Padasadhana

Input by the Sri Lanka Tripitaka Project

[CPD Classification ]
[SL Vol Pds - ] [\z Pds /] [\w I /]
[SL Page 001] [\x 1/]

Padasādhanaṃ



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammā sambuddhassa.
---------
Buddhambujaṃ namassitvā saddhammamadhu bhājanaṃ
Guṇamopadapadaṃ saṅghamadhubbatanisevitaṃ.

Moggallāyanācariya carañca yena dhīmatā
Kataṃ laghumayandiddhamanunaṃ saddalakkhaṇaṃ.

Ārabhissaṃ samāsena bālatthaṃ padasādhanaṃ
Moggallāyanasaddattharatanākarapaddhatiṃ.

Saññāpariggaheneva lakkhaṇesu sarādayo
Ñāyantiti tamevādo dassayissaṃ vibhāgato.

Aādayo titāḷīsa vaṇaṇā.

Jinavacanānurūpā akāradeyo niggahitantā tecattāḷī sakkharā paccekaṃ vaṇṇā nāma honti
yathā - a ā i ī u ū e Ṛ o l̥ ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ṇa ta tha da dha na pa
pha ba bha ma ya ra la va sa ha ḷa aṃ iti-kakārādisvakāro uccāraṇattho = vaṇaṇīyati attho
etehīti vaṇnā-aādi mariyādā bhūto yesanto aādayo.

Aādayoti vattate yāva "binduniggahīta" nti-tañcakhoattha vasā vibhatticīparināmoti
sattamyantamabhisambandhīyate.


Dasādo sarā

Aādisvādimhi niddiṭṭhā odantā dasavaṇṇā sarā nāma honti-yathā-a ā i ī u ū e Ṛ o l̥ =
saranti pavattantīti sarā-dasā doti vattate tīsu cakkamānesu.


Dve dve savaṇṇā.

Aāsvādimesu dassu dve dve savaṇṇā nāma honti. Yathākkamaṃ-yathā-aā iti, uū iti, eṚ iti,
ol̥ iti = samānā sādisā vaṇṇā savaṇṇā-samānattañca ṭhānato.

Cha vaṇṇānaṃhi uppattiṭṭhānāni kaṇṭhātālumuddhadantaoṭṭhānā sikāvasena-tesu
avaṇṇakavaggahānaṃ kaṇṭhoṭhānaṃ-ivaṇṇa cavaggayānaṃ tālu-ṭavaggaraḷānaṃ
muddhā-tavaggalasānaṃ dantā-u vaṇṇapavaggānaṃ oṭṭhā-evaṇṇassa
kaṇṭhatālu-ovaṇṇassa


[SL Page 002] [\x 2/]

Kaṇṭhoṭṭhaṃ-vakārassa dantoṭṭhaṃ-niggahitassa nāsikā-ṅañaṇanamānaṃ sakaṭṭhānaṃ
nāsikā ca-dvedveti vattate.


Pubbo rasso

Tesceva dasasu ye dve dve savaṇṇā tesu yo yo pubbo so so rassasañño hoti-yathā-a i u e
o-tesu saṃyoga pubbāca dissanti dve panantimā dīpetuṃ tattha sādhuttaṃ tesampi idha
saṅgaho = rassakālayogā tabbantatāya vā rassā-tathā dīghā-idhāpidvedveti vattate.


Paro dīgho.

Aādisvādibhutesu dasasu ye dve dve savaṇṇā tesu yo yo paro so so dīghasañño
hoti-yathā-ā ī ū Ṛ l̥.


Kādayo byañjanā.

Aādisu kādayo niggahītapariyantā tettiṃsa byañjanānāma honti-yathā-ka kha ga gha ṅa ca
cha ja jha ña ṭa ṭha ḍa ṇa ta tha da dha na pa pha ba bha ma ya ra la va sa ha ḷa aṃ =
byañjīyati attho etehīti byañjanā-kādayoti vattate.


Pañca pañcakā vaggā.

Aādasu kakārādayo makārantā pañca pañcakā vaggā nāma honti-yathā-kakhagaghaṅa,
cachajajhaña, ṭaṭhaḍaḍhaṇa, tathadadhana, paphababhama.
= Vajjenti yakārādayoti vaggā.


Bindu niggahitaṃ

Akārādīsuyavāyaṃ vaṇṇo bindumatto so niggahitasaññohoti = rassasaraṃ nissāya
gahitamuccāritaṃ niggahītaṃ.

Saññā vidhānaṃ.
---------

Sandhi vuccate-purisa uttamo, paññā indriyaṃ. Satiārakkho,bhogi indo, cakkhu āyatanaṃ,
abhibhu āyatanaṃ, dhanamme atthi, kuto etthā 'tidha-


Saro lopo sare.

Saro saro lopanīyo hoti-saretopasilesikādhārasattamī tato vaṇṇakālavyavadhāne kāriyaṃ na
hoti-tvamasi, katamā cānanda aniccasaññā'ti-aññatthāpi saṃhatāyamopasilesakādhā reyeva
sattamī-vidhīti vattamāne.


Sattamiyaṃ pubbassa.

Sattamīniddese pubbasseva vidhiti pubbasaralopo-purisuttamo,paññindriyaṃ, satārakkho,
bhogindo, cakkhāyatanaṃ. Abhibhāyatanaṃ, dhanammatthi, kutettha.


[SL Page 003] [\x 3/]
Pubbassa kāriyavidhānā sattamīniddiṭṭhassa paratāva gamyateti paretuparivacanampi
ghaṭate-so ahaṃ, cattāro ime, yato udakaṃ, pāto evaṃ 'tīdha-"saro lopo sare"'ti vattate.


Paro kvaci.

Saramhā paro saro kvaci lopanīyo hoti-sohaṃ, cattārome, yatodakaṃ.
Pātoca-kvacitikiṃ?-Paññindriyaṃ-assādhikāro sabbasandhisu-tassa idaṃ, tassa idaṃ, vāta
īritaṃ, vāta īritaṃ, sīta udakaṃ, sīta udakaṃ, vāma ūru,vāma ūru, itidha-pubbasara lope-sare
veti ca vattate.


Yuvaṇaṇānameo luttā.

Luttā sarāparesaṃ ivaṇṇavaṇṇānaṃ eo honti vāyathākkamaṃ.


Vaṇṇaparena savaṇṇepi.

Vaṇṇasaddo paro yasmā tena savaṇṇopi gayhati sayaṃ ce ti ī ū nampi e o-tassedaṃ,
tassidaṃ-vāteritaṃ. Vātiritaṃ-sītodakaṃ, "byañjane
dīgarassā"'tidīghe-sītudakaṃ-vāmoru,vāmūru-luttetikiṃ?-Dasa ime.

Atippasaṅgabādhakassa kvacisaddassānuvattanato na vikappavidhī niyatā-tena upeto 'ti
evamādīsu vikakeppā nārakitādisu vidhi ca na hoti-ci akāsi, ci akāsi. Su āgataṃ, su
āgataṃ'tidhayuvaṇṇānaṃ ve'ti ca vattate.


Yavā sare.

Sare pare iva ṇṇuvaṇṇānaṃ yakāravakārā honti vā yathākkamaṃ-akārassa dīghe-vyākāsi,
"vanataragāvā gāmā"ti yāgame-viyākāsi-svāgataṃ. Sāgataṃ-kvacitveva-yānīdha.

Te ajja, te ajja, so ayaṃ, so ayaṃ, itīdha-"yavāsare"ve'ti ca vattate.


Eonaṃ

Eonaṃ yakāravakārā honti vā sare pare yathākkamaṃ.

Tyajja, tejja-"byañjane dīgharassā"tidīghe-svāyaṃ,soyaṃ.

Kvacītveva-dhanammatthī-go eḷakamitidha-sare 'ti vattate.


Gossāvaṅ.

Sare pare gossa avaṅ ādeso hoti-saca"ṭanubandhāneka vaṇṇāsabbassā"ti
sabbassappasaṅge-antasse'ti vattamāne.


Ṅanu bandho.

Ṅakāronubandho yassa so nekavaṇṇopi antassa hoti ti l̥kārasseva hoti,-"saṅketonavayavonu
bandho"tivacanā ṅakārassāppayogo-payojanaṃ"ṅanubandho"ti saṅketo-gaveḷakaṃ.


[SL Page 004] [\x 4/]

Iti eva, iti evā "tīdha-


Vitisseve vā

Evasadde pare itissa vo hoti vā-saca.


Chaṭṭhiyantassa.

Chaṭṭhinaddiṭṭhassa yaṃ kāriyaṃ tadantassa viññeyyanti ikārassādeso hoti =
ṭhānīnamāmaddiyadissati uccāriyati'ti ādeso-itveva, aññatra yādese-"tavaggavaraṇanaṃ ye
cavaggabayañā"ti takārassa vo-"vaggalayehi te"ti yassa ca cakāro, icceva-du aṅgikaṃ, ci itvā,
ajja agge, pātu ahesuṃ, pā eva, idha ijjhati, pari antaṃ, atta atthamitidha-"mayadāsare"ti
vattate.


Vatataragā cāgamā.

Ete mayadā vāgamā honti vā sare kvaci,-āgamino aniyamepi saroyevāgamī hoti
vanādinantu ñāpakā-aññathāhi padādīnaṃ yukvīdhāna manatthakaṃ-duvaṅgikaṃ, cinitvā,
ajjatagge, pāturahesuṃ,-"byañjanedīgharassā"ti rasse-pageva, idhamijjhati, pariyantaṃ,
attadatthaṃ-vātveva-attatthaṃ.

Cha abhiññā, cha abhiññā, 'tīdha-vā sare āgamo'ti ca vattate.


Chā ḷo.

Cha saddā parassa sarassa ḷakāro āgamo hoti vā-chaḷabhiññā, chaabhiññā.

Sarasandhi.
---------
Kaññā iva-kaññā ivā"tīdha-pubbaparasarānaṃ lope sampatte-saro paroti ca vattate.


Nadvevā.

Pubbaparasarā dvepi vā kvaci na lupyante-kaññāiva, kaññeva, kaññāva.

Sarasandhi nisedho.
---------
Tatra abhirati, khanti paramaṃ, sammā akkhāto 'tīdha-


Byañchane dīgharassā.

Rassadīghānaṃ kvaci dīgharassā honti byañjane-tatrābhirati, khantīparamaṃ,
'sammadakkhāto' tidāgame rasso-kvacītveca-tyajja-kathaṃ yāniva antalikkhe
'ti?-Dīgharassāti yogavibhāgā.

Ci gaho, tatiya jhānaṃ. Vi khopo, itidha-byañjane'ti vattate.


Saramhā dve.

Saramhā parassa byañjanassa kvaci dverūpāni honti-viggaho.


[SL Page 005] [\x 5/]

Catuttha dutiyesvesaṃ tatiya paṭhamā.

Catutthadutiyesu paresvesaṃ catutthadutiyānaṃ tabbagge tatiya paṭhamā honti paccāsatyāti
pubbajhakārakhakārānaṃ jakārakakarā-tatiyajjhānaṃ, vikkhepo-saramhā'tikiṃ?-Taṃ vanaṃ.
Akarambhasete, akarambhasete, eso attho, eso attho, itidha-ce'tivattate.


E o na ma vaṇṇe.

E o naṃ vaṇṇe kvaci a hoti vā-akarambhasane, akaramha sete-esaattho,
esoattho-vaṇṇetikiṃ?-So.

Sarabyañjanasandhi.
---------

At yantaṃ. Tath yaṃ. Mad yaṃ, budhi yati, dhan yaṃ. Sev yo, paryesanā, pokkharaṇ yo,
itidha-


Tavaggavaraṇanaṃye cavaggakhayañā.

Tavaggavaraṇanaṃ cavaggabayañā honti yathākkamaṃ yakāre, "vaggalasehi te" ti vaggā
parassa yassa pubbarūpaṃ-accantaṃ. Tacchaṃ, majjaṃ, bujjhati, dhaññaṃ, sebbo, payyesanā,
pokkharañño-kvacītveca, matyā-yeti vattate vakkhamānesu tīsu. Sak yate, ruc yate, paṭyate,
lupyate, salyate, disyate'tīdha.


Vaggalasehi te

Vaggalasehi parassa yakārassa kvaci te vaggalasā honti.

Sakkate, ruccate,paṭṭate, luppate, sallate, dissate.
Kvacitveva-kyāhaṃ-muh = yatī 'tīdha-


Hassa vipallāso

Hassa vipallāso hoti yakāro-muyhati,

Bahuābādho, bahu ābādho'tīdha-ussavakāre"hassa vipallāso"'ti vattate.

Vevā.

Hassa vipallāso hotivā vakāre-bavhābādho, bahvābādho.


Byañjana sandhi.
---------
Akkhirujati. Akkhirujatī'tīdha-veti vattate yāva"mayadāsare"ti.


Niggahitaṃ.

Niggahītamāgamo hotivā kvaci = ṭhānīnamāliṅgiya gacchati pavattatī'ti āgamo-akkhiṃ
rujati,akkhi rujati-"yāvadvidhā"ti ādo niccaṃ vavatthita vibhāsattā vādhikārassa-vāsaddo hi
atthavaye vattate katthaci vikappe katthaci yathāvavatthitarūpa pariggaheti-yadā pacchime
tadā naccamaniccamasantañca vidhiṃ dīpeti-ettha pana kva


[SL Page 006] [\x 6/]

Cisaddassānu vattanato tenevāsantavidhi siddho'ti vāsadde nitaradvayaṃ-saṃ ramho,
saṃramho, puṃ liṅgaṃ,puṃ liṅgamitīdha-niggahītādhikāro ā "mayadā sareti".


Lopo.

Niggahītassa lopo hoti vā kvaci-dīghadittāni, sāramho, sāramho-pulliṅgaṃ,
puṃliṅgaṃ-paṭisallāṇe pātukāmo'ti ādisu niccaṃ-pupphaṃ assā, pupphaṃ assā, kiṃ iti, kiṃ
itī'tīdha-


Parasarassa.

Niggahītamhā parassa sarassa lopo hoti vā kvaci.


Saṃyogādi lopo.

Anantarā byañjanā saṃyogo-atra yo ādabhutāvayavo tassa vā kvaci lopo hotī'ti sassādissa
lopo-pupphaṃsā, "mayadā sare" ti niggahītassa makāro-pupphamassā, "vagge vagga 'nto"ti
no naggahītassa-kinti, kimiti.

Taṃ kha ṇaṃ, taṃ khaṇaṃ, dhammaṃ care, dhammaṃ care, taṃ ḍahati, taṃ ḍahati, taṃ
dānaṃ, taṃ dānaṃ, taṃ phalaṃ, taṃ elamitīdha-


Vagge vagganto.

Naggahītassa kho vagge vagganto vā hoti paccāsatyā-taṅkaṇaṃ,taṃkhaṇaṃ-dhammañcare,
dhammaṃcare-taṇḍahati, taṃḍahati-tandānaṃ, taṃdānaṃ-tamphalaṃ, taṃphalaṃ-gantvā
sammatoti'ādisu niccaṃ-ānantarikaṃ yamāhu, ānantarikaṃ yamāhu, paccattaṃ eva, paccattaṃ
eva, taṃ hi. Taṃ hi, itidha-

Yevahisuñño.

Yaevahisaddesu niggahītassaño vā hoti-"vaggalasehi te'ti yassa ñakāre-ānantarikañña māhu.
Ānantarikaṃ yamāhu, ñassa dvitte-paccattaññeva, paccattaṃeva-tañhi, taṃhī-eva
saddasahacariyāyaiti yasaddasseva gahaṇaṃ-saṃyato, saṃyato'tīdha


Ye saṃssa

Saṃsaddassa yaṃ niggahītaṃ tassa vā ño hoti yakāre-

Saññato, saṃyato-idhayakāramattova gayhate punabbacanā.

Taṃ eva, taṃ eva, taṃ idaṃ, taṃ idaṃ, taṃ iminā, taṃ iminātīdha-


Mayadāsare.

Niggahītassa mayadā honti vā sare kvaci-tameva, taṃeva-tayidaṃ' taṃidaṃ-tadaminā, taṃ
iminā ettha-"tadaminādīnī" tinipātanā ikārassa
akāro-lakkhaṇantarenāvihitādesalopāgamavipallāsā sabbattha imināva daṭṭhabbā-tena
nijako. Niyako, 'tiādi siddhaṃ-buddham saraṇamiccādisu yogavibhāgā.

Niggahita sandhi.
---------


[SL Page 007] [\x 7/]

Atha nāmāni vuccante.

Tāni vividhāni saligāligavasena-tattha saligeyu tāva akārantato pulliṅgā buddhasaddā
sattavibhattiyo parā yojīyanto-buddha iti ṭhite.


Dve dve kānekesu nāmasmā siyo aṃyo nāhi yanaṃ smāsanaṃ smiṃsu

Etesaṃ dvedve honti ekānekatthesu vattamānato nāma smāti yathākkamaṃ ekamhi cattabbo
ekavacanānaṃ bahumhi vattabbe bahuvacanānaṃ cātiyamenappayaṅge-nāmasmā 'tiadhikāro.


Paṭhamātthamatte

Sakatthadabbaliṅgāni saṅkhyākammādipañcakaṃ

Nāmattho tassa sāmaññamattamattaṃ pavuccate.

Nāmassābhidheyya matte paṭhamāvibhatti hoti'ti vatticchāvasā
paṭhamāyekavacanabahuvacanāni.

Siyoiti paṭhamā, sissikārassānubandhattappeyogo-payojanaṃ"ki maṃ sīsū"ti saṅketo-tathā aṃ
vacanassakārassa-si-ato'ti vattate-tassa nāmavisesanattā "vidhibbisesanantassā"'ti tadantato
vidhi.


Sisso.

Akārantato nāmasmā parassa sissa l̥hoti-pubbasaralopo buddho tiṭṭhati-yo.


Ato yonaṃ ṭāṭe.

Akārantato nāmasmā paresaṃ paṭhamādutiyāyonaṃ ṭāṭe honti
yathākkamaṃ-ṭakārānubandhattā"ṭanubandhānekavaṇṇā sabbassā"ti sabbādeso-buddhā
tiṭṭhanti. 'Paṭhamātthamatte''tivattate.


Āmantaṇe.

Saddenābhimukhī kāro vijjamānassa vatthuno
Āmantaṇaṃ vidhātabbe natthi rājā bhaveti taṃ.

Āmantaṇadhike atthamatte paṭhamā vibhatti hotī'ti ekasmiṃ ekavacanaṃ si.


Gosyālapaṇe.

Ālapaṇe si gasañño hoti-lopo'ti vattate


Gasīnaṃ.

Nāmasmāgasīnaṃlopohoti-bhobuddhamaṃpālaya-ge'tivattate.


Ayunaṃ vā dīgho.

Aiu iccesaṃ vā dīgho hoti gepare tiliṅge'tidīgho-buddhā, keci dīghaṃ dūrālapaṇe
yevicchanti samīpālapaṇepi dassato taṃ na gahetabbaṃ-yomhi,-buddhā maṃ pāletha.


[SL Page 008] [\x 8/]

Kamme dutiyā

Kattukriyābhisambandhaṃ kārakaṃ kammamuccate
Nibbatti vikatippatti bhedā taṃ tividhaṃ bhave

Asmiṃ dutiyā vibhattihoti-aṃyo iti dutiyā-aṃ-buddhaṃpaṇamāmi, yossaṭe-buddhe.


Kattukaraṇesu tatiyā.

