Tulasidasa [Tulsidas]: Kavitavali Input "by a group of volunteers at Ratlam". ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ .1. Oü ÷rãsãtārāmabhyāü namaū kavitāvalã bālakāõķa repha ātmacinmaya akala, parabrahma pararåpa / hari-hara-aja-vandita-carana,aguõa anãha anåpa // 1 // bālakeli da÷aratha-ajira,karata so phirata sabhāya / padanakhendu tehi dhyāna dhari vicarata tilaka banāya // 2 // anilasuvana padapadmaraja,prema sahita ÷ira dhāra / indradeva ņãkā racata, kavitāvalã udāra // 3 // bandauü ÷rãtulasãcarana nakha, anåpa dutimāla / kavitāvali-ņãkā lasai kavitāvali-varabhāla // 4 // bālaråpakã jhĢkã avadhesake dvāreü sakāreü gaã suta goda kai bhåpati lai nikase / avaloki hauü soca bimocanako ņhagi-sã rahã,je na ņhage dhika-se // tulasã mana-raüjana raüjita-aüjana naina sukhaüjana-jātaka-se / sajanã sasimeü samasãla ubhai navanãla saroruha-se bikase // paga nåpura au pahŌcã karakaüjani maüju banã manimāla hiĶ / navanãla kalevara pãta jhĐgā jhalakai pulakaiü npu goda liĶ // arabiüdu so ānanu råpa maraüdu anaüdita locana-büga piĶ / manamo na basyo asa bālaku jauü tulasã jagameü phalu kauna jiĶ // 2 tanakã duti syāma saroruha locana kaücakã maüjulatāã haraiü / ati suüdara sohata dhåri bhare chabi bhåri anaügakã dåri dharaiü // damakaiü dĐtiyĢ duti dāmini-jyauü kilakaiü kala bāla-binoda karaiü / avadhesake bālaka cāri sadā tulasã-mana-maüdirameü biharaiü // bālalãlā kabahØ sasi māgata āri karaiü kabahØ pratibiüba nihāri ķaraiü / kabahØ karatāla bajāikai nācata mātu sabai mana moda bharaiü // kabahØ risiāi kahaiü haņhikai puni leta soã jehi lāgi araiü / avadhesake bālaka cāri sadā tulasã-mana-maüdirameü biharaiü // bara daütakã paügati kaüdakalã adharādhara-pallava kholanakã / capalā camakaiü ghana bãca jagaiü chabi motina māla amolanakã // 3 ghŌghurāri laņaiü laņakaiü mukha åpara kuüķala lola kapolanakã / nevachāvari prāna karai tulasã bali jāŌ lalā ina bolanakã // padakaüjani maüju banãü panahãü dhanuhãü sara paükaja-pāni liĶ / larikā sĐga khelata ķolata haiü sarajå-taņa cauhaņa hāņa hiĶ // tulasã asa bālaka-soü nahi nehu kahā japa joga samādhi kiĶ / nara ve khara såkara svāna samāna kahau jagameü phalu kauna jiĶ // sarajå bara tãrahiü tãra phiraiü raghubãra sakhā aru bãra sabai / dhanuhãü kara tãra, niųaüga kaseü kaņi pãta dukåla navãna phabai // tulasã tehi ausara lāvanitā dasa cāri nau tãna ikãsa sabai / mati bhārati paügu bhaã jo nihāri bicāri phirã upamā na pabai // 4 dhanuryaj¤a chonãmeüke chonãpati chājai jinhai chatrachāyā chonã-chonã chāe chiti āe nimirājake / prabala pracaüķa baribaüķa bara beųa bapu baribekoü bole baidehã bara kājake // bole baüdã biruda bajāi bara bājaneå bāje-bāje bãra bāhu dhunata samājake / tulasã mudita mana pura nara-nāri jete bāra-bāra heraiü mukha audha-mgarājake // 5 siyakeü svayaübara samāju jahĢ rājaniko rājanake rājā mahārājā jānai nāma ko / pavanu, puraüdaru, ksānu, bhānu, dhanadu-se, gunake nidhāna råpadhāma somu kāmu ko // bāna balavāna jātudhānapa sarãkhe såra jinhakeü gumāna sadā sālima saügrāmako / tahĢ dasaratthakeü samattha nātha tulasãke capari caëhāyau cāpu caüdramālalāmako // mayanamahanu puradahanu gahana jāni ānikai sabaiko sāru dhanuųa gaëhāyo hai / janakasadasi jete bhale-bhale bhåmipāla kiye balahãna, bala āpano baëhāyo hai // kulisa-kaņhora kårmapãņhateü kaņhina ati haņhi na pināku kāhØ capari caëhāyo hai / tulasã so rāmake saroja-pāni parasata hã ņåņyau māno bāre te purāri hã paëhāyo hai // 6 ķigati urvi ati gurvi sarba pabbai samudra-sara / byāla badhira tehi kāla, bikala digapāla carācara // diggayaüda larakharata parata dasakaüdhu mukkha bhara / sura-bimāna himabhānu bhānu saüghaņata parasapara // cauüke biraüci saükara sahita, kolu kamaņhu ahi kalamalyau / brahmaüķa khaüķa kiyo caüķa dhuni jabahiü rāma sivadhanu dalyau // locanābhirāma ghanasyāma rāmaråpa sisu, sakhã kahai sakhãsoü tØ premapaya pāli, rã / bālaka npālajåkeü khyāla hã pināku tor yo, maüķalãka-maüķalã-pratāpa-dāpu dāli rã // janakako,siyāko,hamāro,tero,tulasãko, sabako bhāvatã hvaihai, maiü jo kahyo kāli ,rã / kausilākã kokhipara toųi tana vāriye,rã rāya da÷aratthakã balaiyā lijai āli rã // 7 dåba dadhi rocanu kanaka thāra bhari bhari ārati sĐvāri bara nāri calãü gāvatã / lãnheü jayamāla karakaüja sohaiü jānakãke pahirāvo rāghojåko sakhiyĢ sikhāvatãü // tulasã mudita mana janakanagara-jana jhĢkatãü jharokheü lāgãü sobhā rānãü pāvatãü / manahŌ cakorãü cāru baiņhãü nija nija nãķa caüdakã kirani pãvaiü palakau na lāvatãü nagara nisāna bara bājaiü byoma duüdubhãü bimāna caëhi gāna kaike suranāri nācahãü / jayati jaya tihŌ pura jayamāla rāma ura baraųaiü sumana sura råre råpa rācahãü // janakako panu jayo, sabako bhāvato bhayo tulasã mudita roma-roma moda mācahãü / sāvĐro kisora gorã saubhāpara tna torã jorã jiyo juga-juga juvatã-jana jācahãü // 8 bhale bhåpa kahata bhaleü bhadesa bhåpani soü loka lakhi boliye punãta rãti māriųã / jagadaübā jānakã jagatapitu rāmacaüdra, jāni jiyĐ johau jo na lāgai mŌha kārakhã // dekhe haiü aneka byāha, sune haiü purāna beda båjhe haiü sujāna sādhu nara-nāri pārikhã / aise sama samadhã samāja na birājamāna, rāmu-se na bara dulahã na siya-sārikhã // bānã bidhi gaurã hara sesahØ ganesa kahã, sahã bharã lomasa bhusuüķi bahubāriųo / cāridasa bhuvana nihāri nara-nāri saba nāradasoü paradā na nāradu so pārikho / tinha kahã jagameü jagamagati jorã eka dåjo ko kahaiyā au sunaiyā caųa cārakho / ramā ramāramana sujāna hanumāna kahã sãya-sã na tãya na puruųa rāma-sārikho // 9 dålaha ÷rãraghunāthu bane dulahã siya suüdara maüdira māhãü / gāvati gãta sabai mili suüdari beda juvā juri bipra paëhāhãü // rāmako råpa nihārati jānakã kaükanake nagakã parachāhãü / yāteü sabai sudhi bhåli gaã kara ņeki rahã pala ņārata nāhãü // para÷urāma-lakųmaõa-saüvāda bhåpamaüķalã pracaüķa caüķãsa-kodaüķu khaüķyo, caüķa bāhudaüķu jāko tāhãsoü kahatu hauü / kaņhina kuņhāra-dhāra dharibeko dhãra tāhi, bãratā bidita tāko dekhiye cahatu hauü // tulasã samāju rāja taji so birājai āju, gājyau mgarāju gajarāju jyoü gahatu hauü / chonãmeü na chāķyau chapyo chonipako chonā choņo, chonipa chapana bĢko buruda bahatu hauü // 10 nipaņa nidari bole bacana kuņhārapāni, mānã trāsa aunipani māno maunatā gahã / roųa mākhe lakhanu akani anakhohã bātaiü, tulasã binãta bānã bihasi aisã kahã // sujasa tihāreü bhare bhuana bhgutilaka, pragaņa pratāpu āpu kahyo so sabai sahã / ņåņyau so na juraigo sarāsanu mahesajåko, rāvarã pinākameü sarãkatā kahĢ rahã // garbhake arbhaka kāņanakoü paņu dhāra kuņhāru karāla hai jāko / soã hauü båjhata rājasabhā 'dhanu ko dalyau' hauü dalihau balu tāko // laghu ānana uttara deta baëe larihai marihai karihai kachu sāko / goro garåra gumāna bhar yo kahau kausika choņo-so ķhoņo hai kāko // makhu rākhibeke kāja rājā mere saüga dae, dale jātudhāna je jitaiyā bibudhesake / 11 gautamakã tãya tārã, meņe agha bhåri bhāra, locana-atithi bhae janaka janesake // caüķa bāhudaüķa-bala caüķãsa-kodaüķu khaüķyo byāhã jānakã, jãte naresa desa-desake / sĢvare-gore sarãra dhãra mahābãra doå, nāma rāmu lakhanu kumāra kosalesake // kāla karāla npālanhake dhanubhaügu sunai pharasā liĶ dhāe / lakkhanu rāmu biloki saprema mahārisateü phiri Ģkhi dikhāe // dhãrasiromani bãra baëe binayã bijayã raghunāthu suhāe / lāyaka he bhgunāyaku, se dhanu-sāyaka sauüpi subhāyĐ sidhāe // (iti bālakāõķa) ##------------------------------------------------------------## ayodhyākāõķa 12 vana-gamana kãrake kāgara jyoü npacãra, bibhåųana uppama aügani pāã / audha tajã magavāsake råkha jyoü paüthake sātha jyoü loga logāã // saüga subaüdhu,punãta priyā, mano dharmu kriyā dhari deha suhāã / rājivalocana rāmu cale taji bāpako rāju baņāu kãü nāãü // kāgara kãra jyoü bhåųana-cãra sarãru lasyo taji nãru jyoü kāã / mātu-pitā priya loga sabai sanamāni subhāyĐ saneha sagāã // saüga subhāmini, bhāi bhalo, dina dvai janu audha hute pahunāã / rājivalocana rāmu cale taji bāpako rāju baņāu kãü nāãü // 13 sithila saneha kahaiü kausilā sumitrājå soü, maiü na lakhã sauti, sakhã ! bhaginã jyoü seã hai / kahai mohi maiyā, kahauü-maiü na maiyā, bharatakã, balaiyā lehauü bhaiyā, terã maiyā kaikeã hai // tulasã sarala bhāyĐ raghurāyĐ māya mānã, kāya-mana-bānãhØ na jānã kai mateã hai / bāma bidhi mero sukhu sirisa-sumana-sama, tāko chala-churã koha-kulisa lai ņeã hai // kãjai kahā,jãjã jå! sumitrā pari pāyĐ kahai, tulasã sahāvai bidhi, soã sahiyatu hai rāvaro subhāå rāmajanma hã teü jāniyata, bharatakã mātu ko ki aiso cahiyatu hai // jāã rājaghara, byāhi āã rājaghara māhĐ rāja-påtu pāehØ na sukhu lahiyatu hai / deha sudhāgeha, tāhi mgahØ malãna kiyo, tāhå para bāhu binu rāhu gahiyatu hai // 14 guhakā pādaprakųālana nāma ajāmila-se khala koņi apāra nadãü bhava båëhata kāëhe / jo sumireü giri meru silākana hota, ajākhura bāridhi bāëhe // tulasã jehi ke pada paükaja teü pragaņã taņinã, jo harai agha gāëhe / te prabhå yā saritā taribe kahŌ māgata nāva karāre hvai ņhāëhe // ehi ghāņateü thorika dåri ahai kaņi lauü jalu thāha dekhāihauü jå / paraseü pagadhåri tarai taranã, gharanã ghara kyoü samujhāihauü jå // tulasã avalaübu na aura kachå, larikā kehi bhĢti jiāihauüjå / baru mārie mohi, binā paga dhoĶ hauü nātha na nāva caëhāihauü jå // rāvare doųu na pāyanako, pagadhåriko bhåri prabhāu mahā hai / pāhana teü bana-bāhana kāņhako komala hai, jalu khāi rahā hai / 15 pāvana pāya pakhāri kai nāva caëhāihauü, āyasu hota kahā hai / tulasã suni kevaņake bara baina hĐse prabhu jānakã ora hahā hai // pāta bharã saharã, sakala suta bāre-bāre, kevaņakã jāti, kachu beda na paëhāihauü / sabå parivāru mero yāhi lāgi, rājā jå, hauü dãna bittahãna, kaiseü dåsarã gaëhāihauü // gautamakã gharanã jyoü taranã taraigã merã, prabhusoü niųādu hvai kai bādu nā baëhāihauü / tulasãke ãsa rāma, rāvare soü sĢcã kahauü, binā paga dhÔĶ nātha, nāva nā caëhāihauü // jinhako punãta bāri dhāraiü sarapai purāri, tripathagāmini jasu beda kahaiü gāikai / jinhako jogãündra munibüda deva deha dami, karata bibidha joga-japa manu lāikai // 16 tulasã jinhakã dhåri parasi ahalyā tarã, gautama sidhāre gha gauno so levāikai / teã pāya pāikai caëhāi nāva dhoe binu, khvaihauü na paņhāvanã kai hvaihauü na hĐsāi kai // prabhurukha pāi kai, bolāi bālaka gharanihi, baüdi kai carana cahØ disi baiņhe gheri-gheri / choņo-so kaņhautā bhari āni pānã gaügājåko, dhoi pāya pãata punãta bāri pheri-pheri // tulasã sarāhaiü tāko bhāgu, sānurāga sura baraųaiü sumana, jaya-jaya kahaiü ņeri ņeri / bibidha saneha-sānã bānã asayānã suni, hĐsai rāghau jānakã-lakhana tana heri-heri // vanake mārgameü purateü nikasã raghubãrabadhå dhari dhãra dae magameü ķaga dvai / jhalakãü bhari bhāla kanãü jalakã, puņa såkhi gae madhårādhara vai // 17 phiri båjhati hai, calano aba ketika, parnakuņã karihau kite hvai? tiyakã lakhi āturatā piyakã ĐkhiyĢ ati cāru calãü jala cvai // jalako gae lakkhanu, haiü larikā parikhau, piya! chĢha gharãka hvai ņhāëhe / poüchi paseu bayāri karauü, aru pāya pakhārihauü bhåbhuri-ķāëhe // tulasã raghubãra priyā÷rama jāni kai baiņhi bilaüba lauü kaüņaka kāëhe / jānakãü nāhako nehu lakhyo, pulako tanu, bāri bilocana bāëhe // ņhāëhe haiü navadrumaķāra gaheü, dhanu kĢdhe dhareü , kara sāyaku lai / bikaņã bhkuņã, baëarã ĐkhiyĢ, anamola kapolana kã chabi hai // tulasã asa mårati ānu hiĶ, jaķa! ķāru dhauü prāna nichāvari kai / 18 ÷rama sãkara sĢvari deha lasai, mano rāsi mahā tama tārakamai // jalajanayana ,jalajānana jaņā hai sira, jaubana-umaüga aüga udita udāra haiü sĢvare-goreke bãca bhāminã sudāminã-sã, munipaņa dhāraiü, ura phålanike hāra haiü // karani sarāsana silãmukha, niųaüga kaņi, ati hã anåpa kāhå bhåpake kumāra haiü / tulasã biloki kai tilokake tilaka tãni rahe naranāri jyoü citere citrasāra haiü // āgeü sohai sĢvaro kŌvaru goro pācheü-pācheü, āche munibeųa dhareü, lājata anaüga haiü / bāna bisiųāsana, basana banahã ke kaņi kase haiü banāi, nãke rājata niųaüga haiü // 19 sātha nisināthamukhã pāthanāthanaüdinã-sã, tulasã bilokeü citu lāi leta saüga haiü / ānĐda umaüga mana,jaubana-umaüga tana, råpakã umaüga umagata aüga -aüga hai // sundara badana, sarasãruha suhāe naina, maüjula prasåna mātheü mukuņa jaņani ke / aüsani sarāsana,lasata suci sara kara, tåna kaņi munipaņa låņaka paņani ke // nāri sukumāri saüga, jāke aüga ubaņi kai, bidhi biracaiü baråtha bidyutachaņani ke / goreko baranu dekheü sono na salono lāge, sĢvare bilokeü garba ghaņata ghaņani ke // balakala-basana, dhanu-bāna pāni, tåna kaņi, råpake nidhāna ghana-dāminã-barana haiü / tulasã sutãya saüga ,sahaja suhāe aüga, navala kĐvalahå teü komala carana haiü // 20 aurai so basaütu, aura rati, aurai ratipati, mårati bilokeü tana-manake harana haiü / tāpasa beųai banāi pathika patheü suhāi, cale