Hala: Sattasai [=Saptasatakam = Gathasaptasati]
Based on the edition by Albrecht Weber: Das Saptaçatakam des Hâla, Leipzig : Brockhaus 1881
(Abhandlungen für die Kunde des Morgenlandes ; 7,4).


Input by Andrew Ollett



NOTES:

1) The verses are separated into two lines at the caesura; 'ab' refers to the first two pādas and 'cd' to the second two.

2) Weber's capitalizations and punctuations (including exclamation points after vocatives and dashes between āmreḍitas as in 'taṃ-taṃ') are not transcribed.

3) Since there are two Sanskrit verses included (719 and 965), Weber's convention of using a diaeresis to distinguish disyllabic 'aï' and 'aü' from monosyllabic 'ai' and 'au' is followed here. In other respects the orthography (including presence or absence of yaśruti and anunāsika) follows Weber's.

4) In Weber's edition the verses are organized as follows:
1-698: Vulgata (Gaṅgādhara's recension)
699-703: Vulgata (Kulanātha's text)
704-705: Vulgata (Pītāmbara's text)
706-716: Vulgata (MSS gamma and psi)
717-720: Vulgata (MSS xi and pi, commentaries)
721-746: Vulgata (MS chi, commentary)
747-799: Recension of MS R
800-814: Sādhāraṇadeva's recension (Muktāvalī)
815-953: The first Teliṅga recension
954-965: The second Teliṅga recension
966-1000: Appendix: citations in the Alaṃkāra-literature




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Hāla: Sattasaī (Saptaśatakam, Gāthāsaptaśatī)


pasuvaïṇo rosāruṇapaḍimāsaṃkaṃtagorimuhaaṃdam / HSS_1ab
gahiagghapaṃkaaṃ mia saṃjhāsalilaṃjaliṃ ṇamaha / HSS_1cd
amiaṃ pāuakavvaṃ paḍhiuṃ souṃ ca je ṇa āṇaṃti / HSS_2ab
kāmassa tattatattiṃ kuṇaṃti te kaha ṇa lajjaṃti / HSS_2cd
satta saāiṃ kaïvacchaleṇa koḍīa majjhaārammi / HSS_3ab
hāleṇa viraïāiṃ sālaṃkārāṇa gāhāṇaṃ / HSS_3cd
ua ṇiccalaṇippaṃdā bhisiṇīvattammi rehaï valāā / HSS_4ab
nimmalamaragaabhāaṇapariṭṭhiā saṃkhasutti vva / HSS_4cd
tāva ccia raïsamae mahilāṇaṃ vibbhamā virāaṃti / HSS_5ab
jāva ṇa kuvalaadalasacchahāi maülaṃti ṇaaṇāiṃ / HSS_5cd
ṇohaliam appaṇo kiṃ ṇa maggase maggase kuravaassa / HSS_6ab
eaṃ khu suhaa tuha hasaï valiamuhapaṃkaaṃ jāā / HSS_6cd
tāvijjaṃti asoehi laḍahavilaāu daïavirahammi / HSS_7ab
kiṃ sahaï ko vi kassa vi pāapahāraṃ pahuppaṃto / HSS_7cd
attā taha ramaṇijjaṃ aṃhaṃ gāmassa maṃḍaṇīhūaṃ / HSS_8ab
luatilavāḍisaricchaṃ sisireṇakaaṃ bhisiṇisaṃḍaṃ / HSS_8cd
kiṃ ruasi oṇaamuhī dhavalāaṃtesu sālichettesu / HSS_9ab
hariālamaṃḍiamuhī ṇaḍi vva saṇavāḍiā jāā / HSS_9cd
sahi erisi ccia gaī mā ruvvasu taṃsavaliamuhaaṃdaṃ / HSS_10ab
eāṇa vālavāluṃkitaṃtukuḍilāṇa pemmāṇaṃ / HSS_10cd
pāapaḍiassa païṇo puṭṭhiṃ putte samāruhaṃtammi / HSS_11ab
daḍhamaṇṇudūmiāi vihāso ghariṇīa ṇikkaṃto / HSS_11cd
saccaṃ jāṇaï daṭṭhaṃ sarisammi jaṇammi jujjae rāo / HSS_12ab
maraü ṇa tumaṃ bhaṇissaṃ maraṇaṃ pi salāhanijjaṃ se / HSS_12cd
raṃdhaṇakammaṇiuṇie mā jūrasu rattapāḍalasuaṃdhaṃ / HSS_13ab
muhamāruaṃ piaṃto dhūmāi sihī ṇa pajjalaï / HSS_13cd
ghariṇīa mahāṇasakammalaggamasimaïlieṇa hattheṇa / HSS_14ab
chittaṃ muhaṃ hasijjaï caṃdāvatthaṃ gaaṃ païṇā / HSS_14cd
kiṃ kiṃ de paḍihāsaï sahīhi ia pucchiāi muddhāe / HSS_15ab
paḍhamuggaadohaliṇīa ṇavara daïaṃ gaā diṭṭhī / HSS_15cd
amaamaa gaaṇasehara raaṇīmukhatilaa caṃda de chivasu / HSS_16ab
chitto jehi jiaamo mamaṃ pi tehiṃ cia karehiṃ / HSS_16cd
ehijja so paüttho ahaaṃ kuppejja so vi aṇuṇejja / HSS_17ab
ia kassa vi phalaï maṇoramāṇa mālā piaamammi / HSS_17cd
duggaakuḍaṃvaaṭṭhī kaha ṇu mae dhoieṇa soḍhavvā / HSS_18ab
dasiosaraṃtasalileṇa uaha ruṇṇaṃ va paḍaeṇa / HSS_18cd
kosaṃvakisalavaṇṇaa taṇṇaa uṇṇāmiehi kaṇṇehiṃ / HSS_19ab
hiaaṭṭhiaṃ gharaṃ vaccamāṇa dhavalattaṇaṃ pāva / HSS_19cd
aliapasuttaa viṇimīliaccha de suhaa majjha oāsaṃ / HSS_20ab
gaṃḍapariuṃ vaṇāpulaïaṃga ṇa puṇo cirāissaṃ / HSS_20cd
asamatta maṃḍaṇa ccia vacca gharaṃ se sakouhallassa / HSS_21ab
volāviahalahalaassa putti citte ṇa laggihisi / HSS_21cd
āarapaṇāmioṭṭaṃ aghaḍiaṇāsaṃ asaṃhaaṇiḍālaṃ / HSS_22ab
vaṇṇaghialittamuhie tīe pariuṃvaṇaṃ bharimo / HSS_22cd
āṇāsaāi deṃtī taha surae harisaviasiakavolā / HSS_23ab
gose vi oṇaamuhī aha se tti piaṃ ṇa saddhahimo / HSS_23cd
piaviraho appiadaṃsaṇaṃ ca garuāi do vi dukkhāi / HSS_24ab
jīa tumaṃ kārijjasi tīa ṇamo āhijāīe / HSS_24cd
ekko vi kālasāro ṇa dei gaṃtuṃ paāhiṇa calaṃto / HSS_25ab
kiṃ uṇa vāhāuliaṃ loaṇajualaṃ piaamāe / HSS_25cd
ṇa kuṇaṃto ccia māṇaṃ ṇisāsu suhasuttadaravivuddhānaṃ / HSS_26ab
suṇṇaïapāsaparimusaṇaveaṇaṃ jaï si jānaṃto / HSS_26cd
paṇaakuviāṇa doṇha vi aliapasuttāṇa māṇaïllāṇa / HSS_27ab
ṇiccalaṇiruddhaṇīsāsadiṇṇaaṇṇāṇa ko mallo / HSS_27cd
ṇavalaïpaharaṃ aṃge jahiṃ jahiṃ mahaï dearo dāuṃ / HSS_28ab
romaṃca daṃdarāī tahiṃ tahiṃ dīsaï vahūe / HSS_28cd
ajja mae teṇa viṇā aṇuhūasuhāi saṃbharaṃtīe / HSS_29ab
ahiṇavamehāṇa ravo ṇisāmio vajjhapaḍato vva / HSS_29cd
ṇikkiva jāābhīrua duddaṃsaṇa ṇiṃvakīḍasāriccha / HSS_30ab
gāmo gāmaṇiṇaṃdaṇa tujjha kae taha vitaṇuāi / HSS_30cd
paharavaṇamaggavisame jāā kiccheṇa lahaï se ṇiddaṃ / HSS_31ab
gāmaṇiuttassa ure pallī uṇa se suhaṃ suaï / HSS_31cd
aha saṃbhāviamaggo suhaa tue ccea ṇavara ṇivvūḍho / HSS_32ab
eṇhiṃ hiae aṇṇaṃ aṇṇaṃ vāāi loassa / HSS_32cd
uṇhāi ṇīsasaṃto kīsa maha paraṃmuhīa saaṇaddhe / HSS_33ab
hiaaṃ palīviuṃ aṇusaeṇa puṭṭhiṃ palīvesi / HSS_33cd
tuha virahe ciraāraa tissā ṇivaḍaṃtavāhamaïleṇa / HSS_34ab
raïrahasiharadhaeṇa va muheṇa chāhi ccia ṇa pattā / HSS_34cd
diarassa asuddhamaṇassa kulavahūṇiaakuḍḍalihiāi / HSS_35ab
diahaṃ kahei rāmāṇulaggasomitticariāiṃ / HSS_35cd
cattaraghariṇī piadaṃsaṇā a taruṇī paütthavaïāa / HSS_36ab
asaī saajjiāduggaā a ṇaha khaṃḍiaṃ sīlaṃ / HSS_36cd
tālūrabhamāulakhuḍiakesaro giriṇaīapūreṇa / HSS_37ab
daravuḍḍavuḍḍaṇivvuḍḍamahuaro hīlaï kalaṃvo / HSS_37cd
ahiāimāṇiṇo duggaassa chāiṃ païssa rakkhaṃhī / HSS_38ab
ṇiavaṃdhavāṇa jūraï ghariṇī vihaveṇa eṃtāṇaṃ / HSS_38cd
sāhīṇe vi piaame patte vi chaṇe ṇa maṃḍio appā / HSS_39ab
duggaapaütthavaïaṃ saajjiaṃ saṃṭhavaṃtīe / HSS_39cd
tujjha vasaï tti hiaaṃ imehi diṭṭho tumaṃ ti acchīiṃ / HSS_40ab
tuha virahe kisiāi ti tīe aṃgāi vi piāiṃ / HSS_40cd
sabbhāvaṇe habharie ratte rajjijjaï tti juttam iṇaṃ / HSS_41ab
aṇahiae uṇa hiaaṃ jaṃ dijjaï taṃ jaṇo hasaï / HSS_41cd
āraṃbhaṃtassa dhuaṃ lacchī maraṇaṃ va hoi purisassa / HSS_42ab
taṃ maraṇam aṇāraṃbhe vi hoi lacchī uṇa ṇa hoi / HSS_42cd
virahāṇalo sahijjaï āsāvaṃdheṇa vallahajaṇassa / HSS_43ab
ekkaggāmapavāso māe maraṇaṃ visesei / HSS_43cd
akkhaḍaï piā hiae aṇṇaṃ mahilāaṇaṃ ramaṃtassa / HSS_44ab
diṭṭhe sarisammi guṇe sarisammi guṇe aīsaṃte / HSS_44cd
ṇaïpūrasacchahe jovvaṇammi aïpavasiesudiahesu / HSS_45ab
aṇiattāsu a rāīsu putti kiṃ daḍḍhamāṇeṇa / HSS_45cd
kallaṃ kira kharatiao pavasihaï pio tti suvvaï jaṇammi / HSS_46ab
taha vaḍḍha bhaavaï ṇise jaha se kallaṃ cia ṇa hoi / HSS_46cd
hoṃtapahiassa jāā āucchaṇajīadhāraṇarahassaṃ / HSS_47ab
pucchaṃtī bhamaï gharaṃ ghareṇa piavirahasahirīo / HSS_47cd
aṇṇamahilāpasaṃgaṃ de devva karesu amha daïassa / HSS_48ab
purisā ekkaṃtarasā ṇa hu dosaguṇe viāṇaṃti / HSS_48cd
thoaṃ pi ṇa ṇīi imā majjhaṇhe ua sarīratalalukkā / HSS_49ab
āavabhaeṇa chāhī vi tā pahia kiṃ ṇa vīsamasī / HSS_49cd
suhaücchaaṃ jaṇaṃ dullahaṃ pi dūrāhi amha āṇeṃta / HSS_50ab
uaāraa jara jīaṃ pi ṇeṃta ṇa kaāvarāhosi / HSS_50cd
āma jaro me maṃdo ahava ṇa maṃdo jaṇassa kā tattī / HSS_51ab
suhaücchaa suhaa suaṃdhagaṃdha mā gaṃdhiriṃ chivasu / HSS_51cd
sihipicchaluliakese vevaṃtoru viṇimīliaddhacchī / HSS_52ab
darapurisāini visamiri jāṇasu purisāṇa jaṃ dukkhaṃ / HSS_52cd
pemmassa virohiasaṃdhiassa paccakkhadiṭṭhaviliassa / HSS_53ab
uaassa va tāviasīalassa viraso raso hoi / HSS_53cd
vajjavaḍanāirikkaṃ païṇo soūṇa siṃjiṇīghosaṃ / HSS_54ab
pusiāi karimarīe sarivaṃdīṇaṃ pi acchīiṃ / HSS_54cd
karimari aālagajjirajalaāsaṇivaḍaṇapaḍiravo eso / HSS_55ab
païṇo dhaṇurava kaṃkhiri romaṃcaṃ kiṃ muhā vahasi / HSS_55cd
sahaï sahaï tti teṇa tahā ramiā suraaduvviaḍḍeṇa / HSS_56ab
pavvāasirīsāi va jaha se jāāi aṃgāiṃ / HSS_56cd
agaṇiasesajuāṇā vālaa volīṇaloamajjāā / HSS_57ab
aha sā bhamaï disāmuhapasāriacchī tuha kaeṇa / HSS_57cd
ajjaṃ cea paüttho ujjāgarao jaṇassa ajjea / HSS_58ab
ajjea haliddāpiṃjarāi golāi tūhāiṃ / HSS_58cd
asarisacitte diare suddhamaṇā piaame visamasīle / HSS_59ab
ṇa kahaï kuḍuṃvavihaḍaṇabhaeṇa taṇuāae soṇhā / HSS_59cd
ciṃtāṇiadaïasamāgamammi kaamaṇṇuāi bhariūṇa / HSS_60ab
suṇṇaṃ kalahā aṃtī sahīhi ruṇṇā ṇa ohasiā / HSS_60cd
hiaaṇṇuehi samaaṃ asamattāiṃ pi jaha suhāveṃti / HSS_61ab
kajjāi maṇe ṇa tahā iarehi samāṇiāiṃ pi / HSS_61cd
daraphuḍiasippisaṃpuḍaṇilukkahālāhalaggacheppaṇihaṃ / HSS_62ab
pikkaṃvaṭṭhiviṇiggaakomalam aṃvaṃkuraṃ uaha / HSS_62cd
uaha paḍalaṃtaroiṇṇaṇiaataṃtuddhapāapaḍilaggaṃ / HSS_63ab
dullakkhasuttagutthekkavaülakusumaṃ va makkaḍaaṃ / HSS_63cd
uaridaraḍiṭṭhakhaṇṇuaṇilukkapārāvaāṇa viruehiṃ / HSS_64ab
ṇitthaṇaï jāaviaṇaṃ sūlāhiṇṇaṃ va devaülaṃ / HSS_64cd
jaï hosi ṇa tassa piā aṇudiahaṃ ṇīsahehi aṃgehiṃ / HSS_65ab
ṇavasūapīapeosamattapāḍi vva kiṃ suasi / HSS_65cd
hemaṃtiāsu aïdīharāsu rāīsu taṃ si aviṇiddā / HSS_66ab
ciraarapaütthavaïe ṇa suṃdaraṃ jaṃ diā suasi / HSS_66cd
jaï cikkhillabhaüppuapaam iṇam alasāi tuha pae diṇṇaṃ / HSS_67ab
tā suhaa kaṃḍaïjjaṃtam aṃgam eṇhiṃ kiṇo vahasi / HSS_67cd
patto chaṇo ṇa sohaï aïppahāe vva puṇṇimāaṃdo / HSS_68ab
aṃtaviraso vva kāmo asaṃpaāṇo a parioso / HSS_68cd
pāṇiggahaṇe ccia pavvaīa ṇāaṃ sahīhi sohaggaṃ / HSS_69ab
pasuvaïṇā vāsuikaṃkaṇammi osārie dūraṃ / HSS_69cd
giṃhe davaggimasimaïliāi dīsaṃti viṃjhasiharāiṃ / HSS_70ab
āsasu paütthavaïe ṇa hoṃti ṇavapāusabbhāiṃ / HSS_70cd
jettiamettaṃ tīraï ṇivvoḍhuṃ desu tettiaṃ paṇaaṃ / HSS_71ab
ṇa jaṇo viṇiattapasāadukkhasahaṇakkhamo savvo / HSS_71cd
vahuvallahassa jā hoi vallahā kaha vi paṃca diahāiṃ / HSS_72ab
sā kiṃ chaṭṭhaṃ maggaï katto miṭṭhaṃ ca vahuaṃ ca / HSS_72cd
jaṃ jaṃ so ṇijjhāaï aṃgoāsaṃ mahaṃ aṇimisaccho / HSS_73ab
pacchāemi a taṃ taṃ icchāmi a teṇa dīsaṃtaṃ / HSS_73cd
daḍhamaṇṇudūmiāi vi gahio daïammi pechaha imīe / HSS_74ab
osaraï vāluāmuṭṭhio vva māṇo surasuraṃto / HSS_74cd
ua pommarāamaragaasaṃvaliā ṇahaalāu oaraï / HSS_75ab
ṇahasirikaṃṭhabbhaṭṭha vva kaṃṭhiā kīrariṃcholī / HSS_75cd
ṇa vi taha viesavāso doggaccaṃ maha jaṇei saṃtāvaṃ / HSS_76ab
āsaṃsiatthavimuho jaha paṇaïaṇo ṇiattaṃto / HSS_76cd
khaṃdhaggiṇā vaṇesuṃ taṇehi gāmammi rakkhio pahio / HSS_77ab
ṇaaravasio ṇaḍijjaï sāṇusaeṇa vva sīeṇa / HSS_77cd
bharimo se gahiāharadhuasīsapaholirālaāuliaṃ / HSS_78ab
vaaṇaṃ parimalataraliabhamarālipaïṇṇakamalaṃ va / HSS_78cd
hallaphalaṇhāṇapasāhiāṇa chaṇavāsare savattīṇa / HSS_79ab
ajjāi majjaṇāṇāareṇa kahiaṃ va sohaggaṃ / HSS_79cd
ṇhāṇahaliddābhariaṃtarāi jālāi jālavalaassa / HSS_80ab
sohaṃti kiliṃciakaṃṭaeṇa kaṃ kāhisi kaatthaṃ / HSS_80cd
addaṃsaṇeṇa pemmaṃ avei aïdaṃsaṇeṇa vi avei / HSS_81ab
pisuṇajaṇakaṃpieṇa vi avei emea vi avei / HSS_81cd
addaṃsaṇeṇa mahilāaṇassa aïdaṃsaṇeṇa ṇīassa / HSS_82ab
mukkhassa pisuṇaaṇajaṃpieṇa emea vi khalassa / HSS_82cd
poṭṭapaḍiehi dukkhaṃ acchijjaï uṇṇaehi hoūṇa / HSS_83ab
ia ciṃtaṃtāṇa maṇe thaṇāṇa kasaṇaṃ muhaṃ jāaṃ / HSS_83cd
so tujjha kae suṃdari taha jhīṇo sumahilo haliaütto / HSS_84ab
jaha se macchariṇīa vi doccaṃ jāāi paḍivaṇṇaṃ / HSS_84cd
dakkhiṇṇeṇa vi eṃto suhaa suhāvesi aṃha hiaāiṃ / HSS_85ab
ṇikkaïaveṇa jāṇaṃ gao si kā ṇivvuī tāṇaṃ / HSS_85cd
ekkaṃ paharugghāaṃ hatthaṃ muhamārueṇa vīaṃto / HSS_86ab
so vi hasaṃtīa mae gahio vīeṇa kaṃṭhammi / HSS_86cd
avalaṃviamāṇaparaṃmuhīa eṃtassa māṇini piassa / HSS_87ab
puṭṭhipulaüggamo tuha kahei samuhaṭṭhiaṃ hiaaṃ / HSS_87cd
jānaï jāṇāveuṃ aṇuṇaaviddaviamāṇaparisesaṃ / HSS_88ab
païrikkammi vi viṇaāvalaṃvaṇaṃ sa ccia kuṇaṃtī / HSS_88cd
muhamārueṇa taṃ kaṇha goraaṃ rāhiāi avaṇeṃto / HSS_89ab
eāṇa vallavīṇaṃ aṇṇāṇa vi goraaṃ harasi / HSS_89cd
kiṃ dāva kaā ahavā karesi kāhisi a suhaa ettāhe / HSS_90ab
avarāhāṇa alajjira sāhasu kaarā khamijjaṃti / HSS_90cd
ṇūmaṃti je pahuttaṃ kuviaṃ dāsa vva je pasāaṃti / HSS_91ab
te ccia mahilāṇa piā sesā sāmi ccia varāā / HSS_91cd
taïā kaaggha mahuara ṇa ramasi aṇṇāsu pupphajāīsu / HSS_92ab
vaddhaphalabhāragaruiṃ mālaïm eṇhiṃ pariccaasi / HSS_92cd
aviaṇhapecchaṇijjeṇa takkhaṇaṃ māmi teṇa diṭṭheṇa / HSS_93ab
siviṇaapīeṇa va pāṇieṇa taṇha ccia ṇa phiṭṭā / HSS_93cd
suaṇo jaṃ desam alaṃkarei taṃ cia karei pavasaṃto / HSS_94ab
gāmāsaṇṇummūlia mahāvaḍaṭṭhāṇasāricchaṃ / HSS_94cd
so ṇāma saṃbharijjaï pabbhasio jo khaṇaṃ pi hiaāhi / HSS_95ab
saṃbhariavvaṃ ca kaaṃ gaaṃ ca pemmaṃ ṇirālaṃvaṃ / HSS_95cd
ṇāsaṃ va sā kavoleajja vituha daṃtamaṃḍalaṃ vālā / HSS_96ab
ubbhiṇṇapulaavaïveḍhaparigaaṃ rakkhaï varāī / HSS_96cd
diṭṭhā cūā agghāiā surā dakkhiṇāṇilo sahio / HSS_97ab
kajjāiṃ cia garuāi māmi ko vallaho kassa / HSS_97cd
ramiūṇa paaṃ pi gao jāhe uvaūhiuṃ paḍiṇiutto / HSS_98ab
ahaaṃ paütthavaïa vva takkhaṇaṃ so pavāsi vva / HSS_98cd
aviaṇhapecchaṇijjaṃ samasuhadukkhaṃ viiṇṇasabbhāvaṃ / HSS_99ab
aṇṇoṇṇahiaalaggaṃ puṇṇehi jaṇo jaṇaṃ lahaï / HSS_99cd
dukkhaṃ deṃto vi suhaṃ jaṇei jo jassa vallaho hoi / HSS_100ab
daïaṇahadūmiāṇa vi vaḍḍhaï thaṇaāṇa romaṃco / HSS_100cd
dhario dhario vialaï uvaeso piasahīhi dijjaṃto / HSS_101ab
maaraddhaavāṇapahārajajjare tīa hiaammi / HSS_101cd
taḍasaṃṭhiaṇīḍekkaṃtapīluārakkhaṇekkadiṇṇamaṇā / HSS_102ab
agaṇiaviṇivāabhaā pūreṇa samaṃ vahaï kāī / HSS_102cd
vahupupphabharoṇāmiabhūmīgaasāha suṇasu viṇṇattiṃ / HSS_103ab
golāaḍaviaḍakuḍaṃga mahua saṇiaṃ galijjāsu / HSS_103cd
ṇippacchimāi asaī dukkhāloāi mahuapupphāiṃ / HSS_104ab
cīe vaṃdhussa va aṭṭhiāi ruarī samucciṇaï / HSS_104cd
o hiaa maḍahasariājalaraahīraṃtadīhadāru vva / HSS_105ab
ṭhāṇe ṭhāṇe ccia laggamāṇa keṇā 'vi ḍajjhihisi / HSS_105cd
jo tīa ahararāo rattiṃ uvvāsio piaameṇa / HSS_106ab
so ccia dīsaï gose savattiṇaaṇesu saṃkaṃto / HSS_106cd
golāaḍaṭṭhiaṃ pecchiūṇa gahavaïsuaṃ haliasoṇhā / HSS_107ab
āḍhattā uttariuṃ dukkhuttārāi paavīe / HSS_107cd
calaṇoāsaṇisaṇṇassa tassa bharimo aṇālavaṃtassa / HSS_108ab
pāaṃguṭṭhāveḍhiakesadaḍhāaḍḍhaṇasuhelliṃ / HSS_108cd
phālei acchabhallaṃ va uaha kuggāmadeuladdāre / HSS_109ab
hemaṃtaālapahio vijjhāaṃtaṃ palālaggiṃ / HSS_109cd
kamalāarā ṇa maliā haṃsā uḍḍāviā ṇa a piucchā / HSS_110ab
keṇa vi gāmataḍāe abbhaṃ uttāṇiaṃ chūḍhaṃ / HSS_110cd
keṇa maṇe bhaggamaṇoraheṇa saṃlāviaṃ pavāso tti / HSS_111ab
savisāi va alasāaṃti jeṇa vahuāi aṃgāiṃ / HSS_111cd
ajja vi vālo dāmoaro tti ia jaṃpie jasoāe / HSS_112ab
kaṇhamuhapesiacchaṃ ṇihuaṃ hasiaṃ vaavahūhiṃ / HSS_112cd
te viralā sappurisā jāṇa siṇeho ahiṇṇamuharāo / HSS_113ab
aṇudiaha vaḍḍhamāṇo riṇaṃ va puttesu saṃkamaï / HSS_113cd
ṇaccaṇasalāhaṇaṇiheṇa pāsaparisaṃṭhiā ṇiuṇagovī / HSS_114ab
sarigoviāṇa cuṃvaï kavolapaḍimāgaaṃ kaṇhaṃ / HSS_114cd
savvattha disāmuhapasariehi aṇṇoṇṇakaḍaalaggehiṃ / HSS_115ab
challiṃ va muaï viṃjho mehehi visaṃghaḍaṃtehiṃ / HSS_115cd
āloaṃti puliṃdā pavvaasiharaṭṭhiā dhaṇuṇisaṇṇā / HSS_116ab
hatthiulehi va viṃjhaṃ pūrijjaṃtaṃ ṇavabbhehiṃ / HSS_116cd
vaṇadavamasimaïlaṃgo rehaï viṃjho ghaṇehi dhavalehiṃ / HSS_117ab
khīroamaṃthaṇucchaliaduddhasitto vva mahumahaṇo / HSS_117cd
