Input by the Sri Lanka Tripitaka Project [CPD Classification ] [SL Vol Pdm - ] [\z Pdm /] [\w I /] [SL Page 001] [\x 1/] Padama¤jarã. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŋ ŗ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ŗ ŗ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ŗ ŗ ŗ ŗ Text converted to Classical Sanskrit Extended ŗ ŗ (CSX) encoding: ŗ ŗ ŗ ŗ description character = ASCII ŗ ŗ ŗ ŗ long a ā 224 ŗ ŗ long A â 226 ŗ ŗ long i ã 227 ŗ ŗ long I ä 228 ŗ ŗ long u å 229 ŗ ŗ long U æ 230 ŗ ŗ vocalic r į 231 ŗ ŗ vocalic R č 232 ŗ ŗ long vocalic r é 233 ŗ ŗ vocalic l ë 235 ŗ ŗ long vocalic l í 237 ŗ ŗ velar n ī 239 ŗ ŗ velar N đ 240 ŗ ŗ palatal n ¤ 164 ŗ ŗ palatal N Ĩ 165 ŗ ŗ retroflex t ņ 241 ŗ ŗ retroflex T ō 242 ŗ ŗ retroflex d ķ 243 ŗ ŗ retroflex D ô 244 ŗ ŗ retroflex n õ 245 ŗ ŗ retroflex N ö 246 ŗ ŗ palatal s ÷ 247 ŗ ŗ palatal S ø 248 ŗ ŗ retroflex s ų 249 ŗ ŗ retroflex S ú 250 ŗ ŗ anusvara ü 252 ŗ ŗ anusvara (overdot) § 167 ŗ ŗ capital anusvara ũ 253 ŗ ŗ visarga ū 254 ŗ ŗ (capital visarga 255) ŗ ŗ ŗ ŗ Other characters of the CSX encoding table are ŗ ŗ not included. Accents have been dropped in order ŗ ŗ to facilitate word search. ŗ ĀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŲ Namo tassa bhagavato arahato sammā sambuddhassa. Niruttikāyodadhipāragaü jinaü Visuddhadhamma¤ca gaõaü anuttaraü Tidhā namitvā padama¤jarã mayā Karãyato bālakabuddhivuddhiyāti. Atha akārantapulliīgo buddhasaddo vuccate. Budho devamanussānaü dhammaü desesi Buddhā devamanussānaü dhammaü adesiüsu Bho buddha tvampikho maü pālaya Bho buddhā tumhepi kho maü pāletha. Buddhaü bhagavantaü sakkaccaü vandāmahaü Buīe bhagavante sakkaccaü vandāma mayaü Buddhena bhagavatā dhammo desãyate Buddhehi bhagavantehi dhammo desito Buddhena bhagavatā mahājano sucarati Buddhehi bhagavantehi sivapadaü yanti Buddhassa bhagavato pupphaü yajati Buddhānaü bhagavataü pupphāni yajati Buddhā bhagavatā sivapadaü labheyya Buddhehi bhagavantehi pabhā niccharati Buddhassa bhagavato iddhi kiü na kare Buddhānaü bhagavantānaü iddhipāņihāriyāni Buddhe bhagavante mahājano pasãdati. Buddhesu bhagavantesu manaü patiņņhitaü. Iti paņhamo pāņho. Akārantapulliīgo attasaddo vuccate. Attā saüsāradukkhaü pāpuõāti Attāno sukhadukkhaü pāpuõanti Bho atta sukhadukkhaü anubhosi Bho attano sukhadukkhaü anubhotha Attānaü passati buddho bhagavā [SL Page 002] [\x 2/] Attāno passati sammā sambuddho Attanā sukhadukkhaü anubhuttaü Attanehi kammaphalaü anubhuttaü Attanā saüsārasukhaü nāma natthi Attanehi bhavasukhaü nāma natthi Attano attāva patiņņhā siyā attānaü kammameva patiņņhā siyā Attanāpi mahabbhayaü uppajjati Attanehi mahabbhayāni jāyanti Attano mātāpitaro honti Attānaü pa¤cagatiyo honti Attani sabbaü balaü harati rogo Attanesu sabbaü balaü haranti rogā. Iti dutiyo pāņho. Akāranta pulliīgo rājasaddo vuccate. Rājāpi mahājanaü toseti Rājāno mahājanaü tosenti Bho rājā mahājanaü pālaya Bho rājāno mahājanaü pāletha Rājānaü passati mahājano Rājāno passanti mahājanā Ra¤¤ā kārãyate mahāpāsādo Rājåhi kārāpitā mahāvihārā Ra¤¤ā mahājano sukhaü carati Rājåhã mahājanā sukhaü caranti Ra¤¤o paõõākāraü deti mahājano Rājånaü paõõākāraü denti mahājanā Ra¤¤ā mahabbhayaü uppajjati Rājåhi mahabbhayāni uppajjanti Ra¤¤o vappamaīgalaü hoti Rājånaü sabbābharaõāni honti Ra¤¤e mahājano pana pasãdati Rājusu mahājanā pana pasãdanti. Iti tatiyo pāņho. Akārantapulliīgo guõavattusaddo vuccate. Guõavā puriso sundaraü nibbāõaü gato [SL Page 003] [\x 3/] Guõavanto purisā sundaraü nibbāõaü gatā Bho guõavaü purisa tvampi dānaü dehi Bho guõavanto purisā tumhe dānaü detha Guõavantaü purisaü dhammaü bodheti ācariyo Guõavante purise dhammaü pāņhayati ācariyo Guõavantena purisena kārito vihāro Guõavantehi purisehi kāritā vihārā Guõavantena purisena loko sucarati Guõavantehi purisehi lokā sucaranti Guõavato purisassa sakkāraü karoti Guõavataü purisānaü sakkāraü karonti Guõavatā purisasmā bhayaü nåppajjati Guõavantehi purisehi bhayāni nåppajjanti Guõavato purisassa kittisaddo aīguggacchati Guõavataü purisānaü guõaghoso hoti Guõavante purise me ramati mato Guõavantesu purisesu sappuriso pasãdati. Iti catuttho pāņho. Akārantapulliīgo gacchantasaddo vuccate. Gacchaü ya¤¤adatto purisaü bhāraü hārayati Gacchantā ya¤¤adattā purisaü kammaü kārayanti Bho gacchaü ya¤¤adatta tvaü maü pālaya Bho gacchantā ya¤¤adattā maü pāletha Gacchantaü ya¤¤adattaü kambalaüyācayati dvijo Gacchante ya¤¤adatte kambalaü yācayati dvijo Gacchatā ya¤¤adattena rukkho pupphāni avacãyate Gacchantehi ya¤¤adattehi rukkho pupphāni avacito Gacchatā ya¤¤adattena koci maggaü jānāti Gacchantehi ya¤¤adattehi kecimaggaü jānanti Gacchato ya¤¤adattassa chattaü dhārayate Gacchataü ya¤¤adattānaü chattāni dhārayante Gacchatā ya¤¤adattasmā bhayaü nåppajjati Gacchantehi ya¤¤adattehi bhayāni nåppajjanti Gacchato ya¤¤adattassa chatto hoti Gacchataü ya¤¤adattānaü ābharaõāni honti Gacchante ya¤¤adatte koci pasãdati Gacchantesu ya¤¤adattesu keci pasãdanti. [SL Page 004] [\x 4/] Iti pa¤camo pāņho. Ikārantapulliīgo aggisaddo vuccate Aggi pana kaņņhamaīgāraü karoti Aggayo kaņņhamaīgāraü karonti Bho aggi tvaü sãtaü vinodehi Bho aggã tumhe sãtaü vinodetha Aggiü nibbāpeti yo koci Aggayo nibbāpenti ye keci Agginā koci akāro daķķho Aggãhi keci agārā daķķhā Agginā ki¤ci āgāraü jhāpeti Aggãhi keci agāre jhāpeti Aggino upādānaü dadāti brāhmaõo Aggãnaü upādānaü dadanti brāhmaõā Agginā dhåmo apeti niccaü Aggãhi'dhåmāpi apenti niccaü Aggino āloko ca hoti Aggãnaü ālokāpi honti Aggimhi yo koci pasãdati Aggãsu ye keci pasãdanti. Iti chaņņho pāņho. Ikārantapulliīgo ādisaddo vuccate. âdi bandhãyate samaggena saīghena âdayo bandhãyante samaggehi bhikkhuhi Bho ādi tvaü dãghakālaü pavattehi Bho ādã tumhe dãghakālaü pavattetha âdiü passati samaggo saīgho ca âdayo passati bhikkhu saīgho ca âdinā parisuddhena pana bhåyate âdãhi parisuddhehi pana bhåyate âdinā samaggo saīgho sucarati âdãhi bhikkhu saīgho sucarati âdino koci upakaraõaü deti âdãnaü keci upakaraõaü denti âdinā samaggo saīgho apeti âdãhi bhikkhu'saīgho apeti [SL Page 005] [\x 5/] âdissa upakārikā khopana hoti âdãnaü upakārikāyopi honti âdimhi samaggo saīgho nisãdati âdãså bhikkhu saīghopi nisãdati. Iti sattamo pāņho. äkārantapulliīgo daõķãsaddo vuccate. Daõķã purisopi daõķaü chaķķetu Daõķino purisā daõķaü chaķķentu Bho daõķã purisa daõķaü chaķķehi Bho daõķino purisā daõķaü chaķķetha Daõķiü purisaü kammaü kārayati puriso Daõķã purise kamme kārenti purisā Daõķinā purisena daõķo chaķķãyatu Daõķãhi purisehi daõķā chaķķãyantu daõķinā purisena puriso tiņņhati Daõķãhi purisehi purisā tiņņhanti Daõķino purisassa cittaü na ruccati Daõķãnaü purisānaü cittaü na ruccati Daõķinā purisasmā bhayaü uppajjati daõķãhi purisehi bhayāni uppajjanti Daõķino purisassa pariggaho hoti Daõķãnaü purisānaü pariggahā honti Daõķismiü purise cittaü na ramati Daõķãsu purisesu ekacco nappasãdati. Iti aņņhamo pāņho. Ukārantapulliīgo bhikkhusaddo vuccate Bhikkhu mahārājānaü dhammaü bhaõati Bhikkhå mahārājānaü dhammaü bhaõanti Bho bhikkhu paõãtaü dhammaü desehi Bho bhikkhå paõãtaü dhammaü desetha Bhikkhuü sakkaccaü paõamāmahaü Bhikkhå sakkaccaü paõamāma mayaü Bhikkhunā saddhammo desãyate Bhikkhåhi saddhammo sudesito Bhikkhunā loko saggaü gacchati Bhikkhåhi mahājanā saggaü tacchanti [SL Page 006] [\x 6/] Bhikkhussa dānaü deti sappuriso Bhikkhånaü dānaü denti sappurisā Bhikkhunā saggaü labheyya saīo Bhikkhåhi saggaü labheyyuü sappurisā Bhikkhuno pattacãvarampi bhavati Bhikkhånaü pattacãvarāni bhavanti Bhikkhusmiü me ramati mano Bhikkhåsu saddho sappuriso pasãdati. Iti