Yasa Mahathera: Kaccayanasara
Based on the ed. by Ūḥ Tvanḥ Sinḥ (et al.): Saddā ṅay 15 coṅ pāṭh,
Rankun : Icchāsaya piṭakat cā puṃ nhip tuik 1964.



Input by Aleix Ruiz Falqués



CONTRIBUTOR'S NOTE:
This is a provisional transcript from the Burmese edition.
It is meant to be a searchable romanised version of the Burmese edition.
Please do not quote it without checking the readings with the original.




{*n} = NOTE number in TEXT (moved to the end of the verse line)
{*n ...} = NOTE





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








| namo tassa bhagavato arahato sammāsambuddhassa |



mundindakko tamaṃ mohaṃhantvā bodhesi paṅkajaṃ /
janaṃsaddhammaraṃsīhi so sampāletumaṃ jino // YKac_1 //

māgadhikāya bālānaṃ buddhiyā buddhasāsane /
vakkhaṃ kaccāyanasāraṃ nissāya jaṅghadāsakaṃ // YKac_2 //

kattādo yattha ākhyātaṃ kitsamāsassutaddhitaṃ /
savutto tattha paṭhamā atthamattavivacchayā // YKac_3 //

kattukammani ākhyātaṃ taddhitaṃ vadhivajjite /
sāmivajje kitsamāso khile jāti visesake // YKac_4 //

kitādivācakānāma goṇāte ca visesanā /
vuttassādiparaṃ saṅkhyaṃ sesā liṅgādigāhino // YKac_5 //

nāmānañce caye vākyaṃ goṇasaṅkhyā cayaṅgasā /
.... .... [missing line] .... ... // YKac_6 //

pakatī vikatīcāpi yatra vuttaṃ dvayampica /
vācako pakatisaṅkhyaṃ gaṇhātissā padhānato // YKac_7 //

bhedo visesanaṃ bhedyaṃ visesyaṃ taṃ dvayaṃ yadi /
tulyatthaṃbhedakaṃ bhiyyo bhedyaliṅgādigāhakaṃ // YKac_8 //

sādhammasādhanaṃ siddha masiddhasso pamānakaṃ /
upameyyamasiddhaṃ taṃ dvayamekavibhattikaṃ // YKac_9 //

payutte gamyamānevā vutte tumhamhi majjhimo /
tathuttamo bhavemhamhi sesamhi paṭhamo bhave // YKac_10 //

ekakālābhidhānamhi vuttesu nāmaādisu /
parova puriso hoti dhātuto paṭhamādisu // YKac_11 //

jhatthaniddiṭṭhe tumhamhe na sakā purisā siyuṃ /
upāyopādiyaheyyo upeyyaṃ tena sādhiyaṃ // YKac_12 //

gatibuddhyāsanasaddā kammakānañca kārite /
bhajjādīnañca yo kattā kammasañño sadhātunaṃ /
harakkarābhivādīnaṃ disajjhoharatissavā // YKac_13 //

nīkhādāvhādasaddāya kandānaṃ sambhave na sā /
vahāniyantu hetumhi bhakkhissāhiṃsanepica // YKac_14 //

padhānaṃ nīvahādīnaṃ appadhānaṃ duhādinaṃ /
karitānaṃ sakaṃ kammaṃ vaccaṃ kattā payojako // YKac_15 //

abhāvā abhidheyyassa aññadapyāha kammajo {*1} /
kāladdhabhāvadesetu nābhidhātyaññasambhave // YKac_16 //

{*1 aññamapyāha - katthaci}
kāladdhabhāvadesānaṃ kammatā kammakehi ve /
antabhūtakriyāññehi yoge sambhoti dhātuhi // YKac_17 //

kitākhyātavisesyehi yaṃvuttaṃ taṃ pakāsati /
visesanānuttamapi vuttaṃ vādappabhedato // YKac_18 //

vuttaṃpi vuttataṃ yāti padantarehyanuttataṃ /
kvacānuttaṃ panānuttaṃ vuttañcāpi padantare // YKac_19 //


sāmaññaniddeso.

parassa kattariyeva attanopana tīsupi /
vikaraṇātu sabbepi katvatthe sabbadhātuke // YKac_20 //

assabbadhātukepyesu kiñci icchanti paccayaṃ /
paccuppannādikālesu vattamānādayo kamā // YKac_21 //

