Saddhammasiri Thera: Saddatthabhedacinta
Based on the ed. by Thvanh Sin Ūh: Saddā ṅay 15 coṅ pāth,
Rankun : Icchāsaya Piṭaka Press, 1964.


Input by Aleix Ruiz Falqués




CONTRIBUTOR'S NOTE:
This is a provisional transcript.
It is meant to be a searchable romanised version of the Burmese edition.
Please do not quote it without checking the readings with the original.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Saddhammasīri Thera: Saddatthabhedacintā



* namo tassa bhagavato arahato sammāsambuddhassa *

saddatthabhedavādīnaṃ pavaraṃ varavādinaṃ /
abhivādiya saddatthabhedacintābhidhīyate // Sad_1 //

saddo hi dubbidho cittajokārādotujodare /
saddādyatthopakārattā cittajovidha gayhate // Sad_2 //

so ca kaṇṭhādiṭhānebhibyattito tattha cittaja- /
pathavīsattiviññattibhūsaṃghaṭṭanajo mato // Sad_3 //

nābhitoccāraṇussāhabhūtapāṇoparopari /
saṃghaṭṭanorakaṇṭhādi sirajo ty apare vidū // Sad_4 //

sāsanass' upakārattā māgadho 'v' idha gayhate /
so h' ānusāvanaṃ paṭisambhidāya ca paccayo // Sad_5 //

aniṭṭhite pade vaṇṇo paramattho suniṭṭhitaṃ /
padaṃ paññattisaddo ti saddo bhavati dubbidho // Sad_6 //

nekā pi sutiyā saddā loken' eko ti vuccare /
ekatthavācakatten' eko ti saṅketabhāvato // Sad_7 //

ekakkharo py aneko p' ekatthavācakasammato /
saro taṃsahito byañjano c' ekakkharasammato // Sad_8 //

aneke 'va samāne pi padam ekam ity uccate /
chinnattā cinipātena tesaṃ c' ekatthabhāvato // Sad_9 //

ā bhusogatiyan ty ekakkharo 'tthī puriso ti ca /
'neko yaṃ kiñci 'peti ty ekattaṃ nekapadassa ca // Sad_10 //

sotālambaṇam āpanno saṅketena vavatthito /
atthassa ñāpako saddo nāsante kāraṇadvaye // Sad_11 //

bhedābhedakabhūtatthaṃ puṇṇaṃ vohāranissitaṃ /
nānāpadaṃ vibhāveti yaṃ taṃ vākyan ti vuccate // Sad_12 //

aniṭṭhite pade vaṇṇo vākkharaṃ niṭṭhite padaṃ /
vākyaṃ tassamudāyo tamaññoññāpekkhalakkhaṇaṃ // Sad_13 //

paṭiññā upamā hetu udāharaṇa nigama- /
vasen' āvayavā pañcavidhā vākye yathārahaṃ // Sad_14 //

yathā mahānase evam aggi dahanadhūmato /
manyate kattha dhammino siddhito 'calamatthake // Sad_15 //

kriyāya saha aññoññaṃ kārakānamapekkhatā
kriyākārakasambandho na chaṭṭḥīvisayo ayaṃ // Sad_16 //

nānattā sattiyā nānākriyā hoti yathārahaṃ /
ekakriyāya channan tu natthi kārakatā sadā // Sad_17 //

saddasantatiyaṃ saddo kāsādi 'vam akāriyo /
nicco ti keci tesan tu nāpasaddo kadāci pi // Sad_18 //

asatittā lasattā ca apasadde pi sādhutā /
atthe sane yathā 'mmū ti vutte py ammā 'bhimanyate // Sad_19 //

atthe sādhuttamattena niccatte 'pi karīyate /
niccena sadisā 'niccaṃ raṅgahatthādayo yathā // Sad_20 //

guḷhaṃ va gilite niggu hitaṃ siddhe 'dam uccate /
marū va marubimbamhā siddhe 'daṃ siddham uccate // Sad_21 //

anicco khaṇiko saddo ghaṭādi viya kāriyo /
icceke satthakārā te ye niccāniccavādino // Sad_22 //

niccatte pi salādīnaṃ saññā rūḷhīva manyate /
aniccavādinaṃ vāde anvatthāpi patīyate // Sad_23 //

nicco nikāraṇo 'nicco kāraṇānugato 'rito /
nāyaṃ kaṇṭhādivuttittā nicco vuḍḍhe tu vuttito // Sad_24 //

saṅketena ca vuttittā nāpy anicco ti vuccate /
tena satthan tu saṅketakaraṇatthaṃ karīyate ti // Sad_25 //


saddabhedacintā.



sakatthadabbaliṅgāni saṅkhyākammādikarakaṃ /
iti saddassa viññeyyā pañcakatthā yathārahaṃ // Sad_26 //

arīyaty atthate vā 'nenā ty attho so va sassavā /
eso sako sako va 'ttho sakattho savisesanaṃ // Sad_27 //

suti jātiguṇo dabbaṃ sambandho ca kriyā tathā /
kriyākārakasambandho ty evaṃ sattavidho 'thavā // Sad_28 //

neyyo aṭṭhavidho sādisyādinā ca sakatthako /
visesy assa viseso ti taññunā so patīyate // Sad_29 //

sadden' uccāriten' eva yaṃ vatthu patipajjate /
tassa saddassa taṃ vatthu atthanāmena manyate // Sad_30 //

dīpitā viya dīpena evaṃ saddena dīpitā /
sarūpakhyā suti saddatā saddānugatā sadā // Sad_31 //



sabalādīsu bhinnesu yāya vattanty abhinnadhī /
saddā sā jātir esā ca mālāsuttam iv' ānvitā // Sad_32 //

yā niccattā mahattā ca sattā sattagavādisu /
mahāvisesasāmaññam icc etaṃ hu yathākkamaṃ // Sad_33 //

dabbass' ito tato bhinno tabbhedañāṇahetuko /
viparāvattidhammo ca nigguṇo gamyate guṇo // Sad_34 //

sambandho kārakeh' añño kriyākārakapubbako /
sambandhibuddhijanako sambandhidvayanissito // Sad_35 //

sambandhī viya sambandho rūpato na kudācanaṃ /
daṭṭhuṃ sakkoti viññū hi puriso ti pavattati // Sad_36 //

rājā dadāti ganhāti puriso ti pavattati /
kriyaṃ nissāya sambandho aññoññāpekkhalakkhaṇo // Sad_37 //

kriyākārakato sese chaṭṭhī jāyati sā pana /
sambandham api joteti utte sā hi palujjate // Sad_38 //

visesy assa visese vā sambandhidvayajotitaṃ /
sambandhaṃ jotituṃ chaṭṭhī saddasattisabhāvato // Sad_39 //

dhātvattho va kriyā nāma kā c' īhā kā ca jeṭṭhakā /
kā ca kārakabyāpāro so kriyā ti patīyate // Sad_40 //

sā dabbaṃ va imā 'vāti sarūpenā 'py adassanā /
pādukkhepamuduttādim anumānena manyate // Sad_41 //

mantabbā 'py anumānena sutā sādhanasattiyā /
lokasammutiyā siddhā dabbaṃ nissāya manyate // Sad_42 //

adabbā kattukammaṭṭhā kārakaggām asādhiyā /
kriyā nāmāti viññeyyā taññunā ty apare vidū // Sad_43 //

yaṃ yaṃ visesyate taṃ taṃ dabbaṃ taṃ savisesanaṃ /
visesyaṃ nissayo vā 'ttho visesyosavisesano // Sad_44 //

duyhanty ettha visesā ti dabbaṃ tan tu catubbidhaṃ /
jātiguṇakriyādabbabheden' eva pabhijjate // Sad_45 //

ekākāro pumattādibuddhiyā parikappito /
vohārattho va liṅgattho pumabhāvādayo yathā // Sad_46 //

