Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas] Sopana 7: Uttarakanda Input "by a group of volunteers at Ratlam" / ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding for NIA: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r  157 vocalic R ģ 187 long vocalic r Ž 174 vocalic l ¯ 175 long vocalic l ° 176 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 nasalized a Đ 208 nasalized long a Ģ 171 nasalized i Ņ 209 nasalized long i Ŧ 172 nasalized u Ō 210 nasalized long u Ø 216 nasalized e Ķ 211 nasalized o Ô 212 voiceless fricative Ė 204 (in Nagari: kh underdot) flapped r į 231 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷rã gaõe÷āya namaū ÷rãjānakãvallabho vijayate ÷rãrāmacaritamānasa saptama sopāna (uttarakāõķa) ÷loka kekãkaõņhābhanãlaü suravaravilasadviprapādābjacihnaü ÷obhāķhyaü pãtavastraü sarasijanayanaü sarvadā suprasannam / pāõau nārācacāpaü kapinikarayutaü bandhunā sevyamānaü naumãķyaü jānakã÷aü raghuvaramani÷aü puųpakāråķharāmam // 1 // kosalendrapadakaījamaījulau komalāvajamahe÷avanditau / jānakãkarasarojalālitau cintakasya manabhīgasaķginau // 2 // kunda_indudaragaurasundaraü ambikāpatimabhãųņasiddhidam / kāruõãkakalakaījalocanaü naumi ÷aükaramanaügamocanam // 3 // do. rahā eka dina avadhi kara ati ārata pura loga / jahĐ tahĐ socahiü nāri nara ksa tana rāma biyoga // saguna hohiü suüdara sakala mana prasanna saba kera / prabhu āgavana janāva janu nagara ramya cahŌ phera // kausalyādi mātu saba mana anaüda asa hoi / āya_u prabhu ÷rã anuja juta kahana cahata aba koi // bharata nayana bhuja dacchina pharakata bārahiü bāra / jāni saguna mana haraųa ati lāge karana bicāra // raheu eka dina avadhi adhārā / samujhata mana dukha bhaya_u apārā // kārana kavana nātha nahiü āya_u / jāni kuņila kidhauü mohi bisarāya_u // ahaha dhanya lachimana baëabhāgã / rāma padārabiüdu anurāgã // kapaņã kuņila mohi prabhu cãnhā / tāte nātha saüga nahiü lãnhā // jauü karanã samujhai prabhu morã / nahiü nistāra kalapa sata korã // jana avaguna prabhu māna na kāå / dãna baüdhu ati mdula subhāå // mori jiyĐ bharosa dëha soã / milihahiü rāma saguna subha hoã // bãteü avadhi rahahi jauü prānā / adhama kavana jaga mohi samānā // do. rāma biraha sāgara mahĐ bharata magana mana hota / bipra råpa dhari pavana suta āi gaya_u janu pota // 1(ka) // baiņhi dekhi kusāsana jaņā mukuņa ksa gāta / rāma rāma raghupati japata stravata nayana jalajāta // 1(kha) // dekhata hanåmāna ati haraųeu / pulaka gāta locana jala baraųeu // mana mahĐ bahuta bhĢti sukha mānã / boleu ÷ravana sudhā sama bānã // jāsu birahĐ socahu dina rātã / raņahu niraütara guna gana pĢtã // raghukula tilaka sujana sukhadātā / āya_u kusala deva muni trātā // ripu rana jãti sujasa sura gāvata / sãtā sahita anuja prabhu āvata // sunata bacana bisare saba dåkhā / tųāvaüta jimi pāi piyåųā // ko tumha tāta kahĢ te āe / mohi parama priya bacana sunāe // māruta suta maiü kapi hanumānā / nāmu mora sunu kpānidhānā // dãnabaüdhu raghupati kara kiükara / sunata bharata bheüņeu uņhi sādara // milata prema nahiü hdayĐ samātā / nayana stravata jala pulakita gātā // kapi tava darasa sakala dukha bãte / mile āju mohi rāma pirãte // bāra bāra båjhã kusalātā / to kahŌ deŌ kāha sunu bhrātā // ehi saüdesa sarisa jaga māhãü / kari bicāra dekheŌ kachu nāhãü // nāhina tāta urina maiü tohã / aba prabhu carita sunāvahu mohã // taba hanumaüta nāi pada māthā / kahe sakala raghupati guna gāthā // kahu kapi kabahŌ kpāla gosāãü / sumirahiü mohi dāsa kã nāãü // chaü. nija dāsa jyoü raghubaüsabhåųana kabahŌ mama sumirana kar yo / suni bharata bacana binãta ati kapi pulakita tana carananhi par yo // raghubãra nija mukha jāsu guna gana kahata aga jaga nātha jo / kāhe na hoi binãta parama punãta sadaguna siüdhu so // do. rāma prāna priya nātha tumha satya bacana mama tāta / puni puni milata bharata suni haraųa na hdayĐ samāta // 2(ka) // so. bharata carana siru nāi turita gaya_u kapi rāma pahiü / kahã kusala saba jāi haraųi caleu prabhu jāna caëhi // 2(kha) // haraųi bharata kosalapura āe / samācāra saba gurahi sunāe // puni maüdira mahĐ bāta janāã / āvata nagara kusala raghurāã // sunata sakala jananãü uņhi dhāãü / kahi prabhu kusala bharata samujhāã // samācāra purabāsinha pāe / nara aru nāri haraųi saba dhāe // dadhi durbā rocana phala phålā / nava tulasã dala maügala målā // bhari bhari hema thāra bhāminã / gāvata caliü siüdhu siüdhuragāminã // je jaisehiü taisehiü uņi dhāvahiü / bāla bddha kahĐ saüga na lāvahiü // eka ekanha kahĐ båjhahiü bhāã / tumha dekhe dayāla raghurāã // avadhapurã prabhu āvata jānã / bhaã sakala sobhā kai khānã // baha_i suhāvana tribidha samãrā / bha_i sarajå ati nirmala nãrā // do. haraųita gura parijana anuja bhåsura büda sameta / cale bharata mana prema ati sanmukha kpāniketa // 3(ka) // bahutaka caëhã aņārinha nirakhahiü gagana bimāna / dekhi madhura sura haraųita karahiü sumaügala gāna // 3(kha) // rākā sasi raghupati pura siüdhu dekhi haraųāna / baëhayo kolāhala karata janu nāri taraüga samāna // 3(ga) // ihĢ bhānukula kamala divākara / kapinha dekhāvata nagara manohara // sunu kapãsa aügada laükesā / pāvana purã rucira yaha desā // jadyapi saba baikuüņha bakhānā / beda purāna bidita jagu jānā // avadhapurã sama priya nahiü soå / yaha prasaüga jāna_i kou koå // janmabhåmi mama purã suhāvani / uttara disi baha sarajå pāvani // jā majjana te binahiü prayāsā / mama samãpa nara pāvahiü bāsā // ati priya mohi ihĢ ke bāsã / mama dhāmadā purã sukha rāsã // haraųe saba kapi suni prabhu bānã / dhanya avadha jo rāma bakhānã // do. āvata dekhi loga saba kpāsiüdhu bhagavāna / nagara nikaņa prabhu prereu utareu bhåmi bimāna // 4(ka) // utari kaheu prabhu puųpakahi tumha kubera pahiü jāhu / prerita rāma caleu so haraųu birahu ati tāhu // 4(kha) // āe bharata saüga saba logā / ksa tana ÷rãraghubãra biyogā // bāmadeva basiųņha munināyaka / dekhe prabhu mahi dhari dhanu sāyaka // dhāi dhare gura carana saroruha / anuja sahita ati pulaka tanoruha // bheüņi kusala båjhã munirāyā / hamareü kusala tumhārihiü dāyā // sakala dvijanha mili nāya_u māthā / dharma dhuraüdhara raghukulanāthā // gahe bharata puni prabhu pada paükaja / namata jinhahi sura muni saükara aja // pare bhåmi nahiü uņhata uņhāe / bara kari kpāsiüdhu ura lāe // syāmala gāta roma bhae ņhāëhe / nava rājãva nayana jala bāëhe // chaü. rājãva locana stravata jala tana lalita pulakāvali banã / ati prema hdayĐ lagāi anujahi mile prabhu tribhuana dhanã // prabhu milata anujahi soha mo pahiü jāti nahiü upamā kahã / janu prema aru siügāra tanu dhari mile bara suųamā lahã // 1 // båjhata kpānidhi kusala bharatahi bacana begi na āvaã / sunu sivā so sukha bacana mana te bhinna jāna jo pāvaã // aba kusala kausalanātha ārata jāni jana darasana diyo / båëata biraha bārãsa kpānidhāna mohi kara gahi liyo // 2 // do. puni prabhu haraųi satruhana bheüņe hdayĐ lagāi / lachimana bharata mile taba parama prema dou bhāi // 5 // bharatānuja lachimana puni bheüņe / dusaha biraha saübhava dukha meņe // sãtā carana bharata siru nāvā / anuja sameta parama sukha pāvā // prabhu biloki haraųe purabāsã / janita biyoga bipati saba nāsã // premātura saba loga nihārã / kautuka kãnha kpāla kharārã // amita råpa pragaņe tehi kālā / jathājoga mile sabahi kpālā // kpādųņi raghubãra bilokã / kie sakala nara nāri bisokã // chana mahiü sabahi mile bhagavānā / umā marama yaha kāhŌ na jānā // ehi bidhi sabahi sukhã kari rāmā / āgeü cale sãla guna dhāmā // kausalyādi mātu saba dhāã / nirakhi baccha janu dhenu lavāã // chaü. janu dhenu bālaka baccha taji ghĐ carana bana parabasa gaãü / dina aüta pura rukha stravata thana huükāra kari dhāvata bhaã // ati prema saba mātu bheņãü bacana mdu bahubidhi kahe / ga_i biųama biyoga bhava tinha haraųa sukha aganita lahe // do. bheņeu tanaya sumitrĢ rāma carana rati jāni / rāmahi milata kaikeã hdayĐ bahuta sakucāni // 6(ka) // lachimana saba mātanha mili haraųe āsiųa pāi / kaikei kahĐ puni puni mile mana kara chobhu na jāi // 6 // sāsunha sabani milã baidehã / carananhi lāgi haraųu ati tehã // dehiü asãsa båjhi kusalātā / hoi acala tumhāra ahivātā // saba raghupati mukha kamala bilokahiü / maügala jāni nayana jala rokahiü // kanaka thāra ārati utārahiü / bāra bāra prabhu gāta nihārahiü // nānā bhĢti nichāvari karahãü / paramānaüda haraųa ura bharahãü // kausalyā puni puni raghubãrahi / citavati kpāsiüdhu ranadhãrahi // hdayĐ bicārati bārahiü bārā / kavana bhĢti laükāpati mārā // ati sukumāra jugala mere bāre / nisicara subhaņa mahābala bhāre // do. lachimana aru sãtā sahita prabhuhi bilokati mātu / paramānaüda magana mana puni puni pulakita gātu // 7 // laükāpati kapãsa nala nãlā / jāmavaüta aügada subhasãlā // hanumadādi saba bānara bãrā / dhare manohara manuja sarãrā // bharata saneha sãla brata nemā / sādara saba baranahiü ati premā // dekhi nagarabāsinha kai rãtã / sakala sarāhahi prabhu pada prãtã // puni raghupati saba sakhā bolāe / muni pada lāgahu sakala sikhāe // gura basiųņa kulapåjya hamāre / inha kã kpĢ danuja rana māre // e saba sakhā sunahu muni mere / bhae samara sāgara kahĐ bere // mama hita lāgi janma inha hāre / bharatahu te mohi adhika piāre // suni prabhu bacana magana saba bhae / nimiųa nimiųa upajata sukha nae // do. kausalyā ke carananhi puni tinha nāya_u mātha // āsiųa dãnhe haraųi tumha priya mama jimi raghunātha // 8(ka) // sumana bųņi nabha saükula bhavana cale sukhakaüda / caëhã aņārinha dekhahiü nagara nāri nara büda // 8(kha) // kaücana kalasa bicitra sĐvāre / sabahiü dhare saji nija nija dvāre // baüdanavāra patākā ketå / sabanhi banāe maügala hetå // bãthãü sakala sugaüdha siücāã / gajamani raci bahu cauka purāã // nānā bhĢti sumaügala sāje / haraųi nagara nisāna bahu bāje // jahĐ tahĐ nāri nichāvara karahãü / dehiü asãsa haraųa ura bharahãü // kaücana thāra āratã nānā / jubatã sajeü karahiü subha gānā // karahiü āratã āratihara keü / raghukula kamala bipina dinakara keü // pura sobhā saüpati kalyānā / nigama seųa sāradā bakhānā // teu yaha carita dekhi ņhagi rahahãü / umā tāsu guna nara kimi kahahãü // do. nāri kumudinãü avadha sara raghupati biraha dinesa / asta bhaĶ bigasata bhaãü nirakhi rāma rākesa // 9(ka) // hohiü saguna subha bibidha bidhi bājahiü gagana nisāna / pura nara nāri sanātha kari bhavana cale bhagavāna // 9(kha) // prabhu jānã kaikeã lajānã / prathama tāsu gha gae bhavānã // tāhi prabodhi bahuta sukha dãnhā / puni nija bhavana gavana hari kãnhā // kpāsiüdhu jaba maüdira gae / pura nara nāri sukhã saba bhae // gura basiųņa dvija lie bulāã / āju sugharã sudina samudāã // saba dvija dehu haraųi anusāsana / rāmacaüdra baiņhahiü siüghāsana // muni basiųņa ke bacana suhāe / sunata sakala bipranha ati bhāe // kahahiü bacana mdu bipra anekā / jaga abhirāma rāma abhiųekā // aba munibara bilaüba nahiü kãje / mahārāja kahĐ tilaka karãjai // do. taba muni kaheu sumaütra sana sunata caleu haraųāi / ratha aneka bahu bāji gaja turata sĐvāre jāi // 10(ka) // jahĐ tahĐ dhāvana paņha_i puni maügala drabya magāi / haraųa sameta basiųņa pada puni siru nāya_u āi // 10(kha) // navānhapārāyaõa, āņhavĢ vi÷rāma avadhapurã ati rucira banāã / devanha sumana bųņi jhari lāã // rāma kahā sevakanha bulāã / prathama sakhanha anhavāvahu jāã // sunata bacana jahĐ tahĐ jana dhāe / sugrãvādi turata anhavāe // puni karunānidhi bharatu hĐkāre / nija kara rāma jaņā niruāre // anhavāe prabhu tãniu bhāã / bhagata bachala kpāla raghurāã // bharata bhāgya prabhu komalatāã / seųa koņi sata sakahiü na gāã // puni nija jaņā rāma bibarāe / gura anusāsana māgi nahāe // kari majjana prabhu bhåųana sāje / aüga anaüga dekhi sata lāje // do. sāsunha sādara jānakihi majjana turata karāi / dibya basana bara bhåųana Đga Đga saje banāi // 11(ka) // rāma bāma disi sobhati ramā råpa guna khāni / dekhi mātu saba haraųãü janma suphala nija jāni // 11(kha) // sunu khagesa tehi avasara brahmā siva muni büda / caëhi bimāna āe saba sura dekhana sukhakaüda // 11(ga) // prabhu biloki muni mana anurāgā / turata dibya siüghāsana māgā // rabi sama teja so barani na jāã / baiņhe rāma dvijanha siru nāã // janakasutā sameta raghurāã / pekhi praharaųe muni samudāã // beda maütra taba dvijanha ucāre / nabha sura muni jaya jayati pukāre // prathama tilaka basiųņa muni kãnhā / puni saba bipranha āyasu dãnhā // suta biloki haraųãü mahatārã / bāra bāra āratã utārã // bipranha dāna bibidha bidhi dãnhe / jācaka sakala ajācaka kãnhe // siüghāsana para tribhuana sāã / dekhi suranha duüdubhãü bajāãü // chaü. nabha duüdubhãü bājahiü bipula gaüdharba kiünara gāvahãü / nācahiü apacharā büda paramānaüda sura muni pāvahãü // bharatādi anuja bibhãųanāügada hanumadādi sameta te / gaheü chatra cāmara byajana dhanu asi carma sakti birājate // 1 // ÷rã sahita dinakara baüsa båųana kāma bahu chabi sohaã / nava aübudhara bara gāta aübara pãta sura mana mohaã // mukuņāügadādi bicitra bhåųana aüga aüganhi prati saje / aübhoja nayana bisāla ura bhuja dhanya nara nirakhaüti je // 2 // do. vaha sobhā samāja sukha kahata na bana_i khagesa / baranahiü sārada seųa ÷ruti so rasa jāna mahesa // 12(ka) // bhinna bhinna astuti kari gae sura nija nija dhāma / baüdã beųa beda taba āe jahĐ ÷rãrāma // 12(kha) // prabhu sarbagya kãnha ati ādara kpānidhāna / lakheu na kāhØ marama kachu lage karana guna gāna // 12(ga) // chaü. jaya saguna nirguna råpa anåpa bhåpa siromane / dasakaüdharādi pracaüķa nisicara prabala khala bhuja bala hane // avatāra nara saüsāra bhāra bibhaüji dāruna dukha dahe / jaya pranatapāla dayāla prabhu saüjukta sakti namāmahe // 1 // tava biųama māyā basa surāsura nāga nara aga jaga hare / bhava paütha bhramata amita divasa nisi kāla karma gunani bhare // je nātha kari karunā biloke tribidhi dukha te nirbahe / bhava kheda chedana daccha hama kahŌ raccha rāma namāmahe // 2 // je gyāna māna bimatta tava bhava harani bhakti na ādarã / te pāi sura durlabha padādapi parata hama dekhata harã // bisvāsa kari saba āsa parihari dāsa tava je hoi rahe / japi nāma tava binu ÷rama tarahiü bhava nātha so samarāmahe // 3 // je carana siva aja påjya raja subha parasi munipatinã tarã / nakha nirgatā muni baüditā treloka pāvani surasarã // dhvaja kulisa aükusa kaüja juta bana phirata kaüņaka kina lahe / pada kaüja dvaüda mukuüda rāma ramesa nitya bhajāmahe // 4 // abyaktamålamanādi taru tvaca cāri nigamāgama bhane / ųaņa kaüdha sākhā paüca bãsa aneka parna sumana ghane // phala jugala bidhi kaņu madhura beli akeli jehi ā÷rita rahe / pallavata phålata navala nita saüsāra biņapa namāmahe // 