Saddhammasiri Thera: Saddatthabhedacinta Based on the ed. by Thvanh Sin æh: Saddā īay 15 coī pāth, Rankun : Icchāsaya Piņaka Press, 1964. Input by Aleix Ruiz Falqu‚s CONTRIBUTOR'S NOTE: This is a provisional transcript. It is meant to be a searchable romanised version of the Burmese edition. Please do not quote it without checking the readings with the original. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Saddhammasãri Thera: Saddatthabhedacintā * namo tassa bhagavato arahato sammāsambuddhassa * saddatthabhedavādãnaü pavaraü varavādinaü / abhivādiya saddatthabhedacintābhidhãyate // Sad_1 // saddo hi dubbidho cittajokārādotujodare / saddādyatthopakārattā cittajovidha gayhate // Sad_2 // so ca kaõņhādiņhānebhibyattito tattha cittaja- / pathavãsattivi¤¤attibhåsaüghaņņanajo mato // Sad_3 // nābhitoccāraõussāhabhåtapāõoparopari / saüghaņņanorakaõņhādi sirajo ty apare vidå // Sad_4 // sāsanass' upakārattā māgadho 'v' idha gayhate / so h' ānusāvanaü paņisambhidāya ca paccayo // Sad_5 // aniņņhite pade vaõõo paramattho suniņņhitaü / padaü pa¤¤attisaddo ti saddo bhavati dubbidho // Sad_6 // nekā pi sutiyā saddā loken' eko ti vuccare / ekatthavācakatten' eko ti saīketabhāvato // Sad_7 // ekakkharo py aneko p' ekatthavācakasammato / saro taüsahito bya¤jano c' ekakkharasammato // Sad_8 // aneke 'va samāne pi padam ekam ity uccate / chinnattā cinipātena tesaü c' ekatthabhāvato // Sad_9 // ā bhusogatiyan ty ekakkharo 'tthã puriso ti ca / 'neko yaü ki¤ci 'peti ty ekattaü nekapadassa ca // Sad_10 // sotālambaõam āpanno saīketena vavatthito / atthassa ¤āpako saddo nāsante kāraõadvaye // Sad_11 // bhedābhedakabhåtatthaü puõõaü vohāranissitaü / nānāpadaü vibhāveti yaü taü vākyan ti vuccate // Sad_12 // aniņņhite pade vaõõo vākkharaü niņņhite padaü / vākyaü tassamudāyo tama¤¤o¤¤āpekkhalakkhaõaü // Sad_13 // paņi¤¤ā upamā hetu udāharaõa nigama- / vasen' āvayavā pa¤cavidhā vākye yathārahaü // Sad_14 // yathā mahānase evam aggi dahanadhåmato / manyate kattha dhammino siddhito 'calamatthake // Sad_15 // kriyāya saha a¤¤o¤¤aü kārakānamapekkhatā kriyākārakasambandho na chaņņūãvisayo ayaü // Sad_16 // nānattā sattiyā nānākriyā hoti yathārahaü / ekakriyāya channan tu natthi kārakatā sadā // Sad_17 // saddasantatiyaü saddo kāsādi 'vam akāriyo / nicco ti keci tesan tu nāpasaddo kadāci pi // Sad_18 // asatittā lasattā ca apasadde pi sādhutā / atthe sane yathā 'mmå ti vutte py ammā 'bhimanyate // Sad_19 // atthe sādhuttamattena niccatte 'pi karãyate / niccena sadisā 'niccaü raīgahatthādayo yathā // Sad_20 // guëhaü va gilite niggu hitaü siddhe 'dam uccate / marå va marubimbamhā siddhe 'daü siddham uccate // Sad_21 // anicco khaõiko saddo ghaņādi viya kāriyo / icceke satthakārā te ye niccāniccavādino // Sad_22 // niccatte pi salādãnaü sa¤¤ā råëhãva manyate / aniccavādinaü vāde anvatthāpi patãyate // Sad_23 // nicco nikāraõo 'nicco kāraõānugato 'rito / nāyaü kaõņhādivuttittā nicco vuķķhe tu vuttito // Sad_24 // saīketena ca vuttittā nāpy anicco ti vuccate / tena satthan tu saīketakaraõatthaü karãyate ti // Sad_25 // saddabhedacintā. sakatthadabbaliīgāni saīkhyākammādikarakaü / iti saddassa vi¤¤eyyā pa¤cakatthā yathārahaü // Sad_26 // arãyaty atthate vā 'nenā ty attho so va sassavā / eso sako sako va 'ttho sakattho savisesanaü // Sad_27 // suti jātiguõo dabbaü sambandho ca kriyā tathā / kriyākārakasambandho ty evaü sattavidho 'thavā // Sad_28 // neyyo aņņhavidho sādisyādinā ca sakatthako / visesy assa viseso ti ta¤¤unā so patãyate // Sad_29 // sadden' uccāriten' eva yaü vatthu patipajjate / tassa saddassa taü vatthu atthanāmena manyate // Sad_30 // dãpitā viya dãpena evaü saddena dãpitā / saråpakhyā suti saddatā saddānugatā sadā // Sad_31 // sabalādãsu bhinnesu yāya vattanty abhinnadhã / saddā sā jātir esā ca mālāsuttam iv' ānvitā // Sad_32 // yā niccattā mahattā ca sattā sattagavādisu / mahāvisesasāma¤¤am icc etaü hu yathākkamaü // Sad_33 // dabbass' ito tato bhinno tabbheda¤āõahetuko / viparāvattidhammo ca nigguõo gamyate guõo // Sad_34 // sambandho kārakeh' a¤¤o kriyākārakapubbako / sambandhibuddhijanako sambandhidvayanissito // Sad_35 // sambandhã viya sambandho råpato na kudācanaü / daņņhuü sakkoti vi¤¤å hi puriso ti pavattati // Sad_36 // rājā dadāti ganhāti puriso ti pavattati / kriyaü nissāya sambandho a¤¤o¤¤āpekkhalakkhaõo // Sad_37 // kriyākārakato sese chaņņhã jāyati sā pana / sambandham api joteti utte sā hi palujjate // Sad_38 // visesy assa visese vā sambandhidvayajotitaü / sambandhaü jotituü chaņņhã saddasattisabhāvato // Sad_39 // dhātvattho va kriyā nāma kā c' ãhā kā ca jeņņhakā / kā ca kārakabyāpāro so kriyā ti patãyate // Sad_40 // sā dabbaü va imā 'vāti saråpenā 'py adassanā / pādukkhepamuduttādim anumānena manyate // Sad_41 // mantabbā 'py anumānena sutā sādhanasattiyā / lokasammutiyā siddhā dabbaü nissāya manyate // Sad_42 // adabbā kattukammaņņhā kārakaggām asādhiyā / kriyā nāmāti vi¤¤eyyā ta¤¤unā ty apare vidå // Sad_43 // yaü yaü visesyate taü taü dabbaü taü savisesanaü / visesyaü nissayo vā 'ttho visesyosavisesano // Sad_44 // duyhanty ettha visesā ti dabbaü tan tu catubbidhaü / jātiguõakriyādabbabheden' eva pabhijjate // Sad_45 // ekākāro pumattādibuddhiyā parikappito / vohārattho va liīgattho pumabhāvādayo yathā // Sad_46 // yena yaü sadisaü nāma tam eva na ca taü bhave / bhinnānaü sadisattena tesam opamatā bhave // Sad_47 // santāne pumabhāvādisahito parikappito / mahantakarasaõņhānādy aņņhasāliniyā mato // Sad_48 // visadādippabhedena tividho gamanādiko / liīgattho ty apare keci massukesādayo ti ca // Sad_49 // es' es' etan ti siddhatthamattaü candrādisv icchitaü / kalāpādãsv anipphannasaddattho ta¤¤un' icchito // Sad_50 // saīkhy' ekattaü bahutta¤ ca sāsane sakkate pana / dvitta¤ ca pakkhipitvāna saīkhyā vuccati ta¤¤unā // Sad_51 // kammādikārakaü nāma bhāvasattamakārakaü / kattusādhanato ¤eyyaü bhāvasādhanato pi vā // Sad_52 // dabbaguõakriyājātināmabhedena pa¤cako / yo karoti kriyaü kattu kammaņņhan ti sakārako // Sad_53 // lokenāvijjamāno pi vijjamāno ti sammato / iti nyāyena bhāvo pi kattusādhanato mato // Sad_54 // karaõaü vā kriyākāro, kāro eva ca kārako / ten' eva kārako sattikriyābhedena dubbidho // Sad_55 // nanu vinā va dabbādiü sattināma na dissati / diņņhaü vatthuü vihāy' ettha adiņņhaü kiü nu icchasi // Sad_56 // dabbassa yaü karoty ekaü sāmatthyaü sattikāya tu / kattutā yassa tass' eva bhaveyya karaõāditā // Sad_57 // kattādisattiyogena dabbādy ekam pi bhijjate / yath' eko pi paņo nãlapãtādiguõayogato // Sad_58 // buddho carati bho buddha buddhaü anucarāhi tvaü / buddhena desito dhammo, dhammo buddhena tiņņhate // Sad_59 // dhammaņņho deti buddhassa dhammo buddhā viniggato / dhammo buddhassa pasattho loko buddhe pasãdati // Sad_60 // kārakattā kriyāy' eva sattimukkhyena kārakaü / dabbaü ņhānyåpacārena tadādhāraõabhāvato // Sad_61 // saddo 'tthaü vadatã ty ettha saddo dabbe 'va gayhate / atthassa vācako saddo py atthadvārena kārako // Sad_62 // kriyānimittam ekantaü kriyatthaü kārakãritaü / kriyānimittamattaü pi m akriyattham akārakaü // Sad_63 // sāmy ālapananiddhāraõabhāgyādim akārakaü / kriyāy' eva tadā yogābhāvato ty upalakkhaye // Sad_64 // bhāvalakkhaõahetvādi kriyatthassa abhāvato / taüyoge taünimitte 'pi kārakan ti na vuccati // Sad_65 // kārako chabbidho kattu karaõakammasampadā / nāvadhokāsabhedena satyāvatthappabhedato // Sad_66 // sabbabhāvāvinābhāvã karaõādipurakkhato / yo karoty attakammaņņhaü kriyaü kattā sa kārako // Sad_67 // kattā sabbakriyābyāpã sesaü kammādi pa¤cakaü / visesakriyābyāpã ti kārakaü duvidhaü mataü // Sad_68 // kattā 'yaü tividho suddhahetukammappabhedato / datto karoti kāreti pãyate pādiyaü sayaü // Sad_69 // yaü kriyāsādhane kattu pakāraü ti sayena taü / karaõaü kattuto '¤¤e samadhikan ti m udãritaü // Sad_70 // bāhirajjhattato bāhyabbhantarena ca dubbidhaü / vãhiü lunāti dattena cakkhunā candam ikkhate // Sad_71 // yaü kriyāyābhigantabbaü taü kammaü yaü karãyate / iti satti tadā kammaü karaõan ti kriyā tathā // Sad_72 // nipphatti vikati pattibhedā kammaü tidhā mataü / kaņaü karoti jhāpeti kaņņhādiccaü namassati // Sad_73 // sammā padãyate yassa sampadānaü tad uccate / vatthussa vā paņiggāhalakkhaõaü taü kriyāya vā // Sad_74 // påjānuggahakāmena dinnaü sammā ti manyate / dinnassa sāmikatte pi sampadānaü tad uccate // Sad_75 // rajakassa dade vatthaü ra¤¤o daõķan ti ādisu / nabhave sampadānattaü påjādãnam abhāvato // Sad_76 // anumatyā nirākattārādhakabhedato tidhā / sampadānaü dade bhikkhu no rukkhassa 'ddhikassa ca // Sad_77 // sampadānaü dvidhā kāyacittasampattipubbato / bhikkhussa cãvaraü deti baliü nārāyanassa ca // Sad_78 // same py apagame dvinnaü pubbaråpā yad accutaü / vuccate tad apādānam eta¤ cāvadhilakkhaõaü // Sad_79 // apādānaü dvidhā buddhikāyasampattipubbato / calā calavasenā pi corā gāmā ti ādisu // Sad_80 // niddiņņhavisayaü ki¤ci uppattivisayaü tathā / anumeyyavisaya¤ ca apādānaü tidhā mataü // Sad_81 // apenti munayo gāmā, kusålā kaõķulaü pace, / pāņalãputtakehi ca abhiråpatarā ime // Sad_82 // kriyānissayabhåtāni kattukammāni tiņņhare / yatth' okāso ti so yeva paraüpar' åpacārato // Sad_83 // laddhanāmavisesattā n' esaü n' okāsatā siyā / sāma¤¤assa viseso va bādhako ti hi vuccare // Sad_84 // ādhāro catudhā: byāpiko, tilopasilesiko, / thālãvesayikokāso gaīgāsāmãpiko ti ca // Sad_85 // padhānaparikappānaü vasā 'dhāro hi dubbidho / mukhyo 'pacārato vā pi tilagaīgādayo yathā // Sad_86 // mukhyāmukhyavasen' eva sabbo saddo pabhijjate / gaīgāyaü nhāyate gaīgāyaü sassan ti yathākkamaü // Sad_87 // bhåtam attham atikkamma yenā 'bhåtam apekkhati / bhåtatthass' ekadesaü vā so 'pacāro ti vuccati // Sad_88 // sãho gāyati sãho 'yaü māõavo 'ccādi dubbidho / abhedavivakhyā so 'yam iti sambandhato py ayaü // Sad_89 // parabhāvapadāpekkhaü sa-amādi tu kārakaü / paccayassa sadhātussa atthabhåtan tu sādhanaü // Sad_90 // vākye vā kārako yo taü pasiddhe ya¤ ca sādhanaü. / kārakaü punam etasmiü ayam esaü visesatā // Sad_91 // paccate odano yena iti so pācakodano / bhujjate pācakeneva mādyådāharaõaü mataü // Sad_92 // dabbaguõakriyānāmajātibhedena pa¤cadhā / attho atthamukhen' eva saddo pi ty apare vidå // Sad_93 // visāõã dhavalo gantā citto gotica ta¤¤unā / dabbādi dabbasaddādi paccekaü voharãyate // Sad_94 // niruttipaņisambhidā pāņņhiyekekamakkharaü / visesuppattiyā nāma