Tulasidasa [Tulsidas]: Kavitavali


Input "by a group of volunteers at Ratlam".


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





.1.

Oṃ
śrīsītārāmabhyāṃ namaḥ
kavitāvalī

bālakāṇḍa

repha ātmacinmaya akala, parabrahma pararūpa /

hari-hara-aja-vandita-carana,aguṇa anīha anūpa // 1 //

bālakeli daśaratha-ajira,karata so phirata sabhāya /

padanakhendu tehi dhyāna dhari vicarata tilaka banāya // 2 //

anilasuvana padapadmaraja,prema sahita śira dhāra /

indradeva ṭīkā racata, kavitāvalī udāra // 3 //

bandauṃ śrītulasīcarana nakha, anūpa dutimāla /

kavitāvali-ṭīkā lasai kavitāvali-varabhāla // 4 //

bālarūpakī jhā̃kī

avadhesake dvāreṃ sakāreṃ gaī suta goda kai bhūpati lai nikase /
avaloki hauṃ soca bimocanako ṭhagi-sī rahī,je na ṭhage dhika-se //

tulasī mana-raṃjana raṃjita-aṃjana naina sukhaṃjana-jātaka-se /
sajanī sasimeṃ samasīla ubhai navanīla saroruha-se bikase //
paga nūpura au pahũcī karakaṃjani maṃju banī manimāla hiẽ /
navanīla kalevara pīta jhãgā jhalakai pulakaiṃ nr̥pu goda liẽ //
arabiṃdu so ānanu rūpa maraṃdu anaṃdita locana-br̥ṃga piẽ /
manamo na basyo asa bālaku jauṃ tulasī jagameṃ phalu kauna jiẽ //

2

tanakī duti syāma saroruha locana kaṃcakī maṃjulatāī haraiṃ /
ati suṃdara sohata dhūri bhare chabi bhūri anaṃgakī dūri dharaiṃ //
damakaiṃ dãtiyā̃ duti dāmini-jyauṃ kilakaiṃ kala bāla-binoda karaiṃ /
avadhesake bālaka cāri sadā tulasī-mana-maṃdirameṃ biharaiṃ //

bālalīlā

kabahū̃ sasi māgata āri karaiṃ kabahū̃ pratibiṃba nihāri ḍaraiṃ /
kabahū̃ karatāla bajāikai nācata mātu sabai mana moda bharaiṃ //
kabahū̃ risiāi kahaiṃ haṭhikai puni leta soī jehi lāgi araiṃ /
avadhesake bālaka cāri sadā tulasī-mana-maṃdirameṃ biharaiṃ //
bara daṃtakī paṃgati kaṃdakalī adharādhara-pallava kholanakī /
capalā camakaiṃ ghana bīca jagaiṃ chabi motina māla amolanakī //

3

ghũghurāri laṭaiṃ laṭakaiṃ mukha ūpara kuṃḍala lola kapolanakī /
nevachāvari prāna karai tulasī bali jāũ lalā ina bolanakī //

padakaṃjani maṃju banīṃ panahīṃ dhanuhīṃ sara paṃkaja-pāni liẽ /
larikā sãga khelata ḍolata haiṃ sarajū-taṭa cauhaṭa hāṭa hiẽ //
tulasī asa bālaka-soṃ nahi nehu kahā japa joga samādhi kiẽ /
nara ve khara sūkara svāna samāna kahau jagameṃ phalu kauna jiẽ //
sarajū bara tīrahiṃ tīra phiraiṃ raghubīra sakhā aru bīra sabai /
dhanuhīṃ kara tīra, niṣaṃga kaseṃ kaṭi pīta dukūla navīna phabai //
tulasī tehi ausara lāvanitā dasa cāri nau tīna ikīsa sabai /
mati bhārati paṃgu bhaī jo nihāri bicāri phirī upamā na pabai //

4

dhanuryajña

chonīmeṃke chonīpati chājai jinhai chatrachāyā
chonī-chonī chāe chiti āe nimirājake /
prabala pracaṃḍa baribaṃḍa bara beṣa bapu
baribekoṃ bole baidehī bara kājake //
bole baṃdī biruda bajāi bara bājaneū
bāje-bāje bīra bāhu dhunata samājake /
tulasī mudita mana pura nara-nāri jete
bāra-bāra heraiṃ mukha audha-mr̥garājake //

5

siyakeṃ svayaṃbara samāju jahā̃ rājaniko
rājanake rājā mahārājā jānai nāma ko /
pavanu, puraṃdaru, kr̥sānu, bhānu, dhanadu-se,
gunake nidhāna rūpadhāma somu kāmu ko //
bāna balavāna jātudhānapa sarīkhe sūra
jinhakeṃ gumāna sadā sālima saṃgrāmako /
tahā̃ dasaratthakeṃ samattha nātha tulasīke
capari caḷhāyau cāpu caṃdramālalāmako //

mayanamahanu puradahanu gahana jāni
ānikai sabaiko sāru dhanuṣa gaḷhāyo hai /
janakasadasi jete bhale-bhale bhūmipāla
kiye balahīna, bala āpano baḷhāyo hai //
kulisa-kaṭhora kūrmapīṭhateṃ kaṭhina ati
haṭhi na pināku kāhū̃ capari caḷhāyo hai /
tulasī so rāmake saroja-pāni parasata hī
ṭūṭyau māno bāre te purāri hī paḷhāyo hai //

6

ḍigati urvi ati gurvi sarba pabbai samudra-sara /
byāla badhira tehi kāla, bikala digapāla carācara //
diggayaṃda larakharata parata dasakaṃdhu mukkha bhara /
sura-bimāna himabhānu bhānu saṃghaṭata parasapara //
cauṃke biraṃci saṃkara sahita, kolu kamaṭhu ahi kalamalyau /
brahmaṃḍa khaṃḍa kiyo caṃḍa dhuni jabahiṃ rāma sivadhanu dalyau //
locanābhirāma ghanasyāma rāmarūpa sisu,
sakhī kahai sakhīsoṃ tū̃ premapaya pāli, rī /
bālaka nr̥pālajūkeṃ khyāla hī pināku tor yo,
maṃḍalīka-maṃḍalī-pratāpa-dāpu dāli rī //
janakako,siyāko,hamāro,tero,tulasīko,
sabako bhāvatī hvaihai, maiṃ jo kahyo kāli ,rī /
kausilākī kokhipara toṣi tana vāriye,rī
rāya daśaratthakī balaiyā lijai āli rī //

7

dūba dadhi rocanu kanaka thāra bhari bhari
ārati sãvāri bara nāri calīṃ gāvatī /
līnheṃ jayamāla karakaṃja sohaiṃ jānakīke
pahirāvo rāghojūko sakhiyā̃ sikhāvatīṃ //
tulasī mudita mana janakanagara-jana
jhā̃katīṃ jharokheṃ lāgīṃ sobhā rānīṃ pāvatīṃ /
manahũ cakorīṃ cāru baiṭhīṃ nija nija nīḍa
caṃdakī kirani pīvaiṃ palakau na lāvatīṃ
nagara nisāna bara bājaiṃ byoma duṃdubhīṃ
bimāna caḷhi gāna kaike suranāri nācahīṃ /
jayati jaya tihũ pura jayamāla rāma ura
baraṣaiṃ sumana sura rūre rūpa rācahīṃ //
janakako panu jayo, sabako bhāvato bhayo
tulasī mudita roma-roma moda mācahīṃ /
sāvãro kisora gorī saubhāpara tr̥na torī
jorī jiyo juga-juga juvatī-jana jācahīṃ //

8

bhale bhūpa kahata bhaleṃ bhadesa bhūpani soṃ
loka lakhi boliye punīta rīti māriṣī /
jagadaṃbā jānakī jagatapitu rāmacaṃdra,
jāni jiyã johau jo na lāgai mũha kārakhī //
dekhe haiṃ aneka byāha, sune haiṃ purāna beda
būjhe haiṃ sujāna sādhu nara-nāri pārikhī /
aise sama samadhī samāja na birājamāna,
rāmu-se na bara dulahī na siya-sārikhī //
bānī bidhi gaurī hara sesahū̃ ganesa kahī,
sahī bharī lomasa bhusuṃḍi bahubāriṣo /
cāridasa bhuvana nihāri nara-nāri saba
nāradasoṃ paradā na nāradu so pārikho /
tinha kahī jagameṃ jagamagati jorī eka
dūjo ko kahaiyā au sunaiyā caṣa cārakho /
ramā ramāramana sujāna hanumāna kahī
sīya-sī na tīya na puruṣa rāma-sārikho //

9

dūlaha śrīraghunāthu bane dulahī siya suṃdara maṃdira māhīṃ /
gāvati gīta sabai mili suṃdari beda juvā juri bipra paḷhāhīṃ //
rāmako rūpa nihārati jānakī kaṃkanake nagakī parachāhīṃ /
yāteṃ sabai sudhi bhūli gaī kara ṭeki rahī pala ṭārata nāhīṃ //
paraśurāma-lakṣmaṇa-saṃvāda
bhūpamaṃḍalī pracaṃḍa caṃḍīsa-kodaṃḍu khaṃḍyo,
caṃḍa bāhudaṃḍu jāko tāhīsoṃ kahatu hauṃ /
kaṭhina kuṭhāra-dhāra dharibeko dhīra tāhi,
bīratā bidita tāko dekhiye cahatu hauṃ //
tulasī samāju rāja taji so birājai āju,
gājyau mr̥garāju gajarāju jyoṃ gahatu hauṃ /
chonīmeṃ na chāḍyau chapyo chonipako chonā choṭo,
chonipa chapana bā̃ko buruda bahatu hauṃ //

10

nipaṭa nidari bole bacana kuṭhārapāni,
mānī trāsa aunipani māno maunatā gahī /
roṣa mākhe lakhanu akani anakhohī bātaiṃ,
tulasī binīta bānī bihasi aisī kahī //
sujasa tihāreṃ bhare bhuana bhr̥gutilaka,
pragaṭa pratāpu āpu kahyo so sabai sahī /
ṭūṭyau so na juraigo sarāsanu mahesajūko,
rāvarī pinākameṃ sarīkatā kahā̃ rahī //
garbhake arbhaka kāṭanakoṃ paṭu dhāra kuṭhāru karāla hai jāko /
soī hauṃ būjhata rājasabhā 'dhanu ko dalyau' hauṃ dalihau balu tāko //
laghu ānana uttara deta baḷe larihai marihai karihai kachu sāko /
goro garūra gumāna bhar yo kahau kausika choṭo-so ḍhoṭo hai kāko //

makhu rākhibeke kāja rājā mere saṃga dae,
dale jātudhāna je jitaiyā bibudhesake /

11

gautamakī tīya tārī, meṭe agha bhūri bhāra,
locana-atithi bhae janaka janesake //
caṃḍa bāhudaṃḍa-bala caṃḍīsa-kodaṃḍu khaṃḍyo

byāhī jānakī, jīte naresa desa-desake /

sā̃vare-gore sarīra dhīra mahābīra doū,
nāma rāmu lakhanu kumāra kosalesake //
kāla karāla nr̥pālanhake dhanubhaṃgu sunai pharasā liẽ dhāe /
lakkhanu rāmu biloki saprema mahārisateṃ phiri ā̃khi dikhāe //
dhīrasiromani bīra baḷe binayī bijayī raghunāthu suhāe /
lāyaka he bhr̥gunāyaku, se dhanu-sāyaka sauṃpi subhāyã sidhāe //

(iti bālakāṇḍa)

##------------------------------------------------------------##

ayodhyākāṇḍa

12

vana-gamana

kīrake kāgara jyoṃ nr̥pacīra, bibhūṣana uppama aṃgani pāī /
audha tajī magavāsake rūkha jyoṃ paṃthake sātha jyoṃ loga logāī //
saṃga subaṃdhu,punīta priyā, mano dharmu kriyā dhari deha suhāī /
rājivalocana rāmu cale taji bāpako rāju baṭāu kīṃ nāīṃ //

kāgara kīra jyoṃ bhūṣana-cīra sarīru lasyo taji nīru jyoṃ kāī /
mātu-pitā priya loga sabai sanamāni subhāyã saneha sagāī //
saṃga subhāmini, bhāi bhalo, dina dvai janu audha hute pahunāī /
rājivalocana rāmu cale taji bāpako rāju baṭāu kīṃ nāīṃ //

13

sithila saneha kahaiṃ kausilā sumitrājū soṃ,
maiṃ na lakhī sauti, sakhī ! bhaginī jyoṃ seī hai /
kahai mohi maiyā, kahauṃ-maiṃ na maiyā, bharatakī,
balaiyā lehauṃ bhaiyā, terī maiyā kaikeī hai //
tulasī sarala bhāyã raghurāyã māya mānī,
kāya-mana-bānīhū̃ na jānī kai mateī hai /
bāma bidhi mero sukhu sirisa-sumana-sama,
tāko chala-churī koha-kulisa lai ṭeī hai //
kījai kahā,jījī jū! sumitrā pari pāyã kahai,
tulasī sahāvai bidhi, soī sahiyatu hai
rāvaro subhāū rāmajanma hī teṃ jāniyata,
bharatakī mātu ko ki aiso cahiyatu hai //
jāī rājaghara, byāhi āī rājaghara māhã
rāja-pūtu pāehū̃ na sukhu lahiyatu hai /
deha sudhāgeha, tāhi mr̥gahū̃ malīna kiyo,
tāhū para bāhu binu rāhu gahiyatu hai //


14

guhakā pādaprakṣālana

nāma ajāmila-se khala koṭi apāra nadīṃ bhava būḷhata kāḷhe /
jo sumireṃ giri meru silākana hota, ajākhura bāridhi bāḷhe //
tulasī jehi ke pada paṃkaja teṃ pragaṭī taṭinī, jo harai agha gāḷhe /
te prabhū yā saritā taribe kahũ māgata nāva karāre hvai ṭhāḷhe //
ehi ghāṭateṃ thorika dūri ahai kaṭi lauṃ jalu thāha dekhāihauṃ jū /
paraseṃ pagadhūri tarai taranī, gharanī ghara kyoṃ samujhāihauṃ jū //
tulasī avalaṃbu na aura kachū, larikā kehi bhā̃ti jiāihauṃjū /
baru mārie mohi, binā paga dhoẽ hauṃ nātha na nāva caḷhāihauṃ jū //
rāvare doṣu na pāyanako, pagadhūriko bhūri prabhāu mahā hai /
pāhana teṃ bana-bāhana kāṭhako komala hai, jalu khāi rahā hai /

15

pāvana pāya pakhāri kai nāva caḷhāihauṃ, āyasu hota kahā hai /
tulasī suni kevaṭake bara baina hãse prabhu jānakī ora hahā hai //

pāta bharī saharī, sakala suta bāre-bāre,
kevaṭakī jāti, kachu beda na paḷhāihauṃ /
sabū parivāru mero yāhi lāgi, rājā jū,
hauṃ dīna bittahīna, kaiseṃ dūsarī gaḷhāihauṃ //
gautamakī gharanī jyoṃ taranī taraigī merī,
prabhusoṃ niṣādu hvai kai bādu nā baḷhāihauṃ /
tulasīke īsa rāma, rāvare soṃ sā̃cī kahauṃ,
binā paga dhõẽ nātha, nāva nā caḷhāihauṃ //
jinhako punīta bāri dhāraiṃ sarapai purāri,
tripathagāmini jasu beda kahaiṃ gāikai /
jinhako jogīṃndra munibr̥ṃda deva deha dami,
karata bibidha joga-japa manu lāikai //

16

tulasī jinhakī dhūri parasi ahalyā tarī,
gautama sidhāre gr̥ha gauno so levāikai /
teī pāya pāikai caḷhāi nāva dhoe binu,

khvaihauṃ na paṭhāvanī kai hvaihauṃ na hãsāi kai //
prabhurukha pāi kai, bolāi bālaka gharanihi,
baṃdi kai carana cahū̃ disi baiṭhe gheri-gheri /
choṭo-so kaṭhautā bhari āni pānī gaṃgājūko,
dhoi pāya pīata punīta bāri pheri-pheri //
tulasī sarāhaiṃ tāko bhāgu, sānurāga sura
baraṣaiṃ sumana, jaya-jaya kahaiṃ ṭeri ṭeri /
bibidha saneha-sānī bānī asayānī suni,
hãsai rāghau jānakī-lakhana tana heri-heri //

vanake mārgameṃ

purateṃ nikasī raghubīrabadhū dhari dhīra dae magameṃ ḍaga dvai /
jhalakīṃ bhari bhāla kanīṃ jalakī, puṭa sūkhi gae madhūrādhara vai //

17

phiri būjhati hai, calano aba ketika, parnakuṭī karihau kite hvai?
tiyakī lakhi āturatā piyakī ãkhiyā̃ ati cāru calīṃ jala cvai //

jalako gae lakkhanu, haiṃ larikā
parikhau, piya! chā̃ha gharīka hvai ṭhāḷhe /

poṃchi paseu bayāri karauṃ,
aru pāya pakhārihauṃ bhūbhuri-ḍāḷhe //
tulasī raghubīra priyāśrama jāni kai
baiṭhi bilaṃba lauṃ kaṃṭaka kāḷhe /
jānakīṃ nāhako nehu lakhyo,
pulako tanu, bāri bilocana bāḷhe //
ṭhāḷhe haiṃ navadrumaḍāra gaheṃ,
dhanu kā̃dhe dhareṃ , kara sāyaku lai /
bikaṭī bhr̥kuṭī, baḷarī ãkhiyā̃,
anamola kapolana kī chabi hai //
tulasī asa mūrati ānu hiẽ,
jaḍa! ḍāru dhauṃ prāna nichāvari kai /

18

śrama sīkara sā̃vari deha lasai,
mano rāsi mahā tama tārakamai //

jalajanayana ,jalajānana jaṭā hai sira,
jaubana-umaṃga aṃga udita udāra haiṃ
sā̃vare-goreke bīca bhāminī sudāminī-sī,
munipaṭa dhāraiṃ, ura phūlanike hāra haiṃ //
karani sarāsana silīmukha, niṣaṃga kaṭi,
ati hī anūpa kāhū bhūpake kumāra haiṃ /
tulasī biloki kai tilokake tilaka tīni
rahe naranāri jyoṃ citere citrasāra haiṃ //
āgeṃ sohai sā̃varo kũvaru goro pācheṃ-pācheṃ,
āche munibeṣa dhareṃ, lājata anaṃga haiṃ /
bāna bisiṣāsana, basana banahī ke kaṭi
kase haiṃ banāi, nīke rājata niṣaṃga haiṃ //

19

sātha nisināthamukhī pāthanāthanaṃdinī-sī,
tulasī bilokeṃ citu lāi leta saṃga haiṃ /
ānãda umaṃga mana,jaubana-umaṃga tana,
rūpakī umaṃga umagata aṃga -aṃga hai //
sundara badana, sarasīruha suhāe naina,
maṃjula prasūna mātheṃ mukuṭa jaṭani ke /
aṃsani sarāsana,lasata suci sara kara,
tūna kaṭi munipaṭa lūṭaka paṭani ke //
nāri sukumāri saṃga, jāke aṃga ubaṭi kai,
bidhi biracaiṃ barūtha bidyutachaṭani ke /
goreko baranu dekheṃ sono na salono lāge,
sā̃vare bilokeṃ garba ghaṭata ghaṭani ke //
balakala-basana, dhanu-bāna pāni, tūna kaṭi,
rūpake nidhāna ghana-dāminī-barana haiṃ /
tulasī sutīya saṃga ,sahaja suhāe aṃga,
navala kãvalahū teṃ komala carana haiṃ //