lokalocanani suphala karana haiü // banitā banã syāmala gaurake bãca, bilokahu, rã sakhi! mohi-sã hvai / magajogu na komala, kyoü calihai, sakucāti mahã padapaükaja chvai // tulasã suni grāmabadhå bithakãü, pulakãü tana, au cale locana cvai / saba bhĢti manohara mohanaråpa anåpa haiü bhåpake bālaka dvai // sĢvare-gore salone subhāyĐ, manoharatĢ jiti mainu liyo hai / bāna-kamāna, niųaüga kaseü, sira sohaiü jaņā, munibeųa kiyo hai // 21 saüga liĶ bidhubainã badhå, ratiko jehi raücaka rupu diyo hai / pāyana tau panahãü na, payādeühi kyoü calihaiü, sakucāta hiyo hai // rānã maiü jānã ayānã mahā, pabi-pāhanahå teü kaņhora hiyo hai / rājahŌ kāju akāju na jānyo, kahyo tiyako jehiü kāna kiyo hai // aisã manohara mårati e,bichureü kaise prãtama logu jiyo hai / Ģkhinameü sakhi! rākhibe jogu, inhaiü kimi kai banabāsu diyo hai // sãsa jaņā, ura- bāhu bisāla, bilocana lāla, tirãchã sã bhauhaiü / tåna sarāsana-bāna dhareü tulasã bana-māragameü suņhi sohaiü // sādara bārahiü bāra subhāyĐ citai tumha tyoü hamaro,manu mohaiü / pØchata grāmabadhå siya soü, kahau, sĢvare-se sakhi! rāvare ko haiü // suni suüdara baina sudhārasa-sāne sayānã haiü jānakãü jānã bhalã / tirache kari naina, dai saina tinhaiü samujhāi kachå musukāi calã // 22 tulasã tehi ausara sohaiü sabai avalokati locanalāhu alãü / anurāga-taëāgameü bhānu udaiü bigasã mano maüjula kaüjakalãü dhari dhãra kahaiü, calu,dekhia jāi, jahĢ sajanã! rajanã rahihaiü / kahihai jagu poca, na socu kachå, phalu locana āpana tau lahihaiü sukhu pāihaiü kāna suneü batiyĢ kala, āpusameü kachu pai kahihaiü / tulasã ati prema lagãü palakaiü, pulakãü lakhã rāmu hie mahi haiü // pada komala, syāmala-gaura kalevara rājata koņi manoja lajāĶ / kara bāna-sarāsana, sãsa jaņā, sarasãruha-locana sona suhāĶ // jinha dekhe sakhã! satibhāyahu teü tulasã tinha tau mana pheri na pāe / ehiü māraga āju kisora badhå bidhubainã sameta subhāyĐ sidhāe // 23 mukhapaükaja, kaüjabilocana maüju, manija-sarāsana-sã banã bhauhaiü / kamanãya kalevara komala syāmala-gaura kisora, jaņā sira sohaiü // tulasã kaņi tåna, dhareü dhanu bāna, acānaka diųņi parã tirachauhaiü / kehi bhĢti kahauü sajanã! tohi soü mdu mårati dvai nivasãü mana mohaiü // vanameü prema soü pãcheü tirãcheü prayāhi citai citu dai cale lai citu coraiü / syāma sarãra paseu lasai hulasai 'tulasã' chabi so mana moraiü // locana lola, valai bhkuņã kala kāma kamānahu so tnu torai / rājata rāmu kuraügake saüga niųaügu kase dhanusoü saru joraiü // sara cārika cāru banāi kaseü kaņi, pāni sarāsanu sāyaku lai / bana khelata rāmu phiraiü mgayā, 'tulasã' chabi so baranai kimi kai // avaloki alaukika råpu mgãü mga cauüki cakaiü, catavaiü citu dai / na ķagaiü, na bhagaiü jiyĐ jāni silãmukha paüca dharaiü rati nāyaku hai // 24 biüdhike bāsã udāsã tapã bratadhārã mahā binu nāri dukhāre / gautamatãya tarã 'tulasã' so kathā suni bhe munibüda sukhāre // hvaihaiü silā saba caüdamukhãü paraseü pada maüjula kaüja tihāre / kãnhã bhalã raghunāyakaju! karunā kari kānanako pagu dhāre // (iti ayodhyākāõķa) ##------------------------------------------------------------## araõyakāõķa mārãcānudhāvana paücavaņãü bara parnakuņã tara baiņhe haiü rāmu subhāyĐ suhāe / sohai priyā, priya baüdhu lasai, 'tulasã' saba aüga ghane chabi chāe // dekhi mgā mganainã kahe priya baina ,te prãtamake mana bhāe / hemakuraügake saüga sarāsanu sāyaku lai raghunāyaku dhāe // (iti araõyakāõķa) ##------------------------------------------------------------##... 25 kiųkiõdhākāõķa samudrollaīghana jaba aīgadādinakã mati-gati maüda bhaã, pavanake påtako na kådibeko palu go / sāhasã hvai sailapara sahasā sakeli āi, citavata cahØ ora, aurani ko kalu go // 'tulasã' rasātalako nikasi salilu āyo, kolu kalamalyo, ahi-kamaņhako balu go / cārihå caranake capeņa cĢpĶ cipiņi go, ucakeü ucaki cāri aügula acalu go // (iti kiųkindhākāõķa) ##------------------------------------------------------------## 26 sundarakāõķa a÷okavana bāsava-baruna bidhi-banateü suhāvano, dasānanako kānanu basaütako siügāru so / samaya purāne pāta parata, ķarata bātu, pālata lālata rati-mārako bihāru so // dekheü bara bāpikā taëāga bāgako banāu, rāgabasa bho birāgã pavanakumāru so / sãyakã dasā bilokhi biņapa asoka tara, 'tulasã' bilokyo so tiloka-soka-sāru so // mālã meghamāla, banapāla bikarāla bhaņa, nãkeü saba kāla sãücaiü sudhāsāra nãrake / meghanāda teü dulāro, prāna teü piyāro bāgu, ati anurāgu jiyĐ jātudhāna dhãra keü // 'tulasã' so jāni-suni, sãyako darasu pāi, paiņho bāņikĢ bajāi bala raghubãra keü / bidyamāna dekhata dasānanako kānanu so tahasa-nahasa kiyo sāhasã samãra keü // 27 laükādahana basana baņori bori-bori tela tamãcara, khori- khori dhāi āi bĢdhata lĐgåra haiü / taiso kapi kautukã derāta ķhãle gāta kai-kai, lātake aghāta sahai, jãmeü kahai, kåra haiü // bāla kilakārã kai-kai, tārã dai-dai gārã deta, pācheü lāge, bājata nisāna ķhola tåra haiü / bāladhã baëhana lāgã, ņhaura- ņhaura dãnhã āgã, biüdhikã davāri kaidhauü koņisata såra haiü // lāi- lāi āgi bhāge bālajāla jahĢ tahĢ, laghu hvai nibuka giri meruteü bisāla bho / kautukã kapãsu kådi kanaka-kĐgårĢ caķhyo, rāvana-bhavana caëhi ņhāëho tehi kāla bho // 'tulasã' virājyo byoma bāladhã pasāri bhārã, dekheü haharāta bhaņa, kālu so karāla bho / 28 tejako nidhānu māno koņika ksānu-bhānu, nakha bikarāla, mukhu teso risa lāla bho // 28 bāladhã bisāla bikarāla, jvālajāla māno laüka lãlibeko kāla rasanā pasārã hai / kaidhauü byomabãthikā bhare haiü bhåri dhåmaketu, bãrarasa bãra taravāri so ughārã hai // 'tulasã' suresa-cāpu, kaidhauü dāmini-kalāpu, kaidhauü calã meru teü ksānu-sari bhārã hai / dekheü jātudhāna-jātudhānãü akulānã kahaiü, kānanu ujār yo, aba nagarå prajārihai // jahĢ-tahĢ bubuka biloki bubukārã deta, jarata niketa, dhāvau, dhāvau lāgã āgi re / kahĢ tātu-mātu, bhrāta-bhaginã, bhāminã-bhābhã, ķhoņhā choņe choharā abhāge bhoüķe bhāgi re // 29 hāthã chorau, ghorā chorau, mahiųa-bųabha chorau, cherã chorau, so vaiso jagāvai, jāgi, jāgi re / 'tulasã' biloki akulānã jātudhānãü kahaiü, bāra-bāra kahyauü, piya! kapisoü na lāgi re // dekhi jvālājālu, hāhākāru dasakaüdha suni, kahyo,dharo, dharo, dhāe bãra balavāna haiü / liĶ såla-sela, pāsa-parigha, pracaüķa daüķa, bhājana sanãra, dhãra dhareü dhanu-bāna haiü // 'tulasã' samidha sauüja, laüka jagyakuüķu lakhi, jātudhānapuügãphala java tila dhāna haiü / sravā so lĐgåla, balamåla pratikåla habi, svāhā mahā hĢki hĢki hunaiü hanumāna haiü // gājyo kapi gāja jyauü, birājyo jvālajālajuta, bhāje bãra dhãra , akulāi uņhyo rāvano / dhāvau, dhāvau, dharau, suni dhāe jātudhāna dhāri, bāridhārā uladai jaladu jauna sāvano // 30 lapaņa- jhapaņa jhaharāne, haharāne bāta, bhaharāne bhaņa, par yo prabala parāvano / ķhakani ķhakeli, peli saciva cale lai ņheli, nātha! na calaigo balu, analu bhayāvano // baëo bikarāla beųu dekhi, suni siüghanādu, uņhyo meghanādu, sabiųāda kahai rāvano / bega jityo mārutu,pratāpa mārataüķa koņi, kālaå karālatĢ, baëāãü jityo bāvano // 'tulasã' sayāne jātudhāna pachitāne kahaiü, jāko aiso dåtu, so to sāhebu abai āvano / kāheko kusala roųeü rāma bāmadevahå kã, biųama balãsoü bādi bairako baëhāvano // pānã! pānã! pānã! saba rāni akulānã kahaiü, jāti haiü parānã,gati jānã gajacāli hai / 31 basana bisāraiü, manibhåųana sĐbhārata na, ānana sukhāne, kahaiü, kyoühå koå pālihai // 'tulasã' mĐdovai mãji hātha, dhuni mātha kahai, kāhØ kāna kiyo na, maiü kahyo keto kāli hai / bāpureü bibhãųana pukāri bāra-bāra kahyo, bānaru baëã balāi ghane ghara ghālihai // kānanu ujār yo to ujār yo, na bigār yo kachu, bānaru becāro bĢdhi ānyo haņhi hārasoü / nipaņa niķara dekhi kāhå na lakhyo biseųi , dãnho nā chaëāi kahi kulake kuņhārasoü // choņe au baëere mere påtaå anere saba, sĢpani soü khelaiü, melaiü gare churādhāra soü / 'tulasã' mĐdovai roi-roi kai bigove āpu, bāra-bāra kahyo maiü pukāri dāëhãjārasoü // 32 rānãü akulānã saba ķāëhata parānã jāhiü, sakaiü na biloki beųu kesarãkumārako / mãji-mãji hātha, dhunai mātha dasamātha-tiya, "tulasã' tilau na bhayo bāhera agārako // sabu asabābu ķāëho, maiü na kāëho, taiü na kāëho, jiyakã parã, sĐbhārai sahana-bhĐķāra ko / khãjhati mĐdovai sabiųāda dekhi meghanādu, bayo luniyata saba yāhã dāëhãjārako // rāvana kã rānãü bilakhānã kahai jātudhānãü, hāhā! koå kahe bãsabāhu dasamāthasoü / kāhe meghanāda! kāhe,kāhe re mahodara! tØ dhãraju na deta, lāi leta kyoü na hāthasoü // kāhe atikāya! kāhe, kāhe re akaüpana! abhāge tãya tyāge bhoüëe bhāge jāta sātha soü / 'tulasã' baëhāã bādi sālateü bisāla bāhaiü, yāhãü bala bāliso birodhu raghunāthasoü // 33 hāņa-bāņa,koņa-koņa, aņani, agāra,pauri, khori-khori dauri-dauri dãnhã ati āgi hai / ārata pukārata, sĐbhārata na koå kāhå, byākula jahĢ so tahĢ loka cale bhāgi haiü bāladhã phirāvai, bāra-bāra jhaharāvai, jharaiü bŌdiyā-sã laüka paghilāi pāga pāgihai / 'tulasã' biloki akulānã jātudhānãü kahaiü, citrahå ke kapi soü nisācaru na lāgihai // lagã, lāgã āgi, bhāgi-bhāgi cale jahĢ -jahĢ, dhãyako na māya, bāpa påta na sĐbhārahãü / chåņe bāra,basana ughāre, dhåma-dhuüdha aüdha, kahaiü bāre-båëhe 'bāri',bāri' bāra bārahãü // haya hihināta, bhāge jāta ghaharāta gaja, bhārã bhãra ņheli-peli rauüdi-khauüdi ķārahãü / nāma,lai cilāta, bilalāta, akulāta ati, 'tāta tāta! tauüsiata, jhauüsiata, jhārahãü // 34 lapaņa karāla jvālajālamāla dahØ disi, dhåma akulāne, pahicānai kauna kāhi re / pānãko lalāta bilalāta, jare gāta jāta pare pāimāla jāta 'bhrāta! tØ nibāhi re // priyā tØ parāhi, nātha! nātha!tå parāhi, bāpa ! bāpa tØ parāhi, påta! påta! tØ parāhi re' // 'tulasã' bilokã loga byākula behāla kahaiü, lehi dasasãsa aba bãsa cakha cāhi re // bãthikā-bajāra prati,aņani agāra prati, pavari-pagāra prati bānaru bilokie / adha-årdha bānara, bidasi-disi bānaru hai, māno rahyo hai bhari bānaru tilokiĶ // mØdaiü Ģkhi hiyameü,ughāreü Ģkhi āgeü ņhāëho, dhāi jāi jahĢ-tahĢ, aura koå kokie / lehu, aba lehu taba koå na sikhābo māno, soã satarāi jāi jāhi-jāhi rokie // 35 eka karaiü dhauüja, eka kahaiü,kāķhau sauüja, eka auüji, pānã pãkai kahaiü, banata na āvanano / eka pare gāëhe eka ķāëhata hãü kāëhe, eka dekhata haiü ņhāëhe, kahaiü, pāvaku bhayāvano // 'tulasã' kahata eka 'nãkeü hātha lāe kapi, ajahØ na chāëai bālu gālako bajāvano' / 'dhāo re,bujhāo re', ki bāvare hau rāvare,yā aurai āgi lāgã na bujhāvai siüdhu sāvano' // kopi dasakaüdha taba pralaya payoda bole, rāvana-rajāi dhāe āi jåtha jori kai / kahyo laükapati laüka barata, butāo begi, bānaru bahāi mārau mahābãra bori kai // 'bhaleü nātha!' nāi mātha cale pāthapradanātha, baraųaiü musaladhāra bāra-bāra ghori kai / jãvanateü jāgã āgã, capari caugunã lāgã 'tulasã' bhabhari megha bhāge mukhu mori kai 36 ihĢ jvāla jare jāta, uhĢ glāni gare gāta, såkhe sakucāta saba kahata pukāra hai // 'juga ųaņa bhānu dekhe pralayaksānu dekhe, seųa-mukha-anala biloke bāra-bāra haiü // 'tulasã'sunyo na kāna salilu sarpã-samāna, ati aciriju kiyo kesarãkumāra hai| bārida bacana suni dhune sãsa sacivanha, kahaiü dasasãsa! 