5 // je brahma ajamadvaitamanubhavagamya manapara dhyāvahãü / te kahahŌ jānahŌ nātha hama tava saguna jasa nita gāvahãü // karunāyatana prabhu sadagunākara deva yaha bara māgahãü / mana bacana karma bikāra taji tava carana hama anurāgahãü // 6 // do. saba ke dekhata bedanha binatã kãnhi udāra / aütardhāna bhae puni gae brahma āgāra // 13(ka) // bainateya sunu saübhu taba āe jahĐ raghubãra / binaya karata gadagada girā pårita pulaka sarãra // 13(kha) // chaü. jaya rāma ramāramanaü samanaü / bhava tāpa bhayākula pāhi janaü // avadhesa suresa ramesa bibho / saranāgata māgata pāhi prabho // 1 // dasasãsa bināsana bãsa bhujā / kta dåri mahā mahi bhåri rujā // rajanãcara büda pataüga rahe / sara pāvaka teja pracaüķa dahe // 2 // mahi maüķala maüķana cārutaraü / dhta sāyaka cāpa niųaüga baraü // mada moha mahā mamatā rajanã / tama puüja divākara teja anã // 3 // manajāta kirāta nipāta kie / mga loga kubhoga sarena hie // hati nātha anāthani pāhi hare / biųayā bana pāvĐra bhåli pare // 4 // bahu roga biyoganhi loga hae / bhavadaüghri nirādara ke phala e // bhava siüdhu agādha pare nara te / pada paükaja prema na je karate // 5 // ati dãna malãna dukhã nitahãü / jinha ke pada paükaja prãti nahãü // avalaüba bhavaüta kathā jinha ke // priya saüta anaüta sadā tinha keü // 6 // nahiü rāga na lobha na māna madā // tinha keü sama baibhava vā bipadā // ehi te tava sevaka hota mudā / muni tyāgata joga bharosa sadā // 7 // kari prema niraütara nema liĶ / pada paükaja sevata suddha hiĶ // sama māni nirādara ādarahã / saba saüta sukhã bicaraüti mahã // 8 // muni mānasa paükaja bhüga bhaje / raghubãra mahā ranadhãra aje // tava nāma japāmi namāmi harã / bhava roga mahāgada māna arã // 9 // guna sãla kpā paramāyatanaü / pranamāmi niraütara ÷rãramanaü // raghunaüda nikaüdaya dvaüdvaghanaü / mahipāla bilokaya dãna janaü // 10 // do. bāra bāra bara māga_Ō haraųi dehu ÷rãraüga / pada saroja anapāyanã bhagati sadā satasaüga // 14(ka) // barani umāpati rāma guna haraųi gae kailāsa / taba prabhu kapinha divāe saba bidhi sukhaprada bāsa // 14(kha) // sunu khagapati yaha kathā pāvanã / tribidha tāpa bhava bhaya dāvanã // mahārāja kara subha abhiųekā / sunata lahahiü nara birati bibekā // je sakāma nara sunahiü je gāvahiü / sukha saüpati nānā bidhi pāvahiü // sura durlabha sukha kari jaga māhãü / aütakāla raghupati pura jāhãü // sunahiü bimukta birata aru biųaã / lahahiü bhagati gati saüpati naã // khagapati rāma kathā maiü baranã / svamati bilāsa trāsa dukha haranã // birati bibeka bhagati dëha karanã / moha nadã kahĐ suüdara taranã // nita nava maügala kausalapurã / haraųita rahahiü loga saba kurã // nita na_i prãti rāma pada paükaja / sabakeü jinhahi namata siva muni aja // maügana bahu prakāra pahirāe / dvijanha dāna nānā bidhi pāe // do. brahmānaüda magana kapi saba keü prabhu pada prãti / jāta na jāne divasa tinha gae māsa ųaņa bãti // 15 // bisare gha sapanehŌ sudhi nāhãü / jimi paradroha saüta mana māhã // taba raghupati saba sakhā bolāe / āi sabanhi sādara siru nāe // parama prãti samãpa baiņhāre / bhagata sukhada mdu bacana ucāre // tumha ati kãnha mori sevakāã / mukha para kehi bidhi karauü baëāã // tāte mohi tumha ati priya lāge / mama hita lāgi bhavana sukha tyāge // anuja rāja saüpati baidehã / deha geha parivāra sanehã // saba mama priya nahiü tumhahi samānā / mųā na kaha_Ō mora yaha bānā // saba ke priya sevaka yaha nãtã / moreü adhika dāsa para prãtã // do. aba gha jāhu sakhā saba bhajehu mohi dëha nema / sadā sarbagata sarbahita jāni karehu ati prema // 16 // suni prabhu bacana magana saba bhae / ko hama kahĢ bisari tana gae // ekaņaka rahe jori kara āge / sakahiü na kachu kahi ati anurāge // parama prema tinha kara prabhu dekhā / kahā bibidha bidhi gyāna biseųā // prabhu sanmukha kachu kahana na pārahiü / puni puni carana saroja nihārahiü // taba prabhu bhåųana basana magāe / nānā raüga anåpa suhāe // sugrãvahi prathamahiü pahirāe / basana bharata nija hātha banāe // prabhu prerita lachimana pahirāe / laükāpati raghupati mana bhāe // aügada baiņha rahā nahiü ķolā / prãti dekhi prabhu tāhi na bolā // do. jāmavaüta nãlādi saba pahirāe raghunātha / hiyĐ dhari rāma råpa saba cale nāi pada mātha // 17(ka) // taba aügada uņhi nāi siru sajala nayana kara jori / ati binãta boleu bacana manahŌ prema rasa bori // 17(kha) // sunu sarbagya kpā sukha siüdho / dãna dayākara ārata baüdho // maratã bera nātha mohi bālã / gaya_u tumhārehi koücheü ghālã // asarana sarana biradu saübhārã / mohi jani tajahu bhagata hitakārã // moreü tumha prabhu gura pitu mātā / jāŌ kahĢ taji pada jalajātā // tumhahi bicāri kahahu naranāhā / prabhu taji bhavana kāja mama kāhā // bālaka gyāna buddhi bala hãnā / rākhahu sarana nātha jana dãnā // nãci ņahala gha kai saba kariha_Ō / pada paükaja biloki bhava tariha_Ō // asa kahi carana pareu prabhu pāhã / aba jani nātha kahahu gha jāhã // do. aügada bacana binãta suni raghupati karunā sãüva / prabhu uņhāi ura lāya_u sajala nayana rājãva // 18(ka) // nija ura māla basana mani bālitanaya pahirāi / bidā kãnhi bhagavāna taba bahu prakāra samujhāi // 18(kha) // bharata anuja saumitra sametā / paņhavana cale bhagata kta cetā // aügada hdayĐ prema nahiü thorā / phiri phiri citava rāma kãü orā // bāra bāra kara daüķa pranāmā / mana asa rahana kahahiü mohi rāmā // rāma bilokani bolani calanã / sumiri sumiri socata hĐsi milanã // prabhu rukha dekhi binaya bahu bhāųã / caleu hdayĐ pada paükaja rākhã // ati ādara saba kapi pahŌcāe / bhāinha sahita bharata puni āe // taba sugrãva carana gahi nānā / bhĢti binaya kãnhe hanumānā // dina dasa kari raghupati pada sevā / puni tava carana dekhiha_Ō devā // punya puüja tumha pavanakumārā / sevahu jāi kpā āgārā // asa kahi kapi saba cale turaütā / aügada kaha_i sunahu hanumaütā // do. kahehu daüķavata prabhu saiü tumhahi kaha_Ō kara jori / bāra bāra raghunāyakahi surati karāehu mori // 19(ka) // asa kahi caleu bālisuta phiri āya_u hanumaüta / tāsu prãti prabhu sana kahi magana bhae bhagavaüta // !9(kha) // kulisahu cāhi kaņhora ati komala kusumahu cāhi / citta khagesa rāma kara samujhi para_i kahu kāhi // 19(ga) // puni kpāla liyo boli niųādā / dãnhe bhåųana basana prasādā // jāhu bhavana mama sumirana karehå / mana krama bacana dharma anusarehå // tumha mama sakhā bharata sama bhrātā / sadā rahehu pura āvata jātā // bacana sunata upajā sukha bhārã / pareu carana bhari locana bārã // carana nalina ura dhari gha āvā / prabhu subhāu parijananhi sunāvā // raghupati carita dekhi purabāsã / puni puni kahahiü dhanya sukharāsã // rāma rāja baiüņheü trelokā / haraųita bhae gae saba sokā // bayaru na kara kāhå sana koã / rāma pratāpa biųamatā khoã // do. baranā÷rama nija nija dharama banirata beda patha loga / calahiü sadā pāvahiü sukhahi nahiü bhaya soka na roga // 20 // daihika daivika bhautika tāpā / rāma rāja nahiü kāhuhi byāpā // saba nara karahiü paraspara prãtã / calahiü svadharma nirata ÷ruti nãtã // cāriu carana dharma jaga māhãü / påri rahā sapanehŌ agha nāhãü // rāma bhagati rata nara aru nārã / sakala parama gati ke adhikārã // alpamtyu nahiü kavaniu pãrā / saba suüdara saba biruja sarãrā // nahiü daridra kou dukhã na dãnā / nahiü kou abudha na lacchana hãnā // saba nirdaübha dharmarata punã / nara aru nāri catura saba gunã // saba gunagya paüķita saba gyānã / saba ktagya nahiü kapaņa sayānã // do. rāma rāja nabhagesa sunu sacarācara jaga māhiü // kāla karma subhāva guna kta dukha kāhuhi nāhiü // 21 // bhåmi sapta sāgara mekhalā / eka bhåpa raghupati kosalā // bhuana aneka roma prati jāså / yaha prabhutā kachu bahuta na tāså // so mahimā samujhata prabhu kerã / yaha baranata hãnatā ghanerã // sou mahimā khagesa jinha jānã / phirã ehiü carita tinhahŌ rati mānã // sou jāne kara phala yaha lãlā / kahahiü mahā munibara damasãlā // rāma rāja kara sukha saüpadā / barani na saka_i phanãsa sāradā // saba udāra saba para upakārã / bipra carana sevaka nara nārã // ekanāri brata rata saba jhārã / te mana baca krama pati hitakārã // do. daüķa jatinha kara bheda jahĐ nartaka ntya samāja / jãtahu manahi sunia asa rāmacaüdra keü rāja // 22 // phålahiü pharahiü sadā taru kānana / rahahi eka sĐga gaja paücānana // khaga mga sahaja bayaru bisarāã / sabanhi paraspara prãti baëhāã // kåjahiü khaga mga nānā büdā / abhaya carahiü bana karahiü anaüdā // sãtala surabhi pavana baha maüdā / gåüjata ali lai cali makaraüdā // latā biņapa māgeü madhu cavahãü / manabhāvato dhenu paya stravahãü // sasi saüpanna sadā raha dharanã / tretĢ bha_i ktajuga kai karanã // pragaņãü girinha bibidha mani khānã / jagadātamā bhåpa jaga jānã // saritā sakala bahahiü bara bārã / sãtala amala svāda sukhakārã // sāgara nija marajādĢ rahahãü / ķārahiü ratna taņanhi nara lahahãü // sarasija saükula sakala taëāgā / ati prasanna dasa disā bibhāgā // do. bidhu mahi påra mayåkhanhi rabi tapa jetanehi kāja / māgeü bārida dehiü jala rāmacaüdra ke rāja // 23 // koņinha bājimedha prabhu kãnhe / dāna aneka dvijanha kahĐ dãnhe // ÷ruti patha pālaka dharma dhuraüdhara / gunātãta aru bhoga puraüdara // pati anukåla sadā raha sãtā / sobhā khāni susãla binãtā // jānati kpāsiüdhu prabhutāã / sevati carana kamala mana lāã // jadyapi ghĐ sevaka sevakinã / bipula sadā sevā bidhi gunã // nija kara gha paricarajā karaã / rāmacaüdra āyasu anusaraã // jehi bidhi kpāsiüdhu sukha māna_i / soi kara ÷rã sevā bidhi jāna_i // kausalyādi sāsu gha māhãü / seva_i sabanhi māna mada nāhãü // umā ramā brahmādi baüditā / jagadaübā saütatamaniüditā // do. jāsu kpā kaņācchu sura cāhata citava na soi / rāma padārabiüda rati karati subhāvahi khoi // 24 // sevahiü sānakåla saba bhāã / rāma carana rati ati adhikāã // prabhu mukha kamala bilokata rahahãü / kabahŌ kpāla hamahi kachu kahahãü // rāma karahiü bhrātanha para prãtã / nānā bhĢti sikhāvahiü nãtã // haraųita rahahiü nagara ke logā / karahiü sakala sura durlabha bhogā // ahanisi bidhihi manāvata rahahãü / ÷rãraghubãra carana rati cahahãü // dui suta sundara sãtĢ jāe / lava kusa beda purānanha gāe // dou bijaã binaã guna maüdira / hari pratibiüba manahŌ ati suüdara // dui dui suta saba bhrātanha kere / bhae råpa guna sãla ghanere // do. gyāna girā gotãta aja māyā mana guna pāra / soi saccidānaüda ghana kara nara carita udāra // 25 // prātakāla saraå kari majjana / baiņhahiü sabhĢ saüga dvija sajjana // beda purāna basiųņa bakhānahiü / sunahiü rāma jadyapi saba jānahiü // anujanha saüjuta bhojana karahãü / dekhi sakala jananãü sukha bharahãü // bharata satruhana dona_u bhāã / sahita pavanasuta upabana jāã // båjhahiü baiņhi rāma guna gāhā / kaha hanumāna sumati avagāhā // sunata bimala guna ati sukha pāvahiü / bahuri bahuri kari binaya kahāvahiü // saba keü gha gha hohiü purānā / rāmacarita pāvana bidhi nānā // nara aru nāri rāma guna gānahiü / karahiü divasa nisi jāta na jānahiü // do. avadhapurã bāsinha kara sukha saüpadā samāja / sahasa seųa nahiü kahi sakahiü jahĐ npa rāma birāja // 26 // nāradādi sanakādi munãsā / darasana lāgi kosalādhãsā // dina prati sakala ajodhyā āvahiü / dekhi nagaru birāgu bisarāvahiü // jātaråpa mani racita aņārãü / nānā raüga rucira gaca ķhārãü // pura cahŌ pāsa koņa ati suüdara / race kĐgårā raüga raüga bara // nava graha nikara anãka banāã / janu gherã amarāvati āã // mahi bahu raüga racita gaca kĢcā / jo biloki munibara mana nācā // dhavala dhāma åpara nabha cuübata / kalasa manahŌ rabi sasi duti niüdata // bahu mani racita jharokhā bhrājahiü / gha gha prati mani dãpa birājahiü // chaü. mani dãpa rājahiü bhavana bhrājahiü deharãü bidruma racã / mani khaübha bhãti biraüci biracã kanaka mani marakata khacã // suüdara manohara maüdirāyata ajira rucira phaņika race / prati dvāra dvāra kapāņa puraņa banāi bahu bajranhi khace // do. cāru citrasālā gha gha prati likhe banāi / rāma carita je nirakha muni te mana lehiü corāi // 27 // sumana bāņikā sabahiü lagāã / bibidha bhĢti kari jatana banāã // latā lalita bahu jāti suhāã / phålahiü sadā baüsata ki nāã // guüjata madhukara mukhara manohara / māruta tribidha sadā baha suüdara // nānā khaga bālakanhi jiāe / bolata madhura uëāta suhāe // mora haüsa sārasa pārāvata / bhavanani para sobhā ati pāvata // jahĐ tahĐ dekhahiü nija parichāhãü / bahu bidhi kåjahiü ntya karāhãü // suka sārikā paëhāvahiü bālaka / kahahu rāma raghupati janapālaka // rāja duāra sakala bidhi cārå / bãthãü cauhaņa råcira bajārå // chaü. bājāra rucira na bana_i baranata bastu binu gatha pāie / jahĐ bhåpa ramānivāsa tahĐ kã saüpadā kimi gāie // baiņhe bajāja sarāpha banika aneka manahŌ kubera te / saba sukhã saba saccarita suüdara nāri nara sisu jaraņha je // do. uttara disi sarajå baha nirmala jala gaübhãra / bĢdhe ghāņa manohara svalpa paüka nahiü tãra // 28 // dåri pharāka rucira so ghāņā / jahĐ jala piahiü bāji gaja ņhāņā // panighaņa parama manohara nānā / tahĢ na puruųa karahiü asnānā // rājaghāņa saba bidhi suüdara bara / majjahiü tahĢ barana cāriu nara // tãra tãra devanha ke maüdira / cahŌ disi tinha ke upabana suüdara // kahŌ kahŌ saritā tãra udāsã / basahiü gyāna rata muni saünyāsã // tãra tãra tulasikā suhāã / büda büda bahu muninha lagāã // pura sobhā kachu barani na jāã / bāhera nagara parama rucirāã // dekhata purã akhila agha bhāgā / bana upabana bāpikā taëāgā // chaü. bāpãü taëāga anåpa kåpa manoharāyata sohahãü / sopāna suüdara nãra nirmala dekhi sura muni mohahãü // bahu raüga kaüja aneka khaga kåjahiü madhupa guüjārahãü / ārāma ramya pikādi khaga rava janu pathika haükārahãü // do. ramānātha jahĐ rājā so pura barani ki jāi / animādika sukha saüpadā rahãü avadha saba chāi // 29 // jahĐ tahĐ nara raghupati guna gāvahiü / baiņhi parasapara iha_i sikhāvahiü // bhajahu pranata pratipālaka rāmahi / sobhā sãla råpa guna dhāmahi // jalaja bilocana syāmala gātahi / palaka nayana iva sevaka trātahi // dhta sara rucira cāpa tånãrahi / saüta kaüja bana rabi ranadhãrahi // kāla karāla byāla khagarājahi / namata rāma akāma mamatā jahi // lobha moha mgajåtha kirātahi / manasija kari hari jana sukhadātahi // saüsaya soka nibiëa tama bhānuhi / danuja gahana ghana dahana ksānuhi // janakasutā sameta raghubãrahi / kasa na bhajahu bhaüjana bhava bhãrahi // bahu bāsanā masaka hima rāsihi / sadā ekarasa aja abināsihi // muni raüjana bhaüjana mahi bhārahi / tulasidāsa ke prabhuhi udārahi // do. ehi bidhi nagara nāri nara karahiü rāma guna gāna / sānukåla saba para rahahiü saütata kpānidhāna // 30 // jaba te rāma pratāpa khagesā / udita bhaya_u ati prabala dinesā // påri prakāsa raheu tihŌ lokā / bahutenha