navamo pāņho. Ukārantapulliīgo jantusaddo vuccate. Jantu devadattaü kaņaü kārāpeti Jantuno devadatte kaņe kārāpenti Bhojantu tvampi devadattaü kaņaü kāresi Bho jantuno devadatte kaņe kāretha. Jantumpetaü kaņaü kāremi teneva kaņe vā Jantupete kaņaü kārema teneva kaņe vā Jantunā puriso vihāraü vihārevā kārāpãyate Jantåhi puriso vihāraü vihārevā kārito Jantunā riyena yo koci sukhaü pāpuõati jantåhi ariyehi ye keci sukhaü pāpuõanti Jantuno ariyassa dhanaü dadāti dhanavanto Jantunamariyānaü dhanaü dadanti dhanavantā Jantunāriyamhā antaradhāyati yo koci Jantåhi ariyehi antaradhāyanti ye keci Jantuno sakalassa phalaüvipāko hoti Jantånaü sakalānaü pa¤cagatiyo honti Jantumhi ariye yo koci pasãdati Jantusu ariyesu ye keci pasãdanti. Iti dasamo pāņho. Ukārantapulliīgo satthusaddo vuccate. Satthā devamanussānaü dhammadesanaü akāsi Satthāro devamanussānaü dhammadesanaü akāsuü Bho satthā tvaü sadevakaü lokaü pālaya Bho satthāro sadevakaü lokaü pāletha Satthāraü dhammarājānaü sakkaccaü paõamā mahaü Satthāre dhammarāje sakkaccaü paõamāma mayaü [SL Page 007] [\x 7/] Satthārā dhammarājena sãvaü bodhãyate loko Satthārehi dhammarājehi sivaü bodhito loko Satthārā dhammarājena accutaü padaü gacchati Satthārehi dhammarājehi accutaü padaü labheyya Satthu dhammarājassa pupphāni yajati loko Satthānaü dhammarājānaü pupphāni yajati loko Satthārā dhammarājasmā parājenti a¤¤atitthiyā Satthārehi dhammarājehi charaüsiyo niccharanti Satthuno dhammarājassa caraõaü paõamāmyahaü Satthānaü dhammarājānaü pāde sirasā õamāma Satthari dhammarāje ko bhattiü na ghaņãyati Satthāresu dhammarājesu bhatti bhavabhave atthu. Iti ekādasamo pāņho. Ukārantapulliīgo nantusaddo vuccate. Tattā pitāmahaü bhojanaü bhojayati Nattāro pitāmahaü bhojanaü bhojayanti Bho nattā tvampi sippaü uggaõhāhi Bho nattāro tumhe sippāni uggaõhātha Nattāraü sippaü pāņheti ācariyo Nattāre sippāni pāņhenti ācariyā Nattārā rukkho pupphāni avacãyate Nattārehi rukkho pupphāni avacito Nattārā pitāmaho sukhã jāto Nattārehi pittāmahā sukhãjātā Nattussa khettavatthuü dadāti pitāmaho Nattārānaü khettavatthuü dadanti pitāmahā Nattārā pitāmaho apeto hoti Nattārehi pitāmaho apeto hoti Nantuno vatthābharanaü pana hoti Nattārānaü khopana vatthābharanāni honti Nattari yo koci pitāmaho nappasãdati Nattāresu ye keci pitāmahā nappasãdanti. Iti dvādasamo pāņho. Ukāranta pulliīgo pitusaddo vuccate. Pitāpi puttaü bhojanaü bhojayati Pitaro putte bhojanaü bhojayanti [SL Page 008] [\x 8/] Bhopitā tvampi bhojanaü bhojehi Bho pitaro tumhe bhojanaü bhojetha Pitaraü sakkaccaü poseti putto Pitare sakkaccaü posenti puttā Pitarā putto kusalaü kārāpãyate Pitarehi putto kusalaü kārāpãyate Pitarā puttopi sukhaü pāpuõāti Pitarehi bhaginiyo sukhaü pāpuõanti Pitussa annapānaüdeti putto Pitarānaü annapānaü denti puttā Pitarā antaradhāyāti putto Pituno pāde abhivandati putto Pitarānaü pāde abhivandati puttā Pitari putto trajo pasãdati Pitaresu puttoraso pasãdati. Iti terasamo pāņho. Ukāranta pulliīgo bhātusaddo vuccate. Bhātā bhaginiü kusalaü kārāpayati Bhātaro bhaginã kusalāni kārāpayanti Bho bhātā tvampi kusalaü karohi Bho bhātaro tumhe kusalāni karotha Bhātaraü kammaü kārayati pubbajo Bhātare kamme kārayanti pubbajā bhātarā saīgho bhattaü bhojāpãyate Bhātarehi saīgho bhattaü bhojāpito Bhātarā bhaginãpi sukhaü pāpuõāti Bhātarehi bhaginiyo sukhaü pāpuõanti Bhātussa vattha¤ca dadāti pubbajo Bhātarānaü vatthāni dadanti pubbajā Bhātarā antaradhāyati bhaginipi Bhātarehi antaradhāyanti bhaginiyo Bhātuno khettavatthåni pana vijjanti Bhātarānaü khettavatthåni pana vijjanti bhātari jeņņho sammā pasãdati Bhātaresu jeņņhā sammā pasãdanti [SL Page 009] [\x 9/] ækāranta pulliīgo abhibhåsaddo vuccate. Abhibhå tathāgato dhammadesanaü akāsi Abhibhå tathāgatā dhammadesanaü akāsuü Bho abhibhå tathāgata dhammaü desehi Bho abhibhå tathāgatā dhammaü desetha Abhibhuü tathāgataü sirasā namāmyahaü Abhibhuvo tathāgate sirasā namāma mayaü Abhibhunā tathāgatena dhammo desito Abhibhåhi tathāgatehi dhammā desitā Abhibhunā tathāgatena munayo sukhãjātā Abhibhåhi tathāgatehi lokā sukhãjātā Abhibhåno tathāgatassa pupphāni yajati Abhibhånaü tathāgatānaü pupphāni yajanti Abhibhunā tathāgatamhā pabhā niccharati Abhibhåhi tathāgatehi pabhāyo niccharanti Abhibhuno tathāgatassa pāde paõamāmi Abhibhånaü tathāgatānaü caraõaü paõamāma Abhibhumhi tathāgate me ramati mano abhibhåsu tathāgatesu manaü patiņņhitaü. ---------------------- Iti pa¤cadasamo pāņho. ækāranta pulliīgo sabba¤¤usaddo vuccate. Sabba¤¤u lokanātho dhammaü deseti Sabba¤¤u lokanāthā dhammaü desenti Bho sabba¤¤u lokanātha dhammaü desehi Bho sabba¤¤u lokanāthā dhammaü desetha Sabba¤¤uü lokanāthaü passati mahājano Sabba¤¤uno lokanāthe passati mahājano Sabba¤¤unā lokanāthena dhammo desãyate Sabba¤¤åhi lokanāthehi dhammo desito Sabba¤¤unā lokanāthena sivapadaü yanti Sabba¤¤åhi lokanāthehi lokā sukhãjātā sabba¤¤uno lokanāthassa jãvitaü pariccajāmi Sabba¤¤ånaü lokanāthānaü jãvitaü pariccajāmi Sabba¤¤unā lokanāthasmā sivapadaü labheyya Sabba¤¤åhi lokanāthehi sivapadi labheyyuü [SL Page 010] [\x 10/] Sabba¤¤uno lokanāthassa caraõaü vandāmi Sabba¤u¤ånaü lokanāthānaü pāde vandāma Sabba¤¤usmiü lokanāthe loko pasãdati Sabba¤¤åsu lokanāthesu lokā pasãdanti ---------------------------- Iti solasamo pāņho. Okāranta pulliīgo gosaddo vuccate. Go usabho ujuü gacchati Gāvo usabhā ujuü gacchanti Bho go usabhā ujuü gacchāhi Gāvuü vajaü rundhati gopālo Gāvo vaje rundhati gopālā Gāvena sakaņo ānãyate Gohi sakaņā ānãyante Gāvena gomiko jãvikaü kappeti Gohi gomikā jãvikaü kappenti Gāvassa tiõaü dadāti gopālo Gonaü tiõaü dadanti gopālā Gāvā usabhasmā bhayaü upjajjati Gohi usabhehi bhayāni jāyanti Gāvassa usabhassa dhavalo guõo Gavaü usabhānaü guõā pamāõaü Bhāve usabhe gomiko pasãdati Gosu usabhesu gomikā pasãdanti ----------------------- Iti sattadasamo pāņho. Iti padama¤jariyā pulliīganāmānaü. Paņhamo paricchedo. ------------- Atha akārantaitthiliīgo ka¤¤āsaddo vuccate. Ka¤¤ā dāsiü kammaü kārāpayati Ka¤¤āyo dāsã kamme kārāpayanti Bho ka¤¤e tvampi kusalaü karohi Bho ka¤¤āyo tumhe kusalaü karotha Ka¤¤aü kusalaü kārāpeti mātā Ka¤¤āyo kusalāni kārenti mātāpitaro [SL Page 011] [\x 11/] Ka¤¤āya tilānipi bhajjãyante Ka¤¤āhi dha¤¤ānipi bhajjãyante Ka¤¤āya koci puriso sucarati Ka¤¤āhi keci purisā sucaranti Ka¤¤āya ābharaõāni dadāti puriso Ka¤¤ānaü ābharaõāni dadāti puriso Ka¤¤āya apeti koci puriso Ka¤¤āhi apenti keci purisā Ka¤¤āya vatthābharaõānipi honti Ka¤¤ānaü vatthābharaõānipi honti Ka¤¤āyaü koci puriso pasãdati Ka¤¤āsu keci purisā pasãdanti. -------------------- Iti paņhamopāņho. Ikāranta itthiliīgo rattisaddo vuccate Ratti juõhā sammā virocati Rattiyo juõhāyo virocanti Bhoratti juõhā sammā viroca Bho rattiyo juõhāyo virocatha Rattiü na oloketvā dhammaü suõomi Rattiyo na oloketvā dhammaü suõoma Rattiyā yo koci maggo rundhãyati Rattãhi ye keci maggā rundhãyanti Rattiyā corajeņņho corayati Rattãhi corajeņņhā corayanti Rattiyā dãpaü dadāti dãpakāle Rattãnaü dãpaü dadanti dãpakāle Rattiyā bhojanā appaņivirato Rattãhi bhojanehi appaņivirato Rattiyā ghanāndhakāropi hoti Rattãnaü ghanāndhakārāpi honti Rattiyaü suriyo na pātubhavati Rattãsu uhuīkārā gocaraü gaõhanti ------------------------ Iti dutiyo pāņho. äkāranta itthiliīgo nadãsaddo vuccate. Nadã avicchedappavatti sandati [SL Page 012] [\x 12/] Nadiyo avicchedappavattã sandantã Bho nadã avicchedappavatti jalaü dada Bho nadã avicchedappavattã jalaü dadatha Nadiü avicchedappavattiü passati Nadiyo avicchedappavattiyo passati Nadiyā āpo niccaü vuyhate Nadãhi āpo niccaü vuyhate Nadiyā khettaü