vaṃdīa ṇihaavaṃdhavavimaṇāi vi pakkalo tti corajuvā / HSS_118ab
aṇurāeṇa pulaïo guṇesu ko maccharaṃ vahaï / HSS_118cd
ajja kaïmo vi diaho vāhavahū rūvajovvaṇummattā / HSS_119ab
sohaggaṃ dhaṇuruṃpacchaleṇa racchāsu vikkiraï / HSS_119cd
ukkhippaï maṃḍalimārueṇa gehaṃgaṇāhi vāhīe / HSS_120ab
sohaggadhaavaḍāa vva uvaha dhaṇuruṃpariṃcholī / HSS_120cd
gaagaṃḍatthalaṇihasaṇamaamaïlīkaakaraṃjasāhāhiṃ / HSS_121ab
eṃtīa kulagharāo ṇāaṃ vāhīa païmaraṇaṃ / HSS_121cd
ṇavavahupemmatanuio paṇaaṃ paḍhamaghariṇīa rakkhaṃto / HSS_122ab
alihiaduppariallaṃ pi ṇei raṇṇaṃ dhaṇuṃ vāho / HSS_122cd
hāsāvio jaṇo sāmalīa paḍhamaṃ pasūamāṇāe / HSS_123ab
vallahavāeṇa alaṃ mama tti vahuso bhaṇaṃtīe / HSS_123cd
kaïavarahiaṃ pemmaṃ ṇa tthi ccia māmi māṇuse loe / HSS_124ab
aha hoi kassa viraho virahe hoṃtammi ko jiaï / HSS_124cd
accheraṃ va ṇihiṃ miva sagge rajjaṃ va amaapāṇaṃ va / HSS_125ab
āsi mha taṃ muhuttaṃ viṇiaṃsaṇadaṃsaṇaṃ tissā / HSS_125cd
sā tujjha vallahā taṃ si majjha veso si tīa tujjha ahaṃ / HSS_126ab
vālaa phuḍaṃ bhaṇāmo pemmaṃ kira vahuviāraṃ ti / HSS_126cd
ahaaṃ lajjāluiṇī tassa a ummaccharāi pemmāiṃ / HSS_127ab
sahiāaṇo vi ṇiuṇo alāhi kiṃ pāarāeṇa / HSS_127cd
mahumāsamāruāhaamahuarajhaṃkāraṇibbhare raṇṇe / HSS_128ab
gāi virahakhharāvaddhapahiamaṇamohaṇaṃ govī / HSS_128cd
taha māṇo māṇadhaṇāi tīa emea dūram aṇuvaddho / HSS_129ab
jaha se aṇuṇīa pio ekkaggāma ccia paüttho / HSS_129cd
sāloa ccia sūre ghariṇī gharasāmiassa ghettūṇa / HSS_130ab
ṇecchaṃtassa vi pāe dhuaï hasaṃtī hasaṃtassa / HSS_130cd
vāharaü maṃ sahīo tissā gotteṇa kiṃ tha bhaṇieṇa / HSS_131ab
thirapemmā hou jahiṃ tahiṃ pi mā kiṃ pi ṇaṃ bhaṇaha / HSS_131cd
rūaṃ acchīsu ṭhiaṃ phariso aṃgesu jaṃpiaṃ kaṇṇe / HSS_132ab
hiaaṃ hiae ṇihiaṃ vioiaṃ kiṃ tha devveṇa / HSS_132cd
saaṇe ciṃtāmaïaṃ kāūṇa piaṃ ṇimīliacchīe / HSS_133ab
appāṇo uvaūḍho pasiḍhilavalaāhi vāhāhiṃ / HSS_133cd
paribhūeṇa vi diahaṃ gharagharabhamireṇa aṇṇakajjammi / HSS_134ab
cirajīvieṇa imiṇā khavia mho ḍaḍḍhakāeṇa / HSS_134cd
vasaï jahiṃ cea khalo posijjaṃto siṇehadāṇehiṃ / HSS_135ab
taṃ cea ālaaṃ dīvao vva aïreṇa maïlei / HSS_135cd
hoṃtī vi ṇipphala ccia dhaṇariddhī hoi kiviṇapurisassa / HSS_136ab
gimhāavasaṃtattassa ṇiaachāhi vva pahiassa / HSS_136cd
phurie vāmacchi tae jaï ehii so pio jja tā suiraṃ / HSS_137ab
sammīlia dāhiṇaaṃ tui aviaṇhaṃ puloissaṃ / HSS_137cd
suṇahapaürammi gāme hiṃḍaṃtī tuha kaeṇa sā vālā / HSS_138ab
pāsaasāri vva gharaṃghareṇa kaïā vi khajjihaï / HSS_138cd
aṇṇaṇṇaṃ kusumarasaṃ jaṃ kira so mahaï mahuaro pāuṃ / HSS_139ab
taṃ ṇīrasāṇa doso kusumāṇaṃ ṇea bhamarassa / HSS_139cd
racchāpaïṇṇaṇaaṇuppalā tumaṃ sā paḍicchae eṃtaṃ / HSS_140ab
dāraṇihiehi dohi vi maṃgalakalasehi va thaṇehiṃ / HSS_140cd
tā ruṇṇaṃ jā ruvvaï tā jhīṇaṃ jāva jhijjae aṃgaṃ / HSS_141ab
tā ṇīsasia varāīa jāva sāsā pahuppaṃti / HSS_141cd
samasokkhadukkhaparivaḍḍhiāṇa kāleṇa rūḍhapemmāṇa / HSS_142ab
mihuṇāṇa maraï jaṃ taṃ khu jiaï iaraṃ muaṃ hoi / HSS_142cd
harihii piassa ṇavacūapallavo paḍhamamaṃjarisaṇāho / HSS_143ab
mā ruasu putti patthāṇakalasamuhasaṃṭhio gamaṇaṃ / HSS_143cd
jo kaha vi maha sahīhiṃ chiddaṃ lahiūṇa pesio hiae / HSS_144ab
so māṇo coriakāmuo vva diṭṭhe pie ṇaṭṭho / HSS_144cd
sahiāhi bhaṇṇamāṇā thaṇae laggaṃ kusuṃbhaüpphaṃ ti / HSS_145ab
muddhavahuā hasijjaï papphoḍaṃtī ṇahavaāiṃ / HSS_145cd
ummūleṃti va hiaaṃ imāi re tuha virajjamāṇassa / HSS_146ab
avahīraṇavasavisãṭhulavalaṃtaṇaaṇaddhadiṭṭhāiṃ / HSS_146cd
ṇa muaṃti dīhasāse ṇa ruaṃti ciraṃ ṇa hoṃti kisiāo / HSS_147ab
dhaṇṇāu tāu jāṇaṃ vahuvallaha vallaho ṇa tumaṃ / HSS_147cd
ṇiddālasaparighummirataṃsavalaṃtaddhatāraāloā / HSS_148ab
kāmassa vi duvvisahā diṭṭhiṇivāā sasimuhīe / HSS_148cd
jīviasesāi mae gamiā kaha kaha vi pemmaduddolī / HSS_149ab
eṇhuṃ viramasu re ḍaḍḍha hiaa mā rajjasu kahiṃ pi / HSS_149cd
ajjāi ṇavaṇahakkhaaṇirikkhaṇe garuajovvaṇuttuṃgaṃ / HSS_150ab
paḍimāgaaṇiaṇaaṇuppalacciaṃ hoi thaṇavaṭṭhaṃ / HSS_150cd
taṃ ṇamaha jassa vacche lacchimuhaṃ kotthuhammi saṃkaṃtaṃ / HSS_151ab
dīsaï maaparihīṇaṃ sasiviṃvaṃ sūraviṃva vva / HSS_151cd
mā kuṇa paḍivakkhasuhaṃ aṇuṇesu piaṃ pasāalohillaṃ / HSS_152ab
aïgahiagaruamāṇeṇa putti rāsi vva jhijjihisi / HSS_152cd
virahakaravattadūsaha phālijjaṃtammi tīa hiaammi / HSS_153ab
aṃsū kajjalamaïlaṃ pamāṇasuttaṃ va paḍihāi / HSS_153cd
duṇṇikkhevaam eaṃ puttaa mā sāhasaṃ karijjāsu / HSS_154ab
ettha ṇihittāi maṇe hiaāi puṇo ṇa labbhaṃti / HSS_154cd
ṇivvuttaraā vi vahū suraavirāmaṭṭhiiṃ aāṇaṃtī / HSS_155ab
aviraahiaā aṇṇaṃ pi kiṃ pi atthi tti ciṃtei / HSS_155cd
ṇaṃdaṃtu suraasuharasataṇhāvaharāi saalaloassa / HSS_156ab
vahukaïavamaggaviṇimmiāi vesāṇa pemmāiṃ / HSS_156cd
appattamaṇṇudukkho kiṃ maṃ kisia tti pucchasi hasaṃto / HSS_157ab
pāvasi jā calacittaṃ piaṃ jaṇaṃ tā tuha kahissaṃ / HSS_157cd
avahatthiūṇa sahijaṃpiāi jāṇaṃ kaeṇa ramio si / HSS_158ab
eāi tāi sokkhāi saṃsao jehi jīassa / HSS_158cd
īsāluo paī se rattiṃ mahuaṃ ṇa dei ucceuṃ / HSS_159ab
uccei appaṇa ccia māe aïujjuasahāo / HSS_159cd
acchoḍiavatthaddhaṃtapatthie maṃtharaṃ tumaṃ vacca / HSS_160ab
ciṃtesi thaṇaharāāsiassa majjhassa vi ṇa bhaṃgaṃ / HSS_160cd
uddhaccho piaï jalaṃ jaha jaha viralaṃgulī ciraṃ pahio / HSS_161ab
pāvāliā vi taha taha dhāraṃ taṇuaṃ pi taṇuei / HSS_161cd
bhicchaaro pecchaï ṇāhimaṃḍalaṃ sā vi tassa muhaaṃdaṃ / HSS_162ab
taṃ caṭṭuaṃ karaṃkaṃ doṇha vi kāā viluṃpaṃti / HSS_162cd
jeṇa viṇā ṇa jivijjaï aṇuṇijjaï so kaāvarāho vi / HSS_163ab
patte vi ṇaaraḍāhe bhaṇa kassa ṇa vallaho aggī / HSS_163cd
vaṃkaṃ ko pulaïjjaü kassa kahijjaü suhaṃ va dukkhaṃ va / HSS_164ab
keṇa samaṃ va hasijjaü pāmarapaüre haaggāme / HSS_164cd
phalahīvāhaṇapuṇṇāhamaṃgalaṃ laṃgale kuṇaṃtīe / HSS_165ab
asaīa maṇorahagabbhiṇīa hatthā tharaharaṃti / HSS_165cd
pahiullūraṇasaṃkāulāhi asaīhi vahalatimirassa / HSS_166ab
āippaṇeṇa ṇihuaṃ vaḍassa sittāi pattāiṃ / HSS_166cd
bhaṃjaṃtassa vi tuha saggagāmiṇo ṇaïkaraṃjasāhāo / HSS_167ab
pāā ajja vi dhammia tuha kaha dharaṇiṃ cia chivaṃti / HSS_167cd
acchaü dāva maṇaharaṃ piāi muhadaṃsaṇaṃ aïmahagghaṃ / HSS_168ab
taggāmachettasīmā vi jhatti diṭṭhā suhāvei / HSS_168cd
ṇikkammāhi vi chettāhi pāmaro ṇea vaccae vasahiṃ / HSS_169ab
muapiajāāsuṇṇaïagehadukkhaṃ pariharaṃto / HSS_169cd
jhaṃjhāvāuttiṇagharavivarapaloṭṭaṃtasaliladhārāhiṃ / HSS_170ab
kuḍḍalihiohidiahaṃ rakkhaï ajjā karaalehiṃ / HSS_170cd
golāṇaīa kacche cakkhaṃto rāiāi pattāiṃ / HSS_171ab
upphaḍaï makkaḍo khokkhei a poṭṭaṃ ca piṭṭei / HSS_171cd
gahavaïṇā muaseihaḍuṃḍumadāmaṃ ciraṃ vaheūṇa / HSS_172ab
vaggasaāiṃ ṇeūṇa ṇavari ajjāhare vaddhaṃ / HSS_172cd
sihipehuṇāvaaṃsā vahuā vāhassa gavvirī bhamaï / HSS_173ab
gaamottiaraïapasāhaṇāṇa majjhe savattīṇa / HSS_173cd
vaṃkacchipecchirīṇaṃ vaṃkullavirīṇa vaṃkabhamirīṇaṃ / HSS_174ab
vaṃkahasirīṇa puttaa puṇṇehi jaṇo pio hoi / HSS_174cd
bhama dhammia vīsaddho so suṇaho ajja mārio teṇa / HSS_175ab
golāaḍaviaḍakuḍuṃgavāsiṇā dariasīheṇa / HSS_175cd
vāerieṇa bhariaṃ acchiṃ kaṇṇaraïuppalaraeṇa / HSS_176ab
phukkaṃto aviaṇhaṃ cuṃvaṃto ko si devvāṇaṃ / HSS_176cd
sahi dummeṃti kalaṃvāiṃ jaha maṃ taha ṇa sesakusumāiṃ / HSS_177ab
ṇūṇaṃ imesu diahesu vahaï guliādhaṇuṃ kāmo / HSS_177cd
ṇā 'haṃ dūī ṇa tumaṃ pio tti ko amha ettha vāvāro / HSS_178ab
sā maraï tujjha aaso eaṃ dhammakkharaṃ bhaṇimo / HSS_178cd
tīa muhāhi tuha muhaṃ tujjha muhāo a majjha calaṇammi / HSS_179ab
hatthāhatthīa gao aïdukkarakārao tilao / HSS_179cd
sāmāi sāmalijjaï addhacchipaloirīa muhasohā / HSS_180ab
jaṃvūdalakaakaṇṇāvaaṃsabhamire haliaütte / HSS_180cd
dūi tumaṃ cia kusalā kakkhaḍamaüāi jāṇase vottuṃ / HSS_181ab
kaṃḍūipaṃḍaraṃ jaha ṇa hoi taha taṃ karejjāsu / HSS_181cd
mahilāsahassabharie tuha hiae suhaa sā amāaṃtī / HSS_182ab
diahaṃ aṇaṇṇakammā aṃgaṃ taṇuaṃ pi taṇuei / HSS_182cd
khaṇamettaṃ pi ṇa phiṭṭaï aṇudiaha viiṇṇagaruasaṃtāvā / HSS_183ab
pacchaṇṇapāvasaṃka vva sāmalī majjha hiaāo / HSS_183cd
aṇṇua ṇā 'haṃ kuviā uvaūhasu kiṃ muhā pasāesi / HSS_184ab
tuha maṇṇusamuppāeṇa majjha māṇeṇa vi ṇa kajjaṃ / HSS_184cd
dīhuṇhapaüraṇīsāsapaavio vāhasalilaparisitto / HSS_185ab
sāhei sāmasavalaṃ va tīa aharo tuha vioe / HSS_185cd
sarae mahaddahāṇaṃ aṃtosisirāi vāhiruṇhāiṃ / HSS_186ab
jāāi kuviasajjaṇahiaasaricchāi salilāiṃ / HSS_186cd
āassa kiṃ ṇu kāhaṃ kiṃ vocchaṃ kaha ṇu hohii imaṃ ti / HSS_187ab
paḍhamuggaasāhasaāriāi hiaaṃ tharaharei / HSS_187cd
ṇeurakoḍivilaggaṃ ciuraṃ daïassa pāapaḍiassa / HSS_188ab
hiaaṃ paütthamāṇaṃ ummoaṃti ccia kahei / HSS_188cd
tujjha 'ṃgarāaseseṇa sāmalī taha khareṇa somārā / HSS_189ab
sā kira golātūhe ṇhāā jaṃvūkasāeṇa / HSS_189cd
ajjaṃ cea paüttho ajjaṃ cia suṇṇaāi jāāiṃ / HSS_190ab
racchāmuhadeulacaccarāi amhaṃ ca hiaāiṃ / HSS_190cd
ciriḍiṃ pi aāṇaṃtā loā loehi goravabbhahiā / HSS_191ab
soṇāratula vva ṇirakkharā vi khaṃdhehi vubbhaṃti / HSS_191cd
āaṃvaṃtakavolaṃ khaliakkharajaṃpiriṃ phuraṃtoṭṭhiṃ / HSS_192ab
mā chivasu tti sarosaṃ samosaraṃtiṃ piaṃ bharimo / HSS_192cd
golāvisamoāracchaleṇa appā urammi se mukko / HSS_193ab
aṇuaṃpāṇiddosaṃ teṇa vi sā gāḍham uvaūḥā / HSS_193cd
sā taï sahatthadiṇṇaṃ ajja vi re suhaa gaṃdharahiaṃ pi / HSS_194ab
uvvasiaṇaaragharadevaa vva omāliaṃ vahaï / HSS_194cd
kelīa vi rūseuṃ ṇa tīrae tammi cukkaviṇaammi / HSS_195ab
jāiaehi vi māe imehi avasehi aṃgehiṃ / HSS_195cd
upphulliāi khelaü mā ṇaṃ vārehi hou parikhāmā / HSS_196ab
mā jahaṇabhāragaruī purisāaṃtī kilimmihaï / HSS_196cd
paürajuāṇo gāmo mahumāso jovvaṇaṃ paī ṭhero / HSS_197ab
juṇṇasurā sāhīṇā asaī mā hou kiṃ maraü / HSS_197cd
vahuso vi kahijjaṃtaṃ tuha vaaṇaṃ majjha hatthasaṃdiṭṭhaṃ / HSS_198ab
ṇa suaṃ ti jaṃpamāṇā puṇaruttasaaṃ kuṇaï ajjā / HSS_198cd
pāaḍiaṇehasabbhāvaṇibbharaṃ tīa jaha tumaṃ diṭṭho / HSS_199ab
saṃvaraṇavāvaḍāe aṇṇo vi jaṇo taha ccea / HSS_199cd
geṇhaha puloaha imaṃ pahasiavaaṇā païssa appei / HSS_200ab
jāā suapaḍhamubbhiṇṇadaṃtajualaṃkiaṃ voraṃ / HSS_200cd
acchaü tā jaṇavāo hiaaṃ cia attaṇo tuha pamāṇaṃ / HSS_201ab
taha taṃ si maṃdaṇeho jaha ṇa uvālaṃbhajoggo si / HSS_201cd
appacchaṃdapahāvira dullahalaṃbhaṃ jaṇaṃ vimaggaṃta / HSS_202ab
āāsavahehi bhamaṃta hiaa kaïā vi bhajjihisi / HSS_202cd
ahava guṇa ccia lahuā ahavā guṇaaṇṇuo ṇa so loo / HSS_203ab
ahava mhi ṇigguṇā vā vahuguṇavaṃto jaṇo tassa / HSS_203cd
phuṭṭaṃteṇa vi hiaeṇa māmi kaha ṇivvarijjae tammi / HSS_204ab
addāe paḍiviṃva vva jammi dukkhaṃ ṇa saṃkamaï / HSS_204cd
pāsāsaṃkī kāo ṇe 'cchaï diṇṇaṃ pi pahiaghariṇīe / HSS_205ab
oṇattakaraaloaliavalaamajjhaṭṭhiaṃ piṃḍaṃ / HSS_205cd
ohidiahāgamāsaṃkirīhi sahiāhi kuḍḍalihiāo / HSS_206ab
do tiṇṇi tahiṃ mia coriāi rehā pusijjaṃti / HSS_206cd
tuha muhasāricchaṃ ṇa lahaï tti saṃpuṇṇamaṃḍalo vihiṇā / HSS_207ab
aṇṇamaaṃ va ghaḍeuṃ puṇo vi khaṃḍijjaï miaṃko / HSS_207cd
ajjaṃ gao tti ajjaṃ gao tti ajjaṃ gao tti gaṇirīe / HSS_208ab
paḍhama ccia diahaddhe kuḍḍo rehāhi cittalio / HSS_208cd
ṇa vi taha paḍhamasamāgamasuraasuhe pāvie vi parioso / HSS_209ab
jaha vīadiahasavilakkhalakkhie vaaṇakamalammi / HSS_209cd
je samuhāgaavolaṃtavaliapiapesiacchivicchohā / HSS_210ab
aha maṇṇe maaṇasarā jaṇassa je hoṃti te hoṃtu / HSS_210cd
iaro jaṇo ṇa pāvaï tuha jahaṇāruhaṇasaṃgamasuhelliṃ / HSS_211ab
aṇuhavaï kaṇaadoro huavahavaruṇāṇa māhappaṃ / HSS_211cd
jo jassa vihavasāro taṃ so dei tti kiṃ tha accheraṃ / HSS_212ab
aṇahoṃtaṃ pi hu diṇṇaṃ dohaggaṃ taï savattīṇaṃ / HSS_212cd
caṃdasarisaṃ muhaṃ se saraso amaassa muharaso tissā / HSS_213ab
sakaaggaharahasujjalacuṃvaṇaaṃ kassa sarisaṃ se / HSS_213cd
uppaṇṇatthe kajje aïciṃtaṃto guṇāguṇe tammi / HSS_214ab
ciraālamaṃdapecchittaṇeṇa puriso haṇaï kajjaṃ / HSS_214cd
vālaa tumāhi ahiaṃ ṇiaaṃ cia vallahaṃ mahaṃ jīaṃ / HSS_215ab
taṃ taï viṇā ṇa hoi tti teṇa kuviaṃ pasāemi / HSS_215cd
pattia ṇa pattiaṃtī jaï tujjha ime ṇa majjha ruirīe / HSS_216ab
puṭṭhīa vāhaviṃdū pulaübbhee ṇa bhijjaṃtā / HSS_216cd
taṃ mittaṃ kāavvaṃ jaṃ kira vasaṇammi desaālammi / HSS_217ab
ālihiabhittivāullaa vva ṇa paraṃmuhaṃ ṭhāi / HSS_217cd
vahuāi ṇaïṇiuṃje paḍhamuggaasīlakhaṃḍaṇavilakkhaṃ / HSS_218ab
uḍḍei vihaṃgaülaṃ hāhā pakkhehi va bhaṇaṃtaṃ / HSS_218cd
saccaṃ bhaṇāmi vālaa ṇa tthi asakkaṃ vasaṃtamāsassa / HSS_219ab
gaṃdheṇa kuruvaāṇaṃ maṇaṃ pi asaïttanaṃ ṇa gaā / HSS_219cd
ekkekkamavaïveḍhaṇavivaraṃtaradiṇṇataralaṇaaṇāe / HSS_220ab
taï volaṃte vālaa paṃjarasaüṇāiaṃ tīe / HSS_220cd
tā kiṃ kareu jaï taṃ si tīa vaïveḍhapelliathaṇīe / HSS_221ab
pāaṃguṭṭhaggukkhittaṇīsahaṃgīa vi ṇa diṭṭho / HSS_221cd
piasaṃbharaṇapaloṭṭaṃtavāhadhārāṇivāabhīāe / HSS_222ab
dijjaï vaṃkaggīvāi dīvao pahiajāāe / HSS_222cd
taï volaṃte vālaa tissā aṃgāi taha ṇu valiāiṃ / HSS_223ab
jaha puṭṭhimajjhaṇivaḍaṃtavāhadhārāu dīsaṃti / HSS_223cd
tā majjhimo ccia varaṃ dujjaṇasuaṇehi dohi vi ṇa kajjaṃ / HSS_224ab
jaha diṭṭho tavaï khalo tahea suaṇo aīsaṃto / HSS_224cd
addhacchipecchiaṃ mā karehi sāhāviaṃ paloehi / HSS_225ab
so vi sudiṭṭho hohii tumaṃ pi muddhā kalijjhihisi / HSS_225cd
diahaṃ khuḍukkiāe tīe kāūṇa gehavāvāraṃ / HSS_226ab
garue vi maṇṇudukkhe bharimo pāaṃtasuttassa / HSS_226cd
pāṇaüḍīa vi jaliūṇa huavaho jalaï jaṇṇavāḍammi / HSS_227ab
ṇa hu te parihariavvā visamadasāsaṃṭhiā purisā / HSS_227cd
jaṃ tujjha saī jāā asaīo suhaa jaṃ ca amhe vi / HSS_228ab
tā kiṃ phuṭṭaü vīaṃ tujjha samāṇo juā ṇa tthi / HSS_228cd
savvassammi vi ḍaḍḍhe taha vi hu hiaassa ṇivvui ccea / HSS_229ab
jaṃ tena gāmaḍāhe hatthāhatthiṃ kuḍo gahio / HSS_229cd
jāejja vaṇuddese khujjo vi hu ṇīsaho siḍhilavatto / HSS_230ab
mā māṇusammi loe cāī rasio dariddo a / HSS_230cd
tassa a sohaggaguṇaṃ amahilasarisaṃ ca sāhasaṃ majjha / HSS_231ab
jāṇaï golāūro vāsārattaddharatto a / HSS_231cd
te voliā vaassā tāṇa kuḍuṃgāṇa khaṇṇuā sesā / HSS_232ab
amhe vi gaavaāo mūluccheaṃ gaaṃ pemmaṃ / HSS_232cd
thaṇajahaṇaṇiaṃvovari ṇaharaṃkā gaavaāṇa vilaāṇaṃ / HSS_233ab
uvvasiāṇaṃgaṇivāsamūlavaṃdha vva dīsaṃti / HSS_233cd
jassa jahiṃ cia paḍhamaṃ tissā aṃgammi ṇivaḍiā diṭṭhī / HSS_234ab
tassa tahiṃ cea ṭhiā savvaṃgaṃ keṇa vi ṇa diṭṭhaṃ / HSS_234cd
virahe visaṃ va visamā amaamaā hoi saṃgame ahiaṃ / HSS_235ab
kiṃ vihiṇā samaaṃ cia dohiṃ pi piā viṇimmaviā / HSS_235cd
addaṃsaṇeṇa puttaa suṭṭhu vi ṇehāṇuvaṃdhaghaḍiāiṃ / HSS_236ab
hatthaüḍapāṇiāi va kāleṇa galaṃti pemmāiṃ / HSS_236cd
païpurao ccia ṇijjaï viṃchuaḍaṭṭhe 'ti jāravejjagharaṃ / HSS_237ab
ṇiuṇasahīkaradhariā bhuajualaṃdolirī vālā / HSS_237cd
vikkiṇaï māhamāsaṃmi pāmaro pāriḍiṃ vaïlleṇa / HSS_238ab
ṇiddhūmamummure sāmalīa thaṇae ṇiacchaṃto / HSS_238cd
saccaṃ bhaṇāmi maraṇe ṭhia mhi puṇṇe taḍammi tāvīe / HSS_239ab
ajja vi tattha kuḍuṃge ṇivaḍaï diṭṭhī taha ccea / HSS_239cd
aṃdhaaravorapatthiṃ va māuā maha païṃ viluṃpaṃti / HSS_240ab
īsāaṃti maha ccia cheppāhiṃto phaṇo jāo / HSS_240cd
appattapattaaṃ pāviūṇa ṇavaraṃgaaṃ haliasoṇhā / HSS_241ab
uaha taṇuī ṇa māaï ruṃdāsu vi gāmaracchāsu / HSS_241cd
vakkhevaāi piajaṃpiāi parahiaaṇivvuiarāi / HSS_242ab
viralo hu jāṇaï jaṇo uppaṇṇe jaṃpiavvāiṃ / HSS_242cd
chajjaï pahussa laliaṃ piāi māṇo khamā samatthassa / HSS_243ab
jāṇaṃtassa a bhaṇiaṃ moṇaṃ ca aāṇamāṇassa / HSS_243cd
vevirasiṇṇakaraṃgulipariggahakkhalialegaṇīmagge / HSS_244ab