yena yaṃ sadisaṃ nāma tam eva na ca taṃ bhave /
bhinnānaṃ sadisattena tesam opamatā bhave // Sad_47 //

santāne pumabhāvādisahito parikappito /
mahantakarasaṇṭhānādy aṭṭhasāliniyā mato // Sad_48 //

visadādippabhedena tividho gamanādiko /
liṅgattho ty apare keci massukesādayo ti ca // Sad_49 //

es' es' etan ti siddhatthamattaṃ candrādisv icchitaṃ /
kalāpādīsv anipphannasaddattho taññun' icchito // Sad_50 //

saṅkhy' ekattaṃ bahuttañ ca sāsane sakkate pana /
dvittañ ca pakkhipitvāna saṅkhyā vuccati taññunā // Sad_51 //

kammādikārakaṃ nāma bhāvasattamakārakaṃ /
kattusādhanato ñeyyaṃ bhāvasādhanato pi vā // Sad_52 //

dabbaguṇakriyājātināmabhedena pañcako /
yo karoti kriyaṃ kattu kammaṭṭhan ti sakārako // Sad_53 //

lokenāvijjamāno pi vijjamāno ti sammato /
iti nyāyena bhāvo pi kattusādhanato mato // Sad_54 //

karaṇaṃ vā kriyākāro, kāro eva ca kārako /
ten' eva kārako sattikriyābhedena dubbidho // Sad_55 //

nanu vinā va dabbādiṃ sattināma na dissati /
diṭṭhaṃ vatthuṃ vihāy' ettha adiṭṭhaṃ kiṃ nu icchasi // Sad_56 //

dabbassa yaṃ karoty ekaṃ sāmatthyaṃ sattikāya tu /
kattutā yassa tass' eva bhaveyya karaṇāditā // Sad_57 //

kattādisattiyogena dabbādy ekam pi bhijjate /
yath' eko pi paṭo nīlapītādiguṇayogato // Sad_58 //

buddho carati bho buddha buddhaṃ anucarāhi tvaṃ /
buddhena desito dhammo, dhammo buddhena tiṭṭhate // Sad_59 //

dhammaṭṭho deti buddhassa dhammo buddhā viniggato /
dhammo buddhassa pasattho loko buddhe pasīdati // Sad_60 //

kārakattā kriyāy' eva sattimukkhyena kārakaṃ /
dabbaṃ ṭhānyūpacārena tadādhāraṇabhāvato // Sad_61 //

saddo 'tthaṃ vadatī ty ettha saddo dabbe 'va gayhate /
atthassa vācako saddo py atthadvārena kārako // Sad_62 //

kriyānimittam ekantaṃ kriyatthaṃ kārakīritaṃ /
kriyānimittamattaṃ pi m akriyattham akārakaṃ // Sad_63 //

sāmy ālapananiddhāraṇabhāgyādim akārakaṃ /
kriyāy' eva tadā yogābhāvato ty upalakkhaye // Sad_64 //

bhāvalakkhaṇahetvādi kriyatthassa abhāvato /
taṃyoge taṃnimitte 'pi kārakan ti na vuccati // Sad_65 //

kārako chabbidho kattu karaṇakammasampadā /
nāvadhokāsabhedena satyāvatthappabhedato // Sad_66 //

sabbabhāvāvinābhāvī karaṇādipurakkhato /
yo karoty attakammaṭṭhaṃ kriyaṃ kattā sa kārako // Sad_67 //

kattā sabbakriyābyāpī sesaṃ kammādi pañcakaṃ /
visesakriyābyāpī ti kārakaṃ duvidhaṃ mataṃ // Sad_68 //

kattā 'yaṃ tividho suddhahetukammappabhedato /
datto karoti kāreti pīyate pādiyaṃ sayaṃ // Sad_69 //

yaṃ kriyāsādhane kattu pakāraṃ ti sayena taṃ /
karaṇaṃ kattuto 'ññe samadhikan ti m udīritaṃ // Sad_70 //

bāhirajjhattato bāhyabbhantarena ca dubbidhaṃ /
vīhiṃ lunāti dattena cakkhunā candam ikkhate // Sad_71 //

yaṃ kriyāyābhigantabbaṃ taṃ kammaṃ yaṃ karīyate /
iti satti tadā kammaṃ karaṇan ti kriyā tathā // Sad_72 //

nipphatti vikati pattibhedā kammaṃ tidhā mataṃ /
kaṭaṃ karoti jhāpeti kaṭṭhādiccaṃ namassati // Sad_73 //

sammā padīyate yassa sampadānaṃ tad uccate /
vatthussa vā paṭiggāhalakkhaṇaṃ taṃ kriyāya vā // Sad_74 //

pūjānuggahakāmena dinnaṃ sammā ti manyate /
dinnassa sāmikatte pi sampadānaṃ tad uccate // Sad_75 //

rajakassa dade vatthaṃ rañño daṇḍan ti ādisu /
nabhave sampadānattaṃ pūjādīnam abhāvato // Sad_76 //

anumatyā nirākattārādhakabhedato tidhā /
sampadānaṃ dade bhikkhu no rukkhassa 'ddhikassa ca // Sad_77 //

sampadānaṃ dvidhā kāyacittasampattipubbato /
bhikkhussa cīvaraṃ deti baliṃ nārāyanassa ca // Sad_78 //

same py apagame dvinnaṃ pubbarūpā yad accutaṃ /
vuccate tad apādānam etañ cāvadhilakkhaṇaṃ // Sad_79 //

apādānaṃ dvidhā buddhikāyasampattipubbato /
calā calavasenā pi corā gāmā ti ādisu // Sad_80 //

niddiṭṭhavisayaṃ kiñci uppattivisayaṃ tathā /
anumeyyavisayañ ca apādānaṃ tidhā mataṃ // Sad_81 //

apenti munayo gāmā, kusūlā kaṇḍulaṃ pace, /
pāṭalīputtakehi ca abhirūpatarā ime // Sad_82 //

kriyānissayabhūtāni kattukammāni tiṭṭhare /
yatth' okāso ti so yeva paraṃpar' ūpacārato // Sad_83 //

laddhanāmavisesattā n' esaṃ n' okāsatā siyā /
sāmaññassa viseso va bādhako ti hi vuccare // Sad_84 //

ādhāro catudhā: byāpiko, tilopasilesiko, /
thālīvesayikokāso gaṅgāsāmīpiko ti ca // Sad_85 //

padhānaparikappānaṃ vasā 'dhāro hi dubbidho /
mukhyo 'pacārato vā pi tilagaṅgādayo yathā // Sad_86 //

mukhyāmukhyavasen' eva sabbo saddo pabhijjate /
gaṅgāyaṃ nhāyate gaṅgāyaṃ sassan ti yathākkamaṃ // Sad_87 //

bhūtam attham atikkamma yenā 'bhūtam apekkhati /
bhūtatthass' ekadesaṃ vā so 'pacāro ti vuccati // Sad_88 //

sīho gāyati sīho 'yaṃ māṇavo 'ccādi dubbidho /
abhedavivakhyā so 'yam iti sambandhato py ayaṃ // Sad_89 //

parabhāvapadāpekkhaṃ sa-amādi tu kārakaṃ /
paccayassa sadhātussa atthabhūtan tu sādhanaṃ // Sad_90 //

vākye vā kārako yo taṃ pasiddhe yañ ca sādhanaṃ. /
kārakaṃ punam etasmiṃ ayam esaṃ visesatā // Sad_91 //

paccate odano yena iti so pācakodano /
bhujjate pācakeneva mādyūdāharaṇaṃ mataṃ // Sad_92 //

dabbaguṇakriyānāmajātibhedena pañcadhā /
attho atthamukhen' eva saddo pi ty apare vidū // Sad_93 //

visāṇī dhavalo gantā citto gotica taññunā /
dabbādi dabbasaddādi paccekaṃ voharīyate // Sad_94 //

