Ayaranga

Input by Yumi Ousaka and Moriichi Yamazaki



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








ch/ Satthaparinnā

1.1. suyaṃ me, āusaṃ, teṇaṃ bhagavayā evam akkhāyaṃ: ||*1.1||
2. iha-m-egesiṃ no sannā bhavai, taṃ-jahā: `puratthimāo vā ||*1.2||
disāo āgao aham aṃsi, dāhiṇāo vā disāo ..., paccatthimāo vā disāo ..., ||*1.3||
uttarāo vā disāo ... , uḍḍhāo vā disāo ... , ahe-disāo vā ... , annayarīo ||*1.4||
vā disāo vā aṇudisāo vā āgao aham aṃsi` Ō evam egesiṃ ||*1.5||
3. no nāyaṃ bhavai: `atthi me āyā uvavāie, n' atthi me āyā uvavāie? ||*1.6||
4. ke ahaṃ āsī ke vā io cuo iha peccā bhavissāmi?` se jjaṃ puṇa ||*1.7||
jāṇejjā saha-sammuiyāe para-vāgaraṇeṇaṃ annesiṃ vā antie soccā,||*1.8||
taṃ-jahā: `puratthimāo vā disāo āgao aham aṃsi jāva annayarīo ||*1.9||
vā disāo vā aṇudisāo vā āgao aham aṃsi` Ō evam egesiṃ nāyaṃ bhavai:||*1.10||
`atthi me āyā uvavāie; jo imāo disāo aṇudisāo vā aṇusaṃcarai, ||*1.11||
savvāo disāo savvāo aṇudisāo so 'haṃ`. ||*1.12||
5. se āyā-vāī logā-vāī kammā-vāī kiriyā-vāī ya. ||*1.13||
`karissaṃ c' ahaṃ, kārāvessaṃ c' ahaṃ karao yāvi samaṇunne bhavissāmi`||*1.14||
Ō eyāvantī savvāvantī logaṃsi kamma-samārambhā parijāṇiyavvā||*1.15||
6. bhavanti. aparinnāya-kamme khalu ayaṃ purise, jo ||*1.16||
imāo disāo vā aṇudisāo vā aṇusaṃcarai, savvāo disāo savvāo aṇudisāo||*1.17||
sahei, aṇega-rūvāo joṇīo saṃdhei, virūva-rūve phāse paḍisaṃveei.||*1.18||
7. tattha khalu bhagavayā parinnā paveiyā imassa c' eva jīviyassa
parivandaṇa-māṇaṇa-pūyaṇāe, ||*1.19||
jāi-maraṇa-moyaṇāe dukkha-paḍighāya- ||*1.20||
heuṃ Ō eyāvantī savvāvantī logaṃsi kamma-samārambhā parijāṇiyavvā||*1.21||

bhavanti. jass' ee logaṃsi kamma-samārambhā parinnāyā bhavanti,||*2.1||
se hu muṇī parinnāya-kamme Ō tti bemi. ||*2.2||

2.1. ae loe parijuṇṇe dussaṃbohe avijāṇae. ||*2.3||
assiṃ loe pavvahie ||*2.4||
tattha-tattha puḍho pāsa āurā pariyāventi. ||*2.5||
2. santi pāṇā puḍho-siyā. ||*2.6||
lajjamāṇā puḍho pāsa. ||*2.7||
`aṇagārā mo` tti ege pavayamāṇā. ||*2.8||
jam iṇaṃ virūva-rūvehiṃ satthehiṃ puḍhavi-kammasamārambheṇaṃ||*2.9||
puḍhavi-satthaṃ samārabhamāṇe anne v' aṇega-rūve pāṇe vihiṃsai||*2.10||
3. Ō tattha khalu bhagavayā parinnā paveiyā imassa c' eva jīviyassa||*2.11||
parivandaṇa-māṇaṇa-pūyaṇāe, jāi-maraṇa-moyaṇāe dukkha- ||*2.12||
paḍighāyaṇheuṃ Ō se sayam eva puḍhavi-satthaṃ samārabhai annehiṃ||*2.13||
vā puḍhavi-satthaṃ samārambhāvei anne vā puḍhavi-satthaṃ ||*2.14||
4. samārabhante samaṇujāṇai; taṃ se ahiyāe, taṃ se abohīe. se ttaṃ||*2.15||
saṃbujjhamāṇe āyāṇīyaṃ, samuṭhāe Ō soccā khalu bhagavao aṇagārāṇaṃ ||*2.16||
vā antie iha-m-egesiṃ nāyaṃ bhavai: esa khalu ganthe, ||*2.17||
esa khalu mohe, esa khalu māre, esa khalu narae. ||*2.18||
icc-atthaṃ gaḍhie loe. ||*2.19||
jam iṇaṃ virūva-rūvehiṃ satthehiṃ puḍhavi-kammasamārambheṇaṃ||*2.20||
puḍhavi-satthaṃ samārabhamāṇe anne v' aṇega-rūve pāṇe ||*2.21||
vihiṃsai Ō ||*2.22||
5. se bemi: app-ege accam abbhe, app-ege accam acche; app-ege||*2.23||
pāyam abbhe, app-ege pāyam acche; ... guppham ... jaṅgham ...||*2.24||
jāṇum ... ūrum ... kaḍim ... nābhim ... uyaram ... pāsam ... ||*2.25||
piṭhim ... uram ... hiyayam ... thaṇam ... khandham ... bāhum ||*2.26||
... hattham ... aṅgulim ... naham ... gīvam ... haṇum ... hoṭham ||*2.27||
... dantam ... jibbham ... tālum ... galam ... gaṇḍam ... kaṇṇam ||*2.28||
... nāsam ... acchim ... bhamuham ... nilāḍam ... sīsam ... ; app-ege||*2.29||
saṃpamārae, app-ege uddavae. ||*2.30||
6. ettha satthaṃ samārabhamāṇassa icc-ee ārambhā aparinnāyā ||*2.31||
bhavanti, ettha satthaṃ asamārabhamāṇassa icc-ee ārambhā parinnāyā||*2.32||

bhavanti. taṃ parinnāya mehāvī n' eva sayaṃ puḍhavi-satthaṃ ||*3.1||
samārabhejjā n' ev' annehiṃ puḍhavi-satthaṃ samārambhāvejjā n' ev'||*3.2||
anne puḍhavi-satthaṃ samārabhante samaṇujāṇejjā. jass' ee puḍhavi-||*3.3||
kamma-samārambhā parinnāyā bhavanti, se hu muṇī parinnāya-kamme||*3.4||
Ō tti bemi. ||*3.5||

3.1. se bemi: se jahā vi Ō ||*3.6||
aṇagāre ujjukaḍe niyāga-paḍivanne amāyaṃ kuvvamāṇe ||*3.7||
viyāhie. ||*3.8||
2. jāe saddhāe nikkhanto, tam eva aṇupāliyā; ||*3.9||
viyahittu visottiyaṃ ||*3.10||
paṇayā vīrā mahā-vīhiṃ ||*3.11||
logaṃ ca āṇāe abhisameccā akuobhayaṃ. ||*3.12||
3. se bemi: n' eva sayaṃ logaṃ abbhāikkhejjā, n' eva attāṇaṃ ||*3.13||
abbhāikkhejjā. je logaṃ abbhāikkhai, se attāṇaṃ abbhāikkhai; je ||*3.14||
attāṇaṃ abbhāikkhai, se logaṃ abbhāikkhai. ||*3.15||
4-6. ,lajjamāṇā ... ||*3.16||
vihiṃsai Ō ||*3.17||
7. se bemi: santi pāṇā udaya-nissiyā jīvā aṇegā. ||*3.18||
ihaṃ ca khalu bho aṇagārāṇaṃ udayaṃ jīvā viyāhiyā. ||*3.19||
satthaṃ c' ettha aṇuvīi, pāsa puḍho satthaṃ paveiyaṃ: ||*3.20||
adu vā ainn' āyāṇaṃ: ||*3.21||
`kappai -e kappai -e pāuṃ`, ||*3.22||
adu vā vibhūsāe puḍho satthehiṃ viuanti. ettha vi tesiṃ no ||*3.23||
nikaraṇāe. ||*3.24||
8. ettha satthaṃ ... ||*3.25||
parinnāya-kamme Ō tti bemi. ||*3.26||

4.1,2. se bemi: n' eva sayaṃ ... logaṃ abbhāikkhai. je ||*3.27||
dīhaloga-satthassa kheyanne, se asatthassa kheyanne; je asatthassa||*3.28||
kheyanne, se dīhaloga-satthassa kheyanne. ||*3.29||


3. vīrehiṃ eyaṃ abhibhūya diṭhaṃ ||*4.1||
saṃjaehiṃ sayā jaehiṃ sayā appamattehiṃ: ||*4.2||
je pamatte gu-' aṭhie, se hu daṇḍe pavuccai; ||*4.3||
taṃ parinnāya mehāvī `iyāṇiṃ no, ||*4.4||
jam ahaṃ puvvam akāsī pamāeṇaṃ.` ||*4.5||
4,5. ,lajjamāṇā ||*4.6||
... vihiṃsai Ō ||*4.7||
6. se bemi: santi pāṇā puḍhavi-nissiyā taṇa-nissiyā patta-nissiyā ||*4.8||
kaṭha-nissiyā gomaya-nissiyā kayavara-nissiyā, `santi saṃpāimā pāṇā,||*4.9||
āhacca saṃpayanti ya`. agaṇiṃ ca khalu puṭhā ege saṃghāyam ||*4.10||
āvajjanti; je tattha saṃghāyam āvajjanti, te tattha pariyāvijjanti; ||*4.11||
je tattha pariyāvijjanti, te tattha uddāyanti. ||*4.12||
7. ettha satthaṃ ||*4.13||
... parinnāya-kamme Ō tti bemi. ||*4.14||

5.1. `taṃ no karissāmi samuṭhāe ||*4.15||
mattā maimaṃ abhayaṃ viittā. ||*4.16||
taṃ je no karae, esovarae; etthovarae esa aṇagāre ||*4.17||
tti pavuccai. ||*4.18||
2. je guṇe se āvae, je āvae se guṇe: uḍḍhaṃ ahaṃ tiriyaṃ ||*4.19||
3. pāīṇaṃ pāsamāṇe rūvāiṃ pāsai, suṇamāṇe saddhāiṃ suṇai; uḍḍhaṃ||*4.20||
ahaṃ tiriyaṃ pāīṇaṃ mucchamāṇe rūvesu mucchai saddesu yāvi. ||*4.21||
esa loe viyāhie ||*4.22||
ettha agutte aṇāṇāe. ||*4.23||
puṇo-puṇo gu-' āsāe vaṅka-samāyāre pamatte gāram ||*4.24||
āvase. ||*4.25||
4,5. , lajjamāṇā ... ||*4.26||
vihiṃsai Ō ||*4.27||
6. se bemi: imaṃ pi jāi-dhammayaṃ, eyaṃ pi jāi-dhammayaṃ; ||*4.28||
imaṃ pi vuḍḍhi-dhammayaṃ, eyaṃ pi vuḍḍhi-dhammayaṃ; ... citta-||*4.29||
mantayaṃ ... chinnaṃ milāi ... āhāragaṃ ... aniccayaṃ ... asāsayaṃ ||*4.30||
... cayāvacaiyaṃ ... vipariṇāma-dhammayaṃ. ||*4.31||
7. ettha satthaṃ ||*4.32||
... parinnāya-kamme Ō tti bemi. ||*4.33||


6.1. se bemi: sant' ime tasā pāṇā, taṃ-jahā: aṇḍayā poyayā jarāuyā||*5.1||
rasayā saṃseyayā saṃmucchimā ubbhiyā uvavāiyā. ||*5.2||
esa saṃsāre tti pavuccai ||*5.3||
2. mandassa avijāṇao. ||*5.4||
nijjhāittā paḍilehittā patteyaṃ pariṇivvāṇaṃ ||*5.5||
savvesiṃ pāṇāṇaṃ, savvesiṃ bhūyāṇaṃ, savvesiṃ jīvāṇaṃ, savvesiṃ ||*5.6||
sattāṇaṃ asāyaṃ apariṇivvāṇaṃ ||*5.7||
mahab-bhayaṃ dukkhaṃ ti bemi.` ||*5.8||
tasanti pāṇā padiso disāsu ya. ||*5.9||
3. ,tattha-tattha puḍho pāsa āurā pariyāventi. santi pāṇā puḍho-siyā.||*5.10||
4. lajjamāṇā ... ||*5.11||
vihiṃsai Ō ||*5.12||
5. se bemi: app-ege accāe haṇanti, app-ege ajiṇāe vahanti, ... maṃsāe||*5.13||
... soṇiyāe ..., evaṃ hiyayāe pittāe vasāe picchāe pucchāe vālāe ||*5.14||
siṅgāe visāṇāe dantāe dāḍhāe nahāe ṇhāruṇīe ahīe aṭhi-miñjāe||*5.15||
Ō aṭhāe aṇaṭhāe; app-ege `hiṃsiṃsu me` tti vā vahanti, app-ege ||*5.16||
`hiṃsanti me` tti vā vahanti, app-ege `hiṃsissanti me` tti vā vahanti. ||*5.17||
6. ettha satthaṃ ... ||*5.18||
parinnāya-kamme Ō tti bemi. ||*5.19||

7.1. pahū ya ejassa duguñchaṇāe ||*5.20||
āyaṅka-daṃsī `ahiyaṃ` ti naccā. ||*5.21||
je ajjhatthaṃ jāṇai, se bahiyā jāṇai; je bahiyā jāṇai, se ajjhatthaṃ||*5.22||
jāṇai: eyaṃ tulam annesiṃ. ||*5.23||
iha santi-gayā daviyā nāvakaṅkhanti jīviuṃ. ||*5.24||
2,3. ,lajjamāṇā ... vihiṃsai Ō ||*5.25||
4. se bemi: ||*5.26||
santi saṃpāimā pāṇā, āhacca saṃpayanti ya. ||*5.27||
pharisaṃ ca khalu puṭhā ... uddāyanti. ||*5.28||
5. ettha satthaṃ ... ||*5.29||
parinnāya-kamme Ō tti bemi. ||*5.30||
6. etthaṃ pi jāṇe uvāīyamāṇā ||*5.31||
je āyāre na ramanti, ||*5.32||