Kriyaṃ yo kurute mukhyo sa kattā yojito na vā
Karaṇaṃ taṃ visesena yaṃ kriyāsiddhihetukaṃ.
Tesu kārakesu tatiyā vibhatti hoti-nābhi iti tatiyā-nā-nāssā'ti vattate.


Atena

Akārantato nāmasmā parassa nāvacanassa enādeso hoti-buddhena desito dhammo-hi-


Suhisvasesa.

Akārantassa suhīsvehoti-buddhehi-ve'ti vattate.


Smāhisminnaṃ mhābhīmhi.

Nāmasmā paresaṃ smāhisminnaṃ mhābhīmhi vā honti yathākkamaṃ-hissa
bhiyādeso-buddhebhī, karaṇe-buddhena loko sucarati, buddhehi, buddhehi, vā.


Catutthī sampadāne.

Anumantvanirākattujjhesakānaṃ vasā tadhā
Dadāti kammanā yuttaṃ sampadānamudiritaṃ.

Tasmiṃ sampadānakārake catutthi siyā-sanaṃ iti catutthī-sa.


Suñsassa.

Nāmasmā parassa sassa suñhoti-saca-chaṭṭhiyā'tivattamāne


Ñakānubandhādyantā.
Chaṭṭhīniddiṭāṭhassa ñānubandhakānubandhādyantā hontī'ti ādibhuto hoti-ukāro
uccāraṇattho-ñākāro ettheva saṅketattho-buddhassa pupphaṃ dehi.-Ato vā bahulamitica
vattate.


Sassāya catutthiyā

Akārantato parassa sassa catutthiyā āyo hoti vā bahulaṃ-buddhāya, yebhuyyena tādatthe
yevāyamāyo dissatī'ti itoparaṃ nodāharīyate-naṃ-dīgho'tivattate.


Sunaṃhisu

Esu nāmassa dīgho hoti-buddhānaṃ.


Pañcamyavadhismā.

Sīmābhuto padatthānaṃ yo calo niccalo'tha vā
Accuto pubbakā rūpā namāhuravadhimbudhā.


[SL Page 009] [\x 9/]

Etasmā kārakā pañcamīvibhatti hoti-smā hī iti pañcamī-smā-ato yonaṃ ṭāṭe veti dva vatta
te.


Smāsmintaṃ.

Akārantato nāmasmā paresaṃ smāsminnaṃ ṭāṭe vā honti yathākkamaṃ.

Buddhā pahā niccharati. Buddhamhā, buddhasmāvā-hi-buddhehi, buddhebhi.


Chaṭṭhi sambandhe

Kriyākārakasañjāto assedamhāvahetuko
Sambandho'ti pavutto so sambandhidvayanissito.

Sambandhittāvisesepi chaṭṭhī hedakato siyā
Tato hi jātā sambandhaṃ vadeyya na panaññato.

Sambandhe chaṭṭhi vibhatti hoti-sa naṃ iti chaṭṭhi-sa-buddhassa vihāro-naṃ-buddhānaṃ.


Sattamyādhāre.

Kiriyā kattukammaṭṭhā ādhārīyati yena so
Ādhāro catudhā vutto vyāpakādippabhedato.

Ādhārakārake sattamī vibhatti hoti-

Smiṃ su iti sattamī-smiṃ-buddhe pasanno-buddhamhi, buddhasmiṃ, vā-su buddhesu.

Buddho sabbatthadāyī bhavati hi bhajataṃ buddha buddhaṃ na taṃ kiṃ
Dinnaṃ buddhena loke sivapadamapi te yanti buddhena yasmā
Asmā buddhassa pītiṃ parahitavidhayaṃdeti buddhānapeto
Mañño buddhassa niccaṃ ghaṭayati matimā konu bhattiṃ na buddhe.

Evamaññeyampi ghaṭapaṭādīnamakārantānaṃ pulliṅgānaṃ rūpanayo kriyābhisambandho
ca-visesanampana vakkhāma-ito paraṃ chaṭṭhiyā catutthīsamattā pañcamībahuvacanassa ca
tatiyāsamattā na tā dassīyante-gumbasi-ato sissā ti ca vattate.


Kvace vā.

Akārantato nāmasmā parassa sissa e hoti vā kvacī-gumbe, gumbo-sesaṃ buddhasamaṃ-evaṃ
vattabbe, vattabbo iccādi.

Yossa ṭe'ti ca vattate.


Ekaccādīhato.

Akārantehi ekaccādīhi yonaṃ ṭe hoti-ekacce,(bho)ekacce, ekacce-evaṃ
paṭhamasaddassa-nāssa sā ve'ti ca vattate.


Kodhādīhi.

Ehi nāssa sā hoti vā-kodhasā, kodhena, atthasā, attheneccādi-veti vattate.


[SL Page 010] [\x 10/]

Manādīhi smiṃsannāsmānaṃ sisoosāsā.

Manādīhi smamādinaṃ sisomasāsā honti vā yathākkamaṃ-mano, manaṃ-manasā,
manena-manaso, manassa-manasā, manā, manamhā, manasmā-manasi, mane, manamhi,
manasmiṃ.

Tama tapa teja ura sirappabhutayo manādayo.

Gacchantasi-sissa ve'ti ca vattate-parato bhiyyo nānu vattayissāma
vuttiyāyevānuvuttassagamyamānattā.


Ntassaṃ.

Simhi ntappaccayassa aṃ hoti vā-"gasīna"nti silope-gacchaṃ-aññatra-gacchanto.

Ntantunaṃ nto yomhi paṭhame.

Paṭhame yomhi ntantunaṃ savibhattīnaṃ nto iccādeso vā hoti-bahulādhikārā
pumeyeva-gacchanto, gacchantā.


aṭāaṃ ge.

Ge pare ntantunaṃ savibhattīnaṃ ṭaṭāaṃ iccādesā honti bahulaṃ-(bho)gaccha, gacchā,
gacchaṃ, gacchanto, gacchantā.


Ntassa ca ṭa vaṃse.

Aṃsesu ntappaccayassa ṭa hoti vā ntussa ca-vavatthitavibhāsāyāyaṃ-gacchaṃ, gacchantaṃ.


Totātitā sasmāsmiṃnāsu.

Sādisu ntantunaṃ savibhattīnaṃ totātitā honti vā yathākkamaṃ-gacchatā,
gaccantena-gacchato, gacchassa, gacchantassa.


Naṃ namhi.
Namhi ntantunaṃ savibhattīnaṃ taṃ vā hoti-gaccataṃ. Gacchantānaṃ-gacchatā, gacchantā,
gacchantamhā,gacchantasmā-gacchati,gacchante, gacchantamhi, gaccantasmiṃ-evaṃ tapanta
japantādayo-bhavantasi.


Bhuto.

Bhudhātuto ntassa aṃ hoti simhi niccampunabbidhānā-bhavaṃ.


Bhavato vā bhonto gayonāse.

Bhavantasaddassa bhontādeso vā hoti gayonāse-bhonto, bhontā, bhavanto,
bhavantā-evamālapanepi-ge pana-(bho) bhonta, bhontā, bhava, bhavā, bhavaṃ-bhavaṃ,
bhavantaṃ, bhonte, bhavante-bhotā, bhontena, bhavatā, bhavantena-bhoto, bhontassa,
bhavato, bhavassa, bhavantassa.


Satosabbhe.

Santasaddassa sab bhavati bhakāre-sabbhi.


[SL Page 011] [\x 11/]

Mahantārahantānaṃ vā ṭā

Simhi mahantārahantānaṃ natassa ṭā vā hoti-mahā, mahaṃ, mahanto-arahā, arahaṃ,
arahanto-bhavantādīnaṃ sesaṃ gacchantasamaṃ-asmasi.


Rājādiyuvāditvā.

Rājādihi yuvādīhi ca parassa sissa ā hoti-asmā.


Yonamāno.

Rājādīhi yuvādīhi ca yonamāno vā hoti-asmāno,asmā-(bho)asma,asmā,asmāno, asmā.


Vāmhā naṅ.

Rājādinaṃ yuvādanaṃ cānaṅhoti vāmhi-asmānaṃ,asmiṃ,asmāno,asme.


Nāsseno

Kammādito nāvacanassa eno vā hoti-asmena, asmanā.


Kammādito.

Kammādito smino ni hoti vā-asmani, asme, asmamhi, asmasmiṃ-sesaṃ
buddhasaddasamaṃ-muddha gāṇḍīvadhatva anima laghimādayo asmāsamā-evaṃ rājā
kāladdhānavācī addhāca paṭhamādutiyāsu attātu māno tatiyāsattamyekavacanesuca.


Rājassi nāmhi.

Rājassi vā hoti nāmhi-rājinā-aññatra-


Nāsmāsuraññā.

Nāsmāsu rājassa savibhattissa raññā hoti-raññā.


Sunaṃ hisū.

Rājassa ū hoti vā sunaṃhisu-rājūbhi, rājehi, rājūbhi, rājebhi.


Rañño raññassa rājino se.

Se rājassa savibhattissa ete ādesā honti-rañño raññassa, rājino, rājūnaṃ.


Rājassa raññaṃ.

Namhi rājasaddassa savibhattissa raññaṃ hoti vā-raññaṃ, rājānaṃ-raññā.


Smimhi raññerājini.

Smimhi rājassa savibhattissa raññerājinī honti-raññe, rājini, rājusu, rājesu

"Samāse vā"ti rājassa nāsasmāsmiṃsu yaṃ vuttaṃ taṃ vā hoti-yathā-kāsiraññā, kāsirājena =
kāsirañño, kāsiraññassa, kāsirājino, kāsirājassa-kāsiraññā, kāsirājā, kāsirājamhā,
kāsirājasmā-kāsiraññe, kāsirājini, kāsirāje, kāsirājamhi, kāsirājasmiṃ-addhato nāmhi.


[SL Page 012] [\x 12/]

Pumakammathāmaddhānaṃ vā sasmāsuca

Pumādinamuhoti vā sasamāsunāmhi ceti utte-addhunā-aññatra kammādittā vā
ene-addhena-addhanā-se ukāre ca.


Iyuvaṇṇājjhalā nāmassaneka.

Nāmassante vattamānā ivaṇṇuvaṇṇājhalasaññā honti yathākkamaṃ.

Jhalā sassa no.
Jhalato sassa no vā hoti-addhuno, addhussa, addhassa.

Nā smāssa

Jhalato smāssa nā hoti vā-addhunā, addhumhā, addusmā, addhā, addhamhā,
addhasmā-addhani, addhe, addhamhi, addhasmiṃ-attasaddanohamhi


Suhīsu nak.

Attaātumānaṃ suhīsu vā nak hoti-kakāro antāvayavattho.
Attanehi, attanebhi, attehi, attehi.


Notatātumā.

Attaātumehi sassa no hoti vā-attano, attassa.


Smāssa nā braśmā ca.

Brahmā attaātumehi ca parassa smāssa nā hoti-attanā-attanesu, attesu-ātumā attāva-brahma
ge.


Ghabrahmādite

Ghasaññato brahma kattu isi sakhādīhi ca gasse vā hoti-brahme, brahma, brahmā.


Nāmhī.

Brahmassu hoti nāmhi-brahmunā.


Brahmasasu vā.

Brahmassu vā hoti sanaṃsu-brahmuno, brahamussa, brahmassa,
brahmūnaṃ,brahmānaṃ-brahamunā-"ambādihī"'ti smino nihoti vā-brahmani. Brahme,
brahmamhi, brahmasmiṃ-sesaṃ asmasamaṃ.

Sakhā-rājādittā sissa ā.


Āyono ca sakhā.

Sakhato yonamāyo no honti vā āno ca-sakhāyo, sakhāno.


Nonāsesmi.

Sakhassa i hoti nonāsesu-sakhino-aññatra-

Yosvaṃhisu cāraṅ.

Sakhassa vā āraṅ hoti yosvaṃhisu smānaṃsu ca.


Āraṅsmā

Āraṅādesato paresaṃ yonaṃ ṭo hoti-sakhāro-āraddhādo.


[SL Page 013] [\x 13/]

Sabhāve-sakhā-evamālapane-getu-sakho, sakha, sakhā-amhi-sakhānaṃ, sakhāraṃ, sakhaṃ,
sakhāyo, sakhā no, sakhino.


oṭe vā.

Āraṅādesamhā yonaṃ ṭoṭe vā honti yathākkamanti ṭe-pakkhe-"āraṅismā" tiṭo-sakhāre,
sakhāro, sakhe-sakhīnā, sakhārehi, sakhehi, sakhārehi, sakhehi-sakhino, sakhissa,
sakhārānaṃ.


Samānaṃsu vā.

Sakhassa vā i hoti smānaṃsu-sakhīnaṃ, sakhānaṃ.


ā nāsmānaṃ.

Āraṅādesamhā nāsmānaṃ ṭā hoti-sakhārā-bahulādhikārā sakhārasmā-sakhīnā,
sakhīmhā,sakhismā, sakhā, sakhamhā, sakhasmā.


e smino.

Sakhato smino ṭe hoti niccaṃ-sakhe, sakhāresu, sakhesu-"dhammovāññatthe'ti rājādīyu
pāṭhā daḷhadhammādayo vā asmasamā.


Yonaṃ none vā.

Yuvādihi yonaṃ none vā honti yathākkamaṃ.


Nonānesmā.

Esu yuvādinamā hoti-yuvāno, yuvā-yuvānaṃ, yuvaṃ, yuvāne, yuve-yuvānā.


Yuvādinaṃ suhisvānaṅi.

Suhisu yuvādinamānaṅihoti-yuvānehi,yuvānebhi.

Yuvā sassino.

Yuvā sassa vā ino hoti-yuvano, yuvassa.


Samāsaminnaṃ nāne.

Yuvādihi smāsminnaṃ nāne honti yathākkamaṃ-yuvānaṃ-yuvāne,yuvānesu-rūpasiddhiyaṃ
panassa aññathā rūpanayo dassito naiso gahetabbo-amūlattā-nahi
tatthāgamādimūlamatthi-evamidī samaññampi-maghavapumavattahasaddā
yuvasaddasamā-ayantu viseso.


Gassaṃ.

Pumasaddato gassa aṃ vā hoti-pumaṃ, puma, pumā.


Nāmhi.

Nāmhi pumassa vā ā hoti-pumānā-aññatra-vā utte = pumunā, pumena-pumuno, pumussa,
pumassa-pumunā, pumānā-"pumā" ti smino ne vā hoti-pumāne, pume,pumamhi, pumasmiṃ.


Sumhā ca.

Pumassa sumhi yaṃ vuttaṃ taṃ ā ca vā hotīti ānaṅi ā ca hoti-pumānesu pumāsu pumesu.



[SL Page 014] [\x 14/]

Vattahā sanannaṃ nonānaṃ.

Vattahā sanannaṃ nonānaṃ honti yathākkamaṃ-vattahāno vattahānānaṃ.


Akārantaṃ.

Sāsi

Ekavacanayosvaghonaṃ.

Ekavacane yosu ca ghaokārantavajjitānaṃ nāmānaṃ rasso hoti tiliṅge'ti rasse
sampatte-"sisminnānapuṃsakassā"ti anapuṃsakassa simhi tuna hoti-sā-yuvādittā sissa ā-sāno,
nottābhāvapakkhe-"yonamāno"ti vādhikārassa vavatthita vibhā sattāniccamāno-sāno-tathā
nottābhāva pakkhe.


Sāssaṃse cānaṅi.

Sāsaddassa ānaṅi hoti aṃse ge ca-(bho)sāna, sānā, sāno, sānaṃ, sāne, sāno-sesaṃ
yuvasaddasamaṃ-setu-sānassa-suvāyuvāva-"ekavacanayosvaghonaṃ"tira- ssattaṃva
viseso-getu.

Ge vā.

Aghonaṃ ge vā rasso hoti tiliṅge-(ho)suva, suvā.

Ākārantaṃ.

Muni.

Yosujjhissa pume.

Jhasaññassa issa yosu vā ṭa hoti pulliṅge-munayo-ato'ti sāmaññaniddesā ato yonaṃ ṭāṭe
sampattāpi avidhāna sāmatthiyā na honti-aññatra-


Lopo.

Jhalato yonaṃ lopo hotī'ti yo lope.


Yolopanisu dīgho.

Yonaṃ lopo nisu ca dīgho hoti-munī-(bho)munī, munayo, munī-muniṃ munayo munī =
muninā munīhi munībhi-yolopa nīsu vī mantuvantunamiccādi ñāpakā ikārā kārānaṃ
"sunaṃhisūti" dīgha ssāniccattā munihaccādīpi hoti-munino, munissa munīnaṃ, muninā
munimhāmunismā, munimhi munismiṃ munīsu-evaṃ kavikapigiri ādayo-aggiisīnaṃ ayaṃ
vaseso.


Sassāggi to ni.

Aggismā sissa ni hoti vā-aggini. Aggi, aggayo, aggī.


e sissisismā.

Isismā sissa ṭe vā hoti-ise, isi-brahmādittā gasse vā-(bho)ise isi isī.


Dutiyassa yossa.


[SL Page 015] [\x 15/]

Isasmā parassa dutiyā yossa ṭe vā hoti-ise, isayo, isi, sesaṃmunisaddasamaṃ-ādisaddano
smimhi-


Ratyādihi ṭo smino.

Ratyādīhi smino ṭo hoti vā-ādo, ādimhi, ādismiṃ.
Samāse ikārantato yosmiṃsu viseso.

Itoññatthe pume.

Aññapadatthe vattamānā ikārantato nāmasmā yonaṃ no ne vā honti yathākkamaṃ
pulliṅge-ariyavuttino, ariyavuttayo, ariyavutti-evamālapane-ariyavuttine, ariyavuttayo
ariyavuttī.


Ne smino kvaci.

Aññapadatthe vattamānā ikārantato nāmasmā smino ne hoti vā
kvaci-ariyavuttine,ariyavuttimhi, ariyavuttismiṃ, "kvacī"ti vuttattā yathādassanaṃ na
sabbatta ne ādeso.

Ikārantaṃ.

Daddhī, silopo, anapuṃsakattā na rasso.


Yonaṃ none pume.
Jhasaññito yonaṃ nonevāhonti yathākkamaṃ pulliṅge. Daddhino.


Jantuhetvīghapehi vā.

Jantuhetuhi īkārantehi ghapasaññehi ca paresaṃ yonaṃ vā lopo
hoti-daddhī,daddhiyo-evamālapane-getu-daddhi,daddhī.


Na jhīko.

Jhasaññito aṃvacanassa naṃ vā hoti-daṇḍinaṃ, daṇḍiṃ,daṇḍine.

No.

Jhito yonaṃ no vā hoti pulliṅgehi dutiyā yossa no daṇḍino, daṇḍi, daṇḍinā, daṇḍīhi,
daṇḍībhi-daṇḍino, daṇḍissa, daṇḍinaṃ-daṇḍinā, daṇḍimhā, daṇḍismā.


Smino ni.

Jhito smiṃvacanassa ni hoti vā-daṇḍini. Daṇḍimhi, daṇḍismiṃ, daṇḍīsu0evaṃ saṅghi gaṇi
gāmaṇippabhutayo.

Īkārantaṃ.

Bhikkhu.

Lā yonaṃ vo pume.

Lato yonaṃ vo hoti vā pulliṅge.

Vevosu lussa
Lasaññassa ussa vevosu ṭa hoti-bhikkhavo-aññatra-yo lope dīgho-bhikkhu (bho)bhikkhu.


[SL Page 016] [\x 16/]

Pumālapane vevo.