'ãsa-bāmatā-bikāra haiü' 'pāvaku, pavanu, pānã, bhānu,himavānu, jamu, kālu, lokapāla mere ķara ķāvĢķola haiü / sāhebu mahesu sadā saükita ramesu mohiü mahātapa sāhasa biraüci lãnheü mola haiü // 'tulasã' tiloka āju dåjo na birājai rāju, bāje-bāje rājanike beņā-beņã ola haiü / ko hai ãsa nāmako, jo bāma hota mohåse ko, mālavāna! rāvareke bāvare-se bola haiü' // 37 bhåmi bhåmipāla, byālapālaka patāla, nāka- pāla, lokapāla jete, subhaņa-samāju hai / kahai mālavāna,jātudhānapati ! rāvare ko manahØ akāju ānai, aiso kauna āju hai // rāmakohu pāvaku, samãru siya-svāsu, kãsu, ãsa-bāmatā biloku, bānarako byāju hai / jārata pacāri pheri-pheri so nisaüka laüka, jahĢ bĢko bãru toso såra-siratāju hai // pāna-pakavāna bidhi nānā ke, sĐdhāno, sãdho, bibidha bidhāna dhāna barata bakhārahãü / kanakakirãņa koņi palĐga, peņāre, pãņha kāëhata kahāra saba jare bhare bhārahãü // prabala anala bāëhe jahĢ kāëhe tahĢ ķāëhe, jhapaņa-lapaņa bare bhavana-bhĐķārahãü / 38 'tulasi' agāru na pagāru na bajāru bacyo, hāthã hathasāra jare ghore ghorasārahãü // hāņa-bāņa hāņaku pighali calo ghã-so ghano, kanaka-karāhã laüka talaphati tāyasoü // nānāpakavāna jātudhāna balavāna saba pāgi pāgi ķherã kãnhã bhalãbhĢti bhāyasoü // pāhune ksānu pavamānasoü paroso, hanumāna sanamāni kai jeüvāe cita-cāyasoü / 'tulasã' nihāri arināri dai-dai gāri kahaiü bāvareü surāri bairu kãnhau rāmarāyasoü // rāvana so rājarogu bāëhata birāņa-ura, dinu-dinu bikala, sakala sukha rĢka so / nānā upacāra kari hāre sura, sidhda,muni, hota na bisoka, auta pāvai na manāka so // rāmakã rajāiteü rasāinã samãrasånu utari payodhi pāra sodhi saravāka so / 39 jātudhāna-buņa puņapāka laüka-jātaråpa- ratana jatana jāri kiyo hai mgāüka-so // sãtājãse bidāã jāri-bāri, kai bidhåma, bāridhi butāi låma, nāi mātho pagani, bho ņhāëho kara jori kai / mātu! kpā kãje, sahidāni dãjai, suni sãya dãnhã hai asãsa cāru cåķāmani chori kai // kahā kahauü tāta! dekhe jāta jyauü bihāta dina, baëã avalaüba hã,so cale tumha tori kai / 'tulasã' sanãra naina, nehaso sithila baina, bikala biloki kapi kahata nihori kai // 'divasa cha-sāta jāta jānibe na, mātu! dharu dhãra, ari-aütakã avadhi rahi thorikai / 40 bāridhi bĐdhāi setu aihaiü bhānukulaketu sānuja kusala kapikaņaku baņori kai' // bacana binãta kahi, sãtāko prabodhu kari, 'tulasã' trikåņa caëhi kahata ķaphori kai / jai jai jānakãsa dasasãsa-kari-kesarã' kapãsu kådyo bāta-ghāta udadhi halori kai // sāhasã samãrasånu nãranidhi laüghi lakhi laüka sidhdapãņhu nisi jāgo hai masānu so / 'tulasã' biloki mahāsāhasu prasaõna bhaã debã sãya-sārikhã, diyo hai baradānu so // bāņikā ujāri, achadhāri māri, jāri gaëhu, bhānukulabhānuko pratāpabhānu-bhānu-so / karata bisoka loka-kokanada, koka kapi, kahai jāmavaüta, āyo, āyo hanumāna so // 41 gagana nihāri, kilakārã bhārã suni, hanumāna pahicāni bhae sānĐda saceta haiü båëata jahāja bacyo pathikasamāju, māno āju jāe jāni saba aükamāla deta haiü // jai jai jānakãsa, jai jai lakhana-kapãsa' kahi, kådaiü kapi kautukã naņata reta- reta haiü / aügadu mayaüdu nalu nãla balasãla mahā bāladhã phirāvaiü,mukha nānā gati leta haiü // āyo hanumānu, prānahetu aükamāla deta, leta pagadhåri eka, cåmata lĐgåla haiü / eka båjhaiü bāra-bāra sãya-samācāra, kahaiü pavanakumāru, bho bigata÷rama-såla haiü // eka bhåkhe jāni, āgeü ānaiü kaüda-måla-phala, eka påjaiü bāhu balamåla tori phåla haiü / eka kahaiü'tulasã' sakala sidhi tākeü, jākeü kpā-pāthanāta sãtānāthu sānukåla haiü // 42 sãyako sanehu, sãlu, kathā tathā laükākã kahata cale cāyasoü, sirāno pathu chanameü / kahyo jubarāja boli bānarasamāju, āju khāhu phala, suni peli paiņhe madhubanameü / māre bāgavāna, te pukārata devāna ge, ' ujāre bāga aügada' dekhāe ghāya tanameü / kahai kapirāju, kari kāju āe kãsa, tula- sãsakã sapatha kahāmodu mere manameü // bhagavān rāmakã udāratā nagaru kuberako sumerukã barābarã , biraüci-budhdiko bilāsu laüka niramāna bho / ãsahi caëhāi sãsa bãsabāhu bãra tahĢ, rāvanu so rājā raja-tejako nidhānu bho // 'tulasã' tilokakã samdhdi, sauüja, saüpadā sakeli cāki rākhã, rāsi, jĢgaru jahānu bho / tãsareü upāsa banabāsa siüdhu pāsa so samāju mahārājajå ko eka dina dānu bho (iti sundarakāõķa) ##------------------------------------------------------------## laükākāõķa rākųasoükã cintā baëe bikarāla bhālu-bānara bisāla baëe, 'tulasã' baëe pahāra lai payodhi topihaiü / prabala pracaüķa baribaüķa bāhudaüķa khaüķi maüķi medinãko maüķalãka-lãka lopihaiü // laükadāhu dekheü na uchāhu rahyo kāhuna ko, kahaiü saba saciva pukāri pĢva ropihaiü / bĢcihai na pāchaiü tipurārihå murārihå ke, ko hai rana rāriko jauü kosalesa kopihaiü // 44 trijaņākā ā÷vāsana trijaņā kahati bāra-bāra tulasãsvarãsoü, 'rāghau bāna ekahãü samudra sātau soųihaiü / sakula sĐghāri jātudhāna-dhāri jambukādi, joginã-jamāti kālikākalāpa toųihaiü // rāju de nevājihaiü bajāi kai bibhãųanai, bajaiüge byoma bājane bibudha prema poųihaiü // kauna dasakaüdhu, kauna meghanādu bāpuro, ko kuübhakarnu kãņu, jaba rāmu rana roųihaiü // binaya-saneha soü kahati sãya trijaņāsoü, pāe kachu samācāra ārajasuvanake / pāe jå, bĐdhāyo setu utare bhānukulaketu, āe dekhi-dekhi dåta dāruna duvanake // badana malãna, balahãna, dãna dekhi, māno miņai ghaņai tamãcara-timira bhuvanake / lokapati-koka-soka mØde kapi-kokanada, daüķa dvai rahe haiü raghu-āditi-uvanake // 45 jhålanā subhuju mārãcu kharu trisaru dåųanu bāli, dalata jehiü dåsaro saru na sĢdhyo / āni parabāma bidhi bāma tehi rāmasoü, sakata saügrāmu dasakaüdhu kĢdhyo // samujhi tulasãsa-kapi-karma ghara- ghara ghairu, bikala suni sakala pāthodhi bĢdhyo / basata gaëha baüka, laükesanāyaka achata, laüka nahiü khāta kou bhāta rĢdhyo // 'bisvajayã' bhgunāyaka-se binu hātha bhae hani hātha hajārã / bātula mātulakã na sunã sikha kā 'tulasã' kapi laüka na jārã // ajahØ tau bhalo raghunātha mileü, phiri båjhahai, ko gaja,kauna gajārã / kãrti baëo, karatåti baëo, jana-bāta baëo, so baëoã bajārã // 46 jaba pāhana bhe banabāhana-se utare banarā, 'jaya rāma' raķhaiü / 'tulasã' liĶ saila-silā saba sohata, ķasāgaru jyoü bala bāri baëhai / kari kopu karaiü raghubãrako āyasu,kautuka hãü gaëha kådi caëhai / caturaüga camå palameü dali kai rana rāvana-rāëha-suhāëa gaëhai // bipula bisāla bikarāla kapi-bhālu, māno kālu bahu beųa dhareü, dhāe kiĶ karaųā / lie silā-saila,sāla,tāla au tamāla tori topaiü toyanidhi, surako samāju haraųā // ķage digakuüjara kamaņhu kolu kalamale, ķole dharādhara dhāri, dharādharu dharaųā / 'tulasã'tamaki calaiü, rāghaukã sapatha karaiü, ko karai aņaka kapikaņaka amaraųā // 47 āe suku, sāranu, bolāe te kahana lāge, pulaka sarãra senā karata phahama hãü / 'mahābalã bānara bisāla bhālu kāla-se karāla haiü, rahaiü kahĢ, samāhiüge kahĢ mahã' // hĐsyo dasakaüdhu raghunāthako pratāpa suni, 'tulasã' durāve mukhu, såkhata sahama hãü / rāmake birodheü buro bidhi-hari-harahå ko, sabako bhalo hai rājā rāmake rahama hãü // aügadajãkā dåtatva 'āyo! āyo! āyo soã bānara bahori!'bhayo soru cahŌ ora laükĢ āĶ jubarājakeü / eka kāëhaiü sauüja, eka dhauüja karaiü, 'kahā hvaihai, poca bhaã,'mahāsocu subhaņasamājakeü // gājyo kapirāju raghurājakã sapatha kari, mØde kāna jātudhāna māno gājeü gājakeü / 48 sahami sukhāta bātajātakã surati kari, lavā jyoü lukāta, tulasã jhapeņeü bājakeü // tulasãsa bala raghubãrajå keü bālisutu vāhi na ganata, bāta kahata karerã-sã / bakasãsa ãsajå kã khãsa hota dekhiata, risa kāheü lāgati, kahata hauü maiü tarã-sã // caëhi gaëha-maëha dëha,koņakeü kĐgåreü, kopi neku dhakā dehaiü,ëhaihaiü ķhelanakã ëherã-sã / sunu dasamātha !nātha-õātake hamāre kapi hātha laükā lāihaiü tau rahegã hatherã-sã // 'dåųanu, birādhu,kharu, trisarā, kabaüdhu badhe tālaå bisāla bedhe, kautuka hai kāliko / ekahi bisiųa basa bhayo bãra bĢkuro so, tohå hai bidita balu mahābalã bāliko // 49 'tulasã' kahata hita mānato na neku saüka, mero kahā jaihai, phalu paihai tå kucāliko / bãra-kari-kesarã kuņhārapāni mānã hāri, terã kahā calã, biëa! tose ganai ghāli ko // tosoü kahauü dasakaüdhara re,raghunātha birodhu na kãjie baure / bāli balã, kharu, dåųana aura aneka gire je-je bhãtimeü daure // aisia hāla bhaã tohi dhauü,na tu lai milu sãya cahai sukhu jauü re / rāmakeü roųa na rākhi sakaiü tulasã bidhi, ÷rãpati,saükaru sau re // tØ rajanãcaranātha mahā, raghunāthake sevakako janu hauü hauü / balavāna hai svānu galãü apanãü, tohi lāja na gālu bajāvata sauhauü / bãsa bhujā, dasa sãsa harauü, na ķarauü, prabhu-āyasu-bhaüga teü jauü hauü / khetameü kehari jyoü gajarāja dalauü dala, bāliko bālaku tauü hauü // 50 kosalarājake kāja hauü āju trikåņu upāri, lai bāridhi borauü / mahābhujadaüķa dvai aüķakaņāha capeņakãü coņa caņāka dai phorauü // āyasu bhaügateü jauü na ķarauü, saba mãji sabhāsada ÷ronita ghorauü / bāliko bālaku jauü, 'tulasã' dasahå mukhake ranameü rada torauü ati kopasoü ropyo hai pāu sabhĢ, saba laüka sasaükita, soru macā / tamake ghananāda-se bãra pracāri kai, hāri nisācara-sainu pacā // na ņarai pagu meruhu teü garu bho, so mano mahi saüga biraüci racā / 'tulasã' saba såra sarāhata haiü, jagameü balasāli hai bāli-bacā // ropyo pāu paija kai, bicāri raghubãra balu lāge bhaņa samiņi, na neku ņasakatu hai // tajyo dhãru-dharanãü,dharanãdhara dhasakata, dharādharu dhãra bhāru sahi na sakatu hai // mahābalã bālikeü dabata kalakati bhåmi, 'tulasã' uchali siüdhu, meru masakatu hai / 51 kamaņha kaņhina pãņhi ghaņņhā par yo maüdarako, āyo soã kāma, pai karejo kasakatu hai // rāvaõa aura mandodarã jhålanā kanakagirisüga caëhi dekhi markaņakaņaku, badata maüdodarã parama bhãtā / sahasabhuja-mattagajarāja-ranakesarã parasudhara garbu jehi dekhi bãtā // dāsa tulasã samarasåra kosaladhanã, khyāla hãü bāli balasāli jãtā / re kaüta ! tna daüta gahi 'sarana ÷rãrāmu' kahi, ajahŌ ehi bhĢti lai sauüpu sãtā // re nãca! mārãcu bicalāi, hati tāëakā, bhaüji sivacāpu sukhu sabahi dãnhyo / sahasa dasacāri khala sahita khara-dåųanahi, paiņhai jamadhāma, taiü ta_u na cãnhyo // 52 maiü jo kahauü, kaüta! sunu maütu bhagavaütasoü bimukha hvai bāli phalu kauna lãnhyo / bãsa bhåja, dasa sãsa khãsa gae tabahiü jaba, ãsa ke ãsasoü bairu kãnhyo // bāli dali, kālhi jalajāna pāųāna kiye, kaüta ! bhagavaütu taiü ta_u na cãnheü / bipula bikarāla bhaņa bhālu-kapi kāla -se, saüga taru tuüga girisüga lãnheü // āigo kosalādhãsu tulasãsa jeühi chatra misa mauli dasa dåri kãnheü / ãsa bakasãsa jani khãsa karu, ãsa! sunu, ajahŌ kulakusala baidehi dãnheü // sainake kapina ko ko ganai, arbude mahābalabãra hanumāna jānã / bhålihai dasa disā, sãsa puni ķolihaiü, kopi raghunāthu jaba bāna tānã // 53 bālihØ garbu jiya māhiü aiso kiyo, māri dahapaņa diyo jamakã ghānãü / kahati maüdodarã, sunahi rāvana! mato, baigi lai dehi baidehi rānã // gahanu ujjāri,puru jāri,sutu māri tava, kusala go kãsu bara bairi jāko / dåsaro dåtå panu ropi kopeu sabhĢ, kharba kiyo sarbako, garbu thāko // dāsu tulasã sabhaya badata mayanaüdinã, maüdamati kaüta, sunu maütu mhāko / taulau milu begi, nahi jauülauü rana roųa bhayo dāsarathi bãra birudaita bĢko // kānanu ujāri, acchu māri, dhāri dhåri kãnhãü, nagaru pracār yo, so bilokyo balu kãsako / tumhaiü bidyamāna jātudhānamaüķalãmeü kapi kopi ropyo pāu,so prabhāu tulasãsako // kaüta ! sunu maütu kula-aütu kiĶ aüta hāni, hāto kãjai hãyateü bharoso bhuja bãsako / 54 taulauü milu begi jaulauü cāpu na caëhāyo rāma, roųi bānu kāķhyo na dalaiyā dasasãsako // 'pavanako påtu dekhyo dåtu bãra bĢkuro,jo baüka gaëha laüka-so ķhakĢ ķhakeli ķhāhigo / bāli balasāliko so kālhi dāpu dali kopi, ropyo pāu capari, camuko cāu cāhigo // soã raghunātha kapi sātha pāthanāthu bĢdhi, āyo nātha! bhāge teü khiriri kheha khāhigo / 'tulasã' garabu taji milibeko sāju saji, dehi siya, na tau piya! pāimāla jāhigo // udadhi apāra utarata nahiü lāgã bāra kesarãkumāru so adaüķa-kaiso ķĢëigo bāņikā ujāri, acchu, racchakani māri bhaņa bhārã bhārã rāureke cāura-se kĢëigo // 55 'tulasã' tihāreü bidyamāna jubarāja āju kopi pāu ropi, saba chåche kai kai chĢëigo / kahekã na lāja, piya! ājahØ na piya āe bāja, sahita samāja gaëhu rĢķa-kaiso bhĢëigo // jāke roųa-dusaha-tridoųa-dāha dåri kãnhe, paiata na chatrã-khoja khojata khalakameü / māhiųamatãko nātha !sāhasã sahasa bāhu // samara-samartha nātha! herie halakameü // sahita samāja mahārāja so jahājarāju båëi gayo jāke bala-bāridhi-chalakameü / ņåņata pinākakeü manāka bāma rāmase, te nāka binu bhae bhgunāyaku palakameü // 56 kãnhã chonã chatrã binu chonipa-chapanihāra, kaņhina kuņhāra pāni bãra-bāni jāni kai / parama kpāla jo npāla lokapālana pai, jaba dhanuhāã hvaihai mana anumāni kai // nākameü pināka misa bāmatā biloki rāma rokyo paraloka loka bhārã bhrama bhāni kai / nāi dasa mātha mahi, jori bãsa hātha, piya ! milie pai nātha ! raghunātha pahicāni kai // kahyo matu mātula, bibhãųanahØ bāra-bāra, Ģcaru pasāra piya1 pĢya lai-lai hauü parã / bidita bidehapura nātha! bhugunāthagati, samaya sayānã kãnhã jaisã āi gauü parã / bāyasa, birādha,khara,dåųana, kabaüdha, bāli, baira raghubãrakeü na pårã kāhåkã parã / kaüta bãsa loyana bilokie kumaütaphalu, khyāla laükā lāã kapi rĢķakã-sã jhoparã // 57 rāma soü sāmu kiĶ nitu hai hitu, komala kāja na kãjie ņĢņhe / āpani såjhi kahauü,piya ! båjhie, jhåjhibe jogu na ņhāharu, nāņhe // nātha! sunã bhgunāthakathā, bali bāli gae cali bātake sĢņheü / bhāi bibhãųanu jāi milyo, prabhu āi pare suni sāyara kĢņheü // pālibeko kapi-bhālu-camå jama kāla karālahuko paharã hai / laüka-se baüka mahā gaëha durgama ëhāhibe-dāhibeko kaharã hai // tãtara-toma tamãcara-sena samãrako sånu baëo baharã hai / nātha! bhalo raghunātha mileü rajanãcara-sena hiĶ haharã hai // 58 rākųasa-vānara-saügrāma roųyo rana rāvanu, bolāe bãra bāna_ita, jānata je rãti saba saüjuga samājakã / calã caturaüga camå, capari hane nisāna, senā sarāhana joga rāticararājakã // tulasã biloki kapi-bhālu kilakata lalakata lakhi jyoü kĐgāla pātarã sunājakã / rāmaråkha nirakhi haraųyo hiyĐ hanåmānu, māno khelavāra kholã sãsatāja bājakã // sāji kai sanāha-gajagāha sa_uchāha dala, mahābalã dhāe bãra jātudhāna dhãrake / ihĢ bhālu-baüdara bisāla meru-maüdara-se / lie saila-sāla tori nãranidhitãrake // tulasã tamaki-tāki bhire bhārã judhda krudhda, senapa sarāhe nija nija bhaņa bhãrake / ruüķanake jhuüķa jhåmi-jhåmi jhukare-se nācaiü, samara sumāra såra māraiü raghubãrake // 59 tãkhe turaüga kuraüga suraügani sāji caëhe chĐņi chaila chabãle / bhārã gumāna jinheü manameü, kabahØ na bhae ranameü tana ķhãle // tulasã lakhã kai gaja kehari jyoü jhapaņe,paņake