niruttipaṭisambhidā pāṭṭhiyekekamakkharaṃ /
visesuppattiyā nāma paññattīti hi vuccate // Sad_95 //

akkharāvalisaṅkhāto samūho paribyattiyā /
nāmanti keci yadyevaṃ sutyakkharasamūhato // Sad_96 //

nāmatāpatti sabbesaṃ dabbasaddādinaṃ siyā /
nāmantu lokasaṅketamekaṃ saññī nidassanaṃ // Sad_97 //
sakatthovādito buddhinappatītavisesanā /
yebhuyyena visesyeti nyāyato patipadyate // Sad_98 //

saddassevānusaṅgattā neyyattā tassarūpato /
sāmaññattāca ādova suti jātica manyate // Sad_99 //

visesānugataṃ dabbaṃ sāmaññānugatañca taṃ /
pacchuttaṃ liṅgasaṅkhyānaṃ nissayattāca ādito // Sad_100 //

dabbassevādhinattā taṃ pacchāliṅgaṃ tato paraṃ /
saṅkhyā ca tadadhīne pi parasaṅkhyā nivattito // Sad_101 //

saddo palakkhaṇādīhi patītatthe nivattitaṃ /
karoteva phalattena aññatthāpohanenavā // Sad_102 //

dabbādhīnepi bhāvassā pekkhattā sādhanaṃ tato /
dveva parādhinattā kammādisaṅkhyā catutthakā // Sad_103 //

liṅgādayo tayo dabbe dabbādhāraṇabhāvato /
dabbaṃ dabbavisesattā sakatthe saṅgahaṃ gatā // Sad_104 //

tassarūpādināyeva visesyattā chaṭṭheva tu /
jātyādayo sakatthā pi dabbesu tyāhyadabbatā // Sad_105 //

vatticchānuparodhena pubbāparavilokanaṃ /
kātabbaṃ kiṃ kamesena paccāsatyādibhāvato ti // Sad_106 //


atthabhedacintā.


abhinnena padenattho pyabhinnova patīyate /
buddhiyā bheditattāva citragossādayo yathā // Sad_107 //

citragādīsu sukkādi buddhiyā bheditaṃ yathā /
gakatippaccaye bhinne bhinnatthova patīyate // Sad_108 //

pakatiliṅgadhātveva vibhattipaccayā pana /
paccayo keci syādyantatyādyantā pakatī ti ca // Sad_109 //

bhedite taddhitākhyāta kitakādikapaccaye /
samāsesyādike dhātu liṅge cattho pabhijjate // Sad_110 //

dviko tiko catukkopi pañcakocāpi viññunā /
attho saddassa viññeyyo saddabhedatthadassinā // Sad_111 //

vācakattitthiliṅgassī kārādīnaṃ patīyate /
saddamattena saddattho dviko paṭṭhvīti ādīsu // Sad_112 //

jotakattitthiliṅgassī kārādīnaṃpatīyate /
saddamattena saddattho tiko paṭṭhvītiādisu // Sad_113 //

sakatthaṃtena gantabbaṃ dabbaṃ taṃnissitampi ca /
liṅgameso tiko bhedo niccaṃsadde patiṭṭhito // Sad_114 //

catuttho dubbidho māsa jātoccādo patīyate /
saṅkhyācatutthako sova māsikoti ca kenaci // Sad_115 //

kiṃ pamāṇo kumārassa kālotyutte visajjanā /
māso jātassa assāti aññathā tiṃsarattiyā // Sad_116 //

padadvayamapekkhitvā parimāṇaṃ visesato /
saṅkhyā pañceva dvemāsajātādo diguṇāpi vā // Sad_117 //

māsaṃjātassa assāti kkantantyatra anādare /
chaṭṭhītyeke pare māso jāto assāti paṇḍitā // Sad_118 //

sallaviddhotiādīsu neyyo kammādikāraka /
catuttho sallasaddosā pekkhato yogatopivā // Sad_119 //

liṅgatthavivare suppi kamiccādīsu pañcako /
liṅgattho pañcakatthe tu soppantyādīsu dāhaṭo // Sad_120 //

suppeneva pamāṇena kītaṃ bhaṇḍanti suppikaṃ /
visesanavisesyānaṃ vācakattātra pañcako // Sad_121 //

uttarapadalopo vā taddhitantogamopi vā /
pakatippaccayeheva caritatthakabhāvato // Sad_122 //

supanaṃ supinaṃsoppa mitibhāvoyamatra hi /
puṃnapuṃsakamekattaṃ tassa sāmaññabhāvato // Sad_123 //

kriyāpadamapekkhāya purisādīsvamādinaṃ /
jotane pakatyatthattā pañcako pajjate sadā // Sad_124 //

vācakattamapekkhāya paccayānaṃdvikādiko /
visesanaṃvisesyādi bhāvato dhātuādike // Sad_125 //

ekakotica ekacce paccayānantu jotane /
dhātvādike tikādyattho netabbo samayaññunā // Sad_126 //

padapūraṇasandhīsu ekako doṇikādisu /
saṅkhyāpamāṇabhedena chakko cātyaparevidū ti // Sad_127 //


saddatthabhedacintā.


vijjamāno pi sukkādi yathā dīpādike sati /
byattimāyāti kammādi attho evaṃvibhattiyaṃ // Sad_128 //

liṅgatthe pancake saṅkhyā catukkeca vibhattiyo /
saṅkhyākammādikānaṃ pi abattānaṃ va jotikā // Sad_129 //

duke tike ca kammādi catukkeca bibhattiyo /
saṅkhyākammādikānaṃ pi vācikātica vuccare // Sad_130 //

saddo sakatthamādova vatvā jātiguṇa kriyaṃ /
dabbaṃ taṃ nissayaṃpacchā liṅgamitthādikaṃtato // Sad_131 //

tatekattādikaṃsaṅkhyaṃ kammādisāmisattamaṃ /
tato vadeti liṅgattho pañcakotyapare vidū // Sad_132 //

liṅgatthaṃ pana jotenti saṅkhyākammādi kārakaṃ /
sambandhañca vibhattitthi paccayā ca yathārahaṃ // Sad_133 //

tesaṃ visesavuttittā tehi pākaṭabhāvato /
gosukko pācako daṇḍī gavaṃgoṇassa daṇḍinī // Sad_134 //

bahvatthānampi ekatthe samāropanato bahu /
vacanaṃdesanāso te patitattāca manyate // Sad_135 //

satthettani gurūsu ce tilakkhaṇamudāhaṭaṃ /
mayaṃ gacchāma tumheca gacchathāti yathākkamaṃ // Sad_136 //

supākaṭa sarūpattā dabbamuccārito ravo /
mukhyena braviticcāha byāḍi dabbapadattiko // Sad_137 //

niccattattā padhānena jātimuccārito ravo /
braviticcāha bājābyā yano jātipadatthiko // Sad_138 //

saddattho dabbamevāti āha dabbapadatthiko /
jātipadatthiko jāti vāti cātyapare vidū // Sad_139 //

saddotyuccārito saddā nubandhattā sarūpakaṃ /
sadā vatvāna dabbaṃ vā jātiṃ vā mukhyato vade // Sad_140 //

sādhārānugatattāva jātiṃ dabbapadatthike /
jātiyādhārakattāva dabbaṃ jātipadatthike // Sad_141 //

dabbaṃ guṇaṃ kriyaṃ nāmaṃ sambandhañca yathārahaṃ /
jātinissayadabbādhī nattānesanti saṅgaho // Sad_142 //

godaṇḍī pācako sukko ḍittoccādinidassanaṃ /
daṇḍādi nānapetassa jātiṃ daṇḍyādiko vade // Sad_143 //

yo sakatthoti vutto so nimittaṃtyapadhānato /
yo dabbantisa saddattho saddenutto padhānato // Sad_144 //

yāya jātyā visesyaṃ hi dabbaṃ dabbanti vuccate /
sā sakattho ti sutyāvā jāti sā ca gavādisu // Sad_145 //