Lasaññato uto yossālapane vevo honti vā pulliṅge-bhikkhave, bhikkhavo, bhikkhu-bhikkhuṃ,
bhikkhavo, bhikkhu-bhikkhunā, bhikkhuhi,bhikkhūbhi-bhikkhuno, bhikkhussa,
bhikkhūnaṃ-bhikkhunā, bhikkhumhā.Bhikkhusmā-bhikkhumhi. Bhikkhusmiṃ,
bhikkhūsu-evaṃ setu ketu bhānu ādayo-jantuhetūnaṃ yosvayamhedo-jantvādinā vā yossa
lope-jantu.


Cantvādito no ca.

Jantvādito yonaṃ no hoti vo ca vā pulliṅge-jantuno, jantavo, jantuyo-evaṃ dutiyāyomhi-(bho)
jantu, jantu, jantuno jantavo-"pumālapane vevo" tivā ve vo ca jantave, jantavo, jantuyo-hetu,
hetavo, hetu. Hetuyo-"yomhivā kvacī"tī yosulasaññassa ussa vā ṭā deso hetayo,
hetuyo-(bho)hetu, hetu, hetave, hetavo, hetayo, hetuyo-hetuṃ, hetu, hetavo, hetayo, hetuyo
bahusaddā namhi.


Bahukatinnaṃ

Namhī bahuno katissa ca nuk hoti tiliṅge-bahunnaṃ0sesaṃ bhikkhusamaṃ-bahu. Bahavo,
bahū-(bho) bahu,bahu,bahave,bahavo, bahu bahuṃ, bahavo,
bahu-bahunā.Bahuhi,bahūbhi-bahuno,bahussa,
bahunnaṃ-bahunā,bahumhā.Bahusmā-bahumhi, bahusmiṃ,bahusu-vattusi.


Latupitādinamā simhi.

Latuppaccayantānaṃ pitu mātu bhātu dhītu duhitu jāmātu nattu hotu potunaṃ cā hoti
simhi-vattā.


Latupitādinamase.

Latuppaccayantānaṃ pitādinaṃ cāraṅi hoti satoññatra-"āraṅismā"ti ṭo-vattāro.


Ge ā ca.

Latupitādīnaṃ a hoti ge ā ca-(bho) vatta, vattā. Vattāro, vattāraṃ. Vattāre,
vattāro-nāvacanassa "ṭānāsmāna" nti ṭā-vattārā.


Suhisvāraṅi

Subhisu tupitādīnamāraṅi vā hoti-vattārehi, vattārebhi, vattūhi, vattūbhi.


Salopo.
Latupitādīhisassa lopo vā hoti-vattu, navattuno, vattussa.


Namhi vā.

Namhi latupatādinamāraṅi vā hoti-vattārānaṃ0aññatra.


[SL Page 017] [\x 17/]

Ā

Namhi latupitādīnamāvā hoti-vattānaṃ.Vattunaṃ-smāssa vā-vattārā.


ismino.

Āraṅādesamhāsmano ṭi hoti.


Rassāra ṅi.

Smimhi āro rasso hoti-vattari, vattāresu, vattusu-evaṃ bhattu hottu ādayo-satthusaddassa
pana namhi bahulādhikārā vā āraṅādese-satthārā, satthunā-pitā.


Pitādinamanatvādinaṃ

Natvādivajjitānaṃ pitādinamāro rasso hoti sabbāsu vibhattisu-pitaro iccādi
cattusamaṃ-rassova viseso-natvādi nantu rassābhāvā nattāro iccādi guṇavantusi.


Ntussa.

Simhi ntussa ṭā hoti-guṇavā-ntuva vantvādi sambandhiyeva gayhate
ntuvantumantvāvantutavantusambandhi'ti vacanato na
jantutanatvādinaṃ-yo-ntantunamādināvānto-guṇavanto aññatra.


Yvādo ntussa.

Yavādisu ntussa a hoti-akārantattā ṭā-guṇavantā-na ce ha avidhānasāmatthiyā aptti
avidhānassa caritatthatāya guṇavantassāti-(bho) guṇava,guṇavā, guṇavaṃ,
guṇavanto,guṇavantā-guṇavaṃ, guṇavantaṃ, guṇavante-guṇavatā, guṇavantena,
guṇavantehi, guṇavantebhi-guṇavato, guṇavassa, guṇavantassa, guṇavataṃ.
Guṇavantānaṃ-guṇavatā, guṇavantā, guṇavantamhā, guṇavantasmā-guṇavati, guṇavante,
guṇavantamhi. Guṇavantasmiṃ, guṇavantesu-evaṃ maghavantu bhagavantuppabhutayo.


Himavato vā o.

Himavato simhi ntussa o vā hoti-himavanto, himavā-sesaṃ guṇavāva.

Ukārantaṃ.

Vessabhu. Vessabhuvo, vessabhu-(bho) vessabhu, vessabhuve, vessabhuvo, vessabhu-sesaṃ
bhikkhusaddasamaṃ-evaṃ sayambhu parābhibhu abhibhuādayo-gotrabhu sahabhu
saddehipanayonaṃ"jantvādito no ve"ti no vo vā-gotrabhuno,
gotrabhuvo,gotrabhu-sabhabhuno, sahabhuvo. Sahabhu-sabbaññèsaddassayosveva viseso.


Kuto.

Kuppaccayantato yonaṃ no vā hoti pulliṅge-sabbaññèno-aññatra lopo ca-"lā yonaṃ vo
pume"ti na vo


[SL Page 018] [\x 18/]

"Kuto"ti jantvādīhi puthakkaraṇa-sabbaññu-evaṃ viññuvidu vedagu pāragu ādayo
kuppaccayantā.

Ūkārantaṃ.

Go.

Gossāgayihinaṃsu gāvagavā.

Gasihinaṃvajjitāsu vibhattisu gosaddassa gāvagavā honti.

Abhagohi ṭo

Ubhagohi yonaṃ ṭo hoti-gāvo, gavo-(bho) go, gāvo, gavo.


Gāvumhi.

Aṃvacanegossa gāvuvāhoti-gāvuṃ, gāvaṃ, gavaṃ, gāvo, gavo.

Nāssā.

Goto nāssa ā hoti vā-gāvā, gāvena, gavā, gavena gohi, gobhi.


Gavaṃ sena

Gossa se vā gavaṃ hoti saha sena-gavaṃ, gāvassa, gavassa.


Gunnaṃ ca nantā.

Naṃvacanena saha gossa gunnaṃ hoti gavaṃ ca vā-gunnaṃ gamaṃ, gonaṃ-gāvā, gāvamhā,
gāvasmā, gavā, gavamhā, gavasmā-gāve, gāvamhi, gāvasmiṃ, gave, gavamhi, gavasmiṃ.


Sumhi vā.
Gossa sumhi gāvagavā honti vā-gāvesu, gavesu, gosu.

l̥kārantaṃ-pulliṅgaṃ.
---------
Kaññā.

Sā.

Itthiyaṃ vattamānassa nāmassante vattamāno ākāro ghasañño hoti-jantvādinā
vāyolopo-kaññā, kaññāyo-"ghabrahmādite"ti gassevā-kaññe, kaññā-yomhi-kaññā, kaññāyo.


Gho ssaṃsasāsasāyaṃtiṃsu

Ssamādisu gho rasso hoti-kaññaṃ, kaññā, kaññāyo-


Ghapatekasmiṃ nadīnaṃ yayā.

Ghapato nadīnamekasmiṃ yayā honti yathākkamaṃ-kaññāya, kaññāhi, kaññābhi-kaññāya,
kaññānaṃ,-smimhi-


Yaṃ.

Ghapato smino yaṃ vā hoti-kaññāyaṃ. Kaññāya, kaññāsu. Evaṃ saddhā sudhā
sukhāādayo-"nāmmādīhī"ti ammā annā ambāhi gassa ekārābhāve.


Rasso vā.

Ammādinaṃ ge rasso vā hoti-amma, ammā iccādi-sesaṃkaññāva-sahāparisāhi smino "tiṃ
sabhāparisāyā"ti tiṃ vā hoti


[SL Page 019] [\x 19/]

"Ghossa" miccādinā rasse-sahatiṃ-aññatra-sahāyaṃ, sahāya-parisatiṃ, parisāyaṃ, parisāya.

Ākārantaṃ.
---------
Mati-yomhi-

Pitthiyaṃ.

Itthiyaṃ vattamānassa nāmassante vattamānā ivaṇṇuvaṇṇā pasaññā honti.


Yepassavaṇṇassa.

Pasaññassa ivaṇṇassa lopo vā hoti yakāre-vacatthitavi bhāsāyaṃ-matyo-aññatra-jantvādinā
vā yolope-matī, matiyo-(bho)mati, matyo,mati, matiyo-matiṃ, matyo, matī, matiyo "ghapa"
iccādinā yādese-matyā,matiyā,matīhi, matihi-matyā,matiyā, matīnaṃ-smimhi-matyaṃ,
matiyaṃ, matyā, matiyā, matīsu-evaṃ kitti kanti tantippabhutayo-rattiyā smino "ratyādīhivo
smino"ratyādīhivo smino" ti ṭo vā-ratte-aññatra-ratyaṃ, rattiyaṃ, ratyā, rattiyā-sesaṃ matiyā
samaṃ.


Ikārantaṃ.
---------
Dāsī, dāsyo, dāsī, dāsiyo-(bho)dāsi, dāsī, dāsyo, dāsī, dāsiyo.


Yaṃ pīto.

Pasaññito aṃvacanassa yaṃ vā hoti-dāsyaṃ, dāsiyaṃ, dāsiṃ, dāsyo, dāsī, dāsiyo-dāsyā,
dāsiyā, dāsīhi, dāsībhi-dāsyā, dāsiyā, dāsīnaṃ-dāsyaṃ, dāsiyaṃ, dāsyā, dāsiyā,
dāsīsu-evamosadhī pokkharaṇī ādayo-nadisaddā yosu-


Najjā yosvām.

Yosu nadisaddassa ām vā hoti-saca.


Manubandho sarānamantā paro.

Makāronubandho yassa so sarānamantā sarā paro hotī'ti īkārā paro-"yavā sare"ti yakāre
dassa cavaggo yassa pubba rūpaṃ-najjāyo-aññatra-vā palopayolopesu-najjo, nadī, nadiyo
iccādi.


Īkārantaṃ.
---------
Yāgu, yāgu, yāguyo-(bho)yāgu, yāgu, yāguyo-yāguṃ, yāgu, yāguyo-yāguyā, yāguhi,
yāgubhi-yāguyā, yāgunaṃ-yāguyaṃ, yāguyā,yāgusu-evaṃ dhenu sassu
piyaṅguppabhutayo-mātu dhītu duhitu saddā pitusaddasamā-salopābhāvapakkhe yādese
mātusaddassa pana "ye passā"ti yogavibhāgā vā palopo-matyā,mātuyā.

Ukārantaṃ.
---------
Vadhū, vadhū, vadhuyo-(bho)vadhu, vadhu, vadhuyo-vadhuṃ, vadhū, vadhuyo-vadhuyā,
vadhūhi, vadhūbhi-vadhuyā, vadhūnaṃ-vadhuyaṃ, vadhuyā, vadhūsu-evaṃ jambu vāmorū
sarabhu ādayo.

Ūkārantaṃ.
---------


[SL Page 020] [\x 20/]

Go iccādi pumena samaṃ.

Itthiliṅgaṃ.
---------
Cittasi.

Aṃ napuṃsake.

Akārantato nāmasmā sissa aṃ hoti napuṃsakaliṅge-mittaṃ-yomhi.


Yonanti.

Akārantato nāmasmā yonaṃ nī hoti napuṃsake'ti ni ādeso.


Nīnaṃ vā.

Akārantato nāmasmā nīnaṃ ṭāṭe vā honti yathākkamaṃ-cittā, aññatra-"yolopanīsu dīgho"
tidīghe-cittāni-(bho) citta, cittā, cittā, cittāni-cittaṃ, citte, cittāni-citteneccādi
buddhasaddasamaṃ-evaṃ pānadānappabhutayo-ekaccādinaṃ tu paṭhamānimhi viseso.


Na nissa ṭā.

Ekaccādīhi parassa nissa ṭā na hoti-ekaccāni, paṭhamāni-padādīhi nāsmiṃsu.

Nāssa sā.

Padādihi nāssa sā hoti vā-padasā, padesa-bilasā, bilena.


Padādihi si.

Ehi smino si hoti vā-padasi, pade, padamhi, padasmiṃ-kamma saddato nāssa"nāsseno"ti eno
vā-kammena-aññatra pumādinā vā utte-kammunā, kammanā-imināva sasmāsu uttaṃ-tassa
lasaññāyaṃ-sasmānaṃ yathāyogaṃ nonā niccaṃ-vavatthitavibhāsāyaṃ-kammuno,
kammassa-kammunā, kammā, kammamhā, kammasmā-"kammādito"ti smino vā
nimhi-kammani, kamme, kammamhi, kammasmiṃ-sesaṃ cittasamaṃ-camma vesma
bhasmādayo kammasmā uttatoññatra-gacchantasi-"ntassaṃ"ti vā amhisilopo-gacchaṃ-aññatra
sissa aṃ-gacchantaṃ, gacchantā gacchantāni-(bho)gaccha, gacchā, gacchaṃ, gacchantā,
gacchantāni-gacchaṃ, gacchantaṃ, gacchante, gacchantāni-nādisu pulliṅgasmaṃ-evaṃ yajanta
vajantādayo.

Akārantaṃ.
---------

Aṭṭhi

Jhalā vā.

Jhalato yonaṃ ni hoti vā napuṃsakaliṅge-aṭṭhini-yo lopadighesu-aṭṭhi-(bho)aṭṭhi,aṭṭhīni,
aṭṭhī-aṭṭhiṃ, aṭṭhini, aṭṭhi = tatiyādisu munisaddasamaṃ-evamacchi akkhi dadhi satthi
ādayo.

Ikārantaṃ.
---------


[SL Page 021] [\x 21/]
Daṇḍī-"ekavacane"ccādinā rasso-silopo-daṇḍīni, daddhī-(bho)daṇḍi,daṇḍī, daṇḍīni,
daddhī-daṇḍinaṃ,daṇḍiṃ, daṇḍīni, daṇḍī-sesaṃ pulliṅgasmaṃ-evaṃ sukhakārī sīghayāyī
ādayo.


Īkārantaṃ.
---------
Cakkhu, cakkhuni, cakkhu-aṭṭhisaddasama-evamāyu madhu matthu dhanu
cittaguppabhutayo-āyusāti kodhādittā nāssa sā vā-ambusaddā

Smino"ambavādīhī"ti vā ni ādesā-ambuni, ambumhi, ambusmiṃ.

Guṇavantusi.


Addhaṃnapuṃsake.

Ntussa addhaṃ hoti simhi napuṃsake-guṇavaṃ, guṇavantaṃ-yomhi-"yavādontussā"ti
akāre"yonaṃ nī"ti ni tassa vā ṭādese-guṇavanatāniccādi-gacchantasamaṃ-evaṃ yasavantu
dhanavantu gomantvādayo.


Ukārantaṃ.
---------
Gotrabhu, gotrabhuti, gotrabhu-(bho)gotrabhu, gotrabhuni, gotrabhu-gotrabhuṃ, gotrabhuti,
gotrabhu-gotrabhunā iccādi pulliṅge vessabhusaddasamaṃ-evaṃ abhibhu sayamabhu
dhammaññŚ ādayo.


Ūkārantaṃ-napuṃsakaliṅgaṃ.
---------

Atha sabbādīnaṃ rūpanayo niddisīyate-sabba katara katama ubhaya itara añña aññatara
aññatama pubba parāpara dakkhiṇuttarādha rānivavatthāyamasaññāyaṃ-ya tya ta eta ima
amu kiṃ eka tumhaamha iccete sabbādayo-sabbo.

Yonameṭ.

Akārantehi sabbādihi yonameṭ hoti-sabbe-evamālapana dutiyāyosu.


Sabbādīnaṃ namhi ca.

Akārantānaṃ sabbādīnaṃ e hoti namhi suhisu ca.


Saṃsānaṃ.

Sabbādito naṃvacanassa saṃsānaṃ honti-sabbesaṃ, sabbesānaṃ-sesaṃ buddhasamaṃ-itthiyaṃ
"itthiyamatvā"ti āppaccaye saralope ca kate ākārassa ghasaññāyaṃ kaññāsaddasseva
rūpanayo, ayantu viseso.


Ghapā sassa ssā vā.

Sabbādīnaṃ ghapato sassa ssā vā hoti-"ghossa" miccādanā rasse-sabbassā.
Sabbāya-namhi-sabbāsaṃ. Sabbāsānaṃ.


[SL Page 022] [\x 22/]

Smino ssaṃ.

Sabbādinaṃ ghapato smino ssaṃ vā hoti-sabbassaṃ, sabbāyaṃ,
sabbāya-napuṃsake-sabbaṃ-yossa nimhi-


Sabbādīhi.

Sabbādihi parassa nissa ṭā na hoti-sabbāni-(bho)sabba, sabbā, sabbāni-sabbaṃ, sabbe,
sabbāni-nādisu pumeva-katarādayo tayo tīsu liṅgesu sabbasamā-evaṃ itara
aññasaddā-ssāssaṃsu viseso.


Ssaṃssāsyāyesvitarekaññetimānami.

Ssamādisu itaraekaaññaeta imaiññesaṃ i hoti-itarissā, itarissaṃ-aññissā,
aññissaṃ-aññataraaññatamasaddā liṅgattaye sabbasamā-pubbo-yo.


Pubbādīhi chahi.

Etehi chahi savisaye eṭ vā hoti'ti yosseṭ-pubbe, pubbā-(bho)pubba, pubbā, pubbe,
pubbā-pubbaṃ, pubbe, pubbā-sesaṃ sabbaliṅge sabbasamaṃ-evaṃ parādayo pañca-yo, yā,
yamiccādi sabbasamaṃ-yādinamālapane rūpaṃ na sambhavati-tyasi.


Tyatetānaṃ tassa so.

Tyatetānamanapuṃsakānaṃ tassa so hoti simhi-syo, syātyamiccādi-so.


Ta tassa no sabbāsu.

Tasaddassa tassa no vā hoti sabbāsu vibhattisu-ne, te-naṃ taṃ, ne, te-nena, tena, nehi, tehi,
nebhi, tebhi-


a sasmāsmiṃssāyassaṃssāsaṃmhāmhismimimassa ca.

Sādasvimassa tasaddatakārassa ca ṭo vā hoti-pubbasara lope-assa, nassa, tassa-nesaṃ,
nesānaṃ, tesaṃ, tesānaṃ-amhā, asmā, namhā, nasmā, tamhā, tasmā-amhi, asmiṃ, namhi,
nasmiṃ, tambhi, tasmiṃ, nesu. Tesu-itthiyaṃ-sā, nā, nāyo, tā, tāyo-naṃ, taṃ, nā, nāyo, tā,
tāyo-nāmhi kate-


Ssā vā tetimāmūhi.
Ghapasaññehi tā etā imā amūhi nādanamekasmiṃ ssā vā hoti-vā ṭā dese-assā, nassā, nāya.


Tāya vā.

Ssaṃssāssāyesu tassa vā i hoti-tissā, tassā, tāya-nāhi, nābhi, tāhi, tābhi-sassa vā ssāmhi-assā,
nassā, tissā, tassā, ssādesābhāvapakkhe.


Tetimāto sassa ssāya.

