Svami Haridas: Astadasa Siddhanta


Based on Rosenstein: The Devotional Poetry of Svami Haridās. Groningen : 1997


Input by Winand Callewaert via ENIAT


STRUCTURE OF REFERENCES:
HdAS_n = HaridāsAṣṭādaśaSiddhānta_number






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf








Svāmī Haridās: Aṣṭādaśa Siddhānta


jauṃ hīṃ tuma rāṣata hau tyauṃ hīṃ tyauṃ hīṃ rahiyatu hai hau hari /
aura tau acarace pāya dharauṃ su tau kauṃna kau paiḍa bhari /
jaddapi kiyau cāhauṃ apanoṃ mana bhāyo so to kyauṃ kari rāṣauṃ hauṃ pakari /
kahi haridāsa piñjarā ke janābara jyauṃ phaṭaphaṭāya rahyau uḍive kauṃ kitoū kari //HdAS_1//

kāhū ko basa nām̐ hi tuhmām̐ rī kṛpā teṃ saba hoya bihārī bihārini /
aura mithyā prapañca kāhe kauṃ bhāṣiyai su tau hai hārini /
jāhi tuma soṃ hitu tā soṃ tuma hita karau saba suṣa kārani /
śrī haridāsa ke svām̐ mī syām̐ mām̐  kuñjabihārī prām̐ nani ke ādhārani //HdAS_2//

kabahūm̐  kabahūm̐  mana ita uta jāta yā teṃ ba kauṃna adhika suṣa /
bahuta bhām̐ tina ghata ām̐ ni rāṣau nāhi tau pāvatau duṣa /
koṭi kām̐ ma lāvanya bihārī tā ke mum̐ hām̐ cuhīṃ saba suṣa liyeṃ rahata ruṣa /
śrī haridāsa ke svām̐ mī syām̐ mām̐  kuñjabihārī kau dina deṣata rahauṃ bicitra muṣa //HdAS_3//

hari bhaji hari bhaji chāḍi na mām̐ ni nara tana kauṃ /
mata bañchai mata bañchai re tilu tilu dhana kauṃ /
anamām̐ gyau āgaiṃ āvaigau jyauṃ palu lāgata palu kauṃ /
kahi haridāsa mīṃca jyauṃ āvai tyauṃ dhana hai āpana kauṃ //HdAS_4//

e hari mau so na bigārana kauṃ to so na sabām̐ rana kauṃ mohi tohi parī hoḍa /
kauṃna dhauṃ jītai kauṃna dhauṃ hārai pira badī na choḍa /
tuhmām̐ rī māyā bājī bicitra mohe suni kāke bhūle kauḍa /
kahi haridāsa hama jītyau hāre tuma taū na tauḍa //HdAS_5//

bande aṣatiyāra bhalā cita na ḍulāva āva samādhi bhītara na hohu agalā /
na phiri dara dara pidara dara na hohu adhalā /
kahi haridāsa karatā kiyā su huvā sumera acala calā //HdAS_6//

hitu to kījai kamala neṃna soṃ jā hitu ke āgaiṃ aura hitu lāgai saba phīkau /
kai hitu kījai sādha saṅgati soṃ jyauṃ kilibiṣa jāi saba jī kau /
hari kau hitu aisau jaiso raṅga majīṭha saṃsāra hita raṅga kasūmbha dina dutīya kau /
kahi haridāsa hitu kījaiṃ śrī bihārī soṃ aura nibāhū jām̐ ni jī kau //HdAS_7//

tinukā jyauṃ bayāri ke basa /
jyauṃ jyauṃ cāhai tyauṃ tyauṃ uḍāi lai ḍārai apanai rasa /
brahmaloka sivaloka aura loka asa /
kahi haridāsa bicāri dīṭhau binām̐  bihārī nām̐ hīṃ jasa //HdAS_8//

saṃsāra samudra manuṣya mīna nakra magara aura jīva bahu bandasi /
mana bayāri prere sneha phandasi /
lobha piñjara lobhī marajīvā padāratha cāri ṣaṃ ṣandasi /
kahi haridāsa teī jīva pāra bhaye je gahi rahe carana ānanda nandasi //HdAS_9//

hari ke nām̐ ma kauṃ ālasa kata karata hai re kāla phirata sara sām̐ dhe /
bera kubera kachū nahī jānata caḍhyau phirata hai kām̐ dhe /
hīrā bahuta javāhara sañce kahā bhayo hastī dara bām̐ dhe /
kahi haridāsa mahala meṃ banitā bani ṭhāḍhī bhaī yekau na calata jaba āvata anta kī ām̐ dhe //HdAS_10//

deṣau ina logani kī lāvani /
būjhata nāhi hari carana kamala kauṃ mithyā janama gavāvani /
jaba jama dūta āi gherata haiṃ taba karata āpa mana bhāvani /
kahi haridāsa taba hi cirajīvau jaba kuñjabihārī citāvani //HdAS_11//

mana lagāya prīti kījai kara karavā soṃ braja bīthina dījai soṃhanīṃ /
bṛndābana soṃ bana upavana soṃ bana gṛñjamāla hātha poṃhanī /
gau gau sutana soṃ mṛgī sutana soṃ aura tana naiṃku na joṃhanī /
śrī haridāsa ke svām̐ mīṃ syām̐ mām̐  kuñjabihārī jyauṃ sira para doṃhanī //HdAS_12//

hari kau aisoī saba ṣela /
mṛgatṛṣṇām̐  jaga byāpi rahyau hai kahūm̐  bijaurau na vela /
dhana mada jobana mada rāja mada jyauṃ pañchina maiṃ ḍela /
kahi haridāsa yahai jiya jānauṃ tīratha kai sau mela //HdAS_13//

jhūṭhī bāta sām̐ cī kari diṣāvata ho hari nāgara /
nisi dina bunata udherata jām̐ ta prapañca kau sāgara /
ṭhāṭhu banāi dharyau miharī kau hai puruṣa teṃ āgara /
suni haridāsa yahai jiya jānauṃ supaneṃ kau so jāgara //HdAS_14//

jagata prīti kari deṣī nāhineṃ gaṭī kau koū /
chatrapati raṅka lauṃ prakṛti biraudha banyauṃ nahi koū /
dina jo gae bahuta janamani ke aiseṃ jāu jini koū /
kahi haridāsa mīta bhale pāye bihārī aiseṃ pāvau saba kāū //HdAS_15//

loga to bhūlaiṃ bhalaiṃ bhūlaiṃ tuma jini bhūlau mālādhārī /
apanoṃ pati chām̐ ḍi aurana soṃ rati jyauṃ dārani meṃ dārī /
syām̐ ma kahata te jīva mauṃ te bimuṣa bhaye soū kauṃna jini dūsarī kari ḍārī /
kahi haridāsa yajña devatā pitarani kauṃ śradhā bhārī //HdAS_16//

jau lauṃ jīvai tau lauṃ hari bhaji re mana aura bāta saba bādi /
dyausa cāri ke halā bhalā tū kahā leigau lādi /
māyā mada guna mada jobana mada bhūlyau nagara bidādi /
kahi haridāsa lobha carapaṭa bhayo kāhe kī lagai phiriyādi //HdAS_17//

prema samudra rūpa rasa gahirai kaisaiṃ lāgai ghāṭa /
bekāryauṃ dai jām̐ na kahāvata jām̐ nipanyauṃ kī kahā parī bāṭa /
kāhū kau sara sūdho na parai mārata gāla galī hāṭa /
kahi haridāsa jām̐ ni ṭhākura bihārī takata auṭa pāṭa //HdAS_18//