vapati kassako Nadãhi khettāni vapanti kassakā Nadiyā visaü dadāti koci bālo Nadãnaü visaü dadanti keci bālā Nadiyā pabhavanti kunnadiyo Nadiyā khopana mahogho bhavati Nadãnaü khopana mahogho bhavati Nadiyaü macchasamåho pana vicarati Nadãsu macchakacchapādayo vicaranti. ---------------------- Iti tatiyo pāņho. Ukāranta itthiliīgo yāgusaddo vuccate. Yāgu paccate ya¤¤adattena Yāguyo paccante ya¤¤adattehi Bho yāgu tvaü pana khudaü bhana Bho yāguyo tumhe khudaü bhanatha Yāguü pibati yo koci jano Yāguyo pibanti ye keci janā Yāguyā pana udaraggi ha¤¤ati Yāgåhi pana udaraggã ha¤¤anti Yāguyā koci rogo vupasammati Yāgåhi keci rogā vupasammanti Yāguyā pana lavaõaü dadāti sådo Yāgånaü lavaõāni dadanti sådā Yāguyā khopana dhåmo apeti Yāgåhi khopana dhåmā apenti Yāguyā khopana uõho vijjati Yāgånaü khopana uõhā vijjanti. Yāguyaü pana sitthāni honti Yāgåsu pana sitthāni honti. [SL Page 013] [\x 13/] Iti catuttho pāņho. Ukāranta itthiliīgo mātusaddo vuccate. Mātā puttaü bhojanaü bhojayati Mātaro putte bhojanaü bhojayanti Bho mātā tvaü pana ciraü jãva Bho mātaro tumhe ciraü jãvatha Mātaraü poseti puttotrajopi Mātare posenti puttotrajāpi Mātarā putto bhattaü bhojāpãyate Mātarehi putto bhattaü bhojāpito Mātarā puttopi sukhaü pāpuõāti Mātarehi puttāpi sukhaü pāpuõanti Mātuyā annaü dadāti puttopi Mātarānaü vatthāni dadanti puttāpi Mātarā pana antaradhāyati putto Mātarehi antaradhāyanti puttā Mātuyā pana puttāpi bahavo honti Mātarānaü puttāpi bahavo honti Mātari pana oraso putto pasãdati Mātaresu ye keci puttā pasãdanti. ------------------------ Iti pa¤camo pāņho. ækāranta itthiliīgo jambusaddo vuccate Jambå pana anubhuttā tathāgatena Jambuyo anubhuttāyo tathāgatehi Bho jambå jambonadampi dehi Bho jambuyo jambonadampi detha Jambuü pana passati yo koci Jambuyo passanti ye keci Jambuyā udaraggi pana paņiha¤¤ate Jambåhi udaraggã pana paņiha¤¤ante Jambuyā khopana yo koci jãvati Jambåhi khopana ye keci jãvanti Jambuyā pana silāghate yo koci Jambånaü pana silāghate mahājano [SL Page 014] [\x 14/] Jambuyā khopana jambonadaü jāyati Jambåhi khopana jambonadaü uppajjati Jambuyā pana madhurarasojā hoti Jambånaü madhurarasojāyo honti Jambuyaü khopana jambonadaü atthi Jambusu pana jambonadāni vijjanti ---------------------- Iti jaņņho pāņho. Iti padama¤jariyā itthiliīganāmānaü. Dutiyo paricchedo. ------------- Atha akārantapuüsakaliīgo cittasaddo vuccate. Cittaü attano santānaü vijānāti Cittāni attano sattānaü vijānanti Bho citta attano santānaü vijānāhi Bho cittāni attano santānaü vijānātha Cittaü sa¤¤amessanti ye keci janā Cittāni sa¤¤amessanti ye keci Cittena sabbopi jano nãyyate Cittehi sabbopi jano nãyyate Cittena saīkilissati mānavo Cittehi visujjhati kocimānavo Cittassa ovādaü deti koci jano Cittānaü ovādaü denti keci janā Cittasmā ārammaõaü uppajjati Cittehi ārammaõāni uppajjanti Cittassa aniccadhammassa vasamanvagå Cittānaü parivitakko udapādi Citte arakkhite kāyakammaü arakkhitaü Cittesu guttesu kāyakammaü rakkhitaü. ------------------------ Iti paņhamo pāņho. Akārantanapuüsakaliīgo manasaddo vuccate. Manaü attano santānaü ma¤¤ati Manāni attano sattānaü ma¤¤anti Bho mana attano santānaü ma¤¤āhi [SL Page 015] [\x 15/] Bho manāni attano santānaü ma¤¤atha Manaü pasādetvā saggaü gamissāmi Mane pasādetvā saggaü gamissāma Manena kusalākusalakammaü kataü Manehi kusalākusalakammāni katāni Manasā dhammaü vijānāti yogāvacaro Manehi dhammaü vijānanti yogāvacarā Manaso paduņņhassa ovādaü dadāti Manānaü padåņņhānaü ovādaü dadanti Manasāpana ārammanaü uppajjati Manehi ārammaõāni uppajjanti Manaso aniccadhammassa vasamanvagå Manānaü pana parivitakko udapādi Mane arakkhite kāyakammaü arakkhitaü Manesu guttesu kāyakammaü rakkhitaü ------------------------ Iti dutiyo pāņho. Akārantanapuüsakaliīgo guõavantusaddo vuccate. Guõavaü kulaü pana pu¤¤aü karoti Guõavantā kulāni pu¤¤aü karonti Bho guõavaü kulaü pu¤¤aü karohi Bho guõavantā kulāni pu¤¤aü karotha Guõavantaü kulaü passati yo koci Guõavante kule passanti ye keci Guõavantena kulena vihāro kārito Guõavantehi kulehi vihārā kāritā Guõavantena kulena loko sucarati Guõavantehi kulehi lokā sucaranti Guõavato kulassa dhanaü dadāti dhanavā Guõavataü kulānaü dhanaü dadanti dhanavantā Guõavatā kulamhā na apeti yo koci Guõavantehi kulehi na apenti ye keci Guõavato kulassa guõaghoso hoti Guõavantānaü kulānaü guõaghosā honti Guõavante kulepi me ramati mano Guõavantesu kulesu manaü patiņņhitaü. [SL Page 016] [\x 16/] Iti tatiyo pāņho. Akārantanapuüsakaliīgo gaccantasaddo vuccate. Gacchaü guõavaü sundaraü nibbāõaü gacchati Gacchantā guõavantā nibbāõaü gacchanti Bho gacchaü guõavaü tvaü pana sugatiü gacchāhi Bho gacchantā guõavantā sugatiü gacchatha Gacchantaü guõavantaü passati ekacco Gavchante guõavante passati ekacco Gacchatā guõavantena satthaü såyate Gacchantehi guõavantehi pupphaü gayhate Gacchatā guõavantena loko sucarati Gacchantehi guõavantehi sukhaü pāpuõāti Gacchato guõavantassa anugiõāti jano Gacchataü guõavantānaü patigiõāti jano Gacchatā guõavantamhā apeti ekacco Gaccantehi guõavantehi apenti ekacce Gacchato guõavantassa mātāpitaro Gacchataü guõavantānaü nāmagottādi Gacchante guõavante me ramani mano Gacchantesu guõavantesu manaü patiņhitaü. ------------------------- Iti catuttho pāņho. Ikārantanapuüsakaliīgo aņņhisaddo vuccate Aņņhi saīkhalikaü sarãraü paņikkålaü hoti Aņņhini pu¤jakitāni paņikkålāni honti Bho aņņhi saīkhalikaü tvaü aniccato passa Bho aņņhini setāni aniccato passatha Aņņhiü samaüsalohitaü asubhato passati Aņņhini pu¤jakitāni aniccato passati Aņņhinā kāyena yaü ki¤ci råpaü nimmitaü Aņņhãhi kāyehi yaü ki¤ci råpaü nimmitaü Aņņhinā nimittena bhikkhå maggaü bhāveti Aņņhãhi nimittehi bhikkhå maggaü bhāventi Aņņhino kāyassa ovādaü deti ekacco Aņņhãnaü kāyānaü ovādi denti ekacce [SL Page 017] [\x 17/] Aņņhimhā kāyasmā apeti yogāvacaro Aņņhãhi kāyehi apenti yogāvacarā aņņhino kāyassa pariggaho hoti Aņņhãnaü kāyānaü pariggaho hoti Aņņhinã kāye yogāvacaro nappasãdati Aņņhãsu kāyesu yogāvacarā nappasãdanti. ---------------------------- Iti pa¤camo pāņho. äkārantanapuüsakaliīgo daõķisaddo vuccate. Daõķã pana purisaü kammaü kārāpayati Daõķãni purisaü kammaü kārāpayanti Bho daõķã tvaü pana kammaü karohi Bho daõķãni tumhe kammaü karotha Daõķiü daõķakammaü kārayati amacco Daõķãni daõķakamme kārayanti amaccā Daõķinā jano daõķakammaü vedãyate Daõķãhi jano daõķakammaü vedito Daõķinā yo koci pana santajjeti Daõķãhi ye keci pana santajjenti Daõķino daõķakammaü deti amacco Daõķãnaü daõķakammaü denti amaccā Daõķinā apeti yo koci puriso Daõķãhi apenti ye keci purisā Daõķino yo koci pariggaho hoti Daõķãnaü ye keci pariggahā honti Daõķini pana me mano na ramati Daõķãsu khopana me manā na ramanti. ------------------------ Iti chaņņho pāņho. Ukāranta napuüsakaliīgo āyusaddo vuccate âyu cassā pana parikkhiõo ahosi âyåni pana tesaü parikkhãõā ahesuü Bho āyu tvaü pana jãvitaü pālehi Bho āyåni tumhe jãvitaü pālathe âyuü aråpadhammaü passati sammā sambuddho âyåni aråpadhamme passati lokanātho âyunā aråpadhammena jãvitaü pavattitaü [SL Page 018] [\x 18/] âyåhi aråpadhammehi jãvitaü pavattitaü âyunā aråpadhammena loko jãvati âyåhi aråpadhammehi loko jãvanti âyuno ruccati sabbopi jano âyånaü ruccanti sabbepi janā âyånā khopana apeti jãvitampi âyåhi khopana apenti jãvitāni âyåno pana parihāro hoti sabbadā âyånaü pana parihāro hoti sabbadā âyåmhi khopana manaü patiņhitaü sabbadā âyåsu khopana manaü patiņņhitaü sabbadā -------------------------- Iti sattamo pāņho. Iti padama¤jariyā napuüsakaliīganāmānaü. Tatiyo paricchedo. ------------- Ito