Tā etā imāto sassa ssāyo hoti vā-assāya, nassāya,


[SL Page 023] [\x 23/]

Tissāya, tassāya-dvihi muttapakkhe-tāya tāya-naṃvacanassa samādese takārassa ca vā ṭādese
"sunaṃhisu"ti dīghe ca kate-āsaṃ, nāsaṃ, nāsānaṃ, tāsaṃ, tāsānaṃ-sattamiyaṃ-assaṃ, assā,
nassaṃ, nassā, nāyaṃ, nāya, tissaṃ, tissā, tassaṃ, tassā, tāyaṃ, tāya, nāsu, tāsu-napuṃsake-naṃ,
taṃ, nāti, tāti, naṃ, taṃ,ne, nā, ni, te, tāni-nādisu pumeva-evametasaddassa tīsu
liṅgesu-ṭanādesābhāvo'va viseso-imasi.


Simhi napuṃsakassāyaṃ.

Imasaddassānapuṃsakassāyaṃ hotisimhi-ayaṃ, ime, imaṃ, imenā.


Nāmhinimi.

Imasaddassānitthiyaṃ nāmhi anaimiccādesā honti-anena, iminā-hi-


Imassā nitthiyaṃ ṭe.

Imasaddassānitthiyaṃ ṭe hotivā sunaṃhisu-ehi, ehi, imehi, imehi-sa-ṭasasmāsmi miccādinā
sabbassimassa vā ṭādese-assa, imassa, esaṃ, esānaṃ. Imesaṃ, imesānaṃ-amhā, asmā, imamhā,
imasmā-amhi, asmiṃ, imamhi, imasmiṃ, esu, imesu-itthiyaṃ-ayaṃ, imā, imāyo-imaṃ, imā,
imāyo-nā-"ssā vā tetimāmūhī"ti ssā vā, ṭādese ssamiccādinā i ā dese ca-assā, imissā-aññatra
= imāya, imāhi, imāhi-sa-assā, imissā, assāya, imissāya, imāya, naṃvacanassa samādese
imassa ca ṭādese "sunaṃhasū"ti dīghe ca kane-āsaṃ,
imāyaṃ-sānamādese-imāsānaṃ-sattamiyaṃ-assaṃ, imissaṃ. Assāya, imissāya, imāyaṃ, imāya,
imāsu-napuṃsake.


Imassidaṃ vā.

Aṃsisu saha tehi imassidaṃ vā hoti napuṃsake-idaṃ, imaṃ, imā, imāni-idaṃ, imaṃ, ime,
imāni-tatiyādisu pulliṅgasmaṃ-amusi.


Massāmussa.

Anapuṃsakassāmussa makārassa so bhoti simhi-asu-yo-

Lopo musmā.

Amusaddato yonaṃ lopo vā hoti pulliṅge'ti niccaṃyo lope digho-amu-amuṃ, amū-amunā,
amūhi, amūbhi-


Na no sassa.

Amusmā sassa no na hoti-amussa, amusaṃ, amusānaṃ-amunā, amumhā,
amusmā-amumhi,amusmiṃ, amusu-itthiyaṃ-asu, amu, amuyo-

Amuṃ, amū, amuyo-nā-"ssāvā, tetimāmūhī"ti ssā vā-amussā, amuyā, amūhi, amūbhi-amussā,
amuyā, amusaṃ, amūsānaṃ-sattamiyaṃ0amussā. Amussaṃ. Amuyaṃ, amuyā,
amusu-napuṃsake-


Amussāduṃ.

Aṃsisu saha tehi amussa aduṃ hoti vā napuṃsake-aduṃ-añña


[SL Page 024] [\x 24/]

Tra silope-amu, amuna, amū, aduṃ, amuṃ, amuni, amū-sesaṃ pumeva-kiṃsi.


Kissa ko sabbāsu.

Sabbāsu vibhattīsu kissa ko hoti-sisso-ko, ke, kaṃ, ke, kena, kahi, kehi.


Ki sasmiṃsu vā nitthiyaṃ.

Anitthiyaṃ kissa ki vā hoti sasmiṃsu-kissa, kassa, kesaṃ, kesānaṃ, kamhā, kasmā, kimhi,
kismiṃ, kamhi, kasmiṃ, kesu-itthiyaṃ-kaādese akārantattā āppaccayo-kā,kā,kāyo iccādi
sabbāva-napuṃsake.


Kimaṃsisu saha napuṃsake.

Aṃsisu saha tehi kiṃsaddassa kiṃ hoti napuṃsake-kiṃ, kāni, kiṃ, ke, kāni-keneccādi
pumeva-ekasaddo saṅkhyātulyaññā sahāyavacano-atra saṅkhyāsaddo saṃkheyyavāci-yadā
saṅkheyya vācī tadekavacananto aññatra bahuvacanantopi-eko ekā ekamiccādi-sabbasamaṃ
tiliṅgesu-ssāssaṃsu pana-ssamādinā imhi ekissā ekissaṃ-tumha ambhasaddā aliṅgā-tathā
ubha katiñci saddā pañcādayo aṭṭhārasantā ca-tumhasi amhasi.


Tumhassa tuvaṃ tvamamhi ca.

Amhisimhi ca tumhassa savihattissa tuvaṃ tvaṃ honti-tuvaṃ tvaṃ.


Simhi haṃ.

Simhi amhassa savibhattissa ahaṃ hoti-ahaṃ-yo-tumhe.


Mayamasamāmhassa.

Yosvamhassa savibhattissa mayamasmā vā honti yathākkamaṃ-mayaṃ, asmā,
amhe-aṃ-tuvaṃ. Tvaṃ.


Amhi taṃ maṃ tavaṃ mamaṃ.

Amhi tumhaamhasaddānaṃ savibhattīnaṃ taṃ maṃ tavaṃ mamaṃ honti yathākkamaṃ-taṃ,
tavaṃ, maṃ, mamaṃ.


Dutiye yomhi vā.

Tumhaamhasaddānaṃ savihattīnaṃ paccekaṃ ṅaṃ ṅākaṃ vā honti dutiye yomhi-tumhākaṃ
tumhe, amhaṃ, amhākaṃ, asmā, amhe.

Nāsmāsu tayā mayā.

Nāsmāsu tumhaamhasaddānaṃ savibhattīnaṃ tayā mayā honti yathākkamaṃ.


Tayātayinaṃ tva vā tassa.

Tumhassa tayātayīnaṃ takārassa tva hoti vā-tvayā, tayā, mayā, tumhehi, tumhebhi. Amhehi,
amhebhi.


[SL Page 025] [\x 25/]

Tava mama tuyhaṃ mayhaṃ se.

Se tumhaamhasaddānaṃ svibhattīnaṃ tava mama tuyhaṃ mayhaṃ honti yathākkamaṃ-tava
tuyhaṃ mama mayhaṃ.


Naṃsesva samākaṃ mamaṃ.

Naṃsesvamhassa savibhattissa asmākaṃ mamaṃ honti yathākkamaṃ-mamaṃ.


Ṅaṃ ṅākaṃ namhi.

Namhi tumhaamhasaddānaṃ savibhattīnaṃ ṅaṃ ṅākaṃ honti paccekaṃ-tumhaṃ tumhākaṃ
amhaṃ amhākaṃ asmākaṃ.


Smāmhi tvamhā.
Smāmhi tumhassa savibhattissa tvamhā hoti vā-tvamhā tvayātayā mayā.


Smimhi tumhāmhānaṃ tayi mayi.

Smimhi tumha amhasaddānaṃ savibhattīnaṃ tayi mayi honti yathākkamaṃ-tvayi tayi mayi,
tumhesu.


Sumhāmhasayāsmā.

Amhassa asmā hoti vā sumhi-asmāsu amhesu.

"Apādādo padatekavākye"ti adhikāro.


Yonaṃ hisvapañcamyā vo no.

Apañcamiyā yonaṃ hisvapādādo vattamānānaṃ padasmā paresa mekavākye ṭhitānaṃ
tumhaambhasaddānaṃ savibhattīnaṃ vo no honti vā yathākkamaṃ-tiṭṭhatha vo, tiṭṭhatha
tumhe, tiṭṭhāma no, tiṭṭhāma mayaṃ-passati vo, passati tumhe, passati no, passati
amhe-diyate vo, diyate tumhaṃ, diyate no, diyate amhaṃ-dhanaṃ vo, dhanaṃ
tumhaṃ,dhanaṃ no, dhanaṃ amhaṃ-kataṃ vo, kataṃ tumhehi, kataṃ no, kataṃ amhehi.


Te me nā se.

Nāmhi se ca apādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ
tumhaamhasaddānaṃ savihattīnaṃ te me vā honti yathākkamaṃ-kataṃ te, kataṃ tayā, kataṃ
me, kataṃ mayā-diyate te, dīyate tava, dīyate me, diyate mama-dhanaṃ te, dhanaṃ tava,
dhanaṃ me, dhanaṃ mama.


Nacavāhāhevayoge.

Cavāhaahaevehiyoge tumhaamhasaddānamādesāna honti. Gacchāma tumhe ca,
mayañca-passati tumhe ca, amhe ca-kataṃ tumhehi ca, amhehi ca-diyate tumhañca,
amhañca-dhanaṃ tumhañca, amhañca-kataṃ tayā ca, mayā ca-dīyate tava ca, mama
ca-dhanaṃ tava ca mama ca-vādiyogepyevaṃ ñeyyaṃ-ubha kati saddā
bahuvacanattā-"ubhagohi ṭo"ti yonaṃ ṭo-ubho, ubho-


[SL Page 026] [\x 26/]

Suhisubhasso.

Ubhassa suhisvo hoti-ubhohi ubhohi-


Ubhinnaṃ.

Ubhā naṃvacanassa innaṃ hoti-ubhinnaṃ, ubhosu.

i katimhā
Katimhāyonaṃṭi hoti-kati,kati,katīhi,katībhi, katinnaṃ katīsu.
---------

Atha saṅkhyāsaddā vuccante.

Ekādayo aṭṭhārasantā saṅkheyyavacanā-vīsatiādayo pana saṅkhyānavacanāca-ekasaddo
sabbādisu vuttova-dvādinamaṭṭhārasantānaṃ bahuvacanantattā ekavacanābhāvo-dvisaddā
yomhi.


Yomhi dvinnaṃ duve dve.

Yomhi dvissa savibhattissa duve dve honti paccekaṃ-duve dve, dvīhi dvībhi.


Duvinnaṃ namhi vā.

Namhi dvissa savibhattissa duvinnaṃ hoti vā-duvinnaṃ-aññatra.


Namhi nuk dvādīnaṃ sattarasantaṃ.
Dvādīnaṃ sattarasannaṃ saṅkhyānaṃ nukhoti namhi vibhattimhi. Ukārouccāraṇattho-kakāro
antāvayavattho-tena nambhīna dīgho-dvinnaṃ,dvīsu-tisaddā yomhi.


Pume tayo cattāro.

Yomhi savibhattīnaṃ tivatunnaṃ tayo cattāro honti yathākkamaṃ pulliṅge-tayo, tayo, tīhi,
tībhi.


Ṇṇaṃ ṇṇannaṃ titojjhā.

Jhasaññato tito naṃvacanassa ṇṇaṃ ṇṇannaṃ honti-tiṇṇaṃ tinṇannaṃ,tīsu-itthīyaṃ.


Tisso catasso yomhi savibhattīnaṃ.

Vibhattisahitānaṃ tivatunnaṃ yomhi tisso catasso hontitthiyaṃ yathākkamaṃ-tisso, tisso, tīhi
tībhi.


Namhi ticatunnamitthiyaṃ tissacatassā.

Namhi ticatunnaṃ tissa catassā hontitthiyaṃ yathākkamaṃ-tissannaṃ, tīsu-napuṃsake.


Tīṇi cattāri napuṃsake.

Yomhi savibhattīnaṃ ticatunnaṃ yathākkamaṃ tīṇi cattāri honti napuṃsake-tīṇi tīṇi-sesaṃ
pulliṅgasamaṃ-catu yo.


Caturo vā catussa.

Catusaddassa savibhattissa yomhi caturo vā hoti pulliṅge-caturo, caturo-aññatra-cattāro,
cattāro-catūhi catūbhi.


[SL Page 027] [\x 27/]

a pañcādīhi cuddasahi.

Pañcādīhi cuddasahi saṅkhyāhi yonaṃ ṭo hoti-pañca, pañca.


Pañcādīnaṃ cuddasannama.

Pañcādīnaṃ cuddasannaṃ sunaṃhisva hoti-ettāpavādoyaṃ-pañcahi pañcabhi, pañcantaṃ
pañcasu-evaṃ chādayo aṭṭhārasantā-eko ca da sa cāti catthasamāse ekena adhikā dasāti
tatiyāsamāse vā kate"ekatthatāya"nti vibhattilopo-evamupari ca.


Ekaṭṭhānamā.

Ekaaṭṭhānaṃ ā hoti dase pare.


Ra saṅdhyāto vā.

Saṅkhyāto parassa dasassa ra hoti vibhāsā-saca"pañcamiyaṃ parasse"ti anuvattamāne
"ādissā"ti dakārasseva hoti-ekā rasa, ekādasa.


Ā saṅkhyāyāsatādo'naññatthe.

Saṅkhyāyamuttarapade dvissa ā hotasatādo'naññatthe-dvādasa.


Khā cattāḷīsādo.

Dvissa khā vā hotacattāḷīsādo'naññatthe-bārasa.


Tisse.

Saṅkhyāyamuttarapade tissa e hotasatādo'naññatthe.


Chatīhi ḷo ca.

Chatihi parassa dasassa ḷo hoti ro ca-teḷasa-terasa.


Catussa cuco honti vā dasasadde pare-dvitte-cuddasa coddasa catuddasa.

Vīsatidasesu pañcassa paṇṇupaṇṇā.

Vīsatidasesu paresu pañcassa paṇṇupaṇṇā honti vā yathākkamaṃ-paṇṇarasa pañcadasa.


Chasasa so.

Chassa so iccayamādeso hoti dasasadde pare-soḷasa sorasa, sattarasa sattadasa, aṭṭhārasa
aṭṭhādasa-ekena ūnā vīsatīti visesanasamāsagabbhe tatiyāsamāse.


Itthiyamhāsitapumitthi pumevekatthe.

Itthiyaṃ vattamāne ekatthe samānādhikaraṇe uttarapade pare bhāsitapumitthi pumeva
hotīti pumbhāvā āppaccayo nivattate-ekūnavīsati-itthiliṅgekavacananto-vīsatiādayo hi
ānavutiyā ekavacanantā itthiliṅgā-(bho) ekūnavīsati ekūnavīsatimiccādi-evaṃ vīsati ekavīsati
dvāvīsati bāvīsati tevīsatippabhutayo.


[SL Page 028] [\x 28/]

Vīsatayaṃ pañcassa vā paṇṇaādese-paṇṇuvīsati, pañcavīsati-ekena ūnā tiṃsati tiṃsā vā
ekunatiṃsati ekunatiṃsā-matikaññā samā-evaṃ tiṃsati tiṃsāppabhutayo-tiṃsāsaddassa pana
silope-dīgharassāti yogavibhāgā rasse-tiṃsa-niggahītāgame ca tiṃsantipi hoti-evamupari ca
yathāsambhavaṃ-dvattiṃsatiādinaṃ rassañcattāni-cattāḷīsāya samhi-cattāḷīsā cattāḷīsa
cattāḷīsaṃ vā,evaṃ cattārīsā cattārisa cattārīsaṃ.


Dvissā ca.

Asatādo'naññatthe cattāḷīsādo dvissa e hoti vā ā ca-dve cattāḷīsa dvācattāḷīsa
dvīcattāḷīsa-evaṃ dvevattārisa dvācattārīsa dvicattārīsa, dvecattāḷīsati dvācattāḷīsati
dvicattāḷīsati.


Cattāḷīsādo vā.

Asatādo 'naññatthe cattāḷīsādo tisse vā hoti-tecattāḷīsa tivattāḷīsa tecattāḷīsati
ticattāḷīsati-tecattārīsa ticattārīsa-dvepaññāsa dvāpaññāsa dvipaññāsa dvepaṇṇāsa ti
paṇṇāsa, dvesaṭṭhi dvāsaṭṭhi dvisaṭṭhi, tesaṭṭhi tisaṭṭhi, dvesattati dvā sattati dvīsattati
dvesattari dvāsattari dvisattari, tesattati tisattati tesattari tisattari, dveasīti dvāasīti
dvīyāsīti-yāgamo-teasīti tiyāsīti, dvenavuti dvānavuti dvinavuti, tenavuti tinavuti-sataṃ,
napuṃsaka mekavacanantaṃ-evaṃ sahassadayo-koṭi pakoṭi koṭippakoṭi akkhohiṇiyo
itthiliṅgekavacanantā-vaggabhede tu sabbāsampi saṅkhyānaṃ bahuvacanañca
hoteva-yathā-dve visatiyo, tisso vīsatiyo iccādi-dasa asakaṃ sataṃ nāma,dasasataṃ sahassaṃ,
dasasahassaṃ nahutaṃ, dasanahutaṃ lakkhaṃ, satasahassantipi vuccati-lakkhasataṃ koṭi,
koṭilakkhasataṃ pakoṭi, pakoṭilakkhasataṃ koṭippakoṭi-evaṃ nahutaṃ ninnahutaṃ
akkhohiṇī bindu abbudaṃ nirabbudaṃ ahakahaṃ ababaṃ aṭaṭaṃ sogandhikaṃ uppalaṃ
kumudaṃ puṇḍarikaṃ padumaṃ kathānaṃ mahākathānaṃ asaṅkheyyanti yathākkamaṃ
satalakkhaguṇaṃ veditabbaṃ.
---------
Athāsaṅkhyamuccate.

Taṃ duvidhaṃ pādicādibhedena-tattha-pa parā apa saṃ anu ava o ni du vi adhi api ati su u
abhi pati pari upa ā-ime vīsati pādayo-cādayo pana-ca vā ha aha eva evamiccādayo-ime
dvepi liṅgasaṅkhyārahitā-etehi pana yathāsambhavaṃ vihitānaṃ vibhattinaṃ.


Asaṅkhyehi sabbāsaṃ.

Avijjamānasaṅkhyohi parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hotīti lopo ca.



[SL Page 029] [\x 29/]

Vibhattiyā tato bhedo saliṅgānaṃ bhave tathā
Tumhādinaṃ tvaliṅgesu nevatthi pādivādinaṃ.

Vutatāni syādyantāni.
---------
Athekatthamuccate-upasaddā paṭhamekavacanaṃ si-tassa"asaṅkhyehi sabbāsaṃ"ti
lopo-kumbhasaddā chaṭṭhṛyekavacanaṃ sa-upa kumśasa iti ṭhite"aviggabho niccasamāso
padantaraviggaho ve"ti samīpaṃ kumbhasseti padantaraciggahe-"syādi syādinekattha"nti
sabbatthekatthe vattate.


Asaṅkhyaṃ vibhatti sampatti samipa sākalyāhāva yathāpacchā yugapadatthe.

Asaṅkhyaṃ syādyantaṃ vibhattyādinamatthevattamānaṃ syādyantena sahekatthambhavati.


Ekatthatāyaṃ.
Īyādiṇadisamāsehi ekatthibhāvo ekatthatā-tasmiṃ syādi lopo hoti-"taṃ
napuṃsaka"mitinapuṃsakaliṅgaṃ-tato syādi-"pubbasmāmādito"ti lope sampatte.


Nāto mapañcamiyā.

Amādekatthā pubbaṃ yadekatthamakārantaṃ tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo na hoti
aṃtu bhavatyapañcamiyā-upakumbhaṃ tiṭṭhati-kumbhassa samīpaṃ tiṭṭhatīti
attho-upakumbhaṃ pakassa.


Vā tatiyāsattamīnaṃ.

