Input by the Sri Lanka Tripitaka Project [CPD Classification 5.1.4] [SL Vol MRÆp- ] [\z RÆp /] [\w I /] [SL Page 009] [\x 9/] MahÃrÆpasiddhi. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. विसुद्धसद्धम्मसहस्सदीधितिं सुबुद्धसम्बोधियुगण्धरोदितं तिबुद्धखेत्तेकदिवाकरं जिनं सधम्मसङ्घं सिरसाभिवण्दिय- कच्चायनञ्चावरियं नमित्वा निस्साय कच्चायनवण्णतादिं बालप्पबोधत्थमुजुं करिस्सं व्यत्तं सुकण्डं पदरूपसिद्धिं. तत्थ जिनसासनाधिगमस्स जिनं अक्खरकोसल्लमूलत्ता तं सम्पादेतब्बन्ति दस्सेतुं अभिधेय्यप्पयोजनवाक्यमिदमुच्चते. अत्थो अक्खरसञ्ञातो. 1-1 यो कोचि लोकियलोकुत्तरादिभेदो वचनत्थो सो सब्बो अक्खरेहेव सञ्ञायते. सिथिलधनितादिअक्खरविपत्तियं हि अत्थस्स दुन्नयता होति तस्मा अक्खरकोसल्लं बहूपकारं बुद्धवचनेसु. एत्थ पदानिपि अक्खरसन्निपातरूपत्ता अक्खरेस्वे व सङ्गय्हन्ति तस्मा अक्खरकोसल्लं सम्पादेय्य हितत्थिको उपट्ठहं गरुं* सम्मा उट्ठानदीहि पञ्चहि. तत्थादो ताव सद्दलक्खणे वोहारविञ्ञापनत्थं सञ्ञाविधानमारभीयते. अक्खरपादयो एकचत्ताळीसं. 2-2. अक्खरा, अपि आदयो, एकचत्ताळीसं ते च खो जिनवचनानुरूपा अकारादयो निग्गहीतन्ता एकचत्ताळीसमत्ता वण्णा पच्चेकं अक्खरा नाम होन्ति. तं यथा:- *गुरुं' इच्चपि पाठो. [SL Page 010] [\x 10/] A à i Å u Æ e o - ka kha ga gha Ça ca cha ja jha ¤a - Âa ठ ड ढ ण - त थ द ध न - प फ ब भ म - य र ल व स ह ळ अं इति अक्खरा. नक्खरन्तीति = अक्खरा अ आदि येसं ते = आदयो. अकारादीनमनुक्कमो पनेस ठानदिक्कमसन्निस्सितो. तथा हि ठानकरणप्पयतनेहि वण्णा जायन्ते. तत्थ छ ठानानि कण्ठ तालु मुद्ध दन्त ओट्ठ नासिकावसेन. तत्थ अवण्णकवग्गभकारा कण्ठजा. इवण्णचवग्गयकारा तालुजा. अवग्गरकारळकारा मुद्धजा. तवग्गलकारसकारा दन्तजा. उवण्णपवग्गा ओट्ठजा. एकारो कण्ठतालुजो. ओकारो कण्ठोट्ठजो वकारो दन्तोट्ठजो. निग्गहीतं नासिकट्ठानजं. ङञणनमा सकट्ठाननासिकट्ठानजाति. हकारं पञ्चमेहेव अन्तट्ठाहि च संयुतं, ओरसन्ति वदन्तेत्थ कण्ठजं तदसंयुतं. करणं-जिव्हामज्झं तालुजानं. जिव्होपग्गं मुद्धजानं. जिव्हग्गं दन्तजानं. सेसा सकट्ठानकरणा. पयतनं संवुतादिकरणविसेसो. संवुतमकारस्स विवटं सरानं सकारहकारानञ्च. फुट्ठं वग्गानं. ईसम्फुट्ठं यरलवानन्ति. एवं ठानकरणप्पयतनसुतिकालभिन्नेसु अक्खरेसु सरा निस्सया, इतरे निस्सिता तत्थ:- निस्सयादो सरा वुत्ता ब्यञ्जना निस्सिता ततो, वग्गेकजा बहुत्तादो ततो ठानलहुक्कमा. वुत्तञ्च:- "पञ्चन्नं पन ठानानं पटिपाटिवसापि च, निस्सयादिप्पभेदेहि वुत्तो tesamanukkamo"ti. एकेनाधिका चत्ताळीसं = एकचत्ताळीसं. एतेन गणनपरिच्छेदेन- अधिकक्खरवन्तानि एकताळीसतो इतो, न बुद्धवचनानीति दीपेताचरियासभो. [SL Page 011] [\x 11/] सञ्ञाविधानं अपिग्गणं हेट्ठा वुत्तानं अपेक्खाकरणत्थं. तत्थोदन्ता सरा अट्ठ. 3-3 तत्थ तेसु अक्खरेसु अकारादिसु ओकारन्ता अट्ठ अक्खरा सरा साम होन्ति. तं यथा:- अ आ इ ई उ ऊ ए ओ इति सरा. ओ अन्तो येसन्ते = ओदन्ता. दकारो सण्धिजो. सरन्ति गच्छन्तीति = सरा. ब्यञ्जने सारेन्तीतिपि = सरा. तत्थेति वत्तते. लहुमत्ता तयो रस्सा. 4-4 तत्थ अट्ठसु सरसे लहुमत्ता तयो सरा रस्सा नाम होन्ति. तं यथा:- अ इ उ इति रस्सा. लहुका मत्ता पमाणं येसं ते = लहुमत्ता. मत्तासद्दो चेत्थ accharÃsaÇghÃtaakkhinimÅlanasaÇkhÃtaæ कालं वदति. ताय मत्ताय एकमत्ता रस्सा. द्विमत्ता दीघा. अद्धमत्ता व्यञ्जना. लहुग्गहणं छण्दसि दियड्ढमत्तस्सापि गहणत्थं. रस्सकालयोगतो रस्सा-रस्सकालवन्तो वा. सर-रस्सग्गहणानि च वत्तन्ते. अञ्ञे दीघा. 5-5. तत्थ अट्ठसु सरेसु रस्सेहि अञ्ञे द्विमत्ता पञ्च सरा दीघानाम होन्ति तं यथा:- आ ई ऊ ए ओ इति दीघा. अञ्ञग्गहणं रस्सेहि अवसिट्ठसरे* सङ्घण्हनत्थं. दीघकालयुत्ता तब्बन्तो वा दीघा. क्वचि संयोगपुब्बा एकारोकारा रस्सा इव वुच्चन्ते. यथा-एत्थ, सेय्यो, ओट्ठो, सोत्थि. क्वचिति किं? मञ्चे त्वं निखणं वने, पुत्तो त्याहं महाराज. दुम्हि गरु . 