paraü pavakkhāmi sabbanāmaüca tassamaü Nāmaüca yojitaü nānā nāmeheva visesato Yāni honti tiliīgāni anukålāni yāni ca Tiliīgānaü visesena padānetāni nāmato Sabbasādhāraõā kāni nāmānicceva atthato Sabbanāmāni vuccanti sattavãsati saīkhato Tesu kānici råpehi sesā¤¤ehica yujjare Kānici pana saheva etesaü lakkhaõaü idaü Etasmā lakkhaõā muttaü napadaü sabbanāmikaü Tasmātãtādayo saddā guõanāmāni vuccareti. --------------------------------- Atha pulliīgaråpāni vuccante. Sabbo sotari nāvāhi mahātitthe mahājano Sabbe antaradhāyanti satamāyugate sati Bho sabbā bhuta kalyāõaü karohi kusalā sadā Bho sabbe purisā bhaddaü karotha kusalaü sadā Sabbaü bhaõķaü samodhāya tuņņhacitto mahãpati Sabbe bhojāpayã te tu sā nakhãyittha bhojanaü [SL Page 019] [\x 19/] Sabbena sādhulokena anubhuttaü subhaü phalaü Sabbehi sādhujantuhi anubhuttaü kammaphalaü Sabbena pu¤¤akammena pappoti vipulaü sukhaü Sabbehi guõavantehi papponti vipulaü sukhaü Sabbassa bhikkhusaīghassa mahādānaü dadanti ca Sabbesaü sãlavantānaü dānaü denti mahājanā Sabbasmā sādhulokasmā apentãti dubuddhino Sabbehi bhagavantehi niccharanti charaüsiyo Sabbassa pu¤¤akammassa vipāko hoti sabbadā Sabbesaü silavantānaü sãlagandho anuttaro Sabbasmiü buddhadhamme ca sadā ramati me mano Sabbesu ca vihāresu thåpe kāresi khattiyoti. -------------------------------- Iti paņhamo pāņho. Itthiliīgaråpāni vuccante. Sabbā alaīkatā laīkā therassa viya āsi ca Sabbā te phāsukā bhaggā gahakåņaü visaü khitaü Bho sabbe ca paje tvaü pi dānaü dadāhi sabbadā Bho sabbāyo pajā tumhe sãlaü rakkhatha sabbadā Sabbaü diņņhiü jahitvāna sammādiņņhiüca bhāvaye Sabbāyo diņņhiyo hantvā khemaü gacchanti paõķitā Sabbassā assu ka¤¤āya niccaü kammaü karãyyate Sabbāhi cāpi itthãhi pāpakammaü karãyyate Sabbassā pana vijjāya jãvantãti mahājanā Sabbāhi ca nadãheva khettaü vapati kassako Sabbassā assu ka¤¤āya cittaü nadeti paõķito Sabbāsānaü nadãnaüca visaü nadeti paõķito Sabbassā pana taõhāya vimuttassa natthi bhayaü Sabbāhi pana ka¤¤āhi abhiråpāīganā ayaü Sabbassā assu ka¤¤āya ābharaõaü manoramaü Sabbāsaü pana gaīgānaü mahogho hoti sabbadā Sabbassā neva ka¤¤āya cittaü ramati paõķito Sabbāsu ceva gaīgāsu macchā caranti sabbadāti. [SL Page 020] [\x 20/] Iti dutiyo pāņho. Napuüsakaliīgaråpāni vuccante. Sabbaü pu¤¤aü hi nissesaü manussatte samijjhati Sabbāni assu cittāni sayamevapi bhijjare Bho sabbā bhåta kalyāõaü pu¤¤aü karohi sabbadā Bho sabbānica bhåtāni pu¤¤aü karotha sabbadā Sabbaü bhaõķaü samādāya pāraü tiõõosi brāhmaõo Sabbāni assu pu¤¤āni katvāna tidivaü gato Sabbena pana bhåtena anubhuttaü kammaphalaü Sabbehi guõavantehi pu¤¤akammaü karãyyate Sabbena pu¤¤akammena pappoti vipulaü sukhaü Sabbehi guõavantehi sucaranti bahujjanā Sabbassa guõavantassa dānaü dadeyya paõķito Sabbesaü sãlavantānaü dānaü dadeyya paõķito Sabbasmā pāpakammasmā cittaü pana nivāraye Sabbehi balavantehi apentãti keci janā Sabbassa pāpakammassa vipāko hoti kibbisaü Sabbesaü pu¤¤akammānaü vipāko hoti sobhano Sabbasmiü pu¤¤akammeca sadā ramati me mano Sabbesu sãlavantesu pasãdati mahājano ------------------------- Iti tatiyo pāņho. Pulliīgaråpāni vuccante Pubbo kālo atikkanto ahosi Pubbe kālā ca atikkantā ahesuü Bho pubba kāla atikkanto abhavi Bho pubbe kālā atikkantā abhavittha Pubbaü kālaü passati lokanātho Pubbe kāle passati lokavidå Pubbenācariyena sisso bodhãyã. Pubbehi ācariyehi sissā bodhãyiüsu Pubbenācariyena sisso sukhãjāto Pubbehi ācariyehi sissā sukhãjāti Pubbassācariyassa sakkāraü akarã [SL Page 021] [\x 21/] Pubbesaü ācariyānaü sakkāraü akaruü Pubbācariyasmā antaradhāyã antevāsiko Pubbehi ācariyehi antaradhāyiüsu antevāsikā Pubbassācariyassa antevāsikā bahavo Pubbesaü ācariyānaü guõaghosā ahesuü Pubbe dãpaīkaro nāma satthā udapādi Pubbesu aņņhavãsati cakkavattirājāno ahesuü ------------------------------- Iti catuttho pāņho. Itthiliīgaråpāni vuccante Pubbā yā kāci ka¤¤ā bahuü pu¤¤aü akarã Pubbā yā kāci ka¤¤āyo bahuü pu¤¤aü akaruü Bho pubbe ka¤¤e bahuü pu¤¤aü akaro Bho pubbā ka¤¤āyo bahuü pu¤¤aü akarittha Pubbaü yaü kiüci ka¤¤aü pu¤¤aü kārāpayã Pubbā yā kāci ka¤¤āyo pu¤¤e kārāpayã Pubbāya yāya kāyaci ka¤¤āya pu¤¤aü kataü Pubbāhi yāhi kāhici ka¤¤āhi pu¤¤āni katāni Pubbāya yāya kāyaci ka¤¤āya koci anucarã Pubbāhi yāhi kāhici ka¤¤āhi keci anucariüsu Pubbāya yāya kāyaci ka¤¤āya ābharaõaü adadã Pubbāsaü yāsaüci ka¤¤ānaü ābharaõāti adadiüsu Pubbāya yāya kāyaci ka¤¤āya koci puriso apeto. Pubbāhi yāya kāhici ka¤¤āhi keci purisā apetā Pubbāya yāya kāyaci ka¤¤āya mātāpitaro ahesuü Pubbāsaü yāsaü kāsaüci ka¤¤ānaü vatthābharaõāni Pubbāyaü yāya kāyaci ka¤¤āyaü cittaü patiņņhitaü Pubbāsu yāsu kāsuci ka¤¤āsu cittaü patiņņhitaü ------------------------------- Iti pa¤camo pāņho. Napuüsakaliīgaråpāni vuccante Pubbaü yaü kiüci pana bahuü puccaü akarã Pubbāni yāni kānici bahuü pu¤¤aü akaruü Bho pubba bhåta tvaü bahuü pu¤¤aü akaro Bho pubbāni bhåtāni bahuü pu¤¤aü akarittha Pubbaü yaü kiüci pu¤¤aü kārāpayã ekacco Pubbāni yāni kānici pu¤¤e kārāpayiüsu ekacce [SL Page 022] [\x 22/] Pubbena yena kenaci vihāro kārāpito Pubbehi yehi kehici vihārā kārāpitā Pubbena yena kenaci puriso sukhãjāto Pubbehi yehi kehici purisā sukhãjātā Pubbassa yassa kassaci silāghate ekacco Pubbesaü yesaü kesaüci silāghate ekacco Pubbā yasmā kasmāca ekacco apeto Pubbehi yehi kehici ekacce apetā Pubbassa yassa kassaci pariggaho ahosi Pubbesaü yesaü kesaüci pariggahā ahesuü Pubbe yasmiü kasmiüci cittaü patiņņhitaü Pubbesu yesu kesuci cittaü patiņņhitaü. ------------------------- Iti chaņņho pāņho. Pulliīgaråpāni vuccante. Eko puriso devadattaü odanaü pāceti Eke purisā devadattaü odanaü pācenti Ekaü sissaü dhammaü pāņheti ācariyo Eke sisse dhammaü pāņhenti ācariyā Ekena garunā sisso dhammaü bodhāpãyate Ekehi garåhi sisso dhammaü bodhāpito Ekena garunā antevāsiko sukhãjāto Ekehi garåhi antevāsikā sukhãjātā Ekassa garuno sakkāraü karoti sisso Ekesaü garånaü sakkāraü karonti sissā Ekamhā garunā sikkhaü gaõhāti sisso Ekehi garåhi sikkhaü gaõhanti sissā Ekassa garuno khopana parikkhāro hoti Ekesaü garånaü khopana guõaghoso hoti Ekamhi garusmiü pana sisso pasãdati Ekesu garåsu pana sissā pasãdanti. ----------------------- Iti sattamo pāņho. Itthiliīgaråpāni vuccante Ekā ka¤¤ā pana devadattaü kambalaü yācate Ekā ka¤¤āyo devadattaü kambalaü yācante Ekaü ka¤¤aü odanaü pācāpayati puriso [SL Page 023] [\x 23/] Ekā ka¤¤āyo odanaü pācāpayanti purisā Ekāya ka¤¤āya odano pacitvā bhujjate Ekāhi ka¤¤āhi odano pacitvā bhutto Ekāya ka¤¤āya sukhaü pāpuõāti ekacco Ekāhi ka¤¤āhi sukhaü pāpuõanti ekacce Ekāya ka¤¤āya ābharaõaü deti puriso Ekāsaü ka¤¤ānaü ābharaõāni denti purisā Ekāya ka¤¤āya bhayaü uppajjati silavataü Ekāhi ka¤¤āhi bhayāni uppajjanti sãlavataü Ekāya ka¤¤āya pana vatthābharaõaü hoti Ekāsaü ka¤¤ānaü pana vatthābharaõāni honti Ekāyaü ka¤¤āyaü yo kocipasãdati Ekāsu ka¤¤āsu ye keci pasãdanti. ----------------------- Iti aņņhamo pāņho. Napuüsakaliīgaråpāni vuccante Ekaü kulaü pana bahuü pu¤¤aü pasavati Ekāni kulāni bahuü pu¤¤aü pasavanti Ekaü kulaü pu¤¤aü kārāpeti guõavā Ekāni kulāni pu¤¤aü kārāpeti guõavā Ekena kulena bhikkhu bhattaü bhojāpito Ekehi kulehi bhikkhå bhattaü bhojāpitā Ekena kulena sukhaü pāpuõāti bhikkhu Ekehi kulehi sukhaü pāpuõanti bhikkhå Ekassa kulassa pana usåyati dujjano Ekesaü kulānaü pana usåyanti dujjanā Ekasmā kulamhā yo koci pabbajito Ekehi kulehi ye keci pabbajitā Ekassa kulassa pana nāma gottādi Ekesaü kulānaü pana nāma gottādayo Ekasmiü kulamhi yo koci pasãdati Ekesu kulesu ye keci pasãdanti. --------------------- Iti navamo pāņho. Pulliīgaråpāni vuccante. Yo koci taü purisaü