Amādekatthā pubbaṃ yadekatthamakārantaṃ tato parāsaṃ tatiyā sattamīnaṃ aṃ hoti
vā-upakumbhaṃ kataṃ, upakumbhena vā, upa kumbhaṃ dehi-pañcamiyaṃ
amabhāvā-upakumbhā apehi-upakumbhamāyattaṃ-upakumbhaṃ nīdhehi, upakumbhe
vā-evamupanagaramiccādi-samīpaṃ agginoupaggi-etthapana-"pubbasmāmādito"ti
sabbasyādi lopova-evamupaguru-veti sabbattha vattate.


Amādi.

Amādi syādyantaṃ syādyantena saha bahulamekatthaṃ hoti-gāmaṃ gato gāmagato,
muhuttaṃ sukhaṃ muhuttasukhaṃ-vuttiyevopapadasa māse-kumbhakāro, ettha
bahulādhikārā asyādyantenāpi samāso. Ntamānaktavantūhi vākya-dhammaṃ suṇanto,
dhammaṃ suṇamāno, odanaṃ bhuttavā, rañgñā bhato rājahato, asinā jinno asicchinno,
pitarāsadisopitusadiso, dadhinā upasittaṃ bhojanaṃ dadhibhojanaṃ, guḷena misso odano
guḷodano-iha pana vutti padenevopasittādi kriyāyākhyāpanato na
tatthāyuttatthatā-kvacivuttiyeva-urago-kvaci vākyameva-erasunā chinnavā, dassanena
pahātabbā, brāhmaṇassa deyyaṃbrāhmaṇadeyyaṃyupāya dāru yupadā


[SL Page 030] [\x 30/]

Ru, idha nahoti saṅghassa dātabbaṃ-gāmā niggato gāma niggato, kvacivutti
yeva-kammajaṃ-idha na hoti rukkhā patito-rañño puriso rājapuriso-bahulādhikārā
ntamānaniddhāriyapuraṇa bhāvati bhāvati ttatthehi nahoti-mamānukubbaṃ,
mamānukurukamāno, gunnaṃkaṇhā sampannakhīratamā, sissānaṃ pañcamo, paṭassa
sukkatā-kvaci hoteva-vattamānasāmīpyaṃ, phalānaṃ titto, phalānaṃ suhito, brāhmaṇassa
kaṇhā dantā iccatra dantāpekkhā chaṭṭhiti kaṇhenasambandhābhāvā na
samāso-aññamaññasambandhānaṃhi samāsoyadā tu kaṇhā ca te dantā ceti visesanasmāso
tadā chaṭṭhi kaṇhadantāpekkāti brāhmaṇakaṇhadantāti hoteva-rañño māgadhassa
dhanamiccatra raññoti chaṭṭhi dhanamapekkhate na māgadhaṃ rājā eva māgadhasadadena
vuccateti bhedābhāvā sambandhābhāvoti tulyādhikaraṇena māgadhena saha rājā na
samasyate-rañño asso ca puriso cāti ettha rañño asso purisoti ca paccekaṃ sambandhato
sāpekkatāya na samāso-asso ca puriso cāti catthasamāse kate tu rājassapurisāti
hotevaññānapekkhattā-rañño garuputtoti ettha pana rājāpekkhinopi garuno puttena saha
samāso gamakattā-gamakattampihi samāsassa nibandhanaṃ-dāne soṇḍo dānasoṇḍo-kvaci
vuttiyeva-pabbataṭṭho-kvacī samāsepi vibhatyalopo-jane suto.


Visesanamekatthena.

Visesanaṃ syādyantaṃ vasessena syādyantena samānādhikāraṇena sahekatthaṃ hoti-nīlaṃ
ca taṃ uppalaṃ ceti niluppalaṃ-vākye tulyādhikaraṇabhāvappakāsanatthaṃ
catasaddappayogo-vuttiyantu samāseneva tappakāsanato na tappayogo-eva maññatrāpi
vuttaṭṭhānamappayogo-bahulādhikārā kvaci upamānabhutaṃ visesanamparaṃ
bhavati-sīho'ca sīho-muni ca so sīho cāti munisīho-munisaddoyeva vā
visesanaṃ-tathāhi-sīhoti vutte upacaritānupacaritasīhānaṃ sāmaññappatītiyaṃ munisaddo
viseseti-sīlameva dhanaṃ sīladhanaṃ-dhammoti sammato dhammasammato-mahanti ca sā
saddhā cāti samāse kate-"itthiyambhāsitapumitthi pumevekattha"ta pumbhāvā
ṅīppaccayābhāvo-"ṭantantunanti" ntassa ṭe-"byañjane dīgharassā"ti dighe-mahāsaddhā.


Nañ.

Nañiccetaṃ syādyantaṃ syādyantena sahekatthaṃ hoti-ñakāro"ṭanaññassā"ti
visesanattho-pāmanaputtādīsu mā hotūti.


anaññassa.

Uttarapade nañsaddassa ṭa hoti-na brāhmaṇo abrāhmaṇo, nañayaṃ pariyudāsavutti
pasajjappaṭisedhavutti ca-paṭhamapakkhe-


[SL Page 031] [\x 31/]

Brāhmaṇa añño brāhmaṇantānajjhāsino khattiyādi brāhmaṇa sadiso yeva abrāhmaṇeti
vutte patiyate-itarasmiṃ pana pakkhe kenaci saṃsayanimittena khattiyādo brāhmaṇeti
pavantassa micchāñāṇanivutti karīyati-brāhmaṇe yaṃ 'na bhavati brāhmaṇeti
brāhmaṇantajjhāsito na bhavatīti attho-tattha vinā sadisattaṃ micchāñāṇasambhavā
payogasāmatthiyā ca sadisapaṭippatti taggatāca liṅgasaṅkhyā bhavanti-atoyevoccate
nañivayutta maññasadisādhikaraṇe tathā hi atthasampaccayoti-tadevaṃ pakkhañca yeva
pubbapadatthappadhānattaṃ-evamanasso-ihatu.


An sare.

Sarādo uttarapade nañsaddassa an hotīti nassa an.


Kupādayo niccamasyādividhimhi.

Kusaddo pādayo ca syādyantena sahekatthā honti niccaṃ
syādividhivisayato'ññattha-kucchito brāhmaṇo kubrāhmaṇo-evaṃkupuriso-"purise vā"ti
pakkhe kādese-kāpuriso-īsakaṃ uṇhaṃ kaduṇhaṃ-"sare kad kussuttaratthe"ti kussa
kadādeso-appakaṃ lavaṇaṃ kālavaṇaṃ-"kāppatthe"ti kādeso.


Pādayo gatādyatthe paṭhamāya.

Pagato ācariyo pācariyo-evaṃ pantevāsī-suṭṭhṛkataṃ sukataṃ-kicchena kataṃ dukkataṃ.


Accādayo kantādyatthe dutiyāya.

Atikkanto mālamatimālo.


Ghapassāntasyāppakānassa.

Antabhutassāppadhānassa ghapassa syādisu rasso hotīti rasso.


Avavādayo kuṭṭhādyatthe tatiyāya.

Avakuṭṭhaṃ kokilāya vanamavakokilaṃ-avakuṭṭhanti pariccattaṃ.


Pariyādayo gilānādyatthe catutthiyā.

Parigilāno'jjhenāya pariyajjheno.


Nyādayo kantādyatthe pañcamiyā.

Nikkanto kosambiyā nikkosambi-ghapādinā rasso.

Vā nekaññatthe.

Anekaṃ syādyanta maññassa padassatthe ekatthaṃ vā hoti-o tiṇṇo haṃso yaṃ so
otiṇṇahaṃso-(jalāsayo).

Jito māro yena so jitamāro-(bhagavā)-jinnotaru yena so chinnataru(pharasu)dinno suṅko
yassaso dinnasuṅko(rājā)-apagataṃ kālakaṃ yasmā so apagatakālako (paṭo)pahutaṃ dhanaṃ
yassa so pahutadhano-(puriso)-natthi samo yassa so asamo-nassa ṭādeso-cittā gāvo yassāti
samāse kate.


[SL Page 032] [\x 32/]

Gossu

Antabhutassāppadhānassa gossa syādīsu u hoti-cittagu-(gomā)-mattāneke gajā yasmiṃ taṃ
mattānekagajaṃ-(vanaṃ) saha puttena vattamāno saputto saha putto vā-"sahassa so'ññatthe"ti
pakkhe sahassa so-dhavā ca badirā ca palāsā ceti viggahe.


Catthe.

Anekaṃ syādyantaṃ catthe ekatthaṃ vā bhavati-samuccayo'nvāvayo itarītarayogo samāhāro
ceti catatāro catthā-tattha itarītarayoge samāhāre ca ekatthībhāvo sambhavati padānaṃ
aññamaññasambandhato-na samuccaye nāpyanvācaye tadabhāvato, casaddanivutti.


Samāhāre napuṃsakaṃ.

Catthe samāhāre yadekatthaṃ taṃ napuṃsakaliṅgaṃ bhavati-samāhārassekattā
ekavacanameva-dhavakhadirapalāsaṃ-kattha ci na hoti 'sabhāparisāyā'ti
ñāpakā-ādhipaccaparivāro-itarītarayoge avayavappadhānattā
bahuvacanaṃ-dhavakhadirapalāsā-samāse yaṃ pubbaṃ vūttaṃ tadeva pubbaṃ
nipatati-kamātikkame payojanābhāvā-kvaci vipallāsopi hoti bahulādhikārato-dantānaṃ rājā
rājadanto-pāpā bhumi yasmiṃ pāpā ca sābhumi ceti vā viggayha samāse
samāsantvaiccādhikāro.


Pāpādīhi bhumiyā.

Pāpādīhi parā yā bhumi tassā samāsanto a hoti-pāpabhumaṃ,
(ṭhānaṃ)-itthiyamiccādināāppaccayo nivattane-jātiyā upa lakkhitā bhumi jātibhumaṃ.


Saṅkhyāhi

Saṅkhyāhi parā yā bhumi tassā samāsanto ahoti-dve bhumiyo assāti dvībhumaṃ-evaṃ
tibhumaṃ, catubhumaṃ-bahulādhikārā kvaci na hekāti-catubhumi.


Dīghāhovassekadesehi ca ratyā.

Dīghādīhi asaṅkhyehi saṅkhyāhi ca parasmā rattisaddā anaññāsaṅkhyatthesu samasitā
samāsanto a hoti-dīghā ca sā ratti cāti dīgharattaṃ-aho ca ratti ca ahorattaṃ-ahassa apādittā
"manādyapādīnamo maye ce"ti o-vassāsu ratti vassārattaṃ-pubbā ca sā ratti cātī
pubbarattaṃ-evaṃ apararattaṃ, aḍḍharattaṃ-atikkanto rattiṃ atiratto-dvinnaṃ rattīnaṃ
samāhāro dvirattaṃ-anaññāsaṅkhyatthesutveva-digharatti-(hemanto)-upa ratti-kvaci hoteva
bahulaṃ vidhānā-yathārattaṃ.


Gotva catthe cālope.

Gosaddā alopacisayā samāsanto a hoti na ce catthe


[SL Page 033] [\x 33/]

Samāso aññapadatthe asaṅkhyatte ca-rañño go rājagavo-avaṅ-pañca gāvo dhanamassa
pañcagavadhano-visesanasamāsagabbho aññapadatthasamāso-dasannaṃ gunnaṃ
samāhārodasagavaṃ-alopeti kiṃ?-Pañcahigobhi kīto pañcagu-visesanasamāse-"tena kataṃ
kīta" miccādinā ṇike "lopo"ti tassa lope ca kane "gossuti ukāro-avattheti
kiṃ?-Ajassagāvo-anaññāsaṅkhyattheyutveva-cittagu, upagu-visālāni akkhīni assāti
aññapadatthasamāse"akkhismāññatthe"ti akāre-visālakkho-padhānatthatāvasena
catubbidhamekattaṃ tividhanti keci-vuttahi.

Pubbuttarobhayaññatthamiccekatthaṃ catubbidhaṃ
Visessaññobhayatthatā tidhā vakkhanti taṃ pare.

Ekatthaṃ.
---------
Atha itthippaccayantā niddisīyante.


Itthiyamatvā.

Itthiyaṃ vattamānato akārantato nāmasmā āppaccayo hoti-devadattā, ajā, kokilā, iccādi.


Nadādito ṅī.

Ākatigaṇe'yaṃ-nadādīhi itthiyaṃ ṅīppaccayo hoti-ṅakāro "ntantunaṃ ṅimhi to ve"ti
saṅketattho-nadī, mahī, kumārī, taruṇi, vāruṇi, gotamī, gacchanti-"ntantunaṃ ṅimhi to
ve"ti vā takāre-gacchatī-gacchatī-evaṃ guṇavanti, guṇavatī-"gotovā"ti nadādisu pāṭhā vā
ṅīmhi "gossāvaṅ"ti gosaddassa āvaṅ-gāvī, go.


Yakkhāditvinī ca.

Yakkhādito itthīyaminī hoti ṅī ca-yakkhinī,yakkhī-nāginī,nāgī.


Yuvaṇṇehi nī.

Itthiyamivaṇṇuvaṇṇantehi nī hoti bahulaṃ-payatapāṇinī, daṇḍinī, bhikkhunī,
paracittavidunī.


Yuvā tī.

Yuvasaddato tī hotitthiyaṃ-yuvatī.

Itthippaccayantā.
---------
Atha ṇadayo vuccante-raghussāpaccamīti viggahe.


Ṇe vāpacce.

Chaṭṭhiyantā nāmasmā vā ṇappaccayo hotapacce'bhidheyye-ṇakāro
ṇanubandhakāriyattho-ṇeneva apaccatthassa vuttattā
apaccasaddāppayogo-"ekatthatāya"miti syādi lopo.


[SL Page 034] [\x 34/]

Sarānamādissāyuvaṇṇassā e o ṇanubandhe.

Sarānamādibhuta ye akārivaṇṇavaṇṇā tesaṃ ā e o honti yathākkamaṃ ṇanubandheti
akārassa akāro.


Uvaṇṇassāvaṅ sare

Sarādo ṇanubandhe uvaṇṇassa avaṅhoti-tato syādi-rāghavoccādi-itthiyaṃ-rāghavaccādi-vā
vidhānā raghussāpaccaṃ ragvapaccantipi hoti.

Ṇadayo'bhidheyyaliṅgā apacce tvanapuṃsakā
Napuṃsake sakatthe ṇyo bhiyyo bhāvasamūhajā.
Tā tutthiyamasaṅakkhyāne tvādi cippaccayantakā
Napuṃsakena liṅgena saddā'dāhu pumenai vā
Niddissatīti ñatabbamavisese panicchite.

Vā apacceti vādhikāro.


Vacchādito ṇana ṇayanā.

Vacchādito gottādibhutā gaṇato ca ṇana ṇayanappaccayā honti
paputtādo'pacce-paputtappabhuti gottaṃ-vacchassā paccaṃ vacchāno, vacchāyano-'saṃyoge
kvacī'ti vuttattā na vuddhi-katissāpaccaṃ kaccāno, kaccāyano-yakāracavaggapubba
rūpāni-yāgame-kātiyāno.

Kattikāya apaccamiccevamādi viggahe.


Kattikāvidhavādīhi ṇeyyaṇerā.

Kattikādīhi vidhavādīhi ca ṇeyyaṇerā vā yathākkamaṃ, honta pacce-kattikeyyo,
veṇateyyo-vedhavero, sāmaṇero.

Ṇya diccādīhi

Ditippabhutīhi ṇyo vā gotapacce.


Saṃyoge kvaci.

Sarānamādibhutā ye ayuvaṇṇā tesaṃ ā e o honti kvaci deva saṃyogavisaye ṇanubandheti
visayasattamiyā niddiṭṭhattā saṃyogato pubbeva ekāro.


Lopo'vaṇṇivaṇṇānaṃ.

Yakārādo paccaye avaṇṇivaṇṇānaṃ lopo hoti-ditiyā apaccaṃ decco, kuṇḍaniyā apaccaṃ
koṇḍañño-nassa ñe pubbarūpaṃ-bhātuno apaccaṃ bhātabbo-ettha-


Yamhi gossa ca.

Yakārādo paccaye gossuvaṇṇassa ca avaṅ hotīti ukārassa avaṅ.


Ā ṇi.

Akārantato ṇi vā hotapacce bahulaṃ-dakkassāpaccaṃ dakkhi-evaṃ vāruṇi-bahulaṃ vidhānā
na sabbehi akārantehi-te neva vasiṭṭhassāpaccaṃ vāsiṭṭho tveva hoti.


[SL Page 035] [\x 35/]

Rājato ñño jātiyaṃ

Rājasaddato ñño vā hotapacce jātiyaṃ gammamānāyaṃ-rañño apaccaṃ rājañño-jātiyanti
kiṃ?-Rājāpaccaṃ.


Khattā yīyā.

Khattasaddā yaiyā hontapacce jātiyaṃ-khattassāpaccaṃ khattyo, khattiyo-jātiyantveva-khatti.


Manuto ssa saṇ.

Manusaddato jātiyaṃ ssa saṇ hotapacce-makanuno apaccaṃ manusso,
mānuso-jātiyantveva-mānavo.


Janapadanāmasmā khattiyā raññe ca ṇo.

Janapadassa yaṃ nāma, tannāmasmā khattiyāpacce raññe ca ṇe hoti-pañcālānaṃ apaccaṃ rājā
vā pañcālo, māgadho-janapadanāmasmāti kiṃ?-Dāsarathi-khantiyāti kiṃ?
Pañcālassabrāhmaṇassāpaccaṃ pañcāli.

Ṇya kurusivīhi.

Kurusivīhapacce raññe ca ṇyo hoti-kurunaṃ apaccaṃ rājāvā korabbo, sebbo.


Ṇa rāgātena rattaṃ.

Rajjate yena so rāgo-tato rāgavācitatiyantato rattamiccetasmiṃ attheṇe hoti-kasāvena rattaṃ
kāsāvaṃ, kosumhaṃ-idha kasmā na hoti 'nīlaṃ pītanti? Guṇavacanattā vināpi ṇena
ṇatthassābhidhānato.


Nakkhato ninduyuttena kāle.

Tatiyattato nakkhattā tena lakkhite kāle ṇe hoti tañce nakkhattaminduyuttaṃ hoti-phussena
induyuttena lakkhitā puṇṇamāsī phussī, pusso (aho)-maghāya induyuttāyalakkhitā
puṇṇamāsī māghī, māgho (aho)


Yā ssa devatā puṇṇamāsi.

Seti paṭhamantā asseti chaṭṭhatthe ṇe hoti yaṃ paṭhamantaṃ sā dve devatā puṇṇamāsī
vā-sugato devatā asseti sogato-māhindo, yāmo, cāruṇo-phussī puṣṇamāsī assa
sambandhinīti phusso, (māso) evammāgho.

Vyākaraṇamadhite jānāti vātvevamādivaggahe.


Tamadhīte tañjānāti kaṇikā ca.

Dutiyantato tamadhīte tañjānātīti etesvattesu ṇehoti koṇiko
ca-veyyākaraṇe-katayādesassikārassa"tadā desā tadiva bhavanti"ti ñāyā sarānamaccādinā
ekāre yāgamadvittāni-ke-kamako, padako-ṇike-suttantiko, venayi


[SL Page 036] [\x 36/]

Ko-"tena nibbatte"ti tatiyantā nibbattattheṇe-kusambena nibbattā kosambī, (nagarī.)


Tatra bhave.