6-604. द्विन्नं समूहो = दु तस्मिं दुम्हि. संयोगभूते अक्खरे परे यो पुब्बो रस्सक्खरो सो गरुसञ्ञो होति. * 'अवसिट्ठनियड्ढमत्तिकानम्पि' pÃ. "Guru" pÃ. [SL Page 012] [\x 12/] यथा - दत्वा, हित्वा, हुत्वा. गरूति वत्तते. दीघो च. 7-605. दीघो च सरो गरुसञ्ञो होति. यथा - नावा, नदी, वधू, द्वे, तयो. गरुकतो अञ्ञो लहुकोति वेदितब्बो. सेसा ब्यञ्जना. 8-6. हपेत्वा अट्ठ सरे सेसा अड्ढमत्ता अक्खरा ककारादयो निग्गहीतन्ता तेत्तिंस ब्यञ्जना नाम होन्ति. वुत्तेहि अञ्ञे सेसा. ब्यञ्जियति एतेहि अत्थोति = ब्यञ्जना. तं यथा:- क ख ग घ ङ - च छ ज झ ञ - ट ठ ड ढ ण - त थ द ध न - प फ प भ म - य र ल व - स ह ळ अं इति ब्यञ्जनाति. ककारादिस्वकारो उच्चारणत्थो. ब्यञ्जनाति वत्तते. वग्गा पञ्चपञ्चसो मन्ता. 9-7. तेसं खो ब्यञ्जनानं ककारादयो मकारन्ता पञ्चवीसति ब्यञ्जना पञ्चपञ्चविभागेन वग्गा नाम होन्ति. तं यथा:- क ख ग घ ङ - च छ ज झ ञ - ट ठ ड ढ ण - त थ द ध न - प फ ब भ म इति वग्गा. ते पन पठमक्खरवसेन कवग्गचवग्गादिवोहारं गता. वग्गोति समूहो. तत्थ पञ्चपञ्चविभागेनाति वा पञ्च पञ्च एतेसमत्थीति वा = पञ्चपञ्चसो. मो अन्तो येसं ते = मन्ता. अं इति निग्गहीतं. 10-8. अकारो उच्चारणत्थो. इतिसद्दो अनन्तरचुत्तनिदस्सनत्थो. अं इति यं अकारतो परं वुत्तं बिण्दु तं निग्गहीतं नाम होति. रस्ससरं निस्साय गय्हति, करणं निग्गहेत्वा गय्हतीति वा = निग्गहीतं. करणं निग्गहेत्वान मुखेनाविवटेन यं, वुच्चते निग्गहीतन्ति वुत्तं बिण्दु सरानुगं. [SL Page 013] [\x 13/] सरसण्धि इध अवुत्तानं परसमञ्ञानम्पि पयोजने सति गहणत्थं परिभासमाह. परसमञ्ञा पयोगे. 11-9. या च पन परस्मिं सक्कतगत्थे परेसं वेय्याकरणानं वा समञ्ञा घोसाघोसलोपसवण्णसंयोगलिङ्गादिका* तं पयोगे सति एत्थिपि पयुज्जन्ते. परस्मिं परेसं वा समञ्ञा = परसमञ्ञा. पयुञ्जनं = पयोगो विनियोगो. तत्थ वग्गानं पठमदुतियक्खरा सकारो च अघोसा. वग्गानं ततियचतुत्थपञ्चमा य र ल व ह ळा चाति एकवीसति घोसा नाम. एत्थ च वग्गानं दुतियचतुत्था धनितातिपि वुच्चन्ति, इतरे सिथिलाति वुच्चन्ति. विनासो लोपो. रस्ससरा सकदीघेहि अञ्ञमञ्ञं सवण्णा नाम, ये सरूपातिपि वुच्चन्ति. सरानन्तरितानि ब्यञ्जनानि संयोगो. धातुप्पच्चयविभत्तिवज्जितमत्थवल्लिङ्गं. विभत्त्यन्तं पदं - इच्चेवमादि. इति सञ्ञाविधानं निट्ठितं. अथ सरसण्धि वुच्चते. लोक-अग्गपुग्गलो, पञ्ञा-इण्द्रियं, तीणि-इमानि, नो हि-एतं, भिक्खुनी-ओवादो, मातु-उपट्ठानं, समेतु-आयस्मा, अभिभू-आयतनं, धनम्मे-अत्थि, सब्बे-एव, तयो-अस्सु धम्मा, असन्तो-एत्थ न दिस्सन्ति इतीध:- सरादिसञ्ञायं सब्बत्थ सण्धिकरणट्ठाने ब्यञ्जनवियोजनत्थं परिभासमाह. पुब्बमधोठितमस्सरं सरेन वियोजये. 12-10 सरेनाति निस्सक्के करणवचनं, सह योगे वा. सण्धितब्बे सरसहितं पुब्बव्यञ्जनमनतिक्कमन्तो अधोठित * "GhosÃghosalopasavaïïÃsavaïïasaæyogaliÇgÃdikÃ"tipi पाठो. [SL Page 014] [\x 14/] मस्सरञ्च कत्वा सरतो वियोजयेति सरतो व्यञ्जनं वियोजेतब्बं. एत्थ अस्सरग्गहणसामत्थियेन ब्यञ्जनन्ति लङं. सरा सरे लोपं. 13-12 सरा खो सब्बेपि सरे परे ठिते लोपं पप्पोन्ति. लोपोति अदस्सनं अनुच्चारणं. एत्थ सराति कारियिनिद्देसो. बहुवचनं पनेत्थ एकेकस्मिं परे सब्बलोपञापनत्थं. सरेति निमित्तनिद्देसो. निमित्तसत्तमी चायं. निमित्तोपादानसामत्थियतो वण्णकालव्यवधाने सति सण्धि कारियं न भवति. लोपन्ति कारियनिद्देसो. इदम्पन सुत्तं उपरि परलोपविधानतो पुब्बलोपविधानन्ति दट्ठब्बं. एवं सब्बत्थ सत्तमीनिद्देसे पुब्बस्सेव विधि परस्साविधाने सतीति वेदितब्बं. अस्सरं अधोठितन्ति च वत्तते. सिलिट्ठकथने परिभासमाह. नये परं युत्ते. 