odanaü pācāpeti Ye keci taü purisaü odanaü pācāpenti Yaü kiüci dāsaü gāmaü gamayati sāmiko [SL Page 024] [\x 24/] Ye keci dāse gāmaü gamayati sāmiko Yena kenaci sådena odano pācāpãyate Yehi kehici sådehi odano pācāpito Yena kenaci sukhaü pāpuõāti bhikkhusaīgho Yehi kehici sukhaü pāpuõāti bhikkhusaīgho Yassa kassaci dānaü deti saddho sappuriso Yesaü kesaüci dānaü denti sappurisā Yasmā kasmāci garuõā antaradhāyati sisso Yehi kehici garåhi antaradhāyanti sissā Yassa kassaci bhikkhuno pāde vandāmi Yesaü kesaüci bhikkhånaü pāde vandāma Yasmiü kasmiüci āsane nisãdati koci Yesu kesuci āsanesu nisãdanti keci. ------------------------- Iti dasamo pāņho. Itthiliīgaråpāni vuccante. Yā kāci vanitā pana dāsiü kammaü kārāpeti Yā kāci vanitāyo dāsã kamme kārāpenti Yaü kiüci vanitaü pu¤¤aü kārāpeti puriso Yā kāci vanitāyo pu¤¤aü kārenti purisā Yāya kāyaci vanitāya sāmi bhattaü bhojāpãyate Yāhi kāhici vanitāhi sāmi bhattaü bhojāpito Yāya kāyaci vanitāya sukhaü pāpuõāti sāmiko Yāhi kāhici vanitāhi sukhaü pāpuõanti sāmikā Yāya kāyaci vanitāya ābharaõaü deti sāmiko Yāsaü kāsaüci vanitānaü ābharaõaü deti sāmiko Yāya kāyaci vanitāya apeti yo koci Yāhi kāhici vanitāhi apeti yo koci Yāya kāyaci vanitāya puttāpi bahavo Yāsaü kāsaüci vanitānaü ābharaõāni honti Yāyaü kāyaüci vanitāyaü me cittaü na ramati Yāsu kāsuci vanitāsu me cittāni na ramanti. ------------------------------ Iti ekādasamo pāņho. Napuüsakaliīgaråpāni vuccante. Yaü kiüci kulaü pana bahuü pu¤¤aü pasavati Yāni kānici kulāni bahuü pu¤¤aü pasavanti Yaü kiüci bahuü pu¤¤aü kārāpeti koci [SL Page 025] [\x 25/] Yāni kānici bahuü pu¤¤aü kārenti keci Yena kenaci kulena sakkāro kato Yehi kehici kulehi sakkārā katā Yena kenaci kulena ekacco jãvati Yehi kehici kulehi ekacce jãvanti Yassa kassaci kulassa upakāraü akāsi Yesaü kesaüci kulānaü upakāraü akāsuü Yasmā kasmāci kulamhā apeti ekacco Yehi kehici kulehi apenti ekacce Yassa kassaci kulassa nāma gottādi Yesaü kesaüci kulānaü nāma gottādayo Yasmiü kasmiüci kule ekacco pasãdati Yesu kesuci kulesu ekacce pasãdanti. ------------------------ Iti dvādasamo pāņho. Pulliīgaråpāni vuccante. So sådajeņņho sådena odanaü pāceti Te sådajeņņhā sådehi odanaü pācenti Taü ya¤¤adattaü kambalaü yācate brāhmaõo Te ya¤¤adattena kambalaü yācante brāhmaõā Tena brāhmaõena gahapati dhanaü yācãyate Tehi sissehi garu satthaü pucchãyate Tena pupphena buddhaü yajati sappuriso Tehi pupphehi buddhaü yajanti sappurisā Tassa bhikkhussa dānaü deti sappuriso Tesaü yācakānaü dhanaü dadāti dhanavā Tamhā himavatā pabhavanti pa¤camahā nadiyo Tehi lobhanãyehi dhammehi suddho asaüsaņņho Tassa buddhassa pacchato pacchato anubandhiüsu Tesaü bhikkhånaü yeva pattacãvarāni honti Tasmiü āsane yeva nisãdati bhikkhu Tesu bhikkhåsu pana me mano ramati. ---------------------- Iti terasamo pāņho. Itthiliīgaråpāni vuccante. Sā khattiyaka¤¤ā pana bahuü pu¤¤aü pasavati Tā khattiyaka¤¤āyo bahuü pu¤¤aü pasavanti Taü khattãyaka¤¤aü pu¤¤aü kārāpeti rājā [SL Page 026] [\x 26/] Tā khattiyaka¤¤āyo pu¤¤aü kārāpeti rājā Tāya khattiyaka¤¤āya pu¤¤aü kārāpãyate Tāhi khattiyaka¤¤āhi pu¤¤aü kārāpito Tāya khattiyaka¤¤āya mahājano sucarati Tāhi khattiyaka¤¤āhi mahājanā sucaranti Tāya khattiyaka¤¤āya upatiņņheyya amacco Tāsaü khattiyaka¤¤ānaü upatiņņheyyuü amaccā Tāya khattiyaka¤¤āya pana bhayaü uppajjati Tāhi khattiyaka¤¤āhi pana bhayāni uppajjanti Tāya khattiyaka¤¤āya pana vatthābharaõāni Tāsaü khattiyaka¤¤ānaü vatthābharaõāni honti Tāyaü khattiya ka¤¤āyaü pasãdati yo koci Tāsu khattiyaka¤¤āsu pasãdanti ye keci ------------------------- Iti cuddasamo pāņho. Napuüsakaliīgaråpāni vuccante. Taü kulaü niccaü bahuü pu¤¤aü pasavati Tāni kulāni pana bahuü pu¤¤aü pasavanti Taü kulaü uddissa pu¤¤aü karoti koci Tāni kulāni uddissa pu¤¤āni karonti keci Tena kulena pu¤¤akammaü kārāpãyate Tehi kulehi pu¤¤akammaü kārāpito Tena kulena bahujjano sucarati Tehi kulehi bahujjanā sucaranti Tassa kulassa upakāra¤ca akāsi Tesaü kulānaü upakāra¤ca akaüsu Tasmā kulamhā yo koci apeti Tehi kulehi ye keci apenti Tassa kulassa mahābhogo hoti Tesaü kulānaü mahaddhano ca hoti Tamhi kulasmiü pasãdati yo koci Tesu kulesu pasãdanti ye keci. --------------------- Iti pa¤cadasamo pāņho. Pulliīgaråpāni vuccante. Eso sisso ca garuü dhammaü pucchati Ete sissā ca garuü dhammaü pucchanti Etaü sissaü dhammaü bodhayati garu [SL Page 027] [\x 27/] Ete sisse dhammaü bodhayanti garå Etena garunā sisso dhammaü bodhāpãyate Etehi garåhi sisso dhammaü bodhāpito Etena garunaü sukhaü pāpuõāti sisso Etehi garåhi sukhaü pāpuõanti sissā Etassa garuno sakkāraü karoti sisso Etesaü garånaü sakkāraü karonti sissā Etasmā garunā pana antaradhāyati sisso Etehi garåhi pana antaradhāyanti sissā Etassa garuno antevāsikā bahavo Etesaü garånaü antevāsikā bahavo Etasmiü garumhi pasãdati antevāsiko Etesu garåsu pasãdanti antevāsikā. ----------------------- Iti soëasamo pāņho. Itthiliīgaråpāni vuccante. Esā vanitā pana dāsiü kammaü kārāpeti. Etā vanitāyo dāsiü kammaü kārāpenti Etaü vanitaü pu¤¤aü kārayati puriso Etā vanitāyo pu¤¤aü kārayanti purisā Etāya vanitāya odano pacitvā bhujjate Etāhi vanitāhi odano pacitvā bhutto Etāya vanitāya koci jãvikaü kappeti Etāhi vanitāhi keci jãvikaü kappenti Etissā vanitāya pilandhanaü deti puriso Etāsaü vanitānaü pilandhanaü denti purisā Etāya vanitāya pana yo koci apeti Etāhi vanitāhi pana ye keci apenti Etissā vanitāya pana vatthābharaõāni honti Etāsānaü vanitānaü nāma gottādayo Etissaü vanitāyaü abhiramati ekacco Etāsu vanitāsu abhiramanti ekacce. ---------------------- Iti sattadasamo pāņho. Napuüsakaliīgaråpāni vuccante. Etaü kulaü pana bahuü pu¤¤aü pasavati Etāni kulāni bahuü pu¤¤aü pasavanti Etaü kulaü pana passati yo koci [SL Page 028] [\x 28/] Etāni kulāni pana passanti ye keci Etena kulena saīgho bhattaü bhojāpãyate Etehi kulehi saīgho bhattaü bhojāpãto Etena kulena pana jano sukhaü pāpuõāti Etehi kulehi pana janā sukhaü pāpuõanti Etassa kulassa khopana dhanaü dadāti dhanavā Etesaü kulānaü pana dhanaü dadanti dhanavantā Etasmā kulamhā khopana ekacco na apeti Etehi kulehi khopana ekacce na apenti Etassa kulassa pana mahābhogo hoti Etesaü kulānaü pana mahābhogā honti Etasmiü kulamhi pana me mano ramati Etesu kulesu me manāni na ramanti. ------------------------ Iti aņņhādasamo pāņho. Pulliīgaråpāni vuccante. Ayaü jano pana taü purisaü pu¤¤aü kārāpeti Ime janā te purise pu¤¤aü kārāpenti Imaü janā pu¤¤aü kārāpeti sappuriso Ime jane pu¤¤aü kārāpenti sappurisā Iminā janena kammaphalaü anubhåyate Imehi janehi kammaphalāni anubhuttāni Iminā janena yo koci sucarati Imehi janehi ye keci sucaranti Imassa janassa sakkāraü ca karoti Imesaü janānaü sakkāraü karonti Imamhā janamhā vi¤¤utaü pattosmi Imehi janehi bhayāni uppajjanti Imassa janassa khettavatthåni honti Imesaü janānaü ca pahåtadhanadha¤¤āni Imamhi janasmiü pasãdati yo koci Imesu janesu pasãdanti ye keci. ---------------------- Iti ekånavãsatimo pāņho. Itthiliīgaråpāni vuccante. Ayaü ka¤¤ā pana bahuü pu¤¤aü pasavati Imā ka¤¤āyo bahuü pu¤¤aü pasavanti Imaü ka¤¤aü pu¤¤aü kārāpeti mātā Imā ka¤¤āyo pu¤¤aü kārāpeti mātā [SL Page 029] [\x 29/] Imāya ka¤¤āya pana tilāni bhajjãyante Imāhi ka¤¤āhi pana dha¤¤āni bhajjãyante Imāya ka¤¤āya sukhaü pāpuõāti mātā Imāhi ka¤¤āhi sukhaü pāpuõāti mātā Imissā ka¤¤āya ābharaõaü deti sāmi Imāsaü ka¤¤ānaü ābharaõaü deti sāmi Imāya ka¤¤āya pana apeti yo koci Imāhi ka¤¤āhi pana apeti yo koci Imissā ka¤¤āya pana ābharaõāni honti Imāsaü ka¤¤ānaü pana ābharaõāni honti Imissaü ka¤¤āyaü pana cittaü patiņņhitaü Imāsu ka¤¤āsu cittaü pana napatiņņhitaü. ------------------------- Iti