Sattamyantā bhavatthe ṇe hoti-udake bhavo odako-"ajjādīhi tano"ti bhavatthe
tano-ajjabhavo ajjatano-evaṃ hīyattano-"eonamavaṇṇe"ti akāro-"sarambhā dve"ti tassa
dvibhāvo.


Purātoṇo ca


Purā iccetasmā bhavatthe ṇe hoti tano va-purā bhavo purāṇe, purātano.


Amātvacco.
Amā saddato acco hoti bhavatthe-amā bhavo amacco.


Majjhāditvimo.

Majjhādīhi sattamyantehi bhavatthe imo hoti-majjhe bhavo majjhimo, antimo-kusiṇarāyaṃ
bhavo ccevamādiviggahe.


Kaṇṇeyya ṇeyyakayyā.

Sattamyantā ete paccayā honti bahulaṃ bhavatthe-kaṇ-kosiṇarako-ṇeyya-gaṅgeyyo,
vāneyyo-ṇeyyaka-koleyyako-ya-gammo-rassākāralopapu- bbarūpāni-iya-gamiyo,
udariyaṃ-"ṇiko"ti sattamyantā bhavatthe ṇiko hoti sarade bhāvo sāradiko, hemantiko.


Tamassa sippaṃ sīlampaṇyampaharaṇampayojanaṃ.

Paṭhamantā sippādivācakā asseti chaṭṭhatthe ṇiko hoti-vīṇāvādanaṃ sippamassa
veṇiko.Paṃjasukūladhāraṇaṃ sīlamassa pakaṃsukuliko, gandho paṇyamassa gandhiko,
vāpo paharaṇamassa vāpiko, sataṃ payojanamassa sātikaṃ"taṃhantārahati
gacchatuñchaticarati"ti dutiyantā bhanticcevamādisavatthesu ṇiko hoti-pakkhīnobhantiti
pakkhiko-sākuṇīko-satamarahatīti sātikaṃ-paradāraṃ gacchatītipāradāriko-badare uñchatīti
bādariko-dhammaṃ caratīti dhammiko-adhammiko-"tena kataṃ kītaṃ
baddhamabhiyaṅkhataṃ kasaṃsaṭṭhaṃ hataṃ hanti jitaṃ jayati dibbati khanati tarati carati
vahati jīvati"ti tatiyantā katādisvatthesu ṇiko hoti-kāyena kataṃvakāyikaṃ-satena kītaṃ
sātikaṃ-varattāya baddhovā rattiko-ghatena abhisaṅkhataṃ kasaṃsaṭṭhaṃ vā
ghātikaṃ-(abhisaṅkhataṃ katābhisaṅkhāraṃ, kasaṃsaṭṭhaṃ missitaṃ)-jālena hato bhantītivā
cāliko-akkhehi jitamakkhikaṃ-akkhehi jayati dibbatīti vā akkhiko-khanittiyā khanatīti
khānittiko-iha nabhavati "aṅguliyā khantī"ti anabhidhānā abhidhānalakkhaṇa hi tabbādi
ṇadisamāsā-uḷumpena taratīti oḷumpiko-sakaṭena caratīti sākaṭi


[SL Page 037] [\x 37/]

Ko-khandhena vahatīti khandhiko-vetanena jīvatīti vetaniko-"tassa saṃvattatī"ti
catutthyantā saṃvattatīti ponobhaviko-"manādyapādinamo maye ce"ti dutiyokāro.


Tatosambhutamāgataṃ.

Pañcamyantā sambhu tamāgatanti etesvatthesuṇiko hoti-mātito sambhutamāgataṃ vā
mattikaṃ, pettikaṃ.

Surabhito samabhutanti naviggahe.


Dissantaññepi paccayā.

Vuttato'ññepi paccayā dissanti vuttāvuttatthesutiṇyo-sorabbhaṃ-"tattha vasati kaviditobhatto
niyutto"ti ṇiko-rukkhamūle vasatīti rukkhamūliko, loke vidito lokiko, catumahārājesu bhattā
catummahārājikā-dvāre niyutto dovāriko-dassok tadaminādipāṭhā.

Tassidaṃ.

Chaṭṭhiyantā idamiccasmiṃ atthe ṇiko hoti-saṅghassa idaṃ saṅghikaṃ, puggalikaṃ-"ṇe"ti
chaṭṭhiyantā idamiccatasmiṃ attheṇe-moggallāyanassa idaṃ moggallāyanaṃ,
(vyākaraṇaṃ)-sogataṃ, (sāsanaṃ).


Pitito bhātari reyyaṇ.

Pitusaddā tassa bhātari reyyaṇ hoti-ronu'bandho.


Rānubandhe'ntasarādissa.

Anto saro ādi yassāvayavassa tassa lopo hoti rānubandheti ulopo-pitu bhātā petteyyo.


Mātito ca haginiyaṃ cho.

Mātuto cai pituto ca tesaṃ bhaginiyaṃ cho hoti-mātubhagini mātucchā-"itthiyamatvā"ti
ā-evampitucchā.


Mātāpitusvāmaho.

Mātāpituhi tesaṃ mātāpitusvāmaho hoti-mātu mātā mātāmahī-mātu pitā mātāmaho-pitu
mātā pitāmahī-pitu pitā pi nāmaho.


Hite reyyaṇ.

Mātāpitūhi hite reyyaṇ hoti-mātu hito matteyyo, pitu hito petteyyo.


Tamasya parimāṇaṃ ṇiko ca.

Paṭhamantā asseti asmiṃ atthe ṇiko hoti kova tañce paṭhamantaṃ parimāṇambhavati.

Doṇe parimāṇamassa doṇiko, (vīhi)-ekamparimāṇamassa ekakaṃ-dvikaṃ, tikaṃ, catukkaṃ,
pañcakamiccādi.


Sañjātā tārakāditvito

Tārakādihi paṭhamantehi asseti chaṭṭhatthe ito hoti te


[SL Page 038] [\x 38/]

Ce sañjātā honti-tārakā sañjātā assa tārakitaṃ-(gaganaṃ)-pupchito-(rukkho).


Māne matto.
Paṭhamantā mānavuttito asseti asmiṃ atthe matto hoti-phakhalaṃ ummānamassa
khaphalamattaṃ. Hattho parimāṇamassa hatthamattaṃ, sataṃ mānamassa satamattaṃ.


Ṇe ca purisā

Purisā paṭhamantā uddhamānavuttito asseti asmiṃ atthe ṇe hoti matta tagghā ca-puriso
ummānamassa porisaṃ, purisamattaṃ. Purisatagghaṃ.


Tassa bhāvakammesu tta tā ttanaṇyaṇeyya ṇigha ṇiyā.

Bhavanti etasmā saddabuddhīti bhāvo saddappavatti nimittaṃ-kammaṃ kriyā-chaṭāṭhiyantā
bhāve kamme ca tta tādayo honti bahulaṃ-sāmaññavidhayo payogamanusārayantiti kuto ci
dvīsukuto ci bhāve yeva-na ca sabbe sabbato honti aññatra ttatāhi-nīlassa paṭāssa bhāvo
nīlattaṃ nīlatāti guṇe bhāvo-iha guṇavasā nilasaddonīlaguṇayutte dabbe vattate
nimittassarupānugatāñcabuddhi-evamaññatrāpi yathānurūpaṃñātabbaṃ nīlassaguṇassa
bhāvo nīlattaṃnīlatāti nīlaguṇajāti-gottaṃ gotāti gojāti-pācakattatti
pacanakriyāsambandho-rājapurisattanti rājasambandho-devadattaṃ candattaṃ suriyattanti
tadavatthāvisesa sāmaññaṃ-ākāsattaṃ abhāvattanti upacaritabhedasāmaññaṃ-alasassa bhāvo
kammaṃ vā alasattaṃ alasatā-ttana, puthujjanattanaṃ-ṇya,
cāpakalyaṃ"sakatthetī"sakatthepi-akiñcanameva ākiñcaññaṃ-ṇeyya, soceyyaṃ-ṇa,
pāṭavaṃ-avaṅ-iya, naggiyaṃ-ṇi ya, porohitiyaṃ.


Tara tamissikiyiṭṭhātisaye.
Atisaye vattamānanato hontete paccayā-atisayena pāpo pāpataro, pāpatamo, pāpissiko.
Pāpiyo. Pāpiṭṭho-atisayantāpi atisayappaccayo-atisayena pāpiṭṭho
pāpiṭṭhataro-udumbarassa vikāro'vayavotvevamādiviggahe.


Tassa vikārāvayavesu ṇa ṇika ṇeyya mayā.

Pakatiyā uttaramavatthantaraṃ vikāro-chaṭṭhiyantā nāmasmā vikāre'vayave ca ṇadayo honti
bahulaṃ-ṇa, odumbaraṃ-(bhasmaṃ paṇṇaṃ vā)-ṇika, kappāsikaṃ-neyya, eṇeyyaṃ-maya.
Tiṇamayaṃ-"aññasminti" atthantarepi-gunnaṃ karisaṃ gomayaṃ.

Manussānaṃ samuhotvevamādiviggahe.


[SL Page 039] [\x 39/]

Samuhe kaṇṇaṇikā.

Chaṭṭhiyantā samūhe kaṇṇaṇikā honti-mānussakaṃ. Kākaṃ, āpupikaṃ-"janādīhi tā" ti
samūhe tā-janānaṃ samūho janatā. Gajatā, bandhutā.


Ekā kākyasahāye.

Ekasmā asahāyatthe ka ākī honti-eko'va ekako, ekākī.

Ayubhadvitīhaṃse.

Upadvitīhi avayavavuttīhi paṭhamantehi asseti chaṭṭhatthe ayo hoti-ubho aṃsā assa
ubhayaṃ. Dvayaṃ. Tayaṃ-cintaṃ puraṇeccā diviggahe-"catutthadutiyesvesaṃ
tatiyapaṭhamā"ti nipātanā pūraṇatthe dvito tiyo dvissa du ca ticatuhi atiyattāca-dutiyo.
Tatiyo. Catuttho.


Ma pañcādihi katīhi.

Chaṭṭhiyantāya pañcādikāya saṅkhyāya katismā ca mo hoti pūraṇatthe-pañcannaṃ puraṇe
pañcamo-evaṃ sattamo, aṭṭhamo, iccādi.


Chāṭṭha ṭṭhamā.

Chasaddā ṭṭha ṭṭhamā honti puraṇatthe-channaṃ pūraṇe chaṭṭho, chaṭṭhamo vā.


Tassa puraṇekādasādito vā.

Chaṭṭhiyantāyekādasādikāya saṅkhyāya ḍo hoti pūraṇatthe
vibhāsā-ḍakāro'nubandho-ekādasantaṃ pūraṇe ekādaso-aññatra-ekādasamoccādi-evaṃ
dvādaso iccādi-ekūnavīsatyādihituḍe.


Ḍe satissa tissa.

Ḍe pare satyantassa tikārassa lopo hotīti tilopo. Ekunavīso.


Satādīnami ca.

Satādikāya saṅkhyāya chaṭṭhiyantāya puranatthe mo hoti satā dinami cāntādeso-satassa
pūraṇe satimo, sahassimo.
Vīsati adhikā asmiṃ sate sahasse vāti evamādiviggahe.


Saṅkhyāya saccutīsāsadasantāyādhikāsmiṃ satasahasse ḍo.

Satyantāya mutyantāya īsantāya āsantāya dasantāya ca saṅkhyāya paṭhamantāya asminti
sattamyatthe ḍo hoti sā ce saṅkhyā adhikā hoti yadasminti tañce sataṃ sahassaṃ
satasahassaṃ vā hoti-tilope-vīsaṃ-sataṃ, sahassaṃ, satasahassaṃ vā-utyantāya-nahutaṃ-sataṃ.
Sahassaṃ, satasahassaṃ vā-īsantāya-cattārīsaṃ-sataṃ. Sahassaṃ, satasahassaṃ
vā-āsantāya-paññāsaṃ-sataṃ, sahassaṃ. Satasahassaṃ vā-dasantāya-ekādasaṃ-sataṃ, sahassaṃ,
satasahassaṃ vā-saccutīsāsadasantāyāti kiṃ? Cha adhikā asmiṃ sate-adhiketi kiṃ? Pañcadasa
hīnā asmiṃ sate-asminti kiṃ?Vīsati adhikā etasmā satā-satasahasseti kiṃ? Ekādasādhikā
assaṃ vīsatiyaṃ.


[SL Page 040] [\x 40/]

Tametthassatthīti mantu.

Paṭhamantā ettha assa atthīti etesvatthesu mantu hoti-itisaddassa vivakkhāniyamanatthattā
pahutādiyutte yeva atthyatthe hoti-vuttaṃhi.

Pahute ca pasaṃsāyaṃ nindāyadvātisāyane
Niccayoge ca saṃsagge hontime mantuādayo.

Pahutā gāvo ettha dese assa vā purisassa santīti sagomāpasaṃsāyaṃ. Pasatthā jāti assa atthīti
jātimā-nindāyaṃ, valimā0atisāyane, buddhimā-niccayoge, jutimā-saṃsagge, haliddimā.
Tametthassatthīti adhikāro.


Vantvavaṇṇā.

Paṭhamantato avaṇṇantā mantvatthe vantu hoti-sīlavā, dayāvā-avaṇṇāti kiṃ? Buddhimā.


Daṇḍāditvikaī.

Daṇḍādīhi ika ī honti vā mantvatthe-daṇḍiko, daṇḍī-gandhiko gandhi-itisaddassa
visasaniyamantthattā kuto ci dve kutoce kamekaṃva-nāviko, sukhī.


Tapādihi ssī.

Tapādito vā ssī hoti mantvatthe-tapassī, yasassī-vātveca-yasavā.


Saddhāditva.

Saddhādīhimantvatthaahotivā-saddho, pañño-vātveva-paññavā.


Ṇe tapā.

Tapasaddā ṇe hoti mantvatthe-tāpaso-manādittā "manādīnaṃ sak"iti ṇanubandhe
sak-"māyāmedhāhi vī"ti mantvatthe vī-māyāvi, medhāvī.


To pañcamyā.

Pañcamyantā bahulaṃ to hoti-gāmasmā gāmato-imena kiṃ saddehi tomhi-"ito tetto kuto"ti
imassa ṭi nipaccate etassa ṭaet kassa kuttañca-imasmā ito, etasmā ato etto, kasmā kuto.


Abhyādihi.

Abhiādīhi to hoti-apañcamyantehipi vidhānatto'yaṃ-abhito, parito, pacchato, heṭṭhato.


Ādyādīhi.

Ādippabhutīhi to hoti-ādo ādito, majjhe majjhato, yaṃ yato.


Sabbādito sattamyā tratthā.

Sabbādīhi sattamyantehi tratthā honti-sabbasmiṃ sabbatra, sabbattha-yasmiṃ yatra,
yattha-bahulādhikārā na tumhāmhehi.


[SL Page 041] [\x 41/]

Katthettha kutrātra kvehidha.

Ete saddā nipaccante-kasmiṃ kattha, kutra, kva-etasmiṃ ettha, atra-asmiṃ iha, idha.


Dhī sabbā vā.

Sattamyantato sabbasmā dhivā hoti-sabbadhi-vātikiṃ, sabbatra.


Yā hiṃ.

Sattamyantā yasaddā hiṃ vā hoti-yahiṃ-vātveva-yatra.


Tā haca.

Sattamyantā tato vāhaṃ hoti hiñca-tahaṃ, tahiṃ-vātveva-tatra.


Kuhiṃkataṃ.

Kiṃsaddā sattamyantā hiṃ haṃ nipaccante kissa kukā ca-kuhiṃ kahaṃ-sabbasmiṃ
kāleccevamādi viggahe.


Sabbekaññayatehi kāle dā.

Etehi sattamyantehi kāle dā hoti-sabbadā ekadā, aññadā, yadā, tadā.


Kadā kudā sadā dhunedāni.

Ete saddā nipaccante-kasmiṃ kāle kadā, kudā-sabbasmiṃ kāle sadā-imasmiṃ kāle adhunā,
idāni.


Ajja sajjavaparajjevatarahi karahā.

Ete saddā nipaccante-

Pakati paccayo ādeso kālavisesoti sabbametaṃ nipātanā labbhati-imassa ṭo jjo vāhani
nipaccate-asmiṃ ahani ajja-samānassa sabhāvojju vāhati-samāne ahati sajju-aparasmā jju
vāhati-aparasmiṃ ahati aparajju-imasseto kālerahi ca-imasmiṃ kāleetarahi-kiṃsaddassa ko
raha vānajjatane-kasmiṃ kāle karaha.

Sabbādīhi pakāre thā.

Sāmaññassa bhedako viseso pakāro, tattha vattamānehi sabbādīhi thā hoti-sabbena pakārena
sabbathā-yathā, tathā.


Kathamitthaṃ.

Ete saddā nipaccante pakāreti kimimehi thaṃpaccayokait tesaṃ yathākkamaṃ-kena pakārena
kathaṃ, iminā pakārena itthaṃ.

Ekena pakārena ekaṃ vā pakāraṃ karoticcevamādiviggahe.


Dhā saṅkhyāhi.

Saṅkhyāvācīhi pakāre dhā paro hoti-ekadhā karoti-dvidhā,tidhā, catudhā, pañcadhā
karoticcevamādiviggaho-bahusaddā vepullavācī saṅkhyāvācī ca-yadā saṅkhyāvācī tadā
bahudhā karoti.


Vekā jjhaṃ.

Ekasmā pakāre jjhaṃ vā hoti-ekajjhaṃ-vāti kiṃ, ekadhā.


[SL Page 042] [\x 42/]

Dvitīhedhā.

Dvitīhi pakāre edhā vā hoti-medhā, tedhā-vātveva-dvidhā, tidhā-ekaṃ vāraṃ
bhuñjaticcevamādiviggahe.


Vāra saṅkhyāya kkhattuṃ.

Vārasambandhitiyā katisaṅkhyāya kkhattuṃ hoti-kativāre bhujati katikkhattuṃ bhuñjati.


Bahumhā dhā ca paccāsattiyaṃ.

Vārasambandhiniyā bahusaṅkhyāya dhā hoti kkhattuñca vārānañce paccāsatti hoti-bahuvāre
buñjati bahudhā vā divasassa buñjati,khahukkhattuṃ vā, paccāsattiyanti kiṃ, bahukkhattuṃ
makāsassa bhuñjati.

Sakiṃ vā.

Ekaṃ vāramiccasmiṃ atthe sakinti vā nipaccate ekasmā kiṃ ekassa ca sādeso-ekaṃ vāraṃ
bhuñjati sakiṃ bhuñjati-vāti kiṃ, ekakkhattuṃ bhuñjati.


So vīcchāppakāresu.
Kriyāya guṇena dabbena vā bhinne atthe vyāpitumicchā vīcchāvīcchāyampakāre ca so hoti
bahulaṃ-sāmaññaniddesā yathāsambhavaṃ vibhattyantā yato kuto visaddā
hoti-vicchāyaṃ-khaṇḍaṃ khaṇḍaṃ karoti khaṇḍaso karoti-sabbena pakārena sabbaso.


Abhuta tabbhāve karāyabhuyoge vikārā cī.

Avatthāvato'vatthantarenābhutassa tāyāvatthāya bhāve karāsabhūhi sambandhe sati
vakāravācakācī hoti-cakāro"cī kriyatthehī"ti visesanattho-adhavalaṃ dhavalaṃ karotīti
dhavalīkaroti-adhavalo dhavalo siyā bhavati vā dhavalīsiyā. Dhavalībhavati-abhutatabbhā
veti kiṃ, ghaṭaṃ karoti-karāsabhuyogeti kiṃ. Adhavalo dhavalo jātate-vikārāti kiṃ, suvaṇṇaṃ
kuṇḍalīkaroti.

