Moggallayanavyakarana

Input by the Sri Lanka Tripitaka Project

[CPD Classification ]
[SL Vol Mogg-1] [\z Mogg /] [\w I /]
[SL Page 001] [\x 1/]

Moggallāyanavyākaraṇaṃ.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Paṭhamo kaṇḍo.
---------
Namo tassa bhagavato arahato sammāsambuddhassa.
---------
Siddhamiddhaguṇaṃ sādhu namassitvā tathāgataṃ.
Sadhammasaṅghaṃ bhāsissaṃ māgadhaṃ saddalakkhaṇaṃ.


Aādayo titāḷīsa vaṇṇa. 1.

Akārādayo niggahitantā tevattāḷīsankharā vaṇṇa nāma honti;
A ā i ī u ū e Ṛ o o ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa
pha ba bha ma ya ra la va sa ha ḷa aṃ; tena kvattho "eona mavaṇṇe" ti tāḷīsāti
vacanaṃkatthaci vaṇṇalopaṃ ñāpeti; tena-paṭisaṃkhayayoti soti-ādi siddhaṃ.


Dasādo sarā. 2.

Tatthādimhi dasa vaṇṇa sarā nāma honti; tena kvattho "sarolope sare"ccādi.


Dvedve savaṇṇā. 3.

Tesu dvedve sarā savaṇṇā nāma honti; tena kvattho "vaṇṇaparena savaṇṇepi".


Pubbo rasso. 4.

Tesu dvīsu yoyo pubbo soso rassasañño hoti; tesu Ṛ l̥ saṃyogato pubbāva dissantī; tena
kvattho "rasso ve" ccādi.


[SL Page 002] [\x 2/]

Paro dīgho. 5.

Tesveva dvīsu yoyo paro soso dīghasañño hoti; tena kvattho "yolopatisu dīgho" ccādi.


Kādayo byañjanā. 6.

Kakārādayo vaṇṇa niggahītapariyantā byañjana saññā honti; tena kvattho "byañjane
dīgharassā" ccādi.


Pañca pañcakā vaggā. 7.

Kādayo pañcakā pañca vaggā nāma honti; tena kvattho "vagge vagganto" ccādi.


Bindu niggahītaṃ. 8.

Svāyaṃ vaṇṇo bindumatto so niggahītasañño hoti; tena kvattho "niggahītami" ccādi;
garusaññākaraṇaṃ anvatthasaññatthaṃ.


Iyuvaṇṇajhalā nāmassante. 9.

Nāmaṃ pāpipadikaṃ tassa ante vattamānā ivaṇaṇuvaṇṇa jhalasaññā honti yathākkamaṃ;
tenakvattho "jhalā ve" ccādi.


Pitthiyaṃ. 10.

Itthiyaṃ vattamānassa nāmassante vattamānā ivaṇnuvaṇṇa pasaññā honti; tena kvattho "ye
passivaṇṇassa" iccādi.


Ghā. 11.

Itthiyaṃ vattamānassa nāmassante vattamāno ākāro ghasañño hoti; tena
kvatto"sabrahmādite" ccādi.


Gosyālapane. 12.

Ālapane si gasañño hoti; tena kvattho "ge ve" ccādi.

---------
Vidhibbisesanantassa. 1.

Yaṃ visesanaṃ tadantassa vidhiñātabbo; "ato yonaṃ ṭāṭe" narā nare.


Sattamiyaṃ pubbassa. 2.

Sattamīniddese pubbasseva kāriyaṃ ñātabbaṃ; "saro lopo sare" velaggaṃ; tamahantidha
kasmā na hoti? Saretopasilesikādhāro tatthetāva vuccate pubbasseva hoti na parassāti.


Pañcamiyaṃ parassa. 3.

Pañcamīniddese parassa kāriyaṃ ñātabbaṃ; "ato yonaṃ ṭāṭe" narā nare; idha na hoti jantuyo
anattā; idha kasmā na hoti? Osadhyo anantare katatthatāya na vyavahitassa kāriyaṃ.


[SL Page 003] [\x 3/]

Ādissa. 4.

Parassa sissamānaṃ kāriyamādivaṇnassa ñātabbaṃ; "ra saṅkhyāto vā" terasa.


Chaṭṭhiyantassa. 5.

Chaṭṭhiniddiṭṭhassa yaṃ tadantassa * viññeyyaṃ; "rājassi nāmhi" rājitā.


Ṅanubandho. 6.

Ṅakāronubandho yassa sottassa hoti; "gossāvaṅ" gavāssaṃ.


anubandhānekavaṇṇa sabbassa. 7.

akāronubandho yassa sonekakkharo vādeso sabbassa hoti; "imassānitthiyaṃ ṭe"esu
"nāmhanimī" anena.


Ñakānubandhādyantā. 8.

Chaṭṭhiniddiṭṭhassa ñānubandhakānubandhā ādyantā honti; "brūto tissīñ" bravīti,
"bhussavuk" babhuva.


Manubandho saranamantā paro. 9.

Makāronubandho yassa so sarānamantā sarā paro hoti; "mañca rudhādīnaṃ" rundhati.


Vippaṭisedhe. 10.

Dvīnnaṃ yāvakāsānamekattappasaṅge paro hoti; yathā-dvinnaṃ tiṇṇaṃ vā purisānaṃ
sahappattiyaṃ paro; so ca gacchati tvaṃ ca gacchasi, tumhegacchatha; so ca gacchati kvaṃ
cagacchasi ahaṃ ca gacchāmi, mayaṃ gacchāma.


Saṅketonavayavonubandho. 11.

Yo navayavabhuto saṅketo sonubandhoti ñātabbo; "latupitādī namāsimhi" kattā, saṅketoti +
kiṃ? Pakatiyādasamudāyassānubandhatā mā hotuti, anavayavohi samudāyo
samudāyarūpattāyeva; anavayavaggahaṇaṃ kiṃ? Anena janena; imināva lopassāvagatattā
nānubandhalopāya vacanamāraddhaṃ.


Vaṇṇaparena savaṇṇopi. 12.

Vaṇṇasaddo paro yasmā tena savaṇṇopi gayahati sayañca rupaṃ; "yuvannānameo luttā"
vāteritā, samonā.


Ntu vantu manatvāvantutavantusambandhī. 13.

Vantvādisaondhīyeva ntu gayhati; "ntantunaṃ nto yomhi paṭhame"guṇavanto;
vanatvādisambandīti kiṃ? Jantu tantu.
---------
---------------------------------------
* Jaṭṭhīniddiḍhassa yaṃ kāriyaṃ tadantassa vaṇṇassa,
+ Saddhekataggahaṇaṃ.


[SL Page 004] [\x 4/]

Saro lopo sare. 1.

Sare saro lopanīyo hoti; tatrime, saddhindriyaṃ. Nohetaṃ, bhikkhunovādo, sametāyasmā,
abhibhāyatanaṃ, puttāmatthi, asantettha.


Paro kvaci. 2.

Saramhā paro saro kvaci lopatiyo-hoti; sopi, sāva, yatodakaṃ, tatova; kvacīti kiṃ?
Saddhindriyaṃ, ayamadhikāro āpariccedāvasānā tena nātippasaṅgo.


Na dve vā. 3.

Pubbaparasarā dvepi vākvaci na lupyante; latā iva lateva latāva.


Yuvaṇṇānameo luttā. 4.

Luttā sarā paresaṃ ivaṇnuva ṇṇānaṃ eo honti vā yathāktamaṃ; tassedaṃ, vāteritaṃ,nopeti,
vāmoru, atevaññe, vodakaṃ; kathaṃ paccorasmiṃti? Yogavibhāgā, vātveva-tassidaṃ; lutteti
kiṃ? Latā iva.


Yavā sare. 5.

Sare pare ivaṇṇuvaṇṇānaṃ yakāravakārā honti vā yathākkamaṃ; vyākato, *
iccassa,ajkditamutto, svāgataṃ. Bhavāpanalānilaṃ vātveva-itissa; kvacitveva-yānīdha,
supaṭṭhitaṃ.


Oonaṃ. 6.

Eonaṃ yavā honti vā sare yathākkamaṃ; tyajja tejja, svāhaṃ sohaṃ, kvacitveva-puttāmatti,
asantettha.


Gossāval̥. 7.

Sare gossa aval̥ hoti; gavāssaṃ, yathariva tathariveti-nipātāva; bhusāmi veti + ivasaddo
evattho.


Vyañjane dīgharassā. 8.

Rassadīghānaṃ kvaci dīgharassā honti vyañjane; tatrāyaṃ, manunīvare, sammadeva,
mālabhārī.


Saramhādve. 9.

Saramhā parassa vyañjanassa kvacī dve rūpā honti, paggaho; saramhāti-kiṃ? Taṃkaṇaṃ.


Catutthadutiyesvesaṃ tatiyapaṭhamā. 10.

Catutthadutiyesu paresvesaṃ catutthadutiyānaṃ tabbagge tatiyapaṭhamā honti paccāsattyā;
nigghoso, akkhanti, bojjhaṅgā, setacchattaṃ, daḍḍho, niṭṭhānaṃ. Mahaddhano, yasatthero,
apphuṭaṃ, ababhuggato; esavitikiṃ? Thero; esatti-kiṃ? Pattho.
---------------------------------------
* Vyākāsi. + Busāmiveti.


[SL Page 005] [\x 5/]

Vitisseve vā. 11.

Evasadde pare itissa vo hoti vā; itveva icceva; eveti-kiṃ? Iccāha.


Eonamavaṇṇe. 12.

Eonaṃ vaṇṇe kvaci a hoti vā; disvā yācakamāgate, akaramhasate, esaattho, esadhammo,
maggo aggamakkāyati, svāyatanaṃ, hīyattanaṃ, karassu; vātveva-yācake āgate, eso dhammo,
vaṇṇeti kiṃ? So.


Niggahitaṃ. 13.

Niggahītamāgamo hoti vā kvaci; cakkhu udapādī cakkhu udapādī, purimaṃjāti purimajāti,
kattabbaṃ kusalaṃ bahuṃ; avaṃsiroti-ādisu niccaṃ vavatthita vibhāsattā vādhikārassa;
sāmatthiyenāgamova saca rassasarasseva hoti tassa rassānugatattā.


Lopo. 14.

Niggahītassa lopo hoti vā vakvaci; kyāhaṃ kimahaṃ. Sāratto saṃratto;
sallekho-gantukāmo-gantumanoti-ādisu niccaṃ.


Parasarassa. 15.

Niggahītamhā parassa sarassa lopo hoti vāva kvaci; tvaṃsi tvamasi.


Vagge vagganto. 16.

Niggahītassa kho vagge vagganto vā hoti paccāsattyā; taṅkaroti taṃkaroti, tañcarati
taṃcarati, taṇṭhānaṃ taṃṭhānaṃ, tandhanaṃ taṃdhanaṃ, tampāti taṃpāti; niccaṃ padamajjhe,
gantvā, kvacaññatrāpi, santiṭṭhati.


Yevahisuñño. 17.

Yaevahisaddesu niggahitassa vā ño hoti; yaññadeva, taññeva, tañahi; vātveva-yaṃyadeva.


Ye saṃssa. 18.

Saṃsaddassa yaṃ niggahītaṃ tassa vā ño hoti yakāre; saññamo saṃyamo.


Mayadā sare. 19.

Niggahitassa mayadā honti vā sare kvaci; tamhaṃ. Tayidaṃ. Tadalaṃ; vātveva-taṃ ahaṃ.


Vanataragā cāgamā. 20

Ete mayadā cāgamā honti sare vākvaci; tivaṅgikaṃ, itonāyati, cinitvā.
Tasmātiha;nirojaṃ,puthageva, idhamāhu,yathayidaṃ, attadatthaṃ;vātveva-attatthaṃ;atippago
kho tāvāti-paṭhamanto pagasadedāva.


[SL Page 006] [\x 6/]

Chā ḷo. 21.

Chayaddā parassa sarassa ḷakāro āgamo hoti vā; chaḷaṅgaṃ, chaḷāyatanaṃ; vātveva-cha
abhiññā.


Tadaminādīni. 22.

Tadaminādīni sādhuni bhavanti; taṃ iminā tadaminā. Sakiṃ āgāmī sakadāgāmī, ekaṃ idha
ahaṃ ekamidāhaṃ, saṃvidhāya ava hāro saṃvidāvahāro, vārino vāhako valāhako, jīvanassa
mūto jimūto, chavassa sayanaṃ susānaṃ, uddhaṃ khamassa udukkhalaṃ, pisitāso pisāco,
mahiyaṃ ravatīti vayuro, evamaññepi payogatonugantabbā; paresaṃ pisodarādimivedaṃ
daṭṭhabbaṃ.


Tavaggavaraṇanaṃ ye cavaggabayañā. 23.

Navaggavaraṇanaṃ cavaggabayañā honti yathākkamaṃ yakāre; apuccaṇḍakāyaṃ. Tacchaṃ,
yajjevaṃ. Ajjhattaṃ, thaññaṃ, dibbaṃ, payyesanā, pokkharaññe; kvacitveva-ratyā.


Vaggalasehi te. 24

Vaggalasehi parassa yakārassa kvacite vaggalasā honti; sakkate, paccate, aṭṭate, kuppate,
phallate, assate; kvacitveva-kyāhaṃ.

Hassa vīpallāso. 25.

Hassa vipallāso hoti yakāre; guyhaṃ.


Ve vā. 26.

Hassa vipallāso hoti vā vakāre; bahvābādho bavhābādho.


Tathanarānaṃ ṭaṭhaṇaḷā. 27.

Tathanarānā ṭāṭhṛṇaḷā honti vā; dukkaṭaṃ, aṭṭhakathā, gahaṇaṃ, paḷiso, paḷāyati,
vātveva-dukkataṃ, kvacitveva-sugato.


Saṃyogādilopo. 28.

Saṃyogassa yo ādibhutovayavo tassa vā kvaci lopo hoti; pupphaṃsā, jāyatehiti.


Vīcchābhikkhaññesu dve. 29.

Vīcchāyamābhikkaññe ca yaṃ vattate tassa dve rūpāni honti; kriyāya guṇena dabbena
vābhinne atthe vyāpitumicchā vīcchā; rukkhaṃrukkhaṃ vasati, gāmogāmo ramaṇīyo,
gāmegāme pānīyaṃ, gehegehe issaro, rasaṃrasaṃ bhakkhayati, kiriyaṃkiriyamārabhate.

Atthiyevānupubbiyepi vīcchā, mūlemūle thūlā, aggeagge sukhumā; yadihi ettha
mūlaggabhedo na siyā ānupubbiyampi na bhaveyya; māsakaṃmāsakaṃ imamhā kahāpakaṇa
bhavattānaṃ dvinnaṃ dehīti-māsakaṃmāsakamiccetasmā vīcchāvagamyate, saddantarato
pana imamhā kahāpaṇati-avadhāraṇaṃ; pubbaṃ pubbaṃ pupphanti, paṭhamaṃpaṭhamaṃ
paccantīti-vīcchāva; ime ubho aḍḍhā katarā katarā esaṃ vinnamaḍḍhatā, sabbe ime aḍḍhā
katamākatamā imesaṃ


[SL Page 007] [\x 7/]

Aḍḍhatā, ihāpi vīcchāva; ābhikkhaññaṃ-ponopuññaṃ, pacatipacati papavatipapavatī,
lunāhilunāhitvevāyaṃ lunāti, bhutvābhutvā gacchati, paṭapaṭā karoti, paṭapaṭāyati.


Syādilopo pubbassekassa. 30.

Vīcchayamekassa dvītte pubbassa syādilopo hoti, ekekassa tatha matthakamatthakenāti?
Syādilopo pubbassāti yogavibhāgā; nacātippasabhoka yogavibhāgā iṭṭhappasiddhīti.


Sabbādinaṃ vīti hāre. 31.

Sabbādīnā vītihāre dve bhavanti pubbassa syādilopo ca; aññamaññassa bhojakā, itarītarassa
bhojakā.


Yāvabodhaṃ sambame. 32.

Turitenāpāyahetupadassanaṃ sambamo, tasmiṃ sati vattu yāvantehi saddehi sottho
viññāyate tāvanto saddā payujjante; sappo sappo sappo, bujjhassu bujjhassu bujjhassu,
bhinno bhakkhusaṃgho bhinno bhikkusaṃgho.


Bahulaṃ. 33333.

Ayamadhikāro āsatthaparisamattiyā tena nātippasago iṭṭhasiddhi ca.

Iti moggallāyanavyākaraṇe vuttiyā
Paṭhamo kaṇḍo.
---------

Dve dvekānekesu nāmasmā siyoāyonāhi
Sanaṃsmāhisanaṃsmiṃsū. 1.

Etesaṃ dvedve hotti ekānekatthesu vattamānato nāmasmā; muni munayo, muniṃ munayo,
muninā munīhi, munissa munīnā, munismā munīhi, munissa munīnaṃ, munismiṃ
munīsu; evaṃkumārī kumāriyo, kaññā kaññāyoti; etāti satta dukāni sattavibhattiyo;
vibhāgovibhattīti katvā-etta siamitikārākārā "kimaṃsisūti" saṃketatthā.


Kamme dutiyā. 2.

Karīyati kattu kriyāyābhisambandhīyatīti kammaṃ, tasmiṃ dutiyā vibhatti hoti; kaṭaṃ
karoti, odanaṃ pavati, ādiccaṃ passati, odano paccatīti-odanasaddato kammatā nappatiyate,
kiṃcarahi? Ākhyātato; kaṭaṃ karoti, vipulaṃ dassanīyatti-attheva guṇayuttassa kammatā;
icchitepi kammattāva dutiyā siddhā; gāvuṃ payo dohati, gomantaṃ gāvaṃ yācati,
gāvamavarundhati vajaṃ, mānavakā maggaṃ pucchati, gomantaṃ gāvaṃ bhikkate, rukkha
mavacināti phalāni, sissaṃ dhammaṃ brūte, sissā dhammamanusāsati.


[SL Page 008] [\x 8/]

Evamanicchitepi; ahiṃ abhilaṅghayati, visaṃ bhakkheti; yannevicchitaṃ nāpi aniccitaṃ
tatthāpi dutiyā siddhā; gāmaṃ gacchanto rukkamūlamupasappati, paṭhaviṃ adhisessati,
gāmamadhitiṭṭhati, rukkhamajjhāsaneti-adhisiṭhāsānaṃ payogedhikaraṇe
kammavavacanacchā.

Vatticchāto hi kārakāni honti; taṃyathā-valāhakā vijjotate, valāhakassa vijjotate, valāhako
vijjotate, valāhake vijjotate, valāhakena vijjotateti.

Evamabhinivisassavā,dhammamahinivisate dhamme vā, tathā
upatvajjhāvasassābhojananivuttivacanassa;gāmamupavasati, gāmamanu vasati,
pabbatamadhivasati, gharamāvasati; abhojananivuttivacanassāti-kiṃ? Gāme
upavasatī-bhojana nivuttiṃ karotīti attho.

Tappānāvārepi kammattāva dutiyā siyā, nadimpivati gāmaṃ carati; evaṃ sace maṃ
nālapissatīti-ādisupi.

Vihitāva paṭiyoge dutiyā, paṭibhantu taṃ cunda bojjhaṅgāti-taṃ paṭibojjhaṅgā bhāsantuti
attho; yadātu dhātunā yutto pati tadā tenāyo gā sambandhe chaṭṭhiva tassa tappaṭibhātīti;
akkhe dibbati, akkhehi dibbatī, akkhesu dibbatīti-kammakaraṇadhikaraṇavacanicchā.


Kāladdhānamaccantasaṃyoge. 3.

Kriyāguṇadabbehi sākallena kāladdhānaṃ sambandho accantasaṃyogo, tasmiṃ
viññāyamānekālasaddehi addhasaddehi vadutiyā hoti; māsamaddhīte, māsaṃ kalyāṇi,
māsaṃ guḷadhānā, kosamadhīte, kosaṃ kuṭilā nadī, kosaṃ pabbato;
accantasaṃyogeti-kiṃ?Māsassa dvīhamadhīte; kosasseka dese pabbato; puṅaṇhasamayaṃ
nivāsetvā, ekaṃ samayaṃ bhagavā, imaṃ rattiṃ cattāro mahārājāti-evamādīsu kālavācīhi
accattasaṃyogantāva dutiyā siddhā, vibhattivipallāsenavā bahulaṃ vidhānā.

Phalappattiyaṃ kriyāsuparīsamattyapavaggo tasmiṃ viññāyamāne kāladdhānaṃ
kriyāyaccantasaṃyoge tatiyābhimatā sāpi karaṇattāva siddhā; māse nānuvākodhīto,
kosenānuvākodhītoti; anapavagge tu asādhakatamattā karaṇattābhāve dutiyāva
māsamadhītonuvāko na cānena gahitoti.

Kārakamajkde ye kālaṅāna vācino tato sattamīpañcamiyo abhimatā; ajja bhutvā devadatto
dvīhe bhuñjissati dvīhā bhuñjissati, atraṭṭhoyamissāso kose lakkhaṃ vijjhati, kosā lakkhaṃ
vijjhatīti-tāpīha sakasaka kārakavacanicchāyeva siddhā.


[SL Page 009] [\x 9/]

Gatibodhāhārasaddatthākammakabhajjādīnaṃ payojje. 4.

Gamanatthānaṃ bodhattānaṃ āhāratthānaṃ saddatthānamakammakānaṃ bhajjā dīnañca
payojje kattari dutiyā hoti, sāmatthiyā ca payojakavyāpārena kammatāvassa hotīti-patīyate;
gamayati māṇavakaṃ gāmaṃ, yāpayati māṇavakaṃ gāmaṃ, bodhayati māṇavakaṃ
dhammaṃ vedayati māṇavakaṃ dhammaṃ, bhojetī māṇavakamodanaṃ, āsayati
māṇavakamodanaṃ, ajjhāpayati māṇavakaṃ vedaṃ, pāṭhayati māṇavakaṃ vedaṃ, āsayati
devadattaṃ, sāyayati devadattaṃ, aññaṃ bhajjāpeti, aññaṃ koṭṭāpetī, aññaṃ
santharāpeti...Etesamevāti-kiṃ? Pācayati odanaṃ devadattena yaññadatto; payojjeti-kiṃ?
Gacchati devadatto, yadā carahi gamayatidevadattaṃ yaññadatto; tamaparo payojayati tadā
gamayati devadattaṃ yaññadatteneti-bhavatabbaṃ gamayatissā gamanatthattā.


Harādinaṃ vā. 5.

Harādīnaṃ payojje kattari dutiyā hoti vā; hāreti bhāraṃ devadattaṃ devadatteneti vā,
ajjhohāreti sattuṃ devadattaṃ devadattenetivā, kāreti devadattaṃ devadatteneti vā, dassayate
janaṃ rājā janeneti vā, abhivādayate garuṃ devadattaṃ devadatteneti vā.


Na khādādīnaṃ. 6.

Khādādīnaṃ payojje kattari dutiyā na hoti; khādayati devadattena, ādayati devadattena,
avhāpayati devadattena, saddāpayati devadattena, kandayati devadattena, nāsayati
devadattena.


Vahassāniyantuke. 7.

Vāhayati bhāraṃ devadattena; aniyantuketi-kiṃ? Vāhayati bhāraṃ balivadde.


Bhakkhassāhiṃsāyaṃ. 8.

Bhakkhayati modake devadattena; ahiṃsāyanti-kiṃ? Bhakkayati balivaddesassaṃ.


Dhyādīhi yuttā. 9.

Dhiādīhi yuttato dutiyā hoti; dhiratthumaṃ pūtikāyaṃ. Antarā ca rājagahaṃ, antarā ca
nālandaṃ, samādhānamantarena; * mucalindamito saramiccādi-chaṭṭhiyāpavādoyaṃ.


Lakkhaṇitthambhutavīccāsvabhinā. 10.

Lakkhaṇadisvattesvabhinā yuttamhā dutiyā hoti; rukkhamabhi vijjota te vijju, sādhu
devadatto mātaramahi. Rukkaṃrukkamabhi tiṭṭhati.
---------------------------------------
* Samodhānamantarena.


[SL Page 010] [\x 10/]

Patiparihi bhāge ca. 11.

Pataparihi yuttamhā lakkhaṇadisu bhāge catthe dutiyā hoti; rukkhampati vijjotate vijju,
sādhu devadatto mātarampati, rukkhaṃrukkhampati tiṭṭhati, yadettha mampati siyā,
rukkhaṃ pari vijjotate vijju, sādhudevadatto mātaramparī, rukkhaṃrukkhamapari tiṭṭhati,
yadettha maṃ pari siyā.


Anunā. 12.

Lakkhaṇadisvattesvanunā yuttamhā dutiyā hoti; rukkhamanuvijjota te vijju,
saccakiriyamanu pāvassi; hetu ca lakkhaṇaṃ bhavati, sādhu devadatto mātaramanu,
rukkhaṃrukkamanu tiṭṭhati, yadettha maṃ anusiyā.


Sahatthe. 13.

Sahatthenunā yuttamhā dutiyā hoti; anusāriputtaṃ paññāvanto.


Hīne. 14.

Hīnatthenunā yuttamhā dutiyā hoti; anusāriputtaṃ paññāvanto.


Upena. 15.

Hīnatthe upena yuttamhā dutiyā hoti; upasāriputtaṃ paññāvanto.

Sattamyādhikye.16.

Ādhikyatthe upena yuttamhā sattamī hoti; upakhāriyaṃ doṇe.


Sāmittedhinā. 17.

Sāmibhāvatthedhinā yuttamhā sattamī hoti; adhibrahmadatte pañcālā adhipañcālesu
brahmadatto.


Kattukaraṇesu tatiyā. 18.

Kattari karaṇe ca kārake tatiyā hoti; purisena kataṃ, asitā chandati, pakatiyābhirūpo, gottena
gotamo, sumedho nāma nāmena, jātiyā sattavassikoti-bhudhātussa sambavākaraṇe eva
tatiyā; evaṃ samena dhāvati, visamena dhāvati. Dvidoṇena dhaññaṃ kiṇati, pañcakena
pasavo kiṇatīti.

Sahatthena. 19.

Sahatthena yoge tatiyā siyā; puttena saha gato, puttena saddhiṃ āgato; tatiyāpi chaṭṭhi ca
appadhāne eva bhavati.


Lakkhaṇe. 20.

Lakkhaṇe vattamānato tatiyā siyā; tidaṇḍakena paribbājakamaddakkhi, akkhiṇa kāṇe; tena
hi aṅgena aṅgito vikāro lakkhīyate.


Hetumhi. 21.

Takkiriyāyogge tatiyā siyā; antena vasati, vijjāya yaso.


Pañcamiṇe vā. 22

Iṇehetumhi pañcamī hoti vā; satasmā baddho satena vā.


[SL Page 011] [\x 11/]

Guṇe. 23

Paraṅgabhute hetumhi pañcamī hoti vā; jaḷattā baddho jaḷattena, paññāya mutto, hutvā
abhāvatoniccā, saṅkhāranirodhā viññāṇanirodho.


Chaṭṭhī hetvatthehi. 24.

Hetvatthavāvīhi yoge hetumhī chaṭṭhī siyā; udarassa hetu, udarassa kāraṇa.


Sabbādito sabbā. 25.

Hetvatthehi yoge sabbādīhi sabbā vibhattiyo honti; ko hetu, kaṃ hetuṃ, kena hetunā, kassa
hetussa, kasmā hetusmā, kassa hetussa, kasmiṃ hetusmiṃ; kiṃ kāraṇaṃ,kena kāraṇena; kiṃ
nimittaṃ, kena nimittena; kiṃ payojanaṃ, kena payojanena
iccevamādi...Hetvatthehitveva-kena kataṃ.


Catutthi sampadāne. 26.

Yassa sammā padīyate kasmiṃ catutthi siyā; saṅghassa dadāti. Ādhāravicakkhāyaṃ sattamīpi
siyā, saṅghe dehi.


Tādatthye. 27.

Tassedaṃ tadatthaṃ tadatthabhāve jotatīye nāmasmā catutthi siyā; sitassa paṭighātāya,
atthāya hitāya devamanussānaṃ, nālaṃ dārabharaṇaya, yūpāya dāru, pākāya
vajatītvevamādi.

Kassa sāduṃ na ruccati, mā āyasmantānampi saṅghabhedo ruccittha, khamati saṅghassa,
bhattamassa nacchādetīti-chaṭṭhī sambandhavacanicchāyaṃ; na cevaṃ virodho siyā
sadisarūpattā evaṃ vidhesu ca sambandhassa saddikānuvattanā; kassa vā tvaṃ dhammaṃ
rocesīti-atthamatte paṭhamā.

Evamaññāpi viññeyyā paratopi yathāgamaṃ.

Rañño sataṃ dhāreti, rañño chattaṃ dhāretīti-sambandhe chaṭṭhī; evaṃ rañño silāghate,
rañño hanute, rañño upatiṭṭhate, rañño ghapate, devāpi tassa pihayanti tādito, tassa kujjha
* mahāvīra, yadahaṃ tassa pakuppeyyaṃ, duhayati disānaṃ megho, yo mittānaṃ na dūbhati,
yo appaduṭṭhassa narassa dussati, kyāhaṃ ayyānaṃ aparajjhāmi, issayanti samaṇanaṃ
titthiyā, dhammena nayamānānaṃ kā usūyā, rañño bhāgyamārajjhati. Rañño bhāgyamikkate,
tena yāvito ayāvito vā tassa gāvo paṭisuṇāti, gāvo āsuṇati, bhagavato paccassosuṃ, hotu
patihiṇati, hotvanuhiṇati, ārovayāmi vo, pativedayāmi vo, dhammaṃ te desissāmi, yathā no
satthā vyākareyya, alaṃ te idha vāsena, kiṃ? Tejaṭāhi dummedha, arahati mallo
mallassāti...Jīvitaṃ tiṇayapi na maññamānoti-tādatthye + catutthi; tiṇena yo attho
tadatthāyapiti attho; "yo ca sītaca
---------------------------------------
* Kujjhati. + Tādatthe, tadatthe.


[SL Page 012] [\x 12/]

Uṇhañca tiṇa bhiyyo na maññati" tiṇamiva jīvitaṃ maññamānoti-savisayāva vibhattiyo;
saggāya gacchatīti-tādatthye catutthī, yo hi saggaṃ gacchati tadatthaṃ tassa
gamanantī...Kammavacaniccāyaṃ tu dutiyāvasaggaṃ gacchati; āyuṃ bhoto hotu, ciraṃ
jīvitaṃbhaddaṃ kalyāṇaṃ atthaṃ payojanaṃ kusalaṃ anāmayaṃ hitaṃ pathyaṃ sukhaṃ sātaṃ
bhoto hotu; sādhu sammuti me, puttassāvikareyya * guyhamatthaṃ, tassa me sakko pātura
hosi, tassa pahiṇeyya, bhikkhūnaṃ dataṃ pāhesi, kappati samaṇanaṃ āyogo. + Ekassa
dvinnaṃ tiṇṇaṃ vā pahoti, upamaṃ te karissāmi, añjaliṃte paggaṇahāmi, tassa thāsu,
lokassattho, namo te purisājañña, sotthi tassa, alaṃ mallo mallassa, samattho mallo mallassa,
tassa hitaṃ, tassa sukhaṃ, svāgataṃ te mahārājāti-sabbattha chaṭṭhī sambandhe.


Evaṃ vidhamaññampevaṃ viññeyyaṃ yathāgamaṃ.
Pañcamyavadhismā. 28.