sotthi ccia ṇa samappaï piasahi lehammi kiṃ lihimo / HSS_244cd
devvammi parāhutte pattia ghaḍiaṃ pi vihaḍaï ṇarāṇaṃ / HSS_245ab
kajjaṃ vāluavaraṇaṃ va kaha vi vaṃdhaṃ cia ṇa dei / HSS_245cd
māmi hiaaṃ va pīaṃ teṇa juāṇeṇa majjamāṇāe / HSS_246ab
ṇhāṇahaliddākaḍuaṃ aṇusotta jalaṃ piaṃteṇa / HSS_246cd
jiviaṃ asāsaaṃ cia ṇa ṇiattaï jovvaṇaṃ aïkkaṃtaṃ / HSS_247ab
diahā diahehi samā ṇa hoṃti kiṃ ṇiṭṭhuro loo / HSS_247cd
uppāiadavvāṇa vi khalāṇa ko bhāaṇaṃ khalo ccea / HSS_248ab
pikkāi vi ṇiṃvaphalāi ṇavara kāehi khajjaṃti / HSS_248cd
ajja mae gaṃtavvaṃ ghaṇaṃdhaāre vi tassa suhaassa / HSS_249ab
ajjā ṇimīliacchī paaparivāḍiṃ ghare kuṇaï / HSS_249cd
suaṇo ṇa kuppaï ccia aha kuppaï vippiaṃ ṇa ciṃtei / HSS_250ab
aha ciṃtei ṇa jaṃpaï aha jaṃpaï lajjio hoi / HSS_250cd
so attho jo hatthe taṃ mittaṃ jaṃ ṇiraṃtaraṃ vasaṇe / HSS_251ab
taṃ rūaṃ jattha guṇā taṃ viṇṇāṇaṃ jahiṃ dhammo / HSS_251cd
caṃdamuhi caṃdadhavalā dīhā dīhacchi tuha vioammi / HSS_252ab
caüjāmā saajāma vva jāmiṇī kaha vi volīṇā / HSS_252cd
aülīṇo domuhao tā mahuro bhoaṇaṃ muhe jāva / HSS_253ab
murao vva khalo jiṇṇammi bhoaṇe virasam ārasaï / HSS_253cd
taha soṇhāi pulaïo daravaliāvaṃgatāraaṃ pahio / HSS_254ab
jaha vārio vi gharasāmieṇa āliṃdae vasio / HSS_254cd
lahuaṃti lahuṃ purisaṃ pavvaamettaṃ pi do vi kajjāiṃ / HSS_255ab
ṇivvaraṇam aṇivvūḍhe ṇivvūḍhe jaṃ aṇivvaraṇaṃ / HSS_255cd
kaṃ tuṃgathaṇukkhitteṇa putti dāraṭṭhiā paloesi / HSS_256ab
uṇṇāmiakalasaṇivesiagghakamaleṇa va muheṇa / HSS_256cd
vaïvivaraṇiggaadalo eraṃḍo sāhaï vva taruṇāṇaṃ / HSS_257ab
ettha ghare haliavahū eddahamettatthaṇī vasaï / HSS_257cd
gaakalahakuṃbhasaṃṇihaghaṇapīṇaṇiraṃtarehi tuṃgehiṃ / HSS_258ab
gūsasiuṃ pi ṇa tīraï kiṃ puṇa gaṃtuṃ haathaṇehiṃ / HSS_258cd
māsapasūaṃ chammāsagabbhiṇiṃ ekkadiahajariaṃ ca / HSS_259ab
raṃguttiṇṇaṃ ca piaṃ puttaa kāmaṃtao hohi / HSS_259cd
paḍivakkhamaṇṇupuṃje lāvaṇṇaüḍe aṇaṃgagaakuṃbhe / HSS_260ab
purisasaahiaadharie kīsa thaṇaṃtī thaṇe vahasi / HSS_260cd
ghariṇīghaṇathaṇapellaṇasuhellipaḍiassa hoṃtapahiassa / HSS_261ab
avasaüṇaṃgāraavāraviṭṭhidiahā suhāveṃti / HSS_261cd
sā tujjha kae vālaa aṇisaṃ gharadāratoraṇaṇisaṇṇā / HSS_262ab
osūsaï vaṃdaṇamālia vva diahaṃ cia varāī / HSS_262cd
hasiaṃ sahatthatālaṃ sukkhavaḍaṃ uvagaehi pahiehiṃ / HSS_263ab
pattaaphalāṇa sarise uḍḍīṇe pūsaviṃdammi / HSS_263cd
ajja mhi hāsiā māmi teṇa pāesu taha paḍaṃteṇa / HSS_264ab
tīe vi jalaṃtiṃ dīvavattim abbhuttaaṃtīe / HSS_264cd
aṇuvattaṇaṃ kuṇaṃto vese vi jaṇe ahiṇṇamuharāo / HSS_265ab
appavaso vi hu suaṇo paravvaso āhiāīe / HSS_265cd
aṇudiahavaḍḍhiāara viṇṇāṇaguṇehi jaṇiamāhappo / HSS_266ab
puttaa ahiāajaṇo virajjamāṇo vi dullakkho / HSS_266cd
viṇṇāṇaguṇamahagghe purise vesattaṇaṃ pi ramaṇijjaṃ / HSS_267ab
jaṇaṇiṃdie uṇa jaṇe piattaṇeṇā 'vi lajjhāmo / HSS_267cd
kaha ṇāma tīa taha so sahāvagaruo vi thaṇaharo paḍio / HSS_268ab
ahavā mahilāṇa ciraṃ ko vi ṇa hiaammi saṃṭhāi / HSS_268cd
suanu vaaṇaṃ chivaṃtaṃ sūraṃ mā sāulīa vārehi / HSS_269ab
eassa paṃkaassa a jāṇaü kaaraṃ suhapphaṃsaṃ / HSS_269cd
māṇosahaṃ va pijjaï piāi māṇaṃsiṇīa daïassa / HSS_270ab
karasaṃpuḍavaliuddhāṇaṇāi maïrāi gaṃḍūso / HSS_270cd
kaha sā ṇivvaṇṇijjaü jīa jahāloiammi aṃgammi / HSS_271ab
diṭṭhī duvvalagāi vva paṃkapaḍiā ṇa uttaraï / HSS_271cd
kīraṃti ccia ṇāsaï uae reha vva khalaaṇe mettī / HSS_272ab
sā uṇa suaṇammi kaā aṇahā pāhāṇareha vva / HSS_272cd
avvo ukkaraāraa puṇo vi tattiṃ karesi gamaṇassa / HSS_273ab
ajja vi ṇa hoṃti saralā veṇīa taraṃgiṇo cihurā / HSS_273cd
ṇa vi taha chearaāi vi haraṃti puṇaruttarāarasiāiṃ / HSS_274ab
jaha jattha va tattha va jaha va taha va sabbhāvaṇeharamiāiṃ / HSS_274cd
ujjhasi piāi samaaṃ taha vi hu re bhaṇasu kīsa kisia tti / HSS_275ab
uaribhareṇa aāṇua muaï vaïllo vi aṃgāiṃ / HSS_275cd
daḍhamūlavaddhagaṃṭhi vva moiā kaha vi teṇa me vāhū / HSS_276ab
amhehi vi tassa ure khutta vva samukkhaā thaṇaā / HSS_276cd
aṇuṇaapasāiāe tujjha 'varāhe ciraṃ gaṇaṃtīe / HSS_277ab
apahuttohaahatthaṃgurīa ruṇṇaṃ varāīe / HSS_277cd
seacchaleṇa pecchaha taṇue aṃgammi se amāaṃtaṃ / HSS_278ab
lāvaṇṇaṃ osaraï va tivalīsovāṇavaṃtīhiṃ / HSS_278cd
devvāattammi phale kiṃ kīraü ettiaṃ puṇo bhaṇimo / HSS_279ab
kaṃkellipallavāṇaṃ ṇa pallavā hoṃti sāricchā / HSS_279cd
dhuaï vva maakalaṃkaṃ kavolapaḍiassa māṇiṇī uaha / HSS_280ab
aṇavaraavāhajalabhariaṇaaṇakalasehi caṃdassa / HSS_280cd
gaṃdheṇa appaṇo māliāṇa ṇomāliā ṇa phuṭṭihaï / HSS_281ab
aṇṇo ko vi haāsāi maṃsalo parimaluggāro / HSS_281cd
phalasaṃpattīa samoṇaāi tuṃgāi phalavipattīe / HSS_282ab
hiaāi supurisāṇaṃ mahātarūṇaṃ va siharāiṃ / HSS_282cd
āsāsei pariaṇaṃ parivattaṃtīa pahiajāāe / HSS_283ab
ṇitthāmuvvattaṇavaliahatthamuhalo valaasaddo / HSS_283cd
tuṃgo ccia hoi maṇo maṇaṃsiṇo aṃtimāsu vi dasāsu / HSS_284ab
atthamaṇammi vi raïṇo kiraṇā uddhaṃ cia phuraṃti / HSS_284cd
poṭṭaṃ bharaṃti saüṇā vi māuā appaṇo aṇuvviggā / HSS_285ab
vihaluddharaṇasahāvā huvaṃti jaï ke vi sappurisā / HSS_285cd
ṇa viṇā sabbhāveṇaṃ gheppaï paramatthajāṇuo loo / HSS_286ab
ko juṇṇamaṃjaraṃ kaṃjieṇa veāriuṃ taraï / HSS_286cd
raṇṇāu taṇaṃ raṇṇāu pāṇiaṃ savvado saaṃgāhaṃ / HSS_287ab
taha vi maāṇa maīṇa a āmaraṇaṃtāi pemmāiṃ / HSS_287cd
tāvam avaṇei ṇa tahā caṃdaṇapaṃko vi kāmimihuṇāṇaṃ / HSS_288ab
jaha dūsahe vi gimhe aṇṇoṇṇāliṃgaṇasuhellī / HSS_288cd
tuppāṇaṇā kiṇo acchasi tti paripucchiāi vahuāi / HSS_289ab
viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ / HSS_289cd
hiaa ccea vilīṇo ṇa sāhio jāṇiūṇa gharasāraṃ / HSS_290ab
vaṃdhavaduvvaaṇaṃ miva dohalao duggaavahūe / HSS_290cd
dhāvaï vialiadhammillasicaasaṃjamaṇavāvaḍakaraggā / HSS_291ab
caṃḍilabhaavivalāaṃtaḍiṃbhaparimaggiṇī ghariṇī / HSS_291cd
jaha jaha uvvahaï vahū ṇavajovvaṇamaṇaharāi aṃgāi / HSS_292ab
taha taha se taṇuāaï majjho daïo a paḍivakkho / HSS_292cd
jaha jaha jarāpariṇao hoi paī duggao virūo vi / HSS_293ab
kulavāliāṇa taha taha ahiaaraṃ vallaho hoi / HSS_293cd
eso māmi juāṇo vāraṃ vāreṇa jaṃ aḍaaṇāo / HSS_294ab
gimhe gāmekkavaḍodaaṃ va kiccheṇa pāvaṃti / HSS_294cd
gāmavaḍassa piucchā āvaṃḍumuhāṇa paṃḍuracchāhaṃ / HSS_295ab
hiaeṇa samaṃ asaīṇa paḍaï vāāhaaṃ pattaṃ / HSS_295cd
pecchaï aladdhalakkhaṃ dīhaṃ ṇīsasaï suṇṇaaṃ hasaï / HSS_296ab
jaha jaṃpaï aphuḍatthaṃ taha se hiaaṭṭhiaṃ kiṃ pi / HSS_296cd
gahavaï gao mha saraṇaṃ rakkhasu eaṃ ti aḍaaṇā bhaṇiuṃ / HSS_297ab
sahasāgaassa turiaṃ païṇo ccia jāram appei / HSS_297cd
hiaechiassa dijjaü taṇuāaṃtiṃ ṇa pecchaha piucchā / HSS_298ab
hiaechio mha katto bhaṇiuṃ mohaṃ gaā kuarī / HSS_298cd
khiṇṇassa ure païṇo ṭhavei gimhāvaraṇharamiassa / HSS_299ab
ollaṃ galaṃtakusumaṃ ṇhāṇasuaṃdhaṃ cihurabhāraṃ / HSS_299cd
aha sarasadaṃtamaṃḍalakavolapaḍimāgao maacchīe / HSS_300ab
aṃtosiṃdūriasaṃkhavattakaraṇiṃ vahaï caṃdo / HSS_300cd
aha amha āao ajja kulaharāo tti cheṃchaī jāraṃ / HSS_301ab
sahasāgaassa turiaṃ païṇo kaṃṭhammi lāei / HSS_301cd
pusiā kaṇṇāharaṇeṃdaṇīlakiraṇāhaā sasimaūhā / HSS_302ab
māṇiṇivaaṇammi sakajjalaṃsusaṃkāi daïeṇa / HSS_302cd
eddahamettammi jae suṃdaramahilāsahassabharie vi / HSS_303ab
aṇuharaï ṇavara tissā vāmaddhaṃ dāhiṇaddhassa / HSS_303cd
jaha jaha vāei pio taha taha ṇaccāmi caṃcale pemme / HSS_304ab
vallī valei aṃgaṃ sahāvathaddhe vi rukkhammi / HSS_304cd
dukkhehi labbhaï pio laddho dukkhehi hoi sāhīṇo / HSS_305ab
laddho vi aladdho ccia jaï jaha hiaaṃ taha ṇa hoi / HSS_305cd
avvo aṇuṇaasuhakaṃkhirīa akaaṃ kaaṃ kuṇaṃtīe / HSS_306ab
saralasahāvo vi pio aviṇaamaggaṃ valā ṇīo / HSS_306cd
hatthesu a pāesu a aṃguligaṇaṇāi aïgaā diahā / HSS_307ab
eṇhiṃ uṇa keṇa gaṇijjaü tti bhaṇiuṃ ruaï muddhā / HSS_307cd
kīramuhasacchahehiṃ rehaï vasuhā palāsakusumehiṃ / HSS_308ab
vuddhassa calaṇavaṃdaṇapaḍiehi va bhikkhusaṃghehiṃ / HSS_308cd
jaṃ jaṃ pihulaṃ aṃgaṃ taṃ taṃ jāaṃ kisoari kisaṃ te / HSS_309ab
jaṃ taṃ taṇuaṃ taṃ taṃ pi ṇiṭṭhiaṃ kiṃ tha māṇeṇa / HSS_309cd
ṇa guṇeṇa hīraï jaṇo hīraï jo jeṇa bhāvio teṇa / HSS_310ab
mottūṇa puliṃdā mottiāi guṃjāu geṇhaṃti / HSS_310cd
laṃkālaāṇa puttaa vasaṃtamāsekkaladdhapasarāṇa / HSS_311ab
āpīalohiāṇaṃ vīhei jaṇo palāsāṇaṃ / HSS_311cd
ghettūṇa cuṇṇamuṭṭhiṃ harisūsuiāi veamāṇāe / HSS_312ab
bhisiṇemi tti piaamaṃ hatthe gaṃdhodaaṃ jāaṃ / HSS_312cd
puṭṭhiṃ pusasu kisoari paloharaṃkollapattacittaliaṃ / HSS_313ab
cheāhi diarajāāhi ujjue mā kalijjihisi / HSS_313cd
acchīi tā thaïssaṃ dohi vi hatthehi tammi diṭṭhammi / HSS_314ab
aṃgaṃ kalaṃvakusumaṃ va pulaïaṃ kaha ṇu ḍhakkissaṃ / HSS_314cd
jhaṃjhāvāuttiṇie gharammi roūṇa ṇīsahaṇisaṇṇaṃ / HSS_315ab
dāvei va gaavaïaṃ vijjujjoo jalaharāṇaṃ / HSS_315cd
bhuṃjasu jaṃ sāhīṇaṃ katto loṇaṃ kugāmariddhammi / HSS_316ab
suhaa saloṇeṇa vi kiṃ teṇa siṇeho jahiṃ ṇatthi / HSS_316cd
suhapucchiāi halio muhapaṃkaasurahipavaṇaṇivvaviaṃ / HSS_317ab
taha piaï paaïkaḍuaṃ pi osahaṃ jaha ṇa ṇiṭṭhāi / HSS_317cd
aha sā tahiṃ tahiṃ vvia vāṇīravaṇammi cuvakasaṃkeā / HSS_318ab
tuha daṃsaṇaṃ vimaggaï pabbhaṭṭaṇihāṇaṭhāṇaṃ ca / HSS_318cd
daḍharosakalusiassa vi suaṇassa muhāhi vippiaṃ kaṃto / HSS_319ab
rāhumuhammi vi sasiṇo kiraṇā amaaṃ via muaṃti / HSS_319cd
avamānio vi ṇa tahā dummijjaï sajjaṇo vihavahīṇo / HSS_320ab
paḍikāuṃ asamattho māṇijjaṃto jaha pareṇa / HSS_320cd
kalahaṃtare vi aviṇiggaāi hiaammi jaramuvagaāiṃ / HSS_321ab
suaṇakaāi rahassāi ḍahaï āukkhae aggī / HSS_321cd
lumbīo aṃgaṇamāhavīṇa dāraggalāu jāāu / HSS_322ab
āsāso paṃthapaloaṇe vi piṭṭho gaavaīṇaṃ / HSS_322cd
piadaṃsaṇasuharasamaüliāi jaï se ṇa hoṃti ṇaaṇāiṃ / HSS_323ab
tā keṇa kaṇṇaraïaṃ lakkhijjaï kuvalaaṃ tissā / HSS_323cd
cikkhillakhuttahalamuhakaḍḍhaṇasiḍhile païmmi pāsutte / HSS_324ab
appattamohaṇasuhā ghaṇasamaaṃ pāmarī savaï / HSS_324cd
dummeṃti deṃti sokkhaṃ kuṇaṃti aṇurāaaṃ ramāveṃti / HSS_325ab
araïraïvaṃdhavāṇaṃ ṇamo ṇamo maaṇavāṇāṇaṃ / HSS_325cd
kusumamaā vi aïkharā aladdhaphaṃsā vi dūsahapaāvā / HSS_326ab
bhiṃdaṃtā vi raïarā kāmassa sarā vahuviappā / HSS_326cd
īsaṃ jaṇeṃti dāveṃti mammahaṃ vippiaṃ sahāveṃti / HSS_327ab
virahe ṇa deṃti mariuṃ aho guṇā tassa vahumaggā / HSS_327cd
ṇīāi ajja ṇikkiva piṇaddhaṇavaraṃgaāi varaīe / HSS_328ab
gharaparivāḍīa paheṇaāi tuha daṃsaṇāsāe / HSS_328cd
sūijjaï hemaṃtammi duggao phuṃphuāsuaṃdheṇa / HSS_329ab
dhūmakavileṇa pariviralataṃtuṇā juṇṇapaḍaeṇa / HSS_329cd
kharasippīrullihiāi kuṇaï pahio himāgamapahāe / HSS_330ab
āamaṇajalolliahatthaphaṃsamasiṇāi aṃgāiṃ / HSS_330cd
ṇakkhukkhuḍiaṃ sahaāramaṃjariṃ pāmarassa sīsammi / HSS_331ab
vaṃdiṃ miva hīraṃtiṃ bhamarajuāṇā aṇusaraṃti / HSS_331cd
sūracchaleṇa puttaa kassa tumaṃ aṃjaliṃ paṇāmesi / HSS_332ab
hāsakaḍakkhummissā ṇa hoṃti devāṇa jokkārā / HSS_332cd
muhavijjhaviapaīvaṃ ṇiruddhasāsaṃ sasaṃkiullāvaṃ / HSS_333ab
savahasaarakkhioṭṭhaṃ coriaramiaṃ suhāvei / HSS_333cd
geacchaleṇa bhariuṃ kassa tumaṃ ruasi ṇibbharukkaṃṭhaṃ / HSS_334ab
maṇṇupaḍiruddhakaṃṭhaddhaṇiṃtakhaliakkharullāvaṃ / HSS_334cd
vahalatamāhaarāī ajja paüttho paī gharaṃ suṇṇaṃ / HSS_335ab
taha jaggesu saajjia ṇa jahā amhe musijjāmo / HSS_335cd
saṃjīvaṇosahaṃ miva suassa rakkhaï aṇaṇṇavāvārā / HSS_336ab
sāsū ṇavabbhadaṃsaṇakaṃṭhāgaajīviaṃ soṇhaṃ / HSS_336cd
ṇūṇaṃ hiaaṇihittāi vasasi jāāi amha hiaammi / HSS_337ab
aṇṇaha maṇorahā me sāhasu kaha tīa viṇṇāā / HSS_337cd
taï suhaa aīsaṃte tissā acchīhi kaṇṇalaggehiṃ / HSS_338ab
diṇṇaṃ gholiravāhehi pāṇiaṃ daṃsaṇasuhāṇaṃ / HSS_338cd
uppekkhāgaa tuha muhadaṃsaṇapaḍiruddhajīviāsāi / HSS_339ab
duhiāi mae kālo kettiametto vva ṇeavvo / HSS_339cd
volīṇālakkhiarūajovvaṇā putti kaṃ ṇa dūmesi / HSS_340ab
diṭṭhā paṇaṭṭhaporāṇajaṇavaā jammabhūmi vva / HSS_340cd
pariosaviasiehiṃ bhaṇiaṃ acchīhi teṇa jaṇamajjhe / HSS_341ab
paḍivaṇṇaṃ tīa vi uvvamaṃtaseehi aṃgehiṃ / HSS_341cd
ekkakkamasaṃdesāṇurāavaḍḍhaṃtakouhallāiṃ / HSS_342ab
dukkhaṃ asamattamaṇorahāi acchaṃti mihuṇāiṃ / HSS_342cd
jaï so ṇa vallaho ccia gottaggahaṇeṇa tassa sahi kīsa / HSS_343ab
hoi muhaṃ te raviaraphaṃsavisaṭṭaṃ va tāmarasaṃ / HSS_343cd
māṇadumaparusapavaṇassa māmi savvaṃgaṇivvuiarassa / HSS_344ab
avaūhaṇassa bhaddaṃ raïṇāḍaapuvvaraṃgassa / HSS_344cd
ṇiaāṇumāṇaṇīsaṃka hiaa de pasia virama ettāhe / HSS_345ab
amuṇiaparamatthajaṇāṇulagga kīsa mha lahuesi / HSS_345cd
osahiajaṇo païṇā salāhamāṇeṇa aïciraṃ hasio / HSS_346ab
caṃdo tti tujjha vaaṇe viiṇṇakusumaṃjalivilakkho / HSS_346cd
jhijjaṃtehi aṇudiṇaṃ paccakkhammi vi tumammi aṃgehiṃ / HSS_347ab
vālaa pucchijjaṃtī ṇa āṇimo kassa kiṃ bhaṇimo / HSS_347cd
aṃgāṇaṃ taṇuāraa sikkhāvaa dīharoiavvāṇaṃ / HSS_348ab
viṇaāikkamaāraa mā mā ṇaṃ pamhasijjāsu / HSS_348cd
aṇṇaha ṇa tīraï ccia parivaḍḍhaṃtagaruaṃ piaamassa / HSS_349ab
maraṇaviṇoeṇa viṇā viramāveuṃ virahadukkhaṃ / HSS_349cd
vaṇṇaṃtīhi tuha guṇe vahuso amhehi chiṃchaīpurao / HSS_350ab
vālaa saam ea kao si dullaho kassa kuppāmo / HSS_350cd
jāo so vi vilakkho mae vi hasiūṇa gāḍham uvaūḍho / HSS_351ab
paḍhamosariassa ṇiaṃsaṇassa gaṃṭhiṃ vimaggaṃto / HSS_351cd
kaṃḍujjuā varāī ajja tae sā kaāvarāheṇa / HSS_352ab
alasāiaruṇṇaviaṃbhiāi diaheṇa sikkhaviā / HSS_352cd
avarāhehi vi ṇa tahā pattia jaha maṃ imehi dummesi / HSS_353ab
avahatthiasabbhāvehi suhaa dakkhiṇṇabhaṇiehiṃ / HSS_353cd
mā jūra piāliṃgaṇasarahasabhamirīṇa vāhulaïāṇaṃ / HSS_354ab
tuṇhikka paruṇṇenaṃ imiṇā māṇaṃsiṇi muheṇaṃ / HSS_354cd
mā vacca pupphalāvira devā uaaṃjalīhi tūsaṃti / HSS_355ab
golāṇaīa puttaa sīlummūlāi kūlāiṃ / HSS_355cd
vaaṇe vaaṇammi calaṃtasīsasuṇṇāvahāṇahuṃkāraṃ / HSS_356ab
sahi deṃtī ṇīsāsaṃtaresu kīsa mha dūmesi / HSS_356cd
sabbhāvaṃ pucchaṃtī vālaa roāviā tuha piāe / HSS_357ab
ṇa tthi ccia kaasavahaṃ hāsummissaṃ bhaṇaṃtīe / HSS_357cd
ettha mae ramiavvaṃ tīa samaṃ ciṃtiūṇa hiaeṇa / HSS_358ab
pāmarakaraseullā ṇivaḍaï tuvarī vavijjaṃtī / HSS_358cd
gahavaïsuocciesu vi phalahīveṃṭesu uaha vahuāi / HSS_359ab
mohaṃ bhamaï pulaïo vilaggaseaṃgulī hattho / HSS_359cd
ajjaṃ mohaṇasuhiaṃ mua tti mottuṃ palāie halie / HSS_360ab
daraphuḍiaveṃṭabhāroṇaāi hasiaṃ va phalahīe / HSS_360cd
ṇīsāsukkaṃpiapulaïehi jāṇaṃti ṇacciuṃ dhaṇṇā / HSS_361ab
amhārisīhi diṭṭhe piammi appā vi vīsario / HSS_361cd
taṇueṇa vi taṇuijjaï khīṇeṇa vi khijjae valā imiṇā / HSS_362ab
majjhattheṇa vi majjheṇa putti kaha tujjha paḍivakkho / HSS_362cd
vāhi vva vejjarahio dhaṇarahio saaṇamajjhavāso vva / HSS_363ab
riuriddhidaṃsaṇaṃ miva dūsahaṇīo tuha vioo / HSS_363cd
ko ttha jaammi samattho thaïuṃ vitthiṇṇaṇimmaluttuṃgaṃ / HSS_364ab
hiaaṃ tujjha ṇarāhiva gaaṇaṃ va paohare mottuṃ / HSS_364cd
āaṇṇei aḍaaṇā kuḍuṃgaheṭṭhammi diṇṇasaṃkeā / HSS_365ab
aggapaapelliāṇaṃ mammaraaṃ juṇṇapattāṇaṃ / HSS_365cd
ahileṃti surahiṇīsasiaparimalāvaddhamaṃḍalaṃ bhamarā / HSS_366ab
amuṇiacaṃdaparihavaṃ apuvvakamalaṃ muhaṃ tissā / HSS_366cd
dhīrāvalaṃvirīa vi guruaṇapurao tumammi volīṇe / HSS_367ab
paḍio se acchiṇimīlaṇeṇa pamhaṭṭhio vāho / HSS_367cd
bharimo se saaṇaparaṃmuhīa vialaṃtamāṇapasarāi / HSS_368ab
kaïavasuttuvvattaṇathaṇaalasappellaṇasuhelliṃ / HSS_368cd
phaggucchavaṇiddosaṃ keṇa vi kaddamapasāhaṇaṃ diṇṇaṃ / HSS_369ab
thaṇaalasamuhapaloṭṭaṃtaseadhoaṃ kiṇo dhuasi / HSS_369cd
kiṃ ṇa bhaṇio si vālaa gāmaṇidhūāi guruaṇasamakkhaṃ / HSS_370ab
