Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 1: Balakanda

Input "by a group of volunteers at Ratlam" /


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





// śrī gaṇeśāya namaḥ //
śrījānakīvallabho vijayate
śrī rāmacarita mānasa
prathama sopāna
(bālakāṇḍa)
śloka
varṇānāmarthasaṃghānāṃ rasānāṃ chandasāmapi /
maṅgalānāṃ ca karttārau vande vāṇīvināyakau // 1 //

bhavānīśaṅkarau vande śraddhāviśvāsarūpiṇau /
yābhyāṃ vinā na paśyanti siddhāḥsvāntaḥsthamīśvaram // 2 //

vande bodhamayaṃ nityaṃ guruṃ śaṅkararūpiṇam /
yamāśrito hi vakro 'pi candraḥ sarvatra vandyate // 3 //

sītārāmaguṇagrāmapuṇyāraṇyavihāriṇau /
vande viśuddhavijñānau kabīśvarakapīśvarau // 4 //

udbhavasthitisaṃhārakāriṇīṃ kleśahāriṇīm /
sarvaśreyaskarīṃ sītāṃ nato 'haṃ rāmavallabhām // 5 //

yanmāyāvaśavartiṃ viśvamakhilaṃ brahmādidevāsurā
yatsatvādamr̥ṣaiva bhāti sakalaṃ rajjau yathāherbhramaḥ /
yatpādaplavamekameva hi bhavāmbhodhestitīrṣāvatāṃ
vande 'haṃ tamaśeṣakāraṇaparaṃ rāmākhyamīśaṃ harim // 6 //

nānāpurāṇanigamāgamasammataṃ yad
rāmāyaṇe nigaditaṃ kvacidanyato 'pi /
svāntaḥsukhāya tulasī raghunāthagāthā\-
bhāṣānibandhamatimaṅjulamātanoti // 7 //


so. jo sumirata sidhi hoi gana nāyaka karibara badana /
kara_u anugraha soi buddhi rāsi subha guna sadana // 1 //

mūka hoi bācāla paṃgu caḍha_i giribara gahana /
jāsu kr̥pā̃ so dayāla drava_u sakala kali mala dahana // 2 //

nīla saroruha syāma taruna aruna bārija nayana /
kara_u so mama ura dhāma sadā chīrasāgara sayana // 3 //

kuṃda iṃdu sama deha umā ramana karunā ayana /
jāhi dīna para neha kara_u kr̥pā mardana mayana // 4 //

baṃda_u guru pada kaṃja kr̥pā siṃdhu nararūpa hari /
mahāmoha tama puṃja jāsu bacana rabi kara nikara // 5 //

baṃda_u guru pada paduma parāgā / suruci subāsa sarasa anurāgā //
amiya mūrimaya cūrana cārū / samana sakala bhava ruja parivārū //
sukr̥ti saṃbhu tana bimala bibhūtī / maṃjula maṃgala moda prasūtī //
jana mana maṃju mukura mala haranī / kiẽ tilaka guna gana basa karanī //
śrīgura pada nakha mani gana jotī / sumirata dibya drr̥ṣṭi hiyã hotī //
dalana moha tama so saprakāsū / baḷe bhāga ura āva_i jāsū //
ugharahiṃ bimala bilocana hī ke / miṭahiṃ doṣa dukha bhava rajanī ke //
sūjhahiṃ rāma carita mani mānika / guputa pragaṭa jahã jo jehi khānika //

do. jathā suaṃjana aṃji dr̥ga sādhaka siddha sujāna /
kautuka dekhata saila bana bhūtala bhūri nidhāna // 1 //

guru pada raja mr̥du maṃjula aṃjana / nayana amia dr̥ga doṣa bibhaṃjana //
tehiṃ kari bimala bibeka bilocana / barana_ũ rāma carita bhava mocana //
baṃda_ũ prathama mahīsura caranā / moha janita saṃsaya saba haranā //
sujana samāja sakala guna khānī / kara_ũ pranāma saprema subānī //
sādhu carita subha carita kapāsū / nirasa bisada gunamaya phala jāsū //
jo sahi dukha parachidra durāvā / baṃdanīya jehiṃ jaga jasa pāvā //
muda maṃgalamaya saṃta samājū / jo jaga jaṃgama tīratharājū //
rāma bhakti jahã surasari dhārā / sarasa_i brahma bicāra pracārā //
bidhi niṣedhamaya kali mala haranī / karama kathā rabinaṃdani baranī //
hari hara kathā birājati benī / sunata sakala muda maṃgala denī //
baṭu bisvāsa acala nija dharamā / tīratharāja samāja sukaramā //
sabahiṃ sulabha saba dina saba desā / sevata sādara samana kalesā //
akatha alaukika tīratharāū / dei sadya phala pragaṭa prabhāū //

do. suni samujhahiṃ jana mudita mana majjahiṃ ati anurāga /
lahahiṃ cāri phala achata tanu sādhu samāja prayāga // 2 //

majjana phala pekhia tatakālā / kāka hohiṃ pika baka_u marālā //
suni ācaraja karai jani koī / satasaṃgati mahimā nahiṃ goī //
bālamīka nārada ghaṭajonī / nija nija mukhani kahī nija honī //
jalacara thalacara nabhacara nānā / je jaḷa cetana jīva jahānā //
mati kīrati gati bhūti bhalāī / jaba jehiṃ jatana jahā̃ jehiṃ pāī //
so jānaba satasaṃga prabhāū / lokahũ beda na āna upāū //
binu satasaṃga bibeka na hoī / rāma kr̥pā binu sulabha na soī //
satasaṃgata muda maṃgala mūlā / soi phala sidhi saba sādhana phūlā //
saṭha sudharahiṃ satasaṃgati pāī / pārasa parasa kudhāta suhāī //
bidhi basa sujana kusaṃgata parahīṃ / phani mani sama nija guna anusarahīṃ //
bidhi hari hara kabi kobida bānī / kahata sādhu mahimā sakucānī //
so mo sana kahi jāta na kaiseṃ / sāka banika mani guna gana jaiseṃ //

do. baṃda_ũ saṃta samāna cita hita anahita nahiṃ koi /
aṃjali gata subha sumana jimi sama sugaṃdha kara doi // 3(ka) //

saṃta sarala cita jagata hita jāni subhāu sanehu /
bālabinaya suni kari kr̥pā rāma carana rati dehu // 3(kha) //

bahuri baṃdi khala gana satibhāẽ / je binu kāja dāhinehu bāẽ //
para hita hāni lābha jinha kereṃ / ujareṃ haraṣa biṣāda basereṃ //
hari hara jasa rākesa rāhu se / para akāja bhaṭa sahasabāhu se //
je para doṣa lakhahiṃ sahasākhī / para hita ghr̥ta jinha ke mana mākhī //
teja kr̥sānu roṣa mahiṣesā / agha avaguna dhana dhanī dhanesā //
udaya keta sama hita sabahī ke / kuṃbhakarana sama sovata nīke //
para akāju lagi tanu pariharahīṃ / jimi hima upala kr̥ṣī dali garahīṃ //
baṃda_ũ khala jasa seṣa saroṣā / sahasa badana barana_i para doṣā //
puni pranava_ũ pr̥thurāja samānā / para agha suna_i sahasa dasa kānā //
bahuri sakra sama binava_ũ tehī / saṃtata surānīka hita jehī //
bacana bajra jehi sadā piārā / sahasa nayana para doṣa nihārā //

do. udāsīna ari mīta hita sunata jarahiṃ khala rīti /
jāni pāni juga jori jana binatī kara_i saprīti // 4 //

maiṃ apanī disi kīnha nihorā / tinha nija ora na lāuba bhorā //
bāyasa paliahiṃ ati anurāgā / hohiṃ nirāmiṣa kabahũ ki kāgā //
baṃda_ũ saṃta asajjana caranā / dukhaprada ubhaya bīca kachu baranā //
bichurata eka prāna hari lehīṃ / milata eka dukha dāruna dehīṃ //
upajahiṃ eka saṃga jaga māhīṃ / jalaja joṃka jimi guna bilagāhīṃ //
sudhā surā sama sādhū asādhū / janaka eka jaga jaladhi agādhū //
bhala anabhala nija nija karatūtī / lahata sujasa apaloka bibhūtī //
sudhā sudhākara surasari sādhū / garala anala kalimala sari byādhū //
guna avaguna jānata saba koī / jo jehi bhāva nīka tehi soī //

do. bhalo bhalāihi pai laha_i laha_i nicāihi nīcu /
sudhā sarāhia amaratā̃ garala sarāhia mīcu // 5 //

khala agha aguna sādhū guna gāhā / ubhaya apāra udadhi avagāhā //
tehi teṃ kachu guna doṣa bakhāne / saṃgraha tyāga na binu pahicāne //
bhaleu poca saba bidhi upajāe / gani guna doṣa beda bilagāe //
kahahiṃ beda itihāsa purānā / bidhi prapaṃcu guna avaguna sānā //
dukha sukha pāpa punya dina rātī / sādhu asādhu sujāti kujātī //
dānava deva ū̃ca aru nīcū / amia sujīvanu māhuru mīcū //
māyā brahma jīva jagadīsā / lacchi alacchi raṃka avanīsā //
kāsī maga surasari kramanāsā / maru mārava mahideva gavāsā //
saraga naraka anurāga birāgā / nigamāgama guna doṣa bibhāgā //

do. jaḷa cetana guna doṣamaya bisva kīnha karatāra /
saṃta haṃsa guna gahahiṃ paya parihari bāri bikāra // 6 //

asa bibeka jaba dei bidhātā / taba taji doṣa gunahiṃ manu rātā //
kāla subhāu karama bariāī / bhaleu prakr̥ti basa cuka_i bhalāī //
so sudhāri harijana jimi lehīṃ / dali dukha doṣa bimala jasu dehīṃ //
khala_u karahiṃ bhala pāi susaṃgū / miṭa_i na malina subhāu abhaṃgū //
lakhi subeṣa jaga baṃcaka jeū / beṣa pratāpa pūjiahiṃ teū //
udharahiṃ aṃta na hoi nibāhū / kālanemi jimi rāvana rāhū //
kiehũ kubeṣa sādhu sanamānū / jimi jaga jāmavaṃta hanumānū //
hāni kusaṃga susaṃgati lāhū / lokahũ beda bidita saba kāhū //
gagana caḷha_i raja pavana prasaṃgā / kīcahiṃ mila_i nīca jala saṃgā //
sādhu asādhu sadana suka sārīṃ / sumirahiṃ rāma dehiṃ gani gārī //
dhūma kusaṃgati kārikha hoī / likhia purāna maṃju masi soī //
soi jala anala anila saṃghātā / hoi jalada jaga jīvana dātā //

do. graha bheṣaja jala pavana paṭa pāi kujoga sujoga /
hohi kubastu subastu jaga lakhahiṃ sulacchana loga // 7(ka) //

sama prakāsa tama pākha duhũ nāma bheda bidhi kīnha /
sasi soṣaka poṣaka samujhi jaga jasa apajasa dīnha // 7(kha) //

jaḷa cetana jaga jīva jata sakala rāmamaya jāni /
baṃda_ũ saba ke pada kamala sadā jori juga pāni // 7(ga) //

deva danuja nara nāga khaga preta pitara gaṃdharba /
baṃda_ũ kiṃnara rajanicara kr̥pā karahu aba sarba // 7(gha) //

ākara cāri lākha caurāsī / jāti jīva jala thala nabha bāsī //
sīya rāmamaya saba jaga jānī / kara_ũ pranāma jori juga pānī //
jāni kr̥pākara kiṃkara mohū / saba mili karahu chāḷi chala chohū //
nija budhi bala bharosa mohi nāhīṃ / tāteṃ binaya kara_ũ saba pāhī //
karana caha_ũ raghupati guna gāhā / laghu mati mori carita avagāhā //
sūjha na eka_u aṃga upāū / mana mati raṃka manoratha rāū //
mati ati nīca ū̃ci ruci āchī / cahia amia jaga jura_i na chāchī //
chamihahiṃ sajjana mori ḍhiṭhāī / sunihahiṃ bālabacana mana lāī //
jau bālaka kaha totari bātā / sunahiṃ mudita mana pitu aru mātā //
hãsihahi kūra kuṭila kubicārī / je para dūṣana bhūṣanadhārī //
nija kavita kehi lāga na nīkā / sarasa hou athavā ati phīkā //
je para bhaniti sunata haraṣāhī / te bara puruṣa bahuta jaga nāhīṃ //
jaga bahu nara sara sari sama bhāī / je nija bāḷhi baḷhahiṃ jala pāī //
sajjana sakr̥ta siṃdhu sama koī / dekhi pūra bidhu bāḷha_i joī //

do. bhāga choṭa abhilāṣu baḷa kara_ũ eka bisvāsa /
paihahiṃ sukha suni sujana saba khala karahahiṃ upahāsa // 8 //

khala parihāsa hoi hita morā / kāka kahahiṃ kalakaṃṭha kaṭhorā //
haṃsahi baka dādura cātakahī / hãsahiṃ malina khala bimala batakahī //
kabita rasika na rāma pada nehū / tinha kahã sukhada hāsa rasa ehū //
bhāṣā bhaniti bhori mati morī / hãsibe joga hãseṃ nahiṃ khorī //
prabhu pada prīti na sāmujhi nīkī / tinhahi kathā suni lāgahi phīkī //
hari hara pada rati mati na kutarakī / tinha kahũ madhura kathā raghuvara kī //
rāma bhagati bhūṣita jiyã jānī / sunihahiṃ sujana sarāhi subānī //
kabi na hoũ nahiṃ bacana prabīnū / sakala kalā saba bidyā hīnū //
ākhara aratha alaṃkr̥ti nānā / chaṃda prabaṃdha aneka bidhānā //
bhāva bheda rasa bheda apārā / kabita doṣa guna bibidha prakārā //
kabita bibeka eka nahiṃ moreṃ / satya kaha_ũ likhi kāgada kore //

do. bhaniti mori saba guna rahita bisva bidita guna eka /
so bicāri sunihahiṃ sumati jinha keṃ bimala biveka // 9 //

ehi mahã raghupati nāma udārā / ati pāvana purāna śruti sārā //
maṃgala bhavana amaṃgala hārī / umā sahita jehi japata purārī //
bhaniti bicitra sukabi kr̥ta joū / rāma nāma binu soha na soū //
bidhubadanī saba bhā̃ti sãvārī / sona na basana binā bara nārī //
saba guna rahita kukabi kr̥ta bānī / rāma nāma jasa aṃkita jānī //
sādara kahahiṃ sunahiṃ budha tāhī / madhukara sarisa saṃta gunagrāhī //
jadapi kabita rasa eka_u nāhī / rāma pratāpa prakaṭa ehi māhīṃ //
soi bharosa moreṃ mana āvā / kehiṃ na susaṃga baḍappanu pāvā //
dhūma_u taja_i sahaja karuāī / agaru prasaṃga sugaṃdha basāī //
bhaniti bhadesa bastu bhali baranī / rāma kathā jaga maṃgala karanī //

chaṃ. maṃgala karani kali mala harani tulasī kathā raghunātha kī //
gati kūra kabitā sarita kī jyoṃ sarita pāvana pātha kī //
prabhu sujasa saṃgati bhaniti bhali hoihi sujana mana bhāvanī //
bhava aṃga bhūti masāna kī sumirata suhāvani pāvanī //

do. priya lāgihi ati sabahi mama bhaniti rāma jasa saṃga /
dāru bicāru ki kara_i kou baṃdia malaya prasaṃga // 10(ka) //

syāma surabhi paya bisada ati gunada karahiṃ saba pāna /
girā grāmya siya rāma jasa gāvahiṃ sunahiṃ sujāna // 10(kha) //

mani mānika mukutā chabi jaisī / ahi giri gaja sira soha na taisī //
nr̥pa kirīṭa tarunī tanu pāī / lahahiṃ sakala sobhā adhikāī //
taisehiṃ sukabi kabita budha kahahīṃ / upajahiṃ anata anata chabi lahahīṃ //
bhagati hetu bidhi bhavana bihāī / sumirata sārada āvati dhāī //
rāma carita sara binu anhavāẽ / so śrama jāi na koṭi upāẽ //
kabi kobida asa hr̥dayã bicārī / gāvahiṃ hari jasa kali mala hārī //
kīnheṃ prākr̥ta jana guna gānā / sira dhuni girā lagata pachitānā //
hr̥daya siṃdhu mati sīpa samānā / svāti sāradā kahahiṃ sujānā //
jauṃ baraṣa_i bara bāri bicārū / hohiṃ kabita mukutāmani cārū //

do. juguti bedhi puni pohiahiṃ rāmacarita bara tāga /
pahirahiṃ sajjana bimala ura sobhā ati anurāga // 11 //

je janame kalikāla karālā / karataba bāyasa beṣa marālā //
calata kupaṃtha beda maga chā̃ḷe / kapaṭa kalevara kali mala bhā̃ḷeṃ //
baṃcaka bhagata kahāi rāma ke / kiṃkara kaṃcana koha kāma ke //
tinha mahã prathama rekha jaga morī / dhīṃga dharamadhvaja dhaṃdhaka dhorī //
jauṃ apane avaguna saba kahaū̃ / bāḷha_i kathā pāra nahiṃ lahaū̃ //
tāte maiṃ ati alapa bakhāne / thore mahũ jānihahiṃ sayāne //
samujhi bibidhi bidhi binatī morī / kou na kathā suni deihi khorī //
etehu para karihahiṃ je asaṃkā / mohi te adhika te jaḷa mati raṃkā //
kabi na hoũ nahiṃ catura kahāva_ũ / mati anurūpa rāma guna gāva_ũ //
kahã raghupati ke carita apārā / kahã mati mori nirata saṃsārā //
jehiṃ māruta giri meru uḷāhīṃ / kahahu tūla kehi lekhe māhīṃ //
samujhata amita rāma prabhutāī / karata kathā mana ati kadarāī //

do. sārada sesa mahesa bidhi āgama nigama purāna /
neti neti kahi jāsu guna karahiṃ niraṃtara gāna // 12 //

saba jānata prabhu prabhutā soī / tadapi kaheṃ binu rahā na koī //
tahā̃ beda asa kārana rākhā / bhajana prabhāu bhā̃ti bahu bhāṣā //
eka anīha arūpa anāmā / aja saccidānaṃda para dhāmā //
byāpaka bisvarūpa bhagavānā / tehiṃ dhari deha carita kr̥ta nānā //
so kevala bhagatana hita lāgī / parama kr̥pāla pranata anurāgī //
jehi jana para mamatā ati chohū / jehiṃ karunā kari kīnha na kohū //
gaī bahora garība nevājū / sarala sabala sāhiba raghurājū //
budha baranahiṃ hari jasa asa jānī / karahi punīta suphala nija bānī //
tehiṃ bala maiṃ raghupati guna gāthā / kahiha_ũ nāi rāma pada māthā //
muninha prathama hari kīrati gāī / tehiṃ maga calata sugama mohi bhāī //


do. ati apāra je sarita bara jauṃ nr̥pa setu karāhiṃ /
caḍhi pipīlika_u parama laghu binu śrama pārahi jāhiṃ // 13 //

ehi prakāra bala manahi dekhāī / kariha_ũ raghupati kathā suhāī //
byāsa ādi kabi puṃgava nānā / jinha sādara hari sujasa bakhānā //
carana kamala baṃda_ũ tinha kere / puravahũ sakala manoratha mere //
kali ke kabinha kara_ũ paranāmā / jinha barane raghupati guna grāmā //
je prākr̥ta kabi parama sayāne / bhāṣā̃ jinha hari carita bakhāne //
bhae je ahahiṃ je hoihahiṃ āgeṃ / pranava_ũ sabahiṃ kapaṭa saba tyāgeṃ //
hohu prasanna dehu baradānū / sādhu samāja bhaniti sanamānū //
jo prabaṃdha budha nahiṃ ādarahīṃ / so śrama bādi bāla kabi karahīṃ //
kīrati bhaniti bhūti bhali soī / surasari sama saba kahã hita hoī //
rāma sukīrati bhaniti bhadesā / asamaṃjasa asa mohi ãdesā //
tumharī kr̥pā sulabha sou more / siani suhāvani ṭāṭa paṭore //

do. sarala kabita kīrati bimala soi ādarahiṃ sujāna /
sahaja bayara bisarāi ripu jo suni karahiṃ bakhāna // 14(ka) //

so na hoi binu bimala mati mohi mati bala ati thora /
karahu kr̥pā hari jasa kaha_ũ puni puni kara_ũ nihora // 14(kha) //

kabi kobida raghubara carita mānasa maṃju marāla /
bāla binaya suni suruci lakhi mopara hohu kr̥pāla // 14(ga) //


so. baṃda_ũ muni pada kaṃju rāmāyana jehiṃ niramaya_u /
sakhara sukomala maṃju doṣa rahita dūṣana sahita // 14(gha) //

baṃda_ũ cāriu beda bhava bāridhi bohita sarisa /
jinhahi na sapanehũ kheda baranata raghubara bisada jasu // 14(ṅa) //

baṃda_ũ bidhi pada renu bhava sāgara jehi kīnha jahã /
saṃta sudhā sasi dhenu pragaṭe khala biṣa bārunī // 14(ca) //


do. bibudha bipra budha graha carana baṃdi kaha_ũ kara jori /
hoi prasanna puravahu sakala maṃju manoratha mori // 14(cha) //

puni baṃda_ũ sārada surasaritā / jugala punīta manohara caritā //
majjana pāna pāpa hara ekā / kahata sunata eka hara abibekā //
gura pitu mātu mahesa bhavānī / pranava_ũ dīnabaṃdhu dina dānī //
sevaka svāmi sakhā siya pī ke / hita nirupadhi saba bidhi tulasīke //
kali biloki jaga hita hara girijā / sābara maṃtra jāla jinha sirijā //
anamila ākhara aratha na jāpū / pragaṭa prabhāu mahesa pratāpū //
so umesa mohi para anukūlā / karihiṃ kathā muda maṃgala mūlā //
sumiri sivā siva pāi pasāū / barana_ũ rāmacarita cita cāū //
bhaniti mori siva kr̥pā̃ bibhātī / sasi samāja mili manahũ surātī //
je ehi kathahi saneha sametā / kahihahiṃ sunihahiṃ samujhi sacetā //
hoihahiṃ rāma carana anurāgī / kali mala rahita sumaṃgala bhāgī //

do. sapanehũ sācehũ mohi para jauṃ hara gauri pasāu /
tau phura hou jo kaheũ saba bhāṣā bhaniti prabhāu // 15 //

baṃda_ũ avadha purī ati pāvani / sarajū sari kali kaluṣa nasāvani //
pranava_ũ pura nara nāri bahorī / mamatā jinha para prabhuhi na thorī //
siya niṃdaka agha ogha nasāe / loka bisoka banāi basāe //
baṃda_ũ kausalyā disi prācī / kīrati jāsu sakala jaga mācī //
pragaṭeu jahã raghupati sasi cārū / bisva sukhada khala kamala tusārū //
dasaratha rāu sahita saba rānī / sukr̥ta sumaṃgala mūrati mānī //
kara_ũ pranāma karama mana bānī / karahu kr̥pā suta sevaka jānī //
jinhahi biraci baḷa bhaya_u bidhātā / mahimā avadhi rāma pitu mātā //

so. baṃda_ũ avadha bhuāla satya prema jehi rāma pada /
bichurata dīnadayāla priya tanu tr̥na iva parihareu // 16 //

pranava_ũ parijana sahita bidehū / jāhi rāma pada gūḷha sanehū //
joga bhoga mahã rākheu goī / rāma bilokata pragaṭeu soī //
pranava_ũ prathama bharata ke caranā / jāsu nema brata jāi na baranā //
rāma carana paṃkaja mana jāsū / lubudha madhupa iva taja_i na pāsū //
baṃda_ũ lachimana pada jalajātā / sītala subhaga bhagata sukha dātā //
raghupati kīrati bimala patākā / daṃḍa samāna bhaya_u jasa jākā //
seṣa sahastrasīsa jaga kārana / jo avatareu bhūmi bhaya ṭārana //
sadā so sānukūla raha mo para / kr̥pāsiṃdhu saumitri gunākara //
ripusūdana pada kamala namāmī / sūra susīla bharata anugāmī //
mahāvīra binava_ũ hanumānā / rāma jāsu jasa āpa bakhānā //

so. pranava_ũ pavanakumāra khala bana pāvaka gyānadhana /
jāsu hr̥daya āgāra basahiṃ rāma sara cāpa dhara // 17 //

kapipati rīcha nisācara rājā / aṃgadādi je kīsa samājā //
baṃda_ũ saba ke carana suhāe / adhama sarīra rāma jinha pāe //
raghupati carana upāsaka jete / khaga mr̥ga sura nara asura samete //
baṃda_ũ pada saroja saba kere / je binu kāma rāma ke cere //
suka sanakādi bhagata muni nārada / je munibara bigyāna bisārada //
pranava_ũ sabahiṃ dharani dhari sīsā / karahu kr̥pā jana jāni munīsā //
janakasutā jaga janani jānakī / atisaya priya karunā nidhāna kī //
tāke juga pada kamala manāva_ũ / jāsu kr̥pā̃ niramala mati pāva_ũ //
puni mana bacana karma raghunāyaka / carana kamala baṃda_ũ saba lāyaka //
rājivanayana dhareṃ dhanu sāyaka / bhagata bipati bhaṃjana sukha dāyaka //

do. girā aratha jala bīci sama kahiata bhinna na bhinna /
bada_ũ sītā rāma pada jinhahi parama priya khinna // 18 //

baṃda_ũ nāma rāma raghuvara ko / hetu kr̥sānu bhānu himakara ko //
bidhi hari haramaya beda prāna so / aguna anūpama guna nidhāna so //
mahāmaṃtra joi japata mahesū / kāsīṃ mukuti hetu upadesū //
mahimā jāsu jāna ganarāu / prathama pūjiata nāma prabhāū //
jāna ādikabi nāma pratāpū / bhaya_u suddha kari ulaṭā jāpū //
sahasa nāma sama suni siva bānī / japi jeī piya saṃga bhavānī //
haraṣe hetu heri hara hī ko / kiya bhūṣana tiya bhūṣana tī ko //
nāma prabhāu jāna siva nīko / kālakūṭa phalu dīnha amī ko //

do. baraṣā ritu raghupati bhagati tulasī sāli sudāsa //
rāma nāma bara barana juga sāvana bhādava māsa // 19 //

ākhara madhura manohara doū / barana bilocana jana jiya joū //
sumirata sulabha sukhada saba kāhū / loka lāhu paraloka nibāhū //
kahata sunata sumirata suṭhi nīke / rāma lakhana sama priya tulasī ke //
baranata barana prīti bilagātī / brahma jīva sama sahaja sãghātī //
nara nārāyana sarisa subhrātā / jaga pālaka biseṣi jana trātā //
bhagati sutiya kala karana bibhūṣana / jaga hita hetu bimala bidhu pūṣana /
svāda toṣa sama sugati sudhā ke / kamaṭha seṣa sama dhara basudhā ke //
jana mana maṃju kaṃja madhukara se / jīha jasomati hari haladhara se //

do. eku chatru eku mukuṭamani saba baranani para jou /
tulasī raghubara nāma ke barana birājata dou // 20 //

samujhata sarisa nāma aru nāmī / prīti parasapara prabhu anugāmī //
nāma rūpa dui īsa upādhī / akatha anādi susāmujhi sādhī //
ko baḷa choṭa kahata aparādhū / suni guna bheda samujhihahiṃ sādhū //
dekhiahiṃ rūpa nāma ādhīnā / rūpa gyāna nahiṃ nāma bihīnā //
rūpa biseṣa nāma binu jāneṃ / karatala gata na parahiṃ pahicāneṃ //
sumiria nāma rūpa binu dekheṃ / āvata hr̥dayã saneha biseṣeṃ //
nāma rūpa gati akatha kahānī / samujhata sukhada na parati bakhānī //
aguna saguna bica nāma susākhī / ubhaya prabodhaka catura dubhāṣī //

do. rāma nāma manidīpa dharu jīha deharī dvāra /
tulasī bhītara bāherahũ jauṃ cāhasi ujiāra // 21 //

nāma jīhã japi jāgahiṃ jogī / birati biraṃci prapaṃca biyogī //
brahmasukhahi anubhavahiṃ anūpā / akatha anāmaya nāma na rūpā //
jānā cahahiṃ gūḷha gati jeū / nāma jīhã japi jānahiṃ teū //
sādhaka nāma japahiṃ laya lāẽ / hohiṃ siddha animādika pāẽ //
japahiṃ nāmu jana ārata bhārī / miṭahiṃ kusaṃkaṭa hohiṃ sukhārī //
rāma bhagata jaga cāri prakārā / sukr̥tī cāriu anagha udārā //
cahū catura kahũ nāma adhārā / gyānī prabhuhi biseṣi piārā //
cahũ juga cahũ śruti nā prabhāū / kali biseṣi nahiṃ āna upāū //

do. sakala kāmanā hīna je rāma bhagati rasa līna /
nāma suprema piyūṣa hada tinhahũ kie mana mīna // 22 //

aguna saguna dui brahma sarūpā / akatha agādha anādi anūpā //
moreṃ mata baḷa nāmu duhū teṃ / kie jehiṃ juga nija basa nija būteṃ //
proḷhi sujana jani jānahiṃ jana kī / kaha_ũ pratīti prīti ruci mana kī //
eku dārugata dekhia ekū / pāvaka sama juga brahma bibekū //
ubhaya agama juga sugama nāma teṃ / kaheũ nāmu baḷa brahma rāma teṃ //
byāpaku eku brahma abināsī / sata cetana dhana ānãda rāsī //
asa prabhu hr̥dayã achata abikārī / sakala jīva jaga dīna dukhārī //
nāma nirūpana nāma jatana teṃ / sou pragaṭata jimi mola ratana teṃ //

do. niraguna teṃ ehi bhā̃ti baḷa nāma prabhāu apāra /
kaha_ũ nāmu baḷa rāma teṃ nija bicāra anusāra // 23 //

rāma bhagata hita nara tanu dhārī / sahi saṃkaṭa kie sādhu sukhārī //
nāmu saprema japata anayāsā / bhagata hohiṃ muda maṃgala bāsā //
rāma eka tāpasa tiya tārī / nāma koṭi khala kumati sudhārī //
riṣi hita rāma suketusutā kī / sahita sena suta kīnha bibākī //
sahita doṣa dukha dāsa durāsā / dala_i nāmu jimi rabi nisi nāsā //
bhaṃjeu rāma āpu bhava cāpū / bhava bhaya bhaṃjana nāma pratāpū //
daṃḍaka banu prabhu kīnha suhāvana / jana mana amita nāma kie pāvana // /
nisicara nikara dale raghunaṃdana / nāmu sakala kali kaluṣa nikaṃdana //

do. sabarī gīdha susevakani sugati dīnhi raghunātha /
nāma udhāre amita khala beda bidita guna gātha // 24 //

rāma sukaṃṭha bibhīṣana doū / rākhe sarana jāna sabu koū //
nāma garība aneka nevāje / loka beda bara birida birāje //
rāma bhālu kapi kaṭaku baṭorā / setu hetu śramu kīnha na thorā //
nāmu leta bhavasiṃdhu sukhāhīṃ / karahu bicāru sujana mana māhīṃ //
rāma sakula rana rāvanu mārā / sīya sahita nija pura pagu dhārā //
rājā rāmu avadha rajadhānī / gāvata guna sura muni bara bānī //
sevaka sumirata nāmu saprītī / binu śrama prabala moha dalu jītī //
phirata sanehã magana sukha apaneṃ / nāma prasāda soca nahiṃ sapaneṃ //

do. brahma rāma teṃ nāmu baḷa bara dāyaka bara dāni /
rāmacarita sata koṭi mahã liya mahesa jiyã jāni // 25 //

māsapārāyaṇa, pahalā viśrāma
nāma prasāda saṃbhu abināsī / sāju amaṃgala maṃgala rāsī //
suka sanakādi siddha muni jogī / nāma prasāda brahmasukha bhogī //
nārada jāneu nāma pratāpū / jaga priya hari hari hara priya āpū //
nāmu japata prabhu kīnha prasādū / bhagata siromani bhe prahalādū //
dhruvã sagalāni japeu hari nāū̃ / pāya_u acala anūpama ṭhāū̃ //
sumiri pavanasuta pāvana nāmū / apane basa kari rākhe rāmū //
apatu ajāmilu gaju ganikāū / bhae mukuta hari nāma prabhāū //
kahauṃ kahā̃ lagi nāma baḷāī / rāmu na sakahiṃ nāma guna gāī //

do. nāmu rāma ko kalapataru kali kalyāna nivāsu /
jo sumirata bhayo bhā̃ga teṃ tulasī tulasīdāsu // 26 //

cahũ juga tīni kāla tihũ lokā / bhae nāma japi jīva bisokā //
beda purāna saṃta mata ehū / sakala sukr̥ta phala rāma sanehū //
dhyānu prathama juga makhabidhi dūjeṃ / dvāpara paritoṣata prabhu pūjeṃ //
kali kevala mala mūla malīnā / pāpa payonidhi jana jana mīnā //
nāma kāmataru kāla karālā / sumirata samana sakala jaga jālā //
rāma nāma kali abhimata dātā / hita paraloka loka pitu mātā //
nahiṃ kali karama na bhagati bibekū / rāma nāma avalaṃbana ekū //
kālanemi kali kapaṭa nidhānū / nāma sumati samaratha hanumānū //

do. rāma nāma narakesarī kanakakasipu kalikāla /
jāpaka jana prahalāda jimi pālihi dali surasāla // 27 //

bhāyã kubhāyã anakha ālasahū̃ / nāma japata maṃgala disi dasahū̃ //
sumiri so nāma rāma guna gāthā / kara_ũ nāi raghunāthahi māthā //
mori sudhārihi so saba bhā̃tī / jāsu kr̥pā nahiṃ kr̥pā̃ aghātī //
rāma susvāmi kusevaku moso / nija disi daikhi dayānidhi poso //
lokahũ beda susāhiba rītīṃ / binaya sunata pahicānata prītī //
ganī garība grāmanara nāgara / paṃḍita mūḷha malīna ujāgara //
sukabi kukabi nija mati anuhārī / nr̥pahi sarāhata saba nara nārī //
sādhu sujāna susīla nr̥pālā / īsa aṃsa bhava parama kr̥pālā //
suni sanamānahiṃ sabahi subānī / bhaniti bhagati nati gati pahicānī //
yaha prākr̥ta mahipāla subhāū / jāna siromani kosalarāū //
rījhata rāma saneha nisoteṃ / ko jaga maṃda malinamati moteṃ //

do. saṭha sevaka kī prīti ruci rakhihahiṃ rāma kr̥pālu /
upala kie jalajāna jehiṃ saciva sumati kapi bhālu // 28(ka) //

hauhu kahāvata sabu kahata rāma sahata upahāsa /
sāhiba sītānātha so sevaka tulasīdāsa // 28(kha) //

ati baḷi mori ḍhiṭhāī khorī / suni agha narakahũ nāka sakorī //
samujhi sahama mohi apaḍara apaneṃ / so sudhi rāma kīnhi nahiṃ sapaneṃ //
suni avaloki sucita cakha cāhī / bhagati mori mati svāmi sarāhī //
kahata nasāi hoi hiyã nīkī / rījhata rāma jāni jana jī kī //
rahati na prabhu cita cūka kie kī / karata surati saya bāra hie kī //
jehiṃ agha badheu byādha jimi bālī / phiri sukaṃṭha soi kīnha kucālī //
soi karatūti bibhīṣana kerī / sapanehũ so na rāma hiyã herī //
te bharatahi bheṃṭata sanamāne / rājasabhā̃ raghubīra bakhāne //

do. prabhu taru tara kapi ḍāra para te kie āpu samāna //
tulasī kahū̃ na rāma se sāhiba sīlanidhāna // 29(ka) //

rāma nikāīṃ rāvarī hai sabahī ko nīka /
joṃ yaha sā̃cī hai sadā tau nīko tulasīka // 29(kha) //

ehi bidhi nija guna doṣa kahi sabahi bahuri siru nāi /
barana_ũ raghubara bisada jasu suni kali kaluṣa nasāi // 29(ga) //

jāgabalika jo kathā suhāī / bharadvāja munibarahi sunāī //
kahiha_ũ soi saṃbāda bakhānī / sunahũ sakala sajjana sukhu mānī //
saṃbhu kīnha yaha carita suhāvā / bahuri kr̥pā kari umahi sunāvā //
soi siva kāgabhusuṃḍihi dīnhā / rāma bhagata adhikārī cīnhā //
tehi sana jāgabalika puni pāvā / tinha puni bharadvāja prati gāvā //
te śrotā bakatā samasīlā / savãdarasī jānahiṃ harilīlā //
jānahiṃ tīni kāla nija gyānā / karatala gata āmalaka samānā //
aura_u je haribhagata sujānā / kahahiṃ sunahiṃ samujhahiṃ bidhi nānā //

do. mai puni nija gura sana sunī kathā so sūkarakheta /
samujhī nahi tasi bālapana taba ati raheũ aceta // 30(ka) //

śrotā bakatā gyānanidhi kathā rāma kai gūḷha /
kimi samujhauṃ mai jīva jaḷa kali mala grasita bimūḷha // 30(kha)

tadapi kahī gura bārahiṃ bārā / samujhi parī kachu mati anusārā //
bhāṣābaddha karabi maiṃ soī / moreṃ mana prabodha jehiṃ hoī //
jasa kachu budhi bibeka bala mereṃ / tasa kahiha_ũ hiyã hari ke prereṃ //
nija saṃdeha moha bhrama haranī / kara_ũ kathā bhava saritā taranī //
budha biśrāma sakala jana raṃjani / rāmakathā kali kaluṣa bibhaṃjani //
rāmakathā kali paṃnaga bharanī / puni bibeka pāvaka kahũ aranī //
rāmakathā kali kāmada gāī / sujana sajīvani mūri suhāī //
soi basudhātala sudhā taraṃgini / bhaya bhaṃjani bhrama bheka bhuaṃgini //
asura sena sama naraka nikaṃdini / sādhu bibudha kula hita girinaṃdini //
saṃta samāja payodhi ramā sī / bisva bhāra bhara acala chamā sī //
jama gana muhã masi jaga jamunā sī / jīvana mukuti hetu janu kāsī //
rāmahi priya pāvani tulasī sī / tulasidāsa hita hiyã hulasī sī //
sivapraya mekala saila sutā sī / sakala siddhi sukha saṃpati rāsī //
sadaguna suragana aṃba aditi sī / raghubara bhagati prema paramiti sī //

do. rāma kathā maṃdākinī citrakūṭa cita cāru /
tulasī subhaga saneha bana siya raghubīra bihāru // 31 //

rāma carita ciṃtāmani cārū / saṃta sumati tiya subhaga siṃgārū //
jaga maṃgala guna grāma rāma ke / dāni mukuti dhana dharama dhāma ke //
sadagura gyāna birāga joga ke / bibudha baida bhava bhīma roga ke //
janani janaka siya rāma prema ke / bīja sakala brata dharama nema ke //
samana pāpa saṃtāpa soka ke / priya pālaka paraloka loka ke //
saciva subhaṭa bhūpati bicāra ke / kuṃbhaja lobha udadhi apāra ke //
kāma koha kalimala karigana ke / kehari sāvaka jana mana bana ke //
atithi pūjya priyatama purāri ke / kāmada ghana dārida davāri ke //
maṃtra mahāmani biṣaya byāla ke / meṭata kaṭhina kuaṃka bhāla ke //
harana moha tama dinakara kara se / sevaka sāli pāla jaladhara se //
abhimata dāni devataru bara se / sevata sulabha sukhada hari hara se //
sukabi sarada nabha mana uḍagana se / rāmabhagata jana jīvana dhana se //
sakala sukr̥ta phala bhūri bhoga se / jaga hita nirupadhi sādhu loga se //
sevaka mana mānasa marāla se / pāvaka gaṃga taṃraga māla se //

do. kupatha kutaraka kucāli kali kapaṭa daṃbha pāṣaṃḍa /
dahana rāma guna grāma jimi iṃdhana anala pracaṃḍa // 32(ka) //

rāmacarita rākesa kara sarisa sukhada saba kāhu /
sajjana kumuda cakora cita hita biseṣi baḷa lāhu // 32(kha) //

kīnhi prasna jehi bhā̃ti bhavānī / jehi bidhi saṃkara kahā bakhānī //
so saba hetu kahaba maiṃ gāī / kathāprabaṃdha bicitra banāī //
jehi yaha kathā sunī nahiṃ hoī / jani ācaraju karaiṃ suni soī //
kathā alaukika sunahiṃ je gyānī / nahiṃ ācaraju karahiṃ asa jānī //
rāmakathā kai miti jaga nāhīṃ / asi pratīti tinha ke mana māhīṃ //
nānā bhā̃ti rāma avatārā / rāmāyana sata koṭi apārā //
kalapabheda haricarita suhāe / bhā̃ti aneka munīsanha gāe //
karia na saṃsaya asa ura ānī / sunia kathā sārada rati mānī //

do. rāma anaṃta anaṃta guna amita kathā bistāra /
suni ācaraju na mānihahiṃ jinha keṃ bimala bicāra // 33 //

ehi bidhi saba saṃsaya kari dūrī / sira dhari gura pada paṃkaja dhūrī //
puni sabahī binava_ũ kara jorī / karata kathā jehiṃ lāga na khorī //
sādara sivahi nāi aba māthā / barana_ũ bisada rāma guna gāthā //
saṃbata soraha sai ekatīsā / kara_ũ kathā hari pada dhari sīsā //
naumī bhauma bāra madhu māsā / avadhapurīṃ yaha carita prakāsā //
jehi dina rāma janama śruti gāvahiṃ / tīratha sakala tahā̃ cali āvahiṃ //
asura nāga khaga nara muni devā / āi karahiṃ raghunāyaka sevā //
janma mahotsava racahiṃ sujānā / karahiṃ rāma kala kīrati gānā //

do. majjahi sajjana br̥ṃda bahu pāvana sarajū nīra /
japahiṃ rāma dhari dhyāna ura suṃdara syāma sarīra // 34 //

darasa parasa majjana aru pānā / hara_i pāpa kaha beda purānā //
nadī punīta amita mahimā ati / kahi na saka_i sārada bimalamati //
rāma dhāmadā purī suhāvani / loka samasta bidita ati pāvani //
cāri khāni jaga jīva apārā / avadha taje tanu nahi saṃsārā //
saba bidhi purī manohara jānī / sakala siddhiprada maṃgala khānī //
bimala kathā kara kīnha araṃbhā / sunata nasāhiṃ kāma mada daṃbhā //
rāmacaritamānasa ehi nāmā / sunata śravana pāia biśrāmā //
mana kari viṣaya anala bana jaraī / hoi sukhī jau ehiṃ sara paraī //
rāmacaritamānasa muni bhāvana / biraceu saṃbhu suhāvana pāvana //
tribidha doṣa dukha dārida dāvana / kali kucāli kuli kaluṣa nasāvana //
raci mahesa nija mānasa rākhā / pāi susama_u sivā sana bhāṣā //
tāteṃ rāmacaritamānasa bara / dhareu nāma hiyã heri haraṣi hara //
kaha_ũ kathā soi sukhada suhāī / sādara sunahu sujana mana lāī //

do. jasa mānasa jehi bidhi bhaya_u jaga pracāra jehi hetu /
aba soi kaha_ũ prasaṃga saba sumiri umā br̥ṣaketu // 35 //

saṃbhu prasāda sumati hiyã hulasī / rāmacaritamānasa kabi tulasī //
kara_i manohara mati anuhārī / sujana sucita suni lehu sudhārī //
sumati bhūmi thala hr̥daya agādhū / beda purāna udadhi ghana sādhū //
baraṣahiṃ rāma sujasa bara bārī / madhura manohara maṃgalakārī //
līlā saguna jo kahahiṃ bakhānī / soi svacchatā kara_i mala hānī //
prema bhagati jo barani na jāī / soi madhuratā susītalatāī //
so jala sukr̥ta sāli hita hoī / rāma bhagata jana jīvana soī //
medhā mahi gata so jala pāvana / sakili śravana maga caleu suhāvana //
bhareu sumānasa suthala thirānā / sukhada sīta ruci cāru cirānā //

do. suṭhi suṃdara saṃbāda bara birace buddhi bicāri /
tei ehi pāvana subhaga sara ghāṭa manohara cāri // 36 //

sapta prabandha subhaga sopānā / gyāna nayana nirakhata mana mānā //
raghupati mahimā aguna abādhā / baranaba soi bara bāri agādhā //
rāma sīya jasa salila sudhāsama / upamā bīci bilāsa manorama //
pura_ini saghana cāru caupāī / juguti maṃju mani sīpa suhāī //
chaṃda soraṭhā suṃdara dohā / soi bahuraṃga kamala kula sohā //
aratha anūpa sumāva subhāsā / soi parāga makaraṃda subāsā //
sukr̥ta puṃja maṃjula ali mālā / gyāna birāga bicāra marālā //
dhuni avareba kabita guna jātī / mīna manohara te bahubhā̃tī //
aratha dharama kāmādika cārī / kahaba gyāna bigyāna bicārī //
nava rasa japa tapa joga birāgā / te saba jalacara cāru taḷāgā //
sukr̥tī sādhu nāma guna gānā / te bicitra jala bihaga samānā //
saṃtasabhā cahũ disi avãrāī / śraddhā ritu basaṃta sama gāī //
bhagati nirupana bibidha bidhānā / chamā dayā dama latā bitānā //
sama jama niyama phūla phala gyānā / hari pata rati rasa beda bakhānā //
aura_u kathā aneka prasaṃgā / tei suka pika bahubarana bihaṃgā //

do. pulaka bāṭikā bāga bana sukha subihaṃga bihāru /
mālī sumana saneha jala sīṃcata locana cāru // 37 //

je gāvahiṃ yaha carita sãbhāre / tei ehi tāla catura rakhavāre //
sadā sunahiṃ sādara nara nārī / tei surabara mānasa adhikārī //
ati khala je biṣaī baga kāgā / ehiṃ sara nikaṭa na jāhiṃ abhāgā //
saṃbuka bheka sevāra samānā / ihā̃ na biṣaya kathā rasa nānā //
tehi kārana āvata hiyã hāre / kāmī kāka balāka bicāre //
āvata ehiṃ sara ati kaṭhināī / rāma kr̥pā binu āi na jāī //
kaṭhina kusaṃga kupaṃtha karālā / tinha ke bacana bāgha hari byālā //
gr̥ha kāraja nānā jaṃjālā / te ati durgama saila bisālā //
bana bahu biṣama moha mada mānā / nadīṃ kutarka bhayaṃkara nānā //

do. je śraddhā saṃbala rahita nahi saṃtanha kara sātha /
tinha kahũ mānasa agama ati jinhahi na priya raghunātha // 38 //

jauṃ kari kaṣṭa jāi puni koī / jātahiṃ nīṃda juḷāī hoī //
jaḷatā jāḷa biṣama ura lāgā / gaehũ na majjana pāva abhāgā //
kari na jāi sara majjana pānā / phiri āva_i sameta abhimānā //
jauṃ bahori kou pūchana āvā / sara niṃdā kari tāhi bujhāvā //
sakala bighna byāpahi nahiṃ tehī / rāma sukr̥pā̃ bilokahiṃ jehī //
soi sādara sara majjanu karaī / mahā ghora trayatāpa na jaraī //
te nara yaha sara tajahiṃ na kāū / jinha ke rāma carana bhala bhāū //
jo nahāi caha ehiṃ sara bhāī / so satasaṃga kara_u mana lāī //
asa mānasa mānasa cakha cāhī / bha_i kabi buddhi bimala avagāhī //
bhaya_u hr̥dayã ānaṃda uchāhū / umageu prema pramoda prabāhū //
calī subhaga kabitā saritā so / rāma bimala jasa jala bharitā so //
sarajū nāma sumaṃgala mūlā / loka beda mata maṃjula kūlā //
nadī punīta sumānasa naṃdini / kalimala tr̥na taru mūla nikaṃdini //

do. śrotā tribidha samāja pura grāma nagara duhũ kūla /
saṃtasabhā anupama avadha sakala sumaṃgala mūla // 39 //

rāmabhagati surasaritahi jāī / milī sukīrati saraju suhāī //
sānuja rāma samara jasu pāvana / mileu mahānadu sona suhāvana //
juga bica bhagati devadhuni dhārā / sohati sahita subirati bicārā //
tribidha tāpa trāsaka timuhānī / rāma sarupa siṃdhu samuhānī //
mānasa mūla milī surasarihī / sunata sujana mana pāvana karihī //
bica bica kathā bicitra bibhāgā / janu sari tīra tīra bana bāgā //
umā mahesa bibāha barātī / te jalacara aganita bahubhā̃tī //
raghubara janama anaṃda badhāī / bhavãra taraṃga manoharatāī //

do. bālacarita cahu baṃdhu ke banaja bipula bahuraṃga /
nr̥pa rānī parijana sukr̥ta madhukara bāribihaṃga // 40 //

sīya svayaṃbara kathā suhāī / sarita suhāvani so chabi chāī //
nadī nāva paṭu prasna anekā / kevaṭa kusala utara sabibekā //
suni anukathana paraspara hoī / pathika samāja soha sari soī //
ghora dhāra bhr̥gunātha risānī / ghāṭa subaddha rāma bara bānī //
sānuja rāma bibāha uchāhū / so subha umaga sukhada saba kāhū //
kahata sunata haraṣahiṃ pulakāhīṃ / te sukr̥tī mana mudita nahāhīṃ //
rāma tilaka hita maṃgala sājā / paraba joga janu jure samājā //
kāī kumati kekaī kerī / parī jāsu phala bipati ghanerī //

do. samana amita utapāta saba bharatacarita japajāga /
kali agha khala avaguna kathana te jalamala baga kāga // 41 //

kīrati sarita chahū̃ ritu rūrī / samaya suhāvani pāvani bhūrī //
hima himasailasutā siva byāhū / sisira sukhada prabhu janama uchāhū //
baranaba rāma bibāha samājū / so muda maṃgalamaya riturājū //
grīṣama dusaha rāma banagavanū / paṃthakathā khara ātapa pavanū //
baraṣā ghora nisācara rārī / surakula sāli sumaṃgalakārī //
rāma rāja sukha binaya baḷāī / bisada sukhada soi sarada suhāī //
satī siromani siya gunagāthā / soi guna amala anūpama pāthā //
bharata subhāu susītalatāī / sadā ekarasa barani na jāī //

do. avalokani bolani milani prīti parasapara hāsa /
bhāyapa bhali cahu baṃdhu kī jala mādhurī subāsa // 42 //