pa¤¤attãti hi vuccate // Sad_95 // akkharāvalisaīkhāto samåho paribyattiyā / nāmanti keci yadyevaü sutyakkharasamåhato // Sad_96 // nāmatāpatti sabbesaü dabbasaddādinaü siyā / nāmantu lokasaīketamekaü sa¤¤ã nidassanaü // Sad_97 // sakatthovādito buddhinappatãtavisesanā / yebhuyyena visesyeti nyāyato patipadyate // Sad_98 // saddassevānusaīgattā neyyattā tassaråpato / sāma¤¤attāca ādova suti jātica manyate // Sad_99 // visesānugataü dabbaü sāma¤¤ānugata¤ca taü / pacchuttaü liīgasaīkhyānaü nissayattāca ādito // Sad_100 // dabbassevādhinattā taü pacchāliīgaü tato paraü / saīkhyā ca tadadhãne pi parasaīkhyā nivattito // Sad_101 // saddo palakkhaõādãhi patãtatthe nivattitaü / karoteva phalattena a¤¤atthāpohanenavā // Sad_102 // dabbādhãnepi bhāvassā pekkhattā sādhanaü tato / dveva parādhinattā kammādisaīkhyā catutthakā // Sad_103 // liīgādayo tayo dabbe dabbādhāraõabhāvato / dabbaü dabbavisesattā sakatthe saīgahaü gatā // Sad_104 // tassaråpādināyeva visesyattā chaņņheva tu / jātyādayo sakatthā pi dabbesu tyāhyadabbatā // Sad_105 // vatticchānuparodhena pubbāparavilokanaü / kātabbaü kiü kamesena paccāsatyādibhāvato ti // Sad_106 // atthabhedacintā. abhinnena padenattho pyabhinnova patãyate / buddhiyā bheditattāva citragossādayo yathā // Sad_107 // citragādãsu sukkādi buddhiyā bheditaü yathā / gakatippaccaye bhinne bhinnatthova patãyate // Sad_108 // pakatiliīgadhātveva vibhattipaccayā pana / paccayo keci syādyantatyādyantā pakatã ti ca // Sad_109 // bhedite taddhitākhyāta kitakādikapaccaye / samāsesyādike dhātu liīge cattho pabhijjate // Sad_110 // dviko tiko catukkopi pa¤cakocāpi vi¤¤unā / attho saddassa vi¤¤eyyo saddabhedatthadassinā // Sad_111 // vācakattitthiliīgassã kārādãnaü patãyate / saddamattena saddattho dviko paņņhvãti ādãsu // Sad_112 // jotakattitthiliīgassã kārādãnaüpatãyate / saddamattena saddattho tiko paņņhvãtiādisu // Sad_113 // sakatthaütena gantabbaü dabbaü taünissitampi ca / liīgameso tiko bhedo niccaüsadde patiņņhito // Sad_114 // catuttho dubbidho māsa jātoccādo patãyate / saīkhyācatutthako sova māsikoti ca kenaci // Sad_115 // kiü pamāõo kumārassa kālotyutte visajjanā / māso jātassa assāti a¤¤athā tiüsarattiyā // Sad_116 // padadvayamapekkhitvā parimāõaü visesato / saīkhyā pa¤ceva dvemāsajātādo diguõāpi vā // Sad_117 // māsaüjātassa assāti kkantantyatra anādare / chaņņhãtyeke pare māso jāto assāti paõķitā // Sad_118 // sallaviddhotiādãsu neyyo kammādikāraka / catuttho sallasaddosā pekkhato yogatopivā // Sad_119 // liīgatthavivare suppi kamiccādãsu pa¤cako / liīgattho pa¤cakatthe tu soppantyādãsu dāhaņo // Sad_120 // suppeneva pamāõena kãtaü bhaõķanti suppikaü / visesanavisesyānaü vācakattātra pa¤cako // Sad_121 // uttarapadalopo vā taddhitantogamopi vā / pakatippaccayeheva caritatthakabhāvato // Sad_122 // supanaü supinaüsoppa mitibhāvoyamatra hi / puünapuüsakamekattaü tassa sāma¤¤abhāvato // Sad_123 // kriyāpadamapekkhāya purisādãsvamādinaü / jotane pakatyatthattā pa¤cako pajjate sadā // Sad_124 // vācakattamapekkhāya paccayānaüdvikādiko / visesanaüvisesyādi bhāvato dhātuādike // Sad_125 // ekakotica ekacce paccayānantu jotane / dhātvādike tikādyattho netabbo samaya¤¤unā // Sad_126 // padapåraõasandhãsu ekako doõikādisu / saīkhyāpamāõabhedena chakko cātyaparevidå ti // Sad_127 // saddatthabhedacintā. vijjamāno pi sukkādi yathā dãpādike sati / byattimāyāti kammādi attho evaüvibhattiyaü // Sad_128 // liīgatthe pancake saīkhyā catukkeca vibhattiyo / saīkhyākammādikānaü pi abattānaü va jotikā // Sad_129 // duke tike ca kammādi catukkeca bibhattiyo / saīkhyākammādikānaü pi vācikātica vuccare // Sad_130 // saddo sakatthamādova vatvā jātiguõa kriyaü / dabbaü taü nissayaüpacchā liīgamitthādikaütato // Sad_131 // tatekattādikaüsaīkhyaü kammādisāmisattamaü / tato vadeti liīgattho pa¤cakotyapare vidå // Sad_132 // liīgatthaü pana jotenti saīkhyākammādi kārakaü / sambandha¤ca vibhattitthi paccayā ca yathārahaü // Sad_133 // tesaü visesavuttittā tehi pākaņabhāvato / gosukko pācako daõķã gavaügoõassa daõķinã // Sad_134 // bahvatthānampi ekatthe samāropanato bahu / vacanaüdesanāso te patitattāca manyate // Sad_135 // satthettani guråsu ce tilakkhaõamudāhaņaü / mayaü gacchāma tumheca gacchathāti yathākkamaü // Sad_136 // supākaņa saråpattā dabbamuccārito ravo / mukhyena braviticcāha byāķi dabbapadattiko // Sad_137 // niccattattā padhānena jātimuccārito ravo / braviticcāha bājābyā yano jātipadatthiko // Sad_138 // saddattho dabbamevāti āha dabbapadatthiko / jātipadatthiko jāti vāti cātyapare vidå // Sad_139 // saddotyuccārito saddā nubandhattā saråpakaü / sadā vatvāna dabbaü vā jātiü vā mukhyato vade // Sad_140 // sādhārānugatattāva jātiü dabbapadatthike / jātiyādhārakattāva dabbaü jātipadatthike // Sad_141 // dabbaü guõaü kriyaü nāmaü sambandha¤ca yathārahaü / jātinissayadabbādhã nattānesanti saīgaho // Sad_142 // godaõķã pācako sukko ķittoccādinidassanaü / daõķādi nānapetassa jātiü daõķyādiko vade // Sad_143 // yo sakatthoti vutto so nimittaütyapadhānato / yo dabbantisa saddattho saddenutto padhānato // Sad_144 // yāya jātyā visesyaü hi dabbaü dabbanti vuccate / sā sakattho ti sutyāvā jāti sā ca gavādisu // Sad_145 // ķitto go gossa ķittoti nāmamiccādike pana / dabbaü nāmena nāma¤ca nāmajātyā yathākkamaü // Sad_146 // nāmajātisaråpena dabbe saīgahitaüpi vā / nāmaü tajjātiyā nāme na vā dabban ti cāpare // Sad_147 // gossa sukko guõoccādo guõo va guõajātiya / sukko goccādike dabbaü guõeneva patãyate // Sad_148 // guõajātisaråpena guõovā guõajātiyā / dabbaü guõena vātyeke sukko gossaguõotica // Sad_149 // samāse chinnahatthādo daõķyādotica taddhite / dabbaü dabbena sambandhe na vā tassitayo gato // Sad_150 // saråpena hi tajjāti tajjātyā dabbakena vā / sambandheneva vā dabbamiccevamapare vidå // Sad_151 // pākādo åyatādoca kriyāva kriyajātiyā / paccate pacatādocā khyāte bhāvappadhānato // Sad_152 // paccate pacate pāca koccādãsu kriyāya vā / kriyākārakasambandhe na vā dabbanti cāpare // Sad_153 // keci sutyā kriyājāti kriyājātyā kriyātathā / kriyākārakasambandhe na vā dabbaü kriyāya vā // Sad_154 // dabbaü dabbena sambandhe na vā yaņņhiü pavesaya / sãhoyaü māõavo bāhi gāmo gotinidassanaü // Sad_155 // sahacaraõato sårā ditaü råpakabhāvato / dabbantaropacāroyaü nāmeneva nacatthateva // Sad_156 // keci sadisabhāvo vā sambandho vā saråpato / dabbaü vā dabbasambandha sādisyasutitoti ca // Sad_157 // padapåraõasandhãsu sutyā padasiliņņhatā / sā hi loke pasiddhattā dabbe gayhati ta¤¤unā // Sad_158 // na tu saddāanatthāti nyāyena padapåraõe / padattho sutiyā tassa padattheva pavattito // Sad_159 // bhavanti buddhisaddāsmā tibhāvo sanimittakā / dabbaguõakriyānāma jātisaddappavattiyā // Sad_160 // sambandhinā hi sambandho tassitattā saråpakaü / jātyā saddassa jātittā sādisyaü sadisenavā // Sad_161 // viggahāviggahatthāye nimittānāhu õyādayo / tato bhāvatthavācittā tathā sādhusakatthake // Sad_162 // saddavuttinimittānugatāte buddhivattate / saddavuttinimittena tathā saddo ca vattate // Sad_163 // padhānato nimittattho saddattho tyapare vidå / nimittotvappadhānena tabbisesyo padhānato // Sad_164 // gottaüdabbassa gojāti jātyā vā gosaråpakaü / ņittattaü ņittanāmatta miccādãsu ayaü nayo // Sad_165 // jātyatthe råëhiyā hoti samāso taddhito kito / jātyatthe õyādayo honti na ca sambandhakādike // Sad_166 // sukkādyabhinnaråpo ca taddhitanto ca kevalo / guõe vā jātiyaüvāpi pavattanti yathārahaü // Sad_167 // santasaddo byabhicāri tasambandhe kriyāya vā / vattate vattamānopi dabbe kamme guõamhi ca // Sad_168 // yathāssa kaõõattaü rāja purisatta¤ca hatthittaü / daõķãttaü kumbhakārattaü gottamicceva no mati // Sad_169 // pācakatta¤ca sukkattaü pāvārassa guõassa vā / sato vatthussa sattāca kamma¤¤aü devatātica // Sad_170 // yathākatha¤ci byuppatti råëhiyā atthanicchayo / iti råëhã pasiddhena byuppatti yena kenaci // Sad_171 // ye yatthatthesu jāyanti bhiyyo pekkhanasattiyā / bhāvato tehi te ¤attā anuttā tadabhāvato // Sad_172 // sabāhirattha anto tthā pekkhānuttatthadvārato / saddosantotthabāhyatthā pekkho uttoti lakkhaõaü // Sad_173 // suråpenābhiråpo ko so narodha¤¤atodhana / vā naro paccate såde nodano pacitoti ca // Sad_174 // payogasiddhiyā sutto padeso tena yaü samā / sādisa¤cātidesādi tenuttaü sāmikārakaü // Sad_175 // jātyāõāvisayakkhettabhåtaü nuttaü yathātathā / abhāvatoti ta¤¤åhi vuttaüjātiniruttiyaü // Sad_176 // sāsane nahutaüjāti kkhettaülakkha¤ca koņinaü / āõākkhettamananta¤ca visayakkhettamãritaü // Sad_177 // yassa yattha vidhānattā saīketeneva tena so / ¤attoti kārikāyantu vuccate kārika¤¤unā // Sad_178 // samāsādãhi uttāno amādãhãti kehici / yuttāpekkhehi vuttāno napekkhehãti no mati // Sad_179 // uttānuttā saråpena bhāvasattamakārakā / sāmãca vācakāmādi samāsādi yathārahaü // Sad_180 // kattari jitamāro ko so jino vābhidhammiko / bhikkhu pacati sådo pācako sådodananti ca // Sad_181 // kattādisāmimattaü te huttaü nā¤¤aü tato pare / padhānānuparodhena anuvattanti nā¤¤athā // Sad_182 // vācakattena uttanti keci tesaütu nādisu / samāsādãsu kattādi vohāro na jinādike // Sad_183 // teneva jotakattena vutte tatthāpi yujjati / sāma¤¤atthe hi te hutte sātthakaüva visesanaü // Sad_184 // teneva jotakattena vutte tatthāpi yujjati / sāma¤¤atthe hi te hutte sātthakaüva visesanaü // Sad_185 // sāma¤¤aü hi samāsādi vade syādi visesanaü / tato visesanatthena sāma¤¤attho visesyate // Sad_186 // samāsādãnamatthānaü vilakkhaõa sabhāvato / vākyato tena vākyena visesattho na manyate // Sad_187 // jitamārādisāma¤¤aü bhikkhunādippayogato / pārādiva jinādica katakiccādiyogato // Sad_188 // vuttiyā kāmacārāpi visesanavisesyatā / lokena manyate siddhā lokasiddhasabhāvato // Sad_189 // attharåpaü pasiddhannu vādaråpanti vuccate / visesanaüva taü appasiddhakaü vidhiråpakaü // Sad_190 // visesyameva taütyeva mattharåpaüdudhā mataü / yathā nãluppalaürāja purisoti nidassanaü // Sad_191 // n ate hutte vibhattãti ce vinā tu vibhattiyā / nātthaü nidassittuü sakkā liīgatthaüpana pekkhiya // Sad_192 // paņhamā yeva bhavati tatthā pya¤¤akriyādike / bhavatyāpekkhite yeva tatiyādi yathārahaü // Sad_193 // visesye dissamānāyā liīgasaīkhyāvibhattiyo / tulyādhikaraõe bhiyyo kattabbā tā visesane // Sad_194 // saddo niyataliīgekavacano gaõhate padhā / nassa vibhattimattaü jāyanti cittāni vãsati // Sad_195 // nākhyātena maliīgattā liīgaü sakkānuvattituü / visesyādhãnabhāvena