Ṇada yo.
---------
Atha tabbādayo vuccante kriyatthehi "kriyatthā"ti adhikārato, kriyā attho etassāti
kriyāttho(dhātu)-so ca dvividho sakammakā kamakmakavasena-tatta yasmiṃ kriyatthe
kattuvācini kammaṃ gavesīyate, so sakammako itaro akammako-tesu yathārahaṃ sakamma
kato kammādo kārake kammāvacanicchāyambhāve ca tabbādayo veditabbā-akammakato
pana bhāvo kammavajjite ca kārake0-kriyāti ca gamanapacanādiko asattasammato kattarī
kammevā patiṭṭhito kārakasamūhasādhiyo padattho vuccati, vuttaṃhi.


[SL Page 043] [\x 43/]

"Addabbabhutaṃ kattādi-kārakaggāmasādhiyaṃ
Padatthaṃ kattukammaṭāṭhaṃ-kriyamicchanti tabbidu".

Kara karaṇe-akāro uccāraṇattho-evamuttaratrāpi-kariti ṭhite-bahulamiti sabbattha vattate.


Bhāvakammesu tabbānīyā.

Tabbaaniyā kriyatthā pare bhāvakammesu bahulaṃ bhavanti-paccayeti
paccayavidhānatoññasmiṃ sabbatthādhikāro.


Tuṃtunatabbesu vā.

Tumādisu paccayesu vā karassa ā hoti-aññatra.


Pararūpamayakāre byañjane.

Kriyatthānamantabyañjanassa pararūpaṃ hoti yakārato'ññasmiṃ byañjanādo paccayeti
pararūpaṃ-karaṇaṃ kātabbaṃ. Kattabbaṃ vā-napuṃsakaliṅgaṃ-bhāvassekattāpi
tabbādyabhihito bhāvo dabbamiva pakāsatīti bahuvacanañca hoti-kamme-karīyatīti
kātabboka kattabbo-abhidheyyasseva liṅgavacanāni.

Visessaliṅgā tabbādi tatthādo pañca bhāvajā
Napuṃsake siyuṃ bhāve kto cāno akantarī.
Bhāvasmiṃ ghyaṇ pume evaṃ iyuvaṇṇagahādijo
Appaccayo'pi cāsaṅakkhyā tumādi katvāntakā siyuṃ.
Anīye-


Rā nassa ṇe.

Rāntato kriyatthā parassa paccayanakārassa ṇo hoti-karaṇīyaṃ-bahulādhikārā karaṇādisupi
bhavantī-sinā soceyye-divā diseso-sināyante'nenāti sinānīyaṃ0(cuṇṇaṃ)-dā dāne-diyate
assāti dānīyo-(brāhmaṇe)-ṭhā gatinivuttiyaṃ-upa pubbo-upatiṭṭhatīti
upaṭṭhānīyo-(sisso)-dhātunamanekatthattā yeva ṭhā iccasmiṃ dhātumhi
santamevopaṭṭhānatthaṃ upasaddo joteti-vuttaṃhi.

"Santameva hi nīlādi-vaṇṇaṃ dīpādayo viya.
Dhātusmiṃ santamevatthaṃ upasaggā pakāsako".

Vaca byattavacane-


Ghyaṇ.

Bhāvakammesu kriyatthā paro ghyaṇ hoti bahulaṃ-ghakāraṇakārānubandhā.


Kagā cajānaṃ ghānubandhe.

Ghānubandhe cakārajakārantānaṃ kriyatthānaṃ kagā honti yathākkamanti vassa ko.


Assā ṇanubandhe.

Ṇakārānubandhe paccaye pare upantassa akārassa ā hoti-vuccatīti vākyaṃ-ci vaye-ghyaṇ.



[SL Page 044] [\x 44/]

Yuvaṇṇānameo paccaye.

Ivaṇṇuvaṇṇantānaṃ kriyattānaṃ e o honti yathākkamaṃ paccayeti issekāre"saramhā dve"ti
yassa dvibhāve ca-cayanaṃ ciyatīti vā ceyyaṃ-dā dāne.


Āsse ca.

Ākārantato ghyaṇ hoti bhāvakammesu āssa e ca-dānaṃ dīyatīti vā deyyaṃ-vada
pacane"vadādīhi yo"ti bhāvakammesu yocavaggapubbarūpesu-vadanaṃ vaditabbaṃ vā
vajjaṃ-ama gama gamane vadādittā ye-gamanaṃ gamyateti vā gamyaṃ-guha
saṃvaraṇe-"guhādīhiyak" iti bhāvakammesu yak-kakāro kānubandhakāriyattho.


Lahussupantassa

Lahubhutassa upantassa yuvaṇṇassa e o honti yathākkamaṃ paccayeti sampattasso kārassa
"nate kānubandhanāgamesu"ti paṭisedho-guhaṇaṃ guhitabbaṃ kavā guyhaṃ-vipallāso-sāsa
anusaṭṭhiyaṃ-yak.


Sāsasya sis vā.

Sāsassa vā sis hoti kānubandhe-pubbarūpe-sāsīyatīti sisso-sisādesābhāvapakkhe-


Ñi byañjanassa.

Kriyatthā parassa byañjanādippaccayassa ñi vā hoti-ñakāro "ñi lasse"-ti
visesanattho,sāsiyo-vavatthitavibhāsattā vādhikārassa kvaci ñissābhāvo-kattabbaṃ.


Kattari latuṇakā.

Kattari kārake kriyatthā latuṇakā honti-lakāro"latupitādanamā simhī"ti visesanattho-dadātīti
dātā-ṇake-


Assāṇapimhi yuk.

Akārantassa kriyatthassa yuk hoti ṇapito'ññasmiṃ ṇanubandhe,
dāyako-vadhahiṃsāyaṃ-"ñibyañjanassā"ti ñi-vadhetītivadhitā,ṇake-"assānanubandhe"ti
upantassa assa āttesampatte-


Aññatrāpi.

Kānubandhanāgamato'ññasmimpi te e o ā kvaci na hontīki paṭāsedho-vadhako-lucchedane.


Kvavaṇ.

Kammato parā kriyatthā kvaci aṇ hoti kattari-okāre-


Āyāvā ṇanubandhe.

Eonamāyāvā honti yathākkamaṃ sarādo ṇanubandheti tassā vādeso-saraṃ luṇatīti saralāvo,
kumbhaṃ karotīti kumbhakāro-kvacīti kiṃ, kammakāro-ettha"bhāvakārakesva
ghaṇaghakā"ti appaccayo-disa pekkhaṇe.


[SL Page 045] [\x 45/]

Samānaññabhavantayāditupamānā disā kamme rīrikkhakā

Samānādihi yādīhi copamānehi parā disā kammakārake rīrikkhakā
honti-"rānubande'ntasarādissā"ti disassa isabhāgassa lope"rīrikkhakesū"-ti samānassa sādese
ca-samāno viya dassatīti sadī, sadikkho-ke-


Na te kānubandhanāgamesu.

Te e o ā kānubandhe nāgame ca na hontīti ettābhāve, sadiso.


Samānā ro rīrikkhake.

Samānasaddato parassa disassa ra hoti vā rīrikkakesūti pakkhe dassa rādese-sarī, sarikkho,
sariso.


Sabbādīnamā.

Rīrikkhakesu sabbādīnamā hoti-aññādī, aññādikko, aññādiso.


Ntakimimānaṃ ṭā kī ṭī.

Rīrikkakesu nta kiṃ ima saddānaṃ ṭā kī ṭī honti yathākkamaṃ ṭakārā
sabbādesatthā-bhavādī, bhavādikkho, bhavādiso-yādi, yādikkho, yādiso-tyādi, tyādikkho,
tyādisoccādi-tumhāmhā nantu ayaṃ viseso.


Tumhāmhānaṃ tā mekasmiṃ.

Rīrikkhakesutumhaamhānaṃ tā mā honte kasmiṃ yathākkamaṃ-tādi, mādi, tādikkho,
mādikkho, tādiso, mādiso-ekaisminti kiṃ, tumhādiso, amhādiso-ci caye.


Bhāvakāra kesvaghaṇaghakā.

Bhave kārake ca kriyatthā a ghaṇa gha kā honti bahulaṃ-a-issekāre.


Eonamayavā sare.

Sare pare eonamayavā honti yathākkamanti tassa ayādeso ca-vayanaṃ ciyatīti
vācayo-nīpāpuṇane-vi pubbo0vinayanaṃ vinetīti vā vinayo-ru sadde-ravanaṃ ravo-bhu
sattāyaṃ. Bhavanaṃ bhavo-gaha upādāne-pa pubbo-paggaṇhaṇaṃ paggaho-gaha mada dapa
raṇa sara vara carādayo gahādayo-kara karaṇe, kicchatthe dumhi akicchatthesu īsaṃ susu
cuppadesu-dukkhena karīyatīti karaṇaṃ vā dukkaraṃ-sukhena karīyatīti karaṇaṃ vā
īsakkaraṃ, sukaraṃ-caja hāniyaṃ-ghaṇ-cajanaṃ cāgo-paca pāke-ni pubbogha,nipacatīti
nipako-khipa peraṇe-ka-khipatīti khipako-pītappaṇe.


Yuvaṇaṇānamiyaddhuvaṅ sare.

Ivaṇṇuvaṇṇantānaṃ kriyatthānamiyabuddhavaṅ honti sare kvacīti iyaṅ-ṇetīti piyo-bhu
sattāyaṃ-abhi pubbo.


[SL Page 046] [\x 46/]

Kvi

Kriyatthā kvi hoti bahulaṃ bhāvakārakesu.


Kvīssa.

Kriyatthā parassa kvissa lopo hotīti kvilope-abhibhavatīti abhibhu-evaṃ sayambhu-ama
gama gamane-kvimhi-"kvimhi lopo'ntabyañjanassā"ti malopo-urasā gacchatīti urago-dā dā
ne-"ano" ti kriyatthā bhāvakārakesvāno-datti diyatīti vādānaṃ-saṃpa pubbe-sammā padīyate
yassa taṃ sampadānaṃ-apa ā pubbe-apādadāti etasmāti apādānaṃ-kara karaṇe-adhi
pubbo-"rā nassa ṇe"-ti ṇe-adhikarīyati etasminti adhikaraṇaṃ-gaha upādāne.

Tathanarānaṃ ṭaṭhaṇaḷā.

Tathanarānaṃ ṭaṭhaṇaḷā honti vā yathākkamanti nassa ṇadese-gaṇhitabbaṃ gahaṇaṃ-pada
gamane-nipubbo.


Padādīnaṃ kvaci.

Padādīnaṃ yuk hoti kvaci paccaye-nīpatti nipajjanaṃ-pī tappaṇe-anamhi vanādinā nāgame
ca'na te' iccādinā e na hoti-pīti pīṇanaṃ-viji bhaya calanesu-saṃ pubbo-saṃvinti
saṃvejanaṃ-"aññatrāpī"ti ettābhāve-saṃvijanaṃ-kudha kope-kujjhati sīlenāti
kodhano-bhikkha yācane.


Itthiyama ṇa kti ka yak yā ca.

Itthilaṅge bhāve kārake ca kriyatthā aādayo hontyano ca bahulaṃ-a-bhikkanaṃ bhikkhīyatīti
vā bhikkhā-āpaccayo-ṇo-kāraṇaṃ kārā-cārakaṃ-yathākathañci saddanipphanti rūḷhito
atthaniccayo-bhida vidāraṇe-kti-bhedanaṃ bhijjateti vā bhitti-rūja bhaṅge-ko-rujatīti rujā-vida
ñāṇe-yak-vedanaṃ vidanti etāyāti vā vijjā-aja vaja gamane-pa puddho-yo-pabbaja naṃ
pabbajjā-"cavaggabayañā"ti yogavibhāgā vassa bakāre ñcittaṃ-vanda
abhivādanatthutisu-ano-vandanaṃ vandanā.


I ki ti sarūpe.

Kriyatthassa sarūpe'bhidheyye kriyatthā pare i ki tī honti-i-vaca iccayaṃ dhātu eva
vaci-kimhi-yudhi-ti-sarupe timhi karo tissa kho ti vikaraṇassa ñātattā "kattari lo"ti
lo-pacati-kathamakāro iccādi? Ghaṇantena kārasaddena chaṭṭhisamāso-assa kāro
akāro-bhuja pālanajjhohāresu.


Sīlābhikkhaññāvassakesu ṇī.

Kriyatthāṇi hoti sīlādīsu patīyamānesu-uṇhaṃ bhuñjati sīlenāti uṇhabhojī-pā
pāne-"assāṇapimhi yuka"iti-yuk-khīrambhikkhaññampibatīti khīrapāyī-avassaṃ karotīti
avassakārī, satamavassaṃ dadātīti satandāyī.


[SL Page 047] [\x 47/]

Kattari bhūte ktavantu ktāvi.

Bhute parisamatte atte vattamānato kriyatthāktantuktāvī honti kattara-abhuñjīti
bhuttavā,bhuttāvī-susavakaṇe-asuṇi tisutavā, sutāvī.


Kto bhāvakammesu

Bhāve kammeca bhute kto hoti-āsa upavesane-āsanamāsitaṃ-ñi-ruda rodane.


Vā kvaci.

Te e o ā kvaci vā na honti kānubandhanāgamesu-rodanaṃ ruditaṃ, roditaṃ-karīyitthāti kato,


Gamādirānaṃ lopo'ntassa.

Gamādinaṃ rakārantānañcāntassa lopo hoti takārādo

Kānubandhe paccaye katvānakatvāvajjiteti ralopo-yā pā puṇane.


Gamanatthākammakādhāre ca.

Gamanatthato akammakato ca kriyatthā ādhāre kto hoti kattari bhāvakammesu
ca-yātavanto'sminti yātaṃ-(ṭhānaṃ)-yā tavanto yānā-yānaṃ yātaṃ-yāyitthāti
yāto-(patho)-āsitavanto'sminti āsitaṃ-(ṭhānaṃ)-āsitavanto āsitā-āsana māsitaṃ-ñi.


Netā kattari vattamāne.

Āraddhāparisamatte atthe vattamānato kriyatthā nto hoti kattari.


Kattari lo.

Kuyatthato aparokkhesu kattuvihitamānantadisu lo hoti-lakāro"ñi lasse"-ti
visesanattho-pavatīti pavanto-"māno"ti kattari māno-pacamāno.


Bhāvakammesu

Vattamānatthe vattamānato kriyatthā bhāve kamme ca māno hoti.


Kyo bhāvakammesvaparokkhesu mānantatyādisu

Bhāvakammavihitesu parokkhāvajjitesu mānantādisu paresu kyo hoti kriyatthā-kakāro
avuddhattho-bhāve-bhuyateti bhuyamānaṃ-kamme-paccateti paccamāno.

Te ssapubbānāgate

Anāraddhe atthe vattamānato kriyatthā te ntamānā ssapubbā honti
savisaye-ñi-kattari-pacissatīti pacissanto,pacissamāno-hāve-bhuyissatīti
bhuyissamānaṃ-kamme-paccissa teti paccissamāno-kara karaṇe.


Tuṃ tāye tave bhāve bhavissatikriyāyaṃ tadatthāyaṃ.

Bhavissatiatthe vattamānato kriyatthā bhāve tuṃ tāye tave


[SL Page 048] [\x 48/]
Honti kriyāyaṃ tadatthāyaṃ patīyamānāyaṃ-"tuṃtunatabbesu vā"ti vā akāro-aññatra
pararūpaṃ-karaṇaya gacchati kātuṃ gacchati kattuṃ, kattāye vā-tave-"karassā tave"-ti
ā-kātave-bhāveti kiṃ, karissāmīti gacchati-kriyāyanti kiṃ, bhikkhissaṃ iccassa
jaṭā-tadatthāyanti kiṃ, gacchissato te bhavissati bhattaṃ bhojanāya-gaha upādāne.


Pubbekakattukānaṃ.

Eko kattā yesaṃ byāpārānaṃ tesu yo pubbo tadatthato kriyatthā tunakatvāna katvā honti
bhāve-ñi.


Ñi lassa ca.

Ñilāname hoti kvaci-gaṇhaṇaṃ katvā yāti gahetūna yāti, gahetvāna, gahetvā vā-assa
rudhādittā.


Maṃ vā rudhādīnaṃ.

Rudhādīnaṃ kvaci maṃ vā hoti paccayeti pakkhe maṃ bhavaṃ api manubandhattā akārā
paro.


Ṇe niggahītassa.

Gahassa niggahītassa ṇe hoti-gaṇhi tuna, gaṇhitvāna, gaṇhitvā-ekakattukānanti kiṃ,
bhuttasmiṃ devadatte yañña datto vajati-pubbāti kiṃ, bhuñjati ca pacati ca-appatvā nadiṃ
pabbato bhavati atikkamma pakabbataṃ nadīti bhudhātussa sabbattha sambhavā
ekakattukatā pubbakālatā ca gamyate.

Yebhuyyavuttiyā liṅgaṃ dassitaṃ tattha sabbaso
Viseso pana viññahi ñeyyo pāṭhānusārato.

Tabbādayo.
---------
Idāni tyādayo vuccante-paca pāke-pac iti ṭhite-kriyatthā bahulamiti ca sabbattha vattate.


Vattamāne ti anti sithamimate ante se vega emhe.

Vattamāne āraddhā parisamatte atthe vattamānato kriyatthātyādayo honti-tesampaniyame.


Pubbaparacchakkānamekānekesu tumhāmhasesesu dvedve majjhimuttamapaṭhamā.

Ekānekesutumhāmhasaddavacanīyesutadaññasaddavacanīyesu ca kārakesu
pubbacchakkānaṃ paracchakkanañca majjhimuttamapaṭhamā dvedve honti yathākkamaṃ
kriyatthāti ekamhi vattabbe ekavacanaṃ ti-ti anti iti paṭhamo ādo niddiṭṭhattā-si tha iti
majjhimo majjhi niddiṭṭhettā-mi ma iti uttamo-uttamasaddoyaṃ sabhāvato
tippabhutīnamantadvayamāha-evaṃ paracchakkepaki yathākkamaṃ yojanīyaṃ-tyādisu
parabhutesu kattukammabhāva vihitesu kyalādayobhavantīti "kyo
bhāvakammesvakakaparokkhesu mānanta


[SL Page 049] [\x 49/]

Tyādisu kattarī lo"iccādinā tesaṃ vidhānā tyādayo kattu kammabhāvesceva viññāyantīti
kattari timhi lo-pacati-bahumhi cattabbe antiṃ


Kvaci vikaraṇanaṃ.

Vikaraṇanaṃ kvaci lopo hotīti lassākārassa lopo-pavanti-pacasi pacatha.


Himimesvassa.

Akārassa dīgho hoti himimesu-pacāmi pacāma-paracchakke-pacate pacante, pacase
pacavhe,pace pacāmhe-kamme-kyo bhāvakammesvaccādinā kyo.


Kyassa.

Kriyatthā parassa kyassa īñ vā hoti-ñakāro ādyavayavattho, pacīyati paccati.


Gurupubbā rassāre 'nte'ntīnaṃ.

Gurupubbasmā rassā paresaṃ ante 'ntinaṃ re vā hoti-pacīyare pacīyanti paccare paccanti,
pacīyasi paccasi pacīyatha paccatha, pacīyāmi paccāmi pacīyāma paccāma-pacīyate,
paccate pacīyare pacīyante paccare paccante, pacīyase paccase pacīyavhe paccavhe, pacīye
pacce pacīyāmhe paccāmhe-bhāve-bhu sattāyaṃ-bhāvassekattā ekavacanameva-tañca
paṭhamapurise yeva sambhavati-bhuyati devadattena, buyate vā-devadattassa sampati
bhavananti attho-nehiñ bahulaṃ vidhānā.