14-11. सररहितं खो ब्यञ्जनमधोठितं परक्खरं नये युत्ते ठानेति, परनयनं कातब्बं. एत्थ युत्तग्गहणं निग्गहीत निसेधनत्थं. तेन अक्कोच्छि मं अवधि मन्ति आदिसु परनयन सण्देहो न होति. लोकग्गपुग्गलो, पञ्ञिण्द्रियं, तीणिमानि, नोहेतं, भिक्खुनोवादो, मातुपट्ठानं, समेतायस्मा, अभिभायतनं, धनम्मत्थि, सब्बेव, तयस्सु धम्मा, असन्तेत्थ न दिस्सन्ति. यस्स-इदानि, सञ्ञा-इति, छाया-इव, इति-अपि, अस्समणी-असि, चक्खु-इण्द्रियं, akata¤¤Á-asi, आकासे-इव, ते-अपि, चण्दे-अहं, सो-अहं, चत्तारो-इमे, वसलो-इति, मोग्गल्लानो-आसि बीजको, कथा-एव का, पातो-एवातीध पुब्बलोपे सम्पत्ते:- सरे ति अधिकारो. इध पन "अत्थवसा vibhattivipariïÃmo"ti कत्वा सरो-सरम्भा-लोपन्ति च वत्तमाने:- वा परो असरूपा. 15-13. असमानरूपम्हा सरम्हा परो सरो लोपं पप्पोति वा. समानं रूपं अस्साति = सरूपो. न सरूपो = असरूपो. Asa [SL Page 015] [\x 15/] वण्णो. यस्मा पन मरियादायं अभिविधिम्हि च वत्तमानो आउपसग्गो विय वासद्दो द्विधा वत्तते, कत्थचि विकप्पे कत्थचि यथा ववत्थितरूपपरिग्गहे च. इध पन पच्छिमे ततो निच्चमनिच्चमसन्तञ्च विधिमेत्थ वासद्दो दीपेति. नये परं युत्तेति परं नेतब्बं. यस्सदानि, यस्सिदानि, सञ्ञाति, सञ्ञाइति, छायाव, छाया इव, इतिपि, इच्चपि, अस्समणीसि, अस्समणी असि. चक्खुण्द्रियमिति निच्चं. Akata¤¤Ási, akata¤¤Á asi, आकासेव, आकासे इव, तेपि, ते अपि वण्देहं, वण्दे अहं, सोहं, सो अहं, चत्तारोमे, चत्तारो इमे, वसलोति, वसलो इति, मोग्गल्लानोसि बीजको, मोग्गल्लानो आसि बीजको, कथावका, कथा एव का, पातोव, पातो एव. इण न भवति-पञ्चिण्द्रियानि, सद्धिण्द्रियं, सत्तुत्तमो, एकूनवीसति, यस्सेते, सुगतोवादो, दिट्ठासवो, दिट्ठोघो, चक्खायतनं, तं कुतेत्थ लब्भा इच्चादि. भवति च ववत्थितविभासयं. अवण्णतो सरोदानीतीवेवादिं विना परो, न लुप्पतञ्ञतो दीघो आस्येवादिविवज्जितो. बण्धुस्स-इव, उप-इक्खति, उप-इतो, अव-अच्च, जिन-ईरितं, न-उपेति, चण्द-उदयो, यथा-उदके इतीध:- पुब्बावण्णसरानं लोपे कते- परो-असरूपेति च वत्तते. तथा इवण्णो यन्नवाति इतो इवण्णग्गहणञ्च वमोदुदन्तानन्ति इतो उग्गहणञ्च सीहगतिया इधानुवत्तेतब्बं. क्वाचासवण्णं लुत्ते. 16-14. इवण्णभूतो उकारभूतो च परो सरो असरूपे पुब्बसरे लुत्ते क्वचि असवण्णं पप्पोति. नत्थि एतेसं सवण्णाति = असवण्णा, एकारोकारा. तत्थ ठानासन्नवसेन इवण्णुकारानमेकारोकारा होन्ति. बण्धुस्सेव, उपेक्खति, उपेतो, अवेच्च, जिनेरितं, नोपेति, चण्दोदयो, यथोदके. क्वचीति किं? ततिरमे, यस्सिण्द्रियानि, महिद्धिको, सब्बीतियो, तेनुपसङ्कमि, lokuttamo. [SL Page 016] [\x 16/] Lutteti किं? दस इमे धम्मा, यथा इदं, कुसलस्स उपसम्पदा. असरूपेति किं? चत्तारिमानि, मातुपट्ठानं. एत्थ च सतिपि हेट्ठा चाग्गहणे क्वचिग्गहणकरणतो अवण्णे एव लुत्ते इध वुत्तविधि होतीति दट्ठब्बं. ततो इध न भवति दिट्ठुपादानं, पञ्चहुपालि, मुदिण्द्रियं, सोमिस्सरोति. तत्र-अयं, बुद्ध-अनुस्सति, स-अत्थिका, सञ्ञवा-अस्स, तदा-अहं, यानि इध भूतानि, गच्छामि इति, अति-इतो, किकी-इव, बहु-उपकारं, मधु-उदकं, सु-उपधारितं, यो पि-अयं, इदानि-अहं, सचे अयं, अप्पस्सुतो-अयं, इतर-इतरेन, सद्धा-इध चित्तं, कम्म उपनिस्सयो, तथा-उपमं, रत्ति-उपरतो, द्वि-उपसमोच्चत्र:- पुब्बसरानं लोपे कते- क्वचीति अधिकारो. परो-लुत्तेति च वत्तते. दीघं 17-15. सरो खो परो पुब्बसरे लुत्ते क्वचि दीघभावं पप्पोतीति ठानासन्नवसेन रस्ससरानं सवण्णदीघो. तत्रायं, बुद्धानुस्सति, सात्थिका, सञ्ञावास्स, तदाहं, यानीधभूतानि, गच्छामीति, अतीतो, किकीच, बहूपकारं, मधूदकं, सूपधारितं, योपायं, इदानाहं, सचायं, अप्पस्सुतायं, इतरीतरेन, सद्धीध वित्तं, कम्मूपनिस्सयो, तथूपमं, रत्तूपरतो वूपसमो. क्वचीति किं? अचिरं वतयं कायो, दसपि यदिमस्स तीणिमानि, पञ्चसुपादानक्खण्धेसु, तस्सत्थो, पञ्चङ्गिको, मुनिण्दो, सतिन्द्रियं, लहुट्ठानं, गच्छामहं, ततिरदं, पञ्चहुपालि, नत्थञ्ञं. लुत्तेति किं? यथा अयं, निमि इव राजा, किकी इव, सु उपधारितं. लोकस्स-इति, देव-इति, वि-अतिपतन्ति, वि-अतिनामेन्ति, सङ्घाटि-अपि, जीवितहेतु-अपि, विज्जु-इव, किंसु-इध चित्तं, साधु-इतीतिध:- परसरानं लोपे कते- लुत्ते दीघन्ति च वत्तते. पुब्बो च. 18-16. पुब्बो च सरो परसरे लुत्ते क्वचि दीघा pappoti. [SL Page 017] [\x 17/] चग्गहणं दीघग्गहणानुकड्ढनत्थं. तं "चानुकड्ढितमुत्तरत्र nÃnuvattate"ti ञापनत्थं. लोकस्साति, देवाति, वीतिपतन्ति, वीतिनामेन्ति, संघाटिपि, जीवितहेतूपि, विज्जूव, किंसूध चित्तं, साधूति. क्वचीति किं? यस्सदानि, इतिस्स, इदानिपि, चक्खुण्द्रियं, किन्नुमाव. अधिगतो खो मे-अयं धम्मो, पुत्तो ते- अहं, ते-अस्स पहीना, पब्बते-अहं, ये-अस्स इतीध:- पुब्बलोपे सम्पत्ते यमेदन्तस्सादेसो. 