ārati binaya dīnatā morī / laghutā lalita subāri na thorī //
adabhuta salila sunata gunakārī / āsa piāsa manomala hārī //
rāma supremahi poṣata pānī / harata sakala kali kaluṣa galānau //
bhava śrama soṣaka toṣaka toṣā / samana durita dukha dārida doṣā //
kāma koha mada moha nasāvana / bimala bibeka birāga baḷhāvana //
sādara majjana pāna kie teṃ / miṭahiṃ pāpa paritāpa hie teṃ //
jinha ehi bāri na mānasa dhoe / te kāyara kalikāla bigoe //
tr̥ṣita nirakhi rabi kara bhava bārī / phirihahi mr̥ga jimi jīva dukhārī //

do. mati anuhāri subāri guna gani mana anhavāi /
sumiri bhavānī saṃkarahi kaha kabi kathā suhāi // 43(ka) //

aba raghupati pada paṃkaruha hiyã dhari pāi prasāda /
kaha_ũ jugala munibarja kara milana subhaga saṃbāda // 43(kha) //

bharadvāja muni basahiṃ prayāgā / tinhahi rāma pada ati anurāgā //
tāpasa sama dama dayā nidhānā / paramāratha patha parama sujānā //
māgha makaragata rabi jaba hoī / tīrathapatihiṃ āva saba koī //
deva danuja kiṃnara nara śrenī / sādara majjahiṃ sakala tribenīṃ //
pūjahi mādhava pada jalajātā / parasi akhaya baṭu haraṣahiṃ gātā //
bharadvāja āśrama ati pāvana / parama ramya munibara mana bhāvana //
tahā̃ hoi muni riṣaya samājā / jāhiṃ je majjana tīratharājā //
majjahiṃ prāta sameta uchāhā / kahahiṃ parasapara hari guna gāhā //

do. brahma nirūpama dharama bidhi baranahiṃ tattva bibhāga /

kahahiṃ bhagati bhagavaṃta kai saṃjuta gyāna birāga // 44 //

ehi prakāra bhari māgha nahāhīṃ / puni saba nija nija āśrama jāhīṃ //
prati saṃbata ati hoi anaṃdā / makara majji gavanahiṃ munibr̥ṃdā //
eka bāra bhari makara nahāe / saba munīsa āśramanha sidhāe //
jagabālika muni parama bibekī / bharavdāja rākhe pada ṭekī //
sādara carana saroja pakhāre / ati punīta āsana baiṭhāre //
kari pūjā muni sujasa bakhānī / bole ati punīta mr̥du bānī //
nātha eka saṃsa_u baḷa moreṃ / karagata bedatatva sabu toreṃ //
kahata so mohi lāgata bhaya lājā / jau na kaha_ũ baḷa hoi akājā //

do. saṃta kahahi asi nīti prabhu śruti purāna muni gāva /
hoi na bimala bibeka ura gura sana kiẽ durāva // 45 //

asa bicāri pragaṭa_ũ nija mohū / harahu nātha kari jana para chohū //
rāsa nāma kara amita prabhāvā / saṃta purāna upaniṣada gāvā //
saṃtata japata saṃbhu abināsī / siva bhagavāna gyāna guna rāsī //
ākara cāri jīva jaga ahahīṃ / kāsīṃ marata parama pada lahahīṃ //
sopi rāma mahimā munirāyā / siva upadesu karata kari dāyā //
rāmu kavana prabhu pūcha_ũ tohī / kahia bujhāi kr̥pānidhi mohī //
eka rāma avadhesa kumārā / tinha kara carita bidita saṃsārā //
nāri birahã dukhu laheu apārā / bhayahu roṣu rana rāvanu mārā //

do. prabhu soi rāma ki apara kou jāhi japata tripurāri /
satyadhāma sarbagya tumha kahahu bibeku bicāri // 46 //

jaise miṭai mora bhrama bhārī / kahahu so kathā nātha bistārī //
jāgabalika bole musukāī / tumhahi bidita raghupati prabhutāī //
rāmamagata tumha mana krama bānī / caturāī tumhārī maiṃ jānī //
cāhahu sunai rāma guna gūḷhā / kīnhihu prasna manahũ ati mūḷhā //
tāta sunahu sādara manu lāī / kaha_ũ rāma kai kathā suhāī //
mahāmohu mahiṣesu bisālā / rāmakathā kālikā karālā //
rāmakathā sasi kirana samānā / saṃta cakora karahiṃ jehi pānā //
aisei saṃsaya kīnha bhavānī / mahādeva taba kahā bakhānī //

do. kaha_ũ so mati anuhāri aba umā saṃbhu saṃbāda /
bhaya_u samaya jehi hetu jehi sunu muni miṭihi biṣāda // 47 //

eka bāra tretā juga māhīṃ / saṃbhu gae kuṃbhaja riṣi pāhīṃ //
saṃga satī jagajanani bhavānī / pūje riṣi akhilesvara jānī //
rāmakathā munībarja bakhānī / sunī mahesa parama sukhu mānī //
riṣi pūchī haribhagati suhāī / kahī saṃbhu adhikārī pāī //
kahata sunata raghupati guna gāthā / kachu dina tahā̃ rahe girināthā //
muni sana bidā māgi tripurārī / cale bhavana sãga dacchakumārī //
tehi avasara bhaṃjana mahibhārā / hari raghubaṃsa līnha avatārā //
pitā bacana taji rāju udāsī / daṃḍaka bana bicarata abināsī //

do. hdayã bicārata jāta hara kehi bidhi darasanu hoi /
gupta rupa avatareu prabhu gaẽ jāna sabu koi // 48(ka) //


so. saṃkara ura ati chobhu satī na jānahiṃ maramu soi //
tulasī darasana lobhu mana ḍaru locana lālacī // 48(kha) //

rāvana marana manuja kara jācā / prabhu bidhi bacanu kīnha caha sācā //
jauṃ nahiṃ jāũ raha_i pachitāvā / karata bicāru na banata banāvā //
ehi bidhi bhae socabasa īsā / tehi samaya jāi dasasīsā //
līnha nīca mārīcahi saṃgā / bhaya_u turata soi kapaṭa kuraṃgā //
kari chalu mūḷha harī baidehī / prabhu prabhāu tasa bidita na tehī //
mr̥ga badhi bandhu sahita hari āe / āśramu dekhi nayana jala chāe //
biraha bikala nara iva raghurāī / khojata bipina phirata dou bhāī //
kabahū̃ joga biyoga na jākeṃ / dekhā pragaṭa biraha dukha tākeṃ //

do. ati vicitra raghupati carita jānahiṃ parama sujāna /
je matimaṃda bimoha basa hr̥dayã dharahiṃ kachu āna // 49 //

saṃbhu samaya tehi rāmahi dekhā / upajā hiyã ati harapu biseṣā //
bhari locana chabisiṃdhu nihārī / kusamaya jānina kīnhi cinhārī //
jaya saccidānaṃda jaga pāvana / asa kahi caleu manoja nasāvana //
cale jāta siva satī sametā / puni puni pulakata kr̥pāniketā //
satīṃ so dasā saṃbhu kai dekhī / ura upajā saṃdehu biseṣī //
saṃkaru jagatabaṃdya jagadīsā / sura nara muni saba nāvata sīsā //
tinha nr̥pasutahi naha paranāmā / kahi saccidānaṃda paradhamā //
bhae magana chabi tāsu bilokī / ajahũ prīti ura rahati na rokī //

do. brahma jo vyāpaka biraja aja akala anīha abheda /

so ki deha dhari hoi nara jāhi na jānata veda // 50 //

biṣnu jo sura hita naratanu dhārī / sou sarbagya jathā tripurārī //
khoja_i so ki agya iva nārī / gyānadhāma śrīpati asurārī //
saṃbhugirā puni mr̥ṣā na hoī / siva sarbagya jāna sabu koī //
asa saṃsaya mana bhaya_u apārā / hoī na hr̥dayã prabodha pracārā //
jadyapi pragaṭa na kaheu bhavānī / hara aṃtarajāmī saba jānī //
sunahi satī tava nāri subhāū / saṃsaya asa na dharia ura kāū //
jāsu kathā kubhaṃja riṣi gāī / bhagati jāsu maiṃ munihi sunāī //
sou mama iṣṭadeva raghubīrā / sevata jāhi sadā muni dhīrā //

chaṃ. muni dhīra jogī siddha saṃtata bimala mana jehi dhyāvahīṃ /
kahi neti nigama purāna āgama jāsu kīrati gāvahīṃ //
soi rāmu byāpaka brahma bhuvana nikāya pati māyā dhanī /
avatareu apane bhagata hita nijataṃtra nita raghukulamani //

so. lāga na ura upadesu jadapi kaheu sivã bāra bahu /
bole bihasi mahesu harimāyā balu jāni jiyã // 51 //

jauṃ tumhareṃ mana ati saṃdehū / tau kina jāi parīchā lehū //
taba lagi baiṭha aha_ũ baṭachāhiṃ / jaba lagi tumha aihahu mohi pāhī //
jaiseṃ jāi moha bhrama bhārī / karehu so jatanu bibeka bicārī //
calīṃ satī siva āyasu pāī / karahiṃ bicāru karauṃ kā bhāī //
ihā̃ saṃbhu asa mana anumānā / dacchasutā kahũ nahiṃ kalyānā //
morehu kaheṃ na saṃsaya jāhīṃ / bidhī biparīta bhalāī nāhīṃ //
hoihi soi jo rāma raci rākhā / ko kari tarka baḷhāvai sākhā //
asa kahi lage japana harināmā / gaī satī jahã prabhu sukhadhāmā //

do. puni puni hr̥dayã vicāru kari dhari sītā kara rupa /
āgeṃ hoi cali paṃtha tehi jehiṃ āvata narabhūpa // 52 //

lachimana dīkha umākr̥ta beṣā cakita bhae bhrama hr̥dayã biseṣā //
kahi na sakata kachu ati gaṃbhīrā / prabhu prabhāu jānata matidhīrā //
satī kapaṭu jāneu surasvāmī / sabadarasī saba aṃtarajāmī //
sumirata jāhi miṭa_i agyānā / soi sarabagya rāmu bhagavānā //
satī kīnha caha tahãhũ durāū / dekhahu nāri subhāva prabhāū //
nija māyā balu hr̥dayã bakhānī / bole bihasi rāmu mr̥du bānī //
jori pāni prabhu kīnha pranāmū / pitā sameta līnha nija nāmū //
kaheu bahori kahā̃ br̥ṣaketū / bipina akeli phirahu kehi hetū //

do. rāma bacana mr̥du gūḷha suni upajā ati saṃkocu /
satī sabhīta mahesa pahiṃ calīṃ hr̥dayã baḷa socu // 53 //

maiṃ saṃkara kara kahā na mānā / nija agyānu rāma para ānā //
jāi utaru aba deha_ũ kāhā / ura upajā ati dāruna dāhā //
jānā rāma satīṃ dukhu pāvā / nija prabhāu kachu pragaṭi janāvā //
satīṃ dīkha kautuku maga jātā / āgeṃ rāmu sahita śrī bhrātā //
phiri citavā pācheṃ prabhu dekhā / sahita baṃdhu siya suṃdara veṣā //
jahã citavahiṃ tahã prabhu āsīnā / sevahiṃ siddha munīsa prabīnā //
dekhe siva bidhi biṣnu anekā / amita prabhāu eka teṃ ekā //
baṃdata carana karata prabhu sevā / bibidha beṣa dekhe saba devā //

do. satī bidhātrī iṃdirā dekhīṃ amita anūpa /
jehiṃ jehiṃ beṣa ajādi sura tehi tehi tana anurūpa // 54 //

dekhe jahã tahã raghupati jete / saktinha sahita sakala sura tete //
jīva carācara jo saṃsārā / dekhe sakala aneka prakārā //
pūjahiṃ prabhuhi deva bahu beṣā / rāma rūpa dūsara nahiṃ dekhā //
avaloke raghupati bahutere / sītā sahita na beṣa ghanere //
soi raghubara soi lachimanu sītā / dekhi satī ati bhaī sabhītā //
hr̥daya kaṃpa tana sudhi kachu nāhīṃ / nayana mūdi baiṭhīṃ maga māhīṃ //
bahuri bilokeu nayana ughārī / kachu na dīkha tahã dacchakumārī //
puni puni nāi rāma pada sīsā / calīṃ tahā̃ jahã rahe girīsā //

do. gaī samīpa mahesa taba hãsi pūchī kusalāta /
līnhī parīchā kavana bidhi kahahu satya saba bāta // 55 //

māsapārāyaṇa, dūsarā viśrāma
satīṃ samujhi raghubīra prabhāū / bhaya basa siva sana kīnha durāū //
kachu na parīchā līnhi gosāī / kīnha pranāmu tumhārihi nāī //
jo tumha kahā so mr̥ṣā na hoī / moreṃ mana pratīti ati soī //
taba saṃkara dekheu dhari dhyānā / satīṃ jo kīnha carita saba jānā //
bahuri rāmamāyahi siru nāvā / preri satihi jehiṃ jhū̃ṭha kahāvā //
hari icchā bhāvī balavānā / hr̥dayã bicārata saṃbhu sujānā //
satīṃ kīnha sītā kara beṣā / siva ura bhaya_u biṣāda biseṣā //
jauṃ aba kara_ũ satī sana prītī / miṭa_i bhagati pathu hoi anītī //

do. parama punīta na jāi taji kiẽ prema baḷa pāpu /
pragaṭi na kahata mahesu kachu hr̥dayã adhika saṃtāpu // 56 //

taba saṃkara prabhu pada siru nāvā / sumirata rāmu hr̥dayã asa āvā //
ehiṃ tana satihi bheṭa mohi nāhīṃ / siva saṃkalpu kīnha mana māhīṃ //
asa bicāri saṃkaru matidhīrā / cale bhavana sumirata raghubīrā //
calata gagana bhai girā suhāī / jaya mahesa bhali bhagati dr̥ḷhāī //
asa pana tumha binu kara_i ko ānā / rāmabhagata samaratha bhagavānā //
suni nabhagirā satī ura socā / pūchā sivahi sameta sakocā //
kīnha kavana pana kahahu kr̥pālā / satyadhāma prabhu dīnadayālā //
jadapi satīṃ pūchā bahu bhā̃tī / tadapi na kaheu tripura ārātī //

do. satīṃ hr̥daya anumāna kiya sabu jāneu sarbagya /
kīnha kapaṭu maiṃ saṃbhu sana nāri sahaja jaḷa agya // 57ka //

hr̥dayã socu samujhata nija karanī / ciṃtā amita jāi nahi baranī //
kr̥pāsiṃdhu siva parama agādhā / pragaṭa na kaheu mora aparādhā //
saṃkara rukha avaloki bhavānī / prabhu mohi tajeu hr̥dayã akulānī //
nija agha samujhi na kachu kahi jāī / tapa_i avā̃ iva ura adhikāī //
satihi sasoca jāni br̥ṣaketū / kahīṃ kathā suṃdara sukha hetū //
baranata paṃtha bibidha itihāsā / bisvanātha pahũce kailāsā //
tahã puni saṃbhu samujhi pana āpana / baiṭhe baṭa tara kari kamalāsana //
saṃkara sahaja sarupa samhārā / lāgi samādhi akhaṃḍa apārā //

do. satī basahi kailāsa taba adhika socu mana māhiṃ /
maramu na koū jāna kachu juga sama divasa sirāhiṃ // 58 //

nita nava socu satīṃ ura bhārā / kaba jaiha_ũ dukha sāgara pārā //
maiṃ jo kīnha raghupati apamānā / punipati bacanu mr̥ṣā kari jānā //
so phalu mohi bidhātā̃ dīnhā / jo kachu ucita rahā soi kīnhā //
aba bidhi asa būjhia nahi tohī / saṃkara bimukha jiāvasi mohī //
kahi na jāī kachu hr̥daya galānī / mana mahũ rāmāhi sumira sayānī //
jau prabhu dīnadayālu kahāvā / āratī harana beda jasu gāvā //
tau maiṃ binaya kara_ũ kara jorī / chūṭa_u begi deha yaha morī //
jauṃ more siva carana sanehū / mana krama bacana satya bratu ehū //

do. tau sabadarasī sunia prabhu kara_u so begi upāi /
hoi maranu jehī binahiṃ śrama dusaha bipatti bihāi // 59 //

so. jalu paya sarisa bikāi dekhahu prīti ki rīti bhali /
bilaga hoi rasu jāi kapaṭa khaṭāī parata puni // 57kha //

ehi bidhi dukhita prajesakumārī / akathanīya dāruna dukhu bhārī //
bīteṃ saṃbata sahasa satāsī / tajī samādhi saṃbhu abināsī //
rāma nāma siva sumirana lāge / jāneu satīṃ jagatapati jāge //
jāi saṃbhu pada baṃdanu kīnhī / sanamukha saṃkara āsanu dīnhā //
lage kahana harikathā rasālā / daccha prajesa bhae tehi kālā //
dekhā bidhi bicāri saba lāyaka / dacchahi kīnha prajāpati nāyaka //
baḷa adhikāra daccha jaba pāvā / ati abhimānu hr̥dayã taba āvā //
nahiṃ kou asa janamā jaga māhīṃ / prabhutā pāi jāhi mada nāhīṃ //

do. daccha lie muni boli saba karana lage baḷa jāga /
nevate sādara sakala sura je pāvata makha bhāga // 60 //


kiṃnara nāga siddha gaṃdharbā / badhunha sameta cale sura sarbā //
biṣnu biraṃci mahesu bihāī / cale sakala sura jāna banāī //
satīṃ biloke byoma bimānā / jāta cale suṃdara bidhi nānā //
sura suṃdarī karahiṃ kala gānā / sunata śravana chūṭahiṃ muni dhyānā //
pūcheu taba sivã kaheu bakhānī / pitā jagya suni kachu haraṣānī //
jauṃ mahesu mohi āyasu dehīṃ / kucha dina jāi rahauṃ misa ehīṃ //
pati parityāga hr̥daya dukhu bhārī / kaha_i na nija aparādha bicārī //
bolī satī manohara bānī / bhaya saṃkoca prema rasa sānī //

do. pitā bhavana utsava parama jauṃ prabhu āyasu hoi /
tau mai jāũ kr̥pāyatana sādara dekhana soi // 61 //

kahehu nīka morehũ mana bhāvā / yaha anucita nahiṃ nevata paṭhāvā //
daccha sakala nija sutā bolāī / hamareṃ bayara tumha_u bisarāī //
brahmasabhā̃ hama sana dukhu mānā / tehi teṃ ajahũ karahiṃ apamānā //
jauṃ binu boleṃ jāhu bhavānī / raha_i na sīlu sanehu na kānī //
jadapi mitra prabhu pitu gura gehā / jāia binu bolehũ na sãdehā //
tadapi birodha māna jahã koī / tahā̃ gaẽ kalyānu na hoī //
bhā̃ti aneka saṃbhu samujhāvā / bhāvī basa na gyānu ura āvā //
kaha prabhu jāhu jo binahiṃ bolāẽ / nahiṃ bhali bāta hamāre bhāẽ //

do. kahi dekhā hara jatana bahu raha_i na dacchakumāri /
die mukhya gana saṃga taba bidā kīnha tripurāri // 62 //

pitā bhavana jaba gaī bhavānī / daccha trāsa kāhũ na sanamānī //
sādara bhalehiṃ milī eka mātā / bhaginīṃ milīṃ bahuta musukātā //
daccha na kachu pūchī kusalātā / satihi biloki jare saba gātā //
satīṃ jāi dekheu taba jāgā / katahũ na dīkha saṃbhu kara bhāgā //
taba cita caḷheu jo saṃkara kaheū / prabhu apamānu samujhi ura daheū //
pāchila dukhu na hr̥dayã asa byāpā / jasa yaha bhaya_u mahā paritāpā //
jadyapi jaga dāruna dukha nānā / saba teṃ kaṭhina jāti avamānā //
samujhi so satihi bhaya_u ati krodhā / bahu bidhi jananīṃ kīnha prabodhā //

do. siva apamānu na jāi sahi hr̥dayã na hoi prabodha /
sakala sabhahi haṭhi haṭaki taba bolīṃ bacana sakrodha // 63 //

sunahu sabhāsada sakala muniṃdā / kahī sunī jinha saṃkara niṃdā //
so phalu turata lahaba saba kāhū̃ / bhalī bhā̃ti pachitāba pitāhū̃ //
saṃta saṃbhu śrīpati apabādā / sunia jahā̃ tahã asi marajādā //
kāṭia tāsu jībha jo basāī / śravana mūdi na ta calia parāī //
jagadātamā mahesu purārī / jagata janaka saba ke hitakārī //
pitā maṃdamati niṃdata tehī / daccha sukra saṃbhava yaha dehī //
tajiha_ũ turata deha tehi hetū / ura dhari caṃdramauli br̥ṣaketū //
asa kahi joga agini tanu jārā / bhaya_u sakala makha hāhākārā //

do. satī maranu suni saṃbhu gana lage karana makha khīsa /
jagya bidhaṃsa biloki bhr̥gu racchā kīnhi munīsa // 64 //

samācāra saba saṃkara pāe / bīrabhadru kari kopa paṭhāe //
jagya bidhaṃsa jāi tinha kīnhā / sakala suranha bidhivata phalu dīnhā //
bhe jagabidita daccha gati soī / jasi kachu saṃbhu bimukha kai hoī //
yaha itihāsa sakala jaga jānī / tāte maiṃ saṃchepa bakhānī //
satīṃ marata hari sana baru māgā / janama janama siva pada anurāgā //
tehi kārana himagiri gr̥ha jāī / janamīṃ pārabatī tanu pāī //
jaba teṃ umā saila gr̥ha jāīṃ / sakala siddhi saṃpati tahã chāī //
jahã tahã muninha suāśrama kīnhe / ucita bāsa hima bhūdhara dīnhe //

do. sadā sumana phala sahita saba druma nava nānā jāti /
pragaṭīṃ suṃdara saila para mani ākara bahu bhā̃ti // 65 //

saritā saba punita jalu bahahīṃ / khaga mr̥ga madhupa sukhī saba rahahīṃ //
sahaja bayaru saba jīvanha tyāgā / giri para sakala karahiṃ anurāgā //
soha saila girijā gr̥ha āẽ / jimi janu rāmabhagati ke pāẽ //
nita nūtana maṃgala gr̥ha tāsū / brahmādika gāvahiṃ jasu jāsū //
nārada samācāra saba pāe / kautukahīṃ giri geha sidhāe //
sailarāja baḷa ādara kīnhā / pada pakhāri bara āsanu dīnhā //
nāri sahita muni pada siru nāvā / carana salila sabu bhavanu siṃcāvā //
nija saubhāgya bahuta giri baranā / sutā boli melī muni caranā //

do. trikālagya sarbagya tumha gati sarbatra tumhāri //
kahahu sutā ke doṣa guna munibara hr̥dayã bicāri // 66 //

kaha muni bihasi gūḷha mr̥du bānī / sutā tumhāri sakala guna khānī //
suṃdara sahaja susīla sayānī / nāma umā aṃbikā bhavānī //
saba lacchana saṃpanna kumārī / hoihi saṃtata piyahi piārī //
sadā acala ehi kara ahivātā / ehi teṃ jasu paihahiṃ pitu mātā //
hoihi pūjya sakala jaga māhīṃ / ehi sevata kachu durlabha nāhīṃ //
ehi kara nāmu sumiri saṃsārā / triya caḷhahahĩ patibrata asidhārā //
saila sulacchana sutā tumhārī / sunahu je aba avaguna dui cārī //
aguna amāna mātu pitu hīnā / udāsīna saba saṃsaya chīnā //

do. jogī jaṭila akāma mana nagana amaṃgala beṣa //
asa svāmī ehi kahã milihi parī hasta asi rekha // 67 //

suni muni girā satya jiyã jānī / dukha daṃpatihi umā haraṣānī //
nāradahũ yaha bhedu na jānā / dasā eka samujhaba bilagānā //
sakala sakhīṃ girijā giri mainā / pulaka sarīra bhare jala nainā //
hoi na mr̥ṣā devariṣi bhāṣā / umā so bacanu hr̥dayã dhari rākhā //
upajeu siva pada kamala sanehū / milana kaṭhina mana bhā saṃdehū //
jāni kuavasaru prīti durāī / sakhī uchãga baiṭhī puni jāī //
jhūṭhi na hoi devariṣi bānī / socahi daṃpati sakhīṃ sayānī //
ura dhari dhīra kaha_i girirāū / kahahu nātha kā karia upāū //

do. kaha munīsa himavaṃta sunu jo bidhi likhā lilāra /
deva danuja nara nāga muni kou na meṭanihāra // 68 //

tadapi eka maiṃ kaha_ũ upāī / hoi karai jauṃ daiu sahāī //
jasa baru maiṃ baraneũ tumha pāhīṃ / milahi umahi tasa saṃsaya nāhīṃ //
je je bara ke doṣa bakhāne / te saba siva pahi maiṃ anumāne //
jauṃ bibāhu saṃkara sana hoī / doṣa_u guna sama kaha sabu koī //
jauṃ ahi seja sayana hari karahīṃ / budha kachu tinha kara doṣu na dharahīṃ //
bhānu kr̥sānu sarba rasa khāhīṃ / tinha kahã maṃda kahata kou nāhīṃ //
subha aru asubha salila saba bahaī / surasari kou apunīta na kahaī //
samaratha kahũ nahiṃ doṣu gosāī / rabi pāvaka surasari kī nāī //

do. jauṃ asa hisiṣā karahiṃ nara jaḷi bibeka abhimāna /
parahiṃ kalapa bhari naraka mahũ jīva ki īsa samāna // 69 //

surasari jala kr̥ta bāruni jānā / kabahũ na saṃta karahiṃ tehi pānā //
surasari mileṃ so pāvana jaiseṃ / īsa anīsahi aṃtaru taiseṃ //
saṃbhu sahaja samaratha bhagavānā / ehi bibāhã saba bidhi kalyānā //
durārādhya pai ahahiṃ mahesū / āsutoṣa puni kiẽ kalesū //
jauṃ tapu karai kumāri tumhārī / bhāviu meṭi sakahiṃ tripurārī //
jadyapi bara aneka jaga māhīṃ / ehi kahã siva taji dūsara nāhīṃ //
bara dāyaka pranatārati bhaṃjana / kr̥pāsiṃdhu sevaka mana raṃjana //
icchita phala binu siva avarādhe / lahia na koṭi joga japa sādheṃ //

do. asa kahi nārada sumiri hari girijahi dīnhi asīsa /
hoihi yaha kalyāna aba saṃsaya tajahu girīsa // 70 //

kahi asa brahmabhavana muni gayaū / āgila carita sunahu jasa bhayaū //
patihi ekāṃta pāi kaha mainā / nātha na maiṃ samujhe muni bainā //
jauṃ gharu baru kulu hoi anūpā / karia bibāhu sutā anurupā //
na ta kanyā baru raha_u kuārī / kaṃta umā mama prānapiārī //
jauṃ na milahi baru girijahi jogū / giri jaḷa sahaja kahihi sabu logū //
soi bicāri pati karehu bibāhū / jehiṃ na bahori hoi ura dāhū //
asa kahi pari carana dhari sīsā / bole sahita saneha girīsā //
baru pāvaka pragaṭai sasi māhīṃ / nārada bacanu anyathā nāhīṃ //

do. priyā socu pariharahu sabu sumirahu śrībhagavāna /
pārabatihi niramaya_u jehiṃ soi karihi kalyāna // 71 //

aba jau tumhahi sutā para nehū / tau asa jāi sikhāvana dehū //
karai so tapu jehiṃ milahiṃ mahesū / āna upāyã na miṭahi kalesū //
nārada bacana sagarbha sahetū / suṃdara saba guna nidhi br̥ṣaketū //
asa bicāri tumha tajahu asaṃkā / sabahi bhā̃ti saṃkaru akalaṃkā //
suni pati bacana haraṣi mana māhīṃ / gaī turata uṭhi girijā pāhīṃ //
umahi biloki nayana bhare bārī / sahita saneha goda baiṭhārī //
bārahiṃ bāra leti ura lāī / gadagada kaṃṭha na kachu kahi jāī //
jagata mātu sarbagya bhavānī / mātu sukhada bolīṃ mr̥du bānī //

do. sunahi mātu maiṃ dīkha asa sapana sunāva_ũ tohi /
suṃdara gaura subiprabara asa upadeseu mohi // 72 //

karahi jāi tapu sailakumārī / nārada kahā so satya bicārī //
mātu pitahi puni yaha mata bhāvā / tapu sukhaprada dukha doṣa nasāvā //
tapabala raca_i prapaṃca bidhātā / tapabala biṣnu sakala jaga trātā //
tapabala saṃbhu karahiṃ saṃghārā / tapabala seṣu dhara_i mahibhārā //
tapa adhāra saba sr̥ṣṭi bhavānī / karahi jāi tapu asa jiyã jānī //
sunata bacana bisamita mahatārī / sapana sunāya_u girihi hãkārī //
mātu pituhi bahubidhi samujhāī / calīṃ umā tapa hita haraṣāī //
priya parivāra pitā aru mātā / bhae bikala mukha āva na bātā //

do. bedasirā muni āi taba sabahi kahā samujhāi //
pārabatī mahimā sunata rahe prabodhahi pāi // 73 //

ura dhari umā prānapati caranā / jāi bipina lāgīṃ tapu karanā //
ati sukumāra na tanu tapa jogū / pati pada sumiri tajeu sabu bhogū //
nita nava carana upaja anurāgā / bisarī deha tapahiṃ manu lāgā //
saṃbata sahasa mūla phala khāe / sāgu khāi sata baraṣa gavā̃e //
kachu dina bhojanu bāri batāsā / kie kaṭhina kachu dina upabāsā //
bela pātī mahi para_i sukhāī / tīni sahasa saṃbata soī khāī //
puni parihare sukhāneu paranā / umahi nāma taba bhaya_u aparanā //
dekhi umahi tapa khīna sarīrā / brahmagirā bhai gagana gabhīrā //

do. bhaya_u manoratha suphala tava sunu girijākumāri /
pariharu dusaha kalesa saba aba milihahiṃ tripurāri // 74 //

asa tapu kāhũ na kīnha bhavānī / bha_u aneka dhīra muni gyānī //
aba ura dharahu brahma bara bānī / satya sadā saṃtata suci jānī //
āvai pitā bolāvana jabahīṃ / haṭha parihari ghara jāehu tabahīṃ //
milahiṃ tumhahi jaba sapta riṣīsā / jānehu taba pramāna bāgīsā //
sunata girā bidhi gagana bakhānī / pulaka gāta girijā haraṣānī //
umā carita suṃdara maiṃ gāvā / sunahu saṃbhu kara carita suhāvā //
jaba teṃ satī jāi tanu tyāgā / taba seṃ siva mana bhaya_u birāgā //
japahiṃ sadā raghunāyaka nāmā / jahã tahã sunahiṃ rāma guna grāmā //

do. cidānanda sukhadhāma siva bigata moha mada kāma /
bicarahiṃ mahi dhari hr̥dayã hari sakala loka abhirāma // 75 //

katahũ muninha upadesahiṃ gyānā / katahũ rāma guna karahiṃ bakhānā //
jadapi akāma tadapi bhagavānā / bhagata biraha dukha dukhita sujānā //
ehi bidhi gaya_u kālu bahu bītī / nita nai hoi rāma pada prītī //
naimu premu saṃkara kara dekhā / abicala hr̥dayã bhagati kai rekhā //
pragaṭai rāmu kr̥tagya kr̥pālā / rūpa sīla nidhi teja bisālā //
bahu prakāra saṃkarahi sarāhā / tumha binu asa bratu ko nirabāhā //
bahubidhi rāma sivahi samujhāvā / pārabatī kara janmu sunāvā //
ati punīta girijā kai karanī / bistara sahita kr̥pānidhi baranī //

do. aba binatī mama sunehu siva jauṃ mo para nija nehu /
jāi bibāhahu sailajahi yaha mohi māgeṃ dehu // 76 //


kaha siva jadapi ucita asa nāhīṃ / nātha bacana puni meṭi na jāhīṃ //
sira dhari āyasu karia tumhārā / parama dharamu yaha nātha hamārā //
mātu pitā gura prabhu kai bānī / binahiṃ bicāra karia subha jānī //
tumha saba bhā̃ti parama hitakārī / agyā sira para nātha tumhārī //
prabhu toṣeu suni saṃkara bacanā / bhakti bibeka dharma juta racanā //
kaha prabhu hara tumhāra pana raheū / aba ura rākhehu jo hama kaheū //
aṃtaradhāna bhae asa bhāṣī / saṃkara soi mūrati ura rākhī //
tabahiṃ saptariṣi siva pahiṃ āe / bole prabhu ati bacana suhāe //

do. pārabatī pahiṃ jāi tumha prema paricchā lehu /
girihi preri paṭhaehu bhavana dūri karehu saṃdehu // 77 //

riṣinha gauri dekhī tahã kaisī / mūratimaṃta tapasyā jaisī //
bole muni sunu sailakumārī / karahu kavana kārana tapu bhārī //
kehi avarādhahu kā tumha cahahū / hama sana satya maramu kina kahahū //
kahata bacata manu ati sakucāī / hãsihahu suni hamāri jaḷatāī //
manu haṭha parā na suna_i sikhāvā / cahata bāri para bhīti uṭhāvā //
nārada kahā satya soi jānā / binu paṃkhanha hama cahahiṃ uḷānā //
dekhahu muni abibeku hamārā / cāhia sadā sivahi bharatārā //

do. sunata bacana bihase riṣaya girisaṃbhava taba deha /
nārada kara upadesu suni kahahu baseu kisu geha // 78 //

dacchasutanha upadesenhi jāī / tinha phiri bhavanu na dekhā āī //
citraketu kara gharu una ghālā / kanakakasipu kara puni asa hālā //
nārada sikha je sunahiṃ nara nārī / avasi hohiṃ taji bhavanu bhikhārī //
mana kapaṭī tana sajjana cīnhā / āpu sarisa sabahī caha kīnhā //
tehi keṃ bacana māni bisvāsā / tumha cāhahu pati sahaja udāsā //
nirguna nilaja kubeṣa kapālī / akula ageha digaṃbara byālī //
kahahu kavana sukhu asa baru pāẽ / bhala bhūlihu ṭhaga ke baurāẽ //
paṃca kaheṃ sivã satī bibāhī / puni avaḍeri marāenhi tāhī //

do. aba sukha sovata socu nahi bhīkha māgi bhava khāhiṃ /
sahaja ekākinha ke bhavana kabahũ ki nāri khaṭāhiṃ // 79 //

ajahū̃ mānahu kahā hamārā / hama tumha kahũ baru nīka bicārā //
ati suṃdara suci sukhada susīlā / gāvahiṃ beda jāsu jasa līlā //
dūṣana rahita sakala guna rāsī / śrīpati pura baikuṃṭha nivāsī //
asa baru tumhahi milāuba ānī / sunata bihasi kaha bacana bhavānī //
satya kahehu giribhava tanu ehā / haṭha na chūṭa chūṭai baru dehā //
kanaka_u puni paṣāna teṃ hoī / jārehũ sahaju na parihara soī //
nārada bacana na maiṃ pariharaū̃ / basa_u bhavanu ujara_u nahiṃ ḍaraū̃ //
gura keṃ bacana pratīti na jehī / sapanehũ sugama na sukha sidhi tehī //

do. mahādeva avaguna bhavana biṣnu sakala guna dhāma /
jehi kara manu rama jāhi sana tehi tehī sana kāma // 80 //

jauṃ tumha milatehu prathama munīsā / sunatiũ sikha tumhāri dhari sīsā //
aba maiṃ janmu saṃbhu hita hārā / ko guna dūṣana karai bicārā //
jauṃ tumhare haṭha hr̥dayã biseṣī / rahi na jāi binu kiẽ bareṣī //
tau kautukianha ālasu nāhīṃ / bara kanyā aneka jaga māhīṃ //
janma koṭi lagi ragara hamārī / bara_ũ saṃbhu na ta raha_ũ kuārī //
taja_ũ na nārada kara upadesū / āpu kahahi sata bāra mahesū //
maiṃ pā para_ũ kaha_i jagadaṃbā / tumha gr̥ha gavanahu bhaya_u bilaṃbā //
dekhi premu bole muni gyānī / jaya jaya jagadaṃbike bhavānī //

do. tumha māyā bhagavāna siva sakala jagata pitu mātu /
nāi carana sira muni cale puni puni haraṣata gātu // 81 //

jāi muninha himavaṃtu paṭhāe / kari binatī girajahiṃ gr̥ha lyāe //
bahuri saptariṣi siva pahiṃ jāī / kathā umā kai sakala sunāī //
bhae magana siva sunata sanehā / haraṣi saptariṣi gavane gehā //
manu thira kari taba saṃbhu sujānā / lage karana raghunāyaka dhyānā //
tāraku asura bhaya_u tehi kālā / bhuja pratāpa bala teja bisālā //
teṃhi saba loka lokapati jīte / bhae deva sukha saṃpati rīte //
ajara amara so jīti na jāī / hāre sura kari bibidha larāī //
taba biraṃci sana jāi pukāre / dekhe bidhi saba deva dukhāre //

do. saba sana kahā bujhāi bidhi danuja nidhana taba hoi /
saṃbhu sukra saṃbhūta suta ehi jīta_i rana soi // 82 //

mora kahā suni karahu upāī / hoihi īsvara karihi sahāī //
satīṃ jo tajī daccha makha dehā / janamī jāi himācala gehā //
tehiṃ tapu kīnha saṃbhu pati lāgī / siva samādhi baiṭhe sabu tyāgī //
jadapi aha_i asamaṃjasa bhārī / tadapi bāta eka sunahu hamārī //
paṭhavahu kāmu jāi siva pāhīṃ / karai chobhu saṃkara mana māhīṃ //
taba hama jāi sivahi sira nāī / karavāuba bibāhu bariāī //
ehi bidhi bhalehi devahita hoī / mara ati nīka kaha_i sabu koī //
astuti suranha kīnhi ati hetū / pragaṭeu biṣamabāna jhaṣaketū //

do. suranha kahīṃ nija bipati saba suni mana kīnha bicāra /
saṃbhu birodha na kusala mohi bihasi kaheu asa māra // 83 //

tadapi karaba maiṃ kāju tumhārā / śruti kaha parama dharama upakārā //
para hita lāgi taja_i jo dehī / saṃtata saṃta prasaṃsahiṃ tehī //
asa kahi caleu sabahi siru nāī / sumana dhanuṣa kara sahita sahāī //
calata māra asa hr̥dayã bicārā / siva birodha dhruva maranu hamārā //
taba āpana prabhāu bistārā / nija basa kīnha sakala saṃsārā //
kopeu jabahi bāricaraketū / chana mahũ miṭe sakala śruti setū //
brahmacarja brata saṃjama nānā / dhīraja dharama gyāna bigyānā //
sadācāra japa joga birāgā / sabhaya bibeka kaṭaku saba bhāgā //

chaṃ. bhāgeu bibeka sahāya sahita so subhaṭa saṃjuga mahi mure /
sadagraṃtha parbata kaṃdaranhi mahũ jāi tehi avasara dure //
honihāra kā karatāra ko rakhavāra jaga kharabharu parā /
dui mātha kehi ratinātha jehi kahũ kopi kara dhanu saru dharā //

do. je sajīva jaga acara cara nāri puruṣa asa nāma /
te nija nija marajāda taji bhae sakala basa kāma // 84 //

saba ke hr̥dayã madana abhilāṣā / latā nihāri navahiṃ taru sākhā //
nadīṃ umagi aṃbudhi kahũ dhāī / saṃgama karahiṃ talāva talāī //
jahã asi dasā jaḷanha kai baranī / ko kahi saka_i sacetana karanī //
pasu pacchī nabha jala thalacārī / bhae kāmabasa samaya bisārī //
madana aṃdha byākula saba lokā / nisi dinu nahiṃ avalokahiṃ kokā //
deva danuja nara kiṃnara byālā / preta pisāca bhūta betālā //
inha kai dasā na kaheũ bakhānī / sadā kāma ke cere jānī //
siddha birakta mahāmuni jogī / tepi kāmabasa bhae biyogī //

chaṃ. bhae kāmabasa jogīsa tāpasa pāvãranhi kī ko kahai /
dekhahiṃ carācara nārimaya je brahmamaya dekhata rahe //
abalā bilokahiṃ puruṣamaya jagu puruṣa saba abalāmayaṃ /
dui daṃḍa bhari brahmāṃḍa bhītara kāmakr̥ta kautuka ayaṃ //