20

aurai so basaṃtu, aura rati, aurai ratipati,
mūrati bilokeṃ tana-manake harana haiṃ /
tāpasa beṣai banāi pathika patheṃ suhāi,
cale lokalocanani suphala karana haiṃ //
banitā banī syāmala gaurake bīca,
bilokahu, rī sakhi! mohi-sī hvai /
magajogu na komala, kyoṃ calihai,
sakucāti mahī padapaṃkaja chvai //
tulasī suni grāmabadhū bithakīṃ,
pulakīṃ tana, au cale locana cvai /
saba bhā̃ti manohara mohanarūpa
anūpa haiṃ bhūpake bālaka dvai //
sā̃vare-gore salone subhāyã, manoharatā̃ jiti mainu liyo hai /
bāna-kamāna, niṣaṃga kaseṃ, sira sohaiṃ jaṭā, munibeṣa kiyo hai //

21

saṃga liẽ bidhubainī badhū, ratiko jehi raṃcaka rupu diyo hai /
pāyana tau panahīṃ na, payādeṃhi kyoṃ calihaiṃ, sakucāta hiyo hai //
rānī maiṃ jānī ayānī mahā, pabi-pāhanahū teṃ kaṭhora hiyo hai /
rājahũ kāju akāju na jānyo, kahyo tiyako jehiṃ kāna kiyo hai //
aisī manohara mūrati e,bichureṃ kaise prītama logu jiyo hai /
ā̃khinameṃ sakhi! rākhibe jogu, inhaiṃ kimi kai banabāsu diyo hai //
sīsa jaṭā, ura- bāhu bisāla, bilocana lāla, tirīchī sī bhauhaiṃ /
tūna sarāsana-bāna dhareṃ tulasī bana-māragameṃ suṭhi sohaiṃ //
sādara bārahiṃ bāra subhāyã citai tumha tyoṃ hamaro,manu mohaiṃ /
pū̃chata grāmabadhū siya soṃ, kahau, sā̃vare-se sakhi! rāvare ko haiṃ //
suni suṃdara baina sudhārasa-sāne sayānī haiṃ jānakīṃ jānī bhalī /
tirache kari naina, dai saina tinhaiṃ samujhāi kachū musukāi calī //

22

tulasī tehi ausara sohaiṃ sabai avalokati locanalāhu alīṃ /
anurāga-taḷāgameṃ bhānu udaiṃ bigasī mano maṃjula kaṃjakalīṃ

dhari dhīra kahaiṃ, calu,dekhia jāi, jahā̃ sajanī! rajanī rahihaiṃ /
kahihai jagu poca, na socu kachū, phalu locana āpana tau lahihaiṃ

sukhu pāihaiṃ kāna suneṃ batiyā̃ kala, āpusameṃ kachu pai kahihaiṃ /
tulasī ati prema lagīṃ palakaiṃ, pulakīṃ lakhī rāmu hie mahi haiṃ //
pada komala, syāmala-gaura kalevara rājata koṭi manoja lajāẽ /
kara bāna-sarāsana, sīsa jaṭā, sarasīruha-locana sona suhāẽ //
jinha dekhe sakhī! satibhāyahu teṃ tulasī tinha tau mana pheri na pāe /
ehiṃ māraga āju kisora badhū bidhubainī sameta subhāyã sidhāe //

23

mukhapaṃkaja, kaṃjabilocana maṃju, manija-sarāsana-sī banī bhauhaiṃ /
kamanīya kalevara komala syāmala-gaura kisora, jaṭā sira sohaiṃ //
tulasī kaṭi tūna, dhareṃ dhanu bāna, acānaka diṣṭi parī tirachauhaiṃ /
kehi bhā̃ti kahauṃ sajanī! tohi soṃ mr̥du mūrati dvai nivasīṃ mana mohaiṃ //
vanameṃ
prema soṃ pīcheṃ tirīcheṃ prayāhi citai citu dai cale lai citu coraiṃ /
syāma sarīra paseu lasai hulasai 'tulasī' chabi so mana moraiṃ //
locana lola, valai bhr̥kuṭī kala kāma kamānahu so tr̥nu torai /
rājata rāmu kuraṃgake saṃga niṣaṃgu kase dhanusoṃ saru joraiṃ //
sara cārika cāru banāi kaseṃ kaṭi, pāni sarāsanu sāyaku lai /
bana khelata rāmu phiraiṃ mr̥gayā, 'tulasī' chabi so baranai kimi kai //
avaloki alaukika rūpu mr̥gīṃ mr̥ga cauṃki cakaiṃ, catavaiṃ citu dai /
na ḍagaiṃ, na bhagaiṃ jiyã jāni silīmukha paṃca dharaiṃ rati nāyaku hai //

24

biṃdhike bāsī udāsī tapī bratadhārī mahā binu nāri dukhāre /
gautamatīya tarī 'tulasī' so kathā suni bhe munibr̥ṃda sukhāre //
hvaihaiṃ silā saba caṃdamukhīṃ paraseṃ pada maṃjula kaṃja tihāre /
kīnhī bhalī raghunāyakaju! karunā kari kānanako pagu dhāre //

(iti ayodhyākāṇḍa)

##------------------------------------------------------------##

araṇyakāṇḍa

mārīcānudhāvana

paṃcavaṭīṃ bara parnakuṭī tara baiṭhe haiṃ rāmu subhāyã suhāe /
sohai priyā, priya baṃdhu lasai, 'tulasī' saba aṃga ghane chabi chāe //
dekhi mr̥gā mr̥ganainī kahe priya baina ,te prītamake mana bhāe /
hemakuraṃgake saṃga sarāsanu sāyaku lai raghunāyaku dhāe //

(iti araṇyakāṇḍa)
##------------------------------------------------------------##...

25

kiṣkiṇdhākāṇḍa

samudrollaṅghana

jaba aṅgadādinakī mati-gati maṃda bhaī,
pavanake pūtako na kūdibeko palu go /
sāhasī hvai sailapara sahasā sakeli āi,

citavata cahū̃ ora, aurani ko kalu go //
'tulasī' rasātalako nikasi salilu āyo,
kolu kalamalyo, ahi-kamaṭhako balu go /
cārihū caranake capeṭa cā̃pẽ cipiṭi go,
ucakeṃ ucaki cāri aṃgula acalu go //

(iti kiṣkindhākāṇḍa)
##------------------------------------------------------------##

26

sundarakāṇḍa

aśokavana

bāsava-baruna bidhi-banateṃ suhāvano,
dasānanako kānanu basaṃtako siṃgāru so /
samaya purāne pāta parata, ḍarata bātu,
pālata lālata rati-mārako bihāru so //
dekheṃ bara bāpikā taḷāga bāgako banāu,
rāgabasa bho birāgī pavanakumāru so /
sīyakī dasā bilokhi biṭapa asoka tara,
'tulasī' bilokyo so tiloka-soka-sāru so //
mālī meghamāla, banapāla bikarāla bhaṭa,
nīkeṃ saba kāla sīṃcaiṃ sudhāsāra nīrake /
meghanāda teṃ dulāro, prāna teṃ piyāro bāgu,
ati anurāgu jiyã jātudhāna dhīra keṃ //
'tulasī' so jāni-suni, sīyako darasu pāi,
paiṭho bāṭikā̃ bajāi bala raghubīra keṃ /
bidyamāna dekhata dasānanako kānanu so
tahasa-nahasa kiyo sāhasī samīra keṃ //

27

laṃkādahana

basana baṭori bori-bori tela tamīcara,
khori- khori dhāi āi bā̃dhata lãgūra haiṃ /
taiso kapi kautukī derāta ḍhīle gāta kai-kai,
lātake aghāta sahai, jīmeṃ kahai, kūra haiṃ //
bāla kilakārī kai-kai, tārī dai-dai gārī deta,
pācheṃ lāge, bājata nisāna ḍhola tūra haiṃ /
bāladhī baḷhana lāgī, ṭhaura- ṭhaura dīnhī āgī,
biṃdhikī davāri kaidhauṃ koṭisata sūra haiṃ //
lāi- lāi āgi bhāge bālajāla jahā̃ tahā̃,
laghu hvai nibuka giri meruteṃ bisāla bho /
kautukī kapīsu kūdi kanaka-kãgūrā̃ caḍhyo,
rāvana-bhavana caḷhi ṭhāḷho tehi kāla bho //
'tulasī' virājyo byoma bāladhī pasāri bhārī,
dekheṃ haharāta bhaṭa, kālu so karāla bho /

28

tejako nidhānu māno koṭika kr̥sānu-bhānu,
nakha bikarāla, mukhu teso risa lāla bho //

28

bāladhī bisāla bikarāla, jvālajāla māno
laṃka līlibeko kāla rasanā pasārī hai /
kaidhauṃ byomabīthikā bhare haiṃ bhūri dhūmaketu,
bīrarasa bīra taravāri so ughārī hai //
'tulasī' suresa-cāpu, kaidhauṃ dāmini-kalāpu,
kaidhauṃ calī meru teṃ kr̥sānu-sari bhārī hai /
dekheṃ jātudhāna-jātudhānīṃ akulānī kahaiṃ,
kānanu ujār yo, aba nagarū prajārihai //
jahā̃-tahā̃ bubuka biloki bubukārī deta,
jarata niketa, dhāvau, dhāvau lāgī āgi re /
kahā̃ tātu-mātu, bhrāta-bhaginī, bhāminī-bhābhī,
ḍhoṭhā choṭe choharā abhāge bhoṃḍe bhāgi re //

29

hāthī chorau, ghorā chorau, mahiṣa-br̥ṣabha chorau,
cherī chorau, so vaiso jagāvai, jāgi, jāgi re /
'tulasī' biloki akulānī jātudhānīṃ kahaiṃ,
bāra-bāra kahyauṃ, piya! kapisoṃ na lāgi re //
dekhi jvālājālu, hāhākāru dasakaṃdha suni,

kahyo,dharo, dharo, dhāe bīra balavāna haiṃ /
liẽ sūla-sela, pāsa-parigha, pracaṃḍa daṃḍa,
bhājana sanīra, dhīra dhareṃ dhanu-bāna haiṃ //
'tulasī' samidha sauṃja, laṃka jagyakuṃḍu lakhi,
jātudhānapuṃgīphala java tila dhāna haiṃ /
sravā so lãgūla, balamūla pratikūla habi,
svāhā mahā hā̃ki hā̃ki hunaiṃ hanumāna haiṃ //

gājyo kapi gāja jyauṃ, birājyo jvālajālajuta,
bhāje bīra dhīra , akulāi uṭhyo rāvano /
dhāvau, dhāvau, dharau, suni dhāe jātudhāna dhāri,
bāridhārā uladai jaladu jauna sāvano //

30

lapaṭa- jhapaṭa jhaharāne, haharāne bāta,
bhaharāne bhaṭa, par yo prabala parāvano /
ḍhakani ḍhakeli, peli saciva cale lai ṭheli,
nātha! na calaigo balu, analu bhayāvano //
baḷo bikarāla beṣu dekhi, suni siṃghanādu,
uṭhyo meghanādu, sabiṣāda kahai rāvano /
bega jityo mārutu,pratāpa mārataṃḍa koṭi,
kālaū karālatā̃, baḷāīṃ jityo bāvano //
'tulasī' sayāne jātudhāna pachitāne kahaiṃ,
jāko aiso dūtu, so to sāhebu abai āvano /
kāheko kusala roṣeṃ rāma bāmadevahū kī,
biṣama balīsoṃ bādi bairako baḷhāvano //
pānī! pānī! pānī! saba rāni akulānī kahaiṃ,
jāti haiṃ parānī,gati jānī gajacāli hai /

31

basana bisāraiṃ, manibhūṣana sãbhārata na,
ānana sukhāne, kahaiṃ, kyoṃhū koū pālihai //
'tulasī' mãdovai mīji hātha, dhuni mātha kahai,
kāhū̃ kāna kiyo na, maiṃ kahyo keto kāli hai /
bāpureṃ bibhīṣana pukāri bāra-bāra kahyo,
bānaru baḷī balāi ghane ghara ghālihai //
kānanu ujār yo to ujār yo, na bigār yo kachu,
bānaru becāro bā̃dhi ānyo haṭhi hārasoṃ /
nipaṭa niḍara dekhi kāhū na lakhyo biseṣi ,
dīnho nā chaḷāi kahi kulake kuṭhārasoṃ //
choṭe au baḷere mere pūtaū anere saba,
sā̃pani soṃ khelaiṃ, melaiṃ gare churādhāra soṃ /
'tulasī' mãdovai roi-roi kai bigove āpu,
bāra-bāra kahyo maiṃ pukāri dāḷhījārasoṃ //

32

rānīṃ akulānī saba ḍāḷhata parānī jāhiṃ,

sakaiṃ na biloki beṣu kesarīkumārako /
mīji-mīji hātha, dhunai mātha dasamātha-tiya,
"tulasī' tilau na bhayo bāhera agārako //
sabu asabābu ḍāḷho, maiṃ na kāḷho, taiṃ na kāḷho,
jiyakī parī, sãbhārai sahana-bhãḍāra ko /
khījhati mãdovai sabiṣāda dekhi meghanādu,
bayo luniyata saba yāhī dāḷhījārako //
rāvana kī rānīṃ bilakhānī kahai jātudhānīṃ,
hāhā! koū kahe bīsabāhu dasamāthasoṃ /
kāhe meghanāda! kāhe,kāhe re mahodara! tū̃
dhīraju na deta, lāi leta kyoṃ na hāthasoṃ //
kāhe atikāya! kāhe, kāhe re akaṃpana!
abhāge tīya tyāge bhoṃḷe bhāge jāta sātha soṃ /
'tulasī' baḷhāī bādi sālateṃ bisāla bāhaiṃ,
yāhīṃ bala bāliso birodhu raghunāthasoṃ //

33

hāṭa-bāṭa,koṭa-koṭa, aṭani, agāra,pauri,
khori-khori dauri-dauri dīnhī ati āgi hai /
ārata pukārata, sãbhārata na koū kāhū,
byākula jahā̃ so tahā̃ loka cale bhāgi haiṃ
bāladhī phirāvai, bāra-bāra jhaharāvai, jharaiṃ
bũdiyā-sī laṃka paghilāi pāga pāgihai /
'tulasī' biloki akulānī jātudhānīṃ kahaiṃ,
citrahū ke kapi soṃ nisācaru na lāgihai //
lagī, lāgī āgi, bhāgi-bhāgi cale jahā̃ -jahā̃,
dhīyako na māya, bāpa pūta na sãbhārahīṃ /
chūṭe bāra,basana ughāre, dhūma-dhuṃdha aṃdha,
kahaiṃ bāre-būḷhe 'bāri',bāri' bāra bārahīṃ //
haya hihināta, bhāge jāta ghaharāta gaja,
bhārī bhīra ṭheli-peli rauṃdi-khauṃdi ḍārahīṃ /
nāma,lai cilāta, bilalāta, akulāta ati,
'tāta tāta! tauṃsiata, jhauṃsiata, jhārahīṃ //

34

lapaṭa karāla jvālajālamāla dahū̃ disi,
dhūma akulāne, pahicānai kauna kāhi re /
pānīko lalāta bilalāta, jare gāta jāta
pare pāimāla jāta 'bhrāta! tū̃ nibāhi re //
priyā tū̃ parāhi, nātha! nātha!tū parāhi, bāpa !

bāpa tū̃ parāhi, pūta! pūta! tū̃ parāhi re' //
'tulasī' bilokī loga byākula behāla kahaiṃ,
lehi dasasīsa aba bīsa cakha cāhi re //
bīthikā-bajāra prati,aṭani agāra prati,
pavari-pagāra prati bānaru bilokie /
adha-ūrdha bānara, bidasi-disi bānaru hai,
māno rahyo hai bhari bānaru tilokiẽ //
mū̃daiṃ ā̃khi hiyameṃ,ughāreṃ ā̃khi āgeṃ ṭhāḷho,
dhāi jāi jahā̃-tahā̃, aura koū kokie /
lehu, aba lehu taba koū na sikhābo māno,
soī satarāi jāi jāhi-jāhi rokie //

35

eka karaiṃ dhauṃja, eka kahaiṃ,kāḍhau sauṃja, eka
auṃji, pānī pīkai kahaiṃ, banata na āvanano /
eka pare gāḷhe eka ḍāḷhata hīṃ kāḷhe, eka
dekhata haiṃ ṭhāḷhe, kahaiṃ, pāvaku bhayāvano //
'tulasī' kahata eka 'nīkeṃ hātha lāe kapi,
ajahū̃ na chāḷai bālu gālako bajāvano' /
'dhāo re,bujhāo re', ki bāvare hau rāvare,yā
aurai āgi lāgī na bujhāvai siṃdhu sāvano' //
kopi dasakaṃdha taba pralaya payoda bole,
rāvana-rajāi dhāe āi jūtha jori kai /
kahyo laṃkapati laṃka barata, butāo begi,
bānaru bahāi mārau mahābīra bori kai //
'bhaleṃ nātha!' nāi mātha cale pāthapradanātha,
baraṣaiṃ musaladhāra bāra-bāra ghori kai /
jīvanateṃ jāgī āgī, capari caugunī lāgī
'tulasī' bhabhari megha bhāge mukhu mori kai

36

ihā̃ jvāla jare jāta, uhā̃ glāni gare gāta,
sūkhe sakucāta saba kahata pukāra hai //
'juga ṣaṭa bhānu dekhe pralayakr̥sānu dekhe,
seṣa-mukha-anala biloke bāra-bāra haiṃ //
'tulasī'sunyo na kāna salilu sarpī-samāna,
ati aciriju kiyo kesarīkumāra hai|
bārida bacana suni dhune sīsa sacivanha,
kahaiṃ dasasīsa! 'īsa-bāmatā-bikāra haiṃ'
'pāvaku, pavanu, pānī, bhānu,himavānu, jamu,
kālu, lokapāla mere ḍara ḍāvā̃ḍola haiṃ /
sāhebu mahesu sadā saṃkita ramesu mohiṃ
mahātapa sāhasa biraṃci līnheṃ mola haiṃ //
'tulasī' tiloka āju dūjo na birājai rāju,
bāje-bāje rājanike beṭā-beṭī ola haiṃ /
ko hai īsa nāmako, jo bāma hota mohūse ko,
mālavāna! rāvareke bāvare-se bola haiṃ' //

37

bhūmi bhūmipāla, byālapālaka patāla, nāka-
pāla, lokapāla jete, subhaṭa-samāju hai /
kahai mālavāna,jātudhānapati ! rāvare ko
manahū̃ akāju ānai, aiso kauna āju hai //
rāmakohu pāvaku, samīru siya-svāsu, kīsu,
īsa-bāmatā biloku, bānarako byāju hai /
jārata pacāri pheri-pheri so nisaṃka laṃka,
jahā̃ bā̃ko bīru toso sūra-siratāju hai //
pāna-pakavāna bidhi nānā ke, sãdhāno, sīdho,
bibidha bidhāna dhāna barata bakhārahīṃ /
kanakakirīṭa koṭi palãga, peṭāre, pīṭha
kāḷhata kahāra saba jare bhare bhārahīṃ //
prabala anala bāḷhe jahā̃ kāḷhe tahā̃ ḍāḷhe,
jhapaṭa-lapaṭa bare bhavana-bhãḍārahīṃ /

38

'tulasi' agāru na pagāru na bajāru bacyo,
hāthī hathasāra jare ghore ghorasārahīṃ //

hāṭa-bāṭa hāṭaku pighali calo ghī-so ghano,
kanaka-karāhī laṃka talaphati tāyasoṃ //
nānāpakavāna jātudhāna balavāna saba
pāgi pāgi ḍherī kīnhī bhalībhā̃ti bhāyasoṃ //
pāhune kr̥sānu pavamānasoṃ paroso, hanumāna
sanamāni kai jeṃvāe cita-cāyasoṃ /
'tulasī' nihāri arināri dai-dai gāri kahaiṃ
bāvareṃ surāri bairu kīnhau rāmarāyasoṃ //
rāvana so rājarogu bāḷhata birāṭa-ura,
dinu-dinu bikala, sakala sukha rā̃ka so /
nānā upacāra kari hāre sura, sidhda,muni,
hota na bisoka, auta pāvai na manāka so //
rāmakī rajāiteṃ rasāinī samīrasūnu
utari payodhi pāra sodhi saravāka so /