āraddhāniṭṭhito bhāvo paccuppanno suniṭṭhito /
atītānāgatuppāda mappattābhimukhākriyā // YKac_22 //

katassāsaraṇe kattu accantacchādanepica /
diṭṭhādīnamabhāveca tīsu ñeyyā parokkhatā // YKac_23 //

atītarattiyā yāmo pacchimoḍḍhamamussavā /
bhāviniyādippahāro tadaḍḍhaṃ vājjatehyaho // YKac_24 //

viruddhahetuyogāvā hetuvekallatopi vā /
kriyānamabhavova kriyātipannamīritaṃ // YKac_25 //

tañca dvidhā bhūtaṃ bhāvī bhūtaṃ sampuṇṇakāraṇā /
bhāvībhāvātipannantu kutoci liṅgadassanā // YKac_26 //

kālabhedamanissāya pañcamī sattamī siyuṃ /
patthanā vidhisaṃpucchā visayā parikittitā // YKac_27 //

patthanāsīsanaṃ tesu niyogo vidhi so dvidhā /
sādarānādarā pucchā kimevaṃ sampadhāraṇaṃ // YKac_28 //

kriyākālavivacchāyaṃ vattamānādayo khilā /
yathāsakālamuppannā saddantarasamāgamā // YKac_29 //

pacchā kālantaraṃ brūte padasaṅkhārakālato /
purā dibbatyasaddhammo ityādikamidaṃ mataṃ // YKac_30 //

padantarena yo ñāto nasottho bādhakobhave /
padasaṅkhārabhāvissa atthassa bāhiraṅgato // YKac_31 //

yathā vivacchamevāyaṃ sabbā saddatthasaṇṭhiti /
siddhalakkhyānusārena vivacchāpyanugamyate // YKac_32 //


ākhyātaniddeso.

bhāve kammani kiccāhu khatthāpi paccayā tathā /
aññatthāpi kvaci kiccā yutusabbamhi sādhane // YKac_33 //

saddattharucatādīhi sīlādīsvapi kattari /
ṇī tu ādīca sabbehi sīlādīsvapi kattari // YKac_34 //

bhāve kammani bhūteto ṭhāsāvasā ruhājarā /
sijanīsilisārambhā kattarica akammakā // YKac_35 //

gamanatthā tathādhāre āhāratthā ca dhātuto /
bhāvamattetu dhātumhā avivacchitakammakā // YKac_36 //

tavantuṇvu tu āvītu sabbasmā api kattari /
pāyaso ṇādayo bhāve keci tesvapi kārake // YKac_37 //

kitabhāvo dabbamiva tena kammādayo api /
pāyo satyapi kammasmiṃ bhāvatthavihitā kitā // YKac_38 //

kriyānameka kattūnaṃ bhāve tvādipurākriyā /
tuṃtu bhāve tadatthāce icchatthādikriyāpica // YKac_39 //

paccayatthopi bhāvoyaṃ vinātenāpasiddhito /
dhāturatthopi sesevaṃ cayattho tena sabbako // YKac_40 //

saṅketakālamevāyaṃ vibhāgo sampavattate /
atthoyaṃ pakatiyeso paccayattho itīdiso // YKac_41 //

siddhasaddānuvādoya mato eva nasijjhate /
itaretaratosiddhi lakkhyalakkhaṇikā kvaci // YKac_42 //

anādirayamāloko saddakhyoyassa napphuṭo /
byañjate tassa satthena dīpova gatiyāvuto // YKac_43 //

mānantā vattamāne ca lakkhaṇe hetuke siyuṃ /
kitā dhātvattha sambandhe honti kālantaresvapi // YKac_44 //

kitakābhidheyyaliṅgā iyuvaṇṇāvarādijo /
apaccayoṇo dutiyo ipaccayo pume siyuṃ {*2} // YKac_45 //

{*2 ṇotibhāvecāti suttenavihita ṇappaccayova}

yucākattari bhāvasmiṃ kiccā koca napuṃsake /
tavādikkhattumantātu abyayanāmakā siyuṃ // YKac_46 //


kitaniddeso.