ārambhamāṇā viṇayaṃ vayanti; ||*6.1||
chandovaṇīyā ajjhovavannā ||*6.2||
ārambha-sattā pakarenti saṅgaṃ. ||*6.3||
se vasumaṃ savva-samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ akaraṇijjaṃ||*6.4||
pāvaṃ kamm' antaṃ no annesiṃ. ||*6.5||
7. taṃ parinnāya mehāvī ... ||*6.6||
parinnāya-kamme Ō tti bemi. ||*6.7||

ch/ Loga-vija

1.1. je guṇe se mūlaṇṭhāṇe, je mūlaṇṭhāṇe se guṇe. ||*6.8||
iti se gu-' aṭhī ||*6.9||
mahayā pariyāveṇa vase pamatte, ||*6.10||
taṃ-jahā: `māyā me, piyā me, bhāyā me, bhaiṇī me, bhajjā me, ||*6.11||
puttā me, dhūyā me, suṇhā me, sahi-sayaṇa-saṃgantha-saṃthuyā ||*6.12||
me, vicittovagaraṇa-pariyaaṇa-bhoya-' acchāyaṇaṃ me`; `icc-atthaṃ||*6.13||
gaḍhie loe`. `vase pamatte` ||*6.14||
aho ya rāo paritappamāṇe ||*6.15||
kālākāla-samuṭhāī saṃjog' aṭhī aṭh' ālobhī ālumpe ||*6.16||
sahasā-kāre viniviṭha-citte ||*6.17||
`ettha satthe puṇo-puṇo`. ||*6.18||
2. appaṃ ca khalu āuṃ iha-m-egesiṃ māṇavāṇaṃ, ||*6.19||
taṃ-jahā: soya-parinnāṇehiṃ parihāyamāṇehiṃ, cakkhu-parinnāṇehiṃ
parihāyamāṇehiṃ, ghāṇa-parinnāṇehiṃ parihāyamāṇehiṃ, ||*6.20||
rasa-parinnāṇehiṃ parihāyamāṇehiṃ, phāsa-parinnāṇehiṃ parihāyamāṇehiṃ;
abhikkantaṃ ca khalu vayaṃ sāpehāe Ō tao se ||*6.21||
egayā mūḍha-bhāvaṃ jaṇayanti; jehiṃ vā saddhiṃ saṃvasai, te va -aṃ||*6.22||
egayā niyagā puvviṃ parivayanti so vā te niyage pacchā parivaejjā.||*6.23||
nālaṃ te tava tāṇāe ||*6.24||
3. vā saraṇāe vā, tumaṃ pi tesiṃ nālaṃ tāṇāe vā saraṇāe vā. `se na ||*6.25||
hassāe, na kiḍḍāe, na raīe, na vibhūsāe` icc-evaṃ samuṭhie `aho||*6.26||
vihārāe`. antaraṃ ca khalu imaṃ sāpehāe ||*6.27||
dhīre muhuttam avi no pamāyae; ||*6.28||
vao accei jovvaṇaṃ ca jīvie. ||*6.29||
iha je pamattā, Ō ||*6.30||


se hantā chettā bhettā lumpittā vilumpittā uddavettā uttāsaittā `akaḍaṃ||*7.1||
karissāmi` tti mannamāṇe. jehiṃ vā ... ||*7.2||
4. saraṇāe vā. uvāīya-ses' anteṇa vā saṃnihi-saṃnicao ||*7.3||
kajjai iha-m-egesiṃ māṇavāṇaṃ bhoyaṇāe. tao se egayā roga- ||*7.4||
samuppāyā samuppajjanti; jehiṃ vā . ... ||*7.5||
saraṇāe vā. ||*7.6||
5. jāṇittu dukkhaṃ patteya-sāyaṃ ||*7.7||
aṇabhikkantaṃ ca khalu vayaṃ sāpehāe ||*7.8||
khaṇaṃ jāṇāhi paṇḍie ||*7.9||
jāva sotta-parinnāṇehiṃ aparihāyamāṇehiṃ, netta-parinnāṇehiṃ
aparihāyamāṇehiṃ, ghāṇa-parinnāṇehiṃ aparihāyamāṇehiṃ, ||*7.10||
rasa-parinnāṇehiṃ aparihāyamāṇehiṃ, phāsa-parinnāṇehiṃ
aparihāyamāṇehiṃ icc-eehiṃ virūva-rūvehiṃ parinnāṇehiṃ aparihāyamāṇehiṃ. ||*7.11||
āy' aṭhaṃ sammaṃ samaṇuvāsejjāsi Ō tti bemi. ||*7.12||

2.1. araiṃ āue se mehāvī; ||*7.13||
khaṇaṃsi mukke aṇāṇāe ||*7.14||
puṭhā vi ege niyaanti mandā moheṇa pāuḍā: ||*7.15||
`apariggahā bhavissāmo` samuṭhāe laddhe kāme ||*7.16||
'bhigāhai. ||*7.17||
aṇāṇāe muṇiṇo paḍilehanti; ettha mohe puṇo-puṇo ||*7.18||
sannā no havvāe no pārāe. ||*7.19||
vimuttā hu te jaṇā, je jaṇā pāra-gāmiṇo. ||*7.20||
lobhaṃ alobheṇa duguñchamāṇe ||*7.21||
laddhe kāme no 'bhigāhai. ||*7.22||
viṇaittu lobhaṃ nikkhamma ||*7.23||
esa akamme jāṇai pāsai, paḍilehāe nāvakaṅkhai, esa ||*7.24||
aṇagāre tti pavuccai. ||*7.25||
2. `aho ya rāo ... puṇo-puṇo`. se āya-bale, se nāi-bale, ||*7.26||
se mitta-bale, se pecca-bale, se deva-bale, se rāya-bale, se cora-bale,||*7.27||
3. se aihi-bale, se kivaṇa-bale, se samaṇa-bale, icc-eehiṃ virūva- ||*7.28||
rūvehiṃ kajjehiṃ daṇḍa-samāyāṇaṃ saṃpehāe bhayā kajjai `pāva- ||*7.29||
mokkho` tti mannamāṇe adu vā āsaṃsāe. taṃ parinnāya mehāvī ||*7.30||

n' eva sayaṃ eehiṃ kajjehiṃ daṇḍaṃ samārabhejjā, n' ev' annaṃ eehiṃ||*8.1||
kajjehiṃ daṇḍaṃ samārambhāvejjā, n' ev' annaṃ eehiṃ kajjehiṃ daṇḍaṃ||*8.2||
samārabhantaṃ samaṇujāṇejjā. esa magge āriehiṃ paveie, jah' ||*8.3||
ettha kusale novalippejjāsi Ō tti bemi. ||*8.4||

3.1. se asaiṃ uccā-goe, asaiṃ nīyā-goe, no hīṇe, no airitte: no pīhae!||*8.5||
2. iti saṃkhāe ke goyā-vāī, ke māṇā-vāī, kaṃsi vā ege gijjhe? tamhā ||*8.6||
paṇḍie no harise, no kujjhe. ||*8.7||
bhūehiṃ jāṇa paḍileha sāyaṃ ||*8.8||
samie eyāṇupassī, ||*8.9||
taṃ-jahā: andhattaṃ bahirattaṃ mūyattaṃ kāṇattaṃ kuṇattaṃ khujjattaṃ||*8.10||
vaḍabhattaṃ sāmattaṃ sabalattaṃ. saha pamāeṇaṃ aṇega-rūvāo||*8.11||
3. joṇīo saṃdhei, virūva-rūve phāse paḍisaṃveei. se abujjhamāṇe ||*8.12||
haovahae ||*8.13||
jāī-maraṇaṃ aṇupariyaamāṇe. ||*8.14||
jīviyaṃ puḍho piyaṃ iha-m-egesiṃ māṇavāṇaṃ khetta-vatthu ||*8.15||
mamāyamāṇāṇaṃ; ārattaṃ virattaṃ maṇi-kuṇḍalaṃ saha hiraṇṇeṇaṃ,||*8.16||
itthiyāo parigijjha tatth' eva rattā, na ettha tavo vā damo vā ||*8.17||
niyamo vā dissai; ||*8.18||
saṃpuṇṇaṃ bāle jīviu-kāme lālappamāṇe ||*8.19||
mūḍhe vippariyās' uvei. ||*8.20||
iṇam eva nāvakaṅkhanti je jaṇā dhuva-cāriṇo; ||*8.21||
jāī-maraṇaṃ parinnāya care saṃkamaṇe daḍhe. ||*8.22||
n' atthi kālass' aṇāgamo Ō savve pāṇā piy' āuyā ||*8.23||
suha-sāyā dukkha-paḍikūlā ||*8.24||
appiya-vahā piya-jīviṇo jīviu-kāmā, savvesiṃ jīviyaṃ ||*8.25||
piyaṃ. ||*8.26||
5. taṃ parigijjha dupayaṃ cauppayaṃ ||*8.27||


abhijuñjiyāṇaṃ saṃsaṃciyāṇaṃ ||*9.1||
tiviheṇaṃ Ō jā vi se tattha mattā bhavai appā vā bahugā vā, se ||*9.2||
tattha gaḍhie ciṭhai bhoyaṇāe. tao se egayā viparisiṭhaṃ saṃbhūyaṃ||*9.3||
mahovagaraṇaṃ bhavai; taṃ pi se egayā dāyādā ||*9.4||
vibhayanti, adattaṇhāro vā se avaharai, rāyāṇo vā se vilumpanti; ||*9.5||
nassai vā se, vinassai vā se, agāraṇḍāheṇa vā se ḍajjhai. iti se ||*9.6||
parass' aṭhāe ||*9.7||
kūrāiṃ kammāiṃ bāle pakuvvamāṇe ||*9.8||
teṇa dukkheṇa mūḍhe vippariyās' uvei. ||*9.9||
6. muṇiṇā hu eyaṃ paveiyaṃ: ||*9.10||
aṇohaṃtarā ee, no ya ohaṃ tarittae; ||*9.11||
atīraṃgamā ee, no ya tīraṃ gamittae; apāraṃgamā ee, no ya pāraṃ||*9.12||
gamittae. ||*9.13||
āyāṇijjaṃ ca āyāya tammi ṭhāṇe na ciṭhai, ||*9.14||
vitahaṃ papp' akheyanne tammi ṭhāṇammi ciṭhai. ||*9.15||
uddeso pāsagassa n' atthi; bāle puṇa nihe kāma-samaṇunne asamiya-||*9.16||
dukkhe dukkhī dukkhāṇam eva āvaaṃ aṇupariyaai Ō tti bemi. ||*9.17||

4.1. tao se egayā ... ||*9.18||
saraṇāe vā. ||*9.19||
2. jāṇittu dukkhaṃ patteya-sāyaṃ ||*9.20||
bhogām eva aṇusovanti Ō iha-m-egesiṃ māṇavāṇaṃ Ō tiviheṇaṃ ...||*9.21||
vippariyās' uvei`: Ō ||*9.22||
3. āsaṃ ca chandaṃ ca vigiñca dhīre, tumaṃ c' eva, ||*9.23||
taṃ sallam āhau; jeṇa siyā, teṇa no siyā. ||*9.24||
iṇam eva nāvabujjhanti je jaṇā moha-pāuḍā. ||*9.25||
thībhi loe pavvahie; te bho vayanti: `eyāiṃ āyayaṇāiṃ`. se dukkhāe||*9.26||
mohāe mārāe naragāe naraga-tirikkhāe! sayayaṃ mūḍhe dhammaṃ||*9.27||
nābhijāṇai. ||*9.28||
uyāhu vīre: appamāo mahā-mohe! ||*9.29||
4. alaṃ kusalassa pamāeṇaṃ santi-maraṇaṃ sāpehāe, bheura-dhammaṃ||*9.30||
sāpehāe! ||*9.31||


`nālaṃ pāsa` Ō alaṃ tava eehiṃ! ||*10.1||
eyaṃ pāsa, muṇī, mahab-bhayaṃ, nāivāejja kaṃcaṇaṃ. ||*10.2||
esa vīre pasaṃsie, je na nivvijjai āyāṇāe: ||*10.3||
`na me dei` na kuppejjā, thovaṃ laddhuṃ na khiṃsae, ||*10.4||
5. paḍisehio pariṇamejjā. ||*10.5||
eyaṃ moṇaṃ samaṇuvāsejjāsi Ō tti bemi. ||*10.6||

5.1. jam iṇaṃ virūva-rūvehiṃ satthehiṃ logassa kamma-samārambhā||*10.7||
kajjanti, taṃ-jahā: appaṇo se puttāṇaṃ dhūyāṇaṃ suṇhāṇaṃ nāīṇaṃ||*10.8||
dhāīṇaṃ rāīṇaṃ dāsāṇaṃ dāsīṇaṃ kamma-karāṇaṃ kamma-karīṇaṃ||*10.9||
āesāe, puḍho paheṇāe, sā' m-āsāe pāyar-āsāe saṃnihi-saṃnicao kajjai||*10.10||
2. iha-m-egesiṃ māṇavāṇaṃ bhoyaṇāe. ||*10.11||
samuṭhie aṇagāre ārie āriya-panne āriya-daṃsī ||*10.12||
`ayaṃ saṃdhī` ti addakkhu se n' āie n' āiyāvae na samaṇujāṇāi.||*10.13||
||*10.14||
savv' āmagandhaṃ parinnāya nirāmagandhe parivvae. ||*10.15||
3. adissamāṇe kaya-vikkaesu ||*10.16||
se na kiṇe, na kiṇāvae, kiṇantaṃ na samaṇujāṇae. se bhikkhū ||*10.17||
kālanne balanne māyanne kheyanne khaṇayanne viṇayanne
sa-samayanne ||*10.18||
para-samayanne bhāvanne, ||*10.19||
pariggahaṃ amamāyamāṇe, ||*10.20||
kāle 'uṭhāī apaḍinne, duhao ||*10.21||
chittā niyāi. ||*10.22||
vatthaṃ paḍiggahaṃ, ||*10.23||
kambalaṃ pāya-puñchaṇaṃ oggahaṃ ca kaḍ' āsaṇaṃ: ||*10.24||
eesu c' eva jāṇejjā ||*10.25||
laddhe āhāre aṇagāro māyaṃ jāṇejjā ||*10.26||
se jah' eyaṃ bhagavayā paveiyaṃ: ||*10.27||
`lābho` tti na majjejjā, `alābho` tti na soyae, ||*10.28||
bahuṃ pi laddhuṃ na nihe. ||*10.29||
pariggahāo appāṇaṃ avasakkejjā, annahā -aṃ pāsae pariharejjā. esa||*10.30||
magge āriehiṃ paveie, jah' ettha kusale novalippejjāsi Ō tti bemi. ||*10.31||


4. kāmā duraikkamā, jīviyaṃ duppaḍivūhaṇaṃ; ||*11.1||
kāma-kāmī khalu ayaṃ purise, se soyai jūrai tippai piai paritappai. ||*11.2||
āyaya-cakkhū loga-vipassī ||*11.3||
logassa ahe-bhāgaṃ jāṇai, uḍḍhaṃ bhāgaṃ jāṇai, tiriyaṃ bhāgaṃ jāṇai||*11.4||
gaḍhie aṇupariyaamāṇe; ||*11.5||
saṃdhiṃ viittā iha macciehiṃ ||*11.6||
`esa vīre pasaṃsie, je baddhe paḍimoyae`. ||*11.7||
5. jahā anto tahā bāhiṃ, jahā bāhiṃ tahā anto. antoṇanto pūi-deh' antarāṇi||*11.8||
pāsai puḍho visavantāiṃ paṇḍie paḍilehāe, ||*11.9||
se maimaṃ parinnāe. ||*11.10||
mā ya hu lālaṃ paccāsī, ||*11.11||
mā tesu tiriccham appāṇam āvāyae. kāsaṃkase 'yaṃ khalu purise,||*11.12||
bahu-māī, kaḍeṇa mūḍhe puṇo taṃ karei lobhaṃ; ||*11.13||
veraṃ vaḍḍhei appaṇo. ||*11.14||
jam iṇaṃ parikahijjai, imassa c' eva paḍivūhaṇayāe ||*11.15||
amarāyai mahā-saḍḍhī, ||*11.16||
aam eyaṃ tu pehāe aparinnāe kandai; ||*11.17||
`se taṃ jāṇaha, jam ahaṃ bemi!` ||*11.18||
6. teicchaṃ paṇḍie pavayamāṇe. se hantā chettā bhettā lumpittā ||*11.19||
vilumpittā uddavaittā `akaḍaṃ karissāmi` tti mannamāṇe. ||*11.20||
jassa vi ya -aṃ karei, ||*11.21||
alaṃ bālassa saṅgeṇaṃ, ||*11.22||
je vā se kārei, bāle. ||*11.23||
na evaṃ aṇagārassa jāyai Ō tti bemi. ||*11.24||