Padatthāvadhismā pañcamī vibhatti hoti; gāmasmā āgaccati, evaṃ corasmā bhāyatī, corasmā
uttasatī, corasmā tāyati, torasmā rakkhatīti.

Sace bhāyatha dukkhassa, pamāde bhayadassāvī, tasi [x] daṇḍassāti-chaṭṭhisattamīyopi
honteva sambandhāravacanicchāyaṃ; ajjhenā parājeti, paṭipakkhe parājetīti-savīsayāva
vibhattiyo; save kevaṭṭassa parajjissāmīti-chaḍhīpi hoti sambandhavacaniccāyaṃ; yavehi
gāvo cāreti, pāpā cittaṃ nivāraye, kāke rakkhati taṇḍulāti-savisayeva pañcamī; cittaṃ
rakkhetha medhāvīti-dutiyāva dissati kammatthe; upajjhāyā antaradhāyati, upajjhāyā
adhīte, kāmato jāyate sokoti-savisayeva pañcamī; tatthevantaradhāyiṃsu, naṭassa suṇeti,
padumaṃ tattha jāyethāti-sattamījaṭṭhiyopi honteva savisaye; himavantā pahavati gaṅgā,
pāṇātipātā viramassu khippaṃ, añño devadattā, bhinno devadattāti-savisayeva pañcamī;
evaṃ ārā so āsavakkhayā, itaro devadattā, uddhaṃ pādatalā adho kesamatthakā,pubbo gāmā,
pubbeva sambodhā, tato paraṃ, tato apareṇa samayena, tatuttarīnti;
sambandhavacanicchāyaṃ chaṭṭhipi; purato gāmassa, dakkhiṇato gāmassa, upari
pabbatassa, heṭṭhā pāsādassāti; pāsādamāruyha pekkhatī pāsādā pekkhati, āsane upavisitvā
pekkhatī āsanā pekkhatīti-avadhivacanicchāyaṃ pañcamī; pucchanākhyātesupi; kuto
bhavaṃ, pāṭaliputtasmāti; tathā desakālamānepi; pāṭaliputtasmā rājagahaṃ sattayojanāti
sattasu yojanesūti vā; evamito tiṇṇaṃmāsānamaccayenāti; kicchā lambanti-guṇe pañcamī;
kicchena me adhigatanti-hetumhi karaṇe vā tatiyā; evaṃ thokā mutto, thokena
muttoti...Thokaṃ calatīti-kriyāvisesate kammani dutiyā; durantikatthayogepi ** savisayeva
pañcamichaṭṭhiyo siyuṃ; duraṃ gāmasmā, anti ---------------------------------------
* Tassa puttasāvikareyya. + Ayogo. [X] tati.
** Durattikatthakālayogepi.


[SL Page 013] [\x 13/]

Kaṃ gāmasmā, duraṃ gāmassa, antikaṃ gāmassāti durantikatthe ha tu sabbāva savisaye
siyuṃbādhakābhāvā; duro gāmo antiko gāmotvevamādi; keci panāhu asattavacanehetehi
pāṭipadikatte dutiyātatiyāpañcamīsattamiyo sattavacanehi tu sabbāva savisayeti;
tepanaññeheva parisakhittā; duraṃ maggo, antikaṃ maggoti-kriyāvisesanaṃ bhudhātussa
gammamānattā; suddho lobhatīyehi dhammehi, parimutto dukkhasmā, vivicceva kāmehi,
gambhirato ca puthulato ca yojanaṃ, āyāmena yojanaṃ, tato ppabhuti, yato sarāmi
attānaṃti-savisayeva vibhattiyo.


Apaparihi vajjane. 29.

Vajjane vattamānehi apparīhi yoge pañcamī hoti; apasālāsa āyanti vānijā, parisālāya āyanti
vānijā, sālaṃ vajjetvāti attho; vajjaneti kiṃ? Rukkhaṃ parivijjotate vijju, āpāṭaliputtasmā
vasasi devoti-mariyādābhividhisvavadhimhiyeva pañcami,vinā pāṭaliputtena sahaveti-viseso;
evaṃ yāva pāṭaliputtasmā vassi devoti.


Paṭinidhipaṭidānesu patinā. 30.

Paṭinidhimhi paṭādāne ca vattamānena patinā yoge nāmasmā pañcamī vibhatti hoti;
buddhasmā pati sāriputto, ghatamassa telasmā pati dadāti, paṭinidhipaṭidānesūti-kiṃ?
Rukkhaṃpati vijjotate.


Rite dutiyā ca. 31.

Ritesaddena yoge nāmasmā dutiyā hoti pañcamī ca, rite saddhammaṃ, rite saddhammā.


Vināññatu tatiyā ca. 32.

Vināññatrasaddehi yoge nāmasmā tatiyā ca hoti, dutiyāpañcamīyo ca, vinā vātena,
vināvātaṃ, vinā vātasmā, aññatra ekena piḍapātatīhārakena, aññatra dhammaṃ, aññatra
dhammā.


Puthanānāhi. 33.

Etehi yoge tatiyā hoti pañcamī ca; puthageva janena, puthageva janasmā, janena nānā,
janasmā nānā.

Sattamyādhāre. 34.

Kriyādhārabhutakattukammānaṃ dhāraṇena yo kriyāyādhāro tasmiṃ kārake nāmasmā
sattamī hoti; kaṭe nisīdati, thāliyaṃ odanaṃ pavati, ākāse sakuṇā, tilesu telaṃ, gaṅgāyaṃ
vajo.


Nimitte. 35.

Nimittatthe sattami hoti; ajinamhi haññate dipi, musāvāde pāvittiyaṃ.


[SL Page 014] [\x 14/]

Yabbhāvo bhāvalakkhaṇaṃ. 36.

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati tato satatamī hoti; gāvīsuduyhamānāsu
gato,duddhāsu āgato; bhāvoti kiṃ? Yo jaṭāhi sa * bhujati; bhāvalakkhaṇanti kiṃ? Yo bhujati
yo devadatto; akāle vassati tassa, kāle tassa na vassatīti-visayasattamī.


Chaṭṭhī cānādare. 37.

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati tato chaṭṭhī bhavati sattamī cānādare
gamyamāne.

"Ākoṭayanto so neti sivirājassa pekkhato"
"Maccu gacchati ādāya pekkhamāne mahājane".

Gunnaṃ sāmīti-sambandhe chaṭṭhī, gosu sāmiti visayasattamī, evaṃ gunnamissaro
gosissaro, gunnaṃ sakkhi gosu sakkhī, guttaṃ patībhu gosu patībhu, gunnaṃ pasuto gosu
pasuto, kusalānaccagītassa kusalā naccagīte, āyutto kaṭakaraṇassa āyutto kaṭakaraṇe;
tathādhāravacanicchāyaṃ sattamī; bhikkhūsu abhivādenti mudhani cumitvā bāhāsu gahetvā,
hatthesu piḍāya caranti,pāthesu gacchanti, kadalīsu gace rakkhantiti; ñāṇasmiṃ
pasanetāti-visayasattami; ñāṇena pasannoti-karaṇe tatiyā; evaṃ ñāṇasmiṃ ussukko ñāṇena
ussukkoti.


Yatho niddhāraṇaṃ. 38.

Jātiguṇakriyāhi samudāyatekadesassa puthakkaraṇaṃ nidhāraṇaṃ yato taṃ kariyati tato
chaṭṭhisattamiyo honti; sāliyo sūkadhaññānaṃ pathyatamā sāliyo sūkadhaññesu pathyatamā,
kaṇhā gāvītaṃ sampannakhīratmā kaṇhā gāvīsu sampantakhīratmā, gacchataṃ dhāvanto
nasīghatamo gacchantesu dhāvanto kasīghatamo...Sīlameva sutāseyyoti-avadhimhiyeva
pañcamī.


Paṭhamattamatte. 39.

Nāmasmābhidheyyamatte paṭhamā vibhatti hoti; rukkho, itthi, pumā,
napuṃsakanti-liṅgampi saddatthova, tathā doṇe, khārī, āḷagakatti-parimāṇampi
saddatthova, eko, dve, bahavoti-saṃkhyāpi saddatthova.


Āmantaṇe. 40.

Yato saddenābhimukhīkaraṇamāmantaṇaṃ tasmiṃ visaye paṭhamā vibhatti hoti; bho
purisa, bho itthi, bho napuṃsaka.


Chaṭṭhī sambandhe. 41.

"Kriyākārakasajāto assedambhāvahetuko sambandho nāma" tasmiṃ chaṭṭhi vibhatti hoti;
rañño puriso, sarati rajjassāti-sambandhe chaṭṭhī, rajjasambandhitīsatiṃ karotīti attho;
kammavacaniccāyantu dutiyāva; sarati rajjaṃ,
---------------------------------------
* Saha.


[SL Page 015] [\x 15/]

Tathā rajakassa vatthaṃ dadāti, paharato piṭṭhiṃ dadāti, purati bālo pāpassa, "amacce tāta
jānāhi dhīre atthassa kovide" divasassa tikkhattuṃ. Sakiṃ pakkhassa, pūraṃ
hiraññasuvaṇṇassa kumhiṃ 'tvevamādi.

Kitakappayoge kattukammesu bahulaṃ sambandhavacanicchāyaṃ chaṭṭhṛ; sādhusammato
bahujanassa, suppaṭividdhā buddhānaṃ dhammadhātu, dhammassa gutto medhāvī, amataṃ
tesaṃ paribhuttaṃ, tassabhavanti vattāro, avisaṃ vādako lokassa, alajji naṃ nissāya, catunnaṃ
mahābhutānaṃ upādāya pasādotvevamādi; kattukammavacanicchāyantu tatiyādutiyāyo ca;
sañcanto pitarā ahaṃ, sarasi tvaṃ evarūpiṃ vācaṃ bhāsitā, bhagavantaṃ dassanāyatvevamādi.


Tulyatthena vā tatiyā. 42.

Tulyatthena yoge chaṭṭhṛ hoti tatiyā vā; tulyo pitu, tuleyyā pitarā; sadiso pitu, sadiso
pitarā...Iha kathaṃ tatiyā na hoti? Ajjunassa tulā natthi, kesavassupamā na ceti-nete tulyatthā
kiṃ? Carahi tulyānamopammatthā.
---------

Ato yonaṃ ṭāṭe. 43.

Akārantato nāmasmā yonaṃ ṭāṭe honti yathākkamaṃ, ṭakārā sabbā desattā; buddhā,
buddhe, atoti-kiṃ? Kaññāyo, itthiyo, vadhuyo...Idha kasmā na bhavati? Aggayo,
avidhānasāmatthiyā.


Nīnaṃ vā. 44.

Akārantato nāmasmā nītaṃ ṭāṭe vā honti yathākkamaṃ; rūpā, rūpe, rūpāti; atotveva-aṭṭhiti.


Smāsmannaṃ. 45.

Akārantato nāmasmā smāsminnaṃ ṭāṭe vā honti yathākkamaṃ; buddhā, buddhasmā,
buddhe, buddhasmiṃ; atotveva-aggismā, aggismiṃ.


Sassāya catutthiyā. 46.

Akārantato parassa sassa catutthiyā āyohoti vā; buddhāya, buddhassa, bhiyyo
tādatthyeyevāsamāyo dissate kvacidevaññatta; atotveva-isissa; catutthiyāti-kiṃ? Buddhassa
mukhaṃ...Attatthanti-atthasaddena samāso; sabbāditopi smāsmiṃsāṃ ṭāṭeāyā honteva.

Niruttikārānumatattā buddhavacane sandassanatova-tredamudāharaṇaṃ "asmālokā paramhā
ca ubhayā dhaṃsate naro" tyāhaṃ mante paratthaddho, yāyeva khopanatthāya
āgaccheyyātho tamevatthaṃ sādhukaṃ manasi kareyyāthoti.


Ghapatekasmiṃ nādīnaṃ yayā. 47.

Sapato nādīnamekasmiṃ yayā honti yathākkamaṃ; kaññāya, rattiyā, itthiyā, dhenuyā,
vadhuyā; ekasminti-kiṃ? Kaññāhi, rattīhi,



[SL Page 016] [\x 16/]

Ssā vā tetimāmūhi. 48.

Ghapasaññehi tetimāmūhi nādinamekasmiṃ ssā vā hoti; tassā kataṃ, tassā dīyate, tassā
nissaṭaṃ, tassā pariggaho, tassā patiṭṭhitaṃ, tāya vā; evaṃ etissā, etāya, imissā, imāya,
amussā, amuyā; etehīti-kiṃ?Sabbāya nādīnanetvava-sā, ghapatotveva-tena,
ekasmiṃtveva-tāhi, amūhi.


Namhi nuk dvādinā sattarasannaṃ. 49.

Dvādīnaṃ sattarasantā saṃkhyānaṃ nuk hoti namhi vibhattimhi; dvinnaṃ, catunnaṃ,
pañcannaṃ. Evaṃ yāva aṭṭhārasantaṃ; ukāro uccāraṇattho, kakāro antāvayavattho, tena
namhi na dīgho.


Bahukatinnaṃ. 50.

Namhi bahuno katassa ca nuk hoti, bahunnaṃ, katinnaṃ.

Ṇṇaṃṇṇannaṃ titojjhā. 51.

Jhasaññā nito naṃvacanassa ṇṇaṃṇṇantaṃ honti; tinṇaṃ, tiṇṇannaṃ, jhāti-kiṃ? Tissantaṃ.


Ubhinnaṃ. 52.

Ubhā naṃvacanassa innaṃ hoti; ubhinnaṃ.


Suñ sassa.53.

Nāmasmā sassa suñhoti; buddhassa...Dvisakārapāṭhena siddhe lāghavatthamidaṃ.


Ssaṃssāssāyesvitaretaññetamānami. 54.

Ssamādisvitarādinamī hoti; itarissaṃ, itarissā, ekissaṃ, ekissā, aññissaṃ, aññissā, etassaṃ,
etissā, etissāya, imissaṃ, imissā, imissāya; esviti-kiṃ? Itarāya, esanti-kiṃ? Sabbassaṃ, sabbassā.


Tāya vā. 55.

Ssamādisu tassā vā i hoti; tissaṃ. Tassaṃ. Tissā, tassā. Tissāya, tassāya;
ssaṃssāssāyesvitveva-tāya.


Tetimāto sassa ssāya. 56.

Tāetāimāto sassa ssāyo hoti vā; tassāya, tāya, etassāya, etāya, imissāya. Imāya.


Rattyādīhi ṭo smino. 57.

Rattyādīhi smino ṭo hoti vā; ratto, rattiyaṃ, ādo, ādismiṃ.


Suhisubhasso. 58.

Ubhassa suhisvo hoti; ubhosu, ubhohi.


Latupitādinamāsimhi. 59.

Latuppaccayantānaṃ pitādīnaṃ cā hoti vasimhi;kattā, pitā; pitu mātu bhātu dhītu duhitu
jāmātu nattu hotu potu.


Ge aca. 60.

Latupitādīnaṃ a hoti ge ā ca; bho katta, bho kannā, bho kapita, bho pitā.


[SL Page 017] [\x 17/]
Āyūnaṃ vā dīgho. 61.

Aiu icce saṃ vā dīgho hoti ge pare talaṅge; bho purisā, bho purisa, bho aggī, bho aggī, bho
bhikkhū, bhoka bhikkhu.


Ghabrahmādite. 62.

Sato brahmādito ca gasse vā hoti; hoti kaññe, hoti kaññā, ho brahme, ho brahma, bho
kakhatte, bho khatta, bho ise, bho isi, bho sakhe, bho kasakha...Sakhi,sakhīti-itthiyaṃ
siddhameva; ākatigaṇeyaṃ; evamaññatrāpi.

Nāmmādīhi. 63.

Ammādīhi gasse na bhoti; bhoti ammā, bhoti annā, bhoti ambā.


Rasso vā. 64.

Ammādīnaṃ ge rasso hoti navā; bhoti amma, bhoti ammā.


Gho ssaṃssāssāyaṃtiṃsu. 65.

Ssamādisu gho rasso hoti; tassaṃ, tassā, tassāya, taṃ, sabhatiṃ...Esvīti-kiṃ? Tāya, sabhāya.


Ekavacanayosvaghonaṃ. 66.

Ekavacane yosu ca sambakārantavajjitānaṃ nāmānaṃ rasso hoti tiliṅekga; itthiṃ, itthiyā,
itthiyo, vadhuṃ, vadhuyā, vadhuyo; daṇḍiṃ, daṇḍinā, daṇḍino, sayambhuṃ, sayambhunā,
ssambhuvo...Aghonahti-kiṃ? Kaññāya;kaññāyo, oggahaṇamuttaratthaṃ.


Ge vā. 67.

Aghonaṃ ge vā rasso hoti tiliṅge; itthi, itthī, vadhu, vadhū, daṇḍi, daṇḍī,
sayambhu,sayambhū...Aghonaṃtveva-hoti kaññā, bho go.


Sismiṃ nānapuṃsakassa. 68.

Napuṃsakavajjitassa nāmassa sismiṃ rasso na hoti; itthī, daṇḍī, vadhū,
sayambhū...Sisminti-kiṃ? Itthiṃ, anapuṃsakassāti-kiṃ? Daṇḍi, kulaṃ.


Gossāgasihinaṃsu gāvagavā. 69.

Gasihinaṃvajjitāsu vibhattisu gosaddassa gāvagavā honti vā; gāvo, gavo, gāvena, gavena,
gāvassa, gavassa, gāvasmā, gavasmā, gāve, gave.
Agasihinaṃsūti-kiṃ? Ho go, go tiṭṭhati, gohi, gonaṃ.

Sumhi vā. 70.

Gossa sumhi gāvagavā honti vā; gāvesu, gavesu, gosu.


Gavaṃsena. 71.

Gossa se vā gavaṃ hoti saha sena; gavaṃ. Gāvassa, gavassa.


Gunnañca naṃnā. 72.

Naṃvacanena saha gossa gunnaṃ hoti gavaṃ ca vā; gunnaṃ, gavaṃ. Gonaṃ.


[SL Page 018] [\x 18/]

Nāssā. 73.

Goto nāssa ā hoti vā; gāvā,gavā, gāvena,gavena.

Gāvumhi. 74.

Aṃvacane gossa gāvu vā hoti; gāvuṃ, gavaṃ, gāvaṃ...Gossa gonādeso na kato saddantaraktā.


Yaṃ pīto. 75.

Pasaññīto aṃvacanassa saṃ vā hoti; itthiyaṃ, itthiṃ...Pītoti-kiṃ? Daṇḍiṃ, rattiṃ.


Naṃ jhīto. 76.

Jhayaññīto aṃvacanassa naṃ vā hoti; daṇḍinaṃ, daṇḍiṃ...Kathaṃ? Buddhaṃ
ādiccabandunanti-yogavibhāgā; jhāti-kiṃ? Itthiṃ, īti-kiṃ? Aggiṃ.


Yonaṃ none pume. 77.

Jhīto yonaṃ none vā honti yathākkamaṃ pulliṅge; daṇḍino, daṇḍine, daṇḍi...Jhītotve va
? Itthiyo; pumeti-kiṃ ? Daṇḍīni kulāni.


No. 78.

Jhīto yonaṃ no vā hoti pulliṅge; daṇḍīno tiṭṭhanti, daṇḍino passa, daṇḍī vā.


Smino ni. 79.

Jhīto smiṃvacanassa ni hoti vā; daṇḍini, daṇḍismiṃ, jhītotveva ? Aggismiṃ.


Ambvādīhi. 80.

Ambuādīhi smino ni hoti vā; phalaṃ patati ambuni, padumaṃ yathā paṃsuni, ātape kataṃ;
vātveva-ambumhi, paṃsumhi.


Kammādito. 81.

Kammādito smino ni hoti vā; kammani. Kamme; kamma camma vesma bhasma brahma atta
ātuma samma muddha...Kamakmāditoti-kiṃ ? Buddhe.


Nāsseno. 82.

Kammādito nāvacanassa eno vā hoti; kammena, kammanā, cammena,
cammanā...Kammāditotveva-buddhena.


Jhalā sassa no. 833.

Jhalato sassa no vā hoti; aggino, aggissa, daṇḍino, daṇḍissa, bhikkhuno, bhikkhussa,
sayambhuno, sayambhussa...Kathaṃ ? Yo vā sisso mahāmuneti-ito kvaci sassa
ṭānubandhoti-brahmādīsu pāṭhā sassa e ṭānubandho.


Nā smāssa. 84.

Jhalato smāssa nāhoti vā; agginā, aggismā, daṇḍinā, daṇḍismā, bhikkhūnā, bhikkhusmā,
sayambhunā, sayambhusmā.


[SL Page 019] [\x 19/]

Lā yonaṃ vo pume. 85.

Lano yonaṃ vohoti vā pulliṅge; bhikkhavo, bhikkhu, sayambhuvo, sayambhu...Pumeti-kiṃ
? Āyūni.


Janatvādito no va. 86.

Jantvādito yonaṃ no hoti vo ca vā pulliṅge; janatuno, jantavo, jantuyo, gotrabhuno,
gotrabhuvo, gotrabhu, sahabhuno, sahabhuvo, sahabhu.


Kuto. 87.

Kuppaccayantato yonaṃ no vā hoti pulliṅge; viduno, vīdu, viññèno, viññŚ, sabbaññèno,
sabbaññŚ.


Lopomusmā. 88.

Amusaddato yonaṃ lopo vā hoti pulliṅge; amū, pumetveva-amuyo, amūni; vopavādoyaṃ.


Nanosassa. 89.

Amusmā sassa no na hoti; amussa, noti-kiṃ ? Amuyā.


Yolopanisu dīgho. 90.

Yonaṃ lope nisu ca dīgho hoti; aṭṭhī, aṭṭhīni; yolopanisūti-kiṃ ? Rattiyo.


Sunaṃhisu. 91.

Phasu nāmassa dīgho hoti; aggīsu, aggīnaṃ, aggīhi.


Pañcādīnaṃ cuddasannama. 92.

Pañcādīnaṃ cuddasannaṃ sunaṃhisva hoti; pañcasu, pañcantaṃ, pañcahi, chasu, channaṃ,
chahi; evaṃ yāva aṭṭhārasā.


Yvādo ntussa. 93.

Yvādisu ntussa a hoti; guṇavantā, guṇavantaṃ, guṇavante, guṇavantena, iccādi...Yvādoti
kiṃ ? Guṇa vā tiṭṭhati.


Ntassa ca ṭa vaṃ se. 94.

Aṃsesu ntappaccayassa ṭa hoti vā ntussa ca; "yaṃ yaṃ hi rājā bhajati sataṃ vā yadi vāsatā *
"kiccāni kubbassa kareyya kiccaṃ" himavaṃva pabbataṃ, "sujātimantopi ajātimassa"
yogavibhāgenāññatrāpi "cakkhumā andhitā honti" vaggumudātīriyā pana bhikkhū vaṇṇavā
honti.


Yosujjhissa pume. 95.

Jhasaññassa issa yosu vā ṭa hoti pulliṅge; aggayo, aggī...Jhaggahaṇaṃ kiṃ?
Ikārantasamudāyassa ṭo mā siyāti-rattiyo; iggahaṇaṃ kiṃ? Daṇḍino; pumeti-kiṃ? Aṭṭhī.
---------------------------------------
* Yadivā ayaṃ,


[SL Page 020] [\x 20/]

Vevosu lussa. 96.

Lasaññassa ussa vevosu ṭa hoti; bhikkhave, bhikkhavo...Vevo sūti-kiṃ? Cantuyo; uggahaṇaṃ
kiṃ? Sayambhuvo.

Yomhi vā kvaci. 97.

Yomhi kvaci lasaññassa vā ṭa hoti; hetayo "nandanti taṃ kurayo dassanena ajjeva taṃ kurayo
pāpayātu" vāti-kiṃ? Hetuyo.


Pumālapane vevo. 98.

Lasaññato uto yossālapane vevo honti vā pulliṅge; bhikkhave; bhikkhavo,
bhikkhu...Pumeti-kiṃ? Āyuti; ālapaneti-kiṃ? Jantuyo tiṭṭhanti; lutotveva?
Dhenuyo,sayambuvo.


Smāhisminnaṃ mhābhimhi. 99.

Nāmasmā paresaṃ smāhisminnaṃ mhābhimhi vā honti yathākkamaṃ; buddhamhā,
buddhasmā, buddhehi, buddhebhi, buddhamhi,
buddhasmiṃ...Bahulādhikārāpavādavisayepaki; dasa sahassimhi dhātuyā.


Suhisvasse. 100.

Akārantassa suhisve hoti; buddhesu, buddhehi.


Sabbādīnaṃ namhi ca. 101.

Akārantānaṃ sabbādīnaṃ e hoti namhi suhisu ca; sabbesaṃ, sabbesu,
sabbehi...Sabbādīnantu-kiṃ? Buddhānaṃ; assātveva-amusaṃ.


Sabba katara katama ubhaya itara añña aññatara aññatama;
Pubbaparāparadakkhiṇuttarādharāni vavatthāyamasaññāhaṃ; ya tya
Ta eta ima avu kiṃ eka tumha amha.102.
(Pubbaparāparadakkhiṇuttarādharāni vavattāyamasaññāyaṃ sabbādisu paṭṭhīyante. *)


Saṃsā naṃ.103.

Sabbādito naṃvacanassa saṃsānaṃ honti; sabbesaṃ, sabbesānaṃ.


Ghapā sassa ssā vā. 104.

Sabbādīnaṃ ghapato sassa ssā vā hoti; sabbassā, sabbāya; paggahaṇa muttaratthaṃ.


Smino ssaṃ.105.

Sabbādinaṃ ghapato smino ssaṃ vā hoti; sabbassaṃ, sabbāya, amussaṃ amuyā.


Yaṃ. 106.

Ghapato smino saṃ vā hoti; kaññāyaṃ, kaññāya, rattiyaṃ, rattiyā, kavadhuyaṃ, kavadhuyā,
sabbāyaṃ. Sabbāya, amuyaṃ, amuyā.


Tiṃ sabhāparisāya. 107.

Sabhāparīsāhi smino tiṃ vā hoti; sabhatiṃ, sabhāya, parisatiṃ, parisāya.
---------------------------------------
* Pāṭhoyaṃ dissate sīhalatthavivaraṇe.


[SL Page 021] [\x 21/]

Padādīhi si. 108.

Ehi smino si hotivā; padasi, padasmiṃ, bilasi, bilasmiṃ.


Nāssa sā. 109.

Padādīhi nāssa sā hoti kanavā; padasā, padena, bilasā, bilena.


Kodhādīhi. 110.

Ehi nāssa sā hoti kavā ; kodhasā, kodhena, atthasā, atthena.


Atena. 111.

Akārantato parassa nāvavanassa enādeso hoti; buddhena; atoti-kiṃ? Agginā.


Sisso. 112.

Akārantato nāmasmā sissa o hoti; buddho; atotveva-aggi.


Kvace vā. 113

Akārantato nāmasmā sissa e hoti vā vakvaci; "vanappagumbe yathā phussitagge"
apavādavisayepi bahulaṃ vidhānā; sukhe, dukkhe...Vāti-kiṃ? Vanappagumbo; kvacīti-kiṃ?
Papakkhe sabbattha mā hotu.


Annapuṃsake. 114.

Akārantato nāmasmā sissa aṃ hoti napuṃsakaliṅge; rūpaṃ.


Yonanti. 115.

Akārantato nāmasmā yonaṃ ni hoti napuṃsake; sabbāti, rūpāni...Niccavidhāne
khaphalamekaccādisabbādīnaṃ paṭhamāya.


Jhalā vā. 116.

Jhalato yonaṃ ni hoti vā napuṃsake; aṭṭhīti, aṭṭhī, āyuni, āyu.


Lopo. 117.

Jhalato yonaṃ lopoka hoti; aṭṭhṛ, āyu, aggī, bhikkhu...Jhalātveva-aggayo; pageva kasmā na
hoti? Antaraṅgattā akārassa.


Jantuhetvīghapehi vā. 118.

Jantuhetuhi īkārantehi ghapasaññehi ca paresaṃ yonaṃ vā lopo hoti; jantu jantuyo, hetu,
hetuyo, daṇḍī daṇḍīyo, kaññā kaññāyo, rattī rattiyo, itthi itthiyo, dhenū dhenuyo, vadhu
vadhuyo.


Ye passivaṇṇassa. 119.

Pasaññassa ivaṇṇassa lopo hoti navā yakāre; rattyo rattyā rattyaṃ, pokkharañño
pokkharaññā pokkharaññaṃ...Vātveva-rattiyo; passāti-kiṃ? Daṇḍiyo; ivaṇṇassāti-kiṃ?
Dhenuyo vadhuyo; kathaṃ? Anuññāto ahaṃ matyāti? Ye passāti-yogavibhāgā.


Gasīnaṃ. 120.

Nāmasmā gasīnaṃ lopo hoti vijjhantarābhave; bho purisa, ayaṃ daṇḍī.


[SL Page 022] [\x 22/]

Ṅkhyehi sabbāsaṃ. 121

Avijjamānasaṃṅkhyehi parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti; ca vā eva evaṃ...Etasmā yeva
liṅgā asaṅkhyehi syāduppattyanumīyate.


Ekatthatāyaṃ. 122.

Ekatthībhāve sabbāsaṃ vibhattīnaṃ lopo hotī bahulaṃ; puttīyatī, rājapuriso,
vāsiṭṭho...Kvaci na hoti bahulaṃ vidhānā; parantapo, bhagandaro, parassapadaṃ,
attanopadaṃ, gavampati, devānampiyatisso, antevāsī, janesuno, namamattaṃ, māmako.


Pubbasmāmādito. 123

Amādekatthā pubbaṃ yadekatthaṃ tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti;
adhitthī...Idha nahoti bahulaṃ vidhānā, yathāpattiyā, yathāparisāya; pubbasmāti-kiṃ? Gāmaṃ
gato.

Nātomapañcamīyā. 124.

Amādekattā pubbaṃ yadekatthamakārantaṃ tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo na hoti
antubhavatyapañcamyā; upakumbhaṃ. Apañcamiyāti-kiṃ? Upakumbhā ānaya.


Vā tatiyāsattamīnaṃ. 125.

Amādekatthā pubbaṃ yadekatthamakārantaṃ tato parāsaṃ tatiyāsattamīnaṃvā aṃ hoti;
upakumbhena kataṃ, upakumbhaṃ kataṃ, upakumbhe nidhehi, upakumbhaṃ nidhehi.


Rājassi nāmhi. 126.

Nāmhi rājassi vā hoti; sabbadattena rājinā; vātveva-raññā.


Sunaṃhisū. 127.

Rājassa ū hoti vā sunaṃhisu; rājūsu rājesu, rājūnaṃ raññaṃ, rājuhi rājūhi.


Imassānitthiyaṃ ṭe. 128.

Imasaddassānitthiyaṃ ṭe hoti vā sunaṃhisu; esu imesu, esaṃ imesaṃ. Ehi
imehi...Anitthiyanti-kiṃ? Imāsu, imāsaṃ, imāhi.


Nāmhinimi. 129.

Imasaddassānitthiyaṃ nāmhī anaimiiccādesā hontī; anena, iminā; anitthiyaṃ tveva-imāya.


Simhanapuṃsakassāyaṃ. 130.

Imasaddassānapuṃsakassa ayaṃ hoti simhi; ayaṃ puriso, ayaṃ itthī;
anapuṃsakassāti-kiṃ?Imaṃ.


Tyatetānaṃ tassa so. 131.