aṇimisam īsīsi valaṃtavaaṇaṇaaṇaddhatiṭṭhehiṃ / HSS_370cd
ṇaaṇabbhaṃtaragholaṃtavāhabharamaṃtharāi diṭṭhīe / HSS_371ab
puṇaruttapeccharīe vālaa kiṃ jaṃ ṇa bhaṇio si / HSS_371cd
jo sīsammi viiṇṇo majjha juāṇehi gaṇavaī āsi / HSS_372ab
taṃ cia eṇhiṃ paṇamāmi haajare hohi saṃtuṭṭhā / HSS_372cd
aṃtohuttaṃ ḍajjhaï jāāsuṇṇe ghare haliaütto / HSS_373ab
ukkhāaṇihāṇāi va ramiaṭṭhāṇāi pecchaṃto / HSS_373cd
ṇiddābhaṃgo āvaṃḍurattaṇaṃ dīharā a ṇīsāsā / HSS_374ab
jāaṃti jassa virahe teṇa samaṃ kīriso māṇo / HSS_374cd
teṇa ṇa marāmi maṇṇūhi pūriā ajja jeṇa re suhaa / HSS_375ab
taggaamaṇā maraṃtī mā tujjha puṇo vi laggissaṃ / HSS_375cd
avarajjhasu vīsaddhaṃ savvaṃ te suhaa visahimo amhe / HSS_376ab
guṇaṇibbharammi hiae pattia dosā ṇa māaṃti / HSS_376cd
bhariuccaraṃtapasariapiasaṃbharaṇapisuṇo varāīe / HSS_377ab
parivāho via dukkhassa vahaï ṇaaṇaṭṭhio vāho / HSS_377cd
jaṃ jaṃ karesi jaṃ jaṃ jaṃpasi jaha jaha tumaṃ ṇiacchesi / HSS_378ab
taṃ tam aṇusikkhirīe dīho diaho ṇa saṃpaḍaï / HSS_378cd
bhaṃḍaṃtīa taṇāiṃ sottuṃ diṇṇāi jāi pahiassa / HSS_379ab
tāi ccea pahāe ajjā āaḍḍhaï ruaṃtī / HSS_379cd
vasaṇammi aṇuvviggā vihavammi agavviā bhae dhīrā / HSS_380ab
hoṃti ahiṇṇasahāvā samesu visamesu sappurisā / HSS_380cd
ajja sahi keṇa gose kaṃ pi maṇe vallahaṃ bharaṃteṇa / HSS_381ab
amhaṃ maaṇasarāhaahiaavaṇapphoḍaṇaṃ gīaṃ / HSS_381cd
uṭṭhaṃtamahāraṃbhe thaṇae daṭṭhūṇa muddhavahuāe / HSS_382ab
osaṇṇakavolāe ṇīsasiaṃ paḍhamaghariṇīe / HSS_382cd
garuachuhāuliassa vi vallahakariṇīmuhaṃ bharaṃtassa / HSS_383ab
saraso muṇālakavalo gaassa hatthe ccia milāṇo / HSS_383cd
pasia pie kā kuviā suaṇu tumaṃ paraaṇammi ko kovo / HSS_384ab
ko hu paro ṇāha tumaṃ kīsa aüṇṇāṇa me sattī / HSS_384cd
ehisi tumaṃ ti ṇimisaṃ va jaggiaṃ jāmiṇīa paḍhamaddhaṃ / HSS_385ab
sesaṃ saṃtāvaparavvasāi varisaṃ va volīṇaṃ / HSS_385cd
avalaṃvaha mā saṃkaha ṇa imā gahalaṃghiā paribbhamaï / HSS_386ab
atthakkagajjiubbhaṃtahitthahiaā pahiajāā / HSS_386cd
kesararaavicchaḍḍe maaraṃdo hoi jettio kamale / HSS_387ab
jaï bhamara tettio aṇṇahiṃ pi tā sohasi bhamaṃto / HSS_387cd
pecchaṃti aṇimisacchā pahiā haliassa piṭṭhapaṃḍuriaṃ / HSS_388ab
dhūaṃ duddhasamudduttaraṃtalacchiṃ via saaṇhā / HSS_388cd
kassa bharasi tti bhaṇie ko me atthi tti jaṃpamāṇīe / HSS_389ab
uvviggaroirīe amhe vi ruāviā tīe / HSS_389cd
pāapaḍiaṃ ahavve kiṃ dāṇi ṇa uṭṭhavesi bhattāraṃ / HSS_390ab
eaṃ cia avasāṇaṃ dūraṃ pi gaassa pemmassa / HSS_390cd
taḍaviṇihiaggahatthā vāritaraṃgehi gholiraṇiaṃvā / HSS_391ab
sālūrī paḍiviṃve purisāaṃti vva paḍihāi / HSS_391cd
sikkariamaṇiamuhaveviāi dhuahatthasiṃjiavvāi / HSS_392ab
sikkhaṃtu voḍahīo kusuṃbha tumhaṃ pasāeṇa / HSS_392cd
jettiamettā racchā ṇiaṃva kaha tettio ṇa jāo si / HSS_393ab
jeṇa chivijjaï guruaṇalajjosario vi so suhao / HSS_393cd
maragaasūīviddhaṃ va mottiaṃ piaï āaaggīvo / HSS_394ab
moro pāusaāle taṇaggalaggaṃ uaaviṃduṃ / HSS_394cd
ajjāi ṇīlakaṃcuabhariuvvariaṃ vihāi thaṇavaṭṭaṃ / HSS_395ab
jalabhariajalaharaṃtaradaruggaaṃ caṃdaviṃvaṃ va / HSS_395cd
rāaviruddhaṃ va kahaṃ pahio pahiassa sāhaï sasaṃkaṃ / HSS_396ab
jatto amvāṇa dalaṃ tatto daraṇiggaaṃ kiṃ pi / HSS_396cd
dhaṇṇā tā mahilāo jā daïaṃ siviṇae vi pecchaṃti / HSS_397ab
ṇidda ccia teṇa viṇā ṇa ei kā pecchae siviṇaṃ / HSS_397cd
parihariakaṇaakuṃḍalagaṃḍatthalamaṇaharesu savaṇesu / HSS_398ab
aṇṇua samaavaseṇaṃ parihijjaï tālaveṃṭajuaṃ / HSS_398cd
majjhaṇhapatthiassa vi gimhe pahiassa haraï saṃtāvaṃ / HSS_399ab
hiaaṭṭhiajāāmuhamaaṃkajoṇhājalappavaho / HSS_399cd
bhaṇa ko ṇa rūsaï jaṇo patthijjaṃto adesaālammi / HSS_400ab
raïvāvaḍā ruvaṃtaṃ piaṃ pi puttaṃ savaï māā / HSS_400cd
ḍajjhasi ḍajjhasu kutthasi kutthasu aha phuḍasi hiaa tā phuḍasu / HSS_401ab
taha vi parisesio ccia so khu mae galiasabbhāvo / HSS_401cd
daṭṭhūṇa raṃdatuṃḍaggaṇiggaaṃ ṇiasuassa dāḍhaggaṃ / HSS_402ab
bhoṃḍī viṇā vi kajjeṇa gāmaṇiaḍe jave caraï / HSS_402cd
helākaraggakaḍḍhiajalarikkaṃ sāaraṃ paāsaṃto / HSS_403ab
jaaï aṇiggahavaḍavaggibhariagaaṇo gaṇāhivaī / HSS_403cd
eeṇa ccia kaṃkelli tujjha taṃ ṇa tthi jaṃ ṇa pajjattaṃ / HSS_404ab
uvamijjaï jaṃ tuha pallaveṇa varakāmiṇīhattho / HSS_404cd
rasia viaḍḍha vilāsia samaaṇṇua saccaaṃ asoo si / HSS_405ab
varajuvaïcalaṇakamalāhao vi jaṃ viasasi saaṇhaṃ / HSS_405cd
valiṇo vāāvaṃhe cojjaṃ ṇiuṇattaṇaṃ ca paaḍaṃto / HSS_406ab
surasatthakaāṇaṃdo vāmaṇarūvo harī jaaï / HSS_406cd
vijjhāvijjaï jalaṇo gahavaïdhūāi vitthaasiho vi / HSS_407ab
aṇumaraṇaghaṇāliṃgaṇapiaamasuhasijjiraṃgīe / HSS_407cd
jāramasāṇasamubbhavabhūisuhapphaṃsasijjiraṃgīe / HSS_408ab
ṇa samappaï ṇavakāvāliṇīa uddhūlaṇāraṃbho / HSS_408cd
ekko paṇhaaï thaṇo vīo pulaei ṇahamuhālihio / HSS_409ab
puttassa piaamassa a majjhaṇisaṇṇāi ghariṇīa / HSS_409cd
ettāi ccia mohaṃ jaṇei vālattaṇe vi vaṭṭaṃtī / HSS_410ab
gāmaṇidhuā visalaa vva vaḍḍhiā kāhii aṇatthaṃ / HSS_410cd
apahuppaṃtaṃ mahimaṃḍalammi ṇahasaṃṭhiaṃ ciraṃ hariṇo / HSS_411ab
tārāupphappaaraṃciaṃ va taïaṃ paaṃ ṇamaha / HSS_411cd
suppaü taïo vi gao jāmo tti sahīu kīsa maṃ bhaṇaha / HSS_412ab
sehāliāṇa gaṃdho ṇa dei sottuṃ suaha tumhe / HSS_412cd
kaha so ṇa saṃbharijjaï jo me taha saṃṭhiāi aṃgāiṃ / HSS_413ab
ṇivvattie vi surae ṇijjhāaï suraarasio vva / HSS_413cd
sukkhaṃtavahalakaddamaghammavisūraṃtakamaḍhapāḍhīṇaṃ / HSS_414ab
diṭṭhaṃ aïṭṭhaüvvaṃ kāleṇa talaṃ taḍāassa / HSS_414cd
coriaraasaddhāluṇi mā putti bhammasu aṃdhaārammi / HSS_415ab
ahiaaraṃ lakkhijjasi tamabharie dīvaasiha vva / HSS_415cd
vāhittā paḍivaaṇaṃ ṇa dei rūsei ekkamekkassa / HSS_416ab
asaī kajjeṇa viṇā palippamāṇe ṇaīkacche / HSS_416cd
āma asaï mha osara païvvae ṇa tuha maïliaṃ gottaṃ / HSS_417ab
kiṃ uṇa jaṇassa jāa vva caṃḍilaṃ tā ṇa kāmemo / HSS_417cd
ṇiddaṃ lahaṃti kahiaṃ suṇaṃti khaliakkharaṃ ṇa jaṃpaṃti / HSS_418ab
jāhi ṇa diṭṭho si tumaṃ tāo ccia suhaa suhiāo / HSS_418cd
vālaa tumāi diṇṇaṃ kaṇṇe kāūṇa vorasaṃghāḍiṃ / HSS_419ab
lajjāluiṇī vi vahū gharaṃ gaā gāmaracchāe / HSS_419cd
aha so vilakkhahiao mae ahavvāi agahiāṇuṇao / HSS_420ab
paravajjaṇaccirīhiṃ tumhehi uvekkhio ṇiṃto / HSS_420cd
dīsaṃto ṇaaṇasuho ṇivvudijaṇaṇo karehi vi chivaṃto / HSS_421ab
abbhatthio ṇa labbhaï caṃdo vva pio kalāṇilao / HSS_421cd
je līṇabhamarabharabhaggagocchaā āsi ṇaïaḍucchaṃge / HSS_422ab
kāleṇa vaṃjulā piavaassa te khaṇṇuā jāā / HSS_422cd
khaṇabhaṃgureṇa pemmeṇa māuā dūmia mhi ettāhe / HSS_423ab
siviṇaaṇihilaṃbheṇa va diṭṭhapaṇaṭṭheṇa loammi / HSS_423cd
cāo sahāvasaralaṃ vicchuhaï saraṃ guṇammi ṇivaḍaṃtaṃ / HSS_424ab
vaṃkassa ujjuassa a saṃvaṃdho kiṃ ciraṃ hoi / HSS_424cd
paḍhamaṃ vāmaṇavihiṇā pacchā hu kao viaṃbhamāṇeṇa / HSS_425ab
thaṇajualeṇa imīe mahumahaṇeṇa vva valivaṃdho / HSS_425cd
mālaïkusumāi kuluṃciūṇa mā jāṇa ṇivvuo sisiro / HSS_426ab
kāavvā ajja vi ṇigguṇāṇa kuṃdāṇa sāmiddhī / HSS_426cd
tuṃgāṇa visesaṇiraṃtarāṇa sarasavaṇaladdhasohāṇaṃ / HSS_427ab
kaakajjāṇa bhaḍāṇa va thaṇāṇa paḍaṇaṃ pi ramaṇijjaṃ / HSS_427cd
parimalaṇasuhā garuā aladdhavivarā salakkhaṇāharaṇā / HSS_428ab
thaṇaā kavvālāa vva kassa hiae ṇa laggaṃti / HSS_428cd
khippaï hāro thaṇamaṃḍalāhi taruṇīhi ramaṇapariraṃbhe / HSS_429ab
acciaguṇā vi guṇiṇo lahaṃti lahuattaṇaṃ kāle / HSS_429cd
aṇṇo ko vi sahāvo vammahasihiṇo halā haāsassa / HSS_430ab
vijjhāi ṇīrasāṇaṃ hiae sarasāṇa pajjalaï / HSS_430cd
taha tassa māṇaparivaḍḍhiassa cirapaṇaavaddhamūlassa / HSS_431ab
māmi paḍaṃtassa suo saddo vi ṇa pemmarukkhassa / HSS_431cd
pāapaḍio ṇa gaṇio piaṃ bhaṇaṃto vi appiaṃ bhaṇio / HSS_432ab
vaccaṃto vi ṇa ruddho bhaṇa kassa kae kao māṇo / HSS_432cd
pusaï khaṇaṃ dhuaï khaṇaṃ papphoḍaï takkhaṇaṃ aāṇaṃtī / HSS_433ab
muddhavahū thaṇavaṭṭe diṇṇaṃ daïeṇa ṇakkhavaaṃ / HSS_433cd
vāsāratte uṇṇaapaohare jovvaṇe vva volīṇe / HSS_434ab
paḍhamekkakāsakusumaṃ dīsaï paliaṃ va dharaṇīe / HSS_434cd
kattha gaaṃa raïviṃvaṃ kattha paṇaṭṭhāu caṃdatārāu / HSS_435ab
gaaṇe valāavaṃtiṃ kālo horaṃ va kaṭṭhei / HSS_435cd
aviralapaḍaṃtaṇavajaladhārārajjughaḍiaṃ paatteṇa / HSS_436ab
apahutto ukkhiviuṃ rasaï va meho mahiṃ uaha / HSS_436cd
o hiaa ohidiahaṃ taïā paḍivajjiūṇa daïassa / HSS_437ab
atthakkāula vīsaṃbhaghāi kiṃ taï samāḍhattaṃ / HSS_437cd
jo vi ṇa āṇaï tassa vi kahei bhaggāi teṇa valaāiṃ / HSS_438ab
aïujjuā varāī ahava pio se haāsāe / HSS_438cd
sāmāi garuajovvaṇavisesabharie kavolamūlammi / HSS_439ab
pijjaï ahomuheṇa va kaṇṇavaaṃseṇa lāvaṇṇaṃ / HSS_439cd
seulliasavvaṃgī gottaggahaṇeṇa tassa suhaassa / HSS_440ab
dūiṃ appāheṃtī tassea gharaṃgaṇaṃ pattā / HSS_440cd
jammaṃtare vi calaṇe jīeṇaṃ maaṇa tujjha accissaṃ / HSS_441ab
jaï taṃ pi teṇa vāṇeṇa vijjhase jeṇa haṃ viddhā / HSS_441cd
ṇiavakkhāroviadehabhāraṇiuṇaṃ rasaṃ lahaṃteṇa / HSS_442ab
viasāviūṇa pijjaï mālaïkaliā mahuareṇa / HSS_442cd
kuruṇāho via pahio dummijjaï māhavassa milieṇa / HSS_443ab
bhīmeṇa jahicchāe dāhiṇavāeṇa chippaṃto / HSS_443cd
jāva ṇa kosaviāsaṃ pāvaï īsīsi mālaīkaliā / HSS_444ab
maaraṃdapāṇalohilla bhamara tāva ccia malesi / HSS_444cd
akaaṇṇua tujjha kae pāusarāīsu jaṃ mae khuṇṇaṃ / HSS_445ab
uppekkhāmi alajjira ajja vi taṃ gāmacikkhillaṃ / HSS_445cd
rehaï galaṃtakesakkhalaṃtakuṃḍalalalaṃtahāralaā / HSS_446ab
addhuppaïā vijjāhari vva purisāirī vālā / HSS_446cd
jaï bhamasi bhamasu emea kaṇha sohaggagavviro goṭṭhe / HSS_447ab
mahilāṇaṃ dosaguṇe viāriuṃ jaï khamo si tumaṃ / HSS_447cd
saṃjhāsamae jalapūriaṃjaliṃ vihaḍiekkavāmaaraṃ / HSS_448ab
gorīa kosapāṇujjaaṃ va pamahāhivaṃ ṇamaha / HSS_448cd
gāmaṇiṇo savvāsu vi piāsu aṇumaraṇagahiavesāsu / HSS_449ab
mammaccheesu vi vallahāi uvariṃ valaï diṭṭhī / HSS_449cd
māmi sarisakkharāṇa vi atthi viseso paaṃpiavvāṇaṃ / HSS_450ab
ṇehamaïāṇam aṇṇo aṇṇo uvarohamaïāṇaṃ / HSS_450cd
hiaāhiṃto pasaraṃti jāi aṇṇāi tāi vaaṇāi / HSS_451ab
osarasu kiṃ imehiṃ aharaṃtaramettabhaṇiehiṃ / HSS_451cd
kaha sā sohaggaguṇaṃ mae samaṃ vahaï ṇigghiṇa tumammi / HSS_452ab
jīa harijjaï ṇāmaṃ hariūṇa a dijjae majjha / HSS_452cd
sahi sāhasu sabbhāveṇa pucchimo kiṃ asesamahilāṇaṃ / HSS_453ab
vaḍḍhaṃti karattha ccia valaā daïe paütthammi / HSS_453cd
bhamaï parido visūraï ukkhiviuṃ se karaṃ pasārei / HSS_454ab
kariṇo paṃkakkhuttassa ṇehaṇialāviā kariṇī / HSS_454cd
raïkelihiaṇiaṃsaṇakarakisalaaruddhaṇaaṇajualassa / HSS_455ab
ruddassa taïaṇaaṇaṃ pavvaïpariuṃviaṃ jaaï / HSS_455cd
dhāvaï purao pāsesu bhamaï diṭṭhīpahammi saṃṭhāi / HSS_456ab
ṇavalaïkarassa tuha haliaütta de paharasu varāiṃ / HSS_456cd
kārimam āṇaṃdavaḍaṃ bhāmijjaṃtaṃ vahūa sahiāhiṃ / HSS_457ab
pecchaï kumārijāro hāsummīsehi acchīhiṃ / HSS_457cd
saṇiaṃ saṇiaṃ laliaṃgulīa maaṇavaḍalāaṇaṇiheṇa / HSS_458ab
vaṃdhaï dhavalavvaṇavaṭṭaaṃ va vaṇiāhare taruṇī / HSS_458cd
raïviramalajjiāo appattaṇiaṃsaṇāu sahasa tti / HSS_459ab
ḍhakkaṃti piaamāliṃgaṇeṇa jahaṇaṃ kulavahūo / HSS_459cd
pāaḍiaṃ sohaggaṃ taṃvāe uaha goṭṭhamajjhammi / HSS_460ab
duṭṭhavusahassa siṃge acchiuḍaṃ kaṃḍuaṃtīe / HSS_460cd
ua saṃbhamavikkhittaṃ ramiavvaalaṃpaḍāi asaīe / HSS_461ab
ṇavaraṃgaaṃ kuḍaṃge dhaaṃ va diṇṇaṃ aviṇaassa / HSS_461cd
hatthapphaṃseṇa jaraggavī vi paṇhaaï dohaaguṇeṇa / HSS_462ab
avaloiapaṇhuiriṃ puttaa puṇṇehi pāvihisi / HSS_462cd
masiṇaṃ caṃkammaṃtī pae pae kuṇaï kīsa muhabhaṃgaṃ / HSS_463ab
ṇūṇaṃ se mehaliā jahaṇagaaṃ chivaï ṇahavaṃtiṃ / HSS_463cd
saṃvāhaṇasuharasatosieṇa deṃteṇa tuha kare lakkhaṃ / HSS_464ab
calaṇeṇa vikkamāiccacariam anusikkhiaṃ tissā / HSS_464cd
pāapaḍaṇāṇa muddhe rahasavalāmoḍicuṃviavvāṇaṃ / HSS_465ab
daṃsaṇamettapasaṇṇe cukkā si suhāṇa vahuāṇaṃ / HSS_465cd
de suaṇu pasia eṇhiṃ puṇo vi sulahāi rūsiavvāiṃ / HSS_466ab
esā maacchi maalaṃchaṇujjalā galaï chaṇarāī / HSS_466cd
āvaṇṇāi kulāiṃ do ccia jāṇaṃti uṇṇaïṃ ṇeuṃ / HSS_467ab
gorīa hiaadaïo ahavā sālāhaṇaṇariṃdo / HSS_467cd
ṇikkhaṃdhadurārohaṃ puttaa mā pāḍaliṃ samāruhasu / HSS_468ab
ārūḍhaṇivaḍiā ke imīa ṇa kaā haāsāe / HSS_468cd
gāmaṇigharammi attā ekka ccia pāḍalā ihaggāme / HSS_469ab
vahupāḍalaṃ ca sīsaṃ diarassa ṇa suṃdaraṃ eaṃ / HSS_469cd
aṇṇāṇa vi hoṃti muhe pamhaladhavalāi dīhakasaṇāi / HSS_470ab
ṇaaṇāi suṃdarīṇaṃ taha vi hu daṭṭhuṃ ṇa āṇaṃti / HSS_470cd
haṃsehi va tuha raṇajalaasamaabhaacaliavihalavakkhehiṃ / HSS_471ab
parisesiapommāsehi māṇasaṃ gammaï riūhiṃ / HSS_471cd
duggaagharammi ghariṇī rakkhaṃtī āulattaṇaṃ païṇo / HSS_472ab
pucchiadohalasaddhā puṇo vi uaaṃ cia kahei / HSS_472cd
āaṃvaloaṇāṇaṃ ollaṃsuapāaḍorujahaṇāṇaṃ / HSS_473ab
avaraṇhamajjirīṇaṃ kaeṇa kāmo vahaï cāvaṃ / HSS_473cd
ke uvvariā ke iha ṇa khaṃḍiā ke ṇa luttaguruvihavā / HSS_474ab
ṇaharāi vesiṇīo gaṇaṇārehāu va vahaṃti / HSS_474cd
viraheṇa maṃdareṇa va hiaaṃ duddhoahiṃ va mahiūṇa / HSS_475ab
ummūliāi avvo amhaṃ raaṇāi va suhāiṃ / HSS_475cd
ujjuarae ṇa tūsaï vaṃkammi vi āamaṃ viappei / HSS_476ab
ettha ahavvāi mae pie piaṃ kaha ṇu kāavvaṃ / HSS_476cd
vahuvihavilāsarasie surae mahilāṇa ko uvajjhāo / HSS_477ab
sikkhaï asikkhiāi vi savvo ṇehāṇuvaṃdheṇa / HSS_477cd
vaṇṇavasie viatthasi saccaṃ cia so tue ṇa saṃbhavio / HSS_478ab
ṇa hu hoṃti tammi diṭṭhe sutthāvatthāi aṃgāiṃ / HSS_478cd
āsaṇṇavivāhadiṇe ahiṇavavahusaṃgamussuamaṇassa / HSS_479ab
paḍhamaghariṇīa suraaṃ varassa hiae ṇa saṃṭhāi / HSS_479cd
jaï loaṇiṃdiaṃ jaï amaṃgalaṃ jaï vi mukkamajjāaṃ / HSS_480ab
pupphavaïdaṃsaṇaṃ taha vi dei hiaassa ṇivvāṇaṃ / HSS_480cd
jaï ṇa chivasi pupphavaïṃ purao tā kīsa vārio ṭhāsi / HSS_481ab
chitto si culaculaṃtehi dhāviūṇa ămha hatthehi / HSS_481cd
ujjāgaraakasāiagaruacchī mohamaṃḍaṇavilakkhā / HSS_482ab
lajjaï lajjāluiṇī sā suhaa sahīṇa vi varāī / HSS_482cd
ṇa vi taha aïgarueṇa vi tammaï hiae bhareṇa gabbhassa / HSS_483ab
jaha vivarīaṇihuaṇaṃ piammi soṇhā apāvaṃtī / HSS_483cd
agaṇiajaṇāvavāaṃ avahatthiaguruaṇaṃ varāīe / HSS_484ab
tuha galiadaṃsaṇāsāi tīa valiuṃ ciraṃ ruṇṇaṃ / HSS_484cd
hiaaṃ hiae ṇihiaṃ cittālihia vva tuha muhe diṭṭhī / HSS_485ab
āliṃgaṇarahiāiṃ ṇavaraṃ jhijjaṃti aṃgāiṃ / HSS_485cd
ahaaṃ vioataṇuī dusaho virahāṇalo calaṃ jīaṃ / HSS_486ab
appāhijjaü kiṃ sahi jāṇasi taṃ cea jaṃ juttaṃ / HSS_486cd
tuha virahujjāgarao siviṇe vi ṇa dei daṃsaṇasuhāi / HSS_487ab
vāheṇa pahāloaṇaviṇoaṇaṃ se haaṃ taṃ pi / HSS_487cd
aṇṇāvarāhakuvio jaha taha kāleṇa gacchaï pasāaṃ / HSS_488ab
vesattaṇāvarāhe kuviaṃ kaha taṃ pasāemi / HSS_488cd
dīsasi piāi jaṃpasi sabbhāvo suhaa ettio ccea / HSS_489ab
phāleiūṇa hiaaṃ sāhasu ko dāvae kassa / HSS_489cd
uaaṃ lahiuṃ uttāṇiāṇaṇā hoṃti ke vi savisesaṃ / HSS_490ab
rittā ṇamaṃti suiraṃ rahaṭṭaghaḍia vva kāpurisā / HSS_490cd
bhaggapiasaṃgamaṃ kettiaṃ va joṇhājalaṃ ṇahasarammi / HSS_491ab
caṃdaarapaṇālaṇijharaṇivahapaḍaṃtaṃ ṇa ṇiṭṭhāi / HSS_491cd
suṃdarajuāṇajaṇasaṃkule vi tuha daṃsaṇaṃ vimaggaṃtī / HSS_492ab
raṇṇe va bhamaï diṭṭhī varāiāe samuvviggā / HSS_492cd
aïkovaṇā vi sāsū ruāviā gaavaīa soṇhāe / HSS_493ab
pāapaḍanoṇaāe dosu vi galiesu valaesu / HSS_493cd
rovaṃti vva araṇṇe dūsaharaïkiriṇaphaṃsasaṃtattā / HSS_494ab
aïtārajhilliviruehi pāavā gimhamajjhaṇhe / HSS_494cd
paḍhamaṇilīṇamahuramahulohillāliulavaddhajhaṃkāraṃ / HSS_495ab
ahimaarakiraṇaṇiuruṃvacuṃviaṃ dalaï kamalavaṇaṃ / HSS_495cd
gottakkhalaṇaṃ soūṇa piaame ajja tīa chaṇadiahe / HSS_496ab
vajjhamahisassa māla vva maṃḍaṇaṃ uaha paḍihāi / HSS_496cd