saba såra salãle / bhåmi pare bhaņa bhåmi karāhata, hĢki hane hanumāna haņhãle / såra sĐjoila sāji subāji, susela dharaiü bagamela cale haiü bhārã bhujā bharã,bhārã sarãra, balã bijayã saba bhĢti bhale haiü // 'tulasã' jinha dhāĶ dhukai dharanã, dharanãdhara dhaura dhakāna hale haiü / te rana-tãkkhana lakkhana lākhana dāni jyoü dārida dābi dale haiü // gahi maüdara baüdara-bhālu cale, so mano unaye ghana sāvanake / 'tulasã' uta jhuüķa pracaüķa jhuke, jhapaņaiü bhaņa je suradāvanake // birujhe birudaita je kheta are, na ņare haņhi bairu baëhāvanake / rana māri macã uparã-uparā bhaleü bãra raghuppati rāvanake // 60 sara-tomara selasamåha pĐvārata,mārata bãra nisācarake / ita teü taru-tāla tamāla cale,khara khaüķa pracaüķa mahãdharake // 'tulasã' kari keharinādu bhire bhaņa, khagga khage,khapuā kharake / nakha-daütana soü bhujadaüķa bihaüķata, muüķasoü muüķa pare jharakaiü // rajanãcara-mattagayaüda-ghaņā bighaņai mgarājake sāja larai / jhapaņai bhaņa koņi mahãü paņakai, garajai, raghubãrakã sauüha karai tulasã uta hĢka dasānanu deta, aceta bhe bãra, ko dhãra dharai / birujho rana mārutako birudaita, jo kālahu kālaso båjhi parai // je rajanãcara bãra bisāla, karāla bilokata kāla na khāe / te rana-rora kapãsakisora baëe barajora pare phaga pāye // låma lapeņi, akāsa nihāri kai, hĢki haņhã hanumāna calāe såkhi ge gāta, cale nabha jāta, pare bhramabāta, na bhåtala āe // 61 jo dasasãsu mahãdhara ãsako bãsa bhujā khuli khelanihāro / lokapa, diggaja, dānava ,deva sabai sahame suni sāhasu bhāro // bãra baëo birudaita balã, ajahØ jaga jāgata jāsu pĐvāro / so hanumāna hanyo muņhikĢ giri go girirāju jyoü gājako māro // durgama durga, pahārateü bhāre, pracaüķa mahā bhujadaüķa bane haiü / lakkhameü pakkhara, tikkhana teja, je sårasamājameü gāja gane haiü // te birudaita balã ranabĢkure hĢki haņhã hanumāna hane haiü / nāmu lai rāmu dekhāvata baüdhuko ghåmata ghāyala ghāyĐ ghane haiü // hāthina soü hāthã māre, ghoresoü sĐghāre ghore, rathani soü ratha bidarani balavānakã / 62 caücala capeņa, coņa carana cakoņa cāheü, haharānã phaujeü bhaharānã jātudhānakã // bāra-bāra sevaka-sarāhanā karata rāmu, 'tulasã' sarāhai rãti sāheba sujānakã / lĢbã låma lasata, lapeņi paņakata bhaņa, dekhau dekhau, lakhana ! larani hanumānakã // dabaki dabore eka, bāridhimeü bore eka, magana mahãmeü, eka gagana uëāta haiü / pakari pachāre kara, carana ukhāre eka, cãrã-phāri ķāre, eka mãji māre lāta haiü // 'tulasã' lakhata, rāmu, rāvanu, bibudha, bidhi, cakrapāni, caüķãpati, caüķikā sihāta haiü // baëe-baëe bāna_ita bãra balavāna baëe, jātudhāna, jåthapa nipāte bātajāta haiü // 63 prabala pracaüķa baribaüķa bāhudaüķa bãra dhāe jātudhāna, hanumānu liyo gheri kai / mahābalapuüja kuüjarāri jyoü garaji, bhaņa jahĢ-tahĢ paņake lĐgåra pheri-pheri kai / māre lāta,tore gāta, bhāge jāta hāhā khāta, kahaiü, 'tulasãsa! rākhi' rāmakã sauü ņari kai / ņhahara-ņhahara pare, kahari-kahari uņhaiü, hahari-hahari haru sidhda hĐse heri kai // jākã bĢkã bãratā sunata sahamata såra, jākã Ģca abahØ lasata laüka lāha-sã / soã hanumāna balavāna bĢko bāna_ita, johi jātudhāna-senā calyo leta thāha-sã // kaüpata akaüpana, sukhāya atikāya kāya, kuübhaåkarana āi rahyo pāi āha-sã / dekhe gajarāja mgarāju jyoü garaji dhāyo, bãra raghubãrako samãrasånu sāhasã // 64 jhålanā matta-bhaņa-mukuņa, dasakaüņha-sāhasa-sa_ila- süga-biddarani janu bajra-ņĢkã / dasana dhari dharani cikkarata diggaja, kamaņhu, seųu saükucita, saükita pinākã // calata mahi-meru,ucchalata sāyara sakala, bikala bidhi badhira disi-bidasi jhĢkã / rajanicara-gharani ghara garbha-arbhaka sravata, sunata hanumānakã hĢka bĢkã // kaunakã hĢkapara cauüka caüķãsu, bidhi, caüķakara thakita phiri turaga hĢke / kaunake teja balasãma bhaņa bhãma-se bhãmatā nirakhi kara nayana ķhĢke // dāsa-tulasãsake biruda baranata biduųa, bãra birudaita bara bairi dhĢke / nāka naraloka pātāla kou kahata kina kahĢ hanumānu-se bãra bĢke / 65 jātudhānāvalã-mattakuüjaraghaņā nirakhi matagarāju jyoü giriteü ņåņyo / bikaņa caņakana coņa, carana gahi, paņaki mahi, nighaņi gae subhaņa, satu sabako chåņyo // 'dāsu tulasã' parata dharani dharakata, jhukata hāņa-sã uņhati jaübukani låņyo / dhãra raghåbãrako bhãra ranabĢkuro hĢki hanumāna kuli kaņaku kåņyo // chappai katahŌ biņapa-bhådhara upāri parasena baraųųata / katahŌ bājisoü bāji mardi, gajarāja karaųųata // caranacoņa caņakana cakoņa ari-ura-sira bajjata / bikaņa kaņaku biddarata bãru bāridu jimi gajjata // laügåra lapeņata paņaki bhaņa,'jayati rāma,jaya!uccarata / tulasãsa pavananaüdanu aņala judhda krudhda kautuka karata // 66 aüga-aüga dalita lalita phåle kiüsuka-se hane bhaņa lākhana lakhana jātudhānake / māri kai, pachāri kai, upāri bhujadaüķa caüķa, khaüķi-khaüķi ķāre te bidāre hanumānake // kådata kabaüdhake kadamba baüba-sã karata, dhāvata dikhāvata haiü lāghau rāghaubānake / tulasã mahesu, bidhi, lokapāla, devagana, dekhata bevāna caëhe kautuka masānake // lothina soü lohåke prabāha cale jahĢ-tahĢ mānahŌ girinha geru jharanā jharata haiü / ÷ronitasarita ghaura kuüjara-karāre bhāre, kålateü samåla bāji-biņapa parata haiü // subhaņa-sarãra nãra-cārã bhārã-bhārã tahĢ, sårani uchāhu, kåra kādara ķarata haiü / phekari- phekari pheru phāri- phāri peņa khāta, kāka-kaüka bālaka kolāhalu karata haiü // 67 ojharãkã jhorã kĢdhe, Ģtanikã selhã bĢdheü, mØķake kamaüķala khapara kiĶ kori kai / joginã jhuņuüga jhuüķa-jhuüķa banãü tāpasãü-sã tãra-tãra baiņhãü so samara-sari khauri kai // ÷ronita soü sāni -sāni gådā khāta satuā-se preta eka piata bahori ghori-ghori kai / 'tulasi' baitāla-bhåta sātha lie bhåtanāthu, heri- heri hĐsata haiü hātha-hātha jori kai // rāma sarāsana teü cale tãra rahe na sarãra, haëāvari phåņãü / rāvana dhãra na pãra ganã, lakhi lai kara khaphpara jogini jåņãü // ÷ronita -chãņa chaņāni jaņe tulasã prabhu sohaiü mahā chabi chåņãü / māno marakkata-saila bisālameü phaili calãü bara bãrabahåņãü 68 lakųmaõamårchā mānã maiganādasoü pracāri bhire bhārã bhaņa, āpane apana puruųāratha na ķhãla kã / ghāyala lakhanalālu lakhã bilakhāne rāmu, bhaã āsa sithila jagannivāsa-dãlakã // bhāãko na mohu chohu sãyako na tulasãsa kahaiü 'maiü bibhãųanakã kachu na sabãla kã' lāja bĢha bolekã, nevājakã sĐbhāra-sāra sāhebu na rāmu-se balāi leŌ sãlakã // kānana bāsu dasānana so ripu ānana÷rã sasi jãti liyo hai / bāli mahā balasāli dalyo kapi pāli bibhãųanu bhåpu kiyo haiü // tãya harã, rana baüdhu paryo pai bhar yo saranāgata soca hiyo hai / bĢha-pagāra udāra kpāla kahĢ raghubãru so bãru biyo hai // 69 lãnho ukhāri pahāru bisāla, calyo tehi kāla, bilaübu na lāyo / mārutanaüdana mārutako, manako, khagarājako begu lajāyo // tãkhã turā 'tulasã' kahato pai hiĶ upamāko samāu na āyo / māno prataccha parabbatakã nabha / lãka lasã, kapi yoü dhuki dhāyo // calyo hanumānu, suni jātudhāna kālanemi paņhayo ,so muni bhayo, pāyo phalu chali kai / sahasā ukhāro hai pahāru bahu jojanako, rakhavāre māre bhāre bhåri bhaņa dali kai // 70 begu, balu,sāhasa,sarāhata kpālu rāmu, bharatakã kusala, acalu lyāyo cali kai / hātha harināthake bikāne raghunātha janu, sãlasiüdhu tulasãsa bhalo mānyo bhali kai // yudhdakā aüta bāpa diyo kānanu, bho ānanu subhānanu so, bairã bhau dasānanu so, tãyako haranu bho bāli balasāli dali, pāli kapirājako, bibhãųanu nevāji, seta sāgara-taranu bho // ghora rāri heri tripurāri-bidhi hāre hiĶ, ghāyala lakhana bãra nara baranu bho / aise sokameü tiloku kai bisoka palahã meü, sabahã ko tulasãko sāhebu saranu bho // 71 kuübhakarannu hanyo rana rāma, dalyo dasakaüdharu kaüdhara tore / påųanabaüsa bibhåųana-påųana-teja-pratāpa gare ari-ore // deva nisāna bajāvata, gāvata, sĢvatu go manabhāvata bho re / nācata-bānara-bhālu sabai 'tulasã' kahi 'hā re! hahā bhai aho re' // māre rana rāticara rāvanu sakula dali, anukåla deva-muni phåla baraųatu hai / nāga, nara, kiünara, biraüci, hari, haru heri pulaka sarãra hiĶ hetu haraųata haiü // bāma ora jānakã kpānidhānake birājaiü, dekhata biųādu miņai, modu karaųatu haiü / āyasu bho ,lokani sidhāre lokapāla sabai, 'tulasã' nihāla kai kai diye sarakhatu haiü // (iti laükākāõķa) ##------------------------------------------------------------##. 72 uttarakāõķa rāmakã kpālutā bāli-so bãru bidāri sukaüņhu, thapyo, haraųe sura bājane bāje / palameü dalyo dāsarathãü dasakaüdharu, laüka bibhãųanu rāja birāje // rāma subhāu suneü 'tulasã' hilasai alasã hama-se galagāje / kāyara kåra kapåtanakã hada, teu garãbanevāja nevāje // beda paëhaiü bidhi,saübhusabhãta pujāvana rāvanasoü nitu āvaiü / dānava deva dayāvane dãna dukhã dina dårahi teü siru nāvaiü // aiseu bhāga bhage dasabhāla teü jo prabhutā kabi-kobida gāvaiü / rāmase bāma bhaĶ tehi bāmahi bāma sabai sukha saüpati lāvaiü // beda birudhda mahã, muni sādhu sasoka kie suraloku ujāro / aura kahā kahauü, tãya harã, tabahØ karunākara kopu na dhārau // sevaka-choha teü chāëã chamā, tulasã lakhyo rāma !subhāu tihāro / tauloü na dāpu dalyau dasakaüdhara, jaulau bibhãųana lātu na māro // 73 soka samudra nimajjata kāķhi kapãsu kiyo, jagu jānata jaiso / nãca nisācara bairiko baüdhu bibhãųanu kãnha puraüdara kaiso // nāma liĶ apanāi liyo tulasã-so, kahauü jaga kauna anaiso / ārata ārati bhaüjana rāmu, garãbanevāja na dåsaro aiso // mãta punãta kiyo kapi bhāluko ,pālyo jyoü kāhŌ na bāla tanujo / sajjana sãüva bibhãųanu bho, ajahØ bilasai bara baüdhubadhå jo // kosalapāla binā 'tulasã' saranāgatapāla kpāla na dåjo / kåra, kujāti, kupåta, aghã, sabakã sudharai,jo karai naru påjo // tãya siromani sãya tajã, jehiü pāvakakã kaluųāã dahã hai // dharmadhuraüdhara baüdhu tajyo, puraloganikã bidhi boli kahã hai // kãsa nisācarakã karanã na sunã,na bilokã, na citta rahã hai / rāma sadā saranāgatakã anakhauühãü,anaisã subhāyĐ sahã hai // 74 aparādha agādha bhaĶ janateü, apane ura ānata nāhina jå / ganikā,gaja , gãdha ,ajāmilake gani pātakapuüja sirāhiü na jå // liĶ bāraka nāmu sudhāmu diyo ,jehiü dhāma mahāmuni jāhiü na jå tulasã! bhaju dãnadayālahi re ! raghunātha anāthahi dāhina jå // prabhu satya karã prahalādagirā, pragaņe narakehari khaübha mahĢ / jhaųarāja grasyo gajarāju,kpā tatakāla bilaübu kiyo na tahĢ // sura sākhi dai rākhã hai pāüķubadhå paņa låņata, koņika bhåpa jahĢ / tulasã ! bhaju soca-bimocanako, janako panu rāma na rākhyo kahĢ // 75 naranāri ughāri sabhā mahŌ hota diyo paņu, socu har yo manako / prahalāda biųāda-nivārana, bārana-tārana, mãta akāranako // jo kahāvata dãnadayāla sahã, jehi bhāru sadā apane panako / 'tulasã' taji āna bharosa bhajeü ,bhagavānu bhalo karihaiü janako // riųināri udhāri, kiyo saņha kevaņu mãtu punãta, sukãrti lahã / nijaloku dayo sabarã-khagako, kapi thāpyo, so māluma hai sabahã // dasasãsa-birodha sabhãta bibhãųanu bhåpu kiyo, jaga lãka rahã / karunānidhiko bhaju, re tulasã! raghunātha anāthake nāthu sahã // kausika, biprabadhå mithilādhipake saba soca dale pala māhaiü / bāli-dasānana-baüdhu-kathā suni, satru susāheba-sãlu sarāhaiü // aisã anåpa kahaiü tulasã raghunāyakakã aganã gunagāhaiü / ārata, dãna, anāthanako raghunāthu karaiü nija hāthakã chāhaiü // 76 tere besāheü besāhata aurani, aura besāhikai becanihāre / byoma, rasātala, bhåmi bhare npa kåra, kusāheba seütihŌ khāre // 'tulasã' tehi sevata kauna marai ! rajateü laghuko karaiü meruteü bhāre? svāmi susãla samartha sujāna, so to-ho tuhãü dasarattha dulāre jātudhāna, bhālu, kapi, kevaņa, bihaüga jo-jo pālyo nātha! sadya so\. so bhayo kāma-kājako / ārata anātha dãna malina sarana āe, rākhe apanāi, so subhāu mahārājako // nāmu tulasã, pai bhoüķo bhĢga teü ,kahāyo dāsu, kiyo aügãkāra aise baëe dagābājako / sāhebu samartha dasaratthake dayāladeva ! dåsaro na to-so tumhãü āpanekã lājako // mahabalã bāli dali, kāyara sukaüņhu kapi sakhā kie mahārāja! ho na kāhå kāmako / bhrāta-ghāta-pātakã nisācara sarana āĶ, kiyo aügãkāra nātha ete baëe bāmako // 77 rāya, dasaratthake ! samartha tere nāma liĶ, tulasã-se kårako kahata jagu rāmako / āpane nivājekã tau lāja mahārājako subhāu, samujhata manu mudita gulāmako // råpa-sãlasiüdhu, gunasiüdhu, baüdhu dãnako, dayānidhāna, jānamani, bãrabāhu-bolako / srādhda kiyo gãdhako, sarāhe phala sabarãke silā-sāpa-samana, nibāhyo nehu kolako // tulasã-urāu hota rāmako subhāu suni, ko na bali jāi, na bikāi binu mola ko / aisehu susāhebasoü jāko anurāgu na, so baëoã abhāgo, bhāgu bhāgo lobha -lolako // sårasiratāja, mahārājani ke mahārāja jāko nāmu letahãü sukhetu hota åsaro / sāhebu kahĢ jahāna jānakãsu so sujānu, sumireü kpāluke marālu hota khåsaro // 78 kevaņa, paųāna, jātudhāna, kapi-bhālu tāre, apanāyo tulasã-so dhãüga dhamadhåsaro / bolako aņala, bĢhako pagāru, dãnabaüdhu, dåbareko dānã, ko dayānidhāna dåsaro // kãbeko bisoka loka lokapāla hute saba, kahØ koå bho na caravāho kapi -bhāluko / pabiko pahāru kiyo khyālahã kpāla rāma, bāpuro bibhãųanu gharauüdhā huto bālako // nāma-oņa leta hã nikhoņa hota khoņe khala, coņa binu moņa pāi bhayo na nihālu ko? tulasãkã bāra baëã ķhãla hoti sãlasiüdhu ! bigarã sudhāribeko dåsaro dayālu ko // nāmu liĶ påtako punãta kiyo pātakãsu, ārati nivārã 'prabhu pāhi' kaheü pãlakã / 79 chalaniko choüķã, so nigoëã choņã jāti -pĢti kãnhã lãna āpumeü sunārã bhoüëe bhãlakã // tulasã au toribo bisārabo na aüta mohi, nãkeü hai pratãti rāvare subhāva-sãlakã / deå,to dayāniketa, deta dādi dãnanako, merã bāra mereü hã abhāga nātha ķhãla kã // āgeü pare pāhana kpĢ kirāta, kolanã, kapãsa, nisicara apanāe nāĶ mātha jå / sĢcã sevakāã hanumāna kã sujānarāya, riniyĢ kahāe hau, bikāne tāke hātha jå // tulasã-se khoņe khare hota oņa nāma hã kãü , tejã māņã magahå kã mgamada sātha jå / bāta caleü bātako na mānibo bilagu, bali, kākãü sevĢ rãjhikai nevājo raghunātha jå? 80 kausikakã calata, paųānakã parasa pāya, ņåņata dhanuųa bani gaã hai janakakã / kola,pasu,sabarã,bihaüga,bhālu,rāticara, ratinake lālacacina prāpati manakakã // koņi-kalā-kusala kpāla natapāla ! bali, bātahå ketika tina tulasã tanakakã / rāya dasarattha ke samattha rāma rājamani ! tereü hereü lopai lipi bidhihå ganakakã // silā-÷rāpa pāpu guha-gãdhako milāpu sabarãke pāsa āpu cali gae hau so sunã maiü / sevaka sarāhe kapināyaku bibhãųanu bharatasabhā sādara saneha suradhunã maiü // ālasã- abhāgã-aghã-ārata -anāthapāla sāhebu samartha eku, nãkeü mana gunã maiü / doųa-dukha-dārida-dalaiyā dãnabaüdhu rāma ! 