Tyate tānamanapuṃsakānaṃ tassa so hoti simhi; syo puriso, syā itthī; evaṃ so, sā, eso,
esā...Anapuṃsakassetveva-tyaṃ, taṃ, etaṃ.


[SL Page 023] [\x 23/]

Massāmussa. 132.*

Anapuṃsakassāmussa makārassa so hoti simhi; asu puriso, asu, itthī.


Ke vā. 133
Amussa massa ke vā so hoti; asuko amuko, asukā amukā. Asukaṃ, amukaṃ. Asukāni
amukāni.


Tatassa no sabbāsu. 134.

Tasaddassa tassa no vā hoti sabbāsu vibhattisu; te; nāyo, tāyo, naṃ, taṃ. Nāni, tāni iccādi.


a sasmāsmiṃssāyassaṃssāsaṃmhāmhiyamimassa ca. 135.

Sādasvimassa ta tassa ca ṭo vā hoti; assa imassa, asmā imasmiṃ, asmiṃ, imasmiṃ,assāya
imissāya, assaṃ imissaṃ, assā imissā, āsā imāsaṃ, amhā imamhā, amhi imamhi; assa tassa,
asmā tasmā, asmiṃ tasmiṃ, assāya tassāya, assaṃ tassaṃ. Assā tassā,āsaṃ tāsaṃ. Amhā tamhā,
amhi tamhi...Ssāyādiggahaṇamādesantare mā hotuti.


e sissisismā. 136.

Isismā sissa ṭe vā hoti; "yonajja vinaye kaṅkhaṃ atthadhammavidū ise" vātthevava-isi.


Dutiyassa yossa. 137.

Isismā parassa dutiyāyossa ṭe vā hoti; "samaṇe brāhmaṇe vande sampannavarane ise"
vātveva-isayo passa; dutiyassāti-kiṃ? Isayo tiṭṭhanti.


Ekaccādīhato.138.

Akārantehi ekaccādīhi yonaṃ ṭe hoti ekacce tiṭṭhanti, ekacce passa...Atoti-kiṃ? Ekaccāyo;
evaṃ esa sa paṭhama. +


Na nissa ṭā. 139.

Ekaccādīhi parassa nissa ṭā na hoti; ekaccāni.


Sabbādīhi. 140.

Sabbādihi parassa nissa ṭā na hoti; sabbāni.


Yonameṭ. 141.

Akārantehi sabbādīhi yonameṭ hoti; sabbe tiṭṭhanti, sabbe passa; atotveva-sabbāyo.


Nāññañca nāmappadhānā. 142.
Nāma bhutehi appadhānehi ca sabbādīhi yaṃ vuttaṃ yaṃ caññaṃ sabbādikā riyantaṃ na
hoti;te sabbā, te piyasabbā, te atisabbā.
---------------------------------------
* Mamassāmussa.
+ Ekacca essa paṭhama.


[SL Page 024] [\x 24/]

Tatiyatthayoge. 143.

Tatiyatthena yoge sabbādīhi yaṃ vuttaṃ yaṃ caññaṃ sabbādīkārīyantaṃ na hoti; māsena
pubbānaṃ māsapubbānaṃ.


Catthasamāse. 144.

Catthasamāsavisaye sabbādīhi yaṃ vuttaṃ yaṃcaññaṃ sabbādikārīyattaṃ na hoti;
dakkhiṇuttarapubbānaṃ...Samāseti-kiṃ? Amūsañca tesañca deti.


Veṭ. 145.

Cattasamāsavisaye sabbādīhi yasseṭ vutto tassa vā hoti; pubbuttare, pubbuttarā.


Pubbādīhi chahi. 146.

Etehi pubbādīhi chahi savisaye eṭ vā hoti; pubbe pubbā, pare parā, apare aparā, vadakkiṇe
dakkhiṇa, uttare uttarā, adhare adharā...Chahīti-kiṃ? Ye


Manādīhi smiṃsaṃnāsmānaṃ sisoosāsā. 147.

Manādīhi smīmādīnaṃ sisoosāsāvā honti yathakkamaṃ; manasi manasmiṃ, manaso
manassa, mano manaṃ, manasā manena, manasā manasmā...Kathaṃ? Putto jāto acetaso,
hitvā yāti sumedhaso; suddhuttaravāsasā, hemakappaṇavāsaseti-sakattheṇantā.

Mana tama tapa teja sira ura vaca oja raja yasa paya.
Saravayāyavāsacetā jalāsayakkayalohapaṭamanesu *


Sato sabbhe. 148.

Sattasaddassa sabbhavati bhakāre; sabbhi.


Bhavato vā bhonto gayonāse. 149.

Bhavantasaddassa bhontādeso vā hoti gayonāse; bhonta, bhavaṃ, bhonto, bhavanto, bhotā,
bhavatā, bhoto, bhavato...Bho iti-āmantaṇe nipāto "kutonu āgacchatha bho tayo janā" evaṃ
bhanteti-bhaddeti-saddantareṇa siddhaṃ; bhaddantaiti-dassa vibhāvena.


Sissāggito ni. 150.

Aggismā sissa ni hoti vā; aggini. Aggi.


Ntassaṃ. 151.

Simhi ntappaccayassa aṃ hoti vā; gaccaṃ. Gaccanto.


Bhuto. 152.

Bhudhātuto ntassa aṃ hoti simhi niccaṃ punabbidhānā; bhavaṃ.


Mahantārahantānaṃ ṭā vā. 153.

Simhi mahantārahantānaṃ ntassa ṭā vā hoti; mahā, mahaṃ, arahakā, arahaṃ.


Ntussa. 154.

Simhi ntussa ṭā hoti; guṇavā.
---------------------------------------
* Manādisu paṭhīyante-pāṭhoyaṃ dissate sīhalatthavivaraṇe.


[SL Page 025] [\x 25/]

Aṃṅaṃ napuṃsake. 155.

Ntussa aṃṅaṃ honti simhi napuṃsake; guṇavaṃ kulaṃ, guṇavantaṃ, kulaṃ...Napuṃsaketi
kiṃ? Sīlavā bhikkhu.


Himavato vā o. 156.

Himavato simhi ntussa o vā hoti; himavanto, nahimavā.


Rājādiyuvāditvā. 157.

Rājādīhi yuvādīhi ca sissa ā hoti; rājā. Yuvā...Rāja brahma sakha anta ātuma.


Dhammo vāññatthe. 158.

(Aññatthe dhammo vā rājādisu paṭhiyate). Daḷhadhammā; asma.


Imo bhāve. 159.

(Bhāve imo rājādisu paṭhīyate). Aṇimā, laghimā...Yuva sā suvā maghava puva vattaha.


Vāmhānaṃ. 160.

Rājādīnaṃ yuvādīnā cānaṃ hoti vāmhi; rājānaṃ, rājaṃ, yuvānaṃ, yuvaṃ.


Yonamāno. 161.

Rājādīhi yuvādihī ca yonamāno vā hoti; rājāno, yuvāno...Vātveva-rājā,rāje, yuvā, yuve.


Āyo no ca sakhā. 162.

Sakhato yonamāyono honti vā āno ca; sakhāyo, sakhino sakhāno; vātveva-sakhā, sakhe.


e smino. 163.

Sakhato smino ṭe hoti; sakhe...Niccatthoyamāramho.


Nonāsesvi. 164.

Sakhassa i hoti nonāsesu; sakhino, sakhinā, sakhissa.


Smānaṃsu vā. 165.

Sakhassa vā i hoti smānaṃsu; sakhismā, sakhasmā, sakhīnaṃ,sakhānaṃ.


Yosvaṃhisu cāraṅi. 166.

Sakhassa vā āraṅi hoti yosvaṃhisusmānaṃsu ca; sakhāro, sakhāyo, sakhāresu, sakhesu,
sakhāraṃ, sakhā, sakhārehi, sakhehi, sakhārā, sakhārasmā, sakhārānaṃ, sakhānaṃ.


Latupitādīnamase. 167.

Latuppaccayattānaṃ pitādīnaṃ cāraṅi hoti satoññatra; kattāro, pitaro, kattāraṃ, pitaraṃ,
kattārā, pitarā,kattari, pitari...Aṃseti kiṃ? Kantuno. Pituno.


[SL Page 026] [\x 26/]

Namhi vā.168.

Namhi latupitādīnamāraṅi vā hoti, kattārānaṃ, kattunaṃ, pitarānaṃ, pitunnaṃ.


Ā. 169.

Namhi latupikādīnamā vā hotī, kattānaṃ, kattunaṃ, pitānaṃ, pitunnaṃ.

Salopo. 170

Latupitādihi sassa lopo vā hoti; kattu, kattuno, sakamandhātu, sakamandhātuno, pitu,
pituno.


Suhisvāraṅi. 171.

Suhisu latupitādināmaraṅi vā hoti; kattāresu,kattusu, pitaresu. Pitusu, kattārehi, kattuhi.
Pitarehi, pituhi.

Najjāyosvām. 172.

Yosu nadisaddassa ām vā hoti; najjāyo, nadiyo.


i katimhā. 173.

Katimhā yonaṃ ṭi hoti; kati tiṭṭhanti, kati passa.


a pacādīhi cuddasahi. 174.

Pañcādīhi cuddasahi saṃkhyāhi yonaṃ ṭo hoti, pañca, pañca, evaṃ yāva
aṭṭhārasā...Pañcādīhīti kiṃ? Dve, tayo, cattāro; cuddasahīti kiṃ? Dvevīsatiyo.


Ubhagohi ṭo. 175.

Ubhagohi yonaṃ ṭo hoti; ubho, ubho, gāvo,gāvo...Kathaṃ? Amekarattiṃ ubhayova
samāti-ṭomhi yakārāgamo.


Āraṅsmā. 176.

Āraṅādesato paresaṃ yonaṃ ṭo hoti; sakhāro, kattāro,pitaro.


oṭe vā.177.

Āraṅādesamhā yonaṃ ṭoṭe vā honti yathākkamaṃ; sakhāro, sakhāre, sakhāro... oggahaṇaṃ
lāghavatthaṃ.


ā nāsmānaṃ. 178.

Āraṅādesamhā nāsmānaṃ ṭā hoti; kattārā, kattārā...Kvaci vā hoti bahulādhikārā; etādisā
sakhārasmā.


i smino. 179.

Āraṅādesamhā smino ṭi hoti; kattari, pitari.


Divādito. 180.

Divādīhi nāmehi smino ṭi hoti; divi, bhuvi ...Niccaṃ ṭakārāgamo.


Rassāraṅ. 181.

Smimhi āro rasso hoti; kattari, nattari.



[SL Page 027] [\x 27/]

Pitādinamanatatvādīnaṃ. 182.

Natatvādivajjitānaṃ pitādinamāro rasso hoti sabbāsu vibhattisu; pitaro,
pitaraṃ...Anatatvādīnanti kiṃ? Nattāro.

Yuvādīnaṃ suhisvānaṅ. 183.

Suhisu yuvādīnaṃ ānaṅ hoti; yuvānesu, yuvānehi.


Nonānesvā. 184.

Esu yuvādinamā hoti; yuvāno, yuvānā, yuvāne.


Smāsminnaṃ nāne. 185.

Yuvādīhi smāsminnaṃ nāne honti yathākkama; yuvāno, yuvāne.


Yonaṃ none vā. 186.

Yuvādīhi yonaṃ none vā honti yathākkama; yuvāno, yuvāne...
Vāti-kiṃ? Yuve passa; noggahaṇaṃ lāsavatthaṃ.


Itoññatthe pume. 187.

Aññapadatthe vattamānā ikārantato nāmasmā yonaṃ nonevā honti yathākkamaṃ pulliṅge;
tomaraṅkusapāṇito, tomaraṅkusapāṇite...Vātveva-tomaraṅkusapāṇayo; aññattheti-kiṃ?
Pāṇayo.


Ne smino kvaci. 188.

Aññapadatthe vattamānā ikārantato nāmasmā smino ne hoti vā kvaci; kataññèmhi ca
posamhi sīlavante ariyavuttite...Vātveva-ariyavuttimhi; pumetvava-ariyavuttiyā.


Pumā. 189.

Pumasaddato smino yaṃ vuttaṃ taṃ vā hoti; pumāne, pume.


Nāmhi. 190.

Pumassa nāmhi yaṃ vuttaṃ taṃ vā hoti; pumānā, pumena.


Sumhā ca.191.

Pumassa sumhi yaṃ vuttaṃ taṃ ā ca vā hoti; pumānesu, pumesu, pumāsu.


Gassaṃ. 192.

Pumasaddato gassa aṃ vā hoti; bho pumaṃ, bho puma, bho itthipumaṃ, bho itthipuma.


Sāssaṃse vānaṅ. 193.

Sāsaddassa ānaṅ hoti aṃse ge ca; sānaṃ, sānassa, bho sāna.


Vattahā sanannaṃ nonānaṃ. 194.

Vattahā sananhaṃ nonānaṃ honti yathākkamaṃ; vattahāno vattahānānaṃ.


Brahmassu vā. 195.

Brahmassu vā hoti sanaṃsu; brahmuno, brahmassa, brahmūnaṃ, brahmānaṃ.


[SL Page 028] [\x 28/]

Nāmhi. 196.

Brahmassu hoti nāmhi; brahmunā.


Pumakammathāmaddhānaṃ vā sasmāsu ca. 197.

Pumādīnamu hoti vā sasmāsu nāmhi ca; pumuno, pumassa; pumunā, pumānā, pumunā,
pumānā; kammuno, kammassa; kammunā, kammasmā; kammunā, kammanā; thāmuno,
thāmassa; thāmunā, thāmasmā; thāmunā, thāmena; addhuno, addhassa; addhunā,
addhasmā; addhunā, addhanā.


Yuvāsassino. 198.
Yuvā sassa vā ino hoti; yucino, yuvassa.


Nottātumā. 199.
Attātumehi sassano hoti vā; attano, attassa; ātumano, ātumassa.


Suhisu nak. 200.

Attaātumānaṃ suhisu vā nak hoti; attanesu. Attesu; ātumanesu, ātumesu; attanehi, attehi;
ātumanehi, ātumehi...Kathaṃ? Verinesūti-nak iti yogavibhāgā.


Samāssa nābrahmā ca. 201.

Brahmaattaātumehi ñca smāssa nā hoti; brahmunā, attanā, ātumanā.


Imetānamenātvādese dutiyāyaṃ. 202.

Imaetasaddānaṃ kathitānukathanavisaye dutiyāyamenādeso hoti; imaṃ bhikkhuṃ
vinayamajjhāpaya; atho etaṃ dhammamajjhāpaya; ime bhikkhu vinayamajjhāpaya; atho ete
dhammamajjhāpaya; evametassa ca yojanīyaṃ.


Kissa ko sabbāsu. 203

Sabbāsu vibhattisu kissa ko hoti; ko, ke, kā, kāyo, kaṃ, kāni, keneccādi.


Ki sasmiṃsu vānitthiyaṃ. 204.

Anitthiyaṃ kissa kiṃ vā hoti sasmiṃsu; kissa, kassa, kismiṃ, kasmiṃ; anitthiyanti-kiṃ? Kassā,
kassaṃ.


Kimaṃsisu saha napuṃsake. 205.

Aṃsisu saha tehi kiṃsaddassa kiṃ hoti napuṃsake; kiṃ, kiṃ...Napuṃsaketi kiṃ? Ko, kaṃ.


Imassidaṃ vā. 206.

Aṃsisu saha tehi imassidaṃ hoti vā napuṃsake; imaṃ; idaṃ, imaṃ.


Amussāduṃ. 207.

Aṃsisu saha tehi amussa aduṃ hoti vā napuṃsake; aduṃ, amuṃ; aduṃ, amuṃ.


Sumhāmhassāsmā. 208.

Amhassa asmā hoti vā sumhi; bhattirasmāsu sā tava; vātveva-amhesu.


[SL Page 029] [\x 29/]
Namhi tivatunnamitthiyaṃ tissacatassā. 209.

Namhi nivatunnaṃ tissavatassā hontitthīyaṃ yathākkamaṃ; tissantaṃ, catassantaṃ;
itthiyanti-kiṃ? Tiṇṇaṃ, catunnaṃ.


Tissovatasso yomhi savibhattīnā. 210.

Vibhantisahitānaṃ tivatunnaṃ yomhi tisso catassohontitthiyaṃ yathākkamaṃ; tisso, catasso.


Tīṇicattāri napuṃsake. 211.

Yomhi savibhattīnaṃ nivatunnaṃ yathākkamaṃ tīṇi cattāri honti napuṃsake; tīṇi, cattāri.


Pume tayocattāro.212.

Yomhi savibhattīnaṃ tivatunnaṃ tayo cattāro honti yathākkamakaṃ pulliṅge; tayo, cattāro.


Caturo vā catussa. 213

Catusaddassa savibhattissa yomhi caturo vā hoti pulliṅge; caturo janā saṃvidhāya; kathaṃ?
Caturo nimitte nāddasāsinti-liṅgavipallāsā.

Mayamasmāmhassa.214.

Yosvamhassa savibhattissa mayamasmā vā honti yathākkamaṃ, mayaṃ, asmā, amhe.


Naṃsesvasmākaṃmamaṃ. 215.

Naṃsesvamhassa savibhattissa asmākaṃ mamaṃ honti vā yathākkamaṃ; asmākaṃ, amhākaṃ,
mamaṃ, mama.


Simhahaṃ. 216.

Simhi ambhassa savibhattissa ahaṃ hoti; ahaṃ.


Tumhassa tuvaṃtvamamhi ca. 217.

Amhi simhi ca tumhassa savibhattissa tuvaṃ tvaṃ honti yathākkamaṃ; tuvaṃ, tvaṃ.


Tayātayīnaṃ tva vā tassa. 218.

Tumhassa tayātayīnaṃtakārassa tva hoti vā; kvayā, tayā; kvayi, tayi.


Smāmhi tvamhā. 219.

Smāmhi tumhassa savibhattissa tvamhā hoti vā; pattā nissaṃsayaṃ tvamhā...Vātveva-tvayā.


Ntantunaṃ nto yomhi paṭhame. 220.

Paṭhame yomhi ntanatunaṃ savibhattīnaṃ ntoiccādeso vā hoti; gacchanto, gacchantā;
guṇavanto, guṇavantā.


[SL Page 030] [\x 30/]

Taṃ namhi. 221.

Namhi ntantunaṃ savibhattīnaṃ taṃ vā hoti; gacchataṃ, gacchantānaṃ; guṇavataṃ,
guṇavantānaṃ.


Totātitā sasmāsmiṃnāsu. 222.

Sādisu ntanatunaṃ savibhattīnaṃ tātātitā honti vā ythākaikamaṃ gacchato, gacchantassa;
guṇavato, guṇavantassa; gacchatā, gacchantamhā; guṇavatā, guṇavantamhā; gacchati,
gaccante;guṇavati, guṇavante; gacchatā, gacchantena; guṇavatā. Guṇavantena.


āṭāaṃge. 223.

Ge pare ntantunaṃ savibhattinaṃ ṭaṭāaṃiccādesā honti; bho gaccha, bho gacchā, bho
gacchaṃ; bho guṇava, bho guṇavā, bho guṇavaṃ.


Yomhi dvannaṃ duvedve. 224.

Yomhi vissa savibhattissa duvedve honti pacceka; duve, dve.

Duvinnaṃ namhi vā. 225.

Namhi vissa savibhattissa duvinnaṃ hoti vā; duvinnaṃ. Dvinnaṃ.


Rājassa raññaṃ. 226.

Namhi rājassa savibhattissa raññaṃ hoti vā; raññaṃ, rājānaṃ.


Nāsmāsu raññā. 227.

Nāsmāsu rājassa savibhattissa raññā hoti, raññā kataṃ, raññā nissaṭaṃ.


Raññoraññassarājino se. 228.
Se rājassa savibhattissa rañño raññassa rājino honti; rañño, raññassa, rājino.


Smimhi raññerājini. 229.

Smimhi rājassa savibattissa raññerājini honti; raññe, rājini.


Samāse vā. 230

Samāsavisaye ete ādesā rājassa vā honti; kāsiraññā, kāsirājena; kāsiraññā, kāsirājasmā;
kāsirañño, kāsirajassa; kāsiraññe, kāsirāje.


Smimhi tumhāmhānaṃ tayimayi. 231.

Smimhi tumhaamhasaddānaṃ savibattīnaṃtayimayi honti yathākkamaṃ; tayi, namayi


Amhi taṃmaṃtavaṃmamaṃ. 232.

Amhi tumha amhasaddānaṃ savibhattīnaṃtaṃ maṃ tavaṃ mamaṃ honti yathākkamaṃ; taṃ,
namaṃ, tavaṃ, mamaṃ.


Nāsmāsu tayāmayā. 233.

Nāsmāsu tumhaamhasaddānaṃ savibhattīnaṃtayā mayā honti yathākkamaṃ; tayā kataṃ,
mayā kataṃ; tayā nissaṭaṃ, mayā nissaṭaṃ.


[SL Page 031] [\x 31/]

Tavamamatuyhaṃmayhaṃ se. 234.
Se tumhaamhasaddānaṃ savibhattīnaṃ tavammatuyhaṃ mayhaṃ honti yathākkakamaṃ; tava,
tuyhaṃ, mama, mayhaṃ.


Ṅāṅākaṃ namhi. 235.

Namhi tumhaamhasaddānaṃ savibhattīnaṃ ṅaṃṅākaṃ honti pacceka; tumhaṃ, tumhākaṃ,
amhaṃ,amhākaṃ...Yathāsaṅkhyamatra na vijjate.


Dutiye yomhi vā. 236.

Tumhaamhasaddānaṃ savibhattīnaṃ paccekaṃ ṅaṃṅākaṃ vā honti yomhi dutiye; tumhaṃ,
tumhākaṃ, tumhe; amhaṃ, amhākaṃ, amhe.


Apādādo padatekavākye. 237.

Idamadhīkataṃ meditabbaṃ; pajjatenenatthoti-padaṃ, syādyantaṃ tyādyantañca;
padasamuho vākyaṃ.


Yonaṃhisvapañcamāha vono. 238.

Apañcamiyā yonaṃhisvapādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ
tumhaamhasaddānaṃ savibhattīnaṃ vono honti vā yathākkamaṃ; tiṭṭhatha vo, tiṭṭhatha
tumhe; tiṭṭhāma no, tiṭṭhāma mayaṃ; passati vo, passati tumhe; passati no, passati amhe;
dīyate vo, dīyate tumhaṃ; dīyate no, dīyate amhaṃ; dhanaṃ vo, dhanaṃ tumhaṃ, dhanaṃ
no, dhanaṃ amhaṃ, kataṃ vo, kataṃ tumhehi; kataṃ no, kataṃ amhehi...Apañcamyāti-kiṃ?
Nissaṭaṃ tumhehi, nissaṭaṃ amhehi; apādādotveva-"balaṃca bhikkhūna manuppadinnaṃ
tumhehi puññaṃ pasutaṃ anappakaṃ" padatotveva. Tumhe tiṭṭhatha;
ekavākyetveva-devadatto tiṭṭhati gāme, tumhe tiṭṭhatha na gare;
savibhattīnanetvava-arahati dhammo tumhādisānaṃ; arahati dhammo amhādisānaṃ.


Teme nāse. 239.

Nāmhi se va apādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ
tumhaamhasaddānaṃ savibhattinaṃ teme vā honti yathākkamaṃ; kataṃ te, katā tayā;
kataṃme, kataṃ mayā; dīyate te; dīyate tava; dīyate me, dīyate mama; dhanaṃ te, dhanaṃ
tava; dhanaṃ me, dhanaṃ mama.


Anvādese. 240.

Kathitānukathanavisase tumhaamhasaddānamādesā niccaṃ bhavanti punabbidhānā; gāmo
tumhaṃ pariggaho; atho janapado vo pariggaho.


Sapubbā paṭhamantā vā. 241.

Vijjamānapubbasmā paṭhamantā paresaṃ tumhaamhasaddānamādesā vā honti cādesepi;
gāme paṭo tumhākaṃ; atho nagare kambalo vo;


[SL Page 032.] [\x 32/]

Atho nagare kamalo tumhākaṃ; sapubbāti-kiṃ? Paṭo tumhākaṃ; atho kamalo vo;
paṭhamantāti-kiṃ? Paṭo nagare tumhākaṃ; atho kamalo gāme vo.


Na cavāhāhevayoge. 242.

Vādīhi yoge tumhaamhasaddānamādesā na honti; gāmo tava ca pariggaho, mama ca
pariggaho; gāmo tavavā pariggaho, mamavā pariggaho; gāmo tavaha pariggaho; mamaha
pariggaho; gāmo tavāha pariggaho, mamāha pariggaho; gāmo taveva pariggaho, mameva
pariggaho; evaṃ sabbattha udāharitabbaṃ...Yogeti-kiṃ?Gāmo ca te pariggaho, nagarañca me
pariggaho.


Dassanatthenālocane. 243.

Dassanatthesu ālovanavajjitesu payujjamānesu tumhaamahasaddānamā desā na honti; gāmo
tumhe amhe udadissāgato; gāmo amhe udadissāgato...Anālocaneti-kiṃ? Gāmo vo āloveti,
gāmo no āloceti.


Āmantaṇaṃ pubbamasantaṃva. 244.

Āmantaṇaṃ pubbamavijjamānaṃ viya hoti tumhaamhasaddānamādesavisaye; devadatta tava
pariggaho...Āmantaṇanti-kiṃ? Kambalo te pariggaho; pubbanti-kiṃ? "Mayetaṃ
sabbamakkhātaṃ tumhākaṃ dvijapuṅgavā" parassa hi avijjamānattā apādādoti-paṭisedho na
siyā; ivāti-kiṃ? Savaṇaṃ yathā siyā.


Na sāmaññavacanamekatthe. 245.

Samānādhīkaraṇe parato sāmaññavacanamāmantaṇamasantaṃ viya na hoti; māṇavaka
jaṭilaka te pariggaho...Parassāvijjamānantepi pubbarūpa mupādāyādeso hoti;
sāmaññavacananti-kiṃ? Devadatta māṇavaka pariggaho; ekattheti-kiṃ? Devadatta
yaññadatta tumhaṃ pariggaho.


Bahusu vā. 246.

Bahusu vattamānamāmantaṇaṃ sāmaññavacanamekatthe avijjamānaṃ viyavā na hoti;
brāhmaṇa guṇavanto, tumhākaṃ pariggaho; brāhmaṇa guṇavanto vo pariggaho.

Iti moggallāyanavyākaraṇe vuttiyaṃ syādikaṇḍo dutiyo.
---------


[SL Page 033.] [\x 33/]

Syādi syādinekatthaṃ. 1.

Syādyantaṃ syādyantena sahekatthaṃ hotīti-idamadhikataṃ veditabbaṃ; so ca
bhinnatthānamekatthibhāvo samāsoti vuccate.


Asaṃkhyaṃ vibhattisampatatisamīpasākalyābhāvayathāpacchāyugapadatthe. 2.

Asaṃkhyaṃ syādyantaṃ vibhattyādīnamatthe vattamānaṃ syādyantena sahe katthaṃ bhavati;
tatthavibhattyatthe tāva-itthīsu kathā pavattā adhītthi...Sampatti dvidhā attasampatti
samiddhi ca-sampannaṃ brahmaṃ sabrahmaṃ, licchavīnaṃ; samiddhi bhikkhānaṃ
subhikkhaṃ...Samīpe-kumbhassa samīpamupakumbhaṃ...Sākalye-satiṇamajjhoharati;
sāggyadhīte...Abhāvo sambandhibhedā bahuvidho; tatra iddhābhāve-vigatā iddhi
saddikānaṃ dussaddikaṃ; atthābhāve-abhāvo makkhikānaṃ nimmakkhikaṃ;
atikkamābhāve-atigatāni tiṇāni nittiṇaṃ; sampatābhāve-atigataṃ lahupāpuraṇaṃ
atilahupāpuraṇaṃ; lahupā puraṇassa nāyamupabhogakāloti attho...Yathātthonekavidho;
tatra yoggatāyaṃ-anurūpaṃ surūpo vahati; vīcchāyaṃ-anvaddhamāsaṃ; atthānati
vattiyaṃ-yathāsatti; sadisatte-sadiso kikhiyā sakikhī; ānupubbiyaṃ-anujeṭṭhaṃ;
pacchādatthe-anurathaṃ; yugapadatthe-sacakkaṃ, nidhehi.


Yathā na tulye. 3.

Yathāsaddo tulyatthe vattamāno syādyantena sahekattho na bhavati; yathā devadatto tathā
yaññadatto.


Yāvāvadhāraṇe.4.

Yāvasaddovadhāraṇe vattamāno syādyantena sahekattho bhavati; avadhāraṇamettakatā
paricchedo; yāvāmattaṃ brāhmaṇe āmantaya; yāvajīvaṃ...Avadhāraṇeti-kiṃ, yāvadannaṃ
tāvabhuttaṃ nāvadhārayāmi kittakaṃ mayā bhuttanti.


Payyapābahitiropurepacchā vā pañcamyā. 5.

Pariādayo pañcamyantena sahekatthā honti vā; paripabbataṃ vassi devo,
paripabbatā;apapabbataṃ vassī devo, apapabbatā; āpāṭaliputtaṃ vassi devo, āpāṭaliputtā;
bahagāmaṃ, bahigāmā; tiropabbataṃ, tiropabbatā; purebhattaṃ, purebhattā; pacchābhattaṃ,
pacchābhattā...Vetādhikāro.


Samīpāyāmesvanu. 6.

Anusaddo sāmipye āyāme ca vattamāno syādyantena sahekattho hoti vā; anuvanamasani
gatā; anugaṅgaṃ bārāṇasī...Samīpāyāmesvīti-kiṃ, rukkhamanuvijjotate vijju.


[SL Page 034.] [\x 34/]

Tiṭṭhagvādīni. 7.

Tiṭṭhaguppabhutīni ekatthibhāvavisaye nipātīyante; tiṭṭhanti gāvo sasmiṃ kāle tiṭṭhagu,
kālo; vahaggu. Kālo; āyatigavaṃ; baleyavaṃ; lutayavaṃ; lūyamānayavamiccādi...Vyāntotthe;
kesākesī; daṇḍādaṇḍī...Tathā velāppabhāvanatthopi; pāto nahānaṃ pātanahānaṃ; sāyaṃ
nahānaṃ sāyanahānaṃ; pātakālaṃ sāyakālaṃ; pātameghaṃ; sāyameghaṃ; pātamaggaṃ;
sāyamaggaṃ.


Oreparipaṭipāremajjheheḍhūddhādhonto vā jaṭṭhiyā. 8.

Orādayo vā saddā chaṭṭhiyantena sahekatvā vā honti; ekārantantaṃ nipātanato...Oregaṅgaṃ;
uparisikharaṃ; paṭisotaṃ; pāreyamunaṃ; majjhegaṅgaṃ; heṭṭhāpāsādaṃ;; uddhagaṅgaṃ;
adhogaṅgaṃ; antopāsādaṃ...Puna vāvidhānā gaṅgāoramiccādīpi honti.


Tannapuṃsakaṃ. 9.

Yadetamatikkantamekatthaṃ tannapuṃsakaliṅgaṃ veditabbaṃ; tathā ceve dāhaṭaṃ; vā kvaci
bahulādhikārā...Yathāparisaṃ, yathāparisāya; sakāya sakāya parisāyāti attho.


Amādi. 10.