ḍitto go gossa ḍittoti nāmamiccādike pana /
dabbaṃ nāmena nāmañca nāmajātyā yathākkamaṃ // Sad_146 //

nāmajātisarūpena dabbe saṅgahitaṃpi vā /
nāmaṃ tajjātiyā nāme na vā dabban ti cāpare // Sad_147 //

gossa sukko guṇoccādo guṇo va guṇajātiya /
sukko goccādike dabbaṃ guṇeneva patīyate // Sad_148 //

guṇajātisarūpena guṇovā guṇajātiyā /
dabbaṃ guṇena vātyeke sukko gossaguṇotica // Sad_149 //

samāse chinnahatthādo daṇḍyādotica taddhite /
dabbaṃ dabbena sambandhe na vā tassitayo gato // Sad_150 //

sarūpena hi tajjāti tajjātyā dabbakena vā /
sambandheneva vā dabbamiccevamapare vidū // Sad_151 //

pākādo ūyatādoca kriyāva kriyajātiyā /
paccate pacatādocā khyāte bhāvappadhānato // Sad_152 //

paccate pacate pāca koccādīsu kriyāya vā /
kriyākārakasambandhe na vā dabbanti cāpare // Sad_153 //

keci sutyā kriyājāti kriyājātyā kriyātathā /
kriyākārakasambandhe na vā dabbaṃ kriyāya vā // Sad_154 //

dabbaṃ dabbena sambandhe na vā yaṭṭhiṃ pavesaya /
sīhoyaṃ māṇavo bāhi gāmo gotinidassanaṃ // Sad_155 //

sahacaraṇato sūrā ditaṃ rūpakabhāvato /
dabbantaropacāroyaṃ nāmeneva nacatthateva // Sad_156 //

keci sadisabhāvo vā sambandho vā sarūpato /
dabbaṃ vā dabbasambandha sādisyasutitoti ca // Sad_157 //

padapūraṇasandhīsu sutyā padasiliṭṭhatā /
sā hi loke pasiddhattā dabbe gayhati taññunā // Sad_158 //

na tu saddāanatthāti nyāyena padapūraṇe /
padattho sutiyā tassa padattheva pavattito // Sad_159 //

bhavanti buddhisaddāsmā tibhāvo sanimittakā /
dabbaguṇakriyānāma jātisaddappavattiyā // Sad_160 //

sambandhinā hi sambandho tassitattā sarūpakaṃ /
jātyā saddassa jātittā sādisyaṃ sadisenavā // Sad_161 //

viggahāviggahatthāye nimittānāhu ṇyādayo /
tato bhāvatthavācittā tathā sādhusakatthake // Sad_162 //

saddavuttinimittānugatāte buddhivattate /
saddavuttinimittena tathā saddo ca vattate // Sad_163 //

padhānato nimittattho saddattho tyapare vidū /
nimittotvappadhānena tabbisesyo padhānato // Sad_164 //

gottaṃdabbassa gojāti jātyā vā gosarūpakaṃ /
ṭittattaṃ ṭittanāmatta miccādīsu ayaṃ nayo // Sad_165 //
jātyatthe rūḷhiyā hoti samāso taddhito kito /
jātyatthe ṇyādayo honti na ca sambandhakādike // Sad_166 //

sukkādyabhinnarūpo ca taddhitanto ca kevalo /
guṇe vā jātiyaṃvāpi pavattanti yathārahaṃ // Sad_167 //

santasaddo byabhicāri tasambandhe kriyāya vā /
vattate vattamānopi dabbe kamme guṇamhi ca // Sad_168 //

yathāssa kaṇṇattaṃ rāja purisattañca hatthittaṃ /
daṇḍīttaṃ kumbhakārattaṃ gottamicceva no mati // Sad_169 //

pācakattañca sukkattaṃ pāvārassa guṇassa vā /
sato vatthussa sattāca kammaññaṃ devatātica // Sad_170 //

yathākathañci byuppatti rūḷhiyā atthanicchayo /
iti rūḷhī pasiddhena byuppatti yena kenaci // Sad_171 //

ye yatthatthesu jāyanti bhiyyo pekkhanasattiyā /
bhāvato tehi te ñattā anuttā tadabhāvato // Sad_172 //

sabāhirattha anto tthā pekkhānuttatthadvārato /
saddosantotthabāhyatthā pekkho uttoti lakkhaṇaṃ // Sad_173 //

surūpenābhirūpo ko so narodhaññatodhana /
vā naro paccate sūde nodano pacitoti ca // Sad_174 //

payogasiddhiyā sutto padeso tena yaṃ samā /
sādisañcātidesādi tenuttaṃ sāmikārakaṃ // Sad_175 //

jātyāṇāvisayakkhettabhūtaṃ nuttaṃ yathātathā /
abhāvatoti taññūhi vuttaṃjātiniruttiyaṃ // Sad_176 //

sāsane nahutaṃjāti kkhettaṃlakkhañca koṭinaṃ /
āṇākkhettamanantañca visayakkhettamīritaṃ // Sad_177 //

yassa yattha vidhānattā saṅketeneva tena so /
ñattoti kārikāyantu vuccate kārikaññunā // Sad_178 //

samāsādīhi uttāno amādīhīti kehici /
yuttāpekkhehi vuttāno napekkhehīti no mati // Sad_179 //

uttānuttā sarūpena bhāvasattamakārakā /
sāmīca vācakāmādi samāsādi yathārahaṃ // Sad_180 //

kattari jitamāro ko so jino vābhidhammiko /
bhikkhu pacati sūdo pācako sūdodananti ca // Sad_181 //

kattādisāmimattaṃ te huttaṃ nāññaṃ tato pare /
padhānānuparodhena anuvattanti nāññathā // Sad_182 //

vācakattena uttanti keci tesaṃtu nādisu /
samāsādīsu kattādi vohāro na jinādike // Sad_183 //

teneva jotakattena vutte tatthāpi yujjati /
sāmaññatthe hi te hutte sātthakaṃva visesanaṃ // Sad_184 //

teneva jotakattena vutte tatthāpi yujjati /
sāmaññatthe hi te hutte sātthakaṃva visesanaṃ // Sad_185 //

sāmaññaṃ hi samāsādi vade syādi visesanaṃ /
tato visesanatthena sāmaññattho visesyate // Sad_186 //

samāsādīnamatthānaṃ vilakkhaṇa sabhāvato /
vākyato tena vākyena visesattho na manyate // Sad_187 //

jitamārādisāmaññaṃ bhikkhunādippayogato /
pārādiva jinādica katakiccādiyogato // Sad_188 //

vuttiyā kāmacārāpi visesanavisesyatā /
lokena manyate siddhā lokasiddhasabhāvato // Sad_189 //

attharūpaṃ pasiddhannu vādarūpanti vuccate /
visesanaṃva taṃ appasiddhakaṃ vidhirūpakaṃ // Sad_190 //

visesyameva taṃtyeva mattharūpaṃdudhā mataṃ /
yathā nīluppalaṃrāja purisoti nidassanaṃ // Sad_191 //

n ate hutte vibhattīti ce vinā tu vibhattiyā /
nātthaṃ nidassittuṃ sakkā liṅgatthaṃpana pekkhiya // Sad_192 //

paṭhamā yeva bhavati tatthā pyaññakriyādike /
bhavatyāpekkhite yeva tatiyādi yathārahaṃ // Sad_193 //

visesye dissamānāyā liṅgasaṅkhyāvibhattiyo /
tulyādhikaraṇe bhiyyo kattabbā tā visesane // Sad_194 //

saddo niyataliṅgekavacano gaṇhate padhā /
nassa vibhattimattaṃ jāyanti cittāni vīsati // Sad_195 //