yatratthe novidhiyante tyādippabhutayoca te /
sonutto tatrakammādo dutiyādī yathārahaṃ // YKac_47 //

kriyappe dutiyākamme ghanayoge khaṇaddhani /
kammappavacanīyena kvantehi cubhayādibhi // YKac_48 //

sakanta sādhaka tamā kattu karaṇa kārakā /
tatiyā tesuhetvatthe sattamyālakkhaṇepica /
visesane sahattheca yoge pubbādināpica // YKac_49 //

pūjānuggahakāmena yassa saṃdīyate dhanaṃ /
laddhasāmittakaṃ taṃhi sampadānanti kittitaṃ /
catutthīsampadāneca yutte namoti ādinā // YKac_50 //

kriyāvadhirapādānaṃ tasmiṃ ca pañcamī siyā /
kattukammānamādhāro nissayānaṃ kriyāya yo // YKac_51 //

okāso sattamītamhi kriyālakkhyakriyāyavā /
ippakati takammeca kamme gahādinaṃpica // YKac_52 //

kāle nimitte karaṇe piṇḍacarādidhātunaṃ /
adhināsattamī sāmye upenādhikināpisā // YKac_53 //

visesana visesyānaṃ aññamaññamapekkhatā /
sambandho ca tasmiṃ chaṭṭhī kityoge kammakattari // YKac_54 //

nakattari dvaye patte ṇvuyutīnaṃ tuvā bhave /
thīaṇvvunaṃ dvaye kicce neva kattari evavā /
niṭṭhādīnaṃ nahotyeva bhāvevā yassa kattari // YKac_55 //

disino antino kamme karino yatanepica /
haratissānukārepi sati hiṃsatthadhātunaṃ // YKac_56 //

dayatissicchatissāpi tityatthekaraṇepica /
ādhārake bhave niccaṃ kammakattari tassatu // YKac_57 //

sattamīnādaresāmi apiniddhāraṇe tathā /
tatiyā pañcamīceva puthunānā payogato // YKac_58 //

ritetu dutiyā sāpi vināññatrehi tāpica /
chaṭṭhī hetupayogetu hetvatthe suddhanāmato // YKac_59 //

sabbanāmātu sabbāva kriyānipphattikāraṇā /
goṇamukhyappabhedena kammādikārakā siyuṃ // YKac_60 //

kārakaniddeso.

visesana visesyānaṃ abhinnatthattamīritaṃ /
samāso nāma tādimhi taddhitopi vidhīyate // YKac_61 //

dutiyādīsamāsyante yatra nāmapadehi so /
parehitu tappuriso visesyatra paraṃ bahuṃ // YKac_62 //

visesanaṃ visesyena ekatthaṃ yadi taṃdvayaṃ /
sa kammadhārayo tasmiṃ pāyo pubbaṃ visesanaṃ // YKac_63 //

taddhitatthe samāhāre uttarasmiṃ pade pare /
samāsyante digu yatra saṅkhyāsaṅkhyeyyavācibhi // YKac_64 //

ubhetappurisā vuttā kāriyañce tadāsayaṃ /
lakkhataṃ lakkhyalakkhesu lakkhyalakkhaṇadassinā // YKac_65 //

yatrānekapadāññatthe bahubbīhi samuccate /
sarūpā yadivā yuddhe vidisāya disāya vā // YKac_66 //

pubbaṃ visesanaṃ tatra sattamī niṭṭhantaṃpica /
parantu āvudhattehi vibhāsābyāhitādisu // YKac_67 //

samāhāretarītarayoge nāmasamuccayo /
dvando pubbaṃ bhave tatra accitappasaraṃ bahuṃ // YKac_68 //

vibhatyādobyayāyatra so byayībhāvo issate /
parādayo pañcamiyā chaṭṭhiyā oramādayo // YKac_69 //

chaṭṭhītappurise rājā manussehi parāsabhā /
paṇḍake sālamatthepi chāyā bāhullapubbikā // YKac_70 //

vāssusenāsurāsālānisāchāyā imepana /
upaññopakkamā niccaṃ tadādittappakāsane // YKac_71 //


samāsaniddeso.

sambandhe kārake piṇḍe bhāve gotte paratraca /
kathyante taddhitā ruḷhā samāsantābyayā api // YKac_72 //


taddhitaniddeso.
kaccāyanasāragantho niṭṭhito.