39

jātudhāna-buṭa puṭapāka laṃka-jātarūpa-
ratana jatana jāri kiyo hai mr̥gāṃka-so //

sītājīse bidāī

jāri-bāri, kai bidhūma, bāridhi butāi lūma,
nāi mātho pagani, bho ṭhāḷho kara jori kai /
mātu! kr̥pā kīje, sahidāni dījai, suni sīya
dīnhī hai asīsa cāru cūḍāmani chori kai //
kahā kahauṃ tāta! dekhe jāta jyauṃ bihāta dina,
baḷī avalaṃba hī,so cale tumha tori kai /
'tulasī' sanīra naina, nehaso sithila baina,
bikala biloki kapi kahata nihori kai //
'divasa cha-sāta jāta jānibe na, mātu! dharu
dhīra, ari-aṃtakī avadhi rahi thorikai /

40

bāridhi bãdhāi setu aihaiṃ bhānukulaketu
sānuja kusala kapikaṭaku baṭori kai' //
bacana binīta kahi, sītāko prabodhu kari,
'tulasī' trikūṭa caḷhi kahata ḍaphori kai /
jai jai jānakīsa dasasīsa-kari-kesarī'
kapīsu kūdyo bāta-ghāta udadhi halori kai //
sāhasī samīrasūnu nīranidhi laṃghi lakhi
laṃka sidhdapīṭhu nisi jāgo hai masānu so /
'tulasī' biloki mahāsāhasu prasaṇna bhaī
debī sīya-sārikhī, diyo hai baradānu so //
bāṭikā ujāri, achadhāri māri, jāri gaḷhu,
bhānukulabhānuko pratāpabhānu-bhānu-so /
karata bisoka loka-kokanada, koka kapi,
kahai jāmavaṃta, āyo, āyo hanumāna so //

41

gagana nihāri, kilakārī bhārī suni,
hanumāna pahicāni bhae sānãda saceta haiṃ
būḷata jahāja bacyo pathikasamāju, māno
āju jāe jāni saba aṃkamāla deta haiṃ //
jai jai jānakīsa, jai jai lakhana-kapīsa' kahi,
kūdaiṃ kapi kautukī naṭata reta- reta haiṃ /
aṃgadu mayaṃdu nalu nīla balasīla mahā
bāladhī phirāvaiṃ,mukha nānā gati leta haiṃ //
āyo hanumānu, prānahetu aṃkamāla deta,
leta pagadhūri eka, cūmata lãgūla haiṃ /
eka būjhaiṃ bāra-bāra sīya-samācāra, kahaiṃ
pavanakumāru, bho bigataśrama-sūla haiṃ //
eka bhūkhe jāni, āgeṃ ānaiṃ kaṃda-mūla-phala,
eka pūjaiṃ bāhu balamūla tori phūla haiṃ /
eka kahaiṃ'tulasī' sakala sidhi tākeṃ, jākeṃ
kr̥pā-pāthanāta sītānāthu sānukūla haiṃ //

42

sīyako sanehu, sīlu, kathā tathā laṃkākī
kahata cale cāyasoṃ, sirāno pathu chanameṃ /
kahyo jubarāja boli bānarasamāju, āju
khāhu phala, suni peli paiṭhe madhubanameṃ /
māre bāgavāna, te pukārata devāna ge,
' ujāre bāga aṃgada' dekhāe ghāya tanameṃ /
kahai kapirāju, kari kāju āe kīsa, tula-
sīsakī sapatha kahāmodu mere manameṃ //
bhagavān rāmakī udāratā
nagaru kuberako sumerukī barābarī ,
biraṃci-budhdiko bilāsu laṃka niramāna bho /
īsahi caḷhāi sīsa bīsabāhu bīra tahā̃,
rāvanu so rājā raja-tejako nidhānu bho //
'tulasī' tilokakī samr̥dhdi, sauṃja, saṃpadā
sakeli cāki rākhī, rāsi, jā̃garu jahānu bho /
tīsareṃ upāsa banabāsa siṃdhu pāsa so
samāju mahārājajū ko eka dina dānu bho

(iti sundarakāṇḍa)
##------------------------------------------------------------##

laṃkākāṇḍa

rākṣasoṃkī cintā

baḷe bikarāla bhālu-bānara bisāla baḷe,

'tulasī' baḷe pahāra lai payodhi topihaiṃ /
prabala pracaṃḍa baribaṃḍa bāhudaṃḍa khaṃḍi
maṃḍi medinīko maṃḍalīka-līka lopihaiṃ //
laṃkadāhu dekheṃ na uchāhu rahyo kāhuna ko,
kahaiṃ saba saciva pukāri pā̃va ropihaiṃ /
bā̃cihai na pāchaiṃ tipurārihū murārihū ke,
ko hai rana rāriko jauṃ kosalesa kopihaiṃ //

44

trijaṭākā āśvāsana

trijaṭā kahati bāra-bāra tulasīsvarīsoṃ,
'rāghau bāna ekahīṃ samudra sātau soṣihaiṃ /
sakula sãghāri jātudhāna-dhāri jambukādi,
joginī-jamāti kālikākalāpa toṣihaiṃ //
rāju de nevājihaiṃ bajāi kai bibhīṣanai,
bajaiṃge byoma bājane bibudha prema poṣihaiṃ //
kauna dasakaṃdhu, kauna meghanādu bāpuro,
ko kuṃbhakarnu kīṭu, jaba rāmu rana roṣihaiṃ //
binaya-saneha soṃ kahati sīya trijaṭāsoṃ,
pāe kachu samācāra ārajasuvanake /
pāe jū, bãdhāyo setu utare bhānukulaketu,
āe dekhi-dekhi dūta dāruna duvanake //
badana malīna, balahīna, dīna dekhi, māno
miṭai ghaṭai tamīcara-timira bhuvanake /
lokapati-koka-soka mū̃de kapi-kokanada,
daṃḍa dvai rahe haiṃ raghu-āditi-uvanake //

45

jhūlanā

subhuju mārīcu kharu trisaru dūṣanu bāli,
dalata jehiṃ dūsaro saru na sā̃dhyo /
āni parabāma bidhi bāma tehi rāmasoṃ,
sakata saṃgrāmu dasakaṃdhu kā̃dhyo //
samujhi tulasīsa-kapi-karma ghara- ghara ghairu,
bikala suni sakala pāthodhi bā̃dhyo /
basata gaḷha baṃka, laṃkesanāyaka achata,
laṃka nahiṃ khāta kou bhāta rā̃dhyo //
'bisvajayī' bhr̥gunāyaka-se binu hātha bhae hani hātha hajārī /
bātula mātulakī na sunī sikha kā 'tulasī' kapi laṃka na jārī //
ajahū̃ tau bhalo raghunātha mileṃ, phiri būjhahai, ko gaja,kauna gajārī /
kīrti baḷo, karatūti baḷo, jana-bāta baḷo, so baḷoī bajārī //

46


jaba pāhana bhe banabāhana-se utare banarā, 'jaya rāma' raḍhaiṃ /
'tulasī' liẽ saila-silā saba sohata, ḍasāgaru jyoṃ bala bāri baḷhai /
kari kopu karaiṃ raghubīrako āyasu,kautuka hīṃ gaḷha kūdi caḷhai /
caturaṃga camū palameṃ dali kai rana rāvana-rāḷha-suhāḷa gaḷhai //
bipula bisāla bikarāla kapi-bhālu, māno
kālu bahu beṣa dhareṃ, dhāe kiẽ karaṣā /
lie silā-saila,sāla,tāla au tamāla tori
topaiṃ toyanidhi, surako samāju haraṣā //
ḍage digakuṃjara kamaṭhu kolu kalamale,
ḍole dharādhara dhāri, dharādharu dharaṣā /
'tulasī'tamaki calaiṃ, rāghaukī sapatha karaiṃ,

ko karai aṭaka kapikaṭaka amaraṣā //

47

āe suku, sāranu, bolāe te kahana lāge,

pulaka sarīra senā karata phahama hīṃ /
'mahābalī bānara bisāla bhālu kāla-se
karāla haiṃ, rahaiṃ kahā̃, samāhiṃge kahā̃ mahī' //
hãsyo dasakaṃdhu raghunāthako pratāpa suni,
'tulasī' durāve mukhu, sūkhata sahama hīṃ /
rāmake birodheṃ buro bidhi-hari-harahū ko,
sabako bhalo hai rājā rāmake rahama hīṃ //
aṃgadajīkā dūtatva
'āyo! āyo! āyo soī bānara bahori!'bhayo
soru cahũ ora laṃkā̃ āẽ jubarājakeṃ /
eka kāḷhaiṃ sauṃja, eka dhauṃja karaiṃ, 'kahā hvaihai,
poca bhaī,'mahāsocu subhaṭasamājakeṃ //
gājyo kapirāju raghurājakī sapatha kari,
mū̃de kāna jātudhāna māno gājeṃ gājakeṃ /

48

sahami sukhāta bātajātakī surati kari,
lavā jyoṃ lukāta, tulasī jhapeṭeṃ bājakeṃ //

tulasīsa bala raghubīrajū keṃ bālisutu
vāhi na ganata, bāta kahata karerī-sī /
bakasīsa īsajū kī khīsa hota dekhiata,
risa kāheṃ lāgati, kahata hauṃ maiṃ tarī-sī //
caḷhi gaḷha-maḷha dr̥ḷha,koṭakeṃ kãgūreṃ, kopi
neku dhakā dehaiṃ,ḷhaihaiṃ ḍhelanakī ḷherī-sī /
sunu dasamātha !nātha-ṇātake hamāre kapi
hātha laṃkā lāihaiṃ tau rahegī hatherī-sī //
'dūṣanu, birādhu,kharu, trisarā, kabaṃdhu badhe
tālaū bisāla bedhe, kautuka hai kāliko /
ekahi bisiṣa basa bhayo bīra bā̃kuro so,
tohū hai bidita balu mahābalī bāliko //

49

'tulasī' kahata hita mānato na neku saṃka,
mero kahā jaihai, phalu paihai tū kucāliko /
bīra-kari-kesarī kuṭhārapāni mānī hāri,
terī kahā calī, biḷa! tose ganai ghāli ko //
tosoṃ kahauṃ dasakaṃdhara re,raghunātha birodhu na kījie baure /
bāli balī, kharu, dūṣana aura aneka gire je-je bhītimeṃ daure //
aisia hāla bhaī tohi dhauṃ,na tu lai milu sīya cahai sukhu jauṃ re /
rāmakeṃ roṣa na rākhi sakaiṃ tulasī bidhi, śrīpati,saṃkaru sau re //
tū̃ rajanīcaranātha mahā, raghunāthake sevakako janu hauṃ hauṃ /
balavāna hai svānu galīṃ apanīṃ, tohi lāja na gālu bajāvata sauhauṃ /
bīsa bhujā, dasa sīsa harauṃ, na ḍarauṃ, prabhu-āyasu-bhaṃga teṃ jauṃ hauṃ /
khetameṃ kehari jyoṃ gajarāja dalauṃ dala, bāliko bālaku tauṃ hauṃ //

50

kosalarājake kāja hauṃ āju trikūṭu upāri, lai bāridhi borauṃ /
mahābhujadaṃḍa dvai aṃḍakaṭāha capeṭakīṃ coṭa caṭāka dai phorauṃ //
āyasu bhaṃgateṃ jauṃ na ḍarauṃ, saba mīji sabhāsada śronita ghorauṃ /
bāliko bālaku jauṃ, 'tulasī' dasahū mukhake ranameṃ rada torauṃ
ati kopasoṃ ropyo hai pāu sabhā̃, saba laṃka sasaṃkita, soru macā /
tamake ghananāda-se bīra pracāri kai, hāri nisācara-sainu pacā //
na ṭarai pagu meruhu teṃ garu bho, so mano mahi saṃga biraṃci racā /
'tulasī' saba sūra sarāhata haiṃ, jagameṃ balasāli hai bāli-bacā //
ropyo pāu paija kai, bicāri raghubīra balu
lāge bhaṭa samiṭi, na neku ṭasakatu hai //
tajyo dhīru-dharanīṃ,dharanīdhara dhasakata,
dharādharu dhīra bhāru sahi na sakatu hai //
mahābalī bālikeṃ dabata kalakati bhūmi,
'tulasī' uchali siṃdhu, meru masakatu hai /

51

kamaṭha kaṭhina pīṭhi ghaṭṭhā par yo maṃdarako,
āyo soī kāma, pai karejo kasakatu hai //

rāvaṇa aura mandodarī

jhūlanā

kanakagirisr̥ṃga caḷhi dekhi markaṭakaṭaku,
badata maṃdodarī parama bhītā /
sahasabhuja-mattagajarāja-ranakesarī
parasudhara garbu jehi dekhi bītā //
dāsa tulasī samarasūra kosaladhanī,
khyāla hīṃ bāli balasāli jītā /
re kaṃta ! tr̥na daṃta gahi 'sarana śrīrāmu' kahi,
ajahũ ehi bhā̃ti lai sauṃpu sītā //
re nīca! mārīcu bicalāi, hati tāḷakā,
bhaṃji sivacāpu sukhu sabahi dīnhyo /
sahasa dasacāri khala sahita khara-dūṣanahi,
paiṭhai jamadhāma, taiṃ ta_u na cīnhyo //

52

maiṃ jo kahauṃ, kaṃta! sunu maṃtu bhagavaṃtasoṃ
bimukha hvai bāli phalu kauna līnhyo /
bīsa bhūja, dasa sīsa khīsa gae tabahiṃ jaba,
īsa ke īsasoṃ bairu kīnhyo //
bāli dali, kālhi jalajāna pāṣāna kiye,
kaṃta ! bhagavaṃtu taiṃ ta_u na cīnheṃ /
bipula bikarāla bhaṭa bhālu-kapi kāla -se,
saṃga taru tuṃga girisr̥ṃga līnheṃ //

āigo kosalādhīsu tulasīsa jeṃhi
chatra misa mauli dasa dūri kīnheṃ /
īsa bakasīsa jani khīsa karu, īsa! sunu,
ajahũ kulakusala baidehi dīnheṃ //
sainake kapina ko ko ganai, arbude
mahābalabīra hanumāna jānī /
bhūlihai dasa disā, sīsa puni ḍolihaiṃ,
kopi raghunāthu jaba bāna tānī //

53

bālihū̃ garbu jiya māhiṃ aiso kiyo,
māri dahapaṭa diyo jamakī ghānīṃ /
kahati maṃdodarī, sunahi rāvana! mato,
baigi lai dehi baidehi rānī //
gahanu ujjāri,puru jāri,sutu māri tava,
kusala go kīsu bara bairi jāko /
dūsaro dūtū panu ropi kopeu sabhā̃,
kharba kiyo sarbako, garbu thāko //
dāsu tulasī sabhaya badata mayanaṃdinī,
maṃdamati kaṃta, sunu maṃtu mhāko /
taulau milu begi, nahi jauṃlauṃ rana roṣa bhayo
dāsarathi bīra birudaita bā̃ko //
kānanu ujāri, acchu māri, dhāri dhūri kīnhīṃ,
nagaru pracār yo, so bilokyo balu kīsako /
tumhaiṃ bidyamāna jātudhānamaṃḍalīmeṃ kapi
kopi ropyo pāu,so prabhāu tulasīsako //
kaṃta ! sunu maṃtu kula-aṃtu kiẽ aṃta hāni,
hāto kījai hīyateṃ bharoso bhuja bīsako /

54

taulauṃ milu begi jaulauṃ cāpu na caḷhāyo rāma,
roṣi bānu kāḍhyo na dalaiyā dasasīsako //
'pavanako pūtu dekhyo dūtu bīra bā̃kuro,jo
baṃka gaḷha laṃka-so ḍhakā̃ ḍhakeli ḍhāhigo /
bāli balasāliko so kālhi dāpu dali kopi,
ropyo pāu capari, camuko cāu cāhigo //
soī raghunātha kapi sātha pāthanāthu bā̃dhi,
āyo nātha! bhāge teṃ khiriri kheha khāhigo /
'tulasī' garabu taji milibeko sāju saji,
dehi siya, na tau piya! pāimāla jāhigo //

udadhi apāra utarata nahiṃ lāgī bāra
kesarīkumāru so adaṃḍa-kaiso ḍā̃ḷigo
bāṭikā ujāri, acchu, racchakani māri bhaṭa
bhārī bhārī rāureke cāura-se kā̃ḷigo //


55

'tulasī' tihāreṃ bidyamāna jubarāja āju
kopi pāu ropi, saba chūche kai kai chā̃ḷigo /
kahekī na lāja, piya! ājahū̃ na piya āe bāja,
sahita samāja gaḷhu rā̃ḍa-kaiso bhā̃ḷigo //
jāke roṣa-dusaha-tridoṣa-dāha dūri kīnhe,
paiata na chatrī-khoja khojata khalakameṃ /
māhiṣamatīko nātha !sāhasī sahasa bāhu //
samara-samartha nātha! herie halakameṃ //
sahita samāja mahārāja so jahājarāju
būḷi gayo jāke bala-bāridhi-chalakameṃ /
ṭūṭata pinākakeṃ manāka bāma rāmase, te
nāka binu bhae bhr̥gunāyaku palakameṃ //

56

kīnhī chonī chatrī binu chonipa-chapanihāra,
kaṭhina kuṭhāra pāni bīra-bāni jāni kai /
parama kr̥pāla jo nr̥pāla lokapālana pai,
jaba dhanuhāī hvaihai mana anumāni kai //
nākameṃ pināka misa bāmatā biloki rāma
rokyo paraloka loka bhārī bhrama bhāni kai /
nāi dasa mātha mahi, jori bīsa hātha, piya !
milie pai nātha ! raghunātha pahicāni kai //
kahyo matu mātula, bibhīṣanahū̃ bāra-bāra,

ā̃caru pasāra piya1 pā̃ya lai-lai hauṃ parī /

bidita bidehapura nātha! bhugunāthagati,
samaya sayānī kīnhī jaisī āi gauṃ parī /
bāyasa, birādha,khara,dūṣana, kabaṃdha, bāli,
baira raghubīrakeṃ na pūrī kāhūkī parī /
kaṃta bīsa loyana bilokie kumaṃtaphalu,
khyāla laṃkā lāī kapi rā̃ḍakī-sī jhoparī //

57

rāma soṃ sāmu kiẽ nitu hai hitu, komala kāja na kījie ṭā̃ṭhe /
āpani sūjhi kahauṃ,piya ! būjhie, jhūjhibe jogu na ṭhāharu, nāṭhe //
nātha! sunī bhr̥gunāthakathā, bali bāli gae cali bātake sā̃ṭheṃ /
bhāi bibhīṣanu jāi milyo, prabhu āi pare suni sāyara kā̃ṭheṃ //
pālibeko kapi-bhālu-camū jama kāla karālahuko paharī hai /
laṃka-se baṃka mahā gaḷha durgama ḷhāhibe-dāhibeko kaharī hai //
tītara-toma tamīcara-sena samīrako sūnu baḷo baharī hai /
nātha! bhalo raghunātha mileṃ rajanīcara-sena hiẽ haharī hai //