nākhyātena maliṅgattā liṅgaṃ sakkānuvattituṃ /
visesyādhīnabhāvena saṅkhyāmattaṃva tassamaṃ // Sad_196 //

taddhito sattimaṃdabbaṃ saddasattisabhāvato /
kriyāmukhyepi ākhyāte bhiyyo bravītimukhyato // Sad_197 //

ekakkhaṇevanekesa mutate sattiyā pana /
abhāvato ttamekeka mākhyātena kitena ca // Sad_198 //

kriyāyeva nimittattā nissayattā ca yujjate /
uttānuttopi bhāvopaladdhihetuhi kārako // Sad_199 //

karaṇe chinnarukkho parasu paharaṇāvudhaṃ /
pāyena dutiyo khārī gottaṃjāti ca appato // Sad_200 //

kamme āgatasaṃgho ko so vihārova saṃghiko /
ghātiko odano paccatodano pacitodano // Sad_201 //

bhujjate odanotyettha mukhato paccatodano /
ityetthāmukhyato vutto phalanāmūpacārato // Sad_202 //

ekakammakriyākamme utte taṃyeva manyate /
neka kammakriyākamme utte kiṃ tesu manyate // Sad_203 //

appadhānaṃduhādīnaṃnyādīnantu padhānakaṃ /
kammaṃkammesvanekesu vuttaṃ kammanti manyate // Sad_204 //

duha yāca rudhi puccha bhikkhasāsavacādayo /
nīvaha haramādīca ubhaye te dvikammikā // Sad_205 //

duhamāno gavaṃ khīraṃ gopo duhati vāti ca /
go khīraṃduhito tena duyhate vāti cābravuṃ // Sad_206 //

nayamāno ajaṃgāmaṃjapālo nayatītica /
nīyamāno ajo gāmaṃtena nīyati vātica // Sad_207 //

kriyāyābhimataṃkammaṃpadhānanti pavuccate /
kriyānimittamattantu appadhānanti vuccate // Sad_208 //

yaṃkattuno kriyāyicchi taṃkammaṃtaṃpadhānakaṃ /
yaṃ tabbiparitaṃtantu appadhānanti vā mataṃ // Sad_209 //

padhānamappadhānañca ākhyātassa kitassa ca /
visayo dhammatāyāti vuttaṃjātiniruttiyaṃ // Sad_210 //

gatibodhannasaddattha harakarākammakānaṃ /
kattā akārite yo taṃ vuttakammanti kārite // Sad_211 //

dāso gacchati gāmantyakārite kāritepana /
dāsako sāminā gacchā pīyate gāmakanti ca // Sad_212 //

hatthī sayatyakammānaṃkārite kārite pana /
so sayāpīyate hatthā rohena kitake pyayaṃ // Sad_213 //

hetukriyāya sambandhi bhāvā kammanti manyate /
phalakriyāya kattāpi aññathānupapattito // Sad_214 //

kārito dhātutoññena suddhakattupayojane /
tathā payojakassāpi kāritantāpi kārito // Sad_215 //

so hi lokappamāṇena tikkhattuṃ paṭipajjate /
atra hi purimo lutto kārito va nipātanā // Sad_216 //

sūdena paccate sūdo sūdajeṭṭhena pāciya /
te maccena tathā raññā tathodanodanādikaṃ // Sad_217 //

sūdo pacati pāceti sūdajeṭṭhopi tena vā /
taṃ pi vā tassavā macco tathā rājā tathāti vā // Sad_218 //

hetukriyāya sambandhī kammatā paṭipajjate /
hetukriyāpadhānattā aññathānupapattito // Sad_219 //

phalakriyāya sambandhī kattutā vā vidhānato /
dutiyāya vikappena itaresu patīyate // Sad_220 //

kammānapekkhapekkhattā sabhāvena akammakā /
ekakammā dvikammā ca yathā bhūgamunyādayo // Sad_221 //

ekakammakaro dhātu sahito kārito sadhā /
topasaggo yathāyogaṃsakammākammakārako // Sad_222 //

sappaccayo pasaggesu upaṭṭhānavisesato /
te sato yeva atthassa dīpādīva pakāsakā // Sad_223 //

bhāveti kusalaṃdhammaṃ maggaṃgamayate yatiṃ /
bhogīnubhavati bhogaṃ uggacchati divākaro // Sad_224 //

dinnasuṅko dharādharo dikkhiṇeyyorahā yati /
dāniyo brāhmaṇo sampadāne niggatagāmiko // Sad_225 //

gāmako pabhavo hetu pādāneppakato pana /
gottaṃjātica okāse sampannavīhi gāmako // Sad_226 //

rukkhaṃva pavanaṃvāso nilayoguttabhāvato /
karaṇādicatukkattaṃ nevākhyātemudāhaṭaṃ // Sad_227 //

parittavisayatthākhyā tenuttaṃ kārakattayaṃ /
bahuttavisayattā kitenuttaṃ sattakārakaṃ // Sad_228 //

gottaṃgojāti sūdena ṭhīyate pacanaṃkriyā /
bhāve vidhānato yattha so samāsenudāhaṭo // Sad_229 //

dabbaguṇakriyānāma jātyatthe taddhito bhave /
bhāvokriyāyamākhyāto kitocātivisesatā // Sad_230 //

dhātvatthasaṅkhyāliṅgoti kārakantaranākulo /
ākhyātiko Saliṅgotu sasaṅkhyo kitakotica // Sad_231 //

dasabalo jino veṇiko gandhabboca sāmini /
so cākhyātakitā sambandhānuttattānudāhaṭo // Sad_232 //

jitamāro jino chinnarukkhosyāgatagāmiko /
gāmo dinnadhano yodho nikkhantagahito gaho // Sad_233 //

sampannavīhi gāmoti samāsena chakārakaṃ /
uttaṃ dasabalo nātho tyutto sāmica manyate // Sad_234 //

neyyo aññapadatthena tappayogavasenavā /
tagguṇo na tathā tagguṇoca aññapadatthako // Sad_235 //

nīyate chinnahattho yaṃ naro nīlapaṭo naro /
sambandhappamukho saṃgho puriso diṭṭhasāgaro // Sad_236 //

dvindena digunā kamma dhārayena samuccatye /
tulyatthadīpakā dassanāte vuttā na kārakā // Sad_237 //

sāmīnutto byayībhāvā mādīhutto sakārako /
taddhīpakavibhattīnaṃlopakesānumānato // Sad_238 //

samāsapadato aññasāpekkhatā samāsatā /
saddantarikasāpekkha bhāvato tyapare vidū // Sad_239 //

devadattassa kaṇhādantā rañño puriso gavo /
asso cātica sāpekkhabhāvantu manapekkhiya // Sad_240 //

tulyādhikaraṇatte ca cattatteca katena taṃ /
apekkhāyapi saṅkhāro nassatīti amādica // Sad_241 //

rājasso rūpavā lsallaviddho goti samāsatā /
sāpekkhepi padhānattā appadhānapadassa tu // Sad_242 //

sāpekkhattā samāsassā bhāvepi gamake sati /
vākye viya samāsepi bhavatyeva samāsatā // Sad_243 //

phisatvānāṅgināṅgañca tāvapacchāṅginā saha /
sambandho devadattassa gurukulanti ādisu // Sad_244 //

geyyādineva sambandhī nādisaddo punādinā /
samassate ayuttattha samāso paṭipajjate // Sad_245 //

pāyena vuttasuttattā athavādo punādiko /
pacchānādisayuttattho puna geyyāti ādisu // Sad_246 //

tadabhāvādinālakkhyo pasajjappaṭisedhano /
tassadisena lakkhyopariyudāsotidubbidho // Sad_247 //

micchāñāṇena yutto hi saddo bhāvāditulyatā /
vācī tenesa yuttattho katvānābrāhmaṇotica // Sad_248 //