so. dharī na kāhū̃ dhira sabake mana manasija hare /
je rākhe raghubīra te ubare tehi kāla mahũ // 85 //


ubhaya gharī asa kautuka bhayaū / jau lagi kāmu saṃbhu pahiṃ gayaū //
sivahi biloki sasaṃkeu mārū / bhaya_u jathāthiti sabu saṃsārū //
bhae turata saba jīva sukhāre / jimi mada utari gaẽ matavāre //
rudrahi dekhi madana bhaya mānā / durādharaṣa durgama bhagavānā //
phirata lāja kachu kari nahiṃ jāī / maranu ṭhāni mana racesi upāī //
pragaṭesi turata rucira riturājā / kusumita nava taru rāji birājā //
bana upabana bāpikā taḷāgā / parama subhaga saba disā bibhāgā //
jahã tahã janu umagata anurāgā / dekhi muehũ mana manasija jāgā //

chaṃ. jāga_i manobhava muehũ mana bana subhagatā na parai kahī /
sītala sugaṃdha sumaṃda māruta madana anala sakhā sahī //
bikase saranhi bahu kaṃja guṃjata puṃja maṃjula madhukarā /
kalahaṃsa pika suka sarasa rava kari gāna nācahiṃ apacharā //

do. sakala kalā kari koṭi bidhi hāreu sena sameta /
calī na acala samādhi siva kopeu hr̥dayaniketa // 86 //

dekhi rasāla biṭapa bara sākhā / tehi para caḷheu madanu mana mākhā //
sumana cāpa nija sara saṃdhāne / ati risa tāki śravana lagi tāne //
chāḷe biṣama bisikha ura lāge / chuṭi samādhi saṃbhu taba jāge //
bhaya_u īsa mana chobhu biseṣī / nayana ughāri sakala disi dekhī //
saurabha pallava madanu bilokā / bhaya_u kopu kaṃpeu trailokā //
taba sivã tīsara nayana ughārā / citavata kāmu bhaya_u jari chārā //
hāhākāra bhaya_u jaga bhārī / ḍarape sura bhae asura sukhārī //
samujhi kāmasukhu socahiṃ bhogī / bhae akaṃṭaka sādhaka jogī //

chaṃ. jogi akaṃṭaka bhae pati gati sunata rati muruchita bhaī /
rodati badati bahu bhā̃ti karunā karati saṃkara pahiṃ gaī /
ati prema kari binatī bibidha bidhi jori kara sanmukha rahī /
prabhu āsutoṣa kr̥pāla siva abalā nirakhi bole sahī //

do. aba teṃ rati tava nātha kara hoihi nāmu anaṃgu /
binu bapu byāpihi sabahi puni sunu nija milana prasaṃgu // 87 //

jaba jadubaṃsa kr̥ṣna avatārā / hoihi harana mahā mahibhārā //
kr̥ṣna tanaya hoihi pati torā / bacanu anyathā hoi na morā //
rati gavanī suni saṃkara bānī / kathā apara aba kaha_ũ bakhānī //
devanha samācāra saba pāe / brahmādika baikuṃṭha sidhāe //
saba sura biṣnu biraṃci sametā / gae jahā̃ siva kr̥pāniketā //
pr̥thaka pr̥thaka tinha kīnhi prasaṃsā / bhae prasanna caṃdra avataṃsā //
bole kr̥pāsiṃdhu br̥ṣaketū / kahahu amara āe kehi hetū //
kaha bidhi tumha prabhu aṃtarajāmī / tadapi bhagati basa binava_ũ svāmī //

do. sakala suranha ke hr̥dayã asa saṃkara parama uchāhu /
nija nayananhi dekhā cahahiṃ nātha tumhāra bibāhu // 88 //

yaha utsava dekhia bhari locana / soi kachu karahu madana mada mocana /
kāmu jāri rati kahũ baru dīnhā / kr̥pāsiṃdhu yaha ati bhala kīnhā //
sāsati kari puni karahiṃ pasāū / nātha prabhunha kara sahaja subhāū //
pārabatīṃ tapu kīnha apārā / karahu tāsu aba aṃgīkārā //
suni bidhi binaya samujhi prabhu bānī / aisei hou kahā sukhu mānī //
taba devanha duṃdubhīṃ bajāīṃ / baraṣi sumana jaya jaya sura sāī //
avasaru jāni saptariṣi āe / turatahiṃ bidhi giribhavana paṭhāe //
prathama gae jahã rahī bhavānī / bole madhura bacana chala sānī //

do. kahā hamāra na sunehu taba nārada keṃ upadesa /
aba bhā jhūṭha tumhāra pana jāreu kāmu mahesa // 89 //

māsapārāyaṇa,tīsarā viśrāma
suni bolīṃ musakāi bhavānī / ucita kahehu munibara bigyānī //
tumhareṃ jāna kāmu aba jārā / aba lagi saṃbhu rahe sabikārā //
hamareṃ jāna sadā siva jogī / aja anavadya akāma abhogī //
jauṃ maiṃ siva seye asa jānī / prīti sameta karma mana bānī //
tau hamāra pana sunahu munīsā / karihahiṃ satya kr̥pānidhi īsā //
tumha jo kahā hara jāreu mārā / soi ati baḷa abibeku tumhārā //
tāta anala kara sahaja subhāū / hima tehi nikaṭa jāi nahiṃ kāū //
gaẽ samīpa so avasi nasāī / asi manmatha mahesa kī nāī //

do. hiyã haraṣe muni bacana suni dekhi prīti bisvāsa //
cale bhavānihi nāi sira gae himācala pāsa // 90 //

sabu prasaṃgu giripatihi sunāvā / madana dahana suni ati dukhu pāvā //
bahuri kaheu rati kara baradānā / suni himavaṃta bahuta sukhu mānā //
hr̥dayã bicāri saṃbhu prabhutāī / sādara munibara lie bolāī //
sudinu sunakhatu sugharī socāī / begi bedabidhi lagana dharāī //
patrī saptariṣinha soi dīnhī / gahi pada binaya himācala kīnhī //
jāi bidhihi dīnhi so pātī / bācata prīti na hr̥dayã samātī //
lagana bāci aja sabahi sunāī / haraṣe muni saba sura samudāī //
sumana br̥ṣṭi nabha bājana bāje / maṃgala kalasa dasahũ disi sāje //

do. lage sãvārana sakala sura bāhana bibidha bimāna /
hohi saguna maṃgala subhada karahiṃ apacharā gāna // 91 //


sivahi saṃbhu gana karahiṃ siṃgārā / jaṭā mukuṭa ahi mauru sãvārā //
kuṃḍala kaṃkana pahire byālā / tana bibhūti paṭa kehari chālā //
sasi lalāṭa suṃdara sira gaṃgā / nayana tīni upabīta bhujaṃgā //
garala kaṃṭha ura nara sira mālā / asiva beṣa sivadhāma kr̥pālā //
kara trisūla aru ḍamaru birājā / cale basahã caḷhi bājahiṃ bājā //
dekhi sivahi suratriya musukāhīṃ / bara lāyaka dulahini jaga nāhīṃ //
biṣnu biraṃci ādi surabrātā / caḷhi caḷhi bāhana cale barātā //
sura samāja saba bhā̃ti anūpā / nahiṃ barāta dūlaha anurūpā //

do. biṣnu kahā asa bihasi taba boli sakala disirāja /
bilaga bilaga hoi calahu saba nija nija sahita samāja // 92 //

bara anuhāri barāta na bhāī / hãsī karaihahu para pura jāī //
biṣnu bacana suni sura musakāne / nija nija sena sahita bilagāne //
manahīṃ mana mahesu musukāhīṃ / hari ke biṃgya bacana nahiṃ jāhīṃ //
ati priya bacana sunata priya kere / bhr̥ṃgihi preri sakala gana ṭere //
siva anusāsana suni saba āe / prabhu pada jalaja sīsa tinha nāe //
nānā bāhana nānā beṣā / bihase siva samāja nija dekhā //
kou mukhahīna bipula mukha kāhū / binu pada kara kou bahu pada bāhū //
bipula nayana kou nayana bihīnā / riṣṭapuṣṭa kou ati tanakhīnā //

chaṃ. tana khīna kou ati pīna pāvana kou apāvana gati dhareṃ /
bhūṣana karāla kapāla kara saba sadya sonita tana bhareṃ //
khara svāna suara sr̥kāla mukha gana beṣa aganita ko ganai /
bahu jinasa preta pisāca jogi jamāta baranata nahiṃ banai //

so. nācahiṃ gāvahiṃ gīta parama taraṃgī bhūta saba /
dekhata ati biparīta bolahiṃ bacana bicitra bidhi // 93 //

jasa dūlahu tasi banī barātā / kautuka bibidha hohiṃ maga jātā //
ihā̃ himācala raceu bitānā / ati bicitra nahiṃ jāi bakhānā //
saila sakala jahã lagi jaga māhīṃ / laghu bisāla nahiṃ barani sirāhīṃ //
bana sāgara saba nadīṃ talāvā / himagiri saba kahũ nevata paṭhāvā //
kāmarūpa suṃdara tana dhārī / sahita samāja sahita bara nārī //
gae sakala tuhinācala gehā / gāvahiṃ maṃgala sahita sanehā //
prathamahiṃ giri bahu gr̥ha sãvarāe / jathājogu tahã tahã saba chāe //
pura sobhā avaloki suhāī / lāga_i laghu biraṃci nipunāī //

chaṃ. laghu lāga bidhi kī nipunatā avaloki pura sobhā sahī /
bana bāga kūpa taḷāga saritā subhaga saba saka ko kahī //
maṃgala bipula torana patākā ketu gr̥ha gr̥ha sohahīṃ //
banitā puruṣa suṃdara catura chabi dekhi muni mana mohahīṃ //

do. jagadaṃbā jahã avatarī so puru barani ki jāi /
riddhi siddhi saṃpatti sukha nita nūtana adhikāi // 94 //

nagara nikaṭa barāta suni āī / pura kharabharu sobhā adhikāī //
kari banāva saji bāhana nānā / cale lena sādara agavānā //
hiyã haraṣe sura sena nihārī / harihi dekhi ati bhae sukhārī //
siva samāja jaba dekhana lāge / biḍari cale bāhana saba bhāge //
dhari dhīraju tahã rahe sayāne / bālaka saba lai jīva parāne //
gaẽ bhavana pūchahiṃ pitu mātā / kahahiṃ bacana bhaya kaṃpita gātā //
kahia kāha kahi jāi na bātā / jama kara dhāra kidhauṃ bariātā //
baru baurāha basahã asavārā / byāla kapāla bibhūṣana chārā //

chaṃ. tana chāra byāla kapāla bhūṣana nagana jaṭila bhayaṃkarā /
sãga bhūta preta pisāca jogini bikaṭa mukha rajanīcarā //
jo jiata rahihi barāta dekhata punya baḷa tehi kara sahī /
dekhihi so umā bibāhu ghara ghara bāta asi larikanha kahī //

do. samujhi mahesa samāja saba janani janaka musukāhiṃ /
bāla bujhāe bibidha bidhi niḍara hohu ḍaru nāhiṃ // 95 //

lai agavāna barātahi āe / die sabahi janavāsa suhāe //
mainā̃ subha āratī sãvārī / saṃga sumaṃgala gāvahiṃ nārī //
kaṃcana thāra soha bara pānī / parichana calī harahi haraṣānī //
bikaṭa beṣa rudrahi jaba dekhā / abalanha ura bhaya bhaya_u biseṣā //
bhāgi bhavana paiṭhīṃ ati trāsā / gae mahesu jahā̃ janavāsā //
mainā hr̥dayã bhaya_u dukhu bhārī / līnhī boli girīsakumārī //
adhika sanehã goda baiṭhārī / syāma saroja nayana bhare bārī //
jehiṃ bidhi tumhahi rūpu asa dīnhā / tehiṃ jaḷa baru bāura kasa kīnhā //

chaṃ. kasa kīnha baru baurāha bidhi jehiṃ tumhahi suṃdaratā daī /
jo phalu cahia surataruhiṃ so barabasa babūrahiṃ lāgaī //
tumha sahita giri teṃ girauṃ pāvaka jarauṃ jalanidhi mahũ parauṃ //
gharu jāu apajasu hou jaga jīvata bibāhu na hauṃ karauṃ //

do. bhaī bikala abalā sakala dukhita dekhi girināri /
kari bilāpu rodati badati sutā sanehu sãbhāri // 96 //

nārada kara maiṃ kāha bigārā / bhavanu mora jinha basata ujārā //
asa upadesu umahi jinha dīnhā / baure barahi lagi tapu kīnhā //
sācehũ unha ke moha na māyā / udāsīna dhanu dhāmu na jāyā //
para ghara ghālaka lāja na bhīrā / bājhã ki jāna prasava kaiṃ pīrā //
jananihi bikala biloki bhavānī / bolī juta bibeka mr̥du bānī //
asa bicāri socahi mati mātā / so na ṭara_i jo raca_i bidhātā //
karama likhā jau bāura nāhū / tau kata dosu lagāia kāhū //

tumha sana miṭahiṃ ki bidhi ke aṃkā / mātu byartha jani lehu kalaṃkā //

chaṃ. jani lehu mātu kalaṃku karunā pariharahu avasara nahīṃ /
dukhu sukhu jo likhā lilāra hamareṃ jāba jahã pāuba tahīṃ //
suni umā bacana binīta komala sakala abalā socahīṃ //
bahu bhā̃ti bidhihi lagāi dūṣana nayana bāri bimocahīṃ //

do. tehi avasara nārada sahita aru riṣi sapta sameta /
samācāra suni tuhinagiri gavane turata niketa // 97 //

taba nārada sabahi samujhāvā / pūruba kathāprasaṃgu sunāvā //
mayanā satya sunahu mama bānī / jagadaṃbā tava sutā bhavānī //
ajā anādi sakti abināsini / sadā saṃbhu aradhaṃga nivāsini //
jaga saṃbhava pālana laya kārini / nija icchā līlā bapu dhārini //
janamīṃ prathama daccha gr̥ha jāī / nāmu satī suṃdara tanu pāī //
tahãhũ satī saṃkarahi bibāhīṃ / kathā prasiddha sakala jaga māhīṃ //
eka bāra āvata siva saṃgā / dekheu raghukula kamala pataṃgā //
bhaya_u mohu siva kahā na kīnhā / bhrama basa beṣu sīya kara līnhā //

chaṃ. siya beṣu satī jo kīnha tehi aparādha saṃkara pariharīṃ /
hara birahã jāi bahori pitu keṃ jagya jogānala jarīṃ //
aba janami tumhare bhavana nija pati lāgi dāruna tapu kiyā /
asa jāni saṃsaya tajahu girijā sarbadā saṃkara priyā //

do. suni nārada ke bacana taba saba kara miṭā biṣāda /
chana mahũ byāpeu sakala pura ghara ghara yaha saṃbāda // 98 //

taba mayanā himavaṃtu anaṃde / puni puni pārabatī pada baṃde //
nāri puruṣa sisu jubā sayāne / nagara loga saba ati haraṣāne //
lage hona pura maṃgalagānā / saje sabahi hāṭaka ghaṭa nānā //
bhā̃ti aneka bhaī jevarānā / sūpasāstra jasa kachu byavahārā //
so jevanāra ki jāi bakhānī / basahiṃ bhavana jehiṃ mātu bhavānī //
sādara bole sakala barātī / biṣnu biraṃci deva saba jātī //
bibidhi pā̃ti baiṭhī jevanārā / lāge parusana nipuna suārā //
nāribr̥ṃda sura jevãta jānī / lagīṃ dena gārīṃ mr̥du bānī //

chaṃ. gārīṃ madhura svara dehiṃ suṃdari biṃgya bacana sunāvahīṃ /
bhojanu karahiṃ sura ati bilaṃbu binodu suni sacu pāvahīṃ //
jevãta jo baḷhyo anaṃdu so mukha koṭihū̃ na parai kahyo /
acavā̃i dīnhe pāna gavane bāsa jahã jāko rahyo //

do. bahuri muninha himavaṃta kahũ lagana sunāī āi /
samaya biloki bibāha kara paṭhae deva bolāi // 99 //

boli sakala sura sādara līnhe / sabahi jathocita āsana dīnhe //
bedī beda bidhāna sãvārī / subhaga sumaṃgala gāvahiṃ nārī //
siṃghāsanu ati dibya suhāvā / jāi na barani biraṃci banāvā //
baiṭhe siva bipranha siru nāī / hr̥dayã sumiri nija prabhu raghurāī //
bahuri munīsanha umā bolāī / kari siṃgāru sakhīṃ lai āī //
dekhata rūpu sakala sura mohe / baranai chabi asa jaga kabi ko hai //
jagadaṃbikā jāni bhava bhāmā / suranha manahiṃ mana kīnha pranāmā //
suṃdaratā marajāda bhavānī / jāi na koṭihũ badana bakhānī //

chaṃ. koṭihũ badana nahiṃ banai baranata jaga janani sobhā mahā /
sakucahiṃ kahata śruti seṣa sārada maṃdamati tulasī kahā //
chabikhāni mātu bhavāni gavanī madhya maṃḍapa siva jahā̃ //
avaloki sakahiṃ na sakuca pati pada kamala manu madhukaru tahā̃ //

do. muni anusāsana ganapatihi pūjeu saṃbhu bhavāni /
kou suni saṃsaya karai jani sura anādi jiyã jāni // 100 //


jasi bibāha kai bidhi śruti gāī / mahāmuninha so saba karavāī //
gahi girīsa kusa kanyā pānī / bhavahi samarapīṃ jāni bhavānī //
pānigrahana jaba kīnha mahesā / hiṃyã haraṣe taba sakala suresā //
beda maṃtra munibara uccarahīṃ / jaya jaya jaya saṃkara sura karahīṃ //
bājahiṃ bājana bibidha bidhānā / sumanabr̥ṣṭi nabha bhai bidhi nānā //
hara girijā kara bhaya_u bibāhū / sakala bhuvana bhari rahā uchāhū //
dāsīṃ dāsa turaga ratha nāgā / dhenu basana mani bastu bibhāgā //
anna kanakabhājana bhari jānā / dāija dīnha na jāi bakhānā //

chaṃ. dāija diyo bahu bhā̃ti puni kara jori himabhūdhara kahyo /
kā deũ pūranakāma saṃkara carana paṃkaja gahi rahyo //
sivã kr̥pāsāgara sasura kara saṃtoṣu saba bhā̃tihiṃ kiyo /
puni gahe pada pāthoja mayanā̃ prema paripūrana hiyo //

do. nātha umā mana prāna sama gr̥hakiṃkarī karehu /
chamehu sakala aparādha aba hoi prasanna baru dehu // 101 //

bahu bidhi saṃbhu sāsa samujhāī / gavanī bhavana carana siru nāī //
jananīṃ umā boli taba līnhī / lai uchaṃga suṃdara sikha dīnhī //
karehu sadā saṃkara pada pūjā / nāridharamu pati deu na dūjā //
bacana kahata bhare locana bārī / bahuri lāi ura līnhi kumārī //
kata bidhi sr̥jīṃ nāri jaga māhīṃ / parādhīna sapanehũ sukhu nāhīṃ //
bhai ati prema bikala mahatārī / dhīraju kīnha kusamaya bicārī //
puni puni milati parati gahi caranā / parama prema kachu jāi na baranā //
saba nārinha mili bheṭi bhavānī / jāi janani ura puni lapaṭānī //

chaṃ. jananihi bahuri mili calī ucita asīsa saba kāhū̃ daīṃ /
phiri phiri bilokati mātu tana taba sakhīṃ lai siva pahiṃ gaī //
jācaka sakala saṃtoṣi saṃkaru umā sahita bhavana cale /
saba amara haraṣe sumana baraṣi nisāna nabha bāje bhale //

do. cale saṃga himavaṃtu taba pahũcāvana ati hetu /
bibidha bhā̃ti paritoṣu kari bidā kīnha br̥ṣaketu // 102 //

turata bhavana āe girirāī / sakala saila sara lie bolāī //
ādara dāna binaya bahumānā / saba kara bidā kīnha himavānā //
jabahiṃ saṃbhu kailāsahiṃ āe / sura saba nija nija loka sidhāe //
jagata mātu pitu saṃbhu bhavānī / tehī siṃgāru na kaha_ũ bakhānī //
karahiṃ bibidha bidhi bhoga bilāsā / gananha sameta basahiṃ kailāsā //
hara girijā bihāra nita nayaū / ehi bidhi bipula kāla cali gayaū //
taba janameu ṣaṭabadana kumārā / tāraku asura samara jehiṃ mārā //
āgama nigama prasiddha purānā / ṣanmukha janmu sakala jaga jānā //

chaṃ. jagu jāna ṣanmukha janmu karmu pratāpu puruṣārathu mahā /
tehi hetu maiṃ br̥ṣaketu suta kara carita saṃchepahiṃ kahā //
yaha umā saṃgu bibāhu je nara nāri kahahiṃ je gāvahīṃ /
kalyāna kāja bibāha maṃgala sarbadā sukhu pāvahīṃ //

do. carita siṃdhu girijā ramana beda na pāvahiṃ pāru /
baranai tulasīdāsu kimi ati matimaṃda gavā̃ru // 103 //

saṃbhu carita suni sarasa suhāvā / bharadvāja muni ati sukha pāvā //
bahu lālasā kathā para bāḷhī / nayananhi nīru romāvali ṭhāḷhī //
prema bibasa mukha āva na bānī / dasā dekhi haraṣe muni gyānī //
aho dhanya tava janmu munīsā / tumhahi prāna sama priya gaurīsā //
siva pada kamala jinhahi rati nāhīṃ / rāmahi te sapanehũ na sohāhīṃ //
binu chala bisvanātha pada nehū / rāma bhagata kara lacchana ehū //
siva sama ko raghupati bratadhārī / binu agha tajī satī asi nārī //
panu kari raghupati bhagati dekhāī / ko siva sama rāmahi priya bhāī //

do. prathamahiṃ mai kahi siva carita būjhā maramu tumhāra /
suci sevaka tumha rāma ke rahita samasta bikāra // 104 //

maiṃ jānā tumhāra guna sīlā / kaha_ũ sunahu aba raghupati līlā //
sunu muni āju samāgama toreṃ / kahi na jāi jasa sukhu mana moreṃ //
rāma carita ati amita munisā / kahi na sakahiṃ sata koṭi ahīsā //
tadapi jathāśruta kaha_ũ bakhānī / sumiri girāpati prabhu dhanupānī //
sārada dārunāri sama svāmī / rāmu sūtradhara aṃtarajāmī //
jehi para kr̥pā karahiṃ janu jānī / kabi ura ajira nacāvahiṃ bānī //
pranava_ũ soi kr̥pāla raghunāthā / barana_ũ bisada tāsu guna gāthā //
parama ramya giribaru kailāsū / sadā jahā̃ siva umā nivāsū //

do. siddha tapodhana jogijana sūra kiṃnara munibr̥ṃda /
basahiṃ tahā̃ sukr̥tī sakala sevahiṃ siba sukhakaṃda // 105 //

hari hara bimukha dharma rati nāhīṃ / te nara tahã sapanehũ nahiṃ jāhīṃ //
tehi giri para baṭa biṭapa bisālā / nita nūtana suṃdara saba kālā //
tribidha samīra susītali chāyā / siva biśrāma biṭapa śruti gāyā //
eka bāra tehi tara prabhu gayaū / taru biloki ura ati sukhu bhayaū //
nija kara ḍāsi nāgaripu chālā / baiṭhai sahajahiṃ saṃbhu kr̥pālā //
kuṃda iṃdu dara gaura sarīrā / bhuja pralaṃba paridhana municīrā //
taruna aruna aṃbuja sama caranā / nakha duti bhagata hr̥daya tama haranā //
bhujaga bhūti bhūṣana tripurārī / ānanu sarada caṃda chabi hārī //

do. jaṭā mukuṭa surasarita sira locana nalina bisāla /
nīlakaṃṭha lāvanyanidhi soha bālabidhu bhāla // 106 //

baiṭhe soha kāmaripu kaiseṃ / dhareṃ sarīru sāṃtarasu jaiseṃ //
pārabatī bhala avasaru jānī / gaī saṃbhu pahiṃ mātu bhavānī //
jāni priyā ādaru ati kīnhā / bāma bhāga āsanu hara dīnhā //
baiṭhīṃ siva samīpa haraṣāī / pūruba janma kathā cita āī //
pati hiyã hetu adhika anumānī / bihasi umā bolīṃ priya bānī //
kathā jo sakala loka hitakārī / soi pūchana caha sailakumārī //
bisvanātha mama nātha purārī / tribhuvana mahimā bidita tumhārī //
cara aru acara nāga nara devā / sakala karahiṃ pada paṃkaja sevā //

do. prabhu samaratha sarbagya siva sakala kalā guna dhāma //
joga gyāna bairāgya nidhi pranata kalapataru nāma // 107 //

jauṃ mo para prasanna sukharāsī / jānia satya mohi nija dāsī //
tauṃ prabhu harahu mora agyānā / kahi raghunātha kathā bidhi nānā //
jāsu bhavanu surataru tara hoī / sahi ki daridra janita dukhu soī //
sasibhūṣana asa hr̥dayã bicārī / harahu nātha mama mati bhrama bhārī //
prabhu je muni paramārathabādī / kahahiṃ rāma kahũ brahma anādī //
sesa sāradā beda purānā / sakala karahiṃ raghupati guna gānā //
tumha puni rāma rāma dina rātī / sādara japahu anãga ārātī //
rāmu so avadha nr̥pati suta soī / kī aja aguna alakhagati koī //

do. jauṃ nr̥pa tanaya ta brahma kimi nāri birahã mati bhori /
dekha carita mahimā sunata bhramati buddhi ati mori // 108 //

jauṃ anīha byāpaka bibhu koū / kabahu bujhāi nātha mohi soū //
agya jāni risa ura jani dharahū / jehi bidhi moha miṭai soi karahū //
mai bana dīkhi rāma prabhutāī / ati bhaya bikala na tumhahi sunāī //
tadapi malina mana bodhu na āvā / so phalu bhalī bhā̃ti hama pāvā //
ajahū̃ kachu saṃsa_u mana more / karahu kr̥pā binava_ũ kara joreṃ //
prabhu taba mohi bahu bhā̃ti prabodhā / nātha so samujhi karahu jani krodhā //
taba kara asa bimoha aba nāhīṃ / rāmakathā para ruci mana māhīṃ //
kahahu punīta rāma guna gāthā / bhujagarāja bhūṣana suranāthā //

do. baṃda_u pada dhari dharani siru binaya kara_ũ kara jori /
baranahu raghubara bisada jasu śruti siddhāṃta nicori // 109 //

jadapi joṣitā nahiṃ adhikārī / dāsī mana krama bacana tumhārī //
gūḷha_u tatva na sādhu durāvahiṃ / ārata adhikārī jahã pāvahiṃ //
ati ārati pūcha_ũ surarāyā / raghupati kathā kahahu kari dāyā //
prathama so kārana kahahu bicārī / nirguna brahma saguna bapu dhārī //
puni prabhu kahahu rāma avatārā / bālacarita puni kahahu udārā //
kahahu jathā jānakī bibāhīṃ / rāja tajā so dūṣana kāhīṃ //
bana basi kīnhe carita apārā / kahahu nātha jimi rāvana mārā //
rāja baiṭhi kīnhīṃ bahu līlā / sakala kahahu saṃkara sukhalīlā //

do. bahuri kahahu karunāyatana kīnha jo acaraja rāma /
prajā sahita raghubaṃsamani kimi gavane nija dhāma // 110 //

puni prabhu kahahu so tatva bakhānī / jehiṃ bigyāna magana muni gyānī //
bhagati gyāna bigyāna birāgā / puni saba baranahu sahita bibhāgā //
aura_u rāma rahasya anekā / kahahu nātha ati bimala bibekā //
jo prabhu maiṃ pūchā nahi hoī / sou dayāla rākhahu jani goī //
tumha tribhuvana gura beda bakhānā / āna jīva pā̃vara kā jānā //
prasna umā kai sahaja suhāī / chala bihīna suni siva mana bhāī //
hara hiyã rāmacarita saba āe / prema pulaka locana jala chāe //
śrīraghunātha rūpa ura āvā / paramānaṃda amita sukha pāvā //

do. magana dhyānarasa daṃḍa juga puni mana bāhera kīnha /
raghupati carita mahesa taba haraṣita baranai līnha // 111 //

jhūṭheu satya jāhi binu jāneṃ / jimi bhujaṃga binu raju pahicāneṃ //
jehi jāneṃ jaga jāi herāī / jāgeṃ jathā sapana bhrama jāī //
baṃda_ũ bālarūpa soī rāmū / saba sidhi sulabha japata jisu nāmū //
maṃgala bhavana amaṃgala hārī / drava_u so dasaratha ajira bihārī //
kari pranāma rāmahi tripurārī / haraṣi sudhā sama girā ucārī //
dhanya dhanya girirājakumārī / tumha samāna nahiṃ kou upakārī //
pū̃chehu raghupati kathā prasaṃgā / sakala loka jaga pāvani gaṃgā //
tumha raghubīra carana anurāgī / kīnhahu prasna jagata hita lāgī //

do. rāmakr̥pā teṃ pārabati sapanehũ tava mana māhiṃ /
soka moha saṃdeha bhrama mama bicāra kachu nāhiṃ // 112 //

tadapi asaṃkā kīnhihu soī / kahata sunata saba kara hita hoī //
jinha hari kathā sunī nahiṃ kānā / śravana raṃdhra ahibhavana samānā //
nayananhi saṃta darasa nahiṃ dekhā / locana morapaṃkha kara lekhā //
te sira kaṭu tuṃbari samatūlā / je na namata hari gura pada mūlā //
jinha haribhagati hr̥dayã nahiṃ ānī / jīvata sava samāna tei prānī //
jo nahiṃ kara_i rāma guna gānā / jīha so dādura jīha samānā //
kulisa kaṭhora niṭhura soi chātī / suni haricarita na jo haraṣātī //
girijā sunahu rāma kai līlā / sura hita danuja bimohanasīlā //

do. rāmakathā suradhenu sama sevata saba sukha dāni /
satasamāja suraloka saba ko na sunai asa jāni // 113 //

rāmakathā suṃdara kara tārī / saṃsaya bihaga uḍāvanihārī //
rāmakathā kali biṭapa kuṭhārī / sādara sunu girirājakumārī //
rāma nāma guna carita suhāe / janama karama aganita śruti gāe //
jathā anaṃta rāma bhagavānā / tathā kathā kīrati guna nānā //
tadapi jathā śruta jasi mati morī / kahiha_ũ dekhi prīti ati torī //
umā prasna tava sahaja suhāī / sukhada saṃtasaṃmata mohi bhāī //
eka bāta nahi mohi sohānī / jadapi moha basa kahehu bhavānī //
tuma jo kahā rāma kou ānā / jehi śruti gāva dharahiṃ muni dhyānā //

do. kahahi sunahi asa adhama nara grase je moha pisāca /
pāṣaṃḍī hari pada bimukha jānahiṃ jhūṭha na sāca // 114 //

agya akobida aṃdha abhāgī / kāī biṣaya mukara mana lāgī //
laṃpaṭa kapaṭī kuṭila biseṣī / sapanehũ saṃtasabhā nahiṃ dekhī //
kahahiṃ te beda asaṃmata bānī / jinha keṃ sūjha lābhu nahiṃ hānī //
mukara malina aru nayana bihīnā / rāma rūpa dekhahiṃ kimi dīnā //
jinha keṃ aguna na saguna bibekā / jalpahiṃ kalpita bacana anekā //
harimāyā basa jagata bhramāhīṃ / tinhahi kahata kachu aghaṭita nāhīṃ //
bātula bhūta bibasa matavāre / te nahiṃ bolahiṃ bacana bicāre //
jinha kr̥ta mahāmoha mada pānā / tin kara kahā karia nahiṃ kānā //

so. asa nija hr̥dayã bicāri taju saṃsaya bhaju rāma pada /
sunu girirāja kumāri bhrama tama rabi kara bacana mama // 115 //

sagunahi agunahi nahiṃ kachu bhedā / gāvahiṃ muni purāna budha bedā //
aguna arupa alakha aja joī / bhagata prema basa saguna so hoī //
jo guna rahita saguna soi kaiseṃ / jalu hima upala bilaga nahiṃ jaiseṃ //
jāsu nāma bhrama timira pataṃgā / tehi kimi kahia bimoha prasaṃgā //
rāma saccidānaṃda dinesā / nahiṃ tahã moha nisā lavalesā //
sahaja prakāsarupa bhagavānā / nahiṃ tahã puni bigyāna bihānā //
haraṣa biṣāda gyāna agyānā / jīva dharma ahamiti abhimānā //
rāma brahma byāpaka jaga jānā / paramānanda paresa purānā //

do. puruṣa prasiddha prakāsa nidhi pragaṭa parāvara nātha //
raghukulamani mama svāmi soi kahi sivã nāya_u mātha // 116 //

nija bhrama nahiṃ samujhahiṃ agyānī / prabhu para moha dharahiṃ jaḷa prānī //
jathā gagana ghana paṭala nihārī / jhā̃peu mānu kahahiṃ kubicārī //
citava jo locana aṃguli lāẽ / pragaṭa jugala sasi tehi ke bhāẽ //
umā rāma biṣa_ika asa mohā / nabha tama dhūma dhūri jimi sohā //
biṣaya karana sura jīva sametā / sakala eka teṃ eka sacetā //
saba kara parama prakāsaka joī / rāma anādi avadhapati soī //
jagata prakāsya prakāsaka rāmū / māyādhīsa gyāna guna dhāmū //
jāsu satyatā teṃ jaḍa māyā / bhāsa satya iva moha sahāyā //

do. rajata sīpa mahũ māsa jimi jathā bhānu kara bāri /
jadapi mr̥ṣā tihũ kāla soi bhrama na saka_i kou ṭāri // 117 //

ehi bidhi jaga hari āśrita rahaī / jadapi asatya deta dukha ahaī //
jauṃ sapaneṃ sira kāṭai koī / binu jāgeṃ na dūri dukha hoī //
jāsu kr̥pā̃ asa bhrama miṭi jāī / girijā soi kr̥pāla raghurāī //
ādi aṃta kou jāsu na pāvā / mati anumāni nigama asa gāvā //
binu pada cala_i suna_i binu kānā / kara binu karama kara_i bidhi nānā //
ānana rahita sakala rasa bhogī / binu bānī bakatā baḷa jogī //
tanu binu parasa nayana binu dekhā / graha_i ghrāna binu bāsa aseṣā //
asi saba bhā̃ti alaukika karanī / mahimā jāsu jāi nahiṃ baranī //

do. jehi imi gāvahi beda budha jāhi dharahiṃ muni dhyāna //
soi dasaratha suta bhagata hita kosalapati bhagavāna // 118 //

kāsīṃ marata jaṃtu avalokī / jāsu nāma bala kara_ũ bisokī //
soi prabhu mora carācara svāmī / raghubara saba ura aṃtarajāmī //
bibasahũ jāsu nāma nara kahahīṃ / janama aneka racita agha dahahīṃ //
sādara sumirana je nara karahīṃ / bhava bāridhi gopada iva tarahīṃ //
rāma so paramātamā bhavānī / tahã bhrama ati abihita tava bānī //
asa saṃsaya ānata ura māhīṃ / gyāna birāga sakala guna jāhīṃ //
suni siva ke bhrama bhaṃjana bacanā / miṭi gai saba kutaraka kai racanā //
bha_i raghupati pada prīti pratītī / dāruna asaṃbhāvanā bītī //

do. puni puni prabhu pada kamala gahi jori paṃkaruha pāni /
bolī girijā bacana bara manahũ prema rasa sāni // 119 //

sasi kara sama suni girā tumhārī / miṭā moha saradātapa bhārī //
tumha kr̥pāla sabu saṃsa_u hareū / rāma svarupa jāni mohi pareū //
nātha kr̥pā̃ aba gaya_u biṣādā / sukhī bhaya_ũ prabhu carana prasādā //
aba mohi āpani kiṃkari jānī / jadapi sahaja jaḍa nāri ayānī //
prathama jo maiṃ pūchā soi kahahū / jauṃ mo para prasanna prabhu ahahū //
rāma brahma cinamaya abināsī / sarba rahita saba ura pura bāsī //
nātha dhareu naratanu kehi hetū / mohi samujhāi kahahu br̥ṣaketū //
umā bacana suni parama binītā / rāmakathā para prīti punītā //

do. hĩyã haraṣe kāmāri taba saṃkara sahaja sujāna
bahu bidhi umahi prasaṃsi puni bole kr̥pānidhāna // 120(ka) //

navānhapārāyana,pahalā viśrāma
māsapārāyaṇa, cauthā viśrāma

so. sunu subha kathā bhavāni rāmacaritamānasa bimala /
kahā bhusuṃḍi bakhāni sunā bihaga nāyaka garuḍa // 120(kha) //

so saṃbāda udāra jehi bidhi bhā āgeṃ kahaba /
sunahu rāma avatāra carita parama suṃdara anagha // 120(ga) //

hari guna nāma apāra kathā rūpa aganita amita /
maiṃ nija mati anusāra kaha_ũ umā sādara sunahu // 120(gha //

sunu girijā haricarita suhāe / bipula bisada nigamāgama gāe //
hari avatāra hetu jehi hoī / idamitthaṃ kahi jāi na soī //
rāma atarkya buddhi mana bānī / mata hamāra asa sunahi sayānī //
tadapi saṃta muni beda purānā / jasa kachu kahahiṃ svamati anumānā //
tasa maiṃ sumukhi sunāva_ũ tohī / samujhi para_i jasa kārana mohī //
jaba jaba hoi dharama kai hānī / bāḍhahiṃ asura adhama abhimānī //
karahiṃ anīti jāi nahiṃ baranī / sīdahiṃ bipra dhenu sura dharanī //
taba taba prabhu dhari bibidha sarīrā / harahi kr̥pānidhi sajjana pīrā //

do. asura māri thāpahiṃ suranha rākhahiṃ nija śruti setu /
jaga bistārahiṃ bisada jasa rāma janma kara hetu // 121 //

soi jasa gāi bhagata bhava tarahīṃ / kr̥pāsiṃdhu jana hita tanu dharahīṃ //
rāma janama ke hetu anekā / parama bicitra eka teṃ ekā //
janama eka dui kaha_ũ bakhānī / sāvadhāna sunu sumati bhavānī //
dvārapāla hari ke priya doū / jaya aru bijaya jāna saba koū //
bipra śrāpa teṃ dūna_u bhāī / tāmasa asura deha tinha pāī //
kanakakasipu aru hāṭaka locana / jagata bidita surapati mada mocana //
bijaī samara bīra bikhyātā / dhari barāha bapu eka nipātā //
hoi narahari dūsara puni mārā / jana prahalāda sujasa bistārā //

do. bhae nisācara jāi tei mahābīra balavāna /
kuṃbhakarana rāvaṇa subhaṭa sura bijaī jaga jāna // 122 /

mukuta na bhae hate bhagavānā / tīni janama dvija bacana pravānā //
eka bāra tinha ke hita lāgī / dhareu sarīra bhagata anurāgī //
kasyapa aditi tahā̃ pitu mātā / dasaratha kausalyā bikhyātā //
eka kalapa ehi bidhi avatārā / caritra pavitra kie saṃsārā //
eka kalapa sura dekhi dukhāre / samara jalaṃdhara sana saba hāre //
saṃbhu kīnha saṃgrāma apārā / danuja mahābala mara_i na mārā //
parama satī asurādhipa nārī / tehi bala tāhi na jitahiṃ purārī //

do. chala kari ṭāreu tāsu brata prabhu sura kāraja kīnha //
jaba tehi jāneu marama taba śrāpa kopa kari dīnha // 123 //

tāsu śrāpa hari dīnha pramānā / kautukanidhi kr̥pāla bhagavānā //
tahā̃ jalaṃdhara rāvana bhayaū / rana hati rāma parama pada dayaū //
eka janama kara kārana ehā / jehi lāgi rāma dharī naradehā //
prati avatāra kathā prabhu kerī / sunu muni baranī kabinha ghanerī //
nārada śrāpa dīnha eka bārā / kalapa eka tehi lagi avatārā //
girijā cakita bhaī suni bānī / nārada biṣnubhagata puni gyāni //
kārana kavana śrāpa muni dīnhā / kā aparādha ramāpati kīnhā //
yaha prasaṃga mohi kahahu purārī / muni mana moha ācaraja bhārī //

do. bole bihasi mahesa taba gyānī mūḷha na koi /
jehi jasa raghupati karahiṃ jaba so tasa tehi chana hoi // 124(ka) //


so. kaha_ũ rāma guna gātha bharadvāja sādara sunahu /
bhava bhaṃjana raghunātha bhaju tulasī taji māna mada // 124(kha) //

himagiri guhā eka ati pāvani / baha samīpa surasarī suhāvani //
āśrama parama punīta suhāvā / dekhi devariṣi mana ati bhāvā //
nirakhi saila sari bipina bibhāgā / bhaya_u ramāpati pada anurāgā //
sumirata harihi śrāpa gati bādhī / sahaja bimala mana lāgi samādhī //
muni gati dekhi suresa ḍerānā / kāmahi boli kīnha samānā //
sahita sahāya jāhu mama hetū / cakeu haraṣi hiyã jalacaraketū //
sunāsīra mana mahũ asi trāsā / cahata devariṣi mama pura bāsā //
je kāmī lolupa jaga māhīṃ / kuṭila kāka iva sabahi ḍerāhīṃ //

do. sukha hāḷa lai bhāga saṭha svāna nirakhi mr̥garāja /
chīni lei jani jāna jaḷa timi surapatihi na lāja // 125 //

tehi āśramahiṃ madana jaba gayaū / nija māyā̃ basaṃta niramayaū //
kusumita bibidha biṭapa bahuraṃgā / kūjahiṃ kokila guṃjahi bhr̥ṃgā //
calī suhāvani tribidha bayārī / kāma kr̥sānu baḷhāvanihārī //
raṃbhādika suranāri nabīnā / sakala asamasara kalā prabīnā //
karahiṃ gāna bahu tāna taraṃgā / bahubidhi krīḷahi pāni pataṃgā //
dekhi sahāya madana haraṣānā / kīnhesi puni prapaṃca bidhi nānā //
kāma kalā kachu munihi na byāpī / nija bhayã ḍareu manobhava pāpī //
sīma ki cā̃pi saka_i kou tāsu / baḷa rakhavāra ramāpati jāsū //

do. sahita sahāya sabhīta ati māni hāri mana maina /
gahesi jāi muni carana taba kahi suṭhi ārata baina // 126 //

bhaya_u na nārada mana kachu roṣā / kahi priya bacana kāma paritoṣā //
nāi carana siru āyasu pāī / gaya_u madana taba sahita sahāī //
muni susīlatā āpani karanī / surapati sabhā̃ jāi saba baranī //
suni saba keṃ mana acaraju āvā / munihi prasaṃsi harihi siru nāvā //
taba nārada gavane siva pāhīṃ / jitā kāma ahamiti mana māhīṃ //
māra carita saṃkarahiṃ sunāe / atipriya jāni mahesa sikhāe //
bāra bāra binava_ũ muni tohīṃ / jimi yaha kathā sunāyahu mohīṃ //
timi jani harihi sunāvahu kabahū̃ / calehũ prasaṃga durāeḍu tabahū̃ //

do. saṃbhu dīnha upadesa hita nahiṃ nāradahi sohāna /
bhāradvāja kautuka sunahu hari icchā balavāna // 127 //
rāma kīnha cāhahiṃ soi hoī / karai anyathā asa nahiṃ koī //
saṃbhu bacana muni mana nahiṃ bhāe / taba biraṃci ke loka sidhāe //
eka bāra karatala bara bīnā / gāvata hari guna gāna prabīnā //
chīrasiṃdhu gavane munināthā / jahã basa śrīnivāsa śrutimāthā //
haraṣi mile uṭhi ramāniketā / baiṭhe āsana riṣihi sametā //
bole bihasi carācara rāyā / bahute dinana kīnhi muni dāyā //
kāma carita nārada saba bhāṣe / jadyapi prathama baraji sivã rākhe //
ati pracaṃḍa raghupati kai māyā / jehi na moha asa ko jaga jāyā //

do. rūkha badana kari bacana mr̥du bole śrībhagavāna /
tumhare sumirana teṃ miṭahiṃ moha māra mada māna // 128 //

sunu muni moha hoi mana tākeṃ / gyāna birāga hr̥daya nahiṃ jāke //
brahmacaraja brata rata matidhīrā / tumhahi ki kara_i manobhava pīrā //
nārada kaheu sahita abhimānā / kr̥pā tumhāri sakala bhagavānā //
karunānidhi mana dīkha bicārī / ura aṃkureu garaba taru bhārī //
begi so mai ḍāriha_ũ ukhārī / pana hamāra sevaka hitakārī //
muni kara hita mama kautuka hoī / avasi upāya karabi mai soī //
taba nārada hari pada sira nāī / cale hr̥dayã ahamiti adhikāī //
śrīpati nija māyā taba prerī / sunahu kaṭhina karanī tehi kerī //

do. biraceu maga mahũ nagara tehiṃ sata jojana bistāra /
śrīnivāsapura teṃ adhika racanā bibidha prakāra // 129 //

basahiṃ nagara suṃdara nara nārī / janu bahu manasija rati tanudhārī //
tehiṃ pura basa_i sīlanidhi rājā / aganita haya gaya sena samājā //
sata suresa sama bibhava bilāsā / rūpa teja bala nīti nivāsā //
bisvamohanī tāsu kumārī / śrī bimoha jisu rūpu nihārī //
soi harimāyā saba guna khānī / sobhā tāsu ki jāi bakhānī //
kara_i svayaṃbara so nr̥pabālā / āe tahã aganita mahipālā //
muni kautukī nagara tehiṃ gayaū / purabāsinha saba pūchata bhayaū //
suni saba carita bhūpagr̥hã āe / kari pūjā nr̥pa muni baiṭhāe //