vãsatimo pāņho. Napuüsakaliīgaråpāni vuccante Imaü cittaü pana attano santānaü vijānāti Imāni cittāni attano santānaü vijānanti Imaü cittaü sa¤¤amessanti ye keci Ime citte sa¤¤amessanti ye keci Iminā cittena sabbopi jano nãyyati Imehi cittehi sabbe janā nãyyanti Iminā cittena yo koci saīkilissati Imehi cittehi yo koci visujjhati Imassa cittassa ovādaü deti yo koci Imesaü cittānaü ovādaü denti ye keci Imasmā cittamhā ārammaõaü uppajjati Imehi cittehi ārammaõāni uppajjanti Imassa cittassa aniccadhammassa vasaü anvagå Imesānaü cittānaü parivitakko udapādi Asmiü citte arakkhite kāyakammaü arakkhitaü Imesu cittesu guttesu kāyakammaü rakkhitaü ----------------------------- Iti ekavãsatimo pāņho. Pulliīgaråpāni vuccante. Asu mahārājā catuhi saīgahavatthåhi janaü toseti Amå mahārājā catåhisaīgahavatthåhi janaü tosenti Amuü mahārājānaü sakkaccaü upasaīkamati mahājano Amåyo mahārāje sakkaccaü upasaīkamati mahājano [SL Page 030] [\x 30/] Amunā mahārājenapi mahāpāsādo kārāpãyate Amåhi mahārājehi mahāvihāropi kārāpito Amunā mahārājena khopana mahājano sucarati Amåhi mahārājehi khopana mahājano sucarati Amussa mahārājassa paõõākāraü deti mahājano Amåsānaü mahārājānaü paõõākāraü denti mahājanā Amusmā mahārājamhā pana mahabbhayaü uppajjati Amåhi mahārājehi mahabbhayāni uppajjanti Amåssa mahārājassa vappamaīgalaü ca hoti Amåsānaü mahārājānaü vappamaīgalāni honti Amusmiü mahārāje khopana mahājano pasãdati. Amåsu mahārājesu khopana mahājanā pasãdanti. ------------------------------- Iti dvevãsatimo pāņho. Itthiliīgaråpāni vuccante. Asu upāsikā pana sakkaccaü dhammaü suõāti Amuyo upāsikāyo sakkaccaü dhammaü suõanti Amuü upāsikaü pu¤¤aü kārāpeti saddho Amuyo upāsikāyo pu¤¤aü kārāpeti saddho Amuyā upāsikāya bhikkhu bhattaü bhojāpãyate Amåhi upāsikāhi saīgho bhattaü bhojāpito Amuyā upāsikāya yo koci pana sucarati Amåhi upāsikāhi ye keci pana sucaranti Amussā upāsikāya dānaü deti sappuriso Amåsaü upāsikānaü dānaü denti sappurisā Amuyā upāsikāyapi yo koci apeti Amåhi upāsikāhi ye keci pana apenti Amussā upāsikāya puttāpi bahavo honti Amåsānaü upāsikānaü parisāpi bahavo Amussaü upāsikāyaü yo koci pasãdati Amåsu upāsikāsu pana ye keci pasãdanti. --------------------------- Iti tevãsatimo pāņho. Napuüsakaliīgaråpāni vuccante. Aduü dhanavaü niccaü bahuü pu¤¤aü pasavati Amåni dhanavantāni bahuü pu¤¤aü pasavanti Aduü dhanavantaü pu¤¤aü kārāpeti saddho Amåni dhanavantāni pu¤¤aü kārāpeti saddho [SL Page 031] [\x 31/] Amunā dhanavantena bhikkhu bhattaü bhojāpãyate Amåhi dhanavantehi bhikkhu bhattaü bhojāpito Amunā dhanavantena mahājanopi sukhãjāto Amåhi dhanavattehi mahājanopi sukhãjāto Amuno dhanavantassa suvaõõachattaü dhārayate Amåsaü dhanavantānaü upatiņņheyya ekacco Amusmā dhanavantamhā lābhasakkāraü labheyya Amåhi dhanavantehi lābhasakkārāni labheyyuü Amuno dhanavantassa mahāparivāro atthi Amåsānaü dhanavantānaü mahāparivārā vijjanti Amumhi dhanavantasmiü yo koci pasãdati Amåsu dhanavantesu ye keci pasãdanti. ------------------------ Iti catuvãsatimo pāņho. Pulliīgaråpāni vuccante. Kohi nāma budho loke vasaü kodhassa gacchati Ke hitvā mānusaü dehaü dibbaü yogaü upaccaguü Kaüsi tvaü assu uddissa pabbajito ca āvuso Keci pu¤¤āni katvāna kittakā tidivaü gatā Kenāyaü pakato satto kuvaü sattassa kārako Kehidaü pakataü bimbaü kvannu bibbassa kārako Kena te tādiso vaõõo kena te idha mijjhati Kehi me pu¤¤akammehi mamaü rakkhanti devatā Kassa cābhirato satto sabbadukkhā pamuccati Kesaü divāca rattoca sadā pu¤¤aü pavaķķhati Kasmā naparidevesi evaråpe mahabbhaye Kehi nāma ariyehi puthageva jano ayaü Kassa tvaü dhammama¤¤āya vācaü bhasayi ãdisaü Kesaü te dhammama¤¤āya acchiduü bhavabhandhanaü Kamhi kāle tayā vãra patthitā bodhimuttamā Kesuddhānesu muninda sāvako paritibbutoti. ------------------------------- Iti pa¤cavãsatimo pāņho. Itthiliīgaråpāni vuccante. Kā ca suphassayaü dānaü ma¤capãņhādikaü adā Kāyo nānāvidhaü pu¤¤aü katvāna tidivaü gatā [SL Page 032] [\x 32/] Kaü bhāvana¤ca bhāveti kaü sãlaü paripālayã Kā nāma dāsiyo kamme kārāpayati sāmiko Kāya upāsikāyassu dhammo ca såyate sadā Kāhi ca sãlavatãhi dhammo ca såyate sadā Kāya vijjāya me putto pāpuõāti idaü sukhaü Kāhi sikkhāhi me puttā pāpuõanti idaü sukhaü Kassā upāsikāyassu dānaü dadeyya dhanavā Kāsaü upāsikāna¤ca dānaü dadeyya guõavā Kāya gaīgāya sabbāca pabhavantãti kunnadã Kāhi ca pana nadãhi pabhavanti mahānadã Kassā khopana gaīgāya mahogho hoti sabbadā Kāsaü khopana ka¤¤ānaü ābharaõā bhavanti ca Kassaü nadiü pana macchā niccaü vicaranti sadā Kāsu gaīgāsu kho macchā niccaü vicaranti sadā -------------------------------- Iti chabbãsatimo pāņho. Napuüsakaliīgaråpāni vuccante. Kiü te jaņāhi dummedha kiü te ajinasāņiyā Kāni cittāni jāyanti kathaü jānema taü mayaü Kiü tvaü attavasaü disvā mama dajjāsimaü dhanaü Kāni pu¤¤āni katvāna kittakā tidivaü gatā Kenassu nãyati loko kenassu parikassati Kehi me pu¤¤akammassa nāntamevaü ca dissati Kenāsi dummano tāta purisaü kannu yocasi Kehi pupphehi sakkaccaü saddho yajati gotamaü Kassa so kayirā mettiü tamāhu cariyaü budhā Kesaü dānavaraü etaü dātabba¤ca sadādarā Kasmā coro ahu me tvaü iti rājā apucchitaü Kehi nāmapi hetåhi jāyantãti ime janā Kassa te dhammama¤¤āya acchiduü bhavabhandhanaü Kesaü majjhagato bhāti candova nabhamajjhago Kasmiü me sivayo kuddhā nāhaü passāmi dukkaņaü Kesu pu¤¤esu yojeti sakhãnaü so sakhāhitoti. ---------------------------------- [SL Page 033] [\x 33/] Iti sattavãsatimo pāņho. Iti padama¤jariyā sabbanāmānaü. Catuttho paricchedo. -------------- Atha aliīgatumhāmhasaddā vuccante. Tvaü pana puriso pu¤¤aü karohi Tumhe purisā pu¤¤aü karotha Tuvaü pana purisaü pu¤¤aü kārāpeti Tumhe purise pu¤¤āni kārāpeti Tayā purisena odano paccate Tumhehi purisehi odanā paccante Tayā purisena ekacco jãvati Tumhehi purisehi ekacce jãvanti Tuyhaü purisassa dhanaü deti dhanã Tumhākaü purisānaü dhanaü deti dhanã Tayā purisamhā apeti yo koci Tumhehi purisehi apenti ye keci Tuyhaü purisassa nāma gottādayo Tumhākaü purisānaü pariggaho Tayi purisasmiü koci pasãdati Tumhesu purisesu keci pasãdanti. --------------------- Iti paņhamo pāņho. Tvaü itthãpi odanaü bhutvā gacchāhi Tumhe itthiyo odanaü bhutvā gacchatha Tuvaü itthiü pu¤¤aü kārayati puriso Tumhe itthiyo pu¤¤āni kārenti purisā Tayā itthiyāpi dha¤¤aü bhajjate Tumhehi itthãhi dha¤¤āni bhajjante Tayā itthiyā dukkhaü pāpuõāti koci Tumhehi itthãhi sukhaü pāpuõāti sāmi Tuyhaü itthiyā ābharaõaü deti sāmi Tumhākaü itthãnaü ābharaõaü deti sāmi Tayā itthiyā apeti yo koci Tumhehi itthãhi apenti ye keci Tuyhaü itthiyā puttāpi bahavo honti Tumhākaü itthãnaü vatthābharaõāni honti Tvayi itthiyā pana manaü patiņņhitaü Tumhesu itthãsu pana manāni patiņņhitāni. [SL Page 034] [\x 34/] Iti dutiyo pāņho. Tvaü cittaü pana ārammaõaü cintesi Tumhe cittāni ārammaõaü cintetha Tvaü cittaü sa¤¤amessanti ye keci Tumhe cittāni sa¤¤amessanti ye keci Tayā cittena kammaphalaü anubhuttaü Tumhehi cittehi kammaphalaü anubhuttaü Tayā cittena buddhaü sarati sappuriso Tumhehi cittehi buddhaü saranti sappurisā Tuyhaü cittassa ovādaü deti koci Tumhākaü cittānaü ovādaü denti keci Tayā cittamhā khopana bhayaü uppajjati Tumhehi cittehi pana bhayāni uppajjanti Tuyhaü cittassa parivitakko udapādi Tumhākaü cittānaü parivitakko udapādi Tayi citte khopana kusalacittaü patiņhitaü. Tumhesu cittesu kusalacittāni patiņņhitāni ---------------------------- Iti tatiyo pāņho. Ahaü purisopi pu¤¤aü karomi Mayaü purisā pana pu¤¤aü karoma Mamaü purisaü pu¤¤aü kārāpeti Amhe purise pu¤¤āni kārāpeti Mayā purisena kammaphalaü anubhuttaü Amhehi purisehi kammaphalaü