samāso padasaṅkhepavasenekavidhothavā /
saddaatthasamāsena luttāluttavasena vā // Sad_249 //

niccāniccavasenāpi samāso dubbidho thavā /
ādimakkhuttarānampi padānaṃ lopato tidhā // Sad_250 //

godhano urasilomo kumbhakāro yathārahaṃ /
datto assaratho rūpamiccādica yathākkamaṃ // Sad_251 //

uttarapadalopattā kārakaññoññapekkhato /
uttattāvā samāsena nakriyāssarathādisu // Sad_252 //

catubbidho pi pubbuttarūbhayaññapadatthaka /
padhānato yathāyogaṃ samāso paṭipajjate // Sad_253 //

samāso byayībhāvovā tulyādhikaraṇo digu /
tappurisoca dvando ca bāhirattho ti chabbidho // Sad_254 //
yathopanagaraṃtassa mīpo nīluppaluppalaṃ /
tiyaṅgaṅgāni rājasso asso chinnakaro naro // Sad_255 //

savisesā imepañca atthā neyyā nayaññunā /
samaṇabrahmaṇā dvekapadatthātvavisesanā // Sad_256 //

visesanavisesyattaṃ dvandavajjesu vijjati /
na dvande tenanesante katthībhāvo nayujjati // Sad_257 //

nipāto sanipātena dvandeva paridīpitaṃ /
satthe vuttimukhenāñña matthaṃ dīpeti nāññathā // Sad_258 //

tena dvandassacekatthī bhāvo vuccati kenaci /
kriyāsambandha sāmañña bhāvato tyaparenaca // Sad_259 //

kriyā sambandhamattenā napekkhānamapekkhanaṃ /
yathā tena mabhinnatthā paratekatthatā matā // Sad_260 //

taddhituttapayogebhidhammiko bhikkhupañcamo /
akkharoghātikohāro dakkhiṇeyyo cabrāhmaṇo // Sad_261 //

gottaṃ jāti tathārukkha vā deso veṇikonaro /
iccādike visesyova utto vā ṇādiyo gato // Sad_262 //

dāsika hatthakammaṃ nāviko posobhidhammiko /
bhikkhu sovaggikaṃkammaṃ pabbateyyāca kunnadī // Sad_263 //

kāyikāvedanā vāsi ṭṭhoccā dīsu visesanaṃ /
yenavāsādiyogassa vuttattāuttamuccate // Sad_264 //

sāmaññābyayabhāvena tividhaṃ taddhitaṃidaṃ /
ṇādipaṭhamatoyeva vibhatyantā pajāyate // Sad_265 //

vāsiṭṭho sabbathā pāca kattamiccādi jjādikaṃ /
tvādikañca viahbtyatthe ekacce kārakādike // Sad_266 //

vassiṭṭhassa apaccanti chaṭṭhyantā ṇādayobhayaṃ /
jātā paṭhamato paccatekaṃ gaṇhanti nobhayaṃ // Sad_267 //

samāso padasaṅkhepo sappaccayapadaṃ pana /
taddhitanti ca nānatta mubhinnamupallakkhaye // Sad_268 //

ṇādyeva taddhitaṃnāma parikappavasādinā /
nipphādetabakammañca taddhitantyapare vidū // Sad_269 //

bhedasaṃsaṭṭhabhāvena nekatthantu sahabbaca /
nicchāvacanametassa hoti dvandekasesatā // Sad_270 //

nekatthābhihiteneka saddatthāpaṭipajjate /
dabbapadatthikeneka seso timunisatthake // Sad_271 //

candasatthe paneko dve haṃmayantyādayo yathā /
tathā saddekabahvatthā nekasesoti vuccate // Sad_272 //

evaṃpyaṭthakathādīsu munindasamayaññunā /
vuttattā ekasesassa lakkhaṇaṃ kiñcilakkhaye // Sad_273 //

liṅgekasesattaṃ keci animittakabhāvato /
vibhatyantekasesatta meke samayapālakā // Sad_274 //

sarūpasamudāyeka sesattamapare vidū /
iccevamatthabyākhyāne tayo pakkhā vavatthitā // Sad_275 //

ekakāraka tañceva abuddhiñca nidassituṃ /
byāsatthañca vibhatyantaṃ ca saddoca karīyate // Sad_276 //
[Note: byāsatthañca - katthaci]

catubhādhāraṇo gova dīpo va saṃnidassano /
vibhattiyātathekāya nekasaṅkhyā patīyate // Sad_277 //
[Note: sanidassano - katthaci]

keci apaccayattā taṃ suddhanāmapadantica /
apare parikappena paccaye vigatepica // Sad_278 //

taddhitanti ca ekacce dvandanti ca abhāvato /
taṃlakkhaṇassa taṃnāme nekasesotilakkhaye // Sad_279 //

ekasesapakappena pūrentīti kitenavā /
purisādipuriṭṭhane sentītyupapadenavā // Sad_280 //

mātaro pitaro sāri puttā puttātiādisu /
ekaseso virūpānaṃ vutto yogavibhāgato // Sad_281 //

mātaro pitaro nāma rūpaṃtyādīsu pubbakaṃ /
padaṃparampivā ekadesovā pyavasissate // Sad_282 //

pacchā pekkhatisāmañña mekasesepi niṭṭhite /
tenekavacanaṃ hoti nāmarūpanti ādisu // Sad_283 //

sarūpasseva saddattha saddatthānaṃ sabhāvato /
tibbidhattaṃyathāmāsā kuṭilāpurisātica // Sad_284 //

bhusoritepi nekatthaṃ vicchāvacanamīritaṃ /
āmeḍitaṃpanekatthaṃdvattikkhattumudīritaṃ // Sad_285 //

dvittaṃvicchāyamekassa nekatthassa nipātanā /
natthevāmeḍite dvittaṃmekatthattā bhayādinā // Sad_286 //
edisīva gate kacce dvibhāvaṃnekarūpato.

bhinnavatthūni dabbena guṇena ca kriyāyavā /
byāpituṃ vatthuno icchā vicchātyeva patīyate // Sad_287 //

gāme gāme jalaṃgāmo gāmo rammo vagamyate /
gāmo gāmo kvacisyādi lopokekanti ādisu // Sad_288 //

sāpekkhattā dvirūpattā cekasseva samāsatā /
nivicchāyaṃ tadatthoti sāpekkhena samāsatā // Sad_289 //

pacatīodanaṃsūdo paccate tena odano /
ṭhīyate devadattena khyātenuttaṃ tikārakaṃ // Sad_290 //

dhātvattho kārakāmisso suddhobhāvotimanyate /
sokriyā sāca sāmaññaṃ tassekattaṃ patīyate // Sad_291 //

tadekavacanantañca paṭhamassathavā bahu /
vacanaṃ kattubhedādyapekkhite bhavate kadā // Sad_292 //

sabbhi sambhūyate āsī yante uṭṭhāsitā yathā /
bhavante hīti saṅkhyānaṃ bhedābhedo kadācipi // Sad_293 //

pahīyissanti te rūpaṃ bhūyate ti ca kenaci /
kammakattūsu bhāveca rūpaṃvuccati taññunā // Sad_294 //

bhāvakattari paccattaṃ saddanītiyamuccate /
paccattaṃtatiyattheti daḷhaṃkatvā parenaca // Sad_295 //

kattādibhedaliṅgattha mattāpekkhena tiṭṭhate /
yokadāci sa vatticchā nuparodhena manyate // Sad_296 //

sakammā kattukammesu ākhyātapaccayā siyuṃ /
naca bhāve akammātu kattubhāve nakammani // Sad_297 //

kammassāvacanicchāyaṃ sakammākhyātapaccayā /
bhāvepi taṃyathāgehe devadattena paccate // Sad_298 //

vatticchā nab have santamapyasantaṃpi sābhave /
taṃyathānudarā kaññā samuddo kuṇḍikātica // Sad_299 //