6.1. se ttaṃ saṃbujjhamāṇe āyāṇīyaṃ, samuṭhāe Ō tamhā ||*11.25||
pāvaṃ kammaṃ ||*11.26||
n' eva kujjā na kārave. ||*11.27||
siyā tatth' egayaraṃ viparāmusai, ||*11.28||
chasu annayarammi kappai. ||*11.29||


suh' aṭhī lālappamāṇe ||*12.1||
saeṇa dukkheṇa mūḍhe vippariyās' uvei. ||*12.2||
2. saeṇa vi ppamāeṇaṃ puḍho vayaṃ pakuvvai, ||*12.3||
jaṃs' ime pāṇā pavvahiyā. paḍilehāe `no nikaraṇāe`: ||*12.4||
esa parinnā pavuccai, kammovasantī. ||*12.5||
je mamāiya-maiṃ jahāi, se jahāi mamāiyaṃ; ||*12.6||
se hu diṭha-bhae muṇī, jassa n' atthi mamāiyaṃ. ||*12.7||
taṃ parinnāya mehāvī ||*12.8||
viittā logaṃ, vantā loga-sannaṃ ||*12.9||
se maimaṃ parakkamejjāsi Ō tti bemi. ||*12.10||
3. nāraiṃ sahae vīre, vīre no sahae raiṃ; ||*12.11||
jamhā avimaṇe vīre, tamhā vīre na rajjaī. ||*12.12||
sadde ya phāse ahiyāsamāṇe ||*12.13||
nivvinda nandiṃ iha jīviyassa. ||*12.14||
muṇī moṇaṃ samāyāya dhuṇe kamma-sarīragaṃ; ||*12.15||
pantaṃ lūhaṃ sevanti vīrā sammatta-daṃsiṇo. ||*12.16||
esa ohaṃtare muṇī tiṇṇe mutte virae viyāhie Ō tti bemi. ||*12.17||
4. duvvasu-muṇī aṇāṇāe tucchae gilāi vattae: ||*12.18||
`esa vīre pasaṃsie`, `accei loga-saṃjogaṃ, esa nāe pavuccai`; jaṃ||*12.19||
dukkhaṃ paveiyaṃ `iha māṇavāṇaṃ`, tassa `dukkhassa kusalā parinnam||*12.20||
5. udāharanti`: `iti kamma parinnāya savvaso`. je aṇanna-daṃsī se ||*12.21||
aṇann' ārāme, je aṇann' ārāme se aṇanna-daṃsī: ||*12.22||
jahā puṇṇassa katthaī, tahā tucchassa katthaī. ||*12.23||
jahā tucchassa katthai, tahā puṇṇassa katthai. avi ya haṇe ||*12.24||
aṇāiyamāṇe: ||*12.25||
etthaṃ pi jāṇa: seyaṃ ti n' atthi ||*12.26||
`ke 'yaṃ purise kaṃ ca naech!` `esa vīre pasaṃsie, je baddhe
paḍimoyae`! ||*12.27||
uḍḍhaṃ ahaṃ tiriyaṃ disāsu; ||*12.28||
se savvao savva-parinna-cārī ||*12.29||
na lippaī chaṇa-paeṇa vīre. ||*12.30||


se mehāvī, je aṇugghāyaṇassa kheyanne, je ya bandha-pamokkham||*13.1||
annesī: ||*13.2||
kusale puṇa no baddhe, ||*13.3||
no mukke se jjaṃ ca ārabhe jaṃ ca n' ārabhe! ||*13.4||
aṇāraddhaṃ ca n' ārabhe ||*13.5||
chaṇaṃ-chaṇaṃ parinnāya loga-sannaṃ ca savvaso. ||*13.6||
uddeso pāsagassa ... āvaaṃ aṇupariyaai Ō tti bemi. ||*13.7||

ch/ Sīosaṇijjaṃ

1.1. suttā amuṇī, muṇiṇo sayayaṃ jāgaranti; ||*13.8||
logaṃsi jāṇa ahiyāya dukkhaṃ. ||*13.9||
samayaṃ logassa jāṇittā ||*13.10||
ettha satthovarae. jass' ime saddā ya rūvā ya gandhā ya rasā ya||*13.11||
2. phāsā ya abhisamannāgayā bhavanti, se āyavaṃ nāṇavaṃ veyavaṃ||*13.12||
dhammavaṃ bambhavaṃ, pannāṇehiṃ parijāṇai logaṃ. ||*13.13||
muṇī ti vacce, dhammaviu tti añjū, ||*13.14||
āvaa-soe saṅgam iṇaṃ 'bhijāṇai. ||*13.15||
sīosiṇa-ccāī se nigganthe arai-rai-sahe pharusiyaṃ no veei.||*13.16||
jāgara-verovarae vīre evaṃ dukkhā pamokkhasi. ||*13.17||
3. jarā-maccu-vasovaṇīe nare, ||*13.18||
sayayaṃ mūḍhe dhammaṃ nābhijāṇai. ||*13.19||
pāsiya āure pāṇe appamatto parivvae. ||*13.20||
mantā eyaṃ ahiyaṃ ti pāsa ||*13.21||
`ārambhajaṃ dukkham iṇaṃ` ti naccā ||*13.22||
māī pamāī puṇar ei gabbhaṃ. ||*13.23||
uvehamāṇo sadda-rūvesu ujjū ||*13.24||
mārābhisaṅkī maraṇā pamuccai. ||*13.25||
appamatto kāmehiṃ, uvarao pāva-kammehiṃ, vīre āya-gutte, je||*13.26||
4. kheyanne. je pajjavajāya-satthassa kheyanne, se asatthassa kheyanne;||*13.27||
je asatthassa kheyanne, se pajjavajāya-satthassa kheyanne. ||*13.28||
akammassa vavahāro na vijjai ||*13.29||


kammuṇā uvāhī jāyai. ||*14.1||
kammaṃ ca paḍilehāe kamma-mūlaṃ ca jaṃ chaṇaṃ ||*14.2||
paḍilehiya, savvaṃ samāyāya ||*14.3||
dohiṃ antehiṃ adissamāṇe ||*14.4||
taṃ parinnāya mehāvī ||*14.5||
viittā logaṃ, vantā loga-sannaṃ ||*14.6||
se maimaṃ parakkamejjāsi Ō tti bemi. ||*14.7||

2.1. jāiṃ ca vuḍḍhiṃ ca ih' ajja pāsa, ||*14.8||
bhūehiṃ sāyaṃ paḍileha jāṇe; ||*14.9||
tamhā 'ivijjo `paramaṃ` ti naccā ||*14.10||
sammatta-daṃsī na karei pāvaṃ. ||*14.11||
2. ummuñca pāsaṃ iha macciehiṃ; ||*14.12||
ārambha-jīvī ubhayāṇupassī ||*14.13||
kāmesu giddhā nicayaṃ karenti, ||*14.14||
saṃsiccamāṇā puṇar enti gabbhaṃ. ||*14.15||
3. avi se hāsam āsajja `hantā nandī` ti mannai. ||*14.16||
alaṃ bālassa saṅgeṇa, veraṃ vaḍḍhai appaṇo. ||*14.17||
4. tamhā 'ivijjaṃ `paramaṃ` ti naccā ||*14.18||
āyaṅka-daṃsī na karei pāvaṃ; ||*14.19||
aggaṃ ca mūlaṃ ca vigiñca dhīre ||*14.20||
palicchindiyāṇaṃ nikkamma-daṃsī. ||*14.21||
1. esa maraṇā pamuccai, se hu diṭha-bhae muṇī; ||*14.22||
logaṃsi parama-daṃsī ||*14.23||
vivitta-jīvī uvasante samie sahie sayā jae ||*14.24||
kāla-kaṅkhī parivvae. ||*14.25||
bahuṃ ca khalu pāvaṃ kammaṃ pagaḍaṃ. ||*14.26||
saccammi dhiiṃ kuvvahā. ||*14.27||
2. etthovarae mehāvī savvaṃ pāvaṃ kammaṃ jhosei. aṇega-citte khalu||*14.28||
ayaṃ purise: se keyaṇaṃ arihai pūraittae, se anna-vahāe annapariyāvāe||*14.29||


anna-pariggahāe, jaṇavaya-vahāe jaṇavaya-pariyāvāe jaṇavaya||*15.1||

-pariggahāe. ||*15.2||
āsevittā eyam aṭhaṃ icc-ev' ege samuṭhiyā; ||*15.3||
2.3. tamhā taṃ biiyaṃ no sevae nissāraṃ pāsiya nāṇī. ||*15.4||
uvavāyaṃ cavaṇaṃ naccā aṇannaṃ cara māhaṇe. ||*15.5||
se na chaṇe na chaṇāvae chaṇantaṃ nāṇujāṇae. ||*15.6||
nivvinda nandiṃ arae payāsu ||*15.7||
aṇomadaṃsī ||*15.8||
nisaṇṇo pāvehiṃ kammehiṃ. ||*15.9||
5. kohāimāṇaṃ haṇiyā ya vīre, ||*15.10||
lobhassa pāse nirayaṃ mahantaṃ; ||*15.11||
tamhā hi vīre virao vahāo ||*15.12||
chindejja soyaṃ lahubhūya-gāmī. ||*15.13||
6. ganthaṃ parinnāya ih' ajja vīre ||*15.14||
soyaṃ parinnāya carejja dante; ||*15.15||
ummuggā laddhuṃ iha māṇavehiṃ ||*15.16||
no pāṇiṇaṃ pāṇe samārabhejjāsi Ō tti bemi. ||*15.17||

3.1. saṃdhiṃ logassa jāṇittā ||*15.18||
āyao bahiyā pāsa; tamhā na hantā na vi ghāyae. ||*15.19||
jam iṇaṃ anna-m-anna-viigiñ?āe ||*15.20||
paḍilehāe na karei pāvaṃ kammaṃ, ||*15.21||
kiṃ tattha, muṇī, kāraṇaṃ siyā? ||*15.22||
samayaṃ tatth' uvehāe appāṇaṃ vippasāyae; ||*15.23||
1. aṇanna-parama-nnāṇi no pamāe kayāi vi. ||*15.24||
āya-gutte sayā dhīre jāyā-māyāe jāvae; ||*15.25||
2. virāgaṃ rūvesu gacchejjā mahayā khuḍḍaehi vā. ||*15.26||
āgaiṃ gaiṃ parinnāya ||*15.27||
dohiṃ vi antehiṃ adissamāṇe ||*15.28||
se na chijjai na bhijjai na ḍajjhai, ||*15.29||


3.3. na hammai kaṃcaṇaṃ savva-loe. ||*16.1||
avareṇa puvvaṃ na saranti ege ||*16.2||
kim ass' aīyaṃ kiṃ v' āgamissaṃ; ||*16.3||
bhāsanti ege iha māṇavā u: ||*16.4||
jam ass' aīyaṃ taṃ āgamissaṃ. ||*16.5||
nāīyam addhaṃ na ya āgamissaṃ ||*16.6||
addhaṃ niyacchanti tahāgayā u; ||*16.7||
vidhūya-kappe eyāṇupassī ||*16.8||
nijjhosaittā khavae mahesī. ||*16.9||
kā araī ke y' āṇande? etthaṃ pi aggahe care; ||*16.10||
savvaṃ hāsaṃ pariccajja allīṇa-gutto parivvae. ||*16.11||
4. purisā! tumam eva tumaṃ-mittaṃ, kiṃ bahiyā mittam ||*16.12||
icchasī? ||*16.13||
jaṃ jāṇejjā uccālaiyaṃ, taṃ jāṇejjā dūr' ālaiyaṃ; jaṃ jāṇejjā dūr' ālaiyaṃ,||*16.14||
taṃ jāṇejjā uccālaiyaṃ. ||*16.15||
purisā! attāṇam eva abhinigijjha, evaṃ dukkhā pamokkhasi.||*16.16||
purisā! saccam eva samabhijāṇāhi! saccassa āṇāe uvaṭhie||*16.17||
mehāvī māraṃ tarai. ||*16.18||
5. sahie dhammam āyāya seyaṃ samaṇupassai ||*16.19||
duhao: jīviyassa parivandaṇa-māṇaṇa-pūyaṇāe, jaṃsi ege pamāyanti;||*16.20||
sahie dukkha-mattāe puṭho; no jhañjhāe. ||*16.21||
pāsimaṃ davie loe logāloga-pavañcāo pamuccai Ō tti bemi.||*16.22||

4.1. se vantā kohaṃ ca māṇaṃ ca māyaṃ ca lobhaṃ ca eyaṃ ||*16.23||
pāsagassa daṃsaṇaṃ, uvaraya-satthassa paliyanta-karassa āyāṇaṃ||*16.24||
sagaḍa-bbhi. je egaṃ jāṇai, se savvaṃ jāṇai; je savvaṃ jāṇai, se ||*16.25||
egaṃ jāṇai. savvao pamattassa bhayaṃ, savvao appamattassa ||*16.26||
2. n' atthi bhayaṃ. je `egaṃ` nāme, se `bahuṃ` nāme; je `bahuṃ` ||*16.27||
nāme, se `egaṃ` nāme. ||*16.28||


dukkhaṃ logassa jāṇittā vantā logassa saṃjogaṃ ||*17.1||
janti vīrā mahā-jāṇaṃ, pareṇa paraṃ janti, nāvakaṅkhanti ||*17.2||
jīviyaṃ. ||*17.3||
3. egaṃ vigiñcamāṇe puḍho vigiñcai, puḍho vigiñcamāṇe egaṃ vigiñcai.||*17.4||
saḍḍhī āṇāe mehāvī, ||*17.5||
logaṃ ca āṇāe abhisameccā akuobhayaṃ. ||*17.6||
atthi satthaṃ pareṇa paraṃ, n' atthi asatthaṃ pareṇa paraṃ: ||*17.7||
4. je koha-daṃsī se māṇa-daṃsī, je māṇa-daṃsī se māya-daṃsī, ||*17.8||
... lobha-daṃsī . ... pejja-daṃsī . ... dosa-daṃsī . ... moha-daṃsī . ...||*17.9||
gabbha-daṃsī . ... jamma-daṃsī . ... māra-daṃsī . ... naraya-daṃsī . ... tiriya-
daṃsī ||*17.10||
... dukkha-daṃsī. se mehāvī abhinivvattejjā kohaṃ ca māṇaṃ ||*17.11||
ca māyaṃ ca lobhaṃ ca pejjaṃ ca dosaṃ ca mohaṃ ca gabbhaṃ||*17.12||
ca jammaṃ ca māraṃ ca narayaṃ ca tiriyaṃ ca dukkhaṃ ca. ||*17.13||
eyaṃ ... āyāṇaṃ nisiddhā sagaḍa-bbhi. kim ||*17.14||
atthi uvāhī pāsagassa? na vijjai, n' atthi Ō tti bemi. ||*17.15||

ch/ Sammattaṃ

1.1. se bemi: je ya aīyā je ya paḍuppannā je ya āgamissā arahantā||*17.16||
bhagavanto, savve te evam āikkhanti evaṃ bhāsanti evaṃ pannaventi||*17.17||
evaṃ parūventi: savve pāṇā savve bhūyā savve jīvā savve ||*17.18||
sattā na hantavvā na ajjāveyavvā na parighettavvā na pariyāveyavvā||*17.19||
2. na uddaveyavvā. esa dhamme suddhe nitie sāsae samecca logaṃ||*17.20||
kheyannehiṃ paveie, taṃ-jahā: uṭhiesu vā aṇuṭhiesu vā, uvaṭhiesu||*17.21||
vā aṇuvaṭhiesu vā, uvaraya-daṇḍesu vā aṇuvaraya-daṇḍesu vā,||*17.22||
sovahiesu vā aṇuvahiesu vā, saṃjoga-raesu vā asaṃjoga-raesu vā.||*17.23||
taccaṃ c' eyaṃ tahā c' eyaṃ, assiṃ c' eyaṃ pavuccai. ||*17.24||
3. taṃ āittu na nihe, na nikkhive, jāṇittu dhammaṃ jahā-tahā. ||*17.25||
diṭhehiṃ nivveyaṃ gacchejjā, no logass' esaṇaṃ care. ||*17.26||
jassa n' atthi imā nāī, annā tassa kao siyā? ||*17.27||
diṭhaṃ suyaṃ mayaṃ vinnāyaṃ, jaṃ eyaṃ parikahijjai. samemāṇā ||*17.28||
calemāṇā `puṇo-puṇo jāiṃ pakappenti`; `aho ya rāo jayamāṇe ||*17.29||
dhīre`, sayā āgaya-pannāṇe. ||*17.30||
pamatte bahiyā pāsa, appamatte sayā parakkamejjāsi ||*17.31||
tti bemi. ||*17.32||