do. āni dekhāī nāradahi bhūpati rājakumāri /
kahahu nātha guna doṣa saba ehi ke hr̥dayã bicāri // 130 //

dekhi rūpa muni birati bisārī / baḷī bāra lagi rahe nihārī //
lacchana tāsu biloki bhulāne / hr̥dayã haraṣa nahiṃ pragaṭa bakhāne //
jo ehi bara_i amara soi hoī / samarabhūmi tehi jīta na koī //
sevahiṃ sakala carācara tāhī / bara_i sīlanidhi kanyā jāhī //
lacchana saba bicāri ura rākhe / kachuka banāi bhūpa sana bhāṣe //
sutā sulacchana kahi nr̥pa pāhīṃ / nārada cale soca mana māhīṃ //
karauṃ jāi soi jatana bicārī / jehi prakāra mohi barai kumārī //
japa tapa kachu na hoi tehi kālā / he bidhi mila_i kavana bidhi bālā //

do. ehi avasara cāhia parama sobhā rūpa bisāla /
jo biloki rījhai kuãri taba melai jayamāla // 131 //

hari sana māgauṃ suṃdaratāī / hoihi jāta gaharu ati bhāī //
moreṃ hita hari sama nahiṃ koū / ehi avasara sahāya soi hoū //
bahubidhi binaya kīnhi tehi kālā / pragaṭeu prabhu kautukī kr̥pālā //
prabhu biloki muni nayana juḷāne / hoihi kāju hiẽ haraṣāne //
ati ārati kahi kathā sunāī / karahu kr̥pā kari hohu sahāī //
āpana rūpa dehu prabhu mohī / āna bhā̃ti nahiṃ pāvauṃ ohī //
jehi bidhi nātha hoi hita morā / karahu so begi dāsa maiṃ torā //
nija māyā bala dekhi bisālā / hiyã hãsi bole dīnadayālā //

do. jehi bidhi hoihi parama hita nārada sunahu tumhāra /
soi hama karaba na āna kachu bacana na mr̥ṣā hamāra // 132 //

kupatha māga ruja byākula rogī / baida na dei sunahu muni jogī //
ehi bidhi hita tumhāra maiṃ ṭhayaū / kahi asa aṃtarahita prabhu bhayaū //
māyā bibasa bhae muni mūḷhā / samujhī nahiṃ hari girā nigūḷhā //
gavane turata tahā̃ riṣirāī / jahā̃ svayaṃbara bhūmi banāī //
nija nija āsana baiṭhe rājā / bahu banāva kari sahita samājā //
muni mana haraṣa rūpa ati moreṃ / mohi taji ānahi bārihi na bhoreṃ //
muni hita kārana kr̥pānidhānā / dīnha kurūpa na jāi bakhānā //
so caritra lakhi kāhũ na pāvā / nārada jāni sabahiṃ sira nāvā //


do. rahe tahā̃ dui rudra gana te jānahiṃ saba bheu /
biprabeṣa dekhata phirahiṃ parama kautukī teu // 133 //

jeṃhi samāja baiṃṭhe muni jāī / hr̥dayã rūpa ahamiti adhikāī //
tahã baiṭha mahesa gana doū / biprabeṣa gati lakha_i na koū //
karahiṃ kūṭi nāradahi sunāī / nīki dīnhi hari suṃdaratāī //
rījhahi rājakuãri chabi dekhī / inhahi barihi hari jāni biseṣī //
munihi moha mana hātha parāẽ / hãsahiṃ saṃbhu gana ati sacu pāẽ //
jadapi sunahiṃ muni aṭapaṭi bānī / samujhi na para_i buddhi bhrama sānī //
kāhũ na lakhā so carita biseṣā / so sarūpa nr̥pakanyā̃ dekhā //
markaṭa badana bhayaṃkara dehī / dekhata hr̥dayã krodha bhā tehī //

do. sakhīṃ saṃga lai kuãri taba cali janu rājamarāla /
dekhata phira_i mahīpa saba kara saroja jayamāla // 134 //

jehi disi baiṭhe nārada phūlī / so disi dehi na bilokī bhūlī //
puni puni muni ukasahiṃ akulāhīṃ / dekhi dasā hara gana musakāhīṃ //
dhari nr̥patanu tahã gaya_u kr̥pālā / kuãri haraṣi meleu jayamālā //
dulahini lai ge lacchinivāsā / nr̥pasamāja saba bhaya_u nirāsā //
muni ati bikala moṃhã mati nāṭhī / mani giri gaī chūṭi janu gā̃ṭhī //
taba hara gana bole musukāī / nija mukha mukura bilokahu jāī //
asa kahi dou bhāge bhayã bhārī / badana dīkha muni bāri nihārī //
beṣu biloki krodha ati bāḷhā / tinhahi sarāpa dīnha ati gāḷhā //

do. hohu nisācara jāi tumha kapaṭī pāpī dou /
hãsehu hamahi so lehu phala bahuri hãsehu muni kou // 135 //

puni jala dīkha rūpa nija pāvā / tadapi hr̥dayã saṃtoṣa na āvā //
pharakata adhara kopa mana māhīṃ / sapadī cale kamalāpati pāhīṃ //
deha_ũ śrāpa ki mariha_ũ jāī / jagata mora upahāsa karāī //
bīcahiṃ paṃtha mile danujārī / saṃga ramā soi rājakumārī //
bole madhura bacana surasāīṃ / muni kahã cale bikala kī nāīṃ //
sunata bacana upajā ati krodhā / māyā basa na rahā mana bodhā //
para saṃpadā sakahu nahiṃ dekhī / tumhareṃ iriṣā kapaṭa biseṣī //
mathata siṃdhu rudrahi baurāyahu / suranha prerī biṣa pāna karāyahu //

do. asura surā biṣa saṃkarahi āpu ramā mani cāru /
svāratha sādhaka kuṭila tumha sadā kapaṭa byavahāru // 136 //

parama svataṃtra na sira para koī / bhāva_i manahi karahu tumha soī //
bhalehi maṃda maṃdehi bhala karahū / bisamaya haraṣa na hiyã kachu dharahū //
ḍahaki ḍahaki paricehu saba kāhū / ati asaṃka mana sadā uchāhū //
karama subhāsubha tumhahi na bādhā / aba lagi tumhahi na kāhū̃ sādhā //
bhale bhavana aba bāyana dīnhā / pāvahuge phala āpana kīnhā //
baṃcehu mohi javani dhari dehā / soi tanu dharahu śrāpa mama ehā //
kapi ākr̥ti tumha kīnhi hamārī / karihahiṃ kīsa sahāya tumhārī //
mama apakāra kīnhī tumha bhārī / nārī birahã tumha hoba dukhārī //

do. śrāpa sīsa dharī haraṣi hiyã prabhu bahu binatī kīnhi /
nija māyā kai prabalatā karaṣi kr̥pānidhi līnhi // 137 //

jaba hari māyā dūri nivārī / nahiṃ tahã ramā na rājakumārī //
taba muni ati sabhīta hari caranā / gahe pāhi pranatārati haranā //
mr̥ṣā hou mama śrāpa kr̥pālā / mama icchā kaha dīnadayālā //
maiṃ durbacana kahe bahutere / kaha muni pāpa miṭihiṃ kimi mere //
japahu jāi saṃkara sata nāmā / hoihi hr̥dayã turaṃta biśrāmā //
kou nahiṃ siva samāna priya moreṃ / asi paratīti tajahu jani bhoreṃ //
jehi para kr̥pā na karahiṃ purārī / so na pāva muni bhagati hamārī //
asa ura dhari mahi bicarahu jāī / aba na tumhahi māyā niarāī //

do. bahubidhi munihi prabodhi prabhu taba bhae aṃtaradhāna //
satyaloka nārada cale karata rāma guna gāna // 138 //

hara gana munihi jāta patha dekhī / bigatamoha mana haraṣa biseṣī //
ati sabhīta nārada pahiṃ āe / gahi pada ārata bacana sunāe //
hara gana hama na bipra munirāyā / baḷa aparādha kīnha phala pāyā //
śrāpa anugraha karahu kr̥pālā / bole nārada dīnadayālā //
nisicara jāi hohu tumha doū / baibhava bipula teja bala hoū //
bhujabala bisva jitaba tumha jahiā / dharihahiṃ biṣnu manuja tanu tahiā /
samara marana hari hātha tumhārā / hoihahu mukuta na puni saṃsārā //
cale jugala muni pada sira nāī / bhae nisācara kālahi pāī //

do. eka kalapa ehi hetu prabhu līnha manuja avatāra /
sura raṃjana sajjana sukhada hari bhaṃjana bhubi bhāra // 139 //

ehi bidhi janama karama hari kere / suṃdara sukhada bicitra ghanere //
kalapa kalapa prati prabhu avatarahīṃ / cāru carita nānābidhi karahīṃ //
taba taba kathā munīsanha gāī / parama punīta prabaṃdha banāī //
bibidha prasaṃga anūpa bakhāne / karahiṃ na suni ācaraju sayāne //
hari anaṃta harikathā anaṃtā / kahahiṃ sunahiṃ bahubidhi saba saṃtā //
rāmacaṃdra ke carita suhāe / kalapa koṭi lagi jāhiṃ na gāe //
yaha prasaṃga maiṃ kahā bhavānī / harimāyā̃ mohahiṃ muni gyānī //
prabhu kautukī pranata hitakārī // sevata sulabha sakala dukha hārī //

so. sura nara muni kou nāhiṃ jehi na moha māyā prabala //
asa bicāri mana māhiṃ bhajia mahāmāyā patihi // 140 //

apara hetu sunu sailakumārī / kaha_ũ bicitra kathā bistārī //
jehi kārana aja aguna arūpā / brahma bhaya_u kosalapura bhūpā //
jo prabhu bipina phirata tumha dekhā / baṃdhu sameta dhareṃ munibeṣā //
jāsu carita avaloki bhavānī / satī sarīra rahihu baurānī //
ajahũ na chāyā miṭati tumhārī / tāsu carita sunu bhrama ruja hārī //
līlā kīnhi jo tehiṃ avatārā / so saba kahiha_ũ mati anusārā //
bharadvāja suni saṃkara bānī / sakuci saprema umā musakānī //
lage bahuri barane br̥ṣaketū / so avatāra bhaya_u jehi hetū //

do. so maiṃ tumha sana kaha_ũ sabu sunu munīsa mana lāī //
rāma kathā kali mala harani maṃgala karani suhāi // 141 //

svāyaṃbhū manu aru satarūpā / jinha teṃ bhai narasr̥ṣṭi anūpā //
daṃpati dharama ācarana nīkā / ajahũ gāva śruti jinha kai līkā //
nr̥pa uttānapāda suta tāsū / dhruva hari bhagata bhaya_u suta jāsū //
laghu suta nāma priyrabrata tāhī / beda purāna prasaṃsahi jāhī //
devahūti puni tāsu kumārī / jo muni kardama kai priya nārī //
ādideva prabhu dīnadayālā / jaṭhara dhareu jehiṃ kapila kr̥pālā //
sāṃkhya sāstra jinha pragaṭa bakhānā / tatva bicāra nipuna bhagavānā //
tehiṃ manu rāja kīnha bahu kālā / prabhu āyasu saba bidhi pratipālā //

so. hoi na biṣaya birāga bhavana basata bhā cauthapana /
hr̥dayã bahuta dukha lāga janama gaya_u haribhagati binu // 142 //

barabasa rāja sutahi taba dīnhā / nāri sameta gavana bana kīnhā //
tīratha bara naimiṣa bikhyātā / ati punīta sādhaka sidhi dātā //
basahiṃ tahā̃ muni siddha samājā / tahã hiyã haraṣi caleu manu rājā //
paṃtha jāta sohahiṃ matidhīrā / gyāna bhagati janu dhareṃ sarīrā //
pahũce jāi dhenumati tīrā / haraṣi nahāne niramala nīrā //
āe milana siddha muni gyānī / dharama dhuraṃdhara nr̥pariṣi jānī //
jahã jãha tīratha rahe suhāe / muninha sakala sādara karavāe //
kr̥sa sarīra munipaṭa paridhānā / sata samāja nita sunahiṃ purānā /

do. dvādasa acchara maṃtra puni japahiṃ sahita anurāga /
bāsudeva pada paṃkaruha daṃpati mana ati lāga // 143 //

karahiṃ ahāra sāka phala kaṃdā / sumirahiṃ brahma saccidānaṃdā //
puni hari hetu karana tapa lāge / bāri adhāra mūla phala tyāge //
ura abhilāṣa niṃraṃtara hoī / dekhā nayana parama prabhu soī //
aguna akhaṃḍa anaṃta anādī / jehi ciṃtahiṃ paramārathabādī //
neti neti jehi beda nirūpā / nijānaṃda nirupādhi anūpā //
saṃbhu biraṃci biṣnu bhagavānā / upajahiṃ jāsu aṃsa teṃ nānā //
aiseu prabhu sevaka basa ahaī / bhagata hetu līlātanu gahaī //
jauṃ yaha bacana satya śruti bhāṣā / tau hamāra pūjahi abhilāṣā //

do. ehi bidhi bīteṃ baraṣa ṣaṭa sahasa bāri āhāra /
saṃbata sapta sahastra puni rahe samīra adhāra // 144 //

baraṣa sahasa dasa tyāgeu soū / ṭhāḷhe rahe eka pada doū //
bidhi hari tapa dekhi apārā / manu samīpa āe bahu bārā //
māgahu bara bahu bhā̃ti lobhāe / parama dhīra nahiṃ calahiṃ calāe //
asthimātra hoi rahe sarīrā / tadapi manāga manahiṃ nahiṃ pīrā //
prabhu sarbagya dāsa nija jānī / gati ananya tāpasa nr̥pa rānī //
māgu māgu baru bhai nabha bānī / parama gabhīra kr̥pāmr̥ta sānī //
mr̥taka jiāvani girā suhāī / śrabana raṃdhra hoi ura jaba āī //
hraṣṭapuṣṭa tana bhae suhāe / mānahũ abahiṃ bhavana te āe //

do. śravana sudhā sama bacana suni pulaka praphullita gāta /
bole manu kari daṃḍavata prema na hr̥dayã samāta // 145 //

sunu sevaka surataru suradhenu / bidhi hari hara baṃdita pada renū //
sevata sulabha sakala sukha dāyaka / pranatapāla sacarācara nāyaka //
jauṃ anātha hita hama para nehū / tau prasanna hoi yaha bara dehū //
jo sarūpa basa siva mana māhīṃ / jehi kārana muni jatana karāhīṃ //
jo bhusuṃḍi mana mānasa haṃsā / saguna aguna jehi nigama prasaṃsā //
dekhahiṃ hama so rūpa bhari locana / kr̥pā karahu pranatārati mocana //
daṃpati bacana parama priya lāge / mudula binīta prema rasa pāge //
bhagata bachala prabhu kr̥pānidhānā / bisvabāsa pragaṭe bhagavānā //

do. nīla saroruha nīla mani nīla nīradhara syāma /
lājahiṃ tana sobhā nirakhi koṭi koṭi sata kāma // 146 //

sarada mayaṃka badana chabi sīṃvā / cāru kapola cibuka dara grīvā //
adhara aruna rada suṃdara nāsā / bidhu kara nikara biniṃdaka hāsā //
nava abuṃja aṃbaka chabi nīkī / citavani lalita bhāvãtī jī kī //
bhukuṭi manoja cāpa chabi hārī / tilaka lalāṭa paṭala dutikārī //
kuṃḍala makara mukuṭa sira bhrājā / kuṭila kesa janu madhupa samājā //
ura śrībatsa rucira banamālā / padika hāra bhūṣana manijālā //
kehari kaṃdhara cāru janeu / bāhu bibhūṣana suṃdara teū //
kari kara sari subhaga bhujadaṃḍā / kaṭi niṣaṃga kara sara kodaṃḍā //

do. taḍita biniṃdaka pīta paṭa udara rekha bara tīni //
nābhi manohara leti janu jamuna bhavãra chabi chīni // 147 //

pada rājīva barani nahi jāhīṃ / muni mana madhupa basahiṃ jenha māhīṃ //
bāma bhāga sobhati anukūlā / ādisakti chabinidhi jagamūlā //
jāsu aṃsa upajahiṃ gunakhānī / aganita lacchi umā brahmānī //
bhr̥kuṭi bilāsa jāsu jaga hoī / rāma bāma disi sītā soī //
chabisamudra hari rūpa bilokī / ekaṭaka rahe nayana paṭa rokī //
citavahiṃ sādara rūpa anūpā / tr̥pti na mānahiṃ manu satarūpā //
haraṣa bibasa tana dasā bhulānī / pare daṃḍa iva gahi pada pānī //
sira parase prabhu nija kara kaṃjā / turata uṭhāe karunāpuṃjā //

do. bole kr̥pānidhāna puni ati prasanna mohi jāni /
māgahu bara joi bhāva mana mahādāni anumāni // 148 //

suni prabhu bacana jori juga pānī / dhari dhīraju bolī mr̥du bānī //
nātha dekhi pada kamala tumhāre / aba pūre saba kāma hamāre //
eka lālasā baḷi ura māhī / sugama agama kahi jāta so nāhīṃ //
tumhahi deta ati sugama gosāīṃ / agama lāga mohi nija kr̥panāīṃ //
jathā daridra bibudhataru pāī / bahu saṃpati māgata sakucāī //
tāsu prabhā jāna nahiṃ soī / tathā hr̥dayã mama saṃsaya hoī //
so tumha jānahu aṃtarajāmī / puravahu mora manoratha svāmī //
sakuca bihāi māgu nr̥pa mohi / moreṃ nahiṃ adeya kachu tohī //

do. dāni siromani kr̥pānidhi nātha kaha_ũ satibhāu //
cāha_ũ tumhahi samāna suta prabhu sana kavana durāu // 149 //

dekhi prīti suni bacana amole / evamastu karunānidhi bole //
āpu sarisa khojauṃ kahã jāī / nr̥pa tava tanaya hoba maiṃ āī //
satarūpahi biloki kara joreṃ / debi māgu baru jo ruci tore //
jo baru nātha catura nr̥pa māgā / soi kr̥pāla mohi ati priya lāgā //
prabhu paraṃtu suṭhi hoti ḍhiṭhāī / jadapi bhagata hita tumhahi sohāī //
tumha brahmādi janaka jaga svāmī / brahma sakala ura aṃtarajāmī //
asa samujhata mana saṃsaya hoī / kahā jo prabhu pravāna puni soī //
je nija bhagata nātha tava ahahīṃ / jo sukha pāvahiṃ jo gati lahahīṃ //

do. soi sukha soi gati soi bhagati soi nija carana sanehu //
soi bibeka soi rahani prabhu hamahi kr̥pā kari dehu // 150 //

sunu mr̥du gūḷha rucira bara racanā / kr̥pāsiṃdhu bole mr̥du bacanā //
jo kachu ruci tumhera mana māhīṃ / maiṃ so dīnha saba saṃsaya nāhīṃ //
mātu bibeka alokika toreṃ / kabahũ na miṭihi anugraha moreṃ /
baṃdi carana manu kaheu bahorī / avara eka binati prabhu morī //
suta biṣa_ika tava pada rati hoū / mohi baḷa mūḷha kahai kina koū //
mani binu phani jimi jala binu mīnā / mama jīvana timi tumhahi adhīnā //
asa baru māgi carana gahi raheū / evamastu karunānidhi kaheū //
aba tumha mama anusāsana mānī / basahu jāi surapati rajadhānī //

so. tahã kari bhoga bisāla tāta ga_ũ kachu kāla puni /
hoihahu avadha bhuāla taba maiṃ hoba tumhāra suta // 151 //

icchāmaya narabeṣa sãvāreṃ / hoiha_ũ pragaṭa niketa tumhāre //
aṃsanha sahita deha dhari tātā / kariha_ũ carita bhagata sukhadātā //
je suni sādara nara baḷabhāgī / bhava tarihahiṃ mamatā mada tyāgī //
ādisakti jehiṃ jaga upajāyā / sou avatarihi mori yaha māyā //
pura_uba maiṃ abhilāṣa tumhārā / satya satya pana satya hamārā //
puni puni asa kahi kr̥pānidhānā / aṃtaradhāna bhae bhagavānā //
daṃpati ura dhari bhagata kr̥pālā / tehiṃ āśrama nivase kachu kālā //
samaya pāi tanu taji anayāsā / jāi kīnha amarāvati bāsā //

do. yaha itihāsa punīta ati umahi kahī br̥ṣaketu /
bharadvāja sunu apara puni rāma janama kara hetu // 152 //

māsapārāyaṇa,pā̃cavā̃ viśrāma

sunu muni kathā punīta purānī / jo girijā prati saṃbhu bakhānī //
bisva bidita eka kaikaya desū / satyaketu tahã basa_i naresū //
dharama dhuraṃdhara nīti nidhānā / teja pratāpa sīla balavānā //
tehi keṃ bhae jugala suta bīrā / saba guna dhāma mahā ranadhīrā //

rāja dhanī jo jeṭha suta āhī / nāma pratāpabhānu asa tāhī //
apara sutahi arimardana nāmā / bhujabala atula acala saṃgrāmā //
bhāihi bhāihi parama samītī / sakala doṣa chala barajita prītī //
jeṭhe sutahi rāja nr̥pa dīnhā / hari hita āpu gavana bana kīnhā //

do. jaba pratāparabi bhaya_u nr̥pa phirī dohāī desa /
prajā pāla ati bedabidhi katahũ nahīṃ agha lesa // 153 //

nr̥pa hitakāraka saciva sayānā / nāma dharamaruci sukra samānā //
saciva sayāna baṃdhu balabīrā / āpu pratāpapuṃja ranadhīrā //
sena saṃga caturaṃga apārā / amita subhaṭa saba samara jujhārā //
sena biloki rāu haraṣānā / aru bāje gahagahe nisānā //
bijaya hetu kaṭakaī banāī / sudina sādhi nr̥pa caleu bajāī //
jãha tahã parīṃ aneka larāīṃ / jīte sakala bhūpa bariāī //
sapta dīpa bhujabala basa kīnhe / lai lai daṃḍa chāḷi nr̥pa dīnheṃ //
sakala avani maṃḍala tehi kālā / eka pratāpabhānu mahipālā //

do. svabasa bisva kari bāhubala nija pura kīnha prabesu /
aratha dharama kāmādi sukha seva_i samayã naresu // 154 //

bhūpa pratāpabhānu bala pāī / kāmadhenu bhai bhūmi suhāī //
saba dukha barajita prajā sukhārī / dharamasīla suṃdara nara nārī //
saciva dharamaruci hari pada prītī / nr̥pa hita hetu sikhava nita nītī //
gura sura saṃta pitara mahidevā / kara_i sadā nr̥pa saba kai sevā //
bhūpa dharama je beda bakhāne / sakala kara_i sādara sukha māne //
dina prati deha bibidha bidhi dānā / sunahu sāstra bara beda purānā //
nānā bāpīṃ kūpa taḷāgā / sumana bāṭikā suṃdara bāgā //
biprabhavana surabhavana suhāe / saba tīrathanha bicitra banāe //

do. jãha lagi kahe purāna śruti eka eka saba jāga /
bāra sahastra sahastra nr̥pa kie sahita anurāga // 155 //

hr̥dayã na kachu phala anusaṃdhānā / bhūpa bibekī parama sujānā //
kara_i je dharama karama mana bānī / bāsudeva arpita nr̥pa gyānī //
caḷhi bara bāji bāra eka rājā / mr̥gayā kara saba sāji samājā //
biṃdhyācala gabhīra bana gayaū / mr̥ga punīta bahu mārata bhayaū //
phirata bipina nr̥pa dīkha barāhū / janu bana dureu sasihi grasi rāhū //
baḷa bidhu nahi samāta mukha māhīṃ / manahũ krodhabasa ugilata nāhīṃ //
kola karāla dasana chabi gāī / tanu bisāla pīvara adhikāī //
ghurughurāta haya ārau pāẽ / cakita bilokata kāna uṭhāẽ //

do. nīla mahīdhara sikhara sama dekhi bisāla barāhu /
capari caleu haya suṭuki nr̥pa hā̃ki na hoi nibāhu // 156 //

āvata dekhi adhika rava bājī / caleu barāha maruta gati bhājī //
turata kīnha nr̥pa sara saṃdhānā / mahi mili gaya_u bilokata bānā //
taki taki tīra mahīsa calāvā / kari chala suara sarīra bacāvā //
pragaṭata durata jāi mr̥ga bhāgā / risa basa bhūpa caleu saṃga lāgā //
gaya_u dūri ghana gahana barāhū / jahã nāhina gaja bāji nibāhū //
ati akela bana bipula kalesū / tadapi na mr̥ga maga taja_i naresū //
kola biloki bhūpa baḷa dhīrā / bhāgi paiṭha giriguhā̃ gabhīrā //
agama dekhi nr̥pa ati pachitāī / phireu mahābana pareu bhulāī //

do. kheda khinna chuddhita tr̥ṣita rājā bāji sameta /
khojata byākula sarita sara jala binu bhaya_u aceta // 157 //

phirata bipina āśrama eka dekhā / tahã basa nr̥pati kapaṭa munibeṣā //
jāsu desa nr̥pa līnha chaḷāī / samara sena taji gaya_u parāī //
samaya pratāpabhānu kara jānī / āpana ati asamaya anumānī //
gaya_u na gr̥ha mana bahuta galānī / milā na rājahi nr̥pa abhimānī //
risa ura māri raṃka jimi rājā / bipina basa_i tāpasa keṃ sājā //
tāsu samīpa gavana nr̥pa kīnhā / yaha pratāparabi tehi taba cīnhā //
rāu tr̥ṣita nahi so pahicānā / dekhi subeṣa mahāmuni jānā //
utari turaga teṃ kīnha pranāmā / parama catura na kaheu nija nāmā //
do0 bhūpati tr̥ṣita biloki tehiṃ sarabaru dīnha dekhāi /

majjana pāna sameta haya kīnha nr̥pati haraṣāi // 158 //

gai śrama sakala sukhī nr̥pa bhayaū / nija āśrama tāpasa lai gayaū //
āsana dīnha asta rabi jānī / puni tāpasa boleu mr̥du bānī //
ko tumha kasa bana phirahu akeleṃ / suṃdara jubā jīva paraheleṃ //
cakrabarti ke lacchana toreṃ / dekhata dayā lāgi ati moreṃ //
nāma pratāpabhānu avanīsā / tāsu saciva maiṃ sunahu munīsā //
phirata ahereṃ pareũ bhulāī / baḍe bhāga dekha_ũ pada āī //
hama kahã durlabha darasa tumhārā / jānata hauṃ kachu bhala honihārā //
kaha muni tāta bhaya_u ãdhiyārā / jojana sattari nagaru tumhārā //

do. nisā ghora gambhīra bana paṃtha na sunahu sujāna /
basahu āju asa jāni tumha jāehu hota bihāna // 159(ka) //

tulasī jasi bhavatabyatā taisī mila_i sahāi /
āpunu āva_i tāhi pahiṃ tāhi tahā̃ lai jāi // 159(kha) //

bhalehiṃ nātha āyasu dhari sīsā / bā̃dhi turaga taru baiṭha mahīsā //
nr̥pa bahu bhāti prasaṃseu tāhī / carana baṃdi nija bhāgya sarāhī //
puni bole mr̥du girā suhāī / jāni pitā prabhu kara_ũ ḍhiṭhāī //
mohi munisa suta sevaka jānī / nātha nāma nija kahahu bakhānī //
tehi na jāna nr̥pa nr̥pahi so jānā / bhūpa suhrada so kapaṭa sayānā //
bairī puni chatrī puni rājā / chala bala kīnha caha_i nija kājā //
samujhi rājasukha dukhita arātī / avā̃ anala iva sulaga_i chātī //
sarala bacana nr̥pa ke suni kānā / bayara sãbhāri hr̥dayã haraṣānā //


do. kapaṭa bori bānī mr̥dula boleu juguti sameta /
nāma hamāra bhikhāri aba nirdhana rahita niketi // 160 //

kaha nr̥pa je bigyāna nidhānā / tumha sārikhe galita abhimānā //
sadā rahahi apanapau durāẽ / saba bidhi kusala kubeṣa banāẽ //
tehi teṃ kahahi saṃta śruti ṭereṃ / parama akiṃcana priya hari kereṃ //
tumha sama adhana bhikhāri agehā / hota biraṃci sivahi saṃdehā //
josi sosi tava carana namāmī / mo para kr̥pā karia aba svāmī //
sahaja prīti bhūpati kai dekhī / āpu biṣaya bisvāsa biseṣī //
saba prakāra rājahi apanāī / boleu adhika saneha janāī //
sunu satibhāu kaha_ũ mahipālā / ihā̃ basata bīte bahu kālā //

do. aba lagi mohi na mileu kou maiṃ na janāva_ũ kāhu /
lokamānyatā anala sama kara tapa kānana dāhu // 161(ka) //


so. tulasī dekhi subeṣu bhūlahiṃ mūḷha na catura nara /
suṃdara kekihi pekhu bacana sudhā sama asana ahi // 161(kha)

tāteṃ guputa raha_ũ jaga māhīṃ / hari taji kimapi prayojana nāhīṃ //
prabhu jānata saba binahiṃ janāẽ / kahahu kavani sidhi loka rijhāẽ //
tumha suci sumati parama priya moreṃ / prīti pratīti mohi para toreṃ //
aba jauṃ tāta durāva_ũ tohī / dāruna doṣa ghaṭa_i ati mohī //
jimi jimi tāpasu katha_i udāsā / timi timi nr̥pahi upaja bisvāsā //
dekhā svabasa karma mana bānī / taba bolā tāpasa bagadhyānī //
nāma hamāra ekatanu bhāī / suni nr̥pa bole puni siru nāī //
kahahu nāma kara aratha bakhānī / mohi sevaka ati āpana jānī //

do. ādisr̥ṣṭi upajī jabahiṃ taba utapati bhai mori /
nāma ekatanu hetu tehi deha na dharī bahori // 162 //

jani ācaruja karahu mana māhīṃ / suta tapa teṃ durlabha kachu nāhīṃ //
tapabala teṃ jaga sr̥ja_i bidhātā / tapabala biṣnu bhae paritrātā //
tapabala saṃbhu karahiṃ saṃghārā / tapa teṃ agama na kachu saṃsārā //
bhaya_u nr̥pahi suni ati anurāgā / kathā purātana kahai so lāgā //
karama dharama itihāsa anekā / kara_i nirūpana birati bibekā //
udabhava pālana pralaya kahānī / kahesi amita ācaraja bakhānī //
suni mahipa tāpasa basa bhayaū / āpana nāma kahata taba layaū //
kaha tāpasa nr̥pa jāna_ũ tohī / kīnhehu kapaṭa lāga bhala mohī //

so. sunu mahīsa asi nīti jahã tahã nāma na kahahiṃ nr̥pa /
mohi tohi para ati prīti soi caturatā bicāri tava // 163 //

nāma tumhāra pratāpa dinesā / satyaketu tava pitā naresā //
gura prasāda saba jānia rājā / kahia na āpana jāni akājā //
dekhi tāta tava sahaja sudhāī / prīti pratīti nīti nipunāī //
upaji pari mamatā mana moreṃ / kaha_ũ kathā nija pūche toreṃ //
aba prasanna maiṃ saṃsaya nāhīṃ / māgu jo bhūpa bhāva mana māhīṃ //
suni subacana bhūpati haraṣānā / gahi pada binaya kīnhi bidhi nānā //
kr̥pāsiṃdhu muni darasana toreṃ / cāri padāratha karatala moreṃ //
prabhuhi tathāpi prasanna bilokī / māgi agama bara hoũ asokī //

do. jarā marana dukha rahita tanu samara jitai jani kou /
ekachatra ripuhīna mahi rāja kalapa sata hou // 164 //

kaha tāpasa nr̥pa aisei hoū / kārana eka kaṭhina sunu soū //
kāla_u tua pada nāihi sīsā / eka biprakula chāḷi mahīsā //
tapabala bipra sadā bariārā / tinha ke kopa na kou rakhavārā //
jauṃ bipranha saba karahu naresā / tau tua basa bidhi biṣnu mahesā //
cala na brahmakula sana bariāī / satya kaha_ũ dou bhujā uṭhāī //
bipra śrāpa binu sunu mahipālā / tora nāsa nahi kavanehũ kālā //
haraṣeu rāu bacana suni tāsū / nātha na hoi mora aba nāsū //
tava prasāda prabhu kr̥pānidhānā / mo kahũ sarba kāla kalyānā //

do. evamastu kahi kapaṭamuni bolā kuṭila bahori /
milaba hamāra bhulāba nija kahahu ta hamahi na khori // 165 //

tāteṃ mai tohi baraja_ũ rājā / kaheṃ kathā tava parama akājā //

chaṭheṃ śravana yaha parata kahānī / nāsa tumhāra satya mama bānī //
yaha pragaṭeṃ athavā dvijaśrāpā / nāsa tora sunu bhānupratāpā //
āna upāyã nidhana tava nāhīṃ / jauṃ hari hara kopahiṃ mana māhīṃ //
satya nātha pada gahi nr̥pa bhāṣā / dvija gura kopa kahahu ko rākhā //
rākha_i gura jauṃ kopa bidhātā / gura birodha nahiṃ kou jaga trātā //
jauṃ na calaba hama kahe tumhāreṃ / hou nāsa nahiṃ soca hamāreṃ //
ekahiṃ ḍara ḍarapata mana morā / prabhu mahideva śrāpa ati ghorā //

do. hohiṃ bipra basa kavana bidhi kahahu kr̥pā kari sou /
tumha taji dīnadayāla nija hitū na dekha_ũ koũ // 166 //

sunu nr̥pa bibidha jatana jaga māhīṃ / kaṣṭasādhya puni hohiṃ ki nāhīṃ //
aha_i eka ati sugama upāī / tahā̃ paraṃtu eka kaṭhināī //
mama ādhīna juguti nr̥pa soī / mora jāba tava nagara na hoī //
āju lageṃ aru jaba teṃ bhayaū̃ / kāhū ke gr̥ha grāma na gayaū̃ //
jauṃ na jāũ tava hoi akājū / banā āi asamaṃjasa ājū //
suni mahīsa boleu mr̥du bānī / nātha nigama asi nīti bakhānī //
baḷe saneha laghunha para karahīṃ / giri nija sirani sadā tr̥na dharahīṃ //
jaladhi agādha mauli baha phenū / saṃtata dharani dharata sira renū //

do. asa kahi gahe naresa pada svāmī hohu kr̥pāla /
mohi lāgi dukha sahia prabhu sajjana dīnadayāla // 167 //

jāni nr̥pahi āpana ādhīnā / bolā tāpasa kapaṭa prabīnā //
satya kaha_ũ bhūpati sunu tohī / jaga nāhina durlabha kachu mohī //
avasi kāja maiṃ kariha_ũ torā / mana tana bacana bhagata taiṃ morā //
joga juguti tapa maṃtra prabhāū / phala_i tabahiṃ jaba karia durāū //
jauṃ naresa maiṃ karauṃ rasoī / tumha parusahu mohi jāna na koī //
anna so joi joi bhojana karaī / soi soi tava āyasu anusaraī //
puni tinha ke gr̥ha jevãi joū / tava basa hoi bhūpa sunu soū //
jāi upāya racahu nr̥pa ehū / saṃbata bhari saṃkalapa karehū //

do. nita nūtana dvija sahasa sata barehu sahita parivāra /
maiṃ tumhare saṃkalapa lagi dinahiṃ”kariba jevanāra // 168 //

ehi bidhi bhūpa kaṣṭa ati thoreṃ / hoihahiṃ sakala bipra basa toreṃ //
karihahiṃ bipra homa makha sevā / tehiṃ prasaṃga sahajehiṃ basa devā //
aura eka tohi kahaū̃ lakhāū / maiṃ ehi beṣa na āuba kāū //
tumhare uparohita kahũ rāyā / hari ānaba maiṃ kari nija māyā //
tapabala tehi kari āpu samānā / rakhiha_ũ ihā̃ baraṣa paravānā //
maiṃ dhari tāsu beṣu sunu rājā / saba bidhi tora sãvāraba kājā //
gai nisi bahuta sayana aba kīje / mohi tohi bhūpa bheṃṭa dina tīje //
maiṃ tapabala tohi turaga sametā / pahũceha_ũ sovatahi niketā //

do. maiṃ āuba soi beṣu dhari pahicānehu taba mohi /
jaba ekāṃta bolāi saba kathā sunāvauṃ tohi // 169 //

sayana kīnha nr̥pa āyasu mānī / āsana jāi baiṭha chalagyānī //
śramita bhūpa nidrā ati āī / so kimi sova soca adhikāī //
kālaketu nisicara tahã āvā / jehiṃ sūkara hoi nr̥pahi bhulāvā //
parama mitra tāpasa nr̥pa kerā / jāna_i so ati kapaṭa ghanerā //
tehi ke sata suta aru dasa bhāī / khala ati ajaya deva dukhadāī //
prathamahi bhūpa samara saba māre / bipra saṃta sura dekhi dukhāre //
tehiṃ khala pāchila bayaru sãbharā / tāpasa nr̥pa mili maṃtra bicārā //
jehi ripu chaya soi racenhi upāū / bhāvī basa na jāna kachu rāū //

do. ripu tejasī akela api laghu kari gania na tāhu /
ajahũ deta dukha rabi sasihi sira avaseṣita rāhu // 170 //

tāpasa nr̥pa nija sakhahi nihārī / haraṣi mileu uṭhi bhaya_u sukhārī //
mitrahi kahi saba kathā sunāī / jātudhāna bolā sukha pāī //
aba sādheũ ripu sunahu naresā / jauṃ tumha kīnha mora upadesā //
parihari soca rahahu tumha soī / binu auṣadha biādhi bidhi khoī //
kula sameta ripu mūla bahāī / cauthe divasa milaba maiṃ āī //
tāpasa nr̥pahi bahuta paritoṣī / calā mahākapaṭī atiroṣī //
bhānupratāpahi bāji sametā / pahũcāesi chana mājha niketā //
nr̥pahi nāri pahiṃ sayana karāī / hayagr̥hã bā̃dhesi bāji banāī //

do. rājā ke uparohitahi hari lai gaya_u bahori /
lai rākhesi giri khoha mahũ māyā̃ kari mati bhori // 171 //

āpu biraci uparohita rūpā / pareu jāi tehi seja anūpā //
jāgeu nr̥pa anabhaẽ bihānā / dekhi bhavana ati acaraju mānā //
muni mahimā mana mahũ anumānī / uṭheu gavãhi jehi jāna na rānī //
kānana gaya_u bāji caḷhi tehīṃ / pura nara nāri na jāneu kehīṃ //
gaẽ jāma juga bhūpati āvā / ghara ghara utsava bāja badhāvā //
uparohitahi dekha jaba rājā / cakita biloki sumiri soi kājā //
juga sama nr̥pahi gae dina tīnī / kapaṭī muni pada raha mati līnī //
samaya jāni uparohita āvā / nr̥pahi mate saba kahi samujhāvā //
do. nr̥pa haraṣeu pahicāni guru bhrama basa rahā na ceta /
bare turata sata sahasa bara bipra kuṭuṃba sameta // 172 //

uparohita jevanāra banāī / charasa cāri bidhi jasi śruti gāī //
māyāmaya tehiṃ kīnha rasoī / biṃjana bahu gani saka_i na koī //
bibidha mr̥ganha kara āmiṣa rā̃dhā / tehi mahũ bipra mā̃su khala sā̃dhā //
bhojana kahũ saba bipra bolāe / pada pakhāri sādara baiṭhāe //
parusana jabahiṃ lāga mahipālā / bhai akāsabānī tehi kālā //
biprabr̥ṃda uṭhi uṭhi gr̥ha jāhū / hai baḷi hāni anna jani khāhū //
bhaya_u rasoīṃ bhūsura mā̃sū / saba dvija uṭhe māni bisvāsū //
bhūpa bikala mati mohã bhulānī / bhāvī basa āva mukha bānī //

do. bole bipra sakopa taba nahiṃ kachu kīnha bicāra /
jāi nisācara hohu nr̥pa mūḷha sahita parivāra // 173 //

chatrabaṃdhu taiṃ bipra bolāī / ghālai lie sahita samudāī //
īsvara rākhā dharama hamārā / jaihasi taiṃ sameta parivārā //
saṃbata madhya nāsa tava hoū / jaladātā na rahihi kula koū //
nr̥pa suni śrāpa bikala ati trāsā / bhai bahori bara girā akāsā //
biprahu śrāpa bicāri na dīnhā / nahiṃ aparādha bhūpa kachu kīnhā //
cakita bipra saba suni nabhabānī / bhūpa gaya_u jahã bhojana khānī //
tahã na asana nahiṃ bipra suārā / phireu rāu mana soca apārā //
saba prasaṃga mahisuranha sunāī / trasita pareu avanīṃ akulāī //

do. bhūpati bhāvī miṭa_i nahiṃ jadapi na dūṣana tora /
kiẽ anyathā hoi nahiṃ bipraśrāpa ati ghora // 174 //

asa kahi saba mahideva sidhāe / samācāra puraloganha pāe //
socahiṃ dūṣana daivahi dehīṃ / bicarata haṃsa kāga kiya jehīṃ //
uparohitahi bhavana pahũcāī / asura tāpasahi khabari janāī //
tehiṃ khala jahã tahã patra paṭhāe / saji saji sena bhūpa saba dhāe //
gherenhi nagara nisāna bajāī / bibidha bhā̃ti nita hoī larāī //
jūjhe sakala subhaṭa kari karanī / baṃdhu sameta pareu nr̥pa dharanī //
satyaketu kula kou nahiṃ bā̃cā / bipraśrāpa kimi hoi asā̃cā //
ripu jiti saba nr̥pa nagara basāī / nija pura gavane jaya jasu pāī //

do. bharadvāja sunu jāhi jaba hoi bidhātā bāma /
dhūri merusama janaka jama tāhi byālasama dāma // .175 //

kāla pāi muni sunu soi rājā / bhaya_u nisācara sahita samājā //
dasa sira tāhi bīsa bhujadaṃḍā / rāvana nāma bīra baribaṃḍā //
bhūpa anuja arimardana nāmā / bhaya_u so kuṃbhakarana baladhāmā //
saciva jo rahā dharamaruci jāsū / bhaya_u bimātra baṃdhu laghu tāsū //
nāma bibhīṣana jehi jaga jānā / biṣnubhagata bigyāna nidhānā //
rahe je suta sevaka nr̥pa kere / bhae nisācara ghora ghanere //
kāmarūpa khala jinasa anekā / kuṭila bhayaṃkara bigata bibekā //
kr̥pā rahita hiṃsaka saba pāpī / barani na jāhiṃ bisva paritāpī //

do. upaje jadapi pulastyakula pāvana amala anūpa /
tadapi mahīsura śrāpa basa bhae sakala agharūpa // 176 //

kīnha bibidha tapa tīnihũ bhāī / parama ugra nahiṃ barani so jāī //
gaya_u nikaṭa tapa dekhi bidhātā / māgahu bara prasanna maiṃ tātā //

kari binatī pada gahi dasasīsā / boleu bacana sunahu jagadīsā //
hama kāhū ke marahiṃ na māreṃ / bānara manuja jāti dui bāreṃ //
evamastu tumha baḷa tapa kīnhā / maiṃ brahmā̃ mili tehi bara dīnhā //
puni prabhu kuṃbhakarana pahiṃ gayaū / tehi biloki mana bisamaya bhayaū //
jauṃ ehiṃ khala nita karaba ahārū / hoihi saba ujāri saṃsārū //
sārada preri tāsu mati pherī / māgesi nīda māsa ṣaṭa kerī //

do. gae bibhīṣana pāsa puni kaheu putra bara māgu /
tehiṃ māgeu bhagavaṃta pada kamala amala anurāgu // 177 //

tinhi dei bara brahma sidhāe / haraṣita te apane gr̥ha āe //
maya tanujā maṃdodari nāmā / parama suṃdarī nāri lalāmā //
soi mayã dīnhi rāvanahi ānī / hoihi jātudhānapati jānī //
haraṣita bhaya_u nāri bhali pāī / puni dou baṃdhu biāhesi jāī //
giri trikūṭa eka siṃdhu majhārī / bidhi nirmita durgama ati bhārī //
soi maya dānavã bahuri sãvārā / kanaka racita manibhavana apārā //
bhogāvati jasi ahikula bāsā / amarāvati jasi sakranivāsā //
tinha teṃ adhika ramya ati baṃkā / jaga bikhyāta nāma tehi laṃkā //

do. khāīṃ siṃdhu gabhīra ati cārihũ disi phiri āva /
kanaka koṭa mani khacita dr̥ḷha barani na jāi banāva // 178(ka) //

hariprerita jehiṃ kalapa joi jātudhānapati hoi /
sūra pratāpī atulabala dala sameta basa soi // 178(kha) //

rahe tahā̃ nisicara bhaṭa bhāre / te saba suranha samara saṃghāre //
aba tahã rahahiṃ sakra ke prere / racchaka koṭi jacchapati kere //
dasamukha katahũ khabari asi pāī / sena sāji gaḷha gheresi jāī //
dekhi bikaṭa bhaṭa baḷi kaṭakāī / jaccha jīva lai gae parāī //
phiri saba nagara dasānana dekhā / gaya_u soca sukha bhaya_u biseṣā //
suṃdara sahaja agama anumānī / kīnhi tahā̃ rāvana rajadhānī //
jehi jasa joga bā̃ṭi gr̥ha dīnhe / sukhī sakala rajanīcara kīnhe //
eka bāra kubera para dhāvā / puṣpaka jāna jīti lai āvā //