sattākaraṇarūpā hi dhātvatthā sakalā tato /
bhāvokriyāca sāmaññaṃ sakalesveva gamyate // Sad_300 //

sāmaññasaddato tena sabbadhātvatthadīpanaṃ /
yuttaṃbhāvadisaddena rukkhavaccā dhavādiva // Sad_301 //

visesā natupākādi sabbadhātvattha dīpakā /
napalāsādayo saddā sabbarukkhappakāsakā // Sad_302 //

kriyāvisesanaṃ kattu kammatthe tiṭṭhate yatto /
siddhaṃnyāyena taṃtasmā natadatthaṃ visuṃ vidhi // Sad_303 //

muduṃ pacati iccatra pacanaṃbhavatītica /
sukhaṃ sayati iccatra karoti sayanantica // Sad_304 //

kammasaddo yathā kamme tathā bhāvepi tena vā /
kammatthe tyekasesena padīpanayatopivā // Sad_305 //

bālāvatārasambandha cintādīsu napuṃsakaṃ /
dutiyekavacanantaṃ yaṃ taṃ taggatitīritaṃ // Sad_306 //

samudāyīnamekatte pekkhite paṭhamā siyā /
bhedatte dutiyātyattha byākhyāne tamudīritaṃ // Sad_307 //

visesyatabbisesānamabhedattamapekkhati /
yadā liṅgatthamattattā tadetthapaṭhamā bhave // Sad_308 //

yadāpekkhati bhedattaṃ tadātassaṅgabhāvato /
dutiyāca tadekattā sadekavacanaṃ siyā // Sad_309 //

asambhārasabhāvattā kattuno naca kārakaṃ /
bhāveteneva taññūhi tatiyantaṃpi manyate // Sad_310 //

kriyāvisesanaṃ nāma chaṭṭḥyantyaparevidū /
ekāheneva pāyāsi pādassukkhipanantica // Sad_311 //

kriyāvisesanaṃ satthe vuttaṃdhātuvisesanaṃ /
bhāvanapuṃsakaṃtyeva sāsane samudīritaṃ // Sad_312 //

kriyāvisesanaṃnāma dubbidhaṃsamudīritaṃ /
bahiddhālapanaṃsabbamabahiddhāmudādikaṃ // Sad_313 //

yo sādhayitumāraddho na ca niṭṭhamupāgato /
vattamānoti so vutto sova vippakatotica // Sad_314 //

kriyāsantānavicchede kālotīto anāgato /
anāraddhakriyāyanti kālattayūpalakkhaṇaṃ // Sad_315 //

anādyanidhano nicco paccayānupavattito /
nidassitosadāyoso kālokālaññunāmato // Sad_316 //

yathā niccopi ākāso ghaṭādidabbasaṃyuto /
ghaṭākāsādibhedena abhinnekopi bhijjate // Sad_317 //

kriyābhedūpacārena kālekopi pabhijjate /
kattādibhedato yeva kriyekāpi pabhijjate // Sad_318 //

kriyāsāmaññabhāvena abhinnāpi pabhijjate /
desādinātimākhyāte kasesotyaparevidū // Sad_319 //

kattādibhedato yeva kriyābhedo pathīyate /
nekasesenamiccevaṃnyāsādīsu nisedhanaṃ // Sad_320 //

majjhimo tumhayogena amhayogena uttamo /
tassesanāmayogena paṭhamottenanuttake // Sad_321 //

dhātvatthavācakeneva paccayenapayogato /
nāmattaṃpajahitvāna dhāturūpena tiṭṭhate // Sad_322 //

attanā vacanīyassa kattukammehi pākaṭo /
sakattuko sakammoti dhāturūpoti vuccati // Sad_323 //

pabbatāyati saṃghoti bālaṃmuṇḍāyatītica /
gamakattāca sāpekkhā pekkhitabbo payujjate // Sad_324 //

saññāya vattumicchāya mākhyātaṃnāmikaṃbhave /
mākhaliccādisviccevaṃ saddanītiyamāhaḍaṃ // Sad_325 //

upaggaho tu kattādi sādhanantyapare vidū /
keci tassa visesoti kārake tassa saṅgaho // Sad_326 //

vuttepi dhātunā bhāve vibhattapaccayāvinā /
bhāvino dhātunatthassā khyāte pākaṭabhāvato // Sad_327 //

kriyāpadhānabhāvena kriyamācikkhate iti /
ākhyātaṃ keci dhātvattho pacārenāti cābravuṃ // Sad_328 //

byatirekena gacchāmi na gacchāmīti pākaṭā /
kiṃ karosi pacāmīti pañhatovāpyayaṃ kriyā // Sad_329 //

evaṃpi sādhyarūpattā khyātasseva kriyāpadhā /
nattaṃ kitassa dabbappadhānattaṃ siddharūpato // Sad_330 //

pācako bhatakāropaharaṇaṃsyādipaccito /
odano dāniyobhikkhu pabhavo himavādiko // Sad_331 //

āsanaṃmañcapīṭhādi ṭṭhānaṃṭhāna kriyā iti /
kitenābhihitaṃsattasādhanaṃ bhāva sattamaṃ // Sad_332 //

kattukaraṇa kammasampadānavadhiyādhika /
raṇabhāvappabhedena sādhanaṃ sattadhā mataṃ // Sad_333 //

bhāvo tu kārakāmisso dhātvattho sakriyāyadi /
dhātvattho dhātunā vutto kimatthaṃpaccayo kato // Sad_334 //

nakevalā payujjanti pakatī nacapaccayā /
iti nyāyena bhāvattha sādhanāpekkhabhāvato // Sad_335 //

sidhasādhyappabhedena dudhābhāvo yathākkamaṃ /
pāko ṭhīyati ityattha byākhyāne saddasattiyā // Sad_336 //

mātulocariyo tyeko pyevaṃbhāvopi manyate /
kriuyāca sādhanañceti pakatyā paccayenaca // Sad_337 //

bhāvoti sattimaṃdabbaṃ yaṃyadupacarīyate /
chaṭṭḥī sāmini taṃyoge dhātvatthā pekkhite pana // Sad_338 //

katvatthe tatiyā chaṭṭhī keci lākhupamātica /
kriyāvisesanaṃchaṭṭhī yantaṃ taṃyogatotica // Sad_339 //

bhedo sambandhibhedena bhāvassupacarīyate /
abhedassa abhedocā bhāvākāsādino yathā // Sad_340 //

pākā telaghatādīnaṃ honti pākoti vākite /
bhāvekhyāte ayuttattā na chaṭṭhī sāmilakkhaṇe // Sad_341 //

kriyānissayakattādi dhārentaṃ pi kaṭādikaṃ /
kriyādhāro yathā kattu dabbe tannissayepica // Sad_342 //
bhāvassāpi abhāvassa kattupaññatti vuccate /
saddanītiyametassa dabbabhedena bhedato // Sad_343 //
vohāravisayatthattā kite dabbappadhānato /
dabbassevaca neyyattā bhāvo dabbanti taññunā // Sad_344 //

saddavuttinimittena kriyājātyāvisesitā /
kriyāvuccati dabbanti sattibyatti kriyantare // Sad_345 //

kiratīti kitosissa kaṅkhaṃvikkhipatāpane /
tītyattho pāyavuttittā kitakoti pavuccati // Sad_346 //

paccayo kitake kicca kitabhedena dubbidho /
pañca tabbādayokiccā kitaññe ṇādipaccayā // Sad_347 //

paccayo tividho kicca kitakiccakitabbasā /
bhāvakammesu katvatthe tīsuvātyapare vidū // Sad_348 //

kiccadhātūhyakammehi bhāveyeva napuṃsake /
tadantāpāyato kamme sakammehi tiliṅgikā // Sad_349 //

kitā kattari viññeyyā idamevopalakkhaṇaṃ /
tena kiccakitā kattu kammabhāvādike siyuṃ // Sad_350 //