19-17. एकारस्स पदन्तभूतस्स ठाने सरे परे क्वचि यकारा देसो होति. अकारे तेमेयेसद्दादिस्सेवायं विधि. यन्ति यं रूपं. ए एव अन्तो = एदन्तो. आदेसिट्ठाने आदिस्सतीति = आदेसो. व्यञ्जनेति अधिकिच्च दीघन्ति दीघो. अधिगतो खो म्यायं धम्मो, पुत्तोत्याहं, त्यास्स पहीना, पब्बतायाहं, य्यास्स. क्वचीति किं? तेनागतं, पुत्तामत्थि. अन्तग्गहणं किं? धम्मचक्कं pavattento, damento चित्तं. यावतको-अस्स कायो, तावतको-अस्स व्यामो, को-अत्थो, अथ खो-अस्स, अहं खो-अज्ज, यो-अयं, सो-अस्स, सो एव, यतो-अधिकरणं, अनु-अद्धमासं, अनु-एति, सु-आगतं, सु-आकारो, दु-आकारो, चक्खु-आपाथं, बहु-आबाधो, पातु-अकासि, न तु-एवातीध:- वमोदुदन्तानं. 20-18. ओकारुकारानमन्तभूतानं सरे परे क्वचि वकारदेसो होति. क ख य त सद्दादि ओकारस्सेदं गहणं. यावतक्वस्स कायो, तावतक्वस्स व्यामो, क्वत्थो, अथ खवस्स, अहं खवज्ज, यवायं, स्वस्स, स्वेव, यत्वाधिकरणं, अण्वद्धमासं, अण्वेति, स्वागतं, स्वाकारो, द्वाकारो, चक्खवापाथं, बव्हाबाधो, पात्वाकासि, na tveva. [SL Page 018] [\x 18/] Kvaciti किं? को अत्थो, अथ खो अञ्ञतरा, योहं, सो यं, चत्तारोमे, सागतं, साधावुसो, होतूति. अन्तग्गहणं किं? सवनीयं विरवन्तिं. पटिसत्थारवुत्ति-अस्स, सब्बवित्ति-अनुभूयतो, वि-अञ्जनं, वि-आकतो इतीध:- इध मण्डूकगतिया असरूपेति वत्तते. इवण्णो यन्नवा. 21-21. इवण्णो असरूपे सरे परे यकारं पप्पोति नवा. I एव वण्णो = इवण्णो. नवासद्दो क्वचिसद्दपरियायो. पटिसण्थारवुत्त्यस्स, सब्बचित्त्यनुभूयतो, व्यञ्जनं, व्याकतो. नवाति किं? पञ्चहङ्गेहि, तानि अत्तनि, गच्छामहं, मुत्तचागी, अनुद्धतो. असरूपेति किं? इति हिदं, अग्गीव, अत्थीति. अति-अन्तं, अति-ओदाति, पति-अयो, पति-आहरति, पति-एति, इति-अस्स, इति-एतं, इति-आदि इतीध:- इवण्णो यन्नवाति यकारादेसे सम्पत्ते- सब्बो चन्ति. 22-19. AtipatiitÅnaæ तिसद्दस्सेदं गहणं. सब्बो ति इच्चेसो तिसद्दो सरे परे क्वचि वकारं पप्पोति. तीति निद्देसतो अकतयकारस्सेवायं विधि. इतरथा क्वविग्गहणस्स च,अतिस्स चन्तस्सा ति सुत्तस्स च निरत्थ कता सिया. पर द्वेहावो ठानेति ञ्चित्तं. अच्चन्तं, अच्चोदाता, पच्चयो, पच्चाहरति, पच्चेति, इच्चस्स, इच्चेतं इच्चादि. क्वचिति किं? इतिस्स, इति आकङ्खमानेन. ते न वा इवण्णेति इतो न इवण्णेति च वत्तते. अतिस्स चन्तस्स. 23-47. अति इच्चेतस्स अन्तभूतस्स तिसद्दस्स इवण्णे परे सब्बो चन्तीति वुत्तरूपं न होति. अतिस्साति अतिउपसग्गानुकरणमेतं. तेनेवेत्थ विभत्तिलोपाभावो. [SL Page 019] [\x 19/] Ettha ca antasaddo सद्दविधिनिसेधप्पकरणतो अतिसद्दन्तभूतं तिसद्दमेव वदति, न इवण्णन्ति दट्ठब्बं. इतरथा इदं सुत्तमेव निरत्थकं सिया. इवण्णो यन्नवातिध असरूपाधिकारतो, इवण्णस्स सरूपस्मिं यादेसो च न सम्भवे. चकारोनुत्तसमुच्चयत्थो. तेन इतिपतीनं तिसद्दस्स च न होति. अति-इसिगणो अतिसिगणो. एवं-अतीतो, अतिरीतं, इतीति, इतीदं, पतीतो. अभि-अक्खानं, अभि-उग्गतो, अभि-ओकासो इतीध:- यकारे सम्पत्ते- सरेति वत्तते. अब्भो अभि. 24-44. अभि इच्चेतस्स सब्बस्स सरे परे अब्भादेसो होति. अभीति पठमन्तस्स वुत्तियं छट्ठियोजनं, आदेसापेक्खतो वुत्तं अम्मोति आदिके विय. पुब्बसरलोपो. अब्भक्खानं, अब्भुग्गतो, अब्भोकासो. अधि-अगमा, अधि-उपगतो, अधि-ओगहेत्वातीध:- अज्झो अधि. 25-45. अधि इच्चेतस्स सब्बस्स सरे परे अज्झादेसो होति. अज्झगमा, अज्झुपगतो, अज्झोगहेत्वा. अभि-इज्झितं, अधि-ईरितं इतीध:- अब्भो अभि-अज्झो अधीति च वत्तते. ते न वा इवण्णे. 