sukha bahutana mana sokā // jinhahi soka te kaha_Ō bakhānã / prathama abidyā nisā nasānã // agha ulåka jahĐ tahĢ lukāne / kāma krodha kairava sakucāne // bibidha karma guna kāla subhāå / e cakora sukha lahahiü na kāå // matsara māna moha mada corā / inha kara hunara na kavanihŌ orā // dharama taëāga gyāna bigyānā / e paükaja bikase bidhi nānā // sukha saütoųa birāga bibekā / bigata soka e koka anekā // do. yaha pratāpa rabi jākeü ura jaba kara_i prakāsa / pachile bāëhahiü prathama je kahe te pāvahiü nāsa // 31 // bhrātanha sahita rāmu eka bārā / saüga parama priya pavanakumārā // suüdara upabana dekhana gae / saba taru kusumita pallava nae // jāni samaya sanakādika āe / teja puüja guna sãla suhāe // brahmānaüda sadā layalãnā / dekhata bālaka bahukālãnā // råpa dhareü janu cāriu bedā / samadarasã muni bigata bibhedā // āsā basana byasana yaha tinhahãü / raghupati carita hoi tahĐ sunahãü // tahĢ rahe sanakādi bhavānã / jahĐ ghaņasaübhava munibara gyānã // rāma kathā munibara bahu baranã / gyāna joni pāvaka jimi aranã // do. dekhi rāma muni āvata haraųi daüķavata kãnha / svāgata pØchi pãta paņa prabhu baiņhana kahĐ dãnha // 32 // kãnha daüķavata tãniŌ bhāã / sahita pavanasuta sukha adhikāã // muni raghupati chabi atula bilokã / bhae magana mana sake na rokã // syāmala gāta saroruha locana / suüdaratā maüdira bhava mocana // ekaņaka rahe nimeųa na lāvahiü / prabhu kara joreü sãsa navāvahiü // tinha kai dasā dekhi raghubãrā / stravata nayana jala pulaka sarãrā // kara gahi prabhu munibara baiņhāre / parama manohara bacana ucāre // āju dhanya maiü sunahu munãsā / tumhareü darasa jāhiü agha khãsā // baëe bhāga pāiba satasaügā / binahiü prayāsa hohiü bhava bhaügā // do. saüta saüga apabarga kara kāmã bhava kara paütha / kahahi saüta kabi kobida ÷ruti purāna sadagraütha // 33 // suni prabhu bacana haraųi muni cārã / pulakita tana astuti anusārã // jaya bhagavaüta anaüta anāmaya / anagha aneka eka karunāmaya // jaya nirguna jaya jaya guna sāgara / sukha maüdira suüdara ati nāgara // jaya iüdirā ramana jaya bhådhara / anupama aja anādi sobhākara // gyāna nidhāna amāna mānaprada / pāvana sujasa purāna beda bada // tagya ktagya agyatā bhaüjana / nāma aneka anāma niraüjana // sarba sarbagata sarba urālaya / basasi sadā hama kahŌ paripālaya // dvaüda bipati bhava phaüda bibhaüjaya / hradi basi rāma kāma mada gaüjaya // do. paramānaüda kpāyatana mana paripårana kāma / prema bhagati anapāyanã dehu hamahi ÷rãrāma // 34 // dehu bhagati raghupati ati pāvani / tribidha tāpa bhava dāpa nasāvani // pranata kāma suradhenu kalapataru / hoi prasanna dãjai prabhu yaha baru // bhava bāridhi kuübhaja raghunāyaka / sevata sulabha sakala sukha dāyaka // mana saübhava dāruna dukha dāraya / dãnabaüdhu samatā bistāraya // āsa trāsa iriųādi nivāraka / binaya bibeka birati bistāraka // bhåpa mauli mana maüķana dharanã / dehi bhagati saüsti sari taranã // muni mana mānasa haüsa niraütara / carana kamala baüdita aja saükara // raghukula ketu setu ÷ruti racchaka / kāla karama subhāu guna bhacchaka // tārana tarana harana saba dåųana / tulasidāsa prabhu tribhuvana bhåųana // do. bāra bāra astuti kari prema sahita siru nāi / brahma bhavana sanakādi ge ati abhãųņa bara pāi // 35 // sanakādika bidhi loka sidhāe / bhrātanha rāma carana siru nāe // påchata prabhuhi sakala sakucāhãü / citavahiü saba mārutasuta pāhãü // suni cahahiü prabhu mukha kai bānã / jo suni hoi sakala bhrama hānã // aütarajāmã prabhu sabha jānā / båjhata kahahu kāha hanumānā // jori pāni kaha taba hanumaütā / sunahu dãnadayāla bhagavaütā // nātha bharata kachu pØchana cahahãü / prasna karata mana sakucata ahahãü // tumha jānahu kapi mora subhāå / bharatahi mohi kachu aütara kāå // suni prabhu bacana bharata gahe caranā / sunahu nātha pranatārati haranā // do. nātha na mohi saüdeha kachu sapanehŌ soka na moha / kevala kpā tumhārihi kpānaüda saüdoha // 36 // kara_Ō kpānidhi eka ķhiņhāã / maiü sevaka tumha jana sukhadāã // saütanha kai mahimā raghurāã / bahu bidhi beda purānanha gāã // ÷rãmukha tumha puni kãnhi baëāã / tinha para prabhuhi prãti adhikāã // sunā caha_Ō prabhu tinha kara lacchana / kpāsiüdhu guna gyāna bicacchana // saüta asaüta bheda bilagāã / pranatapāla mohi kahahu bujhāã // saütanha ke lacchana sunu bhrātā / aganita ÷ruti purāna bikhyātā // saüta asaütanhi kai asi karanã / jimi kuņhāra caüdana ācaranã // kāņa_i parasu malaya sunu bhāã / nija guna dei sugaüdha basāã // do. tāte sura sãsanha caëhata jaga ballabha ÷rãkhaüķa / anala dāhi pãņata ghanahiü parasu badana yaha daüķa // 37 // biųaya alaüpaņa sãla gunākara / para dukha dukha sukha sukha dekhe para // sama abhåtaripu bimada birāgã / lobhāmaraųa haraųa bhaya tyāgã // komalacita dãnanha para dāyā / mana baca krama mama bhagati amāyā // sabahi mānaprada āpu amānã / bharata prāna sama mama te prānã // bigata kāma mama nāma parāyana / sāüti birati binatã muditāyana // sãtalatā saralatā mayatrã / dvija pada prãti dharma janayatrã // e saba lacchana basahiü jāsu ura / jānehu tāta saüta saütata phura // sama dama niyama nãti nahiü ķolahiü / paruųa bacana kabahØ nahiü bolahiü // do. niüdā astuti ubhaya sama mamatā mama pada kaüja / te sajjana mama prānapriya guna maüdira sukha puüja // 38 // sanahu asaütanha kera subhāå / bhålehŌ saügati karia na kāå // tinha kara saüga sadā dukhadāã / jimi kalapahi ghāla_i harahāã // khalanha hdayĐ ati tāpa biseųã / jarahiü sadā para saüpati dekhã // jahĐ kahŌ niüdā sunahiü parāã / haraųahiü manahŌ parã nidhi pāã // kāma krodha mada lobha parāyana / nirdaya kapaņã kuņila malāyana // bayaru akārana saba kāhå soü / jo kara hita anahita tāhå soü // jhåņha_i lenā jhåņha_i denā / jhåņha_i bhojana jhåņha cabenā // bolahiü madhura bacana jimi morā / khāi mahā ati hdaya kaņhorā // do. para drohã para dāra rata para dhana para apabāda / te nara pĢvara pāpamaya deha dhareü manujāda // 39 // lobha_i oëhana lobha_i ķāsana / sistrodara para jamapura trāsa na // kāhå kã jauü sunahiü baëāã / svāsa lehiü janu jåëã āã // jaba kāhå kai dekhahiü bipatã / sukhã bhae mānahŌ jaga npatã // svāratha rata parivāra birodhã / laüpaņa kāma lobha ati krodhã // mātu pitā gura bipra na mānahiü / āpu gae aru ghālahiü ānahiü // karahiü moha basa droha parāvā / saüta saüga hari kathā na bhāvā // avaguna siüdhu maüdamati kāmã / beda bidåųaka paradhana svāmã // bipra droha para droha biseųā / daübha kapaņa jiyĐ dhareü subeųā // do. aise adhama manuja khala ktajuga tretā nāhiü / dvāpara kachuka büda bahu hoihahiü kalijuga māhiü // 40 // para hita sarisa dharma nahiü bhāã / para pãëā sama nahiü adhamāã // nirnaya sakala purāna beda kara / kaheŌ tāta jānahiü kobida nara // nara sarãra dhari je para pãrā / karahiü te sahahiü mahā bhava bhãrā // karahiü moha basa nara agha nānā / svāratha rata paraloka nasānā // kālaråpa tinha kahĐ maiü bhrātā / subha aru asubha karma phala dātā // asa bicāri je parama sayāne / bhajahiü mohi saüsta dukha jāne // tyāgahiü karma subhāsubha dāyaka / bhajahiü mohi sura nara muni nāyaka // saüta asaütanha ke guna bhāųe / te na parahiü bhava jinha lakhi rākhe // do. sunahu tāta māyā kta guna aru doųa aneka / guna yaha ubhaya na dekhiahiü dekhia so abibeka // 41 // ÷rãmukha bacana sunata saba bhāã / haraųe prema na hdayĐ samāã // karahiü binaya ati bārahiü bārā / hanåmāna hiyĐ haraųa apārā // puni raghupati nija maüdira gae / ehi bidhi carita karata nita nae // bāra bāra nārada muni āvahiü / carita punãta rāma ke gāvahiü // nita nava carana dekhi muni jāhãü / brahmaloka saba kathā kahāhãü // suni biraüci atisaya sukha mānahiü / puni puni tāta karahu guna gānahiü // sanakādika nāradahi sarāhahiü / jadyapi brahma nirata muni āhahiü // suni guna gāna samādhi bisārã // sādara sunahiü parama adhikārã // do. jãvanamukta brahmapara carita sunahiü taji dhyāna / je hari kathĢ na karahiü rati tinha ke hiya pāųāna // 42 // eka bāra raghunātha bolāe / gura dvija purabāsã saba āe // baiņhe gura muni aru dvija sajjana / bole bacana bhagata bhava bhaüjana // sanahu sakala purajana mama bānã / kaha_Ō na kachu mamatā ura ānã // nahiü anãti nahiü kachu prabhutāã / sunahu karahu jo tumhahi sohāã // soi sevaka priyatama mama soã / mama anusāsana mānai joã // jauü anãti kachu bhāųauü bhāã / tauü mohi barajahu bhaya bisarāã // baëeü bhāga mānuųa tanu pāvā / sura durlabha saba graüthinha gāvā // sādhana dhāma moccha kara dvārā / pāi na jehiü paraloka sĐvārā // do. so paratra dukha pāva_i sira dhuni dhuni pachitāi / kālahi karmahi ãsvarahi mithyā doųa lagāi // 43 // ehi tana kara phala biųaya na bhāã / svarga_u svalpa aüta dukhadāã // nara tanu pāi biųayĐ mana dehãü / palaņi sudhā te saņha biųa lehãü // tāhi kabahŌ bhala kaha_i na koã / guüjā graha_i parasa mani khoã // ākara cāri laccha caurāsã / joni bhramata yaha jiva abināsã // phirata sadā māyā kara prerā / kāla karma subhāva guna gherā // kabahŌka kari karunā nara dehã / deta ãsa binu hetu sanehã // nara tanu bhava bāridhi kahŌ bero / sanmukha maruta anugraha mero // karanadhāra sadagura dëha nāvā / durlabha sāja sulabha kari pāvā // do. jo na tarai bhava sāgara nara samāja asa pāi / so kta niüdaka maüdamati ātmāhana gati jāi // 44 // jauü paraloka ihĢ sukha cahahå / suni mama bacana hrdayĐ dëha gahahå // sulabha sukhada māraga yaha bhāã / bhagati mori purāna ÷ruti gāã // gyāna agama pratyåha anekā / sādhana kaņhina na mana kahŌ ņekā // karata kaųņa bahu pāva_i koå / bhakti hãna mohi priya nahiü soå // bhakti sutaütra sakala sukha khānã / binu satasaüga na pāvahiü prānã // punya puüja binu milahiü na saütā / satasaügati saüsti kara aütā // punya eka jaga mahŌ nahiü dåjā / mana krama bacana bipra pada påjā // sānukåla tehi para muni devā / jo taji kapaņu kara_i dvija sevā // do. aura_u eka guputa mata sabahi kaha_Ō kara jori / saükara bhajana binā nara bhagati na pāva_i mori // 45 // kahahu bhagati patha kavana prayāsā / joga na makha japa tapa upavāsā // sarala subhāva na mana kuņilāã / jathā lābha saütoųa sadāã // mora dāsa kahāi nara āsā / kara_i tau kahahu kahā bisvāsā // bahuta kaha_Ō kā kathā baëhāã / ehi ācarana basya maiü bhāã // baira na bigraha āsa na trāsā / sukhamaya tāhi sadā saba āsā // anāraübha aniketa amānã / anagha aroųa daccha bigyānã // prãti sadā sajjana saüsargā / tna sama biųaya svarga apabargā // bhagati paccha haņha nahiü saņhatāã / duųņa tarka saba dåri bahāã // do. mama guna grāma nāma rata gata mamatā mada moha / tā kara sukha soi jāna_i parānaüda saüdoha // 46 // sunata sudhāsama bacana rāma ke / gahe sabani pada kpādhāma ke // janani janaka gura baüdhu hamāre / kpā nidhāna prāna te pyāre // tanu dhanu dhāma rāma hitakārã / saba bidhi tumha pranatārati hārã // asi sikha tumha binu dei na koå / mātu pitā svāratha rata oå // hetu rahita jaga juga upakārã / tumha tumhāra sevaka asurārã // svāratha mãta sakala jaga māhãü / sapanehŌ prabhu paramāratha nāhãü // sabake bacana prema rasa sāne / suni raghunātha hdayĐ haraųāne // nija nija gha gae āyasu pāã / baranata prabhu batakahã suhāã // do. \-umā avadhabāsã nara nāri ktāratha råpa / brahma saccidānaüda ghana raghunāyaka jahĐ bhåpa // 47 // eka bāra basiųņa muni āe / jahĢ rāma sukhadhāma suhāe // ati ādara raghunāyaka kãnhā / pada pakhāri pādodaka lãnhā // rāma sunahu muni kaha kara jorã / kpāsiüdhu binatã kachu morã // dekhi dekhi ācarana tumhārā / hota moha mama hdayĐ apārā // mahimā amita beda nahiü jānā / maiü kehi bhĢti kaha_Ō bhagavānā // uparohitya karma ati maüdā / beda purāna sumti kara niüdā // jaba na leŌ maiü taba bidhi mohã / kahā lābha āgeü suta tohã // paramātamā brahma nara råpā / hoihi raghukula bhåųana bhåpā // do. \-taba maiü hdayĐ bicārā joga jagya brata dāna / jā kahŌ karia so paiha_Ō dharma na ehi sama āna // 48 // japa tapa niyama joga nija dharmā / ÷ruti saübhava nānā subha karmā // gyāna dayā dama tãratha majjana / jahĐ lagi dharma kahata ÷ruti sajjana // āgama nigama purāna anekā / paëhe sune kara phala prabhu ekā // taba pada paükaja prãti niraütara / saba sādhana kara yaha phala suüdara // chåņa_i mala ki malahi ke dhoĶ / ghta ki pāva koi bāri biloĶ // prema bhagati jala binu raghurāã / abhiaütara mala kabahŌ na jāã // soi sarbagya tagya soi paüķita / soi guna gha bigyāna akhaüķita // daccha sakala lacchana juta soã / jākeü pada saroja rati hoã // do. nātha eka bara māga_Ō rāma kpā kari dehu / janma janma prabhu pada kamala kabahŌ ghaņai jani nehu // 49 // asa kahi muni basiųņa gha āe / kpāsiüdhu ke mana ati bhāe // hanåmāna bharatādika bhrātā / saüga lie sevaka sukhadātā // puni kpāla pura bāhera gae / gaja ratha turaga magāvata bhae // dekhi kpā kari sakala sarāhe / die ucita jinha jinha tei cāhe // harana sakala ÷rama prabhu ÷rama pāã / gae jahĢ sãtala avĐrāã // bharata dãnha nija basana ķasāã / baiņhe prabhu sevahiü saba bhāã // mārutasuta taba māråta karaã / pulaka bapuųa locana jala bharaã // hanåmāna sama nahiü baëabhāgã / nahiü kou rāma carana anurāgã // girijā jāsu prãti sevakāã / bāra bāra prabhu nija mukha gāã // do. tehiü avasara muni nārada āe karatala bãna / gāvana lage rāma kala kãrati sadā nabãna // 50 // māmavalokaya paükaja locana / kpā bilokani soca bimocana // nãla tāmarasa syāma kāma ari / hdaya kaüja makaraüda madhupa hari // jātudhāna baråtha bala bhaüjana / muni sajjana raüjana agha gaüjana // bhåsura sasi nava büda balāhaka / asarana sarana dãna jana gāhaka // bhuja bala bipula bhāra mahi khaüķita / khara dåųana birādha badha paüķita // rāvanāri sukharåpa bhåpabara / jaya dasaratha kula kumuda sudhākara // sujasa purāna bidita nigamāgama / gāvata sura muni saüta samāgama // kārunãka byalãka mada khaüķana / saba bidhi kusala kosalā maüķana // kali mala mathana nāma mamatāhana / tulasãdāsa prabhu pāhi pranata jana // do. prema sahita muni nārada barani rāma guna grāma / sobhāsiüdhu hdayĐ dhari gae jahĢ bidhi dhāma // 51 // girijā sunahu bisada yaha kathā / maiü saba kahã mori mati jathā // rāma carita sata koņi apārā / ÷ruti sāradā na baranai pārā // rāma anaüta anaüta gunānã / janma karma anaüta nāmānã // jala sãkara mahi raja gani jāhãü / raghupati carita na barani sirāhãü // bimala kathā hari pada dāyanã / bhagati hoi suni anapāyanã // umā kahiŌ saba kathā suhāã / jo bhusuüķi khagapatihi sunāã // kachuka rāma guna kaheŌ bakhānã / aba kā kahauü so kahahu bhavānã // suni subha kathā umā haraųānã / bolã ati binãta mdu bānã // dhanya dhanya maiü dhanya purārã / suneŌ rāma guna bhava bhaya hārã // do. tumharã kpĢ kpāyatana aba ktaktya na moha / jāneŌ rāma pratāpa prabhu