'tulasã' na dåsaro dayānidhānu dunã maiü // 81 mãtu bālibaüdhu, påtu,dåtu, dasakaüdhabaüdhu saciva, sarādhu kiyo sabarã-jaņāiko / laüka jarã joheü jiyĐ socaso bibhãųanuko, kahau aise sāhebakã sevĢ na khaņāi ko // baëe eka-ekateü aneka loka lokapāla, apane-apaneko tau kahaigo ghaņāi ko / sĢkareke seibe, sarāhibe, sumiribeko rāmu so na sāhebu na kumati-kaņāi ko // bhåmipāla,byālapāla,nākapāla, lokapāla kārana kpāla, maiü sabaike jãkã thāha lã / kādarako ādaru kāhåkeü nāhiü dekhiata, sabani sohāta hai sevā-sujāni ņāhalã // tulasã subhāyĐ kahai, nāhãü kachu pacchapātu, kauneü ãsa kie kãsa bhālu khāsa māhalã / rāmahã ke dvāre pai bolāi sanamāniata mose dãna dåbare kapåta kåra kāhalã // 82 sevā anuråpa phala deta bhåpa kåpa jyoü, bihåne guna pathika piāse jāta pathake| lekheü-jokhai cita'tulasã' svāratha hita, nãkeü dekhe devatā devaiyā ghane gathake // gãdhu māno guru kapi-bhālu māne mãta kai, pånãta gãta sāke saba sāheba samatthake / aura bhåpa parakhi sulākhi tauli tāi leta, lasamake khasamu tuhãü pai dasaratthake // kevala rāmahãse mĢgo rãti mahārājakã, nevājie jo mĢgano,so doųa-dukha-dārida daridra kai-kai choëie / 83 nāmu jāko kāmataru deta phala cāri, tāhi 'tulasã' bihāikai babåra-reüëa goëie // jāce ko naresa, desa-desako kalesu karai dehaiü tau prasanna hvai baëã baëāã bauëie / kpā-pāthanātha lokanātha-nātha sãtānātha taji raghunātha hātha aura kāhi auëiye // jākeü bilokata lokapa hota, bisoka lahaiü suraloga suņhaurahi / so kamalā taji caücalatā, kari koņi kalā rijhavai suramaurahi // tāko kahāi, kahai tulasã, tØ lajāhi na māgata kåkura-kaurahi / jānakã-jãvanako janu hvai jari jāu so jãha jo jācata aurahi // jaëa paüca milai jehiü deha karã, karanã lakhu dhauü dharanãdharakã / janakã kahu, kyoü karihai na sĐbhāra, jo sāra karai sacarācarakã // tulasã! kahu rāma samāna ko āna hai, sevaki jāsu ramā gharakã / jagameü gati jāhi jagatpatikã paravāha hai tāhi kahā narakã // 84 jaga jācia kou na, jācia jauü jiyĐ jācā jānakãjānahi re / jehi jācata jācakatā jari jāi, jo jārati jora jahānahi re // gati dekhu bicāri bibhãųanakã, aru ānu hie hanumānahi re / tulasã ! bhaju dārida-doųa-davānala saükaņa-koņi kpānahi re // udbodhana sunu kāna diĶ, nitu nemu liĶ raghunāthahike gunagāthahi re / sukhamaüdira suüdara rupu sadā ura āni dhareü dhanu-bhāthahi re // rasanā nisi-bāsara sādara soü tulasã ! japu jānakãnāthahi re / karu saüga susãla susaütana soü, taji kåra, kuphaütha kusāthahi re // suta, dāra, agāru, sakhā, parivāru biloku mahā kusamājahi re / sabakã mamatā taji kai, samatā saji, saütasabhĢ na birājahi re // naradeha kahā, kari dekhu bicāru, bigāru gĐvāra na kājahi re / jani ķolahi lolupa kåkaru jyoü, tulasã bhaju kosalarājahi re // 85 biųayā paranāri nisā-tarunāã so pāi par yo anurāgahi re / jamake paharu dukha, roga biyoga bilokata hå na birāgahi re // mamatā basa taiü saba bhåli gayo, bhayo bhoru mahā bhaya bhāgahi re / jaraņhāi disĢ ,rabikālu agyo, ajahØ jaëa jãva ! na jāgahi re // janamyo jehiü joni, aneka kriyā sukha lāgi karãü, na paraiü baranã / jananã-janakādi hitu bhaye bhåri bahori bhaã urakã jaranã // tulasã ! aba rāmako dāsu kahāi, hiĶ dharu cātakakã dharanã / kari haüsako beųu baëo sabasoü, taji de baka-bāyasakã karanã // bhali bhāratabhåmi, bhaleü kula janmu, samāju sarãru bhalo lahi kai / karaųā taji kai paruųā baraųā hima, māruta, ghāma sadā sahi kai // jo bhajai bhagavānu sayāna soã, 'tulasã' haņha cātaku jyoü gahi kai // natu aura sabai biųabãja bae, hara hāņaka kāmaduhā nahi kai // 86 jo suktã sucimaüta susaüta sujāna susãlasiromani svai / sura-tãratha tāsu manāvata āvata ,pāvana hota haiü tā tanu chvai // gunageha sanehako bhājanu so, saba hã soü uņhāi kahauü bhuja dvai / satibhāyĐ sadā chala chāëi sabai'tulasã' jo rahai raghubãrako hvai // vinaya so jananã,so pitā, soi bhāi, sobhāmini,so sutu,so hita mero / soi sago, so sakhā,soi sevaku, so guru, so suru,sāhebu cero // so 'tulasã' priya prāna samāna, kahĢ lauü banāi kahauü bahutero / jo taji dehako, gehako nehu, sanehaso rāmako hoi sabero // rāmu haiü mātu, pitā, guru, baüdhu, au saügã,sakhā,sutu, svāmi, sanehã / rāmakã sauüha, bharoso hai rāmako, rāma rĐgyo, ruci rācyo na kehã // jãata rāmu, muĶ puni rāmu, sadā raghunāthahi kã gati jehã / soã jie jagameü, 'tulasã' natu ķolata aura mue dhari dehã // 87 rāmaprema hã sāra hai siyarāma-sarupu agādha anåpa bilocana-mãnako jalu hai / ÷ruti rāmakathā, mukha rāmako nāmu, hiĶ puni rāmahiko thalu hai mati rāmahi soü, gati rāmahi soü, rati rāmasoü, rāmahi ko balu hai / sabakã na kahai, tulasãke mateü itano jaga jãvanako phalu hai // dasaratthake dāni siromani rāma! purāna prasidhda sunyo jasu maiü / nara nāga surāsara jācaka jo, tumasoü mana bhāvata pāyo na kaiü // tulasã kara jori karai binatã, jo kpā kari dãnadayāla sunaiü jehi deha sanehu na rāvare soü,asi deha dharāi kai jāyĐ jiyaiü // jhåņho hai, jhåņho hai,jhåņho sadā jagu, saüta kahaüta je aütu lahā hai // tāko sahai saņha ! saükaņa koņika, kāëhata daüta, karaüta hahā hai // jānapanãko gumāna baëho, tulasãke bicāra gĐvāra mahā hai / jānakãjãvanu jāna na jānyo tau jāna kahāvata jānyo kahā hai // 88 tinha teü khara, såkara, svāna bhale, jaëatā basa te na kahaiü kachu vai / 'tulasã' jehi rāmasoü nehu nahãü so sahã pasu pØcha, biųāna na dvai / jananã kata bhāra muã dasa māsa, bhaã kina bĢjha,gaã kina cvai / jari jāu so jãvanu,jānakãnātha ! jiyai jagameü tumharau binu hvai // gaja-bāji-ghaņā, bhale bhåri bhaņā, banitā, suta bhauüha takaiü saba vai / dharanã,dhanu dhāma sarãru bhalo, suralokahu cāhi ihai sukha svai / saba phoņaka sāņaka hai tulasã,apano na kachå sapano dina dvai / jari jāu so jãvana jānakãnātha! jiyai jagameü tumharo binu hvai // surarāja so rāja-samāju, samdhdi biraüci, dhanādhipa-so dhanu bhau / pavamānu-so pāvaku-so, jamu, somu-so, påųanu-so bhavabhåųanu bho // kari joga, samãrana sādhi,samādhi kai dhãra baëo, basahå manu bho / saba jāya,subhāyĐ kahai tulasã, jo nai jānakãjãvanako janu bho // 89 kāmu-se råpa, pratāpa dinesu-se, somu-se sãla, ganesu-se māne / haricaüdu-se sĢce, baëe bidhi-se, maghavā-se mahãpa biųai-sukha-sāne // suka-se muni, sārada-se bakatā, cirajãvana lomasa teü adhikāne / aise bhae tau kahā 'tulasã,' jo pai rājivalocana rāmu na jāne // jhåmata dvāra aneka mataüga jĐjãra-jare, mada aübu cucāte / tãkhe turaüga manogati-caücala, paunake gaunahu teü baëhi jāte // bhãtara caüdramukhã avalokati, bāhara bhåpa kare na samāte / aise bhae tau kahā, tulasã, jo pai jānakãnāthake raüga na rāte // rāja suresa pacāsakako bidhike karako jo paņo likhi pāĶ / påta supåta, punãta priyā, nija suüdaratĢ ratiko madu nāĶ // saüpati-sidhdi sabai 'tulasã' manakã manasā catavaiü citu lāĶ // jānakãjãvanu jāne binā jaga aiseu jãva na jãva kahāĶ // 90 ksagāta lalāta jo roņina ko, gharavāta ghareü khurapā-khariyā / tinha soneke meru-se ķhera lahe,manu tau na bharo, gharu pai bhariyā // 'tulasã' dukhu dåno dasā duhŌ dekhi, kiyo mukhu dārida ko kariyā / taji āsa bho dāsu raghuppatiko, dasarathtako dāni dayā-dariyā // ko bharihe harike ritaĶ, ritavai puni ko, hari jauü bharihai / uthapai tehi ko,jehi rāmu thapai, thapihai tehi ko, hari jauü ņarihai // tulasã yahu jāni hiĶ apaneü sapaneü nahi kālahu teü ķarihai / kumayĢ kachu hāni na auranakãü, jo pai jānakã-nāthu mayā karihai // byāla karāla mahābiųa, pāvaka mattagayaüdahu ke rada tore / sĢsati saüki calã, ķarape hute kiükara, te karanã mukha more // neku biųādu nahãü prahalādahi kārana keharike bala ho re / kaunakã trāsa karai tulasã jo pai rākhihai rāma, tau mārihai ko re / 91 kpĢ jinakãü kachu kāju nahãü,na akāju kachå jinakeü mukhå more / karaiü tinakã paravāhi te, jo binu pØcha-biųāna phiraiü dina daureü // tulasã jehike raghunāthase nāthu, samartha susevata rãjhata thore / kahā bhavabhãra parã tehi dhauü bicare dharanãü tinasoü tinu toreü // kānana, bhådhara,bāri,bayāri, mahābiųu, byādhi, davā-ari ghere / saükaņa koņi jahĢ 'tulasã' suta,mātu, pitā,hita,baüdhu na naire // rākhihaiü rāmu kpālu tahĢ, hanumānu-se sevaka haiü jehi kere / nāka, rasātala, bhåtalameü raghunāyaku eku sahāyaku mere // jabai jamarāja-rajāyasateü mohi lai calihaiü bhaņa bĢdhi naņaiyā / tātu na mātu,na svāmi-sakhā, suta-baüdhu bisāla bipatti bĐņaiyā // sĢsati ghora, pukārata ārata kauna sunai, cahŌ ora ķaņaiyā / eku kpāla tahĢ 'tulasã' dasaraththako naüdanu baüdi-kaņaiyā // 92 jahĢ jamajātanā, ghora nadã, bhaņa koņi jalaccara daüta ņaiveyā / jahĐ dhāra bhayaükara,vārana pāra,na bohita nāva,na nãka khevaiyā // 'tulasã' jahĐ mātu-pitā na sakhā, nahiü kou kahØ avalaüba devaiyā / tahĢ bunu kārana rāmu kpāla bisāla bhujā gahi kāëhi levaiyā // jahĢ hita svāmi, nasaüga sakhā,banitā, suta,baüdhu, na bāpa, na maiyā / kāya-girā-manake janake aparādha sabai chalu chāëi chamaiyā // tulasã! tehi kāla kpāla binā dåjo kauna hai dāruna duūkha damaiyā // jahĢ saba saükaņa, durgaņa socu, tahĢ mero sāhebu rākhai ramaiyā // tāpasako baradāyaka deva sabai puni bairu baëhāvata bāëheü / thoreühi kopu, kpā puni thoreühi,baiņhi kai jorata,torata ņhāëheü // ņhoüki-bajāã lakheü gajarāja, kahĢ lauü kahauü kehi soü rada kāëheü / āratake hita nāthu anāthake rāmu sahāya sahã dina gāëheü // 93 japa,joga,birāga, mahāmakha-sādhana, dāna,dayā,dama koņi karai / muni-sidhda, suresu, ganesu, mahesu-se sevata janma aneka marai // nigamāgama-gyāna, purāna paëhe, tapasānalameü jugapuüja jarai / manasoü panu ropi kahai tulasã, raghunātha binā dukha kauna harai // pātaka-pãna, kudārada-dãna malãna dharaiü katharã-karavā hai / loku kahai, bidhihØ na likhyo sapanehØ nahãü apane bara bāhai // rāmako kiükaru so tulasã, samujheühi bhalo, kahibo na ravā hai / aiseko aiso bhayo kabahØ na bhaje binu bānarake caravāhai // mātu-pitĢ jaga jāi tajyo bidhihØ na likhã kachu bhāla bhalāã // nãca, nirādarabhājana, kādara, kåkara-ņåkana lāgi lalāã // rāmu-subhāu sunyo tulasãü prabhusoü kahyo bāraka peņu khalāã / svārathako paramārathako raghånāthu so sāhebu, khori na lāã // 94 pāpa hare, paritāpa hare,tanu påji bho hãtala sãtalatāã / haüsu kiyo bakateü, bali jāŌ, kahĢlauü kahauü karunā-adhikāã // kālu biloki kahai tulasã,manameü prabhukã paratãti aghāã / janmu jahĢ, tahĐ rāvare soü nibahai bhari deha saneha-sagāã // loga kahaiü, aru hauühu kahauü, janu khoņo-kharo raghunāyakahãko / rāvarã rāma! baëã laghutā, jasu mero bhayo sukhadāyakahãko // kai yaha hāni sahau, bali jāŌ ki mohå karau nija lāyakahãko / āni hiĶ hita jāni karau, jyoü hauü dhyānu dharauü dhanu-sāyakahãko // āpu hauü āpuko nãkeü kai jānata, rāvaro rāma! bharāyo-gaëhāyo / kãru jyauü nāmu raņai tulasã, so kahai jagu jānakãnātha paëhāyo // 95 soã hai khedu, jo bedu kahai, na ghaņai janu jo raghubãra baëhāyo / hauüto sadā kharako asavāra, tihāroi nāmu gayaüda caëhāyo // chārateü sĐvāri kai pahārahå teü bhārã kiyo, gāro bhayo paücameü punãta pacchu pāi kai / hauü to jaiso taba taiso aba adhamāã kai kai, peņu bharauü, rāma! rāvaroã gunu gāãke // āpane nivājekã pai kãjai lāja, mahārāja! merã ora heri kai na baiņhie risāi kai / pālikai kpāla! byāla-bālako na māriye, au kāņie na nātha ! biųahåko rukhu lāi kai // beda na purāna-gānu, jānauü na bigyānu