58

rākṣasa-vānara-saṃgrāma

roṣyo rana rāvanu, bolāe bīra bāna_ita,
jānata je rīti saba saṃjuga samājakī /
calī caturaṃga camū, capari hane nisāna,
senā sarāhana joga rāticararājakī //
tulasī biloki kapi-bhālu kilakata
lalakata lakhi jyoṃ kãgāla pātarī sunājakī /
rāmarūkha nirakhi haraṣyo hiyã hanūmānu,
māno khelavāra kholī sīsatāja bājakī //
sāji kai sanāha-gajagāha sa_uchāha dala,
mahābalī dhāe bīra jātudhāna dhīrake /
ihā̃ bhālu-baṃdara bisāla meru-maṃdara-se /
lie saila-sāla tori nīranidhitīrake //
tulasī tamaki-tāki bhire bhārī judhda krudhda,
senapa sarāhe nija nija bhaṭa bhīrake /
ruṃḍanake jhuṃḍa jhūmi-jhūmi jhukare-se nācaiṃ,
samara sumāra sūra māraiṃ raghubīrake //

59

tīkhe turaṃga kuraṃga suraṃgani sāji caḷhe chãṭi chaila chabīle /
bhārī gumāna jinheṃ manameṃ, kabahū̃ na bhae ranameṃ tana ḍhīle //
tulasī lakhī kai gaja kehari jyoṃ jhapaṭe,paṭake saba sūra salīle /
bhūmi pare bhaṭa bhūmi karāhata, hā̃ki hane hanumāna haṭhīle /
sūra sãjoila sāji subāji, susela dharaiṃ bagamela cale haiṃ

bhārī bhujā bharī,bhārī sarīra, balī bijayī saba bhā̃ti bhale haiṃ //
'tulasī' jinha dhāẽ dhukai dharanī, dharanīdhara dhaura dhakāna hale haiṃ /
te rana-tīkkhana lakkhana lākhana dāni jyoṃ dārida dābi dale haiṃ //

gahi maṃdara baṃdara-bhālu cale, so mano unaye ghana sāvanake /
'tulasī' uta jhuṃḍa pracaṃḍa jhuke, jhapaṭaiṃ bhaṭa je suradāvanake //
birujhe birudaita je kheta are, na ṭare haṭhi bairu baḷhāvanake /
rana māri macī uparī-uparā bhaleṃ bīra raghuppati rāvanake //

60

sara-tomara selasamūha pãvārata,mārata bīra nisācarake /
ita teṃ taru-tāla tamāla cale,khara khaṃḍa pracaṃḍa mahīdharake //
'tulasī' kari keharinādu bhire bhaṭa, khagga khage,khapuā kharake /
nakha-daṃtana soṃ bhujadaṃḍa bihaṃḍata, muṃḍasoṃ muṃḍa pare jharakaiṃ //
rajanīcara-mattagayaṃda-ghaṭā bighaṭai mr̥garājake sāja larai /
jhapaṭai bhaṭa koṭi mahīṃ paṭakai, garajai, raghubīrakī sauṃha karai
tulasī uta hā̃ka dasānanu deta, aceta bhe bīra, ko dhīra dharai /
birujho rana mārutako birudaita, jo kālahu kālaso būjhi parai //
je rajanīcara bīra bisāla, karāla bilokata kāla na khāe /
te rana-rora kapīsakisora baḷe barajora pare phaga pāye //
lūma lapeṭi, akāsa nihāri kai, hā̃ki haṭhī hanumāna calāe
sūkhi ge gāta, cale nabha jāta, pare bhramabāta, na bhūtala āe //

61

jo dasasīsu mahīdhara īsako bīsa bhujā khuli khelanihāro /

lokapa, diggaja, dānava ,deva sabai sahame suni sāhasu bhāro //
bīra baḷo birudaita balī, ajahū̃ jaga jāgata jāsu pãvāro /
so hanumāna hanyo muṭhikā̃ giri go girirāju jyoṃ gājako māro //
durgama durga, pahārateṃ bhāre, pracaṃḍa mahā bhujadaṃḍa bane haiṃ /
lakkhameṃ pakkhara, tikkhana teja, je sūrasamājameṃ gāja gane haiṃ //
te birudaita balī ranabā̃kure hā̃ki haṭhī hanumāna hane haiṃ /
nāmu lai rāmu dekhāvata baṃdhuko ghūmata ghāyala ghāyã ghane haiṃ //
hāthina soṃ hāthī māre, ghoresoṃ sãghāre ghore,
rathani soṃ ratha bidarani balavānakī /

62

caṃcala capeṭa, coṭa carana cakoṭa cāheṃ,
haharānī phaujeṃ bhaharānī jātudhānakī //

bāra-bāra sevaka-sarāhanā karata rāmu,
'tulasī' sarāhai rīti sāheba sujānakī /
lā̃bī lūma lasata, lapeṭi paṭakata bhaṭa,
dekhau dekhau, lakhana ! larani hanumānakī //
dabaki dabore eka, bāridhimeṃ bore eka,
magana mahīmeṃ, eka gagana uḷāta haiṃ /
pakari pachāre kara, carana ukhāre eka,
cīrī-phāri ḍāre, eka mīji māre lāta haiṃ //
'tulasī' lakhata, rāmu, rāvanu, bibudha, bidhi,
cakrapāni, caṃḍīpati, caṃḍikā sihāta haiṃ //
baḷe-baḷe bāna_ita bīra balavāna baḷe,
jātudhāna, jūthapa nipāte bātajāta haiṃ //

63


prabala pracaṃḍa baribaṃḍa bāhudaṃḍa bīra
dhāe jātudhāna, hanumānu liyo gheri kai /
mahābalapuṃja kuṃjarāri jyoṃ garaji, bhaṭa
jahā̃-tahā̃ paṭake lãgūra pheri-pheri kai /
māre lāta,tore gāta, bhāge jāta hāhā khāta,
kahaiṃ, 'tulasīsa! rākhi' rāmakī sauṃ ṭari kai /
ṭhahara-ṭhahara pare, kahari-kahari uṭhaiṃ,
hahari-hahari haru sidhda hãse heri kai //
jākī bā̃kī bīratā sunata sahamata sūra,
jākī ā̃ca abahū̃ lasata laṃka lāha-sī /
soī hanumāna balavāna bā̃ko bāna_ita,
johi jātudhāna-senā calyo leta thāha-sī //
kaṃpata akaṃpana, sukhāya atikāya kāya,
kuṃbhaūkarana āi rahyo pāi āha-sī /
dekhe gajarāja mr̥garāju jyoṃ garaji dhāyo,
bīra raghubīrako samīrasūnu sāhasī //

64

jhūlanā

matta-bhaṭa-mukuṭa, dasakaṃṭha-sāhasa-sa_ila-
sr̥ṃga-biddarani janu bajra-ṭā̃kī /
dasana dhari dharani cikkarata diggaja, kamaṭhu,
seṣu saṃkucita, saṃkita pinākī //
calata mahi-meru,ucchalata sāyara sakala,
bikala bidhi badhira disi-bidasi jhā̃kī /
rajanicara-gharani ghara garbha-arbhaka sravata,
sunata hanumānakī hā̃ka bā̃kī //
kaunakī hā̃kapara cauṃka caṃḍīsu, bidhi,
caṃḍakara thakita phiri turaga hā̃ke /
kaunake teja balasīma bhaṭa bhīma-se
bhīmatā nirakhi kara nayana ḍhā̃ke //
dāsa-tulasīsake biruda baranata biduṣa,
bīra birudaita bara bairi dhā̃ke /
nāka naraloka pātāla kou kahata kina

kahā̃ hanumānu-se bīra bā̃ke /


65

jātudhānāvalī-mattakuṃjaraghaṭā
nirakhi matagarāju jyoṃ giriteṃ ṭūṭyo /
bikaṭa caṭakana coṭa, carana gahi, paṭaki mahi,
nighaṭi gae subhaṭa, satu sabako chūṭyo //
'dāsu tulasī' parata dharani dharakata, jhukata
hāṭa-sī uṭhati jaṃbukani lūṭyo /
dhīra raghūbīrako bhīra ranabā̃kuro
hā̃ki hanumāna kuli kaṭaku kūṭyo //

chappai

katahũ biṭapa-bhūdhara upāri parasena baraṣṣata /
katahũ bājisoṃ bāji mardi, gajarāja karaṣṣata //
caranacoṭa caṭakana cakoṭa ari-ura-sira bajjata /
bikaṭa kaṭaku biddarata bīru bāridu jimi gajjata //
laṃgūra lapeṭata paṭaki bhaṭa,'jayati rāma,jaya!uccarata /
tulasīsa pavananaṃdanu aṭala judhda krudhda kautuka karata //

66

aṃga-aṃga dalita lalita phūle kiṃsuka-se
hane bhaṭa lākhana lakhana jātudhānake /
māri kai, pachāri kai, upāri bhujadaṃḍa caṃḍa,
khaṃḍi-khaṃḍi ḍāre te bidāre hanumānake //
kūdata kabaṃdhake kadamba baṃba-sī karata,
dhāvata dikhāvata haiṃ lāghau rāghaubānake /
tulasī mahesu, bidhi, lokapāla, devagana,
dekhata bevāna caḷhe kautuka masānake //
lothina soṃ lohūke prabāha cale jahā̃-tahā̃
mānahũ girinha geru jharanā jharata haiṃ /
śronitasarita ghaura kuṃjara-karāre bhāre,

kūlateṃ samūla bāji-biṭapa parata haiṃ //
subhaṭa-sarīra nīra-cārī bhārī-bhārī tahā̃,
sūrani uchāhu, kūra kādara ḍarata haiṃ /
phekari- phekari pheru phāri- phāri peṭa khāta,
kāka-kaṃka bālaka kolāhalu karata haiṃ //

67

ojharīkī jhorī kā̃dhe, ā̃tanikī selhī bā̃dheṃ,
mū̃ḍake kamaṃḍala khapara kiẽ kori kai /
joginī jhuṭuṃga jhuṃḍa-jhuṃḍa banīṃ tāpasīṃ-sī
tīra-tīra baiṭhīṃ so samara-sari khauri kai //
śronita soṃ sāni -sāni gūdā khāta satuā-se
preta eka piata bahori ghori-ghori kai /
'tulasi' baitāla-bhūta sātha lie bhūtanāthu,
heri- heri hãsata haiṃ hātha-hātha jori kai //
rāma sarāsana teṃ cale tīra rahe na sarīra, haḷāvari phūṭīṃ /
rāvana dhīra na pīra ganī, lakhi lai kara khaphpara jogini jūṭīṃ //

śronita -chīṭa chaṭāni jaṭe tulasī prabhu sohaiṃ mahā chabi chūṭīṃ /
māno marakkata-saila bisālameṃ phaili calīṃ bara bīrabahūṭīṃ

68

lakṣmaṇamūrchā
mānī maiganādasoṃ pracāri bhire bhārī bhaṭa,
āpane apana puruṣāratha na ḍhīla kī /
ghāyala lakhanalālu lakhī bilakhāne rāmu,
bhaī āsa sithila jagannivāsa-dīlakī //
bhāīko na mohu chohu sīyako na tulasīsa
kahaiṃ 'maiṃ bibhīṣanakī kachu na sabīla kī'
lāja bā̃ha bolekī, nevājakī sãbhāra-sāra
sāhebu na rāmu-se balāi leũ sīlakī //
kānana bāsu dasānana so ripu
ānanaśrī sasi jīti liyo hai /
bāli mahā balasāli dalyo
kapi pāli bibhīṣanu bhūpu kiyo haiṃ //
tīya harī, rana baṃdhu paryo
pai bhar yo saranāgata soca hiyo hai /
bā̃ha-pagāra udāra kr̥pāla
kahā̃ raghubīru so bīru biyo hai //

69

līnho ukhāri pahāru bisāla,
calyo tehi kāla, bilaṃbu na lāyo /
mārutanaṃdana mārutako, manako,
khagarājako begu lajāyo //
tīkhī turā 'tulasī' kahato
pai hiẽ upamāko samāu na āyo /
māno prataccha parabbatakī nabha /
līka lasī, kapi yoṃ dhuki dhāyo //
calyo hanumānu, suni jātudhāna kālanemi
paṭhayo ,so muni bhayo, pāyo phalu chali kai /
sahasā ukhāro hai pahāru bahu jojanako,
rakhavāre māre bhāre bhūri bhaṭa dali kai //

70

begu, balu,sāhasa,sarāhata kr̥pālu rāmu,
bharatakī kusala, acalu lyāyo cali kai /
hātha harināthake bikāne raghunātha janu,
sīlasiṃdhu tulasīsa bhalo mānyo bhali kai //
yudhdakā aṃta
bāpa diyo kānanu, bho ānanu subhānanu so,
bairī bhau dasānanu so, tīyako haranu bho
bāli balasāli dali, pāli kapirājako,
bibhīṣanu nevāji, seta sāgara-taranu bho //
ghora rāri heri tripurāri-bidhi hāre hiẽ,
ghāyala lakhana bīra nara baranu bho /
aise sokameṃ tiloku kai bisoka palahī meṃ,
sabahī ko tulasīko sāhebu saranu bho //

71

kuṃbhakarannu hanyo rana rāma, dalyo dasakaṃdharu kaṃdhara tore /
pūṣanabaṃsa bibhūṣana-pūṣana-teja-pratāpa gare ari-ore //

deva nisāna bajāvata, gāvata, sā̃vatu go manabhāvata bho re /
nācata-bānara-bhālu sabai 'tulasī' kahi 'hā re! hahā bhai aho re' //
māre rana rāticara rāvanu sakula dali,
anukūla deva-muni phūla baraṣatu hai /
nāga, nara, kiṃnara, biraṃci, hari, haru heri

pulaka sarīra hiẽ hetu haraṣata haiṃ //
bāma ora jānakī kr̥pānidhānake birājaiṃ,
dekhata biṣādu miṭai, modu karaṣatu haiṃ /
āyasu bho ,lokani sidhāre lokapāla sabai,
'tulasī' nihāla kai kai diye sarakhatu haiṃ //

(iti laṃkākāṇḍa)

##------------------------------------------------------------##.

72

uttarakāṇḍa

rāmakī kr̥pālutā

bāli-so bīru bidāri sukaṃṭhu, thapyo, haraṣe sura bājane bāje /
palameṃ dalyo dāsarathīṃ dasakaṃdharu, laṃka bibhīṣanu rāja birāje //
rāma subhāu suneṃ 'tulasī' hilasai alasī hama-se galagāje /
kāyara kūra kapūtanakī hada, teu garībanevāja nevāje //
beda paḷhaiṃ bidhi,saṃbhusabhīta pujāvana rāvanasoṃ nitu āvaiṃ /
dānava deva dayāvane dīna dukhī dina dūrahi teṃ siru nāvaiṃ //
aiseu bhāga bhage dasabhāla teṃ jo prabhutā kabi-kobida gāvaiṃ /
rāmase bāma bhaẽ tehi bāmahi bāma sabai sukha saṃpati lāvaiṃ //
beda birudhda mahī, muni sādhu sasoka kie suraloku ujāro /
aura kahā kahauṃ, tīya harī, tabahū̃ karunākara kopu na dhārau //
sevaka-choha teṃ chāḷī chamā, tulasī lakhyo rāma !subhāu tihāro /
tauloṃ na dāpu dalyau dasakaṃdhara, jaulau bibhīṣana lātu na māro //

73

soka samudra nimajjata kāḍhi kapīsu kiyo, jagu jānata jaiso /
nīca nisācara bairiko baṃdhu bibhīṣanu kīnha puraṃdara kaiso //
nāma liẽ apanāi liyo tulasī-so, kahauṃ jaga kauna anaiso /
ārata ārati bhaṃjana rāmu, garībanevāja na dūsaro aiso //
mīta punīta kiyo kapi bhāluko ,pālyo jyoṃ kāhũ na bāla tanujo /
sajjana sīṃva bibhīṣanu bho, ajahū̃ bilasai bara baṃdhubadhū jo //
kosalapāla binā 'tulasī' saranāgatapāla kr̥pāla na dūjo /
kūra, kujāti, kupūta, aghī, sabakī sudharai,jo karai naru pūjo //
tīya siromani sīya tajī, jehiṃ pāvakakī kaluṣāī dahī hai //
dharmadhuraṃdhara baṃdhu tajyo, puraloganikī bidhi boli kahī hai //
kīsa nisācarakī karanī na sunī,na bilokī, na citta rahī hai /
rāma sadā saranāgatakī anakhauṃhīṃ,anaisī subhāyã sahī hai //

74

aparādha agādha bhaẽ janateṃ, apane ura ānata nāhina jū /
ganikā,gaja , gīdha ,ajāmilake gani pātakapuṃja sirāhiṃ na jū //
liẽ bāraka nāmu sudhāmu diyo ,jehiṃ dhāma mahāmuni jāhiṃ na jū
tulasī! bhaju dīnadayālahi re ! raghunātha anāthahi dāhina jū //
prabhu satya karī prahalādagirā, pragaṭe narakehari khaṃbha mahā̃ /
jhaṣarāja grasyo gajarāju,kr̥pā tatakāla bilaṃbu kiyo na tahā̃ //
sura sākhi dai rākhī hai pāṃḍubadhū paṭa lūṭata, koṭika bhūpa jahā̃ /
tulasī ! bhaju soca-bimocanako, janako panu rāma na rākhyo kahā̃ //

75

naranāri ughāri sabhā mahũ hota diyo paṭu, socu har yo manako /
prahalāda biṣāda-nivārana, bārana-tārana, mīta akāranako //
jo kahāvata dīnadayāla sahī, jehi bhāru sadā apane panako /
'tulasī' taji āna bharosa bhajeṃ ,bhagavānu bhalo karihaiṃ janako //
riṣināri udhāri, kiyo saṭha kevaṭu mītu punīta, sukīrti lahī /
nijaloku dayo sabarī-khagako, kapi thāpyo, so māluma hai sabahī //
dasasīsa-birodha sabhīta bibhīṣanu bhūpu kiyo, jaga līka rahī /
karunānidhiko bhaju, re tulasī! raghunātha anāthake nāthu sahī //
kausika, biprabadhū mithilādhipake saba soca dale pala māhaiṃ /
bāli-dasānana-baṃdhu-kathā suni, satru susāheba-sīlu sarāhaiṃ //
aisī anūpa kahaiṃ tulasī raghunāyakakī aganī gunagāhaiṃ /
ārata, dīna, anāthanako raghunāthu karaiṃ nija hāthakī chāhaiṃ //

76

tere besāheṃ besāhata aurani, aura besāhikai becanihāre /
byoma, rasātala, bhūmi bhare nr̥pa kūra, kusāheba seṃtihũ khāre //
'tulasī' tehi sevata kauna marai ! rajateṃ laghuko karaiṃ meruteṃ bhāre?
svāmi susīla samartha sujāna, so to-ho tuhīṃ dasarattha dulāre
jātudhāna, bhālu, kapi, kevaṭa, bihaṃga jo-jo
pālyo nātha! sadya so\. so bhayo kāma-kājako /
ārata anātha dīna malina sarana āe,
rākhe apanāi, so subhāu mahārājako //
nāmu tulasī, pai bhoṃḍo bhā̃ga teṃ ,kahāyo dāsu,
kiyo aṃgīkāra aise baḷe dagābājako /
sāhebu samartha dasaratthake dayāladeva !

dūsaro na to-so tumhīṃ āpanekī lājako //
mahabalī bāli dali, kāyara sukaṃṭhu kapi
sakhā kie mahārāja! ho na kāhū kāmako /
bhrāta-ghāta-pātakī nisācara sarana āẽ,
kiyo aṃgīkāra nātha ete baḷe bāmako //

77

rāya, dasaratthake ! samartha tere nāma liẽ,
tulasī-se kūrako kahata jagu rāmako /
āpane nivājekī tau lāja mahārājako
subhāu, samujhata manu mudita gulāmako //

rūpa-sīlasiṃdhu, gunasiṃdhu, baṃdhu dīnako,
dayānidhāna, jānamani, bīrabāhu-bolako /
srādhda kiyo gīdhako, sarāhe phala sabarīke
silā-sāpa-samana, nibāhyo nehu kolako //
tulasī-urāu hota rāmako subhāu suni,
ko na bali jāi, na bikāi binu mola ko /
aisehu susāhebasoṃ jāko anurāgu na, so
baḷoī abhāgo, bhāgu bhāgo lobha -lolako //
sūrasiratāja, mahārājani ke mahārāja
jāko nāmu letahīṃ sukhetu hota ūsaro /
sāhebu kahā̃ jahāna jānakīsu so sujānu,
sumireṃ kr̥pāluke marālu hota khūsaro //

78

kevaṭa, paṣāna, jātudhāna, kapi-bhālu tāre,
apanāyo tulasī-so dhīṃga dhamadhūsaro /
bolako aṭala, bā̃hako pagāru, dīnabaṃdhu,
dūbareko dānī, ko dayānidhāna dūsaro //
kībeko bisoka loka lokapāla hute saba,
kahū̃ koū bho na caravāho kapi -bhāluko /
pabiko pahāru kiyo khyālahī kr̥pāla rāma,
bāpuro bibhīṣanu gharauṃdhā huto bālako //
nāma-oṭa leta hī nikhoṭa hota khoṭe khala,
coṭa binu moṭa pāi bhayo na nihālu ko?
tulasīkī bāra baḷī ḍhīla hoti sīlasiṃdhu !
bigarī sudhāribeko dūsaro dayālu ko //
nāmu liẽ pūtako punīta kiyo pātakīsu,
ārati nivārī 'prabhu pāhi' kaheṃ pīlakī /

79

chalaniko choṃḍī, so nigoḷī choṭī jāti -pā̃ti
kīnhī līna āpumeṃ sunārī bhoṃḷe bhīlakī //
tulasī au toribo bisārabo na aṃta mohi,
nīkeṃ hai pratīti rāvare subhāva-sīlakī /
deū,to dayāniketa, deta dādi dīnanako,
merī bāra mereṃ hī abhāga nātha ḍhīla kī //
āgeṃ pare pāhana kr̥pā̃ kirāta, kolanī,
kapīsa, nisicara apanāe nāẽ mātha jū /
sā̃cī sevakāī hanumāna kī sujānarāya,
riniyā̃ kahāe hau, bikāne tāke hātha jū //
tulasī-se khoṭe khare hota oṭa nāma hī kīṃ ,
tejī māṭī magahū kī mr̥gamada sātha jū /
bāta caleṃ bātako na mānibo bilagu, bali,
kākīṃ sevā̃ rījhikai nevājo raghunātha jū?