cidānaüda saüdoha // 52(ka) // nātha tavānana sasi sravata kathā sudhā raghubãra / ÷ravana puņanhi mana pāna kari nahiü aghāta matidhãra // 52(kha) // rāma carita je sunata aghāhãü / rasa biseųa jānā tinha nāhãü // jãvanamukta mahāmuni jeå / hari guna sunahãü niraütara teå // bhava sāgara caha pāra jo pāvā / rāma kathā tā kahĐ dëha nāvā // biųa_inha kahĐ puni hari guna grāmā / ÷ravana sukhada aru mana abhirāmā // ÷ravanavaüta asa ko jaga māhãü / jāhi na raghupati carita sohāhãü // te jaëa jãva nijātmaka ghātã / jinhahi na raghupati kathā sohātã // haricaritra mānasa tumha gāvā / suni maiü nātha amiti sukha pāvā // tumha jo kahã yaha kathā suhāã / kāgabhasuüķi garuëa prati gāã // do. birati gyāna bigyāna dëha rāma carana ati neha / bāyasa tana raghupati bhagati mohi parama saüdeha // 53 // nara sahastra mahĐ sunahu purārã / kou eka hoi dharma bratadhārã // dharmasãla koņika mahĐ koã / biųaya bimukha birāga rata hoã // koņi birakta madhya ÷ruti kahaã / samyaka gyāna sakta kou lahaã // gyānavaüta koņika mahĐ koå / jãvanamukta sakta jaga soå // tinha sahastra mahŌ saba sukha khānã / durlabha brahmalãna bigyānã // dharmasãla birakta aru gyānã / jãvanamukta brahmapara prānã // saba te so durlabha surarāyā / rāma bhagati rata gata mada māyā // so haribhagati kāga kimi pāã / bisvanātha mohi kahahu bujhāã // do. rāma parāyana gyāna rata gunāgāra mati dhãra / nātha kahahu kehi kārana pāya_u kāka sarãra // 54 // yaha prabhu carita pavitra suhāvā / kahahu kpāla kāga kahĐ pāvā // tumha kehi bhĢti sunā madanārã / kahahu mohi ati kautuka bhārã // garuëa mahāgyānã guna rāsã / hari sevaka ati nikaņa nivāsã // tehiü kehi hetu kāga sana jāã / sunã kathā muni nikara bihāã // kahahu kavana bidhi bhā saübādā / dou haribhagata kāga uragādā // gauri girā suni sarala suhāã / bole siva sādara sukha pāã // dhanya satã pāvana mati torã / raghupati carana prãti nahiü thorã // sunahu parama punãta itihāsā / jo suni sakala loka bhrama nāsā // upaja_i rāma carana bisvāsā / bhava nidhi tara nara binahiü prayāsā // do. aisia prasna bihaügapati kãnha kāga sana jāi / so saba sādara kahiha_Ō sunahu umā mana lāi // 55 // maiü jimi kathā sunã bhava mocani / so prasaüga sunu sumukhi sulocani // prathama daccha gha tava avatārā / satã nāma taba rahā tumhārā // daccha jagya taba bhā apamānā / tumha ati krodha taje taba prānā // mama anucaranha kãnha makha bhaügā / jānahu tumha so sakala prasaügā // taba ati soca bhaya_u mana moreü / dukhã bhaya_Ō biyoga priya toreü // suüdara bana giri sarita taëāgā / kautuka dekhata phira_Ō berāgā // giri sumera uttara disi dårã / nãla saila eka sundara bhårã // tāsu kanakamaya sikhara suhāe / cāri cāru more mana bhāe // tinha para eka eka biņapa bisālā / baņa pãpara pākarã rasālā // sailopari sara suüdara sohā / mani sopāna dekhi mana mohā // do. \-sãtala amala madhura jala jalaja bipula bahuraüga / kåjata kala rava haüsa gana guüjata majuüla bhüga // 56 // tehiü giri rucira basa_i khaga soã / tāsu nāsa kalpāüta na hoã // māyā kta guna doųa anekā / moha manoja ādi abibekā // rahe byāpi samasta jaga māhãü / tehi giri nikaņa kabahŌ nahiü jāhãü // tahĐ basi harihi bhaja_i jimi kāgā / so sunu umā sahita anurāgā // pãpara taru tara dhyāna so dharaã / jāpa jagya pākari tara karaã // Ģba chāhĐ kara mānasa påjā / taji hari bhajanu kāju nahiü dåjā // bara tara kaha hari kathā prasaügā / āvahiü sunahiü aneka bihaügā // rāma carita bicãtra bidhi nānā / prema sahita kara sādara gānā // sunahiü sakala mati bimala marālā / basahiü niraütara je tehiü tālā // jaba maiü jāi so kautuka dekhā / ura upajā ānaüda biseųā // do. taba kachu kāla marāla tanu dhari tahĐ kãnha nivāsa / sādara suni raghupati guna puni āya_Ō kailāsa // 57 // girijā kaheŌ so saba itihāsā / maiü jehi samaya gaya_Ō khaga pāsā // aba so kathā sunahu jehã hetå / gaya_u kāga pahiü khaga kula ketå // jaba raghunātha kãnhi rana krãëā / samujhata carita hoti mohi brãëā // iüdrajãta kara āpu bĐdhāyo / taba nārada muni garuëa paņhāyo // baüdhana kāņi gayo uragādā / upajā hdayĐ pracaüķa biųādā // prabhu baüdhana samujhata bahu bhĢtã / karata bicāra uraga ārātã // byāpaka brahma biraja bāgãsā / māyā moha pāra paramãsā // so avatāra suneŌ jaga māhãü / dekheŌ so prabhāva kachu nāhãü // do. \-bhava baüdhana te chåņahiü nara japi jā kara nāma / kharca nisācara bĢdheu nāgapāsa soi rāma // 58 // nānā bhĢti manahi samujhāvā / pragaņa na gyāna hdayĐ bhrama chāvā // kheda khinna mana tarka baëhāã / bhaya_u mohabasa tumharihiü nāã // byākula gaya_u devariųi pāhãü / kahesi jo saüsaya nija mana māhãü // suni nāradahi lāgi ati dāyā / sunu khaga prabala rāma kai māyā // jo gyāninha kara cita apaharaã / bariāã bimoha mana karaã // jehiü bahu bāra nacāvā mohã / soi byāpã bihaügapati tohã // mahāmoha upajā ura toreü / miņihi na begi kaheü khaga moreü // caturānana pahiü jāhu khagesā / soi karehu jehi hoi nidesā // do. asa kahi cale devariųi karata rāma guna gāna / hari māyā bala baranata puni puni parama sujāna // 59 // taba khagapati biraüci pahiü gayaå / nija saüdeha sunāvata bhayaå // suni biraüci rāmahi siru nāvā / samujhi pratāpa prema ati chāvā // mana mahŌ kara_i bicāra bidhātā / māyā basa kabi kobida gyātā // hari māyā kara amiti prabhāvā / bipula bāra jehiü mohi nacāvā // aga jagamaya jaga mama uparājā / nahiü ācaraja moha khagarājā // taba bole bidhi girā suhāã / jāna mahesa rāma prabhutāã // bainateya saükara pahiü jāhå / tāta anata påchahu jani kāhå // tahĐ hoihi tava saüsaya hānã / caleu bihaüga sunata bidhi bānã // do. paramātura bihaügapati āya_u taba mo pāsa / jāta raheŌ kubera gha rahihu umā kailāsa // 60 // tehiü mama pada sādara siru nāvā / puni āpana saüdeha sunāvā // suni tā kari binatã mdu bānã / parema sahita maiü kaheŌ bhavānã // milehu garuëa māraga mahĐ mohã / kavana bhĢti samujhāvauü tohã // tabahi hoi saba saüsaya bhaügā / jaba bahu kāla karia satasaügā // sunia tahĢ hari kathā suhāã / nānā bhĢti muninha jo gāã // jehi mahŌ ādi madhya avasānā / prabhu pratipādya rāma bhagavānā // nita hari kathā hota jahĐ bhāã / paņhava_Ō tahĢ sunahi tumha jāã // jāihi sunata sakala saüdehā / rāma carana hoihi ati nehā // do. binu satasaüga na hari kathā tehi binu moha na bhāga / moha gaĶ binu rāma pada hoi na dëha anurāga // 61 // milahiü na raghupati binu anurāgā / kiĶ joga tapa gyāna birāgā // uttara disi suüdara giri nãlā / tahĐ raha kākabhusuüķi susãlā // rāma bhagati patha parama prabãnā / gyānã guna gha bahu kālãnā // rāma kathā so kaha_i niraütara / sādara sunahiü bibidha bihaügabara // jāi sunahu tahĐ hari guna bhårã / hoihi moha janita dukha dårã // maiü jaba tehi saba kahā bujhāã / caleu haraųi mama pada siru nāã // tāte umā na maiü samujhāvā / raghupati kpĢ maramu maiü pāvā // hoihi kãnha kabahŌ abhimānā / so khauvai caha kpānidhānā // kachu tehi te puni maiü nahiü rākhā / samujha_i khaga khagahã kai bhāųā // prabhu māyā balavaüta bhavānã / jāhi na moha kavana asa gyānã // do. gyāni bhagata siromani tribhuvanapati kara jāna / tāhi moha māyā nara pāvĐra karahiü gumāna // 62(ka) // māsapārāyaõa, aņņhāãsavĢ vi÷rāma siva biraüci kahŌ moha_i ko hai bapurā āna / asa jiyĐ jāni bhajahiü muni māyā pati bhagavāna // 62(kha) // gaya_u garuëa jahĐ basa_i bhusuüķā / mati akuüņha hari bhagati akhaüķā // dekhi saila prasanna mana bhayaå / māyā moha soca saba gayaå // kari taëāga majjana jalapānā / baņa tara gaya_u hdayĐ haraųānā // bddha bddha bihaüga tahĐ āe / sunai rāma ke carita suhāe // kathā araübha karai soi cāhā / tehã samaya gaya_u khaganāhā // āvata dekhi sakala khagarājā / haraųeu bāyasa sahita samājā // ati ādara khagapati kara kãnhā / svāgata påchi suāsana dãnhā // kari påjā sameta anurāgā / madhura bacana taba boleu kāgā // do. nātha ktāratha bhaya_Ō maiü tava darasana khagarāja / āyasu dehu so karauü aba prabhu āyahu kehi kāja // 63(ka) // sadā ktāratha råpa tumha kaha mdu bacana khagesa / jehi kai astuti sādara nija mukha kãnhi mahesa // 63(kha) // sunahu tāta jehi kārana āya_Ō / so saba bhaya_u darasa tava pāya_Ō // dekhi parama pāvana tava ā÷rama / gaya_u moha saüsaya nānā bhrama // aba ÷rãrāma kathā ati pāvani / sadā sukhada dukha puüja nasāvani // sādara tāta sunāvahu mohã / bāra bāra binava_Ō prabhu tohã // sunata garuëa kai girā binãtā / sarala suprema sukhada supunãtā // bhaya_u tāsu mana parama uchāhā / lāga kahai raghupati guna gāhā // prathamahiü ati anurāga bhavānã / rāmacarita sara kahesi bakhānã // puni nārada kara moha apārā / kahesi bahuri rāvana avatārā // prabhu avatāra kathā puni gāã / taba sisu carita kahesi mana lāã // do. bālacarita kahiü bibidha bidhi mana mahĐ parama uchāha / riųi āgavana kahesi puni ÷rã raghubãra bibāha // 64 // bahuri rāma abhiųeka prasaügā / puni npa bacana rāja rasa bhaügā // purabāsinha kara biraha biųādā / kahesi rāma lachimana saübādā // bipina gavana kevaņa anurāgā / surasari utari nivāsa prayāgā // bālamãka prabhu milana bakhānā / citrakåņa jimi base bhagavānā // sacivāgavana nagara npa maranā / bharatāgavana prema bahu baranā // kari npa kriyā saüga purabāsã / bharata gae jahĐ prabhu sukha rāsã // puni raghupati bahu bidhi samujhāe / lai pādukā avadhapura āe // bharata rahani surapati suta karanã / prabhu aru atri bheüņa puni baranã // do. kahi birādha badha jehi bidhi deha tajã sarabhaüga // barani sutãchana prãti puni prabhu agasti satasaüga // 65 // kahi daüķaka bana pāvanatāã / gãdha ma_itrã puni tehiü gāã // puni prabhu paücavaņãü kta bāsā / bhaüjã sakala muninha kã trāsā // puni lachimana upadesa anåpā / såpanakhā jimi kãnhi kuråpā // khara dåųana badha bahuri bakhānā / jimi saba maramu dasānana jānā // dasakaüdhara mārãca batakahãü / jehi bidhi bhaã so saba tehiü kahã // puni māyā sãtā kara haranā / ÷rãraghubãra biraha kachu baranā // puni prabhu gãdha kriyā jimi kãnhã / badhi kabaüdha sabarihi gati dãnhã // bahuri biraha baranata raghubãrā / jehi bidhi gae sarobara tãrā // do. prabhu nārada saübāda kahi māruti milana prasaüga / puni sugrãva mitāã bāli prāna kara bhaüga // 66((ka) // kapihi tilaka kari prabhu kta saila prabaraųana bāsa / baranana barųā sarada aru rāma roųa kapi trāsa // 66(kha) // jehi bidhi kapipati kãsa paņhāe / sãtā khoja sakala disi dhāe // bibara prabesa kãnha jehi bhĢtã / kapinha bahori milā saüpātã // suni saba kathā samãrakumārā / nāghata bhaya_u payodhi apārā // laükĢ kapi prabesa jimi kãnhā / puni sãtahi dhãraju jimi dãnhā // bana ujāri rāvanahi prabodhã / pura dahi nāgheu bahuri payodhã // āe kapi saba jahĐ raghurāã / baidehã ki kusala sunāã // sena sameti jathā raghubãrā / utare jāi bārinidhi tãrā // milā bibhãųana jehi bidhi āã / sāgara nigraha kathā sunāã // do. setu bĢdhi kapi sena jimi utarã sāgara pāra / gaya_u basãņhã bãrabara jehi bidhi bālikumāra // 67(ka) // nisicara kãsa larāã baranisi bibidha prakāra / kuübhakarana ghananāda kara bala pauruųa saüghāra // 67(kha) // nisicara nikara marana bidhi nānā / raghupati rāvana samara bakhānā // rāvana badha maüdodari sokā / rāja bibhãųaõa deva asokā // sãtā raghupati milana bahorã / suranha kãnha astuti kara jorã // puni puųpaka caëhi kapinha sametā / avadha cale prabhu kpā niketā // jehi bidhi rāma nagara nija āe / bāyasa bisada carita saba gāe // kahesi bahori rāma abhiųaikā / pura baranata npanãti anekā // kathā samasta bhusuüķa bakhānã / jo maiü tumha sana kahã bhavānã // suni saba rāma kathā khaganāhā / kahata bacana mana parama uchāhā // so. gaya_u mora saüdeha suneŌ sakala raghupati carita / bhaya_u rāma pada neha tava prasāda bāyasa tilaka // 68(ka) // mohi bhaya_u ati moha prabhu baüdhana rana mahŌ nirakhi / cidānaüda saüdoha rāma bikala kārana kavana / 68(kha) // dekhi carita ati nara anusārã / bhaya_u hdayĐ mama saüsaya bhārã // soi bhrama aba hita kari maiü mānā / kãnha anugraha kpānidhānā // jo ati ātapa byākula hoã / taru chāyā sukha jāna_i soã // jauü nahiü hota moha ati mohã / milateŌ tāta kavana bidhi tohã // sunateŌ kimi hari kathā suhāã / ati bicitra bahu bidhi tumha gāã // nigamāgama purāna mata ehā / kahahiü siddha muni nahiü saüdehā // saüta bisuddha milahiü pari tehã / citavahiü rāma kpā kari jehã // rāma kpĢ tava darasana bhayaå / tava prasāda saba saüsaya gayaå // do. suni bihaügapati bānã sahita binaya anurāga / pulaka gāta locana sajala mana haraųeu ati kāga // 69(ka) // ÷rotā sumati susãla suci kathā rasika hari dāsa / pāi umā ati gopyamapi sajjana karahiü prakāsa // 69(kha) // boleu kākabhasuüķa bahorã / nabhaga nātha para prãti na thorã // saba bidhi nātha påjya tumha mere / kpāpātra raghunāyaka kere // tumhahi na saüsaya moha na māyā / mo para nātha kãnha tumha dāyā // paņha_i moha misa khagapati tohã / raghupati dãnhi baëāã mohã // tumha nija moha kahã khaga sāãü / so nahiü kachu ācaraja gosāãü // nārada bhava biraüci sanakādã / je munināyaka ātamabādã // moha na aüdha kãnha kehi kehã / ko jaga kāma nacāva na jehã // tsnĢ kehi na kãnha baurāhā / kehi kara hdaya krodha nahiü dāhā // do. gyānã tāpasa såra kabi kobida guna āgāra / kehi kai laubha biķaübanā kãnhi na ehiü saüsāra // 70(ka) // ÷rã mada bakra na kãnha kehi prabhutā badhira na kāhi / mgalocani ke naina sara ko asa lāga na jāhi // 70(kha) // guna kta sanyapāta nahiü kehã / kou na māna mada tajeu nibehã // jobana jvara kehi nahiü balakāvā / mamatā kehi kara jasa na nasāvā // macchara kāhi kalaüka na lāvā / kāhi na soka samãra ķolāvā // ciütā sĢpini ko nahiü khāyā / ko jaga jāhi na byāpã māyā // kãņa manoratha dāru sarãrā / jehi na lāga ghuna ko asa dhãrā // suta bita loka ãųanā tãnã / kehi ke mati inha kta na malãnã // yaha saba māyā kara parivārā / prabala amiti ko baranai pārā // siva caturānana jāhi ķerāhãü / apara jãva kehi lekhe māhãü // do. byāpi raheu saüsāra mahŌ māyā kaņaka pracaüķa // senāpati kāmādi bhaņa daübha kapaņa pāųaüķa // 71(ka) // so dāsã raghubãra kai samujheü mithyā sopi / chåņa na rāma kpā binu nātha kaha_Ō pada ropi // 71(kha) // jo māyā saba jagahi nacāvā / jāsu carita lakhi kāhŌ na pāvā // soi prabhu bhrå bilāsa khagarājā / nāca naņã iva sahita samājā // soi saccidānaüda ghana rāmā / aja bigyāna råpo bala dhāmā // byāpaka byāpya akhaüķa anaütā / akhila amoghasakti bhagavaütā // aguna adabhra girā gotãtā / sabadarasã anavadya ajãtā // nirmama nirākāra niramohā / nitya niraüjana sukha saüdohā // prakti pāra prabhu saba ura bāsã / brahma nirãha biraja abināsã // ihĢ moha kara kārana nāhãü / rabi sanmukha tama kabahŌ ki jāhãü // do. bhagata hetu bhagavāna prabhu rāma dhareu tanu bhåpa / kie carita pāvana parama prākta nara anuråpa // 72(ka) // jathā