26-46. ते च खो अभि अधि इच्चते उपसग्गा इवण्णे परे अब्भो अज्झो इति वुत्तरूपा न होन्ति वा. सरलोपपरनयनानि. अभिज्झितं, अधीरितं, वाति किं? अब्भीरितं, अज्झिणमुत्तो, अज्झिट्ठो. एकमिध-अहन्तिध:- दो धस्स च. 27-20. ध इच्चेतस्स सरे परे झचि दकारो होति. एकसद्दतो परस्स इधस्स धकारस्सेवायं. सरलोपदीघा. एकमिदाहं. [SL Page 020] [\x 20/] क्वचीति किं? इधेव. वसद्देन क्वचि साधुस्स धस्स हकारो यथा: साधु-दस्सनं, साहुदस्सनं. यथा-एव, तथा-एवातीध:- नवाति वत्तते सरम्भाति च. एवादिस्सरि पुब्बो च रस्सो. 28-22. यथातथाद्वयपरस्सेदं गहणं. दीघसरम्हा परस्स एवसद्दादिभूतस्स एकारस्स रिकारो होति, पुब्बो च सरो रस्सो होति नवा. यथरिव, तथरिव. नवाति किं? यथेव, तथेव. ति अन्तं, ति-अद्धं, अग्गि-अगारे, सत्तमी-अत्थे, पञ्चमी-अन्तं, दु-अङ्गिकं, भिक्खु-आसने, पुथु-आसने, सयम्भु-आसने इतीध:- यवादेसेसु सम्पत्तेसे- सञ्ञाति वत्तते. इवण्णुवण्णाज्झला. 29-58. इवण्णुवण्णा इच्चेते यथाक्कमं झलसञ्ञा होन्ति. वण्णग्गहणं सवण्णग्गहणत्थं. झलसञ्ञा पसञ्ञा च लिङ्गन्तं न निस्सिता, अख्याते लिङ्गमज्झे व द्विलिङ्गन्ते च दस्सना. झालानमियुवा सरे वा. 30-70. झ ल इच्चेतेसं इय उव इच्चेते आदेसा होन्ति वा सरे परे. सरलोपो. तियन्तं, तियद्धं. दीघो. अग्गियागारे, सत्तमियत्थे. पञ्चमियन्तन्ति. एत्थ महावुत्तिना यकारगमे रस्सत्तं. दुवङ्गिकं, भिक्खुवासने, पुथूवासने, सयम्भूवासने. वाति किं? अग्ग्यागारे, भिक्खू आसने निसीदति. गो-अजिनं, गो-एळकं इतीध:- गो अवो समासेति ca vattate. [SL Page 021] [\x 21/] O sare ca. 31-78. Go iccatassa ओकारस्स सरे परे अवादेसो होति समासे. वसद्दग्गहणेन उवण्णस्स uvaavÃdesà च. यथा-भूवि, पसवो, गवाजीनं, गवेळकं. पुथ - एवातीध:- गो सरे पुथस्सागमो क्वचि. 32-42. पुथ इच्चेतस्स निपातस्स अन्ते क्वचि गकारागमो होति सरे परे. आगच्छतीति = आगमो. असन्तुप्पत्ति आगमो. एत्थ च सरेति निमित्तासन्नवसेन पुथस्सन्तेति लब्भति. पुथगेव, पुथएव. पा एवातीध:- सरे गो आगमो क्वचीति च वत्तते. पास्स चन्तो रस्सो. 33-43. पा इच्चेतस्स अन्ते सरे परे क्वचि गकारागमो होति, पास्स अन्तो च सरो रस्सो होति. पगेव वुत्त्यस्स, पाएव वा-सरेति च वत्तते. यवमदनतरला चागमा. 34-35. सरे परे यकारादयो अट्ठ आगमा होन्ति वा. चसद्देन गकारागमो च. ववत्थितविभासत्थोयं वासद्दो तत्थ यकारागमो यथादितो इकारेवादिसु. यथा-इदं यथयिदं. व्यञ्जनेति अधिकिच्च रस्सन्ति रस्सत्तं. यथा इदं वा, यथा एव, यथायेव, यथेव, एवं मायिदं, मा येव, तंयिदं, तंयेव, नयिदं, नयिमस्स, नयिध, छयिमानि, नवयिमे धम्मा, बुद्धानंयेव, सद्धिंयेव, बोधियायेव, पठवीयेव धातु, तेसुयेव, तेयेव, सोयेव, पाटियेक्कं. तथा सरे विपरियादितो ca. [SL Page 022] [\x 22/] Vi-अञ्जना, वियञ्जना, व्यञ्जना वा. एवं वियाकासि, व्याकासि, परि अन्तं, परियन्तं, एवं वरियादानं, परियुट्ठानं, परियेसति. परियोसानमिति निच्चं. नि-अयोगो, नियायोगो इध न भवति परिक्खको. वकारो तिसद्दादितो अवण्णुकारेसु. ति-अङ्गुलं, किवङ्गुलं. एवं तिवङ्गिकं, भुवादयो, मिगीभन्ता वुदिक्खति, पवुच्चति, पागुञ्ञवुजुता. मकारो लहुप्पभूतितो सरे छण्दानुरक्खणादिम्हि. लहु एस्सति, लहुमेस्सति एवं गरुमेस्सति, इधमाहु. केन ते इधमिज्झति, भद्रो कसामिव, आकासेमभिपूजयि, एकमेकस्स, येनमिधेकच्चे, हायतिमेव, होतुमेव. दकारो uupasaggà सकिं किञ्चि सम्मा याव ताव पुन यतेतत्तसादीहि. Uupasaggato निच्चं. उ अग्गो, उदग्गो. एवं उदयो, उदपादि, उदाहटं, उदितो, उदीरितं, उदेति. निपाततो: सकिं-एव सकिदेव. एवं सकदागामि. महावुत्तिसुत्तेन इकारस्स अकारो. तथा केनचिदेव, किञ्चिदेव, किस्मिदेव, कोचिदेव. सम्मा-अत्थो, सम्मदत्थो. रस्सत्तं. एवं सम्मदक्खातो. सम्मदञ्ञा विमुत्तानं, सम्मदेव, यावदत्थं, यावदिच्छितं, यावदेव, तावदेव, पुनदेव. नामतो: यदत्थं, यदनन्तरं, तदनन्तरं, तदङ्गविमुत्ति, एतदत्थं, अत्तदत्थं, सदत्थपसुतो सिया. यतेतत्तसेहि समासेयेव. आदिसद्देन - अञ्ञदत्थु, मनसादञ्ञा विमुत्तानं, बहुदेव रत्तिं, अहुदेव भयं. वाति किं? केनचि अत्तकामेन, सम्मा अञ्ञाय, यावाहं, तावाहं, पुनापरं, अत्तत्थं. नकारो आयतादिम्हि. इतो-आयति, इतोनायति, चिरन्नायति. तकारो यस्मातस्माज्जादितो इहग्गादिम्हि. यस्मा-इह, यस्मातिह. एवं तस्मातिह, ajjatagge. [SL Page 023] [\x 23/] पकतिसण्धि रकारो नि दु पातु पुन धि चतुरादितो. नि-अन्तरं, निरन्तरं. एवं निरालयो, निरिण्धनो, निरीहकं, निरुत्तरो, निरोजं, निरुपद्दवं. दु-अतिक्कमो, दुरतिक्कमो. दुरागतं, दुरुत्तं, पातुरहोसि, पातुरहेसुं, पुनरागच्छेय्य, पुनरुत्तं, पुनरेव, पुनरेति, धिरत्थु, पातरासो. चतुसद्दादितो: चतुरङ्गिकं, चतुरारक्खा, चतुरिद्धिपादपटिलाभो, चतुरोघनित्थरणत्थं, भत्तुरत्थे, *वुत्तिरेसा, पठवीधातुरेवेसा. तथा सरतो इवेवेसु छण्दानुरक्खणे नक्खत्तराजारिव तारकानं, विज्जुरिवब्भकूटे, आरग्गेरिव सासपो, सासपोरिव आरग्गे, उसभोरिव, सब्भीरेव समासेथ. वाति किं? द्वाधिट्ठितं, पात्वाकासि, पुनपि. लकारो छ स सङ्ख्याहि. लळानमविसेसो. छ-अभिञ्ञा, छळभिञ्ञा. छळङ्गं, छळासीति, छळंसा, सळायतनं. वाति किं? छ अभिञ्ञा. इति सरसण्धिविधानं निट्ठितं. अथ सरानमेव सण्धिकारिये सम्पत्ते पकतिभावो वुच्चते. सरा पकतीति च वत्तते. सरे क्वचि. 35-24. सरा खो सब्बेपि सरे परे क्वचि छण्दभेदासुखुच्चारणट्ठाने सण्धिच्छारहितट्ठाने च पकतिरूपा होन्ति-न लोपादेस विकारमापज्जन्तेति अत्थो. तत्थ पकतिट्ठानं नाम आलपनन्तानीतिस्मिमच्छण्दानुरक्खणे, असमासे पदन्तदीघा च, इकारुकारा च नामपदन्तातीतकिरयादिम्हीति एवमादि. * केसुचि पोत्थकेसु- "भततुरत्थे" ति न दिस्सति. "चातुरन्ते" ti dissate. [SL Page 024] [\x 24/] आलपनन्तेसु ताव: कतमा चानण्द अनिच्चसञ्ञा, कतमाचानण्द आदीनवसञ्ञा, सारिपुत्त इधेकच्चो, एहि सीवकउट्ठेहि, उपासका इधेकच्चो, भोति अय्ये, भिक्खु अरोगं तचसीलं, सिञ्च भिक्खु इमं नावं, भिक्खवे एवं वदामि, पञ्चिमे गहपतयो आनिसंसा इच्चेवमादिसु पकतिभावा पुब्बसरलोपयवादेसादयो न होन्ति. क्वविग्गहणेन इतिस्मिं छण्दानुरक्खणे च सण्धि होति. यथा:सक्का देवीति, नमो ते बुद्धवीरत्थु सरेति किं? साधु महाराजाति, एवं किर भिक्खूति. असमासे पदन्तदीघेसु-आयस्मा आनण्दो गाथा अभासि, देवा आभस्सरा यथा, तेविज्जा इद्धिप्पत्ता च भगवा उट्ठायासना, भगवा एतदवोच, अभिवादेत्वा एकमन्तं अट्ठासि, गन्त्वा ओलोकेन्तो, भुतवादी अत्थवादी, यं इत्थि अरहंअस्स, सामवती आह, पापकारी उभयत्थ तप्पति, नदी ओत्थरति, ये ते भिक्खू अप्पिच्छा, भिक्खू आमन्तेसि, भिक्खू उज्झायिंसु, भिक्खू एवमाहंसु, इमस्मिं गामे आरक्खका, सब्बे इमे, कतमे एकादस, गम्भीरे ओदकन्तिके, अप्पमादो अमतपदं, सङ्घो आगच्छति, को इमं पठविं विचेस्सति, आलोको उदपादि, एको एकाय, चत्तारो ओघा. निपातेसु हि-अरे अहम्पि सचे इमस्स कायस्स, नो अभिक्कमो, अहो अच्छरियो, अथो अन्तोव, अथ खो आयस्मा, अथो ओट्ठवचित्तका, ततो आमन्तयी सण्था. क्वविग्गहणेन अकारैतीवेचेत्थादिसु सण्धीपि. यथा:-आगतत्थ, आगतम्ह, कतमस्स चत्तारो, अप्पस्सुता यं पुरिसो, इत्थीति,चमरीव, सब्बेव तस्स, स्वे व, एसेव नयो, परिसुद्धेत्थायस्मन्तो, नेत्थ, तं कुतेत्थ लब्भा, समेस ब्राह्मण, तथूपमं, यथाह. असमासेती किं? - जिव्हायतनं, अविज्जोघो, इत्थिण्द्रियं, अभिभायतनं, भयतुपट्ठानं. अच्छाण्दानुरक्खणेति किं? सद्धीध वित्तं पुरिसस्स सेट्ठं, सोमिस्सरो. नामपदन्तैकारुकारेसु:- गाथाहि अज्झभासि, पुप्फानि आहरिंसु, सत्थु अदासि. [SL Page 025] [\x 25/] ब्यञ्जनसण्धि क्वति किचीं? मनसाकासि सरा पकति ब्यञ्जने. 36-23 सरा खो ब्यञ्जने परे पकतिरूपा होन्तीति येभुय्येन दीघरस्सलोपेहि विकाराभावो यथा: अच्चयो, पच्चयो, भासति वा, करोति वा, वेदनाक्खण्धो, भाग्यवा, भद्रोकसामिव, दीयति, तुण्हीभूतो, सो धम्मं देसेति. इति पकतिसण्धिविधानं निट्ठितं अथ ब्यञ्जनसण्धि वुच्चते. ब्यञ्जनेति अधिकारो. सरा क्वचीति च वत्तते. दीघं. 