anubhuttaü Mayā purisena ekacco sucarati Amhehi purisehi ekacce sucaranti Amhaü purisassa dhanaü dadāti dhanavā Amhākaü purisānaü phalaü dadāti phalavā Mayā purisasmā apeti ekacco Amhehi purisehi bhayāni uppajjanti Amhaü purisassa nāma gottādi Amhākaü purisānaü pariggaho hoti Mayi purisasmiü pasãdati yo koci Amhesu purisesu ekacco såratamo. ------------------------ Iti catuttho pāņho. Ahaü ka¤¤ā pana pu¤¤aü karomi Mayaü ka¤¤āyo pu¤¤āni karoma Mamaü ka¤¤aü pu¤¤aü kārāpeti [SL Page 035] [\x 35/] Amhe ka¤¤āyo pu¤¤aü kārāpeti Mayā ka¤¤āya odano paccate Amhehi ka¤¤āhi odano paccate Mayā ka¤¤āya sukhadukkhā pāpuõāti Amhehi ka¤¤āhi sukhadukkhaü pāpuõāti Amhaü ka¤¤āya ābharaõaü deti Amhākaü ka¤¤ānaü ābharaõaü deti Mayā ka¤¤āya ayaü ka¤¤ā hãõā Amhehi ka¤¤āhi ayaü ka¤¤ā adhikā Amhaü ka¤¤āya vatthābharaõāni honti Amhākaü ka¤¤ānaü pariggaho hoti Mayi ka¤¤āyaü me manaü napatiņņhitaü Amhesu ka¤¤āsu me manaü patiņņhitaü. ------------------------ Iti pa¤camo pāņho. Ahaü cittaü pana ārammaõaü vijānāhi Mayaü cittāni ārammaõaü vijānātha Mamaü cittaü sa¤¤amessanti ekacce Amhe cittāni sa¤¤amessanti keci Mayā cittena kammaphalaü anubhuttaü Amhehi cittehi kammaphalaü anubhuttaü Mayā cittena buddhaü sarati sappuriso Amhehi cittehi buddhaü sarati saddho Mamaü cittassa ovādaü deti koci Amhākaü cittānaü ovādaü denti keci Mayā cittasmā pana bhayaü uppajjati Amhehi cittehi bhayāni uppajjanti Mamaü cittassa parivitakko udapādi Amhākaü cittānaü parivitakko hoti Mayi citte pana kusalacittaü patiņņhitaü Amhesu cittesu kusalacittāni patiņņhitāni. --------------------------- Iti chaņņho pāņho. Gāmaü vo pana gaccheyyātha Gāmaü no pana gaccheyyāma Pahāya vo bhikkhave gamissāmi Mā no ajja pana vikantisu Katameva te pana taü kammaü [SL Page 036] [\x 36/] Katameva me pana taü kammaü Katameva vo pana kusalakammaü Katameva no pana kusalakammaü Dadāmi te pana gāmavarāni pa¤ca Dadāhi me gāmavaraü tvampi Dhammaü vo bhikkhave desissāmi Saüvibhājetha no rajjena Manussasseva te sãsaü pana Pahåtaü me pana dhanaü sakka Tuņņhosmiyā vo pana pakatiyā Satthā no bhagavā anuppatto Vo no te meti råpāni padāni padato yato Tato nāmikapantãsu natå vuttāni tāni me Paccatte upayoge ca karaõe sampadāniye Sāmissa vacane ceva vo no saddo pavattati Karaõe sampadāne ca sāmiatthe ca āgato Te me saddoti vi¤¤eyyo vi¤¤unā nayadassināti ------------------------------------ Iti sattamo pāņho. Iti padama¤jariyā aliīgasabbanāmānaü. Pa¤camo paricchedo. -------------- Imāni pulliīgaråpāni vuccante Dve mahārājāno rajjaü kārenti Dvepi mahārājāno upasaīkamati Dvãhi mahārājehi saīgāmo kato Dvãhi mahārājehi raņņhavāsino jãvanti Dvinnaü mahārājānaü pannākāraü deti Dvãhi mahārājehi bhayāni uppajjanti Dvinnaü mahārājānaü pariggaho hoti Dvãsu mahārājesu manāni patiņņhitāni. Imāni itthiliīgaråpāni vuccante. Dve ka¤¤āyo pu¤¤āni karonti Dve ka¤¤āyo pu¤¤āni kārāpeti Dvãhi ka¤¤āhi pu¤¤āni katāni Dvãhi ka¤¤āhi sukhadukkhaü pāpuõāti Dvinnaü ka¤¤ānaü ābharaõāni deti [SL Page 037] [\x 37/] Dvãhi ka¤¤āhi ayaü ka¤¤ā adhikā Dvinnaü ka¤¤ānaü vatthābharaõaü hoti Dvãsu ka¤¤āsu manāni patiņņhitāni Imāni napuüsakaliīgaråpāni vuccante Dve kulāni dānādikusalaü karonti Dve kulāni dānādikusalaü kārāpeti Dvãhi kulehi saīgho bhattaü bhojāpito Dvãhi kulehi sukhaü pāpuõāti saīgho Dvinnaü kulānaü sakkāraü karonti keci Dvãhi kulehi apeti ekacco puggalo Dvinnaü kulānaü nāma gottādayo Dvãsu kulesu me cittaü patiņņhitaü. ------------------------ Iti paņhamo pāņho. Imāni pulliīgaråpāni vuccante. Tayo purisā pana vihāraü karonti Tayo purise upagacchati ekacco Tãhi purisehi vihāro kārāpito Tãhi purisehi jãvanti ye keci Tiõõannaü purisānaü dhanaü deti dhanavā Tãhi purisehi bhayāni uppajjanti Tiõõannaü purisānaü pariggaho hoti Tãsu purisesu pasãdati yo koci. Imāni itthiliīgaråpāni vuccante. Tisso itthiyo pu¤¤āni karonti Tisso itthiyo pu¤¤āni kārāpeti Tãhi itthãhi saīgho bhattaü bhojāpito Tãhi itthãhi jãvanti ekacco puriso Tissannaü itthãnaü ābharaõāni deti Tãhi itthãhi apeti ekacco puriso Tissannaü itthãnaü ābharaõāni honti Tãsu itthãsu pasãdati ekacco puriso Imāni napuüsakaliīgaråpāni vuccante. Tãni kulāni pu¤¤āni karonti Tãni kulāni pu¤¤āni kārāpeti Tãhi kulehi pu¤¤āni kariyyante Tãhi kulehi jãvanti ye keci [SL Page 038] [\x 38/] Tiõõannaü kulānaü dhanaü deti dhanavā Tãhi kulehi bhayāni na uppajjanti Tiõõannaü kulānaü mahābhogo hoti Tãsu kulesu pasãdati ekacco puriso. ------------------------ Iti dutiyo pāņho. Imāni pulliīgaråpāni vuccante. Cattāro mahārājā rajjaü karonti Cattāro mahārāje upagacchati ekacco Catåhi mahārājehi pu¤¤āni kariyyante Catåhi mahārājehi jãvanti mahājanā Catunnaü mahārājānaü pannākāraü denti Catåhi mahārājehi bhayāni uppajjanti Catunnaü mahārājānaü ābharaõaü hoti Catåsu mahārājesu pasãdati mahājano. Imāni itthiliīgaråpāni vuccante. Catasso ka¤¤āyo pu¤¤āni karonti Catasso ka¤¤āyo pu¤¤āni kārāpeti Catåhi ka¤¤āhi saīgho bhattaü bhojāpito Catåhi ka¤¤āhi vadhaü pāpuõanti purisā Catassannaü ka¤¤ānaü ābharaõāni denti Catåhi ka¤¤āhi ayaü ka¤¤ā adhikā Catassannaü ka¤¤ānaü ābharaõaü hoti Catåsu ka¤¤āsu pasãdati ekacco puriso. Imāni napuüsakaliīgaråpāni vuccante. Cattāri kulāni bahuü pu¤¤aü karonti Cattāri kulāni upagacchanti ekacce Catåhi kulehi vihāro kārāpãyate Catåhi kulehi jãvanti ekacce purisā Catunnaü kulānaü sakkāraü karonti Catåhi kulehi apenti ekacce Catunnaü kulānaü nāma gottādayo Catusu kulesu pasãdati mahājano. --------------------- Iti tatiyo pāņho. Pa¤ca mahābhåtā tiņņhanti Pa¤ca mahābhåte passati [SL Page 039] [\x 39/] Pa¤cahi mahābhåtehi katāni Pa¤cahi mahābhåtehi sucarati Pa¤cannaü mahābhåtānaü dãyate Pa¤cahi mahābhåtehi apeti Pa¤cannaü mahābhåtānaü santakaü Pa¤casu mahābhåtesu patiņņhitaü. Tiliīgaråpāni vuccante Pa¤ca-mahābhåtā pana tiņņhanti Pa¤ca-abhibhavitāro tiņņhanti Pa¤ca-purisā pana tiņņhanti Pa¤ca-bhåmiyo pana honti Pa¤ca-ka¤¤āyo pana tiņņhanti Pa¤ca-mahābhåtāni tiņņhanti Pa¤ca-cittāni uppajjanti Evaü sabbattha yojetabbaü. ------------------ Iti catuttho pāņho. Tiliīgaråpāni vuccante. Cha mahābhåtā pana tiņņhanti Cha abhibhavitāro passati Chahi purisehi kammaü kataü Channaü bhåmãnaü ruccati koci Chahi ka¤¤āhi apeti ekacco Channaü bhåtānaü santakaü hoti Chasu pana cittesu patiņņhitaü. Tiliīgaråpāni vuccante. Satta mahābhåtā pana tiņņhanti Satta abhibhavitāro passati Sattahi purisehi kammaü kataü Sattannaü bhåmãnaü ruccati koci Sattahi ka¤¤āhi apeti ekacco Sattannaü bhåtānaü santakaü hoti Sattasu pana cittesu patiņņhitaü. -------------------- [SL Page 040] [\x 40/] Iti pa¤camo pāņho. Tiliīgaråpāni vuccante. Aņņha mahābhåtā pana tiņņhanti Aņņha abhibhavitāro passati Aņņhahipurisehi kammaü kataü Aņņhannaü bhåmãnaü ruccati koci Aņņhahi ka¤¤āhi apeti koci Aņņhannaübhåtānaü santakaü hoti Aņņhasu pana cittesu patiņņhitaü. Tiliīgaråpāni vuccante. Nava mahābhåtā pana tiņņhanti Nava abhibhavitāro passati Navahi purisehi kammaü kataü Navannaü bhåmãnaü ruccati koci Navahi ka¤¤āhi apeti koci Navannaü bhåtānaü santakaü hoti Navasu pana cittesu patiņņhitaü. ------------------ Iti chaņņho pāņho. Tiliīgaråpāni vuccante. Dasa mahābhåtā pana tiņņhanti Dasa abhibhavitāro passati Dasahi purisehi kammaü kataü Dasannaü bhåtānaü ruccati koci Dasahi ka¤¤āhi apeti koci Dasannaü bhåtānaü santakaü hoti Dasasu pana cittesu patiņņhitaü. Tiliīgaråpāni vuccante. Ekādasa-mahābhåtā tiņņhanti Dvādasa-abhibhavitāro tiņņhanti Terasa-purisā pana tiņņhanti Cuddasa-bhåmiyo pana honti Pa¤cadasa-ka¤¤āyo pana tiņņhanti Solasa-bhåtāni pana tiņņhanti Sattarasa-cittāni uppajjanti. [SL Page 041] [\x 41/] Tiliīgaråpāni vuccante. Aņņhārasa mahābhåtā