80

kausikakī calata, paṣānakī parasa pāya,
ṭūṭata dhanuṣa bani gaī hai janakakī /
kola,pasu,sabarī,bihaṃga,bhālu,rāticara,
ratinake lālacacina prāpati manakakī //
koṭi-kalā-kusala kr̥pāla natapāla ! bali,
bātahū ketika tina tulasī tanakakī /
rāya dasarattha ke samattha rāma rājamani !
tereṃ hereṃ lopai lipi bidhihū ganakakī //
silā-śrāpa pāpu guha-gīdhako milāpu
sabarīke pāsa āpu cali gae hau so sunī maiṃ /
sevaka sarāhe kapināyaku bibhīṣanu
bharatasabhā sādara saneha suradhunī maiṃ //
ālasī- abhāgī-aghī-ārata -anāthapāla
sāhebu samartha eku, nīkeṃ mana gunī maiṃ /
doṣa-dukha-dārida-dalaiyā dīnabaṃdhu rāma !
'tulasī' na dūsaro dayānidhānu dunī maiṃ //

81

mītu bālibaṃdhu, pūtu,dūtu, dasakaṃdhabaṃdhu
saciva, sarādhu kiyo sabarī-jaṭāiko /
laṃka jarī joheṃ jiyã socaso bibhīṣanuko,
kahau aise sāhebakī sevā̃ na khaṭāi ko //
baḷe eka-ekateṃ aneka loka lokapāla,
apane-apaneko tau kahaigo ghaṭāi ko /
sā̃kareke seibe, sarāhibe, sumiribeko
rāmu so na sāhebu na kumati-kaṭāi ko //
bhūmipāla,byālapāla,nākapāla, lokapāla
kārana kr̥pāla, maiṃ sabaike jīkī thāha lī /
kādarako ādaru kāhūkeṃ nāhiṃ dekhiata,
sabani sohāta hai sevā-sujāni ṭāhalī //
tulasī subhāyã kahai, nāhīṃ kachu pacchapātu,
kauneṃ īsa kie kīsa bhālu khāsa māhalī /
rāmahī ke dvāre pai bolāi sanamāniata
mose dīna dūbare kapūta kūra kāhalī //

82

sevā anurūpa phala deta bhūpa kūpa jyoṃ,
bihūne guna pathika piāse jāta pathake|

lekheṃ-jokhai cita'tulasī' svāratha hita,
nīkeṃ dekhe devatā devaiyā ghane gathake //
gīdhu māno guru kapi-bhālu māne mīta kai,
pūnīta gīta sāke saba sāheba samatthake /
aura bhūpa parakhi sulākhi tauli tāi leta,
lasamake khasamu tuhīṃ pai dasaratthake //
kevala rāmahīse mā̃go
rīti mahārājakī, nevājie jo mā̃gano,so
doṣa-dukha-dārida daridra kai-kai choḷie /


83

nāmu jāko kāmataru deta phala cāri, tāhi
'tulasī' bihāikai babūra-reṃḷa goḷie //
jāce ko naresa, desa-desako kalesu karai
dehaiṃ tau prasanna hvai baḷī baḷāī bauḷie /
kr̥pā-pāthanātha lokanātha-nātha sītānātha
taji raghunātha hātha aura kāhi auḷiye //
jākeṃ bilokata lokapa hota, bisoka lahaiṃ suraloga suṭhaurahi /
so kamalā taji caṃcalatā, kari koṭi kalā rijhavai suramaurahi //
tāko kahāi, kahai tulasī, tū̃ lajāhi na māgata kūkura-kaurahi /
jānakī-jīvanako janu hvai jari jāu so jīha jo jācata aurahi //
jaḷa paṃca milai jehiṃ deha karī, karanī lakhu dhauṃ dharanīdharakī /
janakī kahu, kyoṃ karihai na sãbhāra, jo sāra karai sacarācarakī //
tulasī! kahu rāma samāna ko āna hai, sevaki jāsu ramā gharakī /
jagameṃ gati jāhi jagatpatikī paravāha hai tāhi kahā narakī //

84

jaga jācia kou na, jācia jauṃ jiyã jācā jānakījānahi re /
jehi jācata jācakatā jari jāi, jo jārati jora jahānahi re //
gati dekhu bicāri bibhīṣanakī, aru ānu hie hanumānahi re /
tulasī ! bhaju dārida-doṣa-davānala saṃkaṭa-koṭi kr̥pānahi re //

udbodhana

sunu kāna diẽ, nitu nemu liẽ raghunāthahike gunagāthahi re /
sukhamaṃdira suṃdara rupu sadā ura āni dhareṃ dhanu-bhāthahi re //
rasanā nisi-bāsara sādara soṃ tulasī ! japu jānakīnāthahi re /
karu saṃga susīla susaṃtana soṃ, taji kūra, kuphaṃtha kusāthahi re //
suta, dāra, agāru, sakhā, parivāru biloku mahā kusamājahi re /
sabakī mamatā taji kai, samatā saji, saṃtasabhā̃ na birājahi re //
naradeha kahā, kari dekhu bicāru, bigāru gãvāra na kājahi re /
jani ḍolahi lolupa kūkaru jyoṃ, tulasī bhaju kosalarājahi re //

85

biṣayā paranāri nisā-tarunāī so pāi par yo anurāgahi re /
jamake paharu dukha, roga biyoga bilokata hū na birāgahi re //
mamatā basa taiṃ saba bhūli gayo, bhayo bhoru mahā bhaya bhāgahi re /
jaraṭhāi disā̃ ,rabikālu agyo, ajahū̃ jaḷa jīva ! na jāgahi re //
janamyo jehiṃ joni, aneka kriyā sukha lāgi karīṃ, na paraiṃ baranī /
jananī-janakādi hitu bhaye bhūri bahori bhaī urakī jaranī //
tulasī ! aba rāmako dāsu kahāi, hiẽ dharu cātakakī dharanī /
kari haṃsako beṣu baḷo sabasoṃ, taji de baka-bāyasakī karanī //
bhali bhāratabhūmi, bhaleṃ kula janmu, samāju sarīru bhalo lahi kai /
karaṣā taji kai paruṣā baraṣā hima, māruta, ghāma sadā sahi kai //
jo bhajai bhagavānu sayāna soī, 'tulasī' haṭha cātaku jyoṃ gahi kai //
natu aura sabai biṣabīja bae, hara hāṭaka kāmaduhā nahi kai //

86

jo sukr̥tī sucimaṃta susaṃta sujāna susīlasiromani svai /
sura-tīratha tāsu manāvata āvata ,pāvana hota haiṃ tā tanu chvai //
gunageha sanehako bhājanu so, saba hī soṃ uṭhāi kahauṃ bhuja dvai /
satibhāyã sadā chala chāḷi sabai'tulasī' jo rahai raghubīrako hvai //

vinaya

so jananī,so pitā, soi bhāi, sobhāmini,so sutu,so hita mero /
soi sago, so sakhā,soi sevaku, so guru, so suru,sāhebu cero //
so 'tulasī' priya prāna samāna, kahā̃ lauṃ banāi kahauṃ bahutero /
jo taji dehako, gehako nehu, sanehaso rāmako hoi sabero //
rāmu haiṃ mātu, pitā, guru, baṃdhu, au saṃgī,sakhā,sutu, svāmi, sanehī /
rāmakī sauṃha, bharoso hai rāmako, rāma rãgyo, ruci rācyo na kehī //
jīata rāmu, muẽ puni rāmu, sadā raghunāthahi kī gati jehī /
soī jie jagameṃ, 'tulasī' natu ḍolata aura mue dhari dehī //

87

rāmaprema hī sāra hai

siyarāma-sarupu agādha anūpa bilocana-mīnako jalu hai /
śruti rāmakathā, mukha rāmako nāmu, hiẽ puni rāmahiko thalu hai
mati rāmahi soṃ, gati rāmahi soṃ, rati rāmasoṃ, rāmahi ko balu hai /
sabakī na kahai, tulasīke mateṃ itano jaga jīvanako phalu hai //
dasaratthake dāni siromani rāma! purāna prasidhda sunyo jasu maiṃ /
nara nāga surāsara jācaka jo, tumasoṃ mana bhāvata pāyo na kaiṃ //
tulasī kara jori karai binatī, jo kr̥pā kari dīnadayāla sunaiṃ
jehi deha sanehu na rāvare soṃ,asi deha dharāi kai jāyã jiyaiṃ //
jhūṭho hai, jhūṭho hai,jhūṭho sadā jagu, saṃta kahaṃta je aṃtu lahā hai //
tāko sahai saṭha ! saṃkaṭa koṭika, kāḷhata daṃta, karaṃta hahā hai //
jānapanīko gumāna baḷho, tulasīke bicāra gãvāra mahā hai /
jānakījīvanu jāna na jānyo tau jāna kahāvata jānyo kahā hai //

88

tinha teṃ khara, sūkara, svāna bhale, jaḷatā basa te na kahaiṃ kachu vai /
'tulasī' jehi rāmasoṃ nehu nahīṃ so sahī pasu pū̃cha, biṣāna na dvai /
jananī kata bhāra muī dasa māsa, bhaī kina bā̃jha,gaī kina cvai /
jari jāu so jīvanu,jānakīnātha ! jiyai jagameṃ tumharau binu hvai //
gaja-bāji-ghaṭā, bhale bhūri bhaṭā, banitā, suta bhauṃha takaiṃ saba vai /
dharanī,dhanu dhāma sarīru bhalo, suralokahu cāhi ihai sukha svai /
saba phoṭaka sāṭaka hai tulasī,apano na kachū sapano dina dvai /
jari jāu so jīvana jānakīnātha! jiyai jagameṃ tumharo binu hvai //
surarāja so rāja-samāju, samr̥dhdi biraṃci, dhanādhipa-so dhanu bhau /
pavamānu-so pāvaku-so, jamu, somu-so, pūṣanu-so bhavabhūṣanu bho //
kari joga, samīrana sādhi,samādhi kai dhīra baḷo, basahū manu bho /
saba jāya,subhāyã kahai tulasī, jo nai jānakījīvanako janu bho //

89

kāmu-se rūpa, pratāpa dinesu-se, somu-se sīla, ganesu-se māne /
haricaṃdu-se sā̃ce, baḷe bidhi-se, maghavā-se mahīpa biṣai-sukha-sāne //
suka-se muni, sārada-se bakatā, cirajīvana lomasa teṃ adhikāne /
aise bhae tau kahā 'tulasī,' jo pai rājivalocana rāmu na jāne //
jhūmata dvāra aneka mataṃga jãjīra-jare, mada aṃbu cucāte /
tīkhe turaṃga manogati-caṃcala, paunake gaunahu teṃ baḷhi jāte //
bhītara caṃdramukhī avalokati, bāhara bhūpa kare na samāte /
aise bhae tau kahā, tulasī, jo pai jānakīnāthake raṃga na rāte //
rāja suresa pacāsakako bidhike karako jo paṭo likhi pāẽ /
pūta supūta, punīta priyā, nija suṃdaratā̃ ratiko madu nāẽ //
saṃpati-sidhdi sabai 'tulasī' manakī manasā catavaiṃ citu lāẽ //
jānakījīvanu jāne binā jaga aiseu jīva na jīva kahāẽ //

90

kr̥sagāta lalāta jo roṭina ko, gharavāta ghareṃ khurapā-khariyā /
tinha soneke meru-se ḍhera lahe,manu tau na bharo, gharu pai bhariyā //
'tulasī' dukhu dūno dasā duhũ dekhi, kiyo mukhu dārida ko kariyā /
taji āsa bho dāsu raghuppatiko, dasarathtako dāni dayā-dariyā //
ko bharihe harike ritaẽ, ritavai puni ko, hari jauṃ bharihai /
uthapai tehi ko,jehi rāmu thapai, thapihai tehi ko, hari jauṃ ṭarihai //
tulasī yahu jāni hiẽ apaneṃ sapaneṃ nahi kālahu teṃ ḍarihai /
kumayā̃ kachu hāni na auranakīṃ, jo pai jānakī-nāthu mayā karihai //
byāla karāla mahābiṣa, pāvaka mattagayaṃdahu ke rada tore /
sā̃sati saṃki calī, ḍarape hute kiṃkara, te karanī mukha more //
neku biṣādu nahīṃ prahalādahi kārana keharike bala ho re /
kaunakī trāsa karai tulasī jo pai rākhihai rāma, tau mārihai ko re /

91

kr̥pā̃ jinakīṃ kachu kāju nahīṃ,na akāju kachū jinakeṃ mukhū more /
karaiṃ tinakī paravāhi te, jo binu pū̃cha-biṣāna phiraiṃ dina daureṃ //
tulasī jehike raghunāthase nāthu, samartha susevata rījhata thore /
kahā bhavabhīra parī tehi dhauṃ bicare dharanīṃ tinasoṃ tinu toreṃ //
kānana, bhūdhara,bāri,bayāri, mahābiṣu, byādhi, davā-ari ghere /
saṃkaṭa koṭi jahā̃ 'tulasī' suta,mātu, pitā,hita,baṃdhu na naire //
rākhihaiṃ rāmu kr̥pālu tahā̃, hanumānu-se sevaka haiṃ jehi kere /
nāka, rasātala, bhūtalameṃ raghunāyaku eku sahāyaku mere //
jabai jamarāja-rajāyasateṃ mohi lai calihaiṃ bhaṭa bā̃dhi naṭaiyā /
tātu na mātu,na svāmi-sakhā, suta-baṃdhu bisāla bipatti bãṭaiyā //
sā̃sati ghora, pukārata ārata kauna sunai, cahũ ora ḍaṭaiyā /
eku kr̥pāla tahā̃ 'tulasī' dasaraththako naṃdanu baṃdi-kaṭaiyā //

92

jahā̃ jamajātanā, ghora nadī, bhaṭa koṭi jalaccara daṃta ṭaiveyā /
jahã dhāra bhayaṃkara,vārana pāra,na bohita nāva,na nīka khevaiyā //
'tulasī' jahã mātu-pitā na sakhā, nahiṃ kou kahū̃ avalaṃba devaiyā /
tahā̃ bunu kārana rāmu kr̥pāla bisāla bhujā gahi kāḷhi levaiyā //
jahā̃ hita svāmi, nasaṃga sakhā,banitā, suta,baṃdhu, na bāpa, na maiyā /
kāya-girā-manake janake aparādha sabai chalu chāḷi chamaiyā //
tulasī! tehi kāla kr̥pāla binā dūjo kauna hai dāruna duḥkha damaiyā //
jahā̃ saba saṃkaṭa, durgaṭa socu, tahā̃ mero sāhebu rākhai ramaiyā //
tāpasako baradāyaka deva sabai puni bairu baḷhāvata bāḷheṃ /
thoreṃhi kopu, kr̥pā puni thoreṃhi,baiṭhi kai jorata,torata ṭhāḷheṃ //
ṭhoṃki-bajāī lakheṃ gajarāja, kahā̃ lauṃ kahauṃ kehi soṃ rada kāḷheṃ /
āratake hita nāthu anāthake rāmu sahāya sahī dina gāḷheṃ //

93

japa,joga,birāga, mahāmakha-sādhana, dāna,dayā,dama koṭi karai /
muni-sidhda, suresu, ganesu, mahesu-se sevata janma aneka marai //
nigamāgama-gyāna, purāna paḷhe, tapasānalameṃ jugapuṃja jarai /
manasoṃ panu ropi kahai tulasī, raghunātha binā dukha kauna harai //
pātaka-pīna, kudārada-dīna malīna dharaiṃ katharī-karavā hai /
loku kahai, bidhihū̃ na likhyo sapanehū̃ nahīṃ apane bara bāhai //
rāmako kiṃkaru so tulasī, samujheṃhi bhalo, kahibo na ravā hai /
aiseko aiso bhayo kabahū̃ na bhaje binu bānarake caravāhai //
mātu-pitā̃ jaga jāi tajyo bidhihū̃ na likhī kachu bhāla bhalāī //
nīca, nirādarabhājana, kādara, kūkara-ṭūkana lāgi lalāī //
rāmu-subhāu sunyo tulasīṃ prabhusoṃ kahyo bāraka peṭu khalāī /
svārathako paramārathako raghūnāthu so sāhebu, khori na lāī //

94

pāpa hare, paritāpa hare,tanu pūji bho hītala sītalatāī /
haṃsu kiyo bakateṃ, bali jāũ, kahā̃lauṃ kahauṃ karunā-adhikāī //
kālu biloki kahai tulasī,manameṃ prabhukī paratīti aghāī /
janmu jahā̃, tahã rāvare soṃ nibahai bhari deha saneha-sagāī //
loga kahaiṃ, aru hauṃhu kahauṃ, janu khoṭo-kharo raghunāyakahīko /
rāvarī rāma! baḷī laghutā, jasu mero bhayo sukhadāyakahīko //
kai yaha hāni sahau, bali jāũ ki mohū karau nija lāyakahīko /
āni hiẽ hita jāni karau, jyoṃ hauṃ dhyānu dharauṃ dhanu-sāyakahīko //
āpu hauṃ āpuko nīkeṃ kai jānata, rāvaro rāma! bharāyo-gaḷhāyo /
kīru jyauṃ nāmu raṭai tulasī, so kahai jagu jānakīnātha paḷhāyo //