gyānu, dhyāna-dhāranā-samādhi-sādhana-prabãnatā nāhina birāgu, joga, jāga bhāga tulasã keü, dayā-dāna dåbaro hauü, pāpahã kã pãnatā // lobha-moha-kāma-koha-do÷a-kosu-moso kauna? kalihØ jo sãkhi laã meriyai malãnatā / 96 eku hã bharoso rāma! rāvaro kahāvata hauü, rāvare dayālu dãnabaüdhu ! merã dãnatā // rāvaro kahāvauü, gunu gāvauü rāma! rāvaroi, roņã dvai hauü pāvauü rāma! rāvarã hãü kāni hauü / jānata jahānu, mana merehØ gumānu baëo, mānyo maiü na dåsaro, na mānata, na mānihauü // pĢcakã pratãti na bharoso mohi āpanoã, tumha apanāyo hauü tabai hãü pari jānihauü / gaëhi-guëhi choli-chāli kuüdakã-sã bhāãü bātaiü jaisã mukha kahauü, taisã jãyĐ jaba ānihauü // bacana,bikāru,karataba_u khuāra, manu bigata-bicāra, kalimalako nidhānu hai / rāmako kahāi,nāmu beci-beci, khāi sevā- saügati na jāi, pāchilarako upakhānu hai // tehå tulasãko logu balo-bhalo kahai, tāko dåsaro na hetu,eku nãkeü kai nidānu hai / 97 lokarãti bidita bilokiata jahĢ-tahĢ, svāmãkeü sanehĐ svānahå ko sanamānu hai // nāma-vi÷vāsa svārathako sāju na samāju paramārathako, moso dagābāja dåsaro na jagajāla hai / kai na āyoü,karauü na karaugo karatåti bhalã, likhã na biraücihØ bhalāi bhåli bhāla hai // rāvarã sapatha, rāmanāma hã kã gati mereü, ihĢ jhåņho,jhåņho so tiloka tihØ kāla hai / tulasã ko bhalo pai tumhāreü hã kiĶ kpāla, kãjai na bilaübu bali, pānãbharã khāla hai // rāguko na sāju, na birāgu, joga jāga jiyĐ kāyā nahiü chāëi deta ņhāņibo kuņhāņako / 98 manorāju karata akāju bhayo āju lagi, cāhe cāru cãra, pai lahai na ņåku ņāņako // bhayo karatāru baëe kårako kpālu, pāyo nāmupremu-pārasu, hauü lālacã barāņako / 'tulasã' banã hai rāma! rāvareü banāĶ, nāto dhobã-kaiso kåkaru na gharako, na ghāņako // Øco manu, Øcã ruci, bhāgu nãco nipaņa hã, lokarãti-lāyaka na, laügara labāru hai // svārathu agamu paramārathakã kahā calã, peņakãü kaņhina jagu jãvako javāru hai // cākarã na ākarã, na khetã, na banija-bhãkha, jānata na kåra kachu kisaba kabāru hai / tulasãkã bājã rākhi rāmahãkeü nāma, na tu bheüņa pitarana ko na måëahå meü bāru hai // 99 apata-utāra ,apakārako agāru, jaga jākã chĢha chuĶ sahamata byādha-bāghako / pātaka-puhumi pālibeko sahasānanu so, kānanu kapaņako,payodhi aparādhako // tulasã-se bhāmako bho dāhino dayānidhānu, sunata sihāta saba sidhda sādhu sādhako / rāmanāma lalita-lalāmu kiyo lākhaniko, baëo kåra kāyara kapåta-kauëã ādhako // saba aüga hãna, saba sādhana bihãna mana- bacana malãna, hãna kula karatåti hauü / budhi-bala-hãna, bhāva-bhagati-bihãna, hãna guna, gyānahãna, hãna bhāga hØ bibhåti hauü // tulasã garãba kã gaã-bahora rāmanāmu, jāhi japi jãhĐ rāmahå ko baiņho dhåti hauü / prãti rāmanāmasoü pratãti rāmanāmakã, prasāda rāmanāmakeü pasāri pāya såtihauü 100 mereü jāna jabateü hauü jãva hvai janamyo jaga, tabateü besāhyo dāma loha, koha, kāmako / mana tinhãkã sevā,tinhi soü bhāu niko, bacana banāi kahauü 'hauü gulāmu rāmako' nāthahØ na apanāyo, loka jhåņhã hvai parã, pai prabhuhå teü prabala pratāpu prabhånāmako / āpanãü bhalāã bhalo kãjai tau bhalāã, na tau tulasãko khulaigo khajāno khoņe dāmako joga na birāgu, japa, jāga, tapa, tyāgu, brata, tãratha na dharma jānauü,bedabidhi kimi hai / tulasã-so poca na bhayo hai, nahi vhehai kahØ, socaiü saba, yāke agha kaise prabhu chamihaiü // mereü to na ķaru, raghubãra! sunau, sĢcã kahauü, khala anakhaihaiü tumhaiü,sajjana na gamihaiü / bhale suktãke saüga mihi tulĢ taulie tau, nāmakeü prasāda bhārå merã ora namihaiü // 101 jātike,sujātike,kujātike peņāgi basa khāe ņåka sabake, bidita bāta dunãü so / mānasa-bacana-kāyĐ kie pāpa satibhāyĐ, rāmako kahāi dāsu dagābāja punã so / rāmanāmako prabhāu, pāu, mahimā, pratāpu, tulasã-so jaga maniata mahāmunã-so / atihãü abhāgo, anurāgata na rāmapada, måëha! eto baëo aciriju dekhi-sunã so // jāyo kula maügana, badhāvano bajāyo, suni bhayo paritāpu pāpu jananã-janakako // bāreteü lalāta-bilalāta dvāra-dvāra dãna, jānata ho cāri phala cāri hã canakako // tulasã so sāheba samarthako susevaku hai, sunata sihāta socu bidhihå ganakako / nāmu rāma! rāvaro sayāno kidhauü bāvaro, jo karata girãüteü garu tnateü tanakako // 102 bedahŌ purāna kahã, lokahahØ bilokiata, rāmanāma hã soü rãjheü sakala bhalāã hai / kāsãhå karata upadesata mahesu soã, sādhanā aneka citaã na cita lāã hai // chāchãko lalāta je, te rāmanāmakeü prasāda, khāta, khunasāta soüdhe dådhakã malāã hai / rāmarāja suniata rājanãtikã avadhi, nāmu rāma! rāvaro tau cāmakã calāã hai // soca-saükaņani socu saükaņu parata, jara jarata, prabhāu nāma lalita lalāmako / båëiau tarati bigarãau sudharati bāta, hota dekhi dāhino subhāu bidhi bāmako // bhāgata abhāgu, anurāgata birāgu,bhāgu jāgata ālasi tulasãhå-se nikāmako / dhāã dhāri phirikai gohāri hitakārã hoti, āã mãcu miņati japata rāmanāmako // 103 Ģdharo adhama zaëa jājaro jarĢ javanu såkarakeü sāvaka ķhakĢ ķhakelyo magameü / giro hiĶ hahari 'harāma ho, harāma hanyo' hāya! hāya karata parãgo kālaphagameü // 'tulasã'bisoka hvai trilokapati loka gayo nāmakeü pratāpa, bāta bidita hai jagameü / soã rāmanāmu jo sanehasoü japata janu, tākã mahimā kyoü kahã hai jāti agameü // jāpakã na tapa-khapu kiyo, na tamāi joga, jāga na birāga, tyāga, tãratha na tanako / bhāãko bharoso na kharo-so bairu bairãhå soü, balu apano na, hitå jananã na janako // lokako na ķaru, paralokako na socu, deva- sevā na sahāya, garbu dhāmako na dhanako / rāmahã ke nāmate jo hoã soã nãko lāgai, aisoã subhāu kachu tulasãke manako // 104 ãsu na, ganesu na, dinesu na, dhanesu na, suresu,sura,gauri, girāpati nahi japane / tumhareã nāmako bharoso bhava taribeko, baiņheü-uņhe, jāgata-bāgata, soĶ sapaneü // tulasã hai bāvaro so rāvaroã rāvarã sauü, rāvareå jāni jiyĐ kãjie ju apane| jānakãramana mere! rāvareü badanu phereü, ņhāŌ na samāŌ kahĢ, sakala nirapane // jāhira jahānameü jamāno eka bhĢti bhayo, beücie bibudhadhenu rāsabhã besāhie / aiseå karāla kalikālameü kpāla ! tere nāmakeü pratāpa na tritāpa tana dāhie // tulasã tihāro mana-bacana-karama, teühi nāteü neha-nemu nija orateü nibāhie / raükake nevāja raghurāja ! rājā rājanike, umari darāja mahārāja terã cāhie // 105 svāratha sayānapa, prapaücu paramāratha, kahāyo rāma! rāvaro hauü, jānata jahāna hai / nāmakeü pratāpa bāpa ! āju lauü nibāhã nãkeü, āgeko gosāã ! svāmã sabala sujāna hai // kalikã kucāli dekhi dina-dina dånã, deva! pāharåã cora heri hie haharāna hai / tulasãkã ,bali, bāra-bārahãü sĐbhāra kãbã, jadyapi kpānidhānu sadā sāvadhāna hai // dina-dina dåno dekhi dāridu, dukālu, dukhu, durita durāju sukha-sukta sakoca hai / māgeü paiüta pāvata pacāri pātakã pracaüķa, kālakã karālatā, bhaleko hota poca hai // āpaneü tau eku avalaübu aüba ķiübha jyoü, samartha sãtānātha saba saükaņa bimoca hai / 106 tulasãkã sāhasã sarāhie kpāla rāma! nāmakeü bharoseü parināmako nisoca hai // moha-mada mātyo, rātyo kumati-kunārisoü, bisāri beda-loka-lāja,Ģkaro acetu hai / bhāve so karata, mŌha āvai so kahata, kachu kāhåkã sahata nāhiü, saraka÷a hetu hai // tulasã adhika adhamāã hå ajāmilateü, tāhåmeü sahāya kali kapaņaniketu hai / jaibeko aneka ņeka, eka ņeka hvaibekã, jo peņa-priyapåta hita rāmanāmu letu hai // kalivarõana jāgie na soie, bigoie janamu jĢ, dukha, roga roie, kalesu koha-kāmako / 107 rājā-raüka, rāgã o birāgã, bhåribhāgã, ye abhāgã jãva jarata, prabhāu kali bāmako // tulasã! kabaüdha-kaiso dhāibo bicāru aüdha ! dhaüdha dekhiata jaga, socu parināmako / soibo jo rāmake sanehakã samādhi-sukhu, jāgibo jo jãha japai nãkeü rāmanāmako // barana-dharama gayo,ā÷rama nivāsu tajyo, trāsana cakita so parāvano paro-so hai / karamu upāsanā kubāsanĢ bināsyo gyānu, bacana-birāga, beųa jagatu haro-so hai // gorakha jagāyo jogu, bhagati bhagāyo logu, nigama-niyogateü so kela hã charo-so hai / kāyĐ-mana-bacana subhāyĐ tulasã hai jāhi rāmanāmako bharoso,tāhiko bharoso hai // 108 beda-purāna bihāi supaüthu, kumāraga, koņi kucāli calã hai / kālu karāla, npāla kpāla na, rājasamāju baëoã chalã hai // barna-bibhāga na ā÷ramadharma, dunã dukha-doųa-daridra-dalã hai / svārathako paramārathako kali rāmako nāmapratāpu balã hai // na miņe bhavasaükaņa, durghaņa he tapa, tãratha janma aneka aņo / kalimeü na birāgu, na gyānu kahØ,sabu lāgata phokaņa jhåņha-jaņo // naņu jyoü jani peņa-kupeņaka koņika ceņaka-kautuka-ņhāņa ņhaņo / tulasã jo sadā sukhu cāhia tau,rasanĢ nisi-bāsara rāmu raņo // dama durgama ,dāna,dayā,makha,karma, sudharma adhãna sabai dhanako / tapa,tãratha,sādhana,joga, birāgasoü hoi,nahãü dëhatā tanako // kalikāla karālamuü'rāmakpālu' yahai avalaübu baëo manako / 'tulasã'saba saüjamahãna sabai,eka nāma-adhāru sadā janako pāi sudeha bimoha-nadã-taranã na lahã, karanã na kachå kã / rāükathā baranã na banāi, sunã na kathā prahlāda na dhråkã // 109 aba jora jarā jari gātu gayo, mana māni galāni kubāni na måkã / nãkeü kai ņhãka daã tulasã, avalaüba baëã ura ākhara dåkã // rāma-nāma-mahimā rāmu bihāi 'marā' japateü bigarã sudharã kabikokilahå kã / nāmahi teü gajakã, ganikākã, ajāmilakã cali gai calacåkã // nāmapratāpa baëeü kusamāja bajāi rahã pati pāüķubadhåkã / tāko bhalo ajahØ 'tulasã' jehi prãti-pratãti hai ākhara dåkã // nāma ajāmila-se khala tārana, tārana bārana-bārabadhuko / nāma hare prahalāda-biųāda, pitā-bhaya-sĢsati sāgaru såko // nāmasoü prãti-pratãti bihãna gilyo kalikāla karāla, na cåko / rākhihaiü rāmu so jāsu hiĶ tulasã hulasai balu ākhara dåko 110 jãva jahānameü jāyo jahĢ, so tahĢ, 'tulasã' tihŌ dāha daho hai / dosu na kāhu,kiyo apano, sapanehØ nahãü sukhalesu laho hai // rāmake nāmateü hou so hou, na sou hiĶ, rasanā hãü kaho hai / kiyo na kachå,karibo na kachå, kahibo na kachå,mariboi raho hai // jãje na ņhāŌ, na āpana gāŌ, surālayahå ko na saübalu mereü / nāmu raņo,jamabāsa kyoü jāŌ ko āi sakai jamakiükaru nereü // tumharo saba bhĢti tumhāria sauü, tumhahã bali hau moko ņhāharu hereü / bairakha bĢha basāie pai tulasã-gharu byādha-ajāmila-khereü // kā kiyo jogu ajāmilajå,ganikĢ mati pema pagāã / byādhako sādhupano kahie, aparādha agādhani meü hã janāã // karunākarakã karunā karunā hita,nāma-suheta jo deta dagāã / kāheko khãjhia rãjhia pai, tulasãhu soü hai, bali soi sagāã // 111 je mada-māra-bikāra bhare, te acāra-bicāra samãpa na jāhãü / hai abhimānu taå manameü, janu bhāųihai dåsare dãnana pāhãü? // jau kachu bāta banāi kahauü, tulasã tumhameü, tumhahå ura māhãü / jānakãjãvana! jānata hau, hama haiü tumhare, tuma meü ,saku nāhãü dānava-deva, ahãsa-mahãsa, mahāmuni-tāpasa, sidhda-samājã / jaga-jācaka, dāni dutãya nahãü, tumha hã sabakã saba rākhata bājã // ete baëe tulasãsa! taå sabarãke die binu bhåkha na bhājã / rāma garãbanevāja! bhae hau garãbanevāja garãba nevājã // kisabã,kisāna-kula,banika, bhikhārã, bhāņa, cākara,capala naņa, cora, cāra ceņakã / 112 peņako paëhata guna gaëhata, caëhata giri, aņata gahana-gana ahana akheņakã // Øce-nãce karama, dharama-adharama kari, peņa hã ko pacata, becata beņā-beņakã / 'tulasã' bujhāi eka rāma ghanasyāma hã teü, āgi baëavāgiteü baëã hai āgi peņakã // khetã na kisānako,bhikhārãko na bhãkha, bali, banikako banija, na cākarako cākarã / jãvikā bihãna loga sãdyamāna soca basa, kahaiü eka ekana soü'kahĢ jāã, kā karã?' bedahØ purāna kahã,lokahØ bilokiata, sĢkare sabai pai,rāma! rāvareü kpā karã / dārida-dasānana dabāã dunã, dãnabaüdhu! durita-dahana dekhi tulasã hahā karã // 113 kula- karatåti-bhåti-kãrati-suråpa-guna- jaubana jarata jura, parai na kala kahãü / rājakāju kupatha, kusāja bhoga roga hã ke, beda-budha bidyā pāi bibasa balakahãü // gati tulasãkã lakhai na kou, jo karata pabbayateü chāra, chāre pabbaya palaka hãü / kāsoü kãjai roųu dãjai kāhã, pāhi rāma! kiyo kalikāla kuli khalalu khalaka hãü // babura-bahereko banāi bāgu lāiyata, rØdhibeko soã surataru kāņiyatu hai / gārã deta nãca haricaüdahå dadhãcihå ko, āpane canā cabāi hātha cāņiyatu hai // āpu mahāpātakã, hĐsata hari-harahå ko, āpu hai abhāgã, bharibhāgã ķāņiyatu hai / kaliko kaluųa mana malina kie mahata, masakakã pĢsurã payodhi pāņiyatu hai // 114 sunie karāla kalikāla bhåmipāla! tumha, jāhi ghālo cāhie, kahau dhauü rākhai tāhi ko / hau tau dãna dåbaro, bigāro-ķhārã rāvaro na, maiühå taiühå tāhiko, sakala jagu jāhiko // kāma,kohå lāi kai dekhāiyata Ģkhi mohi, ete māna akasu kãbeko āpu āhi ko // sāhebu sujāna, jinha svānahØ ko pacchu kiyo, rāmabolā nāmu, hauü gulāmu rāmasāhiko // 115 sĢcã kahau,kalikāla karāla !maiü ķhāro-bigāro tihāro kahā hai / kāmako, kohako,lobhako, mohako mohisoü āni prapaücu rahā hai // hau jaganāyaku lāyaka āju, pai meriau ņeva kuņeva mahā hai / jānakãnātha binā 'tulasã' jaga dåsaresoü karihauü na hahā hai // bhāgãrathã-jalu pānakarauü,aru nāma kai rāmake leta nitai hauü / moko na leno, na deno kachå, kali ! bhålã na rāvarã ora citehau // jāni kai joru karau, parināma tumhai pachitaihau, pai