Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 2: Ayodhyakanda

Input "by a group of volunteers at Ratlam" /



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





śrīgaṇeśāyanamaḥ
śrījānakīvallabho vijayate
śrīrāmacaritamānasa
dvitīya sopāna
ayodhyā\-kāṇḍa
śloka
yasyāṅke ca vibhāti bhūdharasutā devāpagā mastake
bhāle bālavidhurgale ca garalaṃ yasyorasi vyālarāṭ /
so 'yaṃ bhūtivibhūṣaṇaḥ suravaraḥ sarvādhipaḥ sarvadā
śarvaḥ sarvagataḥ śivaḥ śaśinibhaḥ śrīśaṅkaraḥ pātu mām // 1 //

prasannatāṃ yā na gatābhiṣekatastathā na mamle vanavāsaduḥkhataḥ /
mukhāmbujaśrī raghunandanasya me sadāstu sā maṅjulamaṃgalapradā // 2 //

nīlāmbujaśyāmalakomalāṅgaṃ sītāsamāropitavāmabhāgam /
pāṇau mahāsāyakacārucāpaṃ namāmi rāmaṃ raghuvaṃśanātham // 3 //


do. śrīguru carana saroja raja nija manu mukuru sudhāri /
barana_ũ raghubara bimala jasu jo dāyaku phala cāri //
jaba teṃ rāmu byāhi ghara āe / nita nava maṃgala moda badhāe //
bhuvana cāridasa bhūdhara bhārī / sukr̥ta megha baraṣahi sukha bārī //

ridhi sidhi saṃpati nadīṃ suhāī / umagi avadha aṃbudhi kahũ āī //
manigana pura nara nāri sujātī / suci amola suṃdara saba bhā̃tī //
kahi na jāi kachu nagara bibhūtī / janu etania biraṃci karatūtī //
saba bidhi saba pura loga sukhārī / rāmacaṃda mukha caṃdu nihārī //
mudita mātu saba sakhīṃ sahelī / phalita biloki manoratha belī //
rāma rūpu gunasīlu subhāū / pramudita hoi dekhi suni rāū //

do. saba keṃ ura abhilāṣu asa kahahiṃ manāi mahesu /
āpa achata jubarāja pada rāmahi deu naresu // 1 //

eka samaya saba sahita samājā / rājasabhā̃ raghurāju birājā //
sakala sukr̥ta mūrati naranāhū / rāma sujasu suni atihi uchāhū //
nr̥pa saba rahahiṃ kr̥pā abhilāṣeṃ / lokapa karahiṃ prīti rukha rākheṃ //
tibhuvana tīni kāla jaga māhīṃ / bhūri bhāga dasaratha sama nāhīṃ //
maṃgalamūla rāmu suta jāsū / jo kachu kahija thora sabu tāsū //
rāyã subhāyã mukuru kara līnhā / badanu biloki mukuṭa sama kīnhā //
śravana samīpa bhae sita kesā / manahũ jaraṭhapanu asa upadesā //
nr̥pa jubarāja rāma kahũ dehū / jīvana janama lāhu kina lehū //

do. yaha bicāru ura āni nr̥pa sudinu suavasaru pāi /
prema pulaki tana mudita mana gurahi sunāya_u jāi // 2 //

kaha_i bhuālu sunia munināyaka / bhae rāma saba bidhi saba lāyaka //
sevaka saciva sakala purabāsī / je hamāre ari mitra udāsī //
sabahi rāmu priya jehi bidhi mohī / prabhu asīsa janu tanu dhari sohī //
bipra sahita parivāra gosāīṃ / karahiṃ chohu saba raurihi nāī //
je gura carana renu sira dharahīṃ / te janu sakala bibhava basa karahīṃ //
mohi sama yahu anubhaya_u na dūjeṃ / sabu pāya_ũ raja pāvani pūjeṃ //
aba abhilāṣu eku mana moreṃ / pūjahi nātha anugraha toreṃ //
muni prasanna lakhi sahaja sanehū / kaheu naresa rajāyasu dehū //

do. rājana rāura nāmu jasu saba abhimata dātāra /
phala anugāmī mahipa mani mana abhilāṣu tumhāra // 3 //

saba bidhi guru prasanna jiyã jānī / boleu rāu rahãsi mr̥du bānī //
nātha rāmu kariahiṃ jubarājū / kahia kr̥pā kari karia samājū //
mohi achata yahu hoi uchāhū / lahahiṃ loga saba locana lāhū //
prabhu prasāda siva saba_i nibāhīṃ / yaha lālasā eka mana māhīṃ //
puni na soca tanu raha_u ki jāū / jehiṃ na hoi pācheṃ pachitāū //
suni muni dasaratha bacana suhāe / maṃgala moda mūla mana bhāe //
sunu nr̥pa jāsu bimukha pachitāhīṃ / jāsu bhajana binu jarani na jāhīṃ //
bhaya_u tumhāra tanaya soi svāmī / rāmu punīta prema anugāmī //

do. begi bilaṃbu na karia nr̥pa sājia sabui samāju /
sudina sumaṃgalu tabahiṃ jaba rāmu hohiṃ jubarāju // 4 //

mudita mahipati maṃdira āe / sevaka saciva sumaṃtru bolāe //
kahi jayajīva sīsa tinha nāe / bhūpa sumaṃgala bacana sunāe //
jauṃ pā̃cahi mata lāgai nīkā / karahu haraṣi hiyã rāmahi ṭīkā //
maṃtrī mudita sunata priya bānī / abhimata biravã pareu janu pānī //
binatī saciva karahi kara jorī / jiahu jagatapati barisa karorī //
jaga maṃgala bhala kāju bicārā / begia nātha na lāia bārā //
nr̥pahi modu suni saciva subhāṣā / baḷhata bauṃḷa janu lahī susākhā //

do. kaheu bhūpa munirāja kara joi joi āyasu hoi /
rāma rāja abhiṣeka hita begi karahu soi soi // 5 //

haraṣi munīsa kaheu mr̥du bānī / ānahu sakala sutīratha pānī //
auṣadha mūla phūla phala pānā / kahe nāma gani maṃgala nānā //
cāmara carama basana bahu bhā̃tī / roma pāṭa paṭa aganita jātī //
manigana maṃgala bastu anekā / jo jaga jogu bhūpa abhiṣekā //
beda bidita kahi sakala bidhānā / kaheu racahu pura bibidha bitānā //
saphala rasāla pūgaphala kerā / ropahu bīthinha pura cahũ pherā //
racahu maṃju mani caukeṃ cārū / kahahu banāvana begi bajārū //
pūjahu ganapati gura kuladevā / saba bidhi karahu bhūmisura sevā //

do. dhvaja patāka torana kalasa sajahu turaga ratha nāga /
sira dhari munibara bacana sabu nija nija kājahiṃ lāga // 6 //

jo munīsa jehi āyasu dīnhā / so tehiṃ kāju prathama janu kīnhā //
bipra sādhu sura pūjata rājā / karata rāma hita maṃgala kājā //
sunata rāma abhiṣeka suhāvā / bāja gahāgaha avadha badhāvā //
rāma sīya tana saguna janāe / pharakahiṃ maṃgala aṃga suhāe //
pulaki saprema parasapara kahahīṃ / bharata āgamanu sūcaka ahahīṃ //
bhae bahuta dina ati avaserī / saguna pratīti bheṃṭa priya kerī //
bharata sarisa priya ko jaga māhīṃ / iha_i saguna phalu dūsara nāhīṃ //
rāmahi baṃdhu soca dina rātī / aṃḍanhi kamaṭha hrada_u jehi bhā̃tī //

do. ehi avasara maṃgalu parama suni rahãseu ranivāsu /
sobhata lakhi bidhu baḷhata janu bāridhi bīci bilāsu // 7 //

prathama jāi jinha bacana sunāe / bhūṣana basana bhūri tinha pāe //
prema pulaki tana mana anurāgīṃ / maṃgala kalasa sajana saba lāgīṃ //
caukeṃ cāru sumitrā̃ purī / manimaya bibidha bhā̃ti ati rurī //
ānãda magana rāma mahatārī / die dāna bahu bipra hãkārī //
pūjīṃ grāmadebi sura nāgā / kaheu bahori dena balibhāgā //
jehi bidhi hoi rāma kalyānū / dehu dayā kari so baradānū //
gāvahiṃ maṃgala kokilabayanīṃ / bidhubadanīṃ mr̥gasāvakanayanīṃ //

do. rāma rāja abhiṣeku suni hiyã haraṣe nara nāri /
lage sumaṃgala sajana saba bidhi anukūla bicāri // 8 //

taba naranāhã basiṣṭhu bolāe / rāmadhāma sikha dena paṭhāe //
gura āgamanu sunata raghunāthā / dvāra āi pada nāya_u māthā //
sādara aragha dei ghara āne / soraha bhā̃ti pūji sanamāne //
gahe carana siya sahita bahorī / bole rāmu kamala kara jorī //
sevaka sadana svāmi āgamanū / maṃgala mūla amaṃgala damanū //
tadapi ucita janu boli saprītī / paṭha_ia kāja nātha asi nītī //
prabhutā taji prabhu kīnha sanehū / bhaya_u punīta āju yahu gehū //
āyasu hoi so karauṃ gosāī / sevaka laha_i svāmi sevakāī //

do. suni saneha sāne bacana muni raghubarahi prasaṃsa /
rāma kasa na tumha kahahu asa haṃsa baṃsa avataṃsa // 9 //

barani rāma guna sīlu subhāū / bole prema pulaki munirāū //
bhūpa sajeu abhiṣeka samājū / cāhata dena tumhahi jubarājū //
rāma karahu saba saṃjama ājū / jauṃ bidhi kusala nibāhai kājū //
guru sikha dei rāya pahiṃ gaya_u / rāma hr̥dayã asa bisama_u bhayaū //
janame eka saṃga saba bhāī / bhojana sayana keli larikāī //
karanabedha upabīta biāhā / saṃga saṃga saba bhae uchāhā //
bimala baṃsa yahu anucita ekū / baṃdhu bihāi baḷehi abhiṣekū //
prabhu saprema pachitāni suhāī / hara_u bhagata mana kai kuṭilāī //

do. tehi avasara āe lakhana magana prema ānaṃda /
sanamāne priya bacana kahi raghukula kairava caṃda // 10 //

bājahiṃ bājane bibidha bidhānā / pura pramodu nahiṃ jāi bakhānā //
bharata āgamanu sakala manāvahiṃ / āvahũ begi nayana phalu pāvahiṃ //
hāṭa bāṭa ghara galīṃ athāī / kahahiṃ parasapara loga logāī //
kāli lagana bhali ketika bārā / pūjihi bidhi abhilāṣu hamārā //
kanaka siṃghāsana sīya sametā / baiṭhahiṃ rāmu hoi cita cetā //
sakala kahahiṃ kaba hoihi kālī / bighana manāvahiṃ deva kucālī //
tinhahi sohāi na avadha badhāvā / corahi caṃdini rāti na bhāvā //
sārada boli binaya sura karahīṃ / bārahiṃ bāra pāya lai parahīṃ //

do. bipati hamāri biloki baḷi mātu karia soi āju /
rāmu jāhiṃ bana rāju taji hoi sakala surakāju // 11 //

suni sura binaya ṭhāḷhi pachitātī / bha_iũ saroja bipina himarātī //
dekhi deva puni kahahiṃ nihorī / mātu tohi nahiṃ thoriu khorī //
bisamaya haraṣa rahita raghurāū / tumha jānahu saba rāma prabhāū //
jīva karama basa sukha dukha bhāgī / jāia avadha deva hita lāgī //
bāra bāra gahi carana sãkocau / calī bicāri bibudha mati pocī //
ū̃ca nivāsu nīci karatūtī / dekhi na sakahiṃ parāi bibhūtī //
āgila kāju bicāri bahorī / karahahiṃ cāha kusala kabi morī //
haraṣi hr̥dayã dasaratha pura āī / janu graha dasā dusaha dukhadāī //

do. nāmu maṃtharā maṃdamati cerī kaikei keri /
ajasa peṭārī tāhi kari gaī girā mati pheri // 12 //

dīkha maṃtharā nagaru banāvā / maṃjula maṃgala bāja badhāvā //
pūchesi loganha kāha uchāhū / rāma tilaku suni bhā ura dāhū //
kara_i bicāru kubuddhi kujātī / hoi akāju kavani bidhi rātī //
dekhi lāgi madhu kuṭila kirātī / jimi gavã taka_i leũ kehi bhā̃tī //
bharata mātu pahiṃ ga_i bilakhānī / kā anamani hasi kaha hãsi rānī //
ūtaru dei na lei usāsū / nāri carita kari ḍhāra_i ā̃sū //
hãsi kaha rāni gālu baḷa toreṃ / dīnha lakhana sikha asa mana moreṃ //
tabahũ na bola ceri baḷi pāpini / chāḷa_i svāsa kāri janu sā̃pini //

do. sabhaya rāni kaha kahasi kina kusala rāmu mahipālu /
lakhanu bharatu ripudamanu suni bhā kubarī ura sālu // 13 //

kata sikha dei hamahi kou māī / gālu karaba kehi kara balu pāī //
rāmahi chāḷi kusala kehi ājū / jehi janesu dei jubarājū //
bhaya_u kausilahi bidhi ati dāhina / dekhata garaba rahata ura nāhina //
dekhehu kasa na jāi saba sobhā / jo avaloki mora manu chobhā //
pūtu bidesa na socu tumhāreṃ / jānati hahu basa nāhu hamāreṃ //
nīda bahuta priya seja turāī / lakhahu na bhūpa kapaṭa caturāī //
suni priya bacana malina manu jānī / jhukī rāni aba rahu aragānī //
puni asa kabahũ kahasi gharaphorī / taba dhari jībha kaḷhāva_ũ torī //

do. kāne khore kūbare kuṭila kucālī jāni /
tiya biseṣi puni ceri kahi bharatamātu musukāni // 14 //

priyabādini sikha dīnhiũ tohī / sapanehũ to para kopu na mohī //
sudinu sumaṃgala dāyaku soī / tora kahā phura jehi dina hoī //
jeṭha svāmi sevaka laghu bhāī / yaha dinakara kula rīti suhāī //
rāma tilaku jauṃ sā̃cehũ kālī / deũ māgu mana bhāvata ālī //
kausalyā sama saba mahatārī / rāmahi sahaja subhāyã piārī //
mo para karahiṃ sanehu biseṣī / maiṃ kari prīti parīchā dekhī //
jauṃ bidhi janamu dei kari chohū / hohũ rāma siya pūta putohū //
prāna teṃ adhika rāmu priya moreṃ / tinha keṃ tilaka chobhu kasa toreṃ //

do. bharata sapatha tohi satya kahu parihari kapaṭa durāu /
haraṣa samaya bisama_u karasi kārana mohi sunāu // 15 //

ekahiṃ bāra āsa saba pūjī / aba kachu kahaba jībha kari dūjī //
phorai jogu kapāru abhāgā / bhaleu kahata dukha ra_urehi lāgā //
kahahiṃ jhūṭhi phuri bāta banāī / te priya tumhahi karui maiṃ māī //
hamahũ kahabi aba ṭhakurasohātī / nāhiṃ ta mauna rahaba dinu rātī //
kari kurūpa bidhi parabasa kīnhā / bavā so lunia lahia jo dīnhā //
kou nr̥pa hou hamahi kā hānī / ceri chāḷi aba hoba ki rānī //
jārai jogu subhāu hamārā / anabhala dekhi na jāi tumhārā //
tāteṃ kachuka bāta anusārī / chamia debi baḷi cūka hamārī //

do. gūḷha kapaṭa priya bacana suni tīya adharabudhi rāni /
suramāyā basa bairinihi suhda jāni patiāni // 16 //

sādara puni puni pū̃chati ohī / sabarī gāna mr̥gī janu mohī //
tasi mati phirī aha_i jasi bhābī / rahasī ceri ghāta janu phābī //
tumha pū̃chahu maiṃ kahata ḍerāū̃ / dhareu mora gharaphorī nāū̃ //
saji pratīti bahubidhi gaḷhi cholī / avadha sāḷhasātī taba bolī //
priya siya rāmu kahā tumha rānī / rāmahi tumha priya so phuri bānī //
rahā prathama aba te dina bīte / sama_u phireṃ ripu hohiṃ piṃrīte //
bhānu kamala kula poṣanihārā / binu jala jāri kara_i soi chārā //
jari tumhāri caha savati ukhārī / rū̃dhahu kari upāu bara bārī //

do. tumhahi na socu sohāga bala nija basa jānahu rāu /
mana malīna muha mīṭha nr̥pa rāura sarala subhāu // 17 //

catura gãbhīra rāma mahatārī / bīcu pāi nija bāta sãvārī //
paṭhae bharatu bhūpa nania_ureṃ / rāma mātu mata jānava ra_ureṃ //
sevahiṃ sakala savati mohi nīkeṃ / garabita bharata mātu bala pī keṃ //
sālu tumhāra kausilahi māī / kapaṭa catura nahiṃ hoi janāī //
rājahi tumha para premu biseṣī / savati subhāu saka_i nahiṃ dekhī //
racī praṃpacu bhūpahi apanāī / rāma tilaka hita lagana dharāī //
yaha kula ucita rāma kahũ ṭīkā / sabahi sohāi mohi suṭhi nīkā //
āgili bāta samujhi ḍaru mohī / deu daiu phiri so phalu ohī //

do. raci paci koṭika kuṭilapana kīnhesi kapaṭa prabodhu //
kahisi kathā sata savati kai jehi bidhi bāḷha birodhu // 18 //

bhāvī basa pratīti ura āī / pū̃cha rāni puni sapatha devāī //
kā pūchahũ tumha abahũ na jānā / nija hita anahita pasu pahicānā //
bhaya_u pākhu dina sajata samājū / tumha pāī sudhi mohi sana ājū //
khāia pahiria rāja tumhāreṃ / satya kaheṃ nahiṃ doṣu hamāreṃ //
jauṃ asatya kachu kahaba banāī / tau bidhi deihi hamahi sajāī //
rāmahi tilaka kāli jauṃ bhayaū.ḥ tumha kahũ bipati bīju bidhi bayaū //
rekha khãcāi kaha_ũ balu bhāṣī / bhāmini bha_ihu dūdha ka_i mākhī //
jauṃ suta sahita karahu sevakāī / tau ghara rahahu na āna upāī //

do. kadrū̃ binatahi dīnha dukhu tumhahi kausilā̃ deba /
bharatu baṃdigr̥ha seihahiṃ lakhanu rāma ke neba // 19 //

kaikayasutā sunata kaṭu bānī / kahi na saka_i kachu sahami sukhānī //
tana paseu kadalī jimi kā̃pī / kubarīṃ dasana jībha taba cā̃pī //
kahi kahi koṭika kapaṭa kahānī / dhīraju dharahu prabodhisi rānī //
phirā karamu priya lāgi kucālī / bakihi sarāha_i māni marālī //
sunu maṃtharā bāta phuri torī / dahini ā̃khi nita pharaka_i morī //
dina prati dekha_ũ rāti kusapane / kaha_ũ na tohi moha basa apane //
kāha karau sakhi sūdha subhāū / dāhina bāma na jāna_ũ kāū //

do. apane calata na āju lagi anabhala kāhuka kīnha /
kehiṃ agha ekahi bāra mohi daiã dusaha dukhu dīnha // 20 //

naihara janamu bharaba baru jāi / jiata na karabi savati sevakāī //
ari basa daiu jiāvata jāhī / maranu nīka tehi jīvana cāhī //
dīna bacana kaha bahubidhi rānī / suni kubarīṃ tiyamāyā ṭhānī //
asa kasa kahahu māni mana ūnā / sukhu sohāgu tumha kahũ dina dūnā //
jehiṃ rāura ati anabhala tākā / soi pāihi yahu phalu paripākā //
jaba teṃ kumata sunā maiṃ svāmini / bhūkha na bāsara nīṃda na jāmini //
pū̃cheu guninha rekha tinha khā̃cī / bharata bhuāla hohiṃ yaha sā̃cī //
bhāmini karahu ta kahauṃ upāū / hai tumharīṃ sevā basa rāū //

do. para_ũ kūpa tua bacana para saka_ũ pūta pati tyāgi /
kahasi mora dukhu dekhi baḷa kasa na karaba hita lāgi // 21 //

kubarīṃ kari kabulī kaikeī / kapaṭa churī ura pāhana ṭeī //
lakha_i na rāni nikaṭa dukhu kaiṃse / cara_i harita tina balipasu jaiseṃ //
sunata bāta mr̥du aṃta kaṭhorī / deti manahũ madhu māhura ghorī //
kaha_i ceri sudhi aha_i ki nāhī / svāmini kahihu kathā mohi pāhīṃ //
dui baradāna bhūpa sana thātī / māgahu āju juḷāvahu chātī //
sutahi rāju rāmahi banavāsū / dehu lehu saba savati hulāsu //
bhūpati rāma sapatha jaba karaī / taba māgehu jehiṃ bacanu na ṭaraī //
hoi akāju āju nisi bīteṃ / bacanu mora priya mānehu jī teṃ //

do. baḷa kughātu kari pātakini kahesi kopagr̥hã jāhu /
kāju sãvārehu sajaga sabu sahasā jani patiāhu // 22 //

kubarihi rāni prānapriya jānī / bāra bāra baḷi buddhi bakhānī //
tohi sama hita na mora saṃsārā / bahe jāta ka_i bha_isi adhārā //
jauṃ bidhi puraba manorathu kālī / karauṃ tohi cakha pūtari ālī //
bahubidhi cerihi ādaru deī / kopabhavana gavani kaikeī //
bipati bīju baraṣā ritu cerī / bhuĩ bha_i kumati kaikeī kerī //
pāi kapaṭa jalu aṃkura jāmā / bara dou dala dukha phala parināmā //
kopa samāju sāji sabu soī / rāju karata nija kumati bigoī //
rāura nagara kolāhalu hoī / yaha kucāli kachu jāna na koī //

do. pramudita pura nara nāri / saba sajahiṃ sumaṃgalacāra /
eka prabisahiṃ eka nirgamahiṃ bhīra bhūpa darabāra // 23 //

bāla sakhā suna hiyã haraṣāhīṃ / mili dasa pā̃ca rāma pahiṃ jāhīṃ //
prabhu ādarahiṃ premu pahicānī / pū̃chahiṃ kusala khema mr̥du bānī //
phirahiṃ bhavana priya āyasu pāī / karata parasapara rāma baḷāī //
ko raghubīra sarisa saṃsārā / sīlu saneha nibāhanihārā /
jeṃhi jeṃhi joni karama basa bhramahīṃ / tahã tahã īsu deu yaha hamahīṃ //
sevaka hama svāmī siyanāhū / hou nāta yaha ora nibāhū //
asa abhilāṣu nagara saba kāhū / kaikayasutā hdayã ati dāhū //
ko na kusaṃgati pāi nasāī / raha_i na nīca mateṃ caturāī //

do. sā̃sa samaya sānaṃda nr̥pu gaya_u kaikeī gehã /
gavanu niṭhuratā nikaṭa kiya janu dhari deha sanehã // 24 //

kopabhavana suni sakuceu rāu / bhaya basa agahuḷa para_i na pāū //
surapati basa_i bāhãbala jāke / narapati sakala rahahiṃ rukha tākeṃ //
so suni tiya risa gaya_u sukhāī / dekhahu kāma pratāpa baḷāī //
sūla kulisa asi ãgavanihāre / te ratinātha sumana sara māre //
sabhaya naresu priyā pahiṃ gayaū / dekhi dasā dukhu dāruna bhayaū //
bhūmi sayana paṭu moṭa purānā / die ḍāri tana bhūṣaṇa nānā //
kumatihi kasi kubeṣatā phābī / ana ahivātu sūca janu bhābī //
jāi nikaṭa nr̥pu kaha mr̥du bānī / prānapriyā kehi hetu risānī //

chaṃ. kehi hetu rāni risāni parasata pāni patihi nevāraī /
mānahũ saroṣa bhuaṃga bhāmini biṣama bhā̃ti nihāraī //
dou bāsanā rasanā dasana bara marama ṭhāharu dekhaī /
tulasī nr̥pati bhavatabyatā basa kāma kautuka lekhaī //

so. bāra bāra kaha rāu sumukhi sulocini pikabacani /
kārana mohi sunāu gajagāmini nija kopa kara // 25 //

anahita tora priyā keĩ kīnhā / kehi dui sira kehi jamu caha līnhā //
kahu kehi raṃkahi karau naresū / kahu kehi nr̥pahi nikāsauṃ desū //
saka_ũ tora ari amara_u mārī / kāha kīṭa bapure nara nārī //
jānasi mora subhāu barorū / manu tava ānana caṃda cakorū //
priyā prāna suta sarabasu moreṃ / parijana prajā sakala basa toreṃ //
jauṃ kachu kahau kapaṭu kari tohī / bhāmini rāma sapatha sata mohī //
bihasi māgu manabhāvati bātā / bhūṣana sajahi manohara gātā //
gharī kugharī samujhi jiyã dekhū / begi priyā pariharahi kubeṣū //

do. yaha suni mana guni sapatha baḷi bihasi uṭhī matimaṃda /
bhūṣana sajati biloki mr̥gu manahũ kirātini phaṃda // 26 //

puni kaha rāu suhrada jiyã jānī / prema pulaki mr̥du maṃjula bānī //
bhāmini bhaya_u tora manabhāvā / ghara ghara nagara anaṃda badhāvā //
rāmahi deũ kāli jubarājū / sajahi sulocani maṃgala sājū //
dalaki uṭheu suni hrada_u kaṭhorū / janu chui gaya_u pāka baratorū //
aisiu pīra bihasi tehi goī / cora nāri jimi pragaṭi na roī //
lakhahiṃ na bhūpa kapaṭa caturāī / koṭi kuṭila mani gurū paḷhāī //
jadyapi nīti nipuna naranāhū / nāricarita jalanidhi avagāhū //
kapaṭa sanehu baḷhāi bahorī / bolī bihasi nayana muhu morī //

do. māgu māgu pai kahahu piya kabahũ na dehu na lehu /
dena kahehu baradāna dui teu pāvata saṃdehu // 27 //

jāneũ maramu rāu hãsi kahaī / tumhahi kohāba parama priya ahaī //
thāti rākhi na māgihu kāū / bisari gaya_u mohi bhora subhāū //
jhūṭhehũ hamahi doṣu jani dehū / dui kai cāri māgi maku lehū //
raghukula rīti sadā cali āī / prāna jāhũ baru bacanu na jāī //
nahiṃ asatya sama pātaka puṃjā / giri sama hohiṃ ki koṭika guṃjā //
satyamūla saba sukr̥ta suhāe / beda purāna bidita manu gāe //
tehi para rāma sapatha kari āī / sukr̥ta saneha avadhi raghurāī //
bāta dr̥ḷhāi kumati hãsi bolī / kumata kubihaga kulaha janu kholī //

do. bhūpa manoratha subhaga banu sukha subihaṃga samāju /
bhillani jimi chāḷana cahati bacanu bhayaṃkaru bāju // 28 //

māsapārāyaṇa, terahavā̃ viśrāma
sunahu prānapriya bhāvata jī kā / dehu eka bara bharatahi ṭīkā //
māga_ũ dūsara bara kara jorī / puravahu nātha manoratha morī //
tāpasa beṣa biseṣi udāsī / caudaha barisa rāmu banabāsī //
suni mr̥du bacana bhūpa hiyã sokū / sasi kara chuata bikala jimi kokū //
gaya_u sahami nahiṃ kachu kahi āvā / janu sacāna bana jhapaṭeu lāvā //
bibarana bhaya_u nipaṭa narapālū / dāmini haneu manahũ taru tālū //
māthe hātha mūdi dou locana / tanu dhari socu lāga janu socana //
mora manorathu surataru phūlā / pharata karini jimi hateu samūlā //
avadha ujāri kīnhi kaikeīṃ / dīnhasi acala bipati kai neīṃ //

do. kavaneṃ avasara kā bhaya_u gaya_ũ nāri bisvāsa /
joga siddhi phala samaya jimi jatihi abidyā nāsa // 29 //

ehi bidhi rāu manahiṃ mana jhā̃khā / dekhi kubhā̃ti kumati mana mākhā //
bharatu ki rāura pūta na hohīṃ / ānehu mola besāhi ki mohī //
jo suni saru asa lāga tumhāreṃ / kāhe na bolahu bacanu sãbhāre //
dehu utaru anu karahu ki nāhīṃ / satyasaṃdha tumha raghukula māhīṃ //
dena kahehu aba jani baru dehū / tajahũ satya jaga apajasu lehū //
satya sarāhi kahehu baru denā / jānehu leihi māgi cabenā //
sibi dadhīci bali jo kachu bhāṣā / tanu dhanu tajeu bacana panu rākhā //
ati kaṭu bacana kahati kaikeī / mānahũ lona jare para deī //

do. dharama dhuraṃdhara dhīra dhari nayana ughāre rāyã /
siru dhuni līnhi usāsa asi māresi mohi kuṭhāyã // 30 //

āgeṃ dīkhi jarata risa bhārī / manahũ roṣa taravāri ughārī //
mūṭhi kubuddhi dhāra niṭhurāī / dharī kūbarīṃ sāna banāī //
lakhī mahīpa karāla kaṭhorā / satya ki jīvanu leihi morā //
bole rāu kaṭhina kari chātī / bānī sabinaya tāsu sohātī //
priyā bacana kasa kahasi kubhā̃tī / bhīra pratīti prīti kari hā̃tī //
moreṃ bharatu rāmu dui ā̃khī / satya kaha_ũ kari saṃkarū sākhī //
avasi dūtu maiṃ paṭha_iba prātā / aihahiṃ begi sunata dou bhrātā //
sudina sodhi sabu sāju sajāī / deũ bharata kahũ rāju bajāī //

do. lobhu na rāmahi rāju kara bahuta bharata para prīti /
maiṃ baḷa choṭa bicāri jiyã karata raheũ nr̥panīti // 31 //

rāma sapatha sata kahuũ subhāū / rāmamātu kachu kaheu na kāū //
maiṃ sabu kīnha tohi binu pū̃cheṃ / tehi teṃ pareu manorathu chūcheṃ //
risa pariharū aba maṃgala sājū / kachu dina gaẽ bharata jubarājū //
ekahi bāta mohi dukhu lāgā / bara dūsara asamaṃjasa māgā //
ajahũ hr̥daya jarata tehi ā̃cā / risa parihāsa ki sā̃cehũ sā̃cā //
kahu taji roṣu rāma aparādhū / sabu kou kaha_i rāmu suṭhi sādhū //
tuhū̃ sarāhasi karasi sanehū / aba suni mohi bhaya_u saṃdehū //
jāsu subhāu arihi anukūlā / so kimi karihi mātu pratikūlā //

do. priyā hāsa risa pariharahi māgu bicāri bibeku /
jehiṃ dekhā̃ aba nayana bhari bharata rāja abhiṣeku // 32 //

jiai mīna barū bāri bihīnā / mani binu phaniku jiai dukha dīnā //
kaha_ũ subhāu na chalu mana māhīṃ / jīvanu mora rāma binu nāhīṃ //
samujhi dekhu jiyã priyā prabīnā / jīvanu rāma darasa ādhīnā //
suni mradu bacana kumati ati jaraī / manahũ anala āhuti ghr̥ta paraī //
kaha_i karahu kina koṭi upāyā / ihā̃ na lāgihi rāuri māyā //
dehu ki lehu ajasu kari nāhīṃ / mohi na bahuta prapaṃca sohāhīṃ /
rāmu sādhu tumha sādhu sayāne / rāmamātu bhali saba pahicāne //
jasa kausilā̃ mora bhala tākā / tasa phalu unhahi deũ kari sākā //

do. hota prāta munibeṣa dhari jauṃ na rāmu bana jāhiṃ /
mora maranu rāura ajasa nr̥pa samujhia mana māhiṃ // 33 //

asa kahi kuṭila bhaī uṭhi ṭhāḷhī / mānahũ roṣa taraṃgini bāḷhī //
pāpa pahāra pragaṭa bha_i soī / bharī krodha jala jāi na joī //
dou bara kūla kaṭhina haṭha dhārā / bhavãra kūbarī bacana pracārā //
ḍhāhata bhūparūpa taru mūlā / calī bipati bāridhi anukūlā //
lakhī naresa bāta phuri sā̃cī / tiya misa mīcu sīsa para nācī //
gahi pada binaya kīnha baiṭhārī / jani dinakara kula hosi kuṭhārī //
māgu mātha abahīṃ deũ tohī / rāma birahã jani mārasi mohī //
rākhu rāma kahũ jehi tehi bhā̃tī / nāhiṃ ta jarihi janama bhari chātī //

do. dekhī byādhi asādha nr̥pu pareu dharani dhuni mātha /
kahata parama ārata bacana rāma rāma raghunātha // 34 //

byākula rāu sithila saba gātā / karini kalapataru manahũ nipātā //
kaṃṭhu sūkha mukha āva na bānī / janu pāṭhīnu dīna binu pānī //
puni kaha kaṭu kaṭhora kaikeī / manahũ ghāya mahũ māhura deī //
jauṃ aṃtahũ asa karatabu raheū / māgu māgu tumha kehiṃ bala kaheū //
dui ki hoi eka samaya bhuālā / hãsaba ṭhaṭhāi phulāuba gālā //
dāni kahāuba aru kr̥panāī / hoi ki khema kusala rautāī //
chāḷahu bacanu ki dhīraju dharahū / jani abalā jimi karunā karahū //
tanu tiya tanaya dhāmu dhanu dharanī / satyasaṃdha kahũ tr̥na sama baranī //

do. marama bacana suni rāu kaha kahu kachu doṣu na tora /
lāgeu tohi pisāca jimi kālu kahāvata mora // 35 // ”

cahata na bharata bhūpatahi bhoreṃ / bidhi basa kumati basī jiya toreṃ //
so sabu mora pāpa parināmū / bhaya_u kuṭhāhara jehiṃ bidhi bāmū //
subasa basihi phiri avadha suhāī / saba guna dhāma rāma prabhutāī //
karihahiṃ bhāi sakala sevakāī / hoihi tihũ pura rāma baḷāī //
tora kalaṃku mora pachitāū / muehũ na miṭahi na jāihi kāū //
aba tohi nīka lāga karu soī / locana oṭa baiṭhu muhu goī //
jaba lagi jiauṃ kaha_ũ kara jorī / taba lagi jani kachu kahasi bahorī //
phiri pachitaihasi aṃta abhāgī / mārasi gāi nahāru lāgī //

do. pareu rāu kahi koṭi bidhi kāhe karasi nidānu /
kapaṭa sayāni na kahati kachu jāgati manahũ masānu // 36 //

rāma rāma raṭa bikala bhuālū / janu binu paṃkha bihaṃga behālū //
hr̥dayã manāva bhoru jani hoī / rāmahi jāi kahai jani koī //
uda_u karahu jani rabi raghukula gura / avadha biloki sūla hoihi ura //
bhūpa prīti kaika_i kaṭhināī / ubhaya avadhi bidhi racī banāī //
bilapata nr̥pahi bhaya_u bhinusārā / bīnā benu saṃkha dhuni dvārā //
paḷhahiṃ bhāṭa guna gāvahiṃ gāyaka / sunata nr̥pahi janu lāgahiṃ sāyaka //
maṃgala sakala sohāhiṃ na kaiseṃ / sahagāminihi bibhūṣana jaiseṃ //
tehiṃ nisi nīda parī nahi kāhū / rāma darasa lālasā uchāhū //

do. dvāra bhīra sevaka saciva kahahiṃ udita rabi dekhi /
jāgeu ajahũ na avadhapati kāranu kavanu biseṣi // 37 //

pachile pahara bhūpu nita jāgā / āju hamahi baḷa acaraju lāgā //
jāhu sumaṃtra jagāvahu jāī / kījia kāju rajāyasu pāī //
gae sumaṃtru taba rāura māhī / dekhi bhayāvana jāta ḍerāhīṃ //
dhāi khāi janu jāi na herā / mānahũ bipati biṣāda baserā //
pūcheṃ kou na ūtaru deī / gae jeṃhiṃ bhavana bhūpa kaikaiī //
kahi jayajīva baiṭha siru nāī / daikhi bhūpa gati gaya_u sukhāī //
soca bikala bibarana mahi pareū / mānahũ kamala mūlu parihareū //
saciu sabhīta saka_i nahiṃ pū̃chī / bolī asubha bharī subha chūchī //

do. parī na rājahi nīda nisi hetu jāna jagadīsu /
rāmu rāmu raṭi bhoru kiya kaha_i na maramu mahīsu // 38 //