mahamahaï malaavāo attā vārei maṃ gharā ṇiṃtiṃ / HSS_497ab
aṃkollaparimaleṇa vi jo kkhu muo so muo ccea / HSS_497cd
muhapecchao paī se sā vi hu savisesadaṃsaṇummaïā / HSS_498ab
do vi kaatthā puhaïṃ amahilapurisaṃ va maṇṇaṃti / HSS_498cd
khemaṃ katto khemaṃ jo so khujjaṃvao gharaddāre / HSS_499ab
tassa kira matthaāo ko vi aṇattho samuppaṇṇo / HSS_499cd
rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / HSS_500ab
sattasaammi samattaṃ paṃcamagāhāsaaṃ eaṃ / HSS_500cd
āucchaṇavicchāaṃ jāāi muhaṃ ṇiacchamāṇeṇa / HSS_501ab
pahieṇa soaṇialāvieṇa gaṃtuṃ cia ṇa iṭṭhaṃ / HSS_501cd
sūīvehe musalaṃ vicchuhamāṇeṇa ḍaḍḍhaloeṇa / HSS_502ab
ekkaggāme vi pio samehi acchīhi vi ṇa diṭṭho / HSS_502cd
ajjaṃ pi dāva ekkaṃ mā maṃ vārehi piasahi ruaṃtiṃ / HSS_503ab
kalliṃ uṇa tammi gae jaï ṇa muā tā ṇa roissaṃ / HSS_503cd
ehi tti vāharaṃtammi piaame uaha oṇaamuhīe / HSS_504ab
viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ / HSS_504cd
māresi kaṃ ṇa muddhe imeṇa rattaṃtatikkhavisameṇa / HSS_505ab
bhulaācāvaviṇiggaatikkhaaraddhacchibhalleṇa / HSS_505cd
tuha daṃsaṇe saaṇhā saddaṃ soūṇa ṇiggaā jāiṃ / HSS_506ab
taï volīṇe tāiṃ paāi voḍhavvaā jāā / HSS_506cd
īsāmacchararahie hi ṇivviārehi māmi acchīhiṃ / HSS_507ab
eṇhiṃ jaṇo jaṇam miva ṇiacchae kuha ṇa jhijjāmo / HSS_507cd
vāuddhaasicaavihāviorudiṭṭheṇa daṃtamaggeṇa / HSS_508ab
vahumāā tosijjaï ṇihāṇakalasassa va muheṇa / HSS_508cd
hiaammi vasasi ṇa karesi maṇṇuaṃ taha vi ṇehabhariehiṃ / HSS_509ab
saṃkijjasi juaïsahāvagaliadhīrehi amhehiṃ / HSS_509cd
aṇṇaṃ pi kiṃ pi pāvihisi mūḍha mā tamma dukkhametteṇa / HSS_510ab
hiaa parāhīṇajaṇaṃ mahaṃta tuha kettiaṃ eaṃ / HSS_510cd
veso si jīa paṃsula ahiaaraṃ sā hu vallahā tujjha / HSS_511ab
ia jāṇiūṇa vi mae ṇa īsiaṃ ḍaḍḍhapemmassa / HSS_511cd
sā āma suhaa guṇarūasohirī āma ṇigguṇā ahaaṃ / HSS_512ab
bhaṇa tīa jo ṇa sariso kiṃ so savvo jaṇo maraü / HSS_512cd
saṃtam asaṃtaṃ dukkham suhaṃ ca jāo gharassa jāṇaṃti / HSS_513ab
tā puttaa mahilāo sesāu jarā maṇussāṇaṃ / HSS_513cd
hasiehi uvālaṃbhā accuvaārehi khijjiavvāiṃ / HSS_514ab
aṃsūhi bhaṃḍaṇāiṃ eso maggo sumahilāṇaṃ / HSS_514cd
ullāvo mā dijjaü loaviruddhaṃ ti ṇāma kāūṇa / HSS_515ab
samuhāvaḍie ko uṇa vese diṭṭhiṃ ṇa pāḍei / HSS_515cd
sāhīṇapiaamo duggao vi maṇṇaï kaattham appāṇaṃ / HSS_516ab
piarahio uṇa puhaviṃ pi pāviuṃ duggao ccea / HSS_516cd
kiṃ ruasi kiṃ va soasi kiṃ kuppasi suaṇu ekkamekkassa / HSS_517ab
pemmaṃ visaṃ va visamaṃ sāhasu ko ruṃbhiuṃ taraï / HSS_517cd
te a juāṇā tā gāmasaṃpaā taṃ ca amha tāruṇṇaṃ / HSS_518ab
akkhāṇaaṃ va loo kahei amhe vi taṃ suṇimo / HSS_518cd
vāhohabhariagaṃḍāharāi bhaṇiaṃ vilakkhahasirīe / HSS_519ab
ajja vi kiṃ rūsijjaï savahāvatthaṃ gaaṃ pemmaṃ / HSS_519cd
vaṇṇagghaatuppamuhiṃ jo maṃ aïāareṇa cuṃvaṃto / HSS_520ab
eṇhiṃ so bhūsaṇabhūsiaṃ pi alasāaï chivaṃto / HSS_520cd
ṇīlavaḍapāuaṃgi tti mā hu ṇaṃ pariharijjāsu / HSS_521ab
paṭṭaṃsuaṃ pi ṇaddhaṃ raammi avaṇijjaï ccea / HSS_521cd
saccaṃ kalahe kalahe suraāraṃbhā puṇo ṇavā hoṃti / HSS_522ab
māṇo uṇa māṇaṃsiṇi garuo pemmaṃ viṇāsei / HSS_522cd
māṇummattāi mae akāraṇaṃ kāraṇaṃ kuṇaṃtīe / HSS_523ab
addaṃsaṇeṇa pemmaṃ viṇāsiaṃ poḍhavāeṇa / HSS_523cd
aṇuūlaṃ cia vottuṃ vahuvallaha vallahe vi vese vi / HSS_524ab
kuviaṃ ca pasāeuṃ sikkhaï loo tumāhiṃto / HSS_524cd
lajjā cattā sīlaṃ ca khaṃḍiaṃ ajasaghosaṇā diṇṇā / HSS_525ab
jassa kaeṇaṃ piasahi so ccea jaṇo jaṇo jāo / HSS_525cd
hasiaṃ aïṭṭhadaṃtaṃ bhamiam aṇikkaṃtadehalīdesaṃ / HSS_526ab
diṭṭam aṇukkhittamuhaṃ eso maggo kulavahūṇaṃ / HSS_526cd
dhūlimaïlo vi paṃkaṃkio vi taṇaraïadehabharaṇo vi / HSS_527ab
taha vi gaïṃdo garuattaṇeṇa ḍhakkaṃ samuvvahaï / HSS_527cd
karamari kīsa ṇa gammaï ko gavvo jeṇa masiṇagamaṇā si / HSS_528ab
adiṭṭhadaṃtaṃ hasirīa jaṃpiaṃ cora jāṇihisi / HSS_528cd
thoraṃsuehi ruṇṇaṃ savattivaggeṇa pupphavaïāe / HSS_529ab
bhuasiharaṃ païṇo pecchiūṇa siralaggatuppaliaṃ / HSS_529cd
loo jūraï jūraü vaaṇijjaṃ hoi hou taṃ ṇāma / HSS_530ab
ehi ṇimajjasu pāse pupphavaï ṇa ei me ṇiddā / HSS_530cd
jaṃ jaṃ pulaemi disaṃ purao lihio vva īsase tattha / HSS_531ab
tuha paḍimāparivāḍiṃ vahaï va saalaṃ disācakkaṃ / HSS_531cd
osaraï dhuṇaï sāhaṃ khokkhāmuhalo puṇo samullihaï / HSS_532ab
jaṃvūphalaṃ ṇa geṇhaï bhamaro tti kaī paḍhamaḍakko / HSS_532cd
ṇa chivaï hatteṇa kaī kaṃḍūibhaeṇa pattalaṇiuṃje / HSS_533ab
daralaṃvigocchakaïkacchusacchahaṃ vāṇarīhatthaṃ / HSS_533cd
sarasā vi sūsaï ccia jāṇaï dukkhāi muddhahiaā vi / HSS_534ab
rattā vi paṃḍura ccia jāā varaī tuha vioe / HSS_534cd
āruhaï juṇṇaaṃ khujjaaṃ pi jaṃ uaha vallarī taüsī / HSS_535ab
ṇīluppalaparimalavāsiassa saraassa so doso / HSS_535cd
uppahapahāviajaṇo paviaṃbhiakalaalo pahaatūro / HSS_536ab
avvo so ccea chaṇo teṇa viṇā gāmaḍāho vva / HSS_536cd
ullāvaṃteṇa ṇa hoi kassa pāsaṭṭhieṇa thaḍḍeṇa / HSS_537ab
saṃkā masāṇapāavalaṃviacoreṇa va khaleṇa / HSS_537cd
asamattagaruakajje eṇhiṃ pahie gharaṃ ṇiattaṃte / HSS_538ab
ṇavapāuso piucchā hasaï va kuḍaaṭṭahāsehiṃ / HSS_538cd
daṭṭhūṇa uṇṇamaṃte mehe āmukkajīviāsāe / HSS_539ab
pahiaghariṇīa ḍiṃbho oruṇṇamuhīa saccavio / HSS_539cd
avihavalakkhaṇavalaaṃ ṭhāṇaṃ ṇeṃto puṇo puṇo galiaṃ / HSS_540ab
sahisattho ccia māṇaṃsiṇīa valaārao jāo / HSS_540cd
pahiavahū vivaraṃtaragaliajalolle ghare aṇollaṃ pi / HSS_541ab
uddesaṃ aviraavāhasalilaṇivaheṇa ollei / HSS_541cd
jīhāi kuṇaṃti piaṃ hoṃti a hiaammi ṇivvuiṃ kāuṃ / HSS_542ab
pīḍijjaṃtā vi rasaṃ jaṇeṃti ucchū kulīṇā a / HSS_542cd
dīsaï ṇa cūamaülaṃ attā ṇa a vāi malaagaṃdhavaho / HSS_543ab
pattaṃ vasaṃtamāsaṃ sāhaï ukkaṃṭhiaṃ cea / HSS_543cd
aṃvavaṇe bhamaraülaṃ ṇa viṇā kajjeṇa ūsuaṃ bhamaï / HSS_544ab
katto jalaṇeṇa viṇā dhūmassa sihāu dīsaṃti / HSS_544cd
daïakaraggahalulio dhammillo sīhugaṃdhiaṃ vaaṇaṃ / HSS_545ab
maaṇammi ettiaṃ cia pasāhaṇaṃ haraï taruṇīṇaṃ / HSS_545cd
gāmataruṇīu hiaaṃ haraṃti cheāṇa thaṇaharillīo / HSS_546ab
maaṇe kusuṃbharāillakaṃcuābharaṇamettāo / HSS_546cd
āloaṃta disāo sasaṃta jaṃbhaṃta gaṃta roaṃta / HSS_547ab
mucchaṃta paḍaṃta khalaṃta pahia kiṃ te paüttheṇa / HSS_547cd
daṭṭhūṇa taruṇasuraaṃ vivihavilāsehi karaṇasohillaṃ / HSS_548ab
dīvo vi taggaamaṇo gaaṃ pi tellaṃ ṇa lakkhei / HSS_548cd
puṇaruttakarapphālaṇam uhaataḍullihaṇapīḍaṇasaāiṃ / HSS_549ab
jūhāhivassa māe puṇo vi jaï ṇammaā sahaï / HSS_549cd
voḍasuṇao vivaṇṇo attā mattā paī vi aṇṇattho / HSS_550ab
phaḍahī vi moḍiā mahisaeṇa ko kassa sāheu / HSS_550cd
sakaaggaharahasuttāṇiāṇaṇā piaï piamuhaviiṇṇaṃ / HSS_551ab
thoaṃ thoaṃ rososahaṃ va ua māṇiṇī maïraṃ / HSS_551cd
girisotto tti bhuaṃgaṃ mahiso jīhāi lihaï saṃtatto / HSS_552ab
mahisassa kaṇhapattharajharo tti sappo piaï lālaṃ / HSS_552cd
paṃjarasāriṃ attā ṇa ṇesi kiṃ ettha raïharāhiṃto / HSS_553ab
vīsaṃbhajaṃpiāiṃ esā loāṇa paaḍei / HSS_553cd
eddahamette gāme ṇa paḍaï bhikka tti kīsa maṃ bhaṇasi / HSS_554ab
dhammia karaṃjabhaṃjaa jaṃ jīasi taṃ pi de vahuaṃ / HSS_554cd
jaṃtia gulaṃ vimaggasi ṇa a me icchāi vāhase jaṃtaṃ / HSS_555ab
aṇarasia kiṃ ṇa āṇasi ṇa raseṇa viṇā gulo hoi / HSS_555cd
pattaṇiaṃvapphaṃsā ṇhāṇuttiṇṇāi sāmalaṃgīe / HSS_556ab
jalaviṃduehi cihurā ruaṃti vaṃdhassa va bhaeṇa / HSS_556cd
gāmaṃgaṇaṇiaḍiakaṇhavakkha vaḍa tujjha dūram aṇulaggo / HSS_557ab
tattillapaḍikkhaabhoio vi gāmo ṇa uvviggo / HSS_557cd
suppaṃ ḍaḍḍhaṃ caṇaā ṇa bhajjiā so juā aïkkaṃto / HSS_558ab
attā vi ghare kuviā bhūāṇa va vāio vaṃso / HSS_558cd
pisuṇeṃti kāmiṇīṇaṃ jalalukkapiāvaūhaṇasuhelliṃ / HSS_559ab
kaṃḍaïakavolupphullaṇiccalacchīi vaaṇāi / HSS_559cd
ahiṇavapāusarasiesu sŏhaï sāmāiesu diahesu / HSS_560ab
rahasapasāriagīvāṇa ṇacciaṃ moravuṃdāṇaṃ / HSS_560cd
mahisakkhaṃdhavilaggaṃ gholaï siṃgāhaaṃ simisimaṃtaṃ / HSS_561ab
āhaavīṇājhaṃkārasaddamuhalaṃ masaavuṃdaṃ / HSS_561cd
rehaṃti kumuadalaṇiccalaṭṭhiā mattamahuaraṇihāā / HSS_562ab
sasiaraṇīsesapaṇāsiassa gaṃṭhi vva timirassa / HSS_562cd
uaha tarukoḍarāo ṇikkaṃtaṃ pūsuāṇa riṃcholiṃ / HSS_563ab
sarae jario vva dumo pittaṃ va salohiaṃ vamaï / HSS_563cd
dhārādhuvvaṃtamuhā laṃviavakkhā ṇiuṃciaggīvā / HSS_564ab
vaïveḍhaṇesu kāā sūlāhiṇṇa vva dīsaṃti / HSS_564cd
ṇa vi taha anālavaṃtī hiaaṃ dūmei māṇiṇī ahiaṃ / HSS_565ab
jaha dūraviaṃbhiagaruarosamajjhatthabhaṇiehiṃ / HSS_565cd
gaṃdhaṃ agghāaṃtaa pikkakalaṃvāṇa vāhabhariaccha / HSS_566ab
āsasu pahiajuāṇaa ghariṇimuhaṃ mā ṇa pecchihisi / HSS_566cd
gajja mahaṃ cia uvariṃ savvatthāmeṇa lohahiaassa / HSS_567ab
jalahara laṃvālaïaṃ mā re mārehisi varāiṃ / HSS_567cd
paṃkamaïleṇa chīrekkapāiṇā diṇṇajāṇuvaḍaṇeṇa / HSS_568ab
ānaṃdijjaï halio putteṇa va sālichetteṇa / HSS_568cd
kaha me pariṇaïāle khalasaṃgo hohii tti ciṃtaṃto / HSS_569ab
oṇaamuho sasūo ruaï va sālī tusāreṇa / HSS_569cd
saṃjhārāotthaïo dīsaï gaaṇammi paḍivaācaṃdo / HSS_570ab
rattaduūlaṃtario thaṇaṇahaleho vva ṇavavahūe / HSS_570cd
aï diara kiṃ ṇa pecchasi āāsaṃ kiṃ muhā paloesi / HSS_571ab
jāāi vāhumūlammi addhaaṃdāṇa parivāḍiṃ / HSS_571cd
vāāi kiṃ bhaṇijjaü kettiamettaṃ va likkhae lehe / HSS_572ab
tuha virahe jaṃ dukkhaṃ tassa tumaṃ cea gahiattho / HSS_572cd
maaṇaggiṇo vva dhūmaṃ mohaṇapicchiṃ va loadiṭṭhīe / HSS_573ab
jovvaṇadhaaṃ va muddhā vahaï suaṃdhaṃ ciurabhāraṃ / HSS_573cd
rūaṃ siṭṭhaṃ cia se asesapurise ṇiattiaccheṇa / HSS_574ab
vāholleṇa imīe ajaṃpamāṇeṇa vi muheṇa / HSS_574cd
ruṃdāraviṃdamaṃdiramaaraṃdāṇaṃdiāliriṃcholī / HSS_575ab
jhaṇajhaṇaï kasaṇamaṇimehala vva mahumāsalacchīe / HSS_575cd
kassa karo vahupuṇṇapphalekkataruṇo tuhaṃ visammihaï / HSS_576ab
thaṇapariṇāhe mammahaṇihāṇakalase vva pāroho / HSS_576cd
corā sabhaasataṇhaṃ puṇo puṇo pesaaṃti diṭṭhīo / HSS_577ab
ahirakkhiaṇihikalase vva poḍhavaïāthanucchaṃge / HSS_577cd
uvvahaï ṇavataṇaṃkuraromaṃcapasāhiāi aṃgāiṃ / HSS_578ab
pāusalacchīa paoharehi paripellio viṃjho / HSS_578cd
āma vahalā vaṇālī muhalā jalaraṃkuṇo jalaṃ sisiraṃ / HSS_579ab
aṇṇaṇaīṇa vi revāi taha vi aṇṇe guṇā ke vi / HSS_579cd
eha imīa ṇiacchaha pariṇaamālūrasacchahe thaṇae / HSS_580ab
tuṃge sappurisamaṇorahe vva hiae amāaṃte / HSS_580cd
hatthāhatthiṃ aham ahamiāi vāsāgamammi mehehiṃ / HSS_581ab
avvo kiṃ pi rahassaṃ chaṇṇaṃ pi ṇahaṃgaṇaṃ galaï / HSS_581cd
kettiamettaṃ hohii sohaggaṃ piaamassa bhamirassa / HSS_582ab
mahilāmaaṇachuhāulakaḍakkhavikkhevagheppaṃtaṃ / HSS_582cd
ṇiadhaṇiaṃ uvaūhasu kukkuḍasaddeṇa jhatti paḍivuddho / HSS_583ab
paravasahivāsasaṃkira ṇiae vi gharammi mā bhāsu / HSS_583cd
kharapavaṇaraagalatthiagiriūḍāvaḍaṇabhiṇṇadehassa / HSS_584ab
dhukkādhukkaï jīaṃ va vijjuā kālamehassa / HSS_584cd
mehamahisassa ṇajjaï uare suracāvakoḍibhiṇṇassa / HSS_585ab
kaṃdaṃtassa saviaṇaṃ aṃtaṃ va palaṃvae vijjū / HSS_585cd
ṇavapallavaṃ visaṇṇā pahiā pecchaṃti cūarukkhassa / HSS_586ab
kāmassa lohiuppaṃgarāiaṃ hatthabhallaṃ va / HSS_586cd
mahilāṇaṃ cia doso jeṇa pavāsammi gavviā purisā / HSS_587ab
do tiṇṇi jāva ṇa maraṃti tā ṇa virahā samappaṃti / HSS_587cd
vālaa de vacca lahuṃ maraï varāī alaṃ vilaṃveṇa / HSS_588ab
sā tujjha daṃsaṇeṇa vi jīvejja ṇa ettha saṃdeho / HSS_588cd
taṃmirapasariahuavahajālolipalīvie vaṇābhoe / HSS_589ab
kiṃsuavaṇaṃ ti kaliūṇa muddhahariṇo ṇa ṇikkamaï / HSS_589cd
ṇihuaṇasippaṃ taha sāriāi ullāviaṃ mha gurupurao / HSS_590ab
jaha taṃ velaṃ māe ṇa āṇimo kattha vaccāmo / HSS_590cd
paccaggupphulladalullasaṃtamaaraṃdapāṇalehalao / HSS_591ab
taṃ ṇa tthi kuṃdakaliāi jaṃ ṇa bhamaro mahaï kāuṃ / HSS_591cd
so ko vi guṇāisao ṇa āṇimo māmi kuṃdalaïāe / HSS_592ab
acchīhiṃ cia pāuṃ ahilassaï jeṇa bhamarehiṃ / HSS_592cd
ekka ccia rūaguṇaṃ gāmaṇidhūā samuvvahaï / HSS_593ab
aṇimisaṇaaṇo saalo jīe devīkao gāmo / HSS_593cd
maṇṇe āsāo ccia ṇa pāvio piaamāhararasassa / HSS_594ab
tiasehi jeṇa raaṇāarāhi amaaṃ samuddhariaṃ / HSS_594cd
āaṇṇāaḍḍhiaṇisiabhallamammāhaāi hariṇīe / HSS_595ab
addaṃsaṇo pio hohii tti valiuṃ ciraṃ dittho / HSS_595cd
visamaṭṭhiapikkekkaṃvadaṃsaṇe tujjha sattughariṇīa / HSS_596ab
ko ko ṇa patthio pahiāṇaṃ ḍiṃbhe ruaṃtammi / HSS_596cd
mālārī laliulluliavāhumūlehi taruṇahiaāiṃ / HSS_597ab
ullūraï sajjullūriāi kusumāi dāveṃtī / HSS_597cd
majjho pio kuaṃḍo pallijuāṇā savattīo / HSS_598ab
jaha jaha vaḍḍhaṃti thaṇā taha taha jhijjaṃti paṃca vāhīe / HSS_598cd
mālārīe vellahalavāhumūlāvaloaṇasaaṇho / HSS_599ab
aliaṃ pi bhamaï kusumagghapucchiro paṃsulajuāṇo / HSS_599cd
rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / HSS_600ab
sattasaammi samattaṃ saṭṭhaṃ gāhāsaaṃ eaṃ / HSS_600cd
akaaṇṇua ghaṇavaṇṇaṃ ghaṇavaṇṇaṃtariataraṇiaraṇiaraṃ / HSS_601ab
jaï re re vāṇīraṃ revāṇīraṃ pi ṇo bharasi / HSS_601cd
maṃdaṃ pi ṇa āṇaï haliaṇaṃdaṇo iha hi ḍaḍḍhagāmammi / HSS_602ab
gahavaïsuā vivajjaï avejjae kassa sāhāmo / HSS_602cd
ekkakkamaparirakkhaṇapahārasamuhe kuraṃgamihuṇammi / HSS_603ab
vāheṇa maṇṇuvialaṃtavāhadhoaṃ dhaṇuṃ mukkaṃ / HSS_603cd
tā suhaa vilaṃva khaṇaṃ bhaṇāmi kīa vi kaeṇa alam ahavā / HSS_604ab
aviāriakajjāraṃbhaāriṇī maraü ṇa bhaṇissaṃ / HSS_604cd
bhoiṇidiṇṇapaheṇaacakkhiadussikkhio haliaütto / HSS_605ab
ettāhe aṇṇapaheṇaāṇa chīvollaaṃ dei / HSS_605cd
paccūsamaūhāvaliparimalaṇasamūsasaṃtavattāṇaṃ / HSS_606ab
kamalāṇa raaṇivirame jialoasirī mahaṃmahaï / HSS_606cd
vāuvvelliasāhuli thaesu phuḍadaṃtamaṃḍalaṃ jahaṇaṃ / HSS_607ab
caḍuāraaṃ païṃ mā hu putti jaṇahāsiaṃ kuṇasu / HSS_607cd
vīsatthahasiaparisakkiāṇa paḍhamaṃ jalaṃjalī diṇṇo / HSS_608ab
pacchā vahūa gahio kuḍaṃvabhāro ṇimajjaṃto / HSS_608cd
gammihisi tassa pāsaṃ suṃdari mā tuara vaḍḍhaü miaṃko / HSS_609ab
duddhe duddhaṃ miva caṃdiāi ko pecchaï muhaṃ de / HSS_609cd
jaï jūraï jūraü ṇāma māmi paraloavasaṇio loo / HSS_610ab
taha vi valā gāmaṇiṇaṃdaṇassa vaaṇe valaï diṭṭhī / HSS_610cd
gehaṃ va vittarahiaṃ ṇijjharakuharaṃ va salilasuṇṇaïaṃ / HSS_611ab
gohaṇarahiaṃ goṭṭhaṃ va tīa vaaṇaṃ tuha vioe / HSS_611cd
tuha daṃsaṇeṇa jaṇio imīa lajjāulāi aṇurāo / HSS_612ab
duggaamaṇoraho via hiaa ccia jāi pariṇāmaṃ / HSS_612cd
jaṃ taṇuāaï sā tuha kaeṇa kiṃ jeṇa pucchasi hasaṃto / HSS_613ab
aha gimhe maha paaī evvaṃ bhaṇiūṇa oruṇṇā / HSS_613cd
vaṇṇakkamarahiassa vi esa guṇo ṇavari cittakammassa / HSS_614ab
ṇimisaṃ pi jaṃ ṇa muṃcaï pio jaṇo gāḍham uvaūḍho / HSS_614cd
avihattasaṃdhivaṃdhaṃ paḍhamarasubbheapāṇalohillo / HSS_615ab
uvvelliuṃ ṇa āṇaï khaṃḍaï kaliāmuhaṃ bhamaro / HSS_615cd
daravevirorujualāsu maüliacchīsu luliacihurāsu / HSS_616ab
purisāirīsu kāmo piāsu sajjāuho hoi / HSS_616cd
jaṃ jaṃ te ṇa suhāaï taṃ taṃ ṇa karemi jaṃ mam' āattaṃ / HSS_617ab
ahaaṃ cia jaṃ ṇa suhāmi suhaa taṃ kiṃ mam' āattaṃ / HSS_617cd
vāvāravisaṃvāaṃ saalāvaavāṇa kuṇaï haalajjā / HSS_618ab
savaṇāṇa uṇo gurusaṃṇihe vi ṇa ṇiruṃjhaï ṇioaṃ / HSS_618cd
kiṃ bhaṇaha maṃ sahīo mā mara dīsihaï so jiaṃtīe / HSS_619ab
kajjālāo eso siṇehamaggo uṇa ṇa hoi / HSS_619cd
ekkallamao diṭṭhīa maïa taha pulaïo saaṇhāe / HSS_620ab
piajāassa jaha dhaṇuṃ paḍiaṃ vāhassa hatthāo / HSS_620cd
ṇaliṇīsu bhamasi parimalasi sattalaṃ mālaïṃ pi ṇo muasi / HSS_621ab
taralattaṇaṃ tuha aho mahuara jaï pāḍalā haraï / HSS_621cd
doaṃgulaakavālaapiṇaddhasavisesaṇīlakaṃcuiā / HSS_622ab
dāvei thaṇatthalavaṇṇiaṃ va taruṇī juajaṇāṇaṃ / HSS_622cd
rakkhei puttaaṃ matthaeṇa occhoaaṃ paḍicchaṃtī / HSS_623ab