95

soī hai khedu, jo bedu kahai, na ghaṭai janu jo raghubīra baḷhāyo /
hauṃto sadā kharako asavāra, tihāroi nāmu gayaṃda caḷhāyo //

chārateṃ sãvāri kai pahārahū teṃ bhārī kiyo,
gāro bhayo paṃcameṃ punīta pacchu pāi kai /
hauṃ to jaiso taba taiso aba adhamāī kai kai,
peṭu bharauṃ, rāma! rāvaroī gunu gāīke //
āpane nivājekī pai kījai lāja, mahārāja!
merī ora heri kai na baiṭhie risāi kai /
pālikai kr̥pāla! byāla-bālako na māriye,
au kāṭie na nātha ! biṣahūko rukhu lāi kai //

beda na purāna-gānu, jānauṃ na bigyānu gyānu,
dhyāna-dhāranā-samādhi-sādhana-prabīnatā
nāhina birāgu, joga, jāga bhāga tulasī keṃ,
dayā-dāna dūbaro hauṃ, pāpahī kī pīnatā //
lobha-moha-kāma-koha-dośa-kosu-moso kauna?
kalihū̃ jo sīkhi laī meriyai malīnatā /

96

eku hī bharoso rāma! rāvaro kahāvata hauṃ,
rāvare dayālu dīnabaṃdhu ! merī dīnatā //
rāvaro kahāvauṃ, gunu gāvauṃ rāma! rāvaroi,
roṭī dvai hauṃ pāvauṃ rāma! rāvarī hīṃ kāni hauṃ /
jānata jahānu, mana merehū̃ gumānu baḷo,
mānyo maiṃ na dūsaro, na mānata, na mānihauṃ //
pā̃cakī pratīti na bharoso mohi āpanoī,
tumha apanāyo hauṃ tabai hīṃ pari jānihauṃ /
gaḷhi-guḷhi choli-chāli kuṃdakī-sī bhāīṃ bātaiṃ
jaisī mukha kahauṃ, taisī jīyã jaba ānihauṃ //
bacana,bikāru,karataba_u khuāra, manu
bigata-bicāra, kalimalako nidhānu hai /
rāmako kahāi,nāmu beci-beci, khāi sevā-
saṃgati na jāi, pāchilarako upakhānu hai //
tehū tulasīko logu balo-bhalo kahai, tāko
dūsaro na hetu,eku nīkeṃ kai nidānu hai /

97

lokarīti bidita bilokiata jahā̃-tahā̃,
svāmīkeṃ sanehã svānahū ko sanamānu hai //

nāma-viśvāsa

svārathako sāju na samāju paramārathako,
moso dagābāja dūsaro na jagajāla hai /
kai na āyoṃ,karauṃ na karaugo karatūti bhalī,
likhī na biraṃcihū̃ bhalāi bhūli bhāla hai //
rāvarī sapatha, rāmanāma hī kī gati mereṃ,
ihā̃ jhūṭho,jhūṭho so tiloka tihū̃ kāla hai /
tulasī ko bhalo pai tumhāreṃ hī kiẽ kr̥pāla,
kījai na bilaṃbu bali, pānībharī khāla hai //
rāguko na sāju, na birāgu, joga jāga jiyã
kāyā nahiṃ chāḷi deta ṭhāṭibo kuṭhāṭako /

98

manorāju karata akāju bhayo āju lagi,
cāhe cāru cīra, pai lahai na ṭūku ṭāṭako //
bhayo karatāru baḷe kūrako kr̥pālu, pāyo
nāmupremu-pārasu, hauṃ lālacī barāṭako /
'tulasī' banī hai rāma! rāvareṃ banāẽ, nāto
dhobī-kaiso kūkaru na gharako, na ghāṭako //
ū̃co manu, ū̃cī ruci, bhāgu nīco nipaṭa hī,
lokarīti-lāyaka na, laṃgara labāru hai //
svārathu agamu paramārathakī kahā calī,

peṭakīṃ kaṭhina jagu jīvako javāru hai //
cākarī na ākarī, na khetī, na banija-bhīkha,

jānata na kūra kachu kisaba kabāru hai /
tulasīkī bājī rākhi rāmahīkeṃ nāma, na tu
bheṃṭa pitarana ko na mūḷahū meṃ bāru hai //

99

apata-utāra ,apakārako agāru, jaga
jākī chā̃ha chuẽ sahamata byādha-bāghako /
pātaka-puhumi pālibeko sahasānanu so,
kānanu kapaṭako,payodhi aparādhako //
tulasī-se bhāmako bho dāhino dayānidhānu,
sunata sihāta saba sidhda sādhu sādhako /
rāmanāma lalita-lalāmu kiyo lākhaniko,
baḷo kūra kāyara kapūta-kauḷī ādhako //
saba aṃga hīna, saba sādhana bihīna mana-
bacana malīna, hīna kula karatūti hauṃ /
budhi-bala-hīna, bhāva-bhagati-bihīna, hīna
guna, gyānahīna, hīna bhāga hū̃ bibhūti hauṃ //
tulasī garība kī gaī-bahora rāmanāmu,
jāhi japi jīhã rāmahū ko baiṭho dhūti hauṃ /
prīti rāmanāmasoṃ pratīti rāmanāmakī,
prasāda rāmanāmakeṃ pasāri pāya sūtihauṃ

100

mereṃ jāna jabateṃ hauṃ jīva hvai janamyo jaga,
tabateṃ besāhyo dāma loha, koha, kāmako /
mana tinhīkī sevā,tinhi soṃ bhāu niko,
bacana banāi kahauṃ 'hauṃ gulāmu rāmako'
nāthahū̃ na apanāyo, loka jhūṭhī hvai parī, pai
prabhuhū teṃ prabala pratāpu prabhūnāmako /
āpanīṃ bhalāī bhalo kījai tau bhalāī, na tau
tulasīko khulaigo khajāno khoṭe dāmako
joga na birāgu, japa, jāga, tapa, tyāgu, brata,
tīratha na dharma jānauṃ,bedabidhi kimi hai /
tulasī-so poca na bhayo hai, nahi vhehai kahū̃,
socaiṃ saba, yāke agha kaise prabhu chamihaiṃ //
mereṃ to na ḍaru, raghubīra! sunau, sā̃cī kahauṃ,
khala anakhaihaiṃ tumhaiṃ,sajjana na gamihaiṃ /
bhale sukr̥tīke saṃga mihi tulā̃ taulie tau,
nāmakeṃ prasāda bhārū merī ora namihaiṃ //

101

jātike,sujātike,kujātike peṭāgi basa
khāe ṭūka sabake, bidita bāta dunīṃ so /
mānasa-bacana-kāyã kie pāpa satibhāyã,
rāmako kahāi dāsu dagābāja punī so /

rāmanāmako prabhāu, pāu, mahimā, pratāpu,
tulasī-so jaga maniata mahāmunī-so /
atihīṃ abhāgo, anurāgata na rāmapada,
mūḷha! eto baḷo aciriju dekhi-sunī so //

jāyo kula maṃgana, badhāvano bajāyo, suni

bhayo paritāpu pāpu jananī-janakako //
bāreteṃ lalāta-bilalāta dvāra-dvāra dīna,
jānata ho cāri phala cāri hī canakako //
tulasī so sāheba samarthako susevaku hai,
sunata sihāta socu bidhihū ganakako /
nāmu rāma! rāvaro sayāno kidhauṃ bāvaro,
jo karata girīṃteṃ garu tr̥nateṃ tanakako //

102

bedahũ purāna kahī, lokahahū̃ bilokiata,
rāmanāma hī soṃ rījheṃ sakala bhalāī hai /
kāsīhū karata upadesata mahesu soī,
sādhanā aneka citaī na cita lāī hai //
chāchīko lalāta je, te rāmanāmakeṃ prasāda,
khāta, khunasāta soṃdhe dūdhakī malāī hai /
rāmarāja suniata rājanītikī avadhi,
nāmu rāma! rāvaro tau cāmakī calāī hai //
soca-saṃkaṭani socu saṃkaṭu parata, jara
jarata, prabhāu nāma lalita lalāmako /
būḷiau tarati bigarīau sudharati bāta,
hota dekhi dāhino subhāu bidhi bāmako //
bhāgata abhāgu, anurāgata birāgu,bhāgu
jāgata ālasi tulasīhū-se nikāmako /
dhāī dhāri phirikai gohāri hitakārī hoti,
āī mīcu miṭati japata rāmanāmako //

103

ā̃dharo adhama zaḷa jājaro jarā̃ javanu
sūkarakeṃ sāvaka ḍhakā̃ ḍhakelyo magameṃ /

giro hiẽ hahari 'harāma ho, harāma hanyo'
hāya! hāya karata parīgo kālaphagameṃ //
'tulasī'bisoka hvai trilokapati loka gayo
nāmakeṃ pratāpa, bāta bidita hai jagameṃ /
soī rāmanāmu jo sanehasoṃ japata janu,
tākī mahimā kyoṃ kahī hai jāti agameṃ //
jāpakī na tapa-khapu kiyo, na tamāi joga,
jāga na birāga, tyāga, tīratha na tanako /
bhāīko bharoso na kharo-so bairu bairīhū soṃ,
balu apano na, hitū jananī na janako //
lokako na ḍaru, paralokako na socu, deva-
sevā na sahāya, garbu dhāmako na dhanako /
rāmahī ke nāmate jo hoī soī nīko lāgai,
aisoī subhāu kachu tulasīke manako //

104

īsu na, ganesu na, dinesu na, dhanesu na,
suresu,sura,gauri, girāpati nahi japane /
tumhareī nāmako bharoso bhava taribeko,
baiṭheṃ-uṭhe, jāgata-bāgata, soẽ sapaneṃ //
tulasī hai bāvaro so rāvaroī rāvarī sauṃ,
rāvareū jāni jiyã kījie ju apane|
jānakīramana mere! rāvareṃ badanu phereṃ,
ṭhāũ na samāũ kahā̃, sakala nirapane //
jāhira jahānameṃ jamāno eka bhā̃ti bhayo,
beṃcie bibudhadhenu rāsabhī besāhie /
aiseū karāla kalikālameṃ kr̥pāla ! tere
nāmakeṃ pratāpa na tritāpa tana dāhie //
tulasī tihāro mana-bacana-karama, teṃhi
nāteṃ neha-nemu nija orateṃ nibāhie /
raṃkake nevāja raghurāja ! rājā rājanike,
umari darāja mahārāja terī cāhie //

105

svāratha sayānapa, prapaṃcu paramāratha,
kahāyo rāma! rāvaro hauṃ, jānata jahāna hai /
nāmakeṃ pratāpa bāpa ! āju lauṃ nibāhī nīkeṃ,
āgeko gosāī ! svāmī sabala sujāna hai //
kalikī kucāli dekhi dina-dina dūnī, deva!
pāharūī cora heri hie haharāna hai /
tulasīkī ,bali, bāra-bārahīṃ sãbhāra kībī,
jadyapi kr̥pānidhānu sadā sāvadhāna hai //
dina-dina dūno dekhi dāridu, dukālu, dukhu,
durita durāju sukha-sukr̥ta sakoca hai /
māgeṃ paiṃta pāvata pacāri pātakī pracaṃḍa,
kālakī karālatā, bhaleko hota poca hai //
āpaneṃ tau eku avalaṃbu aṃba ḍiṃbha jyoṃ,

samartha sītānātha saba saṃkaṭa bimoca hai /

106

tulasīkī sāhasī sarāhie kr̥pāla rāma!
nāmakeṃ bharoseṃ parināmako nisoca hai //
moha-mada mātyo, rātyo kumati-kunārisoṃ,
bisāri beda-loka-lāja,ā̃karo acetu hai /
bhāve so karata, mũha āvai so kahata, kachu
kāhūkī sahata nāhiṃ, sarakaśa hetu hai //
tulasī adhika adhamāī hū ajāmilateṃ,
tāhūmeṃ sahāya kali kapaṭaniketu hai /
jaibeko aneka ṭeka, eka ṭeka hvaibekī, jo
peṭa-priyapūta hita rāmanāmu letu hai //

kalivarṇana

jāgie na soie, bigoie janamu jā̃,
dukha, roga roie, kalesu koha-kāmako /

107

rājā-raṃka, rāgī o birāgī, bhūribhāgī, ye
abhāgī jīva jarata, prabhāu kali bāmako //
tulasī! kabaṃdha-kaiso dhāibo bicāru aṃdha !

dhaṃdha dekhiata jaga, socu parināmako /
soibo jo rāmake sanehakī samādhi-sukhu,
jāgibo jo jīha japai nīkeṃ rāmanāmako //
barana-dharama gayo,āśrama nivāsu tajyo,
trāsana cakita so parāvano paro-so hai /
karamu upāsanā kubāsanā̃ bināsyo gyānu,
bacana-birāga, beṣa jagatu haro-so hai //
gorakha jagāyo jogu, bhagati bhagāyo logu,
nigama-niyogateṃ so kela hī charo-so hai /
kāyã-mana-bacana subhāyã tulasī hai jāhi
rāmanāmako bharoso,tāhiko bharoso hai //

108

beda-purāna bihāi supaṃthu, kumāraga, koṭi kucāli calī hai /
kālu karāla, nr̥pāla kr̥pāla na, rājasamāju baḷoī chalī hai //
barna-bibhāga na āśramadharma, dunī dukha-doṣa-daridra-dalī hai /
svārathako paramārathako kali rāmako nāmapratāpu balī hai //
na miṭe bhavasaṃkaṭa, durghaṭa he tapa, tīratha janma aneka aṭo /
kalimeṃ na birāgu, na gyānu kahū̃,sabu lāgata phokaṭa jhūṭha-jaṭo //
naṭu jyoṃ jani peṭa-kupeṭaka koṭika ceṭaka-kautuka-ṭhāṭa ṭhaṭo /
tulasī jo sadā sukhu cāhia tau,rasanā̃ nisi-bāsara rāmu raṭo //
dama durgama ,dāna,dayā,makha,karma, sudharma adhīna sabai dhanako /
tapa,tīratha,sādhana,joga, birāgasoṃ hoi,nahīṃ dr̥ḷhatā tanako //
kalikāla karālamuṃ'rāmakr̥pālu' yahai avalaṃbu baḷo manako /
'tulasī'saba saṃjamahīna sabai,eka nāma-adhāru sadā janako

pāi sudeha bimoha-nadī-taranī na lahī, karanī na kachū kī /
rāṃkathā baranī na banāi, sunī na kathā prahlāda na dhrūkī //

109

aba jora jarā jari gātu gayo, mana māni galāni kubāni na mūkī /
nīkeṃ kai ṭhīka daī tulasī, avalaṃba baḷī ura ākhara dūkī //

rāma-nāma-mahimā

rāmu bihāi 'marā' japateṃ bigarī sudharī kabikokilahū kī /
nāmahi teṃ gajakī, ganikākī, ajāmilakī cali gai calacūkī //
nāmapratāpa baḷeṃ kusamāja bajāi rahī pati pāṃḍubadhūkī /
tāko bhalo ajahū̃ 'tulasī' jehi prīti-pratīti hai ākhara dūkī //
nāma ajāmila-se khala tārana, tārana bārana-bārabadhuko /
nāma hare prahalāda-biṣāda, pitā-bhaya-sā̃sati sāgaru sūko //
nāmasoṃ prīti-pratīti bihīna gilyo kalikāla karāla, na cūko /
rākhihaiṃ rāmu so jāsu hiẽ tulasī hulasai balu ākhara dūko

110

jīva jahānameṃ jāyo jahā̃, so tahā̃, 'tulasī' tihũ dāha daho hai /
dosu na kāhu,kiyo apano, sapanehū̃ nahīṃ sukhalesu laho hai //
rāmake nāmateṃ hou so hou, na sou hiẽ, rasanā hīṃ kaho hai /
kiyo na kachū,karibo na kachū, kahibo na kachū,mariboi raho hai //
jīje na ṭhāũ, na āpana gāũ, surālayahū ko na saṃbalu mereṃ /
nāmu raṭo,jamabāsa kyoṃ jāũ ko āi sakai jamakiṃkaru nereṃ //
tumharo saba bhā̃ti tumhāria sauṃ, tumhahī bali hau moko ṭhāharu hereṃ /
bairakha bā̃ha basāie pai tulasī-gharu byādha-ajāmila-khereṃ //
kā kiyo jogu ajāmilajū,ganikā̃ mati pema pagāī /
byādhako sādhupano kahie, aparādha agādhani meṃ hī janāī //
karunākarakī karunā karunā hita,nāma-suheta jo deta dagāī /
kāheko khījhia rījhia pai, tulasīhu soṃ hai, bali soi sagāī //

111


je mada-māra-bikāra bhare, te acāra-bicāra samīpa na jāhīṃ /
hai abhimānu taū manameṃ, janu bhāṣihai dūsare dīnana pāhīṃ? //
jau kachu bāta banāi kahauṃ, tulasī tumhameṃ, tumhahū ura māhīṃ /
jānakījīvana! jānata hau, hama haiṃ tumhare, tuma meṃ ,saku nāhīṃ

dānava-deva, ahīsa-mahīsa, mahāmuni-tāpasa, sidhda-samājī /
jaga-jācaka, dāni dutīya nahīṃ, tumha hī sabakī saba rākhata bājī //
ete baḷe tulasīsa! taū sabarīke die binu bhūkha na bhājī /
rāma garībanevāja! bhae hau garībanevāja garība nevājī //
kisabī,kisāna-kula,banika, bhikhārī, bhāṭa,
cākara,capala naṭa, cora, cāra ceṭakī /
112

peṭako paḷhata guna gaḷhata, caḷhata giri,
aṭata gahana-gana ahana akheṭakī //
ū̃ce-nīce karama, dharama-adharama kari,
peṭa hī ko pacata, becata beṭā-beṭakī /
'tulasī' bujhāi eka rāma ghanasyāma hī teṃ,
āgi baḷavāgiteṃ baḷī hai āgi peṭakī //
khetī na kisānako,bhikhārīko na bhīkha, bali,
banikako banija, na cākarako cākarī /
jīvikā bihīna loga sīdyamāna soca basa,
kahaiṃ eka ekana soṃ'kahā̃ jāī, kā karī?'
bedahū̃ purāna kahī,lokahū̃ bilokiata,
sā̃kare sabai pai,rāma! rāvareṃ kr̥pā karī /
dārida-dasānana dabāī dunī, dīnabaṃdhu!
durita-dahana dekhi tulasī hahā karī //

113

kula- karatūti-bhūti-kīrati-surūpa-guna-
jaubana jarata jura, parai na kala kahīṃ /
rājakāju kupatha, kusāja bhoga roga hī ke,
beda-budha bidyā pāi bibasa balakahīṃ //
gati tulasīkī lakhai na kou, jo karata
pabbayateṃ chāra, chāre pabbaya palaka hīṃ /
kāsoṃ kījai roṣu dījai kāhī, pāhi rāma!
kiyo kalikāla kuli khalalu khalaka hīṃ //
babura-bahereko banāi bāgu lāiyata,
rū̃dhibeko soī surataru kāṭiyatu hai /
gārī deta nīca haricaṃdahū dadhīcihū ko,
āpane canā cabāi hātha cāṭiyatu hai //
āpu mahāpātakī, hãsata hari-harahū ko,
āpu hai abhāgī, bharibhāgī ḍāṭiyatu hai /
kaliko kaluṣa mana malina kie mahata,
masakakī pā̃surī payodhi pāṭiyatu hai //


114

sunie karāla kalikāla bhūmipāla! tumha,
jāhi ghālo cāhie, kahau dhauṃ rākhai tāhi ko /
hau tau dīna dūbaro, bigāro-ḍhārī rāvaro na,
maiṃhū taiṃhū tāhiko, sakala jagu jāhiko //
kāma,kohū lāi kai dekhāiyata ā̃khi mohi,
ete māna akasu kībeko āpu āhi ko //
sāhebu sujāna, jinha svānahū̃ ko pacchu kiyo,
rāmabolā nāmu, hauṃ gulāmu rāmasāhiko //