nyāse suttena yeṇādī lakkhitāte tikālikā /
vuttā alakkhitā kāla muttekadvittikālikā // Sad_351 //

sena sena aniddiṭṭha kālā aññe nalakkhitā /
te lakkhitāva niddiṭṭha kālā ye rūpasiddhiyaṃ // Sad_352 //

tesaṃ tekālikattepyatīte vopapadatthato /
yathā purindadoccādo vattamāne ti kenaci // Sad_353 //

nekabhāvena bhinnepi santānenekataṃpati /
vattamānaṃ kataṃ Buddha vaṃsaaṭṭhakathādisu // Sad_354 //

visuddhimaggaṭīkāyaṃtaṃkālāpekkhanepi vā /
jātakaṭṭḥakathāyantu itopekkhāyatītatā // Sad_355 //

dattodāni tadā luddo ahosi viharāmahaṃ /
tadā sumedhabhūtohaṃgacchāmi ambare tadā // Sad_356 //

paccuppannakhaṇāpekkhaṃyatotītamanāgataṃ /
tato ekakkhaṇe kātuṃ yuttarūpova viggaho // Sad_357 //

yato pubbāparo bhāgo tamupādāya manyate /
tekālikoti vutticchā yattabhāvena vuttito // Sad_358 //

paccuppannakriyā yeva kārakattūpacārato /
yotyattā vā atītānā gatānaṃ kattutā siyā // Sad_359 //

yathā pacaṃpi yogyattā pācakoti pavuccati /
evaṃ karaṇayogyattā kattutākaraṇepica // Sad_360 //

samāsattā vibhattīnaṃ lopevopapadekate /
dvāgamo taññunā rūpasiddhiyaṃsamudāhaṭo // Sad_361 //

kaccāyaneca nyāse ca vuttāluttasamāsatā /
samāse nvāgameneva kite luttasamāsatā // Sad_362 //

sattasādhanamuttepi tassīlādīsu paccaye /
dhātuto paccayatthatttā kattuṭṭhāneca vuttito // Sad_363 //

porāṇehi kato tassa saṅgaho kattusādhane /
tulyādhikaraṇattena sīlaṃpakatimanyate // Sad_364 //

dhātvattho ti satācāro dhammo tassādhukāritā /
bhinnādhikaraṇattena tattha sakkaccakāritā // Sad_365 //

yathā kālattaye kumbha kārodīpaṅkaro pana /
luttāluttesu tassīlā dyatthe bhikkhūtyudāhaṭaṃ // Sad_366 //

ṇvutvantassatu kammatthe chaṭṭḥī bhavati ekadā /
kite bhāvassa kammatthe katvatthe ca yathārahaṃ // Sad_367 //

tyādyantassatu katvatthe kammatthe dissate kadā /
nacākhyātena sambandhā bhāvato sāmilakkhaṇe // Sad_368 //

kammassa kārako kammaṃ satte sattānamuddhatā /
pākodanassa sūdena vāsūdassodanampivā // Sad_369 //

dhammaṃpāṭheti sissassa na rajjassa sarissasi /
moggallānetu sambandhekattādyavacanicchite // Sad_370 //

mānantā vattamānānā gatekesesakentiti /
anto kattarimānotu bhāve kammani kattari // Sad_371 //

tiṭṭhanto tiṭṭhamāno haṃkarissāmi vibhāvayaṃ /
ṭhīyamānaṃmayā bhaññamānaṃtumhe suṇissatha // Sad_372 //

tadatthe nāgatebhāve tāyetuṃtyādayotayo /
catutthiyā tadantehi moggallānamhi lopatā // Sad_373 //

kaccāyaneca nyāse ca sabbakālesu kattari /
kitsaññatā tavetuñca dve hontīti patīyare // Sad_374 //

gacchaticchati kattāye tathā kātuñca kātave /
evaṃtu sampadānattaṃ kattuttañca yathārahaṃ // Sad_375 //

pubbakāleka kattūnaṃ majjhe tunādi pāyato /
samānāparakālāne kakattūnaṃnidassanā // Sad_376 //

nānākriyāsu sattīnaṃ nānāttepi patīyate /
kattūnamekavākyeka dabbaṭṭhattekakattukā // Sad_377 //

kalāpādīsu bhāvatthe tunātyādi vidhīyate /
kaccānādīsu katvatthe kittañññāya vidhīyate // Sad_378 //

kitsaññattekakattūnamitivuttasabhāvato /
kattariyeva tunādi kathitaṃrūpasiddhiyaṃ // Sad_379 //

kriyāvisesanatthāva tvādyantātabbisesato /
kattuvisesanatthāti keci kattari vuttito // Sad_380 //

pacitvā bhuñjate sūro tamaṃ hantvādito ghataṃ /
pitvāhoti balaṃdvāra māvaritvāna nikkhami // Sad_381 //

pacitvāodano bhujja te bhuttovāti yadyapi /
kammamekaṃ va te hoti uttaṃtvāpaccayena tu // Sad_382 //

nuttaṃpadhānasambandhadvāreneva tu kāriyaṃ /
siddhaṃ pubbāparesveva parakālappadhānato // Sad_383 //

kadāci guṇasambandha dvāreneva tukāriyaṃ /
gantvā piṇḍāya sāvattiṃ caratīti nidassanaṃ // Sad_384 //

nānākriyāsu nānatte kāriyānampi manyate /
attena dutiyantādi bhāvoviya yathārahaṃ // Sad_385 //

sāsaññāya hato ratto putto jīvova pekkhite /
padhānepi na saṅkhāro apadhānepi nassate // Sad_386 //

duvidhohi adhippāyo vattunodīyatodanaṃ /
pacitvānāti sāmaññā dhippāyo bhujjatodano // Sad_387 //

pacitvāti visesādhi ppāyo nekapade ayaṃ /
kāre kiccādike nānā pade pana patīyate // Sad_388 //

bhāvalakkhaṇahetvatthā tvantādīnaṃyathārahaṃ /
sakko hutvāna nibbatti paṭhanto vasatītica // Sad_389 //

dvinnaṃpaṭicca bhāvatthaṃchaṭṭḥyatthe paṭhamāthavā /
nappadhānamapekkhāya saṅkhāro nassatekadā // Sad_390 //

saṃyogojāyate tyādo yoge jāto na jāyate /
saṃyogo jāyamānassa kattuttena na tiṭṭhate // Sad_391 //

pākaṭābhāvatoññoññā bhimukhaṃ sattirūpakaṃ /
dvinnaṃ saṅgatiyaṃbyattirūpaṃpākaṭabhāvato // Sad_392 //

lokasaṅketasiddhattā sattibyattidvayena hi /
attho natthītyabhūtampi bhūtaṃvopacarīyate // Sad_393 //

vohāravisayo saddo bhūtābhūtatthavācako /
vohāratthohi saddattho bhāvatthotena dīpito // Sad_394 //

abhūtattho khaṃpupphādi bhūtattho purisādiko /
paramattho va phassādi bhūtattho tyapare vidū // Sad_395 //

lokasaṅketasādhyattho saddo nekantabhūtiko /
sammutyattho hi saddattho buddhiyā parikappito // Sad_396 //

tambadīpavhaye raṭṭhe'rimaddanapure katā /
saddhammasirinā guḷhasārasaddatthabhedanī // Sad_397 //

saddatthabhedacintāyaṃ niṭṭhitā ganthato pana /
tisataṃ navutisattatipādacaturakkharaṃ // Sad_398 //

saddatthalakkhaṇe bhedī yo yo nicchitalakkhaṇe /
so so ñātumakicchenapahoti piṭakattaye // Sad_399 //

iminālabhitapuññena pāpuṇeyyamanuttaraṃ /
taṃpatvā sakale satte moceyyaṃ bhavabandhanā ti // Sad_400 //


saddatthabhedacintāniṭṭhitā.