2.1. je āsavā te parissavā, je parissavā te āsavā. je aṇāsavā te aparissavā,||*18.1||
je aparissavā te aṇāsavā. ee pae saṃbujjhamāṇe logaṃ ca ||*18.2||
āṇāe abhisameccā puḍho paveiyaṃ ||*18.3||
āghāi nāṇī iha māṇavāṇaṃ ||*18.4||
saṃsāra-paḍivannāṇaṃ saṃbujjhamāṇāṇaṃ vinnāṇa-pattāṇaṃ: ||*18.5||
2. aā vi santā adu vā pamattā! ||*18.6||
ahā-saccam iṇaṃ ti bemi: ||*18.7||
nāṇāgamo maccu-muhassa atthi; ||*18.8||
icchā-paṇīyā vaṅkānikeyā ||*18.9||
kāla-ggahīyā nicae niviṭhā ||*18.10||
puḍho-puḍho jāiṃ pakappayanti. ||*18.11||
3. ege vayanti adu vā vi nāṇī, ||*18.12||
nāṇī vayanti adu vā vi ege: ||*18.13||
āvantī key' āvantī logaṃsi samaṇā ya māhaṇā ya puḍho ||*18.14||
vivāyaṃ vayanti: `se diṭhaṃ ca -e, suyaṃ ca -e, mayaṃ ca -e, ||*18.15||
vinnāyaṃ ca -e, ||*18.16||
uḍḍhaṃ ahe yā tiriyaṃ disāsu ||*18.17||
savvao supaḍilehiyaṃ ca -e: savve pāṇā savve bhūyā savve jīvā||*18.18||
savve sattā hantavvā ajjāveyavvā pariyāveyavvā parighettavvā
uddaveyavvā; ||*18.19||
||*18.20||
etthaṃ pi jāṇaha: n' atth' ettha doso.` ||*18.21||
4. aṇāriya-vayaṇam eyaṃ tattha je te āriyā, te evaṃ vayāsī: `se duddiṭhaṃ||*18.22||
ca bhe, dussuyaṃ ca bhe, dummayaṃ ca bhe, duvvinnāyaṃ ||*18.23||
ca bhe, `uḍḍhaṃ ... duppaḍilehiyaṃ ca bhe, jaṃ -aṃ tubbhe evam||*18.24||
āikkhaha evaṃ bhāsaha evaṃ pannaveha evaṃ parūveha: savve ...||*18.25||

5. doso`. aṇāriya-vayaṇam eyaṃ. vayaṃ puṇa evam āikkhāmo evaṃ||*19.1||
bhāsāmo evaṃ pannavemo evaṃ parūvemo: savve pāṇā 4 na hantavvā||*19.2||
na ajjāveyavvā na pariyāveyavvā na parighettavvā na uddaveyavvā;||*19.3||
`etthaṃ pi jāṇaha: n' atth' ettha doso.` āriya-vayaṇam eyaṃ.` ||*19.4||
6. puvvaṃ nikāya samayaṃ patteyaṃ-patteyaṃ pucchissāmo: `haṃ-bho||*19.5||
pāvāuyā! kiṃ bhe sāyaṃ dukkhaṃ uyāhu asāyaṃ?` samiyā-paḍivanne||*19.6||
yāvi evaṃ būyā: `savvesiṃ pāṇāṇaṃ 4 asāyaṃ apariṇivvāṇaṃ ||*19.7||
mahab-bhayaṃ dukkhaṃ` ti Ō tti bemi. ||*19.8||

3.1. uveha eṇaṃ bahiyā ya logaṃ! ||*19.9||
se savva-logaṃsi je kei vinnū; ||*19.10||
aṇuvīi pāsa nikkhitta-daṇḍā ||*19.11||
je kei sattā paliyaṃ cayanti. ||*19.12||
narā muy' accā dhammaviu tti añjū ||*19.13||
`ārambhajaṃ dukkham iṇaṃ` ti naccā ||*19.14||
2. evam āhu sammatta-daṃsiṇo te savve pāvāiyā; ||*19.15||
dukkhassa kusalā parinnam udāharanti: ||*19.16||
`iti kamma parinnāya savvaso`. iha āṇā-kaṅkhī paṇḍie anihe ||*19.17||
egam appāṇaṃ sāpehāe dhuṇe sarīragaṃ, ||*19.18||
kasehi appāṇaṃ, jarehi appāṇaṃ ||*19.19||
jahā juṇṇāiṃ kaṭhāiṃ havvavāho pamatthai. ||*19.20||
evam atta-samāhie anihe ||*19.21||
vigiñca kohaṃ avikampamāṇe ||*19.22||
imaṃ niruddh' āuyaṃ saṃpehāe, ||*19.23||
dukkhaṃ ca jāṇa adu vāgamissaṃ; ||*19.24||
puḍho phāsāiṃ ca phāsae: ||*19.25||
logaṃ ca pāsa vipphandamāṇaṃ, ||*19.26||
3. je nivvuḍā pāvehiṃ kammehiṃ aniyāṇā te viyāhiyā. ||*19.27||
tamhā 'ivijjo no paḍisaṃjalejjāsi Ō tti bemi. ||*19.28||

4.1. āvīlae pavīlae nippīlae ||*19.29||
jahittā puvva-saṃjogaṃ ||*19.30||
hiccā uvasamaṃ; ||*19.31||


tamhā avimaṇe vīre ||*20.1||
sārae samie sahie sayā jae Ō duraṇucaro maggo vīrāṇaṃ aniyaa-||*20.2||
gāmīṇaṃ Ō ||*20.3||
vigiñca maṃsa-soṇiyaṃ. ||*20.4||
2. esa purise davie vīre āyāṇijje viyāhie, ||*20.5||
je dhuṇāi samussayaṃ ||*20.6||
vasittā bambhaceraṃsi. ||*20.7||
nettehiṃ palicchannehiṃ ||*20.8||
āyāṇa-soya-gaḍhie bāle avvocchinna-bandhaṇe
aṇabhikkanta-saṃjoe, ||*20.9||
||*20.10||
tamaṃsi avijāṇao ||*20.11||
āṇāe lambho n' atthi tti bemi, ||*20.12||
3. jassa n' atthi purā pacchā, majjhe tassa kuo siyā? ||*20.13||
se hu pannāṇamante buddhe ārambhovarae; ||*20.14||
sammam eyaṃ ti pāsahā. ||*20.15||
jeṇa bandhaṃ vahaṃ ghoraṃ pariyāvaṃ ca dāruṇaṃ ||*20.16||
palicchindiya bāhiragaṃ ca soyaṃ ||*20.17||
nikkamma-daṃsī iha macciehiṃ, ||*20.18||
kammuṇā sa-phalaṃ daṭhuṃ tao nijjāi veyavī. ||*20.19||
4. je khalu bho vīrā samiyā sahiyā sayā jayā saṃghaḍadaṃsiṇo ||*20.20||
āovarayā ||*20.21||
ahā-tahaṃ logaṃ uvehamāṇā, ||*20.22||
pāīṇaṃ paḍīṇaṃ dāhiṇaṃ udīṇaṃ iti, saccaṃsi pariviciṭhiṃsu, ||*20.23||
sāhissāmo nāṇaṃ vīrāṇaṃ samiyāṇaṃ sahiyāṇaṃ sayā jayāṇaṃ ||*20.24||
saṃghaḍa-daṃsīṇaṃ āovarayāṇaṃ ahā-tahā logaṃ samuppehamāṇāṇaṃ.||*20.25||
kim atthi uvāhī pāsagassa? na vijjai, n' atthi Ō tti bemi. ||*20.26||


ch/ Loga-sāro(chvantī)

1.1. āvantī key' āvantī logaṃsi vipparāmusantī aṭhāe aṇaṭhāe vā,||*20.27||
eesu c' eva vipparāmusantī. gurū se kāmā, tao se mārassa anto;||*20.28||
jao se mārassa anto, tao se dūre. n' eva se anto, n' eva se dūre. ||*20.29||
se pāsai phusiyam iva kus' agge paṇunnaṃ nivaiyaṃ vā' eriyaṃ ||*20.30||
evaṃ bālassa jīviyaṃ mandassa avijāṇao. ||*20.31||


kūrāiṃ kammāiṃ bāle pakuvvamāṇe ||*21.1||
teṇa dukkheṇa mūḍhe vippariyāsam ei, ||*21.2||
moheṇa gabbhaṃ mara-' āi ei, ||*21.3||
`ettha mohe puṇo-puṇo`. saṃsayaṃ parijāṇao saṃsāre parinnāe ||*21.4||
bhavai; saṃsayaṃ aparijāṇao saṃsāre aparinnāe bhavai. ||*21.5||
je chee, sāgāriyaṃ na sevae; ||*21.6||
kau evam avayāṇao biiyā mandassa bāliyā laddhā huratthā.||*21.7||
paḍilehāe āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi. ||*21.8||
2. pāsaha ege ||*21.9||
rūvesu giddhe pariṇijjamāṇe, ||*21.10||
`ettha phāse puṇo-puṇo`. ||*21.11||
āvantī key' āvantī logaṃsi ārambha-jīvī, eesu c' eva ārambha-jīvī.||*21.12||
ettha vi bāle paripaccamāṇe ||*21.13||
ramai pāvehiṃ kammehiṃ ||*21.14||
asaraṇaṃ `saraṇaṃ` ti mannamāṇe. ||*21.15||
3. iha-m-egesiṃ ega-cariyā bhavai. se bahu-kohe bahu-māṇe bahu-māe||*21.16||
bahu-lobhe, bahu-rae bahu-naḍe bahu-saḍhe bahu-saṃkappe ||*21.17||
āsava-sakkī paliocchanne; uṭhiya-vāyaṃ pavayamāṇe Ō `mā me||*21.18||
kei adakkhū`. annāṇa-pamāya-doseṇaṃ sayayaṃ mūḍhe dhammaṃ||*21.19||
nābhijāṇai. ||*21.20||
aā payā, māṇava, kamma-koviyā, ||*21.21||
je aṇuvarayā avijjāe palimokkham āhu; āvaam eva ||*21.22||
aṇupariyaanti Ō tti bemi. ||*21.23||
2.1. āvantī key' āvantī logaṃsi aṇārambha-jīvī, eesu c' eva aṇārambha-
jīvī. ||*21.24||||*21.25||
etthovarae taṃ jhosamāṇe ||*21.26||
`ayaṃ saṃdhī` ti addakkhū, je `imassa viggahassa ayaṃ ||*21.27||
khaṇe` tti annesī. ||*21.28||
esa magge āriehiṃ paveie. ||*21.29||
2. uṭhie no pamāyae. ||*21.30||


`jāṇittu dukkhaṃ patteya-sāyaṃ`; ||*22.1||
puḍho-chandā iha māṇavā Ō puḍho dukkhaṃ paveiyaṃ ||*22.2||
se avihiṃsamāṇe anavayamāṇe ||*22.3||
puḍho phāse vipaṇollae, esa samiyā-pariyāe viyāhie. ||*22.4||
3. je asattā pāvehiṃ kammehiṃ uyāhu: `te āyaṅkā phusanti` iti, uyāhu ||*22.5||
vīre: `te phāse puṭhe 'hiyāsae`. se puvvaṃ p' eyaṃ pacchā v' eyaṃ||*22.6||
bheura-dhammaṃ viddhaṃsaṇa-dhammaṃ adhuvaṃ anitiyaṃ asāsayaṃ||*22.7||
cayāvacaiyaṃ vipariṇāma-dhammaṃ pāsaha. evaṃrūva-saṃdhiṃ
samuvehamāṇassa ||*22.8||
eg' āyayaṇa-rayassa iha vippamukkassa n' atthi magge ||*22.9||
virayassa Ō tti bemi. ||*22.10||
4. āvantī key' āvantī logaṃsi pariggahāvantī: se appaṃ vā ||*22.11||
bahuṃ vā aṇuṃ vā thūlaṃ vā cittamantaṃ vā acittaṃ vā, ||*22.12||
eesu c' eva pariggahāvantī, eyad ev' egesiṃ mahab-bhayaṃ ||*22.13||
bhavai. ||*22.14||
loga-vittaṃ ca -aṃ uvehāe, ee saṅge avijāṇao, ||*22.15||
`se suppaḍibuddhaṃ sūvaṇīyaṃ` ti naccā ||*22.16||
purisā! parama-cakkhū vipparakkama eesu c' eva bambhaceraṃ!||*22.17||
ti bemi; ||*22.18||
5. `se suyaṃ ca me ajjhatthaṃ ca me`: ||*22.19||
bandha-ppamokkho tujjh' ajjhatth' eva. ||*22.20||
ettha virae aṇagāre dīha-rāyaṃ tiikkhae; ||*22.21||
pamatte bahiyā pāsa, appamatte parivvae. ||*22.22||
eyaṃ moṇaṃ sammaṃ aṇuvāsejjāsi Ō tti bemi. ||*22.23||
3.1. āvantī key' āvantī logaṃsi apariggahāvantī, eesu c' eva
apariggahāvantī ||*22.24||||*22.25||
soccā vaiṃ mehāvī paṇḍiyāṇa nisāmiyā ||*22.26||
Ō samiyāe dhamme āriehiṃ paveie Ō `jah' ettha mae saṃdhī jhosie,||*22.27||


evam annattha; saṃdhī dujjhosae bhavai. tamhā bemi:` ||*23.1||
no niṇhavejja vīriyaṃ. ||*23.2||
2. je puvv' uṭhāī no pacchā-nivāī, je puvv' uṭhāī pacchā-nivāī, je no||*23.3||
puvv' uṭhāī no pacchā-nivāī. ||*23.4||
se vi tārisae siyā, je parinnāya logam-annesie. ||*23.5||
eyaṃ niyāya muṇiṇā paveiyaṃ, ||*23.6||
iha āṇā-kaṅkhī paṇḍie anihe puvvāvara-rāyaṃ jayamāṇe ||*23.7||
sayā sīlaṃ sāpehāe suṇiyā bhave akāme ajhañjhe. ||*23.8||
imeṇa c' eva jujjhāhi! kiṃ te jujjheṇa bajjhao? ||*23.9||
juddhārihaṃ khalu dullabhaṃ. ||*23.10||
jah' ettha kusalehiṃ parinnā-vivege bhāsie. ||*23.11||
cue hu bāle gabbh' āi rijjai; ||*23.12||
3. `assiṃ c' eyaṃ pavuccaī`. rūvaṃsi vā chaṇaṃsi vā `se hu ege ||*23.13||
saṃviddha-bhae muṇī` ||*23.14||
annahā logam uvehamāṇe ||*23.15||
`iti kammaṃ parinnāya savvaso se na hiṃsai`. ||*23.16||
saṃjamaī, no pagabbhaī. ||*23.17||
4. uvehamāṇo patteya-sāyaṃ vaṇṇ' āesī ||*23.18||
n' ārabhe kaṃcaṇaṃ savva-loe, ||*23.19||
ega-ppamuhe vidisa-ppaiṇṇe ||*23.20||
nivviṇṇa-cārī arae payāsu. ||*23.21||
se vasumaṃ savva-samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ akaraṇijjaṃ||*23.22||
pāvaṃ kamm' antaṃ no annesī. jaṃ sammaṃ ti pāsahā, taṃ moṇaṃ||*23.23||
ti pāsahā; jaṃ moṇaṃ ti pāsahā, taṃ sammaṃ ti pāsahā. na ||*23.24||
imaṃ sakkaṃ siḍhilehiṃ āijjamīṇehiṃ gu-' āsāehiṃ vaṅka-samāyārehiṃ||*23.25||
pamattehiṃ gāram āvasantehiṃ. ||*23.26||
5. muṇī moṇaṃ samāyāe dhuṇe kamma-sarīragaṃ; ||*23.27||
pantaṃ lūhaṃ ca sevantī vīrā sammatta-daṃsiṇo. ||*23.28||
esa ohaṃtare muṇī tiṇṇe mutte virae viyāhie Ō ||*23.29||
tti bemi. ||*23.30||