115

sā̃cī kahau,kalikāla karāla !maiṃ ḍhāro-bigāro tihāro kahā hai /
kāmako, kohako,lobhako, mohako mohisoṃ āni prapaṃcu rahā hai //
hau jaganāyaku lāyaka āju, pai meriau ṭeva kuṭeva mahā hai /
jānakīnātha binā 'tulasī' jaga dūsaresoṃ karihauṃ na hahā hai //
bhāgīrathī-jalu pānakarauṃ,aru nāma kai rāmake leta nitai hauṃ /
moko na leno, na deno kachū, kali ! bhūlī na rāvarī ora citehau //
jāni kai joru karau, parināma tumhai pachitaihau, pai maiṃ na bhitehauṃ /
brāhmana jyoṃ ugilyo uragāri, hauṃ tyauṃ hīṃ tihāreṃ hiẽ na hitaihauṃ //
rājamarālake bālaka peli kai pālata-lālata khūsarako /
suci suṃdara sāli sakeli, so bāri kai bīju baṭorata ūsarako //
guna-gyāna-gumānu, bhãbheri baḷī, kalapadrumu kāṭata mūsarako /
kalikāla bicāru acāru haro, nahiṃ sūjhai kachū dhamadhūsarako //

116

kībe kahā,paḷhibeko kahā phalu, būjhi na bedako bhedu bicāraiṃ /
svārathako paramārathako kali kāmada rāmako nāmu bisāraiṃ //
bāda-bibāda biṣādu baḷhāi kai chātī parāī au āpanī jāraiṃ /
cārihuko, chahuko, navako, dasa-āṭhako pāṭhu kukāṭhu jyoṃ phāraiṃ //
āgama beda, purāna bakhānata māraga koṭina, jāhiṃ na jāne /
je muni te puni āpuhi āpuko īsu kahāvata sidhda sayāne //
dharma sabai kalikāla grase, japa,joga birāgu lai jīva parāne /
ko kari socu marai 'tulasī' hama jānakīnāthake hātha bikāne //
dhūta kahau, avadhūta kahau, rajapūtu kahau, jolahā kahau koū /
kāhūkī beṭīsoṃ beṭā na byāhaba, kāhūkī jāti bigāra na soū //

117

tulasī saranāma gulāmu hai rāmako,jāko rucai so kahai kachu oū /
mā̃gi kai khaibau, masītako soibo, laiboko eku na daibeko doū //
mereṃ jāti-pā̃ti na cahauṃ kāhūkī jāti-pā̃ti,
mere koū kāmako na hauṃ kāhūke kāmako
loku paraloku raghunāthahī ke hātha saba,
bhārī hai bharoso tulasīke eka nāmako //
atihī ayāne upakhāno nahi būjhaiṃ loga,
'sāha hī ko gotu gotu hota hai gulāmako //
sādhu kai asādhu, kai bhalo kai poca,socu kahā,
kākāhūke dvāra parauṃ, jo hauṃ so hauṃ rāmako //
koū kahai, karata kusāja, dagābāja baḷo,
koū kahai rāmako gulāmu kharo khūba hai /
sādhu jānaiṃ mahāsādhu, khala jānaiṃ mahākhala,
bānī jhū̃ṭhī-sā̃cī koṭi uṭhata habūba hai //
cahata na kāhūsoṃ na kahata kāhūkī kachū,
sabakī sahata , ura aṃtara na ūba hai /
tulasīko bhalo poca hātha raghunāthahī ke
rāmakī bhagati-bhūmi merī mati dūba hai //


118

jāgaiṃ jogī-jaṃgama, jatī-jamātī dhyāna dharaiṃ

ḍaraiṃ ura bhārī lobha, moha, koha,kāmake /
jāgaiṃ rājā rājakāja, sevaka-samāja,sāja,
socaiṃ suni samācāra baḷe bairī bāmake //
jāgaiṃ budha bidyā hita paṃḍita cakita cita,
jāgaiṃ lobhī lālaca dharani ,dhana dhāmake /
jāgaiṃ bhogī bhoga hīṃ, biyogī, rogī sogabasa,
sovaiṃ sukha tulasī bharose eka rāmake //
rāmu mātu,pitu, baṃdhu, sujana, guru, pūjya, paramahita /
sāhebu, sakhā,sahāya,neha-nāte, punīta cita //
desu,kosu, kulu,karma,darma, dhanu, dhāma,dharani, gati /
jāti-pā̃ti saba bhā̃ti lāgi rāmahi hamāri pati //

119

mahārāja, bali jāũ, rāma ! sevaka-sukhadāyaka /
mahārāja, bali jāũ, rāma !sundara saba lāyaka //
mahārāja, bali jāũ, rāma ! rājīvabilocana //
bali jāũ,rāma ! karunāyatana, pranatapāla, pātakaharana /
bali jāũ, rāma ! kali-bhaya-bikala tulasidāsu rākhia sarana //
jaya tāḷakā-subāhu-mathana mārīca-mānahara!
munimakha-racchana-daccha, silātārana, karunākara !
nr̥pagana-bala-mada sahita saṃbhu-kodaṃḍa-bihaṃḍana !
jaya kuṭhāradharadarpadalana dinakarakulamaṃḍana //
jaya janakanagara-ānaṃdaprada, sukhasāgara, suṣamābhavana /
kaha tulasidāsu suramukumani, jaya jaya jaya jānakiramana //

120

jaya jayaṃta-jayakara, anaṃta, sajjanajanaraṃjana!
jaya birādha-badha-biduṣa, bibudha-munigana-bhaya-bhaṃjana
jaya nisicarī-birūpa-karana raghubaṃsabibhūṣana!
subhaṭa caturdasa-sahasa dalana trisirā-khara-dūṣana //
jaya daṃḍakabana-pāvana-karana,tulasidāsa-saṃsaya-samana!
jagabidita jagatamani, jayati jaya jaya jaya jaya jānakiramana!
jaya māyāmr̥gamathana, gīdha-sabarī-udhdārana !
jaya kabaṃdhasūdana bisāla taru tāla bidārana !
davana bāli balasāli, thapana sugrīva, saṃtahita !
kapi karāla bhaṭa bhālu kaṭaka pālana,kr̥pālacita!
jaya siya-biyoga-dukha hetu kr̥ta-setubaṃdha bāridhidamana !
dasasīsa bibhīṣana abhayaprada, jaya jaya jaya jānakiramana !

121

rāmapremakī pradhānatā
kanakakudharu kedāru, bīju suṃdara suramani bara /
sīṃci kāmadhuka dhenu sudhāmaya paya bisudhdatara //
tīrathapati aṃkurasarūpa jacchesa raccha tehi /
marakatamaya sākhā-suputra, maṃjaraya lacchi jehi //
kaivalya sakala phala, kalapataru,subha subhāva saba sukha barisa /
jāya so subhaṭu samartha pāi rana rāri na maṃḍai /
jāya so jatī kahāya biṣaya-bāsanā na chaṃḍai //
jāya dhaniku binu dāna, jāya nirdhana binu dharmahi /
jāya so paṃḍita paḷhi purāna jo rata na sukarmahi //
suta jāya mātu-pitu-bhakti binu, tiya so jāya jehi pati na hita /
saba jāya dāsu tulasī kahai, jauṃ na rāmapada nehu nita //


122

ko na krodha niradahyo, kāma basa kehi nahi kīnho?
ko na lobha dr̥ḷha phaṃda bā̃dhi trāsana kari dīnho ?
kauna hr̥dayã nahi lāga kaṭhīna ati nāri-nayana-sara?
locanajuta nahi aṃdha bhayo śrī pāi kauna nara ?
sura-nāga-loka mahimaṃḍalahũ ko ju moha kīnho jaya na ?
kaha tusidāsu so ūbarai, jehi rākha rāmu rājivanayana //
bhauṃha-kamāna sãdhāna suṭhāna je nāri-bilokani-bānateṃ bā̃ce /
kopa-kr̥sānu gumāna-avā̃ ghaṭa-jyoṃ jinake mana āva na ā̃ce /
lobha sabai naṭake basa hvai kapi-jyoṃ jagameṃ bahu nāca na nāce
nīke haiṃ sādhu sabai tulasī, pai teī raghubīrake sevaka sā̃ce //
beṣa subanāi suci bacana kahaiṃ cuvāi
jāi tau na jarani dharani-dhana-dhāmakī /

123

koṭika upāya kari lāli pāliata deha,
mukha kahiata gati rāmahīke nāmakī //
pragaṭaiṃ upāsanā, durāvaiṃ durabāsanāhi,
mānasa nivāsabhūmi lobha-moha-kāmakī /
rāga-roṣa-iriṣā-kapaṭa-kuṭilāī bhare
tulasī-se bhagata bhagati cahaiṃ rāmakī //
kālihīṃ taruna tana, kālihīṃ dharani-dhara,
kālihīṃ jitauṃgo rana, kahata kucāli hai /
kālihīṃ sādhauṃgo kāja, kālihīṃ rājā-samāja,
masaka hvai kahai, ' bhāra mere meru hālihai' //
tulasī yahī kubhā̃ti ghane ghara ghāli āī,
ghane ghara ghālati hai, ghane ghara ghālihai /
dekhata- sunata-samujhatahū na sūjhai soī,
kabahū̃ kahyo na kālahū ko kālu kāli hai //

124

rāmabhaktikī yācanā

bhayo na tikāla tihū̃ loka tulasī-so maṃda,
niṃdaiṃ saba sādhu,suni mānauṃ na sakocu hauṃ /
jānata na jogu hiyã hāni mānaiṃ jānakīsu,
kāheko parekho,pāpī prapaṃcī pocu hauṃ //
peṭa bharibeke kāja mahārājako kahāyoṃ
mahārājahū̃ kahyo hai pranata-bimocu hauṃ /
nija aghajāla, kalikālakī karālatā
biloki hota byākula, karata soī socu hauṃ //
dharma keṃ setu jagamaṃgalake hetu bhūmi-
bhāru haribeko avatāru liyo narako /
nīti au pratīti-prītipāla cāli prabhu mānu
loka-beda rākhibeko panu raghubarako //
bānara-bibhīṣanakī ora ke kanāvaḷe haiṃ,
so prasaṃgu suneṃ aṃgu jare anucarako /
rākhe rīti āpanī jo hoi soī kījai, bali,
tulasī tihāro ghara jāyaū hai gharako //

125

nāma mahārājake nibāha nīko kījai ura
sabahī sohāta, maiṃ na logani sohāta hauṃ /
kījai rāma! bāra yahi merī ora caṣa-kora
tāhi lagi raṃka jyoṃ saneha ko lalāta hauṃ //
tulasī biloki kalikālakī karālatā
kr̥pālako subhāu samujhata sakucāta hauṃ
loka eka bhā̃tiko, trilokanātha lokabasa
āpano na socu, svāmī-socahīṃ sukhāta hauṃ //
prabhukī mahattā aura dayālutā
taulauṃ lobha lolupa lalāta lālacī labāra,
bāra-bāra lālacu dharani-dhana-dhāmako /

126

tabalauṃ biyoga-roga-soga, bhoga jātanāko
juga sama lāgata jīvanu jāma-jāmako /
taulauṃ dukha-dārida dahata ati nita tanu
tulasī hai kiṃkaru bimoha-koha-kāmako /
saba dukha āpane, nirāpane sakala sukha,
jaulauṃ janu bhayo na bajāi rājā rāmako //
taulauṃ malīna , hīna dīna, sukha sapaneṃ na,
jahā̃-tahā̃ dukhī janu bhājanu kalesako /
taulauṃ ubene pāya phirata peṭau khalāya
bāya muha sahata parābhau desa-desako /
tabalauṃ dayāvano dusaha dukha dāridako,
sātharīko soibo, oḷhibo jhūne khesako //
jabalauṃ na bhajai jīhã jānakī-jīvana rāmu,
rājanako rājā so tau sāhebu mahesako //
īsanake īsa, mahārājanake mahārāja,
devanake deva, deva! prānahuke prāna hau /

127

kālahūke kāla, mahābhūtanake mahābhūta,
karmahūke karama, nidānake nidāna hau /
nigama ko agama, sugama tulasīhū-seko
ete māna sīlasiṃdhu, karunānidhāna hau /
mahimā apāra, kāhū bolako na vārāpāra,
baḷī sāhabīmeṃ nātha ! baḷe sāvadhāna hau //
āratapāla kr̥pāla jo rāmu jehīṃ sumire tehiko tahã ṭhāḍheṃ /
nāma-pratāpa-mahāmahimā ãkare kiye khoṭeu choṭeu bāḷhe //
sevaka ekateṃ eka aneka bhae tulasī tihũ tāpa na ḍāḷhe /
prema badauṃ prahalādahiko, jina pāhanateṃ paramesvaru kāḷhe //

kāḷhi kr̥pāna, kr̥pā na kahū̃, pitu kāla karāla biloki na bhāge /
'rāma kahā̃? saba ṭhāū̃haiṃ,' khaṃbhameṃ? 'hā̃'suni hā̃ka nr̥kehari jāge //
bairi bidāri bhae bikarāla, kaheṃ pralādahikeṃ anurāge /
prīti-pratīti baḷī tulasī, tabateṃ saba pāhana pūjana lāge //

128

aṃtarajāmihuteṃ baḷe bāherajāmi haiṃ rāma, je nāma liyeteṃ /
dhāvata dhenu penhāi lavāī jyoṃ bālaka-bolani kāna kiyeteṃ //
āpani būjhi kahai tulasī, kahibekī na bāvari bāta biyeteṃ /
paija pareṃ prahalādahuko pragaṭe prabhu pāhanateṃ, na hiyeteṃ //
bālaku boli diyo bali kālako kāyara koṭi kucāli calāī /
pāpī hai bāpa, baḷe paratāpateṃ āpani orateṃ khori na lāī //
bhūri daīṃ biṣamūri, bhaī prahalāda-sudhāīṃ sudhākī malāī /
rāmakr̥pā̃ tulasī janako kaga hota bhaleko bhalāī bhalāī //
kaṃsa karī br̥jabāsina pai karatūti kubhā̃ti, calī na calāī /
paṃḍūke pūta sapūta, kapūta sujodhana bho kali choṭo chalāī //

129

kānha kr̥pāla baḷe natapāla, gae khala khecara khīsa khalāī /
ṭhīka pratīti kahai tulasī, jaga hoī bhale ko bhalāī bhalāī //
avanīsa aneka bhae avanīṃ, jinake ḍarateṃ sura soca sukhāhīṃ /
mānava-dānava-deva satāvana rāvana ghāṭi racyo jaga māhīṃ //
te miliye dhari dhūri sujodhanu, je calate bahu chatrakī chā̃hīṃ /
beda purāna kahaiṃ ,jagu jāna, gumāna, gobiṃdahi bhāvata nāhīṃ //

gopiyoṃkā ananya prema

jaba nainana prīti ṭhaī ṭhaga syāma soṃ, syānī sakhī haṭhi hauṃ barajī /
nahi jāno biyogu-so rogu hai āgeṃ, jhukī taba hauṃ tehi soṃ tarajī //
aba deha bhaī paṭa nehake ghāle soṃ, byauṃta karai birahā-darajī /
brajarājakumāra binā sunu bhr̥ṃga ! anaṃgu bhayo jiyako garajī //


130

joga-kathā paṭhaī brajako,saba so saṭha cerīkī cāla calākī /
ūdhau jū! kyauṃ na kahai kubarī, jo barī naṭanāgara heri halākī //
jāhi lagai pari jāne soī, tulasī so sohāgini naṃdalalākī /
jānī hai jānapanī harikī, aba bā̃dhiyaigī kachu moṭi kalākī //
paṭhayo hai chapadu chabīleṃ kānha kaihū̃ kahū̃
khaujikai khavāsu khāso kubarī-sī bālako /
gyānako gaḷhaiyā,binu girāko paḷhaiyā,bāra-
khālako kaḷhaiyā, so baḷhaiyā ura-sālako //
prītiko badhīka,rasa rītiko adhika,nīti-
nipuna, bibeku hai, nidesu desa-kālako /
tulasī kaheṃ na banai, saheṃ hī banaigī saba
jogu bhayo jogako biyogu naṃdalālako //

131

vinaya
hanumāna vhe kr̥pāla, lāḍile lakhanalāla!
bhāvate bharata! kījai sevaka-sahāya jū /
binatī karata dīna dūbaro dayāvano so
bigareteṃ āpu hī sudhāri līje bhāya jū //
merī sāhibinī sadā sīsapara bilasati
debi kyoṃ na dāsako dekhāiyata pāya jū /
khījhahūmeṃ rījhibekī bāni sadā rījhata haiṃ,
rījhe hvaihaiṃ, rāmakī dohāī, raghurāya jū //
beṣa birāgako, rāga bharo manu māya! kahauṃ satibhāva hauṃ tosoṃ /
tere hī nāthako nāmu lai beci hauṃ pātakī pāvãra prānani posoṃ //
ete baḷe aparādhī aghī kahũ, taiṃ kahu, aṃba! ki mero tū̃ mosoṃ /

svārathako paramārathako paripurana bho, phiri ghāṭi na hosoṃ //


132

sītāvaṭa-varṇana
jahā̃ bālamīki bhae byādhateṃ muniṃdu sādhu

'marā marā' japeṃ sikha suni riṣi sātakī /
sīyako nivāsa, lava-kusako janamathala
tulasī chuvata chā̃ha tāpa garai gātakī //
biṭapamahīpa surasarita samīpa sohai,
sītābaṭu pekhata punīta hota pātakī /
bāripura digapura bīca bilasati bhūmi,
aṃkita jo jānakī-carana-jalajātakī //
marakatabarana parana ,phala mānika-se
lasai jaṭājūṭa janu rūkhabeṣa haru hai /
suṣamāko ḍhairu kaidhauṃ sukr̥ta-sumeru kaidhauṃ,
saṃpadā sakala muda-maṃgalako gharu hai //
deta abhimata jo sameta prīti seiye
pratīti māni tulasī, bicāri kāko tharu hai /
surasari nikaṭa suhāvanī avani sohai
rāmaravaniko baṭu kali kāmataru hai //

133

devadhuni pāsa, munibāsu,śrīnivāsu jahā̃,

prākr̥tahū̃ baṭa-būṭa basata purāri haiṃ /
joga-japa-jāgako, birāgako punīta pīṭhu
rāgini pai sīṭhi ḍīṭhi bāharī nihāri haiṃ //
'āyasu', 'ādesa', 'bābū' bhalo-bhalo bhāvasidhda
tulasī bicāri jogī kahata pukāri haiṃ /
rāma-bhagatanako tau kāmataruteṃ adhika,
siyabaṭu seyeṃ karatala phala cāri haiṃ //

citrakūṭa-varṇana

jahā̃ banu pāvano suhāvane bihaṃga-mr̥ga,
dekhi ati lāgata anaṃdu kheta-khū̃ṭa-so /

134

sītā-rāma-lakhana-nivāsu, bāsu muninako,
sidhda-sādhu-sādhaka sabai bibeka-būṭa-so //
jharanā jharata jhāri sītala punīta bāri,
maṃdākini maṃjula mahesajaṭājūṭa-so /
tulasī jauṃ rāmaso sanehu sā̃co cāhiye tau,
seiye sanehasoṃ bicitra citrakūṭa so //
moha-bana-kalimala-pala-pīna jāni jiya
sādhu-gāi-bipranake bhayako nevārihai /
dīnhīhai rajāi rāma, pāi so sahāi lāla
lakhana samattha bīra heri-heri mārihai //
mādākinī maṃjula kamāna asi,bāna jahā̃
bāri-dhāra dhīra dhari sukara sudhārihai /
citrakūṭa acala aheri baiṭhyo ghāta māno
pātakake brāta ghora sāvaja sãghārihai //
lāgi davāri pahāra ṭhahī, lahakī kapi laṃka jathā kharakhaukī /
cāru cuā cahũ ora calaiṃ, lapaṭaiṃ-jhapaṭaiṃ so tamīcara tauṃkī //