aṃsūhi pahiaghariṇī ollijjaṃtaṃ ṇa lakkhei / HSS_623cd
sarae sarammi pahiā jalāi kaṃdoṭṭasurahigaṃdhāi / HSS_624ab
dhavalacchāi saaṇhā piaṃti daïāṇa va muhāiṃ / HSS_624cd
abbhaṃtarasarasāo uvariṃ pavvāavaddhapaṃkāo / HSS_625ab
caṃkammaṃtammi jaṇe samūsasaṃti vva racchāo / HSS_625cd
muhapuṃḍarīachāāi saṃṭhie uaha rāahaṃse vva / HSS_626ab
chaṇapiṭṭhakuṭṭaṇucchaliadhūlidhavale thaṇe vahaï / HSS_626cd
taha teṇa vi sā diṭṭhā tīa vi taha tassa pesiā diṭṭhī / HSS_627ab
jaha doṇha vi samaaṃ cia ṇivvuttaraāi jāāi / HSS_627cd
vāuliāparisosaṇaṇiuṃjapattalaṇasulahasaṃkeā / HSS_628ab
sohaggakaṇaakasavaṭṭa gimha mā kaha vi jhijjihisi / HSS_628cd
dussikkhiaraaṇapasikkhaehi ghiṭṭho si patthare tāva / HSS_629ab
jā tilamettaṃ vaṭṭasi maragaa kā tujjha mullakahā / HSS_629cd
jaha ciṃtei pariaṇo āsaṃkaï jaha a tassa paḍivakkho / HSS_630ab
vāleṇa vi gāmaṇiṇaṃdaṇeṇa taha rakkhiā pallī / HSS_630cd
aṇṇesu pahia pucchasu vāhaaputtesu pusiacammāiṃ / HSS_631ab
amhaṃ vāhajuāṇo hariṇesu dhaṇuṃ ṇa ṇāmei / HSS_631cd
gaavahuvehavvaaro putto me ekkakaṃḍaviṇivāī / HSS_632ab
taha soṇhāi pulaïo jaha kaṃḍavaraṃḍaaṃ vahaï / HSS_632cd
viṃjhāruhaṇālāvaṃ pallī mā kuṇaü gāmaṇī sasaï / HSS_633ab
paccujjivio jaï kaha vi suṇaï tā jīviaṃ muaï / HSS_633cd
appāhei maraṃto puttaṃ pallīvaī paatteṇa / HSS_634ab
maha ṇāmeṇa jaha tumaṃ ṇa lajjase taha karejjāsu / HSS_634cd
aṇumaraṇapatthiāe paccāgaajīvie piaamammi / HSS_635ab
vehavvamaṃḍaṇaṃ kulavahūa sohaggaaṃ jāaṃ / HSS_635cd
mahumacchiāi daṭṭhaṃ daṭṭhūṇa muhaṃ piassa sūṇoṭṭhaṃ / HSS_636ab
īsāluī puliṃdī rukkhacchāaṃ gaā aṇṇaṃ / HSS_636cd
dhaṇṇā vasaṃti ṇīsaṃkamohaṇe vahalapattalavaïmmi / HSS_637ab
vāaṃdolaṇaoṇaviaveṇugahaṇe giriggāme / HSS_637cd
pupphullaghaṇakalaṃvā ṇiddhoasilāalā muiamorā / HSS_638ab
pasaraṃtojjharamuhalā ucchāhaṃte giriggāmā / HSS_638cd
taha parimaliā goveṇa teṇa hatthaṃ pi jā ṇa ollei / HSS_639ab
sa ccia khaḍaṇā eṇhiṃ pecchaha kuḍadohiṇī jāā / HSS_639cd
dhavalo jiaï tuha kae dhavalassa kae jiaṃti giṭṭhīo / HSS_640ab
jia taṃve amha vi jīvieṇa goṭṭhaṃ tumāattaṃ / HSS_640cd
agghāi chivaï cuṃvaï ṭhavei hiaammi jaṇiaromaṃco / HSS_641ab
jāākavolasarisaṃ pecchaha pahio mahuapupphaṃ / HSS_641cd
ua ollijjaï mohaṃ bhuaṃgakittīa kaḍaalaggāi / HSS_642ab
ojjharadhārāsaddhālueṇa sīsaṃ vaṇagaeṇa / HSS_642cd
kamalaṃ muaṃta mahuara pikkakaïtthāṇa gaṃdhaloheṇa / HSS_643ab
ālekkhalaḍḍuaṃ pāmaro vva chiviūṇa jāṇihisi / HSS_643cd
gijjaṃte maṃgalagāiāhi varagottadiṇṇaaṇṇāe / HSS_644ab
souṃ va ṇiggao uaha hoṃtavahuāi romaṃco / HSS_644cd
maṇṇe āaṇṇaṃtā āsaṇṇavivāhamaṃgaluggīaṃ / HSS_645ab
tehi juāṇehi samaṃ hasaṃti maṃ veasakuḍuṃgā / HSS_645cd
uagaacaütthimaṃgalahoṃtavioasavisesalaggehi / HSS_646ab
tīa varassa a seaṃsuehi ruṇṇaṃ va hatthehiṃ / HSS_646cd
ṇa a diṭṭhiṃ ṇei muhaṃ ṇa a chiviuṃ dei ṇā lavaï kiṃ pi / HSS_647ab
taha vi hu kiṃ pi rahassaṃ ṇavavahusaṃgo pio hoi / HSS_647cd
aliapasuttavalaṃtammi ṇavavare ṇavavahūa vevaṃto / HSS_648ab
saṃvelliorusaṃjamiavatthagaṃṭhiṃ gao hattho / HSS_648cd
pucchijjaṃtī ṇa bhaṇaï gahiā papphuraï cuṃviā ruaï / HSS_649ab
tuṇhikkā ṇavavahuā kaāvarāheṇa uvaūḍhā / HSS_649cd
tatto ccia hoṃti kahā viasaṃti tahiṃ tahiṃ samappaṃti / HSS_650ab
kiṃ maṇṇe māucchā ekkajuāṇo imo gāmo / HSS_650cd
jāi vaaṇāi amhe vi jaṃpimo tāi jaṃpaï jaṇo vi / HSS_651ab
tāiṃ cia teṇa pajaṃpiāi hiaaṃ suhāveṃti / HSS_651cd
savvāareṇa maggaha piaṃ jaṇaṃ jaï suheṇa vo kajjaṃ / HSS_652ab
jaṃ jassa hiaadaïaṃ taṃ ṇa suhaṃ jaṃ tahiṃ ṇa tthi / HSS_652cd
dīsaṃto diṭṭhisuho ciṃtijjaṃta maṇavallaho attā / HSS_653ab
ullāvaṃta suisuho pio jaṇo ṇicca ramaṇijjo / HSS_653cd
ṭhāṇabbhaṭṭhā parigaliapīṇaā uṇṇaīa paricattā / HSS_654ab
amhe uṇa ṭheripaohara vva uare ccia ṇisanṇā / HSS_654cd
paccūsāgaa raṃjiadeha piāloa loaṇāṇaṃda / HSS_655ab
aṇṇattakhaviasavvari ṇahabhūsaṇa diṇavaï ṇamo de / HSS_655cd
vivarīasuraalehaḍa pucchasi maha kīsa gabbhasaṃbhūiṃ / HSS_656ab
oatte kuṃbhamuhe jalalavakaṇiā vi kiṃ ṭhāi / HSS_656cd
accāsaṇṇavivāhe samaṃ jasoāi taruṇagovīhiṃ / HSS_657ab
vaḍḍhaṃte mahumahaṇe saṃvaṃdhā ṇiṇhuvijjaṃti / HSS_657cd
jaṃ jaṃ ālihaï maṇo āsāvattīhi hiaaphalaammi / HSS_658ab
taṃ taṃ vālo vva vihī ṇihuaṃ hasiūṇa pamhusaï / HSS_658cd
aṇuhutto karaphaṃso saalaalāpuṇṇa puṇṇadiahammi / HSS_659ab
vīāsaṃgakisaṃgaa eṇhiṃ tuha vaṃdimo calaṇe / HSS_659cd
dūraṃtarie vi pie kaha vi ṇiattāi majjha ṇaaṇāi / HSS_660ab
hiaaṃ uṇa teṇa samaṃ ajja vi aṇivāriaṃ bhamaï / HSS_660cd
tassa kahākaṃtaïe saddāaṇṇaṇasamosariakove / HSS_661ab
samuhāloaṇakaṃpiri uvaūḍhā kiṃ pavajjihisi / HSS_661cd
bharaṇamiaṇīlasāhaggakhaliacalaṇaddhavihuavakkhaüḍā / HSS_662ab
tarusiharesu vihaṃgā kaha kaha vi lahaṃti saṃṭhāṇaṃ / HSS_662cd
aharamahupāṇaghorilliāi jaṃ ca ramio si savisesaṃ / HSS_663ab
asaï alajjiri vahusikkhiri tti mā ṇāha maṇṇihisi / HSS_663cd
khāṇeṇa a pāṇeṇa a taha gahio maṃḍalo aḍaaṇāi / HSS_664ab
jaha jāraṃ ahiṇaṃdaï bhukkaï gharasāmie eṃte / HSS_664cd
kaṃḍaṃteṇa akaṃḍaṃ pallīmajjhammi viaḍakoaṃdaṃ / HSS_665ab
païmaraṇāhi vi ahiaṃ vāheṇa ruāviā attā / HSS_665cd
amhe ujjuasīlā pio vi piasahi viāraparioso / HSS_666ab
ṇa hu aṇṇā kā vi gaī vāhohā kaha pusijjaṃtu / HSS_666cd
dhavalo si jaï vi suṃdari taha vi tue majjha raṃjiaṃ hiaaṃ / HSS_667ab
rāabharie vi hiae suhaa ṇihitto ṇa ratto si / HSS_667cd
caṃcupuḍāhaavialiasahaāraraseṇa sittadehassa / HSS_668ab
kīrassa maggalaggaṃ gaṃdhaṃdhaṃ bhamaï bhamaraülaṃ / HSS_668cd
ettha ṇimajjaï ettā ettha ahaṃ ettha pariaṇo saalo / HSS_669ab
paṃthia rattīaṃdhaa mā maha saaṇe ṇimajjihisi / HSS_669cd
pariosasuṃdarāiṃ suraesu lahaṃti jāi sokkhāi / HSS_670ab
tāiṃ cia uṇa virahe khāuggiṇṇāi kīraṃti / HSS_670cd
maggaṃ cia alahaṃto hāro pīṇuṇṇaāṇa thaṇaāṇa / HSS_671ab
uvviggo bhamaï ure jamuṇāṇaïpheṇapuṃjo vva / HSS_671cd
ekkeṇa vi vaḍavīaṃkureṇa saalavaṇarāimajjhammi / HSS_672ab
taha teṇa kao appā jaha sesadumā tale tassa / HSS_672cd
je je guṇiṇo je je a cāiṇo je viaḍḍhaviṇṇāṇā / HSS_673ab
dāridda re viakkhaṇa tāṇa tumaṃ sāṇurāo si / HSS_673cd
jaï kottio si suṃdara saalatihīcaṃdadaṃsaṇasuhāṇaṃ / HSS_674ab
tā masiṇaṃ moijjaṃtakaṃcuaṃ pekkhasu muhaṃ se / HSS_674cd
samavisamaṇivvisesā samaṃtao maṃdamaṃdasaṃcārā / HSS_675ab
aïrā hohiṃti pahā maṇorahāṇaṃ pi dullaṃghā / HSS_675cd
aïdīharāi vahue sīse dīsaṃti vaṃsavattāi / HSS_676ab
bhaṇie bhaṇāmi attā tumhāṇa vi paṃḍarā puṭṭhī / HSS_676cd
atthakkarūsaṇaṃ khaṇapasijjaṇaṃ aliavaaṇaṇivvaṃdho / HSS_677ab
ummaccharasaṃtāvo puttaa paavī siṇehassa / HSS_677cd
pijjaï kaṇṇaṃjalihiṃ jaṇaravamiliaṃ pi tujjha saṃlāvaṃ / HSS_678ab
duddhaṃ jalasammiliaṃ sā vālā rāahaṃsi vva / HSS_678cd
aï ujjue ṇa lajjasi pucchijjaṃtī piassa cariāiṃ / HSS_679ab
savvaṃgasurahiṇo maruvaassa kiṃ kusumariddhīhi / HSS_679cd
muddhe apattiaṃtī pavālaaṃkuraaṇiddhalohiae / HSS_680ab
ṇiddhoadhāurāe kīsa sahatthe puṇo dhuasi / HSS_680cd
ua siṃdhavapavvaasacchahāi dhuatūlapuṃjasarisāiṃ / HSS_681ab
sohaṃti suaṇu mukkoaāi sarae siabbhāiṃ / HSS_681cd
āucchaṃti sirehi vivaliehi ua khaḍiehi ṇijjaṃtā / HSS_682ab
ṇippacchimavaliapaloiehi mahisā kuḍaṃgāi / HSS_682cd
pusasu muhaṃ tā puttia vāhoaraṇaṃ visesaramaṇijjaṃ / HSS_683ab
mā eaṃ cia muhamaṃḍaṇaṃ ti so kāhii puṇo vi / HSS_683cd
majjhe paaṇuapaṃkaṃ avahovāsesu sāṇacikkhillaṃ / HSS_684ab
gāmassa sīsasīmaṃtaaṃ va racchāmuhaṃ jāaṃ / HSS_684cd
avaraṇhāgaajāmāuassa viuṇei mohaṇukkaṃṭhaṃ / HSS_685ab
vahuāi gharapaloharamajjaṇapisuṇo valaasaddo / HSS_685cd
jujjhacaveḍāmoḍiajajjarakaṇṇassa juṇṇamallassa / HSS_686ab
kacchāvaṃdho ccia bhīrumallahiaaṃ samukkhaṇaï / HSS_686cd
āṇaṃdaṃtena tumaṃ païṇo pahaeṇa paḍahasaddeṇa / HSS_687ab
malli ṇa lajjasi ṇaccasi dohagge pāaḍijjaṃte / HSS_687cd
mā vaccaha vīsaṃbhaṃ imāṇa vahucāḍuammaṇiuṇāṇaṃ / HSS_688ab
ṇivvattiakajjaparammuhāṇa suṇaāṇa va khalāṇaṃ / HSS_688cd
aṇṇaggāmapaütthā kaḍḍhaṃtī maṃḍalāṇa riṃcholiṃ / HSS_689ab
akkhaṃḍiasohaggā varisasaaṃ jiaü me suṇiā / HSS_689cd
saccaṃ sāhasu deara taha taha caḍuāraeṇa suṇaeṇa / HSS_690ab
ṇivvattiakajjaparammuhattaṇaṃ sikkhiaṃ katto / HSS_690cd
ṇippaṇṇasassariddhī sacchaṃdaṃ gāi pāmaro sarae / HSS_691ab
daliaṇavasālitaṃḍuladhavalamiaṃkāsu rāīsu / HSS_691cd
alihijjaï paṃkaale halālicalaṇeṇa kalamagovīe / HSS_692ab
keārasoaruṃbhaṇataṃsaṭṭhiakomalo calaṇo / HSS_692cd
diahe diahe sūsaï saṃkeaabhaṃgavaḍḍhiāsaṃkā / HSS_693ab
āvaṃḍuroṇaamuhī kalameṇa samaṃ kalamagovī / HSS_693cd
ṇavakammieṇa ua pāmareṇa daṭṭhūṇa pāuhārīo / HSS_694ab
mottavve jottaapaggahammi avahāsiṇī mukkā / HSS_694cd
daṭṭhūṇa hariadīhaṃ gose saṃḍhāṇa jūrae halio / HSS_695ab
asaīrahassamaggaṃ tusāradhavale tilacchette / HSS_695cd
saṃkellio vva ṇijjaï khaṃḍaṃ khaṃḍaṃ kao vva pīo vva / HSS_696ab
vāsāgamammi maggo gharahuttamuheṇa pahieṇa / HSS_696cd
saṃjhāgahiajalaṃjalipaḍimāsaṃkaṃtagorimuhakamalaṃ / HSS_697ab
aliaṃ cia phurioṭṭhaṃ vialiamaṃtaṃ haraṃ ṇamaha / HSS_697cd
ia sirihālaviraïe pāuakavvammi sattasae / HSS_698ab
sattamasaaṃ samattaṃ gāhāṇa sahāvaramaṇijjaṃ / HSS_698cd
eṇhiṃ vārei jaṇo taïā mūillao kahiṃ va gao / HSS_699ab
jāhe visaṃ va jāaṃ savvaṃgapaholiraṃ pemmaṃ / HSS_699cd
kaha taṃ pi tui ṇa ṇāaṃ jaha sā āsaṃdiāṇa vahuāṇaṃ / HSS_700ab
kāūṇa uccavaciaṃ tuha daṃsaṇalehaḍā paḍiā / HSS_700cd
corāṇa kāmuāṇa a pāmarapahiāṇa kukkuro vaḍaï / HSS_701ab
re ramaha vahaha vāhayaha ettha taṇuāae raaṇī / HSS_701cd
aṇṇoṇṇakalakkhaṃtarapesiamelīṇadiṭṭhipasarāiṃ / HSS_702ab
do ccia maṇṇe kaabhaṃḍaṇāi samaaṃ pahasiāiṃ / HSS_702cd
suhaa iaṃ majjha sahī tujjha vioeṇa dhāriuṃ pāṇe / HSS_703ab
savvaha cia ṇa samattha tti vujjhiuṃ virama gamaṇāo / HSS_703cd
dhaṇṇā vahiraṃdharaā te ccia jīaṃti māṇuse loe / HSS_704ab
ṇa suṇaṃti pisuṇavaaṇaṃ khalāṇa addhiṃ ṇa pekkhaṃti / HSS_704cd
gāmāruha mhi gāme vasāmi ṇaaraṭṭhiiṃ ṇa āṇāmi / HSS_705ab
ṇāariāṇaṃ païṇo haremi jā homi sā homi / HSS_705cd
osara rottuṃ cia ṇimmiāi mā pusasu me haacchīiṃ / HSS_706ab
daṃsaṇamettummaïehi jehi sīlaṃ tuha ṇa ṇāaṃ / HSS_706cd
raṇaraṇaasuṇṇahiao ciṃtaṃto virahaduvvalaṃ jāaṃ / HSS_707ab
amuṇiaṇiavasahī so volīṇo gāmamajjheṇa / HSS_707cd
ettha caütthaṃ viramaï gāhāṇa saaṃ sahāvaramaṇijjaṃ / HSS_708ab
soūṇa jaṃ ṇa laggaï hiae mahurattaṇeṇa amiaṃ pi / HSS_708cd
eso kaïṇāmaṃkiagāhāpaḍivaddhavaḍḍhiāmoo / HSS_709ab
sattasaao samatto sālāhaṇaviraïo koso / HSS_709cd
suaṇo ṇi dīsaï ccia khalabahula ḍaḍḍhajīaloammi / HSS_710ab
jaha kāasaṃkulā taha ṇa haṃsaparivāriā puhavī / HSS_710cd
jaṃ mucchiāi ṇa suo kalaṃvagaṃdheṇa taṃ guṇa paḍiaṃ / HSS_711ab
iarā gajjiasaddo jīeṇa viṇā ṇa volaṃto / HSS_711cd
pīṇapaoharalaggaṃ disāṇa pavasaṃtajalaasamaaviiṇṇaṃ / HSS_712ab
sohaggapaḍhamaïṇhaṃ paccāaï saraṇahapahaṃ iṃdadhaṇuṃ / HSS_712cd
ettī mattammi thavā puttīmattammi laaṇā bhattī / HSS_713ab
agaīa avatthāe diahāiṃ bhittaraṃ taraï / HSS_713cd
jaṃ asaraṇo vva ḍaḍḍho gāmo sāhīṇavahujuāṇo vi / HSS_714ab
saṃbhamavisaṃṭhulāṇaṃ taṃ duccariaṃ tuha thaṇāṇaṃ / HSS_714cd
so vi juā māṇahaṇo tumaṃ pi māṇassa asahaṇā putti / HSS_715ab
mattacchaleṇa gammaü surāi uvariṃ pusasu hatthaṃ / HSS_715cd
keaïgaṃdhahagavviāraaraṃjiāddaṇehiṃ / HSS_716ab
kaṃṭhaasavalitaṇutava chaḍḍiabhavalāṇaṃ / HSS_716cd
aha suaï diṇṇapaḍivakkhaveaṇā pasiḍhilehi aṃgehiṃ / HSS_717ab
ṇivvattiasuraarasāṇuvaṃdhasuhaṇibbharaṃ vahuā / HSS_717cd
jaï teṇa tujjha vaaṇaṃ ṇa kaaṃ maha kāraṇeṇa a haāse / HSS_718ab
sā kīsa khaṃḍiataḍaṃ ṇiāharaṃ dūi dummesi / HSS_718cd
nirmalagaganataḍāge tārāgaṇakusumabhitetimire / HSS_719ab
bhikaravobālaṃ carati mṛgāṃko marāla iva / HSS_719cd
diṭṭhāi jaṃ ṇa diṭṭho saralasahāvāi jaṃ ca ṇā 'lavio / HSS_720ab
uvaāro jaṃ ṇa kao taṃ cia kaliaṃ chaïllehiṃ / HSS_720cd
aviralaṇiggaapulao paaḍiakaṃpo pamukkasikkāro / HSS_721ab
hemaṃte pahiajaṇo suraāsatto vva paḍihāi / HSS_721cd
vahuvihavilāsabharie surae labbhaṃti jāi sokkhāiṃ / HSS_722ab
virahammi tāi piasahi khāuggiṇṇāi kīraṃti / HSS_722cd
seullaṇiaṃvālaggasaṇhasicaassa maggam alahaṃto / HSS_723ab
sahi mohagholiro ajja tassa hasio mae hattho / HSS_723cd
dūīkajjāaṇṇaṇapaḍirohaṃ mā karehii imaṃ ti / HSS_724ab
utthaṃghei va turiaṃ tissā kaṇṇuppalaṃ pulao / HSS_724cd
mā vaccasu vīsaṃbhaṃ puttaa caḍuārao imo loo / HSS_725ab
sūīveho kaṇṇassa peccha kiṃ ṇijjaï pamāṇaṃ / HSS_725cd
amiamaaṃ cia hiaaṃ hatthā taṇhāharā saaṇhāṇaṃ / HSS_726ab
caṃdamuhi kattha ṇivasaï amittadahaṇo tuha paāvo / HSS_726cd
diṭṭhīa jāva pasaro tāva tumaṃ suhaa ṇivvuiṃ kuṇasi / HSS_727ab
volīṇadaṃsaṇo taha tavesi jaha houdiṭṭheṇa / HSS_727cd
gajjaṃti ghaṇā paṃthāṇo vahutaṇā a pasāriā sariā / HSS_729ab
ajja vi ujjuasīle païṇo maggaṃ paloesi / HSS_729cd
uṇho tti samatthijjaï ḍāheṇa saroruhāṇa hemaṃto / HSS_730ab
cariehi ṇajjaï jaṇo saṃgovaṃto vi appāṇaṃ / HSS_730cd
uvahāriāi samaaṃ piṃḍāre ua kahaṃ kuṇaṃtammi / HSS_731ab
ṇavavahuāi sarosaṃ savva ccia vachaā mukkā / HSS_731cd
pajjāliūṇa aggiṃ muheṇa puttia kiṇo samosarasi / HSS_732ab
thaṇaalasapaḍiapaḍimā phuraṃti ṇa chivaṃti te jālā / HSS_732cd
aggiṃ abbhuttaṃtīa putti paḍimāgaā kavolammi / HSS_733ab
kaṇṇālaṃviapallavalacchiṃ saṃdhei te jālā / HSS_733cd
kaha de dhūmaṃdhāre abbhuttaṇaṃ aggiṇo samappihaï / HSS_734ab
muhakamalacuṃvaṇālehaḍammi pāsaṭṭhie diare / HSS_734cd
āaṃvacchaṃ paalaṃtavāham āvaddhathaṇaharukkaṃpaṃ / HSS_735ab
asamattaṃ cia ciṭṭhaü sihiṇo abbhuttaṇam iṇaṃ te / HSS_735cd
chaṇapāhuṇie 'tti kiṇo ajja vi ṇaṃ bhaṇaha aṃgasaṃtāvaṃ / HSS_736ab
jāā amha gharillaaguṇeṇa gharasāmiṇi ccea / HSS_736cd
vaṇṇakkamaṃ ṇa āṇasi ṭhāṇavisuddhī vi de ṇa ṇivvaḍiā / HSS_737ab
cittaara taha vi maggasi bhoiṇikuḍḍammi ālihiuṃ / HSS_737cd
vialiakalākalāvo caṃdo mittassa maṃḍalaṃ visaï / HSS_738ab
ṇissaraï tādiso ccia gaavihavaṃ ko samuddharaï / HSS_738cd
ṇā 'haṃ dūī suṃdara tīe pio si ṇa amha vāvāro / HSS_739ab
sā maraï tujjha virahe eaṃ dhammakkharaṃ bhaṇimo / HSS_739cd
jo hoi rasāisao suviṇaṭṭhāṇaṃ vi puṃḍaïcchūṇaṃ / HSS_740ab
katto so hoi raso mohāsāṇaṃ aṇicchūṇaṃ / HSS_740cd
jaï vi hu dilliṃdiliā taha vi hu mā putti ṇaggiā bhamasu / HSS_741ab
cheā ṇaarajuāṇo māaṃ dhūāi lakkhaṃti / HSS_741cd
gaagaṃḍaagavaasarabhaserihasaddūlarikkhajāīṇaṃ / HSS_742ab
thaṇaā vāhavahūe abhaaṃ dāuṃ va ṇikkaṃtā / HSS_742cd
bhiuḍīa puloissaṃ ṇibbhacchissaṃ paraṃmuhī hossaṃ / HSS_743ab
jaṃ bhaṇaha taṃ karissaṃ sahīu jaï taṃ ṇa pecchissaṃ / HSS_743cd
jaṃ keaveṇa pemmaṃ jaṃ ca valā jaṃ ca atthaloheṇa / HSS_744ab
jaṃ uvarohaṇimittaṃ ṇamoṇamo tassa pemmassa / HSS_744cd
kassa ṇa saddhā garuattaṇammi païṇo pasāamāṇassa / HSS_745ab
jaï māṇabhaṃjaṇīo ṇa hoṃti hemaṃtarāīo / HSS_745cd
avvo tahiṃtahiṃ cia gaaṇe bhamiūṇa vīsamaṃteṇa / HSS_746ab
vohittavāaseṇa vva hāsiā ḍaḍḍhapemmeṇa / HSS_746cd
de ā dumasu tumaṃ ciya mā parihara putti paḍhamadumiyaṃ ti / HSS_747ab
kiṃ kuḍḍaṃ ṇiamuhaaṃdakaṃtidumiaṃ ṇa lakkhesi / HSS_747cd
vijjaṃti taṇuṃ uvaṇeṃti veaṇaṃ ṇeyatāṇa khayamagge / HSS_748ab
abbo aïṭṭhapuvvo aṇaṃgabāṇāṇa māhappo / HSS_748cd
āmoḍaūṇa balāu hatthaṃ majjhaṃ gao si bho pahia / HSS_749ab
hiaāu jaï a ṇīhasi sāmatthaṃ tujjha jāṇissaṃ / HSS_749cd
saddhā me tujjha piyattaṇassa ahayaṃ tu taṃ ṇa yāṇāmi / HSS_750ab
de pasiya tumaṃ ciya sikkhavesu jaha te piyā homi / HSS_750cd