maiü na bhitehauü / brāhmana jyoü ugilyo uragāri, hauü tyauü hãü tihāreü hiĶ na hitaihauü // rājamarālake bālaka peli kai pālata-lālata khåsarako / suci suüdara sāli sakeli, so bāri kai bãju baņorata åsarako // guna-gyāna-gumānu, bhĐbheri baëã, kalapadrumu kāņata måsarako / kalikāla bicāru acāru haro, nahiü såjhai kachå dhamadhåsarako // 116 kãbe kahā,paëhibeko kahā phalu, båjhi na bedako bhedu bicāraiü / svārathako paramārathako kali kāmada rāmako nāmu bisāraiü // bāda-bibāda biųādu baëhāi kai chātã parāã au āpanã jāraiü / cārihuko, chahuko, navako, dasa-āņhako pāņhu kukāņhu jyoü phāraiü // āgama beda, purāna bakhānata māraga koņina, jāhiü na jāne / je muni te puni āpuhi āpuko ãsu kahāvata sidhda sayāne // dharma sabai kalikāla grase, japa,joga birāgu lai jãva parāne / ko kari socu marai 'tulasã' hama jānakãnāthake hātha bikāne // dhåta kahau, avadhåta kahau, rajapåtu kahau, jolahā kahau koå / kāhåkã beņãsoü beņā na byāhaba, kāhåkã jāti bigāra na soå // 117 tulasã saranāma gulāmu hai rāmako,jāko rucai so kahai kachu oå / mĢgi kai khaibau, masãtako soibo, laiboko eku na daibeko doå // mereü jāti-pĢti na cahauü kāhåkã jāti-pĢti, mere koå kāmako na hauü kāhåke kāmako loku paraloku raghunāthahã ke hātha saba, bhārã hai bharoso tulasãke eka nāmako // atihã ayāne upakhāno nahi båjhaiü loga, 'sāha hã ko gotu gotu hota hai gulāmako // sādhu kai asādhu, kai bhalo kai poca,socu kahā, kākāhåke dvāra parauü, jo hauü so hauü rāmako // koå kahai, karata kusāja, dagābāja baëo, koå kahai rāmako gulāmu kharo khåba hai / sādhu jānaiü mahāsādhu, khala jānaiü mahākhala, bānã jhØņhã-sĢcã koņi uņhata habåba hai // cahata na kāhåsoü na kahata kāhåkã kachå, sabakã sahata , ura aütara na åba hai / tulasãko bhalo poca hātha raghunāthahã ke rāmakã bhagati-bhåmi merã mati dåba hai // 118 jāgaiü jogã-jaügama, jatã-jamātã dhyāna dharaiü ķaraiü ura bhārã lobha, moha, koha,kāmake / jāgaiü rājā rājakāja, sevaka-samāja,sāja, socaiü suni samācāra baëe bairã bāmake // jāgaiü budha bidyā hita paüķita cakita cita, jāgaiü lobhã lālaca dharani ,dhana dhāmake / jāgaiü bhogã bhoga hãü, biyogã, rogã sogabasa, sovaiü sukha tulasã bharose eka rāmake // rāmu mātu,pitu, baüdhu, sujana, guru, påjya, paramahita / sāhebu, sakhā,sahāya,neha-nāte, punãta cita // desu,kosu, kulu,karma,darma, dhanu, dhāma,dharani, gati / jāti-pĢti saba bhĢti lāgi rāmahi hamāri pati // 119 mahārāja, bali jāŌ, rāma ! sevaka-sukhadāyaka / mahārāja, bali jāŌ, rāma !sundara saba lāyaka // mahārāja, bali jāŌ, rāma ! rājãvabilocana // bali jāŌ,rāma ! karunāyatana, pranatapāla, pātakaharana / bali jāŌ, rāma ! kali-bhaya-bikala tulasidāsu rākhia sarana // jaya tāëakā-subāhu-mathana mārãca-mānahara! munimakha-racchana-daccha, silātārana, karunākara ! npagana-bala-mada sahita saübhu-kodaüķa-bihaüķana ! jaya kuņhāradharadarpadalana dinakarakulamaüķana // jaya janakanagara-ānaüdaprada, sukhasāgara, suųamābhavana / kaha tulasidāsu suramukumani, jaya jaya jaya jānakiramana // 120 jaya jayaüta-jayakara, anaüta, sajjanajanaraüjana! jaya birādha-badha-biduųa, bibudha-munigana-bhaya-bhaüjana jaya nisicarã-biråpa-karana raghubaüsabibhåųana! subhaņa caturdasa-sahasa dalana trisirā-khara-dåųana // jaya daüķakabana-pāvana-karana,tulasidāsa-saüsaya-samana! jagabidita jagatamani, jayati jaya jaya jaya jaya jānakiramana! jaya māyāmgamathana, gãdha-sabarã-udhdārana ! jaya kabaüdhasådana bisāla taru tāla bidārana ! davana bāli balasāli, thapana sugrãva, saütahita ! kapi karāla bhaņa bhālu kaņaka pālana,kpālacita! jaya siya-biyoga-dukha hetu kta-setubaüdha bāridhidamana ! dasasãsa bibhãųana abhayaprada, jaya jaya jaya jānakiramana ! 121 rāmapremakã pradhānatā kanakakudharu kedāru, bãju suüdara suramani bara / sãüci kāmadhuka dhenu sudhāmaya paya bisudhdatara // tãrathapati aükurasaråpa jacchesa raccha tehi / marakatamaya sākhā-suputra, maüjaraya lacchi jehi // kaivalya sakala phala, kalapataru,subha subhāva saba sukha barisa / jāya so subhaņu samartha pāi rana rāri na maüķai / jāya so jatã kahāya biųaya-bāsanā na chaüķai // jāya dhaniku binu dāna, jāya nirdhana binu dharmahi / jāya so paüķita paëhi purāna jo rata na sukarmahi // suta jāya mātu-pitu-bhakti binu, tiya so jāya jehi pati na hita / saba jāya dāsu tulasã kahai, jauü na rāmapada nehu nita // 122 ko na krodha niradahyo, kāma basa kehi nahi kãnho? ko na lobha dëha phaüda bĢdhi trāsana kari dãnho ? kauna hdayĐ nahi lāga kaņhãna ati nāri-nayana-sara? locanajuta nahi aüdha bhayo ÷rã pāi kauna nara ? sura-nāga-loka mahimaüķalahŌ ko ju moha kãnho jaya na ? kaha tusidāsu so åbarai, jehi rākha rāmu rājivanayana // bhauüha-kamāna sĐdhāna suņhāna je nāri-bilokani-bānateü bĢce / kopa-ksānu gumāna-avĢ ghaņa-jyoü jinake mana āva na Ģce / lobha sabai naņake basa hvai kapi-jyoü jagameü bahu nāca na nāce nãke haiü sādhu sabai tulasã, pai teã raghubãrake sevaka sĢce // beųa subanāi suci bacana kahaiü cuvāi jāi tau na jarani dharani-dhana-dhāmakã / 123 koņika upāya kari lāli pāliata deha, mukha kahiata gati rāmahãke nāmakã // pragaņaiü upāsanā, durāvaiü durabāsanāhi, mānasa nivāsabhåmi lobha-moha-kāmakã / rāga-roųa-iriųā-kapaņa-kuņilāã bhare tulasã-se bhagata bhagati cahaiü rāmakã // kālihãü taruna tana, kālihãü dharani-dhara, kālihãü jitauügo rana, kahata kucāli hai / kālihãü sādhauügo kāja, kālihãü rājā-samāja, masaka hvai kahai, ' bhāra mere meru hālihai' // tulasã yahã kubhĢti ghane ghara ghāli āã, ghane ghara ghālati hai, ghane ghara ghālihai / dekhata- sunata-samujhatahå na såjhai soã, kabahØ kahyo na kālahå ko kālu kāli hai // 124 rāmabhaktikã yācanā bhayo na tikāla tihØ loka tulasã-so maüda, niüdaiü saba sādhu,suni mānauü na sakocu hauü / jānata na jogu hiyĐ hāni mānaiü jānakãsu, kāheko parekho,pāpã prapaücã pocu hauü // peņa bharibeke kāja mahārājako kahāyoü mahārājahØ kahyo hai pranata-bimocu hauü / nija aghajāla, kalikālakã karālatā biloki hota byākula, karata soã socu hauü // dharma keü setu jagamaügalake hetu bhåmi- bhāru haribeko avatāru liyo narako / nãti au pratãti-prãtipāla cāli prabhu mānu loka-beda rākhibeko panu raghubarako // bānara-bibhãųanakã ora ke kanāvaëe haiü, so prasaügu suneü aügu jare anucarako / rākhe rãti āpanã jo hoi soã kãjai, bali, tulasã tihāro ghara jāyaå hai gharako // 125 nāma mahārājake nibāha nãko kãjai ura sabahã sohāta, maiü na logani sohāta hauü / kãjai rāma! bāra yahi merã ora caųa-kora tāhi lagi raüka jyoü saneha ko lalāta hauü // tulasã biloki kalikālakã karālatā kpālako subhāu samujhata sakucāta hauü loka eka bhĢtiko, trilokanātha lokabasa āpano na socu, svāmã-socahãü sukhāta hauü // prabhukã mahattā aura dayālutā taulauü lobha lolupa lalāta lālacã labāra, bāra-bāra lālacu dharani-dhana-dhāmako / 126 tabalauü biyoga-roga-soga, bhoga jātanāko juga sama lāgata jãvanu jāma-jāmako / taulauü dukha-dārida dahata ati nita tanu tulasã hai kiükaru bimoha-koha-kāmako / saba dukha āpane, nirāpane sakala sukha, jaulauü janu bhayo na bajāi rājā rāmako // taulauü malãna , hãna dãna, sukha sapaneü na, jahĢ-tahĢ dukhã janu bhājanu kalesako / taulauü ubene pāya phirata peņau khalāya bāya muha sahata parābhau desa-desako / tabalauü dayāvano dusaha dukha dāridako, sātharãko soibo, oëhibo jhåne khesako // jabalauü na bhajai jãhĐ jānakã-jãvana rāmu, rājanako rājā so tau sāhebu mahesako // ãsanake ãsa, mahārājanake mahārāja, devanake deva, deva! prānahuke prāna hau / 127 kālahåke kāla, mahābhåtanake mahābhåta, karmahåke karama, nidānake nidāna hau / nigama ko agama, sugama tulasãhå-seko ete māna sãlasiüdhu, karunānidhāna hau / mahimā apāra, kāhå bolako na vārāpāra, baëã sāhabãmeü nātha ! baëe sāvadhāna hau // āratapāla kpāla jo rāmu jehãü sumire tehiko tahĐ ņhāķheü / nāma-pratāpa-mahāmahimā Đkare kiye khoņeu choņeu bāëhe // sevaka ekateü eka aneka bhae tulasã tihŌ tāpa na ķāëhe / prema badauü prahalādahiko, jina pāhanateü paramesvaru kāëhe // kāëhi kpāna, kpā na kahØ, pitu kāla karāla biloki na bhāge / 'rāma kahĢ? saba ņhāØhaiü,' khaübhameü? 'hĢ'suni hĢka nkehari jāge // bairi bidāri bhae bikarāla, kaheü pralādahikeü anurāge / prãti-pratãti baëã tulasã, tabateü saba pāhana påjana lāge // 128 aütarajāmihuteü baëe bāherajāmi haiü rāma, je nāma liyeteü / dhāvata dhenu penhāi lavāã jyoü bālaka-bolani kāna kiyeteü // āpani båjhi kahai tulasã, kahibekã na bāvari bāta biyeteü / paija pareü prahalādahuko pragaņe prabhu pāhanateü, na hiyeteü // bālaku boli diyo bali kālako kāyara koņi kucāli calāã / pāpã hai bāpa, baëe paratāpateü āpani orateü khori na lāã // bhåri daãü biųamåri, bhaã prahalāda-sudhāãü sudhākã malāã / rāmakpĢ tulasã janako kaga hota bhaleko bhalāã bhalāã // kaüsa karã bjabāsina pai karatåti kubhĢti, calã na calāã / paüķåke påta sapåta, kapåta sujodhana bho kali choņo chalāã // 129 kānha kpāla baëe natapāla, gae khala khecara khãsa khalāã / ņhãka pratãti kahai tulasã, jaga hoã bhale ko bhalāã bhalāã // avanãsa aneka bhae avanãü, jinake ķarateü sura soca sukhāhãü / mānava-dānava-deva satāvana rāvana ghāņi racyo jaga māhãü // te miliye dhari dhåri sujodhanu, je calate bahu chatrakã chĢhãü / beda purāna kahaiü ,jagu jāna, gumāna, gobiüdahi bhāvata nāhãü // gopiyoükā ananya prema jaba nainana prãti ņhaã ņhaga syāma soü, syānã sakhã haņhi hauü barajã / nahi jāno biyogu-so rogu hai āgeü, jhukã taba hauü tehi soü tarajã // aba deha bhaã paņa nehake ghāle soü, byauüta karai birahā-darajã / brajarājakumāra binā sunu bhüga ! anaügu bhayo jiyako garajã // 130 joga-kathā paņhaã brajako,saba so saņha cerãkã cāla calākã / ådhau jå! kyauü na kahai kubarã, jo barã naņanāgara heri halākã // jāhi lagai pari jāne soã, tulasã so sohāgini naüdalalākã / jānã hai jānapanã harikã, aba bĢdhiyaigã kachu moņi kalākã // paņhayo hai chapadu chabãleü kānha kaihØ kahØ khaujikai khavāsu khāso kubarã-sã bālako / gyānako gaëhaiyā,binu girāko paëhaiyā,bāra- khālako kaëhaiyā, so baëhaiyā ura-sālako // prãtiko badhãka,rasa rãtiko adhika,nãti- nipuna, bibeku hai, nidesu desa-kālako / tulasã kaheü na banai, saheü hã banaigã saba jogu bhayo jogako biyogu naüdalālako // 131 vinaya hanumāna vhe kpāla, lāķile lakhanalāla! bhāvate bharata! kãjai sevaka-sahāya jå / binatã karata dãna dåbaro dayāvano so bigareteü āpu hã sudhāri lãje bhāya jå // merã sāhibinã sadā sãsapara bilasati debi kyoü na dāsako dekhāiyata pāya jå / khãjhahåmeü rãjhibekã bāni sadā rãjhata haiü, rãjhe hvaihaiü, rāmakã dohāã, raghurāya jå // beųa birāgako, rāga bharo manu māya! kahauü satibhāva hauü tosoü / tere hã nāthako nāmu lai beci hauü pātakã pāvĐra prānani posoü // ete baëe aparādhã aghã kahŌ, taiü kahu, aüba! ki mero tØ mosoü / svārathako paramārathako paripurana bho, phiri ghāņi na hosoü // 132 sãtāvaņa-varõana jahĢ bālamãki bhae byādhateü muniüdu sādhu 'marā marā' japeü sikha suni riųi sātakã / sãyako nivāsa, lava-kusako janamathala tulasã chuvata chĢha tāpa garai gātakã // biņapamahãpa surasarita samãpa sohai, sãtābaņu pekhata punãta hota pātakã / bāripura digapura bãca bilasati bhåmi, aükita jo jānakã-carana-jalajātakã // marakatabarana parana ,phala mānika-se lasai jaņājåņa janu råkhabeųa haru hai / suųamāko ķhairu kaidhauü sukta-sumeru kaidhauü, saüpadā sakala muda-maügalako gharu hai // deta abhimata jo sameta prãti seiye pratãti māni tulasã, bicāri kāko tharu hai / surasari nikaņa suhāvanã avani sohai rāmaravaniko baņu kali kāmataru hai // 133 devadhuni pāsa, munibāsu,÷rãnivāsu jahĢ, prāktahØ baņa-båņa basata purāri haiü / joga-japa-jāgako, birāgako punãta pãņhu rāgini pai sãņhi ķãņhi bāharã nihāri haiü // 'āyasu', 'ādesa', 'bābå' bhalo-bhalo bhāvasidhda tulasã bicāri jogã kahata pukāri haiü / rāma-bhagatanako tau kāmataruteü adhika, siyabaņu seyeü karatala phala cāri haiü // citrakåņa-varõana jahĢ banu pāvano suhāvane bihaüga-mga, dekhi ati lāgata anaüdu kheta-khØņa-so / 134 sãtā-rāma-lakhana-nivāsu, bāsu muninako, sidhda-sādhu-sādhaka sabai bibeka-båņa-so // jharanā jharata jhāri sãtala punãta bāri, maüdākini maüjula mahesajaņājåņa-so / tulasã jauü rāmaso sanehu sĢco cāhiye tau, seiye sanehasoü bicitra citrakåņa so // moha-bana-kalimala-pala-pãna jāni jiya sādhu-gāi-bipranake bhayako nevārihai / dãnhãhai rajāi rāma, pāi so sahāi lāla lakhana samattha bãra heri-heri mārihai // mādākinã maüjula kamāna asi,bāna jahĢ bāri-dhāra dhãra dhari sukara sudhārihai / citrakåņa acala aheri baiņhyo ghāta māno pātakake brāta ghora sāvaja sĐghārihai // lāgi davāri pahāra ņhahã, lahakã kapi laüka jathā kharakhaukã / cāru cuā cahŌ ora calaiü, lapaņaiü-jhapaņaiü so tamãcara tauükã // 135 kyauü kahi jāta mahāsuųamā, upamā taki tākata hai kabi kauü kã / māno lasã tulasã hanumāna hiĶ jagajãti jarāyakã caukã // tãrtharāja-suųamā deva kahaiü apanã-apanā, avalokana