saīkhyāmattaüva tassamaü // Sad_196 // taddhito sattimaüdabbaü saddasattisabhāvato / kriyāmukhyepi ākhyāte bhiyyo bravãtimukhyato // Sad_197 // ekakkhaõevanekesa mutate sattiyā pana / abhāvato ttamekeka mākhyātena kitena ca // Sad_198 // kriyāyeva nimittattā nissayattā ca yujjate / uttānuttopi bhāvopaladdhihetuhi kārako // Sad_199 // karaõe chinnarukkho parasu paharaõāvudhaü / pāyena dutiyo khārã gottaüjāti ca appato // Sad_200 // kamme āgatasaügho ko so vihārova saüghiko / ghātiko odano paccatodano pacitodano // Sad_201 // bhujjate odanotyettha mukhato paccatodano / ityetthāmukhyato vutto phalanāmåpacārato // Sad_202 // ekakammakriyākamme utte taüyeva manyate / neka kammakriyākamme utte kiü tesu manyate // Sad_203 // appadhānaüduhādãnaünyādãnantu padhānakaü / kammaükammesvanekesu vuttaü kammanti manyate // Sad_204 // duha yāca rudhi puccha bhikkhasāsavacādayo / nãvaha haramādãca ubhaye te dvikammikā // Sad_205 // duhamāno gavaü khãraü gopo duhati vāti ca / go khãraüduhito tena duyhate vāti cābravuü // Sad_206 // nayamāno ajaügāmaüjapālo nayatãtica / nãyamāno ajo gāmaütena nãyati vātica // Sad_207 // kriyāyābhimataükammaüpadhānanti pavuccate / kriyānimittamattantu appadhānanti vuccate // Sad_208 // yaükattuno kriyāyicchi taükammaütaüpadhānakaü / yaü tabbiparitaütantu appadhānanti vā mataü // Sad_209 // padhānamappadhāna¤ca ākhyātassa kitassa ca / visayo dhammatāyāti vuttaüjātiniruttiyaü // Sad_210 // gatibodhannasaddattha harakarākammakānaü / kattā akārite yo taü vuttakammanti kārite // Sad_211 // dāso gacchati gāmantyakārite kāritepana / dāsako sāminā gacchā pãyate gāmakanti ca // Sad_212 // hatthã sayatyakammānaükārite kārite pana / so sayāpãyate hatthā rohena kitake pyayaü // Sad_213 // hetukriyāya sambandhi bhāvā kammanti manyate / phalakriyāya kattāpi a¤¤athānupapattito // Sad_214 // kārito dhātuto¤¤ena suddhakattupayojane / tathā payojakassāpi kāritantāpi kārito // Sad_215 // so hi lokappamāõena tikkhattuü paņipajjate / atra hi purimo lutto kārito va nipātanā // Sad_216 // sådena paccate sådo sådajeņņhena pāciya / te maccena tathā ra¤¤ā tathodanodanādikaü // Sad_217 // sådo pacati pāceti sådajeņņhopi tena vā / taü pi vā tassavā macco tathā rājā tathāti vā // Sad_218 // hetukriyāya sambandhã kammatā paņipajjate / hetukriyāpadhānattā a¤¤athānupapattito // Sad_219 // phalakriyāya sambandhã kattutā vā vidhānato / dutiyāya vikappena itaresu patãyate // Sad_220 // kammānapekkhapekkhattā sabhāvena akammakā / ekakammā dvikammā ca yathā bhågamunyādayo // Sad_221 // ekakammakaro dhātu sahito kārito sadhā / topasaggo yathāyogaüsakammākammakārako // Sad_222 // sappaccayo pasaggesu upaņņhānavisesato / te sato yeva atthassa dãpādãva pakāsakā // Sad_223 // bhāveti kusalaüdhammaü maggaügamayate yatiü / bhogãnubhavati bhogaü uggacchati divākaro // Sad_224 // dinnasuīko dharādharo dikkhiõeyyorahā yati / dāniyo brāhmaõo sampadāne niggatagāmiko // Sad_225 // gāmako pabhavo hetu pādāneppakato pana / gottaüjātica okāse sampannavãhi gāmako // Sad_226 // rukkhaüva pavanaüvāso nilayoguttabhāvato / karaõādicatukkattaü nevākhyātemudāhaņaü // Sad_227 // parittavisayatthākhyā tenuttaü kārakattayaü / bahuttavisayattā kitenuttaü sattakārakaü // Sad_228 // gottaügojāti sådena ņhãyate pacanaükriyā / bhāve vidhānato yattha so samāsenudāhaņo // Sad_229 // dabbaguõakriyānāma jātyatthe taddhito bhave / bhāvokriyāyamākhyāto kitocātivisesatā // Sad_230 // dhātvatthasaīkhyāliīgoti kārakantaranākulo / ākhyātiko Saliīgotu sasaīkhyo kitakotica // Sad_231 // dasabalo jino veõiko gandhabboca sāmini / so cākhyātakitā sambandhānuttattānudāhaņo // Sad_232 // jitamāro jino chinnarukkhosyāgatagāmiko / gāmo dinnadhano yodho nikkhantagahito gaho // Sad_233 // sampannavãhi gāmoti samāsena chakārakaü / uttaü dasabalo nātho tyutto sāmica manyate // Sad_234 // neyyo a¤¤apadatthena tappayogavasenavā / tagguõo na tathā tagguõoca a¤¤apadatthako // Sad_235 // nãyate chinnahattho yaü naro nãlapaņo naro / sambandhappamukho saügho puriso diņņhasāgaro // Sad_236 // dvindena digunā kamma dhārayena samuccatye / tulyatthadãpakā dassanāte vuttā na kārakā // Sad_237 // sāmãnutto byayãbhāvā mādãhutto sakārako / taddhãpakavibhattãnaülopakesānumānato // Sad_238 // samāsapadato a¤¤asāpekkhatā samāsatā / saddantarikasāpekkha bhāvato tyapare vidå // Sad_239 // devadattassa kaõhādantā ra¤¤o puriso gavo / asso cātica sāpekkhabhāvantu manapekkhiya // Sad_240 // tulyādhikaraõatte ca cattatteca katena taü / apekkhāyapi saīkhāro nassatãti amādica // Sad_241 // rājasso råpavā lsallaviddho goti samāsatā / sāpekkhepi padhānattā appadhānapadassa tu // Sad_242 // sāpekkhattā samāsassā bhāvepi gamake sati / vākye viya samāsepi bhavatyeva samāsatā // Sad_243 // phisatvānāīgināīga¤ca tāvapacchāīginā saha / sambandho devadattassa gurukulanti ādisu // Sad_244 // geyyādineva sambandhã nādisaddo punādinā / samassate ayuttattha samāso paņipajjate // Sad_245 // pāyena vuttasuttattā athavādo punādiko / pacchānādisayuttattho puna geyyāti ādisu // Sad_246 // tadabhāvādinālakkhyo pasajjappaņisedhano / tassadisena lakkhyopariyudāsotidubbidho // Sad_247 // micchā¤āõena yutto hi saddo bhāvāditulyatā / vācã tenesa yuttattho katvānābrāhmaõotica // Sad_248 // samāso padasaīkhepavasenekavidhothavā / saddaatthasamāsena luttāluttavasena vā // Sad_249 // niccāniccavasenāpi samāso dubbidho thavā / ādimakkhuttarānampi padānaü lopato tidhā // Sad_250 // godhano urasilomo kumbhakāro yathārahaü / datto assaratho råpamiccādica yathākkamaü // Sad_251 // uttarapadalopattā kāraka¤¤o¤¤apekkhato / uttattāvā samāsena nakriyāssarathādisu // Sad_252 // catubbidho pi pubbuttaråbhaya¤¤apadatthaka / padhānato yathāyogaü samāso paņipajjate // Sad_253 // samāso byayãbhāvovā tulyādhikaraõo digu / tappurisoca dvando ca bāhirattho ti chabbidho // Sad_254 // yathopanagaraütassa mãpo nãluppaluppalaü / tiyaīgaīgāni rājasso asso chinnakaro naro // Sad_255 // savisesā imepa¤ca atthā neyyā naya¤¤unā / samaõabrahmaõā dvekapadatthātvavisesanā // Sad_256 // visesanavisesyattaü dvandavajjesu vijjati / na dvande tenanesante katthãbhāvo nayujjati // Sad_257 // nipāto sanipātena dvandeva paridãpitaü / satthe vuttimukhenā¤¤a matthaü dãpeti nā¤¤athā // Sad_258 // tena dvandassacekatthã bhāvo vuccati kenaci / kriyāsambandha sāma¤¤a bhāvato tyaparenaca // Sad_259 // kriyā sambandhamattenā napekkhānamapekkhanaü / yathā tena mabhinnatthā paratekatthatā matā // Sad_260 // taddhituttapayogebhidhammiko bhikkhupa¤camo / akkharoghātikohāro dakkhiõeyyo cabrāhmaõo // Sad_261 // gottaü jāti tathārukkha vā deso veõikonaro / iccādike visesyova utto vā õādiyo gato // Sad_262 // dāsika hatthakammaü nāviko posobhidhammiko / bhikkhu sovaggikaükammaü pabbateyyāca kunnadã // Sad_263 // kāyikāvedanā vāsi ņņhoccā dãsu visesanaü / yenavāsādiyogassa vuttattāuttamuccate // Sad_264 // sāma¤¤ābyayabhāvena tividhaü taddhitaüidaü / õādipaņhamatoyeva vibhatyantā pajāyate // Sad_265 // vāsiņņho sabbathā pāca kattamiccādi jjādikaü / tvādika¤ca viahbtyatthe ekacce kārakādike // Sad_266 // vassiņņhassa apaccanti chaņņhyantā õādayobhayaü / jātā paņhamato paccatekaü gaõhanti nobhayaü // Sad_267 // samāso padasaīkhepo sappaccayapadaü pana / taddhitanti ca nānatta mubhinnamupallakkhaye // Sad_268 // õādyeva taddhitaünāma parikappavasādinā / nipphādetabakamma¤ca taddhitantyapare vidå // Sad_269 // bhedasaüsaņņhabhāvena nekatthantu sahabbaca / nicchāvacanametassa hoti dvandekasesatā // Sad_270 // nekatthābhihiteneka saddatthāpaņipajjate / dabbapadatthikeneka seso timunisatthake // Sad_271 // candasatthe paneko dve haümayantyādayo yathā / tathā saddekabahvatthā nekasesoti vuccate // Sad_272 // evaüpyaņthakathādãsu munindasamaya¤¤unā / vuttattā ekasesassa lakkhaõaü ki¤cilakkhaye // Sad_273 // liīgekasesattaü keci animittakabhāvato / vibhatyantekasesatta meke samayapālakā // Sad_274 // saråpasamudāyeka sesattamapare vidå / iccevamatthabyākhyāne tayo pakkhā vavatthitā // Sad_275 // ekakāraka ta¤ceva abuddhi¤ca nidassituü / byāsattha¤ca vibhatyantaü ca saddoca karãyate // Sad_276 // [Note: byāsattha¤ca - katthaci] catubhādhāraõo gova dãpo va saünidassano / vibhattiyātathekāya nekasaīkhyā patãyate // Sad_277 // [Note: sanidassano - katthaci] keci apaccayattā taü suddhanāmapadantica / apare parikappena paccaye vigatepica // Sad_278 // taddhitanti ca ekacce dvandanti ca abhāvato / taülakkhaõassa taünāme nekasesotilakkhaye // Sad_279 // ekasesapakappena pårentãti kitenavā / purisādipuriņņhane sentãtyupapadenavā // Sad_280 // mātaro pitaro sāri puttā puttātiādisu / ekaseso viråpānaü vutto yogavibhāgato // Sad_281 // mātaro pitaro nāma råpaütyādãsu pubbakaü / padaüparampivā ekadesovā pyavasissate // Sad_282 // pacchā pekkhatisāma¤¤a mekasesepi niņņhite / tenekavacanaü hoti nāmaråpanti ādisu // Sad_283 // saråpasseva saddattha saddatthānaü sabhāvato / tibbidhattaüyathāmāsā kuņilāpurisātica // Sad_284 // bhusoritepi nekatthaü vicchāvacanamãritaü / āmeķitaüpanekatthaüdvattikkhattumudãritaü // Sad_285 // dvittaüvicchāyamekassa nekatthassa nipātanā / natthevāmeķite dvittaümekatthattā bhayādinā // Sad_286 // edisãva gate kacce dvibhāvaünekaråpato. bhinnavatthåni dabbena guõena ca kriyāyavā / byāpituü vatthuno icchā vicchātyeva patãyate // Sad_287 // gāme gāme jalaügāmo gāmo rammo vagamyate / gāmo gāmo kvacisyādi lopokekanti ādisu // Sad_288 // sāpekkhattā dviråpattā cekasseva samāsatā / nivicchāyaü tadatthoti sāpekkhena samāsatā // Sad_289 // pacatãodanaüsådo paccate tena odano / ņhãyate devadattena khyātenuttaü tikārakaü // Sad_290 // dhātvattho kārakāmisso suddhobhāvotimanyate / sokriyā sāca sāma¤¤aü tassekattaü patãyate // Sad_291 // tadekavacananta¤ca paņhamassathavā bahu / vacanaü kattubhedādyapekkhite bhavate kadā // Sad_292 // sabbhi sambhåyate āsã yante uņņhāsitā yathā / bhavante hãti saīkhyānaü bhedābhedo kadācipi // Sad_293 // pahãyissanti te råpaü bhåyate ti ca kenaci / kammakattåsu bhāveca råpaüvuccati ta¤¤unā // Sad_294 // bhāvakattari paccattaü saddanãtiyamuccate / paccattaütatiyattheti daëhaükatvā parenaca // Sad_295 // kattādibhedaliīgattha mattāpekkhena tiņņhate / yokadāci sa vatticchā nuparodhena manyate // Sad_296 // sakammā kattukammesu ākhyātapaccayā siyuü / naca bhāve akammātu kattubhāve nakammani // Sad_297 // kammassāvacanicchāyaü sakammākhyātapaccayā / bhāvepi taüyathāgehe devadattena