pana tiņņhanti Aņņhārasa abhibhavitāro passati Aņņhārasahi purisehi kammaü kataü Aņņhārasannaü bhåmãnaü ruccati Aņņhārasahi ka¤¤āhi apeti koci Aņņhārasannaü bhåtānaü santakaü Aņņhārasasu cittesu patiņņhitaü. ------------------- Iti sattamo pāņho. Iti padama¤jariyā bahuvacanasaīkhyānāmānaü Chaņņho paricchedo. ------------- Tiliīgaråpāni vuccante. Ekånavãsati ekånavãsaü iccādipi Ekånavãsāya ekånavãsāyaü Ekånavãsati bhikkhåpi tiņņhanti Ekånavãsaü bhikkhåpi passati Ekånavãsāya bhikkhåhi dhammo desito Ekånavãsāya ka¤¤āhi kammaü kataü Ekånavãsāya cittehi kammaü kataü Ekånavãsāya bhikkhånaü cãvaraü deti Ekånavãsāya ka¤¤ānaü dhanaü deti Ekånavãsāya cittānaü pana ruccati Ekånavãsāya bhikkhåhi apeti koci Ekånavãsāya ka¤¤āhi apeti koci Ekånavãsāya cittehi apeti koci Ekånavãsāya bhikkhånaü santakaü Ekånavãsāya ka¤¤ānaü santakaü Ekånavãsāya cittānaü santakaü Ekånavãsāya bhikkhåsu patiņņhitaü Ekånavãsāya ka¤¤āsu patiņņhitaü Ekånavãsāyaü cittesu patiņņhitaü. --------------------- [SL Page 042] [\x 42/] Iti paņhamo pāņho. Pulliīgaråpāni. Ekånavãsati bhikkhåpi tiņņhanti Ekånavãsatiü bhikkhåpi passati Ekånavãsatiyā bhikkhåhi desito Ekånavãsatiyaü bhikkhåsu patiņņhitaü. Itthiliīgaråpāni. Ekånavãsati ka¤¤āyo tiņņhanti Ekånavãsatiü ka¤¤āyo passati Ekånavãsatiyā ka¤¤āhi kammaü kataü Ekånavãsatiyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Ekånavãsati cittāni uppajjanti Ekånavãsatiü cittāni passati Ekånavãsatiyā cittehi kammaü kataü Ekånavãsatiyaü cittesu patiņņhitaü. -------------------- Iti dutiyo pāņho. Pulliīgaråpāni. Vãsati bhikkhavo tiņņhanti Vãsatiü bhikkhavo passati Vãsatiyā bhikkhåhi desito Vãsatiyaü bhikkhåsu patiņņhitaü. Itthiliīgaråpāni. Vãsati ka¤¤āyopi tiņņhanti Visatiü ka¤¤āyopi passati Vãsatiyā ka¤¤āhi kammaü kataü Vãsatiyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Vãsati cittāni uppajjanti Vãsatiü cittānipi passati Vãsatiyā cittehi kammaü kataü Vãsatiyaü cittesu patiņņhitaü Vãsaü vãsaü vãsāya vãsāyaü Tathā ekavãsa dvāvãsa bāvãsa Tevãsa catuvãsa-iccādipi. ---------------- [SL Page 043] [\x 43/] Iti tatiyo pāņho. Pulliīgaråpāni. Tiüsa bhikkhavo tiņņhanti Tiüsa bhikkhavo passati Tiüsāya bhikkhåhi desito Tiüsāyaü bhikkhåsu patiņņhitaü. Itthiliīgaråpāni. Tiüsa ka¤¤āyopi tiņņhanti Tiüsa ka¤¤āyopi passati Tiüsāya ka¤¤āhi kammaü kataü Tiüsāyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Tiüsa cittāni uppajjanti Tiüsa cittānipi passati Tiüsāya cittehi kammaü kataü Tiüsāyaü cittesu patiņņhitaü. -------------------- Iti catuttho pāņho. Pulliīgaråpāni. Cattālãsa bhikkhavo tiņņhanti Cattālãsaü bhikkhavo passati Cattālãsāya bhikkhåhi desito Cattālãsāyaü bhikkhåsu patiņņhitaü. Itthiliīgaråpāni. Cattālãsa ka¤¤āyopi tiņņhanti Cattālãsaü ka¤¤āyopi passati Cattālãsāya ka¤¤āhi kammaü kataü Cattālãsāyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Cattālãsa cittānipi uppajjanti Cattālãsaü cittānipi passati Cattālãsāya cittehi kammaü kataü Cattālãsāyaü cittesu patiņņhitaü. Cattārãsa iccādipi. ------------- [SL Page 044] [\x 44/] Iti pa¤camo pāņho. Pulliīgaråpāni. Pa¤¤āya bhikkhavo tiņņhanti Pa¤¤āyaü bhikkhavo passati Pa¤¤āsāya bhikkhåhi desito Pa¤¤āsāyaü bhikkhåsu vatiņņhitaü. Itthiliīgaråpāni. Pa¤¤āya ka¤¤āyopi tiņņhanti Pa¤¤āsaü ka¤¤āyopi passati Pa¤¤āsāya ka¤¤āhi kammaü kataü Pa¤¤āsāyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Pa¤¤āsa cittānipi uppajjanti Pa¤¤āsaü cittānipi passati. Pa¤¤āsāya cittehi kammaü kataü Pa¤¤āsāyaü cittesu patiņņhitaü. Tathā paõõāsa paõõāsaü Paõõāsāya paõõāsāyaü --------------- Iti chaņņho pāņho. Pulliīgaråpāni. Saņņhi bhikkhavopi tiņņhanti Saņņhiü bhikkhavopi passati Saņņhiyā bhikkhåhi desito Saņņhiyaü bhikkhåsu patiņņhitaü. Itthiliīgaråpāni. Saņņhi ka¤¤āyopi tiņņhanti Saņņhiü ka¤¤āyopi passati Saņņhiyā ka¤¤āhi kammaü kataü Saņņhiyaü ka¤¤āsu patiņņhitaü Napuüsakaliīgaråpāni. Saņņhi cittānipi uppajjanti Saņņhiü cittānipi passati Saņņhiyā cittehi kammaü kataü Saņņhiyaü cittesu patiņņhitaü. ------------------- [SL Page 045] [\x 45/] Iti sattamo pāņho. Pulliīgaråpāni. Sattati bhikkhavopi tiņņhanti Sattatiü bhikkhavopi passati Sattatiyā bhikkhåhi desito Sattatiyaü bhikkhåsu patiņņhitaü. Itthiliīgaråpāni. Sattati ka¤¤āyopi tiņņhanti Sattatiü ka¤¤āyopi passati Sattatiyā ka¤¤āhi kammaü kataü Sattatiyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Sattati cittānipi uppajjanti Sattatiü cittānipi passati Sattatiyā cittehi kammaü kataü Sattatiyaü cittesu patiņņhitaü. Sattari iccādipi. ----------- Iti aņņhamo pāņho. Pulliīgaråpāni. Asãti bhikkhavopi tiņņhanti Asãtiü bhikkhavopi passati Asãtiyā bhikkhåhi desito Asãtiyaü bhikkhåsu patiņņhitaü. Itthiliīgaråpāni Asãti ka¤¤āyopi tiņņhanti Asãtiü ka¤¤āyopi passati Asãtiyā ka¤¤āhi kammaü kataü Asãtiyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Asãti cittānipi uppajjanti Asãtiü cittānipi passati Asitiyā cittehi kammaü kataü Asãtiyaü cittesu patiņņhitaü. ----------------- Iti navamo pāņho. Pulliīgaråpāni Navuti bhikkhavopi tiņņhanti Navutiü bhikkhavopi passati Navutiyā bhikkhåhi desito Navutiyaü bhikkhåsu patiņņhitaü. [SL Page 046] [\x 46/] Itthiliīgaråpāni Navuti ka¤¤āyopi tiņņhanti Navutiü ka¤¤āyopi passati Navutiyā ka¤¤āhi kammaü kataü Navutiyaü ka¤¤āsu patiņņhitaü. Napuüsakaliīgaråpāni. Navuti cittānipi uppajjanti Navutiü cittānipi passati Navutiyā cittehi kammaü kataü Navutiyaü cittesu patiņņhitaü. Tathā ekanavuti iccādipi. --------------- Iti dasamo pāņho. Sataü bhikkhavo pana tiņņhanti Satāni bhikkhavo pana tiņņhanti Sataü bhikkhavo pana passati Satāni bhikkhavo pana passati Satena bhikkhåhi dhammo desito Satehi bhikkhåhi dhammā desitā Satassa bhikkhånaü dānaü dadeyya Satānaü bhikkhånaü dānaü dadeyyuü Satasmā bhikkhåhi apeti koci Satehi bhikkhåhi apenti keci Satassa bhikkhånaü pattacãvarāni Satānaü bhikkhunaü pattacãvarāni Satasmiü bhikkhåsu manaü patiņņhitaü Satesu bhikkhåsu manaü patiņņhitaü. Evaü sahassaü sahassānãti. Yojetabbaü dasasahassaü Satasahassaü dasasatasahassanti Etthāpi esevanayo Ayaü panettha nayo Sataü kho bhikkhå honti Sataü kho itthiyo honti Sataü kho piyāti honti Sahassādisupi eseva nayo. [SL Page 047] [\x 47/] Iti ekādasamo pāņho. Dasassa gaõanassa dasaguõitaü katvā sataü hoti. Satassa dasaguõitaü katvā sahassaü hoti. Dasasahassassa dasaguõitaü katvā satasa Hassaü hoti. Taü lakkhanti vuccati, Satasahassassa dasaguõitaü katvā dasasatasahassaü hoti. Dasasatasahassassa dasaguõitaü katvā koņi hoti. Satasahassānaü sataü koņi nāmāti attho. Koņisatasahassānaü sataü pakoņi. Pakoņisatasahassānaü sataü koņippakoņi. Koņippakoņi satasahassānaü sataü nahutaü. Nahutasatasahassānaü sataü ninnahutaü Ninnahutasatasahassānaü sataü akkhohiõi. Aparo nayo-ekaü dasaü sataü sahassaü Dasasahassaü satasahassaü dasasatasahassaü Koņi pakoņi koņippakoņi nahutaü Ninnahutaü akkhohiõãti evaü Ekato paņņhāya guõãyamānā akkhohiõi Terasama ņhānaü hutvā tiņņhati. Nava nāgasahassāni nāge nāge sataü rathā Rathe rathe sataü assā asse asse sataü narā Nare nare sataü ka¤¤ā eke kissaü satitthiyo Esā akkhohiõã nāma pubbācariyehi bhāsitāti. Akkhohiõãca bhindåca abbudaüca nirabbudaü Ahahaü ababaü ceva aņaņaüca sugandhikaü Uppalaü kumudaü ceva puõķarãkaü padumaü tathā Kathānaü mahākathānaü asaükheyyanti bhāsito. Kamo kaccāyane eso pāliyā so virujjhati Pāliyantu kamo evaü veditabbo nirabbudā Ababaü aņaņaü ahahaü kumudaüca sugandhikaü Uppalaü puõķarãkaüca padumanti jinobravãti. --------------------------- Iti dvādasamo pāņho. Iti padama¤jariyā saīkhyānāmānaü. Sattamo paricchedo. --------------- Padama¤jariyā pakaraõã samattā. Siddhi ratthu. [SL Page 048] [\x 48/]