aneka beųa dhari ntya kara_i naņa koi / soi soi bhāva dekhāva_i āpuna hoi na soi // 72(kha) // asi raghupati lãlā uragārã / danuja bimohani jana sukhakārã // je mati malina biųayabasa kāmã / prabhu moha dharahiü imi svāmã // nayana doųa jā kahĐ jaba hoã / pãta barana sasi kahŌ kaha soã // jaba jehi disi bhrama hoi khagesā / so kaha pacchima uya_u dinesā // naukāråëha calata jaga dekhā / acala moha basa āpuhi lekhā // bālaka bhramahiü na bhramahiü ghādãü / kahahiü paraspara mithyābādã // hari biųa_ika asa moha bihaügā / sapanehŌ nahiü agyāna prasaügā // māyābasa matimaüda abhāgã / hdayĐ jamanikā bahubidhi lāgã // te saņha haņha basa saüsaya karahãü / nija agyāna rāma para dharahãü // do. kāma krodha mada lobha rata ghāsakta dukharåpa / te kimi jānahiü raghupatihi måëha pare tama kåpa // 73(ka) // nirguna råpa sulabha ati saguna jāna nahiü koi / sugama agama nānā carita suni muni mana bhrama hoi // 73(kha) // sunu khagesa raghupati prabhutāã / kaha_Ō jathāmati kathā suhāã // jehi bidhi moha bhaya_u prabhu mohã / sou saba kathā sunāva_Ō tohã // rāma kpā bhājana tumha tātā / hari guna prãti mohi sukhadātā // tāte nahiü kachu tumhahiü durāva_Ō / parama rahasya manohara gāva_Ō // sunahu rāma kara sahaja subhāå / jana abhimāna na rākhahiü kāå // saüsta måla sålaprada nānā / sakala soka dāyaka abhimānā // tāte karahiü kpānidhi dårã / sevaka para mamatā ati bhårã // jimi sisu tana brana hoi gosāã / mātu cirāva kaņhina kã nāãü // do. jadapi prathama dukha pāva_i rova_i bāla adhãra / byādhi nāsa hita jananã ganati na so sisu pãra // 74(ka) // timi raghupati nija dāsakara harahiü māna hita lāgi / tulasidāsa aise prabhuhi kasa na bhajahu bhrama tyāgi // 74(kha) // rāma kpā āpani jaëatāã / kaha_Ō khagesa sunahu mana lāã // jaba jaba rāma manuja tanu dharahãü / bhakta hetu lãla bahu karahãü // taba taba avadhapurã maiü zāØ / bālacarita biloki haraųāØ // janma mahotsava dekha_Ō jāã / baraųa pĢca tahĐ raha_Ō lobhāã // iųņadeva mama bālaka rāmā / sobhā bapuųa koņi sata kāmā // nija prabhu badana nihāri nihārã / locana suphala kara_Ō uragārã // laghu bāyasa bapu dhari hari saügā / dekha_Ō bālacarita bahuraügā // do. larikāãü jahĐ jahĐ phirahiü tahĐ tahĐ saüga uëāŌ / jåņhani para_i ajira mahĐ so uņhāi kari khāŌ // 75(ka) // eka bāra atisaya saba carita kie raghubãra / sumirata prabhu lãlā soi pulakita bhaya_u sarãra // 75(kha) // kaha_i bhasuüķa sunahu khaganāyaka / rāmacarita sevaka sukhadāyaka // npamaüdira suüdara saba bhĢtã / khacita kanaka mani nānā jātã // barani na jāi rucira Đganāã / jahĐ khelahiü nita cāriu bhāã // bālabinoda karata raghurāã / bicarata ajira janani sukhadāã // marakata mdula kalevara syāmā / aüga aüga prati chabi bahu kāmā // nava rājãva aruna mdu caranā / padaja rucira nakha sasi duti haranā // lalita aüka kulisādika cārã / nåpura cārå madhura ravakārã // cāru puraņa mani racita banāã / kaņi kiükina kala mukhara suhāã // do. rekhā traya sundara udara nābhã rucira gĐbhãra / ura āyata bhrājata bibidha bāla bibhåųana cãra // 76 // aruna pāni nakha karaja manohara / bāhu bisāla bibhåųana suüdara // kaüdha bāla kehari dara grãvā / cāru cibuka ānana chabi sãüvā // kalabala bacana adhara arunāre / dui dui dasana bisada bara bāre // lalita kapola manohara nāsā / sakala sukhada sasi kara sama hāsā // nãla kaüja locana bhava mocana / bhrājata bhāla tilaka gorocana // bikaņa bhkuņi sama ÷ravana suhāe / kuücita kaca mecaka chabi chāe // pãta jhãni jhagulã tana sohã / kilakani citavani bhāvati mohã // råpa rāsi npa ajira bihārã / nācahiü nija pratibiüba nihārã // mohi sana karahãü bibidha bidhi krãëā / baranata mohi hoti ati brãëā // kilakata mohi dharana jaba dhāvahiü / cala_Ō bhāgi taba påpa dekhāvahiü // do. āvata nikaņa hĐsahiü prabhu bhājata rudana karāhiü / jāŌ samãpa gahana pada phiri phiri cita_i parāhiü // 77(ka) // prākta sisu iva lãlā dekhi bhaya_u mohi moha / kavana caritra karata prabhu cidānaüda saüdoha // 77(kha) // etanā mana ānata khagarāyā / raghupati prerita byāpã māyā // so māyā na dukhada mohi kāhãü / āna jãva iva saüsta nāhãü // nātha ihĢ kachu kārana ānā / sunahu so sāvadhāna harijānā // gyāna akhaüķa eka sãtābara / māyā basya jãva sacarācara // jauü saba keü raha gyāna ekarasa / ãsvara jãvahi bheda kahahu kasa // māyā basya jãva abhimānã / ãsa basya māyā gunakhānã // parabasa jãva svabasa bhagavaütā / jãva aneka eka ÷rãkaütā // mudhā bheda jadyapi kta māyā / binu hari jāi na koņi upāyā // do. rāmacaüdra ke bhajana binu jo caha pada nirbāna / gyānavaüta api so nara pasu binu pØcha biųāna // 78(ka) // rākāpati ųoëasa uahiü tārāgana samudāi // sakala girinha dava lāia binu rabi rāti na jāi // 78(kha) // aisehiü hari binu bhajana khagesā / miņa_i na jãvanha kera kalesā // hari sevakahi na byāpa abidyā / prabhu prerita byāpa_i tehi bidyā // tāte nāsa na hoi dāsa kara / bheda bhagati bhāëha_i bihaügabara // bhrama te cakita rāma mohi dekhā / bihĐse so sunu carita biseųā // tehi kautuka kara maramu na kāhØ / jānā anuja na mātu pitāhØ // jānu pāni dhāe mohi dharanā / syāmala gāta aruna kara caranā // taba maiü bhāgi caleŌ uragāmã / rāma gahana kahĐ bhujā pasārã // jimi jimi dåri uëāŌ akāsā / tahĐ bhuja hari dekha_Ō nija pāsā // do. brahmaloka lagi gaya_Ō maiü citaya_Ō pācha uëāta / juga aügula kara bãca saba rāma bhujahi mohi tāta // 79(ka) // saptābarana bheda kari jahĢ lageü gati mori / gaya_Ō tahĢ prabhu bhuja nirakhi byākula bhaya_Ō bahori // 79(kha) // mådeŌ nayana trasita jaba bhaya_Ō / puni citavata kosalapura gayaØ // mohi biloki rāma musukāhãü / bihĐsata turata gaya_Ō mukha māhãü // udara mājha sunu aüķaja rāyā / dekheŌ bahu brahmāüķa nikāyā // ati bicitra tahĐ loka anekā / racanā adhika eka te ekā // koņinha caturānana gaurãsā / aganita uķagana rabi rajanãsā // aganita lokapāla jama kālā / aganita bhådhara bhåmi bisālā // sāgara sari sara bipina apārā / nānā bhĢti sųņi bistārā // sura muni siddha nāga nara kiünara / cāri prakāra jãva sacarācara // do. jo nahiü dekhā nahiü sunā jo manahØ na samāi / so saba adbhuta dekheŌ barani kavani bidhi jāi // 80(ka) // eka eka brahmāüķa mahŌ raha_Ō baraųa sata eka / ehi bidhi dekhata phira_Ō maiü aüķa kaņāha aneka // 80(kha) // ehi bidhi dekhata phira_Ō maiü aüķa kaņāha aneka // 80(kha) // loka loka prati bhinna bidhātā / bhinna biųnu siva manu disitrātā // nara gaüdharba bhåta betālā / kiünara nisicara pasu khaga byālā // deva danuja gana nānā jātã / sakala jãva tahĐ ānahi bhĢtã // mahi sari sāgara sara giri nānā / saba prapaüca tahĐ āna_i ānā // aüķakosa prati prati nija rupā / dekheŌ jinasa aneka anåpā // avadhapurã prati bhuvana ninārã / sarajå bhinna bhinna nara nārã // dasaratha kausalyā sunu tātā / bibidha råpa bharatādika bhrātā // prati brahmāüķa rāma avatārā / dekha_Ō bālabinoda apārā // do. bhinna bhinna mai dãkha sabu ati bicitra harijāna / aganita bhuvana phireŌ prabhu rāma na dekheŌ āna // 81(ka) // soi sisupana soi sobhā soi kpāla raghubãra / bhuvana bhuvana dekhata phira_Ō prerita moha samãra // 81(kha) bhramata mohi brahmāüķa anekā / bãte manahŌ kalpa sata ekā // phirata phirata nija ā÷rama āya_Ō / tahĐ puni rahi kachu kāla gavĢya_Ō // nija prabhu janma avadha suni pāya_Ō / nirbhara prema haraųi uņhi dhāya_Ō // dekha_Ō janma mahotsava jāã / jehi bidhi prathama kahā maiü gāã // rāma udara dekheŌ jaga nānā / dekhata bana_i na jāi bakhānā // tahĐ puni dekheŌ rāma sujānā / māyā pati kpāla bhagavānā // kara_Ō bicāra bahori bahorã / moha kalila byāpita mati morã // ubhaya gharã mahĐ maiü saba dekhā / bhaya_Ō bhramita mana moha biseųā // do. dekhi kpāla bikala mohi bihĐse taba raghubãra / bihĐsatahãü mukha bāhera āya_Ō sunu matidhãra // 82(ka) // soi larikāã mo sana karana lage puni rāma / koņi bhĢti samujhāva_Ō manu na laha_i bi÷rāma // 82(kha) // dekhi carita yaha so prabhutāã / samujhata deha dasā bisarāã // dharani pareŌ mukha āva na bātā / trāhi trāhi ārata jana trātā // premākula prabhu mohi bilokã / nija māyā prabhutā taba rokã // kara saroja prabhu mama sira dhareå / dãnadayāla sakala dukha hareå // kãnha rāma mohi bigata bimohā / sevaka sukhada kpā saüdohā // prabhutā prathama bicāri bicārã / mana mahĐ hoi haraųa ati bhārã // bhagata bachalatā prabhu kai dekhã / upajã mama ura prãti biseųã // sajala nayana pulakita kara jorã / kãnhiŌ bahu bidhi binaya bahorã // do. suni saprema mama bānã dekhi dãna nija dāsa / bacana sukhada gaübhãra mdu bole ramānivāsa // 83(ka) // kākabhasuüķi māgu bara ati prasanna mohi jāni / animādika sidhi apara ridhi moccha sakala sukha khāni // 83(kha) // gyāna bibeka birati bigyānā / muni durlabha guna je jaga nānā // āju deŌ saba saüsaya nāhãü / māgu jo tohi bhāva mana māhãü // suni prabhu bacana adhika anurāgeŌ / mana anumāna karana taba lāgeØ // prabhu kaha dena sakala sukha sahã / bhagati āpanã dena na kahã // bhagati hãna guna saba sukha aise / lavana binā bahu biüjana jaise // bhajana hãna sukha kavane kājā / asa bicāri boleŌ khagarājā // jauü prabhu hoi prasanna bara dehå / mo para karahu kpā aru nehå // mana bhāvata bara māga_Ō svāmã / tumha udāra ura aütarajāmã // do. abirala bhagati bisudhda tava ÷ruti purāna jo gāva / jehi khojata jogãsa muni prabhu prasāda kou pāva // 84(ka) // bhagata kalpataru pranata hita kpā siüdhu sukha dhāma / soi nija bhagati mohi prabhu dehu dayā kari rāma // 84(kha) // evamastu kahi raghukulanāyaka / bole bacana parama sukhadāyaka // sunu bāyasa taiü sahaja sayānā / kāhe na māgasi asa baradānā // saba sukha khāni bhagati taiü māgã / nahiü jaga kou tohi sama baëabhāgã // jo muni koņi jatana nahiü lahahãü / je japa joga anala tana dahahãü // rãjheŌ dekhi tori caturāã / māgehu bhagati mohi ati bhāã // sunu bihaüga prasāda aba moreü / saba subha guna basihahiü ura toreü // bhagati gyāna bigyāna birāgā / joga caritra rahasya bibhāgā // jānaba taiü sabahã kara bhedā / mama prasāda nahiü sādhana khedā // doü\üāyā saübhava bhrama saba aba na byāpihahiü tohi / jānesu brahma anādi aja aguna gunākara mohi // 85(ka) // mohi bhagata priya saütata asa bicāri sunu kāga / kāyĐ bacana mana mama pada karesu acala anurāga // 85(kha) // aba sunu parama bimala mama bānã / satya sugama nigamādi bakhānã // nija siddhāüta sunāva_Ō tohã / sunu mana dharu saba taji bhaju mohã // mama māyā saübhava saüsārā / jãva carācara bibidhi prakārā // saba mama priya saba mama upajāe / saba te adhika manuja mohi bhāe // tinha mahĐ dvija dvija mahĐ ÷rutidhārã / tinha mahŌ nigama dharama anusārã // tinha mahĐ priya birakta puni gyānã / gyānihu te ati priya bigyānã // tinha te puni mohi priya nija dāsā / jehi gati mori na dåsari āsā // puni puni satya kaha_Ō tohi pāhãü / mohi sevaka sama priya kou nāhãü // bhagati hãna biraüci kina hoã / saba jãvahu sama priya mohi soã // bhagativaüta ati nãca_u prānã / mohi prānapriya asi mama bānã // do. suci susãla sevaka sumati priya kahu kāhi na lāga / ÷ruti purāna kaha nãti asi sāvadhāna sunu kāga // 86 // eka pitā ke bipula kumārā / hohiü pthaka guna sãla acārā // kou paüķiüta kou tāpasa gyātā / kou dhanavaüta såra kou dātā // kou sarbagya dharmarata koã / saba para pitahi prãti sama hoã // kou pitu bhagata bacana mana karmā / sapanehŌ jāna na dåsara dharmā // so suta priya pitu prāna samānā / jadyapi so saba bhĢti ayānā // ehi bidhi jãva carācara jete / trijaga deva nara asura samete // akhila bisva yaha mora upāyā / saba para mohi barābari dāyā // tinha mahĐ jo parihari mada māyā / bhajai mohi mana baca arå kāyā // do. puråųa napuüsaka nāri vā jãva carācara koi / sarba bhāva bhaja kapaņa taji mohi parama priya soi // 87(ka) // so. satya kaha_Ō khaga tohi suci sevaka mama prānapriya / asa bicāri bhaju mohi parihari āsa bharosa saba // 87(kha) // kabahØ kāla na byāpihi tohã / sumiresu bhajesu niraütara mohã // prabhu bacanāmta suni na aghāØ / tanu pulakita mana ati haraųāØ // so sukha jāna_i mana aru kānā / nahiü rasanā pahiü jāi bakhānā // prabhu sobhā sukha jānahiü nayanā / kahi kimi sakahiü tinhahi nahiü bayanā // bahu bidhi mohi prabodhi sukha deã / lage karana sisu kautuka teã // sajala nayana kachu mukha kari råkhā / cita_i mātu lāgã ati bhåkhā // dekhi mātu ātura uņhi dhāã / kahi mdu bacana lie ura lāã // goda rākhi karāva paya pānā / raghupati carita lalita kara gānā // so. jehi sukha lāgi purāri asubha beųa kta siva sukhada / avadhapurã nara nāri tehi sukha mahŌ saütata magana // 88(ka) // soi sukha lavalesa jinha bāraka sapanehŌ laheu / te nahiü ganahiü khagesa brahmasukhahi sajjana sumati // 88(kha) // maiü puni avadha raheŌ kachu kālā / dekheŌ bālabinoda rasālā // rāma prasāda bhagati bara pāya_Ō / prabhu pada baüdi nijā÷rama āya_Ō // taba te mohi na byāpã māyā / jaba te raghunāyaka apanāyā // yaha saba gupta carita maiü gāvā / hari māyĢ jimi mohi nacāvā // nija anubhava aba kaha_Ō khagesā / binu hari bhajana na jāhi kalesā // rāma kpā binu sunu khagarāã / jāni na jāi rāma prabhutāã // jāneü binu na hoi paratãtã / binu paratãti hoi nahiü prãtã // prãti binā nahiü bhagati diëhāã / jimi khagapati jala kai cikanāã // so. binu gura hoi ki gyāna gyāna ki hoi birāga binu / gāvahiü beda purāna sukha ki lahia hari bhagati binu // 89(ka) // kou bi÷rāma ki pāva tāta sahaja saütoųa binu / calai ki jala binu nāva koņi jatana paci paci maria // 89(kha) // binu saütoųa na kāma nasāhãü / kāma achata sukha sapanehŌ nāhãü // rāma bhajana binu miņahiü ki kāmā / thala bihãna taru kabahŌ ki jāmā // binu bigyāna ki samatā āva_i / kou avakāsa ki nabha binu pāva_i // ÷raddhā binā dharma nahiü hoã / binu mahi gaüdha ki pāva_i koã // binu tapa teja ki kara bistārā / jala binu rasa ki hoi saüsārā // sãla ki mila binu budha sevakāã / jimi binu teja na råpa gosāã // nija sukha binu mana hoi ki thãrā / parasa ki hoi bihãna samãrā // kavaniu siddhi ki binu bisvāsā / binu hari bhajana na bhava bhaya nāsā // do. binu bisvāsa bhagati nahiü tehi binu dravahiü na rāmu / rāma kpā binu sapanehŌ jãva na laha bi÷rāmu // 90(ka) // so. asa bicāri matidhãra taji kutarka saüsaya sakala / bhajahu rāma raghubãra karunākara suüdara sukhada // 90(kha) // nija mati sarisa nātha maiü gāã / prabhu pratāpa mahimā khagarāã // kaheŌ na kachu kari juguti biseųã / yaha saba maiü nija nayananhi dekhã // mahimā nāma råpa guna gāthā / sakala amita anaüta raghunāthā // nija nija mati muni hari guna gāvahiü / nigama seųa siva pāra na pāvahiü // tumhahi ādi khaga masaka prajaütā / nabha uëāhiü nahiü pāvahiü aütā // timi raghupati mahimā avagāhā / tāta kabahŌ kou pāva ki thāhā // rāmu kāma sata koņi subhaga tana / durgā koņi amita ari