37-25. सरा खो ब्यञ्जने परे क्वचि दीघं पप्पोन्तीति सुत्तसुखुच्चारणछण्दानुरक्खणट्ठानेसु दीघो. त्यस्स पहीना, त्यास्स पहीना, स्वस्स, स्वास्स, मधुवमञ्ञति बालो, मधुवा मञ्ञति बालो. तथा-एवं गामे मुनिचरे, खन्तीपरमं तपो तितिक्खा, न मङ्कू भविस्सामि, स्वाक्खातो, य्वायं, स्वाहं, कामतो जायती सोको, कामतो जायती भयं, सक्को उजू च सूजू च, अनुपघातो, दूरक्खं, दूरमं, दूभरता. क्वचीति किं? त्यज्ज, स्वस्स, पतिलीयति. यिट्ठं वा-हुतं वा-लोके, यदि वा सावके, पुग्गला धम्मदसा ते, भोवादी नाम सो होति, यथाभावि गुणेन सो इतीध:- पुब्बस्मिंयेवाधिकारो. रस्सं. 38-26. सरा खो ब्यञ्जने परे क्वचि रस्सं पप्पोन्तीति छण्दानुरक्खणे आगमे संयोगे च रस्सत्तं. छण्दानुरक्खणे ताव यिट्ठंव हुतंव लोके, यदिव सावके, पुग्गल धम्मदसा ते, भोवादि नाम सो होति, यथाभाविगुणेन so. [SL Page 026] [\x 26/] आगमे-यथयिदं, सम्मदक्खातो. संयोगो-परा कमो, परक्कमो, आ सादो, अस्सादो, एवं तण्हक्खयो, झानपटिलाभिम्हि, वसिम्हि, थुल्लच्चयो. क्वचीति किं? मायिदं, मनसादञ्ञा विमुत्तानं, यथाक्कमं, आख्यातिकं, दीय्यति, सूय्यति. एसो-खो ब्यन्तिकाहिति, सो-गच्छं न निवत्तति इत्यत्र: तस्मिंयेवाधिकारो. लोपञ्च तत्राकारो. 39-27. सरा खो ब्यञ्जने परे क्वचि लोपं पप्पोन्ति, तत्र लुत्ते ठाने अकारागमो च होति. एततसद्दन्तोकारस्सेवायं लोपो. एस खो ब्यन्तिकाहिति, स गच्छं न निवत्तती. एवं एसधम्मो, एस पत्तोसि, स मुनि, स सीलवा. क्वचीति किं? एसो धम्मो, सो मुनि, सो सीलवा. चसद्देन एतसद्दन्तस्स सरे परेपि क्वचि यथा:- एस अत्थो, एस आभोगो, एस इदानि. विपरिणामेन सरम्हा ब्यञ्जनस्साति च वत्तमाने- पर द्वेहावो ठाने. 40-28 सरम्भा परस्स ब्यञ्जनस्स द्वेभावो होति ठाने. द्विन्नं भावो = द्विभावो, सो एव = द्वेहावो. एत्थ च ठानं नाम रस्साकारतो परं प पति पटि कमु कुस कुध की गह जुत ञा सि सु सम्भ सर ससादीनमादिब्यञ्जनं द्विभावं. तिक तय तिंस वतादी नमादि च-वतु वटु दिसादीनमन्तञ्च-u दु नि उपसग्ग त चतुछ सन्तसद्दादेससादिपरञ्च - अपदन्तानाकारदिघतो यकारा दि च. यवतं तलनादीनमादेसो च सयादिनं, सह धात्वन्तयादेसो सीसकारो तपादितो. छण्दानुरक्खणे च-घर झे धंसु भमादिनमादि च. रस्साकारतो वग्गचतुत्थदुतिया इच्चेवमादि. तत्थ प-पति-पटिसु ताव:- इध-पमादो, इधप्पमादो. एवं अप्पमादो, विप्पयुत्तो, सुप्पसन्नो. सम्मा-पधानं, सम्मप्पधानं, रस्सत्तं अप्पतिवत्तियो, अधिपतिप्पच्चयो, सुप्पतिट्ठितो, अप्पटिपुग्गलो, विप्पटिसारो, सुप्पटिपत्ति. [SL Page 027] [\x 27/] कमादिधातुसु-पक्कमो, पटिक्कमो, हेतुक्कमो Ã-कमति अक्कमति. एवं परक्कमति, यथाक्कमं. पक्कोसति, पटिक्कोसति, अनुक्कोसति. ù-कोसति, अक्कोसति. अक्कुद्धो, अतिक्कोधो. धनक्कीतो, विक्कयो, अनुक्कयो. पग्गहो, विग्गहो, अनुग्गहो, छण्दग्गाहो, दिट्ठिग्गाहो. Pajjoto, vijjotati, ujjoto. Kata¤¤Á, vi¤¤Á, पञ्ञाणं, विञ्ञाणं, अनुञ्ञासमा ञा, समञ्ञा. अवस्सयो, निस्सयो, समुस्सयो. अप्पस्सुतो, विस्सुतो, बहुस्सुतो. आ सवा अस्सवा. पस्सम्भन्तो, विस्सम्भति. अट्टसरो, विस्सरति, अनुस्सरति, अनुस्सति. पस्ससन्तो, विस्ससन्तो, मुहुस्ससन्तो. आसासो अस्सासो. अवस्सजेन्तो, विस्सज्जेन्तो, अभिक्कन्ततरो, परिच्चजन्तो, उपद्दवो, उपक्किलिट्ठो, मित्तद्दुनो, आयब्बयो, अब्यब्बहि इच्चादि. सरम्भाति किं? सम्पयुत्तो, सम्पतिजातो, सम्पटिच्छनं, सङ्कन्तो, सङ्गहो. हानेति किं? मा च पमादो, पतिगण्हाति, वचीपकोपं रक्खेय्य, ये पमत्ता यथा मता, मनोपकोपं रक्खेय्य, इध मोदति पेच्च मोदति. तिकादिसु-कुसलत्तिकं, पीतित्तिकं, हेतुत्तिकं, वेदनत्तिकं. लोकत्तयं, बोधित्तयं, वत्थुत्तयं. एकत्तिंस, द्वत्तिंस, चतुत्तिंस. सीलब्बतं, सुब्बतो, सप्पीतिको, समन्नागतो, पुनप्पुनं इच्चादि. वतु वटु दिसादीनमत्ते यथा:-वत्तति, वट्टति, दस्सनं, फस्सो