pemmummaïyāi mae uvaūḍho haliyaüttabuddhīe / HSS_751ab
phaṃsemi jāva pharuso taṇapuriso gāmasīmāe / HSS_751cd
be maggā dharaṇiyale māṇiṇi māṇoṇṇayāṇa purisāṇa / HSS_752ab
ahavā pāvaṃti siriṃ ahava bhamaṃtā samappaṃti / HSS_752cd
katto kamalāṇa raī katto kumuyāṇa sīalo caṃdo / HSS_753ab
taha sajjaṇāṇa ṇeho ṇa calaï dūraṭṭhiāṇaṃ pi / HSS_753cd
hā hā kiṃ teṇa kayaṃ mālaïvirahammi putti bhasaleṇaṃ / HSS_754ab
kaṃkellikusumamajjhe jalaṇo tti samappio appā / HSS_754cd
ḍhaṃkharaseso vi hu mahuareṇa mukko ṇa mālaīviḍavo / HSS_755ab
daraviyasiyakaliyāmoyabahalimaṃ saṃbharaṃteṇa / HSS_755cd
samuhāgayavolaṃtammi sā tume aghaḍiyaṃgasaṃṭhāṇā / HSS_756ab
ruṃdaṃ vi gāmaracchaṃ ṇiṃdaï taṇuaṃ ca appāṇaṃ / HSS_756cd
samam acchaṃti ṇiattaṃti pasariyā raṇaraṇaṃti taddhiyahaṃ / HSS_757ab
calacitta tujjha laggā maṇorahā tīĕ hiyayammi / HSS_757cd
ḍahiūṇa sayalaraṇṇaṃ aggī samavisamalaṃghaṇuvvāyo / HSS_758ab
taḍalaṃbaṃtataṇehiṃ tisiya vva ṇaïṃ samosaraï / HSS_758cd
sa cciya rāmeu tumaṃ paṃḍiya ṇiccaṃ alaṃ mha ramieṇa / HSS_759ab
sabbhāvabāhirāiṃ jā jāṇaï aṭṭamaṭṭāiṃ / HSS_759cd
raaṇāyarassa sāhemi ṇammae ajja mukkadakkhiṇṇā / HSS_760ab
veḍisalayāharaṃteṇa miliyā jaṃ si pūreṇa / HSS_760cd
rakkhaï aṇaṇṇahiyao jīvaṃ piva mahuaro payatteṇa / HSS_761ab
daraṇeṃtadīvidāḍhaggasacchahaṃ mālaīmaülaṃ / HSS_761cd
taha ṇehalāliyāṇa vi avāhirillāṇa sayalakajjesu / HSS_762ab
jaṃ kasaṇaṃ hoi muhaṃ taṃ bhaṇṇaï kiṃ paīvāṇaṃ / HSS_762cd
tisiyā piyaü tti mao mao vi tisio maī kareūṇa / HSS_763ab
iya mayamihuṇaṃ tisiyaṃ piyaï ṇa salilaṃ siṇeheṇa / HSS_763cd
tuha sāmali dhavalacalaṃtataralatikkhaggaloyaṇabaleṇa / HSS_764ab
mayaṇo puṇo vi icchaï hareṇa saha viggahāraṃbhaṃ / HSS_764cd
suhaya suhaṃ ciya kuḍali vva pehuṇo ṇiggayassa caḍuvassa / HSS_765ab
jaṇaraṃjaṇiggaho te gharammi suṇaho atihivaṃto / HSS_765cd
ṇivaḍihisi suṇṇahiyae jalaharajalapaṃkilammi maggammi / HSS_766ab
uppekkhāgayapiyayamahatthe hatthaṃ pasāreṃtī / HSS_766cd
ucchaṃgiyāĕ païṇā ahisāraṇapaṃkamaliṇaperaṃte / HSS_767ab
āsaṇṇapariyaṇo via sea cciya dhuvaï se pāe / HSS_767cd
jaha laṃghesi paravaïṃ niyayavaïṃ bharasahaṃ pi mottūṇaṃ / HSS_768ab
taha maṇṇe kohalie ajjaṃ kallaṃ pi phuṭṭihasi / HSS_768cd
aṇusoyaï haliyabahū raïkiraṇoluggapaṃḍuracchāyaṃ / HSS_769ab
raṇṇuṃduradaṃtukkhuttavisamavaliyaṃ tilacchettaṃ / HSS_769cd
ovālaammi sīāluāṇa vaïmūlam ullihaṃtāṇaṃ / HSS_770ab
diṃbhāṇa kaliṃcayavāvaḍāṇa suṇṇo jalaï aggī / HSS_770cd
mā mā muya parihāsaṃ deara aṇahoraṇā varāī sā / HSS_771ab
sīyammi vi pāsijjaï puṇo vi esiṃ kuṇasu chāyaṃ / HSS_771cd
kiṃ tassa pāraeṇaṃ kim aggiṇā kiṃ ca gabbhaharaeṇa / HSS_772ab
jassa ṇisammaï uare uṇhāyaṃtatthaṇī jāyā / HSS_772cd
kamalāyarāṇa uṇho hemaṃto sīalo jaṇavayassa / HSS_773ab
ko kira bhiṇṇasahāvaṃ jāṇaï paramatthayaṃ loe / HSS_773cd
hema.mte himaraadhūsarassa oasaraṇassa pahiyassa / HSS_774ab
sumariyajāyāmuhasijjirassa sīyaṃ ciya paṇaṭṭhaṃ / HSS_774cd
uvaïsaï laḍiyāṇa kaḍḍhei rasaṃ ṇa dei sottuṃ je / HSS_775ab
jaṃtassa juvvaṇassa ya ṇa hoi icchu cciya sahāvo / HSS_775cd
bahuehi jaṃpiehiṃ siṭṭhaṃ amha savahe kareūṇa / HSS_776ab
saddo cciya se bhaddo bhoiṇijaṃte raso ṇa tthi / HSS_776cd
paḍhamaṃ ciya māhavapaṭṭayaṃ va ghettūṇa ḍāhiṇo vāo / HSS_777ab
aṃkollapaḍhamavattaṃ pahiṃḍio gāmaracchāsu / HSS_777cd
so māṇo piyamuhaaṃdadaṃsaṇe kaha thiro dharijjihaï / HSS_778ab
aṃkollakoraāṇa vi jo phuṭṭamuhāṇa bīhei / HSS_778cd
kāraṇagahio vi mae māṇo emea jaṃ samosariyo / HSS_779ab
atthakkaphulla aṃkolla tujjha taṃ matthae paḍaü / HSS_779cd
raṃjeha deha rūvaṃ raeha kusumāi deha vicchittiṃ / HSS_780ab
ṇa vi taha puhavīsassa vi halahalao jaha vasaṃtassa / HSS_780cd
sisire vaṇadavaḍaḍḍhaṃ vasaṃtamāsammi uaha saṃbhūyaṃ / HSS_781ab
maṃkusakaṇṇasaricchaṃ dīsaï pattaṃ palāsassa / HSS_781cd
dūrapaïṇṇaparimalaṃ sapallavaṃ muddhapupphapaṃguraṇaṃ / HSS_782ab
aṃgacchittaṃ piva vammaheṇa diṇṇaṃ mahusirīe / HSS_782cd
kāraṇagahiaṃ pi imā māṇaṃ moei māṇiṇiaṇassa / HSS_783ab
sahayāramaṃjarī piyasahi vva kaṇṇe samallīṇā / HSS_783cd
ajjaṃ ciya chaṇadiaho mā putti ruehi ehaï pio tti / HSS_784ab
suṇhaṃ āsāsaṃtī paḍiyattamuhī ruvaï sāsū / HSS_784cd
diyahediyahe ṇivaḍaï gihavaïdhūāṇiheṇa māucchā / HSS_785ab
saṃgahaṇaï tti vāvaü vasuhārā khujjasahayāre / HSS_785cd
āucchaṇovaūhaṇakaṃṭhasamosariyabāhulaïyāe / HSS_786ab
valayāi pahiyacalaṇe bahūĕ ṇiyalāi va paḍaṃti / HSS_786cd
uḍḍiyapāsaṃ taṇachaṇṇakaṃdaraṃ ṇihuasaṃṭhiyāvakkhaṃ / HSS_787ab
jūhāhiva parihara muhamettasarīyaṃ kala / HSS_787cd
guṇasāliṇo vi kariṇo hohaï jūhāhivattaṇaṃ katto / HSS_788ab
ṇavasālikavalalohilliāĕ viṃjhaṃ muaṃtassa / HSS_788cd
vihiṇā aṇujjueṇaṃ puttaya jāo kulammi paḍhamammi / HSS_789ab
jāivisuddho bhaddo vi baṃdhaṇaṃ pāvaï khaṇammi / HSS_789cd
caüpāsadiṇṇahuyavahavisamāha haveḍhaṇāpiulaṃ / HSS_790ab
ṇivvāheuṃ jāṇaï jūhaṃ jūhāhivo cceva / HSS_790cd
allaggakavoleṇa vi gayamaïṇā pattadasāvasaṇammi / HSS_791ab
ajja vi māĕ saṇāhaṃ gayavaïjūhaṃ dharaṃteṇa / HSS_791cd
ṇa vi taha dūmei maṇaṃ gayassa baṃdho vi kariṇiviraho vi / HSS_792ab
dāṇavioyavimuhie jaha bhamaraüle bhamaṃtammi / HSS_792cd
gāmammi mohaṇāiṃ diṇṇe khagge vva corahitthāiṃ / HSS_793ab
gahavaïṇo ṇāmeṇaṃ kiyāi aṇneṇa vi jaṇeṇa / HSS_793cd
maliṇāiṃ aṃgāiṃ bāhiraloeṇa maṃsaluddheṇa / HSS_794ab
hiyayaṃ hiyaeṇa viṇā ṇa dei vāhī bhamaï haṭṭaṃ / HSS_794cd
kaḍhiṇakharavīrapellaṇahalaṃ va pattharaviṇiggayaggikaṇe / HSS_795ab
dhacaloāyariyavahe kasarā vi suheṇa vaccaṃti / HSS_795cd
ṇakkhamaūhesu khaṇaṃ kusumesu khaṇaṃ khaṇaṃ kisalaesu / HSS_796ab
hatthesu khaṇaṃ kusumocciyāi loḍāviyā bhasalā / HSS_796cd
chettammi jeṇa ramiyā tāo kira tassa ceya maṃdei / HSS_797ab
jaï tīa imaṃ ṇisuyaṃ phuṭṭaï hiyayaṃ harisayāe / HSS_797cd
hiyayaṃ ṇiyāmi kaḍhiṇaṃ pā hāseṇa ghaḍiyaṃ me / HSS_798ab
virahāṇaleṇa tattaṃ rasasittaṃ aṃtitā phuḍaha / HSS_798cd
aṇṇe te kila sihiṇo siṇarasaseeṇa huṃti vicchāyā / HSS_799ab
āsāiyarasaseo hoi viseseṇa ṇehajo dahaṇo / HSS_799cd
aṃto ṇibhuaṭhṭhiapariaṇāi oruddhadāraṇaaṇāi / HSS_800ab
gimhe ghoraṭṭaghagghararaveṇa ghoraṃti va gharaṭṭa / HSS_800cd
jīhāi paraṃ libbhaï daṃtoṭṭheṇaṃ ṇa tīrae gahiuṃ / HSS_801ab
aharo vva savvaṇo gohaṇeṇa paḍhamo taṇuccheo / HSS_801cd
jaha vellīhi ṇa māasi jaha icchasi paravaïṃ pi laṃgheuṃ / HSS_802ab
taha ṇūṇaṃ kohalie ajjaṃ kalhiṃ va phullihisi / HSS_802cd
vilāsaṇiguruṇiaṃvo tīraü calaṇehi dohi uvvahiuṃ / HSS_803ab
eāī uṇa majjho thaṇabhāraṃ kaï ṇu uvvahi / HSS_803cd
vārijjaṃtī ṇavakomui tti mā putti aṃgaṇe suvasu / HSS_804ab
mā te aṃvupisāo caṃdo tti muhaṃ gasijjihii / HSS_804cd
suvvaṃto āsi paraṃparāi kahakaha vi diṭṭhimilio 'si / HSS_805ab
de suhaa kiṃ pi jaṃpasu piaṃtu kaṇṇāi me amiaṃ / HSS_805cd
virahakisiā varāī diṇāi āsaṇṇagimhapariṇāmāiṃ / HSS_806ab
kaḍhiṇahiao pavāsī ṇa āṇimo kaha samappihii / HSS_806cd
roāvia mha māe aṃgaṇapahieṇa darapasutteṇa / HSS_807ab
parivattasu māṇiṇi māṇiṇi tti siviṇe bhaṇaṃteṇa / HSS_807cd
māṇaṃsiṇīa païṇā ṇaaṇakavolāharappahābhiṇṇā / HSS_808ab
ujjuasuracāvaṇihā vāhoārā ciraṃ diṭṭhā / HSS_808cd
sarahasaviṇiggaāi vi icchāi tumaṃ ṇa tīa saccavio / HSS_809ab
sīsāhaavaliabhuaṃgavaṃkaracche haaggāme / HSS_809cd
sā tuha virahe ṇikkiva saṃdhārijjaï sahīhi ṇiuṇāhi / HSS_810ab
caṃḍālahatthagaasaüṇia vva jīe ṇirālaṃvā / HSS_810cd
kappāsaṃ kuppāsaṃtarammi taï khittam itti bhaṇiūṇa / HSS_811ab
attā valā 'hireṇaṃ thaṇāṇa maha kāriā 'vatthā / HSS_811cd
gāīu paṃcakhāriṃbharīu cattāri pakkalavaïllā / HSS_812ab
saṃpaṇṇaṃ vālāvallaraaṃ sevā sivaṃ kuṇaü / HSS_812cd
aṇurāaraaṇabhariaṃ kaṃcaṇakalasa vva taruṇithaṇavaṭṭaṃ / HSS_813ab
tassa cia muhammi kiā masimuddā maaṇarāeṇa / HSS_813cd
vijja piāsā vahalaï ghaṇatāo khaṇakhaṇammi romaṃco / HSS_814ab
hiae ṇa bhāi aṇṇaṃ lajjāpatthehi tejiā pāṇā / HSS_814cd
gāhāṇa a geāṇa a tantīsaddāṇa poḍhamahilāṇa / HSS_815ab
tāṇaṃ so ccia daṇḍo je tāṇa rasaṃ ṇa āṇaṃti / HSS_815cd
vivarīaraammi sirī bamhaṃ daṭṭhūṇa ṇāhikamalatthaṃ / HSS_816ab
hariṇo dāhiṇaaṇaṃ rasāulā jhatti ḍhakkei / HSS_816cd
laḍahavilaāṇa loaṇakaḍakkhavikkhevajaṇiasaṃdāvā / HSS_817ab
jhijjaṃti mahāsattā cittuvveaṇasahā hoṃti / HSS_817cd
taha hasa jaha ṇa hasijjasi taha jaṃpa jahā parappiaṃ hoi / HSS_818ab
taha jia jaha lahasi jasaṃ taha mara jaha ṇa uṇa saṃbhavasi / HSS_818cd
chappaa gammasu sisiraṃ pāsākusumehi tāva mā marasu / HSS_819ab
jīaṃto dacchihisi a puṇo vi riddhiṃ vasaṃtassa / HSS_819cd
savvattha hoi ṭhāṇaṃ rāsahamahisāṇa mesavusahāṇaṃ / HSS_820ab
bhaddagaïṃdāṇam aho mahāvaṇam ahava mahārāo / HSS_820cd
avvo ṇa āmi chettaṃ khajjaü sālī vi kīraṇivahehiṃ / HSS_821ab
jāṇaṃtā avi pahiā pucchaṃti puṇopuṇo maggaṃ / HSS_821cd
atthakkāgaadiṭṭhe vahuā jāmāduammi gurupurao / HSS_822ab
jūraï ṇivaḍaṃtāṇaṃ harisaviphaṃdaṃtavalaāṇaṃ / HSS_822cd
acchīhi tujjha suṃdari bāhiradhavalehi majjhakasaṇehi / HSS_823ab
eehi ko ṇa damio pisuṇehi va kaṇṇalaggehi / HSS_823cd
eha imīa ṇiacchaha vimhiahiaā sahī puloei / HSS_824ab
addāammi kavolaṃ kavolapaṭṭammi addāaṃ / HSS_824cd
kaïā jāā kaïā ṇu sikkhiā māiā haakumārī / HSS_825ab
taṃtaṃ jāṇaï savvaṃ jaṃjaṃ mahilāŏ jāṇaṃti / HSS_825cd
khaṇapiṭṭhadhūsaratthaṇi mahumaataṃbacchi kuvalaābharaṇe / HSS_826ab
kaṇṇagaacūamaṃjari putti tue maṃḍio gāmo / HSS_826cd
maggialaddhe balamoḍicuṃbie appaṇeṇa uvaṇīde / HSS_827ab
ekkammi piāahare aṇṇaṇṇā hoṃti rasaheā / HSS_827cd
upphullaloaṇeṇaṃ kavolabosaṭṭamāṇaseeṇaṃ / HSS_828ab
ahaṇaṃteṇa vi bhaṇiā muheṇa se kajjaṇivvuttī / HSS_828cd
jattha ṇa ujjāgarao jattha ṇa īsā visūraṇaṃ māṇo / HSS_829ab
sabbhāvacāḍuaṃ jattha ṇa tthi ṇeho tahiṃ ṇa tthi / HSS_829cd
maha païṇā thaṇajuale pattaṃ lihiaṃ ti gavviā kīsa / HSS_830ab
ālihaï mahaṃ pi pio jaï se kaṃpo ccia ṇa hoi / HSS_830cd
kaṇṇe paḍiaṃ hiae paḍiaṃ cia o mae abhavvāe / HSS_831ab
jāmi tti tujjha vaaṇaṃ kiṃ va ṇa sahiaṃ pavāsassa / HSS_831cd
samapaṃthapatthiassa vi pahiassa khalaṃti puḍhamadiahammi / HSS_832ab
hiaaṭṭhiajāāguruṇiaṃvahāreṇa va paāi / HSS_832cd
saṃdeso vi ṇa lihio lehe pahieṇa kattha gharatattī / HSS_833ab
aṇavaraalihiagehiṇigottakkharapūrie patte / HSS_833cd
uppekkhāgaadaïaṃgasaṃgamuccaliaviuṇaseāe / HSS_834ab
bolīṇo vi ṇa ṇāo paütthapaïāi hemaṃto / HSS_834cd
siviṇaaladdhapiaamapulaïuggamaṇibbharehi aṃgehiṃ / HSS_835ab
pariraṃbhaṇe suhāiṃ pāvaü mā ṇaṃ paboheha / HSS_835cd
vijjhāvei païvaṃ abbhuṭṭhaṃtīĕ pahiajāāe / HSS_836ab
piaamavioadīharaṇīsahaṇīsāsariṃcholī / HSS_836cd
jaṃ pīaṃ maṃgalavāsaṇāĕ patthāṇapaḍhamadiahammi / HSS_837ab
bāhasalilaṃ ṇa ciṭṭhaï taṃ cia virahe ruvaṃtīe / HSS_837cd
ukkaṃṭhāṇicchāā savvaṃ uṇa pariaṇaṃ ruāvei / HSS_838ab
āaṃbirehi ajjhā phusiaparuṇṇehi acchīhi / HSS_838cd
jaha diahavirāmo ṇavasirīsagaṃdhuddhurāṇilagghavio / HSS_839ab
pahiaghariṇīa ṇa tahā tavei tivvo vi majjhaṇho / HSS_839cd
cirapavasiadaïakahā ṇiuṇāhi sahīhi virahasahaṇatthaṃ / HSS_840ab
aliā avi avarāhā vahūĕ kamaso kahijjaṃti / HSS_840cd
jaṃjaṃ paütthapaïā piaamaṇāmakkharaṃ lihaï lehe / HSS_841ab
taṃtaṃ tallehaṇiāṇusāragalio pusaï seo / HSS_841cd
acchaü ṇimīliacchī mā mā vāreha piaamāsāe / HSS_842ab
teṇa viṇā kiṃ pecchaü ummillehiṃ vi acchīhiṃ / HSS_842cd
dīhuṇhā ṇīsāsā raṇaraṇao rujjagaggiraṃ geaṃ / HSS_843ab
piavirahe jīviavallahāṇa eso ccia viṇoo / HSS_843cd
jaï devva tuṃ pasaṇṇo mā karihisi majjha māṇusaṃ jammaṃ / HSS_844ab
jaï jammaṃ mā pemmaṃ jaï pemmaṃ mā jaṇe dulahe / HSS_844cd
rāīṇa bhaṇaï loo jā kila gimhammi hoṃti maḍahāo / HSS_845ab
maha uṇa daïeṇa viṇā ṇa āṇimo kīsa vaḍḍhaṃti / HSS_845cd
ekke aaṇe diahā vīe raaṇīŏ hoṃti dīhāo / HSS_846ab
virahāaṇo apuvvo ettha duve ccea vaḍḍhaṃti / HSS_846cd
cirajīvittaṇakaṃkhiri mā tamma rasāaṇehi athirehi / HSS_847ab
virahaṃ pavajja jāaṃti jeṇa juadīharā diahā / HSS_847cd
ruaï ruaṃtīĕ mae ohidiṇe gaṇaï jhijjaï ahaṃ va / HSS_848ab
piavirahe māmi saajjhiāĕ ṇeho ccia apuvvo / HSS_848cd
kaṃṭhaggahaṇeṇa saajjhiāĕ abbhāgaovaāreṇa / HSS_849ab
vahuāĕ païmmi vi āgaammi sāmaṃ muhaṃ jāaṃ / HSS_849cd
caṃdo vi caṃdavaaṇe muṇālabāhālae muṇālāiṃ / HSS_850ab
iṃdīvarāi iṃdīvaracchi tāveṃti tuha virahe / HSS_850cd
guruaṇaparavasa pia kiṃ bhaṇāmi tuha maṃdabhāiṇī ahaaṃ / HSS_851ab
ajja pavāsaṃ vajjasi vacca saaṃ cea muṇasi karaṇijjaṃ / HSS_851cd
vitthiṇṇaṃ mahiveḍhaṃ viulaṇiaṃbāŏ pīṇathaṇiāo / HSS_852ab
labbhaṃti visālacchīŏ suhaa juvaīŏ mā tamma / HSS_852cd
kajjaṃ viṇā vi vialaṃtapemmarāaṃ tumaṃ ṇiacchaṃtī / HSS_853ab
hiaāsaṃkiaṇiadosadummaṇā tāmaï varāī / HSS_853cd
dūī ṇa ei caṃdo vi uggao jāmiṇī vi bolei / HSS_854ab
savvaṃ savvattho ccia visaṃṭhulaṃ kassa kiṃ bhaṇimo / HSS_854cd
dūī gaā cirāaï kiṃ so maha pāsam ehii ṇa ve 'tti / HSS_855ab
jīviamaraṇaṃtarasaṃṭhiāĕ aṃdolae hiaaṃ / HSS_855cd
so ṇā 'gao tti pecchaha parihāsullāvirīĕ dūīe / HSS_856ab
ṇūmaṃtīa pahariso osaṭṭaï gaṃḍapāsesu / HSS_856cd
kaha ṇu gaā kaha diṭṭho kiṃ bhaṇiaṃ kiṃ va teṇa paḍibhaṇiaṃ / HSS_857ab
eaṃ cia ṇa samappaï puṇaruttaṃ jaṃpamāṇīe / HSS_857cd
dūīmuhaaṃdapuloirīĕ kiṃ bhaṇihii tti ajjhāe / HSS_858ab
piasaṃgamalaliamaṇorahāĕ hiaaṃ tharatharei / HSS_858cd
appāhiāi tuha teṇa jāi tāiṃ mae ṇa muṇiāi / HSS_859ab
accuṇhassāsaparikkhalaṃtavisamakkharapaāiṃ / HSS_859cd
sāheṃtī sahi suhaaṃ khaṇekhaṇe dūmiā si majjha kae / HSS_860ab
sabbhāvaṇehakaraṇijjasarisaaṃ dāva viraïaṃ tumae / HSS_860cd
jaṃ tuha kajjaṃ taṃ cia kajjaṃ majjha tti jaṃ saā bhaṇasi / HSS_861ab
o dūi saccavaaṇe ajja si pāraṃ gaā tassa / HSS_861cd
ṇavalaapaharuttatthāĕ taṃ kaaṃ haliavahuāe / HSS_862ab
jaṃ ajja vi juvaïjaṇo ghareghare sikkhiuṃ mahaï / HSS_862cd
dhaṇṇo si re haliddaa haliasuāpīṇathaṇabharucchaṃge / HSS_863ab
pecchaṃtassa vi païṇo jaha tuha kusumāi ṇivaḍaṃti / HSS_863cd
saccaṃ cia kaṭṭhamao suraṇāho jeṇa haliadhūāe / HSS_864ab
hatthehi kamaladalakomalehi cikko ṇa pallavio / HSS_864cd
emea akaapuṇṇā appattamaṇorahā vivajjissaṃ / HSS_865ab
jaṇavāo vi ṇa jāo teṇa samaṃ haliutteṇa / HSS_865cd
lajjāpajjattapasāhaṇāi paratattiṇippivāsāiṃ / HSS_866ab
aviṇaadiṃmohāiṃ dhaṇṇāṇa ghare kalattāiṃ / HSS_866cd
hasiam aviāramuddhaṃ bhamiaṃ virahiavilāsasacchāaṃ / HSS_867ab
bhaṇiaṃ sahāvasaralaṃ dhaṇṇāṇa ghare kalattāṇaṃ / HSS_867cd
païṇā vaṇṇijjaṃte akkhāṇaasuṃdarīĕ rūvammi / HSS_868ab
īsāmaccharagaruaṃ ghariṇī huṃkāraaṃ dei / HSS_868cd
vāhijjaṃti ṇa kassa vi rottūṇaṃ ṇea pāaḍijjaṃti / HSS_869ab
māṇaviārā kulapāliāĕ hiae vilāveṃti / HSS_869cd
ahiaṃ suṇṇāi ṇiraṃjaṇāi vaïrikkaruṇṇapusiāi / HSS_870ab
virahukkaṃṭhaṃ kulapāliāi sāhaṃti acchīiṃ / HSS_870cd
kulapāliāĕ pecchaha jovvaṇalāaṇṇavibbhamavilāsā / HSS_871ab
pavasaṃti vva pavasie eṃti vva pie gharaṃ eṃte / HSS_871cd
païpurao ccia rabhaseṇa cuṃbio devaro aḍaaṇāe / HSS_872ab
maha vaaṇaṃ maïrāgaṃdhiaṃ ti hāā tuhaṃ bhaṇaï / HSS_872cd
taha aḍaaṇāĕ ruṇṇaṃ païmaraṇe bāharuddhakaṃṭhīe / HSS_873ab
aṇumaraṇasaṃkiṇo jaha jārassa vi saṃkiaṃ hiaaṃ / HSS_873cd
vāṇīrakuḍuṃguḍḍīṇasaüṇikolāhalaṃ suṇaṃtīe / HSS_874ab
gharakammavāvuḍāe vahūĕ sīaṃti aṃgāiṃ / HSS_874cd
ṇollei aṇollamaṇā attā maṃ gharabharammi saalammi / HSS_875ab
khaṇamettaṃ jaha saṃjhāĕ ṇavara ṇa va hoi vīsāmo / HSS_875cd
ṭhāṇeṭhāṇe valiā valaṇevalaṇe saveḍasakuḍuṃgā / HSS_876ab
ṇa gao si amha gāmaṃ diara ṇa diṭṭhā tue muralā / HSS_876cd