ānahu rāmahi begi bolāī / samācāra taba pū̃chehu āī //
caleu sumaṃtra rāya rūkha jānī / lakhī kucāli kīnhi kachu rānī //
soca bikala maga para_i na pāū / rāmahi boli kahihi kā rāū //
ura dhari dhīraju gaya_u duāreṃ / pūchãhiṃ sakala dekhi manu māreṃ //
samādhānu kari so sabahī kā / gaya_u jahā̃ dinakara kula ṭīkā //
rāmu sumaṃtrahi āvata dekhā / ādaru kīnha pitā sama lekhā //
nirakhi badanu kahi bhūpa rajāī / raghukuladīpahi caleu levāī //
rāmu kubhā̃ti saciva sãga jāhīṃ / dekhi loga jahã tahã bilakhāhīṃ //

do. jāi dīkha raghubaṃsamani narapati nipaṭa kusāju //
sahami pareu lakhi siṃghinihi manahũ br̥ddha gajarāju // 39 //

sūkhahiṃ adhara jara_i sabu aṃgū / manahũ dīna manihīna bhuaṃgū //
saruṣa samīpa dīkhi kaikeī / mānahũ mīcu gharī gani leī //
karunāmaya mr̥du rāma subhāū / prathama dīkha dukhu sunā na kāū //
tadapi dhīra dhari sama_u bicārī / pū̃chī madhura bacana mahatārī //
mohi kahu mātu tāta dukha kārana / karia jatana jehiṃ hoi nivārana //
sunahu rāma sabu kārana ehū / rājahi tuma para bahuta sanehū //
dena kahenhi mohi dui baradānā / māgeũ jo kachu mohi sohānā /
so suni bhaya_u bhūpa ura socū / chāḷi na sakahiṃ tumhāra sãkocū //

do. suta saneha ita bacanu uta saṃkaṭa pareu naresu /
sakahu na āyasu dharahu sira meṭahu kaṭhina kalesu // 40 //

nidharaka baiṭhi kaha_i kaṭu bānī / sunata kaṭhinatā ati akulānī //
jībha kamāna bacana sara nānā / manahũ mahipa mr̥du laccha samānā //
janu kaṭhorapanu dhareṃ sarīrū / sikha_i dhanuṣabidyā bara bīrū //
saba prasaṃgu raghupatihi sunāī / baiṭhi manahũ tanu dhari niṭhurāī //
mana musakāi bhānukula bhānu / rāmu sahaja ānaṃda nidhānū //
bole bacana bigata saba dūṣana / mr̥du maṃjula janu bāga bibhūṣana //
sunu jananī soi sutu baḷabhāgī / jo pitu mātu bacana anurāgī //
tanaya mātu pitu toṣanihārā / durlabha janani sakala saṃsārā //

do. munigana milanu biseṣi bana sabahi bhā̃ti hita mora /
tehi mahã pitu āyasu bahuri saṃmata jananī tora // 41 //

bharata prānapriya pāvahiṃ rājū / bidhi saba bidhi mohi sanamukha āju /
joṃ na jāũ bana aisehu kājā / prathama gania mohi mūḷha samājā //
sevahiṃ arãḍu kalapataru tyāgī / parihari amr̥ta lehiṃ biṣu māgī //
teu na pāi asa sama_u cukāhīṃ / dekhu bicāri mātu mana māhīṃ //
aṃba eka dukhu mohi biseṣī / nipaṭa bikala naranāyaku dekhī //
thorihiṃ bāta pitahi dukha bhārī / hoti pratīti na mohi mahatārī //
rāu dhīra guna udadhi agādhū / bhā mohi te kachu baḷa aparādhū //
jāteṃ mohi na kahata kachu rāū / mori sapatha tohi kahu satibhāū //

do. sahaja sarala raghubara bacana kumati kuṭila kari jāna /
cala_i joṃka jala bakragati jadyapi salilu samāna // 42 //

rahasī rāni rāma rukha pāī / bolī kapaṭa sanehu janāī //
sapatha tumhāra bharata kai ānā / hetu na dūsara mai kachu jānā //
tumha aparādha jogu nahiṃ tātā / jananī janaka baṃdhu sukhadātā //
rāma satya sabu jo kachu kahahū / tumha pitu mātu bacana rata ahahū //
pitahi bujhāi kahahu bali soī / cautheṃpana jehiṃ ajasu na hoī //
tumha sama suana sukr̥ta jehiṃ dīnhe / ucita na tāsu nirādaru kīnhe //
lāgahiṃ kumukha bacana subha kaise / magahã gayādika tīratha jaise //
rāmahi mātu bacana saba bhāe / jimi surasari gata salila suhāe //

do. ga_i muruchā rāmahi sumiri nr̥pa phiri karavaṭa līnha /
saciva rāma āgamana kahi binaya samaya sama kīnha // 43 //

avanipa akani rāmu pagu dhāre / dhari dhīraju taba nayana ughāre //
sacivã sãbhāri rāu baiṭhāre / carana parata nr̥pa rāmu nihāre //
lie saneha bikala ura lāī / gai mani manahũ phanika phiri pāī //
rāmahi cita_i raheu naranāhū / calā bilocana bāri prabāhū //
soka bibasa kachu kahai na pārā / hr̥dayã lagāvata bārahiṃ bārā //
bidhihi manāva rāu mana māhīṃ / jehiṃ raghunātha na kānana jāhīṃ //
sumiri mahesahi kaha_i nihorī / binatī sunahu sadāsiva morī //
āsutoṣa tumha avaḍhara dānī / ārati harahu dīna janu jānī //

do. tumha preraka saba ke hr̥dayã so mati rāmahi dehu /
bacanu mora taji rahahi ghara parihari sīlu sanehu // 44 //

ajasu hou jaga sujasu nasāū / naraka parau baru surapuru jāū //
saba dukha dusaha sahāvahu mohī / locana oṭa rāmu jani hoṃhī //
asa mana guna_i rāu nahiṃ bolā / pīpara pāta sarisa manu ḍolā //
raghupati pitahi premabasa jānī / puni kachu kahihi mātu anumānī //
desa kāla avasara anusārī / bole bacana binīta bicārī //
tāta kaha_ũ kachu kara_ũ ḍhiṭhāī / anucitu chamaba jāni larikāī //
ati laghu bāta lāgi dukhu pāvā / kāhũ na mohi kahi prathama janāvā //
dekhi gosāĩhi pū̃chiũ mātā / suni prasaṃgu bhae sītala gātā //

do. maṃgala samaya saneha basa soca pariharia tāta /
āyasu deia haraṣi hiyã kahi pulake prabhu gāta // 45 //

dhanya janamu jagatītala tāsū / pitahi pramodu carita suni jāsū //
cāri padāratha karatala tākeṃ / priya pitu mātu prāna sama jākeṃ //
āyasu pāli janama phalu pāī / aiha_ũ begihiṃ hou rajāī //
bidā mātu sana āva_ũ māgī / caliha_ũ banahi bahuri paga lāgī //
asa kahi rāma gavanu taba kīnhā / bhūpa soka basu utaru na dīnhā //
nagara byāpi ga_i bāta sutīchī / chuata caḷhī janu saba tana bīchī //
suni bhae bikala sakala nara nārī / beli biṭapa jimi dekhi davārī //
jo jahã suna_i dhuna_i siru soī / baḷa biṣādu nahiṃ dhīraju hoī //

do. mukha sukhāhiṃ locana stravahi soku na hr̥dayã samāi /
manahũ ṭkaruna rasa kaṭakaī utarī avadha bajāi // 46 //

milehi mājha bidhi bāta begārī / jahã tahã dehiṃ kaikeihi gārī //
ehi pāpinihi būjhi kā pareū / chāi bhavana para pāvaku dhareū //
nija kara nayana kāḷhi caha dīkhā / ḍāri sudhā biṣu cāhata cīkhā //
kuṭila kaṭhora kubuddhi abhāgī / bha_i raghubaṃsa benu bana āgī //
pālava baiṭhi peḷu ehiṃ kāṭā / sukha mahũ soka ṭhāṭu dhari ṭhāṭā //
sadā rāmu ehi prāna samānā / kārana kavana kuṭilapanu ṭhānā //
satya kahahiṃ kabi nāri subhāū / saba bidhi agahu agādha durāū //
nija pratibiṃbu baruku gahi jāī / jāni na jāi nāri gati bhāī //

do. kāha na pāvaku jāri saka kā na samudra samāi /
kā na karai abalā prabala kehi jaga kālu na khāi // 47 //

kā sunāi bidhi kāha sunāvā / kā dekhāi caha kāha dekhāvā //
eka kahahiṃ bhala bhūpa na kīnhā / baru bicāri nahiṃ kumatihi dīnhā //
jo haṭhi bhaya_u sakala dukha bhājanu / abalā bibasa gyānu gunu gā janu //
eka dharama paramiti pahicāne / nr̥pahi dosu nahiṃ dehiṃ sayāne //
sibi dadhīci haricaṃda kahānī / eka eka sana kahahiṃ bakhānī //
eka bharata kara saṃmata kahahīṃ / eka udāsa bhāyã suni rahahīṃ //
kāna mūdi kara rada gahi jīhā / eka kahahiṃ yaha bāta alīhā //
sukr̥ta jāhiṃ asa kahata tumhāre / rāmu bharata kahũ prānapiāre //

do. caṃdu cavai baru anala kana sudhā hoi biṣatūla /
sapanehũ kabahũ na karahiṃ kichu bharatu rāma pratikūla // 48 //

eka bidhātahiṃ dūṣanu deṃhīṃ / sudhā dekhāi dīnha biṣu jehīṃ //
kharabharu nagara socu saba kāhū / dusaha dāhu ura miṭā uchāhū //
biprabadhū kulamānya jaṭherī / je priya parama kaikeī kerī //
lagīṃ dena sikha sīlu sarāhī / bacana bānasama lāgahiṃ tāhī //
bharatu na mohi priya rāma samānā / sadā kahahu yahu sabu jagu jānā //
karahu rāma para sahaja sanehū / kehiṃ aparādha āju banu dehū //
kabahũ na kiyahu savati āresū / prīti pratīti jāna sabu desū //
kausalyā̃ aba kāha bigārā / tumha jehi lāgi bajra pura pārā //

do. sīya ki piya sãgu pariharihi lakhanu ki rahihahiṃ dhāma /
rāju ki bhū̃jaba bharata pura nr̥pu ki jīhi binu rāma // 49 //

asa bicāri ura chāḷahu kohū / soka kalaṃka koṭhi jani hohū //
bharatahi avasi dehu jubarājū / kānana kāha rāma kara kājū //
nāhina rāmu rāja ke bhūkhe / dharama dhurīna biṣaya rasa rūkhe //
gura gr̥ha basahũ rāmu taji gehū / nr̥pa sana asa baru dūsara lehū //
jauṃ nahiṃ lagihahu kaheṃ hamāre / nahiṃ lāgihi kachu hātha tumhāre //
jauṃ parihāsa kīnhi kachu hoī / tau kahi pragaṭa janāvahu soī //
rāma sarisa suta kānana jogū / kāha kahihi suni tumha kahũ logū //
uṭhahu begi soi karahu upāī / jehi bidhi soku kalaṃku nasāī //

chaṃ. jehi bhā̃ti soku kalaṃku jāi upāya kari kula pālahī /
haṭhi pheru rāmahi jāta bana jani bāta dūsari cālahī //
jimi bhānu binu dinu prāna binu tanu caṃda binu jimi jāminī /
timi avadha tulasīdāsa prabhu binu samujhi dhauṃ jiyã bhāminī //

so. sakhinha sikhāvanu dīnha sunata madhura parināma hita /
teĩ kachu kāna na kīnha kuṭila prabodhī kūbarī // 50 //

utaru na dei dusaha risa rūkhī / mr̥ginha citava janu bāghini bhūkhī //
byādhi asādhi jāni tinha tyāgī / calīṃ kahata matimaṃda abhāgī //
rāju karata yaha daiã bigoī / kīnhesi asa jasa kara_i na koī //
ehi bidhi bilapahiṃ pura nara nārīṃ / dehiṃ kucālihi koṭika gārīṃ //
jarahiṃ biṣama jara lehiṃ usāsā / kavani rāma binu jīvana āsā //
bipula biyoga prajā akulānī / janu jalacara gana sūkhata pānī //
ati biṣāda basa loga logāī / gae mātu pahiṃ rāmu gosāī //
mukha prasanna cita cauguna cāū / miṭā socu jani rākhai rāū //
do. nava gayaṃdu raghubīra manu rāju alāna samāna /
chūṭa jāni bana gavanu suni ura anaṃdu adhikāna // 51 //

raghukulatilaka jori dou hāthā / mudita mātu pada nāya_u māthā //
dīnhi asīsa lāi ura līnhe / bhūṣana basana nichāvari kīnhe //
bāra bāra mukha cuṃbati mātā / nayana neha jalu pulakita gātā //
goda rākhi puni hr̥dayã lagāe / stravata prenarasa payada suhāe //
premu pramodu na kachu kahi jāī / raṃka dhanada padabī janu pāī //
sādara suṃdara badanu nihārī / bolī madhura bacana mahatārī //
kahahu tāta jananī balihārī / kabahiṃ lagana muda maṃgalakārī //
sukr̥ta sīla sukha sīvã suhāī / janama lābha ka_i avadhi aghāī //

do. jehi cāhata nara nāri saba ati ārata ehi bhā̃ti /
jimi cātaka cātaki tr̥ṣita br̥ṣṭi sarada ritu svāti // 52 //

tāta jāũ bali begi nahāhū / jo mana bhāva madhura kachu khāhū //
pitu samīpa taba jāehu bhaiā / bha_i baḷi bāra jāi bali maiā //
mātu bacana suni ati anukūlā / janu saneha surataru ke phūlā //
sukha makaraṃda bhare śriyamūlā / nirakhi rāma manu bhavarũ na bhūlā //
dharama dhurīna dharama gati jānī / kaheu mātu sana ati mr̥du bānī //
pitā̃ dīnha mohi kānana rājū / jahã saba bhā̃ti mora baḷa kājū //
āyasu dehi mudita mana mātā / jehiṃ muda maṃgala kānana jātā //
jani saneha basa ḍarapasi bhoreṃ / ānãdu aṃba anugraha toreṃ //

do. baraṣa cāridasa bipina basi kari pitu bacana pramāna /
āi pāya puni dekhiha_ũ manu jani karasi malāna // 53 //

bacana binīta madhura raghubara ke / sara sama lage mātu ura karake //
sahami sūkhi suni sītali bānī / jimi javāsa pareṃ pāvasa pānī //
kahi na jāi kachu hr̥daya biṣādū / manahũ mr̥gī suni kehari nādū //
nayana sajala tana thara thara kā̃pī / mājahi khāi mīna janu māpī //
dhari dhīraju suta badanu nihārī / gadagada bacana kahati mahatārī //
tāta pitahi tumha prānapiāre / dekhi mudita nita carita tumhāre //
rāju dena kahũ subha dina sādhā / kaheu jāna bana kehiṃ aparādhā //
tāta sunāvahu mohi nidānū / ko dinakara kula bhaya_u kr̥sānū //

do. nirakhi rāma rukha sacivasuta kāranu kaheu bujhāi /
suni prasaṃgu rahi mūka jimi dasā barani nahiṃ jāi // 54 //

rākhi na saka_i na kahi saka jāhū / duhū̃ bhā̃ti ura dāruna dāhū //
likhata sudhākara gā likhi rāhū / bidhi gati bāma sadā saba kāhū //
dharama saneha ubhayã mati gherī / bha_i gati sā̃pa chuchuṃdari kerī //
rākha_ũ sutahi kara_ũ anurodhū / dharamu jāi aru baṃdhu birodhū //
kaha_ũ jāna bana tau baḷi hānī / saṃkaṭa soca bibasa bha_i rānī //
bahuri samujhi tiya dharamu sayānī / rāmu bharatu dou suta sama jānī //
sarala subhāu rāma mahatārī / bolī bacana dhīra dhari bhārī //
tāta jāũ bali kīnhehu nīkā / pitu āyasu saba dharamaka ṭīkā //

do. rāju dena kahi dīnha banu mohi na so dukha lesu /
tumha binu bharatahi bhūpatihi prajahi pracaṃḍa kalesu // 55 //

jauṃ kevala pitu āyasu tātā / tau jani jāhu jāni baḷi mātā //
jauṃ pitu mātu kaheu bana jānā / tauṃ kānana sata avadha samānā //
pitu banadeva mātu banadevī / khaga mr̥ga carana saroruha sevī //
aṃtahũ ucita nr̥pahi banabāsū / baya biloki hiyã hoi harā̃sū //
baḷabhāgī banu avadha abhāgī / jo raghubaṃsatilaka tumha tyāgī //
jauṃ suta kahau saṃga mohi lehū / tumhare hr̥dayã hoi saṃdehū //
pūta parama priya tumha sabahī ke / prāna prāna ke jīvana jī ke //
te tumha kahahu mātu bana jāū̃ / maiṃ suni bacana baiṭhi pachitāū̃ //

do. yaha bicāri nahiṃ kara_ũ haṭha jhūṭha sanehu baḷhāi /
māni mātu kara nāta bali surati bisari jani jāi // 56 //

deva pitara saba tunhahi gosāī / rākhahũ palaka nayana kī nāī //
avadhi aṃbu priya parijana mīnā / tumha karunākara dharama dhurīnā //
asa bicāri soi karahu upāī / sabahi jiata jehiṃ bheṃṭehu āī //
jāhu sukhena banahi bali jāū̃ / kari anātha jana parijana gāū̃ //
saba kara āju sukr̥ta phala bītā / bhaya_u karāla kālu biparītā //
bahubidhi bilapi carana lapaṭānī / parama abhāgini āpuhi jānī //
dāruna dusaha dāhu ura byāpā / barani na jāhiṃ bilāpa kalāpā //
rāma uṭhāi mātu ura lāī / kahi mr̥du bacana bahuri samujhāī //

do. samācāra tehi samaya suni sīya uṭhī akulāi /
jāi sāsu pada kamala juga baṃdi baiṭhi siru nāi // 57 //

dīnhi asīsa sāsu mr̥du bānī / ati sukumāri dekhi akulānī //
baiṭhi namitamukha socati sītā / rūpa rāsi pati prema punītā //
calana cahata bana jīvananāthū / kehi sukr̥tī sana hoihi sāthū //
kī tanu prāna ki kevala prānā / bidhi karatabu kachu jāi na jānā //
cāru carana nakha lekhati dharanī / nūpura mukhara madhura kabi baranī //
manahũ prema basa binatī karahīṃ / hamahi sīya pada jani pariharahīṃ //
maṃju bilocana mocati bārī / bolī dekhi rāma mahatārī //
tāta sunahu siya ati sukumārī / sāsu sasura parijanahi piārī //

do. pitā janaka bhūpāla mani sasura bhānukula bhānu /
pati rabikula kairava bipina bidhu guna rūpa nidhānu // 58 //

maiṃ puni putrabadhū priya pāī / rūpa rāsi guna sīla suhāī //
nayana putari kari prīti baḷhāī / rākheũ prāna jānikihiṃ lāī //
kalapabeli jimi bahubidhi lālī / sīṃci saneha salila pratipālī //
phūlata phalata bhaya_u bidhi bāmā / jāni na jāi kāha parināmā //
palãga pīṭha taji goda hiṃḷorā / siyã na dīnha pagu avani kaṭhorā //
jianamūri jimi jogavata rahaū̃ / dīpa bāti nahiṃ ṭārana kahaū̃ //
soi siya calana cahati bana sāthā / āyasu kāha hoi raghunāthā /
caṃda kirana rasa rasika cakorī / rabi rukha nayana saka_i kimi jorī //

do. kari kehari nisicara carahiṃ duṣṭa jaṃtu bana bhūri /
biṣa bāṭikā̃ ki soha suta subhaga sajīvani mūri // 59 //

bana hita kola kirāta kisorī / racīṃ biraṃci biṣaya sukha bhorī //
pāina kr̥mi jimi kaṭhina subhāū / tinhahi kalesu na kānana kāū //
kai tāpasa tiya kānana jogū / jinha tapa hetu tajā saba bhogū //
siya bana basihi tāta kehi bhā̃tī / citralikhita kapi dekhi ḍerātī //
surasara subhaga banaja bana cārī / ḍābara jogu ki haṃsakumārī //
asa bicāri jasa āyasu hoī / maiṃ sikha deũ jānakihi soī //
jauṃ siya bhavana rahai kaha aṃbā / mohi kahã hoi bahuta avalaṃbā //
suni raghubīra mātu priya bānī / sīla saneha sudhā̃ janu sānī //

do. kahi priya bacana bibekamaya kīnhi mātu paritoṣa /
lage prabodhana jānakihi pragaṭi bipina guna doṣa // 60 //

māsapārāyaṇa, caudahavā̃ viśrāma
mātu samīpa kahata sakucāhīṃ / bole sama_u samujhi mana māhīṃ //
rājakumāri sikhāvana sunahū / āna bhā̃ti jiyã jani kachu gunahū //
āpana mora nīka jauṃ cahahū / bacanu hamāra māni gr̥ha rahahū //
āyasu mora sāsu sevakāī / saba bidhi bhāmini bhavana bhalāī //
ehi te adhika dharamu nahiṃ dūjā / sādara sāsu sasura pada pūjā //
jaba jaba mātu karihi sudhi morī / hoihi prema bikala mati bhorī //
taba taba tumha kahi kathā purānī / suṃdari samujhāehu mr̥du bānī //
kaha_ũ subhāyã sapatha sata mohī / sumukhi mātu hita rākha_ũ tohī //

do. gura śruti saṃmata dharama phalu pāia binahiṃ kalesa /
haṭha basa saba saṃkaṭa sahe gālava nahuṣa naresa // 61 //

maiṃ puni kari pravāna pitu bānī / begi phiraba sunu sumukhi sayānī //
divasa jāta nahiṃ lāgihi bārā / suṃdari sikhavanu sunahu hamārā //
jau haṭha karahu prema basa bāmā / tau tumha dukhu pāuba parināmā //
kānanu kaṭhina bhayaṃkaru bhārī / ghora ghāmu hima bāri bayārī //
kusa kaṃṭaka maga kā̃kara nānā / calaba payādehiṃ binu padatrānā //
carana kamala mudu maṃju tumhāre / māraga agama bhūmidhara bhāre //
kaṃdara khoha nadīṃ nada nāre / agama agādha na jāhiṃ nihāre //
bhālu bāgha br̥ka kehari nāgā / karahiṃ nāda suni dhīraju bhāgā //

do. bhūmi sayana balakala basana asanu kaṃda phala mūla /
te ki sadā saba dina milihiṃ sabui samaya anukūla // 62 //

nara ahāra rajanīcara carahīṃ / kapaṭa beṣa bidhi koṭika karahīṃ //
lāga_i ati pahāra kara pānī / bipina bipati nahiṃ jāi bakhānī //
byāla karāla bihaga bana ghorā / nisicara nikara nāri nara corā //
ḍarapahiṃ dhīra gahana sudhi āẽ / mr̥galocani tumha bhīru subhāẽ //
haṃsagavani tumha nahiṃ bana jogū / suni apajasu mohi deihi logū //
mānasa salila sudhā̃ pratipālī / jia_i ki lavana payodhi marālī //
nava rasāla bana biharanasīlā / soha ki kokila bipina karīlā //
rahahu bhavana asa hr̥dayã bicārī / caṃdabadani dukhu kānana bhārī //

do. sahaja suhda gura svāmi sikha jo na kara_i sira māni //
so pachitāi aghāi ura avasi hoi hita hāni // 63 //

suni mr̥du bacana manohara piya ke / locana lalita bhare jala siya ke //
sītala sikha dāhaka bha_i kaiṃseṃ / caka_ihi sarada caṃda nisi jaiṃseṃ //
utaru na āva bikala baidehī / tajana cahata suci svāmi sanehī //
barabasa roki bilocana bārī / dhari dhīraju ura avanikumārī //
lāgi sāsu paga kaha kara jorī / chamabi debi baḷi abinaya morī //
dīnhi prānapati mohi sikha soī / jehi bidhi mora parama hita hoī //
maiṃ puni samujhi dīkhi mana māhīṃ / piya biyoga sama dukhu jaga nāhīṃ //

do. prānanātha karunāyatana suṃdara sukhada sujāna /
tumha binu raghukula kumuda bidhu surapura naraka samāna // 64 //

mātu pitā bhaginī priya bhāī / priya parivāru suhrada samudāī //
sāsu sasura gura sajana sahāī / suta suṃdara susīla sukhadāī //
jahã lagi nātha neha aru nāte / piya binu tiyahi taranihu te tāte //
tanu dhanu dhāmu dharani pura rājū / pati bihīna sabu soka samājū //
bhoga rogasama bhūṣana bhārū / jama jātanā sarisa saṃsārū //
prānanātha tumha binu jaga māhīṃ / mo kahũ sukhada katahũ kachu nāhīṃ //
jiya binu deha nadī binu bārī / taisia nātha puruṣa binu nārī //
nātha sakala sukha sātha tumhāreṃ / sarada bimala bidhu badanu nihāreṃ //

do. khaga mr̥ga parijana nagaru banu balakala bimala dukūla /
nātha sātha surasadana sama paranasāla sukha mūla // 65 //

banadevīṃ banadeva udārā / karihahiṃ sāsu sasura sama sārā //
kusa kisalaya sātharī suhāī / prabhu sãga maṃju manoja turāī //
kaṃda mūla phala amia ahārū / avadha saudha sata sarisa pahārū //
chinu chinu prabhu pada kamala biloki / rahiha_ũ mudita divasa jimi kokī //
bana dukha nātha kahe bahutere / bhaya biṣāda paritāpa ghanere //
prabhu biyoga lavalesa samānā / saba mili hohiṃ na kr̥pānidhānā //
asa jiyã jāni sujāna siromani / leia saṃga mohi chāḷia jani //
binatī bahuta karauṃ kā svāmī / karunāmaya ura aṃtarajāmī //

do. rākhia avadha jo avadhi lagi rahata na janiahiṃ prāna /
dīnabaṃdhu saṃdara sukhada sīla saneha nidhāna // 66 //

mohi maga calata na hoihi hārī / chinu chinu carana saroja nihārī //
sabahi bhā̃ti piya sevā karihauṃ / māraga janita sakala śrama harihauṃ //
pāya pakhārī baiṭhi taru chāhīṃ / kariha_ũ bāu mudita mana māhīṃ //
śrama kana sahita syāma tanu dekheṃ / kahã dukha sama_u prānapati pekheṃ //
sama mahi tr̥na tarupallava ḍāsī / pāga paloṭihi saba nisi dāsī //
bārabāra mr̥du mūrati johī / lāgahi tāta bayāri na mohī /
ko prabhu sãga mohi citavanihārā / siṃghabadhuhi jimi sasaka siārā //
maiṃ sukumāri nātha bana jogū / tumhahi ucita tapa mo kahũ bhogū //

do. aiseu bacana kaṭhora suni jauṃ na hrada_u bilagāna /
tau prabhu biṣama biyoga dukha sahihahiṃ pāvãra prāna // 67 //


asa kahi sīya bikala bha_i bhārī / bacana biyogu na sakī sãbhārī //
dekhi dasā raghupati jiyã jānā / haṭhi rākheṃ nahiṃ rākhihi prānā //
kaheu kr̥pāla bhānukulanāthā / parihari socu calahu bana sāthā //
nahiṃ biṣāda kara avasaru ājū / begi karahu bana gavana samājū //
kahi priya bacana priyā samujhāī / lage mātu pada āsiṣa pāī //
begi prajā dukha meṭaba āī / jananī niṭhura bisari jani jāī //
phirahi dasā bidhi bahuri ki morī / dekhiha_ũ nayana manohara jorī //
sudina sugharī tāta kaba hoihi / jananī jiata badana bidhu joihi //

do. bahuri baccha kahi lālu kahi raghupati raghubara tāta /
kabahiṃ bolāi lagāi hiyã haraṣi nirakhiha_ũ gāta // 68 //

lakhi saneha kātari mahatārī / bacanu na āva bikala bha_i bhārī //
rāma prabodhu kīnha bidhi nānā / sama_u sanehu na jāi bakhānā //
taba jānakī sāsu paga lāgī / sunia māya maiṃ parama abhāgī //
sevā samaya daiã banu dīnhā / mora manorathu saphala na kīnhā //
tajaba chobhu jani chāḷia chohū / karamu kaṭhina kachu dosu na mohū //
suni siya bacana sāsu akulānī / dasā kavani bidhi kahauṃ bakhānī //
bārahi bāra lāi ura līnhī / dhari dhīraju sikha āsiṣa dīnhī //
acala hou ahivātu tumhārā / jaba lagi gaṃga jamuna jala dhārā //

do. sītahi sāsu asīsa sikha dīnhi aneka prakāra /
calī nāi pada paduma siru ati hita bārahiṃ bāra // 69 //

samācāra jaba lachimana pāe / byākula bilakha badana uṭhi dhāe //
kaṃpa pulaka tana nayana sanīrā / gahe carana ati prema adhīrā //
kahi na sakata kachu citavata ṭhāḷhe / mīnu dīna janu jala teṃ kāḷhe //
socu hr̥dayã bidhi kā honihārā / sabu sukhu sukr̥ta sirāna hamārā //
mo kahũ kāha kahaba raghunāthā / rakhihahiṃ bhavana ki lehahiṃ sāthā //
rāma biloki baṃdhu kara joreṃ / deha geha saba sana tr̥nu toreṃ //
bole bacanu rāma naya nāgara / sīla saneha sarala sukha sāgara //
tāta prema basa jani kadarāhū / samujhi hr̥dayã parināma uchāhū //

do. mātu pitā guru svāmi sikha sira dhari karahi subhāyã /
laheu lābhu tinha janama kara nataru janamu jaga jāyã // 70 //

asa jiyã jāni sunahu sikha bhāī / karahu mātu pitu pada sevakāī //
bhavana bharatu ripusūdana nāhīṃ / rāu br̥ddha mama dukhu mana māhīṃ //
maiṃ bana jāũ tumhahi lei sāthā / hoi sabahi bidhi avadha anāthā //
guru pitu mātu prajā parivārū / saba kahũ para_i dusaha dukha bhārū //
rahahu karahu saba kara paritoṣū / nataru tāta hoihi baḷa doṣū //
jāsu rāja priya prajā dukhārī / so nr̥pu avasi naraka adhikārī //
rahahu tāta asi nīti bicārī / sunata lakhanu bhae byākula bhārī //
siareṃ bacana sūkhi gae kaiṃseṃ / parasata tuhina tāmarasu jaiseṃ //

do. utaru na āvata prema basa gahe carana akulāi /
nātha dāsu maiṃ svāmi tumha tajahu ta kāha basāi // 71 //

dīnhi mohi sikha nīki gosāīṃ / lāgi agama apanī kadarāīṃ //
narabara dhīra dharama dhura dhārī / nigama nīti kahũ te adhikārī //
maiṃ sisu prabhu sanehã pratipālā / maṃdaru meru ki lehiṃ marālā //
gura pitu mātu na jāna_ũ kāhū / kaha_ũ subhāu nātha patiāhū //
jahã lagi jagata saneha sagāī / prīti pratīti nigama niju gāī //
moreṃ saba_i eka tumha svāmī / dīnabaṃdhu ura aṃtarajāmī //
dharama nīti upadesia tāhī / kīrati bhūti sugati priya jāhī //
mana krama bacana carana rata hoī / kr̥pāsiṃdhu pariharia ki soī //

do. karunāsiṃdhu subaṃdha ke suni mr̥du bacana binīta /
samujhāe ura lāi prabhu jāni sanehã sabhīta // 72 //

māgahu bidā mātu sana jāī / āvahu begi calahu bana bhāī //
mudita bhae suni raghubara bānī / bhaya_u lābha baḷa ga_i baḷi hānī //
haraṣita hdayã mātu pahiṃ āe / manahũ aṃdha phiri locana pāe /
jāi janani paga nāya_u māthā / manu raghunaṃdana jānaki sāthā //
pū̃che mātu malina mana dekhī / lakhana kahī saba kathā biseṣī //
gaī sahami suni bacana kaṭhorā / mr̥gī dekhi dava janu cahu orā //
lakhana lakheu bhā anaratha ājū / ehiṃ saneha basa karaba akājū //
māgata bidā sabhaya sakucāhīṃ / jāi saṃga bidhi kahihi ki nāhī //

do. samujhi sumitrā̃ rāma siya rūpa susīlu subhāu /
nr̥pa sanehu lakhi dhuneu siru pāpini dīnha kudāu // 73 //

dhīraju dhareu kuavasara jānī / sahaja suhda bolī mr̥du bānī //
tāta tumhāri mātu baidehī / pitā rāmu saba bhā̃ti sanehī //
avadha tahā̃ jahã rāma nivāsū / tahãĩ divasu jahã bhānu prakāsū //
jau pai sīya rāmu bana jāhīṃ / avadha tumhāra kāju kachu nāhiṃ //
gura pitu mātu baṃdhu sura sāī / seiahiṃ sakala prāna kī nāīṃ //
rāmu prānapriya jīvana jī ke / svāratha rahita sakhā sabahī kai //
pūjanīya priya parama jahā̃ teṃ / saba māniahiṃ rāma ke nāteṃ //
asa jiyã jāni saṃga bana jāhū / lehu tāta jaga jīvana lāhū //

do. bhūri bhāga bhājanu bhayahu mohi sameta bali jāũ /
jauma tumhareṃ mana chāḷi chalu kīnha rāma pada ṭhāũ // 74 //

putravatī jubatī jaga soī / raghupati bhagatu jāsu sutu hoī //
nataru bā̃jha bhali bādi biānī / rāma bimukha suta teṃ hita jānī //
tumharehiṃ bhāga rāmu bana jāhīṃ / dūsara hetu tāta kachu nāhīṃ //
sakala sukr̥ta kara baḷa phalu ehū / rāma sīya pada sahaja sanehū //
rāga roṣu iriṣā madu mohū / jani sapanehũ inha ke basa hohū //
sakala prakāra bikāra bihāī / mana krama bacana karehu sevakāī //
tumha kahũ bana saba bhā̃ti supāsū / sãga pitu mātu rāmu siya jāsū //
jehiṃ na rāmu bana lahahiṃ kalesū / suta soi karehu iha_i upadesū //

chaṃ. upadesu yahu jehiṃ tāta tumhare rāma siya sukha pāvahīṃ /
pitu mātu priya parivāra pura sukha surati bana bisarāvahīṃ /
tulasī prabhuhi sikha dei āyasu dīnha puni āsiṣa daī /
rati hou abirala amala siya raghubīra pada nita nita naī //

so. mātu carana siru nāi cale turata saṃkita hr̥dayã /
bāgura biṣama torāi manahũ bhāga mr̥gu bhāga basa // 75 //

gae lakhanu jahã jānakināthū / bhe mana mudita pāi priya sāthū //
baṃdi rāma siya carana suhāe / cale saṃga nr̥pamaṃdira āe //
kahahiṃ parasapara pura nara nārī / bhali banāi bidhi bāta bigārī //
tana kr̥sa dukhu badana malīne / bikala manahũ mākhī madhu chīne //
kara mījahiṃ siru dhuni pachitāhīṃ / janu bina paṃkha bihaga akulāhīṃ //
bha_i baḷi bhīra bhūpa darabārā / barani na jāi biṣādu apārā //
sacivã uṭhāi rāu baiṭhāre / kahi priya bacana rāmu pagu dhāre //
siya sameta dou tanaya nihārī / byākula bhaya_u bhūmipati bhārī //

do. sīya sahita suta subhaga dou dekhi dekhi akulāi /
bārahiṃ bāra saneha basa rāu lei ura lāi // 76 //

saka_i na boli bikala naranāhū / soka janita ura dāruna dāhū //
nāi sīsu pada ati anurāgā / uṭhi raghubīra bidā taba māgā //
pitu asīsa āyasu mohi dījai / haraṣa samaya bisama_u kata kījai //
tāta kiẽ priya prema pramādū / jasu jaga jāi hoi apabādū //
suni saneha basa uṭhi naranāhā̃ / baiṭhāre raghupati gahi bāhā̃ //
sunahu tāta tumha kahũ muni kahahīṃ / rāmu carācara nāyaka ahahīṃ //
subha aru asubha karama anuhārī / īsa dei phalu hdayã bicārī //
kara_i jo karama pāva phala soī / nigama nīti asi kaha sabu koī //

do. \-auru karai aparādhu kou aura pāva phala bhogu /
ati bicitra bhagavaṃta gati ko jaga jānai jogu // 77 //

rāyã rāma rākhana hita lāgī / bahuta upāya kie chalu tyāgī //
lakhī rāma rukha rahata na jāne / dharama dhuraṃdhara dhīra sayāne //
taba nr̥pa sīya lāi ura līnhī / ati hita bahuta bhā̃ti sikha dīnhī //
kahi bana ke dukha dusaha sunāe / sāsu sasura pitu sukha samujhāe //
siya manu rāma carana anurāgā / gharu na sugamu banu biṣamu na lāgā //
aura_u sabahiṃ sīya samujhāī / kahi kahi bipina bipati adhikāī //
saciva nāri gura nāri sayānī / sahita saneha kahahiṃ mr̥du bānī //
tumha kahũ tau na dīnha banabāsū / karahu jo kahahiṃ sasura gura sāsū //

do. \-sikha sītali hita madhura mr̥du suni sītahi na sohāni /
sarada caṃda caṃdani lagata janu cakaī akulāni // 78 //

sīya sakuca basa utaru na deī / so suni tamaki uṭhī kaikeī //
muni paṭa bhūṣana bhājana ānī / āgeṃ dhari bolī mr̥du bānī //
nr̥pahi prāna priya tumha raghubīrā / sīla saneha na chāḷihi bhīrā //
sukr̥ta sujasu paraloku nasāū / tumhahi jāna bana kahihi na kāū //
asa bicāri soi karahu jo bhāvā / rāma janani sikha suni sukhu pāvā //
bhūpahi bacana bānasama lāge / karahiṃ na prāna payāna abhāge //
loga bikala muruchita naranāhū / kāha karia kachu sūjha na kāhū //
rāmu turata muni beṣu banāī / cale janaka jananihi siru nāī //

do. saji bana sāju samāju sabu banitā baṃdhu sameta /
baṃdi bipra gura carana prabhu cale kari sabahi aceta // 79 //

nikasi basiṣṭha dvāra bhae ṭhāḷhe / dekhe loga biraha dava dāḷhe //
kahi priya bacana sakala samujhāe / bipra br̥ṃda raghubīra bolāe //
gura sana kahi baraṣāsana dīnhe / ādara dāna binaya basa kīnhe //
jācaka dāna māna saṃtoṣe / mīta punīta prema paritoṣe //
dāsīṃ dāsa bolāi bahorī / gurahi sauṃpi bole kara jorī //
saba kai sāra sãbhāra gosāīṃ / karabi janaka jananī kī nāī //
bārahiṃ bāra jori juga pānī / kahata rāmu saba sana mr̥du bānī //
soi saba bhā̃ti mora hitakārī / jehi teṃ rahai bhuāla sukhārī //