do. kautukahīṃ kailāsa puni līnhesi jāi uṭhāi /
manahũ tauli nija bāhubala calā bahuta sukha pāi // 179 //

sukha saṃpati suta sena sahāī / jaya pratāpa bala buddhi baḷāī //
nita nūtana saba bāḷhata jāī / jimi pratilābha lobha adhikāī //
atibala kuṃbhakarana asa bhrātā / jehi kahũ nahiṃ pratibhaṭa jaga jātā //
kara_i pāna sova_i ṣaṭa māsā / jāgata hoi tihũ pura trāsā //
jauṃ dina prati ahāra kara soī / bisva begi saba caupaṭa hoī //
samara dhīra nahiṃ jāi bakhānā / tehi sama amita bīra balavānā //
bāridanāda jeṭha suta tāsū / bhaṭa mahũ prathama līka jaga jāsū //
jehi na hoi rana sanamukha koī / surapura nitahiṃ parāvana hoī //

do. kumukha akaṃpana kulisarada dhūmaketu atikāya /
eka eka jaga jīti saka aise subhaṭa nikāya // 180 //


kāmarūpa jānahiṃ saba māyā / sapanehũ jinha keṃ dharama na dāyā //
dasamukha baiṭha sabhā̃ eka bārā / dekhi amita āpana parivārā //
suta samūha jana parijana nātī / ge ko pāra nisācara jātī //
sena biloki sahaja abhimānī / bolā bacana krodha mada sānī //

sunahu sakala rajanīcara jūthā / hamare bairī bibudha barūthā //
te sanamukha nahiṃ karahī larāī / dekhi sabala ripu jāhiṃ parāī //
tenha kara marana eka bidhi hoī / kaha_ũ bujhāi sunahu aba soī //
dvijabhojana makha homa sarādhā // saba kai jāi karahu tumha bādhā //

do. chudhā chīna balahīna sura sahajehiṃ milihahiṃ āi /
taba māriha_ũ ki chāḷiha_ũ bhalī bhā̃ti apanāi // 181 //


meghanāda kahũ puni hãkarāvā / dīnhī sikha balu bayaru baḷhāvā //

je sura samara dhīra balavānā / jinha keṃ laribe kara abhimānā //
tinhahi jīti rana ānesu bā̃dhī / uṭhi suta pitu anusāsana kā̃dhī //
ehi bidhi sabahī agyā dīnhī / āpunu caleu gadā kara līnhī //
calata dasānana ḍolati avanī / garjata garbha stravahiṃ sura ravanī //
rāvana āvata suneu sakohā / devanha take meru giri khohā //
digapālanha ke loka suhāe / sūne sakala dasānana pāe //
puni puni siṃghanāda kari bhārī / dei devatanha gāri pacārī //
rana mada matta phira_i jaga dhāvā / pratibhaṭa khaujata katahũ na pāvā //
rabi sasi pavana baruna dhanadhārī / agini kāla jama saba adhikārī //
kiṃnara siddha manuja sura nāgā / haṭhi sabahī ke paṃthahiṃ lāgā //
brahmasr̥ṣṭi jahã lagi tanudhārī / dasamukha basabartī nara nārī //
āyasu karahiṃ sakala bhayabhītā / navahiṃ āi nita carana binītā //

do. bhujabala bisva basya kari rākhesi kou na sutaṃtra /
maṃḍalīka mani rāvana rāja kara_i nija maṃtra // 182(kha) //

deva jaccha gaṃdharva nara kiṃnara nāga kumāri /
jīti barīṃ nija bāhubala bahu suṃdara bara nāri // 182kha //


iṃdrajīta sana jo kachu kaheū / so saba janu pahilehiṃ kari raheū //
prathamahiṃ jinha kahũ āyasu dīnhā / tinha kara carita sunahu jo kīnhā //
dekhata bhīmarūpa saba pāpī / nisicara nikara deva paritāpī //
karahi upadrava asura nikāyā / nānā rūpa dharahiṃ kari māyā //
jehi bidhi hoi dharma nirmūlā / so saba karahiṃ beda pratikūlā //
jehiṃ jehiṃ desa dhenu dvija pāvahiṃ / nagara gāũ pura āgi lagāvahiṃ //
subha ācarana katahũ nahiṃ hoī / deva bipra gurū māna na koī //
nahiṃ haribhagati jagya tapa gyānā / sapanehũ sunia na beda purānā //

chaṃ. japa joga birāgā tapa makha bhāgā śravana suna_i dasasīsā /
āpunu uṭhi dhāva_i rahai na pāva_i dhari saba ghāla_i khīsā //
asa bhraṣṭa acārā bhā saṃsārā dharma sunia nahi kānā /
tehi bahubidhi trāsa_i desa nikāsa_i jo kaha beda purānā //

so. barani na jāi anīti ghora nisācara jo karahiṃ /
hiṃsā para ati prīti tinha ke pāpahi kavani miti // 183 //

māsapārāyaṇa, chaṭhā viśrāma
bāḷhe khala bahu cora juārā / je laṃpaṭa paradhana paradārā //
mānahiṃ mātu pitā nahiṃ devā / sādhunha sana karavāvahiṃ sevā //
jinha ke yaha ācarana bhavānī / te jānehu nisicara saba prānī //
atisaya dekhi dharma kai glānī / parama sabhīta dharā akulānī //
giri sari siṃdhu bhāra nahiṃ mohī / jasa mohi garua eka paradrohī //
sakala dharma dekha_i biparītā / kahi na saka_i rāvana bhaya bhītā //
dhenu rūpa dhari hr̥dayã bicārī / gaī tahā̃ jahã sura muni jhārī //
nija saṃtāpa sunāesi roī / kāhū teṃ kachu kāja na hoī //

chaṃ. sura muni gaṃdharbā mili kari sarbā ge biraṃci ke lokā /
sãga gotanudhārī bhūmi bicārī parama bikala bhaya sokā //
brahmā̃ saba jānā mana anumānā mora kachū na basāī /
jā kari taiṃ dāsī so abināsī hamareu tora sahāī //

so. dharani dharahi mana dhīra kaha biraṃci haripada sumiru /
jānata jana kī pīra prabhu bhaṃjihi dāruna bipati // 184 //

baiṭhe sura saba karahiṃ bicārā / kahã pāia prabhu karia pukārā //
pura baikuṃṭha jāna kaha koī / kou kaha payanidhi basa prabhu soī //
jāke hr̥dayã bhagati jasi prīti / prabhu tahã pragaṭa sadā tehiṃ rītī //
tehi samāja girijā maiṃ raheū̃ / avasara pāi bacana eka kaheū̃ //
hari byāpaka sarbatra samānā / prema teṃ pragaṭa hohiṃ maiṃ jānā //
desa kāla disi bidisihu māhīṃ / kahahu so kahā̃ jahā̃ prabhu nāhīṃ //
aga jagamaya saba rahita birāgī / prema teṃ prabhu pragaṭa_i jimi āgī //
mora bacana saba ke mana mānā / sādhu sādhu kari brahma bakhānā //
do. suni biraṃci mana haraṣa tana pulaki nayana baha nīra /
astuti karata jori kara sāvadhāna matidhīra // 185 //


chaṃ. jaya jaya suranāyaka jana sukhadāyaka pranatapāla bhagavaṃtā /
go dvija hitakārī jaya asurārī sidhuṃsutā priya kaṃtā //

pālana sura dharanī adbhuta karanī marama na jāna_i koī /
jo sahaja kr̥pālā dīnadayālā kara_u anugraha soī //
jaya jaya abināsī saba ghaṭa bāsī byāpaka paramānaṃdā /
abigata gotītaṃ carita punītaṃ māyārahita mukuṃdā //
jehi lāgi birāgī ati anurāgī bigatamoha munibr̥ṃdā /
nisi bāsara dhyāvahiṃ guna gana gāvahiṃ jayati saccidānaṃdā //
jehiṃ sr̥ṣṭi upāī tribidha banāī saṃga sahāya na dūjā /
so kara_u aghārī ciṃta hamārī jānia bhagati na pūjā //
jo bhava bhaya bhaṃjana muni mana raṃjana gaṃjana bipati barūthā /
mana baca krama bānī chāḷi sayānī sarana sakala sura jūthā //
sārada śruti seṣā riṣaya aseṣā jā kahũ kou nahi jānā /
jehi dīna piāre beda pukāre drava_u so śrībhagavānā //
bhava bāridhi maṃdara saba bidhi suṃdara gunamaṃdira sukhapuṃjā /
muni siddha sakala sura parama bhayātura namata nātha pada kaṃjā //

do. jāni sabhaya surabhūmi suni bacana sameta saneha /
gaganagirā gaṃbhīra bha_i harani soka saṃdeha // 186 //

jani ḍarapahu muni siddha suresā / tumhahi lāgi dhariha_ũ nara besā //
aṃsanha sahita manuja avatārā / leha_ũ dinakara baṃsa udārā //
kasyapa aditi mahātapa kīnhā / tinha kahũ maiṃ pūraba bara dīnhā //
te dasaratha kausalyā rūpā / kosalapurīṃ pragaṭa narabhūpā //
tinha ke gr̥ha avatariha_ũ jāī / raghukula tilaka so cāriu bhāī //
nārada bacana satya saba kariha_ũ / parama sakti sameta avatariha_ũ //
hariha_ũ sakala bhūmi garuāī / nirbhaya hohu deva samudāī //
gagana brahmabānī sunī kānā / turata phire sura hr̥daya juḷānā //
taba brahmā dharanihi samujhāvā / abhaya bhaī bharosa jiyã āvā //

do. nija lokahi biraṃci ge devanha iha_i sikhāi /
bānara tanu dhari dhari mahi hari pada sevahu jāi // 187 //

gae deva saba nija nija dhāmā / bhūmi sahita mana kahũ biśrāmā /
jo kachu āyasu brahmā̃ dīnhā / haraṣe deva bilaṃba na kīnhā //
banacara deha dhari chiti māhīṃ / atulita bala pratāpa tinha pāhīṃ //
giri taru nakha āyudha saba bīrā / hari māraga citavahiṃ matidhīrā //
giri kānana jahã tahã bhari pūrī / rahe nija nija anīka raci rūrī //
yaha saba rucira carita maiṃ bhāṣā / aba so sunahu jo bīcahiṃ rākhā //
avadhapurīṃ raghukulamani rāū / beda bidita tehi dasaratha nāū̃ //
dharama dhuraṃdhara gunanidhi gyānī / hr̥dayã bhagati mati sārãgapānī //

do. kausalyādi nāri priya saba ācarana punīta /
pati anukūla prema dr̥ḷha hari pada kamala binīta // 188 //

eka bāra bhūpati mana māhīṃ / bhai galāni moreṃ suta nāhīṃ //
gura gr̥ha gaya_u turata mahipālā / carana lāgi kari binaya bisālā //
nija dukha sukha saba gurahi sunāya_u / kahi basiṣṭha bahubidhi samujhāya_u //
dharahu dhīra hoihahiṃ suta cārī / tribhuvana bidita bhagata bhaya hārī //
sr̥ṃgī riṣahi basiṣṭha bolāvā / putrakāma subha jagya karāvā //
bhagati sahita muni āhuti dīnheṃ / pragaṭe agini carū kara līnheṃ //
jo basiṣṭha kachu hr̥dayã bicārā / sakala kāju bhā siddha tumhārā //
yaha habi bā̃ṭi dehu nr̥pa jāī / jathā joga jehi bhāga banāī //

do. taba adr̥sya bhae pāvaka sakala sabhahi samujhāi //
paramānaṃda magana nr̥pa haraṣa na hr̥dayã samāi // 189 //

tabahiṃ rāyã priya nāri bolāīṃ / kausalyādi tahā̃ cali āī //
ardha bhāga kausalyāhi dīnhā / ubhaya bhāga ādhe kara kīnhā //
kaikeī kahã nr̥pa so dayaū / rahyo so ubhaya bhāga puni bhayaū //
kausalyā kaikeī hātha dhari / dīnha sumitrahi mana prasanna kari //
ehi bidhi garbhasahita saba nārī / bhaīṃ hr̥dayã haraṣita sukha bhārī //
jā dina teṃ hari garbhahiṃ āe / sakala loka sukha saṃpati chāe //
maṃdira mahã saba rājahiṃ rānī / sobhā sīla teja kī khānīṃ //
sukha juta kachuka kāla cali gayaū / jehiṃ prabhu pragaṭa so avasara bhayaū //

do. joga lagana graha bāra tithi sakala bhae anukūla /
cara aru acara harṣajuta rāma janama sukhamūla // 190 //

naumī tithi madhu māsa punītā / sukala paccha abhijita hariprītā //
madhyadivasa ati sīta na ghāmā / pāvana kāla loka biśrāmā //
sītala maṃda surabhi baha bāū / haraṣita sura saṃtana mana cāū //
bana kusumita girigana maniārā / stravahiṃ sakala saritā 'mr̥tadhārā //
so avasara biraṃci jaba jānā / cale sakala sura sāji bimānā //
gagana bimala sakula sura jūthā / gāvahiṃ guna gaṃdharba barūthā //
baraṣahiṃ sumana suaṃjali sājī / gahagahi gagana duṃdubhī bājī //
astuti karahiṃ nāga muni devā / bahubidhi lāvahiṃ nija nija sevā //

do. sura samūha binatī kari pahũce nija nija dhāma /
jaganivāsa prabhu pragaṭe akhila loka biśrāma // 191 //


chaṃ. bhae pragaṭa kr̥pālā dīnadayālā kausalyā hitakārī /
haraṣita mahatārī muni mana hārī adbhuta rūpa bicārī //
locana abhirāmā tanu ghanasyāmā nija āyudha bhuja cārī /
bhūṣana banamālā nayana bisālā sobhāsiṃdhu kharārī //
kaha dui kara jorī astuti torī kehi bidhi karauṃ anaṃtā /
māyā guna gyānātīta amānā beda purāna bhanaṃtā //
karunā sukha sāgara saba guna āgara jehi gāvahiṃ śruti saṃtā /
so mama hita lāgī jana anurāgī bhaya_u pragaṭa śrīkaṃtā //
brahmāṃḍa nikāyā nirmita māyā roma roma prati beda kahai /
mama ura so bāsī yaha upahāsī sunata dhīra pati thira na rahai //
upajā jaba gyānā prabhu musakānā carita bahuta bidhi kīnha cahai /
kahi kathā suhāī mātu bujhāī jehi prakāra suta prema lahai //
mātā puni bolī so mati ḍaulī tajahu tāta yaha rūpā /
kījai sisulīlā ati priyasīlā yaha sukha parama anūpā //
suni bacana sujānā rodana ṭhānā hoi bālaka surabhūpā /
yaha carita je gāvahiṃ haripada pāvahiṃ te na parahiṃ bhavakūpā //

do. bipra dhenu sura saṃta hita līnha manuja avatāra /
nija icchā nirmita tanu māyā guna go pāra // 192 //

suni sisu rudana parama priya bānī / saṃbhrama cali āī saba rānī //
haraṣita jahã tahã dhāīṃ dāsī / ānãda magana sakala purabāsī //
dasaratha putrajanma suni kānā / mānahũ brahmānaṃda samānā //
parama prema mana pulaka sarīrā / cāhata uṭhata karata mati dhīrā //
jākara nāma sunata subha hoī / moreṃ gr̥ha āvā prabhu soī //
paramānaṃda pūri mana rājā / kahā bolāi bajāvahu bājā //
gura basiṣṭha kahã gaya_u hãkārā / āe dvijana sahita nr̥padvārā //
anupama bālaka dekhenhi jāī / rūpa rāsi guna kahi na sirāī //

do. naṃdīmukha sarādha kari jātakarama saba kīnha /
hāṭaka dhenu basana mani nr̥pa bipranha kahã dīnha // 193 //

dhvaja patāka torana pura chāvā / kahi na jāi jehi bhā̃ti banāvā //
sumanabr̥ṣṭi akāsa teṃ hoī / brahmānaṃda magana saba loī //
br̥ṃda br̥ṃda mili calīṃ logāī / sahaja saṃgāra kiẽ uṭhi dhāī //
kanaka kalasa maṃgala dhari thārā / gāvata paiṭhahiṃ bhūpa duārā //
kari ārati nevachāvari karahīṃ / bāra bāra sisu carananhi parahīṃ //
māgadha sūta baṃdigana gāyaka / pāvana guna gāvahiṃ raghunāyaka //
sarbasa dāna dīnha saba kāhū / jehiṃ pāvā rākhā nahiṃ tāhū //
mr̥gamada caṃdana kuṃkuma kīcā / macī sakala bīthinha bica bīcā //

do. gr̥ha gr̥ha bāja badhāva subha pragaṭe suṣamā kaṃda /
haraṣavaṃta saba jahã tahã nagara nāri nara br̥ṃda // 194 //

kaikayasutā sumitrā doū / suṃdara suta janamata bhaiṃ oū //
vaha sukha saṃpati samaya samājā / kahi na saka_i sārada ahirājā //
avadhapurī soha_i ehi bhā̃tī / prabhuhi milana āī janu rātī //
dekhi bhānū janu mana sakucānī / tadapi banī saṃdhyā anumānī //
agara dhūpa bahu janu ãdhiārī / uḷa_i abhīra manahũ arunārī //
maṃdira mani samūha janu tārā / nr̥pa gr̥ha kalasa so iṃdu udārā //
bhavana bedadhuni ati mr̥du bānī / janu khaga mūkhara samayã janu sānī //
kautuka dekhi pataṃga bhulānā / eka māsa teĩ jāta na jānā //

do. māsa divasa kara divasa bhā marama na jāna_i koi /
ratha sameta rabi thākeu nisā kavana bidhi hoi // 195 //

yaha rahasya kāhū nahiṃ jānā / dina mani cale karata gunagānā //
dekhi mahotsava sura muni nāgā / cale bhavana baranata nija bhāgā //
aura_u eka kaha_ũ nija corī / sunu girijā ati dr̥ḷha mati torī //
kāka bhusuṃḍi saṃga hama doū / manujarūpa jāna_i nahiṃ koū //
paramānaṃda premasukha phūle / bīthinha phirahiṃ magana mana bhūle //
yaha subha carita jāna pai soī / kr̥pā rāma kai jāpara hoī //
tehi avasara jo jehi bidhi āvā / dīnha bhūpa jo jehi mana bhāvā //
gaja ratha turaga hema go hīrā / dīnhe nr̥pa nānābidhi cīrā //

do. mana saṃtoṣe sabanhi ke jahã tahã dehi asīsa /
sakala tanaya cira jīvahũ tulasidāsa ke īsa // 196 //


kachuka divasa bīte ehi bhā̃tī / jāta na jānia dina aru rātī //
nāmakarana kara avasaru jānī / bhūpa boli paṭhae muni gyānī //
kari pūjā bhūpati asa bhāṣā / dharia nāma jo muni guni rākhā //
inha ke nāma aneka anūpā / maiṃ nr̥pa kahaba svamati anurūpā //
jo ānaṃda siṃdhu sukharāsī / sīkara teṃ trailoka supāsī //
so sukha dhāma rāma asa nāmā / akhila loka dāyaka biśrāmā //
bisva bharana poṣana kara joī / tākara nāma bharata asa hoī //
jāke sumirana teṃ ripu nāsā / nāma satruhana beda prakāsā //

do. lacchana dhāma rāma priya sakala jagata ādhāra /
guru basiṣṭa tehi rākhā lachimana nāma udāra // 197 //

dhare nāma gura hr̥dayã bicārī / beda tatva nr̥pa tava suta cārī //
muni dhana jana sarabasa siva prānā / bāla keli tehiṃ sukha mānā //
bārehi te nija hita pati jānī / lachimana rāma carana rati mānī //
bharata satruhana dūna_u bhāī / prabhu sevaka jasi prīti baḷāī //
syāma gaura suṃdara dou jorī / nirakhahiṃ chabi jananīṃ tr̥na torī //
cāriu sīla rūpa guna dhāmā / tadapi adhika sukhasāgara rāmā //
hr̥dayã anugraha iṃdu prakāsā / sūcata kirana manohara hāsā //
kabahũ uchaṃga kabahũ bara palanā / mātu dulāra_i kahi priya lalanā //

do. byāpaka brahma niraṃjana nirguna bigata binoda /
so aja prema bhagati basa kausalyā ke goda // 198 //

kāma koṭi chabi syāma sarīrā / nīla kaṃja bārida gaṃbhīrā //
aruna carana pakaṃja nakha jotī / kamala dalanhi baiṭhe janu motī //
rekha kulisa dhavaja aṃkura sohe / nūpura dhuni suni muni mana mohe //
kaṭi kiṃkinī udara traya rekhā / nābhi gabhīra jāna jehi dekhā //
bhuja bisāla bhūṣana juta bhūrī / hiyã hari nakha ati sobhā rūrī //
ura manihāra padika kī sobhā / bipra carana dekhata mana lobhā //
kaṃbu kaṃṭha ati cibuka suhāī / ānana amita madana chabi chāī //
dui dui dasana adhara arunāre / nāsā tilaka ko baranai pāre //
suṃdara śravana sucāru kapolā / ati priya madhura totare bolā //
cikkana kaca kuṃcita gabhuāre / bahu prakāra raci mātu sãvāre //
pīta jhaguliā tanu pahirāī / jānu pāni bicarani mohi bhāī //
rūpa sakahiṃ nahiṃ kahi śruti seṣā / so jāna_i sapanehũ jehi dekhā //

do. sukha saṃdoha mohapara gyāna girā gotīta /
daṃpati parama prema basa kara sisucarita punīta // 199 //

ehi bidhi rāma jagata pitu mātā / kosalapura bāsinha sukhadātā //
jinha raghunātha carana rati mānī / tinha kī yaha gati pragaṭa bhavānī //
raghupati bimukha jatana kara korī / kavana saka_i bhava baṃdhana chorī //
jīva carācara basa kai rākhe / so māyā prabhu soṃ bhaya bhākhe //
bhr̥kuṭi bilāsa nacāva_i tāhī / asa prabhu chāḷi bhajia kahu kāhī //
mana krama bacana chāḷi caturāī / bhajata kr̥pā karihahiṃ raghurāī //
ehi bidhi sisubinoda prabhu kīnhā / sakala nagarabāsinha sukha dīnhā //
lai uchaṃga kabahũka halarāvai / kabahũ pālaneṃ ghāli jhulāvai //

do. prema magana kausalyā nisi dina jāta na jāna /
suta saneha basa mātā bālacarita kara gāna // 200 //

eka bāra jananīṃ anhavāe / kari siṃgāra palanā̃ pauḷhāe //

nija kula iṣṭadeva bhagavānā / pūjā hetu kīnha asnānā //
kari pūjā naibedya caḷhāvā / āpu gaī jahã pāka banāvā //
bahuri mātu tahavā̃ cali āī / bhojana karata dekha suta jāī //
gai jananī sisu pahiṃ bhayabhītā / dekhā bāla tahā̃ puni sūtā //
bahuri āi dekhā suta soī / hr̥dayã kaṃpa mana dhīra na hoī //
ihā̃ uhā̃ dui bālaka dekhā / matibhrama mora ki āna biseṣā //
dekhi rāma jananī akulānī / prabhu hãsi dīnha madhura musukānī //

do. dekharāvā mātahi nija adabhuta rupa akhaṃḍa /
roma roma prati lāge koṭi koṭi brahmaṃḍa // 201 //

aganita rabi sasi siva caturānana / bahu giri sarita siṃdhu mahi kānana //
kāla karma guna gyāna subhāū / sou dekhā jo sunā na kāū //
dekhī māyā saba bidhi gāḷhī / ati sabhīta joreṃ kara ṭhāḷhī //
dekhā jīva nacāva_i jāhī / dekhī bhagati jo chora_i tāhī //
tana pulakita mukha bacana na āvā / nayana mūdi caranani siru nāvā //
bisamayavaṃta dekhi mahatārī / bhae bahuri sisurūpa kharārī //
astuti kari na jāi bhaya mānā / jagata pitā maiṃ suta kari jānā //
hari janani bahubidhi samujhāī / yaha jani katahũ kahasi sunu māī //

do. bāra bāra kausalyā binaya kara_i kara jori //
aba jani kabahū̃ byāpai prabhu mohi māyā tori // 202 //

bālacarita hari bahubidhi kīnhā / ati anaṃda dāsanha kahã dīnhā //
kachuka kāla bīteṃ saba bhāī / baḷe bhae parijana sukhadāī //
cūḷākarana kīnha guru jāī / bipranha puni dachinā bahu pāī //
parama manohara carita apārā / karata phirata cāriu sukumārā //
mana krama bacana agocara joī / dasaratha ajira bicara prabhu soī //
bhojana karata bola jaba rājā / nahiṃ āvata taji bāla samājā //
kausalyā jaba bolana jāī / ṭhumaku ṭhumaku prabhu calahiṃ parāī //
nigama neti siva aṃta na pāvā / tāhi dharai jananī haṭhi dhāvā //
dhūrasa dhūri bhareṃ tanu āe / bhūpati bihasi goda baiṭhāe //

do. bhojana karata capala cita ita uta avasaru pāi /
bhāji cale kilakata mukha dadhi odana lapaṭāi // 203 //

bālacarita ati sarala suhāe / sārada seṣa saṃbhu śruti gāe //
jina kara mana inha sana nahiṃ rātā / te jana baṃcita kie bidhātā //
bhae kumāra jabahiṃ saba bhrātā / dīnha janeū guru pitu mātā //
guragr̥hã gae paḷhana raghurāī / alapa kāla bidyā saba āī //
jākī sahaja svāsa śruti cārī / so hari paḷha yaha kautuka bhārī //
bidyā binaya nipuna guna sīlā / khelahiṃ khela sakala nr̥palīlā //
karatala bāna dhanuṣa ati sohā / dekhata rūpa carācara mohā //
jinha bīthinha biharahiṃ saba bhāī / thakita hohiṃ saba loga lugāī //

do. kosalapura bāsī nara nāri br̥ddha aru bāla /
prānahu te priya lāgata saba kahũ rāma kr̥pāla // 204 //

baṃdhu sakhā saṃga lehiṃ bolāī / bana mr̥gayā nita khelahiṃ jāī //
pāvana mr̥ga mārahiṃ jiyã jānī / dina prati nr̥pahi dekhāvahiṃ ānī //
je mr̥ga rāma bāna ke māre / te tanu taji suraloka sidhāre //
anuja sakhā sãga bhojana karahīṃ / mātu pitā agyā anusarahīṃ //
jehi bidhi sukhī hohiṃ pura logā / karahiṃ kr̥pānidhi soi saṃjogā //
beda purāna sunahiṃ mana lāī / āpu kahahiṃ anujanha samujhāī //
prātakāla uṭhi kai raghunāthā / mātu pitā guru nāvahiṃ māthā //
āyasu māgi karahiṃ pura kājā / dekhi carita haraṣa_i mana rājā //

do. byāpaka akala anīha aja nirguna nāma na rūpa /
bhagata hetu nānā bidhi karata caritra anūpa // 205 //

yaha saba carita kahā maiṃ gāī / āgili kathā sunahu mana lāī //
bisvāmitra mahāmuni gyānī / basahi bipina subha āśrama jānī //
jahã japa jagya muni karahī / ati mārīca subāhuhi ḍarahīṃ //
dekhata jagya nisācara dhāvahi / karahi upadrava muni dukha pāvahiṃ //
gādhitanaya mana ciṃtā byāpī / hari binu marahi na nisicara pāpī //
taba munivara mana kīnha bicārā / prabhu avatareu harana mahi bhārā //
ehũ misa dekhauṃ pada jāī / kari binatī ānau dou bhāī //
gyāna birāga sakala guna ayanā / so prabhu mai dekhaba bhari nayanā //

do. bahubidhi karata manoratha jāta lāgi nahiṃ bāra /
kari majjana saraū jala gae bhūpa darabāra // 206 //

muni āgamana sunā jaba rājā / milana gayaū lai bipra samājā //
kari daṃḍavata munihi sanamānī / nija āsana baiṭhārenhi ānī //
carana pakhāri kīnhi ati pūjā / mo sama āju dhanya nahiṃ dūjā //
bibidha bhā̃ti bhojana karavāvā / munivara hr̥dayã haraṣa ati pāvā //
puni caranani mele suta cārī / rāma dekhi muni deha bisārī //
bhae magana dekhata mukha sobhā / janu cakora pūrana sasi lobhā //
taba mana haraṣi bacana kaha rāū / muni asa kr̥pā na kīnhihu kāū //
kehi kārana āgamana tumhārā / kahahu so karata na lāva_ũ bārā //
asura samūha satāvahiṃ mohī / mai jācana āya_ũ nr̥pa tohī //
anuja sameta dehu raghunāthā / nisicara badha maiṃ hoba sanāthā //

do. dehu bhūpa mana haraṣita tajahu moha agyāna /
dharma sujasa prabhu tumha kauṃ inha kahã ati kalyāna // 207 //

suni rājā ati apriya bānī / hr̥daya kaṃpa mukha duti kumulānī //
cautheṃpana pāya_ũ suta cārī / bipra bacana nahiṃ kahehu bicārī //
māgahu bhūmi dhenu dhana kosā / sarbasa deũ āju saharosā //
deha prāna teṃ priya kachu nāhī / sou muni deũ nimiṣa eka māhī //
saba suta priya mohi prāna ki nāīṃ / rāma deta nahiṃ bana_i gosāī //
kahã nisicara ati ghora kaṭhorā / kahã suṃdara suta parama kisorā //
suni nr̥pa girā prema rasa sānī / hr̥dayã haraṣa mānā muni gyānī //
taba basiṣṭa bahu nidhi samujhāvā / nr̥pa saṃdeha nāsa kahã pāvā //
ati ādara dou tanaya bolāe / hr̥dayã lāi bahu bhā̃ti sikhāe //
mere prāna nātha suta doū / tumha muni pitā āna nahiṃ koū //

do. sauṃpe bhūpa riṣihi suta bahu bidhi dei asīsa /
jananī bhavana gae prabhu cale nāi pada sīsa // 208(ka) //


so. puruṣasiṃha dou bīra haraṣi cale muni bhaya harana //
kr̥pāsiṃdhu matidhīra akhila bisva kārana karana // 208(kha)

aruna nayana ura bāhu bisālā / nīla jalaja tanu syāma tamālā //
kaṭi paṭa pīta kaseṃ bara bhāthā / rucira cāpa sāyaka duhũ hāthā //
syāma gaura suṃdara dou bhāī / bisbāmitra mahānidhi pāī //
prabhu brahmanyadeva mai jānā / mohi niti pitā tajehu bhagavānā //
cale jāta muni dīnhi dikhāī / suni tāḷakā krodha kari dhāī //
ekahiṃ bāna prāna hari līnhā / dīna jāni tehi nija pada dīnhā //
taba riṣi nija nāthahi jiyã cīnhī / bidyānidhi kahũ bidyā dīnhī //
jāte lāga na chudhā pipāsā / atulita bala tanu teja prakāsā //

do. āyuṣa saba samarpi kai prabhu nija āśrama āni /
kaṃda mūla phala bhojana dīnha bhagati hita jāni // 209 //

prāta kahā muni sana raghurāī / nirbhaya jagya karahu tumha jāī //
homa karana lāge muni jhārī / āpu rahe makha kīṃ rakhavārī //
suni mārīca nisācara krohī / lai sahāya dhāvā munidrohī //
binu phara bāna rāma tehi mārā / sata jojana gā sāgara pārā //
pāvaka sara subāhu puni mārā / anuja nisācara kaṭaku sãghārā //
māri asura dvija nirmayakārī / astuti karahiṃ deva muni jhārī //
tahã puni kachuka divasa raghurāyā / rahe kīnhi bipranha para dāyā //
bhagati hetu bahu kathā purānā / kahe bipra jadyapi prabhu jānā //
taba muni sādara kahā bujhāī / carita eka prabhu dekhia jāī //
dhanuṣajagya muni raghukula nāthā / haraṣi cale munibara ke sāthā //
āśrama eka dīkha maga māhīṃ / khaga mr̥ga jīva jaṃtu tahã nāhīṃ //
pūchā munihi silā prabhu dekhī / sakala kathā muni kahā biseṣī //

do. gautama nāri śrāpa basa upala deha dhari dhīra /
carana kamala raja cāhati kr̥pā karahu raghubīra // 210 //


chaṃ. parasata pada pāvana soka nasāvana pragaṭa bhaī tapapuṃja sahī /
dekhata raghunāyaka jana sukha dāyaka sanamukha hoi kara jori rahī //
ati prema adhīrā pulaka sarīrā mukha nahiṃ āva_i bacana kahī /
atisaya baḷabhāgī carananhi lāgī jugala nayana jaladhāra bahī //
dhīraju mana kīnhā prabhu kahũ cīnhā raghupati kr̥pā̃ bhagati pāī /
ati nirmala bānīṃ astuti ṭhānī gyānagamya jaya raghurāī //
mai nāri apāvana prabhu jaga pāvana rāvana ripu jana sukhadāī /
rājīva bilocana bhava bhaya mocana pāhi pāhi saranahiṃ āī //
muni śrāpa jo dīnhā ati bhala kīnhā parama anugraha maiṃ mānā /
dekheũ bhari locana hari bhavamocana iha_i lābha saṃkara jānā //
binatī prabhu morī maiṃ mati bhorī nātha na māga_ũ bara ānā /
pada kamala parāgā rasa anurāgā mama mana madhupa karai pānā //
jehiṃ pada surasaritā parama punītā pragaṭa bhaī siva sīsa dharī /
soi pada paṃkaja jehi pūjata aja mama sira dhareu kr̥pāla harī //
ehi bhā̃ti sidhārī gautama nārī bāra bāra hari carana parī /
jo ati mana bhāvā so baru pāvā gai patiloka anaṃda bharī //

do. asa prabhu dīnabaṃdhu hari kārana rahita dayāla /
tulasidāsa saṭha tehi bhaju chāḷi kapaṭa jaṃjāla // 211 //

māsapārāyaṇa, sātavā̃ viśrāma
cale rāma lachimana muni saṃgā / gae jahā̃ jaga pāvani gaṃgā //
gādhisūnu saba kathā sunāī / jehi prakāra surasari mahi āī //
taba prabhu riṣinha sameta nahāe / bibidha dāna mahidevanhi pāe //
haraṣi cale muni br̥ṃda sahāyā / begi bideha nagara niarāyā //
pura ramyatā rāma jaba dekhī / haraṣe anuja sameta biseṣī //
bāpīṃ kūpa sarita sara nānā / salila sudhāsama mani sopānā //
guṃjata maṃju matta rasa bhr̥ṃgā / kūjata kala bahubarana bihaṃgā //
barana barana bikase bana jātā / tribidha samīra sadā sukhadātā //

do. sumana bāṭikā bāga bana bipula bihaṃga nivāsa /
phūlata phalata supallavata sohata pura cahũ pāsa // 212 //

bana_i na baranata nagara nikāī / jahā̃ jāi mana tahãĩ lobhāī //
cāru bajāru bicitra ãbārī / manimaya bidhi janu svakara sãvārī //
dhanika banika bara dhanada samānā / baiṭha sakala bastu lai nānā //
cauhaṭa suṃdara galīṃ suhāī / saṃtata rahahiṃ sugaṃdha siṃcāī //
maṃgalamaya maṃdira saba kereṃ / citrita janu ratinātha citereṃ //
pura nara nāri subhaga suci saṃtā / dharamasīla gyānī gunavaṃtā //
ati anūpa jahã janaka nivāsū / bithakahiṃ bibudha biloki bilāsū //
hota cakita cita koṭa bilokī / sakala bhuvana sobhā janu rokī //

do. dhavala dhāma mani puraṭa paṭa sughaṭita nānā bhā̃ti /
siya nivāsa suṃdara sadana sobhā kimi kahi jāti // 213 //

subhaga dvāra saba kulisa kapāṭā / bhūpa bhīra naṭa māgadha bhāṭā //
banī bisāla bāji gaja sālā / haya gaya ratha saṃkula saba kālā //
sūra saciva senapa bahutere / nr̥pagr̥ha sarisa sadana saba kere //
pura bāhera sara sārita samīpā / utare jahã tahã bipula mahīpā //
dekhi anūpa eka ãvarāī / saba supāsa saba bhā̃ti suhāī //
kausika kaheu mora manu mānā / ihā̃ rahia raghubīra sujānā //
bhalehiṃ nātha kahi kr̥pāniketā / utare tahã munibr̥ṃda sametā //
bisvāmitra mahāmuni āe / samācāra mithilāpati pāe //

do. saṃga saciva suci bhūri bhaṭa bhūsura bara gura gyāti /
cale milana munināyakahi mudita rāu ehi bhā̃ti // 214 //

kīnha pranāmu carana dhari māthā / dīnhi asīsa mudita munināthā //
biprabr̥ṃda saba sādara baṃde / jāni bhāgya baḷa rāu anaṃde //
kusala prasna kahi bārahiṃ bārā / bisvāmitra nr̥pahi baiṭhārā //
tehi avasara āe dou bhāī / gae rahe dekhana phulavāī //
syāma gaura mr̥du bayasa kisorā / locana sukhada bisva cita corā //
uṭhe sakala jaba raghupati āe / bisvāmitra nikaṭa baiṭhāe //
bhae saba sukhī dekhi dou bhrātā / bāri bilocana pulakita gātā //
mūrati madhura manohara dekhī / bhaya_u bidehu bidehu biseṣī //

do. prema magana manu jāni nr̥pu kari bibeku dhari dhīra /
boleu muni pada nāi siru gadagada girā gabhīra // 215 //

kahahu nātha suṃdara dou bālaka / munikula tilaka ki nr̥pakula pālaka //
brahma jo nigama neti kahi gāvā / ubhaya beṣa dhari kī soi āvā //
sahaja birāgarupa manu morā / thakita hota jimi caṃda cakorā //
tāte prabhu pūcha_ũ satibhāū / kahahu nātha jani karahu durāū //
inhahi bilokata ati anurāgā / barabasa brahmasukhahi mana tyāgā //
kaha muni bihasi kahehu nr̥pa nīkā / bacana tumhāra na hoi alīkā //
e priya sabahi jahā̃ lagi prānī / mana musukāhiṃ rāmu suni bānī //
raghukula mani dasaratha ke jāe / mama hita lāgi naresa paṭhāe //

do. rāmu lakhanu dou baṃdhubara rūpa sīla bala dhāma /
makha rākheu sabu sākhi jagu jite asura saṃgrāma // 216 //


muni tava carana dekhi kaha rāū / kahi na saka_ũ nija punya prābhāū //
suṃdara syāma gaura dou bhrātā / ānãdahū ke ānãda dātā //
inha kai prīti parasapara pāvani / kahi na jāi mana bhāva suhāvani //
sunahu nātha kaha mudita bidehū / brahma jīva iva sahaja sanehū //
puni puni prabhuhi citava naranāhū / pulaka gāta ura adhika uchāhū //
mrunihi prasaṃsi nāi pada sīsū / caleu lavāi nagara avanīsū //
suṃdara sadanu sukhada saba kālā / tahā̃ bāsu lai dīnha bhuālā //
kari pūjā saba bidhi sevakāī / gaya_u rāu gr̥ha bidā karāī //

do. riṣaya saṃga raghubaṃsa mani kari bhojanu biśrāmu /
baiṭhe prabhu bhrātā sahita divasu rahā bhari jāmu // 217 //

lakhana hr̥dayã lālasā biseṣī / jāi janakapura āia dekhī //
prabhu bhaya bahuri munihi sakucāhīṃ / pragaṭa na kahahiṃ manahiṃ musukāhīṃ //
rāma anuja mana kī gati jānī / bhagata bachalatā hiṃyã hulasānī //
parama binīta sakuci musukāī / bole gura anusāsana pāī //
nātha lakhanu puru dekhana cahahīṃ / prabhu sakoca ḍara pragaṭa na kahahīṃ //
jauṃ rāura āyasu maiṃ pāvauṃ / nagara dekhāi turata lai āvau //
suni munīsu kaha bacana saprītī / kasa na rāma tumha rākhahu nītī //
dharama setu pālaka tumha tātā / prema bibasa sevaka sukhadātā //

do. jāi dekhī āvahu nagaru sukha nidhāna dou bhāi /
karahu suphala saba ke nayana suṃdara badana dekhāi // 218 //

māsapārāyaṇa, āṭhavā̃ viśrāma
navānhapārāyaṇa, dūsarā viśrāma
muni pada kamala baṃdi dou bhrātā / cale loka locana sukha dātā //
bālaka br̥ṃdi dekhi ati sobhā / lage saṃga locana manu lobhā //
pīta basana parikara kaṭi bhāthā / cāru cāpa sara sohata hāthā //
tana anuharata sucaṃdana khorī / syāmala gaura manohara jorī //
kehari kaṃdhara bāhu bisālā / ura ati rucira nāgamani mālā //
subhaga sona sarasīruha locana / badana mayaṃka tāpatraya mocana //
kānanhi kanaka phūla chabi dehīṃ / citavata citahi cori janu lehīṃ //
citavani cāru bhr̥kuṭi bara bā̃kī / tilaka rekhā sobhā janu cā̃kī //

do. rucira cautanīṃ subhaga sira mecaka kuṃcita kesa /
nakha sikha suṃdara baṃdhu dou sobhā sakala sudesa // 219 //

dekhana nagaru bhūpasuta āe / samācāra purabāsinha pāe //
dhāe dhāma kāma saba tyāgī / manahu raṃka nidhi lūṭana lāgī //
nirakhi sahaja suṃdara dou bhāī / hohiṃ sukhī locana phala pāī //
jubatīṃ bhavana jharokhanhi lāgīṃ / nirakhahiṃ rāma rūpa anurāgīṃ //
kahahiṃ parasapara bacana saprītī / sakhi inha koṭi kāma chabi jītī //
sura nara asura nāga muni māhīṃ / sobhā asi kahũ suniati nāhīṃ //
biṣnu cāri bhuja bighi mukha cārī / bikaṭa beṣa mukha paṃca purārī //
apara deu asa kou na āhī / yaha chabi sakhi paṭataria jāhī //

do. baya kisora suṣamā sadana syāma gaura sukha ghāma /
aṃga aṃga para vāriahiṃ koṭi koṭi sata kāma // 220 //

kahahu sakhī asa ko tanudhārī / jo na moha yaha rūpa nihārī //
kou saprema bolī mr̥du bānī / jo maiṃ sunā so sunahu sayānī //
e doū dasaratha ke ḍhoṭā / bāla marālanhi ke kala joṭā //
muni kausika makha ke rakhavāre / jinha rana ajira nisācara māre //
syāma gāta kala kaṃja bilocana / jo mārīca subhuja madu mocana //
kausalyā suta so sukha khānī / nāmu rāmu dhanu sāyaka pānī //
gaura kisora beṣu bara kācheṃ / kara sara cāpa rāma ke pācheṃ //
lachimanu nāmu rāma laghu bhrātā / sunu sakhi tāsu sumitrā mātā //

do. biprakāju kari baṃdhu dou maga munibadhū udhāri /
āe dekhana cāpamakha suni haraṣīṃ saba nāri // 221 //

dekhi rāma chabi kou eka kahaī / jogu jānakihi yaha baru ahaī //
jau sakhi inhahi dekha naranāhū / pana parihari haṭhi kara_i bibāhū //
kou kaha e bhūpati pahicāne / muni sameta sādara sanamāne //
sakhi paraṃtu panu rāu na tajaī / bidhi basa haṭhi abibekahi bhajaī //
kou kaha jauṃ bhala aha_i bidhātā / saba kahã sunia ucita phaladātā //
tau jānakihi milihi baru ehū / nāhina āli ihā̃ saṃdehū //
jau bidhi basa asa banai sãjogū / tau kr̥takr̥tya hoi saba logū //
sakhi hamareṃ ārati ati tāteṃ / kabahũka e āvahiṃ ehi nāteṃ //

do. nāhiṃ ta hama kahũ sunahu sakhi inha kara darasanu dūri /
yaha saṃghaṭu taba hoi jaba punya purākr̥ta bhūri // 222 //

bolī apara kahehu sakhi nīkā / ehiṃ biāha ati hita sabahīṃ kā //
kou kaha saṃkara cāpa kaṭhorā / e syāmala mr̥dugāta kisorā //
sabu asamaṃjasa aha_i sayānī / yaha suni apara kaha_i mr̥du bānī //
sakhi inha kahã kou kou asa kahahīṃ / baḷa prabhāu dekhata laghu ahahīṃ //
parasi jāsu pada paṃkaja dhūrī / tarī ahalyā kr̥ta agha bhūrī //
so ki rahihi binu sivadhanu toreṃ / yaha pratīti pariharia na bhoreṃ //
jehiṃ biraṃci raci sīya sãvārī / tehiṃ syāmala baru raceu bicārī //
tāsu bacana suni saba haraṣānīṃ / aisei hou kahahiṃ mudu bānī //

do. hiyã haraṣahiṃ baraṣahiṃ sumana sumukhi sulocani br̥ṃda /
jāhiṃ jahā̃ jahã baṃdhu dou tahã tahã paramānaṃda // 223 //