mahuehi kiṃ va vālaa harasi ṇiaṃbāhi jaï vi me siaaṃ / HSS_877ab
sāhāmi kassa raṇṇe dūre gāmo ahaṃ ekkā / HSS_877cd
kālakkharadūsikkhia dhammia re ṇiṃbakīḍaasariccha / HSS_878ab
doṇṇa vi ṇiraaṇivāso samaaṃ jaï hoi tahi hodu / HSS_878cd
paṃthaa ṇa ettha saṃtharam atthi maṇaṃ pattharatthale gāme / HSS_879ab
uṇṇaapaahare pekkhiūṇa jaï vasasi tā vasasu / HSS_879cd
vihalakkhaṇaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ / HSS_880ab
vārapphaṃsaṇiheṇa a appā garuo tti pāḍiavihiṇṇo / HSS_880cd
aïviulaṃ jalakuṃbhaṃ ghettūṇa samāgaa mhi sahi turiaṃ / HSS_881ab
samaseasalilaṇīsāsaṇīsahā vīsamāmi khaṇaṃ / HSS_881cd
aṇumaraṇe hasaï jaṇo rottuṃ vi ṇa labbhaï jahecchaṃ / HSS_882ab
tā ettha kiṃ karissaṃ coriaramaṇe vivajjaṃte / HSS_882cd
mā putti vaṃkabhaṇiaṃ jaṃpasu purao tumaṃ chaüllāṇaṃ / HSS_883ab
hiaeṇa jaṃ ca bhaṇiaṃ taṃ pi haāsā viāṇaṃti / HSS_883cd
vaṃkabhaṇiāi katto katto addhacchipecchiavvāi / HSS_884ab
ūsasiuṃ pi ṇa tīraï chaüllaparivārie gāme / HSS_884cd
tattha vi hoṃti sahīo puttali mā ruvasu jattha diṇṇā si / HSS_885ab
tattha vi ṇiuṃjalīlā tattha vi girivāhiṇī golā / HSS_885cd
kassa va ṇa hoi roso daṭṭhūṇa piāĕ savvaṇaṃ aharaṃ / HSS_886ab
sabhamarakamalagghāiri vāriavāme sahasu eṇhiṃ / HSS_886cd
chappattiā vi khajjaï ṇippatte putti ettha ko doso / HSS_887ab
ṇiapurise vi ramijjaï parapurisavivajjie gāme / HSS_887cd
amuṇiaparapurisasuho jaṃpaü jaṃ kiṃ pi aṇṇao loo / HSS_888ab
ṇiapurisehi vi amhe parapuriso tti ccia ramāmo / HSS_888cd
māe gharovaaraṇaṃ ajja khu ṇa tthi tti sāhiaṃ tumae / HSS_889ab
tā bhaṇa kiṃ karaṇijjaṃ emea ṇa vāsaro ṭhāi / HSS_889cd
sacchaṃdaramaṇadaṃsaṇasaṃvaḍḍhiagaruavammahavilāsaṃ / HSS_890ab
suviaḍḍhavesavilaāramiaṃ ko vaṇṇiuṃ taraï / HSS_890cd
sāmaṇṇasuṃdarīṇaṃ vibbhamam āvahaï aviṇao ccea / HSS_891ab
dhūmo vi hu pajjaliāṇaṃ mahuro hoi surabhidārūṇaṃ / HSS_891cd
avvo kālassa gaī so vi juā sarasakavvadullalio / HSS_892ab
paḍhaï parāsarasaddaṃ amhe vi ṇiaṃ païṃ gamimo / HSS_892cd
paṇamaha māṇassa halā calaṇe kiṃ devaehi aṇṇehiṃ / HSS_893ab
jassa pasāeṇa pio gholaï pāaṃtapāsesu / HSS_893cd
aṇuṇaapasaraṃ pāapaḍanūsavaṃ rabhasacuṃbaṇasuhelliṃ / HSS_894ab
eāi a aṇṇāi a avaso vva kao phalaï māṇo / HSS_894cd
jaï puttali bahuehiṃ aṇuṇaasokkhehi atthi de kajjaṃ / HSS_895ab
tāva rua geṇha māṇaṃ khaṇamettaṃ tammi suhaammi / HSS_895cd
āṇā aṇālavaṃtīĕ kīrae dīsae parāhutto / HSS_896ab
ṇiṃtammi ṇīsisijjaï putti apuvvokkhu de māṇo / HSS_896cd
jaṃjaṃ bhaṇaha sahīo āma karissāma savvahā taṃtaṃ / HSS_897ab
jaï taraha ruṃbhiuṃ maha dhīraṃ samuhāgae tammi / HSS_897cd
alliaï diṭṭhiṇibbhacchio vi vihuo vi laggae siae / HSS_898ab
pahao vi cuṃbaï balā alajjae kaha ṇu kuppissaṃ / HSS_898cd
himajoacuṇṇahatthāŏ jassa dappaṃ kuṇaṃti rāīo / HSS_899ab
kaha tassa piassa mae tīraï māṇo halā kāuṃ / HSS_899cd
kiṃ bhaṇaha maṃ sahīo karehi māṇaṃ ti kiṃ tha māṇeṇa / HSS_900ab
sabbhāvavāhire tammi majjha māṇeṇa vi ṇa kajjaṃ / HSS_900cd
jaïā pio ṇa dīsaï bhaṇaha halā kassa kīrae māṇo / HSS_901ab
aha diṭṭhammi vi māṇo tā tassa piattaṇaṃ katto / HSS_901cd
jāṇimi kaāvarāhaṃ jāṇimi aliāi bhaṇaï saalāi / HSS_902ab
aṇuṇeṃte uṇa jāṇe kaāvarāhaṃ va appāṇaṃ / HSS_902cd
avarāhasahassāiṃ bharimo hiaeṇa tammi addiṭṭhe / HSS_903ab
diṭṭhammi uṇa piasahī ekkaṃ pi hu ṇaṃ ṇa saṃbharimo / HSS_903cd
bhaṇabhaṇa jaṃjaṃ paḍihāi tujjha taṃtaṃ sahāmimo amhe / HSS_904ab
asahattaṇaṃ ca jīaṃ ca vallabhe doi ṇa ghaḍaṃti / HSS_904cd
eaṃ cia maha ṇāmaṃ bhaṇabhaṇa de suhaa kiṃ vilakkho si / HSS_905ab
paḍihāi jaṃ ṇa tujjha vi mamaṃ pi kiṃ deṇa ṇāmeṇa / HSS_905cd
suhaa muhuttaṃ suppaü jaṃ te paḍihāi taṃ pi bhaṇṇihisi / HSS_906ab
ajja ṇa pecchaṃti tuhaṃ ṇiddāgaruāi acchīi / HSS_906cd
mā velavesu bahuaṃ puttaa aliehi gottehiṃ / HSS_907ab
esā vi jāṇaï ccia parihāsummissabhaṇiāiṃ / HSS_907cd
aï caṃḍi kiṃ ṇa pecchasi jaï so vāharaï aṇṇagotteṇa / HSS_908ab
aha de icchaï maccharapaṇacciacchaṃ muhaṃ daṭṭhuṃ / HSS_908cd
veārijjasi muddhe gottakkhaliehi mā khu tuṃ ruvasu / HSS_909ab
kiṃ va ṇa pecchaï aṇṇaha eddahamettehi acchīhiṃ / HSS_909cd
sottuṃ suhaṃ ṇa labbhaï avvo pemmassa vaṃkavisamassa / HSS_910ab
dugghaḍiamaṃcaassa va khaṇekhaṇe pāapaḍaṇeṇa / HSS_910cd
ekkasaaṇammi sumuhī vimuhī garueṇa māṇabaṃdheṇa / HSS_911ab
siviṇakalahammi hoṃtī parammuhī sammuhī jāā / HSS_911cd
vaḍḍhaü tā tuha gavvo bhaṇṇasi re jaï vihaṃḍaṇaṃ vaaṇaṃ / HSS_912ab
saccaṃ ṇa ei ṇiddā tue viṇā dehi oāsaṃ / HSS_912cd
kaaviccheo sahibhaṃgibhaṇiasabbhāviāvarāhāe / HSS_913ab
jhaḍi āpallavaï puṇo ṇaaṇakavolesu kovatarū / HSS_913cd
ummūlaṃti va hiaaṃ aṇuṇijjaṃtīŏ māṇavaṃtīo / HSS_914ab
saṃbhariamaṇṇuṇibbharabāhabharoruṃbhiamuhīo / HSS_914cd
ṇa vi taha takkhaṇasuamaṇṇudukkhaviaṇāŏ vi ruvaṃti / HSS_915ab
jaha diṭṭhammi piaame aṇuṇijjaṃtīŏ taruṇīŏ / HSS_915cd
hiae rosukkhittaṃ pāapahāraṃ sireṇa patthaṃto / HSS_916ab
ṇa hao daïo māṇaṃsiṇīĕ thoraṃsuaṃ ruṇṇaṃ / HSS_916cd
piaamaviiṇṇacasaaṃ acakkhiaṃ piasahīĕ deṃtīe / HSS_917ab
abhaṇaṃtīĕ vi māṇaṃsiṇīĕ kahio ccia viroho / HSS_917cd
vaccihii sa gharaṃ se lahihii oāsam ehii saāsaṃ / HSS_918ab
bhaṇihii jaṃ bhaṇiavvaṃ paccuttaṃ kiṃṇu pāvihii / HSS_918cd
taṇuāiā varāī diahediahe miaṃkaleha vva / HSS_919ab
bahalapaoseṇa tue ṇisaṃsa aṃdhāriamuheṇa / HSS_919cd
dāvaṃteṇa tuha muhaṃ bhumaābhaṃgammi hoṃtaṇavasohaṃ / HSS_920ab
akaeṇa uvakaaṃ ajja maṇṇuṇā majjha pasiacchi / HSS_920cd
bhiuḍī ṇa kaā kaḍuaṃ ṇā 'laviaṃ aharaaṃ ṇa pajjuṭṭhaṃ / HSS_921ab
uvaūhiā ṇa ruṇṇā eeṇa vi jāṇimo māṇaṃ / HSS_921cd
kiṃ pi ṇa jaṃpasi kāmaṃ bhaṇiaṃ ca karesi taṃ tahā turiaṃ / HSS_922ab
hiaaṃ rosuvveaṃ ti tujjha viṇao ccia kahei / HSS_922cd
paripucchiā ṇa jaṃpasi cuṃbijjaṃtī balā muhaṃ harasi / HSS_923ab
parihāsamāṇavimuhe pasiacchi maṇaṃ mha dūmesi / HSS_923cd
aï pīṇatthaṇaütthaṃbhiāṇaṇe suaṇu suṇasu maha vaaṇaṃ / HSS_924ab
athirammi jujjaï ṇa jovvaṇammi māṇo pie kāduṃ / HSS_924cd
taralacchi caṃdavaaṇe thoratthaṇi kariaroru taṇumajjhe / HSS_925ab
dīhā ṇa samappaï sisirajāmiṇī kaha ṇu de māṇo / HSS_925cd
suhaā vi suṃḍarī vi hu taruṇī vi hu māṇiṇi tti ā putti / HSS_926ab
caṃdaṇalaṭṭhi vva huaṃgadūmiā kiṃ ḍu dūmesi / HSS_926cd
paḍivakkhassa vi purao samuhaṃ bhaṇiā si teṇa pasia tti / HSS_927ab
avalaṃbiassa māṇiṇi māṇassa a kiṃ phalaṃ aṇṇaṃ / HSS_927cd
kaḍḍhesi caliavalae hatthe muṃcesi ahamuhī bāhaṃ / HSS_928ab
paḍiruṃbhasi ṇīsāse bahuaṃ te māṇaviṇṇāṇaṃ / HSS_928cd
kajjaṃ viṇā vi kaamāṇaḍaṃbarā pulaabhiṇṇasavvaṃgī / HSS_929ab
ujjallāliṃgaṇasokkhalālasā putti muṇiā si / HSS_929cd
haṃho kiṃ va ṇa diṭṭhaṃ halā mae jīviaṃ dharaṃtīe / HSS_930ab
so maṃ aṇuṇei pio ahaṃ pi aṇuṇijjimi haāsā / HSS_930cd
tā sokkhaṃ tāva raī tā raṇaraṇaassa ṇa tthi oāso / HSS_931ab
jā dukkhekkaṇihāṇe ṇa hoi bahuvallahe pemmaṃ / HSS_931cd
māṇahariehi gaṃtuṃ ṇa tīrae so ṇaei avarāhī / HSS_932ab
ko vi apatthiamuṇio ṇejjaṃ maṃtaṃ va āṇejja / HSS_932cd
uvvahaï daïagahiā haroṭṭhajhijjaṃtakovagaarāaṃ / HSS_933ab
pāṇosaraṃtamaïraṃ va phalihacasaaṃ muhaṃ bālā / HSS_933cd
gāḍhāliṃgaṇarabhasujjaammi daïe lahuṃ samosaraï / HSS_934ab
māṇaṃsiṇīĕ māṇo phellaṇabhīo vva hiaāhi / HSS_934cd
tuṃgo thiro visālo jo sahi me māṇapavvao raïo / HSS_935ab
so daïadiṭṭhivajjāsaṇīĕ ghāe viṇa pahuṃto / HSS_935cd
sahi viraïūṇa māṇassa majjha dhīrattaṇeṇa oāsaṃ / HSS_936ab
piaamadaṃsaṇavihalakkhaṇammi sahase 'tti teṇa osariaṃ / HSS_936cd
ṇahapaapasāhiaṃgo ṇiddāghummaṃtaloaṇo ṇa tahā / HSS_937ab
jaha ṇivvaṇāharo sāmalaṃga dūmesi maha hiaaṃ / HSS_937cd
paccakkhamaṃtukāraa jaï cuṃbasi me ime haakavole / HSS_938ab
tā majjha piasahīe visesao kīsa taṇhāo / HSS_938cd
taïā maha gaṃḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / HSS_939ab
eṇhiṃ sa ccea ahaṃ te a kavolā ṇa sā diṭṭhī / HSS_939cd
tāṇa guṇaggahaṇāṇaṃ tāṇ' ukkaṃṭhāṇa tassa pemmassa / HSS_940ab
tāṇa bhaṇiāṇa suṃdara īrisaaṃ jāam avasāṇaṃ / HSS_940cd
aliakuviaṃ pi kaamaṃtuaṃ va maṃ jesu suhaa aṇuṇeṃto / HSS_941ab
tāṇa diahāṇa haraṇe ruāmi ṇa uṇo ahaṃ kuviā / HSS_941cd
āma tuha ṇā 'varāho piaama me loaṇāṇa iha doso / HSS_942ab
māṇāsahammi caḍulehi vāsio jehi hiaammi / HSS_942cd
ko suhaa tujjha doso haahiaaṃ ṇiṭṭhuraṃ majjha / HSS_943ab
pecchasi aṇimisaṇaaṇo jaṃpasi viṇaaṃ ṇa jaṃpase piṭṭhaṃ / HSS_943cd
vacca maha ccia ekkāĕ hoṃtu ṇīsāsaroiavvāi / HSS_944ab
mā tujjha vi tīĕ viṇā dakkhiṇṇahaassa jāṇīaṃtu / HSS_944cd
aṇuvattaṃto amhārisaṃ jaṇaṃ āhijāīe / HSS_945ab
ciṃtesi uṇo hiae aṇāhijāī suhaṃ jaaï / HSS_945cd
huṃ ṇillajja samosara taṃ cia aṇuṇesu jīĕ de eaṃ / HSS_946ab
pāaṃgụṭṭhālattaaraseṇa tilaaṃ viṇimmaviaṃ / HSS_946cd
sā vasaï tujjha hiae sa ccia acchīsu sā a siviṇesu / HSS_947ab
amhārisāṇa suṃdara oāso kattha pāvāṇa / HSS_947cd
taṇhā me tujjha piattaṇassa kaha taṃ ti ṇo hi jāṇāmo / HSS_948ab
de suhaa tumaṃ cia sikkhavesu jaha de piā homi / HSS_948cd
maliṇavasaṇāṇa kiavaṇiāṇaṃ āpaṃḍugaṃḍapālīṇaṃ / HSS_949ab
pupphavaïāṇa kāmo aṃgesu kaāuho vasaï / HSS_949cd
pupphavaïa mhi bālaa mā civasu adīharāuso hosi / HSS_950ab
ajjaṃ cea marijjaü maacchi kiṃ kālaharaṇeṇa / HSS_950cd
vāṇiaa hatthidaṃtā katto amhāṇa vagghakattīo / HSS_951ab
jāva luliālaamuhī gharammi parisakkae soṇhā / HSS_951cd
gaṇhaṃti piaamāṇa vaaṇāhi haṃsīŏ visalaaddhāi / HSS_952ab
hiaāi va kusumāuhabāṇakaāṇearaṃdhāi / HSS_952cd
haṃsāṇa sarehi sirī sārijjaï aha sarāṇa haṃsehi / HSS_953ab
aṇṇoṇṇaṃ cia ee appāṇaṃ ṇavara garuaṃti / HSS_953cd
aṇudiahakaābhoā jahajaha thaṇaā viṇiṃti kumarīe / HSS_954ab
tahataha laddhoāso vva vammaho hiaam āvisaï / HSS_954cd
kesā paṃḍurachāā asaīsaṃgeṇa camma jajjariaṃ / HSS_955ab
cittaṃ tuha sohaggaṃ godā dūittaṇaṃ kuṇaï / HSS_955cd
ṇiṇṇiddaṃ dobballaṃ ciṃtā alasattaṇaṃ saṇīsasiaṃ / HSS_956ab
maha maṃdabhāiṇīe kae sahi tumaṃ vi ahaha paribhavaï / HSS_956cd
ṇiadaïadaṃsaṇūsua paṃthia aṇṇeṇa vaccasu paheṇa / HSS_957ab
gharavaïdhūā dullaṃ ghavāurā ṭhāi haagāme / HSS_957cd
āsāiaṃ aṇṇāeṇa jettiaṃ tā tui ṇa bahuā dhiī / HSS_958ab
uvaramasu vusaha eṇhiṃ rakkhijjaï gehavaïkhettaṃ / HSS_958cd
ucciṇasu paḍiakusumaṃ mā dhuṇa sehāliaṃ haliasuṇhe / HSS_959ab
esa avasāṇaviraso sasureṇa suo valaasaddo / HSS_959cd
pavisaṃtī gharadāraṃ vivaliavaaṇā viloiūṇa pahaṃ / HSS_960ab
khaṃdhe mottūṇa ghaḍaṃ hāhā ṇaṭṭho tti ruasi sahi kiṃ ti / HSS_960cd
mā paṃtha ruṃdhasu paham abehi bālaa asesiahirīa / HSS_961ab
amhe aṇirikkāo suṇṇaṃ gharaaṃ va akkamasi / HSS_961cd
suvvaï samāgamissaï tujjha pio ajja paharametteṇa / HSS_962ab
emea kiṃ pi ciṭṭhasi tā sahi sajjesu karaṇijjaṃ / HSS_962cd
khaṇapāhuṇiā dearajāyā e suhaya kiṃ te de haṇidā / HSS_963ab
ruaï gharopaṃtaphaliṇigharammi aṇuṇijjaü varāī / HSS_963cd
pupphabharoṇamiabhūmigaasāhatarūṇa viṇṇavaṇaṃ / HSS_964ab
golāaḍaviaḍakuḍuṃgamahua... / HSS_964cd
gṛhiṇipraveśitajāre gṛhe gṛhe (gṛhiṇī) sthāpitā / HSS_965ab
militāvadati(asatī?)jārau paścād gṛhiṇī gṛhasthaś ca / HSS_965cd
ekkatto ruaï piā aṇṇatto samaratūraṇigghoso / HSS_966ab
pemmeṇa raṇaraseṇa a bhaḍassa ḍolāiaṃ hiaaṃ / HSS_966cd
kelīgottakkhalaṇe vikuppae keavaṃ aāṇaṃtī / HSS_967ab
duṭṭha uasu parihāsaṃ jāā saccaṃ cia paruṇṇā / HSS_967cd
de ā pasia ṇiattasu muhasasijoṇhāviluttatamaṇivahe / HSS_968ab
ahisāriāṇa vigghaṃ karesi aṇṇāṇa vi haāse / HSS_968cd
aṇṇaṃ lahuattaṇaaṃ aṇṇa ccia kāi vattaṇacchāā / HSS_969ab
sāmā sāmaṇṇapaāvaïṇo reha ccia ṇa hoi / HSS_969cd
alasasiromaṇi dhuttāṇa aggimo putti dhaṇasamiddhimao / HSS_970ab
ia bhaṇieṇa ṇaaṃgī papphullaviloaṇā jāā / HSS_970cd
ullollakaraaraaṇakkhaehi tuha loaṇesu maha diṇṇaṃ / HSS_971ab
rattaṃsuaṃ pasāo koveṇa puṇo ime ṇa akkamiā / HSS_971cd
e ehi dāva suṃdari kaṇṇaṃ dāūṇa suṇasu vaaṇijjaṃ / HSS_972ab
tujjha muheṇa kisoari caṃdo uamijjaï jaṇeṇa / HSS_972cd
eddahamettatthaṇiā eddahamettehi acchivattehiṃ / HSS_973ab
eddahamettāvatthā eddahamettehi diahehiṃ / HSS_973cd
karajuagahiajasoāthaṇamuhaviṇivesiāharapuḍassa / HSS_974ab
saṃbhariapaṃcajaṇṇassa ṇamaha kaṇhassa romaṃcaṃ / HSS_974cd
kā visamā devvagaī kiṃ dullabbhaṃ jaṇo guṇaggāhī / HSS_975ab
kiṃ sokkhaṃ sukalattaṃ kiṃ dukkhaṃ jaṃ khalo loo / HSS_975cd
kivaṇāṇa dhaṇaṃ ṇāāṇa phaṇamaṇī kesarāi sīhāṇaṃ / HSS_976ab
kulavāliāṇa a thaṇā katto jhiyyaṃti amuāṇaṃ / HSS_976cd
kesesu valāmoḍia teṇa samarammi jaassirī gahiā / HSS_977ab
jaha kaṃdarāhi vihurā tassa daḍhaṃ kaṃṭhaammi saṃṭhaviā / HSS_977cd
khalavavahārā dīsaṃti dāruṇā jaha vi taha vi dhīrāṇaṃ / HSS_978ab
hiaavaassavahumaā ṇa hu vavasāā vimujjhaṃti / HSS_978cd
jaṃ parihariuṃ tīraï maṇaṃ pi ṇa suṃdaraattaṇaguṇeṇa / HSS_979ab
aha ṇavaram assa doso paḍivacchehiṃ pi paḍivaṇṇo / HSS_979cd
jassa raṇaṃteurae kare kuṇaṃtassa maṃḍalaggalaaṃ / HSS_980ab
rasasammuhī vi sahasā parammuhī hoi riuseṇā / HSS_980cd
jassea vaṇo tassea veaṇā bhaṇaï taṃ jaṇo aliaṃ / HSS_981ab
daṃtakkhaaṃ kavole vahūĕ viaṇā savattīṇaṃ / HSS_981cd
jahā gahiro jahā raaṇaṇibbharo jaha a ṇimmalacchāo / HSS_982ab
taha kiṃ vihiṇā eso sabāṇio jalaṇihī ṇa kio / HSS_982cd
jā ṭheraṃ va hasaṃtī kaïvaaṇaṃvuruhavaddhaviṇivesā / HSS_983ab
dāvei bhuaṇamaṃḍalam aṇṇaṃ via (cia?) jaaï sā vāṇī / HSS_983cd
joṇhāi mahuraseṇa a viiṇṇatāruṇṇaücchuamaṇā sā / HSS_984ab
vuḍḍhā vi ṇavoḍha vva paravahū aha haraï tuha hiaaṃ / HSS_984cd
ṭuṃṭuṇṇaṃto marihisi kaṃṭaakaliāi keaïvaṇāiṃ / HSS_985ab
mālaïkusumasaricchaṃ bhamara bhamaṃto ṇa pāvihisi / HSS_985cd
ṇavapuṇṇimāmiaṃkassa suhaa ko taṃ si bhaṇasu maha saccaṃ / HSS_986ab
kā sohaggasamaggā paosaraaṇi vva tuha ajja / HSS_986cd
ṇihuaramaṇammi loaṇapahammi paḍie guruaṇamajjhammi / HSS_987ab
saalaparihārahiaā vaṇagamaṇaṃ cea mahaï vahū / HSS_987cd
taṃ tāṇa sirisahoararaaṇāharaṇammi hiaam ekkarasaṃ / HSS_988ab
viṃvāhare piāṇaṃ ṇivesiaṃ kusumavāṇeṇa / HSS_988cd
tālā jāaṃti guṇā jālā de sahiaehi gheppaṃti / HSS_989ab
raïkiraṇāṇugahiāi hoṃti kamalāi a kamalāiṃ / HSS_989cd
tuha vallahassa gosammi āsi aharo milāṇakamaladalo / HSS_990ab
ia ṇavavahuā soūṇa kuṇaï vaaṇaṃ mahīsamuhaṃ / HSS_990cd
maha desu rasaṃ dhamme tamavasam āsaṃ gamāgamā hara ṇe / HSS_991ab
haravahu saraṇaṃ taṃ cittamoham avasaraü me sahasā / HSS_991cd
rāīsu caṃdadhavalāsu laliam āphāliūṇa jo cāvaṃ / HSS_992ab
ekkacchattaṃ ccia kuṇaï bhuaṇarajjaṃ viaṃbhaṃto / HSS_992cd
lahiūṇa tujjha vāhupphaṃsaṃ jīe sa ko vi ullāso / HSS_993ab
jaalacchī tuha virahe ṇa hu 'jjalā duvvalāṇaṃ sā / HSS_993cd
vārijjaṃto vi uṇo saṃdāvakaatthieṇa hiaeṇa / HSS_994ab
thaṇaharavaassaeṇaṃ visuddhajāī ṇa calaï se hāro / HSS_994cd
saalakaraṇaparavīsāmasiriviaraṇaṃ ṇa sarasakavvassa / HSS_995ab
dīsaï aha va ṇisammaï sarisaṃ aṃsaṃsametteṇa / HSS_995cd
sahi ṇavaṇihuvaṇasamarammi aṃkavālīsahīĕ ṇiviḍāe / HSS_996ab
hāro ṇivārao ccia ucchīraṃto tadā kahaṃ ramiaṃ / HSS_996cd
so ṇa tthi ettha gāmo jo eaṃ mahamahaṃtalāaṇṇaṃ / HSS_997ab
taruṇāṇaṃ hiaaluḍiṃ parisakkaṃtiṃ ṇivārei / HSS_997cd
so suddhasāmalaṃgo dhammillo kalialaliaṇiadeho / HSS_998ab
tīe khaṃdhāhi valaṃ gahia saro suraasaṃgare jaaï / HSS_998cd
homi vahatthiareho ṇiraṃkuso aha vivearahio vi / HSS_999ab
siviṇe vi tumammi puṇo pattihi bhattiṃ ṇa sumarāmi / HSS_999cd
sajjei surahimāso ṇa āpaṇei juaïjaṇalakkhasahe / HSS_1000ab
ahiṇaasahaāramuhe ṇaapallavapattaṇe aṇaṃgasare / HSS_1000cd