Amādisyādyantaṃ syādyantena saha bahulamekatthaṃ hoti; gāmaṃ gato gāmagato muhuttaṃ
sukhaṃ muhuttasukhaṃ...Vuttiyevopapadasamāse-kumbhakāro; sapāko; tannavāyo;
varāharo...Ntamānaktavantūhi vākya meva; dhammaṃ suṇanto; dhammaṃ suṇa māno;
odanaṃ bhuttavā.

Raññā hato rājahato; asinā chinno asicchinno; pitusadiso; pitusamo; sukhasahagataṃ;
dadhinā upasittaṃ bhojanaṃ dadhibhojanaṃ; guḷena misso odano
guḷodano...Vuttipadenevopasittādikriyāyākhyāpanato natthāyuttatthatā.

Kvaci vuttiyevaka; urago, pādapo...Kvaci vākyameva; erasunā chinnavā; dassanena
pahātabbā.

Buddhassa deyyaṃ buddhadeyyaṃ; yūpāya dāru yūpadāru; rajanāya doṇi rajana doṇī.
Idhana hoti-saṃghassa dātabbaṃ...Kathaṃ, etadattho etadattā etadatthanti-aññapadatthe
bhavissati.

Savarehi bhayaṃ savarabhayaṃ; savarabhayaṃ; gāmaniggato, methunāpeto...Kvacī vutti
yeva; kammajaṃ; cittajaṃ...Idha na hoti-rukkhā patito,

Rañño puriso rājapuriso...Bahulādhikārā ntamānaniddhāriyapūraṇa bhāvatittatthehi na hoti;
mamānukubbaṃ; mamānukurumāno; gunnaṃ kaṇhā sampannakīratamā; sissānaṃ pañcamo;
paṭassa sukkatā...Kvaci hoteva; vattamānasāmīpyaṃ...Kathaṃ, brāhmaṇassa sukkā
dantāti-sāpekkhatāya na hoti...Idha pana hoteva candanagandho; nadīghoso;


[SL Page 035.] [\x 35/]

Kaññārūpaṃ; kāyasamaesso; phalarasoti...Phalānaṃ titto; phalāna māsito; phalānaṃ suhito;
brāhmaṇassa uccaṃ gehanti; sāpekkhatāya na hoti...Rañño pāṭaliputtakassa dhana
nti-dhanasambandhe chaṭṭhīti pāṭaliputtakena samandhābhāvā na hessati. Rañño go ca
asso ca puriso cāti bhinnatthatāya vākyameva...Rañño gavāssapurisā rāja gavāssapurisāti
vutti hotevekatthibhāve...Dāne soṇḍo dānasoṇḍo; dhammarato; dānāhirato...Kvaci
vuttiyeva kucchasayo thalaṭṭho paṅkajaṃ; saroruhaṃ...Idha na hoti bhojane mattaññètā,
indriyesu guttadvāratā; āsane nisinno; āsane nisīditabbaṃ.


Visesanamekatthena. 11.

Visesanaṃ syādyantaṃ visessena syādyantena samānādhikaraṇena sahekatthaṃ hoti; nīlañca
taṃ uppalañceti nīluppalaṃ; chinnaca taṃ paruḷhañceti chittaparuḷhaṃ satthīva satthī, satthī
va sā sāmā ceti satthisāmā; sīhova sīho, muni caso sīho cāti munisīho; sīlameva dhanaṃ
sīladhanaṃ...Kvaci vākyameva puṇṇo mattāniputto; citto gahapati...Kvaci vuttiyeva;
kaṇhasappo; lohitasāli...Visesananti-kiṃ, tacchako sappo...Ekattheneti-kiṃ, kālamhā
añño...Kathaṃ, pattajīviko; āpannajīviko...Māsajātoti-aññapadatthe bhavakissati.


Nañ. 12.

Nañivcetaṃ syādyantaṃ syādyattena sahekatthaṃ hoti na brāhmaṇo
abrāhmaṇo...Bahulādhikārato asamatthatthehipi kehicihoti; apunageyyā, gāthā...Anokāsaṃ
kāretvā; amūlā mūlaṃ gantvā...Īsakaḷāro īsapiṅgaloti-syādisyādineti samāso; vākyameva
vātippasaṅgā bhāvā.


Kupādayo niccamasyādividhimhi. 13.

Kusaddo pādayo ca syādyantena sahekatthā honti naniccaṃ syādividhi
visayatoññattha;kucchito brāhmaṇo kubrāhmaṇe; īsakaṃ uṇhaṃ kaduṇhaṃ; panāyako;
abhiseko; pakaritvā; pakataṃ; duppuriso, dukkataṃ; supuriso; sukataṃ; ahitthuta; atitthutaṃ;
ākaḷāro; ābaddho...Pādayo gatādyatthe paṭhamāya; pagato ācariyo pācariyo;
pantevāsi...Accādayo kattādyatthe dutiyāya; atikkanto mañcamatimañco; atimālo...Avādayo
kuṭṭhādyatve tatiyāya; avakuṭṭhaṃ kokilāya vanamavakokilaṃ; avamayuraṃ...Pariyādayo
gilānādyatthe catutthiyā; parigilāno jjheno...Nyādayo kantādyatthe pañcamiyā; nikkhanto
kosamiyā nikkosami...Asyādividhimhīti kiṃ, rukkhampativijjotate,


Cī kriyatthehi. 14.

Cīppaccayanto kriyatthehi syādyantehi sahekattho hoti; malinīkarīya.


[SL Page 036] [\x 36/]

Bhusanādarānādaresvalaṃsāsā. 15.

Bhusanādisvatthesvalamādayo saddā kriyatthehi syādyantehi sahekatthā honti;
alaṃkarīya;sakkacca; asakkacca...Bhusanādīsuti-kiṃ, alaṃbhutvā gato; sakkatvā gato;
asakkatvā gato; pariyantaṃ sobhanama sobhananti attho.


Aññe ca. 16.

Aññe ca saddā kriyatthehi syādyantehi saha bahulamekatthā bhavanti; purobhūya;
tirobhūya; tirokarīya; urasikarīya; manasikarīya; majjhekarīya; tuṇhībhūya.


Vānekaññatthe.17.

Anekaṃ syādyantamaññassa padassatthe ekatthaṃ vā hoti; bahūni dhanāni yassa so
bahudhano; lambā kaṇṇa yassa so lambakaṇṇo; vajiraṃ pāṇimhi yassa so vajirapāṇi;
mattābahavo mataṅgā ettha mattabahumātaṅgaṃ, vanaṃ; āruḷho vānaro yaṃ rukkhaṃ so
āruḷhavānaro; jitāni indriyāni yena so jitindriyo; dinnaṃ bhojanaṃ yassa so dinnabhojano;
apa gataṃ kālakaṃ yasmā paṭā soyamapagatakālako; upagatā dasa yesaṃ ata upadasā;
āsannadasā; adūradasā; adhikadasā; tayo dasaparimāṇamesaṃ tidasaṃ...Kathaṃ, dasasaddo
saṃkhyāne vattate parimāṇasaddasannidhānā, yathā-pañcaparimāṇamesaṃ pañcakā
sakuṇati; dve vā tayo vā parimāṇamesaṃ dvattayo; vāsaddatthe vā-dve vātayo vā
dvattayo...Dakkhiṇassā ca pubbassā ca disāya yadantarāḷaṃ dakkhiṇapubbā, disā; dakkhiṇa
ca sā pubbā cāti vā; saha puttenāgato saputto; salomako, vijjamānalomakoti attho; evaṃ
sapakkhako; atthikhīrā, brāhmaṇīti-atthisaddo vijjamānatthe nipāto...Kvacī gatatthatāya
padantarānamappayogo;kaṇṭhaṭṭhā kāḷā assa kaṇṭhekāḷo; mbaṭṭhamukhamiva *
mukhamassa oṭṭhamukho; kesasaṅghā to cūḷā assa kesacūḷo; suvaṇṇavikāro alaṅkāro assa
suvaṇṇālaṅkāro; papatitaṃ paṇṇamassappatitapaṇṇo, papaṇṇo; avijjamānā yuttā assa
avijjamānaputto; na santi puttā assa aputto...Kvaci na hoti pañcabhuttavanto, assa bhātuno
putto assa atthīti bahulādhikārato.


Tattha gehatvā tena paharitvā yuddhe sarūpaṃ. 18.

Sattamyantaṃ tatiyantañca sarūpamanekaṃ tattha gahetvā tena paharitvā
yuddheññapadatthe ekatthaṃ vā hoti; kesesu ca kesesu ca gahetvā yuddhampavattaṃ
kesākesī; daṇḍehi ca daṇḍehi ca paharitvā yuddhamapavattaṃ daṇḍā daṇḍī,
muṭṭhāmuṭṭhī "cī vītihāre" ti cī samāsanto "cismi" ntyākāro...Tattha teneti-kiṃ, kāsañca
kāsañca gahetvā yuddhaṃ pavattaṃ; gahetvā paharitvāti-kiṃ, rathe ca rathe ca ṭhatvā
yuddhaṃ pavattaṃ; yuddheti-kiṃ, hatthe ca hatthe ca gahetvā saṃkhyaṃ pavattaṃ;
sarūpanti-kiṃ, daṇḍehi ca musalehi ca paharitvā yuddhaṃ pavattaṃ.
---------------------------------------
* Oṭṭhamukhaliva, oṭṭhova mukhamassa.


[SL Page 037] [\x 37/]

Catthe. 19.

Anekaṃ syādyantaṃ catthe ekatthaṃ vā bhavati...Samuccayonvācayo itarītarayogo sāmāhāro
ca casaddatthā; tattha samuccayānvācayesu ne katathibhāvo sambhavati-tesu hi samuccayo
aññamaññanirapekkhāna mattappadhānānaṃ katthavi kriyāvisese cīyamānatā-yathā-dhaveca
khadire ca palāse ca chindāti; anvāvayo ca yattheko padhānabhāvena vidhīyate aparo ca
guṇabhāvena-yathā-bhikkhaṃ cara gāvocānayeti...Itaradvayetu sambhavati; tesu hi
aññamaññassāpekkhānamavayavabhedānugato itarītarayo
go-yathā-sāriputtamoggallānāti-assāvayavappadhānantā bahuvacana meva;
aññamaññasāpekkhānameva tirohitāvayavabhedo samudāyappadhāno
samāhāro-yathā-chantupākahananti-assa pana samudāyappadhānattā ekavacanameva; te ca
samāhārītarītarayogā bahulaṃ vidhānā niyatavisayāyeva honti, tatrāyaṃ visayavibhāgo
niruntipiṭakāgato.

Pāṇituriyayoggasenaṅgānaṃ; niccaverinaṃ; saṃkhyāparimāṇasaññānaṃ; khuddajantukānaṃ;
pavanacaṇḍālānaṃ; caraṇasādhāraṇanaṃ; ekajjhāyanapāvacanānaṃ; liṅgavisesāna;
vividhaviruddhānaṃ; disānaṃ; nadīnañca; niccaṃ samāhāre katthaṃ bhavati.

Tiṇarukkhapasusakuṇadhanadhaññavyañjanajanapadānaṃ vā aññesamitarītarayogova.

Pāṇyaṅgānaṃ...Cakkhusotaṃ; mukhanāsikaṃ; hanugīvaṃ; chavimaṃsalohitaṃ; nāmarūpaṃ;
jarāmaraṇaṃ...Turiyaṅgānaṃ...Alasatālambaraṃ; murarajagomukhaṃ; saṃkhadeṇḍimaṃ;
maddavikapāṇavikaṃ; gītavāditaṃ; sammatālaṃ...Yoggaṅgānaṃ...Phālapācanaṃ;
yuganaṅgalaṃ...Senaṅgānaṃ...Asisattitomarapiṇḍā; asicammaṃ; dhanukalāpaṃ;
paharaṇavaraṇaṃ...Niccaverīnaṃ...Ahinakulaṃ; biḷālamūsikaṃ; kākolukaṃ;
nāgasupaṇṇaṃ...Saṅakhyāparimāṇasaṃ ñānaṃ...Ekakadukaṃ; dukatikaṃ;
tikacatukkapañcakaṃ; dasadedādasakaṃ...Khuddajantukānaṃ...Kīṭapaṭaṅgaṃ;
kunthakipillikaṃ; ḍaṃsamakasaṃ; makkhikaki
pillikaṃ...Pacanacaṇḍālānaṃ...Orabbhikasūkarikaṃ;
sākuntikamāgavikaṃ...Sapākacaṇḍālānaṃ...Venarathakāraṃ;
pukkusachavaḍāhakaṃja...Caraṇasādhāraṇanaṃ...Atisabhāradvājaṃ; kaṭhakālāpaṃ;*
sīlapaññāṇaṃ; samathavipassanaṃ;
vijjācaraṇaṃ...Ekajjhāyanapāvacanānaṃ...Dīghamajjhimaṃ, ekuttarasaṃyuttakaṃ;;
khandhakavibhāgaṃ...Liṅgavisesānaṃ...Itthipumaṃ;
dāsidāsaṃ;cīvarapiṇaṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ;
tiṇakaṭṭhāsākhapalāsaṃ; "lābhī hoti
vivarapinḍapātasenāsanagilānapaccayabhesajjaparikkhārāna" ntipi
dissati...Vividaviruddhānaṃ...Kusalākusalaṃ; sāvajjāna vajjaṃ; hīnappaṇitaṃ; kaṇhasukkaṃ;
chekapāpakaṃ; adharuttaraṃ...Disānaṃ...Pubbāparaṃ; dakkhiṇuttaraṃ; pubbadakkhiṇaṃ;
pubbuttaraṃ; aparadakkhiṇaṃ; aparuttaraṃ...Nadīnaṃ...Gaṅgāyamunāmabhīsarabhu.
---------------------------------------
* Kaṭṭhakalāpaṃ.


[SL Page 038] [\x 38/]

Tiṇavisesānaṃ...Kāsakusaṃ. Kāsakusā; usīrabīraṇaṃ, asirabīraṇa; muñjababbajaṃ,
muñjababbajā...Rukkhavisesānaṃ...Khadirapalāsaṃ, khadirapalāsā; dhavāssakaṇṇaṃ,
dhavāssakaṇṇā; pakilakkhanigrodhaṃ, pilakkhanigrodhā; assatthakapitthanaṃ,
assatthakapitthanā, sākasālaṃ * sākasālā...Pasuvisesānaṃ...Gajagavajaṃ, gajagavajā gomahisa,
gomahisā; eṇeyyagomahasaṃ, eṇeyyagomahisā; eṇeyyavarāhaṃ. Eṇeyyavarāhā; ajeḷakaṃ,
ajeḷakā, kukkuṭasūkaraṃ, kukkuṭasūkarā;+ hatthigavāssavalavaṃ, hatthigavāssava
lavā...Sakuṇavisesānaṃ...Haṃsabalākaṃ, haṃsabalākā, kāraḍavavakkavakākaṃ,
kāraḍavacakkavākā; bakabalākaṃ, bakabalākā...Dhanānaṃ...Hiraññasuvaṇṇaṃ,
hiraññasuvaṇṇā; maṇisaṃkhamuttāveḷuriyaṃ, maṇisaṃ bamuttāveḷuriyā;
jātarūparajataṃ,jātarūparajatā...Dhaññānaṃ...Sāliyavakaṃ, sāliyavakā; tilamuggamāsaṃ,
tilamuggamāsā; nipphāvakulatthaṃ, nipphavakulatthā...Byañjanānaṃ...Sākasuvaṃ, sākasuvā;
gabyamāhisaṃ. Gabyamāhisā; eṇeyyavārāhaṃ, eṇeyayavārāhā; migamāyūraṃ;
migamāyūrā...Janapadānaṃ...Kāsikosalaṃ. Kāsikosalā, vajjimallaṃ.Vajjimallā, cetivīsaṃ,
cetivīsā; macchasūrasenaṃ maccasūrasenā; kurupañcālaṃ.Kurupañcālā.

Itarītarayogo-yathā-candimasuriyā; samaṇabrāhmaṇa, mātāpitaro; iccādi...Etasmiṃ
ekatathībhāvakaṇḍe yaṃ vuttaṃ pubbaṃ nipatti kamātikkame payojanābhāvā...Kvaci paro;
kvaci vipallāsopi hoti bahulādhikārato...Dattānaṃ rājā rājadanto...Katthaci
kamampaccānādarā pubbakālassāpi paranipāto...Littavāsito; naggamusito; sittasammaṭṭho;
bhaṭṭhaluñcito...Catthe yadekatthaṃ tattha keci pubbapadaṃ bahudhā niyamenti tadiha
vyahicāradassanā na vuttanti daṭṭhabbaṃ.


Samāhāre napuṃsakaṃ. 20.

Catthe samāhāre yadekatthaṃ tannapuṃsakaliṅgambhavati; tathā cevodāhaṭaṃja...Kattavi na
hoti sabhāparisāyāti ñāpakā; ādhipaccaparivāro; chanda pārisuddhi; paṭisandhippavattiyaṃ.


Saṃkhyādi. 21.

Ekatthe samāhāre saṃkhyādi napuṃsakaliṅgambhavati; pañcagavaṃ;
catuppathaṃ...Samāhāressekattā ekavacanameva hoti; samāhāretveva-pañcakāpālopūvo;
tiputto.


Kvacekattañca chaṭṭhṛyā. 22.

Chṭhiyekatthe kvaci napuṃsakattaṃ hotekattañca; salabhānaṃ chāyā salabhacchāyaṃ; evaṃ
sakuntānaṃchāyā, sakuntacchāyaṃ; pāsadacchāyaṃ; pāsādacchāyaṃ; gharacchāyaṃ;
gharaccāyā...Amanussā sabhāya sapuṃsakekattambhavati. Brahmasabhaṃ; devasabhaṃ;
indasabhaṃ; yakkhasabhaṃ; sarabhasabhaṃ...Manussasabhāyaṃ, khattiyasabhā; rājasabhā
iccevamādi...Kvacīti kiṃ, rājapuriso.
---------------------------------------
* Sakasālaṃ.
+ Kukakurasūkaraṃ, kukkurasūkarā.
Kvaci pala.


[SL Page 039] [\x 39/]

Syādisu rasso. 23.

Napuṃsake vattamānassa rasso hoti syādisu; salabhacchāyaṃ...Syādisūti-kiṃ, salabhacchāye.

Ghapassāntassāppadhānassa. 24.

Antabhutassāppadhānassa ghapassa syādisu rasso hoti; bahumālo, poso; nikkosambi;
ativāmoru...Antassāti-kiṃ, rājā kaññāpiyo; appadhānassāti-kiṃ, kumārī brahmabandhū.


Gossu. 25.

Antabhutassāppadhānassa gossa syādisu uhoti; cittagu...Appadhānassātveva-sugo;
antassātveva-gokulaṃ.


Itthiyamatvā. 26.
Itthiyaṃ vattamānato akārantato nāmasmā āppaccayo hoti; dhammadinnā.


Nadādito ṅī. 27.

Nadādīhi itthiyaṃ ṅīppaccayo hoti; nadīmahī kumārī taruṇī vāruṇī gotamī.

Goto vā

Gāvī, go; ākatigaṇeyaṃ...Ṅakāro"ntanatunaṃ ṅīmhī to vā" ti visesanattho.


Yakkhāditthinī ca. 28.

Yakkhādito itthiyaminī hoti ṅī ca; yakkhinī, yakkhī; nāginī, nāgī; sīhinī, sīhī.


Ārāmikādīhi. 29.

Ārāmikādito inī hotī hotitthiyaṃ; ārāmikinī; anantarāyikinī; rājinī.

Saññāyaṃ mānuso.
Mānusinī; aññatra mānusī.


Yuvaṇṇehi nī. 30.

Itthiyamīvaṇaṇuvaṇṇantehi nī hoti bahulaṃ; sadā payatapāṇinī; daṇḍinī; bhikkhunī;
khattabandhunī; paracittavidunī...Mātuādito kasmā na hoti? Itthippaccayaṃ vināpi
itthattābhidhānato.


Katimhāññatthe. 31.

Ktimhāññattheyeva itthiyaṃ nī hoti bahulaṃ; sāhaṃ ahiṃsāratinī; tassā muṭṭhassatiniyā; sā
vacchagiddhinī...Aññattheti-kiṃ, dhammaratī.


Gharaṇyādayo. 32.

Gharaṇippabhutayo nīppaccayantā sādhavo bhavanti; gharaṇī; pokkharaṇi; īssattaṃ
nipātanā.

Ācariyā vā yalopo ca; ācarinī; ācariyā.


[SL Page 040] [\x 40/]

Mātulāditvāni bhariyāyaṃ. 33.

Mātulādito bhariyāyamānī hoti; mātulānī; vāruṇī; gahapatānī; ācariyānī.

Abhariyāyaṃ khantiyā vā; khantiyānī; khantiyā...Nadādipāṭhā bhariyāyantu khantiyi.


Upamāsaṃhitasahitasaññatasahasaphavāmalakkhaṇāditurutu. 34.

Ūrusaddā upamānādipubbā itthiyamū hoti; karabhorū; saṃhitorū; sahitorū; saññatorū; sahorū;
saphorū; vāmorū; lakkhaṇerū...Ūti-yogavibhāgā ū; brahmabandhū.


Yuvā tī. 35.

Yuvasaddato tī hotitthiyaṃ; yuvatī.


Ntantūnaṃ ṅīmhi to vā. 36.

Ṅīmhintanatunaṃ to vā hoti; gacchatī, gacchantī; sīlavatī; sīlavanti


Bhavato bhoto. 37.

Ṅīmhi bhavato bhotādesohoti vā; bhotī; bhavantī.


Gossāvaṅ. 38.

Gosaddassa ṅīmhāvaṅ hoti; gāvī.


Puthussa pathavaputhavā. 39.

Ṅīmhī puthussa pathavaputhavā honti; pathavī; puthavī... he; paṭhavī.


Samāsantva. 40.

Samāsanto aiti vādhikarīyati.


Pāpādīhi bhumiyā. 41.
Pāpādīhi parā yā bhumi tassā samāsanto a hoti; pāpabhumaṃ; jātibhumaṃ.


Saṃkhyāhi. 42.

Saṃkhyāhi parā yā bhumi tassā samāsanto a hoti; dvibhūmaṃ; tibhumaṃ.


Nadigodāvarīnaṃ. 43.

Saṃkhyāhi parāsaṃ nadīgodāvarīnaṃ samāsanto a hoti; pañcanadaṃ; satta godāvaraṃ.


Asaṃkhyohi cāṅgulyānaññāsaṃkhyatthesu. 44.

Asaṃkhyahi saṃkhyāhi ca parā aṅgulyā samāsanto ahoti no ce aññā padattho asaṃkhyatthe
ca samāso vattate; niggatamaṅgulīhi niraṅgulaṃ; accaṅgulaṃ; dve aṅguliyo samāhaṭā
dvaṅgulaṃ...Anaññāsaṃkhyatthesūti-kiṃ, pañcaṅgulīhattho; kathaṃ, dve aṅgulī mānamassāti.
Dvaṅgulanti-nātra samāso ññapadatthe vihito mattādīnaṃ lope kate tattha vattate;
aṅgulasaddo vā pamāṇavācīsaddantaraṃ...Yathā-yenaṅgulappamāṇena aṅgulānaṃ sataṃ
puṇṇaṃ catuddasa vā aṅgulānīti.



[SL Page 041] [\x 41/]

Dīghāhovassekadesehi ca rattyā. 45.

Dīghādīhi asaṃkhyehi saṃkhyāhi ca parasmā rattiyā samāsanto a hoti; dīgharattaṃ;
ahorattaṃ; vassārattaṃ; pubbarattaṃ; apararattaṃ; aḍḍharattaṃ; atikkanto rattiṃ atiratto; dve
rattī samāhaṭā dvīrattaṃ...Vā kvaci bahulādhikārā-ekarattaṃ; ekaratti...Anaññāsaṃkhyatthesu
tveva-dīgharatti, hemanto; uparatti...Kvaci hoteva bahulaṃ vidhānā; yathārattaṃ.


Gotvacatthe cālope. 46.

Gosaddā alopavisayā samāsanto a hoti na ve catthe samāso aññapadatthe asaṃkhyatthe ca;
rājagavo; paramagavo; pañcagavadhano; dasagavaṃ...Alopeti-kiṃ, pañcahi gohi kīto
pañcagu; acattheti-kiṃ, ajassagāvo...Anaññāsaṃkhyatthesutveva-cittagu; upagu.


Rattindivadāragavacaturassā. 47.

Ete saddā aantā nipaccante; ratto ca davā ca rattindivaṃ; ratti ca divā ca rattindivaṃ; dārā ca
gāvo ca dāragavaṃ; catasso assiyo assa caturasso.


Āyāmenugavaṃ. 48.

Anugavanti nipaccate āyāme gamyamāne; anugavaṃ, sakaṭaṃ...Āyāmeti-kiṃ, gunnaṃ pacchā
anugu.


Akkhismāññatthe. 49.

Akkhismā samasanto a hoti aññatthe ce samāso; visālakkho.


Dārumhyaṅgulyā. 50.

Aṅgulantā aññapadatthe dārumhi samāsanto a hoti; dvaṅgulaṃ, dāru;
pañcaṃgulaṃ...Aṅgulisadisāvayavaṃ dhaññādīnaṃ dvikkhepakaṃ dārūti vuccate...Pamāṇe tu
pubbe viya saddhaṃ; sakharājasaddā akārantāva, sissopi na dissati...Gāṇḍīvadhanvāti
pakatantarena siddhaṃ.


Dvī vītihāre. 51.

Kriyāvyatihāre gamyamāne aññapadatthe vattamānato cī hoti; kesākesī;
daṇḍādaṇḍī...Cakāro cisminti visesanattho; sugandhī duggandhīti-payogo na dissate.


Latvitthīyūhi ko. 52.

Latuppaccayantehi itthīyamīkārukārantehi ca bahulaṃ kappaccayo hoti aññapadatthe;
bahukattuko; bahukumāriko; bahubrahmabandhuko; bahulantveva-subbhū.


Vāññato. 53.

Aññehi aññapadatthe ko vā bahulaṃ hoti; bahumālako; bahumālo.


[SL Page 042] [\x 42/]

Uttarapade. 54

Etamadhikataṃ veditabbaṃ.


Imassidaṃ. 55.

Uttarapade parato imassa idaṃ hoti; idamaṭṭhitā; idappacavayā; niggakahītalopo passaca
dvībhāvo.


Puṃ pumassa vā. 56.

Pumassa puṃ hotuntarapade vibhāsā; pulliṅgaṃ; puṃliṅgaṃ.


antantūnaṃ.57.

Esaṃ ṭa hotuttarapade kvaci vā; bhavampatiṭṭhā mayaṃ; bhagavammūlakā no
dhammā...Bahulādhikārā tarādisu ca; pageva mahattarī; rattaññèmahattaṃ

A. 58.

Esaṃ a hotuntarapade; guṇavantapatiṭṭhosmi.


Manādyāpādīnamo maye ca. 59.

Manādīnamāpādīnaṃ ca o hotuttarapade maye va; manoseṭṭhā; manomayā;
rajojallaṃ;rajomayaṃ; apogataṃ; apomayaṃ; anuyanti dīsodisaṃ.


Parassa saṃkhyāsu. 60.

Saṃkhyāsutatarapadesu parassa o hoti; parosataṃ; parosahassaṃ...Saṃkhyāsūti-kiṃ,
paradattupajīvino.


Jane puthassu. 61.

Jane uttarapade puthassa uhoti; ariyehi puthagevāyaṃ janoti puthujjano.


So chassāhāyatanevā. 62.

Ahe āyatane vuttarapade chassa so vā hoti; sāhaṃ;chāhaṃ; saḷāyatanaṃ; jaḷāyatanaṃ.


Latupitādīnamāraṅaraṅ. 63.

Latuppaccayantānaṃ pitādīnañca yathākkamamāraṅaraṅ vā hontuttarapade; sattāradassanaṃ;
kattāranaddoso; mātarapitaro...Vātveva-satthudassanaṃ; mātāpitaro.


Vijjāyonisambandhānamā tatra catthe. 64.
Latupitādīnaṃ vijjāsambandhīnaṃ yonisambandhīnaṃ ca tesveva latupitādisu
vijjāyonisambandhisuttarapadesu catthavisaye ā hoti;
hotāpotāro;mātāpitaro...Latupitādīnantveva-puttabhātaro; tatreti-kiṃ, pitu pitāmahā;
cattheti-kiṃ, mātubhātā; vijjāyonisambandhānanti-kiṃ, dātu bhattāro.


Putte. 65.

Putte uttarapade catthavisaye latupitādīnaṃ vijjāyonisambandhānamā hoti; pitāputtā;
mātāputtā.


[SL Page 043] [\x 43/]

Cismiṃ. 66.

Cīppaccayante uttarapade ā hoti; kesākesī; muṭṭhāmuṭṭhī.


Itthiyamhāsitapumitthi pumevekatthe. 67.

Itthiyaṃ vattamāne ekatthe samānādhikaraṇe uttarapāde pāre bhāsita pumā itthī pumeva
hotī; kumārabhariyo; dīghajaṃṅghā; yuvajāyo...Itthiyanti-kiṃ, kalyāṇī padhānameyaṃ
kalyāṇippadhānā; bhāsitapumeti-kiṃ,kaññābhariyo; itthīti-kiṃ, gāmaṇikulaṃ diṭṭhī assa
gāmaṇidiṭṭhi; ekattheti-kiṃ, kalyāṇiyā mātā kalyāṇimātā.


Kvavippaccaye. 68.

Bhāsitapumītthī paccaye kvaci pumeva hoti; vyattatarā; vyattatamā.


Sabbādayo vuttimatte. 69.

Itthivācakā sabbādayo vuttimatte pumeva honti; tassā mukhaṃ tamamukhaṃ; tassaṃ tatra;
tāya tato; tassaṃ velāyaṃ tadā.


Jāyāya jayaṃ patimhi. 70.

Patimhi pare jāyāya jayaṃ hoti; jayampati...Jānipatīti-pakatantarena siddhaṃ; tathā dampatī
jampatīti.


Saññāyamudyedakassa. 71.

Saññāyamudakassuttarapade udādeso hoti; udadhi; udapānaṃ.


Kumbhādisu vā. 72.

Kumbhādisuttarapadesu udakassa udādeso vā hoti; udakumbho, udakakumbho; udapatto,
udakapatto; udabindu...Ākatigaṇeyaṃ.


Sotādisu lopo. 73.

Sotādisuttarapadesu udakassa ussa lopo hoti; dakasotaṃ; dakarakkhaso.


ā naññassa. 74.

Uttarapade nañsaddassa ṭa hoti; abrāhmaṇe...Ñakāro kiṃ, kevalassa mā hotu; pāmanaputto.


An sare. 75.

Sarādouttarapade nañsaddassa an hoti; anakkhātaṃ.


Nakhādayo. 76.

Nakhādayo saddā anantaṭādesā nipaccante; nāssa khamatthiti nakho;
akhamaññaṃ...Saññāsaddesu ca nipphattimattaṃ yathākathañci kattabbaṃ.

Nāssa kulamatthīti nakulo; akulamaññaṃ; nakha nakula napuṃsaka nakkhatta nāka
evamādi.


[SL Page 044] [\x 44/]

Nago vāppāṇini. 77.

Nagaiccappāṇini vā nipaccate; nagā, rukkhā; nagā,pabbatā; agā, rukkhā; agā,
pabbatā...Appāṇinīti-kiṃ, ago navasalo sītena.


Sahassa soññatthe. 78.