4.1. gāmāṇugāmaṃ dūijjamāṇassa ||*24.1||
dujjāyaṃ dupparakkantaṃ bhavai aviyattassa bhikkhuṇo: ||*24.2||
vayasā vi ege buiyā kuppanti māṇavā, ||*24.3||
unnaya-māṇe ya nare mahayā moheṇa mujjhai Ō ||*24.4||
2. saṃbāhā bahave bhujjo duraikkamā ajāṇao apāsao. ||*24.5||
eyaṃ te mā hou! eyaṃ kusalassa daṃsaṇaṃ, ||*24.6||
tad-diṭhīe tam-muttīe tap-purakkāre tas-sannī tan-nivesaṇe||*24.7||
||*24.8||
jayaṃ-vihārī citta-nivāī ||*24.9||
pantha-nijjhāī bali-bāhire ||*24.10||
pāsiya pāṇe gacchejjā. ||*24.11||

3. se abhikkamamāṇe paḍikkamamāṇe, saṃkucemāṇe pasāremāṇe||*24.12||
viniyaamāṇe saṃpalimajjamāṇe. ||*24.13||
egayā guṇa-samiyassa rīyao kāya-saṃphāsam aṇuciṇṇā egaiyā pāṇā||*24.14||
uddāyanti; iha loga-veyaṇa-vejj' āvaḍiyaṃ. ||*24.15||
jaṃ āuī-kayaṃ kammaṃ, taṃ parinnāya vivegam ei; ||*24.16||
evaṃ se appamāeṇaṃ vivegaṃ kiai veyavī. ||*24.17||
4. se pabhūya-daṃsī pabhūya-parinnāṇe uvasante samie sahie sayā jae||*24.18||
daṭhuṃ ||*24.19||
vippaḍiveei appāṇaṃ: `kim esa jaṇo karissai? ||*24.20||
esa se param' ārāme, jāo logammi itthio`. ||*24.21||

5. muniṇā hu eyaṃ paveiyaṃ: ubbāhijjamāṇe gāma-dhammehiṃ avi||*24.22||
nibbalāsae, avi om' oyariyaṃ kujjā, avi uḍḍhaṃ ṭhāṇaṃ ṭhāejjā, avi||*24.23||
gāmāṇugāmaṃ dūijjejjā, avi āhāraṃ vocchindejjā, avi cae itthīsu maṇaṃ||*24.24||
: puvvaṃ daṇḍā pacchā phāsā, puvvaṃ phāsā pacchā daṇḍā Ō||*24.25||
icc-ee kalahā saṅga-karā bhavanti. paḍilehāe āgamettā āṇavejjā||*24.26||
aṇāsevaṇāe Ō tti bemi. ||*24.27||
se no kāhie no pāsaṇie no saṃpasārae no māmae no kaya-kirie;||*24.28||
`vai-gutte ajjhappa-saṃvuḍe` parivajjae sayā pāvaṃ. eyaṃ moṇaṃ||*24.29||
samaṇuvāsejjāsi Ō tti bemi. ||*24.30||


5.1. se bemi, taṃ-jahā: ||*25.1||
avi harae paḍipuṇṇe samaṃsi bhome ciṭhai, ||*25.2||
uvasanta-rae sārakkhamāṇe se ciṭhai soyamajjha-gae. ||*25.3||
se pāsa savvao gutte, pāsa loe mahe' siṇo, ||*25.4||
je ya pannāṇamantā pabuddhā ārambhovarayā; ||*25.5||
sammam eyaṃ ti pāsahā. ||*25.6||
`kālassa kaṅkhāe parivvayanti` Ō tti bemi. ||*25.7||

2. viigiñcha-samāvanneṇaṃ appāṇeṇaṃ no labhai samāhiṃ. `siyā||*25.8||
v' ege aṇugacchanti, asiyā v' ege aṇugacchanti?` aṇugacchamāṇehiṃ||*25.9||
aṇaṇugacchamāṇe kahaṃ na nivvijje? ||*25.10||
3. tam eva saccaṃ nīsaṅkaṃ, jaṃ jiṇehiṃ paveiyaṃ. ||*25.11||
saḍḍhissa -aṃ samaṇunnassa saṃpavvayamāṇassa `samiyaṃ` ti
mannamāṇassa ||*25.12||
egayā samiyā hoi, `samiyaṃ` ti mannamāṇassa egayā asamiyā hoi,
`asamiyaṃ` ti mannamāṇassa ||*25.13||
egayā samiyā hoi, `asamiyaṃ` ti mannamāṇassa egayā asamiyā hoi.
`samiyaṃ` ti mannamāṇassa `samiyā vā ||*25.14||
asamiyā vā`, samiyā hoi uvehāe, `asamiyaṃ` ti mannamāṇassa `samiyā vā
asamiyā vā`, asamiyā ||*25.15||
hoi uvehāe. uvehamāṇe aṇuvehamāṇaṃ būyā: `uvehāhi samiyāe!`||*25.16||
icc-evaṃ tattha saṃdhī jhosie bhavai. ||*25.17||

4. se uṭhiyassa ṭhiyassa gaiṃ samaṇupassaha, ||*25.18||
ettha vi bāla-bhāve appāṇaṃ no uvadaṃsejjā. ||*25.19||
tumaṃ si nāma taṃ c' eva jaṃ `hantavvaṃ` ti mannasi! ||*25.20||
tumaṃ si nāma taṃ c' eva jaṃ `ajjāveyavvaṃ` ti mannasi, ...
`pariyāveyavvaṃ` ||*25.21||
... `parighettavvaṃ` ... `uddaveyavvaṃ` ... `añjū ||*25.22||
c' eyaṃ-paḍibuddha-jīvī`. ||*25.23||
tamhā na hantā na vi ghāyae. ||*25.24||

5. aṇusaṃveyaṇaṃ appāṇeṇaṃ `jaṃ hantavvaṃ` ti nābhipatthae. ||*25.25||
je āyā se vinnāyā, je vinnāyā se āyā: jeṇa vijāṇai se āyā. ||*25.26||
taṃ paḍucca paḍisaṃkhāe esa āyā-vāī. ||*25.27||
samiyāe pariyāe viyāhie Ō tti bemi. ||*25.28||

6.1. aṇāṇāe ege sovaṭhāṇā, āṇāe ege niruvaṭhāṇā. eyaṃ te mā||*25.29||
hou! eyaṃ kusalassa daṃsaṇaṃ, tad-diṭhīe `tam-muttīe tap-purakkāre||*25.30||
tas-sannī tan-nivesaṇe`. ||*25.31||


abhibhūya addakkhū aṇabhibhūe, pahū nirālambaṇayāe je||*26.1||
mahaṃ abahī-maṇe. ||*26.2||
pavāeṇaṃ pavāyaṃ jāṇejjā saha-sammuiyāe para-vāgaraṇeṇaṃ ||*26.3||
annesiṃ vā antie soccā, ||*26.4||
niddesaṃ nāivattejjā mehāvī. ||*26.5||
supaḍilehiya savvao savvayāe sammam eva samabhijāṇiyā. ||*26.6||
ih' ārāmaṃ parinnāya allīṇa-gutto parivvae; ||*26.7||
niṭhiy' aṭhī vīre āgameṇaṃ sayā parakkamejjāsi Ō tti bemi.||*26.8||
uḍḍhaṃ soyā ahe soyā tiriyaṃ soyā viyāhiyā; ||*26.9||
2. ee soyā viyakkhāyā jehiṃ saṅgaṃ ti pāsahā. ||*26.10||
āvaaṃ tu uvehāe ettha viramejja veyavī, ||*26.11||
viṇaittu soyaṃ nikkhamma ||*26.12||
3. esa maham akammā jāṇai pāsai, paḍilehāe nāvakaṅkhai; iha āgaiṃ||*26.13||
gaiṃ parinnāya accei jāi-maraṇassa vaḍumagaṃ vikkhāya-rae; ||*26.14||
savve sarā niyaanti. ||*26.15||
takkā jattha na vijjaī, maī tattha na gāhiyā. ||*26.16||
4. oe appaiṭhāṇassa kheyanne: se na dīhe na hasse na vae na taṃse||*26.17||
na cauraṃse na parimaṇḍale, na kiṇhe na nīle na lohie na hālidde||*26.18||
na sukkile, na surabhi-gandhe na durabhi-gandhe, na titte na kaḍue||*26.19||
na kasāe na ambile na mahure, na kakkhaḍe na maue, na garue na||*26.20||
lahue, na sīe na uṇhe, na niddhe na lukkhe, na kāū na ruhe na ||*26.21||
saṅge, na itthī na purise na annahā. `parinne sanne uvamā na vijjai`.||*26.22||
arūvī sattā, apayassa payaṃ n' atthi. se na sadde na rūve na ||*26.23||
gandhe na rase na phāse icc-eyāvanti Ō tti bemi. ||*26.24||


ch/ Dhuyaṃ

1.1. obujjhamāṇe iha māṇavesu ||*27.1||
āghāi se ||*27.2||
nare jass' imāo jāīo savvao supaḍilehiyāo bhavanti, agghāi se ||*27.3||
nāṇam aṇelisaṃ. ||*27.4||
se kiai tesi samuṭhiyāṇaṃ nikkhitta-daṇḍāṇaṃ ||*27.5||
samāhiyāṇaṃ pannāṇamantāṇaṃ iha mutti-maggaṃ. ||*27.6||
evaṃ p' ege mahā-vīrā viparakkamanti, ||*27.7||
pāsaha ege avasīyamāṇe aṇatta-panne. ||*27.8||
2. se bemi: se jahā vi kumme harae viniviṭha-citte ||*27.9||
pacchanna-palāse ummuggaṃ se no labhai. ||*27.10||
bhañjagā iva saṃnivesaṃ no cayanti, ||*27.11||
evaṃ p' ege aṇega-rūvehiṃ kulehiṃ jāyā ||*27.12||
rūvehiṃ sattā kaluṇaṃ thaṇanti, ||*27.13||
niyāṇao te na labhanti mokkhaṃ. ||*27.14||
aha pāsa tehiṃ kulehiṃ āyattāe jāyā ||*27.15||
1. gaṇḍī adu vā koṭhī rāyaṃsī, avamāriyaṃ ||*27.16||
kāṇiyaṃ jhimmiyaṃ c' eva kuṇiyaṃ khujjiyaṃ tahā, ||*27.17||
2. uyariṃ ca pāsa muttiṃ ca sūṇiyaṃ ca gilāsiṇaṃ ||*27.18||
vevayaṃ pīḍha-sappiṃ ca silivaiṃ mahu-mehiṇaṃ ||*27.19||
3. solasa ee rogā akkhāyā aṇupuvvaso. ||*27.20||
aha -aṃ phusanti āyaṅkā phāsā ya asamañjasā. ||*27.21||
4. maraṇaṃ tesiṃ sāpehāe uvavāyaṃ cavaṇaṃ ca naccā ||*27.22||
paripāgaṃ ca sāpehāe taṃ suṇeha jahā-tahā. ||*27.23||
3. santi pāṇā andhā tamaṃsi viyāhiyā. ||*27.24||
tām eva saiṃ asaiṃ aiyacca uccāvae phāse paḍisaṃveei. ||*27.25||
buddheh' eyaṃ paveiyaṃ. ||*27.26||
4. santi pāṇā vāsagā rasagā udae udaya-carā āgāsa-gāmiṇo-||*27.27||
pāṇā pāṇe kilesanti: pāsa loe mahab-bhayaṃ. ||*27.28||
bahu-dukkhā hu jantavo: sattā kāmehiṃ māṇavā. ||*27.29||
abaleṇa vahaṃ gacchanti sarīreṇa pabhaṅgureṇa; ||*27.30||
ae se bahu-dukkhe itī bāle pakuvvai; ||*27.31||
ee roge bahū naccā āurā pariyāvae. ||*27.32||


`nālaṃ pāsa` Ō alaṃ tav' eehiṃ! ||*28.1||
eyaṃ pāsa, muṇī, mahab-bhayaṃ, nāivāejja kaṃcaṇaṃ. ||*28.2||
āyāṇa bho sussūsa bho! ||*28.3||
dhūya-vāyaṃ paveessāmi. ||*28.4||
5. iha khalu attattāe tehiṃ-tehiṃ kulehiṃ abhiseeṇa abhisaṃbhūyā ||*28.5||
abhisaṃjāyā abhinivvaā abhisaṃvuḍḍhā abhisaṃbuddhā abhinikkhantā||*28.6||
aṇupuvveṇa mahā-muṇī. taṃ ||*28.7||
parakkamantaṃ paridevamāṇā ||*28.8||
`mā -e cayāhi` iti te vayanti; ||*28.9||
6. chandovaṇīyā ajjhovavannā ||*28.10||
akkanda-kārī jaṇagā ruyanti. ||*28.11||
atārise muṇī ohaṃtarae, jaṇagā jeṇa vippajaḍhā; saraṇaṃ tattha no||*28.12||
samei; kiha nāma se tattha ramai? eyaṃ nāṇaṃ sayā samaṇuvāsejjāsi||*28.13||
Ō tti bemi. ||*28.14||

2.1. āuraṃ logam āyāe ||*28.15||
caittā puvva-saṃjogaṃ ||*28.16||
hiccā uvasamaṃ ||*28.17||
vasittā bambhaceraṃsi ||*28.18||
vasu vā aṇuvasu vā ||*28.19||
jāṇittu dhammaṃ ahā-tahā ||*28.20||
ah' ege tam accāī ||*28.21||
kusīlā vatthaṃ paḍiggahaṃ kambalaṃ pāya-puñchaṇaṃ viosijjā ||*28.22||
aṇupuvveṇa aṇahiyāsemāṇā parīsahe durahiyāsae. kāme
mamāyamāṇassa ||*28.23||
iyāṇiṃ vā muhutte vā aparimāṇāe bheo, evaṃ se antarāiehiṃ ||*28.24||
kāmehiṃ ākevaliehiṃ; aviiṇṇā c' ee. ||*28.25||
2. ah' ege dhammam āyāe Ō ||*28.26||
āyāṇa-pabhii-suppaṇihie care apalīyamāṇe daḍhe; ||*28.27||
savvaṃ gehiṃ parinnāya esa paṇae mahā-muṇī, ||*28.28||
aiyacca savvao saṅgaṃ ||*28.29||
`na mahaṃ atthī` ti. iti `ego aham aṃsi` jayamāṇe ||*28.30||
ettha virae aṇagāre savvao muṇḍe rīyae.||*28.31||
je acele parivusie saṃcikkhai om' oyariyāe, se ||*28.32||


akkuṭhe va hae va lūsie vā ||*29.1||
paliva-ppaganthe adu vā paganthe atahehiṃ ||*29.2||
sadda-phāsehiṃ. iti saṃkhāe egayare annayare ||*29.3||
abhinnāya tiikkhamāṇe parivvae. ||*29.4||
je ya hirī. je u ahirīmāṇe ||*29.5||
ceccā savvaṃ visottiyaṃ saṃphāse phāse samiya-daṃsaṇe. ||*29.6||
3. ee bho nagiṇā vuttā, je logaṃsi aṇāgamaṇa-dhammiṇo ||*29.7||
āṇāe māmagaṃ dhammaṃ, esa uttara-vāe iha māṇavāṇaṃ ||*29.8||
viyāhie. ||*29.9||
etthovarae taṃ jhosamāṇe ||*29.10||
āyāṇijjaṃ parinnāya pariyāeṇaṃ vigiñcai. ||*29.11||
iha-m-egesiṃ ega-cariyā hoi. tatth' iyarāṇiyarehiṃ kulehiṃ suddh' esaṇāe||*29.12||
savv' esaṇāe ||*29.13||
se mehāvī parivvae; ||*29.14||
subbhiṃ vā adu vā dubbhiṃ adu vā tattha bheravā: ||*29.15||
`pāṇā pāṇe kilesanti`. te phāse `puṭho vīre 'hiyāsaejjāsi` Ō tti bemi.||*29.16||