pura pūraba disi ge dou bhāī / jahã dhanumakha hita bhūmi banāī //
ati bistāra cāru gaca ḍhārī / bimala bedikā rucira sãvārī //
cahũ disi kaṃcana maṃca bisālā / race jahā̃ beṭhahiṃ mahipālā //
tehi pācheṃ samīpa cahũ pāsā / apara maṃca maṃḍalī bilāsā //
kachuka ū̃ci saba bhā̃ti suhāī / baiṭhahiṃ nagara loga jahã jāī //
tinha ke nikaṭa bisāla suhāe / dhavala dhāma bahubarana banāe //
jahã baiṃṭhaiṃ dekhahiṃ saba nārī / jathā jogu nija kula anuhārī //
pura bālaka kahi kahi mr̥du bacanā / sādara prabhuhi dekhāvahiṃ racanā //

do. saba sisu ehi misa premabasa parasi manohara gāta /
tana pulakahiṃ ati haraṣu hiyã dekhi dekhi dou bhrāta // 224 //

sisu saba rāma premabasa jāne / prīti sameta niketa bakhāne //
nija nija ruci saba leṃhiṃ bolāī / sahita saneha jāhiṃ dou bhāī //
rāma dekhāvahiṃ anujahi racanā / kahi mr̥du madhura manohara bacanā //
lava nimeṣa mahã bhuvana nikāyā / raca_i jāsu anusāsana māyā //
bhagati hetu soi dīnadayālā / citavata cakita dhanuṣa makhasālā //
kautuka dekhi cale guru pāhīṃ / jāni bilaṃbu trāsa mana māhīṃ //
jāsu trāsa ḍara kahũ ḍara hoī / bhajana prabhāu dekhāvata soī //
kahi bāteṃ mr̥du madhura suhāīṃ / kie bidā bālaka bariāī //

do. sabhaya saprema binīta ati sakuca sahita dou bhāi /
gura pada paṃkaja nāi sira baiṭhe āyasu pāi // 225 //

nisi prabesa muni āyasu dīnhā / sabahīṃ saṃdhyābaṃdanu kīnhā //
kahata kathā itihāsa purānī / rucira rajani juga jāma sirānī //
munibara sayana kīnhi taba jāī / lage carana cāpana dou bhāī //
jinha ke carana saroruha lāgī / karata bibidha japa joga birāgī //
tei dou baṃdhu prema janu jīte / gura pada kamala paloṭata prīte //
bārabāra muni agyā dīnhī / raghubara jāi sayana taba kīnhī //
cāpata carana lakhanu ura lāẽ / sabhaya saprema parama sacu pāẽ //
puni puni prabhu kaha sovahu tātā / pauḷhe dhari ura pada jalajātā //

do. uṭhe lakhana nisi bigata suni arunasikhā dhuni kāna //
gura teṃ pahilehiṃ jagatapati jāge rāmu sujāna // 226 //

sakala sauca kari jāi nahāe / nitya nibāhi munihi sira nāe //
samaya jāni gura āyasu pāī / lena prasūna cale dou bhāī //
bhūpa bāgu bara dekheu jāī / jahã basaṃta ritu rahī lobhāī //
lāge biṭapa manohara nānā / barana barana bara beli bitānā //
nava pallava phala sumāna suhāe / nija saṃpati sura rūkha lajāe //
cātaka kokila kīra cakorā / kūjata bihaga naṭata kala morā //
madhya bāga saru soha suhāvā / mani sopāna bicitra banāvā //
bimala salilu sarasija bahuraṃgā / jalakhaga kūjata guṃjata bhr̥ṃgā //

do. bāgu taḷāgu biloki prabhu haraṣe baṃdhu sameta /
parama ramya ārāmu yahu jo rāmahi sukha deta // 227 //

cahũ disi cita_i pū̃chi māligana / lage lena dala phūla mudita mana //
tehi avasara sītā tahã āī / girijā pūjana janani paṭhāī //
saṃga sakhīṃ saba subhaga sayānī / gāvahiṃ gīta manohara bānī //
sara samīpa girijā gr̥ha sohā / barani na jāi dekhi manu mohā //
majjanu kari sara sakhinha sametā / gaī mudita mana gauri niketā //
pūjā kīnhi adhika anurāgā / nija anurūpa subhaga baru māgā //
eka sakhī siya saṃgu bihāī / gaī rahī dekhana phulavāī //
tehi dou baṃdhu biloke jāī / prema bibasa sītā pahiṃ āī //

do. tāsu dasā dekhi sakhinha pulaka gāta jalu naina /
kahu kāranu nija haraṣa kara pūchahi saba mr̥du baina // 228 //

dekhana bāgu kuãra dui āe / baya kisora saba bhā̃ti suhāe //
syāma gaura kimi kahauṃ bakhānī / girā anayana nayana binu bānī //
suni haraṣī̃ saba sakhīṃ sayānī / siya hiyã ati utakaṃṭhā jānī //
eka kaha_i nr̥pasuta tei ālī / sune je muni sãga āe kālī //
jinha nija rūpa mohanī ḍārī / kīnha svabasa nagara nara nārī //
baranata chabi jahã tahã saba logū / avasi dekhiahiṃ dekhana jogū //
tāsu vacana ati siyahi suhāne / darasa lāgi locana akulāne //
calī agra kari priya sakhi soī / prīti purātana lakha_i na koī //

do. sumiri sīya nārada bacana upajī prīti punīta //
cakita bilokati sakala disi janu sisu mr̥gī sabhīta // 229 //

kaṃkana kiṃkini nūpura dhuni suni / kahata lakhana sana rāmu hr̥dayã guni //
mānahũ madana duṃdubhī dīnhī // manasā bisva bijaya kahã kīnhī //
asa kahi phiri citae tehi orā / siya mukha sasi bhae nayana cakorā //
bhae bilocana cāru acaṃcala / manahũ sakuci nimi taje digaṃcala //
dekhi sīya sobhā sukhu pāvā / hr̥dayã sarāhata bacanu na āvā //
janu biraṃci saba nija nipunāī / biraci bisva kahã pragaṭi dekhāī //
suṃdaratā kahũ suṃdara karaī / chabigr̥hã dīpasikhā janu baraī //
saba upamā kabi rahe juṭhārī / kehiṃ paṭatarauṃ bidehakumārī //

do. siya sobhā hiyã barani prabhu āpani dasā bicāri /
bole suci mana anuja sana bacana samaya anuhāri // 230 //

tāta janakatanayā yaha soī / dhanuṣajagya jehi kārana hoī //
pūjana gauri sakhīṃ lai āī / karata prakāsu phira_i phulavāī //
jāsu biloki alokika sobhā / sahaja punīta mora manu chobhā //
so sabu kārana jāna bidhātā / pharakahiṃ subhada aṃga sunu bhrātā //
raghubaṃsinha kara sahaja subhāū / manu kupaṃtha pagu dhara_i na kāū //
mohi atisaya pratīti mana kerī / jehiṃ sapanehũ paranāri na herī //
jinha kai lahahiṃ na ripu rana pīṭhī / nahiṃ pāvahiṃ paratiya manu ḍīṭhī //
maṃgana lahahi na jinha kai nāhīṃ / te narabara thore jaga māhīṃ //

do. karata batakahi anuja sana mana siya rūpa lobhāna /
mukha saroja makaraṃda chabi kara_i madhupa iva pāna // 231 //

citavahi cakita cahū̃ disi sītā / kahã gae nr̥pakisora manu ciṃtā //
jahã biloka mr̥ga sāvaka nainī / janu tahã barisa kamala sita śrenī //
latā oṭa taba sakhinha lakhāe / syāmala gaura kisora suhāe //
dekhi rūpa locana lalacāne / haraṣe janu nija nidhi pahicāne //
thake nayana raghupati chabi dekheṃ / palakanhihū̃ pariharīṃ nimeṣeṃ //
adhika sanehã deha bhai bhorī / sarada sasihi janu citava cakorī //
locana maga rāmahi ura ānī / dīnhe palaka kapāṭa sayānī //
jaba siya sakhinha premabasa jānī / kahi na sakahiṃ kachu mana sakucānī //

do. latābhavana teṃ pragaṭa bhe tehi avasara dou bhāi /
nikase janu juga bimala bidhu jalada paṭala bilagāi // 232 //

sobhā sīvã subhaga dou bīrā / nīla pīta jalajābha sarīrā //
morapaṃkha sira sohata nīke / guccha bīca bica kusuma kalī ke //
bhāla tilaka śramabiṃdu suhāe / śravana subhaga bhūṣana chabi chāe //
bikaṭa bhr̥kuṭi kaca ghūgharavāre / nava saroja locana ratanāre //
cāru cibuka nāsikā kapolā / hāsa bilāsa leta manu molā //
mukhachabi kahi na jāi mohi pāhīṃ / jo biloki bahu kāma lajāhīṃ //
ura mani māla kaṃbu kala gīvā / kāma kalabha kara bhuja balasīṃvā //
sumana sameta bāma kara donā / sāvãra kuãra sakhī suṭhi lonā //

do. kehari kaṭi paṭa pīta dhara suṣamā sīla nidhāna /
dekhi bhānukulabhūṣanahi bisarā sakhinha apāna // 233 //

dhari dhīraju eka āli sayānī / sītā sana bolī gahi pānī //
bahuri gauri kara dhyāna karehū / bhūpakisora dekhi kina lehū //
sakuci sīyã taba nayana ughāre / sanamukha dou raghusiṃgha nihāre //
nakha sikha dekhi rāma kai sobhā / sumiri pitā panu manu ati chobhā //
parabasa sakhinha lakhī jaba sītā / bhaya_u gaharu saba kahahi sabhītā //
puni āuba ehi beriā̃ kālī / asa kahi mana bihasī eka ālī //
gūḷha girā suni siya sakucānī / bhaya_u bilaṃbu mātu bhaya mānī //
dhari baḷi dhīra rāmu ura āne / phiri apanapa_u pitubasa jāne //

do. dekhana misa mr̥ga bihaga taru phira_i bahori bahori /
nirakhi nirakhi raghubīra chabi bāḷha_i prīti na thori // 234 //

jāni kaṭhina sivacāpa bisūrati / calī rākhi ura syāmala mūrati //
prabhu jaba jāta jānakī jānī / sukha saneha sobhā guna khānī //
parama premamaya mr̥du masi kīnhī / cāru cita bhītīṃ likha līnhī //
gaī bhavānī bhavana bahorī / baṃdi carana bolī kara jorī //
jaya jaya giribararāja kisorī / jaya mahesa mukha caṃda cakorī //
jaya gaja badana ṣaḷānana mātā / jagata janani dāmini duti gātā //
nahiṃ tava ādi madhya avasānā / amita prabhāu bedu nahiṃ jānā //
bhava bhava bibhava parābhava kārini / bisva bimohani svabasa bihārini //

do. patidevatā sutīya mahũ mātu prathama tava rekha /
mahimā amita na sakahiṃ kahi sahasa sāradā seṣa // 235 //


sevata tohi sulabha phala cārī / baradāyanī purāri piārī //
debi pūji pada kamala tumhāre / sura nara muni saba hohiṃ sukhāre //
mora manorathu jānahu nīkeṃ / basahu sadā ura pura sabahī keṃ //
kīnheũ pragaṭa na kārana tehīṃ / asa kahi carana gahe baidehīṃ //
binaya prema basa bhaī bhavānī / khasī māla mūrati musukānī //
sādara siyã prasādu sira dhareū / bolī gauri haraṣu hiyã bhareū //
sunu siya satya asīsa hamārī / pūjihi mana kāmanā tumhārī //
nārada bacana sadā suci sācā / so baru milihi jāhiṃ manu rācā //

chaṃ. manu jāhiṃ rāceu milihi so baru sahaja suṃdara sā̃varo /
karunā nidhāna sujāna sīlu sanehu jānata rāvaro //
ehi bhā̃ti gauri asīsa suni siya sahita hiyã haraṣīṃ alī /
tulasī bhavānihi pūji puni puni mudita mana maṃdira calī //

so. jāni gauri anukūla siya hiya haraṣu na jāi kahi /
maṃjula maṃgala mūla bāma aṃga pharakana lage // 236 //

hr̥dayã sarāhata sīya lonāī / gura samīpa gavane dou bhāī //
rāma kahā sabu kausika pāhīṃ / sarala subhāu chuata chala nāhīṃ //
sumana pāi muni pūjā kīnhī / puni asīsa duhu bhāinha dīnhī //
suphala manoratha hohũ tumhāre / rāmu lakhanu suni bhae sukhāre //
kari bhojanu munibara bigyānī / lage kahana kachu kathā purānī //
bigata divasu guru āyasu pāī / saṃdhyā karana cale dou bhāī //
prācī disi sasi uya_u suhāvā / siya mukha sarisa dekhi sukhu pāvā //
bahuri bicāru kīnha mana māhīṃ / sīya badana sama himakara nāhīṃ //

do. janamu siṃdhu puni baṃdhu biṣu dina malīna sakalaṃka /
siya mukha samatā pāva kimi caṃdu bāpuro raṃka // 237 //

ghaṭa_i baḷha_i birahani dukhadāī / grasa_i rāhu nija saṃdhihiṃ pāī //
koka sikaprada paṃkaja drohī / avaguna bahuta caṃdramā tohī //
baidehī mukha paṭatara dīnhe / hoi doṣa baḷa anucita kīnhe //
siya mukha chabi bidhu byāja bakhānī / guru pahiṃ cale nisā baḷi jānī //
kari muni carana saroja pranāmā / āyasu pāi kīnha biśrāmā //
bigata nisā raghunāyaka jāge / baṃdhu biloki kahana asa lāge //
uda_u aruna avalokahu tātā / paṃkaja koka loka sukhadātā //
bole lakhanu jori juga pānī / prabhu prabhāu sūcaka mr̥du bānī //

do. arunodayã sakuce kumuda uḍagana joti malīna /
jimi tumhāra āgamana suni bhae nr̥pati balahīna // 238 //

nr̥pa saba nakhata karahiṃ ujiārī / ṭāri na sakahiṃ cāpa tama bhārī //
kamala koka madhukara khaga nānā / haraṣe sakala nisā avasānā //
aisehiṃ prabhu saba bhagata tumhāre / hoihahiṃ ṭūṭeṃ dhanuṣa sukhāre //
uya_u bhānu binu śrama tama nāsā / dure nakhata jaga teju prakāsā //
rabi nija udaya byāja raghurāyā / prabhu pratāpu saba nr̥panha dikhāyā //
tava bhuja bala mahimā udaghāṭī / pragaṭī dhanu bighaṭana paripāṭī //
baṃdhu bacana suni prabhu musukāne / hoi suci sahaja punīta nahāne //
nityakriyā kari guru pahiṃ āe / carana saroja subhaga sira nāe //
satānaṃdu taba janaka bolāe / kausika muni pahiṃ turata paṭhāe //
janaka binaya tinha āi sunāī / haraṣe boli lie dou bhāī //

do. satānaṃda”pada baṃdi prabhu baiṭhe gura pahiṃ jāi /
calahu tāta muni kaheu taba paṭhavā janaka bolāi // 239 //

sīya svayaṃbaru dekhia jāī / īsu kāhi dhauṃ dei baḷāī //
lakhana kahā jasa bhājanu soī / nātha kr̥pā tava jāpara hoī //
haraṣe muni saba suni bara bānī / dīnhi asīsa sabahiṃ sukhu mānī //
puni munibr̥ṃda sameta kr̥pālā / dekhana cale dhanuṣamakha sālā //
raṃgabhūmi āe dou bhāī / asi sudhi saba purabāsinha pāī //
cale sakala gr̥ha kāja bisārī / bāla jubāna jaraṭha nara nārī //
dekhī janaka bhīra bhai bhārī / suci sevaka saba lie hãkārī //
turata sakala loganha pahiṃ jāhū / āsana ucita dehū saba kāhū //

do. kahi mr̥du bacana binīta tinha baiṭhāre nara nāri /
uttama madhyama nīca laghu nija nija thala anuhāri // 240 //

rājakuãra tehi avasara āe / manahũ manoharatā tana chāe //
guna sāgara nāgara bara bīrā / suṃdara syāmala gaura sarīrā //
rāja samāja birājata rūre / uḍagana mahũ janu juga bidhu pūre //
jinha keṃ rahī bhāvanā jaisī / prabhu mūrati tinha dekhī taisī //
dekhahiṃ rūpa mahā ranadhīrā / manahũ bīra rasu dhareṃ sarīrā //
ḍare kuṭila nr̥pa prabhuhi nihārī / manahũ bhayānaka mūrati bhārī //
rahe asura chala chonipa beṣā / tinha prabhu pragaṭa kālasama dekhā //
purabāsinha dekhe dou bhāī / narabhūṣana locana sukhadāī //

do. nāri bilokahiṃ haraṣi hiyã nija nija ruci anurūpa /
janu sohata siṃgāra dhari mūrati parama anūpa // 241 //

biduṣanha prabhu birāṭamaya dīsā / bahu mukha kara paga locana sīsā //
janaka jāti avalokahiṃ kaisaiṃ / sajana sage priya lāgahiṃ jaiseṃ //
sahita bideha bilokahiṃ rānī / sisu sama prīti na jāti bakhānī //
joginha parama tatvamaya bhāsā / sāṃta suddha sama sahaja prakāsā //
haribhagatanha dekhe dou bhrātā / iṣṭadeva iva saba sukha dātā //
rāmahi citava bhāyã jehi sīyā / so sanehu sukhu nahiṃ kathanīyā //
ura anubhavati na kahi saka soū / kavana prakāra kahai kabi koū //
ehi bidhi rahā jāhi jasa bhāū / tehiṃ tasa dekheu kosalarāū //

do. rājata rāja samāja mahũ kosalarāja kisora /
suṃdara syāmala gaura tana bisva bilocana cora // 242 //

sahaja manohara mūrati doū / koṭi kāma upamā laghu soū //
sarada caṃda niṃdaka mukha nīke / nīraja nayana bhāvate jī ke //
citavata cāru māra manu haranī / bhāvati hr̥daya jāti nahīṃ baranī //
kala kapola śruti kuṃḍala lolā / cibuka adhara suṃdara mr̥du bolā //
kumudabaṃdhu kara niṃdaka hā̃sā / bhr̥kuṭī bikaṭa manohara nāsā //
bhāla bisāla tilaka jhalakāhīṃ / kaca biloki ali avali lajāhīṃ //
pīta cautanīṃ siranhi suhāī / kusuma kalīṃ bica bīca banāīṃ //
rekheṃ rucira kaṃbu kala gīvā̃ / janu tribhuvana suṣamā kī sīvā̃ //

do. kuṃjara mani kaṃṭhā kalita uranhi tulasikā māla /
br̥ṣabha kaṃdha kehari ṭhavani bala nidhi bāhu bisāla // 243 //

kaṭi tūnīra pīta paṭa bā̃dhe / kara sara dhanuṣa bāma bara kā̃dhe //
pīta jagya upabīta suhāe / nakha sikha maṃju mahāchabi chāe //
dekhi loga saba bhae sukhāre / ekaṭaka locana calata na tāre //
haraṣe janaku dekhi dou bhāī / muni pada kamala gahe taba jāī //
kari binatī nija kathā sunāī / raṃga avani saba munihi dekhāī //
jahã jahã jāhi kuãra bara doū / tahã tahã cakita citava sabu koū //
nija nija rukha rāmahi sabu dekhā / kou na jāna kachu maramu biseṣā //
bhali racanā muni nr̥pa sana kaheū / rājā̃ mudita mahāsukha laheū //

do. saba maṃcanha te maṃcu eka suṃdara bisada bisāla /
muni sameta dou baṃdhu tahã baiṭhāre mahipāla // 244 //

prabhuhi dekhi saba nr̥pa hĩyã hāre / janu rākesa udaya bhaẽ tāre //
asi pratīti saba ke mana māhīṃ / rāma cāpa toraba saka nāhīṃ //
binu bhaṃjehũ bhava dhanuṣu bisālā / melihi sīya rāma ura mālā //
asa bicāri gavanahu ghara bhāī / jasu pratāpu balu teju gavā̃ī //
bihase apara bhūpa suni bānī / je abibeka aṃdha abhimānī //
torehũ dhanuṣu byāhu avagāhā / binu toreṃ ko kuãri biāhā //
eka bāra kāla_u kina hoū / siya hita samara jitaba hama soū //
yaha suni avara mahipa musakāne / dharamasīla haribhagata sayāne //

so. sīya biāhabi rāma garaba dūri kari nr̥panha ke //
jīti ko saka saṃgrāma dasaratha ke rana bā̃kure // 245 //

byartha marahu jani gāla bajāī / mana modakanhi ki bhūkha butāī //
sikha hamāri suni parama punītā / jagadaṃbā jānahu jiyã sītā //
jagata pitā raghupatihi bicārī / bhari locana chabi lehu nihārī //
suṃdara sukhada sakala guna rāsī / e dou baṃdhu saṃbhu ura bāsī //
sudhā samudra samīpa bihāī / mr̥gajalu nirakhi marahu kata dhāī //
karahu jāi jā kahũ joī bhāvā / hama tau āju janama phalu pāvā //
asa kahi bhale bhūpa anurāge / rūpa anūpa bilokana lāge //
dekhahiṃ sura nabha caḷhe bimānā / baraṣahiṃ sumana karahiṃ kala gānā //

do. jāni suavasaru sīya taba paṭhaī janaka bolāī /
catura sakhīṃ suṃdara sakala sādara calīṃ lavāīṃ // 246 //

siya sobhā nahiṃ jāi bakhānī / jagadaṃbikā rūpa guna khānī //
upamā sakala mohi laghu lāgīṃ / prākr̥ta nāri aṃga anurāgīṃ //
siya barania tei upamā deī / kukabi kahāi ajasu ko leī //
jau paṭataria tīya sama sīyā / jaga asi jubati kahā̃ kamanīyā //
girā mukhara tana aradha bhavānī / rati ati dukhita atanu pati jānī //
biṣa bārunī baṃdhu priya jehī / kahia ramāsama kimi baidehī //
jau chabi sudhā payonidhi hoī / parama rūpamaya kacchapa soī //
sobhā raju maṃdaru siṃgārū / mathai pāni paṃkaja nija mārū //

do. ehi bidhi upajai lacchi jaba suṃdaratā sukha mūla /
tadapi sakoca sameta kabi kahahiṃ sīya samatūla // 247 //

caliṃ saṃga lai sakhīṃ sayānī / gāvata gīta manohara bānī //
soha navala tanu suṃdara sārī / jagata janani atulita chabi bhārī //
bhūṣana sakala sudesa suhāe / aṃga aṃga raci sakhinha banāe //
raṃgabhūmi jaba siya pagu dhārī / dekhi rūpa mohe nara nārī //
haraṣi suranha duṃdubhīṃ bajāī / baraṣi prasūna apacharā gāī //
pāni saroja soha jayamālā / avacaṭa citae sakala bhuālā //
sīya cakita cita rāmahi cāhā / bhae mohabasa saba naranāhā //
muni samīpa dekhe dou bhāī / lage lalaki locana nidhi pāī //

do. gurajana lāja samāju baḷa dekhi sīya sakucāni //
lāgi bilokana sakhinha tana raghubīrahi ura āni // 248 //

rāma rūpu aru siya chabi dekheṃ / nara nārinha pariharīṃ nimeṣeṃ //
socahiṃ sakala kahata sakucāhīṃ / bidhi sana binaya karahiṃ mana māhīṃ //
haru bidhi begi janaka jaḷatāī / mati hamāri asi dehi suhāī //
binu bicāra panu taji naranāhu / sīya rāma kara karai bibāhū //
jaga bhala kahahi bhāva saba kāhū / haṭha kīnhe aṃtahũ ura dāhū //
ehiṃ lālasā̃ magana saba logū / baru sā̃varo jānakī jogū //
taba baṃdījana janaka baulāe / biridāvalī kahata cali āe //
kaha nr̥pa jāi kahahu pana morā / cale bhāṭa hiyã haraṣu na thorā //

do. bole baṃdī bacana bara sunahu sakala mahipāla /
pana bideha kara kahahiṃ hama bhujā uṭhāi bisāla // 249 //

nr̥pa bhujabala bidhu sivadhanu rāhū / garua kaṭhora bidita saba kāhū //
rāvanu bānu mahābhaṭa bhāre / dekhi sarāsana gavãhiṃ sidhāre //
soi purāri kodaṃḍu kaṭhorā / rāja samāja āju joi torā //
tribhuvana jaya sameta baidehī // binahiṃ bicāra bara_i haṭhi tehī //
suni pana sakala bhūpa abhilāṣe / bhaṭamānī atisaya mana mākhe //
parikara bā̃dhi uṭhe akulāī / cale iṣṭadevanha sira nāī //
tamaki tāki taki sivadhanu dharahīṃ / uṭha_i na koṭi bhā̃ti balu karahīṃ //
jinha ke kachu bicāru mana māhīṃ / cāpa samīpa mahīpa na jāhīṃ //

do. tamaki dharahiṃ dhanu mūḷha nr̥pa uṭha_i na calahiṃ lajāi /
manahũ pāi bhaṭa bāhubalu adhiku adhiku garuāi // 250 //

bhūpa sahasa dasa ekahi bārā / lage uṭhāvana ṭara_i na ṭārā //
ḍaga_i na saṃbhu sarāsana kaiseṃ / kāmī bacana satī manu jaiseṃ //
saba nr̥pa bhae jogu upahāsī / jaiseṃ binu birāga saṃnyāsī //
kīrati bijaya bīratā bhārī / cale cāpa kara barabasa hārī //
śrīhata bhae hāri hiyã rājā / baiṭhe nija nija jāi samājā //
nr̥panha biloki janaku akulāne / bole bacana roṣa janu sāne //
dīpa dīpa ke bhūpati nānā / āe suni hama jo panu ṭhānā //
deva danuja dhari manuja sarīrā / bipula bīra āe ranadhīrā //

do. kuãri manohara bijaya baḷi kīrati ati kamanīya /
pāvanihāra biraṃci janu raceu na dhanu damanīya // 251 //

kahahu kāhi yahu lābhu na bhāvā / kāhũ na saṃkara cāpa caḷhāvā //
raha_u caḷhāuba toraba bhāī / tilu bhari bhūmi na sake chaḷāī //
aba jani kou mākhai bhaṭa mānī / bīra bihīna mahī maiṃ jānī //
tajahu āsa nija nija gr̥ha jāhū / likhā na bidhi baidehi bibāhū //
sukr̥ta jāi jauṃ panu pariharaū̃ / kuãri kuāri raha_u kā karaū̃ //
jo janateũ binu bhaṭa bhubi bhāī / tau panu kari hoteũ na hãsāī //
janaka bacana suni saba nara nārī / dekhi jānakihi bhae dukhārī //
mākhe lakhanu kuṭila bha_ĩ bhauṃheṃ / radapaṭa pharakata nayana risauṃheṃ //

do. kahi na sakata raghubīra ḍara lage bacana janu bāna /
nāi rāma pada kamala siru bole girā pramāna // 252 //

raghubaṃsinha mahũ jahã kou hoī / tehiṃ samāja asa kaha_i na koī //
kahī janaka jasi anucita bānī / bidyamāna raghukula mani jānī //
sunahu bhānukula paṃkaja bhānū / kaha_ũ subhāu na kachu abhimānū //
jau tumhāri anusāsana pāvauṃ / kaṃduka iva brahmāṃḍa uṭhāvauṃ //
kāce ghaṭa jimi ḍārauṃ phorī / saka_ũ meru mūlaka jimi torī //
tava pratāpa mahimā bhagavānā / ko bāpuro pināka purānā //
nātha jāni asa āyasu hoū / kautuku karauṃ bilokia soū //
kamala nāla jimi cāpha caḷhāvauṃ / jojana sata pramāna lai dhāvauṃ //

do. torauṃ chatraka daṃḍa jimi tava pratāpa bala nātha /
jauṃ na karauṃ prabhu pada sapatha kara na dharauṃ dhanu bhātha // 253 //

lakhana sakopa bacana je bole / ḍagamagāni mahi diggaja ḍole //
sakala loka saba bhūpa ḍerāne / siya hiyã haraṣu janaku sakucāne //
gura raghupati saba muni mana māhīṃ / mudita bhae puni puni pulakāhīṃ //
sayanahiṃ raghupati lakhanu nevāre / prema sameta nikaṭa baiṭhāre //
bisvāmitra samaya subha jānī / bole ati sanehamaya bānī //
uṭhahu rāma bhaṃjahu bhavacāpā / meṭahu tāta janaka paritāpā //
suni guru bacana carana siru nāvā / haraṣu biṣādu na kachu ura āvā //
ṭhāḷhe bhae uṭhi sahaja subhāẽ / ṭhavani jubā mr̥garāju lajāẽ //

do. udita udayagiri maṃca para raghubara bālapataṃga /
bikase saṃta saroja saba haraṣe locana bhr̥ṃga // 254 //

nr̥panha keri āsā nisi nāsī / bacana nakhata avalī na prakāsī //
mānī mahipa kumuda sakucāne / kapaṭī bhūpa ulūka lukāne //
bhae bisoka koka muni devā / barisahiṃ sumana janāvahiṃ sevā //
gura pada baṃdi sahita anurāgā / rāma muninha sana āyasu māgā //
sahajahiṃ cale sakala jaga svāmī / matta maṃju bara kuṃjara gāmī //
calata rāma saba pura nara nārī / pulaka pūri tana bhae sukhārī //
baṃdi pitara sura sukr̥ta sãbhāre / jauṃ kachu punya prabhāu hamāre //
tau sivadhanu mr̥nāla kī nāīṃ / torahũ rāma ganesa gosāīṃ //

do. rāmahi prema sameta lakhi sakhinha samīpa bolāi /
sītā mātu saneha basa bacana kaha_i bilakhāi // 255 //

sakhi saba kautuka dekhanihāre / jeṭha kahāvata hitū hamāre //
kou na bujhāi kaha_i gura pāhīṃ / e bālaka asi haṭha bhali nāhīṃ //
rāvana bāna chuā nahiṃ cāpā / hāre sakala bhūpa kari dāpā //
so dhanu rājakuãra kara dehīṃ / bāla marāla ki maṃdara lehīṃ //
bhūpa sayānapa sakala sirānī / sakhi bidhi gati kachu jāti na jānī //
bolī catura sakhī mr̥du bānī / tejavaṃta laghu gania na rānī //
kahã kuṃbhaja kahã siṃdhu apārā / soṣeu sujasu sakala saṃsārā //
rabi maṃḍala dekhata laghu lāgā / udayã tāsu tibhuvana tama bhāgā //

do. maṃtra parama laghu jāsu basa bidhi hari hara sura sarba /
mahāmatta gajarāja kahũ basa kara aṃkusa kharba // 256 //

kāma kusuma dhanu sāyaka līnhe / sakala bhuvana apane basa kīnhe //
debi tajia saṃsa_u asa jānī / bhaṃjaba dhanuṣa rāmu sunu rānī //
sakhī bacana suni bhai paratītī / miṭā biṣādu baḷhī ati prītī //
taba rāmahi biloki baidehī / sabhaya hr̥dayã binavati jehi tehī //
manahīṃ mana manāva akulānī / hohu prasanna mahesa bhavānī //
karahu saphala āpani sevakāī / kari hitu harahu cāpa garuāī //
gananāyaka baradāyaka devā / āju lageṃ kīnhiũ tua sevā //
bāra bāra binatī suni morī / karahu cāpa gurutā ati thorī //

do. dekhi dekhi raghubīra tana sura manāva dhari dhīra //
bhare bilocana prema jala pulakāvalī sarīra // 257 //

nīkeṃ nirakhi nayana bhari sobhā / pitu panu sumiri bahuri manu chobhā //
ahaha tāta dāruni haṭha ṭhānī / samujhata nahiṃ kachu lābhu na hānī //
saciva sabhaya sikha dei na koī / budha samāja baḷa anucita hoī //
kahã dhanu kulisahu cāhi kaṭhorā / kahã syāmala mr̥dugāta kisorā //
bidhi kehi bhā̃ti dharauṃ ura dhīrā / sirasa sumana kana bedhia hīrā //
sakala sabhā kai mati bhai bhorī / aba mohi saṃbhucāpa gati torī //
nija jaḷatā loganha para ḍārī / hohi harua raghupatihi nihārī //
ati paritāpa sīya mana māhī / lava nimeṣa juga saba saya jāhīṃ //

do. prabhuhi cita_i puni citava mahi rājata locana lola /
khelata manasija mīna juga janu bidhu maṃḍala ḍola // 258 //

girā alini mukha paṃkaja rokī / pragaṭa na lāja nisā avalokī //
locana jalu raha locana konā / jaise parama kr̥pana kara sonā //
sakucī byākulatā baḷi jānī / dhari dhīraju pratīti ura ānī //
tana mana bacana mora panu sācā / raghupati pada saroja citu rācā //
tau bhagavānu sakala ura bāsī / karihiṃ mohi raghubara kai dāsī //
jehi keṃ jehi para satya sanehū / so tehi mila_i na kachu saṃhehū //
prabhu tana cita_i prema tana ṭhānā / kr̥pānidhāna rāma sabu jānā //
siyahi biloki takeu dhanu kaise / citava garuru laghu byālahi jaise //

do. lakhana lakheu raghubaṃsamani tākeu hara kodaṃḍu /
pulaki gāta bole bacana carana cāpi brahmāṃḍu // 259 //

disakuṃjarahu kamaṭha ahi kolā / dharahu dharani dhari dhīra na ḍolā //
rāmu cahahiṃ saṃkara dhanu torā / hohu sajaga suni āyasu morā //
cāpa sapīpa rāmu jaba āe / nara nārinha sura sukr̥ta manāe //
saba kara saṃsa_u aru agyānū / maṃda mahīpanha kara abhimānū //
bhr̥gupati keri garaba garuāī / sura munibaranha keri kadarāī //
siya kara socu janaka pachitāvā / rāninha kara dāruna dukha dāvā //
saṃbhucāpa baḍa bohitu pāī / caḍhe jāi saba saṃgu banāī //
rāma bāhubala siṃdhu apārū / cahata pāru nahi kou kaḷahārū //

do. rāma biloke loga saba citra likhe se dekhi /
citaī sīya kr̥pāyatana jānī bikala biseṣi // 260 //

dekhī bipula bikala baidehī / nimiṣa bihāta kalapa sama tehī //
tr̥ṣita bāri binu jo tanu tyāgā / muẽ kara_i kā sudhā taḷāgā //
kā baraṣā saba kr̥ṣī sukhāneṃ / samaya cukeṃ puni kā pachitāneṃ //
asa jiyã jāni jānakī dekhī / prabhu pulake lakhi prīti biseṣī //
gurahi pranāmu manahi mana kīnhā / ati lāghavã uṭhāi dhanu līnhā //
damakeu dāmini jimi jaba layaū / puni nabha dhanu maṃḍala sama bhayaū //
leta caḷhāvata khaiṃcata gāḷheṃ / kāhũ na lakhā dekha sabu ṭhāḷheṃ //
tehi chana rāma madhya dhanu torā / bhare bhuvana dhuni ghora kaṭhorā //

chaṃ. bhare bhuvana ghora kaṭhora rava rabi bāji taji māragu cale /
cikkarahiṃ diggaja ḍola mahi ahi kola kūruma kalamale //
sura asura muni kara kāna dīnheṃ sakala bikala bicārahīṃ /
kodaṃḍa khaṃḍeu rāma tulasī jayati bacana ucārahī //

so. saṃkara cāpu jahāju sāgaru raghubara bāhubalu /
būḷa so sakala samāju caḷhā jo prathamahiṃ moha basa // 261 //

prabhu dou cāpakhaṃḍa mahi ḍāre / dekhi loga saba bhae sukhāre //

kosikarupa payonidhi pāvana / prema bāri avagāhu suhāvana //
rāmarūpa rākesu nihārī / baḷhata bīci pulakāvali bhārī //
bāje nabha gahagahe nisānā / devabadhū nācahiṃ kari gānā //
brahmādika sura siddha munīsā / prabhuhi prasaṃsahi dehiṃ asīsā //
barisahiṃ sumana raṃga bahu mālā / gāvahiṃ kiṃnara gīta rasālā //
rahī bhuvana bhari jaya jaya bānī / dhanuṣabhaṃga dhuni jāta na jānī //
mudita kahahiṃ jahã tahã nara nārī / bhaṃjeu rāma saṃbhudhanu bhārī //

do. baṃdī māgadha sūtagana biruda badahiṃ matidhīra /
karahiṃ nichāvari loga saba haya gaya dhana mani cīra // 262 //

jhā̃jhi mr̥daṃga saṃkha sahanāī / bheri ḍhola duṃdubhī suhāī //
bājahiṃ bahu bājane suhāe / jahã tahã jubatinha maṃgala gāe //
sakhinha sahita haraṣī ati rānī / sūkhata dhāna parā janu pānī //
janaka laheu sukhu socu bihāī / pairata thakeṃ thāha janu pāī //
śrīhata bhae bhūpa dhanu ṭūṭe / jaiseṃ divasa dīpa chabi chūṭe //
sīya sukhahi barania kehi bhā̃tī / janu cātakī pāi jalu svātī //
rāmahi lakhanu bilokata kaiseṃ / sasihi cakora kisoraku jaiseṃ //
satānaṃda taba āyasu dīnhā / sītā̃ gamanu rāma pahiṃ kīnhā //

do. saṃga sakhīṃ sudaṃra catura gāvahiṃ maṃgalacāra /
gavanī bāla marāla gati suṣamā aṃga apāra // 263 //

sakhinha madhya siya sohati kaise / chabigana madhya mahāchabi jaiseṃ //
kara saroja jayamāla suhāī / bisva bijaya sobhā jehiṃ chāī //
tana sakocu mana parama uchāhū / gūḷha premu lakhi para_i na kāhū //
jāi samīpa rāma chabi dekhī / rahi janu kũari citra avarekhī //
catura sakhīṃ lakhi kahā bujhāī / pahirāvahu jayamāla suhāī //
sunata jugala kara māla uṭhāī / prema bibasa pahirāi na jāī //
sohata janu juga jalaja sanālā / sasihi sabhīta deta jayamālā //
gāvahiṃ chabi avaloki sahelī / siyã jayamāla rāma ura melī //

so. raghubara ura jayamāla dekhi deva barisahiṃ sumana /
sakuce sakala bhuāla janu biloki rabi kumudagana // 264 //

pura aru byoma bājane bāje / khala bhae malina sādhu saba rāje //
sura kiṃnara nara nāga munīsā / jaya jaya jaya kahi dehiṃ asīsā //
nācahiṃ gāvahiṃ bibudha badhūṭīṃ / bāra bāra kusumāṃjali chūṭīṃ //
jahã tahã bipra bedadhuni karahīṃ / baṃdī biradāvali uccarahīṃ //
mahi pātāla nāka jasu byāpā / rāma barī siya bhaṃjeu cāpā //
karahiṃ āratī pura nara nārī / dehiṃ nichāvari bitta bisārī //
sohati sīya rāma kai jaurī / chabi siṃgāru manahũ eka ṭhorī //
sakhīṃ kahahiṃ prabhupada gahu sītā / karati na carana parasa ati bhītā //

do. gautama tiya gati surati kari nahiṃ parasati paga pāni /
mana bihase raghubaṃsamani prīti alaukika jāni // 265 //

taba siya dekhi bhūpa abhilāṣe / kūra kapūta mūḷha mana mākhe //
uṭhi uṭhi pahiri sanāha abhāge / jahã tahã gāla bajāvana lāge //
lehu chaḷāi sīya kaha koū / dhari bā̃dhahu nr̥pa bālaka doū //
toreṃ dhanuṣu cāḷa nahiṃ saraī / jīvata hamahi kuãri ko baraī //
jauṃ bidehu kachu karai sahāī / jītahu samara sahita dou bhāī //
sādhu bhūpa bole suni bānī / rājasamājahi lāja lajānī //
balu pratāpu bīratā baḷāī / nāka pinākahi saṃga sidhāī //
soi sūratā ki aba kahũ pāī / asi budhi tau bidhi muhã masi lāī //

do. dekhahu rāmahi nayana bhari taji iriṣā madu kohu /
lakhana roṣu pāvaku prabala jāni salabha jani hohu // 266 //

bainateya bali jimi caha kāgū / jimi sasu cahai nāga ari bhāgū //
jimi caha kusala akārana kohī / saba saṃpadā cahai sivadrohī //
lobhī lolupa kala kīrati cahaī / akalaṃkatā ki kāmī lahaī //
hari pada bimukha parama gati cāhā / tasa tumhāra lālacu naranāhā //
kolāhalu suni sīya sakānī / sakhīṃ lavāi gaīṃ jahã rānī //
rāmu subhāyã cale guru pāhīṃ / siya sanehu baranata mana māhīṃ //
rāninha sahita socabasa sīyā / aba dhauṃ bidhihi kāha karanīyā //
bhūpa bacana suni ita uta takahīṃ / lakhanu rāma ḍara boli na sakahīṃ //

do. aruna nayana bhr̥kuṭī kuṭila citavata nr̥panha sakopa /
manahũ matta gajagana nirakhi siṃghakisorahi copa // 267 //

kharabharu dekhi bikala pura nārīṃ / saba mili dehiṃ mahīpanha gārīṃ //
tehiṃ avasara suni siva dhanu bhaṃgā / āyasu bhr̥gukula kamala pataṃgā //
dekhi mahīpa sakala sakucāne / bāja jhapaṭa janu lavā lukāne //
gauri sarīra bhūti bhala bhrājā / bhāla bisāla tripuṃḍa birājā //
sīsa jaṭā sasibadanu suhāvā / risabasa kachuka aruna hoi āvā //
bhr̥kuṭī kuṭila nayana risa rāte / sahajahũ citavata manahũ risāte //
br̥ṣabha kaṃdha ura bāhu bisālā / cāru janeu māla mr̥gachālā //
kaṭi muni basana tūna dui bā̃dheṃ / dhanu sara kara kuṭhāru kala kā̃dheṃ //

do. sāṃta beṣu karanī kaṭhina barani na jāi sarupa /
dhari munitanu janu bīra rasu āya_u jahã saba bhūpa // 268 //

dekhata bhr̥gupati beṣu karālā / uṭhe sakala bhaya bikala bhuālā //
pitu sameta kahi kahi nija nāmā / lage karana saba daṃḍa pranāmā //
jehi subhāyã citavahiṃ hitu jānī / so jāna_i janu āi khuṭānī //
janaka bahori āi siru nāvā / sīya bolāi pranāmu karāvā //
āsiṣa dīnhi sakhīṃ haraṣānīṃ / nija samāja lai gaī sayānīṃ //
bisvāmitru mile puni āī / pada saroja mele dou bhāī //
rāmu lakhanu dasaratha ke ḍhoṭā / dīnhi asīsa dekhi bhala joṭā //
rāmahi cita_i rahe thaki locana / rūpa apāra māra mada mocana //

do. bahuri biloki bideha sana kahahu kāha ati bhīra //
pūchata jāni ajāna jimi byāpeu kopu sarīra // 269 //

samācāra kahi janaka sunāe / jehi kārana mahīpa saba āe //
sunata bacana phiri anata nihāre / dekhe cāpakhaṃḍa mahi ḍāre //
ati risa bole bacana kaṭhorā / kahu jaḷa janaka dhanuṣa kai torā //
begi dekhāu mūḷha na ta ājū / ulaṭa_ũ mahi jahã lahi tava rājū //
ati ḍaru utaru deta nr̥pu nāhīṃ / kuṭila bhūpa haraṣe mana māhīṃ //
sura muni nāga nagara nara nārī // socahiṃ sakala trāsa ura bhārī //
mana pachitāti sīya mahatārī / bidhi aba sãvarī bāta bigārī //
bhr̥gupati kara subhāu suni sītā / aradha nimeṣa kalapa sama bītā //

do. sabhaya biloke loga saba jāni jānakī bhīru /
hr̥dayã na haraṣu biṣādu kachu bole śrīraghubīru // 270 //

māsapārāyaṇa, navā̃ viśrāma
nātha saṃbhudhanu bhaṃjanihārā / hoihi keu eka dāsa tumhārā //
āyasu kāha kahia kina mohī / suni risāi bole muni kohī //
sevaku so jo karai sevakāī / ari karanī kari karia larāī //
sunahu rāma jehiṃ sivadhanu torā / sahasabāhu sama so ripu morā //
so bilagāu bihāi samājā / na ta māre jaihahiṃ saba rājā //
suni muni bacana lakhana musukāne / bole parasudharahi apamāne //
bahu dhanuhīṃ torīṃ larikāīṃ / kabahũ na asi risa kīnhi gosāīṃ //
ehi dhanu para mamatā kehi hetū / suni risāi kaha bhr̥gukulaketū //
do. re nr̥pa bālaka kālabasa bolata tohi na sãmāra //
dhanuhī sama tipurāri dhanu bidita sakala saṃsāra // 271 //

lakhana kahā hãsi hamareṃ jānā / sunahu deva saba dhanuṣa samānā //
kā chati lābhu jūna dhanu taureṃ / dekhā rāma nayana ke bhoreṃ //
chuata ṭūṭa raghupatihu na dosū / muni binu kāja karia kata rosū /
bole cita_i parasu kī orā / re saṭha sunehi subhāu na morā //
bālaku boli badha_ũ nahiṃ tohī / kevala muni jaḷa jānahi mohī //
bāla brahmacārī ati kohī / bisva bidita chatriyakula drohī //
bhujabala bhūmi bhūpa binu kīnhī / bipula bāra mahidevanha dīnhī //
sahasabāhu bhuja chedanihārā / parasu biloku mahīpakumārā //

do. mātu pitahi jani socabasa karasi mahīsakisora /
garbhanha ke arbhaka dalana parasu mora ati ghora // 272 //