Kriyatthā kattari tyādi kammasmiñca sakammakā,
Bhāve cā'kammakākakammā'vacanicchāyamaññato.

Bhavissati ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe.

Bhavissati anāraddhe atthe vattamānato kriyatthā ssatyādayo honti.


A īssādinaṃ byañjanassiñ.
Kriyatthā paresaṃ aādīnaṃ īādīnaṃssādīnañca byañjanassiñhekāti vā-vavatthītavibhāsāyaṃ
sseti ssādīnaṃssaccādīnadvāvayo adhippeto-"ñi byañjanassā"ti siddhepi tyādisu parabhutesu
ete samevāti niyamattoyamāramho-lassākārassa lope-pacissati pacissare pacissanti, pacissasi
pacissatha, pacissāmi pacissāma-pacissate pacissare pacissante, pacissasepacissavhe, pacissaṃ
pacissāmhe-kamme-paciyissati.


Kyassa sse.

Kyassa vā lopo hoti sse-pacissati paccissati, pacīyissa


[SL Page 050] [\x 50/]

Re pacayissanti pacissare pacassanti paccissare paccissanticcādi-kattusamaṃ-kyova
viseso-bhāve-bhuyissati bhavissati, bhuyissate bhavissate.


Nāme garahāvamhayesu.

Nāmasadde nipāte sati garahāyaṃ vimbhaye ca gamyamāne ssa tyādayo
honti-garahāyaṃ-sāpi nāma pacissatīccādi-vimbaye-acchariyaṃ vata bho abbhūtaṃ vata bho
andho nāma pacissaticcādi.


Bhute ī uṃ dha ttha iṃ mhā ā ū sevhaṃ a mhe.

Bhute parisamatte atthe vattamānato kriyatthā ī ādayo honti-bhutānajjatane vakkhamānattā
ime bhutanajjatane bhutasāmaññe ca bhavanti.

Ahassubhayato aḍḍharattaṃ vāva tadupaḍḍhakaṃ
Anto katvāna viññeyyo aho ajjano iti.

Tadañño pana yo kālo so'najjatanasaññito.


Āīssādisvañ vā.

Āādo īādo ssāādo ca kriyatthassa añ vā hoti,


Eyyātha sse a ā ī thānaṃ o a aṃ ttha ttho vehāk.

Āsahacaritova akāro gayhate-na parokkhe vihito-tho pana 'nte niddesā tvādisambandhi yeva
tasseva vā nissitattā-nissayakaraṇampi hi suttakārāciṇṇaṃ-eyyāthādīnaṃ oādayo vā honti
yathākkamanti īssavāttho-apacittho pacittho apavattho pacattho.


Āīūmhāssāssamhānaṃ vā.

Etesaṃ vā rasso hotīti pakkhe rasse ca-apaci paci apacī pacī.


Uṃssiṃsvaṃsu.

Umiccassa iṃsu aṃsu vā honti-apaviṃsu paviṃsu apacaṃsu pacaṃsu apavuṃ pacuṃ.


Ossa a i ttha ttho.

Ossa aādayo vā honti-apaca paca apaci paci apacittha pacittha apavattha pacattha apacitthe
pacittho apacattho pacattho.


Si.

Ossa si vā hoti-apacisi pacisi apacasi pacasi apaco paco.


Mhātthāna muñ.

Mhātthānamuñ vā hoti-īādisambandhinameva gahaṇaṃ-apavuttha pacuttha.


Iṃssa ca siñ.

Imiccassa siñ vā hoti mhātthānañca bahulaṃ-ñakāro ādyavaya vattho-apacasittha pacasittha
apacittha pacittha apacattha pacattha, apacisiṃ pacisiṃ apacasiṃ pacasiṃ apaciṃ paciṃ,
apacumha pacumha apacumhā pacumhā apacamha pacamha apacamhā pacamhā
apacasimha pacasimha apacasimhā pacasimhā apacimha pacimha apacimhā pacimhā


[SL Page 051] [\x 51/]

Apacamha pacamha apacamhā pacamhā-paracchakke-apavittha pacittha apavattha pavattha
apaca paca apacā pacā, apacu pacu apacu pacu, apacise pacise apacase pacase, apacivhaṃ
pacivhaṃ apacavhaṃ pacavhaṃ-assa vā amādese-apacaṃ pacaṃ apaca paca apacimhe pacimhe
apacamhe pacamhe-kamme-apacīyittho paciyittho apacīyattho pacīyattho apaccittho
paccittho apaccattho paccattho apacīyi pacīyi apacīyī paciyī apacci pacci apacci pacci,
apacīyiṃsu paciyiṃsu apacciṃsu pacciṃsu apaciyaṃsu pacīyaṃsu apaccaṃsu paccaṃsu
apacīyuṃ pacīyuṃ apaccuṃ paccumiccādi-bhāve-abhuyittho bhuyittho abhuyattho bhuyattho
abhuyi bhuyi abhuyī bhūyī, abhuyittha bhuyittha abhuyattha bhuyattha abhuya bhuya
abhayā bhuyā-"sambhāvanevā"ti ito veti vattamāne.


Māyoge īāādi.

Māyoge sati īādayo āādayo ca vā honti-asakkāla tthoyamāramho-mā bhavaṃ punapi
evarūpamapacittho iccādi-vāvi dhānato ssatyādi eyyādi tvādayopi honti-mābhavaṃ pacissati,
mā bhavaṃ paceyya, mā bhavaṃ pacatu iccādi.


Anajjatane ā ū o ttha a mhā ttha tthuṃ sevhaṃ iṃ mhase.

Avijjamānajjatane bhutatthevattamānato kriyatthāāādayo honti-vātthe rasse ca-apacattha
pavattha apaca paca apacā pacā, apacu pacu apacu pacū-o-apaca paca apaci paci apacattha
pacattha apacattho pacattho apacasi pacasi apaco paco, apavattha pacattha apacaṃ pacaṃ
apacapaca, apacamha pacamha apacamhā pacamhā-apacattha pacattha, apacatthuṃ
pacatthuṃ, apacase pacase, apacavhaṃ pacavhaṃ. Apasiṃ pacasiṃ apaciṃ paciṃ, apacamhase
pacamhase-kamme-apacīyattha pacīyattha apaccattha paccattha apacīya pacīya apacīyā
pacīyā apacca pacca apaccā paccā, apacīyu pacīyu, apacīyu pacīyu, apaccu paccu apaccū
paccūccādi-bhāve-abhuyattha bhuyattha abhuya bhuya abhuyā bhuyā-abhuyattha
bhuyattha-"māyoge īāādi"ti iminā māyogepi āādayo honti-mā bhavaṃ apacittha iccādi.


Parokkhe a u e ttha amha tthare ttho vho imhe.

Apaccakkhe bhutānajjatanatthe vattamānato kriyatthā aādayo honti-aparokkhesūti vacanā na
vikaraṇuppatti.


Parokkhāyañca.

Parokkhāyaṃ paṭhamamekassaraṃ saddarūpaṃ dve bhavati.


Lopo'nādibyañjanassa.

Dvitte pubbassādito'ññassa byañjanassa lopo hoti-papaca ppacu'papace
papacittha-iñabhāvapakkhe saṃyogādi lopopapacattha, papaca papacimha, papacittha
papacattha papacire, papacittho papacattho papacivho, pakapaci papacimhe-evaṃ
kammepi-bhāve-


[SL Page 052] [\x 52/]

Bhusya vuk.

Aādiyu bhussa vuk hoti.


Pubbassa a.

Aādisu dvatte pubbassa bhussa a hoti.


Catutthadutiyānaṃ tatiyapaṭhamā.

Dvitte pubbesaṃ catutthadutiyānaṃ tatiyapaṭhamā honti yathākkamanti bakāre-babhuva
babhuvittha.


Eyyādo vā'tipattiyaṃ ssā sasaṃsusse sasathassaṃ ssamhā ssathassiṃsu sasase ssavhe ssiṃ
ssāmhase.

Eyyādo visaye kriyātipattiyaṃ ssādayo honti vibhāsā-vidhurappaccayopanipātato
kāraṇavekallato vā kriyāyātipatti anipphatti kriyātipatti-etecassādayo sāmatthiyā tītānāgate
svevahonti-na vattamānena tatra kriyātipattyasambhavā-āīi ccādināvā rasse-apacissa pacissa
apacissā pacissā, apacissaṃsu pacissaṃsu-ssessa eyyāthādīnā vā akāre-apacissa pacissa
apacisse pacisse,apacissatha pacissatha,apacissaṃ pacissaṃ. Apacissamha, pacissamha,
apacissamhā pacissamhā, apacissatha pacissatha, apacissiṃsu pacissiṃsu, apacissase
pacissase, apacissavhe pacissavhe, apacissiṃpacissiṃ, apacissāmhaye
pacissāmhase-kamme-apacīyissa paciyissaapacīyissā paciyissā-kyassa vā lope-apacissa
pacissa apacissā pacissā apaccissa paccissa apaccissāna paccissā, apaciyissaṃsu
pacīyissaṃsuapacissaṃsu pacissaṃsu. Apaccissaṃsu paccissaṃsu, iccādi0bhāve-abhuyissa
bhuyissa abhuyissā bhuyissā, abhuyissatha bhuyissatha-vāti vakiṃ, dakkhiṇenana ce
gamissati nāyakaṭampariyā bhavissati.


Hetuphalesveyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ
eyyāmhe.

Hetubhutāyaṃ phalabhūtāyañca kriyāyaṃ vattamānato kriyattha eyyādayo vā honti.


Eyyeyyāsentaṃ ṭe.

Eyya eyyāsi eyyamiccesaṃ ṭe vā hoti-pace paceyya.


Eyyuṃssuṃ.

Eyyumiccassa uṃ vā hoti-pacuṃ paceyyuṃ,pace paceyyāsi,-vā okāre-paceyyātho paceyyātha,
paceyyāmi.


Eyyāmassemu ca

Eyyāmassa emu vā hoti u ca-pacemu paceyyāmu paceyyāmaka, pacetha paceraṃ pacetho
paceyyavho, pace paceyyaṃ paceyyāmhe-kamme-pacīye pacīyye pacce pacceyya, paciyuṃ
pacīyeyyuṃ paccuṃ pacceyyumiccādi-bhāve-bhuye bhuyeyya, bhuyetha.


[SL Page 053] [\x 53/]

Pāto paceyya ce bhuñje iccettha pacanakriyā

Hetubhutāti viññeyyā phalanatvanubhavakriyā.


Sattya rahesveyyādi.

Sattiyaṃ arahatthe va kriyatthā eyyādayo honti-bhavaṃ khalu bhattaṃ paceyya, bhavaṃ
samattho, bhavaṃ arabho.


Sambhāvane vā.

Sambhāvane gamyamāne dhātunā vuccamāne ca eyyādayo honti navibhāsā-api bhavaṃ
gilitaṃ pāsāṇaṃ paceyya udaragginā-samhāvemi saddahāmi bhavaṃ paceyya,bhavaṃ
pacissati.Bhavaṃ apaci.


Pañhapatthanāvidhisu.

Pañhādisu kriyattato eyyādayo honti.

Pañho sampucchanaṃ iṭṭhā siṃsanaṃ yācanaṃ duve
Patthanā bhattiyā vātha na navā vyāpāraṇa vidhi.

Pañhe, kiṃ so bhattaṃ paceyya udāhu byañjanaṃ vā-patthanāyaṃ, aho vata so paceyya
me-vidhimhi, bhavaṃ bhattaṃ paceyya.


Tu antu hi tha mi ma taṃ antaṃ ssu vho e āmase.

Pañhapattanāvidhisvete honti kriyatthato-pacatu pacantu.


Hissa'to lopo.

Ato parassa hissa vā lopo hoti-paca pacāhi-thassa vā vehāk-pacavho pacatha,pacāmi pacāma,
pacataṃ pacantaṃ, pacassu pacavho, pace pacāmase-kamme-pacīyatu paccatu pacīyantu
paccantu iccādi-bhāve, bhuyatu bhuyataṃ-pacituṃ payuttīti pacanicchāyaṃ.


Payojakavyāpāre ṇapi ca.

Kattāraṃ yo payojeti tassa vyāpāre kriyatthā ṇi ṇpi honti bahulaṃ-"assāṇanubandhe"ti
ā-payojakavyāpāre ṇiṇapinaṃ vidhānā tadantassa kriyatthatāti pācisaddato tyādayo.


Ṇiṇapyāpihi vā.

Ṇyādyantehi kriyatthehi aparokkesukattuvihita kamānantatyādisu lo hoti
vibhāsā-"yuvaṇṇāname oppaccaye"ti ekāre "eonamayavā sare"ti ayādese
ca-pācayati-aññatra-pāceti-pācayare pācayanti pācenticcādi-kamme-


Dīgho sarassa.

Sarantassa kriyatthassa dīgho hāti kye-pācīyati pācīyare pācīyanticcādi-vuttanayena
ñeyyaṃ-payojakavyāpāre ṇiṇapyantānaṃ sakammakattā na nabhāve rūpanayo.

Akammakāpi hontaiva ṇiṇapyantā sakammakā
Sakammakā dvīkammāssu dvikammā ca tikammakā.

Bhavissati-pācayissati pācessati pācayissare pācayissanti pācessare
pācessanticcādi-kamme-pācīyissati-kyalopo-


[SL Page 054] [\x 54/]

Pācissatīccādi-bhute-apācayittho pācayatto apācayattho pācayattho apācettho pācettho
apācayi pācayi. Apācayī pācayī apācayiṃsu pācayiṃsu apācayaṃsu pācayaṃsu.

Eottā suṃ.

Eādesato oādesato ca parassa umiccassa suṃ vā hoti-apācayasuṃ pācayasuṃ apācesuṃ
pācesuṃ apācayuṃ pācayumiccādi-ussa sumeva viseso-kamme-apācīyittho pācīyittho
apācīyattho pācīyattho apāciyi pācīyi apāciyī pācīyi iccādi-anajjatane-apācayattha
pācayattha apācettha kapācettha apācaya pācaya apācayā pācayā apācayu pācayu apācayū
pācayū iccādi-kamme-apācīyattha pācīyattha apācīya pācīya apācīyā pācīyā
iccādi-parokkhe-


Rasso pubbassa.

Dvitte pubbassa saro rasso hoti-papācaya papācayu papācaye papācayittha papācettha
iccādi-kamme-sabbaṃ kattusamaṃ-atapattiyaṃ0apācayissa pācayissa apācayissā pācayissā
apācayissaṃsu pācayissaṃsu iccādi-kamme-apāciyissa pāciyissa apācīyissā pāciyissa apācissa
pācissa apācissā pācissā iccādi-hetuphalesu-pācaye pācayeyya pācayuṃ
pācayeyayumiccādi-kamme-pācīye pācīyeyayumiccādi-tvādisu-pācayatu pācetu pācayantu
pācentu iccādi-kamme-pācīyatu pācīyantu iccādi-ṇapimhi-pācāpayati pācāpeticcādi
nyantasamaṃ-pācayitumpayuttiti ṇyantatopi ṇi.


Ṇiṇapinaṃ tesu.

Ṇī ṇapinaṃ lopo nahoti tesu ṇī ṇapisu'tika pubbaṇilope-pācayati pāceticcādi
sabbatthañeyyaṃ-ṇapicevaṃ.


Bhuvādi nayo.

Adhunā vikaraṇappabhedappakāsanatthaṃ rudhādīnaṃ aṭāṭhagaṇanamādibhutassekekassa
kriyatthassa kāni ci rūpāni udāhariyante-rudha āvaraṇe-tyādi.


Mañca rudhādīnaṃ.

Rudhādito aparokkhesukattuvihitamānantatyādisu lohoti mañcāntasarā paro-rundhati
rundhare rundhanticcādi-kamme-"maṃ vā rudhādīna"nti vā maṃ-rundhiyati
rujjhatīcacādi-paciviya sabbattha ñeyyaṃ.


Rudhādi nayo.

Diva kīḷā vijigiṃsā vohārajjuti thuti gatīsu.


Divādīhi yak.

Divādīhi lavisaye yak hoti-kakāro kānubandhakāriyattho-evamuparica-dibbati dibbare
dibbanticcādi-kamme-kivīyati dibbati divīyare diviyanti dibbare dibbanticcādi.

Divādi nayo.


[SL Page 055] [\x 55/]
Tuda vyathane.


Tudādīhi ko.

Tudādīhi lavisaye ko hoti-tudati tudanticcādi-kamme-tudīyati tujjati tudīyaretudiyanti
tujjare tudyanticcādi.


Tudādi nayo.

Ji jaye.


Jyādīhi ktā.

Jiādīhi kalavisaye knā hoti-jināti jinanticcādi-kamme-jiyati jiyare jiyanticcādi.


Jyādi nayo.

Kī dabbavinīmaye.


Kyādīhi kṇā.

Kīādīhī lavisaye kaṇā hoti.


Nāṇasu rasso.

Nāṇasu kriyatthassa rasso hoti-kiṇati kiṇanticcādi-kamme-kīyati kīyare kīyanticcādī.

Kyādi nayo.

Su savaṇe.

Svādīhi keṇā.

Svādīhi lavisaye keṇā hoti-suṇeti suṇanticcādi.
Kamme-sūyati sūyare sūyanticcādi.

Svādi nayo.

Tana vitthāre.

Tanāditvo.

Tanādīhi lavisaye o hoti-tanoti tanonticcādi.
Paracchakke.


Ovikaraṇassu paracchakke.
Ovikaraṇassa u hoti paracchakkavisaye-tanute tatvante iccādi-kamme-


Tanassā vā.

Tanassa ā hoti vā kye-tāyati taññāti tāyare tāyanti taññare taññanticcāndi.

Tanādi nayo.

Vūra theyye.

Curādito ṇi.

Curādīhi kriyattehi sakatthe ṇi paro hoti bahulaṃ-corayati corati corayare
corayanticorenticcādi-kamme-coriyati corīyare corīyanticcādi.

Curādi nayo-tyādayo.
---------


[SL Page 056] [\x 56/]

Paratthāya mayā laddhaṃ katvāna padasādhanaṃ
Puññena tena loko'yaṃ sādhetu padamaccunaṃ.

Suddhāsayena parisuddhaguṇeditena
Sārena sārayatisaṅghanisevitena
Ramme 'nurādhanagare vasatambujena
Vidvālitaṃ nijavisuddha kuladdhajena.

Mānentena tathāgataṃ paṭipadāyogena saddhālunā
Niccākhaṇḍatapo'nalehi nikhilappāpārisantāpitā
Saddhammavhayasīhatelaṭhṛtiyā cāmīkaratthālinā
Nānāvādikudiṭṭhibhedapaṭunā navāṇi kanavadhū sāminā.

Satthānaṃ karuṇavatā gatavatā kapāramparaṃ dhīmatā
Therenātumapādapañjaragato yo saddasattādisu
Moggallāyanavissutetiha suvacchāpo vinīto kayathā
So'kāsī piyadassi nāma yatidaṃ byattaṃ sukhappattiyā.

Vuttova vuttamupabhoginiyā sakāya
Pinappayodharavanāpagasevikāya
Ramhāvihāravadhuyā tilakātulena
Santena kappiṇasamavhayamātulena.

Pada sādhanaṃ niṭṭhitaṃ.
---------