Aññapadatthavuttimhi samāse uttarapade pare sahassa so vā hoti; saputto, sahaputto;
aññattheti-kiṃ, saha katvā saha yujjhitvā.


Saññāyaṃ. 79.

Sahasasuttarapade so hoti saññāyaṃ; sāssatthaṃ; sapalāsaṃ.


Apaccakkhe. 80.

Apaccakkhe gamyamāne sahassa so hotuttarapade; sāggi, kapoto; sapisāvā, vātamaṇḍalikā.


Akāle sakatthe. 81.

Sakatthappadhānassa sahasaddassa akāle uttarapade so hoti; sampannaṃ brahmaṃ
sabrahmaṃ; sacakkaṃ nidhehi, sadhuraṃ...Akāleti-kiṃ, sahapubbaṇhaṃ; sahāparaṇhaṃ.


Ganthāntādhikye. 82.

Ganthānte ādhikye ca vattamānassa sahassa so hotuttarapade; sakalaṃ jetimadhīte;
samuhuttaṃ...Kālattho ārambho; ādhikye-sadoṇakhārī; samāsako kahāpaṇe;
niccatthoyamāramho.


Samānassa pakkhādīsu vā. 83.

Pakkhādisuttarapadesu samānassa sa hoti vā; sapakkho, samānapakkho; sajoti,
samānajoti...Pakkhādisūti-kiṃ, samānasīlo; pakkha joti janapada ratti pattinī pattī nābhi
bandhu brahmacāri nāma gotta rūpa ṭhāna vaṇṇavayo vacana dhamma jātiya ghacca.


Udare iye. 84.

Udare iye pare parato samānassa so navā hoti; sodariyo; samānodariyo...Iyeti-kiṃ,
samānodaratā.


Rīrikkhakesu. 85.

Etesu samānassa so hoti; sarī; sarikkho; sariso.


Sabbādīnamā. 86.

Rīrikkhakesu sabbādīnamā hoti; yādi; yādikkho; yādisoya.


Ntakimamānaṃ ṭākiṭi. 87.

Rīrikkhakesu ntasaddakiṃsaddaimasaddānaṃ ṭākīṭī honti yathākkamaṃ; bhavādī;
bhavādikkho; bhavādiso; kīdī; kīdikkho, kīdiso; īdī, īdikkho; īdiso.


[SL Page 045] [\x 45/]

Tumhāmhānaṃ tāmekasmiṃ. 88.

Rīrikkhakesu tumhāmhānaṃ tāmā hontekasmiṃ yathākkamaṃ; tādī, tādakkho, tādiso;mādī;
mādikko, mādiso...Ekasminti-kiṃ, tumhādī; amhādī; tumhādikkho; amhādikkho; tumhādiso;
amhādiso.


Taṃmamaññatu. 89.

Rīrikkhakantatoññasmiṃ uttarapade tumhāmhānamekasmiṃ taṃmaṃ honti yathākkamaṃ;
tandīpā; mandīpā; taṃsaraṇā; maṃsaraṇā...Tayyogo mayyo goti-bindulopo.


Vetasseṭ. 90.

Rīrikkhakesvetasseṭ vā hoti; edī, etādī; edikko, etādikkho; ediso, etādiso.


Vidhādisu dvissa du. 91.

Dvissa du hoti vidhādisu; duvidho; dupaṭṭaṃ; evamādi.


Di guṇādisu. 92.

Guṇadisu dvissa di hoti; diguṇaṃ; dirattaṃ; digu; evamādi.


Tīsva. 93.

Tīsu dvissa a hoti; mattikkhattuṃ; dvattipattapurā.

Ā saṃkhyāyāsatādonaññatthe. 94.

Saṃkhyāyamuttarapade dvissa ā hotasatādonaññatthe;dvādasa; dvāvīsati; dvattiṃsa;
saṃkhyāyanti-kiṃ, dirattaṃ; asatādoti-kiṃ, dvisataṃ; ṅavisahassaṃ; anaññattheti-kiṃ, dvidasā.


Tisse. 95.

Saṃkhyāyamuttarapade tissa e hotasatādonaññatthe; terasa; tevīsa;
tettiṃsa...Saṃkhyāyantveva-tirattaṃ; asatādotveva-tisataṃ; anaññatthetveva-ticatukā.


Cattāḷisādo vā. 96.

Tisse vā hoti cattāḷīsādo; tevattāḷīsa, ticattāḷīsa; tepaññāsa; tipaññāsa; tesaṭṭhṛ, tisaṭṭhi;
tesattati, tisattati; teasīti, tiyāsīti; tenavuti, tinavuti...Asatādotveva-tisataṃ.


Dvissā ca. 97.

Asatādonaññatthe cattāḷīsādo dvisse vā hoti ā ca; dvecattāḷīsaṃ, dvācattāḷīsaṃ,
dvicattāḷīsaṃ; dvepaññāsaṃ, dvāpaññāsaṃ, dvipaññāsaṃ; iccādi.


Bācattāḷisādo. 98.

Dvissa bā vā hotacattāḷīsādonaññatthe; bārasa, dvādasa; bāvīsati, dvāvīsati; battiṃsa,
dvattiṃsa...Acattāḷīsādoti-kiṃ, dvicattāḷīsa.


[SL Page 046] [\x 46/]

Vīsatidasesu pacassa paṇṇupantā. 99.

Vīsatidasesu paresu pañcassa paṇṇupattā honti vā yathākkamaṃ; paṇṇuvīsati,pañcavīsati;
pannarasa; pañcadasa.


Catussa cucodase. 100.

Catussa cuco honti vā dasasadde pare; cuddasa, coddasa, catuddasa.


Chassa so. 101.

Chassa so iccayamādeso hoti dasasadde pare; soḷasa.


Ekaṭṭhānamā. 102.

Ekaaṭṭhānaṃ ā hoti dase pare; ekādasa; aṭṭhārasa.


Ra saṃkhyāto vā. 103.

Saṃkhyāto parassa dasassa ra hoti vibhāsā; ekārasa, ekādasa; bārasa, dvādasa; paṇṇarasa,
pañcadasa; sattarasa, sattadasa; aṭṭhārasa, aṭṭhādasa...Pannabādesesu niccaṃ idha na hoti;
catuddasa.


Chatīhi va. 104.

Chatīhi parassa dasassa ḷo hoti ro ca; soḷasa; sorasa; teḷasa; terasa.


Catutthatatiyānamaḍḍhuḍḍhatiyā. 105.

Aḍḍhā paresaṃ catutthatatiyānaṃ uḍḍhatiyā honti yathākkamaṃ; aḍḍhena catuttho
aḍḍhuḍḍho; aḍḍhena tatiyo;aḍḍhatiyo...Kathaṃ, aḍḍhate yyoti-sakatthe ṇyo
uttarapadavuddhi.


Dutiyassa saha diyaḍḍhadivaḍḍhā. 106.

Aḍḍhā parassa dutiyassa saha aḍḍhasaddena diyaḍḍhadivaḍḍhā honti; aḍḍhena dutiyo
diyaḍḍho;divaḍḍho vā.


Sare kad kussuttaratthe. 107.

Kussuttarapadatthe vattamānassa sarādo uttarapade kadādeso hoti kadantaṃ;
kadasanaṃ...Sareti-kiṃ, kuputto; uttarattheti-kiṃ, kumbaṭṭho; rājā.


Kāppatthe. 108.

Appatthe vattamānassa kussa kā hotuttarapadatthe; appakaṃ lavaṇaṃ kālavaṇaṃ.


Purise vā. 109.

Kussa purise kā hoti vā; kāpuriso, kupuriso...Ayamappattavibhāsā...Appatthe tupubbena
niccaṃ hoti; īsaṃ puriso kāpuriso.


Pubbāparajjasāyamajjhe hāhassa ṇho. 110.

Pubbādihuttarapadassa ahassa ṇhādeso hoti; pubbaṇho; aparaṇho; ajjaṇho; sāyaṇho;
majjhaṇho.

Iti moggallāne vyākaraṇe vuttiyaṃ samāsakaṇḍo tatiyo.

---------

[SL Page 047] [\x 47/]

Ṇe vāpacce. 1.
Chaṭṭhiyattā nāmasmā vā ṇappaccayo hotapaccebhidheyye; ṇakāro vuddhyattho;
evamaññatrāpi; vasiṭṭhassāpaccaṃ vāsiṭṭho, vāsiṭṭhi, vāsiṭṭhaṃ vā; opagavo, opagavī,
opagavaṃ*...Veti-vākyasamāsavikappatthaṃ tassādhikāro sakatthāvadhi.


Vacchādito ṇanaṇayanā.2.

Vacchādīhi apaccappaccayantehi gottādīhi ca saddehi ṇanaṇayanappaccayā vā hontapacce;
vacchāno, vacchāyano; kaccāno, kaccāyano...Yāgame-kātiyāno; moggallāno, moggallāyano;
sākaṭāno, sākaṭāyano; kaṇhāno, kaṇhāyano; iccādi.


Kattikāvidhavādīhi ṇeyyaṇerā. 3.

Kattikādīhi vidhavādīhi ca ṇeyyaṇerā vā yathākkamaṃ hottapacce; kattikeyyo; venateyyo;
bhāgineyyo; iccādi...Vedhavero; vandhakero; nālikero; sāmaṇero; iccādi.


Ṇya diccādīhi. 4.

Ditippabhutīhi ṇyo vā hotapacce; decco; ādicco; koḍañño; gaggeyyo; bhātabbo; iccādi.


Āṇi. 5.

Akārantato ṇi vā hotapacce; dakkhi; doṇi; vāsavi; vāruṇiccādi.


Rājatoñño jātiyaṃ. 6.

Rājasaddato ñño vā hotapacce jātiyaṃ gamyamānāyaṃ; rājañño...Jātiyanti kiṃ;rājāpaccaṃ.


Khattā yiyā. 7.

Khattasaddā yaiyā hontapacce jātiyaṃ; khatyo, khattiyo; jātiyanetvava-khatti.


Manutossasaṇ. 8.

Manusaddato jātiyaṃ ssasaṇhontapacce; manusso, mānuso; itthiyaṃ-manussā,
mānusī...Jātiyanetvava-māṇavo.


Janapadanāmasmā khattiyā raññe ca ṇe. 9.

Janapadassa yaṃ nāmaṃ tannāmasmā khattiyāpacce raññe ca ṇe hoti; pañcālo; kosalo;
māgadho; okkāko...Janapadanāmasmāti-kiṃ, dāsarathi; khattiyāti-kiṃ, pañcālassa
brāhmaṇassāpaccaṃ pañcāli.


Ṇya kurusivīhi. 10.

Kurusivīhapacce raññe ca ṇyo hoti; korabyo, sebyo.
---------------------------------------
* "Opakavo" iccādi sabbattha.


[SL Page 048] [\x 48/]

Ṇa ragā tena rattaṃ. 11.

Rāgavācitatiyattato rattamiccetasmiṃ atthe ṇe hoti; kasāvena rattaṃ kāsāvaṃ; kosumhaṃ;
hāliddaṃ...Rāgāti-kiṃ, devadattena rattaṃ vatthaṃ; idha kasmā na hoti? Nīlaṃ
pītanti...Guṇavacanattā vi nāpi ṇena ṇatthattābhidhānato.


Nākkhatteninduyuttena kāle. 12.

Tatiyantato nākkhattā tena lakkhite kāle ṇe hoti taṃ ce nakkhattaminduyuttaṃ hoti;phussī,
ratti; phusso, aho...Nakkatteteti-kiṃ, gurunālakkhitā ratti; induyutteneti-kiṃ, kattikāya
lakkhito muhutto; kāleti-kiṃ, phussena lakkhitā atthasiddhi...Ajjakatti kāti-kattikāyutte cande
kattikāsaddo vattate.


Sāssa devatā puṇṇamāsi. 13.

Seti paṭhamantā assāti chaṭṭhatthe ṇe bhavati yaṃ paṭhamantaṃ sā ce devatā puṇṇamāsī
vā; sugato devatā assāti sogato; māhindo; yāmo; vāruṇo; phussī puṇṇamāsī assa
sambandhinīti phusso, māso; māso; egguno; citto; vesākho; jeṭṭhamūlo; āsāḷho; sāvaṇe;
poṭṭhapādo; assayujo, kattiko; māgasiro...Puṇṇamāsīti-kiṃ, phussī pañcamī
assa...Puṇṇamāsī ca bhatakamāsasambandhinī na hoti; puṇṇe mā assantī nibbacanā...Ako
eva nipātanā ṇesāgamo ca māsasutiyaṃ va na pañcadasarattādo vidhi.


Tamadhīte taṃ jānāti kaṇikā ca.14.

Dutiyantato tamadhīte taṃjānātīti etesvatthesuṇe hoti koṇiko ca; vyākaraṇamadhīte jānāti
vā veyyākaraṇo; chāndaso; kamako; padako; venayiko; suttattiko...Dvitaggahaṇaṃ
puthageva vidhānatthaṃ jānatassa ca ajjhenavisaybhāvadassanatthaṃ
pasiddhukapasaṃgahatthaṃ ca.


Tassa visaye dese. 15.

Chaddhiyantā visaye dese rupeṇo hoti; vasātīnaṃ visayo desovāsāto...Deseti kaṃ, cakkhussa
visayo rupaṃ; devadattassa visayo nuvāko.


Nivāse tatnāme. 10.

Chaddhiyantā nivāse dese kannāmeṇo hoti; sivīnaṃ nivāso deso sebbo; vāsāto.


Adūrabhave. 17.

Chaṭṭhiyantā adūrabhave dese tantāme ṇo hoti; vidisāya adūrabhavaṃ vedisaṃ.

[SL Page 049] [\x 49/]

Tena nibbatte. 18.

Tatiyantā nibbatte dese tannāme ṇo hoti; kusambena nibbattā kosambī, nagarī; kākandī;
mākandī; sahassena nabbantā sāhassī, parikhā...Hetumhi kattari karaṇe ca yathāyogaṃ
tatiyā.


Tamidhatthī. 19.

Tanti paṭhamantā idhāti-sattamyatthe dese tannāme ṇo hotiyantaṃ paṭhamantamanthi ce;
udumbarā asmiṃ dese santīti odumbaro; bādaro; babbajo.


Tatra bhave. 20.

Sattamyantā bhavatthe ṇo hoti; udake bhāvo odako; oraso; jānapado; māgadho;
kāpilavatthavo; kosambo.


Ajjādīhi tano. 21.

Bhavatthe ajjadīhi tano hoti; ajja bhavo ajjatano; svātano; hīyattano.


Purātoṇe ca. 22.

Purā iccasmā bhavatthe ṇe hoti tano ca; purāṇe; purātano.


Amātvacco. 23.

Amāsaddato acco hoti bhavatthe; amacco.


Majjhāditvimo. 24.

Majjhādihi sattamyantehi bhavatthe imo hoti; majjhimo; attimo...Majjha anta heṭṭhā upari
ora pāra pacchā abagantara paccanta.


Kaṇṇeyyaṇeyyakayyā. 25.

Sattamyantā ete paccayā honti bhavatthe; kaṇ-kusinārāyaṃ bhavo kosinārako; māgadhako;
āraññako, ṇeyya-gaṅgeyyo; pakabbateyyo; vāneyyo...Ṇeyyaka...Koleyyako...Bārāṇaseyyako;
campeyyako; mithileyyakoti-eyyako...Ya-dibbo; gammo;...Iya-gāmiyo; udariyo; diviyo;
pañcāliyo; bodhapakkhiyo; lokiyo.


Ṇiko. 26.

Sattamyantā bhavatthe ṇiko hoti; sāradiko, divaso; sāradikā, ratti.

Tamassa sipakpaṃ sīlaṃ paṇyaṃ paharaṇaṃ payojanaṃ. 27.

Paṭhamantā sippādivācakā asseti chaṭṭhatthe ṇiko hoti; vīṇavādanaṃ sippamassaveṇiko;
modaṅgiko; vaṃsiko; paṃsukuladhāraṇaṃ sīlamassa paṃsukuliko; tecīvariko; gandho
paṇyamassa gaṇdhiko; teliko;


[SL Page 050] [\x 50/]

Goḷiko; cāpo paharaṇamassa cāpiko; tomariko; muggariko; upadhippayojanamassa
opadhikaṃ; sātikaṃ; sāhassikaṃ.


Taṃ hantarahati gacchatuñchati carati. 28.

Dutiyantā hantīti evamādisvatthesu ṇiko hoti; pakkhīhi-pakkhino bhattīti pakkhiko;
sākuṇiko; māyuriko...Macchehi...Macchiko; meniko...Migehi-māgamiko; hāriṇiko;
sukarikoti-iko...Satamarahatīti sātikaṃ; sandiṭṭhikaṃ; ehipassavidhiṃ arahatīti ehipassiko;
sāhassiko...Sahassiyotīdha, iso; paradāraṃ gacchatīti pāradāriko; aggiko; paññāsayojaniko;
badare uñchatīti bādariko; sāmākiko; dhammaṃ caratīti dhammiko; adhammiko; (ārāmiko).


Tena kataṃ kitaṃ baddhamhisaṅkhataṃ saṃsaṭṭhā hataṃ hanti
Jitaṃ jayati dibbati khaṇati tarati carati vahati jivati. 29.

Tatiyantā katādisvatthesu ṇiko hoti; kāyena kataṃ kāyikaṃ; vācasikaṃ; mānasikaṃ; vātena
kato ābādho vātiko; satena kītaṃ sātikaṃ; sāhassikaṃ; mulatova...Devadattena kītoti na hoti
tadatthaptītiyā...Varattāya baddho vārattiko; āyasiko; pāyasiko, satena abhisaṅkhataṃ
saṃsaṭṭhaṃ vā ghātikaṃ; goḷikaṃ; dādhikaṃ; māricikaṃ...Jāle nahato hantīti vā jāliko;
khālisiko...Akkhehi jitamakkhikaṃ; sālākikaṃ; akkhehi jayati dibbati vā akkhiko; khaṇittiyā
khaṇatīti khāṇittiko; kuddāliko...Devadattena jitamaṅgulyā khaṇatīti na hoti
tadatthānavagamā...Uḷumpiko, uḷumpikoti-iko...Gopucchiko; nāviko...Sākaṭena caratīti
sākaṭiko; rathiko;parappikoti; iko...Bandhena vagatīti bandhiko; aṃsiko;
sīsikoti-iko...Vetanena jīvatīti vetaniko...Bhatiko; kayiko; vikkayiko; kayavikkayikoti-iko.


Tassa saṃvattati. 30.

Catutthyattā saṃvattati asmiṃ attheṇiko hoti; punabbhavāya saṃvattatīti
ponobhaviko;itthīyaṃ-ponobhavikā; lokāya saṃvattatīti lokiko; suḍhu aggoti saggo-saggāya
saṃvattatīti sovaggiko; sassovak tadaminādipāṭhā...Dhanāya saṃvattatīti dhaññaṃ;-yo.


Tato sambhutamāgataṃ. 31.

Pañcamyantā sambhutamāgatanti etesvatthesu ṇiko hoti; mātito sambhuta māgataṃ vā
mattikaṃ; pettikaṃ...Ṇyariyaṇiṇryāpi dissanti...Surabhito sambhutaṃ sorabhyaṃ; thanato
sambhūtaṃ thaññaṃ; pitito sambhuto pentiyo; *mātiyo, mattiyo, macco-vā.
---------------------------------------
* Pettayo.


[SL Page 051] [\x 51/]

Tattha vasati vidito bhatto niyutto. 32.

Sattamyantā* tattha vasatitvevamādisvatthesu ṇiko hoti; rukkhamūle vasatīti rukkhamūliko;
āraññiko; sosāniko; loke vidino lokiko; catu mahārājesu bhattā cātummahārājikā; dvāre
niyutto dovāriko; dassovak tadaminādi pāṭhā...Bhaṇḍāgāriko-iko-nava
kammiko...Kiyo-jātikiyo; andhakiyo.


Tassidaṃ. 33.

Chaṭṭhiyantā idamaccasmiṃ atthe ṇiko hoti; saṅghassa idaṃ saṅghikaṃ; puggalikaṃ;
sakyaputtiko; nāthaputtiko; jenadattiko...Kiye-sakiyo; parakayo; tiye-attaniyaṃ;ke-sako;
rājakaṃ, bhaṇḍaṃ.


Ṇe. 34.

Chaṭṭhiyantā idamiccasmiṃ attheṇe hoti; kaccāyanassa idaṃ kaccāyanaṃ, vyākaraṇaṃ;
sogataṃ, sāsanaṃ; māhiyaṃ, maṃsādi.


Gavādīhi yo. 35.

Gavādīhi chaṭṭhiyantehi idamiccasmiṃ atthe so hoti; gunnaṃ idaṃ gavyaṃ, maṃsādi;
kabyaṃ; dabaṃ.+.


Pitito bhātari reyyaṇ. 36.

Pitusaddā tassa bhātari reyyaṇ hoti; pītubhātā petteyyo.


Mātito ca bhaginiyaṃ cho. 37.

Mātitopitito ca tesaṃ bhaginiyaṃ cho hoti; mātubhaginī mātucchā; pitubhaginī
pitucchā...Kathaṃ, mātuloti mātulāditvānīti nipātanā.


Mātāpitusvāmaho. 38.

Mātāpitūhi tesaṃ mātāpitusvāmabho hoti; mātumātā mātāmhī; mātu pitā mātāmaho;
pitumātā pitāmhī; pitupitā pitāmaho...Na yathāsaṃkhyaṃ paccekābhisambatdhā.


Hitereyyaṇ. 39.

Mātāpitūhi hite reyyaṇ hoti; matteyyo; petteyyo.


Nindaññātappapaṭibhāgarassadayāsaññāsu ko. 40.

Nindādisvatthesu nāmasmā ko hoti; nindāyaṃ-muṇḍako; samaṇako; aññāte-kassāyaṃ assoti
assako...Payogasāmatthiyā sambandhivisesānavagamovagamyate...Appatthe-telakaṃ;
ghatakaṃ...Paṭibhāgatthe-hatthī viya hatthiko; assako; balivaddako...Rasse-mānusako;
rukkhako; pilakkhako...Dayāyaṃ-puttako; vacchako...Saññāyaṃ-moro viya morako.
---------------------------------------
* Sattamyantitā. + Gabyaṃ, maṃsādi; kabbaṃ dabyaṃ.


[SL Page 052] [\x 52/]


[SL Page 052] [\x 52/]

Tamassa parimāṇaṃ ṇiko ca. 41.

Paṭhamantā asseti asmiṃ atthe ṇiko hoti ko ca; taṃ ve paṭhamantaṃ parimāṇaṃ bhavati;
parimīyateneneti parimāṇaṃ...Doṇe parimāṇamassa doṇiko, vīhi; bārasatiko;
bārasahassiko; āsītako, vayo; upaṭṭhakāyikaṃ bimbohanaṃ; pañcakaṃ; chakkaṃ.


Yatetehi ttako. 42.

Yādīhi paṭhamantehi asseti chaṭṭhatthe ttako hoti taṃ ce paṭhama ntaṃ parimāṇaṃ bhavati;
yaṃ parimāṇamassa yattakaṃ; kattakaṃ; ettakaṃ...Āvatake-yāvatako; tāvatako.


Sabbā cāvantu. 43.

Sabbato paṭhamantehi yādīhi ca asseti chaṭṭhatthe āvantu hoti taṃ ce paṭhamantaṃ
parimāṇaṃ bhavati; sabbaṃ parimāṇassa sabbāvantaṃ; yāvantaṃ; tāvantaṃ; etāvantaṃ.


Kimhāratirīvarīvatakarittakā. 44.

Kimhā paṭhamantā asseti chaṭṭhatthe ratirīvarīvatakarittakā honti taṃ ce paṭhamantaṃ
parimāṇaṃbhavati; kiṃsaṃkhyānaṃ parimāṇameyaṃ katī; etekīva; kīvatakaṃ;
kittakaṃ...Rīvatto sabhāvato asaṃkhyo.


Saṃjātaṃ tārakāditvito. 45.

Tārakādīhi paṭhamantehi asseti chaṭṭhatthe ito hoti te ce saṃjātā honti...Tārakā saṃjātā assa
tārakitaṃ, gagaṇaṃ; pupphito rukkho; pallavitā latā.


Māne matto. 46.

Paṭhamantā namānavuttito asseti asmiṃ atthe matto hoti; palaṃ ummānamassa palamattaṃ;
hattho parimāṇamassa hatthamattaṃ; sataṃ mānamassa satamattaṃ; doṇe parimāṇamassa
doṇamattaṃ...Abhedopacārā doṇetipi hoti.


Taggho cuddhaṃ. 47.
Uddhamānavuttito asseti chaṭṭhatthe taggho hoti matto ca; jaṇṇu tagghaṃ; jaṇṇumattaṃ.


Ṇe ca purisā 48.

Purisā paṭhamantā uddhamānavuttito ṇe hoti mattādayo ca; porisaṃ; purisamattaṃ;
purisatagghaṃ.


Asubhadvītīhaṃse. 49.

Ubhadvitīhi avayavavuttīhi paṭhamantehi asseti chaṭṭhyatthe ayo hoti; ubho aṃsā assa
ubhayaṃ; dvayaṃ; tayaṃ.


[SL Page 053] [\x 53/]

Saṃkhyāya saccutīsāyadasantādhikāsmiṃ satasahasse ḍo.50.

Satyantāya atyantāya īsattāya āsantāya dasantāya ca saṃkhyāya paṭha mantāya asminti
sattamyatthe ḍo hoti sā ce saṃkhyā adhikā hoti yada sminti taṃ ce sataṃ sahassaṃ
satasahassaṃ vā hoti; vīsati adhikā asmiṃ sateti vīsaṃsataṃ; ekavīsaṃsataṃ sahassaṃ
satasahassaṃ vā hoti; vīsati adhikā asmiṃ sateti vīsaṃsataṃ; ekavīsaṃsataṃ sahassaṃ
satasahassaṃ vā...Tiṃsaṃsataṃ; ekatiṃsaṃ...Utyantāyaṃ-navutaṃsataṃ sahassaṃ satasabhassaṃ
vā...Īsantāya-cattārīsaṃsataṃ sahassaṃ satasahassaṃ vā...Āsantāya-paññā saṃsataṃ sahassaṃ
satasahassaṃ vā...Dasantāya-ekādasaṃsataṃ sahassaṃ
satasahassaṃvā...Saccutīsāsadasanteti-kiṃ, chādhikā asmiṃ sate; adhiketi-kiṃ, pañcadasahīnā
asmiṃsate; asminti-kiṃ, vīsatyadhikā etasmāsatā; satasahasseti-kiṃ, ekādasa adhikā assaṃ
vīsatiyaṃ.


Tassa pūraṇe kādasādito vā. 51.

Chaṭṭhiyantāyekādasādikāya saṃkhyāya ḍo hoti puraṇatthe vibhāsā; sā saṃkhyā purīyate
yena taṃ pūraṇaṃ; ekādasantaṃ pūraṇe ekādaso, ekādasamo; vīso, vīsatimo; tiṃso,
tiṃsatimo; cattālīso, paññāso.


Ma paṃcādikatīhi. 52.

Chaṭṭhiyantāya paṃcādikāya kasaṃkhyāya katismā ca mo hoti pūraṇatthe; pañcamo;
sattamo; aṭṭhamo; katimo; katimī.


Satādīnami ca. 53.

Satādikāya saṃkhyāya chaṭṭhiyantāya pūraṇatthe mohoti satādīnami cāntādeso;
satimo;sahassimo.


Chā ṭṭhaṭṭhamā. 54.

Chasaddā ṭṭhaṭṭhamā honti tassa pūraṇatthe; chaṭṭho, chaṭṭhamo; itthiyaṃ-chaṭṭhī
chaṭṭhamī...Kathaṃ, dutiyaṃ tatiyaṃ catutthanti-dutiyassa catutthatatiyānanti-nipātanā.

Ekākākyasahāye. 55.

Ekasmā asahāyatthe kaākī honti vā; ekako; ekākī; eko.


Vacchādīhi tanutte taro. 56.

Vacchādīnaṃ sabhāvassa tanutte gaimyamāne taro hoti; susuttassa tanutte-vaccataro;
itthiyaṃ-vacchatarī; yobbanassa tanutte-okkhataro; assabhāvassa tanutte-assataro;
sāmatthiyassa tanutte-usabhataro.


Kimhā niddhāraṇe ratararatamā. 57.

Kiṃsaddā niddhāraṇe ratararatamā honti; kataro bhavataṃ devadatto; kataro bhavataṃ
kaṭho; * katamo bhavataṃ devadatto; katamo bhavataṃ kaṭho; bhāradvājānaṃ katamosi
brahme.


Tena datte liyā. 58.

Tatiyantā dattebhidheye laiyā honti; devena datto devalo; deviyo;
brahmalo;brahmiyo...Sivā-sīvalo; sīviyo; sissa dīgho.
---------------------------------------
* Kaṭṭho.


[SL Page 054] [\x 54/]

Tassa bhāvakammesu ttatāttanaṇyaṇeyyaṇiyaṇiyā. 59.

Chaṭṭhiyantā bhāve kamme ca ttādayo honti bahulaṃ na ca sabbe sabbato honti aññatra
ttatāhi...Bhavanti etasmā buddhisaddātī bhāvo, saddassa pavantinimittaṃ...Nīlassa paṭassa
bhāvo nīlatta, nīlatātī guṇe bhāvo...Nīlassa guṇassa bhāvo nīlattaṃ, nīlatāni nīlaguṇajāti;
gottaṃ gotāti, gojāti...Pācakattaṃ daṇḍittaṃ visāṇittaṃ rājapurisattanti
kriyādisamandhittaṃ...Devadattattaṃ candattaṃ suriyattanti tadavatthā
visesasāmaññaṃ...Ākāsattaṃ ābhāvattanti upacaritabhedasāmaññaṃ...Ttana-puthujjanattanaṃ;
vedanattanaṃ jāyattataṃ jārattanaṃ...Ṇya-ālasyaṃ brahmaññaṃ cāpalyaṃ nepuññaṃ
pesuññaṃrajjaṃ ādhipaccaṃ dāyajjaṃ vesammaṃ. Vesamanti keci...Saṃkhyaṃ
vāṇijjaṃ...Ṇeyya-soveyyaṃ ādhipateyyaṃ...Ṇa-gāravaṃ pāṭavaṃ ajjavaṃ
maddavaṃ...Iya-adhipatiyaṃ paṇḍitiyaṃ bahussutiyaṃ naggiyaṃ sūriyaṃ...Ṇiya-ālasiyaṃ
kaḷusiyaṃ mandiyaṃ dakkhiyaṃ porohitiyaṃ veyyattiyaṃ...Kathaṃ,
rāmaṇiyakanti-sakatthekantā ṇena siddhaṃ-kammaṃ kriyā kattha alasassa kammaṃ
alasattaṃ, alasatā, alasattanaṃ; ālasyaṃ ālasiyaṃ vā...Sakattheti-sakatthepi yathābhuvacaṃ
kāruññaṃ pattakalyaṃ ākāsanañcaṃ; kāyapāguññatā.

Byavaddhadāsā vā. 60.

Chaṭṭhiyantā vaddhā dāsā ca byo vā hoti bhāvakammesu; vaṅkhyaṃ, vaṅatā; dāsavyaṃ;
dāsatā...Kathā, vaddhavanti ṇo vāgamo.


Naṇ yuvā kho ca vassa. 61.