tãratharāju calo re / dekhi miņaiü aparādha agādha, nimajjata sādhu-samāju bhalo re // sohai sitāsitako milibo, tulasã hulasai hiya heri halore / māno hare tna cāru caraiü bagare suradhenuke dhaula kalore // ÷rãgaīgā-mahātmya devanadã kahĐ jo jana jāna kie manasā, kula koņi udhāre / dekhi cale jhagaraiü suranāri, suresa banāi bimāna sĐvāre // påjāko sāju biraüci racaiü tulasã, je mahātama jānanihāre / okakã nãva parã hariloka bilokata gaüga ! taraüga tihāre // 136 brahmu jo byāpaku beda kahaiü, gama nāhiü girā guna-gyāna-gunãko / jo karatā, bharatā, haratā,sura-sāhebu,sāhebu dãna-dunãko // soi bhayo dravaråpa sahã, jo hai nāthu biraüci mahesa munãko / māni pratãti sadā tulasã jalu kāhe na sevata devadhunãko // bāri tihāro nihāri murāri bhaĶ paraseü pada pāpu lahaugo // ãsa hvai sãsa dharauü pai ķarauü , prabhukã samatĢ baëe doųa dahauügo // baru bārahiü bāra sarãra dharauü,raghubãrako hvai tava tãra rahauügo / bhāgãrathã! binavauü kara jori, bahori na khori lagai so kahauügo // 137 annapårõā-mahātmya lālacã lalāta, bilalāta dvāra-dvāra dãna, badana malãna, mana miņai nā bisåranā / tākata sarādha, kai bibāha, kai uchāha kachå, ķolai lola båjhata sabada ķhola-tåranā // pyāsehØ na pāvai bāri, bhåkheü na canaka cāri, cāhata ahārana pahāra, dāri ghåra nā / sokako agāra, dukhabhāra bharo taulauü jana jaulauü debã dravai na bhavānã annaparanā // ÷aükara-stavana bhasma aüga, mardana anaüga, saütata asaüga hara / sãsa gaüga, girijā ardhaüga, bhåųana bhujaügabara // muüķamāla, bidhu bāla bhāla,ķamaru kapālu kara / bibudhabüda-navakumuda-caüda, sukhakaüda såladhara // tripurāri trilocana, digbasana, biųabhojana, bhavabhayaharana / kaha tulasidāsu sevata sulabha siva siva siva saükara sarana // 138 garala-asana digabasana byasana bhaüjana janaraüjana / kuüda-iüdu-karpara-gaura saccidānaüdaghana // bikaņabeųa, ura seųa, sãsa surasarita sahaja suci / siva akāma abhirāmadhāma nita rāmanāma ruci // kaüdarpadarpa durgama damana umāramana gunabhavana hara / tripurāri! trilocana! trigunapara! tripuramathana! jaya tridasabara // aradha aüga aüganā, nāmu jogãsu, jogapati / biųama asana digabasana, nāma bisbesu bãsvagati // kara kapāla, sira māla byāla, biųa-bhåti-bibhåųana / nāma sudhda, abirudhda, amara anavadya, adåųana // bikarāla-bhåta-betāla-priya bhãma nāma, bhavabhayadamana / saba `bidhi samartha, mahimā akatha, tulasidāsa-saüsaya-samana // 139 bhåtanātha bhayaharana bhãma bhayabhavana bhåmidhara / bhānumaüta bhagavaüta bhåtibhåųana bhujaügabara // bhavya bhāvaballabha bhavesa bhava-bhāra-bibhaüjana bhåribhoga bhairava kujogagaüjana janaraüjana // bhāratã-badana biųa-adana siva sasi-pataüga-pāvaka-nayana / kaha tulasidāsa kina bhajasi mana bhadrasadana mardanamaya // nāgo phirai kahai māgano dekhi 'na khĢgo kachå', jani māgiye thoro / rĢkani nākapa rãjhi karai tulasã jaga jo juraiü jācaka joro // nāka saüvārata āyo hauü nākahi, nāhiü pinākihi neku nihoro / brahmā kahai, girijā! sikhavo pati rāvaro, dāni hai bāvaro bhoro // biųu pāvaku byāla karāla gareü, saranāgata tau tihŌ tāpa na ķāëhe // bhåta betāla sakhā, bhava nāmu dalai palameü bhavake bhaya gāëhe // 140 tulasãsu daridru-siromani, so sumireü dukha-dārida hohiü na ņhāëhe / bhaunameü bhĢga,dhaturoã Ģgana, nāgeke āgeü haiü māgane bāëhe // sãsa basai baradā, baradāni, caķhyobaradā, dharanyo baradā hai / dhāma dhatåro, bibhåtiko kåro,nivāsu jahĢ saba lai mare dāhaiü // byālã kapālã hai khyālã, cahØ disi bhĢgakã ņāņinhake paradā haiü / rĢkasiromani kākinibhāga bilokata lokapa ko karadā hai // dāni jo cāri padārathako, tripurāri, tihØ purameü sira ņãko / bhoro bhalo, bhale bhāyako bhåkho, bhaloã kiyo sumireü tulasãko // tā binu āsako dāsa bhayo,kabahØ na miņyo laghu lālacu jãko / sādho kahā kari sādhana taiü, jo pai rādho nahãü pati pārabatãko // 141 jāta jare saba loka biloki tilocana so biųu loki liyo hai / pāna kiyo biųu, bhåųana bho, karunābarunālaya sāŅ-hiyo hai / meroi phoribe jogu kapāru, kidhauü kachu kāhØ lakhāi diyo hai kāhe na kāna karauü binatã tulasã kalikāla behāla kiyo hai // khāyo kālakåņu bhayo ajara amara tanu, bhavanu masānu, gatha gāņharã garadakã / ķamaru kapālu kara,bhåųana karāla byāla, bāvare baëekã rãjha bāhana baradakã // tulasã bisāla gore gāta bilasati bhåti, māno himagiri cāru cĢdanã saradakã / artha-dharma-kāma-moccha basata bilokanimeü, kāsã karāmāti jogã jāgati maradakã // piügala jaņākalāpu māthepai punãta āpu, pāvaka nainā pratāpa bhråpara barata hai / 142 loyana bisāla lāla, sohai bālacaüdra bhāla, khaüņha kālakåņu, byāla-bhåųana dharata hai // suüdara digaübara, bibhåti gāta, bhĢga khāta, råre sügã pureü kāla-kaüņaka harata haiü / deta na aghāta rãjhi, jāta pāta ākahãkeü bhorānātha jogã jaba auķhara ķharata haiü // deta saüpadāsameta ÷rãniketa jācakani, bhavana bibhåti-bhĢga, bųabha bahanu hai / nāma bāmadeva dāhino sadā asaüga raüga ardhda aüga aüganā, anaügako mahanu hai // tulasã mahesako prabhāva bhāvahãü sugama nigama-agamahåko jānibo gahanu hai / bheųa tau bhikhārako bhayaükararåpa saükara dayāla dãnabaüdhu dāni dāridadahanu hai // 143 cāhai na anaüga- ari ekau aüga māganeko deboã pai jāniye,subhāvasidhda bāni so / bāri buüda cāri tripurāri para ķāriye tau deta phala cāri, leta sevā sĢcã māni so // tulasã bharoso na bhavesa bhorānāthako tau koņika kalesa karau, marau chāra chāni so / dārida damana dåkha-doųa dāha dāvānala dunã na dayāla dåjo dāni sålapāni-so // kāheko aneka deva sevata jāgai masāna khovata apāna, saņha hota haņhi preta re / kāheko upāya koņi karata,marata dhāya, jācata naresa desa- desake,aceta re tulasã pratãti binu tyāgai taiü prayāga tanu, dhanahãke heta dāna deta kurukheta re / pāta dvai dhatåreke dai, bhoreü kai, bhavesasoü, suresahåkã saüpadā subhāyasoü na leta re // 144 syaüdana,gayaüda, bājirāji,bhale bhale bhaņa, dhana-dhāma-nikara karanihØ na påjai kvai / banitā binãta, påta phāvana sohāvana,au binaya bibeka, bidyā subhaga sarãra jvai // ihĢ aiso sukha,paraloka sivaloka oka, jāko phala tulasã so sunau sāvadhāna hvai / jāneü, binu jāneü, kai risāneü, keli kabahŌka sivahi caëhāe hvaihaiü belake patauvā dvai // rati-sã ravani, siüdhumekhalā avani pati aunipa aneka ņhāëhe hātha jori hāri kai / saüpadā-samāja dekhi lāja surarājahåkeü sukha saba bidhi bidhi dãnhaiü, savĢri kai // ihĢ aiso sukha, suraloka suranāthapada, jāko phala tulasã so kahaigo bicāri kai / ākake patauā cāri phåla kai dhatåreke dvai dãnheü hvaihaiü bāraka purāripara ķārikai // 145 devasari sevauü bāmadeva gāŌ rāvarehãü nāma rāmahãke māgi udara bharata hauü / dãbe joga tulasã na leta kāhåko kachuka, likhã na bhalāã bhāla, poca na karata hauü // ete para hØ jo koå rāvaro hvai jora karai, tāko jora, deva! dãna dvāreü gudarata hauü / pāi kai urāhano urāhano na dãjo mohi , kālakalā kāsãnātha kaheü nibarata hauü cero rāmarāiko, sujasa suni tero, hara! pāi tara āi rahyauü surasaritãra hauü / 146 bāmadeva! rāmako subhāva-sãla jāniyata nāto neha jāniyata raghubãra bhãra hauü // adhibhåta bedana biųama hota,bhåtanātha tulasã bikala, pāhi!pacata kupãra hauü / māriye tau anāyāsa kāsãbāsa khāsa phala, jyāiye tau kpā kari nirujasarãra hauü // jãbekã na lālasā, dayāla mahādeva! mohi, māluma hai tohi, maribeãko rahatu hauü / kāmaripu ! rāmake gulāmaniko kāmataru! avalaüba jagadaüba sahita cahatu hauü // roga bhayo bhåta-so, kusåta bhayo tulasãko, bhåtanātha, pāhi! padapaükaja gahatu hauü / jyāiye tau jānakãramana-jana jāni jiyĐ māriye tau māgã mãcå sådhiyai kahatu hauü // 147 bhåtabhava! bhavata pisāca -bhåta- preta -priya, āpano samāja siva āpu nãkeü jāniye / nānā beųa, bāhana, bibhåųana,basana, bāsa, khāna -pāna,bali-påjā bidhiko bakhāniye // rāmake gulāmanikã rãti, prãti sådhã saba, sabasoü saneha, sabahãko sanamāniye / tulasãkã sudharai sudhāre bhåtanāthahãke mere māya bāpa guru saükara-bhavāniye // kā÷ãmeü mahāmārã gaurãnātha, bhorānātha, bhavata bhavānãnātha / bisvanāthapura phirã āna kalikālakã / saükara-se nara, girijā-sã nārãü kāsãbāsã, beda kahã, sahã sasisekhara kpālakã // chamukha-ganesa teü mahesake piyāre loga bikala bilokiyata, nagarã bihālakã / 148 purã-surabeli keli kāņata kirāta kali niņhura nihāriye ughāri ķãņhi bhālakã // ņhākura mahesa ņhakurāini umā-sã jahĢ, loka-bedahØ bidita mahimā ņhaharakã / bhaņa rudragana, påta ganapati-senāpati, kalikālakã kucāla kāhå tau na harakã // bãsãü bisvanāthakã biųāda baëo bārānasãü, båjhie na aisã gati saükara-saharakã / kaise kahai tulasã bųāsurake baradāni bāni jāni sudhā taji pãvani jaharakã // 2 loka-bedahØ bidita bārānasãkã baëāã bāsã nara nāri ãsa-aübikā-saråpa haiü / 149 kālanātha kotavāla daüķakāri daüķapāni, sabhāsada ganapa-se amita anåpa haiü // tahāØ kucāli kalikālakã kurãti, kaidhauü jānata na måëha ihĢ bhåtanātha bhåpa haiü / phaleü phålaiü phailaiü khalala, sãdai sādhu pala-pala khātã dãpamālikā, ņhaņhāiyata såpa haiü // paücakosa punyakosa svāratha-paramārathako jāni āpu āpane supāsa bāsa diyo hai / nãca nara-nāri na sĐbhāri sake ādara, lahata phala kādara bicāri jo na kiyo hai // bārã bārānasã binu kahe cakrapāni cakra, māni hitahāni so murāri mana bhiyo hai / rosameü bharoso eka āsutosa kahi jāta bikala biloki loka kālakåņa piyo hai // 150 racata biraüci, hari pālata, harata hara tere hãü prasāda aga- jaga-pālike / tohimeü bikāsa bisva ,tohimeü bilāsa saba, tohimeü samāta, mātu bhåmidharabālike // dãje avalaüba jagadaüba ! na bilaüba kãjai, karunātaraügaginã kpā-taraüga-mālike / roųa mahāmārã, paritoųa mahatārã dunã dekhiye dukhārã, muni-mānasa-marālike // nipaņa basere agha auguna ghanere,nara- nāriå anere jagadaüba! cerã-cere haiü / dārida-dukhārã debi bhåsura bhikhārã-bhãru loba moha kāma koha kalimala ghere haiü // lokarãti rākhã rāma, sākhi bāmadeva jāni janakã binati māni mātu ! kahi mere haiü / mahāmārã mahesāni! mahimākã khāni, moda- maügalakã rāsi, dāsa kāsãbāsã tere haiü // 151 loganikeü pāpa kaidhauü, sidhda-sura-sāpa kaidhauü, kālakeü pratāpa kāsã tihØ tāpa taã hai / Øce,nãce,bãcake,dhanika,raüka, rājā,rāya haņhani bajāi kari ķãņhi pãņhi daã hai // devatā nihore, mahāmārinha soü kara jore, bhorānātha jāni bhore āpanã-sã ņhaã hai / karunānidhāna hanumāna bãra balavāna ! jasarāsi jahĢ-tahĢ taiühãü låņi laã hai // saükara-sahara sara, naranāri bāricara bikala, sakala, mahāmārã mājā bhaã hai / ucharata utarāta haharāta mari jāta, bhabhari bhagāta jala-thala mãcumaã hai // deva na dayāla, mahipāla na kpālacita, bārānasãü bāķhati anãti nita naã hai / 152 pāhi raghurāja ! pāhi kapirāja rāmadåta ! rāmahåkã bigarã tuhãü sudhāri laã hai // eka tai karāla kalikāla såla-måla, tāmeü koëhameükã khāju-sã sanãcarã hai mãnakã / beda -dharma dåri gae,bhåmi cora bhåpa bhae, sādhu sãdyamāna jāni rãti pāpa pãnakã // dåbareko dåsaro na dvāra, rāma dayādhāma! rāvarãai gati bala-bibhava bihãna kã / lāgaigã pai lāja vā birājamāna birudahi, mahārāja ! āju jauü na deta dādi dãnakã // vividha rāmanāma mātu-pitu, svāmi samaratha, hitu, āsa rāmanāmakã, bharoso rāmanāmako / 153 prema rāmanāmahãsoü, nema rāmanāmahãko, jānauü nāma marama pada dāhino na bāmako // svāratha sakala paramārathako rāmanāma, rāmanāma hãna tulasã na kāhå kāmako / rāmakã sapatha, sarabasa mereü rāmanāma, kāmadhenu-kāmataru mose chãna chāmako // māraga māri,mahãsura māri, kumāraga koņikakai dhana lãyo / saükarakopasoü pāpako dāma paricchita jāhigo jāri kai hãyo // kāsãmeü kaüņaka jete bhaye te ge pāi aghāi kai āpano kãyo / āju ki kāli paroü ki naroü jaķa jāhiüge cāņi divārãko dãyo // kuükuma -raüga suaüga jito, mukhacaüdaso caüdasoü hoëa parã hai / bolata bola samdhdi cuvai, avalokata soca-biųāda harã hai // gaurã ki gaüga bihaüginibeųa, ki maüjula mårati modabharã hai / pekhi saprema payāna samai saba soca-bimocana chemakarã hai // 154 maügalakã rāsi, paramārathakã khāni jāni biraci banāã bidhi, kesava basāã hai / pralayahØ kāla rākhã sålapāni sålapara, mãcubasa nãca soå cāhata khasāã hai // chāķi chitipāla jo parãchita bhae kpāla, bhalo kiyo khalako, nikāã so nasāã hai / pāhi hanumāna! karunānidhāna rāma pāhi! kāsã-kāmadhenu kali kuhata kasāã hai // biracã biraücakã, basati bãsvanātakã jo, prānahå teü pyārã purã kesava kpālakã / jotiråpa liügamaã aganita liügamayã moccha bitarani, bidarani jagajālakã // debã-deva-devasari-sidhda-munibara-bāsa lopati-bilokata kulipi bhoüķe bhālakã / hā hā kare tulasã, dayānidhāna rāma ! aisã kāsãkã kadarthanā karāla kalikālakã // 155 ā÷rama-barana kali bibasa bikala bhae nija-nija marajāda moņarã-sã ķāra dã / saükara saroųa mahāmārihãteü jāniyata, sāhiba saroųa dunã-dina-dina dāradã // nāri-nara ārata pukārata, sunai na koå, kāhØ devatani mili moņã måņhi māri dã / tulasã sabhãtapāla sumireü kpālarāma samaya sukarunā sarāhi sanakāra dã // (iti uttarakāõķa)