do. mātu sakala more birahã jehiṃ na hohiṃ dukha dīna /
soi upāu tumha karehu saba pura jana parama prabīna // 80 //

ehi bidhi rāma sabahi samujhāvā / gura pada paduma haraṣi siru nāvā /
ganapatī gauri girīsu manāī / cale asīsa pāi raghurāī //
rāma calata ati bhaya_u biṣādū / suni na jāi pura ārata nādū //
kusaguna laṃka avadha ati sokū / haharaṣa biṣāda bibasa suralokū //
ga_i muruchā taba bhūpati jāge / boli sumaṃtru kahana asa lāge //
rāmu cale bana prāna na jāhīṃ / kehi sukha lāgi rahata tana māhīṃ /
ehi teṃ kavana byathā balavānā / jo dukhu pāi tajahiṃ tanu prānā //
puni dhari dhīra kaha_i naranāhū / lai rathu saṃga sakhā tumha jāhū //

do. \-suṭhi sukumāra kumāra dou janakasutā sukumāri /
ratha caḷhāi dekharāi banu phirehu gaẽ dina cāri // 81 //

jau nahiṃ phirahiṃ dhīra dou bhāī / satyasaṃdha dr̥ḷhabrata raghurāī //
tau tumha binaya karehu kara jorī / pheria prabhu mithilesakisorī //
jaba siya kānana dekhi ḍerāī / kahehu mori sikha avasaru pāī //
sāsu sasura asa kaheu sãdesū / putri phiria bana bahuta kalesū //
pitr̥gr̥ha kabahũ kabahũ sasurārī / rahehu jahā̃ ruci hoi tumhārī //
ehi bidhi karehu upāya kadaṃbā / phira_i ta hoi prāna avalaṃbā //
nāhiṃ ta mora maranu parināmā / kachu na basāi bhaẽ bidhi bāmā //
asa kahi muruchi parā mahi rāū / rāmu lakhanu siya āni dekhāū //

do. \-pāi rajāyasu nāi siru rathu ati bega banāi /
gaya_u jahā̃ bāhera nagara sīya sahita dou bhāi // 82 //

taba sumaṃtra nr̥pa bacana sunāe / kari binatī ratha rāmu caḷhāe //
caḷhi ratha sīya sahita dou bhāī / cale hr̥dayã avadhahi siru nāī //
calata rāmu lakhi avadha anāthā / bikala loga saba lāge sāthā //
kr̥pāsiṃdhu bahubidhi samujhāvahiṃ / phirahiṃ prema basa puni phiri āvahiṃ //
lāgati avadha bhayāvani bhārī / mānahũ kālarāti ãdhiārī //
ghora jaṃtu sama pura nara nārī / ḍarapahiṃ ekahi eka nihārī //
ghara masāna parijana janu bhūtā / suta hita mīta manahũ jamadūtā //
bāganha biṭapa beli kumhilāhīṃ / sarita sarovara dekhi na jāhīṃ //

do. haya gaya koṭinha kelimr̥ga purapasu cātaka mora /
pika rathāṃga suka sārikā sārasa haṃsa cakora // 83 //

rāma biyoga bikala saba ṭhāḷhe / jahã tahã manahũ citra likhi kāḷhe //
nagaru saphala banu gahabara bhārī / khaga mr̥ga bipula sakala nara nārī //
bidhi kaikeī kirātini kīnhī / jeṃhi dava dusaha dasahũ disi dīnhī //
sahi na sake raghubara birahāgī / cale loga saba byākula bhāgī //
sabahiṃ bicāra kīnha mana māhīṃ / rāma lakhana siya binu sukhu nāhīṃ //
jahā̃ rāmu tahã sabui samājū / binu raghubīra avadha nahiṃ kājū //
cale sātha asa maṃtru dr̥ḷhāī / sura durlabha sukha sadana bihāī //
rāma carana paṃkaja priya jinhahī / biṣaya bhoga basa karahiṃ ki tinhahī //

do. bālaka br̥ddha bihāi gR^ĩha lage loga saba sātha /
tamasā tīra nivāsu kiya prathama divasa raghunātha // 84 //

raghupati prajā premabasa dekhī / sadaya hr̥dayã dukhu bhaya_u biseṣī //
karunāmaya raghunātha gosā̃ī / begi pāiahiṃ pīra parāī //
kahi saprema mr̥du bacana suhāe / bahubidhi rāma loga samujhāe //
kie dharama upadesa ghanere / loga prema basa phirahiṃ na phere //
sīlu sanehu chāḷi nahiṃ jāī / asamaṃjasa basa bhe raghurāī //
loga soga śrama basa gae soī / kachuka devamāyā̃ mati moī //
jabahiṃ jāma juga jāmini bītī / rāma saciva sana kaheu saprītī //
khoja māri rathu hā̃kahu tātā / āna upāyã banihi nahiṃ bātā //

do. rāma lakhana suya jāna caḷhi saṃbhu carana siru nāi //
sacivã calāya_u turata rathu ita uta khoja durāi // 85 //

jāge sakala loga bhaẽ bhorū / ge raghunātha bhaya_u ati sorū //
ratha kara khoja katahahũ nahiṃ pāvahiṃ / rāma rāma kahi cahu disi dhāvahiṃ //
manahũ bārinidhi būḷa jahājū / bhaya_u bikala baḷa banika samājū //
ekahi eka deṃhiṃ upadesū / taje rāma hama jāni kalesū //
niṃdahiṃ āpu sarāhahiṃ mīnā / dhiga jīvanu raghubīra bihīnā //
jauṃ pai priya biyogu bidhi kīnhā / tau kasa maranu na māgeṃ dīnhā //
ehi bidhi karata pralāpa kalāpā / āe avadha bhare paritāpā //
biṣama biyogu na jāi bakhānā / avadhi āsa saba rākhahiṃ prānā //

do. rāma darasa hita nema brata lage karana nara nāri /
manahũ koka kokī kamala dīna bihīna tamāri // 86 //

sītā saciva sahita dou bhāī / sr̥ṃgaberapura pahũce jāī //
utare rāma devasari dekhī / kīnha daṃḍavata haraṣu biseṣī //
lakhana sacivã siyã kie pranāmā / sabahi sahita sukhu pāya_u rāmā //
gaṃga sakala muda maṃgala mūlā / saba sukha karani harani saba sūlā //
kahi kahi koṭika kathā prasaṃgā / rāmu bilokahiṃ gaṃga taraṃgā //
sacivahi anujahi priyahi sunāī / bibudha nadī mahimā adhikāī //
majjanu kīnha paṃtha śrama gayaū / suci jalu piata mudita mana bhayaū //
sumirata jāhi miṭa_i śrama bhārū / tehi śrama yaha laukika byavahārū //

do. sudhda sacidānaṃdamaya kaṃda bhānukula ketu /
carita karata nara anuharata saṃsr̥ti sāgara setu // 87 //

yaha sudhi guhã niṣāda jaba pāī / mudita lie priya baṃdhu bolāī //
lie phala mūla bheṃṭa bhari bhārā / milana caleu hĩyã haraṣu apārā //
kari daṃḍavata bheṃṭa dhari āgeṃ / prabhuhi bilokata ati anurāgeṃ //
sahaja saneha bibasa raghurāī / pū̃chī kusala nikaṭa baiṭhāī //
nātha kusala pada paṃkaja dekheṃ / bhaya_ũ bhāgabhājana jana lekheṃ //
deva dharani dhanu dhāmu tumhārā / maiṃ janu nīcu sahita parivārā //
kr̥pā karia pura dhāria pāū / thāpiya janu sabu logu sihāū //
kahehu satya sabu sakhā sujānā / mohi dīnha pitu āyasu ānā //

do. baraṣa cāridasa bāsu bana muni brata beṣu ahāru /
grāma bāsu nahiṃ ucita suni guhahi bhaya_u dukhu bhāru // 88 //

rāma lakhana siya rūpa nihārī / kahahiṃ saprema grāma nara nārī //
te pitu mātu kahahu sakhi kaise / jinha paṭhae bana bālaka aise //
eka kahahiṃ bhala bhūpati kīnhā / loyana lāhu hamahi bidhi dīnhā //
taba niṣādapati ura anumānā / taru siṃsupā manohara jānā //
lai raghunāthahi ṭhāũ dekhāvā / kaheu rāma saba bhā̃ti suhāvā //
purajana kari johāru ghara āe / raghubara saṃdhyā karana sidhāe //
guhã sãvāri sā̃tharī ḍasāī / kusa kisalayamaya mr̥dula suhāī //
suci phala mūla madhura mr̥du jānī / donā bhari bhari rākhesi pānī //

do. siya sumaṃtra bhrātā sahita kaṃda mūla phala khāi /
sayana kīnha raghubaṃsamani pāya paloṭata bhāi // 89 //

uṭhe lakhanu prabhu sovata jānī / kahi sacivahi sovana mr̥du bānī //
kachuka dūra saji bāna sarāsana / jāgana lage baiṭhi bīrāsana //
gũha bolāi pāharū pratītī / ṭhāvã ṭhā̃va rākhe ati prītī //
āpu lakhana pahiṃ baiṭheu jāī / kaṭi bhāthī sara cāpa caḷhāī //
sovata prabhuhi nihāri niṣādū / bhaya_u prema basa hdayã biṣādū //
tanu pulakita jalu locana bahaī / bacana saprema lakhana sana kahaī //
bhūpati bhavana subhāyã suhāvā / surapati sadanu na paṭatara pāvā //
manimaya racita cāru caubāre / janu ratipati nija hātha sãvāre //

do. suci subicitra subhogamaya sumana sugaṃdha subāsa /
palãga maṃju manidīpa jahã saba bidhi sakala supāsa // 90 //

bibidha basana upadhāna turāī / chīra phena mr̥du bisada suhāī //
tahã siya rāmu sayana nisi karahīṃ / nija chabi rati manoja madu harahīṃ //
te siya rāmu sātharīṃ soe / śramita basana binu jāhiṃ na joe //
mātu pitā parijana purabāsī / sakhā susīla dāsa aru dāsī //
jogavahiṃ jinhahi prāna kī nāī / mahi sovata tei rāma gosāīṃ //
pitā janaka jaga bidita prabhāū / sasura suresa sakhā raghurāū //
rāmacaṃdu pati so baidehī / sovata mahi bidhi bāma na kehī //
siya raghubīra ki kānana jogū / karama pradhāna satya kaha logū //

do. kaikayanaṃdini maṃdamati kaṭhina kuṭilapanu kīnha /
jehīṃ raghunaṃdana jānakihi sukha avasara dukhu dīnha // 91 //

bha_i dinakara kula biṭapa kuṭhārī / kumati kīnha saba bisva dukhārī //
bhaya_u biṣādu niṣādahi bhārī / rāma sīya mahi sayana nihārī //
bole lakhana madhura mr̥du bānī / gyāna birāga bhagati rasa sānī //
kāhu na kou sukha dukha kara dātā / nija kr̥ta karama bhoga sabu bhrātā //
joga biyoga bhoga bhala maṃdā / hita anahita madhyama bhrama phaṃdā //
janamu maranu jahã lagi jaga jālū / saṃpatī bipati karamu aru kālū //
dharani dhāmu dhanu pura parivārū / saragu naraku jahã lagi byavahārū //
dekhia sunia gunia mana māhīṃ / moha mūla paramārathu nāhīṃ //

do. sapaneṃ hoi bhikhāri nr̥pa raṃku nākapati hoi /
jāgeṃ lābhu na hāni kachu timi prapaṃca jiyã joi // 92 //

asa bicāri nahiṃ kījā rosū / kāhuhi bādi na deia dosū //
moha nisā̃ sabu sovanihārā / dekhia sapana aneka prakārā //
ehiṃ jaga jāmini jāgahiṃ jogī / paramārathī prapaṃca biyogī //
jānia tabahiṃ jīva jaga jāgā / jaba jaba biṣaya bilāsa birāgā //
hoi bibeku moha bhrama bhāgā / taba raghunātha carana anurāgā //
sakhā parama paramārathu ehū / mana krama bacana rāma pada nehū //
rāma brahma paramāratha rūpā / abigata alakha anādi anūpā //
sakala bikāra rahita gatabhedā / kahi nita neti nirūpahiṃ bedā /

do. bhagata bhūmi bhūsura surabhi sura hita lāgi kr̥pāla /
karata carita dhari manuja tanu sunata miṭahi jaga jāla // 93 //

māsapārāyaṇa, paṃdrahavā viśrāma
sakhā samujhi asa parihari mohu / siya raghubīra carana rata hohū //
kahata rāma guna bhā bhinusārā / jāge jaga maṃgala sukhadārā //
sakala soca kari rāma nahāvā / suci sujāna baṭa chīra magāvā //
anuja sahita sira jaṭā banāe / dekhi sumaṃtra nayana jala chāe //
hr̥dayã dāhu ati badana malīnā / kaha kara jori bacana ati dīnā //
nātha kaheu asa kosalanāthā / lai rathu jāhu rāma keṃ sāthā //
banu dekhāi surasari anhavāī / ānehu pheri begi dou bhāī //
lakhanu rāmu siya ānehu pherī / saṃsaya sakala sãkoca niberī //

do. nr̥pa asa kaheu gosāī̃ jasa kaha_i karauṃ bali soi /
kari binatī pāyanha pareu dīnha bāla jimi roi // 94 //

tāta kr̥pā kari kījia soī / jāteṃ avadha anātha na hoī //
maṃtrahi rāma uṭhāi prabodhā / tāta dharama matu tumha sabu sodhā //
sibi dadhīci haricaṃda naresā / sahe dharama hita koṭi kalesā //
raṃtideva bali bhūpa sujānā / dharamu dhareu sahi saṃkaṭa nānā //
dharamu na dūsara satya samānā / āgama nigama purāna bakhānā //
maiṃ soi dharamu sulabha kari pāvā / tajeṃ tihū̃ pura apajasu chāvā //
saṃbhāvita kahũ apajasa lāhū / marana koṭi sama dāruna dāhū //
tumha sana tāta bahuta kā kahaū̃ / diẽ utaru phiri pātaku lahaū̃ //

do. pitu pada gahi kahi koṭi nati binaya karaba kara jori /
ciṃtā kavanihu bāta kai tāta karia jani mori // 95 //

tumha puni pitu sama ati hita moreṃ / binatī kara_ũ tāta kara joreṃ //
saba bidhi soi karatabya tumhāreṃ / dukha na pāva pitu soca hamāreṃ //
suni raghunātha saciva saṃbādū / bhaya_u saparijana bikala niṣādū //
puni kachu lakhana kahī kaṭu bānī / prabhu baraje baḷa anucita jānī //
sakuci rāma nija sapatha devāī / lakhana sãdesu kahia jani jāī //
kaha sumaṃtru puni bhūpa sãdesū / sahi na sakihi siya bipina kalesū //
jehi bidhi avadha āva phiri sīyā / soi raghubarahi tumhahi karanīyā //
nataru nipaṭa avalaṃba bihīnā / maiṃ na jiaba jimi jala binu mīnā //

do. ma_ikeṃ sasareṃ sakala sukha jabahiṃ jahā̃ manu māna //
tãha taba rahihi sukhena siya jaba lagi bipati bihāna // 96 //

binatī bhūpa kīnha jehi bhā̃tī / ārati prīti na so kahi jātī //
pitu sãdesu suni kr̥pānidhānā / siyahi dīnha sikha koṭi bidhānā //
sāsu sasura gura priya parivārū / phiratu ta saba kara miṭai khabhārū //
suni pati bacana kahati baidehī / sunahu prānapati parama sanehī //
prabhu karunāmaya parama bibekī / tanu taji rahati chā̃ha kimi cheṃkī //
prabhā jāi kahã bhānu bihāī / kahã caṃdrikā caṃdu taji jāī //
patihi premamaya binaya sunāī / kahati saciva sana girā suhāī //
tumha pitu sasura sarisa hitakārī / utaru deũ phiri anucita bhārī //

do. ārati basa sanamukha bha_iũ bilagu na mānaba tāta /
ārajasuta pada kamala binu bādi jahā̃ lagi nāta // 97 //

pitu baibhava bilāsa maiṃ ḍīṭhā / nr̥pa mani mukuṭa milita pada pīṭhā //
sukhanidhāna asa pitu gr̥ha moreṃ / piya bihīna mana bhāva na bhoreṃ //
sasura cakkava_i kosalarāū / bhuvana cāridasa pragaṭa prabhāū //
āgeṃ hoi jehi surapati leī / aradha siṃghāsana āsanu deī //
sasuru etādr̥sa avadha nivāsū / priya parivāru mātu sama sāsū //
binu raghupati pada paduma parāgā / mohi keu sapanehũ sukhada na lāgā //
agama paṃtha banabhūmi pahārā / kari kehari sara sarita apārā //
kola kirāta kuraṃga bihaṃgā / mohi saba sukhada prānapati saṃgā //

do. sāsu sasura sana mori hũti binaya karabi pari pāyã //
mora socu jani karia kachu maiṃ bana sukhī subhāyã // 98 //

prānanātha priya devara sāthā / bīra dhurīna dhareṃ dhanu bhāthā //
nahiṃ maga śramu bhramu dukha mana moreṃ / mohi lagi socu karia jani bhoreṃ //
suni sumaṃtru siya sītali bānī / bhaya_u bikala janu phani mani hānī //
nayana sūjha nahiṃ suna_i na kānā / kahi na saka_i kachu ati akulānā //
rāma prabodhu kīnha bahu bhā̃ti / tadapi hoti nahiṃ sītali chātī //
jatana aneka sātha hita kīnhe / ucita utara raghunaṃdana dīnhe //
meṭi jāi nahiṃ rāma rajāī / kaṭhina karama gati kachu na basāī //
rāma lakhana siya pada siru nāī / phireu banika jimi mūra gavā̃ī //

do. \-ratha hā̃keu haya rāma tana heri heri hihināhiṃ /
dekhi niṣāda biṣādabasa dhunahiṃ sīsa pachitāhiṃ // 99 //

jāsu biyoga bikala pasu aise / prajā mātu pitu jīhahiṃ kaiseṃ //
barabasa rāma sumaṃtru paṭhāe / surasari tīra āpu taba āe //
māgī nāva na kevaṭu ānā / kaha_i tumhāra maramu maiṃ jānā //
carana kamala raja kahũ sabu kahaī / mānuṣa karani mūri kachu ahaī //
chuata silā bha_i nāri suhāī / pāhana teṃ na kāṭha kaṭhināī //
taraniu muni gharini hoi jāī / bāṭa para_i mori nāva uḷāī //
ehiṃ pratipāla_ũ sabu parivārū / nahiṃ jāna_ũ kachu a_ura kabārū //
jau prabhu pāra avasi gā cahahū / mohi pada paduma pakhārana kahahū //

chaṃ. pada kamala dhoi caḷhāi nāva na nātha utarāī cahauṃ /
mohi rāma rāuri āna dasaratha sapatha saba sācī kahauṃ //
baru tīra mārahũ lakhanu pai jaba lagi na pāya pakhārihauṃ /
taba lagi na tulasīdāsa nātha kr̥pāla pāru utārihauṃ //

so. suni kebaṭa ke baina prema lapeṭe aṭapaṭe /
bihase karunāaina cita_i jānakī lakhana tana // 100 //

kr̥pāsiṃdhu bole musukāī / soi karu jeṃhi tava nāva na jāī //
vegi ānu jala pāya pakhārū / hota bilaṃbu utārahi pārū //
jāsu nāma sumarata eka bārā / utarahiṃ nara bhavasiṃdhu apārā //
soi kr̥pālu kevaṭahi nihorā / jehiṃ jagu kiya tihu pagahu te thorā //
pada nakha nirakhi devasari haraṣī / suni prabhu bacana mohã mati karaṣī //
kevaṭa rāma rajāyasu pāvā / pāni kaṭhavatā bhari lei āvā //
ati ānaṃda umagi anurāgā / carana saroja pakhārana lāgā //
baraṣi sumana sura sakala sihāhīṃ / ehi sama punyapuṃja kou nāhīṃ //

do. pada pakhāri jalu pāna kari āpu sahita parivāra /
pitara pāru kari prabhuhi puni mudita gaya_u lei pāra // 101 //

utari ṭhāḷa bhae surasari retā / sīyarāma guha lakhana sametā //
kevaṭa utari daṃḍavata kīnhā / prabhuhi sakuca ehi nahiṃ kachu dīnhā //
piya hiya kī siya jānanihārī / mani mudarī mana mudita utārī //
kaheu kr̥pāla lehi utarāī / kevaṭa carana gahe akulāī //
nātha āju maiṃ kāha na pāvā / miṭe doṣa dukha dārida dāvā //
bahuta kāla maiṃ kīnhi majūrī / āju dīnha bidhi bani bhali bhūrī //
aba kachu nātha na cāhia moreṃ / dīnadayāla anugraha toreṃ //
phiratī bāra mohi je debā / so prasādu maiṃ sira dhari lebā //

do. bahuta kīnha prabhu lakhana siyã nahiṃ kachu kevaṭu lei /
bidā kīnha karunāyatana bhagati bimala baru dei // 102 //

taba majjanu kari raghukulanāthā / pūji pārathiva nāya_u māthā //
siyã surasarihi kaheu kara jorī / mātu manoratha pura_ubi morī //
pati devara saṃga kusala bahorī / āi karauṃ jehiṃ pūjā torī //
suni siya binaya prema rasa sānī / bha_i taba bimala bāri bara bānī //
sunu raghubīra priyā baidehī / tava prabhāu jaga bidita na kehī //
lokapa hohiṃ bilokata toreṃ / tohi sevahiṃ saba sidhi kara joreṃ //
tumha jo hamahi baḷi binaya sunāī / kr̥pā kīnhi mohi dīnhi baḷāī //
tadapi debi maiṃ debi asīsā / saphala hopana hita nija bāgīsā //

do. prānanātha devara sahita kusala kosalā āi /
pūjahi saba manakāmanā sujasu rahihi jaga chāi // 103 //

gaṃga bacana suni maṃgala mūlā / mudita sīya surasari anukulā //
taba prabhu guhahi kaheu ghara jāhū / sunata sūkha mukhu bhā ura dāhū //
dīna bacana guha kaha kara jorī / binaya sunahu raghukulamani morī //
nātha sātha rahi paṃthu dekhāī / kari dina cāri carana sevakāī //
jehiṃ bana jāi rahaba raghurāī / paranakuṭī maiṃ karabi suhāī //
taba mohi kahã jasi deba rajāī / soi kariha_ũ raghubīra dohāī //
sahaja saneha rāma lakhi tāsu / saṃga līnha guha hr̥daya hulāsū //
puni guhã gyāti boli saba līnhe / kari paritoṣu bidā taba kīnhe //

do. taba ganapati siva sumiri prabhu nāi surasarihi mātha / Ḷ
sakhā anuja siyā sahita bana gavanu kīnha radhunātha // 104 //

tehi dina bhaya_u biṭapa tara bāsū / lakhana sakhā̃ saba kīnha supāsū //
prāta prātakr̥ta kari radhusāī / tīratharāju dīkha prabhu jāī //
saciva satya śradhdā priya nārī / mādhava sarisa mītu hitakārī //
cāri padāratha bharā bhãḍāru / punya pradesa desa ati cāru //
chetra agama gaḷhu gāḷha suhāvā / sapanehũ nahiṃ pratipacchinha pāvā //
sena sakala tīratha bara bīrā / kaluṣa anīka dalana ranadhīrā //
saṃgamu siṃhāsanu suṭhi sohā / chatru akhayabaṭu muni manu mohā //
cavãra jamuna aru gaṃga taraṃgā / dekhi hohiṃ dukha dārida bhaṃgā //

do. sevahiṃ sukr̥ti sādhu suci pāvahiṃ saba manakāma /
baṃdī beda purāna gana kahahiṃ bimala guna grāma // 105 //

ko kahi saka_i prayāga prabhāū / kaluṣa puṃja kuṃjara mr̥garāū //
asa tīrathapati dekhi suhāvā / sukha sāgara raghubara sukhu pāvā //
kahi siya lakhanahi sakhahi sunāī / śrīmukha tīratharāja baḷāī //
kari pranāmu dekhata bana bāgā / kahata mahātama ati anurāgā //
ehi bidhi āi bilokī benī / sumirata sakala sumaṃgala denī //
mudita nahāi kīnhi siva sevā / puji jathābidhi tīratha devā //
taba prabhu bharadvāja pahiṃ āe / karata daṃḍavata muni ura lāe //
muni mana moda na kachu kahi jāi / brahmānaṃda rāsi janu pāī //

do. dīnhi asīsa munīsa ura ati anaṃdu asa jāni /
locana gocara sukr̥ta phala manahũ kie bidhi āni // 106 //

kusala prasna kari āsana dīnhe / pūji prema paripūrana kīnhe //
kaṃda mūla phala aṃkura nīke / die āni muni manahũ amī ke //
sīya lakhana jana sahita suhāe / ati ruci rāma mūla phala khāe //
bhae bigataśrama rāmu sukhāre / bharavdāja mr̥du bacana ucāre //
āju suphala tapu tīratha tyāgū / āju suphala japa joga birāgū //
saphala sakala subha sādhana sājū / rāma tumhahi avalokata ājū //
lābha avadhi sukha avadhi na dūjī / tumhāreṃ darasa āsa saba pūjī //
aba kari kr̥pā dehu bara ehū / nija pada sarasija sahaja sanehū //

do. karama bacana mana chāḷi chalu jaba lagi janu na tumhāra /
taba lagi sukhu sapanehũ nahīṃ kiẽ koṭi upacāra //
suni muni bacana rāmu sakucāne / bhāva bhagati ānaṃda aghāne //
taba raghubara muni sujasu suhāvā / koṭi bhā̃ti kahi sabahi sunāvā //
so baḍa so saba guna gana gehū / jehi munīsa tumha ādara dehū //
muni raghubīra parasapara navahīṃ / bacana agocara sukhu anubhavahīṃ //
yaha sudhi pāi prayāga nivāsī / baṭu tāpasa muni siddha udāsī //
bharadvāja āśrama saba āe / dekhana dasaratha suana suhāe //
rāma pranāma kīnha saba kāhū / mudita bhae lahi loyana lāhū //
dehiṃ asīsa parama sukhu pāī / phire sarāhata suṃdaratāī //

do. rāma kīnha biśrāma nisi prāta prayāga nahāi /
cale sahita siya lakhana jana mudadita munihi siru nāi // 108 //

rāma saprema kaheu muni pāhīṃ / nātha kahia hama kehi maga jāhīṃ //
muni mana bihasi rāma sana kahahīṃ / sugama sakala maga tumha kahũ ahahīṃ //
sātha lāgi muni siṣya bolāe / suni mana mudita pacāsaka āe //
sabanhi rāma para prema apārā / sakala kahahi magu dīkha hamārā //
muni baṭu cāri saṃga taba dīnhe / jinha bahu janama sukr̥ta saba kīnhe //
kari pranāmu riṣi āyasu pāī / pramudita hr̥dayã cale raghurāī //
grāma nikaṭa jaba nikasahi jāī / dekhahi darasu nāri nara dhāī //
hohi sanātha janama phalu pāī / phirahi dukhita manu saṃga paṭhāī //

do. bidā kie baṭu binaya kari phire pāi mana kāma /
utari nahāe jamuna jala jo sarīra sama syāma // 109 //

sunata tīravāsī nara nārī / dhāe nija nija kāja bisārī //
lakhana rāma siya sundaratāī / dekhi karahiṃ nija bhāgya baḷāī //
ati lālasā basahiṃ mana māhīṃ / nāũ gāũ būjhata sakucāhīṃ //
je tinha mahũ bayabiridha sayāne / tinha kari juguti rāmu pahicāne //
sakala kathā tinha sabahi sunāī / banahi cale pitu āyasu pāī //
suni sabiṣāda sakala pachitāhīṃ / rānī rāyã kīnha bhala nāhīṃ //
tehi avasara eka tāpasu āvā / tejapuṃja laghubayasa suhāvā //
kavi alakhita gati beṣu birāgī / mana krama bacana rāma anurāgī //

do. sajala nayana tana pulaki nija iṣṭadeu pahicāni /
pareu daṃḍa jimi dharanitala dasā na jāi bakhāni // 110 //

rāma saprema pulaki ura lāvā / parama raṃka janu pārasu pāvā //
manahũ premu paramārathu doū / milata dhare tana kaha sabu koū //
bahuri lakhana pāyanha soi lāgā / līnha uṭhāi umagi anurāgā //
puni siya carana dhūri dhari sīsā / janani jāni sisu dīnhi asīsā //
kīnha niṣāda daṃḍavata tehī / mileu mudita lakhi rāma sanehī //
piata nayana puṭa rūpu piyūṣā / mudita suasanu pāi jimi bhūkhā //
te pitu mātu kahahu sakhi kaise / jinha paṭhae bana bālaka aise //
rāma lakhana siya rūpu nihārī / hohiṃ saneha bikala nara nārī //

do. taba raghubīra aneka bidhi sakhahi sikhāvanu dīnha /
rāma rajāyasu sīsa dhari bhavana gavanu tẽĩ kīnha // 111 //

puni siyã rāma lakhana kara jorī / jamunahi kīnha pranāmu bahorī //
cale sasīya mudita dou bhāī / rabitanujā ka_i karata baḷāī //
pathika aneka milahiṃ maga jātā / kahahiṃ saprema dekhi dou bhrātā //
rāja lakhana saba aṃga tumhāreṃ / dekhi socu ati hr̥daya hamāreṃ //
māraga calahu payādehi pāẽ / jyotiṣu jhūṭha hamāreṃ bhāẽ //
agamu paṃtha giri kānana bhārī / tehi mahã sātha nāri sukumārī //
kari kehari bana jāi na joī / hama sãga calahi jo āyasu hoī //
jāba jahā̃ lagi tahã pahũcāī / phiraba bahori tumhahi siru nāī //

do. ehi bidhi pū̃chahiṃ prema basa pulaka gāta jalu naina /
kr̥pāsiṃdhu pherahi tinhahi kahi binīta mr̥du baina // 112 //

je pura gā̃va basahiṃ maga māhīṃ / tinhahi nāga sura nagara sihāhīṃ //
kehi sukr̥tīṃ kehi gharīṃ basāe / dhanya punyamaya parama suhāe //
jahã jahã rāma carana cali jāhīṃ / tinha samāna amarāvati nāhīṃ //
punyapuṃja maga nikaṭa nivāsī / tinhahi sarāhahiṃ surapurabāsī //
je bhari nayana bilokahiṃ rāmahi / sītā lakhana sahita ghanasyāmahi //
je sara sarita rāma avagāhahiṃ / tinhahi deva sara sarita sarāhahiṃ //
jehi taru tara prabhu baiṭhahiṃ jāī / karahiṃ kalapataru tāsu baḷāī //
parasi rāma pada paduma parāgā / mānati bhūmi bhūri nija bhāgā //

do. chā̃ha karahi ghana bibudhagana baraṣahi sumana sihāhiṃ /
dekhata giri bana bihaga mr̥ga rāmu cale maga jāhiṃ // 113 //

sītā lakhana sahita raghurāī / gā̃va nikaṭa jaba nikasahiṃ jāī //
suni saba bāla br̥ddha nara nārī / calahiṃ turata gr̥hakāju bisārī //
rāma lakhana siya rūpa nihārī / pāi nayanaphalu hohiṃ sukhārī //
sajala bilocana pulaka sarīrā / saba bhae magana dekhi dou bīrā //
barani na jāi dasā tinha kerī / lahi janu raṃkanha suramani ḍherī //
ekanha eka boli sikha dehīṃ / locana lāhu lehu chana ehīṃ //
rāmahi dekhi eka anurāge / citavata cale jāhiṃ sãga lāge //
eka nayana maga chabi ura ānī / hohiṃ sithila tana mana bara bānī //

do. eka dekhiṃ baṭa chā̃ha bhali ḍāsi mr̥dula tr̥na pāta /
kahahiṃ gavā̃ia chinuku śramu gavanaba abahiṃ ki prāta // 114 //

eka kalasa bhari ānahiṃ pānī / ãca_ia nātha kahahiṃ mr̥du bānī //
suni priya bacana prīti ati dekhī / rāma kr̥pāla susīla biseṣī //
jānī śramita sīya mana māhīṃ / gharika bilaṃbu kīnha baṭa chāhīṃ //
mudita nāri nara dekhahiṃ sobhā / rūpa anūpa nayana manu lobhā //
ekaṭaka saba sohahiṃ cahũ orā / rāmacaṃdra mukha caṃda cakorā //
taruna tamāla barana tanu sohā / dekhata koṭi madana manu mohā //
dāmini barana lakhana suṭhi nīke / nakha sikha subhaga bhāvate jī ke //
munipaṭa kaṭinha kaseṃ tūnīrā / sohahiṃ kara kamalini dhanu tīrā //

do. jaṭā mukuṭa sīsani subhaga ura bhuja nayana bisāla /
sarada paraba bidhu badana bara lasata sveda kana jāla // 115 //

barani na jāi manohara jorī / sobhā bahuta thori mati morī //
rāma lakhana siya suṃdaratāī / saba citavahiṃ cita mana mati lāī //
thake nāri nara prema piāse / manahũ mr̥gī mr̥ga dekhi diā se //
sīya samīpa grāmatiya jāhīṃ / pū̃chata ati sanehã sakucāhīṃ //
bāra bāra saba lāgahiṃ pāẽ / kahahiṃ bacana mr̥du sarala subhāẽ //
rājakumāri binaya hama karahīṃ / tiya subhāyã kachu pū̃chata ḍarahīṃ /
svāmini abinaya chamabi hamārī / bilagu na mānaba jāni gavā̃rī //
rājakuãra dou sahaja salone / inha teṃ lahī duti marakata sone //

do. syāmala gaura kisora bara suṃdara suṣamā aina /
sarada sarbarīnātha mukhu sarada saroruha naina // 116 //

māsapārāyaṇa, solahavā̃ viśrāma
navānhapārāyaṇa, cauthā viśrāma
koṭi manoja lajāvanihāre / sumukhi kahahu ko āhiṃ tumhāre //
suni sanehamaya maṃjula bānī / sakucī siya mana mahũ musukānī //
tinhahi biloki bilokati dharanī / duhũ sakoca sakucita barabaranī //
sakuci saprema bāla mr̥ga nayanī / bolī madhura bacana pikabayanī //
sahaja subhāya subhaga tana gore / nāmu lakhanu laghu devara more //
bahuri badanu bidhu aṃcala ḍhā̃kī / piya tana cita_i bhauṃha kari bā̃kī //
khaṃjana maṃju tirīche nayanani / nija pati kaheu tinhahi siyã sayanani //
bha_i mudita saba grāmabadhūṭīṃ / raṃkanha rāya rāsi janu lūṭīṃ //

do. ati saprema siya pāyã pari bahubidhi dehiṃ asīsa /
sadā sohāgini hohu tumha jaba lagi mahi ahi sīsa // 117 //

pārabatī sama patipriya hohū / debi na hama para chāḷaba chohū //
puni puni binaya karia kara jorī / jauṃ ehi māraga phiria bahorī //
darasanu deba jāni nija dāsī / lakhīṃ sīyã saba prema piāsī //
madhura bacana kahi kahi paritoṣīṃ / janu kumudinīṃ kaumudīṃ poṣīṃ //
tabahiṃ lakhana raghubara rukha jānī / pū̃cheu magu loganhi mr̥du bānī //
sunata nāri nara bhae dukhārī / pulakita gāta bilocana bārī //
miṭā modu mana bhae malīne / bidhi nidhi dīnha leta janu chīne //
samujhi karama gati dhīraju kīnhā / sodhi sugama magu tinha kahi dīnhā //

do. lakhana jānakī sahita taba gavanu kīnha raghunātha /
phere saba priya bacana kahi lie lāi mana sātha // 118 // Ṃ
phirata nāri nara ati pachitāhīṃ / deahi doṣu dehiṃ mana māhīṃ //
sahita biṣāda parasapara kahahīṃ / bidhi karataba ulaṭe saba ahahīṃ //
nipaṭa niraṃkusa niṭhura nisaṃkū / jehiṃ sasi kīnha saruja sakalaṃkū //
rūkha kalapataru sāgaru khārā / tehiṃ paṭhae bana rājakumārā //
jauṃ pe inhahi dīnha banabāsū / kīnha bādi bidhi bhoga bilāsū //
e bicarahiṃ maga binu padatrānā / race bādi bidhi bāhana nānā //
e mahi parahiṃ ḍāsi kusa pātā / subhaga seja kata sr̥jata bidhātā //
tarubara bāsa inhahi bidhi dīnhā / dhavala dhāma raci raci śramu kīnhā //

do. jauṃ e muni paṭa dhara jaṭila suṃdara suṭhi sukumāra /
bibidha bhā̃ti bhūṣana basana bādi kie karatāra // 119 //

jauṃ e kaṃda mūla phala khāhīṃ / bādi sudhādi asana jaga māhīṃ //
eka kahahiṃ e sahaja suhāe / āpu pragaṭa bhae bidhi na banāe //
jahã lagi beda kahī bidhi karanī / śravana nayana mana gocara baranī //
dekhahu khoji bhuana dasa cārī / kahã asa puruṣa kahā̃ asi nārī //
inhahi dekhi bidhi manu anurāgā / paṭatara joga banāvai lāgā //
kīnha bahuta śrama aika na āe / tehiṃ iriṣā bana āni durāe //
eka kahahiṃ hama bahuta na jānahiṃ / āpuhi parama dhanya kari mānahiṃ //
te puni punyapuṃja hama lekhe / je dekhahiṃ dekhihahiṃ jinha dekhe //

do. ehi bidhi kahi kahi bacana priya lehiṃ nayana bhari nīra /
kimi calihahi māraga agama suṭhi sukumāra sarīra // 120 //

nāri saneha bikala basa hohīṃ / cakaī sā̃jha samaya janu sohīṃ //
mr̥du pada kamala kaṭhina magu jānī / gahabari hr̥dayã kahahiṃ bara bānī //
parasata mr̥dula carana arunāre / sakucati mahi jimi hr̥daya hamāre //
jauṃ jagadīsa inhahi banu dīnhā / kasa na sumanamaya māragu kīnhā //
jauṃ māgā pāia bidhi pāhīṃ / e rakhiahiṃ sakhi ā̃khinha māhīṃ //
je nara nāri na avasara āe / tinha siya rāmu na dekhana pāe //
suni surupa būjhahiṃ akulāī / aba lagi gae kahā̃ lagi bhāī //
samaratha dhāi bilokahiṃ jāī / pramudita phirahiṃ janamaphalu pāī //

do. abalā bālaka br̥ddha jana kara mījahiṃ pachitāhiṃ //
hohiṃ premabasa loga imi rāmu jahā̃ jahã jāhiṃ // 121 //

gā̃va gā̃va asa hoi anaṃdū / dekhi bhānukula kairava caṃdū //
je kachu samācāra suni pāvahiṃ / te nr̥pa rānihi dosu lagāvahiṃ //
kahahiṃ eka ati bhala naranāhū / dīnha hamahi joi locana lāhū //
kahahiṃ paraspara loga logāīṃ / bāteṃ sarala saneha suhāīṃ //
te pitu mātu dhanya jinha jāe / dhanya so nagaru jahā̃ teṃ āe //
dhanya so desu sailu bana gāū̃ / jahã jahã jāhiṃ dhanya soi ṭhāū̃ //
sukha pāya_u biraṃci raci tehī / e jehi ke saba bhā̃ti sanehī //
rāma lakhana pathi kathā suhāī / rahī sakala maga kānana chāī //

do. ehi bidhi raghukula kamala rabi maga loganha sukha deta /
jāhiṃ cale dekhata bipina siya saumitri sameta // 122 //