Chaṭṭhiyantā yuvasaddā bhāvakammesu naṇ hoti vassa kho ca; yobbanaṃ;
vātveva-yuvattaṃ, yuvatā.


Aṇvāditvimo. 62.

Aṇuādīhi chaṭṭhiyantehi bhāve vā imo hoti; aṇimā; laghimā; mahimā
kasimā...Vātveva-aṇuttaṃ; aṇutā.

Bhāvavācakā saddā tena nibbattebhidheye imo hoti; pākena nibbattaṃ pākimaṃ; sekimaṃ.


Taratamissikiyiṭṭhātisaye. 64.

Atisaye vattamānato hontete paccayā; atisayena pāpo pāpataro; pāpatamo, pāpissiko, pāpiyo,
pāpiṭṭho...Itthiyaṃ-pāpatarā...Atisayantāpi atisayappaccayo;atisayena pāpiṭṭho pāpiṭṭhataro.


Tantissite llo. 65.

Dutiyantā llappaccayo hoti nissittha; vedanissitaṃ vedallaṃ; duṭṭhunissitaṃ
duṭṭhullaṃ...Ille-saṅkhārillaṃ.

[SL Page 055] [\x 55/]

Tassa vikārāvayavesu ṇṇikaṇeyyamayā. 66.

Pakatiyā uttaramavatthantaraṃ vikāro...Chaṭṭhiyantā nāmasmā vikārevayave ca ṇadayo
honti bahulā; ṇa-āyasaṃ, bandhanaṃ; odumbaraṃ, paṇṇaṃ; mbadumbaraṃ, bhasmaṃ;
kāpotaṃ, maṃsaṃ; kāpotaṃ, satthi*...Ṇika-kappāsikaṃ, vatthaṃ; ṇeyya-eṇeyyaṃ, maṃsaṃ;
eṇeyyaṃ, hatthi; + koseyyaṃ, vatthaṃ...Maya-tiṇamayaṃ; dārumayaṃ; naḷamayaṃ;
mattikāmayaṃ...Aññasminti gunnaṃ karīsepi mayo; gomayaṃ.


Catuto ssaṇvā. 67.

Chaṭṭhiyantā nāmasmā chatuno vikārāvayavesu ssaṇ vā hoti; chatuno vikāro jātussaṃ.
Jātumayaṃ..."Lopo"ti bahulaṃ paccayalopopi phalaputthamūlesu vikārāvayavesu;
piyālassaphakhalāni piyālāni; mallikāya pupphāni mallikā; usīrassa mūlaṃ
usīraṃ...Taṃsaddenavā tadabhidhānaṃ.


Samūhe kaṇṇaṇikā.68.

Chaṭṭhiyantā samūhe kaṇṇaṇikā honti; gottappaccayantā kaṇ-rājaññakaṃ;
mānussakaṃ...Ukkhādīhi-okkhakaṃ; oṭṭhakaṃ; orabbhakaṃ; rājakaṃ; rājaputtakaṃ; hatthikaṃ;
dhenukaṃ...Ṇa-kākaṃ; bhikkhaṃ; ṇika-acittā-āpupikaṃ; saṃkulikaṃ. [X]


Janādīhi tā. 69.

Janādīhi chaṭṭhiyantehi samūhe tā hoti; janatā; gajatā; bandhutā; gāmatā; sahāyatā;
nāgaratā...Tāntā sabhāvato itthiliṅgā...Madanīyanti-karaṇedhikaraṇe vā atīyena
siddhaṃ...Dhumāsitattanti-ktāntā nāmadhātuto ttena siddhaṃ.


Iyo hite. 70.

Chaṭṭhiyantā hite iyo hoti; upādānīyaṃ...Aññatrāpi-samānodare sayito sodariyo.


Cakkhavādito sso. 71.

Chaṭṭhiyantehi cakkhuādīhi hite sso hoti; cakkhussaṃ; āyussaṃ.


Ṇyo tattha sādhu. 72.

Sattamyantā tattha sādhūti asmiṃ atthe ṇyo hoti; sabho; pārisajjo...Sādhūti-kusalo yoggo
nahito nakavā...Aññatrāpi-rathaṃ vahantīti racchā.


Kammā niyaññā.73.

Sattamyantā kammasaddā tattha sādhūti asmiṃ atthe niyaññā honti; kamme sādhu
kammaniyaṃ; kammaññaṃ.


Kathāditviko. 74.

Kathādihi sattamyantehi tattha sādhuti asmiṃ atthe iko hoti; kathiko; dhammakathiko;
saṅgāmiko; pavāsiko; upavāsiko.
---------------------------------------
* Hatthi. + Satthi. [X] saṅgulikaṃ "tilasaṅgulikā"


[SL Page 056] [\x 56/]

Pathādīhi ṇeyyo. 75.

Pathādīhi sattavyantehi tattha sādhūti asmiṃ atthe ṇeyyo hoti; pātheyyaṃ; sāpatyeṃ.


Dakkhiṇayārahe. 76. *

Dakkhiṇasaddato arahatthe ṇeyyo hoti; dakkhiṇaṃ arahatīti dakkhiṇeyyo.


Rayo tumantā. 77.

Tumantato arahatthe rāyo hoti; "ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃja vā jāpetuṃ,
pabbājetāyaṃ vā pabbājetuṃ".


Tametthassatthiti mantu. 78.

Paṭhamantā ettha assa atthīti etesvatthesu mantu hoti; gāve ettha dese assavā purisassa
sattīti gomā...Atthīti vattamānakā lopādānato bhutāhi bhavissantīhi vā gohi na gomā;
kathaṃ, gomā āsi gomā bhavissatītitadāpi cattamānāhi yeva gohi gomā āsi
bhavissatītipadantaraṃ kālantaraṃ iti karaṇato visayaniyamo.

Pahūte ca pasaṃsāyaṃ nindāyadvātisāyane.
Niccayoge ca saṃsagge hontime mantuādayo.

Goassoti-jātisaddānaṃ dabbābhidhānasāmatthiyā mantvādayo na honti tathā guṇasaddānaṃ;
seto paṭoti yesantu guṇasaddānaṃ dabbābhidhānasāmatthiyaṃ natthitehi
honteva...Buddhimā rūpavā rasavā gandhavā essavā saddavā; rasī rasiko; rūpi rūpiko;
gandhī gandhikoti.

Vantvavaṇṇā. 79.

Paṭhamantato avaṇṇantā mantvatthe vantu hoti; sīlavā; paññavā...Avaṇṇati-kiṃ,
satimā;bandhumā.


Daṇḍāditvikaīvā. 80.

Daṇḍādīhi ikaī honti navā mantvatthe; bahulaṃ navidhānā kutoci dve honti
kutocekamekaṃ va; daṇḍiko daṇḍi daṇḍavā; gandhiko gandhi gandhavā; rūpiko rūpī
rūpavā...Uttamiṇeva dhanā iko; dhaniko dhanī dhanavā dhañño...Asantihite atthā; atthiko
atthī...Aññatra atthavā...Tadantā ca; puññatthiko puññatthī...Vaṇṇattā īyeva;brahmavaṇṇi
devavaṇṇī...Hatthadantehi jātiyaṃ; hatthi; dantī...Aññatra hatthavā; dantavā...Vaṇṇato
brahmacārīmhi; vaṇṇi, brahmacārī...Vaṇṇavāñño...Pokkharādito dese; pokkharaṇi
uppalinī kumudinī bhisīnī muḷālinī sālukinī...Kvacādesepi; paduminī padumi
nipaṇṇaṃ...Aññatra pokkharavā hatthi...Nāvāyiko nāviko; sikhī sikhāvā; mālī namālāvā;
sīlī sīlavā; balī balavā...Sukhadukkhā ī; sukhī dukkhī...Balā bāhūrupubbā ca; bāhubalī;
ūrubalī.
---------------------------------------
* Si.


[SL Page 057] [\x 57/]

Tapādihi ssī. 81.

Tapādino mantvatthe vā ssī hoti; tapassī, yasassī, tejassī, manassī,
payassī...Vātveva-yasavā.


Mukhādito ro. 82.

Mukhādīhi mantvatthe ro hoti; mukharo, susiro, ūsaro, madhuro, kharo, kuñjaro,
nagaraṃ*...Dantassu cunnatadante...Danturo.


Tuṭṭhyādīhi bho. 83.

Tuṭṭhiādīhi mantvatthe bho vā hoti; tuṭṭhibho, sālibho, vaḷibho, vātveva-tuṭṭhimā.


Saddhāditva. 84.

Saddhādīhi mantvatthe a hoti vā; saddho, pañño; itthiyaṃ-saddhā. Vātveva-paññavā.


Ṇe tapā. 85.

Tapā ṇe hoti mantvatthe; tāpaso; itthiyaṃ-tāpasī.


Ālvabhijjhādīhi. 86.

Abhijjhādīhi ālu hoti manatvatthe; abhijjhālū, sītālū, dhajālū, dayālū...Vātveva-dayāvā.


Picchādatavīlo. 87.

Picchādīhi ilo hoti vā mantvatthe; picchilo, picchavā; eṇilo, eṇevā; jaṭilo, jaṭāvā...Kathaṃ,
pāpāloti-nindāyamilassādilope "paro kvacī" ti.


Sīlādito vo. 88.

Sīlādihi vo hoti vā mantvattha; sīlavo, sīlavā; kesavo, kesavā...Aṇṇaniccaṃ;
aṇṇavo...Gāṇḍīrājīhi saññāyaṃ; gāṇḍīvaṃ, dhanu; rājīvaṃ, paṅkajaṃ.


Māyāmedhāhi vī. 89.

Etehi dvīhi dvī hoti makantvatthe; māsāvī, medhāvī.


Sissare āmyuvāmī. 90.

Sasaddā+ āmyuvāmī hontissarehidheye mantvatthe; samassatthiti sāmī, suvāmī.


Lakkhyā ṇo a ca. 91.

Lakkhīsaddā ṇe hoti mantvatthe acantassa, ṇakārovayaco; lakkhaṇe.


Aṅgā no kalyāṇe. 92.

Kalyāṇe gamyamāne aṅgasmā no hoti mantvatthe; aṅganā.
---------------------------------------
* Nagaro. + Saṃsaddā.


[SL Page 058.] [\x 58/]

So lomā. 93.

Lomā so hoti mantvatthe; lomaso; itthiyaṃ-lomasā.


Imiyā. 94.

Mantvatthe imaiyā honti bahulaṃ; puttimo, kittimo, puttiyo, kappiyo, jaṭiyo,hānabhāgiyo,
seniyo.


To pañcamyā. 95.

Pañcamyantā bahulaṃ to hoti vā; gāmato āgacchati, gāmasmā āgacchati; corato bhāsati,
corehi bhāyati; satthato parihīno, satthā parihīno.


Itotettokuto. 96.

Tomhi imassa ṭi nipaccate etassa ṭa et kaṃsaddassa kuttañca; ito, imasmā; ato, etto, etasmā;
kuto, kasmā.


Abhyādīhi. 97.

Abhiādīhi to hoti; ahito, parito, pacchato, heṭṭhato.


Ādyādihi. 98.

Ādippabhutīhi to vā hoti; ādo, ādito; majjhato, antato, piṭṭhito, passato,
mukhato...Yatodakaṃ tadādittaṃ, yaṃ udakaṃ tadevā dittanti attho.


Sabbādito sattamyā tratthā. 99.

Sabbādīhi sattamyantehi tratthā vā honti; sabbatra, sabbattha, sabbasmiṃ; yatra, yattha,
yasmiṃ...Bahulādhikārā na tumhāmhehi.


Katthetthakutrātrakvehidha.100.

Ete saddā ni paccante; kasmiṃ kattha, kutra, kva; etasmiṃ ettha, atra; asmiṃ iha, idha.


Dhi sabbā vā. 101.

Sattamyantato sabbasmā dhi vā hoti; sabbadhi; sabbattha.


Yā hiṃ. 102.

Sattamyantā yato hiṃ vā hoti; yahiṃ, yatra.


Tā haṃ ca. 103.

Sattamyantā tato vā haṃ hoti hiṃ ca; tahaṃ, tahiṃ, tatra.


Ku hiṃ ka haṃ. 104.

Kiṃsaddā sattamyantā hiṃhaṃ nipaccante kissa kukā ca; kuhiṃ, kahaṃ. Kathaṃ kuhiñcanaṃti?
Canaṃ iti nipātantaraṃ kuhiñcīti-ettha cisaddo vi ya.


Sabbekaññayatehi kāle dā. 105.

Etehi sattamyantehi vattamānehi kāle dā hoti; sabbasmiṃ kāle sabbadā; ekadā, aññadā, yadā,
tadā...Kāleti-kiṃ, sabbattha dese.


[SL Page 059] [\x 59/]

Kadākudāsadādhunedāni. 106.

Ete saddā nipaccante; kasmiṃ kāle kadā, kudā; sabbasmiṃ kāle sadā; imasmiṃ kāle adhunā,
idāni.


Ajjasajvaparajvetarahikarahā. 107.

Ete saddā nipaccante; pakatippaccayo ādeso kālavisesoti sabbametaṃ nipātanā labbhati;
imassa ṭo jjo cāhani nipaccate; asmiṃ ahani ajja...Samānassa sabhāvo jju cāhani...Samāne
ahani sajju...Aparasmā jju...Aparasmiṃ ahani aparajju...Imasseto kāle rahi ca...Imasmiṃ kāle
etarahi...Kiṃsaddassa koraha cānajjatane...Tasmiṃ kālekaraha.


Sabbādīhipakāre thā. 108.

Sāmaññassa bhedako viseso pakāro, kattha vattamānehi sabbādīhi thā hoti; sabbena
pakārena sabbathā; yathā, tathā.


Kathamitthaṃ. 109.

Etesaddā nipaccante pakāre, kimimehi thaṃ paccayo ka icca tesaṃ yathākkamaṃ;
kathamitthaṃ.


Dhā saṅkhyāhi. 110.

Saṃkhyāvācīhi pakāre dhā paro hoti; dvihi pakārehi dve vā pakāre karoti dvidhākaroti;
bahudhākaroti; ekaṃ rāsiṃ pacappakāraṃ karoti pañcadhā karoti;
pañcappakāramekappakāraṃ karoti ekadhākaroti.


Vekājjhaṃ. 111.

Ekasmā pakāre jjhaṃ vā hoti; ekajjhaṅkaroti; ekadhākaroti.

Dvitīhedhā. 112.

Dvatīhi pakāre edhā vā hoti; dvedhā, tedhā, dvidhā, tidhā.


Tabbati jātiyo. 113.

Pakāravati taṃsāmaññavācakā saddā jātiyo hoti; paṭājātiyo, mudu jātiyo.


Vārasaṅakkhyāya kkhattuṃ. 114.

Vārasambandhiniyā saṃkhyāya kkhattuṃ hoti; dve vāre bhuñjati dvikkhattaṃ divasassa
bhuñjati; vāraggahaṇaṃ kiṃ, pañca bhuñjati; saṃkhyāyāti-kiṃ, pahute vāre bhuñjati.


[SL Page 060] [\x 60/]

Katimhā. 115.

Vārasambandhitiyā katisaṃkhyāya kkhattuṃ hoti; kativāre bhuñjati katikkhattuṃ bhuñjati.


Bahumhā dhā ca paccāsattiyaṃ. 116.

Vārasambandhiniyā bahusaṃkhyāya dhā hoti kkhattuñca vārānañce paccāsatti hoti;
bakahudhā divasassa bhuñjati bahukkhattuṃ...Paccāsattiyanti-kiṃ, bahukkhattaṃ māsassa
bhuñjati.


Sakiṃ vā. 117.

Ekaṃ vāramiccasmiṃ atthe sakitti vā nipaccate; ekaṃ vāraṃ bhuñjati sakiṃ bhuñjati...Vāti-kiṃ,
ekakkhattuṃ bhuñjati; kiṃ bhuñjati.


So vicchāppakāresu. 118.
Vīcchāyaṃ pakāre caso hoti bahulaṃ; vīccāyaṃ-khaṇḍaso, bilaso; pakāre-puthuso, sabbaso.


Abhutatabbhāve karāsabhuyoge vikārā cī. 119.

Avatthāvatovatthattarenābhutassa tāyāvatthāya bhāve karāsabhuhi sambandhe sati
vikāravācakā cī hoti; adhavalaṃ dhavalaṃ karoti dhavalīkaroti; adhavalo dhavalo siyā
dhavalīsiyā; adhavalo dhavalo bhavati dhavalībhavati...Abhukatabbhāveti-kiṃ, ghaṭaṃ
karoti, dadhi atthī, saṭo bhavati...Karāsabhuyo geti-kiṃ, adhavalo dhavalo
jāyate...Vikārāti-kiṃ, pakatiyā mā hotu; suvaṇṇaṃ kuṇḍalaṃ karoti.


Dissantaññepi paccayā. 120.

Vuttatoññepi paccayā dissanti vuttāvuttatthesu; vividhā mātaro vimātaro tāsaṃ puttā
vemātikā-rīkaṇ; pathaṃ gacchantīti pathāvino-āvī; issā assa atthīti issukī-ukī; dhuraṃ
vahatīti dhorayho-yahaṇ.


Aññasmiṃ. 121.

Vuttatoññasmimpi atthe vuttappaccayā dissanti; magadhānaṃ issaro māgadho-ṇe;
kāsītisahassaṃ tamagghatīti kāsiyo-iyo.


Sakatthe. 122.

Sakatthepi paccayā dissanti; hīnako, potako, kiccayaṃ.


Lopo. 123.

Paccayānaṃ lopopi dissati; buddhe ratanaṃ paṇītaṃ, cakkhuṃ suññaṃ attena vā attaniyena
vāti bhāvappaccayalopo.


[SL Page 061] [\x 61/]

Sarānamādissāyuvaṇṇassāeo ṇānubandhe. 124.

Sarānamādibhutā ye akārivaṇṇuvaṇṇā tesaṃ āeo honti yathākkamaṃ ṇanubandhe;
rāghavo, venateyyo, veniko, eḷumpiko, dobhaggaṃ...Ṇanubandheti-kiṃ, purātano.


Saṃyoge kvaci. 125.

Sakarānamādibhutā ye ayuvaṇṇa tesaṃ āeo honti kvacideva saṃyoga visaye ṇanubandhe;
devco, kodhañño...Kvacīti-kiṃ, katti keyyo.


Majjhe.126.

Majjhe vattamānānampi ayuvaṇṇanaṃ āeo honti kvacī; aḍḍhateyyo, vāseṭṭho.


Kāsjaijājjavapārisajjasohajjamaddavārissāsabhājaññathe
Yyabāhusaccā. 127.

Etesaddā nipaccante ṇanubandhe; kusītassa bhāvo kosajjaṃ; uju no bhāvo ajjavaṃ; parisāyu
sādhu pārisajjo; suhadayova suhajjo tassa pana bhāvo sohajjaṃ; muduno bhāvo maddavaṃ;
isino idaṃ bhāvo vā ārissaṃ; usabhassa idaṃ bhāvo vā āsabhaṃ; ājānīyassa bhāvo so eva vā
ājaññaṃ; thenassa bhāvo kammaṃ vā theyyaṃ; bahussutassa bhāvo bāhusaccaṃ...Etesu
yamalakkhaṇikaṃ taṃ nipātanā.


Manādīnaṃ sak. 128.

Manādīnaṃ sak hoti ṇanubandhe; manasi bhavaṃ mānasaṃ, dummanaso bhāvo
domanassaṃ; somanassaṃ.


Uvaṇṇassāvaṅ sare. 129.

Sarādo ṇanubandhe upaṇṇassāvaṅ hoti; rāghavo, jāmbavaṃ.


Yamhi gossa ca. 130.

Yakārādo paccaye gossuvaṇṇassa avaṅ hoti; gabyaṃ, bhātabyo.


Lopovaṇṇivaṇṇanaṃ. 131.

Yakārādo paccaye avaṇṇivaṇṇanaṃ lopo hoti; dāyajjaṃ, kāruññaṃ, ādhīpaccaṃ,
deppaṃ...Bahulaṃ vidhānā kvaci na hoti kiccayaṃ.

Rānubandhentasarādissa. 132.

Anto saro ādi yassāvayavassa tassa lopo hoti rānubandhe; kittakaṃ, petteyyaṃ.


[SL Page 062] [\x 62/]

Kisamahatmimekasmahā. 133.

Kisassa mahato imekas mahā hotti yathākkamaṃ; kasimā, ma himā.


Āyussāyas mantumhi. 134.

Āyussa āyasādeso hoti mantumhi; āyasmā.


Jo vuddhassiyiṭṭhesu. 135.

Vuddhassa jo hoti iyaiṭṭhesu; jeyyo, jeṭṭho.


Bāḷahantikapasatthānaṃ sādhanedasā. 136.

Iyaiṭṭhesu bāḷhantikapasatthānaṃ sādhanedasā honti yathākkamaṃ; sādhīyo, sādhiṭṭho;
nediyo, nediṭṭho; seyyo, seṭṭho.


Kaṇakanāppayuvānaṃ. 137.

Iyaiṭṭhesu appayuvānaṃ kaṇakanā honti yathākkamaṃ; kaṇiyo, kaṇiṭṭho; kaniyo, kaniṭṭho.


Lopo vīmantuvantūnaṃ. 138.
Vīmantuvantunaṃ lopo hoti iyaiṭṭhesu; atisayena medhāvī medhīyo, medhiṭṭho; atisayena
satimā satiyo, satiṭṭho; atisayena guṇavā guṇiyo, guṇiṭṭho.


Ḍesatissa tissa. 139.

Ḍe pare satyantassa tikārassalopo hoti; vīsaṃsataṃ, tiṃsaṃsataṃ.


Etasseṭ ttake. 140.

Ttake pare etassa eṭ hoti; ettakaṃ.


Ṇikassiyo vā. 141.

Ṇikassa vā iyo hoti; sakyaputtiyo, sakyaputtiko.


Adhātussa kesyādito ghessi. 142.

Ghe pare adhātussa yo kakāro tato pubbassa akārassa bahulaṃ ihoti sace gho na syādito
paro hoti; bālikā; kārikā...Adhātussāti-kiṃ, sakā; keti-kiṃ, nandanā; asyāditoti-kiṃ,
bahuparibbājakā, madhurā...Bahucammikāti kakārena syādino vyavahitattā
siddhaṃ...Gheti-kiṃ, bālako; assāti-kiṃ, bahukattukā, sālā.

Iti moggallāne vyākaraṇe vuttiyaṃ ṇadikaṇḍo catuttho.
---------


[SL Page 063] [\x 63/]

Tijamānehi khasā khamāvīmaṃsāsu. 1.

Khattiyaṃ tijā vīmaṃsāyaṃ mānā ca khasapakpaccayā honti. Yathākakkamaṃ; titikkhā,
vīmaṃsā...Titikkhati, vīmaṃsati...Khamāvīmasāyūti-kiṃ, tejanaṃ, tejo; tejayati;
mānanaṃ,māno; māneti.


Kitā tikicchāsaṃsayesu jo.2.

Tikicchāyaṃ saṃsaye ca vattamānā kitā cho hoti...Tikicchā, vicikicchā...Tikicchati,
vicikicchati...Aññatra-niketo, saṃketo, ketanaṃ, keto; ketayati.


Nindāyaṃ gupabadhā bassa ho ca. 3.

Nindāyaṃ vattamānehi gupabadhehi cho hoti bassa bho ca...Jigucchā, bībhacchā...Jigucchati,
bibhacchati...Aññatra-gopanaṃ, gopo; peti; bādhako.


Tuṃsmā lopo ca vīvchāyaṃ te. 4.

Tumantato icchāyamatthe te khasachā honti bahulaṃ lopo ca tuṃpaccayassa hoti
sutattā...Bubhukkhā, jihiṃsā, jighacchā...Bubhukkhati, jihiṃsati, jighacchati...Idha kasmā na
hoti? Bhottumicchatīti padantarenābhidhānā...Tuṃsmāti-kiṃ, bhojanamicchati; icchāyanti-kiṃ,
bhuñjituṃ gacchati; kathaṃ kulaṃ pipatisatīti? Yathā kulaṃ patitumicchatīti vākyaṃ hoti;
evaṃ vuttipi hessati; vākyameva carahi kathaṃ hoti? Lokassa tathāvacanicchāya.


Īyo kammā. 5.

Icchākammato icchāyamatthe īyappaccayo hoti...Puttamicchati puttīyati...Kammāti-kiṃ,
asinecchati; idha kasmā na hoti? Rañño puttamicchatīti sāpekkhattā; na hi
aññamapekkhamāno aññena sahe katthībhāvamanubhavituṃ sakkoti; idhāpi carahi na siyā
attano puttamicchatīti nevettha bhavitabbaṃ na bhi bhavati attano puttīyatīti; kathaṃ carahi
puttassa attaniyatāvagamyate? Aññassāsutattā icchāya ca tabbisayattā.


Upamānācāre. 6.

Kammato upamānā ācāratthe īyo hoti; puttamivācarati puttiyati
māṇavakaṃ...Upamānāti-kiṃ, puttamācarati.


Ādhārā. 7.

Ādhāratūpamānā ācāratthe īyo hoti; kuṭiyamīvācarati kuṭīyati pāsāde, pāsādīyati kuṭiyaṃ.


Kattutāyo. 8.

Kattūpamānā āvāratthe āyo hoti; pabbatevācarati pabbakāyati.



[SL Page 064] [\x 64/]

Cyatthe. 9.

Kattuto abhutatabbhāve āyo hoti bahulaṃ; bhusāyati, paṭapaṭāyati,
lohitāyati...Kattutotveva-bhusaṃkarotīti-iha kasmā na hoti? Bhusībhavatīti vuttatthatāya.


Saddādīhi * karoti. 10.

Saddādīhi dutiyantehi karotīti asmiṃ atthe āyo hoti; saddāyati, verāyati, kalahāyati,
dhūpāyati.


Namo tvasso. 11.

Namo iccasmā + karotīti asmiṃ atthe asso hoti; namassati tathāgataṃ.


Dhātvatthe nāmasmi. 12.

Nāmasmā dhātvatthe bahulami hoti; hatthinā atikkamati atihatthayati; vīṇaya upagāyati
upavīṇayati; daḷhaṃ karoti vinayaṃ daḷhayati; visuddhā hoti ratti visuddhayati; kusalaṃ
pucchaki kusalayati.


Saccādīhāpi. 13.

Saccādīhi dhātvatthe āpi hoti; saccāpeti, atthāpeti, vedāpeti, sukhāpeti, dukkhāpeti.


Kriyatthā. 14.

Ayamadhikāro āsatthaparisamattiyā...Kriyā attho sassa so kriyattho dhātu.


Curāditoṇi. 15.

Curādīhi kriyātthehi sakatthe ṇi paro hoti bahulaṃ; ṇakāro
vuddhyattho...Evamaññatrāpi...Corayati, lālayati; kathaṃ, rajjaṃ kāretīti**-yogavibhāgato.


Payojakavyāpāre ṇapi ca. 16.

Kattāraṃ yo payojayati tassa vyāpāre kriyatthā ṇiṇpi honti bahulaṃ; kāreti, kārāpeti...Tanu
ca kattāpi karaṇadīnaṃ payojakoti tabyāpārepi ṇiṇpi pāpuṇanti? Payojakaghaṇasāmandiyā
na bhavissanti curādīhi visuṃ vacanasāmatthiyā ca...Āto bhiyyo ṇāpiyeva ṇiyevu vaṇṇato
dvayamevaññebhi.


Kyo bhāvakammesvaparokkhesu mānantatyādisu.17.

Bhāvakammavihitesu parokkhāvajjitesu mānantatyādisu paresu kyohoti
kriyatthā...Ntaggahaṇmuttaratthaṃ; kakāro avuddhyattho; evamuttaratrāpi... hīyamānaṃ;
ṭhīyate; sūyamānaṃ; sūyate...Aparokkhesuti-kiṃ, babhuva devadattena; bibhida kusūlo,
bhijjite kusūlo sayamevāti bhijjateti savaṇa kammatāvagamyate sayamevāti savaṇato
kattutā;
---------------------------------------
* Saddādīni. + Iccassa. ** Karotiti.


[SL Page 065] [\x 65/]

Kattutāvacanicchāyantu-bhindati kusūlo attānanti bhavatī; evamaññampi
yathāgamamanugantabbaṃ "aparokkhesu mānantatyādisū" ti-ayamadhikāro ā "tanāditvo"
apica ete kyādayo* tyādisu parabhutesu kattu kammabhāvavihitesu kyalādīnaṃ vidhānato
tesveva viññāyantīti-akammakehi dhātuhi kattubhāvesu sakammakehi kattukammesu
kammāvaca nicchāyaṃ bhāve ca bhavantīti veditabbā...Yassa pana dhātussa kriyā
kammamapekkhate so sakammako; sassa tu kriyā kattumattamapekkhate svākammakoti +
ñātabbaṃ.


Kattari lo. 18.

Kriyatthato aparokkhesu kattuvihitamānantatyādisu lo hoti; lakāro "ñilasseti"
visesanattho...Pacamāno,pacanto; pacati.



Maṃ ca rudhādīnaṃ. 19.

Rudhādito kattuvihitamānādisu lo hoti nakamaṃ cāntā sarā paro; makāronubandho, akāro
uccāraṇattho...Rundhamāno, rundhanto rundhati.


Ṇiṇāpyāpihi vā. 20.

Ṇiṇapyāpīhi kattuvihitamānādisu lo hoti vibhāsā; corayanto, corento; kārayanto, kārento,
kārāpayanto, kārāpento; saccāpayanto, saccāpento; corayati, coreti; kārayati. Kāreti,
kārāpayati, kārāpeti; saccāpayati, saccāpeti...Vavatthitavibhāsatthoyaṃ vāsaddotena māne
niccaṃ; corayamāno, kārayamāno, kārāpayamāno; saccāpayamāno.


Divādīhi yak. 21.

Divādīhi lavisaye yak hoti; dibbanto; dibbatī.


Tudādīhi ko. 22.

Tudādīhi lavisaye ko hoti; tudamāno, tudanto; tudati.


Jyādīhi kanā. 23.

Jiādīhi lavisaye kanā hoti; jinanto, jināti...Kathaṃ, jayanto, jayatīti-bhuvādipāṭhā.


Kyādihi kaṇā. 24.

Kīādīhi lavisaye kaṇā hoti; kiṇanto, kiṇāti.

Svādīhi keṇā. 25.

Suādīhi lavisaye keṇā hoti; suṇamāno, suṇanto; suṇeti. Kathaṃ, suṇātīti-kyādīpāṭhā.
---------------------------------------
* Tyādayo + esākammakoti.


[SL Page 066] [\x 66/]

Tanāditvok *.26.

Tanādito lavise ok hoti; tanoti.


Bhāvakammesu tabbāniyā. 27.

Tabbaatīyā kriyatthā pare bhāvakammesu bahulambhavanti; kattabbaṃ, karaṇiyaṃ; kattabbo
kaṭo; karaṇiyo...Bahulādhikārā karaṇādisu pi bhavanti...Sinānīyaṃ, cuṇṇaṃ; dāniyo,
brāhmaṇo; sammāvattānīyo,guru, guru; pavacanīyo, upajjhāyo; upaṭṭhātīyo, sisso.


Ghyaṇ.28.

Bhāvakammesu kriyatthā paro ghyaṇ hoti bahulaṃ; vākyaṃ, kāriyaṃ, ceyyaṃ, jeyyaṃ.


Āsse ca. 29.

Āto ghyaṇ hoti bhāvakammesu āssa e ca; deyyaṃ.