3.1. eyaṃ khu, muṇī, āyāṇaṃ. ||*29.17||
`sayā suakkhāya-dhamme `vidhūya-kappe nijjhosaittā`. je acele ||*29.18||
parivusie, tassa -aṃ bhikkhussa no evaṃ bhavai: `parijuṇṇe me ||*29.19||
vatthe; vatthaṃ jāissāmi, suttaṃ jāissāmi, sūiṃ jāissāmi, saṃdhissāmi, ||*29.20||
2. sivvissāmi, ukkasissāmi, vukkasissāmi, parihissāmi, pāuṇissāmi`. adu||*29.21||
vā tattha parakkamantaṃ bhujjo acelaṃ taṇa-phāsā phusanti, sīya-phāsā||*29.22||
phusanti, teo-phāsā phusanti, daṃsamasaga-phāsā phusanti Ō egayare
annayare virūva- ||*29.23||
rūve phāse ahiyāsei. acele lāghavam āgamamīṇe tave se
abhisamannāgae ||*29.24||
bhavai. jah' eyaṃ bhagavayā paveiyaṃ, tam eva abhisameccā ||*29.25||
savvao savvayāe samattam eva samabhijāṇiyā. ||*29.26||
evaṃ tesiṃ mahā-vīrāṇaṃ cira-rāyaṃ puvvāiṃ vāsāiṃ ||*29.27||
rīyamāṇāṇaṃ daviyāṇaṃ pās' ahiyāsiyaṃ; ||*29.28||
āgaya-pannāṇāṇaṃ kisā bāhā bhavanti payaṇue ya ||*29.29||
maṃsa-soṇie. ||*29.30||


visseṇī-kau parinnāya esa tiṇṇe mutte virae viyāhie Ō ||*30.1||
tti bemi. ||*30.2||
3. virayaṃ bhikkhuṃ rīyantaṃ cira-rāosiyaṃ araī tattha ||*30.3||
kiṃ vidhārae? ||*30.4||
saṃdhemāṇe samuṭhie; ||*30.5||
jahā se dīve asaṃdīṇe evaṃ se dhamme āriya-desie. ||*30.6||
te aṇavakaṅkhamāṇā aṇaivāemāṇā daiyā mehāviṇo paṇḍiyā. evaṃ||*30.7||
tesiṃ bhagavao aṇuṭhāṇe. jahā se diyā-poe, evaṃ te ||*30.8||
sissā diyā ya rāo ya aṇupuvveṇa vāiya Ō tti bemi. ||*30.9||

4.1. evaṃ te `sissā diyā ya rāo ya aṇupuvveṇa vāiyā` tehiṃ mahā-vīrehiṃ||*30.10||
pannāṇamantehiṃ, tes' antie pannāṇaṃ uvalabbha hiccā uvasamaṃ||*30.11||
phārusiyaṃ samāiyanti, `vasittā bambhaceraṃsi` āṇaṃ `taṃ no` tti ||*30.12||
mannamāṇā. āghāyaṃ tu soccā nisamma `samaṇunnā jīvissāmo` ege||*30.13||
nikkhamma te ||*30.14||
asaṃbhavantā viḍajjhamāṇā ||*30.15||
kāmehiṃ giddhā ajjhovavannā ||*30.16||
samāhim āghāyam ajhosayantā ||*30.17||
satthāram eva pharusaṃ vayanti. ||*30.18||
sīlamantā uvasantā saṃkhāe rīyamāṇā ||*30.19||
`asīlā` aṇuvayamāṇassa biiyā mandassa bāliyā. ||*30.20||
niyaamāṇā v' ege āyāra-goyaram āikkhanti: ||*30.21||
nāṇa-bbhaṭhā daṃsaṇa-lūsiṇo namamāṇā ege jīviyaṃ ||*30.22||
vippariṇāmenti; ||*30.23||
puṭhā v' ege niyaanti jīviyass' eva kāraṇā. ||*30.24||
2. nikkhantaṃ pi tesiṃ duṇṇikkhantaṃ bhavai. `bāla`-vayaṇijjā hu te||*30.25||
narā; `puṇo-puṇo jāiṃ pagappenti`. ||*30.26||
ahe saṃbhavantā viddāyamāṇā ||*30.27||
`aham aṃsīti` viukkase, udāsīṇe `pharusaṃ vayanti` `paliyappaganthe||*30.28||


adu vā paganthe atahehiṃ`. taṃ mehāvī jāṇejjā ||*31.1||
dhammaṃ. aham-aṭhī `tumaṃ si nāma bāle`, ārambh' aṭhī ||*31.2||
aṇuvayamāṇe: `haṇa pāṇe!` ghāyamīṇe haṇao yāvi samaṇujāṇamīṇe:||*31.3||
||*31.4||
`ghore dhamme udīrie!` ||*31.5||
uvehai -aṃ aṇāṇāe, esa visaṇṇe vitaṇḍe viyāhie Ō tti bemi. ||*31.6||
3. `kim aṇeṇa bho jaṇeṇa karissāmi?` ||*31.7||
tti mannamāṇā evaṃ p' ege viittā. ||*31.8||
māyaraṃ piyaraṃ heccā nāyao ya pariggahaṃ ||*31.9||
vīrāyamāṇe samuṭhāe ||*31.10||
avihiṃse suvvae dante pāsa dīṇe uppaie paḍivayamāṇe. ||*31.11||
vas' aṭhā kāyarā jaṇā lūsagā bhavanti. ||*31.12||
aha-m-egesiṃ siloe pāvae bhavai: `se samaṇa-vibbhante, se
samaṇavibbhante!` ||*31.13||
pāsah' ege samannāgaehiṃ asamannāgae, namamāṇehiṃ ||*31.14||
anamamāṇe, viraehiṃ avirae, daviehiṃ adavie. abhisameccā paṇḍie||*31.15||
mehāvī ||*31.16||
niṭhiy' aṭhe vīre āgameṇaṃ sayā parakkamejjāsi Ō tti bemi.||*31.17||

5.1. se gihesu vā gih' antaresu vā gāmesu vā gām' antaresu vā nagaresu||*31.18||
vā nagar' antaresu vā jaṇavaesu vā jaṇavay' antaresu vā sant' egaiyā||*31.19||
`jaṇā lūsagā bhavanti`, adu vā phāsā phusanti. te phāse ||*31.20||
`puṭho vīro 'hiyāsae`. ||*31.21||
2. oe samiya-daṃsaṇe ||*31.22||
dayaṃ logassa jāṇittā ||*31.23||
pāīṇaṃ paḍīṇaṃ dāhiṇaṃ udīṇaṃ ||*31.24||
āikkhe vibhae kie veyavī; ||*31.25||


3. se uṭhiesu vā aṇuṭhiesu vā sussūsamāṇesu paveyae santiṃ viraiṃ ||*32.1||
uvasamaṃ nivvāṇaṃ soyaṃ ajjaviyaṃ maddaviyaṃ lāghaviyaṃ ||*32.2||
aṇaivattiyaṃ; savvesiṃ pāṇāṇaṃ savvesiṃ bhūyāṇaṃ savvesiṃ jīvāṇaṃ||*32.3||
4. savvesiṃ sattāṇaṃ aṇuvīi bhikkhu-dhammam āikkhejjā. aṇuvīi ||*32.4||
bhikkhu-dhammam āikkhamāṇe no attāṇaṃ āsāejjā, no paraṃ āsāejjā,||*32.5||
no annāiṃ pāṇāiṃ bhūyāiṃ jīvāiṃ sattāiṃ āsāejjā: se aṇāsāyae ||*32.6||
aṇāsāyamīṇe. ||*32.7||
vajjhamāṇāṇaṃ pāṇāṇaṃ ||*32.8||
bhūyāṇaṃ jīvāṇaṃ sattāṇaṃ `jahā se dīve asaṃdīṇe` evaṃ ||*32.9||
se bhavai saraṇaṃ mahā-muṇī ||*32.10||
5. evaṃ se uṭhie ṭhiy' appā ||*32.11||
anihe acale cale abahi-lese parivvae. ||*32.12||
saṃkhāya pesalaṃ dhammaṃ diṭhimaṃ pariṇivvuḍe. ||*32.13||
tamhā saṅgaṃ ti pāsahā. ||*32.14||
ganthehiṃ gaḍhiyā narā, visaṇṇā kāma-vippiyā. ||*32.15||
tamhā lūhāo no parivittasejjā, jass' ime ārambhā savvao savvayāe||*32.16||
suparinnāyā bhavanti, jes' ime lūsiṇo no parivittasanti. se vantā ||*32.17||
kohaṃ ca māṇaṃ ca māyaṃ ca lobhaṃ ca ||*32.18||
esa tiue viyāhie Ō tti bemi. ||*32.19||
6. kāyassa viovāe esa saṃgāma-sīse viyāhie. ||*32.20||
se hu pāraṃgame muṇī. ||*32.21||
avihammamāṇe phalagāvayaṭhī ||*32.22||
kālovaṇīe kaṅkhejja kālaṃ jāva sarīra-bheo Ō tti bemi ||*32.23||

ch/ Mahā-parinnā.

||*32.24||

ch/ Vimoho.

1.1. se bemi: samaṇunnassa vā asamaṇunnassa vā asaṇaṃ vā pāṇaṃ||*32.25||
vā khāimaṃ vā sāimaṃ vā vatthaṃ vā paḍiggahaṃ vā kambalaṃ ||*32.26||


vā pāya-puñchaṇaṃ vā no pāejjā no nimantejjā, no kujjā veyāvaḍiyaṃ||*33.1||
paraṃ āḍhāyamīṇe Ō tti bemi. ||*33.2||
2. dhuvaṃ c' eyaṃ jāṇejjā asaṇaṃ vā jāva pāya-puñchaṇaṃ vā ||*33.3||
labhiya no labhiya, bhuñjiya no bhuñjiya Ō panthaṃ viyattūṇa viukkamma||*33.4||
vibhattaṃ dhammaṃ jhosemāṇe samemāṇe calemāṇe pāejjā ||*33.5||
nimantejjā, kujjā veyāvaḍiyaṃ paraṃ aṇāḍhāyamīṇe Ō tti bemi ||*33.6||
3. iha-m-egesiṃ āyāra-goyare no sunisante bhavai. te iha ārambh' aṭhī,||*33.7||
aṇuvayamāṇā: `haṇa pāṇe!` ghāyamīṇā haṇao yāvi samaṇujāṇamīṇā,||*33.8||
adu vā adinnam āiyanti adu vā vāyāo viuñjanti, taṃ-jahā: ||*33.9||
atthi loe, n' atthi loe; dhuve loe, adhuve loe; s' āie loe, aṇāie loe;||*33.10||
sa-pajjavasie loe, apajjavasie loe; `sukaḍe` tti vā `dukkaḍe` tti vā,||*33.11||
`kallāṇe` tti vā `pāvae` tti vā, `sāhu` tti vā `asāhu` tti vā, `siddhi` ||*33.12||
tti vā `asiddhi` tti vā, `nirae` tti vā `anirae` tti vā. jam iṇaṃ vippaḍivannā||*33.13||
māmagaṃ dhammaṃ pannavemāṇā: ettha vi jāṇeha `akasmāt`.||*33.14||
evaṃ tesiṃ no su-y-akkhāe no supannatte dhamme bhavai ||*33.15||
Ō se jah' eyaṃ bhagavayā paveiyaṃ āsu-panneṇaṃ jāṇayā ||*33.16||
pāsayā Ō adu vā guttī vao-goyarassa Ō tti bemi. ||*33.17||
4. savvattha saṃmayaṃ pāvaṃ; tam eva uvāikkamma esa ||*33.18||
mahaṃ vivege viyāhie. ||*33.19||
gāme vā adu vā raṇṇe ||*33.20||
n' eva gāme n' eva raṇṇe ||*33.21||
dhammam āyāṇaha paveiyaṃ māhaṇeṇa maīmayā. ||*33.22||
jāmā tiṇṇi udāhiyā, jesu ime āriyā saṃbujjhamāṇā. samuṭhiyā.||*33.23||
||*33.24||
je nivvuḍā pāvehiṃ kammehiṃ aniyāṇā te viyāhiyā. ||*33.25||
5. uḍḍhaṃ ahaṃ tiriyaṃ disāsu ||*33.26||
savvao savvāvantī ca -aṃ paḍikkaṃ jīvehiṃ kamma-samārambheṇaṃ||*33.27||
Ō taṃ parinnāya mehāvī n' eva sayaṃ eehiṃ kāehiṃ daṇḍaṃ samārabhejjā,||*33.28||


n' ev' annehiṃ eehiṃ kāehiṃ daṇḍaṃ samārambhāvejjā, ||*34.1||
n' ev' anne eehiṃ kāehiṃ daṇḍaṃ samārabhante vi samaṇujāṇejjā.||*34.2||
je v' anne eehiṃ kāehiṃ daṇḍaṃ samārabhanti, tesiṃ pi vayaṃ ||*34.3||
lajjāmo. taṃ parinnāya mehāvī taṃ vā daṇḍaṃ annaṃ vā daṇḍaṃ Ō||*34.4||
no daṇḍa-bhī daṇḍaṃ samārabhejjāsi Ō tti bemi. ||*34.5||

2.1. se bhikkhū parakkamejja vā ciṭhejja vā nisiejja vā tuyaejja ||*34.6||
vā susāṇaṃsi vā sunnāgāraṃsi vā giri-guhaṃsi vā rukkha-mūlaṃsi ||*34.7||
vā kumbhār' āyayaṇaṃsi vā huratthā vā. kahiṃci viharamāṇaṃ ||*34.8||
taṃ bhikkhuṃ uvasaṃkamittu gāhāvaī būyā: `āusanto samaṇā! ||*34.9||
ahaṃ khalu tava aṭhāe asaṇaṃ vā 4 vatthaṃ vā 4 pāṇāiṃ 4 samārabbha||*34.10||
samuddissa kīyaṃ pāmiccaṃ acchejjaṃ anisaṭhaṃ abhihaḍaṃ ||*34.11||
āhau ceemi, āvasahaṃ vā samussiṇāmi, se bhuñjaha vasaha, ||*34.12||
2. āusanto samaṇā!` bhikkhū taṃ gāhāvaiṃ sa-maṇasaṃ sa-vayasaṃ||*34.13||
paḍiyāikkhe: `āusanto gāhāvaī! no khalu te vayaṇaṃ āḍhāmi, no||*34.14||
khalu te vayaṇaṃ parijāṇāmi, jo tumaṃ mama aṭhāe asaṇaṃ vā||*34.15||
4 vatthaṃ vā 4 pāṇāiṃ 4 samārabbha ... āhau ceesi, āvasahaṃ ||*34.16||
vā samussiṇāsi. se virao, āuso, gāhāvaī eyassākaraṇayāe.` ||*34.17||
3. se bhikkhū parakkamejja vā jāva huratthā vā ... gāhāvaī āyagayāe||*34.18||
pehāe asaṇaṃ ... āhau ceei, āvasahaṃ vā samussiṇāi, bhikkhuṃ ||*34.19||
taṃ parighāseuṃ. taṃ ca bhikkhū jāṇejjā saha-sammuiyāe ||*34.20||
para-vāgaraṇeṇaṃ annesiṃ vā antie soccā: `ayaṃ khalu gāhāvaī||*34.21||
mama aṭhāe asaṇaṃ ... samussiṇāi`. taṃ ca bhikkhū paḍilehāe ||*34.22||
āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi. ||*34.23||
4. bhikkhuṃ ca khalu puṭhā vā apuṭhā vā Ō je ime āhacca ||*34.24||
ganthā phusanti: `se hantā, haṇaha khaṇaha chindaha dahaha payaha||*34.25||
ālumpaha vilumpaha sahasa-kkāreha vipparāmusaha!` te phāse ||*34.26||
`puṭho vīro ahiyāsae`. ||*34.27||
adu vā āyāra-goyaram āikkhe takkiyā -am aṇelisaṃ, ||*34.28||
adu vā vai-guttīe ||*34.29||
goyarassa aṇupuvveṇaṃ sammaṃ paḍilehāe āya-gutte. ||*34.30||
`buddheh' eyaṃ paveiyaṃ`. se samaṇunne asamaṇunnassa ||*34.31||