āge rāmu lakhanu bane pācheṃ / tāpasa beṣa birājata kācheṃ //
ubhaya bīca siya sohati kaise / brahma jīva bica māyā jaise //
bahuri kaha_ũ chabi jasi mana basaī / janu madhu madana madhya rati lasaī //
upamā bahuri kaha_ũ jiyã johī / janu budha bidhu bica rohini sohī //
prabhu pada rekha bīca bica sītā / dharati carana maga calati sabhītā //
sīya rāma pada aṃka barāẽ / lakhana calahiṃ magu dāhina lāẽ //
rāma lakhana siya prīti suhāī / bacana agocara kimi kahi jāī //
khaga mr̥ga magana dekhi chabi hohīṃ / lie cori cita rāma baṭohīṃ //

do. jinha jinha dekhe pathika priya siya sameta dou bhāi /
bhava magu agamu anaṃdu tei binu śrama rahe sirāi // 123 //

ajahũ jāsu ura sapanehũ kāū / basahũ lakhanu siya rāmu baṭāū //
rāma dhāma patha pāihi soī / jo patha pāva kabahũ muni koī //
taba raghubīra śramita siya jānī / dekhi nikaṭa baṭu sītala pānī //
tahã basi kaṃda mūla phala khāī / prāta nahāi cale raghurāī //
dekhata bana sara saila suhāe / bālamīki āśrama prabhu āe //
rāma dīkha muni bāsu suhāvana / suṃdara giri kānanu jalu pāvana //
sarani saroja biṭapa bana phūle / guṃjata maṃju madhupa rasa bhūle //
khaga mr̥ga bipula kolāhala karahīṃ / birahita baira mudita mana carahīṃ //

do. suci suṃdara āśramu nirakhi haraṣe rājivanena /
suni raghubara āgamanu muni āgeṃ āya_u lena // 124 //

muni kahũ rāma daṃḍavata kīnhā / āsirabādu biprabara dīnhā //
dekhi rāma chabi nayana juḷāne / kari sanamānu āśramahiṃ āne //
munibara atithi prānapriya pāe / kaṃda mūla phala madhura magāe //
siya saumitri rāma phala khāe / taba muni āśrama die suhāe //
bālamīki mana ānãdu bhārī / maṃgala mūrati nayana nihārī //
taba kara kamala jori raghurāī / bole bacana śravana sukhadāī //
tumha trikāla darasī munināthā / bisva badara jimi tumhareṃ hāthā //
asa kahi prabhu saba kathā bakhānī / jehi jehi bhā̃ti dīnha banu rānī //

do. tāta bacana puni mātu hita bhāi bharata asa rāu /
mo kahũ darasa tumhāra prabhu sabu mama punya prabhāu // 125 //

dekhi pāya munirāya tumhāre / bhae sukr̥ta saba suphala hamāre //
aba jahã rāura āyasu hoī / muni udabegu na pāvai koī //
muni tāpasa jinha teṃ dukhu lahahīṃ / te naresa binu pāvaka dahahīṃ //
maṃgala mūla bipra paritoṣū / daha_i koṭi kula bhūsura roṣū //
asa jiyã jāni kahia soi ṭhāū̃ / siya saumitri sahita jahã jāū̃ //
tahã raci rucira parana tr̥na sālā / bāsu karau kachu kāla kr̥pālā //
sahaja sarala suni raghubara bānī / sādhu sādhu bole muni gyānī //
kasa na kahahu asa raghukulaketū / tumha pālaka saṃtata śruti setū //

chaṃ. śruti setu pālaka rāma tumha jagadīsa māyā jānakī /
jo sr̥jati jagu pālati harati rūkha pāi kr̥pānidhāna kī //
jo sahasasīsu ahīsu mahidharu lakhanu sacarācara dhanī /
sura kāja dhari nararāja tanu cale dalana khala nisicara anī //

so. rāma sarupa tumhāra bacana agocara buddhipara /
abigata akatha apāra neti nita nigama kaha // 126 //

jagu pekhana tumha dekhanihāre / bidhi hari saṃbhu nacāvanihāre //
teu na jānahiṃ maramu tumhārā / auru tumhahi ko jānanihārā //
soi jāna_i jehi dehu janāī / jānata tumhahi tumha_i hoi jāī //
tumharihi kr̥pā̃ tumhahi raghunaṃdana / jānahiṃ bhagata bhagata ura caṃdana //
cidānaṃdamaya deha tumhārī / bigata bikāra jāna adhikārī //
nara tanu dharehu saṃta sura kājā / kahahu karahu jasa prākr̥ta rājā //
rāma dekhi suni carita tumhāre / jaḷa mohahiṃ budha hohiṃ sukhāre //
tumha jo kahahu karahu sabu sā̃cā / jasa kāchia tasa cāhia nācā //

do. pū̃chehu mohi ki rahauṃ kahã maiṃ pū̃chata sakucāũ /
jahã na hohu tahã dehu kahi tumhahi dekhāvauṃ ṭhāũ // 127 //

suni muni bacana prema rasa sāne / sakuci rāma mana mahũ musukāne //
bālamīki hãsi kahahiṃ bahorī / bānī madhura amia rasa borī //
sunahu rāma aba kaha_ũ niketā / jahā̃ basahu siya lakhana sametā //
jinha ke śravana samudra samānā / kathā tumhāri subhaga sari nānā //
bharahiṃ niraṃtara hohiṃ na pūre / tinha ke hiya tumha kahũ gr̥ha rūre //
locana cātaka jinha kari rākhe / rahahiṃ darasa jaladhara abhilāṣe //
nidarahiṃ sarita siṃdhu sara bhārī / rūpa biṃdu jala hohiṃ sukhārī //
tinha ke hr̥daya sadana sukhadāyaka / basahu baṃdhu siya saha raghunāyaka //

do. jasu tumhāra mānasa bimala haṃsini jīhā jāsu /
mukutāhala guna gana cuna_i rāma basahu hiyã tāsu // 128 //

prabhu prasāda suci subhaga subāsā / sādara jāsu laha_i nita nāsā //
tumhahi nibedita bhojana karahīṃ / prabhu prasāda paṭa bhūṣana dharahīṃ //
sīsa navahiṃ sura guru dvija dekhī / prīti sahita kari binaya biseṣī //
kara nita karahiṃ rāma pada pūjā / rāma bharosa hr̥dayã nahi dūjā //
carana rāma tīratha cali jāhīṃ / rāma basahu tinha ke mana māhīṃ //
maṃtrarāju nita japahiṃ tumhārā / pūjahiṃ tumhahi sahita parivārā //
tarapana homa karahiṃ bidhi nānā / bipra jevā̃i dehiṃ bahu dānā //
tumha teṃ adhika gurahi jiyã jānī / sakala bhāyã sevahiṃ sanamānī //

do. sabu kari māgahiṃ eka phalu rāma carana rati hou /
tinha keṃ mana maṃdira basahu siya raghunaṃdana dou // 129 //

kāma koha mada māna na mohā / lobha na chobha na rāga na drohā //
jinha keṃ kapaṭa daṃbha nahiṃ māyā / tinha keṃ hr̥daya basahu raghurāyā //
saba ke priya saba ke hitakārī / dukha sukha sarisa prasaṃsā gārī //
kahahiṃ satya priya bacana bicārī / jāgata sovata sarana tumhārī //
tumhahi chāḷi gati dūsari nāhīṃ / rāma basahu tinha ke mana māhīṃ //
jananī sama jānahiṃ paranārī / dhanu parāva biṣa teṃ biṣa bhārī //
je haraṣahiṃ para saṃpati dekhī / dukhita hohiṃ para bipati biseṣī //
jinhahi rāma tumha prānapiāre / tinha ke mana subha sadana tumhāre //

do. svāmi sakhā pitu mātu gura jinha ke saba tumha tāta /
mana maṃdira tinha keṃ basahu sīya sahita dou bhrāta // 130 //

avaguna taji saba ke guna gahahīṃ / bipra dhenu hita saṃkaṭa sahahīṃ //
nīti nipuna jinha ka_i jaga līkā / ghara tumhāra tinha kara manu nīkā //
guna tumhāra samujha_i nija dosā / jehi saba bhā̃ti tumhāra bharosā //
rāma bhagata priya lāgahiṃ jehī / tehi ura basahu sahita baidehī //
jāti pā̃ti dhanu dharama baḷāī / priya parivāra sadana sukhadāī //
saba taji tumhahi raha_i ura lāī / tehi ke hr̥dayã rahahu raghurāī //
saragu naraku apabaragu samānā / jahã tahã dekha dhareṃ dhanu bānā //
karama bacana mana rāura cerā / rāma karahu tehi keṃ ura ḍerā //

do. jāhi na cāhia kabahũ kachu tumha sana sahaja sanehu /
basahu niraṃtara tāsu mana so rāura nija gehu // 131 //

ehi bidhi munibara bhavana dekhāe / bacana saprema rāma mana bhāe //
kaha muni sunahu bhānukulanāyaka / āśrama kaha_ũ samaya sukhadāyaka //
citrakūṭa giri karahu nivāsū / tahã tumhāra saba bhā̃ti supāsū //
sailu suhāvana kānana cārū / kari kehari mr̥ga bihaga bihārū //
nadī punīta purāna bakhānī / atripriyā nija tapabala ānī //
surasari dhāra nāũ maṃdākini / jo saba pātaka potaka ḍākini //
atri ādi munibara bahu basahīṃ / karahiṃ joga japa tapa tana kasahīṃ //
calahu saphala śrama saba kara karahū / rāma dehu gaurava giribarahū //

do. citrakūṭa mahimā amita kahīṃ mahāmuni gāi /
āe nahāe sarita bara siya sameta dou bhāi // 132 //

raghubara kaheu lakhana bhala ghāṭū / karahu katahũ aba ṭhāhara ṭhāṭū //
lakhana dīkha paya utara karārā / cahũ disi phireu dhanuṣa jimi nārā //
nadī panaca sara sama dama dānā / sakala kaluṣa kali sāuja nānā //
citrakūṭa janu acala aherī / cuka_i na ghāta māra muṭhabherī //
asa kahi lakhana ṭhāũ dekharāvā / thalu biloki raghubara sukhu pāvā //
rameu rāma manu devanha jānā / cale sahita sura thapati pradhānā //
kola kirāta beṣa saba āe / race parana tr̥na sadana suhāe //
barani na jāhi maṃju dui sālā / eka lalita laghu eka bisālā //

do. lakhana jānakī sahita prabhu rājata rucira niketa /
soha madanu muni beṣa janu rati riturāja sameta // 133 //

māsapārāyaṇa, satrahãvā viśrāma
amara nāga kiṃnara disipālā / citrakūṭa āe tehi kālā //
rāma pranāmu kīnha saba kāhū / mudita deva lahi locana lāhū //
baraṣi sumana kaha deva samājū / nātha sanātha bhae hama ājū //
kari binatī dukha dusaha sunāe / haraṣita nija nija sadana sidhāe //
citrakūṭa raghunaṃdanu chāe / samācāra suni suni muni āe //
āvata dekhi mudita munibr̥ṃdā / kīnha daṃḍavata raghukula caṃdā //
muni raghubarahi lāi ura lehīṃ / suphala hona hita āsiṣa dehīṃ //
siya saumitra rāma chabi dekhahiṃ / sādhana sakala saphala kari lekhahiṃ //

do. jathājoga sanamāni prabhu bidā kie munibr̥ṃda /
karahi joga japa jāga tapa nija āśramanhi suchaṃda // 134 //

yaha sudhi kola kirātanha pāī / haraṣe janu nava nidhi ghara āī //
kaṃda mūla phala bhari bhari donā / cale raṃka janu lūṭana sonā //
tinha mahã jinha dekhe dou bhrātā / apara tinhahi pū̃chahi magu jātā //
kahata sunata raghubīra nikāī / āi sabanhi dekhe raghurāī //
karahiṃ johāru bheṃṭa dhari āge / prabhuhi bilokahiṃ ati anurāge //
citra likhe janu jahã tahã ṭhāḷhe / pulaka sarīra nayana jala bāḷhe //
rāma saneha magana saba jāne / kahi priya bacana sakala sanamāne //
prabhuhi johāri bahori bahorī / bacana binīta kahahiṃ kara jorī //

do. aba hama nātha sanātha saba bhae dekhi prabhu pāya /
bhāga hamāre āgamanu rāura kosalarāya // 135 //

dhanya bhūmi bana paṃtha pahārā / jahã jahã nātha pāu tumha dhārā //
dhanya bihaga mr̥ga kānanacārī / saphala janama bhae tumhahi nihārī //
hama saba dhanya sahita parivārā / dīkha darasu bhari nayana tumhārā //
kīnha bāsu bhala ṭhāũ bicārī / ihā̃ sakala ritu rahaba sukhārī //
hama saba bhā̃ti karaba sevakāī / kari kehari ahi bāgha barāī //
bana behaḷa giri kaṃdara khohā / saba hamāra prabhu paga paga johā //
tahã tahã tumhahi ahera khelāuba / sara nirajhara jalaṭhāũ dekhāuba //
hama sevaka parivāra sametā / nātha na sakucaba āyasu detā //

do. beda bacana muni mana agama te prabhu karunā aina /
bacana kirātanha ke sunata jimi pitu bālaka baina // 136 //

rāmahi kevala premu piārā / jāni leu jo jānanihārā //
rāma sakala banacara taba toṣe / kahi mr̥du bacana prema paripoṣe //
bidā kie sira nāi sidhāe / prabhu guna kahata sunata ghara āe //
ehi bidhi siya sameta dou bhāī / basahiṃ bipina sura muni sukhadāī //
jaba te āi rahe raghunāyaku / taba teṃ bhaya_u banu maṃgaladāyaku //
phūlahiṃ phalahiṃ biṭapa bidhi nānā // maṃju balita bara beli bitānā //
surataru sarisa subhāyã suhāe / manahũ bibudha bana parihari āe //
gaṃja maṃjutara madhukara śrenī / tribidha bayāri baha_i sukha denī //

do. nīlakaṃṭha kalakaṃṭha suka cātaka cakka cakora /
bhā̃ti bhā̃ti bolahiṃ bihaga śravana sukhada cita cora // 137 //

keri kehari kapi kola kuraṃgā / bigatabaira bicarahiṃ saba saṃgā //
phirata ahera rāma chabi dekhī / hohiṃ mudita mr̥gabaṃda biseṣī //
bibudha bipina jahã lagi jaga māhīṃ / dekhi rāma banu sakala sihāhīṃ //
surasari sarasa_i dinakara kanyā / mekalasutā godāvari dhanyā //
saba sara siṃdhu nadī nada nānā / maṃdākini kara karahiṃ bakhānā //
udaya asta giri aru kailāsū / maṃdara meru sakala surabāsū //
saila himācala ādika jete / citrakūṭa jasu gāvahiṃ tete //
biṃdhi mudita mana sukhu na samāī / śrama binu bipula baḷāī pāī //

do. citrakūṭa ke bihaga mr̥ga beli biṭapa tr̥na jāti /
punya puṃja saba dhanya asa kahahiṃ deva dina rāti // 138 //

nayanavaṃta raghubarahi bilokī / pāi janama phala hohiṃ bisokī //
parasi carana raja acara sukhārī / bhae parama pada ke adhikārī //
so banu sailu subhāyã suhāvana / maṃgalamaya ati pāvana pāvana //
mahimā kahia kavani bidhi tāsū / sukhasāgara jahã kīnha nivāsū //
paya payodhi taji avadha bihāī / jahã siya lakhanu rāmu rahe āī //
kahi na sakahiṃ suṣamā jasi kānana / jauṃ sata sahasa hoṃhiṃ sahasānana //
so maiṃ barani kahauṃ bidhi kehīṃ / ḍābara kamaṭha ki maṃdara lehīṃ //
sevahiṃ lakhanu karama mana bānī / jāi na sīlu sanehu bakhānī //

do. \-chinu chinu lakhi siya rāma pada jāni āpu para nehu /
karata na sapanehũ lakhanu citu baṃdhu mātu pitu gehu // 139 //

rāma saṃga siya rahati sukhārī / pura parijana gr̥ha surati bisārī //
chinu chinu piya bidhu badanu nihārī / pramudita manahũ cakorakumārī //
nāha nehu nita baḷhata bilokī / haraṣita rahati divasa jimi kokī //
siya manu rāma carana anurāgā / avadha sahasa sama banu priya lāgā //
paranakuṭī priya priyatama saṃgā / priya parivāru kuraṃga bihaṃgā //
sāsu sasura sama munitiya munibara / asanu amia sama kaṃda mūla phara //
nātha sātha sā̃tharī suhāī / mayana sayana saya sama sukhadāī //
lokapa hohiṃ bilokata jāsū / tehi ki mohi saka biṣaya bilāsū //

do. \-sumirata rāmahi tajahiṃ jana tr̥na sama biṣaya bilāsu /
rāmapriyā jaga janani siya kachu na ācaraju tāsu // 140 //

sīya lakhana jehi bidhi sukhu lahahīṃ / soi raghunātha karahi soi kahahīṃ //
kahahiṃ purātana kathā kahānī / sunahiṃ lakhanu siya ati sukhu mānī /
jaba jaba rāmu avadha sudhi karahīṃ / taba taba bāri bilocana bharahīṃ //
sumiri mātu pitu parijana bhāī / bharata sanehu sīlu sevakāī //
kr̥pāsiṃdhu prabhu hohiṃ dukhārī / dhīraju dharahiṃ kusama_u bicārī //
lakhi siya lakhanu bikala hoi jāhīṃ / jimi puruṣahi anusara parichāhīṃ //
priyā baṃdhu gati lakhi raghunaṃdanu / dhīra kr̥pāla bhagata ura caṃdanu //
lage kahana kachu kathā punītā / suni sukhu lahahiṃ lakhanu aru sītā //

do. rāmu lakhana sītā sahita sohata parana niketa /
jimi bāsava basa amarapura sacī jayaṃta sameta // 141 //

jogavahiṃ prabhu siya lakhanahiṃ kaiseṃ / palaka bilocana golaka jaiseṃ //
sevahiṃ lakhanu sīya raghubīrahi / jimi abibekī puruṣa sarīrahi //
ehi bidhi prabhu bana basahiṃ sukhārī / khaga mr̥ga sura tāpasa hitakārī //
kaheũ rāma bana gavanu suhāvā / sunahu sumaṃtra avadha jimi āvā //
phireu niṣādu prabhuhi pahũcāī / saciva sahita ratha dekhesi āī //
maṃtrī bikala biloki niṣādū / kahi na jāi jasa bhaya_u biṣādū //
rāma rāma siya lakhana pukārī / pareu dharanitala byākula bhārī //
dekhi dakhina disi haya hihināhīṃ / janu binu paṃkha bihaga akulāhīṃ //

do. nahiṃ tr̥na carahiṃ piahiṃ jalu mocahiṃ locana bāri /
byākula bhae niṣāda saba raghubara bāji nihāri // 142 //

dhari dhīraja taba kaha_i niṣādū / aba sumaṃtra pariharahu biṣādū //
tumha paṃḍita paramāratha gyātā / dharahu dhīra lakhi bimukha bidhātā
bibidha kathā kahi kahi mr̥du bānī / ratha baiṭhāreu barabasa ānī //
soka sithila ratha saka_i na hā̃kī / raghubara biraha pīra ura bā̃kī //
carapharāhĩ maga calahiṃ na ghore / bana mr̥ga manahũ āni ratha jore //
aḷhuki parahiṃ phiri herahiṃ pīcheṃ / rāma biyogi bikala dukha tīcheṃ //
jo kaha rāmu lakhanu baidehī / hiṃkari hiṃkari hita herahiṃ tehī //
bāji biraha gati kahi kimi jātī / binu mani phanika bikala jehi bhā̃tī //

do. bhaya_u niṣāda biṣādabasa dekhata saciva turaṃga /
boli susevaka cāri taba die sārathī saṃga // 143 //

guha sārathihi phireu pahũcāī / birahu biṣādu barani nahiṃ jāī //
cale avadha lei rathahi niṣādā / hohi chanahiṃ chana magana biṣādā //
soca sumaṃtra bikala dukha dīnā / dhiga jīvana raghubīra bihīnā //
rahihi na aṃtahũ adhama sarīrū / jasu na laheu bichurata raghubīrū //
bhae ajasa agha bhājana prānā / kavana hetu nahiṃ karata payānā //
ahaha maṃda manu avasara cūkā / ajahũ na hr̥daya hota dui ṭūkā //
mīji hātha siru dhuni pachitāī / manahã kr̥pana dhana rāsi gavā̃ī //
birida bā̃dhi bara bīru kahāī / caleu samara janu subhaṭa parāī //

do. bipra bibekī bedabida saṃmata sādhu sujāti /
jimi dhokheṃ madapāna kara saciva soca tehi bhā̃ti // 144 //

jimi kulīna tiya sādhu sayānī / patidevatā karama mana bānī //
rahai karama basa parihari nāhū / saciva hr̥dayã timi dāruna dāhu //
locana sajala ḍīṭhi bha_i thorī / suna_i na śravana bikala mati bhorī //
sūkhahiṃ adhara lāgi muhã lāṭī / jiu na jāi ura avadhi kapāṭī //
bibarana bhaya_u na jāi nihārī / māresi manahũ pitā mahatārī //
hāni galāni bipula mana byāpī / jamapura paṃtha soca jimi pāpī //
bacanu na āva hr̥dayã pachitāī / avadha kāha maiṃ dekhaba jāī //
rāma rahita ratha dekhihi joī / sakucihi mohi bilokata soī //

do. \-dhāi pū̃chihahiṃ mohi jaba bikala nagara nara nāri /
utaru deba maiṃ sabahi taba hr̥dayã bajru baiṭhāri // 145 //

puchihahiṃ dīna dukhita saba mātā / kahaba kāha maiṃ tinhahi bidhātā //
pūchihi jabahiṃ lakhana mahatārī / kahiha_ũ kavana sãdesa sukhārī //
rāma janani jaba āihi dhāī / sumiri bacchu jimi dhenu lavāī //
pū̃chata utaru deba maiṃ tehī / ge banu rāma lakhanu baidehī //
joi pū̃chihi tehi ūtaru debā.jāi avadha aba yahu sukhu lebā //
pū̃chihi jabahiṃ rāu dukha dīnā / jivanu jāsu raghunātha adhīnā //
deha_ũ utaru kaunu muhu lāī / āya_ũ kusala kuãra pahũcāī //
sunata lakhana siya rāma sãdesū / tr̥na jimi tanu pariharihi naresū //

do. \-hrada_u na bidareu paṃka jimi bichurata prītamu nīru //
jānata hauṃ mohi dīnha bidhi yahu jātanā sarīru // 146 //

ehi bidhi karata paṃtha pachitāvā / tamasā tīra turata rathu āvā //
bidā kie kari binaya niṣādā / phire pāyã pari bikala biṣādā //
paiṭhata nagara saciva sakucāī / janu māresi gura bā̃bhana gāī //
baiṭhi biṭapa tara divasu gavā̃vā / sā̃jha samaya taba avasaru pāvā //
avadha prabesu kīnha ãdhiāreṃ / paiṭha bhavana rathu rākhi duāreṃ //
jinha jinha samācāra suni pāe / bhūpa dvāra rathu dekhana āe //
rathu pahicāni bikala lakhi ghore / garahiṃ gāta jimi ātapa ore //
nagara nāri nara byākula kaiṃseṃ / nighaṭata nīra mīnagana jaiṃseṃ //

do. \-saciva āgamanu sunata sabu bikala bhaya_u ranivāsu /
bhavana bhayaṃkaru lāga tehi mānahũ preta nivāsu // 147 //

ati ārati saba pū̃chahiṃ rānī / utaru na āva bikala bha_i bānī //
suna_i na śravana nayana nahiṃ sūjhā / kahahu kahā̃ nr̥pa tehi tehi būjhā //
dāsinha dīkha saciva bikalāī / kausalyā gr̥hã gaīṃ lavāī //
jāi sumaṃtra dīkha kasa rājā / amia rahita janu caṃdu birājā //
āsana sayana bibhūṣana hīnā / pareu bhūmitala nipaṭa malīnā //
lei usāsu soca ehi bhā̃tī / surapura teṃ janu khãseu jajātī //
leta soca bhari chinu chinu chātī / janu jari paṃkha pareu saṃpātī //
rāma rāma kaha rāma sanehī / puni kaha rāma lakhana baidehī //

do. dekhi sacivã jaya jīva kahi kīnheu daṃḍa pranāmu /
sunata uṭheu byākula nr̥pati kahu sumaṃtra kahã rāmu // 148 //

bhūpa sumaṃtru līnha ura lāī / būḷata kachu adhāra janu pāī //
sahita saneha nikaṭa baiṭhārī / pū̃chata rāu nayana bhari bārī //
rāma kusala kahu sakhā sanehī / kahã raghunāthu lakhanu baidehī //
āne pheri ki banahi sidhāe / sunata saciva locana jala chāe //
soka bikala puni pū̃cha naresū / kahu siya rāma lakhana saṃdesū //
rāma rūpa guna sīla subhāū / sumiri sumiri ura socata rāū //
rāu sunāi dīnha banabāsū / suni mana bhaya_u na haraṣu harā̃sū //
so suta bichurata gae na prānā / ko pāpī baḷa mohi samānā //

do. sakhā rāmu siya lakhanu jahã tahā̃ mohi pahũcāu /
nāhiṃ ta cāhata calana aba prāna kaha_ũ satibhāu // 149 //

puni puni pū̃chata maṃtrahi rāū / priyatama suana sãdesa sunāū //
karahi sakhā soi begi upāū / rāmu lakhanu siya nayana dekhāū //
saciva dhīra dhari kaha mudu bānī / mahārāja tumha paṃḍita gyānī //
bīra sudhīra dhuraṃdhara devā / sādhu samāju sadā tumha sevā //
janama marana saba dukha bhogā / hāni lābha priya milana biyogā //
kāla karama basa hauhiṃ gosāīṃ / barabasa rāti divasa kī nāīṃ //
sukha haraṣahiṃ jaḷa dukha bilakhāhīṃ / dou sama dhīra dharahiṃ mana māhīṃ //
dhīraja dharahu bibeku bicārī / chāḷia soca sakala hitakārī //

do. prathama bāsu tamasā bhaya_u dūsara surasari tīra /
nhāī rahe jalapānu kari siya sameta dou bīra // 150 //

kevaṭa kīnhi bahuta sevakāī / so jāmini siṃgaraura gavā̃ī //
hota prāta baṭa chīru magāvā / jaṭā mukuṭa nija sīsa banāvā //
rāma sakhā̃ taba nāva magāī / priyā caḷhāi caḷhe raghurāī //
lakhana bāna dhanu dhare banāī / āpu caḷhe prabhu āyasu pāī //
bikala biloki mohi raghubīrā / bole madhura bacana dhari dhīrā //
tāta pranāmu tāta sana kahehu / bāra bāra pada paṃkaja gahehū //
karabi pāyã pari binaya bahorī / tāta karia jani ciṃtā morī //
bana maga maṃgala kusala hamāreṃ / kr̥pā anugraha punya tumhāreṃ //

chaṃ. tumhare anugraha tāta kānana jāta saba sukhu pāihauṃ /
pratipāli āyasu kusala dekhana pāya puni phiri āihauṃ //
jananīṃ sakala paritoṣi pari pari pāyã kari binatī ghanī /
tulasī karehu soi jatanu jehiṃ kusalī rahahiṃ kosala dhanī //

so. gura sana kahaba sãdesu bāra bāra pada paduma gahi /
karaba soi upadesu jehiṃ na soca mohi avadhapati // 151 //

purajana parijana sakala nihorī / tāta sunāehu binatī morī //
soi saba bhā̃ti mora hitakārī / jāteṃ raha naranāhu sukhārī //
kahaba sãdesu bharata ke āẽ / nīti na tajia rājapadu pāẽ //
pālehu prajahi karama mana bānī / seehu mātu sakala sama jānī //
ora nibāhehu bhāyapa bhāī / kari pitu mātu sujana sevakāī //
tāta bhā̃ti tehi rākhaba rāū / soca mora jehiṃ karai na kāū //
lakhana kahe kachu bacana kaṭhorā / baraji rāma puni mohi nihorā //
bāra bāra nija sapatha devāī / kahabi na tāta lakhana larikāī //

do. kahi pranāma kachu kahana liya siya bha_i sithila saneha /
thakita bacana locana sajala pulaka pallavita deha // 152 //

tehi avasara raghubara rūkha pāī / kevaṭa pārahi nāva calāī //
raghukulatilaka cale ehi bhā̃tī / dekha_ũ ṭhāḷha kulisa dhari chātī //
maiṃ āpana kimi kahauṃ kalesū / jiata phireũ lei rāma sãdesū //
asa kahi saciva bacana rahi gayaū / hāni galāni soca basa bhayaū //
suta bacana sunatahiṃ naranāhū / pareu dharani ura dāruna dāhū //
talaphata biṣama moha mana māpā / mājā manahũ mīna kahũ byāpā //
kari bilāpa saba rovahiṃ rānī / mahā bipati kimi jāi bakhānī //
suni bilāpa dukhahū dukhu lāgā / dhīrajahū kara dhīraju bhāgā //

do. bhaya_u kolāhalu avadha ati suni nr̥pa rāura soru /
bipula bihaga bana pareu nisi mānahũ kulisa kaṭhoru // 153 //

prāna kaṃṭhagata bhaya_u bhuālū / mani bihīna janu byākula byālū //
idrīṃ sakala bikala bha_ĩ bhārī / janu sara sarasija banu binu bārī //
kausalyā̃ nr̥pu dīkha malānā / rabikula rabi ãthaya_u jiyã jānā /
ura dhari dhīra rāma mahatārī / bolī bacana samaya anusārī //
nātha samujhi mana karia bicārū / rāma biyoga payodhi apārū //
karanadhāra tumha avadha jahājū / caḷheu sakala priya pathika samājū //
dhīraju dharia ta pāia pārū / nāhiṃ ta būḷihi sabu parivārū //
jauṃ jiyã dharia binaya piya morī / rāmu lakhanu siya milahiṃ bahorī //

do. \-priyā bacana mr̥du sunata nr̥pu citaya_u ā̃khi ughāri /
talaphata mīna malīna janu sīṃcata sītala bāri // 154 //

dhari dhīraju uṭhī baiṭha bhuālū / kahu sumaṃtra kahã rāma kr̥pālū //
kahā̃ lakhanu kahã rāmu sanehī / kahã priya putrabadhū baidehī //
bilapata rāu bikala bahu bhā̃tī / bha_i juga sarisa sirāti na rātī //
tāpasa aṃdha sāpa sudhi āī / kausalyahi saba kathā sunāī //
bhaya_u bikala baranata itihāsā / rāma rahita dhiga jīvana āsā //
so tanu rākhi karaba maiṃ kāhā / jeṃhi na prema panu mora nibāhā //
hā raghunaṃdana prāna pirīte / tumha binu jiata bahuta dina bīte //
hā jānakī lakhana hā raghubara / hā pitu hita cita cātaka jaladhara /

do. rāma rāma kahi rāma kahi rāma rāma kahi rāma /
tanu parihari raghubara birahã rāu gaya_u suradhāma // 155 //

jiana marana phalu dasaratha pāvā / aṃḍa aneka amala jasu chāvā //
jiata rāma bidhu badanu nihārā / rāma biraha kari maranu sãvārā //
soka bikala saba rovahiṃ rānī / rūpu sīla balu teju bakhānī //
karahiṃ bilāpa aneka prakārā / parahīṃ bhūmitala bārahiṃ bārā //
bilapahiṃ bikala dāsa aru dāsī / ghara ghara rudanu karahiṃ purabāsī //
ãthaya_u āju bhānukula bhānū / dharama avadhi guna rūpa nidhānū //
gārīṃ sakala kaika_ihi dehīṃ / nayana bihīna kīnha jaga jehīṃ //
ehi bidhi bilapata raini bihānī / āe sakala mahāmuni gyānī //

do. taba basiṣṭha muni samaya sama kahi aneka itihāsa /
soka nevāreu sabahi kara nija bigyāna prakāsa // 156 //

tela nā̃va bhari nr̥pa tanu rākhā / dūta bolāi bahuri asa bhāṣā //
dhāvahu begi bharata pahiṃ jāhū / nr̥pa sudhi katahũ kahahu jani kāhū //
etanei kahehu bharata sana jāī / gura bolāī paṭhaya_u dou bhāī //
suni muni āyasu dhāvana dhāe / cale bega bara bāji lajāe //
anarathu avadha araṃbheu jaba teṃ / kusaguna hohiṃ bharata kahũ taba teṃ //
dekhahiṃ rāti bhayānaka sapanā / jāgi karahiṃ kaṭu koṭi kalapanā //
bipra jevā̃i dehiṃ dina dānā / siva abhiṣeka karahiṃ bidhi nānā //
māgahiṃ hr̥dayã mahesa manāī / kusala mātu pitu parijana bhāī //

do. ehi bidhi socata bharata mana dhāvana pahũce āi /
gura anusāsana śravana suni cale ganesu manāi // 157 //

cale samīra bega haya hā̃ke / nāghata sarita saila bana bā̃ke //
hr̥dayã socu baḷa kachu na sohāī / asa jānahiṃ jiyã jāũ uḷāī //
eka nimeṣa barasa sama jāī / ehi bidhi bharata nagara niarāī //
asaguna hohiṃ nagara paiṭhārā / raṭahiṃ kubhā̃ti kukheta karārā //
khara siāra bolahiṃ pratikūlā / suni suni hoi bharata mana sūlā //
śrīhata sara saritā bana bāgā / nagaru biseṣi bhayāvanu lāgā //
khaga mr̥ga haya gaya jāhiṃ na joe / rāma biyoga kuroga bigoe //
nagara nāri nara nipaṭa dukhārī / manahũ sabanhi saba saṃpati hārī //

do. purajana milihiṃ na kahahiṃ kachu gavãhiṃ johārahiṃ jāhiṃ /
bharata kusala pū̃chi na sakahiṃ bhaya biṣāda mana māhiṃ // 158 //

hāṭa bāṭa nahiṃ jāi nihārī / janu pura dahã disi lāgi davārī //
āvata suta suni kaikayanaṃdini / haraṣī rabikula jalaruha caṃdini //
saji āratī mudita uṭhi dhāī / dvārehiṃ bheṃṭi bhavana lei āī //
bharata dukhita parivāru nihārā / mānahũ tuhina banaja banu mārā //
kaikeī haraṣita ehi bhā̃ti / manahũ mudita dava lāi kirātī //
sutahi sasoca dekhi manu māreṃ / pū̃chati naihara kusala hamāreṃ //
sakala kusala kahi bharata sunāī / pū̃chī nija kula kusala bhalāī //
kahu kahã tāta kahā̃ saba mātā / kahã siya rāma lakhana priya bhrātā //

do. suni suta bacana sanehamaya kapaṭa nīra bhari naina /
bharata śravana mana sūla sama pāpini bolī baina // 159 //

tāta bāta maiṃ sakala sãvārī / bhai maṃtharā sahāya bicārī //
kachuka kāja bidhi bīca bigāreu / bhūpati surapati pura pagu dhāreu //
sunata bharatu bhae bibasa biṣādā / janu sahameu kari kehari nādā //
tāta tāta hā tāta pukārī / pare bhūmitala byākula bhārī //
calata na dekhana pāya_ũ tohī / tāta na rāmahi sauṃpehu mohī //
bahuri dhīra dhari uṭhe sãbhārī / kahu pitu marana hetu mahatārī //
suni suta bacana kahati kaikeī / maramu pā̃chi janu māhura deī //
ādihu teṃ saba āpani karanī / kuṭila kaṭhora mudita mana baranī //

do. bharatahi bisareu pitu marana sunata rāma bana gaunu /
hetu apanapa_u jāni jiyã thakita rahe dhari maunu // 160 //