paccate // Sad_298 // vatticchā nab have santamapyasantaüpi sābhave / taüyathānudarā ka¤¤ā samuddo kuõķikātica // Sad_299 // sattākaraõaråpā hi dhātvatthā sakalā tato / bhāvokriyāca sāma¤¤aü sakalesveva gamyate // Sad_300 // sāma¤¤asaddato tena sabbadhātvatthadãpanaü / yuttaübhāvadisaddena rukkhavaccā dhavādiva // Sad_301 // visesā natupākādi sabbadhātvattha dãpakā / napalāsādayo saddā sabbarukkhappakāsakā // Sad_302 // kriyāvisesanaü kattu kammatthe tiņņhate yatto / siddhaünyāyena taütasmā natadatthaü visuü vidhi // Sad_303 // muduü pacati iccatra pacanaübhavatãtica / sukhaü sayati iccatra karoti sayanantica // Sad_304 // kammasaddo yathā kamme tathā bhāvepi tena vā / kammatthe tyekasesena padãpanayatopivā // Sad_305 // bālāvatārasambandha cintādãsu napuüsakaü / dutiyekavacanantaü yaü taü taggatitãritaü // Sad_306 // samudāyãnamekatte pekkhite paņhamā siyā / bhedatte dutiyātyattha byākhyāne tamudãritaü // Sad_307 // visesyatabbisesānamabhedattamapekkhati / yadā liīgatthamattattā tadetthapaņhamā bhave // Sad_308 // yadāpekkhati bhedattaü tadātassaīgabhāvato / dutiyāca tadekattā sadekavacanaü siyā // Sad_309 // asambhārasabhāvattā kattuno naca kārakaü / bhāveteneva ta¤¤åhi tatiyantaüpi manyate // Sad_310 // kriyāvisesanaü nāma chaņņūyantyaparevidå / ekāheneva pāyāsi pādassukkhipanantica // Sad_311 // kriyāvisesanaü satthe vuttaüdhātuvisesanaü / bhāvanapuüsakaütyeva sāsane samudãritaü // Sad_312 // kriyāvisesanaünāma dubbidhaüsamudãritaü / bahiddhālapanaüsabbamabahiddhāmudādikaü // Sad_313 // yo sādhayitumāraddho na ca niņņhamupāgato / vattamānoti so vutto sova vippakatotica // Sad_314 // kriyāsantānavicchede kālotãto anāgato / anāraddhakriyāyanti kālattayåpalakkhaõaü // Sad_315 // anādyanidhano nicco paccayānupavattito / nidassitosadāyoso kālokāla¤¤unāmato // Sad_316 // yathā niccopi ākāso ghaņādidabbasaüyuto / ghaņākāsādibhedena abhinnekopi bhijjate // Sad_317 // kriyābhedåpacārena kālekopi pabhijjate / kattādibhedato yeva kriyekāpi pabhijjate // Sad_318 // kriyāsāma¤¤abhāvena abhinnāpi pabhijjate / desādinātimākhyāte kasesotyaparevidå // Sad_319 // kattādibhedato yeva kriyābhedo pathãyate / nekasesenamiccevaünyāsādãsu nisedhanaü // Sad_320 // majjhimo tumhayogena amhayogena uttamo / tassesanāmayogena paņhamottenanuttake // Sad_321 // dhātvatthavācakeneva paccayenapayogato / nāmattaüpajahitvāna dhāturåpena tiņņhate // Sad_322 // attanā vacanãyassa kattukammehi pākaņo / sakattuko sakammoti dhāturåpoti vuccati // Sad_323 // pabbatāyati saüghoti bālaümuõķāyatãtica / gamakattāca sāpekkhā pekkhitabbo payujjate // Sad_324 // sa¤¤āya vattumicchāya mākhyātaünāmikaübhave / mākhaliccādisviccevaü saddanãtiyamāhaķaü // Sad_325 // upaggaho tu kattādi sādhanantyapare vidå / keci tassa visesoti kārake tassa saīgaho // Sad_326 // vuttepi dhātunā bhāve vibhattapaccayāvinā / bhāvino dhātunatthassā khyāte pākaņabhāvato // Sad_327 // kriyāpadhānabhāvena kriyamācikkhate iti / ākhyātaü keci dhātvattho pacārenāti cābravuü // Sad_328 // byatirekena gacchāmi na gacchāmãti pākaņā / kiü karosi pacāmãti pa¤hatovāpyayaü kriyā // Sad_329 // evaüpi sādhyaråpattā khyātasseva kriyāpadhā / nattaü kitassa dabbappadhānattaü siddharåpato // Sad_330 // pācako bhatakāropaharaõaüsyādipaccito / odano dāniyobhikkhu pabhavo himavādiko // Sad_331 // āsanaüma¤capãņhādi ņņhānaüņhāna kriyā iti / kitenābhihitaüsattasādhanaü bhāva sattamaü // Sad_332 // kattukaraõa kammasampadānavadhiyādhika / raõabhāvappabhedena sādhanaü sattadhā mataü // Sad_333 // bhāvo tu kārakāmisso dhātvattho sakriyāyadi / dhātvattho dhātunā vutto kimatthaüpaccayo kato // Sad_334 // nakevalā payujjanti pakatã nacapaccayā / iti nyāyena bhāvattha sādhanāpekkhabhāvato // Sad_335 // sidhasādhyappabhedena dudhābhāvo yathākkamaü / pāko ņhãyati ityattha byākhyāne saddasattiyā // Sad_336 // mātulocariyo tyeko pyevaübhāvopi manyate / kriuyāca sādhana¤ceti pakatyā paccayenaca // Sad_337 // bhāvoti sattimaüdabbaü yaüyadupacarãyate / chaņņūã sāmini taüyoge dhātvatthā pekkhite pana // Sad_338 // katvatthe tatiyā chaņņhã keci lākhupamātica / kriyāvisesanaüchaņņhã yantaü taüyogatotica // Sad_339 // bhedo sambandhibhedena bhāvassupacarãyate / abhedassa abhedocā bhāvākāsādino yathā // Sad_340 // pākā telaghatādãnaü honti pākoti vākite / bhāvekhyāte ayuttattā na chaņņhã sāmilakkhaõe // Sad_341 // kriyānissayakattādi dhārentaü pi kaņādikaü / kriyādhāro yathā kattu dabbe tannissayepica // Sad_342 // bhāvassāpi abhāvassa kattupa¤¤atti vuccate / saddanãtiyametassa dabbabhedena bhedato // Sad_343 // vohāravisayatthattā kite dabbappadhānato / dabbassevaca neyyattā bhāvo dabbanti ta¤¤unā // Sad_344 // saddavuttinimittena kriyājātyāvisesitā / kriyāvuccati dabbanti sattibyatti kriyantare // Sad_345 // kiratãti kitosissa kaīkhaüvikkhipatāpane / tãtyattho pāyavuttittā kitakoti pavuccati // Sad_346 // paccayo kitake kicca kitabhedena dubbidho / pa¤ca tabbādayokiccā kita¤¤e õādipaccayā // Sad_347 // paccayo tividho kicca kitakiccakitabbasā / bhāvakammesu katvatthe tãsuvātyapare vidå // Sad_348 // kiccadhātåhyakammehi bhāveyeva napuüsake / tadantāpāyato kamme sakammehi tiliīgikā // Sad_349 // kitā kattari vi¤¤eyyā idamevopalakkhaõaü / tena kiccakitā kattu kammabhāvādike siyuü // Sad_350 // nyāse suttena yeõādã lakkhitāte tikālikā / vuttā alakkhitā kāla muttekadvittikālikā // Sad_351 // sena sena aniddiņņha kālā a¤¤e nalakkhitā / te lakkhitāva niddiņņha kālā ye råpasiddhiyaü // Sad_352 // tesaü tekālikattepyatãte vopapadatthato / yathā purindadoccādo vattamāne ti kenaci // Sad_353 // nekabhāvena bhinnepi santānenekataüpati / vattamānaü kataü Buddha vaüsaaņņhakathādisu // Sad_354 // visuddhimaggaņãkāyaütaükālāpekkhanepi vā / jātakaņņūakathāyantu itopekkhāyatãtatā // Sad_355 // dattodāni tadā luddo ahosi viharāmahaü / tadā sumedhabhåtohaügacchāmi ambare tadā // Sad_356 // paccuppannakhaõāpekkhaüyatotãtamanāgataü / tato ekakkhaõe kātuü yuttaråpova viggaho // Sad_357 // yato pubbāparo bhāgo tamupādāya manyate / tekālikoti vutticchā yattabhāvena vuttito // Sad_358 // paccuppannakriyā yeva kārakattåpacārato / yotyattā vā atãtānā gatānaü kattutā siyā // Sad_359 // yathā pacaüpi yogyattā pācakoti pavuccati / evaü karaõayogyattā kattutākaraõepica // Sad_360 // samāsattā vibhattãnaü lopevopapadekate / dvāgamo ta¤¤unā råpasiddhiyaüsamudāhaņo // Sad_361 // kaccāyaneca nyāse ca vuttāluttasamāsatā / samāse nvāgameneva kite luttasamāsatā // Sad_362 // sattasādhanamuttepi tassãlādãsu paccaye / dhātuto paccayatthatttā kattuņņhāneca vuttito // Sad_363 // porāõehi kato tassa saīgaho kattusādhane / tulyādhikaraõattena sãlaüpakatimanyate // Sad_364 // dhātvattho ti satācāro dhammo tassādhukāritā / bhinnādhikaraõattena tattha sakkaccakāritā // Sad_365 // yathā kālattaye kumbha kārodãpaīkaro pana / luttāluttesu tassãlā dyatthe bhikkhåtyudāhaņaü // Sad_366 // õvutvantassatu kammatthe chaņņūã bhavati ekadā / kite bhāvassa kammatthe katvatthe ca yathārahaü // Sad_367 // tyādyantassatu katvatthe kammatthe dissate kadā / nacākhyātena sambandhā bhāvato sāmilakkhaõe // Sad_368 // kammassa kārako kammaü satte sattānamuddhatā / pākodanassa sådena vāsådassodanampivā // Sad_369 // dhammaüpāņheti sissassa na rajjassa sarissasi / moggallānetu sambandhekattādyavacanicchite // Sad_370 // mānantā vattamānānā gatekesesakentiti / anto kattarimānotu bhāve kammani kattari // Sad_371 // tiņņhanto tiņņhamāno haükarissāmi vibhāvayaü / ņhãyamānaümayā bha¤¤amānaütumhe suõissatha // Sad_372 // tadatthe nāgatebhāve tāyetuütyādayotayo / catutthiyā tadantehi moggallānamhi lopatā // Sad_373 // kaccāyaneca nyāse ca sabbakālesu kattari / kitsa¤¤atā tavetu¤ca dve hontãti patãyare // Sad_374 // gacchaticchati kattāye tathā kātu¤ca kātave / evaütu sampadānattaü kattutta¤ca yathārahaü // Sad_375 // pubbakāleka kattånaü majjhe tunādi pāyato / samānāparakālāne kakattånaünidassanā // Sad_376 // nānākriyāsu sattãnaü nānāttepi patãyate / kattånamekavākyeka dabbaņņhattekakattukā // Sad_377 // kalāpādãsu bhāvatthe tunātyādi vidhãyate / kaccānādãsu katvatthe kitta¤¤¤āya vidhãyate // Sad_378 // kitsa¤¤attekakattånamitivuttasabhāvato / kattariyeva tunādi kathitaüråpasiddhiyaü // Sad_379 // kriyāvisesanatthāva tvādyantātabbisesato / kattuvisesanatthāti keci kattari vuttito // Sad_380 // pacitvā bhu¤jate såro tamaü hantvādito ghataü / pitvāhoti balaüdvāra māvaritvāna nikkhami // Sad_381 // pacitvāodano bhujja te bhuttovāti yadyapi / kammamekaü va te hoti uttaütvāpaccayena tu // Sad_382 // nuttaüpadhānasambandhadvāreneva tu kāriyaü / siddhaü pubbāparesveva parakālappadhānato // Sad_383 // kadāci guõasambandha dvāreneva tukāriyaü / gantvā piõķāya sāvattiü caratãti nidassanaü // Sad_384 // nānākriyāsu nānatte kāriyānampi manyate / attena dutiyantādi bhāvoviya yathārahaü // Sad_385 // sāsa¤¤āya hato ratto putto jãvova pekkhite / padhānepi na saīkhāro apadhānepi nassate // Sad_386 // duvidhohi adhippāyo vattunodãyatodanaü / pacitvānāti sāma¤¤ā dhippāyo bhujjatodano // Sad_387 // pacitvāti visesādhi ppāyo nekapade ayaü / kāre kiccādike nānā pade pana patãyate // Sad_388 // bhāvalakkhaõahetvatthā tvantādãnaüyathārahaü / sakko hutvāna nibbatti paņhanto vasatãtica // Sad_389 // dvinnaüpaņicca bhāvatthaüchaņņūyatthe paņhamāthavā / nappadhānamapekkhāya saīkhāro nassatekadā // Sad_390 // saüyogojāyate tyādo yoge jāto na jāyate / saüyogo jāyamānassa kattuttena na tiņņhate // Sad_391 // pākaņābhāvato¤¤o¤¤ā bhimukhaü sattiråpakaü / dvinnaü saīgatiyaübyattiråpaüpākaņabhāvato // Sad_392 // lokasaīketasiddhattā sattibyattidvayena hi / attho natthãtyabhåtampi bhåtaüvopacarãyate // Sad_393 // vohāravisayo saddo bhåtābhåtatthavācako / vohāratthohi saddattho bhāvatthotena dãpito // Sad_394 // abhåtattho khaüpupphādi bhåtattho purisādiko / paramattho va phassādi bhåtattho tyapare vidå // Sad_395 // lokasaīketasādhyattho saddo nekantabhåtiko / sammutyattho hi saddattho buddhiyā parikappito // Sad_396 // tambadãpavhaye raņņhe'rimaddanapure katā / saddhammasirinā guëhasārasaddatthabhedanã // Sad_397 // saddatthabhedacintāyaü niņņhitā ganthato pana / tisataü navutisattatipādacaturakkharaü // Sad_398 // saddatthalakkhaõe bhedã yo yo nicchitalakkhaõe / so so ¤ātumakicchenapahoti piņakattaye // Sad_399 // iminālabhitapu¤¤ena pāpuõeyyamanuttaraü / taüpatvā sakale satte moceyyaü bhavabandhanā ti // Sad_400 // saddatthabhedacintāniņņhitā.