5. asaṇaṃ vā ... paraṃ āḍhāyamīṇāe Ō tti bemi. ||*35.1||
`dhammam āyāṇaha paveiyaṃ māhaṇeṇa maīmayā`. samaṇunne||*35.2||
samaṇunnassa asaṇaṃ vā ... paraṃ ||*35.3||
āḍhāyamīṇe Ō tti bemi. ||*35.4||

3.1. majjhimeṇaṃ vayasā vi ege saṃbujjhamāṇā samuṭhiyā ||*35.5||
soccā vaī mehāvīṇaṃ paṇḍiyāṇaṃ nisāmiyā. ||*35.6||
samiyāe dhamme āriehiṃ paveie. te aṇavakaṅkhamāṇā aṇaivāemāṇā||*35.7||
apariggahamīṇā no pariggahāvantī. savvāvantī ca -aṃ logaṃsi Ō||*35.8||
nihāya daṇḍaṃ pāṇehiṃ pāvaṃ kammaṃ akuvvamāṇe ||*35.9||
esa mahaṃ aganthe viyāhie. ||*35.10||
2. oe juimassa kheyanne uvavāyaṃ cavaṇaṃ ca naccā; ||*35.11||
āhārovacayā dehā parīsaha-pabhaṅgurā ||*35.12||
pāsah' ege savv' indiehiṃ parigilāyamāṇehiṃ oe; dayaṃ dayai je
saṃnihāṇa-satthassa ||*35.13||
kheyanne. se bhikkhū kālanne balanne māyanne ||*35.14||
khaṇanne viṇayanne samayanne `pariggahaṃ amamāyamīṇe` kāle||*35.15||
'uṭhāī apaḍinne duhao `chittā niyāi`. ||*35.16||
3. taṃ bhikkhuṃ sīyaphāsa-parivevamāṇa-gāyaṃ uvasaṃkamittu ||*35.17||
gāhāvaī būyā: `āusanto samaṇā! no khalu te gāma-dhammā ubbāhanti?`||*35.18||
`āusanto gāhāvaī! no khalu me gāma-dhammā ubbāhanti, sīya-||*35.19||
phāsaṃ ca no khalu ahaṃ saṃcāemi ahiyāsettae. no khalu me ||*35.20||
kappai agaṇi-kāyaṃ ujjālettae vā pajjālettae vā, kāyaṃ āyāvettae vā||*35.21||
payāvettae vā, annesiṃ vā vayaṇāo.` siyā s' evaṃ vayantassa paro||*35.22||
agaṇi-kāyaṃ ujjālettā pajjālettā kāyaṃ āyāvejjā vā payāvejjā vā. ||*35.23||
taṃ ca bhikkhū paḍilehāe āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi.||*35.24||

4.1. je bhikkhū tihiṃ vatthehiṃ parivusie pāya-cautthehiṃ, tassa ||*35.25||
-aṃ no evaṃ bhavai: `cautthaṃ vatthaṃ jāissāmi`. se ahesaṇijjāiṃ ||*35.26||
vatthāiṃ jāejjā, ahā-pariggahiyāiṃ vatthāiṃ dhārejjā, no dhovejjā no||*35.27||
raejjā, no dhoya-rattāiṃ vatthāiṃ dhārejjā, apaliuñcamāṇe gām' antaresu||*35.28||
omacelie. eyaṃ khu vattha-dhārissa sāmaggiyaṃ. aha puṇa ||*35.29||


evaṃ jāṇejjā: `uvāikkante khalu hemante, gimhe paḍivanne`, ahā-
parijuṇṇāiṃ ||*36.1||
vatthāiṃ pariṭhavejjā, ahā-parijuṇṇāiṃ vatthāiṃ pariṭhavettā ||*36.2||
adu vā s' antar' uttare adu vā oma-celie adu vā ega-sāḍe ||*36.3||
adu vā acele lāghaviyaṃ āgamamīṇe tave se abhisamannāgae bhavai.||*36.4||
jah' eyaṃ bhagavayā paveiyaṃ, tam eva abhisameccā savvao savvayāe||*36.5||
samattam eva samabhijāṇiyā ||*36.6||
2. jassa -aṃ bhikkhussa evaṃ bhavai: `puṭho khalu aham aṃsi, ||*36.7||
nālam aham aṃsi sīya-phāsaṃ ahiyāsettae` Ō se vasumaṃ savva- ||*36.8||
samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ kei akaraṇāe āue, ||*36.9||
tavassiṇo hu taṃ seyaṃ jaṃ s' ege viham āie. ||*36.10||
tatthāvi tassa kāla-pariyāe, se vi tattha viyanta-kārae. ||*36.11||
icc-eyaṃ vimoh' āyayaṇaṃ hiyaṃ suhaṃ khamaṃ nissesaṃ ||*36.12||
āṇugāmiyaṃ Ō ti bemi. ||*36.13||

5.1. je bhikkhū dohiṃ vatthehiṃ parivusie pāya-taiehiṃ, tassa -aṃ ||*36.14||
no evaṃ bhavai: `taiyaṃ vatthaṃ jāissāmi`. se ahesaṇijjāiṃ vatthāiṃ||*36.15||
jāejjā ... ||*36.16||
... evaṃ bhavai: `puṭho abalo aham aṃsi, ||*36.17||
nālam aham aṃsi gih' antara-saṃkamaṇaṃ bhikkhāyariyaṃ gamaṇāe`,||*36.18||
2. se evaṃ vayantassa paro abhihaḍaṃ asaṇaṃ vā 4 āhau dalaejjā;||*36.19||
se puvvām eva āloejjā: `āusanto gāhāvaī! no khalu me kappai ||*36.20||
abhihaḍe asaṇe vā 4 bhottae vā pāyae vā anne vā taha-ppagāre.`||*36.21||
3. jassa -aṃ bhikkhussa ayaṃ pagappe: `ahaṃ ca khalu paḍinnatto||*36.22||
apaḍinnattehiṃ, gilāṇo agilāṇehiṃ abhikaṅkha sāhammiehiṃ kīramāṇaṃ||*36.23||
veyāvaḍiyaṃ sāijjissāmi, ahaṃ cāvi khalu apaḍinnatto paḍinnattassa||*36.24||
agilāṇo gilāṇassa abhikaṅkha sāhammiyassa kujjā veyāvaḍiyaṃ karaṇāe:||*36.25||
4. āhau parinnaṃ ānakkhessāmi āhaḍaṃ ca sāijjissāmi, āhau parinnaṃ
ānakkhessāmi āhaḍaṃ ||*36.26||
ca no sāijjissāmi, āhau parinnaṃ no ānakkhessāmi āhaḍaṃ ca sāijjissāmi,
āhau parinnaṃ no ānakkhessāmi āhaḍaṃ ca no sāijjissāmi`, Ō evaṃ ||*36.27||


se ahā-kiiyam eva dhammaṃ samabhijāṇamāṇe sante virae
susamāhiya-lesse. ||*37.1||
tatthāvi ... āṇugāmiyaṃ` Ō ti bemi. ||*37.2||

6.1. je bhikkhū egeṇa vattheṇa parivusie pāya-biieṇa, tassa no evaṃ||*37.3||
bhavai: `biiyaṃ vatthaṃ jāissāmi`. se ahesaṇijjaṃ vatthaṃ jāejjā ... ||*37.4||||*37.5||||*37.6||
... evaṃ bhavai: `ego aham aṃsi; ||*37.7||
na me atthi koi na yāham avi kassai`, evaṃ sa egāṇiyam eva appāṇaṃ||*37.8||
samabhijāṇejjā; lāghaviyaṃ ... samabhijāṇiyā. ||*37.9||
2. se bhikkhū vā bhikkhuṇī vā asaṇaṃ vā 4 āhāremāṇe no vāmāo||*37.10||
haṇuyāo dāhiṇaṃ haṇuyaṃ saṃcārejjā āsāemāṇe, dāhiṇāo vā ||*37.11||
haṇuyāo vāmaṃ haṇuyaṃ no saṃcārejjā āsāemāṇe. se aṇāsāyamāṇe||*37.12||
lāghaviyaṃ ... samabhijāṇiyā. ||*37.13||
3. jassa -aṃ bhikkhussa evaṃ bhavai: `se gilāmī ca khalu ahaṃ ||*37.14||
imammi samae imaṃ sarīragaṃ aṇupuvveṇaṃ parivahittae`, se ||*37.15||
aṇupuvveṇaṃ āhāraṃ saṃvaejjā, aṇupuvveṇaṃ āhāraṃ saṃvaettā||*37.16||
`kasāe payaṇue kiccā` ||*37.17||
samāhiy' acce phalagāvayaṭhī ||*37.18||
uṭhāya bhikkhū abhinivvuḍ' acce ||*37.19||
4. aṇupavisittā gāmaṃ vā nagaraṃ vā kheḍaṃ vā kabbaḍaṃ vā maḍambaṃ||*37.20||
vā paaṇaṃ vā doṇamuhaṃ vā āgaraṃ vā āsamaṃ vā saṃnivesaṃ||*37.21||
vā nigamaṃ vā rāyahāṇiṃ vā taṇāiṃ jāejjā, taṇāiṃ jāittā se ||*37.22||
ttam āyāe egantam avakkamejjā, egantam avakkamittā app' aṇḍe||*37.23||
appa-pāṇe appa-bīe appa-harie app' ose app' udae app' uttiṅga-
paṇagadagamaiya-makkaḍāsaṃtāṇae ||*37.24||
paḍilehiya 2 pamajjiya 2 taṇāiṃ ||*37.25||
saṃtharejjā, taṇāiṃ saṃtharettā ettha vi samae ittiriyaṃ kujjā. ||*37.26||


5. taṃ saccaṃ: saccā-vāī oe tiṇṇe chinna-kahaṃkahe ||*38.1||
āīy' aṭhe aṇāīe ceccāṇa bheuraṃ kāyaṃ ||*38.2||
saṃvihuṇiya virūva-rūve parīsahovasagge assiṃ vissambhaṇayāe
bheravam ||*38.3||
aṇuciṇṇe. tatthāvi ... āṇugāmiyaṃ` Ō ti bemi. ||*38.4||

7.1. je bhikkhū acele parivusie, tassa -aṃ evaṃ bhavai: `cāemi ||*38.5||
ahaṃ taṇa-phāsaṃ ahiyāsettae, sīya-phāsaṃ ahiyāsettae teo-phāsaṃ
ahiyāsettae daṃsamasaga-phāsaṃ ||*38.6||
ahiyāsettae , egayare annayare virūva-rūve phāse ahiyāsettae; hiri-
paḍicchāyaṇaṃ ||*38.7||
c' ahaṃ no saṃcāemi ahiyāsettae`, evaṃ se kappai kaḍibandhaṇaṃ||*38.8||
dhārettae. adu vā tattha parakkamantaṃ bhujjo acelaṃ ||*38.9||
taṇa-phāsā phusanti, sīya-phāsā phusanti, teo-phāsā phusanti,
daṃsamasaga-phāsā phusanti, ||*38.10||
egayare annayare virūva-rūve phāse ahiyāsei acele lāghaviyaṃ ...||*38.11||
... samabhijāṇiyā. ||*38.12||
2. jassa -aṃ bhikkhussa evaṃ bhavai: `ahaṃ ca khalu annesiṃ ||*38.13||
bhikkhūṇaṃ asaṇaṃ vā 4 āhau dalaissāmi āhaḍaṃ ca sāijjissāmi, ||*38.14||
jassa ... dalaissāmi āhaḍaṃ ca no sāijjissāmi, jassa ... no dalaissāmi āhaḍaṃ
ca sāijjissāmi, jassa ... no dalaissāmi ||*38.15||
3. āhaḍaṃ ca no sāijjissāmi, ahaṃ ca khalu teṇa ahā' iritteṇa ahesaṇijjeṇa
ahā-pariggahieṇa ||*38.16||
asaṇeṇa vā 4 abhikaṅkha sāhammiyassa kujjā veyāvaḍiyaṃ ||*38.17||
karaṇāe, ahaṃ cāvi teṇa ... sāhammiehiṃ kīramāṇaṃ veyāvaḍiyaṃ||*38.18||
4. sāijjissāmi` Ō lāghaviyaṃ ... samabhijāṇiyā. ||*38.19||
5. jassa -aṃ bhikkhussa evaṃ bhavai: `se gilāmī ... ||*38.20||
... samae kāyaṃ ca jogaṃ ca iriyaṃ ca paccakkhāejjā. taṃ ca ||*38.21||
saccaṃ ... āṇugāmiyaṃ` Ō ti bemi. ||*38.22||

ch/8 Vimoho

1. aṇupuvveṇa vimohāiṃ | jāiṃ dhīrā samāsajja /
vasumanto maimanto | savvaṃ naccā aṇelisaṃ ||8.1||
2. duvihaṃ pi viittāṇaṃ | buddhā dhammassa pāragā /
aṇupuvvīe saṃkhāe | kammuṇāo tiuai. ||8.2||
3. kasāe payaṇue kiccā | app' āhāro tiikkhae; /
aha bhikkhū gilāejjā | āhārass' eva antiyaṃ, ||8.3||
4. jīviyaṃ nābhikaṅkhejjā | maraṇaṃ no vi patthae: /
duhao vi na sajjejjā | jīvie maraṇe tahā. ||8.4||


5. majjhattho nijjarā-pehī | samāhim aṇupālae; /
anto bahiṃ viosajja | ajjhatthaṃ suddham esae. ||8.5||
6. jaṃ kiṃc' uvakkamaṃ jāṇe | āu-kkhemassa-m-appaṇo, /
tass' eva antar' addhāe | khippaṃ sikkhejja paṇḍie. ||8.6||
7. gāme vā adu vā raṇṇe | thaṇḍilaṃ paḍilehiyā /
appa-pāṇaṃ tu vinnāya | taṇāiṃ saṃthare muṇī. ||8.7||
8. aṇāhāro tuyaejjā, | puṭho tatth' ahiyāsae, /
nāivelaṃ uvacare | māṇussehī vi puṭhavaṃ. ||8.8||
9. saṃsappagā ya je pāṇā | je ya uḍḍha-m-ahecarā /
bhuñjante maṃsa-soṇīyaṃ | na chaṇe na pamajjae. ||8.9||
10. pāṇā dehaṃ vihiṃsanti | Ō ṭhāṇāo na viubbhame, /
āsavehiṃ vicittehiṃ | tippamāṇo 'hiyāsae. ||8.10||
11. ganthehiṃ vicittehiṃ | āu-kālassa pārae; /
paggahīyataraṃ c' eyaṃ | daviyassa viyāṇao: ||8.11||
12. ayaṃ se avare dhamme | nāyaputteṇa sāhie: /
āya-vajjaṃ paḍīyāraṃ | vijahejjā tihā-tihā. ||8.12||
13. hariesu na nivajjejjā, | thaṇḍilaṃ muṇiyā sae, /
viosejja aṇāhāro | puṭho tattth' ahiyāsae. ||8.13||
14. indiehiṃ gilāyanto | samiyam āhare muṇī, /
tahā' vi se agarahe | acale je samāhie. ||8.14||
15. abhikkame paḍikkame | saṃkucae pasārae /
kāya-sāhāra-' aṭhāe, | etthaṃ vā vi aceyaṇe. ||8.15||
16. parikkame parikilante | adu vā ciṭhe ahā-yae, /
thāṇeṇa parikilante | nisiejjā ya antaso; ||8.16||
17. āsīṇe 'elisaṃ maraṇaṃ | indiyāṇi samīrae. /
kol' āvāsaṃ samāsajja | vitahaṃ pādur-esae, ||8.17||
18. jao vajjaṃ samuppajje | na tattha avalambae, /
tao ukkase appāṇaṃ, | savve phāse 'hiyāsae. ||8.18||
19. ayaṃ c' āyayatare siyā | jo evaṃ aṇupālae: /
savvagāya-nirodhe vi | ṭhāṇāo na viubbhame: ||8.19||
20. ayaṃ se uttame dhamme | puvvaṇṭhāṇassa paggahe. /
aciraṃ paḍilehittā | vihare ciṭh< māhaṇe, ||8.20||
21. acittaṃ tu samāsajja | ṭhāvae tattha appagaṃ, /
vosire savvaso kāyaṃ: | `na me dehe parīsahā`. ||8.21||