bikala biloki sutahi samujhāvati / manahũ jare para lonu lagāvati //
tāta rāu nahiṃ soce jogū / biḷha_i sukr̥ta jasu kīnheu bhogū //
jīvata sakala janama phala pāe / aṃta amarapati sadana sidhāe //
asa anumāni soca pariharahū / sahita samāja rāja pura karahū //
suni suṭhi sahameu rājakumārū / pākeṃ chata janu lāga ãgārū //
dhīraja dhari bhari lehiṃ usāsā / pāpani sabahi bhā̃ti kula nāsā //
jauṃ pai kuruci rahī ati tohī / janamata kāhe na māre mohī //
peḷa kāṭi taiṃ pāla_u sīṃcā / mīna jiana niti bāri ulīcā //

do. haṃsabaṃsu dasarathu janaku rāma lakhana se bhāi /
jananī tū̃ jananī bhaī bidhi sana kachu na basāi // 161 //

jaba taiṃ kumati kumata jiyã ṭhayaū / khaṃḍa khaṃḍa hoi hrada_u na gayaū //
bara māgata mana bha_i nahiṃ pīrā / gari na jīha muhã pareu na kīrā //
bhūpã pratīta tori kimi kīnhī / marana kāla bidhi mati hari līnhī //
bidhihũ na nāri hr̥daya gati jānī / sakala kapaṭa agha avaguna khānī //
sarala susīla dharama rata rāū / so kimi jānai tīya subhāū //
asa ko jīva jaṃtu jaga māhīṃ / jehi raghunātha prānapriya nāhīṃ //
bhe ati ahita rāmu teu tohī / ko tū ahasi satya kahu mohī //
jo hasi so hasi muhã masi lāī / ā̃khi oṭa uṭhi baiṭhahiṃ jāī //

do. rāma birodhī hr̥daya teṃ pragaṭa kīnha bidhi mohi /
mo samāna ko pātakī bādi kaha_ũ kachu tohi // 162 //

suni satrughuna mātu kuṭilāī / jarahiṃ gāta risa kachu na basāī //
tehi avasara kubarī tahã āī / basana bibhūṣana bibidha banāī //
lakhi risa bhareu lakhana laghu bhāī / barata anala ghr̥ta āhuti pāī //
humagi lāta taki kūbara mārā / pari muha bhara mahi karata pukārā //
kūbara ṭūṭeu phūṭa kapārū / dalita dasana mukha rudhira pracārū //
āha da_ia maiṃ kāha nasāvā / karata nīka phalu ana_isa pāvā //
suni ripuhana lakhi nakha sikha khoṭī / lage ghasīṭana dhari dhari jhoṃṭī //
bharata dayānidhi dīnhi chaḷāī / kausalyā pahiṃ ge dou bhāī //

do. malina basana bibarana bikala kr̥sa sarīra dukha bhāra /
kanaka kalapa bara beli bana mānahũ hanī tusāra // 163 //

bharatahi dekhi mātu uṭhi dhāī / muruchita avani parī jha_ĩ āī //
dekhata bharatu bikala bhae bhārī / pare carana tana dasā bisārī //
mātu tāta kahã dehi dekhāī / kahã siya rāmu lakhanu dou bhāī //
kaika_i kata janamī jaga mājhā / jauṃ janami ta bha_i kāhe na bā̃jhā //
kula kalaṃku jehiṃ janameu mohī / apajasa bhājana priyajana drohī //
ko tibhuvana mohi sarisa abhāgī / gati asi tori mātu jehi lāgī //
pitu surapura bana raghubara ketū / maiṃ kevala saba anaratha hetu //
dhiga mohi bhaya_ũ benu bana āgī / dusaha dāha dukha dūṣana bhāgī //

do. mātu bharata ke bacana mr̥du suni suni uṭhī sãbhāri //
lie uṭhāi lagāi ura locana mocati bāri // 164 //

sarala subhāya māyã hiyã lāe / ati hita manahũ rāma phiri āe //
bheṃṭeu bahuri lakhana laghu bhāī / soku sanehu na hr̥dayã samāī //
dekhi subhāu kahata sabu koī / rāma mātu asa kāhe na hoī //
mātā̃ bharatu goda baiṭhāre / ā̃su pauṃchi mr̥du bacana ucāre //
ajahũ baccha bali dhīraja dharahū / kusama_u samujhi soka pariharahū //
jani mānahu hiyã hāni galānī / kāla karama gati aghaṭita jāni //
kāhuhi dosu dehu jani tātā / bhā mohi saba bidhi bāma bidhātā //
jo etehũ dukha mohi jiāvā / ajahũ ko jāna_i kā tehi bhāvā //

do. pitu āyasa bhūṣana basana tāta taje raghubīra /
bisama_u haraṣu na hr̥dayã kachu pahire balakala cīra / 165 //

mukha prasanna mana raṃga na roṣū / saba kara saba bidhi kari paritoṣū //
cale bipina suni siya sãga lāgī / raha_i na rāma carana anurāgī //
sunatahiṃ lakhanu cale uṭhi sāthā / rahahiṃ na jatana kie raghunāthā //
taba raghupati sabahī siru nāī / cale saṃga siya aru laghu bhāī //
rāmu lakhanu siya banahi sidhāe / ga_iũ na saṃga na prāna paṭhāe //
yahu sabu bhā inha ā̃khinha āgeṃ / ta_u na tajā tanu jīva abhāgeṃ //
mohi na lāja nija nehu nihārī / rāma sarisa suta maiṃ mahatārī //
jiai marai bhala bhūpati jānā / mora hr̥daya sata kulisa samānā //

do. kausalyā ke bacana suni bharata sahita ranivāsa /
byākula bilapata rājagr̥ha mānahũ soka nevāsu // 166 //

bilapahiṃ bikala bharata dou bhāī / kausalyā̃ lie hr̥dayã lagāī //
bhā̃ti aneka bharatu samujhāe / kahi bibekamaya bacana sunāe //
bharatahũ mātu sakala samujhāīṃ / kahi purāna śruti kathā suhāīṃ //
chala bihīna suci sarala subānī / bole bharata jori juga pānī //
je agha mātu pitā suta māreṃ / gāi goṭha mahisura pura jāreṃ //
je agha tiya bālaka badha kīnheṃ / mīta mahīpati māhura dīnheṃ //
je pātaka upapātaka ahahīṃ / karama bacana mana bhava kabi kahahīṃ //
te pātaka mohi hohũ bidhātā / jauṃ yahu hoi mora mata mātā //

do. je parihari hari hara carana bhajahiṃ bhūtagana ghora /
tehi ka_i gati mohi deu bidhi jauṃ jananī mata mora // 167 //

becahiṃ bedu dharamu duhi lehīṃ / pisuna parāya pāpa kahi dehīṃ //
kapaṭī kuṭila kalahapriya krodhī / beda bidūṣaka bisva birodhī //
lobhī laṃpaṭa lolupacārā / je tākahiṃ paradhanu paradārā //
pāvauṃ maiṃ tinha ke gati ghorā / jauṃ jananī yahu saṃmata morā //
je nahiṃ sādhusaṃga anurāge / paramāratha patha bimukha abhāge //
je na bhajahiṃ hari naratanu pāī / jinhahi na hari hara sujasu sohāī //
taji śrutipaṃthu bāma patha calahīṃ / baṃcaka biraci beṣa jagu chalahīṃ //
tinha kai gati mohi saṃkara deū / jananī jauṃ yahu jānauṃ bheū //

do. mātu bharata ke bacana suni sā̃ce sarala subhāyã /
kahati rāma priya tāta tumha sadā bacana mana kāyã // 168 //

rāma prānahu teṃ prāna tumhāre / tumha raghupatihi prānahu teṃ pyāre //
bidhu biṣa cavai stravai himu āgī / hoi bāricara bāri birāgī //
bhaẽ gyānu baru miṭai na mohū / tumha rāmahi pratikūla na hohū //
mata tumhāra yahu jo jaga kahahīṃ / so sapanehũ sukha sugati na lahahīṃ //
asa kahi mātu bharatu hiyã lāe / thana paya stravahiṃ nayana jala chāe //
karata bilāpa bahuta yahi bhā̃tī / baiṭhehiṃ bīti ga_i saba rātī //
bāmadeu basiṣṭha taba āe / saciva mahājana sakala bolāe //
muni bahu bhā̃ti bharata upadese / kahi paramāratha bacana sudese //

do. tāta hr̥dayã dhīraju dharahu karahu jo avasara āju /
uṭhe bharata gura bacana suni karana kaheu sabu sāju // 169 //

nr̥patanu beda bidita anhavāvā / parama bicitra bimānu banāvā //
gahi pada bharata mātu saba rākhī / rahīṃ rāni darasana abhilāṣī //
caṃdana agara bhāra bahu āe / amita aneka sugaṃdha suhāe //
saraju tīra raci citā banāī / janu surapura sopāna suhāī //
ehi bidhi dāha kriyā saba kīnhī / bidhivata nhāi tilāṃjuli dīnhī //
sodhi sumr̥ti saba beda purānā / kīnha bharata dasagāta bidhānā //
jahã jasa munibara āyasu dīnhā / tahã tasa sahasa bhā̃ti sabu kīnhā //
bhae bisuddha die saba dānā / dhenu bāji gaja bāhana nānā //

do. siṃghāsana bhūṣana basana anna dharani dhana dhāma /
die bharata lahi bhūmisura bhe paripūrana kāma // 170 //

pitu hita bharata kīnhi jasi karanī / so mukha lākha jāi nahiṃ baranī //
sudinu sodhi munibara taba āe / saciva mahājana sakala bolāe //
baiṭhe rājasabhā̃ saba jāī / paṭhae boli bharata dou bhāī //
bharatu basiṣṭha nikaṭa baiṭhāre / nīti dharamamaya bacana ucāre //
prathama kathā saba munibara baranī / kaika_i kuṭila kīnhi jasi karanī //
bhūpa dharamabratu satya sarāhā / jehiṃ tanu parihari premu nibāhā //
kahata rāma guna sīla subhāū / sajala nayana pulakeu munirāū //
bahuri lakhana siya prīti bakhānī / soka saneha magana muni gyānī //

do. sunahu bharata bhāvī prabala bilakhi kaheu muninātha /
hāni lābhu jīvana maranu jasu apajasu bidhi hātha // 171 //

asa bicāri kehi deia dosū / byaratha kāhi para kījia rosū //
tāta bicāru kehi karahu mana māhīṃ / soca jogu dasarathu nr̥pu nāhīṃ //
socia bipra jo beda bihīnā / taji nija dharamu biṣaya layalīnā //
socia nr̥pati jo nīti na jānā / jehi na prajā priya prāna samānā //
socia bayasu kr̥pana dhanavānū / jo na atithi siva bhagati sujānū //
socia sūdru bipra avamānī / mukhara mānapriya gyāna gumānī //
socia puni pati baṃcaka nārī / kuṭila kalahapriya icchācārī //
socia baṭu nija bratu pariharaī / jo nahiṃ gura āyasu anusaraī //

do. socia gr̥hī jo moha basa kara_i karama patha tyāga /
socia jati praṃpaca rata bigata bibeka birāga // 172 //

baikhānasa soi socai jogu / tapu bihāi jehi bhāva_i bhogū //
socia pisuna akārana krodhī / janani janaka gura baṃdhu birodhī //
saba bidhi socia para apakārī / nija tanu poṣaka niradaya bhārī //
socanīya sabahi bidhi soī / jo na chāḷi chalu hari jana hoī //
socanīya nahiṃ kosalarāū / bhuvana cāridasa pragaṭa prabhāū //
bhaya_u na aha_i na aba honihārā / bhūpa bharata jasa pitā tumhārā //
bidhi hari haru surapati disināthā / baranahiṃ saba dasaratha guna gāthā //

do. kahahu tāta kehi bhā̃ti kou karihi baḷāī tāsu /
rāma lakhana tumha satruhana sarisa suana suci jāsu // 173 //

saba prakāra bhūpati baḷabhāgī / bādi biṣādu karia tehi lāgī //
yahu suni samujhi socu pariharahū / sira dhari rāja rajāyasu karahū //
rā̃ya rājapadu tumha kahũ dīnhā / pitā bacanu phura cāhia kīnhā //
taje rāmu jehiṃ bacanahi lāgī / tanu parihareu rāma birahāgī //
nr̥pahi bacana priya nahiṃ priya prānā / karahu tāta pitu bacana pravānā //
karahu sīsa dhari bhūpa rajāī / ha_i tumha kahã saba bhā̃ti bhalāī //
parasurāma pitu agyā rākhī / mārī mātu loka saba sākhī //
tanaya jajātihi jaubanu dayaū / pitu agyā̃ agha ajasu na bhayaū //

do. anucita ucita bicāru taji je pālahiṃ pitu baina /
te bhājana sukha sujasa ke basahiṃ amarapati aina // 174 //

avasi naresa bacana phura karahū / pālahu prajā soku pariharahū //
surapura nr̥pa pāihi paritoṣū / tumha kahũ sukr̥ta sujasu nahiṃ doṣū //
beda bidita saṃmata sabahī kā / jehi pitu dei so pāva_i ṭīkā //
karahu rāju pariharahu galānī / mānahu mora bacana hita jānī //
suni sukhu lahaba rāma baidehīṃ / anucita kahaba na paṃḍita kehīṃ //
kausalyādi sakala mahatārīṃ / teu prajā sukha hohiṃ sukhārīṃ //
parama tumhāra rāma kara jānihi / so saba bidhi tumha sana bhala mānihi //
sauṃpehu rāju rāma kai āẽ / sevā karehu saneha suhāẽ //

do. kījia gura āyasu avasi kahahiṃ saciva kara jori /
raghupati āẽ ucita jasa tasa taba karaba bahori // 175 //

kausalyā dhari dhīraju kahaī / pūta pathya gura āyasu ahaī //
so ādaria karia hita mānī / tajia biṣādu kāla gati jānī //
bana raghupati surapati naranāhū / tumha ehi bhā̃ti tāta kadarāhū //
parijana prajā saciva saba aṃbā / tumhahī suta saba kahã avalaṃbā //
lakhi bidhi bāma kālu kaṭhināī / dhīraju dharahu mātu bali jāī //
sira dhari gura āyasu anusarahū / prajā pāli parijana dukhu harahū //
gura ke bacana saciva abhinaṃdanu / sune bharata hiya hita janu caṃdanu //
sunī bahori mātu mr̥du bānī / sīla saneha sarala rasa sānī //

chaṃ. sānī sarala rasa mātu bānī suni bharata byākula bhae /
locana saroruha stravata sīṃcata biraha ura aṃkura nae //
so dasā dekhata samaya tehi bisarī sabahi sudhi deha kī /
tulasī sarāhata sakala sādara sīvã sahaja saneha kī //

so. bharatu kamala kara jori dhīra dhuraṃdhara dhīra dhari /
bacana amiã janu bori deta ucita uttara sabahi // 176 //

māsapārāyaṇa, aṭhārahavā̃ viśrāma
mohi upadesu dīnha gura nīkā / prajā saciva saṃmata sabahī kā //
mātu ucita dhari āyasu dīnhā / avasi sīsa dhari cāha_ũ kīnhā //
gura pitu mātu svāmi hita bānī / suni mana mudita karia bhali jānī //
ucita ki anucita kiẽ bicārū / dharamu jāi sira pātaka bhārū //
tumha tau dehu sarala sikha soī / jo ācarata mora bhala hoī //
jadyapi yaha samujhata ha_ũ nīkeṃ / tadapi hota paritoṣu na jī keṃ //
aba tumha binaya mori suni lehū / mohi anuharata sikhāvanu dehū //
ūtaru deũ chamaba aparādhū / dukhita doṣa guna ganahiṃ na sādhū //

do. pitu surapura siya rāmu bana karana kahahu mohi rāju /
ehi teṃ jānahu mora hita kai āpana baḷa kāju // 177 //

hita hamāra siyapati sevakāī / so hari līnha mātu kuṭilāī //
maiṃ anumāni dīkha mana māhīṃ / āna upāyã mora hita nāhīṃ //
soka samāju rāju kehi lekheṃ / lakhana rāma siya binu pada dekheṃ //
bādi basana binu bhūṣana bhārū / bādi birati binu brahma bicārū //
saruja sarīra bādi bahu bhogā / binu haribhagati jāyã japa jogā //
jāyã jīva binu deha suhāī / bādi mora sabu binu raghurāī //
jāũ rāma pahiṃ āyasu dehū / ekahiṃ ā̃ka mora hita ehū //
mohi nr̥pa kari bhala āpana cahahū / sou saneha jaḷatā basa kahahū //
do. kaikeī sua kuṭilamati rāma bimukha gatalāja /
tumha cāhata sukhu mohabasa mohi se adhama keṃ rāja // 178 //

kaha_ũ sā̃cu saba suni patiāhū / cāhia dharamasīla naranāhū //
mohi rāju haṭhi deihahu jabahīṃ / rasā rasātala jāihi tabahīṃ //
mohi samāna ko pāpa nivāsū / jehi lagi sīya rāma banabāsū //
rāyã rāma kahũ kānanu dīnhā / bichurata gamanu amarapura kīnhā //
maiṃ saṭhu saba anaratha kara hetū / baiṭha bāta saba suna_ũ sacetū //
binu raghubīra biloki abāsū / rahe prāna sahi jaga upahāsū //
rāma punīta biṣaya rasa rūkhe / lolupa bhūmi bhoga ke bhūkhe //
kahã lagi kahauṃ hr̥daya kaṭhināī / nidari kulisu jehiṃ lahī baḷāī //

do. kārana teṃ kāraju kaṭhina hoi dosu nahi mora /
kulisa asthi teṃ upala teṃ loha karāla kaṭhora // 179 //

kaikeī bhava tanu anurāge / pā̃vara prāna aghāi abhāge //
jauṃ priya birahã prāna priya lāge / dekhaba sunaba bahuta aba āge //
lakhana rāma siya kahũ banu dīnhā / paṭha_i amarapura pati hita kīnhā //
līnha bidhavapana apajasu āpū / dīnheu prajahi soku saṃtāpū //
mohi dīnha sukhu sujasu surājū / kīnha kaikeīṃ saba kara kājū //
ehi teṃ mora kāha aba nīkā / tehi para dena kahahu tumha ṭīkā //
kaikaī jaṭhara janami jaga māhīṃ / yaha mohi kahã kachu anucita nāhīṃ //
mori bāta saba bidhihiṃ banāī / prajā pā̃ca kata karahu sahāī //

do. graha grahīta puni bāta basa tehi puni bīchī māra /
tehi piāia bārunī kahahu kāha upacāra // 180 //

kaika_i suana jogu jaga joī / catura biraṃci dīnha mohi soī //
dasaratha tanaya rāma laghu bhāī / dīnhi mohi bidhi bādi baḷāī //
tumha saba kahahu kaḷhāvana ṭīkā / rāya rajāyasu saba kahã nīkā //
utaru deũ kehi bidhi kehi kehī / kahahu sukhena jathā ruci jehī //
mohi kumātu sameta bihāī / kahahu kahihi ke kīnha bhalāī //
mo binu ko sacarācara māhīṃ / jehi siya rāmu prānapriya nāhīṃ //
parama hāni saba kahã baḷa lāhū / adinu mora nahi dūṣana kāhū //
saṃsaya sīla prema basa ahahū / sabui ucita saba jo kachu kahahū //

do. rāma mātu suṭhi saralacita mo para premu biseṣi /
kaha_i subhāya saneha basa mori dīnatā dekhi // 181 /

gura bibeka sāgara jagu jānā / jinhahi bisva kara badara samānā //
mo kahã tilaka sāja saja soū / bhaẽ bidhi bimukha bimukha sabu koū //
parihari rāmu sīya jaga māhīṃ / kou na kahihi mora mata nāhīṃ //
so maiṃ sunaba sahaba sukhu mānī / aṃtahũ kīca tahā̃ jahã pānī //
ḍaru na mohi jaga kahihi ki pocū / paralokahu kara nāhina socū //
eka_i ura basa dusaha davārī / mohi lagi bhe siya rāmu dukhārī //
jīvana lāhu lakhana bhala pāvā / sabu taji rāma carana manu lāvā //
mora janama raghubara bana lāgī / jhūṭha kāha pachitāũ abhāgī //

do. āpani dāruna dīnatā kaha_ũ sabahi siru nāi /
dekheṃ binu raghunātha pada jiya kai jarani na jāi // 182 //

āna upāu mohi nahi sūjhā / ko jiya kai raghubara binu būjhā //
ekahiṃ ā̃ka iha_i mana māhīṃ / prātakāla caliha_ũ prabhu pāhīṃ //
jadyapi maiṃ anabhala aparādhī / bhai mohi kārana sakala upādhī //
tadapi sarana sanamukha mohi dekhī / chami saba karihahiṃ kr̥pā biseṣī //
sīla sakuca suṭhi sarala subhāū / kr̥pā saneha sadana raghurāū //
arihuka anabhala kīnha na rāmā / maiṃ sisu sevaka jadyapi bāmā //
tumha pai pā̃ca mora bhala mānī / āyasu āsiṣa dehu subānī //
jehiṃ suni binaya mohi janu jānī / āvahiṃ bahuri rāmu rajadhānī //

do. jadyapi janamu kumātu teṃ maiṃ saṭhu sadā sadosa /
āpana jāni na tyāgihahiṃ mohi raghubīra bharosa // 183 //

bharata bacana saba kahã priya lāge / rāma saneha sudhā̃ janu pāge //
loga biyoga biṣama biṣa dāge / maṃtra sabīja sunata janu jāge //
mātu saciva gura pura nara nārī / sakala sanehã bikala bhae bhārī //
bharatahi kahahi sarāhi sarāhī / rāma prema mūrati tanu āhī //
tāta bharata asa kāhe na kahahū / prāna samāna rāma priya ahahū //
jo pāvãru apanī jaḷatāī / tumhahi sugāi mātu kuṭilāī //
so saṭhu koṭika puruṣa sametā / basihi kalapa sata naraka niketā //
ahi agha avaguna nahi mani gahaī / hara_i garala dukha dārida dahaī //

do. avasi calia bana rāmu jahã bharata maṃtru bhala kīnha /
soka siṃdhu būḷata sabahi tumha avalaṃbanu dīnha // 184 //

bhā saba keṃ mana modu na thorā / janu ghana dhuni suni cātaka morā //
calata prāta lakhi nirana_u nīke / bharatu prānapriya bhe sabahī ke //
munihi baṃdi bharatahi siru nāī / cale sakala ghara bidā karāī //
dhanya bharata jīvanu jaga māhīṃ / sīlu sanehu sarāhata jāhīṃ //
kahahi parasapara bhā baḷa kājū / sakala calai kara sājahiṃ sājū //
jehi rākhahiṃ rahu ghara rakhavārī / so jāna_i janu garadani mārī //
kou kaha rahana kahia nahiṃ kāhū / ko na caha_i jaga jīvana lāhū //

do. jara_u so saṃpati sadana sukhu suhada mātu pitu bhāi /
sanamukha hota jo rāma pada karai na sahasa sahāi // 185 //

ghara ghara sājahiṃ bāhana nānā / haraṣu hr̥dayã parabhāta payānā //
bharata jāi ghara kīnha bicārū / nagaru bāji gaja bhavana bhãḍārū //
saṃpati saba raghupati kai āhī / jau binu jatana calauṃ taji tāhī //
tau parināma na mori bhalāī / pāpa siromani sāĩ dohāī //
kara_i svāmi hita sevaku soī / dūṣana koṭi dei kina koī //
asa bicāri suci sevaka bole / je sapanehũ nija dharama na ḍole //
kahi sabu maramu dharamu bhala bhāṣā / jo jehi lāyaka so tehiṃ rākhā //
kari sabu jatanu rākhi rakhavāre / rāma mātu pahiṃ bharatu sidhāre //

do. ārata jananī jāni saba bharata saneha sujāna /
kaheu banāvana pālakīṃ sajana sukhāsana jāna // 186 //

cakka cakki jimi pura nara nārī / cahata prāta ura ārata bhārī //
jāgata saba nisi bhaya_u bihānā / bharata bolāe saciva sujānā //
kaheu lehu sabu tilaka samājū / banahiṃ deba muni rāmahiṃ rājū //
begi calahu suni saciva johāre / turata turaga ratha nāga sãvāre //
aruṃdhatī aru agini samāū / ratha caḷhi cale prathama munirāū //
bipra br̥ṃda caḷhi bāhana nānā / cale sakala tapa teja nidhānā //
nagara loga saba saji saji jānā / citrakūṭa kahã kīnha payānā //
sibikā subhaga na jāhiṃ bakhānī / caḷhi caḷhi calata bhaī saba rānī //

do. sauṃpi nagara suci sevakani sādara sakala calāi /
sumiri rāma siya carana taba cale bharata dou bhāi // 187 //

rāma darasa basa saba nara nārī / janu kari karini cale taki bārī //
bana siya rāmu samujhi mana māhīṃ / sānuja bharata payādehiṃ jāhīṃ //
dekhi sanehu loga anurāge / utari cale haya gaya ratha tyāge //
jāi samīpa rākhi nija ḍolī / rāma mātu mr̥du bānī bolī //
tāta caḷhahu ratha bali mahatārī / hoihi priya parivāru dukhārī //
tumhareṃ calata calihi sabu logū / sakala soka kr̥sa nahiṃ maga jogū //
sira dhari bacana carana siru nāī / ratha caḷhi calata bhae dou bhāī //
tamasā prathama divasa kari bāsū / dūsara gomati tīra nivāsū //

do. paya ahāra phala asana eka nisi bhojana eka loga /
karata rāma hita nema brata parihari bhūṣana bhoga // 188 //

saī tīra basi cale bihāne / sr̥ṃgaberapura saba niarāne //
samācāra saba sune niṣādā / hr̥dayã bicāra kara_i sabiṣādā //
kārana kavana bharatu bana jāhīṃ / hai kachu kapaṭa bhāu mana māhīṃ //
jauṃ pai jiyã na hoti kuṭilāī / tau kata līnha saṃga kaṭakāī //
jānahiṃ sānuja rāmahi mārī / kara_ũ akaṃṭaka rāju sukhārī //
bharata na rājanīti ura ānī / taba kalaṃku aba jīvana hānī //
sakala surāsura jurahiṃ jujhārā / rāmahi samara na jītanihārā //
kā ācaraju bharatu asa karahīṃ / nahiṃ biṣa beli amia phala pharahīṃ //

do. asa bicāri guhã gyāti sana kaheu sajaga saba hohu /
hathavā̃sahu borahu tarani kījia ghāṭārohu // 189 //

hohu sãjoila rokahu ghāṭā / ṭhāṭahu sakala marai ke ṭhāṭā //
sanamukha loha bharata sana leū̃ / jiata na surasari utarana deū̃ //
samara maranu puni surasari tīrā / rāma kāju chanabhaṃgu sarīrā //
bharata bhāi nr̥pu mai jana nīcū / baḷeṃ bhāga asi pāia mīcū //
svāmi kāja kariha_ũ rana rārī / jasa dhavaliha_ũ bhuvana dasa cārī //
taja_ũ prāna raghunātha nihoreṃ / duhū̃ hātha muda modaka moreṃ //
sādhu samāja na jākara lekhā / rāma bhagata mahũ jāsu na rekhā //
jāyã jiata jaga so mahi bhārū / jananī jaubana biṭapa kuṭhārū //

do. bigata biṣāda niṣādapati sabahi baḷhāi uchāhu /
sumiri rāma māgeu turata tarakasa dhanuṣa sanāhu // 190 //

begahu bhāihu sajahu sãjoū / suni rajāi kadarāi na koū //
bhalehiṃ nātha saba kahahiṃ saharaṣā / ekahiṃ eka baḷhāva_i karaṣā //
cale niṣāda johāri johārī / sūra sakala rana rūca_i rārī //
sumiri rāma pada paṃkaja panahīṃ / bhāthīṃ bā̃dhi caḷhāinhi dhanahīṃ //
ãgarī pahiri kū̃ḷi sira dharahīṃ / pharasā bā̃sa sela sama karahīṃ //
eka kusala ati oḷana khā̃ḷe / kūdahi gagana manahũ chiti chā̃ḷe //
nija nija sāju samāju banāī / guha rāutahi johāre jāī //
dekhi subhaṭa saba lāyaka jāne / lai lai nāma sakala sanamāne //

do. bhāihu lāvahu dhokha jani āju kāja baḷa mohi /
suni saroṣa bole subhaṭa bīra adhīra na hohi // 191 //

rāma pratāpa nātha bala tore / karahiṃ kaṭaku binu bhaṭa binu ghore //
jīvata pāu na pācheṃ dharahīṃ / ruṃḍa muṃḍamaya medini karahīṃ //
dīkha niṣādanātha bhala ṭolū / kaheu bajāu jujhāū ḍholū //
etanā kahata chīṃka bha_i bā̃e / kaheu sagunianha kheta suhāe //
būḷhu eku kaha saguna bicārī / bharatahi milia na hoihi rārī //
rāmahi bharatu manāvana jāhīṃ / saguna kaha_i asa bigrahu nāhīṃ //
suni guha kaha_i nīka kaha būḷhā / sahasā kari pachitāhiṃ bimūḷhā //
bharata subhāu sīlu binu būjheṃ / baḷi hita hāni jāni binu jūjheṃ //

do. gahahu ghāṭa bhaṭa samiṭi saba leũ marama mili jāi /
būjhi mitra ari madhya gati tasa taba kariha_ũ āi // 192 //

lakhana sanehu subhāyã suhāẽ / bairu prīti nahiṃ dura_ĩ durāẽ //
asa kahi bheṃṭa sãjovana lāge / kaṃda mūla phala khaga mr̥ga māge //
mīna pīna pāṭhīna purāne / bhari bhari bhāra kahāranha āne //
milana sāju saji milana sidhāe / maṃgala mūla saguna subha pāe //
dekhi dūri teṃ kahi nija nāmū / kīnha munīsahi daṃḍa pranāmū //
jāni rāmapriya dīnhi asīsā / bharatahi kaheu bujhāi munīsā //
rāma sakhā suni saṃdanu tyāgā / cale utari umagata anurāgā //
gāũ jāti guhã nāũ sunāī / kīnha johāru mātha mahi lāī //

do. karata daṃḍavata dekhi tehi bharata līnha ura lāi /
manahũ lakhana sana bheṃṭa bha_i prema na hr̥dayã samāi // 193 //

bheṃṭata bharatu tāhi ati prītī / loga sihāhiṃ prema kai rītī //
dhanya dhanya dhuni maṃgala mūlā / sura sarāhi tehi barisahiṃ phūlā //
loka beda saba bhā̃tihiṃ nīcā / jāsu chā̃ha chui leia sīṃcā //
tehi bhari aṃka rāma laghu bhrātā / milata pulaka paripūrita gātā //
rāma rāma kahi je jamuhāhīṃ / tinhahi na pāpa puṃja samuhāhīṃ //
yaha tau rāma lāi ura līnhā / kula sameta jagu pāvana kīnhā //
karamanāsa jalu surasari paraī / tehi ko kahahu sīsa nahiṃ dharaī //
ulaṭā nāmu japata jagu jānā / bālamīki bhae brahma samānā //

do. svapaca sabara khasa jamana jaḷa pāvãra kola kirāta /
rāmu kahata pāvana parama hota bhuvana bikhyāta // 194 //

nahiṃ aciraju juga juga cali āī / kehi na dīnhi raghubīra baḷāī //
rāma nāma mahimā sura kahahīṃ / suni suni avadhaloga sukhu lahahīṃ //
rāmasakhahi mili bharata sapremā / pū̃chī kusala sumaṃgala khemā //
dekhi bharata kara sīla sanehū / bhā niṣāda tehi samaya bidehū //
sakuca sanehu modu mana bāḷhā / bharatahi citavata ekaṭaka ṭhāḷhā //
dhari dhīraju pada baṃdi bahorī / binaya saprema karata kara jorī //
kusala mūla pada paṃkaja pekhī / maiṃ tihũ kāla kusala nija lekhī //
aba prabhu parama anugraha toreṃ / sahita koṭi kula maṃgala moreṃ //

do. samujhi mori karatūti kulu prabhu mahimā jiyã joi /
jo na bhaja_i raghubīra pada jaga bidhi baṃcita soi // 195 //

kapaṭī kāyara kumati kujātī / loka beda bāhera saba bhā̃tī //
rāma kīnha āpana jabahī teṃ / bhaya_ũ bhuvana bhūṣana tabahī teṃ //
dekhi prīti suni binaya suhāī / mileu bahori bharata laghu bhāī //
kahi niṣāda nija nāma subānīṃ / sādara sakala johārīṃ rānīṃ //
jāni lakhana sama dehiṃ asīsā / jiahu sukhī saya lākha barīsā //
nirakhi niṣādu nagara nara nārī / bhae sukhī janu lakhanu nihārī //
kahahiṃ laheu ehiṃ jīvana lāhū / bheṃṭeu rāmabhadra bhari bāhū //
suni niṣādu nija bhāga baḷāī / pramudita mana la_i caleu levāī //

do. sanakāre sevaka sakala cale svāmi rukha pāi /
ghara taru tara sara bāga bana bāsa banāenhi jāi // 196 //

sr̥ṃgaberapura bharata dīkha jaba / bhe sanehã saba aṃga sithila taba //
sohata diẽ niṣādahi lāgū / janu tanu dhareṃ binaya anurāgū //
ehi bidhi bharata senu sabu saṃgā / dīkhi jāi jaga pāvani gaṃgā //
rāmaghāṭa kahã kīnha pranāmū / bhā manu maganu mile janu rāmū //
karahiṃ pranāma nagara nara nārī / mudita brahmamaya bāri nihārī //
kari majjanu māgahiṃ kara jorī / rāmacaṃdra pada prīti na thorī //
bharata kaheu surasari tava renū / sakala sukhada sevaka suradhenū //
jori pāni bara māga_ũ ehū / sīya rāma pada sahaja sanehū //

do. ehi bidhi majjanu bharatu kari gura anusāsana pāi /
mātu nahānīṃ jāni saba ḍerā cale lavāi // 197 //

jahã tahã loganha ḍerā kīnhā / bharata sodhu sabahī kara līnhā //
sura sevā kari āyasu pāī / rāma mātu pahiṃ ge dou bhāī //
carana cā̃pi kahi kahi mr̥du bānī / jananīṃ sakala bharata sanamānī //
bhāihi sauṃpi mātu sevakāī / āpu niṣādahi līnha bolāī //
cale sakhā kara soṃ kara joreṃ / sithila sarīra saneha na thoreṃ //
pū̃chata sakhahi so ṭhāũ dekhāū / neku nayana mana jarani juḷāū //
jahã siya rāmu lakhanu nisi soe / kahata bhare jala locana koe //
bharata bacana suni bhaya_u biṣādū / turata tahā̃ la_i gaya_u niṣādū //

do. jahã siṃsupā punīta tara raghubara kiya biśrāmu /
ati sanehã sādara bharata kīnheu daṃḍa pranāmu // 198 //

kusa sā̃tharīḹnihāri suhāī / kīnha pranāmu pradacchina jāī //
carana rekha raja ā̃khinha lāī / bana_i na kahata prīti adhikāī //
kanaka biṃdu dui cārika dekhe / rākhe sīsa sīya sama lekhe //
sajala bilocana hr̥dayã galānī / kahata sakhā sana bacana subānī //
śrīhata sīya birahã dutihīnā / jathā avadha nara nāri bilīnā //
pitā janaka deũ paṭatara kehī / karatala bhogu jogu jaga jehī //
sasura bhānukula bhānu bhuālū / jehi sihāta amarāvatipālū //
prānanāthu raghunātha gosāī / jo baḷa hota so rāma baḷāī //

do. pati devatā sutīya mani sīya sā̃tharī dekhi /
biharata hrada_u na hahari hara pabi teṃ kaṭhina biseṣi // 199 //

lālana jogu lakhana laghu lone / bhe na bhāi asa ahahiṃ na hone //
purajana priya pitu mātu dulāre / siya raghubarahi prānapiāre //
mr̥du mūrati sukumāra subhāū / tāta bāu tana lāga na kāū //
te bana sahahiṃ bipati saba bhā̃tī / nidare koṭi kulisa ehiṃ chātī //
rāma janami jagu kīnha ujāgara / rūpa sīla sukha saba guna sāgara //
purajana parijana gura pitu mātā / rāma subhāu sabahi sukhadātā //
bairiu rāma baḷāī karahīṃ / bolani milani binaya mana harahīṃ //
sārada koṭi koṭi sata seṣā / kari na sakahiṃ prabhu guna gana lekhā //

do. sukhasvarupa raghubaṃsamani maṃgala moda nidhāna /
te sovata kusa ḍāsi mahi bidhi gati ati balavāna // 200 //

rāma sunā dukhu kāna na kāū / jīvanataru jimi jogava_i rāū //
palaka nayana phani mani jehi bhā̃tī / jogavahiṃ janani sakala dina rātī //
te aba phirata bipina padacārī / kaṃda mūla phala phūla ahārī //
dhiga kaikeī amaṃgala mūlā / bha_isi prāna priyatama pratikūlā //
maiṃ dhiga dhiga agha udadhi abhāgī / sabu utapātu bhaya_u jehi lāgī //
kula kalaṃku kari sr̥jeu bidhātā̃ / sāĩdoha mohi kīnha kumātā̃ //
suni saprema samujhāva niṣādū / nātha karia kata bādi biṣādū //
rāma tumhahi priya tumha priya rāmahi / yaha nirajosu dosu bidhi bāmahi //

chaṃ. bidhi bāma kī karanī kaṭhina jeṃhiṃ mātu kīnhī bāvarī /
tehi rāti puni puni karahiṃ prabhu sādara sarahanā rāvarī //
tulasī na tumha so rāma prītamu kahatu hauṃ sauheṃ kiẽ /
parināma maṃgala jāni apane ānie dhīraju hiẽ //

so. aṃtarajāmī rāmu sakuca saprema kr̥pāyatana /
calia karia biśrāmu yaha bicāri dr̥ḷha āni mana // 201 //