Cadādīhi yo. 30.

Cadādīhi kriyattehi yo hoti bahulambhāvakammesu; vajjaṃ, majjaṃ,
gammaṃ...Bhujānte...Bhojjo odano, bhojjā yāgu; bhogga maññaṃ.


Kiccaghaccahaccahabbaleyyā. 31.

Ete saddā yappaccayantā nipaccante.


Guhādīhi yak. 32.

Guhādīhi kriyatthehi bhāvakammesu yak hoti; guyhaṃ, duyhaṃ, sisso; siddhā evete
tabbādayo pesātisaggapattakālesupi gamyamānesu sāmaññena vidhānato...Bhotā khalu kaṭo
kattabbo, karaṇiyo, kāriyo, kicco-evaṃ tvayā kaṭo kattabbo; bhotā kaṭo kattabbo; bhoto hi
patto kālo kaṭakaraṇe...Evaṃja uddhamuhuttikepi vattamānato pesādisu siddhā eva...Tathā
arahe kattarī sattivisiṭṭhe ca patīyamāne āvassakādhamiṇatāvisiṭṭhe ca bhāvādo
siddhā...Uddhamuhuttikato-bhotā kaṭo kattabbo; bhotā rajjaṃ kattabbaṃ; bhavaṃ araho;
bhotā bhāro vahitabbo; bhavaṃ satto; bhotā avassaṃ kaṭo kattabbo; bhotā nikkho dātabbo.


Kattari latuṇakā. 33.

Kattari kārake kriyatthā latuṇakā honti; paṭhitā, pāṭhako...Bahulamitveva...Pādehi harīyatīti
pādahārako; gale cuppateti galecopako...Siddho eva latu arahe sīlasādhudhammesu ca
sāmaññavihitattā; bhavaṃ khalu kaññāya pariggahītā, bhavametaṃ arahati;
sīlādisu-khalavapi upādātā kumārake; gantā khelaṃ; muṇḍayitāro sāviṭṭhāyanā vadhuṃ
katapariggahaṃ.
---------------------------------------
* Tvo.


[SL Page 067] [\x 67/]

Āvī. 34.

Kriyatthā āvī hotī bahulaṃ kattari; bhayadassāvi...Appavisayatāñāpanatthaṃ
bhinnayogakaraṇaṃ; sāmaññavihitattā sīlādisu ca hoteva.

Āsiṃsāyamako. 35.

Āsiṃsāyaṃ gamyamānāyaṃ kriyatthā ako hoti kattari; jīvatuti jīvako; nandatūti nandako;
bhavatūti bhavako.


Karā ṇa no. 36.

Karato kattari ṇano hoti; karotīti kāraṇaṃ; kattarīti-kiṃ, karaṇaṃ.


Hāto vīhikālesu 37.

Bhāto vīhismiṃ kāle ca ṇano hoti kattari; hāyamānā nāma vīhayo; hāyano saṃvaccharo;
vīhikālesūti-kiṃ, hātā.


Vidāñè. 38.

Vidasmāñèhoti kattari; vidū, lokavidū.


Vito ñāto. 39.

Vipubbā ñāiccasmā ñè hoti kattari; viññŚ; vitoti-kaṃ, pañño.


Kammā. 40.

Kammato parā ñāiccasmā ñŚ hoti kattari sabbaññŚ; kālaññŚ.


Kvacaṇ. 41.

Kammato parā kriyatthā kvaci aṇ hoti kattari; kumbhakāro, saralāvo,
mantajjhāyo...Bahulādhikārā idha na hoti ādiccaṃ passati himavattaṃ suṇoti gāmaṃ cchati;
kvacīti-kiṃ, kammakaro.


Gamā rū. 42.

Kammato parā gamā rū hoti kattari; vedagu, pāragu.


Samānaññabhavantayāditūpamānā disā kamme rīrikkhakā. 43.

Samānādīhi yādīhi ce pamānehi parā disā kammakārake rīrikkhakā honti; samāno viya
dissatīti sādī, sadikkho, sadiso; aññādī, aññādikkho, aññādiso; bhavādī, bhavādikkho,
bhavādiso; yādī, yādikkho, yādiso; tyādī, tyādikkho, tyādiso...Samānādīhīti-kiṃ, rukkho
viya dissati; upamānāti-kiṃ, so viya dissati; kammeti-kiṃ, so viya passati...Rakārā
antasarādilopatthā; kakāro ekārābhāvattho.

Bhāvakārakesvaghaṇghakā. 44.

Bhāve kārake ca kriyatthā aghaṇghakā honti bahulaṃ; a-paggaho, niggaho, karo, garo, cayo,
jayo, ravo, bhavo, paco, vaco, annado, purindado, īsakkaro, dukkaro,
sukaro...Ghaṇ-bhāve-pāko,


[SL Page 068] [\x 68/]

Cāgo, bhāvo; kārakepi saññāyaṃ tāva-pajjateneneti pādo; rujatīti rogo; visatīti veso; sarati
kālantaranti sāro; viraddho, * darīyanate etehīti dārā; jīrati etenāti jāro...Asaññāyampi-dāyo,
datto; lābho, laddho...Sa-vako,nipako...Ka-piyo, khipo, bhujo, āyudhaṃ.


Dādhātvi. 45.

Dādhāhi bahulami hoti bhāvakārakesu; ādi, nidhi, vāladhi.


Vamādīhathu. 46.

Vamādihi bhāvakārakesvathu hoti; vamathu, vepathu.


Kvi. 47.

Kriyatthā kvi hoti bahulaṃ bhāvakārakesu...Kakāro kānubandhakāriyattho...Abhibhū,
sayambhū,bhattaggaṃ, salākaggaṃ, sabhā, pabhā.


Ato. 48.

Kriyatthā bhāvakārakesvāno hoti; gamanaṃ, dānaṃ, sampadānaṃ, apādānaṃ,
adhikaraṇaṃ,calano, jalano, kodhano, kopano, maṇḍano, bhusano.


Itthiyamaṇaktikayakyā ca +. 49.

Itthiliṅge bhāve kārake ca kriyatthā aādayo hontano ca bahulaṃ...A-titikkhā, vīmaṃsā,
jigucchā, pipāsā, puttīyā, īhā, bhikkhā, āpadā, medhā, godhā...Ṇa-kārā, hārā, tārā, dhārā,
ārā...Kti-iddhi, siṭṭhi, bhitti, bhatti, tanti, bhuti...Ka-guhā, rujā, mudā...Yak-vijjā,
ijjā...Ya-seyyā, samajjā, pabbajjā, paricariyā, jāgariyā...Ana-kāraṇa, hāraṇa, vedanā, vandanā,
upāsanā.


Jāhāhi ni. 50.

Jāhā iccetehi ni hotitthiyaṃ; jāni, hāni.


Karā ririyo. 51.

Karato rariyo hotitthiyaṃ; karaṇaṃ kiriyā...Kathaṃ, kriyātī "kriyāya"nti-nipātanā.

Ikitī sarupe. 52.

Kriyatthassa sarūpehidheyye kriyatthā pare ikiti honti; vaci, yudhu, pacati...Akāro kakāroti
ādisu kārasaddena samāso yathā evakāroti.


Sīlabhikkhaññāvassakesu ṇi. 53.

Kriyatthā ṇī hoti sīlādisu patīyamānesu; uṇhabhojī, khīrapāyī, avassakārī, satandāyī.


Thāvarattarabhabhurabhidurabhāsurabhassarā. 54.

Ete saddā nipaccatte sīle gamyamāne.
---------------------------------------
* "Thiraddho" ti sabbesu potthakesu dissati aññatra vivaraṇaṃ "viraddho"ti ca kattha ci na
dissati. + Kayāca.


[SL Page 069] [\x 69/]

Kattari bhute ktavantuktāvī. 55.

Bhutatthe vattamānato kriyatthā ktavattuktāvī honti kattari; vijitavā, vijātāvī; bhuteti
adhikāro yāvaarahatthāti.


Kto bhāvakammesu. 56.

Bhāve kamme ca bhute kto hoti; āsitaṃ bhavatā; kato kaṭo bhavatā.


Kattari cāramhe. 57.

Kriyāramśe kattari kto hoti yathāpattañca; pakato bhavaṃ kaṭaṃ; pakato kaṭo
bhavatā;pasutto bhavaṃ; pasuttaṃ bhavatā.


hāsavasasilisasiruhajarajanīhi. 58.

hādīhi kattari kto hoti yathāpattañca; upaṭṭhito gurumbhavaṃ, upaṭṭhito guru bhotā;
upāsito gurumbhavaṃ, upāsito guru bhotā; anuvusito gurumbhavaṃ, anuvusito guru bhotā;
āsiliṭṭho gurumbhavaṃ, āsiliṭṭho guru bhotā; adhisayito khaṭopikaṃ bhavaṃ; adhisayitā
khaṭopikā bhotā; āruḷho rukkhaṃ bhavaṃ, āruḷho rukkho bhotā; anujiṇṇe vasalī
devadattena; anujāto māṇavako māṇavikaṃ, anujātā māṇavikā māṇavakena.


Gamanatthākammakādhāre ca. 59.

Gamanatthato akammakato ca kriyatthā ādhāre kto hoti kattarī ca yathāpattañca; idamesaṃ
yātaṃ, iha te yātā, iha tehi yātaṃ, ayaṃ tehi yāto patho; idamesamāsitaṃ; iha te āsitā; iha tehi
āsitaṃ.

Devo ce vaṭṭho sampannā sāliyoti-kāraṇasāmaggisampatti etthābhimatā.

Āhāratvā. 60.


Ajjhohāratthā ādhāre kto hoti yathāpattañca; idamesaṃ bhuttaṃ, idamesaṃ pitaṃ,iha tehi
bhuttaṃ, iha tehi pitaṃ, odano tehi bhutto, pītamudakaṃ...Aktattho yogavibhāgo; kathaṃ,
pitā gāvoti-pitamekasaṃ vijjatītipitā bāhulakā vā...Passinno-tiyā ettha bhūtakālatā tatrakto;
evaṃ raññammato raññamiṭṭho raññambuddhā raññaṃ pūjito...Evaṃ sīlito, rakkhito, khanto,
ākuṭṭho, ruṭṭho, rūsito, abhivyāhaṭo, dayito, haṭṭho, kanto, saṃyato,
amato...Kaṭṭhanti-bhutatāyameva hetuno phalaṃ tvatra bhāvī.


Tuṃtāyetave bhāve bhavissati kriyāyaṃ tadatthāyaṃ. 61.

Bhavissati atthe vattamānato kriyatthā bhāve tuṃtāyetave honti kriyāyaṃ tadatthāyaṃ
patīyamānāyaṃja; kātuṃ gacchati; kattāye gacchati; kātave gacchati...Icchati bhottuṃ kāmeti
bhottunti-imināva siddhaṃ.

Punabbidhānetvihāpi siyā icchanto karotīti...Evaṃ sakkoti bhontuṃ, jānāti bhottuṃ, gilāyatī
bhottuṃ, ghaṭate bhottuṃ, ārabhate


[SL Page 070] [\x 70/]

Bhottuṃ, labhate bhottuṃ, pakkamati bhottuṃ, ussahati bhottuṃ, arahati bhottuṃ, atthi
bhottuṃ, vijjatu bhottuṃ, vaṭṭati bhottuṃ, kappati bhottunti...Tathā pārayati bhottuṃ, pahū
bhottuṃ, samattho bhottuṃ, pariyanto bhottuṃ, alaṃ bhottunti-bhavatissa sabbattha
sambhavā...Tathā kālo bhettuṃ, samayo bhottuṃ, velā bhottunti...Yathā-bhottumano, sotuṃ
soto, daṭṭhuṃ cakkhu, yujjhituṃ dhanu, vattuṃ chaḷo, gantumano
kattumalasoti...Uccāraṇantu vattāyattaṃ...Bhāveti kiṃ, karissāmīti gacchati; kriyāyaṃti-kiṃ,
bhikkhissaṃ iccassa jaṭā; tadatthāyanti-kiṃ, gacchissatote bhavissati bhattaṃ bhojanāya.


Paṭisedhelaṃkhalūnaṃ tunakatvānakatvā vā. 62.

Alaṃkhalusaddānaṃ paṭisedhatthānaṃ payoge tunādayo vā bhonti bhāve; alaṃ sotūna, khalu
sotūna; alaṃ sutvāna, khalu sutvāna; alaṃ sutvā, khalu sutvā; alaṃ sutena, khalu
sutena...Alaṃkhalunaṃti-kiṃ, mā hotu; paṭisedheti-kiṃ, alaṃkāro.


Pubbekakattukānaṃ. 63.

Eko kattā yesaṃ vyāpārānaṃ tesu yo pubbo tadatthato kriyatthātūnādayo honti bhāve; so
tūna yāti, sutvāna sutvā vā...Ekakattu kānanti-kiṃ, bhuttasmiṃ devadatteyaññadatto vajati;
pubbāti-kiṃ, bhujati ca pacati ca...Appatvā nadiṃ pabbato, atikkamma pabbataṃ
nadīti-bhudhātussa sabbattha sambhavā ekakattukatā pubbakālatā ca gamyate.
Bhutvā bhutvā gacchatīti-imināva siddhamābhikkhaññantu dibbacanāvagamyate...Kathaṃ,
jīvagāhaṃ agāhasi. Kāyappacālakaṃ gacchantīti-ādi; ghaṇantena kriyāvisesanena siddhaṃ,
yathā odanapākaṃ sayatīti.


Nto kattari vattamāne. 64.

Vattamānatthe vattamānato kriyatthā nto heti kattari; tiṭṭhanto.


Māno. 65.

Vattamātetha vattamānato kriyatthā māno hoti kattari; tiṭṭhamāno.


Bhāvakammesu. 66.

Vattamānatthe vattamānato kriyatthā bhāve kamme ca māno hoti; ṭhīyamānaṃ, paccamāno,
odano.


Te ssapubbānāgate. 67.

Anāgatatthe vattamānato kriyatthā te ntamānā ssa pubbā honti; ṭhṛssanto, ṭhṛssamāno,
ṭhiyissamānaṃ,pacacissamāno odano.


Ṇvādayo. 68.

Kriyatthā pare bahulaṃ ṇvādayo honti; cāru, dāru.


[SL Page 071] [\x 71/]

Khachasānamekassaro dve. 69.

Khajasappaccayantānaṃ kriyatthānaṃ paṭhamamekassaraṃ saddarūpaṃ dve bhavati; titikkhā,
jigucchā, vimaṃsā.


Parokkhāyaṃ ca. 70.

Parokkhāyaṃ paṭhamamekassaraṃ saddarūpaṃ dve bhavati; jagāma...Cakāro
anuttasamuccayattho tenaññatrāpi yathāgamaṃ; jahāti, jahitabbaṃ, jahituṃ, daddallati,
caṅkamati...Lolupo momuhoti-ottaṃ "tadaminādi" pāṭhā.


Ādismā sarā. 71.

Ādibhutā sarā paramekassaraṃ dve hoti; asisiyati...Ādismāti-kiṃ, jajāgara; sarāti-kiṃ, papāca.


Na puna. 72.

Yaṃ dvibhutaṃ na taṃ puna dvittamāpajjate; titikkhasati, jigucchīsati.


Yamiṭṭhaṃ syādino. 73.
Syādyantassa yamiṭṭhamekassaramādibhutamaññaṃ vā yathāgamaṃ dvīttamāpajja te;
puputtīyisati, putittīyisati, puttayayisati.


Rasso pubbassa. 74.

Citte pubbassa saro rasso hoti; dadāti.


Loponādabyañjanassa. 75.

Dvitte pubbassāditoññassa byañjanassa lopo hoti; asisisati.


Khachasesvi. 76.

Dvitte pubbassa assa i hoti khachasesu; pipāsati...Khachasesūti-kiṃ, jahāti;
assāti-kiṃ,bubhukkhati.


Gupisasussa. 77.

Dvitte pubbassa gupissa ussa i hoti khachasesu; jigucchati.


Catutthadutiyānaṃ tatiyapaṭhamā. 78.

Dvitte pubbesaṃ catutthadutiyānaṃ tatiyapaṭhamā honti; bubhukkhati, ciccheda.


Kavaggahānaṃ cavaggajā.79.

Dvitte pubbesaṃ kavaggahānaṃ cavaggajā honti yathākkamaṃ; vukopaka, jahāti.


Mānassa vi parassa ca maṃ. 80.

Dvitte pubbassa mānassa vī hoti parassa ca maṃ; vimaṃsati.


Kitassāsaṃsaye ti vā. 81.

Saṃsayatoññasmiṃ vattamānassa dvitte pubbassa kitassa vā ti hoti; tikicchati,
cikicchati...Asaṃsayeti-kiṃ, vicikicchati.


[SL Page 072] [\x 72/]

Yuvaṇṇānameoppaccaye. 82.

Ivaṇṇuvaṇṇattānaṃ kriyatthānaṃ eo honti yathākkamaṃ paccaye; vetabbaṃ, netabbaṃ,
sotabbaṃ, bhavitabbaṃ.

Lahussupāntassa. 83.

Lahubhutassa upāntassa yuvaṇṇassa eo honti yathākkamakaṃ; esitabbaṃ,
kositabbaṃ...Lahussāti-kiṃ,dhūpitā; upāntassāti-kiṃ, rundhati.


Assāṇanubandhe. 84.

Ṇakārānubandhe paccaye pare upāntassa akārassa ā hoti; kārako.

Nate kānubandhanāgamesu. 85.

Te e o ākānubandhe nāgame ca na honti; cito, suto, diṭṭho, puṭṭho...Nāgame
vanādinā...Cinitabbaṃ, cinituṃ, suṇitabbaṃ, suṇituṃ, pāpuṇitabbaṃ, pāpuṇatuṃ,
dhunitabbaṃ, dhunituṃ, dhunnaṃ, dhunayitabbaṃ, dhunāpetabbaṃ, dhunayituṃ,
dhunāpetabbaṃ, dhunayituṃ,dhunāpetuṃ, dhunayanaṃ, dhunāpanaṃ, dhunayati, dhunāpeti;
pīnetabbaṃ, pīnayituṃ, pīnanaṃ, pīnituṃ, pīnayati; suṇeti, sineti, dunoti, hinoti;
pahiṇitabbaṃ, pahiṇituṃ, pahiṇanaṃ.


Vā kvaci. 86.

Te kvaci vā na honti kānubandhanāgamesu; mudito, modito; ruditaṃ, roditaṃ.


Aññatrāpi. 87.

Kānubandhanāgamatoññasmimpi te kvaci na honti; khipako, panūdanaṃ vadhako.


Pyesissā. 88.

Sissa ā hoti pyādese; nissāya.


Eonamayavā sare. 89.

Sare pare eonamayavā honti; jayo, bhavo...Sareti-kiṃ, jeti; anubhoti.


Āyāvāṇanubandhe.90.

Eonamāyāvā honti sarādo ṇanubandhe; nāyayati, bhāvayati, sayāpetvāti-ādisu rassattaṃ.


Āssāṇapimhi yuk. 91.

Ākārantassa kriyatthassa yuka hoti ṇapitoññasmiṃ ṇanubandho
dāyako...Ṇanubandhetveva-dānaṃ; aṇapimbhīti-kiṃ, dāpayati.


Padādīnaṃ kvaci 92.

Padādīnaṃ yuk hoti kvaci; nippajjitabbaṃ, nippajjituṃ, nippajjanaṃ, pamajjitabbaṃ,
pamajjituṃ, pamajjanaṃ...Kvacīti-kiṃ, pādo.


[SL Page 073] [\x 73/]

Maṃ vā rudhādīnaṃ. 93.

Rudhādīnaṃ kvaci maṃ vā hoti; rundhituṃ, rujjhituṃ...Kvacītveva-nīrodho.


Kvimhi lopontabyañjanassa. 94.

Antabyañjanassa lopo hoti kvīmhi; bhattaṃ ghasanti gaṇhanti vā etthāti bhattaggaṃ.


Pararūpamayakāre byañjane. 95.

Kriyatthānamantabyañjanassa pararūpaṃ hotī yakāratoññasmiṃ byañjane; bhettabbaṃ;
byañjaneti-kiṃ, bhinditabbaṃ; ayakāreti-kiṃ, bhijjati.


Manānaṃ niggahītaṃ. 96.
Makāranakārantānaṃ kriyatthānaṃ niggahītaṃhoti yakāre byañjane; gantabbaṃ,
jaṅghā...Byañjanetvava-gamanaṃ; ayakāretveva-gamyate.


Na brūsso. 97.

Brūssa o na hoti byañjane; brūmi...Byañjanetveva-abravi.


Kagā cajānaṃ ghānubandhe. 98.

Ghānubandhe cakārajakārantānaṃ kriyatthānaṃ kagā honti yathākkamaṃ; vākyaṃ, bhāgyaṃ.


Hanassa ghāto ṇānubandhe. 99.

Hanassa ghāto hoti ṇānubandhe; āghāto.


Kvimhi gho paripaccasamohi. 100.

Pyādīhi parassa hanassa gho hoti kvimhī; paḷigho, paṭigho, aghaṃ-rassattaṃ nipātanā;
saṅgho, ogho.


Parassa ghaṃse. 101.

Dvitte parassa hanassa ghaṃ hoti se; jighaṃsā.

Jiharānaṃ giṃ. 102.

Dvitte paresaṃ jiharānaṃ giṃ hoti se; vijigiṃsā, jigiṃsā.


Dhāssa ho. 103.

Dvitte parassa dhāssa bha hoti; dahati.


Ṇimhi dīgho dusassa. 104

Dusassa dīgho hoti ṇimhi; dūsito...Ṇimhīti-kiṃ, duṭṭho.


Guhissa sare. 105.

Guhissa dīgho hoti sare; nigūhanaṃ...Sareti-kiṃ, guyhaṃ.


Muhabahānaṃ ca te kānubandhetve. 106.

Muhabahānaṃ guhissa ca dīgho hoti takārādo kānubandhe kvānatvājjite; mūḷho, bāḷho,
guḷho...Teti-kiṃ, muyahati; kānubandheti-


[SL Page 074] [\x 74/]
Kiṃ, muyhitabbaṃ; atveti-kiṃ, muyahitvāna, mushitvā; kānubandhetveti, ayamadhikāroyāva
"sāsassasisve" ti.


Vayassussa. 107.

Vahassa ussa dīgho hoti te kānubandhe kvānatvāvajjite; vūḷho.


Dhāssa hi. 108.

Dhādhāraṇetimassa hi hoti te kānubandhe tvānatvāvajjite; nihito, nihitavā.


Gamādirānaṃ lopontassa. 109.

Gamādinaṃ rakārantānaṃ cāntassa lopo hoti te kānubandhe tvānatvāvajjite; gato, khato,
bhato, mato, tato, saññato, rato, kato...Tetveva-gamyate;kānubandhetveva-gantabbaṃ;
atvetveva-gantvāna,gantvā.


Vacādīnaṃ vāssuṭ vā. 110.

Vacādīnaṃ vassa vā uṭ hoti kānubandhetve; uttaṃ, vuttaṃ, utthaṃ, vutthaṃ;
atvetveva-vatvāna, vatvā.

Assu. 111.

Vacādinamassa u hoti kānubandhetve; vuttaṃ, vutthaṃ.


Vaddhassa vā. 112.

Vaddhassa assa vā u hoti kānubandhetve; vuddho; vaddho...Atvetveva-vaddhitvāna,
vaddhitvā; kathaṃ vuttīti? Vuttimatteti nipātanā vattīti hoteva yathālkhaṇaṃ.


Yajassa yassa ṭiyī. 113.

Yajassa yassa ṭiyī honti kānubandhetve; yaṭṭhaṃ; atvetveva-yajitvāna, yajitvā.


hāssi. 114.

hāssi hoti kānubandhetve; ṭhito...Atvetveva-ṭhatvāna, ṭhatvā.


Gāpānamī. 115.

Gāpānamī hoti kānubandhetve; gītaṃ, pītaṃ, atvetveva-gāyitvā, niccaṃ yāgamo;pāssa tu
pītvāti-bahulādhikārā.


Janissā. 116.

Janissa ā hoti ñānubandhetve; jāto...Atvetveva-janitvā.


Sāsassa sisvā. 117.

Sāsassa vā sis hoti kānubandhetve; siṭṭhaṃ, satthaṃ, sisso, sāsiyo...Atvetveva-anusāsitvāna.


Karassā tave. 118.

Karassa ā hoti tave; kātave.


[SL Page 075] [\x 75/]

Tuṃtunatabbesu vā. 119.

Tumādisu vā karassā hotu; kātuṃ, kattuṃ, kātuna, kattuna; kātabbaṃ, kattabbaṃ.


Ñāssa ne jā. 120.

Ñādhātussa jā hoti nakāre; jānituṃ, jānanto; neti-kiṃ, ñāto.

Sakāpānaṃ kukku ṇe. 121.

Sakaāpānaṃ kukku iccete āgamā honti ṇakāre; sakkuṇanto, pāpuṇanto; sakkuṇeti,
pāpuṇeti; ṇeti-kiṃ, sakkoti, pāpeti.


Nito vissa cho. 122.

Nismā parassa cissa cho hoti; nicchayo.

Jarasadānamīmvā. 123.

Jarasadānamantasarā paro īm hoti vibhāsā; jīraṇaṃ; jīrati, jīrāpeti; nisīditabbaṃ, nisīdanaṃ,
nisīdituṃ; nisīdati...Vāti-kiṃ, jarā, nisajjā; īm veti-yogavibhāgā aññesampi;
ahīratha-"saṃyogādilopo" tthassa.


Disassa passadassadasdadakkhā. 124.

Disassa passādayo honti vibhāsā; vipassanā, vipassituṃ; vipassati; sudassī, piyadassī,
dammadassī; sudassaṃ. Dassanaṃ; dasseti; daṭṭhabbaṃ, daṭṭhā, daṭṭhuṃ, duddaso; addasa,
addā, addaṃ, addakkhi, dakkhissati...Vātveva-dissanti bālā.


Samānāro rīrikkhake. 125.

Samānasaddato parassa disassa rahoti vā rīrikkhake; sarī, sadī, sarīkkho, sadikkho, sariso,
sadiso.


Dahassa dassa ḍo. 226.

Dahassa dassa ḍo hoti vā; ḍāho, dāho; ḍahati, dahati.


Anaghaṇasvāparihi ḷo. 127.

Āparīhi parassa dahassa dassa ḷo hotanaghaṇasu; āḷāhanaṃ, pariḷāho.


Atyādintesvatthissa bhu. 128.

Tyādinnavajjitesu paccayesu asabhuviccassa bhu hoti; bhavitabbaṃ.

Adesavidhānamasassāppayogatthametasmiṃ visaye...Etena katthaci kassaci
dhātussāppayogopi ñāpito hoti...Atyādintesūti-kiṃ, atthi, santo; atthissāti-kiṃ, assatissa mā
hotu.


Aāssaādisu. 129.

Aādo āādo ssādo ca atthissa bhu hoti; babhuva, abhavā, abhavissā, bhavissati.


[SL Page 076] [\x 76/]

Ntamānāntiyisuṃsvādilopo. 130

Ntādasvatthissādilopo hoti; santo, samāno; santi, santu, siyā, siyuṃ...Etesviti-kiṃ,atthi.


Pādito ṭhāssa vā ṭhāho kvaci. 131.

Pādīhi kriyāvisesajotakehi saddehi parassa ṭhāssa kvaci ṭhabho vā hoti; saṇṭhahanto,
sanniṭṭhanto; saṇṭhahati, santiṭṭhati...Pa parā apa saṃ anu ava o ni du vi adhi api ati su u
abhi pati pari upa ā pādī; kvacīti-kiṃ, saṇṭhīti.


Dāssiyaṅ. 132.

Pādito parassa dāssa iyaṅ hoti kvaci; anādisitvā, samādiyati; kvacītveva-ādāya.


Karotissa kho. 133.

Pādito parassa karassa kvaci kha hoti; saṅkhāro; saṅkharīyati...Karassāti-avatvā
karotissāti-vacanaṃ timhi ca vikaraṇuppatti ñāpetuṃ.


Purasmā. 134.

Purāiccasmā nipātā parassa karassa kha hoti; purakkhatvā, purekkhāro-ettaṃ
tadaminādipāṭhā.


Nito kamassa. 135.

Nismā parassa kamassa kvaci kha hoti; nikkhamati; kvavītveva-nikkamo.


Yuvaṇṇānamiyaṅuvaṅ sare. 136.

Ivaṇaṇuvaṇṇantānaṃ kriyatthāna miyaṅuvaṅ honti sare kvacī; ve diyati, bruvanti;
sareti-kiṃ,nivedeti, brūti; kvacītveva-jayati, bhavati.


Añādissāssī kye. 137.
Ñāditoññassa ākārantassa kriyattassa ī hoti kye; dīyati; añādissāti-kiṃ, ñāyati, tāyati.


Tanassā vā. 138.

Tanassa ā hoti vā kye; tāyate, taññate.


Dīgho sarassa. 139.

Sarantassa kriyatthassa dīgho hoti kye; vīyate, sūyate.


Sānantarassa tassa ṭho. 140.

Sakārantato kriyatthā parassānantarassa takārassa ṭha hoti; tuṭṭho, tuṭṭhavā,
tuṭṭhabbaṃ,tuṭṭhi; anantarassāti-kiṃ, tussitvā.


Kasassim ca vā. 141.

Kasasmā parassānantarassa tassa ṭha hoti kasassa vā im ca; kiṭṭhaṃ,
kaṭṭhaṃ...Anantarassākveva-kasitabbaṃ.


[SL Page 077] [\x 77/]

Dhastotrasthā. 142.

Ete saddā nipaccante.


Pucchādito. 143.

Pucchādīhi kriyatthehi parassānantarassa takārassa ṭha hoti; puṭṭho, bhaṭṭho,
yiṭṭho...Anantarassātveva-pucchitvā.


Sāsavasasaṃsasasātho. 144.

Etehi parassānantarassa tassa tha hoti; satthaṃ, vutthaṃ, pasatthaṃ,
satthaṃ...Kathamanusaṭṭhoti "tathanarānaṃ ṭaṭhaṇaḷā" ti ṭho anantarassātveva-sāsituṃ.


Dho dhahabhehi. 145.

Dhakārahakārahakārantehi kriyatthehi parassānantarassa tassa dha hoti; vuddho, duddhaṃ,
laddhaṃ.


Dahā ḍho. 146.

Dahā parassānantarassa tassa ḍha hoti; daḍḍho.


Bahasasum ca. 147.

Bahā parassānantarassa tassa ḍho hoti bahassum ca ḍhasantiyogena; buḍḍho.


Ruhādīhi ho ḷa ca. 148.

Ruhādīhi parassānantarassa tassa ha hoti ḷo cāntassa; ārūḷho, guḷho, cūḷho, bāḷho;
anantarassātveva-ārohituṃ.


Muhā vā. 149.

Muhā parassānantarassa tassa ha hoti vā vāḷo cāntassa hasantiyo gena; buḷho, muddho.


Bhidādito no ktaktavantunaṃ. 150.

Bhidādito paresaṃ ktaktavantūnaṃ tassa no hoti; bhinno, bhinnavā, chinno, chittavā, channo,
channavā, khinno, khinnavā, uppanto, uppannavā, sinno, sinnavā, sanno, sannavā, pīno,
pīnavā, sūno, sūnavā, dīno, dīnavā, ḍīno, ḍīnavā, līno, līnavā, lūno,
lūnavā...Ktaktavantūnanti-kiṃ, bhitti, chitti, bhettuṃ, chettuṃ.