bihasi lakhanu bole mr̥du bānī / aho munīsu mahā bhaṭamānī //
puni puni mohi dekhāva kuṭhārū / cahata uḷāvana phū̃ki pahārū //
ihā̃ kumhaḷabatiyā kou nāhīṃ / je tarajanī dekhi mari jāhīṃ //
dekhi kuṭhāru sarāsana bānā / maiṃ kachu kahā sahita abhimānā //
bhr̥gusuta samujhi janeu bilokī / jo kachu kahahu saha_ũ risa rokī //
sura mahisura harijana aru gāī / hamareṃ kula inha para na surāī //
badheṃ pāpu apakīrati hāreṃ / māratahū̃ pā paria tumhāreṃ //
koṭi kulisa sama bacanu tumhārā / byartha dharahu dhanu bāna kuṭhārā //

do. jo biloki anucita kaheũ chamahu mahāmuni dhīra /
suni saroṣa bhr̥gubaṃsamani bole girā gabhīra // 273 //

kausika sunahu maṃda yahu bālaku / kuṭila kālabasa nija kula ghālaku //
bhānu baṃsa rākesa kalaṃkū / nipaṭa niraṃkusa abudha asaṃkū //
kāla kavalu hoihi chana māhīṃ / kaha_ũ pukāri khori mohi nāhīṃ //
tumha haṭaka_u jauṃ cahahu ubārā / kahi pratāpu balu roṣu hamārā //
lakhana kaheu muni sujasa tumhārā / tumhahi achata ko baranai pārā //
apane mũha tumha āpani karanī / bāra aneka bhā̃ti bahu baranī //
nahiṃ saṃtoṣu ta puni kachu kahahū / jani risa roki dusaha dukha sahahū //
bīrabratī tumha dhīra achobhā / gārī deta na pāvahu sobhā //

do. sūra samara karanī karahiṃ kahi na janāvahiṃ āpu /
bidyamāna rana pāi ripu kāyara kathahiṃ pratāpu // 274 //

tumha tau kālu hā̃ka janu lāvā / bāra bāra mohi lāgi bolāvā //
sunata lakhana ke bacana kaṭhorā / parasu sudhāri dhareu kara ghorā //
aba jani dei dosu mohi logū / kaṭubādī bālaku badhajogū //
bāla biloki bahuta maiṃ bā̃cā / aba yahu maranihāra bhā sā̃cā //
kausika kahā chamia aparādhū / bāla doṣa guna ganahiṃ na sādhū //
khara kuṭhāra maiṃ akaruna kohī / āgeṃ aparādhī gurudrohī //
utara deta choḷa_ũ binu māreṃ / kevala kausika sīla tumhāreṃ //
na ta ehi kāṭi kuṭhāra kaṭhoreṃ / gurahi urina hoteũ śrama thoreṃ //

do. gādhisūnu kaha hr̥dayã hãsi munihi hariara_i sūjha /
ayamaya khā̃ḍa na ūkhamaya ajahũ na būjha abūjha // 275 //

kaheu lakhana muni sīlu tumhārā / ko nahi jāna bidita saṃsārā //
mātā pitahi urina bhae nīkeṃ / gura rinu rahā socu baḷa jīkeṃ //
so janu hamarehi māthe kāḷhā / dina cali gae byāja baḷa bāḷhā //
aba ānia byavahariā bolī / turata deũ maiṃ thailī kholī //
suni kaṭu bacana kuṭhāra sudhārā / hāya hāya saba sabhā pukārā //
bhr̥gubara parasu dekhāvahu mohī / bipra bicāri baca_ũ nr̥padrohī //
mile na kabahũ subhaṭa rana gāḷhe / dvija devatā gharahi ke bāḷhe //
anucita kahi saba loga pukāre / raghupati sayanahiṃ lakhanu nevāre //

do. lakhana utara āhuti sarisa bhr̥gubara kopu kr̥sānu /
baḷhata dekhi jala sama bacana bole raghukulabhānu // 276 //

nātha karahu bālaka para chohū / sūdha dūdhamukha karia na kohū //
jauṃ pai prabhu prabhāu kachu jānā / tau ki barābari karata ayānā //
jauṃ larikā kachu acagari karahīṃ / gura pitu mātu moda mana bharahīṃ //
karia kr̥pā sisu sevaka jānī / tumha sama sīla dhīra muni gyānī //
rāma bacana suni kachuka juḷāne / kahi kachu lakhanu bahuri musakāne //
hãsata dekhi nakha sikha risa byāpī / rāma tora bhrātā baḷa pāpī //
gaura sarīra syāma mana māhīṃ / kālakūṭamukha payamukha nāhīṃ //
sahaja ṭeḷha anuhara_i na tohī / nīcu mīcu sama dekha na mauhīṃ //

do. lakhana kaheu hãsi sunahu muni krodhu pāpa kara mūla /
jehi basa jana anucita karahiṃ carahiṃ bisva pratikūla // 277 //

maiṃ tumhāra anucara munirāyā / parihari kopu karia aba dāyā //
ṭūṭa cāpa nahiṃ jurahi risāne / baiṭhia hoihiṃ pāya pirāne //
jau ati priya tau karia upāī / joria kou baḷa gunī bolāī //
bolata lakhanahiṃ janaku ḍerāhīṃ / maṣṭa karahu anucita bhala nāhīṃ //
thara thara kāpahiṃ pura nara nārī / choṭa kumāra khoṭa baḷa bhārī //
bhr̥gupati suni suni nirabhaya bānī / risa tana jara_i hoi bala hānī //
bole rāmahi dei nihorā / baca_ũ bicāri baṃdhu laghu torā //
manu malīna tanu suṃdara kaiseṃ / biṣa rasa bharā kanaka ghaṭu jaisaiṃ //

do. suni lachimana bihase bahuri nayana tarere rāma /
gura samīpa gavane sakuci parihari bānī bāma // 278 //

ati binīta mr̥du sītala bānī / bole rāmu jori juga pānī //
sunahu nātha tumha sahaja sujānā / bālaka bacanu karia nahiṃ kānā //
bararai bālaka eku subhāū / inhahi na saṃta bidūṣahiṃ kāū //
tehiṃ nāhīṃ kachu kāja bigārā / aparādhī meṃ nātha tumhārā //
kr̥pā kopu badhu bãdhaba gosāīṃ / mo para karia dāsa kī nāī //
kahia begi jehi bidhi risa jāī / munināyaka soi karauṃ upāī //
kaha muni rāma jāi risa kaiseṃ / ajahũ anuja tava citava anaiseṃ //
ehi ke kaṃṭha kuṭhāru na dīnhā / tau maiṃ kāha kopu kari kīnhā //

do. garbha stravahiṃ avanipa ravani suni kuṭhāra gati ghora /
parasu achata dekha_ũ jiata bairī bhūpakisora // 279 //

baha_i na hāthu daha_i risa chātī / bhā kuṭhāru kuṃṭhita nr̥paghātī //
bhaya_u bāma bidhi phireu subhāū / more hr̥dayã kr̥pā kasi kāū //
āju dayā dukhu dusaha sahāvā / suni saumitra bihasi siru nāvā //
bāu kr̥pā mūrati anukūlā / bolata bacana jharata janu phūlā //
jauṃ pai kr̥pā̃ jarihiṃ muni gātā / krodha bhaẽ tanu rākha bidhātā //
dekhu janaka haṭhi bālaka ehū / kīnha cahata jaḷa jamapura gehū //
begi karahu kina ā̃khinha oṭā / dekhata choṭa khoṭa nr̥pa ḍhoṭā //
bihase lakhanu kahā mana māhīṃ / mūdeṃ ā̃khi katahũ kou nāhīṃ //

do. parasurāmu taba rāma prati bole ura ati krodhu /
saṃbhu sarāsanu tori saṭha karasi hamāra prabodhu // 280 //

baṃdhu kaha_i kaṭu saṃmata toreṃ / tū chala binaya karasi kara joreṃ //
karu paritoṣu mora saṃgrāmā / nāhiṃ ta chāḷa kahāuba rāmā //
chalu taji karahi samaru sivadrohī / baṃdhu sahita na ta māra_ũ tohī //
bhr̥gupati bakahiṃ kuṭhāra uṭhāẽ / mana musakāhiṃ rāmu sira nāẽ //
gunaha lakhana kara hama para roṣū / katahũ sudhāihu te baḷa doṣū //
ṭeḷha jāni saba baṃda_i kāhū / bakra caṃdramahi grasa_i na rāhū //
rāma kaheu risa tajia munīsā / kara kuṭhāru āgeṃ yaha sīsā //
jeṃhiṃ risa jāi karia soi svāmī / mohi jāni āpana anugāmī //

do. prabhuhi sevakahi samaru kasa tajahu biprabara rosu /
beṣu bilokeṃ kahesi kachu bālakahū nahiṃ dosu // 281 //

dekhi kuṭhāra bāna dhanu dhārī / bhai larikahi risa bīru bicārī //
nāmu jāna pai tumhahi na cīnhā / baṃsa subhāyã utaru teṃhiṃ dīnhā //
jauṃ tumha autehu muni kī nāīṃ / pada raja sira sisu dharata gosāīṃ //
chamahu cūka anajānata kerī / cahia bipra ura kr̥pā ghanerī //
hamahi tumhahi saribari kasi nāthā // kahahu na kahā̃ carana kahã māthā //
rāma mātra laghu nāma hamārā / parasu sahita baḷa nāma tohārā //
deva eku gunu dhanuṣa hamāreṃ / nava guna parama punīta tumhāreṃ //
saba prakāra hama tumha sana hāre / chamahu bipra aparādha hamāre //

do. bāra bāra muni biprabara kahā rāma sana rāma /
bole bhr̥gupati saruṣa hasi tahū̃ baṃdhu sama bāma // 282 //

nipaṭahiṃ dvija kari jānahi mohī / maiṃ jasa bipra sunāva_ũ tohī //
cāpa struvā sara āhuti jānū / kopa mora ati ghora kr̥sānu //
samidhi sena caturaṃga suhāī / mahā mahīpa bhae pasu āī //
mai ehi parasu kāṭi bali dīnhe / samara jagya japa koṭinha kīnhe //
mora prabhāu bidita nahiṃ toreṃ / bolasi nidari bipra ke bhoreṃ //
bhaṃjeu cāpu dāpu baḷa bāḷhā / ahamiti manahũ jīti jagu ṭhāḷhā //
rāma kahā muni kahahu bicārī / risa ati baḷi laghu cūka hamārī //
chuatahiṃ ṭūṭa pināka purānā / maiṃ kahi hetu karauṃ abhimānā //

do. jauṃ hama nidarahiṃ bipra badi satya sunahu bhr̥gunātha /
tau asa ko jaga subhaṭu jehi bhaya basa nāvahiṃ mātha // 283 //

deva danuja bhūpati bhaṭa nānā / samabala adhika hou balavānā //
jauṃ rana hamahi pacārai koū / larahiṃ sukhena kālu kina hoū //
chatriya tanu dhari samara sakānā / kula kalaṃku tehiṃ pāvãra ānā //
kaha_ũ subhāu na kulahi prasaṃsī / kālahu ḍarahiṃ na rana raghubaṃsī //
biprabaṃsa kai asi prabhutāī / abhaya hoi jo tumhahi ḍerāī //
sunu mr̥du gūḷha bacana raghupati ke / ughare paṭala parasudhara mati ke //
rāma ramāpati kara dhanu lehū / khaiṃcahu miṭai mora saṃdehū //
deta cāpu āpuhiṃ cali gayaū / parasurāma mana bisamaya bhayaū //

do. jānā rāma prabhāu taba pulaka praphullita gāta /
jori pāni bole bacana hdayã na premu amāta // 284 //

jaya raghubaṃsa banaja bana bhānū / gahana danuja kula dahana kr̥sānu //
jaya sura bipra dhenu hitakārī / jaya mada moha koha bhrama hārī //
binaya sīla karunā guna sāgara / jayati bacana racanā ati nāgara //
sevaka sukhada subhaga saba aṃgā / jaya sarīra chabi koṭi anaṃgā //
karauṃ kāha mukha eka prasaṃsā / jaya mahesa mana mānasa haṃsā //
anucita bahuta kaheũ agyātā / chamahu chamāmaṃdira dou bhrātā //
kahi jaya jaya jaya raghukulaketū / bhr̥gupati gae banahi tapa hetū //
apabhayã kuṭila mahīpa ḍerāne / jahã tahã kāyara gavãhiṃ parāne //

do. devanha dīnhīṃ duṃdubhīṃ prabhu para baraṣahiṃ phūla /
haraṣe pura nara nāri saba miṭī mohamaya sūla // 285 //

ati gahagahe bājane bāje / sabahiṃ manohara maṃgala sāje //
jūtha jūtha mili sumukha sunayanīṃ / karahiṃ gāna kala kokilabayanī //
sukhu bideha kara barani na jāī / janmadaridra manahũ nidhi pāī //
gata trāsa bha_i sīya sukhārī / janu bidhu udayã cakorakumārī //
janaka kīnha kausikahi pranāmā / prabhu prasāda dhanu bhaṃjeu rāmā //
mohi kr̥takr̥tya kīnha duhũ bhāīṃ / aba jo ucita so kahia gosāī //
kaha muni sunu naranātha prabīnā / rahā bibāhu cāpa ādhīnā //
ṭūṭatahīṃ dhanu bhaya_u bibāhū / sura nara nāga bidita saba kāhu //

do. tadapi jāi tumha karahu aba jathā baṃsa byavahāru /
būjhi bipra kulabr̥ddha gura beda bidita ācāru // 286 //

dūta avadhapura paṭhavahu jāī / ānahiṃ nr̥pa dasarathahi bolāī //
mudita rāu kahi bhalehiṃ kr̥pālā / paṭhae dūta boli tehi kālā //
bahuri mahājana sakala bolāe / āi sabanhi sādara sira nāe //
hāṭa bāṭa maṃdira surabāsā / nagaru sãvārahu cārihũ pāsā //
haraṣi cale nija nija gr̥ha āe / puni paricāraka boli paṭhāe //
racahu bicitra bitāna banāī / sira dhari bacana cale sacu pāī //
paṭhae boli gunī tinha nānā / je bitāna bidhi kusala sujānā //
bidhihi baṃdi tinha kīnha araṃbhā / birace kanaka kadali ke khaṃbhā //

do. harita maninha ke patra phala padumarāga ke phūla /
racanā dekhi bicitra ati manu biraṃci kara bhūla // 287 //

beni harita manimaya saba kīnhe / sarala saparaba parahiṃ nahiṃ cīnhe //
kanaka kalita ahibela banāī / lakhi nahi para_i saparana suhāī //
tehi ke raci paci baṃdha banāe / bica bica mukatā dāma suhāe //
mānika marakata kulisa pirojā / cīri kori paci race sarojā //
kie bhr̥ṃga bahuraṃga bihaṃgā / guṃjahiṃ kūjahiṃ pavana prasaṃgā //
sura pratimā khaṃbhana gaḷhī kāḷhī / maṃgala drabya liẽ saba ṭhāḷhī //
cauṃkeṃ bhā̃ti aneka purāīṃ / siṃdhura manimaya sahaja suhāī //

do. saurabha pallava subhaga suṭhi kie nīlamani kori //
hema baura marakata ghavari lasata pāṭamaya ḍori // 288 //

race rucira bara baṃdanibāre / manahũ manobhavã phaṃda sãvāre //
maṃgala kalasa aneka banāe / dhvaja patāka paṭa camara suhāe //
dīpa manohara manimaya nānā / jāi na barani bicitra bitānā //
jehiṃ maṃḍapa dulahini baidehī / so baranai asi mati kabi kehī //
dūlahu rāmu rūpa guna sāgara / so bitānu tihũ loka ujāgara //
janaka bhavana kai saubhā jaisī / gr̥ha gr̥ha prati pura dekhia taisī //
jehiṃ terahuti tehi samaya nihārī / tehi laghu lagahiṃ bhuvana dasa cārī //
jo saṃpadā nīca gr̥ha sohā / so biloki suranāyaka mohā //

do. basa_i nagara jehi laccha kari kapaṭa nāri bara beṣu //
tehi pura kai sobhā kahata sakucahiṃ sārada seṣu // 289 //

pahũce dūta rāma pura pāvana / haraṣe nagara biloki suhāvana //
bhūpa dvāra tinha khabari janāī / dasaratha nr̥pa suni lie bolāī //
kari pranāmu tinha pātī dīnhī / mudita mahīpa āpu uṭhi līnhī //
bāri bilocana bācata pā̃tī / pulaka gāta āī bhari chātī //
rāmu lakhanu ura kara bara cīṭhī / rahi gae kahata na khāṭī mīṭhī //
puni dhari dhīra patrikā bā̃cī / haraṣī sabhā bāta suni sā̃cī //
khelata rahe tahā̃ sudhi pāī / āe bharatu sahita hita bhāī //
pūchata ati sanehã sakucāī / tāta kahā̃ teṃ pātī āī //

do. kusala prānapriya baṃdhu dou ahahiṃ kahahu kehiṃ desa /
suni saneha sāne bacana bācī bahuri naresa // 290 //

suni pātī pulake dou bhrātā / adhika sanehu samāta na gātā //
prīti punīta bharata kai dekhī / sakala sabhā̃ sukhu laheu biseṣī //
taba nr̥pa dūta nikaṭa baiṭhāre / madhura manohara bacana ucāre //
bhaiyā kahahu kusala dou bāre / tumha nīkeṃ nija nayana nihāre //
syāmala gaura dhareṃ dhanu bhāthā / baya kisora kausika muni sāthā //
pahicānahu tumha kahahu subhāū / prema bibasa puni puni kaha rāū //
jā dina teṃ muni gae lavāī / taba teṃ āju sā̃ci sudhi pāī //
kahahu bideha kavana bidhi jāne / suni priya bacana dūta musakāne //

do. sunahu mahīpati mukuṭa mani tumha sama dhanya na kou /
rāmu lakhanu jinha ke tanaya bisva bibhūṣana dou // 291 //

pūchana jogu na tanaya tumhāre / puruṣasiṃgha tihu pura ujiāre //
jinha ke jasa pratāpa keṃ āge / sasi malīna rabi sītala lāge //
tinha kahã kahia nātha kimi cīnhe / dekhia rabi ki dīpa kara līnhe //
sīya svayaṃbara bhūpa anekā / samiṭe subhaṭa eka teṃ ekā //
saṃbhu sarāsanu kāhũ na ṭārā / hāre sakala bīra bariārā //
tīni loka mahã je bhaṭamānī / sabha kai sakati saṃbhu dhanu bhānī //
saka_i uṭhāi sarāsura merū / sou hiyã hāri gaya_u kari pherū //
jehi kautuka sivasailu uṭhāvā / sou tehi sabhā̃ parābha_u pāvā //

do. tahā̃ rāma raghubaṃsa mani sunia mahā mahipāla /
bhaṃjeu cāpa prayāsa binu jimi gaja paṃkaja nāla // 292 //

suni saroṣa bhr̥gunāyaku āe / bahuta bhā̃ti tinha ā̃khi dekhāe //
dekhi rāma balu nija dhanu dīnhā / kari bahu binaya gavanu bana kīnhā //
rājana rāmu atulabala jaiseṃ / teja nidhāna lakhanu puni taiseṃ //
kaṃpahi bhūpa bilokata jākeṃ / jimi gaja hari kisora ke tākeṃ //
deva dekhi tava bālaka doū / aba na ā̃khi tara āvata koū //
dūta bacana racanā priya lāgī / prema pratāpa bīra rasa pāgī //
sabhā sameta rāu anurāge / dūtanha dena nichāvari lāge //
kahi anīti te mūdahiṃ kānā / dharamu bicāri sabahiṃ sukha mānā //

do. taba uṭhi bhūpa basiṣṭha kahũ dīnhi patrikā jāi /
kathā sunāī gurahi saba sādara dūta bolāi // 293 //

suni bole gura ati sukhu pāī / punya puruṣa kahũ mahi sukha chāī //
jimi saritā sāgara mahũ jāhīṃ / jadyapi tāhi kāmanā nāhīṃ //
timi sukha saṃpati binahiṃ bolāẽ / dharamasīla pahiṃ jāhiṃ subhāẽ //
tumha gura bipra dhenu sura sebī / tasi punīta kausalyā debī //
sukr̥tī tumha samāna jaga māhīṃ / bhaya_u na hai kou honeu nāhīṃ //
tumha te adhika punya baḷa kākeṃ / rājana rāma sarisa suta jākeṃ //
bīra binīta dharama brata dhārī / guna sāgara bara bālaka cārī //
tumha kahũ sarba kāla kalyānā / sajahu barāta bajāi nisānā //

do. calahu begi suni gura bacana bhalehiṃ nātha siru nāi /
bhūpati gavane bhavana taba dūtanha bāsu devāi // 294 //

rājā sabu ranivāsa bolāī / janaka patrikā bāci sunāī //
suni saṃdesu sakala haraṣānīṃ / apara kathā saba bhūpa bakhānīṃ //
prema praphullita rājahiṃ rānī / manahũ sikhini suni bārida banī //
mudita asīsa dehiṃ guru nārīṃ / ati ānaṃda magana mahatārīṃ //
lehiṃ paraspara ati priya pātī / hr̥dayã lagāi juḷāvahiṃ chātī //
rāma lakhana kai kīrati karanī / bārahiṃ bāra bhūpabara baranī //
muni prasādu kahi dvāra sidhāe / rāninha taba mahideva bolāe //
die dāna ānaṃda sametā / cale biprabara āsiṣa detā //

so. jācaka lie hãkāri dīnhi nichāvari koṭi bidhi /
ciru jīvahũ suta cāri cakrabarti dasarattha ke // 295 //

kahata cale pahireṃ paṭa nānā / haraṣi hane gahagahe nisānā //
samācāra saba loganha pāe / lāge ghara ghara hone badhāe //
bhuvana cāri dasa bharā uchāhū / janakasutā raghubīra biāhū //
suni subha kathā loga anurāge / maga gr̥ha galīṃ sãvārana lāge //
jadyapi avadha sadaiva suhāvani / rāma purī maṃgalamaya pāvani //
tadapi prīti kai prīti suhāī / maṃgala racanā racī banāī //
dhvaja patāka paṭa cāmara cāru / chāvā parama bicitra bajārū //
kanaka kalasa torana mani jālā / harada dūba dadhi acchata mālā //

do. maṃgalamaya nija nija bhavana loganha race banāi /
bīthīṃ sīcīṃ caturasama caukeṃ cāru purāi // 296 //

jahã tahã jūtha jūtha mili bhāmini / saji nava sapta sakala duti dāmini //
bidhubadanīṃ mr̥ga sāvaka locani / nija sarupa rati mānu bimocani //
gāvahiṃ maṃgala maṃjula bānīṃ / sunikala rava kalakaṃṭhi lajānīṃ //
bhūpa bhavana kimi jāi bakhānā / bisva bimohana raceu bitānā //
maṃgala drabya manohara nānā / rājata bājata bipula nisānā //
katahũ birida baṃdī uccarahīṃ / katahũ beda dhuni bhūsura karahīṃ //
gāvahiṃ suṃdari maṃgala gītā / lai lai nāmu rāmu aru sītā //
bahuta uchāhu bhavanu ati thorā / mānahũ umagi calā cahu orā //

do. sobhā dasaratha bhavana ka_i ko kabi baranai pāra /
jahā̃ sakala sura sīsa mani rāma līnha avatāra // 297 //

bhūpa bharata puni lie bolāī / haya gaya syaṃdana sājahu jāī //
calahu begi raghubīra barātā / sunata pulaka pūre dou bhrātā //
bharata sakala sāhanī bolāe / āyasu dīnha mudita uṭhi dhāe //
raci ruci jīna turaga tinha sāje / barana barana bara bāji birāje //
subhaga sakala suṭhi caṃcala karanī / aya iva jarata dharata paga dharanī //
nānā jāti na jāhiṃ bakhāne / nidari pavanu janu cahata uḷāne //
tinha saba chayala bhae asavārā / bharata sarisa baya rājakumārā //
saba suṃdara saba bhūṣanadhārī / kara sara cāpa tūna kaṭi bhārī //

do. chare chabīle chayala saba sūra sujāna nabīna /
juga padacara asavāra prati je asikalā prabīna // 298 //

bā̃dhe birada bīra rana gāḷhe / nikasi bhae pura bāhera ṭhāḷhe //
pherahiṃ catura turaga gati nānā / haraṣahiṃ suni suni pavana nisānā //
ratha sārathinha bicitra banāe / dhvaja patāka mani bhūṣana lāe //
cavãra cāru kiṃkina dhuni karahī / bhānu jāna sobhā apaharahīṃ //
sāvãkarana aganita haya hote / te tinha rathanha sārathinha jote //
suṃdara sakala alaṃkr̥ta sohe / jinhahi bilokata muni mana mohe //
je jala calahiṃ thalahi kī nāī / ṭāpa na būḷa bega adhikāī //
astra sastra sabu sāju banāī / rathī sārathinha lie bolāī //

do. caḷhi caḷhi ratha bāhera nagara lāgī jurana barāta /
hota saguna sundara sabahi jo jehi kāraja jāta // 299 //

kalita karibaranhi parīṃ ãbārīṃ / kahi na jāhiṃ jehi bhā̃ti sãvārīṃ //
cale mattagaja ghaṃṭa birājī / manahũ subhaga sāvana ghana rājī //
bāhana apara aneka bidhānā / sibikā subhaga sukhāsana jānā //
tinha caḷhi cale biprabara br̥ndā / janu tanu dhareṃ sakala śruti chaṃdā //
māgadha sūta baṃdi gunagāyaka / cale jāna caḷhi jo jehi lāyaka //
besara ū̃ṭa br̥ṣabha bahu jātī / cale bastu bhari aganita bhā̃tī //
koṭinha kā̃vari cale kahārā / bibidha bastu ko baranai pārā //
cale sakala sevaka samudāī / nija nija sāju samāju banāī //

do. saba keṃ ura nirbhara haraṣu pūrita pulaka sarīra /
kabahiṃ dekhibe nayana bhari rāmu lakhanū dou bīra // 300 //

garajahiṃ gaja ghaṃṭā dhuni ghorā / ratha rava bāji hiṃsa cahu orā //
nidari ghanahi ghurmmarahiṃ nisānā / nija parāi kachu sunia na kānā //
mahā bhīra bhūpati ke dvāreṃ / raja hoi jāi paṣāna pabāreṃ //
caḷhī aṭārinha dekhahiṃ nārīṃ / lĩẽ āratī maṃgala thārī //
gāvahiṃ gīta manohara nānā / ati ānaṃdu na jāi bakhānā //
taba sumaṃtra dui spaṃdana sājī / jote rabi haya niṃdaka bājī //
dou ratha rucira bhūpa pahiṃ āne / nahiṃ sārada pahiṃ jāhiṃ bakhāne //
rāja samāju eka ratha sājā / dūsara teja puṃja ati bhrājā //

do. tehiṃ ratha rucira basiṣṭha kahũ haraṣi caḷhāi naresu /
āpu caḷheu spaṃdana sumiri hara gura gauri ganesu // 301 //

sahita basiṣṭha soha nr̥pa kaiseṃ / sura gura saṃga puraṃdara jaiseṃ //
kari kula rīti beda bidhi rāū / dekhi sabahi saba bhā̃ti banāū //
sumiri rāmu gura āyasu pāī / cale mahīpati saṃkha bajāī //
haraṣe bibudha biloki barātā / baraṣahiṃ sumana sumaṃgala dātā //
bhaya_u kolāhala haya gaya gāje / byoma barāta bājane bāje //
sura nara nāri sumaṃgala gāī / sarasa rāga bājahiṃ sahanāī //
ghaṃṭa ghaṃṭi dhuni barani na jāhīṃ / sarava karahiṃ pāika phaharāhīṃ //
karahiṃ bidūṣaka kautuka nānā / hāsa kusala kala gāna sujānā /

do. turaga nacāvahiṃ kũara bara akani mr̥daṃga nisāna //
nāgara naṭa citavahiṃ cakita ḍagahiṃ na tāla bãdhāna // 302 //

bana_i na baranata banī barātā / hohiṃ saguna suṃdara subhadātā //
cārā cāṣu bāma disi leī / manahũ sakala maṃgala kahi deī //
dāhina kāga sukheta suhāvā / nakula darasu saba kāhū̃ pāvā //
sānukūla baha tribidha bayārī / saghaṭa savāla āva bara nārī //
lovā phiri phiri darasu dekhāvā / surabhī sanamukha sisuhi piāvā //
mr̥gamālā phiri dāhini āī / maṃgala gana janu dīnhi dekhāī //
chemakarī kaha chema biseṣī / syāmā bāma sutaru para dekhī //
sanamukha āya_u dadhi aru mīnā / kara pustaka dui bipra prabīnā //

do. maṃgalamaya kalyānamaya abhimata phala dātāra /
janu saba sāce hona hita bhae saguna eka bāra // 303 //

maṃgala saguna sugama saba tākeṃ / saguna brahma suṃdara suta jākeṃ //
rāma sarisa baru dulahini sītā / samadhī dasarathu janaku punītā //
suni asa byāhu saguna saba nāce / aba kīnhe biraṃci hama sā̃ce //
ehi bidhi kīnha barāta payānā / haya gaya gājahiṃ hane nisānā //
āvata jāni bhānukula ketū / saritanhi janaka bãdhāe setū //
bīca bīca bara bāsa banāe / surapura sarisa saṃpadā chāe //
asana sayana bara basana suhāe / pāvahiṃ saba nija nija mana bhāe //
nita nūtana sukha lakhi anukūle / sakala barātinha maṃdira bhūle //

do. āvata jāni barāta bara suni gahagahe nisāna /
saji gaja ratha padacara turaga lena cale agavāna // 304 //

māsapārāyaṇa,dasavā̃ viśrāma
kanaka kalasa bhari kopara thārā / bhājana lalita aneka prakārā //
bhare sudhāsama saba pakavāne / nānā bhā̃ti na jāhiṃ bakhāne //
phala aneka bara bastu suhāīṃ / haraṣi bheṃṭa hita bhūpa paṭhāīṃ //
bhūṣana basana mahāmani nānā / khaga mr̥ga haya gaya bahubidhi jānā //
maṃgala saguna sugaṃdha suhāe / bahuta bhā̃ti mahipāla paṭhāe //
dadhi ciurā upahāra apārā / bhari bhari kā̃vari cale kahārā //
agavānanha jaba dīkhi barātā.ura ānaṃdu pulaka bhara gātā //
dekhi banāva sahita agavānā / mudita barātinha hane nisānā //

do. haraṣi parasapara milana hita kachuka cale bagamela /
janu ānaṃda samudra dui milata bihāi subela // 305 //

baraṣi sumana sura suṃdari gāvahiṃ / mudita deva duṃdubhīṃ bajāvahiṃ //
bastu sakala rākhīṃ nr̥pa āgeṃ / binaya kīnha tinha ati anurāgeṃ //
prema sameta rāyã sabu līnhā / bhai bakasīsa jācakanhi dīnhā //
kari pūjā mānyatā baḷāī / janavāse kahũ cale lavāī //
basana bicitra pā̃vaḷe parahīṃ / dekhi dhanahu dhana madu pariharahīṃ //
ati suṃdara dīnheu janavāsā / jahã saba kahũ saba bhā̃ti supāsā //
jānī siyã barāta pura āī / kachu nija mahimā pragaṭi janāī //
hr̥dayã sumiri saba siddhi bolāī / bhūpa pahunaī karana paṭhāī //

do. sidhi saba siya āyasu akani gaīṃ jahā̃ janavāsa /
liẽ saṃpadā sakala sukha surapura bhoga bilāsa // 306 //

nija nija bāsa biloki barātī / sura sukha sakala sulabha saba bhā̃tī //
bibhava bheda kachu kou na jānā / sakala janaka kara karahiṃ bakhānā //
siya mahimā raghunāyaka jānī / haraṣe hr̥dayã hetu pahicānī //
pitu āgamanu sunata dou bhāī / hr̥dayã na ati ānaṃdu amāī //
sakucanha kahi na sakata guru pāhīṃ / pitu darasana lālacu mana māhīṃ //
bisvāmitra binaya baḷi dekhī / upajā ura saṃtoṣu biseṣī //
haraṣi baṃdhu dou hr̥dayã lagāe / pulaka aṃga aṃbaka jala chāe //
cale jahā̃ dasarathu janavāse / manahũ sarobara takeu piāse //

do. bhūpa biloke jabahiṃ muni āvata sutanha sameta /
uṭhe haraṣi sukhasiṃdhu mahũ cale thāha sī leta // 307 //

munihi daṃḍavata kīnha mahīsā / bāra bāra pada raja dhari sīsā //
kausika rāu liye ura lāī / kahi asīsa pūchī kusalāī //
puni daṃḍavata karata dou bhāī / dekhi nr̥pati ura sukhu na samāī //
suta hiyã lāi dusaha dukha meṭe / mr̥taka sarīra prāna janu bheṃṭe //
puni basiṣṭha pada sira tinha nāe / prema mudita munibara ura lāe //
bipra br̥ṃda baṃde duhũ bhāīṃ / mana bhāvatī asīseṃ pāīṃ //
bharata sahānuja kīnha pranāmā / lie uṭhāi lāi ura rāmā //
haraṣe lakhana dekhi dou bhrātā / mile prema paripūrita gātā //

do. purajana parijana jātijana jācaka maṃtrī mīta /
mile jathābidhi sabahi prabhu parama kr̥pāla binīta // 308 //

rāmahi dekhi barāta juḷānī / prīti ki rīti na jāti bakhānī //
nr̥pa samīpa sohahiṃ suta cārī / janu dhana dharamādika tanudhārī //
sutanha sameta dasarathahi dekhī / mudita nagara nara nāri biseṣī //
sumana barisi sura hanahiṃ nisānā / nākanaṭīṃ nācahiṃ kari gānā //
satānaṃda aru bipra saciva gana / māgadha sūta biduṣa baṃdījana //
sahita barāta rāu sanamānā / āyasu māgi phire agavānā //
prathama barāta lagana teṃ āī / tāteṃ pura pramodu adhikāī //
brahmānaṃdu loga saba lahahīṃ / baḷhahũ divasa nisi bidhi sana kahahīṃ //

do. rāmu sīya sobhā avadhi sukr̥ta avadhi dou rāja /
jahã jahã purajana kahahiṃ asa mili nara nāri samāja // .309 //

janaka sukr̥ta mūrati baidehī / dasaratha sukr̥ta rāmu dhareṃ dehī //
inha sama kā̃hu na siva avarādhe / kāhĩ na inha samāna phala lādhe //
inha sama kou na bhaya_u jaga māhīṃ / hai nahiṃ katahū̃ honeu nāhīṃ //
hama saba sakala sukr̥ta kai rāsī / bhae jaga janami janakapura bāsī //
jinha jānakī rāma chabi dekhī / ko sukr̥tī hama sarisa biseṣī //
puni dekhaba raghubīra biāhū / leba bhalī bidhi locana lāhū //
kahahiṃ parasapara kokilabayanīṃ / ehi biāhã baḷa lābhu sunayanīṃ //
baḷeṃ bhāga bidhi bāta banāī / nayana atithi hoihahiṃ dou bhāī //

do. bārahiṃ bāra saneha basa janaka bolāuba sīya /
lena āihahiṃ baṃdhu dou koṭi kāma kamanīya // 310 //

bibidha bhā̃ti hoihi pahunāī / priya na kāhi asa sāsura māī //
taba taba rāma lakhanahi nihārī / hoihahiṃ saba pura loga sukhārī //
sakhi jasa rāma lakhanakara joṭā / taisei bhūpa saṃga dui ḍhoṭā //
syāma gaura saba aṃga suhāe / te saba kahahiṃ dekhi je āe //
kahā eka maiṃ āju nihāre / janu biraṃci nija hātha sãvāre //
bharatu rāmahī kī anuhārī / sahasā lakhi na sakahiṃ nara nārī //
lakhanu satrusūdanu ekarūpā / nakha sikha te saba aṃga anūpā //
mana bhāvahiṃ mukha barani na jāhīṃ / upamā kahũ tribhuvana kou nāhīṃ //

chaṃ. upamā na kou kaha dāsa tulasī katahũ kabi kobida kahaiṃ /
bala binaya bidyā sīla sobhā siṃdhu inha se ei ahaiṃ //
pura nāri sakala pasāri aṃcala bidhihi bacana sunāvahīṃ //
byāhiahũ cāriu bhāi ehiṃ pura hama sumaṃgala gāvahīṃ //

so. kahahiṃ paraspara nāri bāri bilocana pulaka tana /
sakhi sabu karaba purāri punya payonidhi bhūpa dou // 311 //

ehi bidhi sakala manoratha karahīṃ / ānãda umagi umagi ura bharahīṃ //
je nr̥pa sīya svayaṃbara āe / dekhi baṃdhu saba tinha sukha pāe //
kahata rāma jasu bisada bisālā / nija nija bhavana gae mahipālā //
gae bīti kucha dina ehi bhā̃tī / pramudita purajana sakala barātī //
maṃgala mūla lagana dinu āvā / hima ritu agahanu māsu suhāvā //
graha tithi nakhatu jogu bara bārū / lagana sodhi bidhi kīnha bicārū //
paṭhai dīnhi nārada sana soī / ganī janaka ke ganakanha joī //
sunī sakala loganha yaha bātā / kahahiṃ jotiṣī āhiṃ bidhātā //

do. dhenudhūri belā bimala sakala sumaṃgala mūla /
bipranha kaheu bideha sana jāni saguna anukula // 312 //

uparohitahi kaheu naranāhā / aba bilaṃba kara kāranu kāhā //
satānaṃda taba saciva bolāe / maṃgala sakala sāji saba lyāe //
saṃkha nisāna panava bahu bāje / maṃgala kalasa saguna subha sāje //
subhaga suāsini gāvahiṃ gītā / karahiṃ beda dhuni bipra punītā //
lena cale sādara ehi bhā̃tī / gae jahā̃ janavāsa barātī //
kosalapati kara dekhi samājū / ati laghu lāga tinhahi surarājū //
bhaya_u sama_u aba dhāria pāū / yaha suni parā nisānahiṃ ghāū //
gurahi pūchi kari kula bidhi rājā / cale saṃga muni sādhu samājā //

do. bhāgya bibhava avadhesa kara dekhi deva brahmādi /
lage sarāhana sahasa mukha jāni janama nija bādi // 313 //

suranha sumaṃgala avasaru jānā / baraṣahiṃ sumana bajāi nisānā //
siva brahmādika bibudha barūthā / caḷhe bimānanhi nānā jūthā //
prema pulaka tana hr̥dayã uchāhū / cale bilokana rāma biāhū //
dekhi janakapuru sura anurāge / nija nija loka sabahiṃ laghu lāge //
citavahiṃ cakita bicitra bitānā / racanā sakala alaukika nānā //
nagara nāri nara rūpa nidhānā / sughara sudharama susīla sujānā //
tinhahi dekhi saba sura suranārīṃ / bhae nakhata janu bidhu ujiārīṃ //
bidhihi bhayaha ācaraju biseṣī / nija karanī kachu katahũ na dekhī //

do. sivã samujhāe deva saba jani ācaraja bhulāhu /
hr̥dayã bicārahu dhīra dhari siya raghubīra biāhu // 314 //

jinha kara nāmu leta jaga māhīṃ / sakala amaṃgala mūla nasāhīṃ //
karatala hohiṃ padāratha cārī / tei siya rāmu kaheu kāmārī //
ehi bidhi saṃbhu suranha samujhāvā / puni āgeṃ bara basaha calāvā //
devanha dekhe dasarathu jātā / mahāmoda mana pulakita gātā //
sādhu samāja saṃga mahidevā / janu tanu dhareṃ karahiṃ sukha sevā //
sohata sātha subhaga suta cārī / janu apabaraga sakala tanudhārī //
marakata kanaka barana bara jorī / dekhi suranha bhai prīti na thorī //
puni rāmahi biloki hiyã haraṣe / nr̥pahi sarāhi sumana tinha baraṣe //

do. rāma rūpu nakha sikha subhaga bārahiṃ bāra nihāri /
pulaka gāta locana sajala umā sameta purāri // 315 //

keki kaṃṭha duti syāmala aṃgā / taḷita biniṃdaka basana suraṃgā //
byāha bibhūṣana bibidha banāe / maṃgala saba saba bhā̃ti suhāe //
sarada bimala bidhu badanu suhāvana / nayana navala rājīva lajāvana //
sakala alaukika suṃdaratāī / kahi na jāi manahīṃ mana bhāī //
baṃdhu manohara sohahiṃ saṃgā / jāta nacāvata capala turaṃgā //
rājakuãra bara bāji dekhāvahiṃ / baṃsa prasaṃsaka birida sunāvahiṃ //
jehi turaṃga para rāmu birāje / gati biloki khaganāyaku lāje //
kahi na jāi saba bhā̃ti suhāvā / bāji beṣu janu kāma banāvā //

chaṃ. janu bāji beṣu banāi manasiju rāma hita ati sohaī /
āpaneṃ baya bala rūpa guna gati sakala bhuvana bimohaī //
jagamagata jīnu jarāva joti sumoti mani mānika lage /
kiṃkini lalāma lagāmu lalita biloki sura nara muni ṭhage //
do. prabhu manasahiṃ layalīna manu calata bāji chabi pāva /
bhūṣita uḷagana taḷita ghanu janu bara barahi nacāva // 316 //

jehiṃ bara bāji rāmu asavārā / tehi sārada_u na baranai pārā //
saṃkaru rāma rūpa anurāge / nayana paṃcadasa ati priya lāge //
hari hita sahita rāmu jaba johe / ramā sameta ramāpati mohe //
nirakhi rāma chabi bidhi haraṣāne / āṭha_i nayana jāni pachitāne //
sura senapa ura bahuta uchāhū / bidhi te ḍevaḷha locana lāhū //
rāmahi citava suresa sujānā / gautama śrāpu parama hita mānā //
deva sakala surapatihi sihāhīṃ / āju puraṃdara sama kou nāhīṃ //
mudita devagana rāmahi dekhī / nr̥pasamāja duhũ haraṣu biseṣī //

chaṃ. ati haraṣu rājasamāja duhu disi duṃdubhīṃ bājahiṃ ghanī /
baraṣahiṃ sumana sura haraṣi kahi jaya jayati jaya raghukulamanī //
ehi bhā̃ti jāni barāta āvata bājane bahu bājahīṃ /
rāni suāsini boli parichani hetu maṃgala sājahīṃ //

do. saji āratī aneka bidhi maṃgala sakala sãvāri /
calīṃ mudita parichani karana gajagāmini bara nāri // 317 //

bidhubadanīṃ saba saba mr̥galocani / saba nija tana chabi rati madu mocani //
pahireṃ barana barana bara cīrā / sakala bibhūṣana sajeṃ sarīrā //
sakala sumaṃgala aṃga banāẽ / karahiṃ gāna kalakaṃṭhi lajāẽ //
kaṃkana kiṃkini nūpura bājahiṃ / cāli biloki kāma gaja lājahiṃ //
bājahiṃ bājane bibidha prakārā / nabha aru nagara sumaṃgalacārā //
sacī sāradā ramā bhavānī / je suratiya suci sahaja sayānī //
kapaṭa nāri bara beṣa banāī / milīṃ sakala ranivāsahiṃ jāī //
karahiṃ gāna kala maṃgala bānīṃ / haraṣa bibasa saba kāhũ na jānī //

chaṃ. ko jāna kehi ānaṃda basa saba brahmu bara parichana calī /
kala gāna madhura nisāna baraṣahiṃ sumana sura sobhā bhalī //
ānaṃdakaṃdu biloki dūlahu sakala hiyã haraṣita bhaī //
aṃbhoja aṃbaka aṃbu umagi suaṃga pulakāvali chaī //

do. jo sukha bhā siya mātu mana dekhi rāma bara beṣu /
so na sakahiṃ kahi kalapa sata sahasa sāradā seṣu // 318 //


nayana nīru haṭi maṃgala jānī / parichani karahiṃ mudita mana rānī //
beda bihita aru kula ācārū / kīnha bhalī bidhi saba byavahārū //
paṃca sabada dhuni maṃgala gānā / paṭa pā̃vaḷe parahiṃ bidhi nānā //
kari āratī araghu tinha dīnhā / rāma gamanu maṃḍapa taba kīnhā //
dasarathu sahita samāja birāje / bibhava biloki lokapati lāje //
samayã samayã sura baraṣahiṃ phūlā / sāṃti paḷhahiṃ mahisura anukūlā //
nabha aru nagara kolāhala hoī / āpani para kachu suna_i na koī //
ehi bidhi rāmu maṃḍapahiṃ āe / araghu dei āsana baiṭhāe //

chaṃ. baiṭhāri āsana āratī kari nirakhi baru sukhu pāvahīṃ //
mani basana bhūṣana bhūri vārahiṃ nāri maṃgala gāvahīṃ //
brahmādi surabara bipra beṣa banāi kautuka dekhahīṃ /
avaloki raghukula kamala rabi chabi suphala jīvana lekhahīṃ //

do. nāū bārī bhāṭa naṭa rāma nichāvari pāi /
mudita asīsahiṃ nāi sira haraṣu na hr̥dayã samāi // 319 //

mile janaku dasarathu ati prītīṃ / kari baidika laukika saba rītīṃ //
milata mahā dou rāja birāje / upamā khoji khoji kabi lāje //
lahī na katahũ hāri hiyã mānī / inha sama ei upamā ura ānī //
sāmadha dekhi deva anurāge / sumana baraṣi jasu gāvana lāge //
jagu biraṃci upajāvā jaba teṃ / dekhe sune byāha bahu taba teṃ //
sakala bhā̃ti sama sāju samājū / sama samadhī dekhe hama ājū //
deva girā suni suṃdara sā̃cī / prīti alaukika duhu disi mācī //
deta pā̃vaḷe araghu suhāe / sādara janaku maṃḍapahiṃ lyāe //