sakhā bacana suni ura dhari dhīrā / bāsa cale sumirata raghubīrā //
yaha sudhi pāi nagara nara nārī / cale bilokana ārata bhārī //
paradakhinā kari karahiṃ pranāmā / dehiṃ kaika_ihi khori nikāmā //
bharī bhari bāri bilocana leṃhīṃ / bāma bidhātāhi dūṣana dehīṃ //
eka sarāhahiṃ bharata sanehū / kou kaha nr̥pati nibāheu nehū //
niṃdahiṃ āpu sarāhi niṣādahi / ko kahi saka_i bimoha biṣādahi //
ehi bidhi rāti logu sabu jāgā / bhā bhinusāra gudārā lāgā //
gurahi sunāvã caḷhāi suhāīṃ / naīṃ nāva saba mātu caḷhāīṃ //
daṃḍa cāri mahã bhā sabu pārā / utari bharata taba sabahi sãbhārā //

do. prātakriyā kari mātu pada baṃdi gurahi siru nāi /
āgeṃ kie niṣāda gana dīnheu kaṭaku calāi // 202 //

kiya_u niṣādanāthu aguāīṃ / mātu pālakīṃ sakala calāīṃ //
sātha bolāi bhāi laghu dīnhā / bipranha sahita gavanu gura kīnhā //
āpu surasarihi kīnha pranāmū / sumire lakhana sahita siya rāmū //
gavane bharata payodehiṃ pāe / kotala saṃga jāhiṃ ḍoriāe //
kahahiṃ susevaka bārahiṃ bārā / hoia nātha asva asavārā //
rāmu payodehi pāyã sidhāe / hama kahã ratha gaja bāji banāe //
sira bhara jāũ ucita asa morā / saba teṃ sevaka dharamu kaṭhorā //
dekhi bharata gati suni mr̥du bānī / saba sevaka gana garahiṃ galānī //

do. bharata tīsare pahara kahã kīnha prabesu prayāga /
kahata rāma siya rāma siya umagi umagi anurāga // 203 //

jhalakā jhalakata pāyanha kaiṃseṃ / paṃkaja kosa osa kana jaiseṃ //
bharata payādehiṃ āe ājū / bhaya_u dukhita suni sakala samājū //
khabari līnha saba loga nahāe / kīnha pranāmu tribenihiṃ āe //
sabidhi sitāsita nīra nahāne / die dāna mahisura sanamāne //
dekhata syāmala dhavala halore / pulaki sarīra bharata kara jore //
sakala kāma prada tīratharāū / beda bidita jaga pragaṭa prabhāū //
māga_ũ bhīkha tyāgi nija dharamū / ārata kāha na kara_i kukaramū //
asa jiyã jāni sujāna sudānī / saphala karahiṃ jaga jācaka bānī //

do. aratha na dharama na kāma ruci gati na caha_ũ nirabāna /
janama janama rati rāma pada yaha baradānu na āna // 204 //

jānahũ rāmu kuṭila kari mohī / loga kaha_u gura sāhiba drohī //
sītā rāma carana rati moreṃ / anudina baḷha_u anugraha toreṃ //
jaladu janama bhari surati bisāra_u / jācata jalu pabi pāhana ḍāra_u //
cātaku raṭani ghaṭeṃ ghaṭi jāī / baḷhe premu saba bhā̃ti bhalāī //
kanakahiṃ bāna caḷha_i jimi dāheṃ / timi priyatama pada nema nibāheṃ //
bharata bacana suni mājha tribenī / bha_i mr̥du bāni sumaṃgala denī //
tāta bharata tumha saba bidhi sādhū / rāma carana anurāga agādhū //
bāda galāni karahu mana māhīṃ / tumha sama rāmahi kou priya nāhīṃ //

do. tanu pulakeu hiyã haraṣu suni beni bacana anukūla /
bharata dhanya kahi dhanya sura haraṣita baraṣahiṃ phūla // 205 //

pramudita tīratharāja nivāsī / baikhānasa baṭu gr̥hī udāsī //
kahahiṃ parasapara mili dasa pā̃cā / bharata saneha sīlu suci sā̃cā //
sunata rāma guna grāma suhāe / bharadvāja munibara pahiṃ āe //
daṃḍa pranāmu karata muni dekhe / mūratimaṃta bhāgya nija lekhe //
dhāi uṭhāi lāi ura līnhe / dīnhi asīsa kr̥tāratha kīnhe //
āsanu dīnha nāi siru baiṭhe / cahata sakuca gr̥hã janu bhaji paiṭhe //
muni pū̃chaba kachu yaha baḷa socū / bole riṣi lakhi sīlu sãkocū //
sunahu bharata hama saba sudhi pāī / bidhi karataba para kichu na basāī //

do. tumha galāni jiyã jani karahu samujhī mātu karatūti /
tāta kaika_ihi dosu nahiṃ gaī girā mati dhūti // 206 //

yaha_u kahata bhala kahihi na koū / loku beda budha saṃmata doū //
tāta tumhāra bimala jasu gāī / pāihi loka_u bedu baḷāī //
loka beda saṃmata sabu kahaī / jehi pitu dei rāju so lahaī //
rāu satyabrata tumhahi bolāī / deta rāju sukhu dharamu baḷāī //
rāma gavanu bana anaratha mūlā / jo suni sakala bisva bha_i sūlā //
so bhāvī basa rāni ayānī / kari kucāli aṃtahũ pachitānī //
tahãũ tumhāra alapa aparādhū / kahai so adhama ayāna asādhū //
karatehu rāju ta tumhahi na doṣū / rāmahi hota sunata saṃtoṣū //

do. aba ati kīnhehu bharata bhala tumhahi ucita mata ehu /
sakala sumaṃgala mūla jaga raghubara carana sanehu // 207 //

so tumhāra dhanu jīvanu prānā / bhūribhāga ko tumhahi samānā //
yaha tamhāra ācaraju na tātā / dasaratha suana rāma priya bhrātā //
sunahu bharata raghubara mana māhīṃ / pema pātru tumha sama kou nāhīṃ //
lakhana rāma sītahi ati prītī / nisi saba tumhahi sarāhata bītī //
jānā maramu nahāta prayāgā / magana hohiṃ tumhareṃ anurāgā //
tumha para asa sanehu raghubara keṃ / sukha jīvana jaga jasa jaḷa nara keṃ //
yaha na adhika raghubīra baḷāī / pranata kuṭuṃba pāla raghurāī //
tumha tau bharata mora mata ehū / dhareṃ deha janu rāma sanehū //

do. tumha kahã bharata kalaṃka yaha hama saba kahã upadesu /
rāma bhagati rasa siddhi hita bhā yaha sama_u ganesu // 208 //

nava bidhu bimala tāta jasu torā / raghubara kiṃkara kumuda cakorā //
udita sadā ãtha_ihi kabahū̃ nā / ghaṭihi na jaga nabha dina dina dūnā //
koka tiloka prīti ati karihī / prabhu pratāpa rabi chabihi na harihī //
nisi dina sukhada sadā saba kāhū / grasihi na kaika_i karatabu rāhū //
pūrana rāma supema piyūṣā / gura avamāna doṣa nahiṃ dūṣā //
rāma bhagata aba amiã aghāhū̃ / kīnhehu sulabha sudhā basudhāhū̃ //
bhūpa bhagīratha surasari ānī / sumirata sakala suṃmagala khānī //
dasaratha guna gana barani na jāhīṃ / adhiku kahā jehi sama jaga nāhīṃ //

do. jāsu saneha sakoca basa rāma pragaṭa bhae āi //
je hara hiya nayanani kabahũ nirakhe nahīṃ aghāi // 209 //

kīrati bidhu tumha kīnha anūpā / jahã basa rāma pema mr̥garūpā //
tāta galāni karahu jiyã jāẽ / ḍarahu daridrahi pārasu pāẽ // //
sunahu bharata hama jhūṭha na kahahīṃ / udāsīna tāpasa bana rahahīṃ //
saba sādhana kara suphala suhāvā / lakhana rāma siya darasanu pāvā //
tehi phala kara phalu darasa tumhārā / sahita payāga subhāga hamārā //
bharata dhanya tumha jasu jagu jayaū / kahi asa pema magana puni bhayaū //
suni muni bacana sabhāsada haraṣe / sādhu sarāhi sumana sura baraṣe //
dhanya dhanya dhuni gagana payāgā / suni suni bharatu magana anurāgā //

do. pulaka gāta hiyã rāmu siya sajala saroruha naina /
kari pranāmu muni maṃḍalihi bole gadagada baina // 210 //

muni samāju aru tīratharājū / sā̃cihũ sapatha aghāi akājū //
ehiṃ thala jauṃ kichu kahia banāī / ehi sama adhika na agha adhamāī //
tumha sarbagya kaha_ũ satibhāū / ura aṃtarajāmī raghurāū //
mohi na mātu karataba kara socū / nahiṃ dukhu jiyã jagu jānihi pocū //
nāhina ḍaru bigarihi paralokū / pitahu marana kara mohi na sokū //
sukr̥ta sujasa bhari bhuana suhāe / lachimana rāma sarisa suta pāe //
rāma birahã taji tanu chanabhaṃgū / bhūpa soca kara kavana prasaṃgū //
rāma lakhana siya binu paga panahīṃ / kari muni beṣa phirahiṃ bana banahī //

do. ajina basana phala asana mahi sayana ḍāsi kusa pāta /
basi taru tara nita sahata hima ātapa baraṣā bāta // 211 //

ehi dukha dāhã daha_i dina chātī / bhūkha na bāsara nīda na rātī //
ehi kuroga kara auṣadhu nāhīṃ / sodheũ sakala bisva mana māhīṃ //
mātu kumata baḷhaī agha mūlā / tehiṃ hamāra hita kīnha bãsūlā //
kali kukāṭha kara kīnha kujaṃtrū / gāḷi avadhi paḷhi kaṭhina kumaṃtru //
mohi lagi yahu kuṭhāṭu tehiṃ ṭhāṭā / ghālesi saba jagu bārahabāṭā //
miṭa_i kujogu rāma phiri āẽ / basa_i avadha nahiṃ āna upāẽ //
bharata bacana suni muni sukhu pāī / sabahiṃ kīnha bahu bhā̃ti baḷāī //
tāta karahu jani socu biseṣī / saba dukhu miṭahi rāma paga dekhī //

do. kari prabodha munibara kaheu atithi pemapriya hohu /
kaṃda mūla phala phūla hama dehiṃ lehu kari chohu // 212 //

suni muni bacana bharata hĩya socū / bhaya_u kuavasara kaṭhina sãkocū //
jāni garui gura girā bahorī / carana baṃdi bole kara jorī //
sira dhari āyasu karia tumhārā / parama dharama yahu nātha hamārā //
bharata bacana munibara mana bhāe / suci sevaka siṣa nikaṭa bolāe //
cāhie kīnha bharata pahunāī / kaṃda mūla phala ānahu jāī //
bhalehīṃ nātha kahi tinha sira nāe / pramudita nija nija kāja sidhāe //
munihi soca pāhuna baḷa nevatā / tasi pūjā cāhia jasa devatā //
suni ridhi sidhi animādika āī / āyasu hoi so karahiṃ gosāī //

do. rāma biraha byākula bharatu sānuja sahita samāja /
pahunāī kari harahu śrama kahā mudita munirāja // 213 //

ridhi sidhi sira dhari munibara bānī / baḷabhāgini āpuhi anumānī //
kahahiṃ parasapara sidhi samudāī / atulita atithi rāma laghu bhāī //
muni pada baṃdi karia soi ājū / hoi sukhī saba rāja samājū //
asa kahi raceu rucira gr̥ha nānā / jehi biloki bilakhāhiṃ bimānā //
bhoga bibhūti bhūri bhari rākhe / dekhata jinhahi amara abhilāṣe //
dāsīṃ dāsa sāju saba līnheṃ / jogavata rahahiṃ manahi manu dīnheṃ //
saba samāju saji sidhi pala māhīṃ / je sukha surapura sapanehũ nāhīṃ //
prathamahiṃ bāsa die saba kehī / suṃdara sukhada jathā ruci jehī //

do. bahuri saparijana bharata kahũ riṣi asa āyasu dīnha /
bidhi bisamaya dāyaku bibhava munibara tapabala kīnha // 214 //

muni prabhāu jaba bharata bilokā / saba laghu lage lokapati lokā //
sukha samāju nahiṃ jāi bakhānī / dekhata birati bisārahīṃ gyānī //
āsana sayana subasana bitānā / bana bāṭikā bihaga mr̥ga nānā //
surabhi phūla phala amia samānā / bimala jalāsaya bibidha bidhānā /
asana pāna suca amia amī se / dekhi loga sakucāta jamī se //
sura surabhī surataru sabahī keṃ / lakhi abhilāṣu suresa sacī keṃ //
ritu basaṃta baha tribidha bayārī / saba kahã sulabha padāratha cārī //
straka caṃdana banitādika bhogā / dekhi haraṣa bisamaya basa logā //

do. saṃpata cakaī bharatu caka muni āyasa khelavāra //
tehi nisi āśrama piṃjarā̃ rākhe bhā bhinusāra // 215 //

māsapārāyaṇa, unnīsavā̃ viśrāma
kīnha nimajjanu tīratharājā / nāi munihi siru sahita samājā //
riṣi āyasu asīsa sira rākhī / kari daṃḍavata binaya bahu bhāṣī //
patha gati kusala sātha saba līnhe / cale citrakūṭahiṃ citu dīnheṃ //
rāmasakhā kara dīnheṃ lāgū / calata deha dhari janu anurāgū //
nahiṃ pada trāna sīsa nahiṃ chāyā / pemu nemu bratu dharamu amāyā //
lakhana rāma siya paṃtha kahānī / pū̃chata sakhahi kahata mr̥du bānī //
rāma bāsa thala biṭapa bilokeṃ / ura anurāga rahata nahiṃ rokaiṃ //
daikhi dasā sura barisahiṃ phūlā / bha_i mr̥du mahi magu maṃgala mūlā //

do. kiẽ jāhiṃ chāyā jalada sukhada baha_i bara bāta /
tasa magu bhaya_u na rāma kahã jasa bhā bharatahi jāta // 216 //

jaḷa cetana maga jīva ghanere / je citae prabhu jinha prabhu here //
te saba bhae parama pada jogū / bharata darasa meṭā bhava rogū //
yaha baḷi bāta bharata ka_i nāhīṃ / sumirata jinahi rāmu mana māhīṃ //
bāraka rāma kahata jaga jeū / hota tarana tārana nara teū //
bharatu rāma priya puni laghu bhrātā / kasa na hoi magu maṃgaladātā //
siddha sādhu munibara asa kahahīṃ / bharatahi nirakhi haraṣu hiyã lahahīṃ //
dekhi prabhāu suresahi socū / jagu bhala bhalehi poca kahũ pocū //
gura sana kaheu karia prabhu soī / rāmahi bharatahi bheṃṭa na hoī //

do. rāmu sãkocī prema basa bharata sapema payodhi /
banī bāta begarana cahati karia jatanu chalu sodhi // 217 //

bacana sunata suraguru musakāne / sahasanayana binu locana jāne //
māyāpati sevaka sana māyā / kara_i ta ulaṭi para_i surarāyā //
taba kichu kīnha rāma rukha jānī / aba kucāli kari hoihi hānī //
sunu suresa raghunātha subhāū / nija aparādha risāhiṃ na kāū //
jo aparādhu bhagata kara karaī / rāma roṣa pāvaka so jaraī //
lokahũ beda bidita itihāsā / yaha mahimā jānahiṃ durabāsā //
bharata sarisa ko rāma sanehī / jagu japa rāma rāmu japa jehī //

do. manahũ na ānia amarapati raghubara bhagata akāju /
ajasu loka paraloka dukha dina dina soka samāju // 218 //

sunu suresa upadesu hamārā / rāmahi sevaku parama piārā //
mānata sukhu sevaka sevakāī / sevaka baira bairu adhikāī //
jadyapi sama nahiṃ rāga na roṣū / gahahiṃ na pāpa pūnu guna doṣū //
karama pradhāna bisva kari rākhā / jo jasa kara_i so tasa phalu cākhā //
tadapi karahiṃ sama biṣama bihārā / bhagata abhagata hr̥daya anusārā //
aguna alepa amāna ekarasa / rāmu saguna bhae bhagata pema basa //
rāma sadā sevaka ruci rākhī / beda purāna sādhu sura sākhī //
asa jiyã jāni tajahu kuṭilāī / karahu bharata pada prīti suhāī //

do. rāma bhagata parahita nirata para dukha dukhī dayāla /
bhagata siromani bharata teṃ jani ḍarapahu surapāla // 219 //

satyasaṃdha prabhu sura hitakārī / bharata rāma āyasa anusārī //
svāratha bibasa bikala tumha hohū / bharata dosu nahiṃ rāura mohū //
suni surabara suragura bara bānī / bhā pramodu mana miṭī galānī //
baraṣi prasūna haraṣi surarāū / lage sarāhana bharata subhāū //
ehi bidhi bharata cale maga jāhīṃ / dasā dekhi muni siddha sihāhīṃ //
jabahiṃ rāmu kahi lehiṃ usāsā / umagata pemu manahã cahu pāsā //
dravahiṃ bacana suni kulisa paṣānā / purajana pemu na jāi bakhānā //
bīca bāsa kari jamunahiṃ āe / nirakhi nīru locana jala chāe //

do. raghubara barana biloki bara bāri sameta samāja /
hota magana bāridhi biraha caḷhe bibeka jahāja // 220 //

jamuna tīra tehi dina kari bāsū / bhaya_u samaya sama sabahi supāsū //
rātahiṃ ghāṭa ghāṭa kī taranī / āīṃ aganita jāhiṃ na baranī //
prāta pāra bhae ekahi kheṃvā̃ / toṣe rāmasakhā kī sevā̃ //
cale nahāi nadihi sira nāī / sātha niṣādanātha dou bhāī //
āgeṃ munibara bāhana ācheṃ / rājasamāja jāi sabu pācheṃ //
tehiṃ pācheṃ dou baṃdhu payādeṃ / bhūṣana basana beṣa suṭhi sādeṃ //
sevaka suhrada sacivasuta sāthā / sumirata lakhanu sīya raghunāthā //
jahã jahã rāma bāsa biśrāmā / tahã tahã karahiṃ saprema pranāmā //

do. magabāsī nara nāri suni dhāma kāma taji dhāi /
dekhi sarūpa saneha saba mudita janama phalu pāi // 221 //

kahahiṃ sapema eka eka pāhīṃ / rāmu lakhanu sakhi hohiṃ ki nāhīṃ //
baya bapu barana rūpa soi ālī / sīlu sanehu sarisa sama cālī //
beṣu na so sakhi sīya na saṃgā / āgeṃ anī calī caturaṃgā //
nahiṃ prasanna mukha mānasa khedā / sakhi saṃdehu hoi ehiṃ bhedā //
tāsu taraka tiyagana mana mānī / kahahiṃ sakala tehi sama na sayānī //
tehi sarāhi bānī phuri pūjī / bolī madhura bacana tiya dūjī //
kahi sapema saba kathāprasaṃgū / jehi bidhi rāma rāja rasa bhaṃgū //
bharatahi bahuri sarāhana lāgī / sīla saneha subhāya subhāgī //

do. calata payādeṃ khāta phala pitā dīnha taji rāju /
jāta manāvana raghubarahi bharata sarisa ko āju // 222 //

bhāyapa bhagati bharata ācaranū / kahata sunata dukha dūṣana haranū //
jo kachu kahaba thora sakhi soī / rāma baṃdhu asa kāhe na hoī //
hama saba sānuja bharatahi dekheṃ / bha_inha dhanya jubatī jana lekheṃ //
suni guna dekhi dasā pachitāhīṃ / kaika_i janani jogu sutu nāhīṃ //
kou kaha dūṣanu rānihi nāhina / bidhi sabu kīnha hamahi jo dāhina //
kahã hama loka beda bidhi hīnī / laghu tiya kula karatūti malīnī //
basahiṃ kudesa kugā̃va kubāmā / kahã yaha darasu punya parināmā //
asa anaṃdu aciriju prati grāmā / janu marubhūmi kalapataru jāmā //

do. bharata darasu dekhata khuleu maga loganha kara bhāgu /
janu siṃghalabāsinha bhaya_u bidhi basa sulabha prayāgu // 223 //

nija guna sahita rāma guna gāthā / sunata jāhiṃ sumirata raghunāthā //
tīratha muni āśrama suradhāmā / nirakhi nimajjahiṃ karahiṃ pranāmā //
manahīṃ mana māgahiṃ baru ehū / sīya rāma pada paduma sanehū //
milahiṃ kirāta kola banabāsī / baikhānasa baṭu jatī udāsī //
kari pranāmu pū̃chahiṃ jehiṃ tehī / kehi bana lakhanu rāmu baidehī //
te prabhu samācāra saba kahahīṃ / bharatahi dekhi janama phalu lahahīṃ //
je jana kahahiṃ kusala hama dekhe / te priya rāma lakhana sama lekhe //
ehi bidhi būjhata sabahi subānī / sunata rāma banabāsa kahānī //

do. tehi bāsara basi prātahīṃ cale sumiri raghunātha /
rāma darasa kī lālasā bharata sarisa saba sātha // 224 //

maṃgala saguna hohiṃ saba kāhū / pharakahiṃ sukhada bilocana bāhū //
bharatahi sahita samāja uchāhū / milihahiṃ rāmu miṭahi dukha dāhū //
karata manoratha jasa jiyã jāke / jāhiṃ saneha surā̃ saba chāke //
sithila aṃga paga maga ḍagi ḍolahiṃ / bihabala bacana pema basa bolahiṃ //
rāmasakhā̃ tehi samaya dekhāvā / saila siromani sahaja suhāvā //
jāsu samīpa sarita paya tīrā / sīya sameta basahiṃ dou bīrā //
dekhi karahiṃ saba daṃḍa pranāmā / kahi jaya jānaki jīvana rāmā //
prema magana asa rāja samājū / janu phiri avadha cale raghurājū //

do. bharata premu tehi samaya jasa tasa kahi saka_i na seṣu /
kabihiṃ agama jimi brahmasukhu aha mama malina janeṣu // 225 /

sakala saneha sithila raghubara keṃ / gae kosa dui dinakara ḍharakeṃ //
jalu thalu dekhi base nisi bīteṃ / kīnha gavana raghunātha pirīteṃ //
uhā̃ rāmu rajanī avaseṣā / jāge sīyã sapana asa dekhā //
sahita samāja bharata janu āe / nātha biyoga tāpa tana tāe //
sakala malina mana dīna dukhārī / dekhīṃ sāsu āna anuhārī //
suni siya sapana bhare jala locana / bhae socabasa soca bimocana //
lakhana sapana yaha nīka na hoī / kaṭhina kucāha sunāihi koī //
asa kahi baṃdhu sameta nahāne / pūji purāri sādhu sanamāne //

chaṃ. sanamāni sura muni baṃdi baiṭhe uttara disi dekhata bhae /
nabha dhūri khaga mr̥ga bhūri bhāge bikala prabhu āśrama gae //
tulasī uṭhe avaloki kāranu kāha cita sacakita rahe /
saba samācāra kirāta kolanhi āi tehi avasara kahe //

do. sunata sumaṃgala baina mana pramoda tana pulaka bhara /
sarada saroruha naina tulasī bhare saneha jala // 226 //

bahuri socabasa bhe siyaravanū / kārana kavana bharata āgavanū //
eka āi asa kahā bahorī / sena saṃga caturaṃga na thorī //
so suni rāmahi bhā ati socū / ita pitu baca ita baṃdhu sakocū //
bharata subhāu samujhi mana māhīṃ / prabhu cita hita thiti pāvata nāhī //
samādhāna taba bhā yaha jāne / bharatu kahe mahũ sādhu sayāne //
lakhana lakheu prabhu hr̥dayã khabhārū / kahata samaya sama nīti bicārū //
binu pū̃cha kachu kaha_ũ gosāīṃ / sevaku samayã na ḍhīṭha ḍhiṭhāī //
tumha sarbagya siromani svāmī / āpani samujhi kaha_ũ anugāmī //

do. nātha suhrada suṭhi sarala cita sīla saneha nidhāna //
saba para prīti pratīti jiyã jānia āpu samāna // 227 //

biṣaī jīva pāi prabhutāī / mūḷha moha basa hohiṃ janāī //
bharatu nīti rata sādhu sujānā / prabhu pada prema sakala jagu jānā //
teū āju rāma padu pāī / cale dharama marajāda meṭāī //
kuṭila kubaṃdha kuavasaru tākī / jāni rāma banavāsa ekākī //
kari kumaṃtru mana sāji samājū / āe karai akaṃṭaka rājū //
koṭi prakāra kalapi kuṭalāī / āe dala baṭori dou bhāī //
jauṃ jiyã hoti na kapaṭa kucālī / kehi sohāti ratha bāji gajālī //
bharatahi dosu dei ko jāẽ / jaga baurāi rāja padu pāẽ //

do. sasi gura tiya gāmī naghuṣu caḷheu bhūmisura jāna /
loka beda teṃ bimukha bhā adhama na bena samāna // 228 //

sahasabāhu suranāthu trisaṃkū / kehi na rājamada dīnha kalaṃkū //
bharata kīnha yaha ucita upāū / ripu rina raṃca na rākhaba kāū //
eka kīnhi nahiṃ bharata bhalāī / nidare rāmu jāni asahāī //
samujhi parihi sou āju biseṣī / samara saroṣa rāma mukhu pekhī //
etanā kahata nīti rasa bhūlā / rana rasa biṭapu pulaka misa phūlā //
prabhu pada baṃdi sīsa raja rākhī / bole satya sahaja balu bhāṣī //
anucita nātha na mānaba morā / bharata hamahi upacāra na thorā //
kahã lagi sahia rahia manu māreṃ / nātha sātha dhanu hātha hamāreṃ //

do. chatri jāti raghukula janamu rāma anuga jagu jāna /
lātahũ māreṃ caḷhati sira nīca ko dhūri samāna // 229 //

uṭhi kara jori rajāyasu māgā / manahũ bīra rasa sovata jāgā //
bā̃dhi jaṭā sira kasi kaṭi bhāthā / sāji sarāsanu sāyaku hāthā //
āju rāma sevaka jasu leū̃ / bharatahi samara sikhāvana deū̃ //
rāma nirādara kara phalu pāī / sovahũ samara seja dou bhāī //
āi banā bhala sakala samājū / pragaṭa kara_ũ risa pāchila ājū //
jimi kari nikara dala_i mr̥garājū / lei lapeṭi lavā jimi bājū //
taisehiṃ bharatahi sena sametā / sānuja nidari nipāta_ũ khetā //
jauṃ sahāya kara saṃkaru āī / tau māra_ũ rana rāma dohāī //

do. ati saroṣa mākhe lakhanu lakhi suni sapatha pravāna /
sabhaya loka saba lokapati cāhata bhabhari bhagāna // 230 //

jagu bhaya magana gagana bha_i bānī / lakhana bāhubalu bipula bakhānī //
tāta pratāpa prabhāu tumhārā / ko kahi saka_i ko jānanihārā //
anucita ucita kāju kichu hoū / samujhi karia bhala kaha sabu koū //
sahasā kari pāchaiṃ pachitāhīṃ / kahahiṃ beda budha te budha nāhīṃ //
suni sura bacana lakhana sakucāne / rāma sīyã sādara sanamāne //
kahī tāta tumha nīti suhāī / saba teṃ kaṭhina rājamadu bhāī //
jo acavãta nr̥pa mātahiṃ teī / nāhina sādhusabhā jehiṃ seī //
sunahu lakhana bhala bharata sarīsā / bidhi prapaṃca mahã sunā na dīsā //

do. bharatahi hoi na rājamadu bidhi hari hara pada pāi //
kabahũ ki kā̃jī sīkarani chīrasiṃdhu binasāi // 231 //

timiru taruna taranihi maku gilaī / gaganu magana maku meghahiṃ milaī //
gopada jala būḷahiṃ ghaṭajonī / sahaja chamā baru chāḷai chonī //
masaka phū̃ka maku meru uḷāī / hoi na nr̥pamadu bharatahi bhāī //
lakhana tumhāra sapatha pitu ānā / suci subaṃdhu nahiṃ bharata samānā //
saguna khīru avaguna jalu tātā / mila_i raca_i parapaṃcu bidhātā //
bharatu haṃsa rabibaṃsa taḷāgā / janami kīnha guna doṣa bibhāgā //
gahi guna paya taji avaguna bārī / nija jasa jagata kīnhi ujiārī //
kahata bharata guna sīlu subhāū / pema payodhi magana raghurāū //

do. suni raghubara bānī bibudha dekhi bharata para hetu /
sakala sarāhata rāma so prabhu ko kr̥pāniketu // 232 //

jauṃ na hota jaga janama bharata ko / sakala dharama dhura dharani dharata ko //
kabi kula agama bharata guna gāthā / ko jāna_i tumha binu raghunāthā //
lakhana rāma siyã suni sura bānī / ati sukhu laheu na jāi bakhānī //
ihā̃ bharatu saba sahita sahāe / maṃdākinīṃ punīta nahāe //
sarita samīpa rākhi saba logā / māgi mātu gura saciva niyogā //
cale bharatu jahã siya raghurāī / sātha niṣādanāthu laghu bhāī //
samujhi mātu karataba sakucāhīṃ / karata kutaraka koṭi mana māhīṃ //
rāmu lakhanu siya suni mama nāū̃ / uṭhi jani anata jāhiṃ taji ṭhāū̃ //

do. mātu mate mahũ māni mohi jo kachu karahiṃ so thora /
agha avaguna chami ādarahiṃ samujhi āpanī ora // 233 //

jauṃ pariharahiṃ malina manu jānī / jau sanamānahiṃ sevaku mānī //
moreṃ sarana rāmahi kī panahī / rāma susvāmi dosu saba janahī //
jaga jasa bhājana cātaka mīnā / nema pema nija nipuna nabīnā //
asa mana gunata cale maga jātā / sakuca sanehã sithila saba gātā //
pherata manahũ mātu kr̥ta khorī / calata bhagati bala dhīraja dhorī //
jaba samujhata raghunātha subhāū / taba patha parata utāila pāū //
bharata dasā tehi avasara kaisī / jala prabāhã jala ali gati jaisī //
dekhi bharata kara socu sanehū / bhā niṣāda tehi samayã bidehū //

do. lage hona maṃgala saguna suni guni kahata niṣādu /
miṭihi socu hoihi haraṣu puni parināma biṣādu // 234 //

sevaka bacana satya saba jāne / āśrama nikaṭa jāi niarāne //
bharata dīkha bana saila samājū / mudita chudhita janu pāi sunājū //
īti bhīti janu prajā dukhārī / tribidha tāpa pīḷita graha mārī //
jāi surāja sudesa sukhārī / hohiṃ bharata gati tehi anuhārī //
rāma bāsa bana saṃpati bhrājā / sukhī prajā janu pāi surājā //
saciva birāgu bibeku naresū / bipina suhāvana pāvana desū //
bhaṭa jama niyama saila rajadhānī / sāṃti sumati suci suṃdara rānī //
sakala aṃga saṃpanna surāū / rāma carana āśrita cita cāū //

do. jīti moha mahipālu dala sahita bibeka bhuālu /
karata akaṃṭaka rāju purã sukha saṃpadā sukālu // 235 //

bana pradesa muni bāsa ghanere / janu pura nagara gāũ gana khere //
bipula bicitra bihaga mr̥ga nānā / prajā samāju na jāi bakhānā //
khagahā kari hari bāgha barāhā / dekhi mahiṣa br̥ṣa sāju sarāhā //
bayaru bihāi carahiṃ eka saṃgā / jahã tahã manahũ sena caturaṃgā //
jharanā jharahiṃ matta gaja gājahiṃ / manahũ nisāna bibidhi bidhi bājahiṃ //
caka cakora cātaka suka pika gana / kūjata maṃju marāla mudita mana //
aligana gāvata nācata morā / janu surāja maṃgala cahu orā //
beli biṭapa tr̥na saphala saphūlā / saba samāju muda maṃgala mūlā //
do. rāma saila sobhā nirakhi bharata hr̥dayã ati pemu /
tāpasa tapa phalu pāi jimi sukhī sirāneṃ nemu // 236 //

māsapārāyaṇa, bīsavā̃ viśrāma
navāhnapārāyaṇa, pā̃cavā̃ viśrāma
taba kevaṭa ū̃ceṃ caḷhi dhāī / kaheu bharata sana bhujā uṭhāī //
nātha dekhiahiṃ biṭapa bisālā / pākari jaṃbu rasāla tamālā //
jinha tarubaranha madhya baṭu sohā / maṃju bisāla dekhi manu mohā //
nīla saghana pallva phala lālā / abirala chāhã sukhada saba kālā //
mānahũ timira arunamaya rāsī / biracī bidhi sãkeli suṣamā sī //
e taru sarita samīpa gosā̃ī / raghubara paranakuṭī jahã chāī //
tulasī tarubara bibidha suhāe / kahũ kahũ siyã kahũ lakhana lagāe //
baṭa chāyā̃ bedikā banāī / siyã nija pāni saroja suhāī //

do. jahā̃ baiṭhi munigana sahita nita siya rāmu sujāna /
sunahiṃ kathā itihāsa saba āgama nigama purāna // 237 //

sakhā bacana suni biṭapa nihārī / umage bharata bilocana bārī //
karata pranāma cale dou bhāī / kahata prīti sārada sakucāī //
haraṣahiṃ nirakhi rāma pada aṃkā / mānahũ pārasu pāya_u raṃkā //
raja sira dhari hiyã nayananhi lāvahiṃ / raghubara milana sarisa sukha pāvahiṃ //
dekhi bharata gati akatha atīvā / prema magana mr̥ga khaga jaḷa jīvā //
sakhahi saneha bibasa maga bhūlā / kahi supaṃtha sura baraṣahiṃ phūlā //
nirakhi siddha sādhaka anurāge / sahaja sanehu sarāhana lāge //
hota na bhūtala bhāu bharata ko / acara sacara cara acara karata ko //

do. pema amia maṃdaru birahu bharatu payodhi gãbhīra /
mathi pragaṭeu sura sādhu hita kr̥pāsiṃdhu raghubīra // 238 //

sakhā sameta manohara joṭā / lakheu na lakhana saghana bana oṭā //
bharata dīkha prabhu āśramu pāvana / sakala sumaṃgala sadanu suhāvana //

karata prabesa miṭe dukha dāvā / janu jogīṃ paramārathu pāvā //
dekhe bharata lakhana prabhu āge / pū̃che bacana kahata anurāge //
sīsa jaṭā kaṭi muni paṭa bā̃dheṃ / tūna kaseṃ kara saru dhanu kā̃dheṃ //
bedī para muni sādhu samājū / sīya sahita rājata raghurājū //
balakala basana jaṭila tanu syāmā / janu muni beṣa kīnha rati kāmā //
kara kamalani dhanu sāyaku pherata / jiya kī jarani harata hãsi herata //

do. lasata maṃju muni maṃḍalī madhya sīya raghucaṃdu /
gyāna sabhā̃ janu tanu dhare bhagati saccidānaṃdu // 239 //

sānuja sakhā sameta magana mana / bisare haraṣa soka sukha dukha gana //
pāhi nātha kahi pāhi gosāī / bhūtala pare lakuṭa kī nāī //
bacana sapema lakhana pahicāne / karata pranāmu bharata jiyã jāne //
baṃdhu saneha sarasa ehi orā / uta sāhiba sevā basa jorā //
mili na jāi nahiṃ gudarata banaī / sukabi lakhana mana kī gati bhanaī //
rahe rākhi sevā para bhārū / caḷhī caṃga janu khaiṃca khelārū //
kahata saprema nāi mahi māthā / bharata pranāma karata raghunāthā //
uṭhe rāmu suni pema adhīrā / kahũ paṭa kahũ niṣaṃga dhanu tīrā //

do. barabasa lie uṭhāi ura lāe kr̥pānidhāna /
bharata rāma kī milani lakhi bisare sabahi apāna // 240 //

milani prīti kimi jāi bakhānī / kabikula agama karama mana bānī //
parama pema pūrana dou bhāī / mana budhi cita ahamiti bisarāī //
kahahu supema pragaṭa ko karaī / kehi chāyā kabi mati anusaraī //
kabihi aratha ākhara balu sā̃cā / anuhari tāla gatihi naṭu nācā //
agama saneha bharata raghubara ko / jahã na jāi manu bidhi hari hara ko //
so maiṃ kumati kahauṃ kehi bhā̃tī / bāja surāga ki gā̃ḍara tā̃tī //
milani biloki bharata raghubara kī / suragana sabhaya dhakadhakī dharakī //
samujhāe suraguru jaḷa jāge / baraṣi prasūna prasaṃsana lāge //

do. mili sapema ripusūdanahi kevaṭu bheṃṭeu rāma /
bhūri bhāyã bheṃṭe bharata lachimana karata pranāma // 241 //

bheṃṭeu lakhana lalaki laghu bhāī / bahuri niṣādu līnha ura lāī //
puni munigana duhũ bhāinha baṃde / abhimata āsiṣa pāi anaṃde //
sānuja bharata umagi anurāgā / dhari sira siya pada paduma parāgā //
puni puni karata pranāma uṭhāe / sira kara kamala parasi baiṭhāe //
sīyã asīsa dīnhi mana māhīṃ / magana sanehã deha sudhi nāhīṃ //
saba bidhi sānukūla lakhi sītā / bhe nisoca ura apaḍara bītā //
kou kichu kaha_i na kou kichu pū̃chā / prema bharā mana nija gati chū̃chā //
tehi avasara kevaṭu dhīraju dhari / jori pāni binavata pranāmu kari //

do. nātha sātha muninātha ke mātu sakala pura loga /
sevaka senapa saciva saba āe bikala biyoga // 242 //

sīlasiṃdhu suni gura āgavanū / siya samīpa rākhe ripudavanū //
cale sabega rāmu tehi kālā / dhīra dharama dhura dīnadayālā //
gurahi dekhi sānuja anurāge / daṃḍa pranāma karana prabhu lāge //
munibara dhāi lie ura lāī / prema umagi bheṃṭe dou bhāī //
prema pulaki kevaṭa kahi nāmū / kīnha dūri teṃ daṃḍa pranāmū //
rāmasakhā riṣi barabasa bheṃṭā / janu mahi luṭhata saneha sameṭā //
raghupati bhagati sumaṃgala mūlā / nabha sarāhi sura barisahiṃ phūlā //
ehi sama nipaṭa nīca kou nāhīṃ / baḷa basiṣṭha sama ko jaga māhīṃ //

do. jehi lakhi lakhanahu teṃ adhika mile mudita munirāu /
so sītāpati bhajana ko pragaṭa pratāpa prabhāu // 243 //