135

kyauṃ kahi jāta mahāsuṣamā, upamā taki tākata hai kabi kauṃ kī /
māno lasī tulasī hanumāna hiẽ jagajīti jarāyakī caukī //

tīrtharāja-suṣamā

deva kahaiṃ apanī-apanā, avalokana tīratharāju calo re /
dekhi miṭaiṃ aparādha agādha, nimajjata sādhu-samāju bhalo re //
sohai sitāsitako milibo, tulasī hulasai hiya heri halore /
māno hare tr̥na cāru caraiṃ bagare suradhenuke dhaula kalore //

śrīgaṅgā-mahātmya

devanadī kahã jo jana jāna kie manasā, kula koṭi udhāre /
dekhi cale jhagaraiṃ suranāri, suresa banāi bimāna sãvāre //
pūjāko sāju biraṃci racaiṃ tulasī, je mahātama jānanihāre /
okakī nīva parī hariloka bilokata gaṃga ! taraṃga tihāre //

136

brahmu jo byāpaku beda kahaiṃ, gama nāhiṃ girā guna-gyāna-gunīko /
jo karatā, bharatā, haratā,sura-sāhebu,sāhebu dīna-dunīko //
soi bhayo dravarūpa sahī, jo hai nāthu biraṃci mahesa munīko /
māni pratīti sadā tulasī jalu kāhe na sevata devadhunīko //
bāri tihāro nihāri murāri bhaẽ paraseṃ pada pāpu lahaugo //
īsa hvai sīsa dharauṃ pai ḍarauṃ , prabhukī samatā̃ baḷe doṣa dahauṃgo //
baru bārahiṃ bāra sarīra dharauṃ,raghubīrako hvai tava tīra rahauṃgo /
bhāgīrathī! binavauṃ kara jori, bahori na khori lagai so kahauṃgo //


137

annapūrṇā-mahātmya

lālacī lalāta, bilalāta dvāra-dvāra dīna,
badana malīna, mana miṭai nā bisūranā /
tākata sarādha, kai bibāha, kai uchāha kachū,
ḍolai lola būjhata sabada ḍhola-tūranā //
pyāsehū̃ na pāvai bāri, bhūkheṃ na canaka cāri,
cāhata ahārana pahāra, dāri ghūra nā /
sokako agāra, dukhabhāra bharo taulauṃ jana
jaulauṃ debī dravai na bhavānī annaparanā //

śaṃkara-stavana

bhasma aṃga, mardana anaṃga, saṃtata asaṃga hara /
sīsa gaṃga, girijā ardhaṃga, bhūṣana bhujaṃgabara //
muṃḍamāla, bidhu bāla bhāla,ḍamaru kapālu kara /
bibudhabr̥ṃda-navakumuda-caṃda, sukhakaṃda sūladhara //
tripurāri trilocana, digbasana, biṣabhojana, bhavabhayaharana /
kaha tulasidāsu sevata sulabha siva siva siva saṃkara sarana //

138

garala-asana digabasana byasana bhaṃjana janaraṃjana /
kuṃda-iṃdu-karpara-gaura saccidānaṃdaghana //
bikaṭabeṣa, ura seṣa, sīsa surasarita sahaja suci /
siva akāma abhirāmadhāma nita rāmanāma ruci //
kaṃdarpadarpa durgama damana umāramana gunabhavana hara /
tripurāri! trilocana! trigunapara! tripuramathana! jaya tridasabara //
aradha aṃga aṃganā, nāmu jogīsu, jogapati /
biṣama asana digabasana, nāma bisbesu bīsvagati //
kara kapāla, sira māla byāla, biṣa-bhūti-bibhūṣana /
nāma sudhda, abirudhda, amara anavadya, adūṣana //
bikarāla-bhūta-betāla-priya bhīma nāma, bhavabhayadamana /
saba `bidhi samartha, mahimā akatha, tulasidāsa-saṃsaya-samana //

139

bhūtanātha bhayaharana bhīma bhayabhavana bhūmidhara /
bhānumaṃta bhagavaṃta bhūtibhūṣana bhujaṃgabara //
bhavya bhāvaballabha bhavesa bhava-bhāra-bibhaṃjana
bhūribhoga bhairava kujogagaṃjana janaraṃjana //
bhāratī-badana biṣa-adana siva sasi-pataṃga-pāvaka-nayana /
kaha tulasidāsa kina bhajasi mana bhadrasadana mardanamaya //
nāgo phirai kahai māgano dekhi 'na khā̃go kachū', jani māgiye thoro /
rā̃kani nākapa rījhi karai tulasī jaga jo juraiṃ jācaka joro //
nāka saṃvārata āyo hauṃ nākahi, nāhiṃ pinākihi neku nihoro /
brahmā kahai, girijā! sikhavo pati rāvaro, dāni hai bāvaro bhoro //
biṣu pāvaku byāla karāla gareṃ, saranāgata tau tihũ tāpa na ḍāḷhe //
bhūta betāla sakhā, bhava nāmu dalai palameṃ bhavake bhaya gāḷhe //

140

tulasīsu daridru-siromani, so sumireṃ dukha-dārida hohiṃ na ṭhāḷhe /
bhaunameṃ bhā̃ga,dhaturoī ā̃gana, nāgeke āgeṃ haiṃ māgane bāḷhe //
sīsa basai baradā, baradāni, caḍhyobaradā, dharanyo baradā hai /
dhāma dhatūro, bibhūtiko kūro,nivāsu jahā̃ saba lai mare dāhaiṃ //
byālī kapālī hai khyālī, cahū̃ disi bhā̃gakī ṭāṭinhake paradā haiṃ /
rā̃kasiromani kākinibhāga bilokata lokapa ko karadā hai //
dāni jo cāri padārathako, tripurāri, tihū̃ purameṃ sira ṭīko /
bhoro bhalo, bhale bhāyako bhūkho, bhaloī kiyo sumireṃ tulasīko //
tā binu āsako dāsa bhayo,kabahū̃ na miṭyo laghu lālacu jīko /
sādho kahā kari sādhana taiṃ, jo pai rādho nahīṃ pati pārabatīko //

141

jāta jare saba loka biloki tilocana so biṣu loki liyo hai /
pāna kiyo biṣu, bhūṣana bho, karunābarunālaya sāĩ-hiyo hai /
meroi phoribe jogu kapāru, kidhauṃ kachu kāhū̃ lakhāi diyo hai
kāhe na kāna karauṃ binatī tulasī kalikāla behāla kiyo hai //
khāyo kālakūṭu bhayo ajara amara tanu,
bhavanu masānu, gatha gāṭharī garadakī /
ḍamaru kapālu kara,bhūṣana karāla byāla,
bāvare baḷekī rījha bāhana baradakī //
tulasī bisāla gore gāta bilasati bhūti,
māno himagiri cāru cā̃danī saradakī /
artha-dharma-kāma-moccha basata bilokanimeṃ,
kāsī karāmāti jogī jāgati maradakī //
piṃgala jaṭākalāpu māthepai punīta āpu,

pāvaka nainā pratāpa bhrūpara barata hai /

142

loyana bisāla lāla, sohai bālacaṃdra bhāla,
khaṃṭha kālakūṭu, byāla-bhūṣana dharata hai //
suṃdara digaṃbara, bibhūti gāta, bhā̃ga khāta,
rūre sr̥ṃgī pureṃ kāla-kaṃṭaka harata haiṃ /
deta na aghāta rījhi, jāta pāta ākahīkeṃ
bhorānātha jogī jaba auḍhara ḍharata haiṃ //
deta saṃpadāsameta śrīniketa jācakani,
bhavana bibhūti-bhā̃ga, br̥ṣabha bahanu hai /
nāma bāmadeva dāhino sadā asaṃga raṃga
ardhda aṃga aṃganā, anaṃgako mahanu hai //
tulasī mahesako prabhāva bhāvahīṃ sugama
nigama-agamahūko jānibo gahanu hai /
bheṣa tau bhikhārako bhayaṃkararūpa saṃkara
dayāla dīnabaṃdhu dāni dāridadahanu hai //

143

cāhai na anaṃga- ari ekau aṃga māganeko
deboī pai jāniye,subhāvasidhda bāni so /
bāri buṃda cāri tripurāri para ḍāriye tau
deta phala cāri, leta sevā sā̃cī māni so //
tulasī bharoso na bhavesa bhorānāthako tau
koṭika kalesa karau, marau chāra chāni so /
dārida damana dūkha-doṣa dāha dāvānala
dunī na dayāla dūjo dāni sūlapāni-so //
kāheko aneka deva sevata jāgai masāna
khovata apāna, saṭha hota haṭhi preta re /
kāheko upāya koṭi karata,marata dhāya,
jācata naresa desa- desake,aceta re
tulasī pratīti binu tyāgai taiṃ prayāga tanu,
dhanahīke heta dāna deta kurukheta re /
pāta dvai dhatūreke dai, bhoreṃ kai, bhavesasoṃ,
suresahūkī saṃpadā subhāyasoṃ na leta re //

144

syaṃdana,gayaṃda, bājirāji,bhale bhale bhaṭa,
dhana-dhāma-nikara karanihū̃ na pūjai kvai /
banitā binīta, pūta phāvana sohāvana,au
binaya bibeka, bidyā subhaga sarīra jvai //
ihā̃ aiso sukha,paraloka sivaloka oka,
jāko phala tulasī so sunau sāvadhāna hvai /
jāneṃ, binu jāneṃ, kai risāneṃ, keli kabahũka
sivahi caḷhāe hvaihaiṃ belake patauvā dvai //
rati-sī ravani, siṃdhumekhalā avani pati
aunipa aneka ṭhāḷhe hātha jori hāri kai /
saṃpadā-samāja dekhi lāja surarājahūkeṃ
sukha saba bidhi bidhi dīnhaiṃ, savā̃ri kai //

ihā̃ aiso sukha, suraloka suranāthapada,
jāko phala tulasī so kahaigo bicāri kai /
ākake patauā cāri phūla kai dhatūreke dvai
dīnheṃ hvaihaiṃ bāraka purāripara ḍārikai //

145

devasari sevauṃ bāmadeva gāũ rāvarehīṃ
nāma rāmahīke māgi udara bharata hauṃ /
dībe joga tulasī na leta kāhūko kachuka,
likhī na bhalāī bhāla, poca na karata hauṃ //
ete para hū̃ jo koū rāvaro hvai jora karai,
tāko jora, deva! dīna dvāreṃ gudarata hauṃ /
pāi kai urāhano urāhano na dījo mohi ,
kālakalā kāsīnātha kaheṃ nibarata hauṃ
cero rāmarāiko, sujasa suni tero, hara!
pāi tara āi rahyauṃ surasaritīra hauṃ /

146

bāmadeva! rāmako subhāva-sīla jāniyata
nāto neha jāniyata raghubīra bhīra hauṃ //
adhibhūta bedana biṣama hota,bhūtanātha
tulasī bikala, pāhi!pacata kupīra hauṃ /
māriye tau anāyāsa kāsībāsa khāsa phala,
jyāiye tau kr̥pā kari nirujasarīra hauṃ //
jībekī na lālasā, dayāla mahādeva! mohi,
māluma hai tohi, maribeīko rahatu hauṃ /
kāmaripu ! rāmake gulāmaniko kāmataru!
avalaṃba jagadaṃba sahita cahatu hauṃ //
roga bhayo bhūta-so, kusūta bhayo tulasīko,
bhūtanātha, pāhi! padapaṃkaja gahatu hauṃ /
jyāiye tau jānakīramana-jana jāni jiyã
māriye tau māgī mīcū sūdhiyai kahatu hauṃ //

147

bhūtabhava! bhavata pisāca -bhūta- preta -priya,
āpano samāja siva āpu nīkeṃ jāniye /
nānā beṣa, bāhana, bibhūṣana,basana, bāsa,
khāna -pāna,bali-pūjā bidhiko bakhāniye //
rāmake gulāmanikī rīti, prīti sūdhī saba,
sabasoṃ saneha, sabahīko sanamāniye /
tulasīkī sudharai sudhāre bhūtanāthahīke
mere māya bāpa guru saṃkara-bhavāniye //
kāśīmeṃ mahāmārī

gaurīnātha, bhorānātha, bhavata bhavānīnātha /
bisvanāthapura phirī āna kalikālakī /
saṃkara-se nara, girijā-sī nārīṃ kāsībāsī,
beda kahī, sahī sasisekhara kr̥pālakī //
chamukha-ganesa teṃ mahesake piyāre loga
bikala bilokiyata, nagarī bihālakī /

148

purī-surabeli keli kāṭata kirāta kali
niṭhura nihāriye ughāri ḍīṭhi bhālakī //
ṭhākura mahesa ṭhakurāini umā-sī jahā̃,
loka-bedahū̃ bidita mahimā ṭhaharakī /
bhaṭa rudragana, pūta ganapati-senāpati,
kalikālakī kucāla kāhū tau na harakī //
bīsīṃ bisvanāthakī biṣāda baḷo bārānasīṃ,
būjhie na aisī gati saṃkara-saharakī /
kaise kahai tulasī br̥ṣāsurake baradāni
bāni jāni sudhā taji pīvani jaharakī //

2

loka-bedahū̃ bidita bārānasīkī baḷāī
bāsī nara nāri īsa-aṃbikā-sarūpa haiṃ /

149

kālanātha kotavāla daṃḍakāri daṃḍapāni,
sabhāsada ganapa-se amita anūpa haiṃ //
tahāū̃ kucāli kalikālakī kurīti, kaidhauṃ
jānata na mūḷha ihā̃ bhūtanātha bhūpa haiṃ /
phaleṃ phūlaiṃ phailaiṃ khalala, sīdai sādhu pala-pala
khātī dīpamālikā, ṭhaṭhāiyata sūpa haiṃ //
paṃcakosa punyakosa svāratha-paramārathako

jāni āpu āpane supāsa bāsa diyo hai /
nīca nara-nāri na sãbhāri sake ādara,
lahata phala kādara bicāri jo na kiyo hai //
bārī bārānasī binu kahe cakrapāni cakra,
māni hitahāni so murāri mana bhiyo hai /
rosameṃ bharoso eka āsutosa kahi jāta
bikala biloki loka kālakūṭa piyo hai //

150

racata biraṃci, hari pālata, harata hara
tere hīṃ prasāda aga- jaga-pālike /
tohimeṃ bikāsa bisva ,tohimeṃ bilāsa saba,
tohimeṃ samāta, mātu bhūmidharabālike //
dīje avalaṃba jagadaṃba ! na bilaṃba kījai,

karunātaraṃgaginī kr̥pā-taraṃga-mālike /
roṣa mahāmārī, paritoṣa mahatārī dunī
dekhiye dukhārī, muni-mānasa-marālike //
nipaṭa basere agha auguna ghanere,nara-
nāriū anere jagadaṃba! cerī-cere haiṃ /
dārida-dukhārī debi bhūsura bhikhārī-bhīru
loba moha kāma koha kalimala ghere haiṃ //
lokarīti rākhī rāma, sākhi bāmadeva jāni
janakī binati māni mātu ! kahi mere haiṃ /
mahāmārī mahesāni! mahimākī khāni, moda-
maṃgalakī rāsi, dāsa kāsībāsī tere haiṃ //

151

loganikeṃ pāpa kaidhauṃ, sidhda-sura-sāpa kaidhauṃ,
kālakeṃ pratāpa kāsī tihū̃ tāpa taī hai /
ū̃ce,nīce,bīcake,dhanika,raṃka, rājā,rāya
haṭhani bajāi kari ḍīṭhi pīṭhi daī hai //
devatā nihore, mahāmārinha soṃ kara jore,
bhorānātha jāni bhore āpanī-sī ṭhaī hai /
karunānidhāna hanumāna bīra balavāna !
jasarāsi jahā̃-tahā̃ taiṃhīṃ lūṭi laī hai //
saṃkara-sahara sara, naranāri bāricara
bikala, sakala, mahāmārī mājā bhaī hai /
ucharata utarāta haharāta mari jāta,
bhabhari bhagāta jala-thala mīcumaī hai //
deva na dayāla, mahipāla na kr̥pālacita,
bārānasīṃ bāḍhati anīti nita naī hai /

152

pāhi raghurāja ! pāhi kapirāja rāmadūta !
rāmahūkī bigarī tuhīṃ sudhāri laī hai //
eka tai karāla kalikāla sūla-mūla, tāmeṃ
koḷhameṃkī khāju-sī sanīcarī hai mīnakī /
beda -dharma dūri gae,bhūmi cora bhūpa bhae,
sādhu sīdyamāna jāni rīti pāpa pīnakī //
dūbareko dūsaro na dvāra, rāma dayādhāma!
rāvarīai gati bala-bibhava bihīna kī /
lāgaigī pai lāja vā birājamāna birudahi,
mahārāja ! āju jauṃ na deta dādi dīnakī //
vividha
rāmanāma mātu-pitu, svāmi samaratha, hitu,
āsa rāmanāmakī, bharoso rāmanāmako /

153

prema rāmanāmahīsoṃ, nema rāmanāmahīko,
jānauṃ nāma marama pada dāhino na bāmako //
svāratha sakala paramārathako rāmanāma,
rāmanāma hīna tulasī na kāhū kāmako /
rāmakī sapatha, sarabasa mereṃ rāmanāma,
kāmadhenu-kāmataru mose chīna chāmako //
māraga māri,mahīsura māri, kumāraga koṭikakai dhana līyo /
saṃkarakopasoṃ pāpako dāma paricchita jāhigo jāri kai hīyo //
kāsīmeṃ kaṃṭaka jete bhaye te ge pāi aghāi kai āpano kīyo /
āju ki kāli paroṃ ki naroṃ jaḍa jāhiṃge cāṭi divārīko dīyo //
kuṃkuma -raṃga suaṃga jito, mukhacaṃdaso caṃdasoṃ hoḷa parī hai /
bolata bola samr̥dhdi cuvai, avalokata soca-biṣāda harī hai //
gaurī ki gaṃga bihaṃginibeṣa, ki maṃjula mūrati modabharī hai /
pekhi saprema payāna samai saba soca-bimocana chemakarī hai //

154

maṃgalakī rāsi, paramārathakī khāni jāni
biraci banāī bidhi, kesava basāī hai /
pralayahū̃ kāla rākhī sūlapāni sūlapara,
mīcubasa nīca soū cāhata khasāī hai //
chāḍi chitipāla jo parīchita bhae kr̥pāla,
bhalo kiyo khalako, nikāī so nasāī hai /
pāhi hanumāna! karunānidhāna rāma pāhi!
kāsī-kāmadhenu kali kuhata kasāī hai //
biracī biraṃcakī, basati bīsvanātakī jo,
prānahū teṃ pyārī purī kesava kr̥pālakī /
jotirūpa liṃgamaī aganita liṃgamayī
moccha bitarani, bidarani jagajālakī //
debī-deva-devasari-sidhda-munibara-bāsa
lopati-bilokata kulipi bhoṃḍe bhālakī /
hā hā kare tulasī, dayānidhāna rāma ! aisī
kāsīkī kadarthanā karāla kalikālakī //

155

āśrama-barana kali bibasa bikala bhae
nija-nija marajāda moṭarī-sī ḍāra dī /
saṃkara saroṣa mahāmārihīteṃ jāniyata,
sāhiba saroṣa dunī-dina-dina dāradī //
nāri-nara ārata pukārata, sunai na koū,
kāhū̃ devatani mili moṭī mūṭhi māri dī /
tulasī sabhītapāla sumireṃ kr̥pālarāma
samaya sukarunā sarāhi sanakāra dī //

(iti uttarakāṇḍa)