chaṃ. maṃḍapu biloki bicītra racanā̃ ruciratā̃ muni mana hare //
nija pāni janaka sujāna saba kahũ āni siṃghāsana dhare //
kula iṣṭa sarisa basiṣṭa pūje binaya kari āsiṣa lahī /
kausikahi pūjata parama prīti ki rīti tau na parai kahī //

do. bāmadeva ādika riṣaya pūje mudita mahīsa /
die dibya āsana sabahi saba sana lahī asīsa // 320 //

bahuri kīnha kosalapati pūjā / jāni īsa sama bhāu na dūjā //
kīnha jori kara binaya baḷāī / kahi nija bhāgya bibhava bahutāī //
pūje bhūpati sakala barātī / samadhi sama sādara saba bhā̃tī //
āsana ucita die saba kāhū / kahauṃ kāha mūkha eka uchāhū //
sakala barāta janaka sanamānī / dāna māna binatī bara bānī //
bidhi hari haru disipati dinarāū / je jānahiṃ raghubīra prabhāū //
kapaṭa bipra bara beṣa banāẽ / kautuka dekhahiṃ ati sacu pāẽ //
pūje janaka deva sama jāneṃ / die suāsana binu pahicāneṃ //

chaṃ. pahicāna ko kehi jāna sabahiṃ apāna sudhi bhorī bhaī /
ānaṃda kaṃdu biloki dūlahu ubhaya disi ānãda maī //
sura lakhe rāma sujāna pūje mānasika āsana dae /
avaloki sīlu subhāu prabhu ko bibudha mana pramudita bhae //

do. rāmacaṃdra mukha caṃdra chabi locana cāru cakora /
karata pāna sādara sakala premu pramodu na thora // 321 //

sama_u biloki basiṣṭha bolāe / sādara satānaṃdu suni āe //
begi kuãri aba ānahu jāī / cale mudita muni āyasu pāī //
rānī suni uparohita bānī / pramudita sakhinha sameta sayānī //
bipra badhū kulabr̥ddha bolāīṃ / kari kula rīti sumaṃgala gāīṃ //
nāri beṣa je sura bara bāmā / sakala subhāyã suṃdarī syāmā //
tinhahi dekhi sukhu pāvahiṃ nārīṃ / binu pahicāni prānahu te pyārīṃ //
bāra bāra sanamānahiṃ rānī / umā ramā sārada sama jānī //
sīya sãvāri samāju banāī / mudita maṃḍapahiṃ calīṃ lavāī //

chaṃ. cali lyāi sītahi sakhīṃ sādara saji sumaṃgala bhāminīṃ /
navasapta sājeṃ suṃdarī saba matta kuṃjara gāminīṃ //
kala gāna suni muni dhyāna tyāgahiṃ kāma kokila lājahīṃ /
maṃjīra nūpura kalita kaṃkana tāla gatī bara bājahīṃ //

do. sohati banitā br̥ṃda mahũ sahaja suhāvani sīya /
chabi lalanā gana madhya janu suṣamā tiya kamanīya // 322 //

siya suṃdaratā barani na jāī / laghu mati bahuta manoharatāī //
āvata dīkhi barātinha sītā // rūpa rāsi saba bhā̃ti punītā //
sabahi manahiṃ mana kie pranāmā / dekhi rāma bhae pūranakāmā //
haraṣe dasaratha sutanha sametā / kahi na jāi ura ānãdu jetā //
sura pranāmu kari barasahiṃ phūlā / muni asīsa dhuni maṃgala mūlā //
gāna nisāna kolāhalu bhārī / prema pramoda magana nara nārī //
ehi bidhi sīya maṃḍapahiṃ āī / pramudita sāṃti paḷhahiṃ munirāī //
tehi avasara kara bidhi byavahārū / duhũ kulagura saba kīnha acārū //

chaṃ. ācāru kari gura gauri ganapati mudita bipra pujāvahīṃ /
sura pragaṭi pūjā lehiṃ dehiṃ asīsa ati sukhu pāvahīṃ //
madhuparka maṃgala drabya jo jehi samaya muni mana mahũ cahaiṃ /
bhare kanaka kopara kalasa so saba liehiṃ paricāraka rahaiṃ // 1 //


kula rīti prīti sameta rabi kahi deta sabu sādara kiyo /

ehi bhā̃ti deva pujāi sītahi subhaga siṃghāsanu diyo //

siya rāma avalokani parasapara prema kāhu na lakhi parai //

mana buddhi bara bānī agocara pragaṭa kabi kaiseṃ karai // 2 //


do. homa samaya tanu dhari analu ati sukha āhuti lehiṃ /
bipra beṣa dhari beda saba kahi bibāha bidhi dehiṃ // 323 //

janaka pāṭamahiṣī jaga jānī / sīya mātu kimi jāi bakhānī //
sujasu sukr̥ta sukha sudaṃratāī / saba sameṭi bidhi racī banāī //
sama_u jāni munibaranha bolāī / sunata suāsini sādara lyāī //
janaka bāma disi soha sunayanā / himagiri saṃga bani janu mayanā //
kanaka kalasa mani kopara rūre / suci suṃgadha maṃgala jala pūre //
nija kara mudita rāyã aru rānī / dhare rāma ke āgeṃ ānī //
paḷhahiṃ beda muni maṃgala bānī / gagana sumana jhari avasaru jānī //
baru biloki daṃpati anurāge / pāya punīta pakhārana lāge //

chaṃ. lāge pakhārana pāya paṃkaja prema tana pulakāvalī /
nabha nagara gāna nisāna jaya dhuni umagi janu cahũ disi calī //
je pada saroja manoja ari ura sara sadaiva birājahīṃ /
je sakr̥ta sumirata bimalatā mana sakala kali mala bhājahīṃ // 1 //

je parasi munibanitā lahī gati rahī jo pātakamaī /
makaraṃdu jinha ko saṃbhu sira sucitā avadhi sura baranaī //
kari madhupa mana muni jogijana je sei abhimata gati lahaiṃ /
te pada pakhārata bhāgyabhājanu janaku jaya jaya saba kahai // 2 //

bara kuãri karatala jori sākhocāru dou kulagura karaiṃ /
bhayo pānigahanu biloki bidhi sura manuja muni ā̃nada bharaiṃ //
sukhamūla dūlahu dekhi daṃpati pulaka tana hulasyo hiyo /
kari loka beda bidhānu kanyādānu nr̥pabhūṣana kiyo // 3 //

himavaṃta jimi girijā mahesahi harihi śrī sāgara daī /
timi janaka rāmahi siya samarapī bisva kala kīrati naī //
kyoṃ karai binaya bidehu kiyo bidehu mūrati sāvãrī /
kari homa bidhivata gā̃ṭhi jorī hona lāgī bhāvãrī // 4 //


do. jaya dhuni baṃdī beda dhuni maṃgala gāna nisāna /
suni haraṣahiṃ baraṣahiṃ bibudha surataru sumana sujāna // 324 //

kuãru kuãri kala bhāvãri dehīṃ // nayana lābhu saba sādara lehīṃ //
jāi na barani manohara jorī / jo upamā kachu kahauṃ so thorī //
rāma sīya suṃdara pratichāhīṃ / jagamagāta mani khaṃbhana māhīṃ /
manahũ madana rati dhari bahu rūpā / dekhata rāma biāhu anūpā //
darasa lālasā sakuca na thorī / pragaṭata durata bahori bahorī //
bhae magana saba dekhanihāre / janaka samāna apāna bisāre //
pramudita muninha bhāvãrī pherī / negasahita saba rīti niberīṃ //
rāma sīya sira seṃdura dehīṃ / sobhā kahi na jāti bidhi kehīṃ //
aruna parāga jalaju bhari nīkeṃ / sasihi bhūṣa ahi lobha amī keṃ //
bahuri basiṣṭha dīnha anusāsana / baru dulahini baiṭhe eka āsana //

chaṃ. baiṭhe barāsana rāmu jānaki mudita mana dasarathu bhae /
tanu pulaka puni puni dekhi apaneṃ sukr̥ta surataru phala nae //
bhari bhuvana rahā uchāhu rāma bibāhu bhā sabahīṃ kahā /
kehi bhā̃ti barani sirāta rasanā eka yahu maṃgalu mahā // 1 //

taba janaka pāi basiṣṭha āyasu byāha sāja sãvāri kai /
mā̃ḍavī śrutikīrati uramilā kuãri laīṃ hãkāri ke //
kusaketu kanyā prathama jo guna sīla sukha sobhāmaī /
saba rīti prīti sameta kari so byāhi nr̥pa bharatahi daī // 2 //

jānakī laghu bhaginī sakala suṃdari siromani jāni kai /
so tanaya dīnhī byāhi lakhanahi sakala bidhi sanamāni kai //
jehi nāmu śrutakīrati sulocani sumukhi saba guna āgarī /
so daī ripusūdanahi bhūpati rūpa sīla ujāgarī // 3 //

anurupa bara dulahini paraspara lakhi sakuca hiyã haraṣahīṃ /
saba mudita suṃdaratā sarāhahiṃ sumana sura gana baraṣahīṃ //
suṃdarī suṃdara baranha saha saba eka maṃḍapa rājahīṃ /
janu jīva ura cāriu avasthā bimuna sahita birājahīṃ // 4 //


do. mudita avadhapati sakala suta badhunha sameta nihāri /
janu pāra mahipāla mani kriyanha sahita phala cāri // 325 //

jasi raghubīra byāha bidhi baranī / sakala kuãra byāhe tehiṃ karanī //
kahi na jāi kachu dāija bhūrī / rahā kanaka mani maṃḍapu pūrī //
kaṃbala basana bicitra paṭore / bhā̃ti bhā̃ti bahu mola na thore //
gaja ratha turaga dāsa aru dāsī / dhenu alaṃkr̥ta kāmaduhā sī //
bastu aneka karia kimi lekhā / kahi na jāi jānahiṃ jinha dekhā //
lokapāla avaloki sihāne / līnha avadhapati sabu sukhu māne //
dīnha jācakanhi jo jehi bhāvā / ubarā so janavāsehiṃ āvā //
taba kara jori janaku mr̥du bānī / bole saba barāta sanamānī //

chaṃ. sanamāni sakala barāta ādara dāna binaya baḷāi kai /
pramudita mahā muni br̥ṃda baṃde pūji prema laḷāi kai //
siru nāi deva manāi saba sana kahata kara saṃpuṭa kiẽ /
sura sādhu cāhata bhāu siṃdhu ki toṣa jala aṃjali diẽ // 1 //

kara jori janaku bahori baṃdhu sameta kosalarāya soṃ /
bole manohara bayana sāni saneha sīla subhāya soṃ //
saṃbaṃdha rājana rāvareṃ hama baḷe aba saba bidhi bhae /
ehi rāja sāja sameta sevaka jānibe binu gatha lae // 2 //

e dārikā paricārikā kari pālibīṃ karunā naī /
aparādhu chamibo boli paṭhae bahuta hauṃ ḍhīṭyo kaī //
puni bhānukulabhūṣana sakala sanamāna nidhi samadhī kie /
kahi jāti nahiṃ binatī paraspara prema paripūrana hie // 3 //

br̥ṃdārakā gana sumana barisahiṃ rāu janavāsehi cale /
duṃdubhī jaya dhuni beda dhuni nabha nagara kautūhala bhale //
taba sakhīṃ maṃgala gāna karata munīsa āyasu pāi kai /
dūlaha dulahininha sahita suṃdari calīṃ kohabara lyāi kai // 4 //


do. puni puni rāmahi citava siya sakucati manu sakucai na /
harata manohara mīna chabi prema piāse naina // 326 //

māsapārāyaṇa, gyārahavā̃ viśrāma
syāma sarīru subhāyã suhāvana / sobhā koṭi manoja lajāvana //
jāvaka juta pada kamala suhāe / muni mana madhupa rahata jinha chāe //
pīta punīta manohara dhotī / harati bāla rabi dāmini jotī //
kala kiṃkini kaṭi sūtra manohara / bāhu bisāla bibhūṣana suṃdara //
pīta janeu mahāchabi deī / kara mudrikā cori citu leī //
sohata byāha sāja saba sāje / ura āyata urabhūṣana rāje //
piara uparanā kākhāsotī / duhũ ā̃caranhi lage mani motī //
nayana kamala kala kuṃḍala kānā / badanu sakala sauṃdarja nidhānā //
suṃdara bhr̥kuṭi manohara nāsā / bhāla tilaku ruciratā nivāsā //
sohata mauru manohara māthe / maṃgalamaya mukutā mani gāthe //

chaṃ. gāthe mahāmani maura maṃjula aṃga saba cita corahīṃ /
pura nāri sura suṃdarīṃ barahi biloki saba tina torahīṃ //
mani basana bhūṣana vāri ārati karahiṃ maṃgala gāvahiṃ /
sura sumana barisahiṃ sūta māgadha baṃdi sujasu sunāvahīṃ // 1 //

kohabarahiṃ āne kũara kũari suāsininha sukha pāi kai /
ati prīti laukika rīti lāgīṃ karana maṃgala gāi kai //
lahakauri gauri sikhāva rāmahi sīya sana sārada kahaiṃ /
ranivāsu hāsa bilāsa rasa basa janma ko phalu saba lahaiṃ // 2 //

nija pāni mani mahũ dekhiati mūrati surūpanidhāna kī /
cālati na bhujaballī bilokani biraha bhaya basa jānakī //
kautuka binoda pramodu premu na jāi kahi jānahiṃ alīṃ /
bara kuãri suṃdara sakala sakhīṃ lavāi janavāsehi calīṃ // 3 //

tehi samaya sunia asīsa jahã tahã nagara nabha ānãdu mahā /
ciru jiahũ jorīṃ cāru cārayo mudita mana sabahīṃ kahā //
jogīndra siddha munīsa deva biloki prabhu duṃdubhi hanī /
cale haraṣi baraṣi prasūna nija nija loka jaya jaya jaya bhanī // 4 //


do. sahita badhūṭinha kuãra saba taba āe pitu pāsa /
sobhā maṃgala moda bhari umageu janu janavāsa // 327 //

puni jevanāra bhaī bahu bhā̃tī / paṭhae janaka bolāi barātī //
parata pā̃vaḷe basana anūpā / sutanha sameta gavana kiyo bhūpā //
sādara sabake pāya pakhāre / jathājogu pīḷhanha baiṭhāre //
dhoe janaka avadhapati caranā / sīlu sanehu jāi nahiṃ baranā //
bahuri rāma pada paṃkaja dhoe / je hara hr̥daya kamala mahũ goe //
tīniu bhāī rāma sama jānī / dhoe carana janaka nija pānī //
āsana ucita sabahi nr̥pa dīnhe / boli sūpakārī saba līnhe //
sādara lage parana panavāre / kanaka kīla mani pāna sãvāre //

do. sūpodana surabhī sarapi suṃdara svādu punīta /
chana mahũ saba keṃ parusi ge catura suāra binīta // 328 //

paṃca kavala kari jevana lāge / gāri gāna suni ati anurāge //
bhā̃ti aneka pare pakavāne / sudhā sarisa nahiṃ jāhiṃ bakhāne //
parusana lage suāra sujānā / biṃjana bibidha nāma ko jānā //
cāri bhā̃ti bhojana bidhi gāī / eka eka bidhi barani na jāī //
charasa rucira biṃjana bahu jātī / eka eka rasa aganita bhā̃tī //
jevãta dehiṃ madhura dhuni gārī / lai lai nāma puruṣa aru nārī //
samaya suhāvani gāri birājā / hãsata rāu suni sahita samājā //
ehi bidhi sabahīṃ bhaujanu kīnhā / ādara sahita ācamanu dīnhā //

do. dei pāna pūje janaka dasarathu sahita samāja /
janavāsehi gavane mudita sakala bhūpa siratāja // 329 //

nita nūtana maṃgala pura māhīṃ / nimiṣa sarisa dina jāmini jāhīṃ //
baḷe bhora bhūpatimani jāge / jācaka guna gana gāvana lāge //
dekhi kuãra bara badhunha sametā / kimi kahi jāta modu mana jetā //
prātakriyā kari ge guru pāhīṃ / mahāpramodu premu mana māhīṃ //
kari pranāma pūjā kara jorī / bole girā amiã janu borī //
tumharī kr̥pā̃ sunahu munirājā / bhaya_ũ āju maiṃ pūranakājā //
aba saba bipra bolāi gosāīṃ / dehu dhenu saba bhā̃ti banāī //
suni gura kari mahipāla baḷāī / puni paṭhae muni br̥ṃda bolāī //

do. bāmadeu aru devariṣi bālamīki jābāli /
āe munibara nikara taba kausikādi tapasāli // 330 //

daṃḍa pranāma sabahi nr̥pa kīnhe / pūji saprema barāsana dīnhe //
cāri laccha bara dhenu magāī / kāmasurabhi sama sīla suhāī //
saba bidhi sakala alaṃkr̥ta kīnhīṃ / mudita mahipa mahidevanha dīnhīṃ //
karata binaya bahu bidhi naranāhū / laheũ āju jaga jīvana lāhū //
pāi asīsa mahīsu anaṃdā / lie boli puni jācaka br̥ṃdā //
kanaka basana mani haya gaya syaṃdana / die būjhi ruci rabikulanaṃdana //
cale paḷhata gāvata guna gāthā / jaya jaya jaya dinakara kula nāthā //
ehi bidhi rāma biāha uchāhū / saka_i na barani sahasa mukha jāhū //

do. bāra bāra kausika carana sīsu nāi kaha rāu /
yaha sabu sukhu munirāja tava kr̥pā kaṭāccha pasāu // 331 //

janaka sanehu sīlu karatūtī / nr̥pu saba bhā̃ti sarāha bibhūtī //
dina uṭhi bidā avadhapati māgā / rākhahiṃ janaku sahita anurāgā //
nita nūtana ādaru adhikāī / dina prati sahasa bhā̃ti pahunāī //
nita nava nagara anaṃda uchāhū / dasaratha gavanu sohāi na kāhū //
bahuta divasa bīte ehi bhā̃tī / janu saneha raju bãdhe barātī //
kausika satānaṃda taba jāī / kahā bideha nr̥pahi samujhāī //
aba dasaratha kahã āyasu dehū / jadyapi chāḷi na sakahu sanehū //
bhalehiṃ nātha kahi saciva bolāe / kahi jaya jīva sīsa tinha nāe //

do. avadhanāthu cāhata calana bhītara karahu janāu /
bhae premabasa saciva suni bipra sabhāsada rāu // 332 //

purabāsī suni calihi barātā / būjhata bikala paraspara bātā //
satya gavanu suni saba bilakhāne / manahũ sā̃jha sarasija sakucāne //
jahã jahã āvata base barātī / tahã tahã siddha calā bahu bhā̃tī //
bibidha bhā̃ti mevā pakavānā / bhojana sāju na jāi bakhānā //
bhari bhari basahã apāra kahārā / paṭhaī janaka aneka susārā //
turaga lākha ratha sahasa pacīsā / sakala sãvāre nakha aru sīsā //
matta sahasa dasa siṃdhura sāje / jinhahi dekhi disikuṃjara lāje //
kanaka basana mani bhari bhari jānā / mahiṣīṃ dhenu bastu bidhi nānā //

do. dāija amita na sakia kahi dīnha bidehã bahori /
jo avalokata lokapati loka saṃpadā thori // 333 //

sabu samāju ehi bhā̃ti banāī / janaka avadhapura dīnha paṭhāī //
calihi barāta sunata saba rānīṃ / bikala mīnagana janu laghu pānīṃ //
puni puni sīya goda kari lehīṃ / dei asīsa sikhāvanu dehīṃ //
hoehu saṃtata piyahi piārī / ciru ahibāta asīsa hamārī //
sāsu sasura gura sevā karehū / pati rukha lakhi āyasu anusarehū //
ati saneha basa sakhīṃ sayānī / nāri dharama sikhavahiṃ mr̥du bānī //
sādara sakala kuãri samujhāī / rāninha bāra bāra ura lāī //
bahuri bahuri bheṭahiṃ mahatārīṃ / kahahiṃ biraṃci racīṃ kata nārīṃ //

do. tehi avasara bhāinha sahita rāmu bhānu kula ketu /
cale janaka maṃdira mudita bidā karāvana hetu // 334 //

cāria bhāi subhāyã suhāe / nagara nāri nara dekhana dhāe //
kou kaha calana cahata hahiṃ ājū / kīnha bideha bidā kara sājū //
lehu nayana bhari rūpa nihārī / priya pāhune bhūpa suta cārī //
ko jānai kehi sukr̥ta sayānī / nayana atithi kīnhe bidhi ānī //
maranasīlu jimi pāva piūṣā / surataru lahai janama kara bhūkhā //
pāva nārakī haripadu jaiseṃ / inha kara darasanu hama kahã taise //
nirakhi rāma sobhā ura dharahū / nija mana phani mūrati mani karahū //
ehi bidhi sabahi nayana phalu detā / gae kuãra saba rāja niketā //

do. rūpa siṃdhu saba baṃdhu lakhi haraṣi uṭhā ranivāsu /
karahi nichāvari āratī mahā mudita mana sāsu // 335 //

dekhi rāma chabi ati anurāgīṃ / premabibasa puni puni pada lāgīṃ //
rahī na lāja prīti ura chāī / sahaja sanehu barani kimi jāī //
bhāinha sahita ubaṭi anhavāe / charasa asana ati hetu jevā̃e //
bole rāmu suavasaru jānī / sīla saneha sakucamaya bānī //
rāu avadhapura cahata sidhāe / bidā hona hama ihā̃ paṭhāe //
mātu mudita mana āyasu dehū / bālaka jāni karaba nita nehū //
sunata bacana bilakheu ranivāsū / boli na sakahiṃ premabasa sāsū //
hr̥dayã lagāi kuãri saba līnhī / patinha sauṃpi binatī ati kīnhī //

chaṃ. kari binaya siya rāmahi samarapī jori kara puni puni kahai /
bali jā̃u tāta sujāna tumha kahũ bidita gati saba kī ahai //
parivāra purajana mohi rājahi prānapriya siya jānibī /
tulasīsa sīlu sanehu lakhi nija kiṃkarī kari mānibī //

so. tumha paripūrana kāma jāna siromani bhāvapriya /
jana guna gāhaka rāma doṣa dalana karunāyatana // 336 //

asa kahi rahī carana gahi rānī / prema paṃka janu girā samānī //
suni sanehasānī bara bānī / bahubidhi rāma sāsu sanamānī //
rāma bidā māgata kara jorī / kīnha pranāmu bahori bahorī //
pāi asīsa bahuri siru nāī / bhāinha sahita cale raghurāī //
maṃju madhura mūrati ura ānī / bhaī saneha sithila saba rānī //
puni dhīraju dhari kuãri hãkārī / bāra bāra bheṭahiṃ mahatārīṃ //
pahũcāvahiṃ phiri milahiṃ bahorī / baḷhī paraspara prīti na thorī //
puni puni milata sakhinha bilagāī / bāla baccha jimi dhenu lavāī //

do. premabibasa nara nāri saba sakhinha sahita ranivāsu /
mānahũ kīnha bidehapura karunā̃ birahã nivāsu // 337 //

suka sārikā jānakī jyāe / kanaka piṃjaranhi rākhi paḷhāe //
byākula kahahiṃ kahā̃ baidehī / suni dhīraju parihara_i na kehī //
bhae bikala khaga mr̥ga ehi bhā̃ti / manuja dasā kaiseṃ kahi jātī //
baṃdhu sameta janaku taba āe / prema umagi locana jala chāe //
sīya biloki dhīratā bhāgī / rahe kahāvata parama birāgī //
līnhi rā̃ya ura lāi jānakī / miṭī mahāmarajāda gyāna kī //
samujhāvata saba saciva sayāne / kīnha bicāru na avasara jāne //
bārahiṃ bāra sutā ura lāī / saji suṃdara pālakīṃ magāī //

do. premabibasa parivāru sabu jāni sulagana naresa /
kũari caḷhāī pālakinha sumire siddhi ganesa // 338 //

bahubidhi bhūpa sutā samujhāī / nāridharamu kularīti sikhāī //
dāsīṃ dāsa die bahutere / suci sevaka je priya siya kere //
sīya calata byākula purabāsī / hohiṃ saguna subha maṃgala rāsī //
bhūsura saciva sameta samājā / saṃga cale pahũcāvana rājā //
samaya biloki bājane bāje / ratha gaja bāji barātinha sāje //
dasaratha bipra boli saba līnhe / dāna māna paripūrana kīnhe //
carana saroja dhūri dhari sīsā / mudita mahīpati pāi asīsā //
sumiri gajānanu kīnha payānā / maṃgalamūla saguna bhae nānā //

do. sura prasūna baraṣahi haraṣi karahiṃ apacharā gāna /
cale avadhapati avadhapura mudita bajāi nisāna // 339 //

nr̥pa kari binaya mahājana phere / sādara sakala māgane ṭere //
bhūṣana basana bāji gaja dīnhe / prema poṣi ṭhāḷhe saba kīnhe //
bāra bāra biridāvali bhāṣī / phire sakala rāmahi ura rākhī //
bahuri bahuri kosalapati kahahīṃ / janaku premabasa phirai na cahahīṃ //
puni kaha bhūpati bacana suhāe / phiria mahīsa dūri baḷi āe //
rāu bahori utari bhae ṭhāḷhe / prema prabāha bilocana bāḷhe //
taba bideha bole kara jorī / bacana saneha sudhā̃ janu borī //
karau kavana bidhi binaya banāī / mahārāja mohi dīnhi baḷāī //

do. kosalapati samadhī sajana sanamāne saba bhā̃ti /
milani parasapara binaya ati prīti na hr̥dayã samāti // 340 //

muni maṃḍalihi janaka siru nāvā / āsirabādu sabahi sana pāvā //
sādara puni bheṃṭe jāmātā / rūpa sīla guna nidhi saba bhrātā //
jori paṃkaruha pāni suhāe / bole bacana prema janu jāe //
rāma karau kehi bhā̃ti prasaṃsā / muni mahesa mana mānasa haṃsā //
karahiṃ joga jogī jehi lāgī / kohu mohu mamatā madu tyāgī //
byāpaku brahmu alakhu abināsī / cidānaṃdu niraguna gunarāsī //
mana sameta jehi jāna na bānī / taraki na sakahiṃ sakala anumānī //
mahimā nigamu neti kahi kahaī / jo tihũ kāla ekarasa rahaī //

do. nayana biṣaya mo kahũ bhaya_u so samasta sukha mūla /
saba_i lābhu jaga jīva kahã bhaẽ īsu anukula // 341 //

sabahi bhā̃ti mohi dīnhi baḷāī / nija jana jāni līnha apanāī //
hohiṃ sahasa dasa sārada seṣā / karahiṃ kalapa koṭika bhari lekhā //
mora bhāgya rāura guna gāthā / kahi na sirāhiṃ sunahu raghunāthā //
mai kachu kaha_ũ eka bala moreṃ / tumha rījhahu saneha suṭhi thoreṃ //
bāra bāra māga_ũ kara joreṃ / manu pariharai carana jani bhoreṃ //
suni bara bacana prema janu poṣe / pūranakāma rāmu paritoṣe //
kari bara binaya sasura sanamāne / pitu kausika basiṣṭha sama jāne //
binatī bahuri bharata sana kīnhī / mili sapremu puni āsiṣa dīnhī //

do. mile lakhana ripusūdanahi dīnhi asīsa mahīsa /
bhae paraspara premabasa phiri phiri nāvahiṃ sīsa // 342 //

bāra bāra kari binaya baḷāī / raghupati cale saṃga saba bhāī //
janaka gahe kausika pada jāī / carana renu sira nayananha lāī //
sunu munīsa bara darasana toreṃ / agamu na kachu pratīti mana moreṃ //
jo sukhu sujasu lokapati cahahīṃ / karata manoratha sakucata ahahīṃ //
so sukhu sujasu sulabha mohi svāmī / saba sidhi tava darasana anugāmī //
kīnhi binaya puni puni siru nāī / phire mahīsu āsiṣā pāī //
calī barāta nisāna bajāī / mudita choṭa baḷa saba samudāī //
rāmahi nirakhi grāma nara nārī / pāi nayana phalu hohiṃ sukhārī //

do. bīca bīca bara bāsa kari maga loganha sukha deta /
avadha samīpa punīta dina pahũcī āi janeta // 343 // ”

hane nisāna panava bara bāje / bheri saṃkha dhuni haya gaya gāje //
jhā̃jhi birava ḍiṃḍamīṃ suhāī / sarasa rāga bājahiṃ sahanāī //
pura jana āvata akani barātā / mudita sakala pulakāvali gātā //
nija nija suṃdara sadana sãvāre / hāṭa bāṭa cauhaṭa pura dvāre //
galīṃ sakala aragajā̃ siṃcāī / jahã tahã caukeṃ cāru purāī //
banā bajāru na jāi bakhānā / torana ketu patāka bitānā //
saphala pūgaphala kadali rasālā / rope bakula kadaṃba tamālā //
lage subhaga taru parasata dharanī / manimaya ālabāla kala karanī //

do. bibidha bhā̃ti maṃgala kalasa gr̥ha gr̥ha race sãvāri /
sura brahmādi sihāhiṃ saba raghubara purī nihāri // 344 //

bhūpa bhavana tehi avasara sohā / racanā dekhi madana manu mohā //
maṃgala saguna manoharatāī / ridhi sidhi sukha saṃpadā suhāī //
janu uchāha saba sahaja suhāe / tanu dhari dhari dasaratha dasaratha gr̥hã chāe //
dekhana hetu rāma baidehī / kahahu lālasā hohi na kehī //
jutha jūtha mili calīṃ suāsini / nija chabi nidarahiṃ madana bilāsani //
sakala sumaṃgala sajeṃ āratī / gāvahiṃ janu bahu beṣa bhāratī //
bhūpati bhavana kolāhalu hoī / jāi na barani sama_u sukhu soī //
kausalyādi rāma mahatārīṃ / prema bibasa tana dasā bisārīṃ //

do. die dāna bipranha bipula pūji ganesa purārī /
pramudita parama daridra janu pāi padāratha cāri // 345 //

moda pramoda bibasa saba mātā / calahiṃ na carana sithila bhae gātā //
rāma darasa hita ati anurāgīṃ / parichani sāju sajana saba lāgīṃ //
bibidha bidhāna bājane bāje / maṃgala mudita sumitrā̃ sāje //
harada dūba dadhi pallava phūlā / pāna pūgaphala maṃgala mūlā //
acchata aṃkura locana lājā / maṃjula maṃjari tulasi birājā //
chuhe puraṭa ghaṭa sahaja suhāe / madana sakuna janu nīḷa banāe //
saguna suṃgadha na jāhiṃ bakhānī / maṃgala sakala sajahiṃ saba rānī //
racīṃ āratīṃ bahuta bidhānā / mudita karahiṃ kala maṃgala gānā //

do. kanaka thāra bhari maṃgalanhi kamala karanhi liẽ māta /
calīṃ mudita parichani karana pulaka pallavita gāta // 346 //

dhūpa dhūma nabhu mecaka bhayaū / sāvana ghana ghamaṃḍu janu ṭhayaū //
surataru sumana māla sura baraṣahiṃ / manahũ balāka avali manu karaṣahiṃ //
maṃjula manimaya baṃdanivāre / manahũ pākaripu cāpa sãvāre //
pragaṭahiṃ durahiṃ aṭanha para bhāmini / cāru capala janu damakahiṃ dāmini //
duṃdubhi dhuni ghana garajani ghorā / jācaka cātaka dādura morā //
sura sugandha suci baraṣahiṃ bārī / sukhī sakala sasi pura nara nārī //
sama_u jānī gura āyasu dīnhā / pura prabesu raghukulamani kīnhā //
sumiri saṃbhu girajā ganarājā / mudita mahīpati sahita samājā //

do. hohiṃ saguna baraṣahiṃ sumana sura duṃdubhīṃ bajāi /
bibudha badhū nācahiṃ mudita maṃjula maṃgala gāi // 347 //

māgadha sūta baṃdi naṭa nāgara / gāvahiṃ jasu tihu loka ujāgara //
jaya dhuni bimala beda bara bānī / dasa disi sunia sumaṃgala sānī //
bipula bājane bājana lāge / nabha sura nagara loga anurāge //
bane barātī barani na jāhīṃ / mahā mudita mana sukha na samāhīṃ //
purabāsinha taba rāya johāre / dekhata rāmahi bhae sukhāre //
karahiṃ nichāvari manigana cīrā / bāri bilocana pulaka sarīrā //
ārati karahiṃ mudita pura nārī / haraṣahiṃ nirakhi kũara bara cārī //
sibikā subhaga ohāra ughārī / dekhi dulahininha hohiṃ sukhārī //

do. ehi bidhi sabahī deta sukhu āe rājaduāra /
mudita mātu paruchani karahiṃ badhunha sameta kumāra // 348 //

karahiṃ āratī bārahiṃ bārā / premu pramodu kahai ko pārā //
bhūṣana mani paṭa nānā jātī // karahī nichāvari aganita bhā̃tī //
badhunha sameta dekhi suta cārī / paramānaṃda magana mahatārī //
puni puni sīya rāma chabi dekhī // mudita saphala jaga jīvana lekhī //
sakhīṃ sīya mukha puni puni cāhī / gāna karahiṃ nija sukr̥ta sarāhī //
baraṣahiṃ sumana chanahiṃ chana devā / nācahiṃ gāvahiṃ lāvahiṃ sevā //
dekhi manohara cāriu jorīṃ / sārada upamā sakala ḍhãḍhorīṃ //
deta na banahiṃ nipaṭa laghu lāgī / ekaṭaka rahīṃ rūpa anurāgīṃ //

do. nigama nīti kula rīti kari aragha pā̃vaḷe deta /
badhunha sahita suta parichi saba calīṃ lavāi niketa // 349 //

cāri siṃghāsana sahaja suhāe / janu manoja nija hātha banāe //
tinha para kuãri kuãra baiṭhāre / sādara pāya punita pakhāre //
dhūpa dīpa naibeda beda bidhi / pūje bara dulahini maṃgalanidhi //
bārahiṃ bāra āratī karahīṃ / byajana cāru cāmara sira ḍharahīṃ //
bastu aneka nichāvara hohīṃ / bharīṃ pramoda mātu saba sohīṃ //
pāvā parama tatva janu jogīṃ / amr̥ta laheu janu saṃtata rogīṃ //
janama raṃka janu pārasa pāvā / aṃdhahi locana lābhu suhāvā //
mūka badana janu sārada chāī / mānahũ samara sūra jaya pāī //

do. ehi sukha te sata koṭi guna pāvahiṃ mātu anaṃdu //
bhāinha sahita biāhi ghara āe raghukulacaṃdu // 350(ka) //

loka rīta jananī karahiṃ bara dulahini sakucāhiṃ /
modu binodu biloki baḷa rāmu manahiṃ musakāhiṃ // 350(kha) //

deva pitara pūje bidhi nīkī / pūjīṃ sakala bāsanā jī kī //
sabahiṃ baṃdi māgahiṃ baradānā / bhāinha sahita rāma kalyānā //
aṃtarahita sura āsiṣa dehīṃ / mudita mātu aṃcala bhari leṃhīṃ //
bhūpati boli barātī līnhe / jāna basana mani bhūṣana dīnhe //
āyasu pāi rākhi ura rāmahi / mudita gae saba nija nija dhāmahi //
pura nara nāri sakala pahirāe / ghara ghara bājana lage badhāe //
jācaka jana jācahi joi joī / pramudita rāu dehiṃ soi soī //
sevaka sakala bajaniā nānā / pūrana kie dāna sanamānā //

do. deṃhiṃ asīsa johāri saba gāvahiṃ guna gana gātha /
taba gura bhūsura sahita gr̥hã gavanu kīnha naranātha // 351 //

jo basiṣṭha anusāsana dīnhī / loka beda bidhi sādara kīnhī //
bhūsura bhīra dekhi saba rānī / sādara uṭhīṃ bhāgya baḷa jānī //
pāya pakhāri sakala anhavāe / pūji bhalī bidhi bhūpa jevā̃e //
ādara dāna prema paripoṣe / deta asīsa cale mana toṣe //
bahu bidhi kīnhi gādhisuta pūjā / nātha mohi sama dhanya na dūjā //
kīnhi prasaṃsā bhūpati bhūrī / rāninha sahita līnhi paga dhūrī //
bhītara bhavana dīnha bara bāsu / mana jogavata raha nr̥pa ranivāsū //
pūje gura pada kamala bahorī / kīnhi binaya ura prīti na thorī //

do. badhunha sameta kumāra saba rāninha sahita mahīsu /
puni puni baṃdata gura carana deta asīsa munīsu // 352 //

binaya kīnhi ura ati anurāgeṃ / suta saṃpadā rākhi saba āgeṃ //
negu māgi munināyaka līnhā / āsirabādu bahuta bidhi dīnhā //
ura dhari rāmahi sīya sametā / haraṣi kīnha gura gavanu niketā //
biprabadhū saba bhūpa bolāī / caila cāru bhūṣana pahirāī //
bahuri bolāi suāsini līnhīṃ / ruci bicāri pahirāvani dīnhīṃ //
negī nega joga saba lehīṃ / ruci anurupa bhūpamani dehīṃ //
priya pāhune pūjya je jāne / bhūpati bhalī bhā̃ti sanamāne //
deva dekhi raghubīra bibāhū / baraṣi prasūna prasaṃsi uchāhū //

do. cale nisāna bajāi sura nija nija pura sukha pāi /
kahata parasapara rāma jasu prema na hr̥dayã samāi // 353 //

saba bidhi sabahi samadi naranāhū / rahā hr̥dayã bhari pūri uchāhū //
jahã ranivāsu tahā̃ pagu dhāre / sahita bahūṭinha kuãra nihāre //
lie goda kari moda sametā / ko kahi saka_i bhaya_u sukhu jetā //
badhū saprema goda baiṭhārīṃ / bāra bāra hiyã haraṣi dulārīṃ //
dekhi samāju mudita ranivāsū / saba keṃ ura anaṃda kiyo bāsū //
kaheu bhūpa jimi bhaya_u bibāhū / suni haraṣu hota saba kāhū //
janaka rāja guna sīlu baḷāī / prīti rīti saṃpadā suhāī //
bahubidhi bhūpa bhāṭa jimi baranī / rānīṃ saba pramudita suni karanī //

do. sutanha sameta nahāi nr̥pa boli bipra gura gyāti /
bhojana kīnha aneka bidhi gharī paṃca ga_i rāti // 354 //

maṃgalagāna karahiṃ bara bhāmini / bhai sukhamūla manohara jāmini //
ãca_i pāna saba kāhū̃ pāe / straga sugaṃdha bhūṣita chabi chāe //
rāmahi dekhi rajāyasu pāī / nija nija bhavana cale sira nāī //
prema pramoda binodu baḷhāī / sama_u samāju manoharatāī //
kahi na sakahi sata sārada sesū / beda biraṃci mahesa ganesū //
so mai kahauṃ kavana bidhi baranī / bhūmināgu sira dhara_i ki dharanī //
nr̥pa saba bhā̃ti sabahi sanamānī / kahi mr̥du bacana bolāī rānī //
badhū larikanīṃ para ghara āīṃ / rākhehu nayana palaka kī nāī //

do. larikā śramita unīda basa sayana karāvahu jāi /
asa kahi ge biśrāmagr̥hã rāma carana citu lāi // 355 //

bhūpa bacana suni sahaja suhāe / jarita kanaka mani palãga ḍasāe //
subhaga surabhi paya phena samānā / komala kalita supetīṃ nānā //
upabarahana bara barani na jāhīṃ / straga sugaṃdha manimaṃdira māhīṃ //
ratanadīpa suṭhi cāru cãdovā / kahata na bana_i jāna jehiṃ jovā //
seja rucira raci rāmu uṭhāe / prema sameta palãga pauḷhāe //
agyā puni puni bhāinha dīnhī / nija nija seja sayana tinha kīnhī //
dekhi syāma mr̥du maṃjula gātā / kahahiṃ saprema bacana saba mātā //
māraga jāta bhayāvani bhārī / kehi bidhi tāta tāḷakā mārī //

do. ghora nisācara bikaṭa bhaṭa samara ganahiṃ nahiṃ kāhu //
māre sahita sahāya kimi khala mārīca subāhu // 356 //

muni prasāda bali tāta tumhārī / īsa aneka karavareṃ ṭārī //
makha rakhavārī kari duhũ bhāī / guru prasāda saba bidyā pāī //
munitaya tarī lagata paga dhūrī / kīrati rahī bhuvana bhari pūrī //
kamaṭha pīṭhi pabi kūṭa kaṭhorā / nr̥pa samāja mahũ siva dhanu torā //
bisva bijaya jasu jānaki pāī / āe bhavana byāhi saba bhāī //
sakala amānuṣa karama tumhāre / kevala kausika kr̥pā̃ sudhāre //
āju suphala jaga janamu hamārā / dekhi tāta bidhubadana tumhārā //
je dina gae tumhahi binu dekheṃ / te biraṃci jani pārahiṃ lekheṃ //

do. rāma pratoṣīṃ mātu saba kahi binīta bara baina /
sumiri saṃbhu gura bipra pada kie nīdabasa naina // 357 //

nīda_ũ badana soha suṭhi lonā / manahũ sā̃jha sarasīruha sonā //
ghara ghara karahiṃ jāgarana nārīṃ / dehiṃ parasapara maṃgala gārīṃ //
purī birājati rājati rajanī / rānīṃ kahahiṃ bilokahu sajanī //
suṃdara badhunha sāsu lai soī / phanikanha janu siramani ura goī //
prāta punīta kāla prabhu jāge / arunacūḷa bara bolana lāge //
baṃdi māgadhanhi gunagana gāe / purajana dvāra johārana āe //
baṃdi bipra sura gura pitu mātā / pāi asīsa mudita saba bhrātā //
jananinha sādara badana nihāre / bhūpati saṃga dvāra pagu dhāre //

do. kīnha sauca saba sahaja suci sarita punīta nahāi /
prātakriyā kari tāta pahiṃ āe cāriu bhāi // 358 //

navānhapārāyaṇa,tīsarā viśrāma
bhūpa biloki lie ura lāī / baiṭhai haraṣi rajāyasu pāī //
dekhi rāmu saba sabhā juḷānī / locana lābha avadhi anumānī //
puni basiṣṭu muni kausika āe / subhaga āsananhi muni baiṭhāe //
sutanha sameta pūji pada lāge / nirakhi rāmu dou gura anurāge //
kahahiṃ basiṣṭu dharama itihāsā / sunahiṃ mahīsu sahita ranivāsā //
muni mana agama gādhisuta karanī / mudita basiṣṭa bipula bidhi baranī //
bole bāmadeu saba sā̃cī / kīrati kalita loka tihũ mācī //
suni ānaṃdu bhaya_u saba kāhū / rāma lakhana ura adhika uchāhū //

do. maṃgala moda uchāha nita jāhiṃ divasa ehi bhā̃ti /
umagī avadha anaṃda bhari adhika adhika adhikāti // 359 //

sudina sodhi kala kaṃkana chaure / maṃgala moda binoda na thore //
nita nava sukhu sura dekhi sihāhīṃ / avadha janma jācahiṃ bidhi pāhīṃ //
bisvāmitru calana nita cahahīṃ / rāma saprema binaya basa rahahīṃ //
dina dina sayaguna bhūpati bhāū / dekhi sarāha mahāmunirāū //
māgata bidā rāu anurāge / sutanha sameta ṭhāḷha bhe āge //
nātha sakala saṃpadā tumhārī / maiṃ sevaku sameta suta nārī //
karaba sadā larikanaḥ para chohū / darasana deta rahaba muni mohū //
asa kahi rāu sahita suta rānī / pareu carana mukha āva na bānī //
dīnha asīsa bipra bahu bhā̃tī / cale na prīti rīti kahi jātī //
rāmu saprema saṃga saba bhāī / āyasu pāi phire pahũcāī //

do. rāma rūpu bhūpati bhagati byāhu uchāhu anaṃdu /
jāta sarāhata manahiṃ mana mudita gādhikulacaṃdu // 360 //

bāmadeva raghukula gura gyānī / bahuri gādhisuta kathā bakhānī //
suni muni sujasu manahiṃ mana rāū / baranata āpana punya prabhāū //
bahure loga rajāyasu bhayaū / sutanha sameta nr̥pati gr̥hã gayaū //
jahã tahã rāma byāhu sabu gāvā / sujasu punīta loka tihũ chāvā //
āe byāhi rāmu ghara jaba teṃ / basa_i anaṃda avadha saba taba teṃ //
prabhu bibāhã jasa bhaya_u uchāhū / sakahiṃ na barani girā ahināhū //
kabikula jīvanu pāvana jānī // rāma sīya jasu maṃgala khānī //
tehi te maiṃ kachu kahā bakhānī / karana punīta hetu nija bānī //

chaṃ. nija girā pāvani karana kārana rāma jasu tulasī kahyo /
raghubīra carita apāra bāridhi pāru kabi kauneṃ lahyo //
upabīta byāha uchāha maṃgala suni je sādara gāvahīṃ /
baidehi rāma prasāda te jana sarbadā sukhu pāvahīṃ //

so. siya raghubīra bibāhu je saprema gāvahiṃ sunahiṃ /
tinha kahũ sadā uchāhu maṃgalāyatana rāma jasu // 361 //

māsapārāyaṇa, bārahavā̃ viśrāma
iti śrīmadrāmacaritamānase sakalakalikaluṣabidhvaṃsane
prathamaḥ sopānaḥ samāptaḥ /
(bālakāṇḍa samāpta)
\-\-\-\-\-\-\-\-\-\-