ārata loga rāma sabu jānā / karunākara sujāna bhagavānā //
jo jehi bhāyã rahā abhilāṣī / tehi tehi kai tasi tasi rukha rākhī //
sānuja mili pala mahu saba kāhū / kīnha dūri dukhu dāruna dāhū //
yaha baḷi bātã rāma kai nāhīṃ / jimi ghaṭa koṭi eka rabi chāhīṃ //
mili kevaṭihi umagi anurāgā / purajana sakala sarāhahiṃ bhāgā //
dekhīṃ rāma dukhita mahatārīṃ / janu subeli avalīṃ hima mārīṃ //
prathama rāma bheṃṭī kaikeī / sarala subhāyã bhagati mati bheī //
paga pari kīnha prabodhu bahorī / kāla karama bidhi sira dhari khorī //

do. bheṭīṃ raghubara mātu saba kari prabodhu paritoṣu //
aṃba īsa ādhīna jagu kāhu na deia doṣu // 244 //

guratiya pada baṃde duhu bhāī / sahita bipratiya je sãga āī //
gaṃga gauri sama saba sanamānīṃ // dehiṃ asīsa mudita mr̥du bānī //
gahi pada lage sumitrā aṃkā / janu bheṭīṃ saṃpati ati raṃkā //
puni janani caranani dou bhrātā / pare pema byākula saba gātā //
ati anurāga aṃba ura lāe / nayana saneha salila anhavāe //
tehi avasara kara haraṣa biṣādū / kimi kabi kahai mūka jimi svādū //
mili jananahi sānuja raghurāū / gura sana kaheu ki dhāria pāū //
purajana pāi munīsa niyogū / jala thala taki taki utareu logū //

do. mahisura maṃtrī mātu gura gane loga lie sātha //
pāvana āśrama gavanu kiya bharata lakhana raghunātha // 245 //

sīya āi munibara paga lāgī / ucita asīsa lahī mana māgī //
gurapatinihi munitiyanha sametā / milī pemu kahi jāi na jetā //
baṃdi baṃdi paga siya sabahī ke / āsirabacana lahe priya jī ke //
sāsu sakala jaba sīyã nihārīṃ / mūde nayana sahami sukumārīṃ //
parīṃ badhika basa manahũ marālīṃ / kāha kīnha karatāra kucālīṃ //
tinha siya nirakhi nipaṭa dukhu pāvā / so sabu sahia jo daiu sahāvā //
janakasutā taba ura dhari dhīrā / nīla nalina loyana bhari nīrā //
milī sakala sāsunha siya jāī / tehi avasara karunā mahi chāī //

do. lāgi lāgi paga sabani siya bheṃṭati ati anurāga //
hr̥dayã asīsahiṃ pema basa rahiahu bharī sohāga // 246 //

bikala sanehã sīya saba rānīṃ / baiṭhana sabahi kaheu gura gyānīṃ //
kahi jaga gati māyika munināthā / kahe kachuka paramāratha gāthā //
nr̥pa kara surapura gavanu sunāvā / suni raghunātha dusaha dukhu pāvā //
marana hetu nija nehu bicārī / bhe ati bikala dhīra dhura dhārī //
kulisa kaṭhora sunata kaṭu bānī / bilapata lakhana sīya saba rānī //
soka bikala ati sakala samājū / mānahũ rāju akājeu ājū //
munibara bahuri rāma samujhāe / sahita samāja susarita nahāe //
bratu niraṃbu tehi dina prabhu kīnhā / munihu kaheṃ jalu kāhũ na līnhā //

do. bhoru bhaẽ raghunaṃdanahi jo muni āyasu dīnha //
śraddhā bhagati sameta prabhu so sabu sādaru kīnha // 247 //

kari pitu kriyā beda jasi baranī / bhe punīta pātaka tama taranī //
jāsu nāma pāvaka agha tūlā / sumirata sakala sumaṃgala mūlā //
suddha so bhaya_u sādhu saṃmata asa / tīratha āvāhana surasari jasa //
suddha bhaẽ dui bāsara bīte / bole gura sana rāma pirīte //
nātha loga saba nipaṭa dukhārī / kaṃda mūla phala aṃbu ahārī //
sānuja bharatu saciva saba mātā / dekhi mohi pala jimi juga jātā //
saba sameta pura dhāria pāū / āpu ihā̃ amarāvati rāū //
bahuta kaheũ saba kiya_ũ ḍhiṭhāī / ucita hoi tasa karia gosā̃ī //

do. dharma setu karunāyatana kasa na kahahu asa rāma /
loga dukhita dina dui darasa dekhi lahahũ biśrāma // 248 //

rāma bacana suni sabhaya samājū / janu jalanidhi mahũ bikala jahājū //
suni gura girā sumaṃgala mūlā / bhaya_u manahũ māruta anukulā //
pāvana payã tihũ kāla nahāhīṃ / jo biloki aṃgha ogha nasāhīṃ //
maṃgalamūrati locana bhari bhari / nirakhahiṃ haraṣi daṃḍavata kari kari //
rāma saila bana dekhana jāhīṃ / jahã sukha sakala sakala dukha nāhīṃ //
jharanā jharihiṃ sudhāsama bārī / tribidha tāpahara tribidha bayārī //
biṭapa beli tr̥na aganita jātī / phala prasūna pallava bahu bhā̃tī //
suṃdara silā sukhada taru chāhīṃ / jāi barani bana chabi kehi pāhīṃ //

do. sarani saroruha jala bihaga kūjata guṃjata bhr̥ṃga /
baira bigata biharata bipina mr̥ga bihaṃga bahuraṃga // 249 //

kola kirāta bhilla banabāsī / madhu suci suṃdara svādu sudhā sī //
bhari bhari parana puṭīṃ raci rurī / kaṃda mūla phala aṃkura jūrī //
sabahi dehiṃ kari binaya pranāmā / kahi kahi svāda bheda guna nāmā //
dehiṃ loga bahu mola na lehīṃ / pherata rāma dohāī dehīṃ //
kahahiṃ saneha magana mr̥du bānī / mānata sādhu pema pahicānī //
tumha sukr̥tī hama nīca niṣādā / pāvā darasanu rāma prasādā //
hamahi agama ati darasu tumhārā / jasa maru dharani devadhuni dhārā //
rāma kr̥pāla niṣāda nevājā / parijana praja_u cahia jasa rājā //

do. yaha jĩyã jāni sãkocu taji karia chohu lakhi nehu /
hamahi kr̥tāratha karana lagi phala tr̥na aṃkura lehu // 250 //

tumha priya pāhune bana pagu dhāre / sevā jogu na bhāga hamāre //
deba kāha hama tumhahi gosā̃ī / īdhanu pāta kirāta mitāī //
yaha hamāri ati baḷi sevakāī / lehi na bāsana basana corāī //
hama jaḷa jīva jīva gana ghātī / kuṭila kucālī kumati kujātī //
pāpa karata nisi bāsara jāhīṃ / nahiṃ paṭa kaṭi nahi peṭa aghāhīṃ //
saponehũ dharama buddhi kasa kāū / yaha raghunaṃdana darasa prabhāū //
jaba teṃ prabhu pada paduma nihāre / miṭe dusaha dukha doṣa hamāre //
bacana sunata purajana anurāge / tinha ke bhāga sarāhana lāge //

chaṃ. lāge sarāhana bhāga saba anurāga bacana sunāvahīṃ /
bolani milani siya rāma carana sanehu lakhi sukhu pāvahīṃ //
nara nāri nidarahiṃ nehu nija suni kola bhillani kī girā /
tulasī kr̥pā raghubaṃsamani kī loha lai laukā tirā //

so. biharahiṃ bana cahu ora pratidina pramudita loga saba /
jala jyoṃ dādura mora bhae pīna pāvasa prathama // 251 //

pura jana nāri magana ati prītī / bāsara jāhiṃ palaka sama bītī //
sīya sāsu prati beṣa banāī / sādara kara_i sarisa sevakāī //
lakhā na maramu rāma binu kāhū̃ / māyā saba siya māyā māhū̃ //
sīyã sāsu sevā basa kīnhīṃ / tinha lahi sukha sikha āsiṣa dīnhīṃ //
lakhi siya sahita sarala dou bhāī / kuṭila rāni pachitāni aghāī //
avani jamahi jācati kaikeī / mahi na bīcu bidhi mīcu na deī //
lokahũ beda bidita kabi kahahīṃ / rāma bimukha thalu naraka na lahahīṃ //
yahu saṃsa_u saba ke mana māhīṃ / rāma gavanu bidhi avadha ki nāhīṃ //

do. nisi na nīda nahiṃ bhūkha dina bharatu bikala suci soca /
nīca kīca bica magana jasa mīnahi salila sãkoca // 252 //

kīnhī mātu misa kāla kucālī / īti bhīti jasa pākata sālī //
kehi bidhi hoi rāma abhiṣekū / mohi avakalata upāu na ekū //
avasi phirahiṃ gura āyasu mānī / muni puni kahaba rāma ruci jānī //
mātu kahehũ bahurahiṃ raghurāū / rāma janani haṭha karabi ki kāū //
mohi anucara kara ketika bātā / tehi mahã kusama_u bāma bidhātā //
jauṃ haṭha kara_ũ ta nipaṭa kukaramū / haragiri teṃ guru sevaka dharamū //
eka_u juguti na mana ṭhaharānī / socata bharatahi raini bihānī //
prāta nahāi prabhuhi sira nāī / baiṭhata paṭhae riṣayã bolāī //

do. gura pada kamala pranāmu kari baiṭhe āyasu pāi /
bipra mahājana saciva saba jure sabhāsada āi // 253 //

bole munibaru samaya samānā / sunahu sabhāsada bharata sujānā //
dharama dhurīna bhānukula bhānū / rājā rāmu svabasa bhagavānū //
satyasaṃdha pālaka śruti setū / rāma janamu jaga maṃgala hetū //
gura pitu mātu bacana anusārī / khala dalu dalana deva hitakārī //
nīti prīti paramāratha svārathu / kou na rāma sama jāna jathārathu //
bidhi hari haru sasi rabi disipālā / māyā jīva karama kuli kālā //
ahipa mahipa jahã lagi prabhutāī / joga siddhi nigamāgama gāī //
kari bicāra jĩyã dekhahu nīkeṃ / rāma rajāi sīsa sabahī keṃ //

do. rākheṃ rāma rajāi rukha hama saba kara hita hoi /
samujhi sayāne karahu aba saba mili saṃmata soi // 254 //

saba kahũ sukhada rāma abhiṣekū / maṃgala moda mūla maga ekū //
kehi bidhi avadha calahiṃ raghurāū / kahahu samujhi soi karia upāū //
saba sādara suni munibara bānī / naya paramāratha svāratha sānī //
utaru na āva loga bhae bhore / taba siru nāi bharata kara jore //
bhānubaṃsa bhae bhūpa ghanere / adhika eka teṃ eka baḷere //
janamu hetu saba kahã pitu mātā / karama subhāsubha dei bidhātā //
dali dukha saja_i sakala kalyānā / asa asīsa rāuri jagu jānā //
so gosāĩ bidhi gati jehiṃ cheṃkī / saka_i ko ṭāri ṭeka jo ṭekī //

do. būjhia mohi upāu aba so saba mora abhāgu /
suni sanehamaya bacana gura ura umagā anurāgu // 255 //

tāta bāta phuri rāma kr̥pāhīṃ / rāma bimukha sidhi sapanehũ nāhīṃ //
sakuca_ũ tāta kahata eka bātā / aradha tajahiṃ budha sarabasa jātā //
tumha kānana gavanahu dou bhāī / pheriahiṃ lakhana sīya raghurāī //
suni subacana haraṣe dou bhrātā / bhe pramoda paripūrana gātā //
mana prasanna tana teju birājā / janu jiya rāu rāmu bhae rājā //
bahuta lābha loganha laghu hānī / sama dukha sukha saba rovahiṃ rānī //
kahahiṃ bharatu muni kahā so kīnhe / phalu jaga jīvanha abhimata dīnhe //
kānana kara_ũ janama bhari bāsū / ehiṃ teṃ adhika na mora supāsū //

do. ãtarajāmī rāmu siya tumha sarabagya sujāna /
jo phura kahahu ta nātha nija kījia bacanu pravāna // 256 //

bharata bacana suni dekhi sanehū / sabhā sahita muni bhae bidehū //
bharata mahā mahimā jalarāsī / muni mati ṭhāḷhi tīra abalā sī //
gā caha pāra jatanu hiyã herā / pāvati nāva na bohitu berā //
auru karihi ko bharata baḷāī / sarasī sīpi ki siṃdhu samāī //
bharatu munihi mana bhītara bhāe / sahita samāja rāma pahĩ āe //
prabhu pranāmu kari dīnha suāsanu / baiṭhe saba suni muni anusāsanu //
bole munibaru bacana bicārī / desa kāla avasara anuhārī //
sunahu rāma sarabagya sujānā / dharama nīti guna gyāna nidhānā //

do. saba ke ura aṃtara basahu jānahu bhāu kubhāu /
purajana jananī bharata hita hoi so kahia upāu // 257 //

ārata kahahiṃ bicāri na kāū / sūjha jūārihi āpana dāū //
suni muni bacana kahata raghurāū / nātha tumhārehi hātha upāū //
saba kara hita rukha rāuri rākhẽ / āyasu kiẽ mudita phura bhāṣeṃ //
prathama jo āyasu mo kahũ hoī / māthẽ māni karau sikha soī //
puni jehi kahã jasa kahaba gosāī̃ / so saba bhā̃ti ghaṭihi sevakāī̃ //
kaha muni rāma satya tumha bhāṣā / bharata sanehã bicāru na rākhā //
tehi teṃ kaha_ũ bahori bahorī / bharata bhagati basa bha_i mati morī //
morẽ jāna bharata ruci rākhi / jo kījia so subha siva sākhī //

do. bharata binaya sādara sunia karia bicāru bahori /
karaba sādhumata lokamata nr̥panaya nigama nicori // 258 //

guru anurāga bharata para dekhī / rāma hdayã ānaṃdu biseṣī //
bharatahi dharama dhuraṃdhara jānī / nija sevaka tana mānasa bānī //
bole gura āyasa anukūlā / bacana maṃju mr̥du maṃgalamūlā //
nātha sapatha pitu carana dohāī / bhaya_u na bhuana bharata sama bhāī //
je gura pada aṃbuja anurāgī / te lokahũ bedahũ baḷabhāgī //
rāura jā para asa anurāgū / ko kahi saka_i bharata kara bhāgū //
lakhi laghu baṃdhu buddhi sakucāī / karata badana para bharata baḷāī //
bharatu kahahīṃ soi kiẽ bhalāī / asa kahi rāma rahe aragāī //

do. taba muni bole bharata sana saba sãkocu taji tāta /
kr̥pāsiṃdhu priya baṃdhu sana kahahu hr̥daya kai bāta // 259 //

suni muni bacana rāma rukha pāī / guru sāhiba anukūla aghāī //
lakhi apane sira sabu charu bhārū / kahi na sakahiṃ kachu karahiṃ bicārū //
pulaki sarīra sabhā̃ bhae ṭhāḍheṃ / nīraja nayana neha jala bāḷheṃ //
kahaba mora muninātha nibāhā / ehi teṃ adhika kahauṃ maiṃ kāhā /
maiṃ jāna_ũ nija nātha subhāū / aparādhihu para koha na kāū //
mo para kr̥pā saneha biseṣī / khelata khunisa na kabahū̃ dekhī //
sisupana tema parihareũ na saṃgū / kabahũ na kīnha mora mana bhaṃgū //
maiṃ prabhu kr̥pā rīti jiyã johī / hārehũ khela jitāvahiṃ mohī //

do. mahū̃ saneha sakoca basa sanamukha kahī na baina /
darasana tr̥pita na āju lagi pema piāse naina // 260 //

bidhi na sakeu sahi mora dulārā / nīca bīcu jananī misa pārā /
yaha_u kahata mohi āju na sobhā / apanīṃ samujhi sādhu suci ko bhā //
mātu maṃdi maiṃ sādhu sucālī / ura asa ānata koṭi kucālī //
phara_i ki kodava bāli susālī / mukutā prasava ki saṃbuka kālī //
sapanehũ dosaka lesu na kāhū / mora abhāga udadhi avagāhū //
binu samujheṃ nija agha paripākū / jāriũ jāyã janani kahi kākū //
hr̥dayã heri hāreũ saba orā / ekahi bhā̃ti bhalehiṃ bhala morā //
gura gosāĩ sāhiba siya rāmū / lāgata mohi nīka parināmū //

do. sādhu sabhā gura prabhu nikaṭa kaha_ũ suthala sati bhāu /
prema prapaṃcu ki jhūṭha phura jānahiṃ muni raghurāu // 261 //

bhūpati marana pema panu rākhī / jananī kumati jagatu sabu sākhī //
dekhi na jāhi bikala mahatārī / jarahiṃ dusaha jara pura nara nārī //
mahīṃ sakala anaratha kara mūlā / so suni samujhi sahiũ saba sūlā //
suni bana gavanu kīnha raghunāthā / kari muni beṣa lakhana siya sāthā //
binu pānahinha payādehi pāẽ / saṃkaru sākhi raheũ ehi ghāẽ //
bahuri nihāra niṣāda sanehū / kulisa kaṭhina ura bhaya_u na behū //
aba sabu ā̃khinha dekheũ āī / jiata jīva jaḷa saba_i sahāī //
jinhahi nirakhi maga sā̃pini bīchī / tajahiṃ biṣama biṣu tāmasa tīchī //

do. tei raghunaṃdanu lakhanu siya anahita lāge jāhi /
tāsu tanaya taji dusaha dukha daiu sahāva_i kāhi // 262 //

suni ati bikala bharata bara bānī / ārati prīti binaya naya sānī //
soka magana saba sabhā̃ khabhārū / manahũ kamala bana pareu tusārū //
kahi aneka bidhi kathā purānī / bharata prabodhu kīnha muni gyānī //
bole ucita bacana raghunaṃdū / dinakara kula kairava bana caṃdū //
tāta jā̃ya jiyã karahu galānī / īsa adhīna jīva gati jānī //
tīni kāla tibhuana mata moreṃ / punyasiloka tāta tara tore //
ura ānata tumha para kuṭilāī / jāi loku paraloku nasāī //
dosu dehiṃ jananihi jaḷa teī / jinha gura sādhu sabhā nahiṃ seī //

do. miṭihahiṃ pāpa prapaṃca saba akhila amaṃgala bhāra /
loka sujasu paraloka sukhu sumirata nāmu tumhāra // 263 //

kaha_ũ subhāu satya siva sākhī / bharata bhūmi raha rāuri rākhī //
tāta kutaraka karahu jani jāẽ / baira pema nahi dura_i durāẽ //
muni gana nikaṭa bihaga mr̥ga jāhīṃ / bādhaka badhika biloki parāhīṃ //
hita anahita pasu pacchiu jānā / mānuṣa tanu guna gyāna nidhānā //
tāta tumhahi maiṃ jāna_ũ nīkeṃ / karauṃ kāha asamaṃjasa jīkeṃ //
rākheu rāyã satya mohi tyāgī / tanu parihareu pema pana lāgī //
tāsu bacana meṭata mana socū / tehi teṃ adhika tumhāra sãkocū //
tā para gura mohi āyasu dīnhā / avasi jo kahahu caha_ũ soi kīnhā //

do. manu prasanna kari sakuca taji kahahu karauṃ soi āju /
satyasaṃdha raghubara bacana suni bhā sukhī samāju // 264 //

sura gana sahita sabhaya surarājū / socahiṃ cāhata hona akājū //
banata upāu karata kachu nāhīṃ / rāma sarana saba ge mana māhīṃ //
bahuri bicāri paraspara kahahīṃ / raghupati bhagata bhagati basa ahahīṃ /
sudhi kari aṃbarīṣa durabāsā / bhe sura surapati nipaṭa nirāsā //
sahe suranha bahu kāla biṣādā / narahari kie pragaṭa prahalādā //
lagi lagi kāna kahahiṃ dhuni māthā / aba sura kāja bharata ke hāthā //
āna upāu na dekhia devā / mānata rāmu susevaka sevā //
hiyã sapema sumirahu saba bharatahi / nija guna sīla rāma basa karatahi //

do. suni sura mata suragura kaheu bhala tumhāra baḷa bhāgu /
sakala sumaṃgala mūla jaga bharata carana anurāgu // 265 //

sītāpati sevaka sevakāī / kāmadhenu saya sarisa suhāī //
bharata bhagati tumhareṃ mana āī / tajahu socu bidhi bāta banāī //
dekhu devapati bharata prabhāū / sahaja subhāyã bibasa raghurāū //
mana thira karahu deva ḍaru nāhīṃ / bharatahi jāni rāma parichāhīṃ //
suno suragura sura saṃmata socū / aṃtarajāmī prabhuhi sakocū //
nija sira bhāru bharata jiyã jānā / karata koṭi bidhi ura anumānā //
kari bicāru mana dīnhī ṭhīkā / rāma rajāyasa āpana nīkā //
nija pana taji rākheu panu morā / chohu sanehu kīnha nahiṃ thorā //

do. kīnha anugraha amita ati saba bidhi sītānātha /
kari pranāmu bole bharatu jori jalaja juga hātha // 266 //

kahauṃ kahāvauṃ kā aba svāmī / kr̥pā aṃbunidhi aṃtarajāmī //
gura prasanna sāhiba anukūlā / miṭī malina mana kalapita sūlā //
apaḍara ḍareũ na soca samūleṃ / rabihi na dosu deva disi bhūleṃ //
mora abhāgu mātu kuṭilāī / bidhi gati biṣama kāla kaṭhināī //
pāu ropi saba mili mohi ghālā / pranatapāla pana āpana pālā //
yaha na_i rīti na rāuri hoī / lokahũ beda bidita nahiṃ goī //
jagu anabhala bhala eku gosāīṃ / kahia hoi bhala kāsu bhalāīṃ //
deu devataru sarisa subhāū / sanamukha bimukha na kāhuhi kāū //

do. jāi nikaṭa pahicāni taru chāhã samani saba soca /
māgata abhimata pāva jaga rāu raṃku bhala poca // 267 //

lakhi saba bidhi gura svāmi sanehū / miṭeu chobhu nahiṃ mana saṃdehū //
aba karunākara kījia soī / jana hita prabhu cita chobhu na hoī //
jo sevaku sāhibahi sãkocī / nija hita caha_i tāsu mati pocī //
sevaka hita sāhiba sevakāī / karai sakala sukha lobha bihāī //
svārathu nātha phireṃ sabahī kā / kiẽ rajāi koṭi bidhi nīkā //
yaha svāratha paramāratha sāru / sakala sukr̥ta phala sugati siṃgāru //
deva eka binatī suni morī / ucita hoi tasa karaba bahorī //
tilaka samāju sāji sabu ānā / karia suphala prabhu jauṃ manu mānā //

do. sānuja paṭha_ia mohi bana kījia sabahi sanātha /
nataru pheriahiṃ baṃdhu dou nātha calauṃ maiṃ sātha // 268 //

nataru jāhiṃ bana tīniu bhāī / bahuria sīya sahita raghurāī //
jehi bidhi prabhu prasanna mana hoī / karunā sāgara kījia soī //
devã dīnha sabu mohi abhāru / moreṃ nīti na dharama bicāru //
kaha_ũ bacana saba svāratha hetū / rahata na ārata keṃ cita cetū //
utaru dei suni svāmi rajāī / so sevaku lakhi lāja lajāī //
asa maiṃ avaguna udadhi agādhū / svāmi sanehã sarāhata sādhū //
aba kr̥pāla mohi so mata bhāvā / sakuca svāmi mana jāĩ na pāvā //
prabhu pada sapatha kaha_ũ sati bhāū / jaga maṃgala hita eka upāū //

do. prabhu prasanna mana sakuca taji jo jehi āyasu deba /
so sira dhari dhari karihi sabu miṭihi anaṭa avareba // 269 //

bharata bacana suci suni sura haraṣe / sādhu sarāhi sumana sura baraṣe //
asamaṃjasa basa avadha nevāsī / pramudita mana tāpasa banabāsī //
cupahiṃ rahe raghunātha sãkocī / prabhu gati dekhi sabhā saba socī //
janaka dūta tehi avasara āe / muni basiṣṭhã suni begi bolāe //
kari pranāma tinha rāmu nihāre / beṣu dekhi bhae nipaṭa dukhāre //
dūtanha munibara būjhī bātā / kahahu bideha bhūpa kusalātā //
suni sakucāi nāi mahi māthā / bole cara bara joreṃ hāthā //
būjhaba rāura sādara sāīṃ / kusala hetu so bhaya_u gosāīṃ //

do. nāhi ta kosala nātha keṃ sātha kusala ga_i nātha /
mithilā avadha biseṣa teṃ jagu saba bhaya_u anātha // 270 //

kosalapati gati suni janakaurā / bhe saba loka soka basa baurā //
jehiṃ dekhe tehi samaya bidehū / nāmu satya asa lāga na kehū //
rāni kucāli sunata narapālahi / sūjha na kachu jasa mani binu byālahi //
bharata rāja raghubara banabāsū / bhā mithilesahi hr̥dayã harā̃sū //
nr̥pa būjhe budha saciva samājū / kahahu bicāri ucita kā ājū //
samujhi avadha asamaṃjasa doū / calia ki rahia na kaha kachu koū //
nr̥pahi dhīra dhari hr̥dayã bicārī / paṭhae avadha catura cara cārī //
būjhi bharata sati bhāu kubhāū / āehu begi na hoi lakhāū //

do. gae avadha cara bharata gati būjhi dekhi karatūti /
cale citrakūṭahi bharatu cāra cale terahūti // 271 //

dūtanha āi bharata ka_i karanī / janaka samāja jathāmati baranī //
suni gura parijana saciva mahīpati / bhe saba soca sanehã bikala ati //
dhari dhīraju kari bharata baḷāī / lie subhaṭa sāhanī bolāī //
ghara pura desa rākhi rakhavāre / haya gaya ratha bahu jāna sãvāre //
dugharī sādhi cale tatakālā / kie biśrāmu na maga mahīpālā //
bhorahiṃ āju nahāi prayāgā / cale jamuna utarana sabu lāgā //
khabari lena hama paṭhae nāthā / tinha kahi asa mahi nāya_u māthā //
sātha kirāta cha sātaka dīnhe / munibara turata bidā cara kīnhe //

do. sunata janaka āgavanu sabu haraṣeu avadha samāju /
raghunaṃdanahi sakocu baḷa soca bibasa surarāju // 272 //

gara_i galāni kuṭila kaikeī / kāhi kahai kehi dūṣanu deī //
asa mana āni mudita nara nārī / bhaya_u bahori rahaba dina cārī //
ehi prakāra gata bāsara soū / prāta nahāna lāga sabu koū //
kari majjanu pūjahiṃ nara nārī / ganapa gauri tipurāri tamārī //
ramā ramana pada baṃdi bahorī / binavahiṃ aṃjuli aṃcala jorī //
rājā rāmu jānakī rānī / ānãda avadhi avadha rajadhānī //
subasa basa_u phiri sahita samājā / bharatahi rāmu karahũ jubarājā //
ehi sukha sudhā̃ sīṃcī saba kāhū / deva dehu jaga jīvana lāhū //

do. gura samāja bhāinha sahita rāma rāju pura hou /
achata rāma rājā avadha maria māga sabu kou // 273 //

suni sanehamaya purajana bānī / niṃdahiṃ joga birati muni gyānī //
ehi bidhi nityakarama kari purajana / rāmahi karahiṃ pranāma pulaki tana //
ū̃ca nīca madhyama nara nārī / lahahiṃ darasu nija nija anuhārī //
sāvadhāna sabahī sanamānahiṃ / sakala sarāhata kr̥pānidhānahiṃ //
larikāihi te raghubara bānī / pālata nīti prīti pahicānī //
sīla sakoca siṃdhu raghurāū / sumukha sulocana sarala subhāū //
kahata rāma guna gana anurāge / saba nija bhāga sarāhana lāge //
hama sama punya puṃja jaga thore / jinhahi rāmu jānata kari more //

do. prema magana tehi samaya saba suni āvata mithilesu /
sahita sabhā saṃbhrama uṭheu rabikula kamala dinesu // 274 //

bhāi saciva gura purajana sāthā / āgeṃ gavanu kīnha raghunāthā //
giribaru dīkha janakapati jabahīṃ / kari pranāma ratha tyāgeu tabahīṃ //
rāma darasa lālasā uchāhū / patha śrama lesu kalesu na kāhū //
mana tahã jahã raghubara baidehī / binu mana tana dukha sukha sudhi kehī //
āvata janaku cale ehi bhā̃tī / sahita samāja prema mati mātī //
āe nikaṭa dekhi anurāge / sādara milana parasapara lāge //
lage janaka munijana pada baṃdana / riṣinha pranāmu kīnha raghunaṃdana //
bhāinha sahita rāmu mili rājahi / cale lavāi sameta samājahi //

do. āśrama sāgara sāṃta rasa pūrana pāvana pāthu /
sena manahũ karunā sarita liẽ jāhiṃ raghunāthu // 275 //

borati gyāna birāga karāre / bacana sasoka milata nada nāre //
soca usāsa samīra taṃragā / dhīraja taṭa tarubara kara bhaṃgā //
biṣama biṣāda torāvati dhārā / bhaya bhrama bhavãra abarta apārā //
kevaṭa budha bidyā baḷi nāvā / sakahiṃ na khei aika nahiṃ āvā //
banacara kola kirāta bicāre / thake biloki pathika hiyã hāre //
āśrama udadhi milī jaba jāī / manahũ uṭheu aṃbudhi akulāī //
soka bikala dou rāja samājā / rahā na gyānu na dhīraju lājā //
bhūpa rūpa guna sīla sarāhī / rovahiṃ soka siṃdhu avagāhī //

chaṃ. avagāhi soka samudra socahiṃ nāri nara byākula mahā /
dai doṣa sakala saroṣa bolahiṃ bāma bidhi kīnho kahā //
sura siddha tāpasa jogijana muni dekhi dasā bideha kī /
tulasī na samarathu kou jo tari sakai sarita saneha kī //

so. kie amita upadesa jahã tahã loganha munibaranha /
dhīraju dharia naresa kaheu basiṣṭha bideha sana // 276 //

jāsu gyānu rabi bhava nisi nāsā / bacana kirana muni kamala bikāsā //
tehi ki moha mamatā niarāī / yaha siya rāma saneha baḷāī //
biṣaī sādhaka siddha sayāne / tribidha jīva jaga beda bakhāne //
rāma saneha sarasa mana jāsū / sādhu sabhā̃ baḷa ādara tāsū //
soha na rāma pema binu gyānū / karanadhāra binu jimi jalajānū //
muni bahubidhi bidehu samujhāe / rāmaghāṭa saba loga nahāe //
sakala soka saṃkula nara nārī / so bāsaru bīteu binu bārī //
pasu khaga mr̥ganha na kīnha ahārū / priya parijana kara kauna bicārū //

do. dou samāja nimirāju raghurāju nahāne prāta /
baiṭhe saba baṭa biṭapa tara mana malīna kr̥sa gāta // 277 //

je mahisura dasaratha pura bāsī / je mithilāpati nagara nivāsī //
haṃsa baṃsa gura janaka purodhā / jinha jaga magu paramārathu sodhā //
lage kahana upadesa anekā / sahita dharama naya birati bibekā //
kausika kahi kahi kathā purānīṃ / samujhāī saba sabhā subānīṃ //
taba raghunātha kosikahi kaheū / nātha kāli jala binu sabu raheū //
muni kaha ucita kahata raghurāī / gaya_u bīti dina pahara aḷhāī //
riṣi rukha lakhi kaha terahutirājū / ihā̃ ucita nahiṃ asana anājū //
kahā bhūpa bhala sabahi sohānā / pāi rajāyasu cale nahānā //

do. tehi avasara phala phūla dala mūla aneka prakāra /
la_i āe banacara bipula bhari bhari kā̃vari bhāra // 278 //

kāmada me giri rāma prasādā / avalokata apaharata biṣādā //
sara saritā bana bhūmi bibhāgā / janu umagata ānãda anurāgā //
beli biṭapa saba saphala saphūlā / bolata khaga mr̥ga ali anukūlā //
tehi avasara bana adhika uchāhū / tribidha samīra sukhada saba kāhū //
jāi na barani manoharatāī / janu mahi karati janaka pahunāī //
taba saba loga nahāi nahāī / rāma janaka muni āyasu pāī //
dekhi dekhi tarubara anurāge / jahã tahã purajana utarana lāge //
dala phala mūla kaṃda bidhi nānā / pāvana suṃdara sudhā samānā //

do. sādara saba kahã rāmagura paṭhae bhari bhari bhāra /
pūji pitara sura atithi gura lage karana pharahāra // 279 //

ehi bidhi bāsara bīte cārī / rāmu nirakhi nara nāri sukhārī //
duhu samāja asi ruci mana māhīṃ / binu siya rāma phiraba bhala nāhīṃ //
sītā rāma saṃga banabāsū / koṭi amarapura sarisa supāsū //
parihari lakhana rāmu baidehī / jehi gharu bhāva bāma bidhi tehī //
dāhina da_iu hoi jaba sabahī / rāma samīpa basia bana tabahī //
maṃdākini majjanu tihu kālā / rāma darasu muda maṃgala mālā //
aṭanu rāma giri bana tāpasa thala / asanu amia sama kaṃda mūla phala //
sukha sameta saṃbata dui sātā / pala sama hohiṃ na janiahiṃ jātā //

do. ehi sukha joga na loga saba kahahiṃ kahā̃ asa bhāgu //
sahaja subhāyã samāja duhu rāma carana anurāgu // 280 //

ehi bidhi sakala manoratha karahīṃ / bacana saprema sunata mana harahīṃ //
sīya mātu tehi samaya paṭhāīṃ / dāsīṃ dekhi suavasaru āīṃ //
sāvakāsa suni saba siya sāsū / āya_u janakarāja ranivāsū //
kausalyā̃ sādara sanamānī / āsana die samaya sama ānī //
sīlu saneha sakala duhu orā / dravahiṃ dekhi suni kulisa kaṭhorā //
pulaka sithila tana bāri bilocana / mahi nakha likhana lagīṃ saba socana //
saba siya rāma prīti ki si mūratī / janu karunā bahu beṣa bisūrati //
sīya mātu kaha bidhi budhi bā̃kī / jo paya phenu phora pabi ṭā̃kī //

do. sunia sudhā dekhiahiṃ garala saba karatūti karāla /
jahã tahã kāka ulūka baka mānasa sakr̥ta marāla // 281 //

suni sasoca kaha debi sumitrā / bidhi gati baḷi biparīta bicitrā //
jo sr̥ji pāla_i hara_i bahorī / bāla keli sama bidhi mati bhorī //
kausalyā kaha dosu na kāhū / karama bibasa dukha sukha chati lāhū //
kaṭhina karama gati jāna bidhātā / jo subha asubha sakala phala dātā //
īsa rajāi sīsa sabahī keṃ / utapati thiti laya biṣahu amī keṃ //
debi moha basa socia bādī / bidhi prapaṃcu asa acala anādī //
bhūpati jiaba maraba ura ānī / socia sakhi lakhi nija hita hānī //
sīya mātu kaha satya subānī / sukr̥tī avadhi avadhapati rānī //

do. lakhanu rāma siya jāhũ bana bhala parināma na pocu /
gahabari hiyã kaha kausilā mohi bharata kara socu // 282 //