mardana // sakra koņi sata sarisa bilāsā / nabha sata koņi amita avakāsā // do. maruta koņi sata bipula bala rabi sata koņi prakāsa / sasi sata koņi susãtala samana sakala bhava trāsa // 91(ka) // kāla koņi sata sarisa ati dustara durga duraüta / dhåmaketu sata koņi sama durādharaųa bhagavaüta // 91(kha) // \ prabhu agādha sata koņi patālā / samana koņi sata sarisa karālā // tãratha amita koņi sama pāvana / nāma akhila agha påga nasāvana // himagiri koņi acala raghubãrā / siüdhu koņi sata sama gaübhãrā // kāmadhenu sata koņi samānā / sakala kāma dāyaka bhagavānā // sārada koņi amita caturāã / bidhi sata koņi sųņi nipunāã // biųnu koņi sama pālana kartā / rudra koņi sata sama saühartā // dhanada koņi sata sama dhanavānā / māyā koņi prapaüca nidhānā // bhāra dharana sata koņi ahãsā / niravadhi nirupama prabhu jagadãsā // chaü. nirupama na upamā āna rāma samāna rāmu nigama kahai / jimi koņi sata khadyota sama rabi kahata ati laghutā lahai // ehi bhĢti nija nija mati bilāsa munisa harihi bakhānahãü / prabhu bhāva gāhaka ati kpāla saprema suni sukha mānahãü // do. rāmu amita guna sāgara thāha ki pāva_i koi / saütanha sana jasa kichu suneŌ tumhahi sunāya_Ō soi // 92(ka) // so. bhāva basya bhagavāna sukha nidhāna karunā bhavana / taji mamatā mada māna bhajia sadā sãtā ravana // 92(kha) // suni bhusuüķi ke bacana suhāe / haraųita khagapati paükha phulāe // nayana nãra mana ati haraųānā / ÷rãraghupati pratāpa ura ānā // pāchila moha samujhi pachitānā / brahma anādi manuja kari mānā // puni puni kāga carana siru nāvā / jāni rāma sama prema baëhāvā // gura binu bhava nidhi tara_i na koã / jauü biraüci saükara sama hoã // saüsaya sarpa graseu mohi tātā / dukhada lahari kutarka bahu brātā // tava saråpa gāruëi raghunāyaka / mohi jiāya_u jana sukhadāyaka // tava prasāda mama moha nasānā / rāma rahasya anåpama jānā // do. tāhi prasaüsi bibidha bidhi sãsa nāi kara jori / bacana binãta saprema mdu boleu garuëa bahori // 93(ka) // prabhu apane abibeka te båjha_Ō svāmã tohi / kpāsiüdhu sādara kahahu jāni dāsa nija mohi // 93(kha) // tumha sarbagya tanya tama pārā / sumati susãla sarala ācārā // gyāna birati bigyāna nivāsā / raghunāyaka ke tumha priya dāsā // kārana kavana deha yaha pāã / tāta sakala mohi kahahu bujhāã // rāma carita sara suüdara svāmã / pāyahu kahĢ kahahu nabhagāmã // nātha sunā maiü asa siva pāhãü / mahā pralayahŌ nāsa tava nāhãü // mudhā bacana nahiü ãsvara kahaã / sou moreü mana saüsaya ahaã // aga jaga jãva nāga nara devā / nātha sakala jagu kāla kalevā // aüķa kaņāha amita laya kārã / kālu sadā duratikrama bhārã // so. tumhahi na byāpata kāla ati karāla kārana kavana / mohi so kahahu kpāla gyāna prabhāva ki joga bala // 94(ka) // do. prabhu tava ā÷rama āĶ mora moha bhrama bhāga / kārana kavana so nātha saba kahahu sahita anurāga // 94(kha) // garuëa girā suni haraųeu kāgā / boleu umā parama anurāgā // dhanya dhanya tava mati uragārã / prasna tumhāri mohi ati pyārã // suni tava prasna saprema suhāã / bahuta janama kai sudhi mohi āã // saba nija kathā kaha_Ō maiü gāã / tāta sunahu sādara mana lāã // japa tapa makha sama dama brata dānā / birati bibeka joga bigyānā // saba kara phala raghupati pada premā / tehi binu kou na pāva_i chemā // ehi tana rāma bhagati maiü pāã / tāte mohi mamatā adhikāã // jehi teü kachu nija svāratha hoã / tehi para mamatā kara saba koã // so. pannagāri asi nãti ÷ruti saümata sajjana kahahiü / ati nãcahu sana prãti karia jāni nija parama hita // 95(ka) // pāņa kãņa teü hoi tehi teü pāņaübara rucira / kmi pāla_i sabu koi parama apāvana prāna sama // 95(kha) // svāratha sĢca jãva kahŌ ehā / mana krama bacana rāma pada nehā // soi pāvana soi subhaga sarãrā / jo tanu pāi bhajia raghubãrā // rāma bimukha lahi bidhi sama dehã / kabi kobida na prasaüsahiü tehã // rāma bhagati ehiü tana ura jāmã / tāte mohi parama priya svāmã // taja_Ō na tana nija icchā maranā / tana binu beda bhajana nahiü baranā // prathama mohĐ mohi bahuta bigovā / rāma bimukha sukha kabahŌ na sovā // nānā janama karma puni nānā / kie joga japa tapa makha dānā // kavana joni janameŌ jahĐ nāhãü / maiü khagesa bhrami bhrami jaga māhãü // dekheŌ kari saba karama gosāã / sukhã na bhaya_Ō abahiü kã nāã // sudhi mohi nātha janma bahu kerã / siva prasāda mati mohĐ na gherã // do. prathama janma ke carita aba kaha_Ō sunahu bihagesa / suni prabhu pada rati upaja_i jāteü miņahiü kalesa // 96(ka) // påruba kalpa eka prabhu juga kalijuga mala måla // nara aru nāri adharma rata sakala nigama pratikåla // 96(kha) // tehi kalijuga kosalapura jāã / janmata bhaya_Ō sådra tanu pāã // siva sevaka mana krama aru bānã / āna deva niüdaka abhimānã // dhana mada matta parama bācālā / ugrabuddhi ura daübha bisālā // jadapi raheŌ raghupati rajadhānã / tadapi na kachu mahimā taba jānã // aba jānā maiü avadha prabhāvā / nigamāgama purāna asa gāvā // kavanehŌ janma avadha basa joã / rāma parāyana so pari hoã // avadha prabhāva jāna taba prānã / jaba ura basahiü rāmu dhanupānã // so kalikāla kaņhina uragārã / pāpa parāyana saba nara nārã // do. kalimala grase dharma saba lupta bhae sadagraütha / daübhinha nija mati kalpi kari pragaņa kie bahu paütha // 97(ka) // bhae loga saba mohabasa lobha grase subha karma / sunu harijāna gyāna nidhi kaha_Ō kachuka kalidharma // 97(kha) // barana dharma nahiü ā÷rama cārã / ÷ruti birodha rata saba nara nārã // dvija ÷ruti becaka bhåpa prajāsana / kou nahiü māna nigama anusāsana // māraga soi jā kahŌ joi bhāvā / paüķita soi jo gāla bajāvā // mithyāraübha daübha rata joã / tā kahŌ saüta kaha_i saba koã // soi sayāna jo paradhana hārã / jo kara daübha so baëa ācārã // jau kaha jhØņha masakharã jānā / kalijuga soi gunavaüta bakhānā // nirācāra jo ÷ruti patha tyāgã / kalijuga soi gyānã so birāgã // jākeü nakha aru jaņā bisālā / soi tāpasa prasiddha kalikālā // do. asubha beųa bhåųana dhareü bhacchābhaccha je khāhiü / tei jogã tei siddha nara påjya te kalijuga māhiü // 98(ka) // so. je apakārã cāra tinha kara gaurava mānya tei / mana krama bacana labāra tei bakatā kalikāla mahŌ // 98(kha) // nāri bibasa nara sakala gosāã / nācahiü naņa markaņa kã nāã // sådra dvijanha upadesahiü gyānā / meli janeå lehiü kudānā // saba nara kāma lobha rata krodhã / deva bipra ÷ruti saüta birodhã // guna maüdira suüdara pati tyāgã / bhajahiü nāri para puruųa abhāgã // saubhāginãü bibhåųana hãnā / bidhavanha ke siügāra nabãnā // gura siųa badhira aüdha kā lekhā / eka na suna_i eka nahiü dekhā // hara_i siųya dhana soka na haraã / so gura ghora naraka mahŌ paraã // mātu pitā bālakanhi bolābahiü / udara bharai soi dharma sikhāvahiü // do. brahma gyāna binu nāri nara kahahiü na dåsari bāta / kauëã lāgi lobha basa karahiü bipra gura ghāta // 99(ka) // bādahiü sådra dvijanha sana hama tumha te kachu ghāņi / jāna_i brahma so biprabara Ģkhi dekhāvahiü ķāņi // 99(kha) // para triya laüpaņa kapaņa sayāne / moha droha mamatā lapaņāne // tei abhedabādã gyānã nara / dekhā meü caritra kalijuga kara // āpu gae aru tinhahå ghālahiü / je kahŌ sata māraga pratipālahiü // kalpa kalpa bhari eka eka narakā / parahiü je dåųahiü ÷ruti kari tarakā // je baranādhama teli kumhārā / svapaca kirāta kola kalavārā // nāri muã gha saüpati nāsã / måëa muëāi hohiü sanyāsã // te bipranha sana āpu pujāvahiü / ubhaya loka nija hātha nasāvahiü // bipra niracchara lolupa kāmã / nirācāra saņha bųalã svāmã // sådra karahiü japa tapa brata nānā / baiņhi barāsana kahahiü purānā // saba nara kalpita karahiü acārā / jāi na barani anãti apārā // do. bhae barana saükara kali bhinnasetu saba loga / karahiü pāpa pāvahiü dukha bhaya ruja soka biyoga // 100(ka) // ÷ruti saümata hari bhakti patha saüjuta birati bibeka / tehi na calahiü nara moha basa kalpahiü paütha aneka // 100(kha) // chaü. bahu dāma sĐvārahiü dhāma jatã / biųayā hari lãnhi na rahi biratã // tapasã dhanavaüta daridra ghã / kali kautuka tāta na jāta kahã // kulavaüti nikārahiü nāri satã / gha ānihiü cerã niberi gatã // suta mānahiü mātu pitā taba lauü / abalānana dãkha nahãü jaba lauü // sasurāri piāri lagã jaba teü / riparåpa kuņuüba bhae taba teü // npa pāpa parāyana dharma nahãü / kari daüķa biķaüba prajā nitahãü // dhanavaüta kulãna malãna apã / dvija cinha janeu ughāra tapã // nahiü māna purāna na bedahi jo / hari sevaka saüta sahã kali so / kabi büda udāra dunã na sunã / guna dåųaka brāta na kopi gunã // kali bārahiü bāra dukāla parai / binu anna dukhã saba loga marai // do. sunu khagesa kali kapaņa haņha daübha dveųa pāųaüķa / māna moha mārādi mada byāpi rahe brahmaüķa // 101(ka) // tāmasa dharma karahiü nara japa tapa brata makha dāna / deva na baraųahiü dharanãü bae na jāmahiü dhāna // 101(kha) // chaü. abalā kaca bhåųana bhåri chudhā / dhanahãna dukhã mamatā bahudhā // sukha cāhahiü måëha na dharma ratā / mati thori kaņhori na komalatā // 1 // nara pãëita roga na bhoga kahãü / abhimāna birodha akāranahãü // laghu jãvana saübatu paüca dasā / kalapāüta na nāsa gumānu asā // 2 // kalikāla bihāla kie manujā / nahiü mānata kvau anujā tanujā / nahiü toųa bicāra na sãtalatā / saba jāti kujāti bhae magatā // 3 // iriųā paruųācchara lolupatā / bhari påri rahã samatā bigatā // saba loga biyoga bisoka hue / baranā÷rama dharma acāra gae // 4 // dama dāna dayā nahiü jānapanã / jaëatā parabaücanatāti ghanã // tanu poųaka nāri narā sagare / paraniüdaka je jaga mo bagare // 5 // do. sunu byālāri kāla kali mala avaguna āgāra / guna_Ō bahuta kalijuga kara binu prayāsa nistāra // 102(ka) // ktajuga tretā dvāpara påjā makha aru joga / jo gati hoi so kali hari nāma te pāvahiü loga // 102(kha) // ktajuga saba jogã bigyānã / kari hari dhyāna tarahiü bhava prānã // tretĢ bibidha jagya nara karahãü / prabhuhi samarpi karma bhava tarahãü // dvāpara kari raghupati pada påjā / nara bhava tarahiü upāya na dåjā // kalijuga kevala hari guna gāhā / gāvata nara pāvahiü bhava thāhā // kalijuga joga na jagya na gyānā / eka adhāra rāma guna gānā // saba bharosa taji jo bhaja rāmahi / prema sameta gāva guna grāmahi // soi bhava tara kachu saüsaya nāhãü / nāma pratāpa pragaņa kali māhãü // kali kara eka punãta pratāpā / mānasa punya hohiü nahiü pāpā // do. kalijuga sama juga āna nahiü jauü nara kara bisvāsa / gāi rāma guna gana bimalĐ bhava tara binahiü prayāsa // 103(ka) // pragaņa cāri pada dharma ke kalila mahŌ eka pradhāna / jena kena bidhi dãnheü dāna kara_i kalyāna // 103(kha) // nita juga dharma hohiü saba kere / hdayĐ rāma māyā ke prere // suddha satva samatā bigyānā / kta prabhāva prasanna mana jānā // satva bahuta raja kachu rati karmā / saba bidhi sukha tretā kara dharmā // bahu raja svalpa satva kachu tāmasa / dvāpara dharma haraųa bhaya mānasa // tāmasa bahuta rajoguna thorā / kali prabhāva birodha cahŌ orā // budha juga dharma jāni mana māhãü / taji adharma rati dharma karāhãü // kāla dharma nahiü byāpahiü tāhã / raghupati carana prãti ati jāhã // naņa kta bikaņa kapaņa khagarāyā / naņa sevakahi na byāpa_i māyā // do. hari māyā kta doųa guna binu hari bhajana na jāhiü / bhajia rāma taji kāma saba asa bicāri mana māhiü // 104(ka) // tehi kalikāla baraųa bahu baseŌ avadha bihagesa / pareu dukāla bipati basa taba maiü gaya_Ō bidesa // 104(kha) // gaya_Ō ujenã sunu uragārã / dãna malãna daridra dukhārã // gaĶ kāla kachu saüpati pāã / tahĐ puni kara_Ō saübhu sevakāã // bipra eka baidika siva påjā / kara_i sadā tehi kāju na dåjā // parama sādhu paramāratha biüdaka / saübhu upāsaka nahiü hari niüdaka // tehi seva_Ō maiü kapaņa sametā / dvija dayāla ati nãti niketā // bāhija namra dekhi mohi sāãü / bipra paëhāva putra kã nāãü // saübhu maütra mohi dvijabara dãnhā / subha upadesa bibidha bidhi kãnhā // japa_Ō maütra siva maüdira jāã / hdayĐ daübha ahamiti adhikāã // do. maiü khala mala saükula mati nãca jāti basa moha / hari jana dvija dekheü jara_Ō kara_Ō biųnu kara droha // 105(ka) // so. gura nita mohi prabodha dukhita dekhi ācarana mama / mohi upaja_i ati krodha daübhihi nãti ki bhāvaã // 105(kha) // eka bāra gura lãnha bolāã / mohi nãti bahu bhĢti sikhāã // siva sevā kara phala suta soã / abirala bhagati rāma pada hoã // rāmahi bhajahiü tāta siva dhātā / nara pāvĐra kai ketika bātā // jāsu carana aja siva anurāgã / tātu drohĐ sukha cahasi abhāgã // hara kahŌ hari sevaka gura kaheå / suni khaganātha hdaya mama daheå // adhama jāti maiü bidyā pāĶ / bhaya_Ō jathā ahi dådha piāĶ // mānã kuņila kubhāgya kujātã / gura kara droha kara_Ō dinu rātã // ati dayāla gura svalpa na krodhā / puni puni mohi sikhāva subodhā // jehi te nãca baëāã pāvā / so prathamahiü hati tāhi nasāvā // dhåma anala saübhava sunu bhāã / tehi bujhāva ghana padavã pāã // raja maga parã nirādara rahaã / saba kara pada prahāra nita sahaã // maruta uëāva prathama tehi bharaã / puni npa nayana kirãņanhi paraã // sunu khagapati asa samujhi prasaügā / budha nahiü karahiü adhama kara saügā // kabi kobida gāvahiü asi nãtã / khala sana kalaha na bhala nahiü prãtã // udāsãna nita rahia gosāãü / khala pariharia svāna kã nāãü // maiü khala hdayĐ kapaņa kuņilāã / gura hita kaha_i na mohi sohāã // do. eka bāra hara maüdira japata raheŌ siva nāma / gura āya_u abhimāna teü uņhi nahiü kãnha pranāma // 106(ka) // so dayāla nahiü kaheu kachu ura na roųa lavalesa / ati agha gura apamānatā sahi nahiü sake mahesa // 106(kha) // maüdira mājha bhaã nabha bānã / re hatabhāgya agya abhimānã // jadyapi tava gura keü nahiü krodhā / ati kpāla cita samyaka bodhā // tadapi sāpa saņha daiha_Ō tohã / nãti birodha sohāi na mohã // jauü nahiü daüķa karauü khala torā / bhraųņa hoi ÷rutimāraga morā // je saņha gura sana iriųā karahãü / raurava naraka koņi juga parahãü // trijaga joni puni dharahiü sarãrā / ayuta janma bhari pāvahiü pãrā // baiņha rahesi ajagara iva pāpã / sarpa hohi khala mala mati byāpã // mahā biņapa koņara mahŌ jāã // rahu adhamādhama adhagati pāã // do. hāhākāra kãnha gura dāruna suni siva sāpa // kaüpita mohi biloki ati ura upajā paritāpa // 107(ka) // kari daüķavata saprema dvija siva sanmukha kara jori / binaya karata gadagada svara samujhi ghora gati mori // 107(kha) // namāmã÷amã÷āna nirvāõaråpaü / viübhuü byāpakaü brahma vedasvaråpaü / nijaü nirguõaü nirvikalpaü nirãüha / cidākā÷amākā÷avāsaü bhaje 'haü // nirākāramoükāramålaü turãyaü / girā gyāna gotãtamã÷aü girã÷aü // karālaü mahākāla kālaü kpālaü / guõāgāra saüsārapāraü nato 'haü // tuųārādri saükā÷a gauraü gabhãraü / manobhåta koņi prabhā ÷rã ÷arãraü // sphuranmauli kallolinã cāru gaügā / lasadbhālabālendu kaüņhe bhujaügā // calatkuüķalaü bhrå sunetraü vi÷ālaü / prasannānanaü nãlakaüņhaü dayālaü // mgādhã÷acarmāmbaraü muõķamālaü / priyaü ÷aükaraü sarvanāthaü bhajāmi // pracaüķaü prakųņaü pragalbhaü pare÷aü / akhaüķaü ajaü bhānukoņiprakā÷aü // trayaū÷åla nirmålanaü ÷ålapāõiü / bhaje 'haü bhavānãpatiü bhāvagamyaü // kalātãta kalyāõa kalpāntakārã / sadā sajjanāndadātā purārã // cidānaüdasaüdoha mohāpahārã / prasãda prasãda prabho manmathārã // na yāvad umānātha pādāravindaü / bhajaütãha loke pare vā narāõāü // na tāvatsukhaü ÷ānti santāpanā÷aü / prasãda prabho sarvabhåtādhivāsaü // na jānāmi yogaü japaü naiva påjāü / nato 'haü sadā sarvadā ÷aübhu tubhyaü // jarā janma duūkhaugha tātapyamānaü / prabho pāhi āpannamāmã÷a ÷aübho // ÷loka\-rudrāųņakamidaü proktaü vipreõa haratoųaye / ye paņhanti narā bhaktyā teųāü ÷ambhuū prasãdati // 9 // do. \-suni binatã sarbagya siva dekhi bripra anurāgu / puni maüdira nabhabānã bha_i dvijabara bara māgu // 108(ka) // jauü prasanna prabhu mo para nātha dãna para nehu / nija pada bhagati dei prabhu puni dåsara bara dehu // 108(kha) // tava māyā basa jãva jaëa saütata phira_i bhulāna / tehi para krodha na karia prabhu kpā siüdhu bhagavāna // 108(ga) // saükara dãnadayāla aba ehi para hohu kpāla / sāpa anugraha hoi jehiü nātha thorehãü kāla // 108(gha) // ehi kara hoi parama kalyānā / soi karahu aba kpānidhānā // bipragirā suni parahita sānã / evamastu iti bha_i nabhabānã // jadapi kãnha ehiü dāruna pāpā / maiü puni dãnha kopa kari sāpā // tadapi tumhāra sādhutā dekhã / kariha_Ō ehi para kpā biseųã // chamāsãla je para upakārã / te dvija mohi priya jathā kharārã // mora ÷rāpa dvija byartha na jāihi / janma sahasa avasya yaha pāihi // janamata marata dusaha dukha hoã / ahi svalpa_u nahiü byāpihi soã // kavaneŌ janma miņihi nahiü gyānā / sunahi sådra mama bacana pravānā // raghupati purãü janma taba bhayaå / puni taiü mama sevĢ mana dayaå // purã prabhāva anugraha moreü / rāma bhagati upajihi ura toreü // sunu mama bacana satya aba bhāã / haritoųana brata dvija sevakāã // aba jani karahi bipra apamānā / jānehu saüta anaüta samānā // iüdra kulisa mama såla bisālā / kāladaüķa hari cakra karālā // jo inha kara mārā nahiü maraã / bipradroha pāvaka so jaraã // asa bibeka rākhehu mana māhãü / tumha kahĐ jaga durlabha kachu nāhãü // aura_u eka āsiųā morã / apratihata gati hoihi torã // do. suni siva bacana haraųi gura evamastu iti bhāųi / mohi prabodhi gaya_u gha saübhu carana ura rākhi // 109(ka) // prerita kāla bidhi giri jāi bhaya_Ō maiü byāla / puni prayāsa binu so tanu jajeŌ gaĶ kachu kāla // 109(kha) // joi tanu dhara_Ō taja_Ō puni anāyāsa harijāna / jimi nåtana paņa pahira_i nara parihara_i purāna // 109(ga) // sivĐ rākhã ÷ruti nãti aru maiü nahiü pāvā klesa / ehi bidhi dhareŌ bibidha tanu gyāna na gaya_u khagesa // 109(gha) // trijaga deva nara joi tanu dhara_Ō / tahĐ tahĐ rāma bhajana anusaraØ // eka såla mohi bisara na kāå / gura kara komala sãla subhāå // carama deha dvija kai maiü pāã / sura durlabha purāna ÷ruti gāã // khela_Ō tahØ bālakanha mãlā / kara_Ō sakala raghunāyaka lãlā // prauëha bhaĶ mohi pitā paëhāvā / samajha_Ō suna_Ō guna_Ō nahiü bhāvā // mana te sakala bāsanā bhāgã / kevala rāma carana laya lāgã // kahu khagesa asa kavana abhāgã / kharã seva suradhenuhi tyāgã // prema magana mohi kachu na sohāã / hāreu pitā paëhāi paëhāã // bhae kālabasa jaba pitu mātā / maiü bana gaya_Ō bhajana janatrātā // jahĐ jahĐ bipina munãsvara pāva_Ō / ā÷rama jāi jāi siru nāva_Ō // båjhata tinhahi rāma guna gāhā / kahahiü suna_Ō haraųita khaganāhā // sunata phira_Ō hari guna anubādā / abyāhata gati saübhu prasādā // chåņã tribidha ãųanā gāëhã / eka lālasā ura ati bāëhã // rāma carana bārija jaba dekhauü / taba nija janma saphala kari lekhauü // jehi pØcha_Ō soi muni asa kahaã / ãsvara sarba bhåtamaya ahaã // nirguna mata nahiü mohi sohāã / saguna brahma rati ura adhikāã // do. gura ke bacana surati kari rāma carana manu lāga / raghupati jasa gāvata phira_Ō chana chana nava anurāga // 110(ka) // meru sikhara baņa chāyĢ muni lomasa āsãna / dekhi carana siru nāya_Ō bacana kaheŌ ati dãna // 110(kha) // suni mama bacana binãta mdu muni kpāla khagarāja / mohi sādara pØchata bhae dvija āyahu kehi kāja // 110(ga) // taba maiü kahā kpānidhi tumha sarbagya sujāna / saguna brahma avarādhana mohi kahahu bhagavāna // 110(gha) // taba muniųa raghupati guna gāthā / kahe kachuka sādara khaganāthā // brahmagyāna rata muni bigyāni / mohi parama adhikārã jānã // lāge karana brahma upadesā / aja adveta aguna hdayesā // akala anãha anāma arupā / anubhava gamya akhaüķa anåpā // mana gotãta amala abināsã / nirbikāra niravadhi sukha rāsã // so taiü tāhi tohi nahiü bhedā / bāri bãci iva gāvahi bedā // bibidha bhĢti mohi muni samujhāvā / nirguna mata mama hdayĐ na āvā // puni maiü kaheŌ nāi pada sãsā / saguna upāsana kahahu munãsā // rāma bhagati jala mama mana mãnā / kimi bilagāi munãsa prabãnā // soi upadesa kahahu kari dāyā / nija nayananhi dekhauü raghurāyā // bhari locana biloki avadhesā / taba suniha_Ō nirguna upadesā // muni puni kahi harikathā anåpā / khaüķi saguna mata aguna niråpā // taba maiü nirguna mata kara dårã / saguna niråpa_Ō kari haņha bhårã // uttara pratiuttara maiü kãnhā / muni tana bhae krodha ke cãnhā // sunu prabhu bahuta avagyā kiĶ / upaja krodha gyāninha ke hiĶ // ati saügharaųana jauü kara koã / anala pragaņa caüdana te hoã // do. \-bāraübāra sakopa muni kara_i nirupana gyāna / maiü apaneü mana baiņha taba kara_Ō bibidha anumāna // 111(ka) // krodha ki dvetabuddhi binu dvaita ki binu agyāna / māyābasa parichinna jaëa jãva ki ãsa samāna // 111(kha) // kabahŌ ki dukha saba kara hita tākeü / tehi ki daridra parasa mani jākeü // paradrohã kã hohiü nisaükā / kāmã puni ki rahahiü akalaükā // baüsa ki raha dvija anahita kãnheü / karma ki hohiü svaråpahi cãnheü // kāhå sumati ki khala sĐga jāmã / subha gati pāva ki paratriya gāmã // bhava ki parahiü paramātmā biüdaka / sukhã ki hohiü kabahŌ hariniüdaka // rāju ki raha_i nãti binu jāneü / agha ki rahahiü haricarita bakhāneü // pāvana jasa ki punya binu hoã / binu agha ajasa ki pāva_i koã // lābhu ki kichu hari bhagati samānā / jehi gāvahiü ÷ruti saüta purānā // hāni ki jaga ehi sama kichu bhāã / bhajia na rāmahi nara tanu pāã // agha ki pisunatā sama kachu ānā / dharma ki dayā sarisa harijānā // ehi bidhi amiti juguti mana gunaØ / muni upadesa na sādara sunaØ // puni puni saguna paccha maiü ropā / taba muni boleu bacana sakopā // måëha parama sikha deŌ na mānasi / uttara pratiuttara bahu ānasi // satya bacana bisvāsa na karahã / bāyasa iva sabahã te ķarahã // saņha svapaccha taba hdayĐ bisālā / sapadi hohi pacchã caüķālā // lãnha ÷rāpa maiü sãsa caëhāã / nahiü kachu bhaya na dãnatā āã // do. turata bhaya_Ō maiü kāga taba puni muni pada siru nāi / sumiri rāma raghubaüsa mani haraųita caleŌ uëāi // 112(ka) // umā je rāma carana rata bigata kāma mada krodha // nija prabhumaya dekhahiü jagata kehi sana karahiü birodha // 112(kha) // sunu khagesa nahiü kachu riųi dåųana / ura preraka raghubaüsa bibhåųana // kpāsiüdhu muni mati kari bhorã / lãnhi prema paricchā morã // mana baca krama mohi nija jana jānā / muni mati puni pherã bhagavānā // riųi mama mahata sãlatā dekhã / rāma carana bisvāsa biseųã // ati bisamaya puni puni pachitāã / sādara muni mohi lãnha bolāã // mama paritoųa bibidha bidhi kãnhā / haraųita rāmamaütra taba dãnhā // bālakaråpa rāma kara dhyānā / kaheu mohi muni kpānidhānā // suüdara sukhada mihi ati bhāvā / so prathamahiü maiü tumhahi sunāvā // muni mohi kachuka kāla tahĐ rākhā / rāmacaritamānasa taba bhāųā // sādara mohi yaha kathā sunāã / puni bole muni girā suhāã // rāmacarita sara gupta suhāvā / saübhu prasāda tāta maiü pāvā // tohi nija bhagata rāma kara jānã / tāte maiü saba kaheŌ bakhānã // rāma bhagati jinha keü ura nāhãü / kabahŌ na tāta kahia tinha pāhãü // muni mohi bibidha bhĢti samujhāvā / maiü saprema muni pada siru nāvā // nija kara kamala parasi mama sãsā / haraųita āsiųa dãnha munãsā // rāma bhagati abirala ura toreü / basihi sadā prasāda aba moreü // do. \-sadā rāma priya hohu tumha subha guna bhavana amāna / kāmaråpa icdhāmarana gyāna birāga nidhāna // 113(ka) // jeühiü ā÷rama tumha basaba puni sumirata ÷rãbhagavaüta / byāpihi tahĐ na abidyā jojana eka prajaüta // 113(kha) // kāla karma guna doųa subhāå / kachu dukha tumhahi na byāpihi kāå // rāma rahasya lalita bidhi nānā / gupta pragaņa itihāsa purānā // binu ÷rama tumha jānaba saba soå / nita nava neha rāma pada hoå // jo icchā karihahu mana māhãü / hari prasāda kachu durlabha nāhãü // suni muni āsiųa sunu matidhãrā / brahmagirā bha_i gagana gĐbhãrā // evamastu tava baca muni gyānã / yaha mama bhagata karma mana bānã // suni nabhagirā haraųa mohi bhayaå / prema magana saba saüsaya gayaå // kari binatã muni āyasu pāã / pada saroja puni puni siru nāã // haraųa sahita ehiü ā÷rama āya_Ō / prabhu prasāda durlabha bara pāya_Ō // ihĢ basata mohi sunu khaga ãsā / bãte kalapa sāta aru bãsā // kara_Ō sadā raghupati guna gānā / sādara sunahiü bihaüga sujānā // jaba jaba avadhapurãü raghubãrā / dharahiü bhagata hita manuja sarãrā // taba taba jāi rāma pura rahaØ / sisulãlā biloki sukha lahaØ // puni ura rākhi rāma sisuråpā / nija ā÷rama āva_Ō khagabhåpā // kathā sakala maiü tumhahi sunāã / kāga deha jehiü kārana pāã // kahiŌ tāta saba prasna tumhārã / rāma bhagati mahimā ati bhārã // do. tāte yaha tana mohi priya bhaya_u rāma pada neha / nija prabhu darasana pāya_Ō gae sakala saüdeha // 114(ka) // māsapārāyaõa, untãsavĢ vi÷rāma bhagati paccha haņha kari raheŌ dãnhi mahāriųi sāpa / muni durlabha bara pāya_Ō dekhahu bhajana pratāpa // 114(kha) // je asi bhagati jāni pariharahãü / kevala gyāna hetu ÷rama karahãü // te jaëa kāmadhenu ghĐ tyāgã / khojata āku phirahiü paya lāgã // sunu khagesa hari bhagati bihāã / je sukha cāhahiü āna upāã // te saņha mahāsiüdhu binu taranã / pairi pāra cāhahiü jaëa karanã // suni bhasuüķi ke bacana bhavānã / boleu garuëa haraųi mdu bānã // tava prasāda prabhu mama ura māhãü / saüsaya soka moha bhrama nāhãü // suneŌ punãta rāma guna grāmā / tumharã kpĢ laheŌ bi÷rāmā // eka bāta prabhu pØcha_Ō tohã / kahahu bujhāi kpānidhi mohã // kahahiü saüta muni beda purānā / nahiü kachu durlabha gyāna samānā // soi muni tumha sana kaheu gosāãü / nahiü ādarehu bhagati kã nāãü // gyānahi bhagatihi aütara ketā / sakala kahahu prabhu kpā niketā // suni uragāri bacana sukha mānā / sādara boleu kāga sujānā // bhagatihi gyānahi nahiü kachu bhedā / ubhaya harahiü bhava saübhava khedā // nātha munãsa kahahiü kachu aütara / sāvadhāna sou sunu bihaügabara // gyāna birāga joga bigyānā / e saba puruųa sunahu harijānā // puruųa pratāpa prabala saba bhĢtã / abalā abala sahaja jaëa jātã // do. \-puruųa tyāgi saka nārihi jo birakta mati dhãra // na tu kāmã biųayābasa bimukha jo pada raghubãra // 115(ka) // so. sou muni gyānanidhāna mganayanã bidhu mukha nirakhi / bibasa hoi harijāna nāri biųnu māyā pragaņa // 115(kha) // ihĢ na pacchapāta kachu rākha_Ō / beda purāna saüta mata bhāųa_Ō // moha na nāri nāri keü råpā / pannagāri yaha rãti anåpā // māyā bhagati sunahu tumha doå / nāri barga jāna_i saba koå // puni raghubãrahi bhagati piārã / māyā khalu nartakã bicārã // bhagatihi sānukåla raghurāyā / tāte tehi ķarapati ati māyā // rāma bhagati nirupama nirupādhã / basa_i jāsu ura sadā abādhã // tehi biloki māyā sakucāã / kari na saka_i kachu nija prabhutāã // asa bicāri je muni bigyānã / jācahãü bhagati sakala sukha khānã // do. yaha rahasya raghunātha kara begi na jāna_i koi / jo jāna_i raghupati kpĢ sapanehŌ moha na hoi // 116(ka) // aura_u gyāna bhagati kara bheda sunahu suprabãna / jo suni hoi rāma pada prãti sadā abichãna // 116(kha) // sunahu tāta yaha akatha kahānã / samujhata bana_i na jāi bakhānã // ãsvara aüsa jãva abināsã / cetana amala sahaja sukha rāsã // so māyābasa bhaya_u gosāãü / bĐdhyo kãra marakaņa kã nāã // jaëa cetanahi graüthi pari gaã / jadapi mųā chåņata kaņhinaã // taba te jãva bhaya_u saüsārã / chåņa na graüthi na hoi sukhārã // ÷ruti purāna bahu kaheu upāã / chåņa na adhika adhika arujhāã // jãva hdayĐ tama moha biseųã / graüthi chåņa kimi para_i na dekhã // asa saüjoga ãsa jaba karaã / tabahŌ kadācita so niruaraã // sāttvika ÷raddhā dhenu suhāã / jauü hari kpĢ hdayĐ basa āã // japa tapa brata jama niyama apārā / je ÷ruti kaha subha dharma acārā // tei tna harita carai jaba gāã / bhāva baccha sisu pāi penhāã // noi nibtti pātra bisvāsā / nirmala mana ahãra nija dāsā // parama dharmamaya paya duhi bhāã / avaņai anala akāma bihāã // toųa maruta taba chamĢ juëāvai / dhti sama jāvanu dei jamāvai // muditĢ mathaiü bicāra mathānã / dama adhāra raju satya subānã // taba mathi kāëhi lei navanãtā / bimala birāga subhaga supunãtā // do. joga agini kari pragaņa taba karma subhāsubha lāi / buddhi sirāvaiü gyāna ghta mamatā mala jari jāi // 117(ka) // taba bigyānaråpini buddhi bisada ghta pāi / citta diā bhari dharai dëha samatā diaņi banāi // 117(kha) // tãni avasthā tãni guna tehi kapāsa teü kāëhi / tåla turãya sĐvāri puni bātã karai sugāëhi // 117(ga) // so. ehi bidhi lesai dãpa teja rāsi bigyānamaya // jātahiü jāsu samãpa jarahiü madādika salabha saba // 117(gha) // sohamasmi iti btti akhaüķā / dãpa sikhā soi parama pracaüķā // ātama anubhava sukha suprakāsā / taba bhava måla bheda bhrama nāsā // prabala abidyā kara parivārā / moha ādi tama miņa_i apārā // taba soi buddhi pāi Ōjiārā / ura ghĐ baiņhi graüthi niruārā // chorana graüthi pāva jauü soã / taba yaha jãva ktāratha hoã // chorata graüthi jāni khagarāyā / bighna aneka kara_i taba māyā // riddhi siddhi prera_i bahu bhāã / buddhahi lobha dikhāvahiü āã // kala bala chala kari jāhiü samãpā / aücala bāta bujhāvahiü dãpā // hoi buddhi jauü parama sayānã / tinha tana citava na anahita jānã // jauü tehi bighna buddhi nahiü bādhã / tau bahori sura karahiü upādhã // iüdrãü dvāra jharokhā nānā / tahĐ tahĐ sura baiņhe kari thānā // āvata dekhahiü biųaya bayārã / te haņhi dehã kapāņa ughārã // jaba so prabhaüjana ura ghĐ jāã / tabahiü dãpa bigyāna bujhāã // graüthi na chåņi miņā so prakāsā / buddhi bikala bha_i biųaya batāsā // iüdrinha suranha na gyāna sohāã / biųaya bhoga para prãti sadāã // biųaya samãra buddhi kta bhorã / tehi bidhi dãpa ko bāra bahorã // do. taba phiri jãva bibidha bidhi pāva_i saüsti klesa / hari māyā ati dustara tari na jāi bihagesa // 118(ka) // kahata kaņhina samujhata kaņhina sādhana kaņhina bibeka / hoi ghunācchara nyāya jauü puni pratyåha aneka // 118(kha) // gyāna