Dātvinno. 151.

Dāto paresaṃ ktaktavantūnaṃ tassa inno hoti; dinno, dinnavā.

Kirādīhi ṇe. 152.

Kirādīhi paresaṃ ktaktavantūnaṃ tassānantarassa ṇa hoti; kiṇṇe, kiṇṇavā, puṇṇe,
puṇṇavā, khīṇe, khīṇavā.


[SL Page 078] [\x 78/]

Tarādīhi riṇṇo. 153.

Tarādīhi paresaṃ ktaktavantūnaṃ tassa riṇṇo hoti; taṇṇo,tiṇṇavā, jiṇṇo, jiṇṇavā,ciṇṇe,
ciṇṇavā.


Go bhajādīhi. 154.

Bhañjādīhi paresaṃ ktaktavantunaṃ tassānantarassa ga hoti; bhaggo, bhaggavā, laggo,
laggavā, nimuggo, nimuggavā, saṃviggo, saṃviggavā.


Susā kho. 155.

Susā paresaṃ ktaktavantūnaṃ tassa kho hoti; sukkho, sukkhavā.


Pacāko. 156.

Pacā paresaṃ ktaktavantunaṃ tassa ko hoti; pakko, pakkavā.


Mucā vā. 157.

Mucā paresaṃ ktaktavanatūnaṃ tassa ko vā hoti; mukko, mutto mukkavā,
muttavā...Sakkoti-ṇvādisu siddhaṃ...Ktaktavantusu satto sattavātveva hoti.


Lopo vaḍḍhā ktissa. 158.

Vaḍḍhā parassa knissa tassa lopo hoti; vaḍḍhī.


Kvissa. 159.

Kriyatthā parassa kvissa lopo hoti; ahibhu.


Ṇiṇapīnaṃ tesu. 160.

Ṇiṇapīnaṃ lopo hoti tesu ṇiṇapīsu; kārentaṃ payojayati kāreti, kārāpayati.


Kvaci vikaraṇanaṃ. 161.

Vikaraṇanaṃ kvaci lopo hoti; udapādī, hanti.


Mānassa massa. 162.

Kriyatthā parassa mānassa makārassa lopo hoti kvaci; karāṇo; kvacīti-kiṃ, kurumāno.


Ñilasse. 163.

Ñilāname hoti kvaci;gahetvā adenti; kvacītveva-vapitvā.


Pyo vā tvāssa samāse. 164.

Tvāssa vā pyo hoti samāse, pakāro "pye sissā" ti-visesanattho; abhibhuya,
abhibhavitvā...Samāseti-kiṃ, patvā; kvacāsamāsepi bahulādhikārā; lataṃ dantehi chindiya.


[SL Page 079] [\x 79/]

Tuṃyānā. 165.

Tvāssa vā tuṃyānā honti samāsekvaci; ahihaḍhuṃ, abhiharitvā, anumodiyāna
anumoditvā...Asamāsepi bahulādhikārā; daṭṭhuṃ, disvā...Esamappavisayatā ñāpanattho
yogavibhāgo.


Hanā racco. 166.

Hanasmā parassa tvāssa racco vā hoti samāse; āhacca, āhanitvā.


Sāsādhikarāccariccā. 167.

Sāsādhīhi parā karā parassa tvāssa ccariccā vā honti yathākkamaṃ; sakkacca, sakkaritvā,
asakkacca, asakkaritvā, adhikicca, adhikaritvā,


Itocco. 168.

Iiccasmā parassa tvāssa cco vā hoti; adhicca, adhīyitvā, samecca, sametvā.


Disā vānavā s ca. 169.

Disato tvāssa vānavā honti vā disassa ca sakāro taṃsantiyogena; sassa
savidhānaṃpararūpabādhanatthaṃ; disvāna, disvā, passitvā...Kathaṃ, nādaṭṭhā pareto dosanti
ñāpakā kvāssa ca lopo; evaṃ laddhā dhanatti ādisu.


Ñi byañjanassa. 170.

Kriyatthā parassa byañjanādippaccayassa ñi vā hoti; bhuñjituṃ, hottuṃ; byañjanassāti-kiṃ,
pācako.


Rā nassa ṇo. 171.

Rāntato kriyatthā parassa paccayanakārassa ṇe hoti; araṇaṃ, saraṇaṃ.


Na ntamānatyādīnaṃ. 172.

Rāntato paresaṃ ntamānatyādīnaṃnassa ṇe na hoti; karonto, kurumāno; karonti.


Gamayamisāsadisānaṃ vā cchaṅ. 173.

Etesaṃ vācchaṅhoti ntamānatyādisu; gacchanto, gacchamāno; gacchati; yacchanto,
yacchamāno; yacchati; icchanto, icchamāno; icchati; acchanto, acchamāno; acchati; dicchanto,
dicchamāno; dicchati.


[SL Page 080] [\x 80/]

Vāti-kiṃ, gamissatī; vavatthitavibhāsattenaññesu ca kvaci; icchitabbaṃ icchā, icchituṃ,
acchitabbaṃ, acchituṃ, aññesañca yogavibhāgā; pavecchati.


Jaramarānamīyaṅ. 174.

Etesamīyaṅ vā hoti ntamānatyādisu; jīyanto, jīranto, jiyamāno, jiramāno; jīyati, jīrati;
mīyanto, maranto, mīyamāno, maramāno; mīyati, marati.


hāpānaṃ tiṭṭhapi vā. 175.

hāpānaṃ tiṭṭhapi vā honti ntamānatyādisu; tiṭṭhanto, tiṭṭhamāno; tiṭṭhati; pivanto,
pivamāno; pivati; vātveva-ṭhṛti, pāti.


Gamavadadānaṃ ghammavajjadajjā. 176.

Gamādīnaṃ sammādayo vā honti ntamāntyādisu; ghammanto, gacchanto, vajjanto; vadanto,
dajjanto, dadanto.

Karassasossa kubbakurukayirā. 177.

Karassa saokārassa kubbādayo vā honti ntamānatyādisu; kubbanto, kayiranto, karonto,
kubbamāno, kurumāno, kayiramāno, karāṇo; kubbati, kayirati, karoti, kubbate, kurute,
kayirate...Vavatthitavibhāsattā vādhikārassa bhiyyo mānaparacchakkesu kuru, kvacideva
pubbacchakke "agghaṃ kurutu no bhavaṃ" sossāti vuttattā kattariyevime.


Gahassa ghe ppo. 178.

Gahassa vā se ppo hoti ntamānatyādisu; gheppanto, gheppamāno;
gheppati...Vātveva-gaṇhāti.


Ṇo niggahītassa. 179.

Gahassa niggahītassa ṇo hoti; gaṇhitabbaṃ, gaṇhituṃ, gaṇhanto.

Iti moggallāne vyākaraṇe navuttiyaṃ khādikaṇḍo pañcamo.
---------


[SL Page 081] [\x 81/]

Vattamāne ti anti si tha mi kama te ante se vhe emhe. 1.

Vattamāne āraddhāparisamatte atthe vattamānato kriyatthā tyādayo honti; gacchati
gacchanti gacchasi gacchatha gacchāmi gacchāma, gacchate gacchante gacchase gacchavhe
gacche gacchāmhe*...Kathaṃ"pure adhammo dappati,purā mārāmīti " vattamānasseva
vattumiṭṭhattā taṃsamīpassa taggahaṇena gahaṇa+ purepurāsaddehi vā
anāgatattāvagamāte tadā tassa vattamānattā kālavyattayo vā eso bhavantevahi kālantarepi
tyādayo bāhulakā; "santesu pariguhāmimā ca kiñci ito adaṃ, kāyassa bhedā ahisamparāyaṃ
sahavyataṃ gacchati vāsavassa; anekajātisaṃsāraṃ sandhāvissaṃ; ativelaṃ namassissaṃ ti."

Bhavissati ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe. **2

Bhavissati anāraddhe atthe vattamānato kriyatthā ssatyādayo honti; gamissati gamissanti
gamissasi gamissatha gamissāmi gamissāma, gamassate gamssante gamissase
gamissavhessaṃ gamissāmhe.


Nāme garahāvimhayesu. 3.
Nāmasadde nipāte sati garahāyaṃ vimhaye ca gamyamāne ssatyādayo honti "ime hi nāma
kalyāṇadhammā pavijātissatti; nahi nāma bhikkhave tassa moghapurisassa pāṇesu
anuddayā bhavissatī; kathaṃ hi nāma so bhikkhave mosapuriso sabbamattikāmayaṃ
kuṭikaṃ karissati; tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
cetessasi; atthi nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasi" atthiyevihāpi
nindāvagamo. Vimhaye-"acchariyaṃ vata bho abbhutaṃ vata bho sattena vata bho pabbajitā
vihārena viharanti yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya
nissāya atikkattāti neva dakkhiti na pana saddaṃ sossati; acchariyaṃ andho nāma
pabbatamārohissati badhiro nāma saddaṃ sossati."


Bhute ī uṃ o ttha iṃ mhā ā ū se vhaṃ a mhe. 4.

Bhute parisamatte atthe vattamānato kriyatthā īādayo honti, agamī agamuṃ agamo
agamittha agamiṃ agamimhā, agamā agamu agamise agamivhaṃ agama agamimhe...Bhuta
sāmaññavacanicchāyamanajjataneja-"suvo ahosi ānando."
---------------------------------------
* Gacchamhe. + Gahaṇaṃ. **Ssamhe kuṭiṃ.

[SL Page 082] [\x 82/]

Anajjatane ā ū o ttha a mhā ttha tthuṃ ye vhaṃ iṃ mhase.5.

Avijjamānajjitane bhutetthe vattamānato kriyatthā ā ādayo honti.

Āñāyya vuṭṭhānā'ñāyyā saṃvesanā cāpi, *
Esajjatato kālo aharubhato aḍḍharattaṃ vā.

Agamā agamu agamo agamattha agama agamamhā, agamattha agamatthu agamase
agamavhaṃ agamiṃ agamamhase; aññapadattho kiṃ, ajja hiyyo vā agamāsi.


Parokkhe a u e ttha a mha ttha re ttho vho imhe. 6.

Apaccakkhe bhutānajjatanetthe vattamānato kriyatthā aādayo honti; jagāma jagamu jagame
jagamittha jagama jagamamha, jagamittha jagamire jagamittho jagamivho jagami jagamimhe.

Mūḷhavikkhittabahasattacittenattanāpi kriyā katābhinibbattikālenu paladdhā samānā+
phalenānumiyamānā parokkhā ca vatthuto tenuttamavisa yepi payogasambhavo.


Eyyādo vātipattiyaṃ ssā ssaṃsu sse ssathassaṃ ssamhā ssatha ssiṃsu ssase ssavhe ssiṃ
ssāmhase. 7.

Eyyādo visaye kriyātipattiyaṃ ssādayo honti vibhāsā; vidhurappacca yopanipātato
kāraṇavekallato vā kriyāyātipatanamanipphanti kriyātipatti; ete ca ssādayo
sāmanthiyātitānāgatesveva honti na vattamāne tatra kriyātipattyasambhavā.

Sace paṭhamavaye pabbajjaṃ alabhissā arahā abhavissā; dakkhiṇena ce agamissā na
sakaṭampariyābhavissā, dakkhiṇena ce agamissaṃsu agamisse agamissatha agamissaṃ
agamissamhā, agamissatha agamissiṃsu agamissase agamissavhe agamissiṃ agamissāmhase,
na sakaṭāṃ pariyābhavissā; vāti-kiṃ, dakkhiṇena ve gamissati na sakaṭaṃ pariyābhavissati.

Hetuphalesveyya vayyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ
eyyāmhe.8.

Hetubhūtāyaṃ phakhalabhutāyaṃ ca kriyāyaṃ vattamānato kriyatthā eyyādayo vā honti.

"Sace saṅkhārā niccā bhaveyyuṃ na nirujjheyyuṃ; dakkhiṇena ce gaccheyya na sakaṭaṃ
pariyābhaveyya dakkhiṇena ce dasakhiṇena ce gaccheyyuṃ gaccheyyāsi gaccheyyātha
gaccheyyāmi gaccheyyāma, gacchetha gaccheraṃ gacchetho gaccheyyavho gaccheyyaṃ
gaccheyyāmhe na sakaṭaṃ pariyābhaveyya.
---------------------------------------
* Āñayyā ca uṭṭhānā āñāyyā ca saṃvesanā,
Esajjatano kālo aharūbhayataḍḍharattaṃ vā.
+ Nupaladdhāyamānā. Ssaṃ.


[SL Page 083] [\x 83/]

Bhavanaṃ gamanaṃ ce * hetu, atirujjhanaṃ pariyābhavanaṃ ca + phalaṃ...Iha kasmā na hoti?
Bhantīti palāyati vassatīti dhāvati hanissatīti pakalāyissatīti itisaddeneva
hetuhetumattatāya jotitattā; vāti-kiṃ, dakkhiṇena ce gamissati na sakaṭaṃ pariyābhavissati.


Pañhapatthanāvidhisu. 9.

Pañho-sampucchanaṃ sampadhāraṇaṃ nirūpaṇaṃ kāriyanicchayanaṃ,
patthanāyāvanamiṭṭhāsiṃsanañca, vidhānaṃ vidhīti-niyojanaṃ kriyāsu vyāpāraṇa, sā ca
duvidhāva sādarānādaravasena visayabhedena bhinnāyapi tadubhayānativattanato.

Etesu pañhādisu kriyatthato eyyādayo honti; pāñhe-kimāyasmā vinayampariyāpuṇeyya
udāhu dhammaṃ; gacchayyaṃ vāhaṃ uposathaṃ navā gaccheyyaṃ;
patthanāyaṃ-labheyyahambhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadaṃ;
passeyyaṃ taṃ vassataṃ arogaṃ; vidhimhi-bhavampattampaceyya, bhavaṃ puññaṃ kareyya,
iha bhavaṃ bhuñjeyya, iha bhavaṃ nisīdeyya, māṇavakaṃ bhavaṃ
ajjhāpeyya...Anuññāpattakālesupi siddhāva tatthāpi vidhippatitito; anuññāyaṃ-evaṃ
kareyyāsi; pattakāle kaṭaṃ kareyyāsi, patto te kālo kaṭakaraṇe,yadi saṅghassa pattakallaṃ
saṅgho uposathaṃ kareyya, etassa bhagavā kālo etassa sugata kālo yambhagavā sāvakānaṃ
sikkhāpadaṃ paññapeyya...Pesanepicchanti-gāmaṃ tvaṃ bhaṇe gaccheyyāsi.


Tuantu hi tha kami ma taṃ antaṃ ssu vho e āmase. 10.

Pañhādisvete honti kriyatthato; gacchatu gacchantu gacchāhi gacchatha gacchāmi gacchāma,
gacchataṃ gacchantaṃ gacchassu gacchavho gacche gacchā mase...Pañhe-kinnu khalu bho
vyākaraṇamadhīyassu; patthatāyaṃ-dadāhime, jīvatu bhavaṃ; vidhimhi-kaṭaṃ karotu
bhavaṃ, puññaṃ karotu bhavaṃ, iha bhavaṃ bhuñjatu, iha bhavaṃ nisīdatu, "udadisatu
bhante bhagavā pātimokkhaṃ", pesane-gaccha bhaṇe gāmaṃ; anumatiyaṃ-evaṃ karohi;
pattakāle "kāloyaṃ te mahāvīra uppajja mātukucchiyaṃ."


Sattyarahesveyyādi. **11.

Sattiyaṃ arahatthe ca kriyatthā eyyādayo honti; bhavaṃ khalu rajjaṃ kareyya, bhavaṃ satto,
araho .

Sambhāvane vā. 12.

Sambhāvane vā gamyamāne dhātunā vuccamāne ca eyyādayo honti vibhāsā; api pabbataṃ
sirasā bhindeyya; kriyātipattiyantu ssādī asaniyāpi
---------------------------------------
* Dve + dve. ** Sattarabhesveyyādī arahā


[SL Page 084] [\x 84/]

Hato nāpatissā, sambhāvemi saddahāmi avakappemi, bhuñjeyya bhavaṃ, bhuñjissati bhavaṃ,
abhuñji bhavaṃ.

Kriyātipattiyantu ssādi-sambhāvemi, nābhujissā bhavaṃ.


Māyoge īāādī. 13.

Māyoge sati īādayo āādayo ca vā honti; māssu punapi evarupamakāsi, mā bhavaṃ agamā
vanaṃ...Vāti-kiṃ, "mā te kāmaguṇe bhamassu cittaṃ" mā tvaṃ karissasi, mā tvaṃ karissasi,
mā tvaṃ kareyyāsi...Asakakāletthoyamārambho-buddho
bhavissatīti-padantarasambandhenānāgatakālatā patīyate, evaṃ kano kaṭo sve bhavissati.
Bhāvī kiccamāsīti; lunāhi, lunāhitvevāyaṃ lunāti, lunassu lunassunvevāyaṃ lunātīti
tvādīnamevetammajjhima purisekava vanānamābhikkhaññe vibbacanaṃ, idaṃ vuttaṃ hoti
evamesa turito aññepi niyojento viya kiriyaṃ karotīti; evaṃ lunātha lunāthātvevā yaṃ lunāti,
lunavho lunavehātvevāyaṃ lunāti, tathā kālantaresupi lunāhi lunāhitvevāyaṃ alunialunā
lulāva lunissatiti; evaṃ ssumhi ca yojanīyaṃ...Tathā samuccayepi maṭhamaṭa
vihāramaṭetvevāyamaṭati, maṭhamaṭassu vihāramaṭassutvevāyamaṭati...Byāpārābhede tu
sāmaññavacanasseva byāpakattā anuppayogo bhavati...Odanaṃ bhuñja, yāgumpiva, dhānā
khāde tvevāyamajjhoharati.


Pubbaparacchakkānamekānekesu tumhāmhasesesu dvedve majjhimuttamapaṭhamā. 14.

Ekānekesu tumhāmhasaddavacanīyesu tadaññasaddacetīyesu ca kārakesu
pubbacchakkānaṃ paracchakkānaṃ majjhimuttamapaṭhamā dvedve honti yathākkamaṃ
kriyatthā; uttamasaddoyaṃ sabhāvato tatiyaduke rūḷho...Kvaṃ gacchasi tumhe gacchatha
tvaṃ gacchase tumhe gacchavhe. Ahaṃ gacchāmi mayaṃ gacchāma ahaṃ gacche mayaṃ
gacchāmhe, so gacchati te gacchanti so gacchate te gacchante.

Sāmatthiyā laddhattā appayujjamānesupi tumhāmhasesesu bhavanti...Gacchasi gacchatha
gacchase gacchavhe, gacchāmi gacchāma gacche gacchāmhe, gacchati gacchanti gacchate
gacchante.


Āīssādisvañ vā.15.

Āādo īādo ssāādo ca kriyatthassa vā añ hoti, ñakāronubandho...Agamā gamā, agamī gamī,
agamissā gamissā.


Aādisvāho brussa. 16.
Brussa āho hoti aādisu; āha, āhu.


Bhussa vuk. 17.


[SL Page 085] [\x 85/]

Aādīsu bhussa vuk hoti, kakāronubandho, ukāro uccāraṇattho; babhuva.


Pubbassa a. 18.

Aādisu dvitte pubbassa bussa a hoti; babhuva.

Ussaṃ suṅ vā. * 19.

Āhādesā parassa ussa aṃsu vā hoti; āhaṃsu, āhu.


Tyantīnaṃ ṭaṭū. 20.

Āhā paresaṃ tiantīnaṃ ṭaṭū honti, ṭakārā sabbādesatthā; āha, āhu-atoyeva ca ñapakā tiantisu
va brussā ho.


Īādo vacassom. 21.

Īādisu vacassa omhoti, okāronubandho; avova...Īādoti-kiṃ, avaca.

Dāssa daṃ vā mimesvavitte. 22.

Dvitte vattamānassa dāssa daṃ vā hoti mimesu; dammi, demi, damma, dema...Advitteti-kiṃ,
dadāmi, dadāma.


Karassasossa kuṃ. 23.

Karassa saokārassa kuṃ vā hoti mimesu, kummi, kumma, karomi, karoma.


Kā īādisu. 24.

Karassa saokārassa kā hoti vā īādisu; akāsi, akari, akaṃsu, akariṃsu, akā, akarā.


Hāssa cāhaṅ ssena. 25.

Karassa sossa hāssa ca āhal̥ vā hoti ssena sha, kāhati, karissati, akāhā, akarissā, hā hati,
hāyissati, ahāhā, ahāyissā.

Labhavasacchidabhidarudānaṃcchal̥. 26.

Labhādīnaṃ cchaṅ vā hoti ssena sha; alacchā, alahissā, lacchati, lahissati, avacchā, avasissā,
vacchati, vasissati, acchecchā, avchindissa, checchati, chindissati, abhecchā, abhindissā,
hecchati, bhindissati; arucchā, arodissā, rucchati rodissati...Aññasmimpi chidassā vā cchao
yogavibhāgā...Acchecchuṃ acchindiṃsu; aññesaṃ ca-gacchaṃ gacchissaṃ.


Bhujamucavamavisānaṃ kkhaṅ. 27.

Bhujādīnaṃ kkhaṅ vā hoti ssena sha; abhokkhā, abhujissā, bhokkhati, bhuñjissati, amokkhā,
amuñcissā, mokkhati, muñcissati; avakkhā, avavissā, vakkhati, vacissati; pāvekkhā, pāvisissā,
pavekkhati. Pavisissati...Visassāññasmimpi vā kkhaṅ yogavibhāgā;pāvekkhi, pāvisi.
---------------------------------------
* Ussaṃsvaṅ vā.


[SL Page 086] [\x 86/]

Āīādisu harassā. 28.

Āādo īādo ca harassa ā hoti vā; ahā, aharā, ahāsi, ahari.


Gamissā. 29.

Āādo īādo ca gamissā hoti vā; agā, agmā; agā, agami.


Ḍaṃsassacchal̥. 30.

Ḍaṃsassa ca gamissa cchaṅvā hoti āīādisu; aḍaṃchā, aḍaṃsā; aḍañji, aḍaṃsi;
agañchi,agacchā; agañchi, agacchi.

Hūssa hehehihohissaccādo. 31.

Sūssa heādayo honti ssaccādo; hessati, hehissati, hohissati.


Ṇānāsu rasso.32.

Kṇakanāsu kriyatthassa rasso hoti; kiṇati, dhunāti.


Āīūmhāssāssamhānaṃ vā.33.

Esaṃ vā rasso hoti; gama, gamā, gami, gamu, gamū, gamimha, gamimhā, gamissa, gamissā,
gamissamha, gamissamhā.


Kusaruhehīssa chi. 34.

Kusā ruhā ca parassa īssa chī vā hoti; akkocchi, akkosi; ahirucchi, ahirūhi.

Aīssādīnaṃ byañjanasasiñ. 35.

Kriyatthā paresaṃ aādinaṃ īādinaṃ ssāādinañca byañjanassa iñ hoti vibhāsā; babhuvattha,
abhavittha, abhavissā, anubhavissā, anubhavissati, anubhossati *...Etesanti-kiṃ, bhavati,
byañjanassāti-kiṃ, babhuva.


Brūto tisasiñ. 36.

Brūto parassa tissa īñ vā hoti; bravīti, brūti.


Kyassa. 37.

Kriyatthā parassa kyassa īñ vā hoti; pacīyati, paccati.


Eyyāthasseaāīthānaṃ oaaṃtthatthevhok. 38.

Eyyāthādīnaṃ oādayo vā honti nayathākkamaṃ; tumhe bhaveyyātho bhaveyyātha, tvaṃ
abhavisse, ahaṃ abhavaṃ abhava, so abhavittha, abhavā, so abhavittho abhavī, bhavavho,
bhavatha...Āsahacaritova akāro gayhate...Thopanatte niddesā tvādisambāndhīyeva tasseva vā
nissitattā nissayakaraṇampi hi sutkārāciṇṇaṃ.


Uṃssiṃsvaṃsu. 39.

Umiccassa iṃsu aṃsu vā honti;; agamiṃsu, agamaṃsu, agamuṃ.
---------------------------------------
* Hassati.


[SL Page 087] [\x 87/]

Eottā suṃ. 40.

Eādesato oādesato ca parassa umiccassa suṃ vā hoti; nesuṃ, nayiṃsu, assosuṃ,
assuṃ...Ādesattābyāpanatthaṃ kaggahaṇaṃ.


Hūtoresuṃ. 41.

Hūtoparassa umiccassa resuṃ vā hoti; ahesuṃ, ahavuṃ.


Ossa a itthattho. 42.

Ossa aādayo vā honti; tvaṃ abhava, abhavi, abhavittha, abhavittho, abhavo.


Si. 43.

Ossa si vā hoti; ahosi tvaṃ ahuvo.


Dīghā īssa. 44.

Dīghato parassa īssa si vā hoti; akāsi, akā, adāsi, adā.


Mhātthānamuñ. 45.

Mhātthānamuñ vā hoti; agamumhā, agamimhā, agamuttha, agamittha.


Iṃssa ca sañ. 46.

Imiccassa siñ vā hoti mhātthānañca bahulaṃ; akāsiṃ, akariṃ, akāsimhā, akarimhā. Akāsittha,
akarittha.


Eyyuṃssuṃ. 47.

Eyyumiccassa uṃ vā hoti; gacchuṃ gaccheyyuṃ.


Hissato lopo. 48.

Ato parassa hissa lopo vā hoti; gaccha, gacchāhi...Atoti-kiṃ, karohi.


Kyassa sse. 49.

Kyassa vā lopo hoti sse; anvabhavissā, anvabhuyissā, anubhavissati, anubhuyissati.


Atthiteyyādicchantaṃ ssussathassāma. 50.

Asabhuviccasmā paresaṃ eyyādicchantaṃ ssādayo honti yathākkamaṃ; assa, assu,
assa,assatha, assaṃ, assāma.


Ādidvinnamiyāiyuṃ. 51.

Atthiteyyādicchantaṃ ādibhutānaṃ dvinnaṃ iyāiyuṃ honti yathākkamaṃ; siyā, siyuṃ.


Tassa tho. 52.

Atthito parassa takārassa tho hoti; atthi, atthu.


[SL Page 088] [\x 88/]

Suhisvaṭ. 53.
Atthissa aṭ hoti suhisu,ṭo sabbādesattho; asi, ahi.


Mimānaṃ vā mhimhā ca. 54.

Atthismā paresaṃ mimānaṃ mhimhā vā honti taṃsattiyogena atthissa aṭ ca; amhi asmi, amha
asma.


Esu s. 55.

Esu mimesu atthissa sakāro hoti; asmī, asma, pararupbādhanatthaṃ.


Īādo dīgho. 56.

Atthissa dīgho hoti īādimhi; āsi āsuṃ āsi āsittha āsiṃ āsimhā.


Himimesvassa. 57.

Akārassa dīgho hoti himimesu; pavāhi pavāmi pavāma; muyhāmi.


Sakāṇassa khaīādo. 58.

Sakasmā ṇassa kho hoti īādisu; asakkhi asakkhiṃsu.


Sse vā. 59.

Sakasmā ṇassa kho vā hoti sse; sakkhissā, sakkuṇissā; sakkhissati sakkuṇissati.


Tesu suto keṇakṇānaṃ roṭā 60.

Tesu īādissesu * suto paresaṃ keṇakaṇanaṃ roṭ hoti; assosi asuṇi asossā asuṇissā sossati
suṇissati.


Ñassa sanāssa nayo timhi. 61.

Sanāssa ñāssa nāyo vā hoti timhi; nāyati, jānāti.


Ñāmhi jaṃ. 62.

Ñādese sanāssa ñāssa jaṃ vā vā hoti; jaññā jāneyya.


Eyyasasiyāñā vā. 63.

Ñāto eyyassa iyāñā honti vā; cāniyā; jaññā, jāneyya.

Īssaccādisu kaṇa lopo. 64.

Īādo ssassaccādo ca ñāto kaṇa lopo vā hoti; aññāsi, ājāti, ñassati,jānissati.


Ssassa hi kamme. 65.

Ñāto parassa ssassa hi vā hoti kamme; paññāsihiti, paññāyissati.


Etismā. 66.


Etismā parassa ssassa hi hoti vā; ehiti essati.
---------------------------------------
* Īādisse.


[SL Page 089] [\x 89/]

Hanā chekhā. 67.

Hanā ssassa chekhā vā hotti; bhañchema, hanissāma, paṭāhaṃkhāmī, paṭihanissāmi.


Hāto ha. 68.

Hāto parassa ssassa ha hoti vā; hāhati, jahissati.


Dakkhakhahehihohīhi lopo. 69.

Dakkhādīhi ādesehi parassa ssassa lopo vā hoti; dakkhati, dakkhissati, sakkhati, sakkhissati,
hehiti, hehissati, hohiti, hohissati.


Kayireyyasseyyumādinaṃ. 70.

Kayirā parasseyyumādinameyyassa lopo hoti; kayiruṃ, kayirāsi, kayirāmi kayirāma.


ā. 71.

Kayirā parasseyyassa ṭā hoti; so kayirā.


Ethassā. 72.

Kayirā parassethassa ā hoti; kayirātha.


Labhā iṃīnaṃ thaṃthā vā. 73.
Labhasmā iṃī iccesaṃ thāthā honti vā; alatthaṃ, alabhiṃ, alattha, alabhi


Gurupubbā rassā rententīnaṃ. 74.

Gurupubbasmā rassā paresaṃ antentīnaṃ re vā hoti; gacchare, gacchanti, gacchare,
gacchante, gamissare,gamissanti, gamissare, gamissante...Gurupubbāti-kiṃ, pacanti;
rassāti-kiṃ, honti.


Eyyeyyāseyyantaṃ ṭe. 75.

Eyyādīnaṃ ṭe vā hoti, so kare so kareyya, tvaṃ kare tvaṃ kareyyāsi, ahaṃ kare ahaṃ
kareyyaṃ.


Ovikaraṇassu paracchakke. 76.

Ovikaraṇassa u hoti paracchakkavisaye; tanute.


Pubbacchakke vā kvaci. 77.

Ovikaraṇassa u hoti vā kvaci pubbacchakke; vānuti, vanoti.


Eyyāmassemu ca. 78.

Eyyāmassemu vā hoti u ca; bhavemu bhaveyyāmu bhavyoma.

Iti moggallāne navyākaraṇe navuttiyaṃ tyādikaṇḍo chaṭṭho.
Samattā cāyaṃ moggallānavutti chahi bhāṇavārehi.

---------

[SL Page 090] [\x 90/]

Kattādisandassanā.

Yassa rañño pabhāvena bhāvitattasamākulaṃ,
Anākulaṃ duladdhīhi pāpabhikkhūhi sabbaso.

Laṅkāya munirājassa sāsanaṃ sādhu saṇṭhitaṃ,
Puṇṇavandasamāyogā vāridhīva vivaddhate.

Sarakkamabhuje tasmiṃ saddhābuddhiguṇedite,
Manuvaṃsaddhajākāre laṅkādīpaṃ pasāsati.

Moggallānena therena dhīmatā sucivuttinā,
Racitaṃ yaṃ suviññeyyamasandiṅamanākulaṃ.

Asesavisayavyāpi jinavyappathanissayaṃ,
Saddasatthamanāyāsasādhiyambuddhivaḍanaṃja.

Tassa vutti vasamāsenana vipulatthappakāsanī,
Racitā puna teneva sāsanujjotakārinā-ti.

---------