22. jāvaj-jīvaṃ parīsahā | uvasaggā ya saṃkhāya /
saṃvuḍe deha-bheyāe | iti panne 'hiyāsae. ||8.22||
23. bheuresu na rajjejjā | kāmesu bahuyaresu vi, /
icchā-lobhaṃ na sevejjā | dhuvaṃ vaṇṇaṃ s 24. `sāsaehiṃ` nimantejjā Ō :| divvaṃ māyaṃ na saddahe. /
taṃ paḍibujjha māhaṇe | savvaṃ nūmaṃ vihūṇiyā. ||8.24||
25. savv' aṭhehiṃ amucchie | āu-kālassa pārae; /
tiikkhaṃ paramaṃ naccā | vimoh' annayaraṃ hiyaṃ ||8.25|| ti
bemi ||


ch/9-1 Vimoho /

1. ahā-suyaṃ vaissāmi | jahā se samaṇe bhagavaṃ uṭhāya /
saṃkhāe taṃsi hemante | ahuṇā-pavvaie rīitthā. ||1.1||
2. `no c' ev' imeṇa vattheṇaṃ | pīhissāmi taṃsi hemante` Ō /
se pārae āvakahāe, | eyaṃ khu aṇudhammiyaṃ tassa. ||1.2||
3. cattāri sāhie māse | bahave pāṇa-jāiy' āgamma /
abhirujjha kāyaṃ vihariṃsu, | ārusiyāṇaṃ tattha hiṃsiṃsu. ||1.3||
4. saṃvaccharaṃ sāhiyaṃ māsaṃ | jaṃ na rikk' āsi vatthagaṃ
bhagavaṃ, /
acelae tao cāī | taṃ vosajja vattham aṇagāre. ||1.4||
5. adu porisiṃ tiriya-bhittiṃ | cakkhum āsajja antaso jhāi; /
aha cakkhu-bhīya-sahiyā te | `hantā hantā` bahave kandiṃsu.||1.5||
6. sayaṇehiṃ vīimissehiṃ | itthio tattha se parinnāyā; /
sāgāriyaṃ na se seve, | iti se sayaṃ pavesiyā jhāi. ||1.6||
7. je ke' ime agāratthā, | mīsī-bhāvaṃ pahāya se jhāi /
puṭho vi nābhibhāsiṃsu, | gacchai nāivattaī añjū. ||1.7||
8. no sukaram eyam egesiṃ: | nābhibhāse abhivāyamīṇe, /
haya-puvvo tattha daṇḍehiṃ, | lūsiya-puvvo appa-puṇṇehiṃ.||1.8||
9. pharusāiṃ duttiikkhāiṃ | aiyacca muṇī parakkamamāṇe /
āghāya-naa-gīyāiṃ | daṇḍa-jujjhāiṃ muṭhi-jujjhāiṃ ||1.9||
10. gaḍhie mihuṃ-kahāsu | samayammi nāi-sue visoe addakkhū; /
eyāiṃ so urālāiṃ | gacchai nāyaputte asaraṇāe. ||1.10||


11. avi sāhie duve vāse | sīodaṃ abhoccā nikkhante; /
egatta-gae pihiy' acce | se abhinnāya-daṃsaṇe sante. ||1.11||
12. puḍhaviṃ ca āu-kāyaṃ ca | teu-kāyaṃ ca vāu-kāyaṃ ca /
paṇagāiṃ bīyaṇhariyāiṃ | tasa-kāyaṃ ca savvaso naccā ||1.12||
13. `eyāiṃ santi` paḍilehe | `cittamantāiṃ` se abhinnāya /
parivajjiyāṇa viharitthā | iti saṃkhāe se mahā-vīre: ||1.13||
14. `adu thāvarā ya tasattāe | tasa-jīvā ya thāvarattāe, /
adu savva-joṇiyā sattā, | kammuṇā kappiyā puḍho bālā`.||1.14||
15. bhagavaṃ ca evam annesī: | `sovahie hu luppaī bāle`; /
kammaṃ ca savvaso naccā | taṃ paḍiyāikkhe pāvagaṃ
bhagavaṃ. ||1.15||
16. duvihaṃ samecca mehāvī | kiriyam akkhāy' aṇelisa-nnāṇī /
āyāṇa-soyam aivāya | soyaṃ jogaṃ ca savvaso naccā ||1.16||
17. aivattiyam aṇāuiṃ | sayam annesiṃ akaraṇayāe: /
jass' itthio parinnāyā | savva-kamm' āvahāo addakkhū. ||1.17||
18. ahā-kaḍaṃ na se seve, | savvaso kammuṇā ya addakkhū /
jaṃ kiṃci pāvagaṃ, bhagavaṃ | taṃ akuvvaṃ viyaḍaṃ bhuñjitthā.||1.18||
19. n' āsevaī ya para-vatthaṃ, | para-pāe vi se na bhuñjitthā, /
parivajjiyāṇa omāṇaṃ | gacchai saṃkhaḍiṃ asaraṇāe. ||1.19||
20. māyanne asaṇa-pāṇassa | nāṇugiddhe rasesu apaḍinne; /
acchiṃ pi no pamajjiyā, | no vi ya kaṇḍūyae muṇī gāyaṃ.||1.20||
21. appaṃ tiriyaṃ pehāe | appaṃ piṭhao va pehāe /
appaṃ buie paḍibhāṇī | pantha-pehī care jayamāṇe. ||1.21||
22. sisiraṃsi addha-paḍivanne | taṃ vosajja vattham aṇagāre /
pasārettu bāho parakkame | no avalambiyāṇa khandhaṃsi.||1.22||
23. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||1.23|| tti
bemi||


ch/9-2 Vimoho /

1. cariy' āsaṇāiṃ sejjāo| egaiyāo jāo buiyāo, /
āikkha tāiṃ saya-' āsaṇāiṃ | jāiṃ sevittha se mahā-vīre. ||2.1||
2. āvesaṇa-sabhā-pavāsu | paṇiya-sālāsu egayā vāso, /
adu vā paliyaṇṭhāṇesu | palāla-puñjesu egayā vāso. ||2.2||
3. āgantāre ārāmāgāre nagare vi egayā vāso, /
susāṇe sunna-gāre vā | rukkha-mūle vi egayā vāso. ||2.3||
4. eehiṃ muṇī sayaṇehiṃ | samaṇe āsi pa-telasa vāse; /
rāiṃdiyaṃ pi jayamāṇe | appamatte samāhie jhāi; ||2.4||
5. niddaṃ pi no pagāmāe | sevai ya bhagavaṃ uṭhāe; /
jaggāvaī ya appāṇaṃ, | īsiṃ sāi-y-āsī apaḍinne. ||2.5||
6. saṃbujjhamāṇe puṇar avi | āsiṃsu bhagavaṃ uṭhāe /
nikkhamma egayā rāo | bahiṃ caṃkamiyā muhuttāgaṃ. ||2.6||
7. sayaṇehiṃ tass' uvasaggā | bhīmā āsī aṇega-rūvā ya: /
saṃsappagā ya je pāṇā | adu vā pakkhiṇo uvacaranti. ||2.7||
8. adu kucarā uvacaranti | gāma-rakkhā ya satti-hatthā ya, /
adu gāmiyā uvasaggā: | itthī egaiyā puriso vā. ||2.8||
9. iha-loiyāiṃ para-loiyāiṃ | bhīmāiṃ aṇega-rūvāiṃ, /
avi subbhi-dubbhi-gandhāiṃ | saddāiṃ aṇega-rūvāiṃ ||2.9||
10. ahiyāsae sayā samie | phāsāiṃ virūva-rūvāiṃ; /
araiṃ raiṃ ca abhibhūya | rīyaī māhaṇe abahu-vāī. ||2.10||
11. sayaṇehiṃ tattha pucchiṃsu | ega-carā vi egayā rāo, /
avvāhie kasāitthā; | pehamāṇe samāhiṃ apaḍinne. ||2.11||
12. `ayam antar aṃsi; ko etthaṃ?` | `aham aṃsi` tti `bhikkhu` āhau /
ayam uttame se dhamme: | tusiṇīe sa kasāie jhāi. ||2.12||
13. jaṃsi pp-ege pavevanti | sisire mārue pavāyante /
taṃsi pp-ege aṇagārā | himavāe nivāyam esanti: ||2.13||
14. `saṃghāḍīo pavisissāmo, | ehā ya samādahamāṇā /
pihiyā vā sakkhāmo; | aidukkhaṃ himaga-saṃphāsā!` ||2.14||
15. taṃsi bhagavaṃ apaḍinne | ahe-viyaḍe ahiyāsae davie, /
nikkhamma egayā rāo | cāei bhagavaṃ samiyāe. ||2.15||
16. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||2.16|| tti
bemi||

ch/9-3 Vimoho /

1. taṇa-phāsa sīya-phāse ya | teo-phāse ya daṃsa-masae ya: /
ahiyāsae sayā samie | phāsāiṃ virūva-rūvāiṃ. ||3.1||
2. aha duccara-lāḍham acārī | vajja-bhūmiṃ ca subbha-bhūmiṃ ca, /
pantaṃ sejjaṃ seviṃsu | āsaṇagāiṃ c' eva pantāiṃ. ||3.2||
3. lāḍhehiṃ tass' uvasaggā | bahave: jāṇavayā lūsiṃsu, /
aha lukkha-desie bhatte, | kukkurā tattha hiṃsiṃsu nivaiṃsu. ||3.3||


4. appe jaṇe nivārei | lūsaṇae suṇae ḍasamāṇe, /
`chuc-chuk` kārenti āhantuṃ | `samaṇaṃ kukkurā ḍasantu` tti. ||3.4||
5. elikkhae jaṇe bhujjo | bahave vajja-bhūmiṃ pharus' āsī, /
laṭhiṃ gahāya nālīyaṃ | samaṇā tattha eva vihariṃsu; ||3.5||
6. evaṃ pi tattha viharantā | puṭha-puvvā ahesi suṇaehiṃ, /
saṃluñcamāṇā suṇaehiṃ Ō | duccaragāṇi tattha lāḍhehiṃ. ||3.6||
7. nihāya daṇḍaṃ pāṇehiṃ | taṃ kāyaṃ vosajja-m-aṇagāre /
aha gāma-kaṇae, bhagavaṃ | te ahiyāsae abhisameccā, ||3.7||
8. `nāo` saṃgāma-sīse va | pārae tattha se mahā-vīre. /
evaṃ pi tattha lāḍhehiṃ | aladdha-puvvo vi egayā gāmo; ||3.8||
9. uvasaṃkamantam apaḍinnaṃ | gām' antiyaṃ pi appattaṃ /
paḍinikkhamittu lūsiṃsu: | `eyāo paraṃ palehi!` tti. ||3.9||
10. haya-puvvo tattha daṇḍeṇaṃ | adu vā muṭhiṇā adu phaleṇaṃ /
adu leluṇā kavāleṇaṃ; | `hantā hantā!` bahave kandiṃsu. ||3.10||
11. maṃsūṇi chinna-puvvāiṃ, | oṭhabhiyāe egayā kāyaṃ /
parissahāiṃ luñciṃsu | adu vā paṃsuṇā uvakariṃsu, ||3.11||
12. uccālaiya nihaṇiṃsu | adu vā āsaṇāo khalaiṃsu Ō /
vosaṭha-kāe paṇay' āsī | dukkha-sahe bhagavaṃ apaḍinne.||3.12||
13. sūro saṃgāma-sīse va | saṃvuḍe tattha se mahā-vīre /
paḍisevamāṇo pharusāiṃ | acale bhagavaṃ rīitthā. ||3.13||
14. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||3.14|| tti bemi||

ch/9-4 Vimoho /

1. om' oyariyaṃ cāeī | apuṭhe vi bhagavaṃ rogehiṃ; /
puṭho va se apuṭho vā | no se sāijjai teicchaṃ. ||4.1||
2. saṃsohaṇaṃ ca vamaṇaṃ ca | gāy' abbhaṅgaṇaṃ siṇāṇaṃ ca /
saṃbāhaṇaṃ na se kappe | danta-pakkhālaṇaṃ parinnāe. ||4.2||
3. virae ya gāma-dhammehiṃ | rīyai māhaṇe abahu-vāi, /
sisirammi egayā bhagavaṃ | chāyāe jhāi āsī ya. ||4.3||
4. āyāvaī ya gimhāṇaṃ | acchai ukkuḍue abhitāve, /
adu jāvaittha lūheṇaṃ | oyaṇa-manthu-kummāseṇaṃ. ||4.4||
5. eyāṇi tiṇṇi paḍiseve | aṭha māse ya jāvae bhagavaṃ, /
apiittha egayā bhagavaṃ | addha-māsaṃ adu vā māsaṃ pi. ||4.5||
6. avi sāhie duve māse | chap pi māse adu vā apivitthā, /


rāovarāyaṃ apaḍinne | anna-gilāyam egayā bhuñje. ||4.6||
7. chaṭheṇam egayā bhuñje | adu vā aṭhameṇa dasameṇaṃ, /
duvālasameṇa egayā bhuñje | pehamāṇe samāhiṃ apaḍinne.||4.7||
8. naccāṇa se mahā-vīre | no vi ya pāvagaṃ sayam akāsī /
annehiṃ vī na kāretthā | kīrantaṃ pi nāṇujāṇitthā. ||4.8||
9. gāmaṃ pavissa nagaraṃ vā | ghāsam ese kaḍaṃ par' aṭhāe /
suvisuddham esiyā bhagavaṃ | āyaya-jogayāe sevitthā. ||4.9||
10. adu vāyasā digiñchantā, | je anne ras' esiṇo sattā /
ghās' esaṇāe ciṭhante | sayayaṃ nivaie ya pehāe, ||4.10||
11. adu māhaṇaṃ va samaṇaṃ vā | gāma-piṇḍolagaṃ va aihiṃ vā /
sovāg< mūsiyāriṃ vā | kukkuraṃ vā vivihaṃ ṭhiyaṃ purao, ||4.11||
12. vitti-ccheyaṃ vajjanto | tes' appattiyaṃ pariharanto /
mandaṃ parakkame bhagavaṃ, | ahiṃsamāṇo ghāsam esitthā.||4.12||
13. avi sūiyaṃ va sukkaṃ vā | sīya-piṇḍaṃ purāṇa-kummāsaṃ /
adu vakkasaṃ pulāgaṃ vā | laddhe piṇḍe aladdhae davie. ||4.13||
14. avi jhāi se mahā-vīre | āsaṇatthe akukkue jhāṇaṃ, /
uḍḍhaṃ ahe ya tiriyaṃ ca | loe jhāyai samāhim apaḍinne ||4.14||
15. akasāi vigaya-gehī ya | sadda-rūvesu amucchie jhāi. /
chaumattho vi parakkamamāṇe | na pamāyaṃ saiṃ pi kuvvitthā.||4.15||
16. sayam eva abhisamāgamma | āyaya-jogam āya-sohīe /
abhinivvuḍe amāille | āvakahaṃ bhagavaṃ samiy' āsī. ||4.16||
17. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||4.17|| tti bemi||