īsa prasāda asīsa tumhārī / suta sutabadhū devasari bārī //
rāma sapatha maiṃ kīnha na kāū / so kari kaha_ũ sakhī sati bhāū //
bharata sīla guna binaya baḷāī / bhāyapa bhagati bharosa bhalāī //
kahata sāradahu kara mati hīce / sāgara sīpa ki jāhiṃ ulīce //
jāna_ũ sadā bharata kuladīpā / bāra bāra mohi kaheu mahīpā //
kaseṃ kanaku mani pārikhi pāẽ / puruṣa parikhiahiṃ samayã subhāẽ /
anucita āju kahaba asa morā / soka sanehã sayānapa thorā //
suni surasari sama pāvani bānī / bhaīṃ saneha bikala saba rānī //
do. kausalyā kaha dhīra dhari sunahu debi mithilesi /
ko bibekanidhi ballabhahi tumhahi saka_i upadesi // 283 //

rāni rāya sana avasaru pāī / apanī bhā̃ti kahaba samujhāī //
rakhiahiṃ lakhanu bharatu gabanahiṃ bana / jauṃ yaha mata mānai mahīpa mana //
tau bhala jatanu karaba subicārī / moreṃ saucu bharata kara bhārī //
gūḷha saneha bharata mana māhī / raheṃ nīka mohi lāgata nāhīṃ //
lakhi subhāu suni sarala subānī / saba bha_i magana karuna rasa rānī //
nabha prasūna jhari dhanya dhanya dhuni / sithila sanehã siddha jogī muni //
sabu ranivāsu bithaki lakhi raheū / taba dhari dhīra sumitrā̃ kaheū //
debi daṃḍa juga jāmini bītī / rāma mātu sunī uṭhī saprītī //

do. begi pāu dhāria thalahi kaha sanehã satibhāya /
hamareṃ tau aba īsa gati ke mithilesa sahāya // 284 //

lakhi saneha suni bacana binītā / janakapriyā gaha pāya punītā //
debi ucita asi binaya tumhārī / dasaratha gharini rāma mahatārī //
prabhu apane nīcahu ādarahīṃ / agini dhūma giri sira tinu dharahīṃ //
sevaku rāu karama mana bānī / sadā sahāya mahesu bhavānī //
ra_ure aṃga jogu jaga ko hai / dīpa sahāya ki dinakara sohai //
rāmu jāi banu kari sura kājū / acala avadhapura karihahiṃ rājū //
amara nāga nara rāma bāhubala / sukha basihahiṃ apaneṃ apane thala //
yaha saba jāgabalika kahi rākhā / debi na hoi mudhā muni bhāṣā //

do. asa kahi paga pari pema ati siya hita binaya sunāi //
siya sameta siyamātu taba calī suāyasu pāi // 285 //

priya parijanahi milī baidehī / jo jehi jogu bhā̃ti tehi tehī //
tāpasa beṣa jānakī dekhī / bhā sabu bikala biṣāda biseṣī //
janaka rāma gura āyasu pāī / cale thalahi siya dekhī āī //
līnhi lāi ura janaka jānakī / pāhuna pāvana pema prāna kī //
ura umageu aṃbudhi anurāgū / bhaya_u bhūpa manu manahũ payāgū //
siya saneha baṭu bāḷhata johā / tā para rāma pema sisu sohā //
cirajīvī muni gyāna bikala janu / būḷata laheu bāla avalaṃbanu //
moha magana mati nahiṃ bideha kī / mahimā siya raghubara saneha kī //

do. siya pitu mātu saneha basa bikala na sakī sãbhāri /
dharanisutā̃ dhīraju dhareu sama_u sudharamu bicāri // 286 //

tāpasa beṣa janaka siya dekhī / bhaya_u pemu paritoṣu biseṣī //
putri pavitra kie kula doū / sujasa dhavala jagu kaha sabu koū //
jiti surasari kīrati sari torī / gavanu kīnha bidhi aṃḍa karorī //
gaṃga avani thala tīni baḷere / ehiṃ kie sādhu samāja ghanere //
pitu kaha satya sanehã subānī / sīya sakuca mahũ manahũ samānī //
puni pitu mātu līnha ura lāī / sikha āsiṣa hita dīnhi suhāī //
kahati na sīya sakuci mana māhīṃ / ihā̃ basaba rajanīṃ bhala nāhīṃ //
lakhi rukha rāni janāya_u rāū / hr̥dayã sarāhata sīlu subhāū //

do. bāra bāra mili bheṃṭa siya bidā kīnha sanamāni /
kahī samaya sira bharata gati rāni subāni sayāni // 287 //

suni bhūpāla bharata byavahārū / sona sugaṃdha sudhā sasi sārū //
mūde sajala nayana pulake tana / sujasu sarāhana lage mudita mana //
sāvadhāna sunu sumukhi sulocani / bharata kathā bhava baṃdha bimocani //
dharama rājanaya brahmabicārū / ihā̃ jathāmati mora pracārū //
so mati mori bharata mahimāhī / kahai kāha chali chuati na chā̃hī //
bidhi ganapati ahipati siva sārada / kabi kobida budha buddhi bisārada //
bharata carita kīrati karatūtī / dharama sīla guna bimala bibhūtī //
samujhata sunata sukhada saba kāhū / suci surasari ruci nidara sudhāhū //

do. niravadhi guna nirupama puruṣu bharatu bharata sama jāni /
kahia sumeru ki sera sama kabikula mati sakucāni // 288 //

agama sabahi baranata barabaranī / jimi jalahīna mīna gamu dharanī //
bharata amita mahimā sunu rānī / jānahiṃ rāmu na sakahiṃ bakhānī //
barani saprema bharata anubhāū / tiya jiya kī ruci lakhi kaha rāū //
bahurahiṃ lakhanu bharatu bana jāhīṃ / saba kara bhala saba ke mana māhīṃ //
debi paraṃtu bharata raghubara kī / prīti pratīti jāi nahiṃ tarakī //
bharatu avadhi saneha mamatā kī / jadyapi rāmu sīma samatā kī //
paramāratha svāratha sukha sāre / bharata na sapanehũ manahũ nihāre //
sādhana siddha rāma paga nehū // mohi lakhi parata bharata mata ehū //

do. bhorehũ bharata na pelihahiṃ manasahũ rāma rajāi /
karia na socu saneha basa kaheu bhūpa bilakhāi // 289 //

rāma bharata guna ganata saprītī / nisi daṃpatihi palaka sama bītī //
rāja samāja prāta juga jāge / nhāi nhāi sura pūjana lāge //
ge nahāi gura pahīṃ raghurāī / baṃdi carana bole rukha pāī //
nātha bharatu purajana mahatārī / soka bikala banabāsa dukhārī //
sahita samāja rāu mithilesū / bahuta divasa bhae sahata kalesū //
ucita hoi soi kījia nāthā / hita sabahī kara raureṃ hāthā //
asa kahi ati sakuce raghurāū / muni pulake lakhi sīlu subhāū //
tumha binu rāma sakala sukha sājā / naraka sarisa duhu rāja samājā //

do. prāna prāna ke jīva ke jiva sukha ke sukha rāma /
tumha taji tāta sohāta gr̥ha jinhahi tinhahiṃ bidhi bāma // 290 //

so sukhu karamu dharamu jari jāū / jahã na rāma pada paṃkaja bhāū //
jogu kujogu gyānu agyānū / jahã nahiṃ rāma pema paradhānū //
tumha binu dukhī sukhī tumha tehīṃ / tumha jānahu jiya jo jehi kehīṃ //
rāura āyasu sira sabahī keṃ / bidita kr̥pālahi gati saba nīkeṃ //
āpu āśramahi dhāria pāū / bhaya_u saneha sithila munirāū //
kari pranāma taba rāmu sidhāe / riṣi dhari dhīra janaka pahiṃ āe //
rāma bacana guru nr̥pahi sunāe / sīla saneha subhāyã suhāe //
mahārāja aba kījia soī / saba kara dharama sahita hita hoī /

do. gyāna nidhāna sujāna suci dharama dhīra narapāla /
tumha binu asamaṃjasa samana ko samaratha ehi kāla // 291 //

suni muni bacana janaka anurāge / lakhi gati gyānu birāgu birāge //
sithila sanehã gunata mana māhīṃ / āe ihā̃ kīnha bhala nāhī //
rāmahi rāyã kaheu bana jānā / kīnha āpu priya prema pravānā //
hama aba bana teṃ banahi paṭhāī / pramudita phiraba bibeka baḷāī //
tāpasa muni mahisura suni dekhī / bhae prema basa bikala biseṣī //
sama_u samujhi dhari dhīraju rājā / cale bharata pahiṃ sahita samājā //
bharata āi āgeṃ bha_i līnhe / avasara sarisa suāsana dīnhe //
tāta bharata kaha terahuti rāū / tumhahi bidita raghubīra subhāū //

do. rāma satyabrata dharama rata saba kara sīlu sanehu //
saṃkaṭa sahata sakoca basa kahia jo āyasu dehu // 292 //

suni tana pulaki nayana bhari bārī / bole bharatu dhīra dhari bhārī //
prabhu priya pūjya pitā sama āpū / kulaguru sama hita māya na bāpū //
kausikādi muni saciva samājū / gyāna aṃbunidhi āpunu ājū //
sisu sevaka āyasu anugāmī / jāni mohi sikha deia svāmī //
ehiṃ samāja thala būjhaba rāura / mauna malina maiṃ bolaba bāura //
choṭe badana kaha_ũ baḷi bātā / chamaba tāta lakhi bāma bidhātā //
āgama nigama prasiddha purānā / sevādharamu kaṭhina jagu jānā //
svāmi dharama svārathahi birodhū / bairu aṃdha premahi na prabodhū //

do. rākhi rāma rukha dharamu bratu parādhīna mohi jāni /
saba keṃ saṃmata sarba hita karia pemu pahicāni // 293 //

bharata bacana suni dekhi subhāū / sahita samāja sarāhata rāū //
sugama agama mr̥du maṃju kaṭhore / arathu amita ati ākhara thore //
jyau mukha mukura mukuru nija pānī / gahi na jāi asa adabhuta bānī //
bhūpa bharata muni sahita samājū / ge jahã bibudha kumuda dvijarājū //
suni sudhi soca bikala saba logā / manahũ mīnagana nava jala jogā //
devã prathama kulagura gati dekhī / nirakhi bideha saneha biseṣī //
rāma bhagatimaya bharatu nihāre / sura svārathī hahari hiyã hāre //
saba kou rāma pemamaya pekhā / bha_u alekha soca basa lekhā //

do. rāmu saneha sakoca basa kaha sasoca surarāja /
racahu prapaṃcahi paṃca mili nāhiṃ ta bhaya_u akāju // 294 //

suranha sumiri sāradā sarāhī / debi deva saranāgata pāhī //
pheri bharata mati kari nija māyā / pālu bibudha kula kari chala chāyā //
bibudha binaya suni debi sayānī / bolī sura svāratha jaḷa jānī //
mo sana kahahu bharata mati pherū / locana sahasa na sūjha sumerū //
bidhi hari hara māyā baḷi bhārī / sou na bharata mati saka_i nihārī //
so mati mohi kahata karu bhorī / caṃdini kara ki caṃḍakara corī //
bharata hr̥dayã siya rāma nivāsū / tahã ki timira jahã tarani prakāsū //
asa kahi sārada ga_i bidhi lokā / bibudha bikala nisi mānahũ kokā //

do. sura svārathī malīna mana kīnha kumaṃtra kuṭhāṭu //
raci prapaṃca māyā prabala bhaya bhrama arati ucāṭu // 295 //

kari kucāli socata surarājū / bharata hātha sabu kāju akājū //
gae janaku raghunātha samīpā / sanamāne saba rabikula dīpā //
samaya samāja dharama abirodhā / bole taba raghubaṃsa purodhā //
janaka bharata saṃbādu sunāī / bharata kahāuti kahī suhāī //
tāta rāma jasa āyasu dehū / so sabu karai mora mata ehū //
suni raghunātha jori juga pānī / bole satya sarala mr̥du bānī //
bidyamāna āpuni mithilesū / mora kahaba saba bhā̃ti bhadesū //
rāura rāya rajāyasu hoī / rāuri sapatha sahī sira soī //

do. rāma sapatha suni muni janaku sakuce sabhā sameta /
sakala bilokata bharata mukhu bana_i na utaru deta // 296 //

sabhā sakuca basa bharata nihārī / rāmabaṃdhu dhari dhīraju bhārī //
kusama_u dekhi sanehu sãbhārā / baḷhata biṃdhi jimi ghaṭaja nivārā //
soka kanakalocana mati chonī / harī bimala guna gana jagajonī //
bharata bibeka barāhã bisālā / anāyāsa udharī tehi kālā //
kari pranāmu saba kahã kara jore / rāmu rāu gura sādhu nihore //
chamaba āju ati anucita morā / kaha_ũ badana mr̥du bacana kaṭhorā //
hiyã sumirī sāradā suhāī / mānasa teṃ mukha paṃkaja āī //
bimala bibeka dharama naya sālī / bharata bhāratī maṃju marālī //

do. nirakhi bibeka bilocananhi sithila sanehã samāju /
kari pranāmu bole bharatu sumiri sīya raghurāju // 297 //

prabhu pitu mātu suhrada gura svāmī / pūjya parama hita ataṃrajāmī //
sarala susāhibu sīla nidhānū / pranatapāla sarbagya sujānū //
samaratha saranāgata hitakārī / gunagāhaku avaguna agha hārī //
svāmi gosā̃ihi sarisa gosāī / mohi samāna maiṃ sāĩ dohāī //
prabhu pitu bacana moha basa pelī / āya_ũ ihā̃ samāju sakelī //
jaga bhala poca ū̃ca aru nīcū / amia amarapada māhuru mīcū //
rāma rajāi meṭa mana māhīṃ / dekhā sunā katahũ kou nāhīṃ //
so maiṃ saba bidhi kīnhi ḍhiṭhāī / prabhu mānī saneha sevakāī //

do. kr̥pā̃ bhalāī āpanī nātha kīnha bhala mora /
dūṣana bhe bhūṣana sarisa sujasu cāru cahu ora // 298 //

rāuri rīti subāni baḷāī / jagata bidita nigamāgama gāī //
kūra kuṭila khala kumati kalaṃkī / nīca nisīla nirīsa nisaṃkī //
teu suni sarana sāmuheṃ āe / sakr̥ta pranāmu kiheṃ apanāe //
dekhi doṣa kabahũ na ura āne / suni guna sādhu samāja bakhāne //
ko sāhiba sevakahi nevājī / āpu samāja sāja saba sājī //
nija karatūti na samujhia sapaneṃ / sevaka sakuca socu ura apaneṃ //
so gosāĩ nahi dūsara kopī / bhujā uṭhāi kaha_ũ pana ropī //
pasu nācata suka pāṭha prabīnā / guna gati naṭa pāṭhaka ādhīnā //

do. yoṃ sudhāri sanamāni jana kie sādhu siramora /
ko kr̥pāla binu pālihai biridāvali barajora // 299 //

soka sanehã ki bāla subhāẽ / āya_ũ lāi rajāyasu bāẽ //
tabahũ kr̥pāla heri nija orā / sabahi bhā̃ti bhala māneu morā //
dekheũ pāya sumaṃgala mūlā / jāneũ svāmi sahaja anukūlā //
baḷeṃ samāja bilokeũ bhāgū / baḷīṃ cūka sāhiba anurāgū //
kr̥pā anugraha aṃgu aghāī / kīnhi kr̥pānidhi saba adhikāī //
rākhā mora dulāra gosāīṃ / apaneṃ sīla subhāyã bhalāīṃ //
nātha nipaṭa maiṃ kīnhi ḍhiṭhāī / svāmi samāja sakoca bihāī //
abinaya binaya jathāruci bānī / chamihi deu ati ārati jānī //

do. suhrada sujāna susāhibahi bahuta kahaba baḷi khori /
āyasu deia deva aba saba_i sudhārī mori // 300 //

prabhu pada paduma parāga dohāī / satya sukr̥ta sukha sīvã suhāī //
so kari kaha_ũ hie apane kī / ruci jāgata sovata sapane kī //
sahaja sanehã svāmi sevakāī / svāratha chala phala cāri bihāī //
agyā sama na susāhiba sevā / so prasādu jana pāvai devā //
asa kahi prema bibasa bhae bhārī / pulaka sarīra bilocana bārī //
prabhu pada kamala gahe akulāī / sama_u sanehu na so kahi jāī //
kr̥pāsiṃdhu sanamāni subānī / baiṭhāe samīpa gahi pānī //
bharata binaya suni dekhi subhāū / sithila sanehã sabhā raghurāū //

chaṃ. raghurāu sithila sanehã sādhu samāja muni mithilā dhanī /
mana mahũ sarāhata bharata bhāyapa bhagati kī mahimā ghanī //
bharatahi prasaṃsata bibudha baraṣata sumana mānasa malina se /
tulasī bikala saba loga suni sakuce nisāgama nalina se //

so. dekhi dukhārī dīna duhu samāja nara nāri saba /
maghavā mahā malīna mue māri maṃgala cahata // 301 //

kapaṭa kucāli sīvã surarājū / para akāja priya āpana kājū //
kāka samāna pākaripu rītī / chalī malīna katahũ na pratītī //
prathama kumata kari kapaṭu sãkelā / so ucāṭu saba keṃ sira melā //
suramāyā̃ saba loga bimohe / rāma prema atisaya na bichohe //
bhaya ucāṭa basa mana thira nāhīṃ / chana bana ruci chana sadana sohāhīṃ //
dubidha manogati prajā dukhārī / sarita siṃdhu saṃgama janu bārī //
ducita katahũ paritoṣu na lahahīṃ / eka eka sana maramu na kahahīṃ //
lakhi hiyã hãsi kaha kr̥pānidhānū / sarisa svāna maghavāna jubānū //

do. bharatu janaku munijana saciva sādhu saceta bihāi /
lāgi devamāyā sabahi jathājogu janu pāi // 302 //

kr̥pāsiṃdhu lakhi loga dukhāre / nija sanehã surapati chala bhāre //
sabhā rāu gura mahisura maṃtrī / bharata bhagati saba kai mati jaṃtrī //
rāmahi citavata citra likhe se / sakucata bolata bacana sikhe se //
bharata prīti nati binaya baḷāī / sunata sukhada baranata kaṭhināī //
jāsu biloki bhagati lavalesū / prema magana munigana mithilesū //
mahimā tāsu kahai kimi tulasī / bhagati subhāyã sumati hiyã hulasī //
āpu choṭi mahimā baḷi jānī / kabikula kāni māni sakucānī //
kahi na sakati guna ruci adhikāī / mati gati bāla bacana kī nāī //

do. bharata bimala jasu bimala bidhu sumati cakorakumāri /
udita bimala jana hr̥daya nabha ekaṭaka rahī nihāri // 303 //

bharata subhāu na sugama nigamahū̃ / laghu mati cāpalatā kabi chamahū̃ //
kahata sunata sati bhāu bharata ko / sīya rāma pada hoi na rata ko //
sumirata bharatahi premu rāma ko / jehi na sulabha tehi sarisa bāma ko //
dekhi dayāla dasā sabahī kī / rāma sujāna jāni jana jī kī //
dharama dhurīna dhīra naya nāgara / satya saneha sīla sukha sāgara //
desu kāla lakhi sama_u samājū / nīti prīti pālaka raghurājū //
bole bacana bāni sarabasu se / hita parināma sunata sasi rasu se //
tāta bharata tumha dharama dhurīnā / loka beda bida prema prabīnā //

do. karama bacana mānasa bimala tumha samāna tumha tāta /
gura samāja laghu baṃdhu guna kusamayã kimi kahi jāta // 304 //

jānahu tāta tarani kula rītī / satyasaṃdha pitu kīrati prītī //
sama_u samāju lāja gurujana kī / udāsīna hita anahita mana kī //
tumhahi bidita sabahī kara karamū / āpana mora parama hita dharamū //
mohi saba bhā̃ti bharosa tumhārā / tadapi kaha_ũ avasara anusārā //
tāta tāta binu bāta hamārī / kevala gurukula kr̥pā̃ sãbhārī //
nataru prajā parijana parivārū / hamahi sahita sabu hota khuārū //
jauṃ binu avasara athavã dinesū / jaga kehi kahahu na hoi kalesū //
tasa utapātu tāta bidhi kīnhā / muni mithilesa rākhi sabu līnhā //

do. rāja kāja saba lāja pati dharama dharani dhana dhāma /
gura prabhāu pālihi sabahi bhala hoihi parināma // 305 //

sahita samāja tumhāra hamārā / ghara bana gura prasāda rakhavārā //
mātu pitā gura svāmi nidesū / sakala dharama dharanīdhara sesū //
so tumha karahu karāvahu mohū / tāta taranikula pālaka hohū //
sādhaka eka sakala sidhi denī / kīrati sugati bhūtimaya benī //
so bicāri sahi saṃkaṭu bhārī / karahu prajā parivāru sukhārī //
bā̃ṭī bipati sabahiṃ mohi bhāī / tumhahi avadhi bhari baḷi kaṭhināī //
jāni tumhahi mr̥du kaha_ũ kaṭhorā / kusamayã tāta na anucita morā //
hohiṃ kuṭhāyã subaṃdhu suhāe / oḷiahiṃ hātha asanihu ke ghāe //

do. sevaka kara pada nayana se mukha so sāhibu hoi /
tulasī prīti ki rīti suni sukabi sarāhahiṃ soi // 306 //

sabhā sakala suni raghubara bānī / prema payodhi amia janu sānī //
sithila samāja saneha samādhī / dekhi dasā cupa sārada sādhī //
bharatahi bhaya_u parama saṃtoṣū / sanamukha svāmi bimukha dukha doṣū //
mukha prasanna mana miṭā biṣādū / bhā janu gū̃gehi girā prasādū //
kīnha saprema pranāmu bahorī / bole pāni paṃkaruha jorī //
nātha bhaya_u sukhu sātha gae ko / laheũ lāhu jaga janamu bhae ko //
aba kr̥pāla jasa āyasu hoī / karauṃ sīsa dhari sādara soī //
so avalaṃba deva mohi deī / avadhi pāru pāvauṃ jehi seī //

do. deva deva abhiṣeka hita gura anusāsanu pāi /
āneũ saba tīratha salilu tehi kahã kāha rajāi // 307 //

eku manorathu baḷa mana māhīṃ / sabhayã sakoca jāta kahi nāhīṃ //
kahahu tāta prabhu āyasu pāī / bole bāni saneha suhāī //
citrakūṭa suci thala tīratha bana / khaga mr̥ga sara sari nirjhara girigana //
prabhu pada aṃkita avani biseṣī / āyasu hoi ta āvauṃ dekhī //
avasi atri āyasu sira dharahū / tāta bigatabhaya kānana carahū //
muni prasāda banu maṃgala dātā / pāvana parama suhāvana bhrātā //
riṣināyaku jahã āyasu dehīṃ / rākhehu tīratha jalu thala tehīṃ //
suni prabhu bacana bharata sukha pāvā / muni pada kamala mudita siru nāvā //

do. bharata rāma saṃbādu suni sakala sumaṃgala mūla /
sura svārathī sarāhi kula baraṣata surataru phūla // 308 //

dhanya bharata jaya rāma gosāīṃ / kahata deva haraṣata bariāī /
muni mithilesa sabhā̃ saba kāhū / bharata bacana suni bhaya_u uchāhū //
bharata rāma guna grāma sanehū / pulaki prasaṃsata rāu bidehū //
sevaka svāmi subhāu suhāvana / nemu pemu ati pāvana pāvana //
mati anusāra sarāhana lāge / saciva sabhāsada saba anurāge //
suni suni rāma bharata saṃbādū / duhu samāja hiyã haraṣu biṣādū //
rāma mātu dukhu sukhu sama jānī / kahi guna rāma prabodhīṃ rānī //
eka kahahiṃ raghubīra baḷāī / eka sarāhata bharata bhalāī //

do. atri kaheu taba bharata sana saila samīpa sukūpa /
rākhia tīratha toya tahã pāvana amia anūpa // 309 //

bharata atri anusāsana pāī / jala bhājana saba die calāī //
sānuja āpu atri muni sādhū / sahita gae jahã kūpa agādhū //
pāvana pātha punyathala rākhā / pramudita prema atri asa bhāṣā //
tāta anādi siddha thala ehū / lopeu kāla bidita nahiṃ kehū //
taba sevakanha sarasa thalu dekhā / kinha sujala hita kūpa biseṣā //
bidhi basa bhaya_u bisva upakārū / sugama agama ati dharama bicārū //
bharatakūpa aba kahihahiṃ logā / ati pāvana tīratha jala jogā //
prema sanema nimajjata prānī / hoihahiṃ bimala karama mana bānī //

do. kahata kūpa mahimā sakala gae jahā̃ raghurāu /
atri sunāya_u raghubarahi tīratha punya prabhāu // 310 //

kahata dharama itihāsa saprītī / bhaya_u bhoru nisi so sukha bītī //
nitya nibāhi bharata dou bhāī / rāma atri gura āyasu pāī //
sahita samāja sāja saba sādeṃ / cale rāma bana aṭana payādeṃ //
komala carana calata binu panahīṃ / bha_i mr̥du bhūmi sakuci mana manahīṃ //
kusa kaṃṭaka kā̃karīṃ kurāīṃ / kaṭuka kaṭhora kubastu durāīṃ //
mahi maṃjula mr̥du māraga kīnhe / bahata samīra tribidha sukha līnhe //
sumana baraṣi sura ghana kari chāhīṃ / biṭapa phūli phali tr̥na mr̥dutāhīṃ //
mr̥ga biloki khaga boli subānī / sevahiṃ sakala rāma priya jānī //

do. sulabha siddhi saba prākr̥tahu rāma kahata jamuhāta /
rāma prāna priya bharata kahũ yaha na hoi baḷi bāta // 311 //

ehi bidhi bharatu phirata bana māhīṃ / nemu premu lakhi muni sakucāhīṃ //
punya jalāśraya bhūmi bibhāgā / khaga mr̥ga taru tr̥na giri bana bāgā //
cāru bicitra pabitra biseṣī / būjhata bharatu dibya saba dekhī //
suni mana mudita kahata riṣirāū / hetu nāma guna punya prabhāū //
katahũ nimajjana katahũ pranāmā / katahũ bilokata mana abhirāmā //
katahũ baiṭhi muni āyasu pāī / sumirata sīya sahita dou bhāī //
dekhi subhāu sanehu susevā / dehiṃ asīsa mudita banadevā //
phirahiṃ gaẽ dinu pahara aḷhāī / prabhu pada kamala bilokahiṃ āī //

do. dekhe thala tīratha sakala bharata pā̃ca dina mājha /
kahata sunata hari hara sujasu gaya_u divasu bha_i sā̃jha // 312 //

bhora nhāi sabu jurā samājū / bharata bhūmisura terahuti rājū //
bhala dina āju jāni mana māhīṃ / rāmu kr̥pāla kahata sakucāhīṃ //
gura nr̥pa bharata sabhā avalokī / sakuci rāma phiri avani bilokī //
sīla sarāhi sabhā saba socī / kahũ na rāma sama svāmi sãkocī //
bharata sujāna rāma rukha dekhī / uṭhi saprema dhari dhīra biseṣī //
kari daṃḍavata kahata kara jorī / rākhīṃ nātha sakala ruci morī //
mohi lagi saheu sabahiṃ saṃtāpū / bahuta bhā̃ti dukhu pāvā āpū //
aba gosāĩ mohi deu rajāī / sevauṃ avadha avadhi bhari jāī //

do. jehiṃ upāya puni pāya janu dekhai dīnadayāla /
so sikha deia avadhi lagi kosalapāla kr̥pāla // 313 //

purajana parijana prajā gosāī / saba suci sarasa sanehã sagāī //
rāura badi bhala bhava dukha dāhū / prabhu binu bādi parama pada lāhū //
svāmi sujānu jāni saba hī kī / ruci lālasā rahani jana jī kī //
pranatapālu pālihi saba kāhū / deu duhū disi ora nibāhū //
asa mohi saba bidhi bhūri bharoso / kiẽ bicāru na socu kharo so //
ārati mora nātha kara chohū / duhũ mili kīnha ḍhīṭhu haṭhi mohū //
yaha baḷa doṣu dūri kari svāmī / taji sakoca sikha_ia anugāmī //
bharata binaya suni sabahiṃ prasaṃsī / khīra nīra bibarana gati haṃsī //

do. dīnabaṃdhu suni baṃdhu ke bacana dīna chalahīna /
desa kāla avasara sarisa bole rāmu prabīna // 314 //

tāta tumhāri mori parijana kī / ciṃtā gurahi nr̥pahi ghara bana kī //
māthe para gura muni mithilesū / hamahi tumhahi sapanehũ na kalesū //
mora tumhāra parama puruṣārathu / svārathu sujasu dharamu paramārathu //
pitu āyasu pālihiṃ duhu bhāī / loka beda bhala bhūpa bhalāī //
gura pitu mātu svāmi sikha pāleṃ / calehũ kumaga paga parahiṃ na khāleṃ //
asa bicāri saba soca bihāī / pālahu avadha avadhi bhari jāī //
desu kosu parijana parivārū / gura pada rajahiṃ lāga charubhārū //
tumha muni mātu saciva sikha mānī / pālehu puhumi prajā rajadhānī //

do. mukhiā mukhu so cāhiai khāna pāna kahũ eka /
pāla_i poṣa_i sakala ãga tulasī sahita bibeka // 315 //

rājadharama sarabasu etanoī / jimi mana māhã manoratha goī //
baṃdhu prabodhu kīnha bahu bhā̃tī / binu adhāra mana toṣu na sā̃tī //
bharata sīla gura saciva samājū / sakuca saneha bibasa raghurājū //
prabhu kari kr̥pā pā̃varīṃ dīnhīṃ / sādara bharata sīsa dhari līnhīṃ //
caranapīṭha karunānidhāna ke / janu juga jāmika prajā prāna ke //
saṃpuṭa bharata saneha ratana ke / ākhara juga juna jīva jatana ke //
kula kapāṭa kara kusala karama ke / bimala nayana sevā sudharama ke //
bharata mudita avalaṃba lahe teṃ / asa sukha jasa siya rāmu rahe teṃ //

do. māgeu bidā pranāmu kari rāma lie ura lāi /
loga ucāṭe amarapati kuṭila kuavasaru pāi // 316 //

so kucāli saba kahã bha_i nīkī / avadhi āsa sama jīvani jī kī //
nataru lakhana siya sama biyogā / hahari marata saba loga kurogā //
rāmakr̥pā̃ avareba sudhārī / bibudha dhāri bha_i gunada gohārī //
bheṃṭata bhuja bhari bhāi bharata so / rāma prema rasu kahi na parata so //
tana mana bacana umaga anurāgā / dhīra dhuraṃdhara dhīraju tyāgā //
bārija locana mocata bārī / dekhi dasā sura sabhā dukhārī //
munigana gura dhura dhīra janaka se / gyāna anala mana kaseṃ kanaka se //
je biraṃci niralepa upāe / paduma patra jimi jaga jala jāe //

do. teu biloki raghubara bharata prīti anūpa apāra /
bhae magana mana tana bacana sahita birāga bicāra // 317 //

jahā̃ janaka gura mati bhorī / prākr̥ta prīti kahata baḷi khorī //
baranata raghubara bharata biyogū / suni kaṭhora kabi jānihi logū //
so sakoca rasu akatha subānī / sama_u sanehu sumiri sakucānī //
bheṃṭi bharata raghubara samujhāe / puni ripudavanu haraṣi hiyã lāe //
sevaka saciva bharata rukha pāī / nija nija kāja lage saba jāī //
suni dāruna dukhu duhū̃ samājā / lage calana ke sājana sājā //
prabhu pada paduma baṃdi dou bhāī / cale sīsa dhari rāma rajāī //
muni tāpasa banadeva nihorī / saba sanamāni bahori bahorī //

do. lakhanahi bheṃṭi pranāmu kari sira dhari siya pada dhūri /
cale saprema asīsa suni sakala sumaṃgala mūri // 318 //

sānuja rāma nr̥pahi sira nāī / kīnhi bahuta bidhi binaya baḷāī //
deva dayā basa baḷa dukhu pāya_u / sahita samāja kānanahiṃ āya_u //
pura pagu dhāria dei asīsā / kīnha dhīra dhari gavanu mahīsā //
muni mahideva sādhu sanamāne / bidā kie hari hara sama jāne //
sāsu samīpa gae dou bhāī / phire baṃdi paga āsiṣa pāī //
kausika bāmadeva jābālī / purajana parijana saciva sucālī //
jathā jogu kari binaya pranāmā / bidā kie saba sānuja rāmā //
nāri puruṣa laghu madhya baḷere / saba sanamāni kr̥pānidhi phere //

do. bharata mātu pada baṃdi prabhu suci sanehã mili bheṃṭi /
bidā kīnha saji pālakī sakuca soca saba meṭi // 319 //

parijana mātu pitahi mili sītā / phirī prānapriya prema punītā //
kari pranāmu bheṃṭī saba sāsū / prīti kahata kabi hiyã na hulāsū //
suni sikha abhimata āsiṣa pāī / rahī sīya duhu prīti samāī //
raghupati paṭu pālakīṃ magāīṃ / kari prabodhu saba mātu caḷhāī //
bāra bāra hili mili duhu bhāī / sama sanehã jananī pahũcāī //
sāji bāji gaja bāhana nānā / bharata bhūpa dala kīnha payānā //
hr̥dayã rāmu siya lakhana sametā / cale jāhiṃ saba loga acetā //
basaha bāji gaja pasu hiyã hāreṃ / cale jāhiṃ parabasa mana māreṃ //

do. gura guratiya pada baṃdi prabhu sītā lakhana sameta /
phire haraṣa bisamaya sahita āe parana niketa // 320 //

bidā kīnha sanamāni niṣādū / caleu hr̥dayã baḷa biraha biṣādū //
kola kirāta bhilla banacārī / phere phire johāri johārī //
prabhu siya lakhana baiṭhi baṭa chāhīṃ / priya parijana biyoga bilakhāhīṃ //
bharata saneha subhāu subānī / priyā anuja sana kahata bakhānī //
prīti pratīti bacana mana karanī / śrīmukha rāma prema basa baranī //
tehi avasara khaga mr̥ga jala mīnā / citrakūṭa cara acara malīnā //
bibudha biloki dasā raghubara kī / baraṣi sumana kahi gati ghara ghara kī //
prabhu pranāmu kari dīnha bharoso / cale mudita mana ḍara na kharo so //

do. sānuja sīya sameta prabhu rājata parana kuṭīra /
bhagati gyānu bairāgya janu sohata dhareṃ sarīra // 321 //

muni mahisura gura bharata bhuālū / rāma birahã sabu sāju bihālū //
prabhu guna grāma ganata mana māhīṃ / saba cupacāpa cale maga jāhīṃ //
jamunā utari pāra sabu bhayaū / so bāsaru binu bhojana gayaū //
utari devasari dūsara bāsū / rāmasakhā̃ saba kīnha supāsū //
saī utari gomatīṃ nahāe / cautheṃ divasa avadhapura āe /
janaku rahe pura bāsara cārī / rāja kāja saba sāja sãbhārī //
sauṃpi saciva gura bharatahi rājū / terahuti cale sāji sabu sājū //
nagara nāri nara gura sikha mānī / base sukhena rāma rajadhānī //

do. rāma darasa lagi loga saba karata nema upabāsa /
taji taji bhūṣana bhoga sukha jiata avadhi kīṃ āsa // 322 //

saciva susevaka bharata prabodhe / nija nija kāja pāi pāi sikha odhe //
puni sikha dīnha boli laghu bhāī / sauṃpī sakala mātu sevakāī //
bhūsura boli bharata kara jore / kari pranāma baya binaya nihore //
ū̃ca nīca kāraju bhala pocū / āyasu deba na karaba sãkocū //
parijana purajana prajā bolāe / samādhānu kari subasa basāe //
sānuja ge gura gehã bahorī / kari daṃḍavata kahata kara jorī //
āyasu hoi ta rahauṃ sanemā / bole muni tana pulaki sapemā //
samujhava kahaba karaba tumha joī / dharama sāru jaga hoihi soī //

do. suni sikha pāi asīsa baḷi ganaka boli dinu sādhi /
siṃghāsana prabhu pādukā baiṭhāre nirupādhi // 323 //

rāma mātu gura pada siru nāī / prabhu pada pīṭha rajāyasu pāī //
naṃdigāvã kari parana kuṭīrā / kīnha nivāsu dharama dhura dhīrā //
jaṭājūṭa sira munipaṭa dhārī / mahi khani kusa sā̃tharī sãvārī //
asana basana bāsana brata nemā / karata kaṭhina riṣidharama sapremā //
bhūṣana basana bhoga sukha bhūrī / mana tana bacana taje tina tūrī //
avadha rāju sura rāju sihāī / dasaratha dhanu suni dhanadu lajāī //
tehiṃ pura basata bharata binu rāgā / caṃcarīka jimi caṃpaka bāgā //
ramā bilāsu rāma anurāgī / tajata bamana jimi jana baḷabhāgī //

do. rāma pema bhājana bharatu baḷe na ehiṃ karatūti /
cātaka haṃsa sarāhiata ṭeṃka bibeka bibhūti // 324 //

deha dinahũ dina dūbari hoī / ghaṭa_i teju balu mukhachabi soī //
nita nava rāma prema panu pīnā / baḷhata dharama dalu manu na malīnā //
jimi jalu nighaṭata sarada prakāse / bilasata betasa banaja bikāse //
sama dama saṃjama niyama upāsā / nakhata bharata hiya bimala akāsā //
dhruva bisvāsa avadhi rākā sī / svāmi surati surabīthi bikāsī //
rāma pema bidhu acala adoṣā / sahita samāja soha nita cokhā //
bharata rahani samujhani karatūtī / bhagati birati guna bimala bibhūtī //
baranata sakala sukaci sakucāhīṃ / sesa ganesa girā gamu nāhīṃ //

do. nita pūjata prabhu pā̃varī prīti na hr̥dayã samāti //
māgi māgi āyasu karata rāja kāja bahu bhā̃ti // 325 //

pulaka gāta hiyã siya raghubīrū / jīha nāmu japa locana nīrū //
lakhana rāma siya kānana basahīṃ / bharatu bhavana basi tapa tanu kasahīṃ //
dou disi samujhi kahata sabu logū / saba bidhi bharata sarāhana jogū //
suni brata nema sādhu sakucāhīṃ / dekhi dasā munirāja lajāhīṃ //
parama punīta bharata ācaranū / madhura maṃju muda maṃgala karanū //
harana kaṭhina kali kaluṣa kalesū / mahāmoha nisi dalana dinesū //
pāpa puṃja kuṃjara mr̥garājū / samana sakala saṃtāpa samājū /
jana raṃjana bhaṃjana bhava bhārū / rāma saneha sudhākara sārū //

chaṃ. siya rāma prema piyūṣa pūrana hota janamu na bharata ko /
muni mana agama jama niyama sama dama biṣama brata ācarata ko //
dukha dāha dārida daṃbha dūṣana sujasa misa apaharata ko /
kalikāla tulasī se saṭhanhi haṭhi rāma sanamukha karata ko //

so. bharata carita kari nemu tulasī jo sādara sunahiṃ /
sīya rāma pada pemu avasi hoi bhava rasa birati // 326 //

māsapārāyaṇa, ikkīsavā̃ viśrāma
iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane
dvitīyaḥ sopānaḥ samāptaḥ /
\-\-\-\-\-\-\-\-\-\-\-\-
(ayodhyākāṇḍa samāpta)