paütha kpāna kai dhārā / parata khagesa hoi nahiü bārā // jo nirbighna paütha nirbahaã / so kaivalya parama pada lahaã // ati durlabha kaivalya parama pada / saüta purāna nigama āgama bada // rāma bhajata soi mukuti gosāã / ana_icchita āva_i bariāã // jimi thala binu jala rahi na sakāã / koņi bhĢti kou karai upāã // tathā moccha sukha sunu khagarāã / rahi na saka_i hari bhagati bihāã // asa bicāri hari bhagata sayāne / mukti nirādara bhagati lubhāne // bhagati karata binu jatana prayāsā / saüsti måla abidyā nāsā // bhojana karia tpiti hita lāgã / jimi so asana pacavai jaņharāgã // asi haribhagati sugama sukhadāã / ko asa måëha na jāhi sohāã // do. sevaka sebya bhāva binu bhava na taria uragāri // bhajahu rāma pada paükaja asa siddhāüta bicāri // 119(ka) // jo cetana kahĐ zaëa kara_i zaëahi kara_i caitanya / asa samartha raghunāyakahiü bhajahiü jãva te dhanya // 119(kha) // kaheŌ gyāna siddhāüta bujhāã / sunahu bhagati mani kai prabhutāã // rāma bhagati ciütāmani suüdara / basa_i garuëa jāke ura aütara // parama prakāsa råpa dina rātã / nahiü kachu cahia diā ghta bātã // moha daridra nikaņa nahiü āvā / lobha bāta nahiü tāhi bujhāvā // prabala abidyā tama miņi jāã / hārahiü sakala salabha samudāã // khala kāmādi nikaņa nahiü jāhãü / basa_i bhagati jāke ura māhãü // garala sudhāsama ari hita hoã / tehi mani binu sukha pāva na koã // byāpahiü mānasa roga na bhārã / jinha ke basa saba jãva dukhārã // rāma bhagati mani ura basa jākeü / dukha lavalesa na sapanehŌ tākeü // catura siromani tei jaga māhãü / je mani lāgi sujatana karāhãü // so mani jadapi pragaņa jaga ahaã / rāma kpā binu nahiü kou lahaã // sugama upāya pāibe kere / nara hatabhāgya dehiü bhaņamere // pāvana parbata beda purānā / rāma kathā rucirākara nānā // marmã sajjana sumati kudārã / gyāna birāga nayana uragārã // bhāva sahita khoja_i jo prānã / pāva bhagati mani saba sukha khānã // moreü mana prabhu asa bisvāsā / rāma te adhika rāma kara dāsā // rāma siüdhu ghana sajjana dhãrā / caüdana taru hari saüta samãrā // saba kara phala hari bhagati suhāã / so binu saüta na kāhØ pāã // asa bicāri joi kara satasaügā / rāma bhagati tehi sulabha bihaügā // do. brahma payonidhi maüdara gyāna saüta sura āhiü / kathā sudhā mathi kāëhahiü bhagati madhuratā jāhiü // 120(ka) // birati carma asi gyāna mada lobha moha ripu māri / jaya pāia so hari bhagati dekhu khagesa bicāri // 120(kha) // puni saprema boleu khagarāå / jauü kpāla mohi åpara bhāå // nātha mohi nija sevaka jānã / sapta prasna kahahu bakhānã // prathamahiü kahahu nātha matidhãrā / saba te durlabha kavana sarãrā // baëa dukha kavana kavana sukha bhārã / sou saüchepahiü kahahu bicārã // saüta asaüta marama tumha jānahu / tinha kara sahaja subhāva bakhānahu // kavana punya ÷ruti bidita bisālā / kahahu kavana agha parama karālā // mānasa roga kahahu samujhāã / tumha sarbagya kpā adhikāã // tāta sunahu sādara ati prãtã / maiü saüchepa kaha_Ō yaha nãtã // nara tana sama nahiü kavaniu dehã / jãva carācara jācata tehã // naraga svarga apabarga nisenã / gyāna birāga bhagati subha denã // so tanu dhari hari bhajahiü na je nara / hohiü biųaya rata maüda maüda tara // kĢca kirica badaleü te lehã / kara te ķāri parasa mani dehãü // nahiü daridra sama dukha jaga māhãü / saüta milana sama sukha jaga nāhãü // para upakāra bacana mana kāyā / saüta sahaja subhāu khagarāyā // saüta sahahiü dukha parahita lāgã / paradukha hetu asaüta abhāgã // bhårja tarå sama saüta kpālā / parahita niti saha bipati bisālā // sana iva khala para baüdhana karaã / khāla kaëhāi bipati sahi maraã // khala binu svāratha para apakārã / ahi måųaka iva sunu uragārã // para saüpadā bināsi nasāhãü / jimi sasi hati hima upala bilāhãü // duųņa udaya jaga ārati hetå / jathā prasiddha adhama graha ketå // saüta udaya saütata sukhakārã / bisva sukhada jimi iüdu tamārã // parama dharma ÷ruti bidita ahiüsā / para niüdā sama agha na garãsā // hara gura niüdaka dādura hoã / janma sahastra pāva tana soã // dvija niüdaka bahu naraka bhoga kari / jaga janama_i bāyasa sarãra dhari // sura ÷ruti niüdaka je abhimānã / raurava naraka parahiü te prānã // hohiü ulåka saüta niüdā rata / moha nisā priya gyāna bhānu gata // saba ke niüdā je jaëa karahãü / te camagādura hoi avatarahãü // sunahu tāta aba mānasa rogā / jinha te dukha pāvahiü saba logā // moha sakala byādhinha kara målā / tinha te puni upajahiü bahu sålā // kāma bāta kapha lobha apārā / krodha pitta nita chātã jārā // prãti karahiü jauü tãniu bhāã / upaja_i sanyapāta dukhadāã // biųaya manoratha durgama nānā / te saba såla nāma ko jānā // mamatā dādu kaüķu iraųāã / haraųa biųāda garaha bahutāã // para sukha dekhi jarani soi chaã / kuųņa duųņatā mana kuņilaã // ahaükāra ati dukhada ķamaruā / daübha kapaņa mada māna neharuā // tsnā udarabddhi ati bhārã / tribidha ãųanā taruna tijārã // juga bidhi jvara matsara abibekā / kahĐ lāgi kahauü kuroga anekā // do. eka byādhi basa nara marahiü e asādhi bahu byādhi / pãëahiü saütata jãva kahŌ so kimi lahai samādhi // 121(ka) // nema dharma ācāra tapa gyāna jagya japa dāna / bheųaja puni koņinha nahiü roga jāhiü harijāna // 121(kha) // ehi bidhi sakala jãva jaga rogã / soka haraųa bhaya prãti biyogã // mānaka roga kachuka maiü gāe / hahiü saba keü lakhi biralenha pāe // jāne te chãjahiü kachu pāpã / nāsa na pāvahiü jana paritāpã // biųaya kupathya pāi aükure / munihu hdayĐ kā nara bāpure // rāma kpĢ nāsahi saba rogā / jauü ehi bhĢti banai saüyogā // sadagura baida bacana bisvāsā / saüjama yaha na biųaya kai āsā // raghupati bhagati sajãvana mårã / anåpāna ÷raddhā mati pårã // ehi bidhi bhalehiü so roga nasāhãü / nāhiü ta jatana koņi nahiü jāhãü // jānia taba mana biruja gosĢã / jaba ura bala birāga adhikāã // sumati chudhā bāëha_i nita naã / biųaya āsa durbalatā gaã // bimala gyāna jala jaba so nahāã / taba raha rāma bhagati ura chāã // siva aja suka sanakādika nārada / je muni brahma bicāra bisārada // saba kara mata khaganāyaka ehā / karia rāma pada paükaja nehā // ÷ruti purāna saba graütha kahāhãü / raghupati bhagati binā sukha nāhãü // kamaņha pãņha jāmahiü baru bārā / baüdhyā suta baru kāhuhi mārā // phålahiü nabha baru bahubidhi phålā / jãva na laha sukha hari pratikålā // tųā jāi baru mgajala pānā / baru jāmahiü sasa sãsa biųānā // aüdhakāru baru rabihi nasāvai / rāma bimukha na jãva sukha pāvai // hima te anala pragaņa baru hoã / bimukha rāma sukha pāva na koã // do0=bāri matheü ghta hoi baru sikatā te baru tela / binu hari bhajana na bhava taria yaha siddhāüta apela // 122(ka) // masakahi kara_i biüraüci prabhu ajahi masaka te hãna / asa bicāri taji saüsaya rāmahi bhajahiü prabãna // 122(kha) // ÷loka\- vinic÷ritaü vadāmi te na anyathā vacāüsi me / hariü narā bhajanti ye 'tidustaraü taranti te // 122(ga) // kaheŌ nātha hari carita anåpā / byāsa samāsa svamati anurupā // ÷ruti siddhāüta iha_i uragārã / rāma bhajia saba kāja bisārã // prabhu raghupati taji seia kāhã / mohi se saņha para mamatā jāhã // tumha bigyānaråpa nahiü mohā / nātha kãnhi mo para ati chohā // påchihŌ rāma kathā ati pāvani / suka sanakādi saübhu mana bhāvani // sata saügati durlabha saüsārā / nimiųa daüķa bhari eka_u bārā // dekhu garuëa nija hdayĐ bicārã / maiü raghubãra bhajana adhikārã // sakunādhama saba bhĢti apāvana / prabhu mohi kãnha bidita jaga pāvana // do. āju dhanya maiü dhanya ati jadyapi saba bidhi hãna / nija jana jāni rāma mohi saüta samāgama dãna // 123(ka) // nātha jathāmati bhāųeŌ rākheŌ nahiü kachu goi / carita siüdhu raghunāyaka thāha ki pāva_i koi // 123 // sumiri rāma ke guna gana nānā / puni puni haraųa bhusuüķi sujānā // mahimā nigama neti kari gāã / atulita bala pratāpa prabhutāã // siva aja påjya carana raghurāã / mo para kpā parama mdulāã // asa subhāu kahŌ suna_Ō na dekha_Ō / kehi khagesa raghupati sama lekha_Ō // sādhaka siddha bimukta udāsã / kabi kobida ktagya saünyāsã // jogã såra sutāpasa gyānã / dharma nirata paüķita bigyānã // tarahiü na binu seĶ mama svāmã / rāma namāmi namāmi namāmã // sarana gaĶ mo se agha rāsã / hohiü suddha namāmi abināsã // do. jāsu nāma bhava bheųaja harana ghora traya såla / so kpālu mohi to para sadā raha_u anukåla // 124(ka) // suni bhusuüķi ke bacana subha dekhi rāma pada neha / boleu prema sahita girā garuëa bigata saüdeha // 124(kha) // mai ktktya bhaya_Ō tava bānã / suni raghubãra bhagati rasa sānã // rāma carana nåtana rati bhaã / māyā janita bipati saba gaã // moha jaladhi bohita tumha bhae / mo kahĐ nātha bibidha sukha dae // mo pahiü hoi na prati upakārā / baüda_Ō tava pada bārahiü bārā // pårana kāma rāma anurāgã / tumha sama tāta na kou baëabhāgã // saüta biņapa saritā giri dharanã / para hita hetu sabanha kai karanã // saüta hdaya navanãta samānā / kahā kabinha pari kahai na jānā // nija paritāpa drava_i navanãtā / para dukha dravahiü saüta supunãtā // jãvana janma suphala mama bhayaå / tava prasāda saüsaya saba gayaå // jānehu sadā mohi nija kiükara / puni puni umā kaha_i bihaügabara // do. tāsu carana siru nāi kari prema sahita matidhãra / gaya_u garuëa baikuüņha taba hdayĐ rākhi raghubãra // 125(ka) // girijā saüta samāgama sama na lābha kachu āna / binu hari kpā na hoi so gāvahiü beda purāna // 125(kha) // kaheŌ parama punãta itihāsā / sunata ÷ravana chåņahiü bhava pāsā // pranata kalpataru karunā puüjā / upaja_i prãti rāma pada kaüjā // mana krama bacana janita agha jāã / sunahiü je kathā ÷ravana mana lāã // tãrthāņana sādhana samudāã / joga birāga gyāna nipunāã // nānā karma dharma brata dānā / saüjama dama japa tapa makha nānā // bhåta dayā dvija gura sevakāã / bidyā binaya bibeka baëāã // jahĐ lagi sādhana beda bakhānã / saba kara phala hari bhagati bhavānã // so raghunātha bhagati ÷ruti gāã / rāma kpĢ kāhØ eka pāã // do. muni durlabha hari bhagati nara pāvahiü binahiü prayāsa / je yaha kathā niraütara sunahiü māni bisvāsa // 126 // soi sarbagya gunã soi gyātā / soi mahi maüķita paüķita dātā // dharma parāyana soi kula trātā / rāma carana jā kara mana rātā // nãti nipuna soi parama sayānā / ÷ruti siddhāüta nãka tehiü jānā // soi kabi kobida soi ranadhãrā / jo chala chāëi bhaja_i raghubãrā // dhanya desa so jahĐ surasarã / dhanya nāri patibrata anusarã // dhanya so bhåpu nãti jo karaã / dhanya so dvija nija dharma na ņaraã // so dhana dhanya prathama gati jākã / dhanya punya rata mati soi pākã // dhanya gharã soi jaba satasaügā / dhanya janma dvija bhagati abhaügā // do. so kula dhanya umā sunu jagata påjya supunãta / ÷rãraghubãra parāyana jehiü nara upaja binãta // 127 // mati anuråpa kathā maiü bhāųã / jadyapi prathama gupta kari rākhã // tava mana prãti dekhi adhikāã / taba maiü raghupati kathā sunāã // yaha na kahia saņhahã haņhasãlahi / jo mana lāi na suna hari lãlahi // kahia na lobhihi krodhahi kāmihi / jo na bhaja_i sacarācara svāmihi // dvija drohihi na sunāia kabahØ / surapati sarisa hoi npa jabahØ // rāma kathā ke tei adhikārã / jinha keü satasaügati ati pyārã // gura pada prãti nãti rata jeã / dvija sevaka adhikārã teã // tā kahĐ yaha biseųa sukhadāã / jāhi prānapriya ÷rãraghurāã // do. rāma carana rati jo caha athavā pada nirbāna / bhāva sahita so yaha kathā kara_u ÷ravana puņa pāna // 128 // rāma kathā girijā maiü baranã / kali mala samani manomala haranã // saüsti roga sajãvana mårã / rāma kathā gāvahiü ÷ruti sårã // ehi mahĐ rucira sapta sopānā / raghupati bhagati kera paüthānā // ati hari kpā jāhi para hoã / pāŌ dei ehiü māraga soã // mana kāmanā siddhi nara pāvā / je yaha kathā kapaņa taji gāvā // kahahiü sunahiü anumodana karahãü / te gopada iva bhavanidhi tarahãü // suni saba kathā hdayĐ ati bhāã / girijā bolã girā suhāã // nātha kpĢ mama gata saüdehā / rāma carana upajeu nava nehā // do. maiü ktaktya bha_iŌ aba tava prasāda bisvesa / upajã rāma bhagati dëha bãte sakala kalesa // 129 // yaha subha saübhu umā saübādā / sukha saüpādana samana biųādā // bhava bhaüjana gaüjana saüdehā / jana raüjana sajjana priya ehā // rāma upāsaka je jaga māhãü / ehi sama priya tinha ke kachu nāhãü // raghupati kpĢ jathāmati gāvā / maiü yaha pāvana carita suhāvā // ehiü kalikāla na sādhana dåjā / joga jagya japa tapa brata påjā // rāmahi sumiria gāia rāmahi / saütata sunia rāma guna grāmahi // jāsu patita pāvana baëa bānā / gāvahiü kabi ÷ruti saüta purānā // tāhi bhajahi mana taji kuņilāã / rāma bhajeü gati kehiü nahiü pāã // chaü. pāã na kehiü gati patita pāvana rāma bhaji sunu saņha manā / ganikā ajāmila byādha gãdha gajādi khala tāre ghanā // ābhãra jamana kirāta khasa svapacādi ati agharåpa je / kahi nāma bāraka tepi pāvana hohiü rāma namāmi te // 1 // raghubaüsa bhåųana carita yaha nara kahahiü sunahiü je gāvahãü / kali mala manomala dhoi binu ÷rama rāma dhāma sidhāvahãü // sata paüca caupāãü manohara jāni jo nara ura dharai / dāruna abidyā paüca janita bikāra ÷rãraghubara harai // 2 // suüdara sujāna kpā nidhāna anātha para kara prãti jo / so eka rāma akāma hita nirbānaprada sama āna ko // jākã kpā lavalesa te matimaüda tulasãdāsahØ / pāyo parama bi÷rāmu rāma samāna prabhu nāhãü kahØ // 3 // do. mo sama dãna na dãna hita tumha samāna raghubãra / asa bicāri raghubaüsa mani harahu biųama bhava bhãra // 130(ka) // kāmihi nāri piāri jimi lobhahi priya jimi dāma / timi raghunātha niraütara priya lāgahu mohi rāma // 130(kha) // ÷loka\-yatpårva prabhuõā ktaü sukavinā ÷rã÷ambhunā durgamaü ÷rãmadrāmapadābjabhaktimani÷aü prāptyai tu rāmāyaõam / matvā tadraghunāthamanirataü svāntastamaū÷āntaye bhāųābaddhamidaü cakāra tulasãdāsastathā mānasam // 1 // puõyaü pāpaharaü sadā ÷ivakaraü vij¤ānabhaktipradaü māyāmohamalāpahaü suvimalaü premāmbupåraü ÷ubham / ÷rãmadrāmacaritramānasamidaü bhaktyāvagāhanti ye te saüsārapataīgaghorakiraõairdahyanti no mānavāū // 2 // māsapārāyaõa, tãsavĢ vi÷rāma navānhapārāyaõa, navĢ vi÷rāma \-\-\-\-\-\-\-\-\- iti ÷rãmadrāmacaritamānase sakalakalikaluųavidhvaüsane saptamaū sopānaū samāptaū / (uttarakāõķa samāpta) \-\-\-\-\-\-\-\- ārati ÷rãrāmāyanajã kã / kãrati kalita lalita siya pã kã // gāvata brahmādika muni nārada / bālamãka bigyāna bisārada / suka sanakādi seųa aru sārada / barani pavanasuta kãrati nãkã // 1 // gāvata beda purāna aųņadasa / chao sāstra saba graüthana ko rasa / muni jana dhana saütana ko sarabasa / sāra aüsa saümata sabahã kã // 2 // gāvata saütata saübhu bhavānã / aru ghaņasaübhava muni bigyānã / byāsa ādi kabibarja bakhānã / kāgabhusuüķi garuķa ke hã kã // 3 // kalimala harani biųaya rasa phãkã / subhaga siügāra mukti jubatã kã / dalana roga bhava måri amã kã / tāta māta saba bidhi tulasã kã // 4 //