इच्चादि. [SL Page 028] [\x 28/] U du ni उपसग्गादिपरेसु:-u-कंसो उक्कंसो, u-तंसो उत्तंसो. दु-करं दुक्करं. नि-कंखो निक्कंखो. एवं उग्गतं, दुच्चरितं, निज्जितं, उच्छङ्गं, उण्णमति, दुत्तरो, निद्दरो, उण्णतो, दुप्पञ्ञो, दुब्बलो, निम्मलो, उय्युत्तो, दुल्लभो, निब्बत्तो, उस्साहो, दुस्सहो, निस्सारो. तथा-तक्करो, तज्जो, तन्निन्नो, तप्पभवो, तम्मयो. चतुक्कं, चतुद्दिसं, चतुप्पादो, चतुब्बिधं, चतुस्सालं. छक्कं, छन्नवुति, छप्पदिको, छब्बस्सानि. सक्कारो, सग्गुणो, सद्दिट्ठि, सप्पुरिसो, महब्बलो. हानेति किं? निकायो, निदानं, निवासो, ततो, चतुवीसति, छसट्ठि. यकारादिम्हि - नीय्यति, सुय्यति. अभिभुय्यति, विचेय्य, विनेय्य, चेय्यं, नेय्यं, सेय्यो, जेय्यो, वेय्याकरणो. आदिसद्देन-एत्तो, एत्तावता. अनाकारग्गहणं किं? मालाय, दोलाय, समादाय. हानेति किं उपनीयति, सूयति, तोयं. यवतमादेसे- जाति अण्धो, वि पलि-आसो, अनि-आयो, यदि-एवं, अपि एकच्चे, अपि-एकदा इत्यत्र: इकारस्स इवण्णो यन्नवाति यकारे कते सब्बस्स सो दाम्भि वाति इतो मण्डूकगतिया वाति वत्तते. यवतं तलनदकारानं ब्यञ्जनानि चलञ्जकारत्तं. 41-271. यकारवन्तानं तलनदकारानं संयोगब्यञ्जनानि यथाक्कमं चलञ्जकारत्तमापज्जन्ते वा. कारग्गहणं यवतं सकार क च ट पवग्गानं सकार क च ट पवग्गादेसत्थं. यथा यवतं थ ध नकारानं छ झ ञकारा देसत्थञ्च. ततो यवतमादेसस्स अनेन द्विभावो. छच्चण्धो, विपल्लासो, अञ्ञायो, यज्जेवं, अप्पेकच्चे, अप्पेकदा. [SL Page 029] [\x 29/] वाति किं? पटिसण्थारवुत्त्यस्स, बल्यं, आलस्यं. सरम्भाति किं? ञायो, आकासानञ्चायतनं. तपादितो सीम्हि - तपस्सी, यसस्सी. छण्दानुरक्खणे:- न पज्जहे, वण्णबलं पुराणं, उज्जुगतेसु सेय्यो, गच्छन्ति सुग्गतिन्ति. वग्गचतुत्थदुतियेसु पन तस्मिंयेवाधिकारो. पर द्वेभावो ठानेति च वत्तते. वग्गचतुर्त्थदुतियानं सदिसवसेन विभावे सम्पत्ते नियमत्थमाह:- वग्गे घोसाघोसानं ततियपठमा. 42-29 सरम्भा परभूतानं वग्गे घोसाघोसानं ब्यञ्जनानं यथाक्कमं वग्गे ततियपठमक्खरा द्वेभावं गच्छन्ति ठानेति ठानासन्नवसेन तब्बग्गे ततियपठमाव होन्ति. एत्थ च सम्पत्ते नियमत्ता घोसाघोसग्गहणेन चतुत्थ दुतियाव अधिप्पेता. इतरथा अनिट्ठप्पसङ्गतो. Tena kata¤¤Á, tannayo, tammayoti आदिसु पन वग्ग पञ्चमानं सतिपि घोसत्ते ततियप्पसङ्गो न होति ठानाधिकारतो वा. घरादिसु प उ दु नि आदि परचतुत्थेसु ताव-प घरति, पग्घरति. एवं उग्घरति, निग्घोसो, उग्घाटेति, एसो वतज्झानफलो, पठमज्झानं, अभिज्झायति, विद्धंसेति, उद्धंसितो, उद्धारो, निद्धारो, निद्धनो, निद्धुतो, विब्भन्तो, उब्भतो, समुब्भूतो, दुब्भिक्खं, निब्भयं, तब्भावो, चतुद्धा, चतुब्भि, छद्धा, सद्धम्मो, सब्भूतो, महद्धनो, महब्भयं. यवतमादेसादिसु बोज्झङ्गा, सब्भं, बुज्झितब्बं, बुज्झति. हानेति किं? सीलवन्तस्स झायिनो, ये झानपसुता धीरा, निधानं, महाधनं. रस्साकारपरवग्गदुतियेसु-पञ्च खण्धा पञ्चक्खण्धा एवं रूपक्खण्धो, अक्खमो, अभिक्खणं, अविक्खेपो, जातिक्खेत्तं, धातुक्खोभो, आयुक्खयो. सेत छत्तं, सेतच्छत्तं एवं सब्बच्छन्नं, बोधिच्छाया, जम्बुच्छाया, समुच्छेदो तत्र ठितो तत्रठितो. एवं थलट्ठा, जलट्ठं, अधिट्ठितं, निट्ठितं, चत्तारिट्ठानानि, गरुट्ठानियो, समुट्ठितो, सब्बत्थामेन, yasatthero, [SL Page 030] [\x 30/] Yattha, tattha, pattharati, वित्थारो, अभित्थुतो, वित्थम्भितो, अनुत्थुनं, चतुत्थो, कुत्थ, पप्फोटेति, महप्फलं, निप्फलं, नित्थारो, निप्फारो, परिप्फुसेय्य, मधुप्फाणितं, आकारतो = आ खातो अक्खातो. एवं तण्हक्खयो, आणक्खेत्तं, सञ्ञाक्खण्धो. आ छादेति अच्छादेति. एवं अच्छिण्दति, नावट्ठं, अत्थरति, अप्फोटेति. सरम्भाति किं? सङ्खारा, तङ्खणे, सञ्छन्नं, तण्ठानं, सनथुतो, तम्फलं. हानेति किं? पूवखज्जकं, तस्स छविआदीनि छिण्दित्वा, यथाठितं, कथं, कम्मफलं. नि कमति, नि पत्ति, नि चयो, नि चरति, नि तरणं इच्चत्र:- दो धस्स चाति एत्थ चग्गहणस्स बहुलत्थत्ता तेन चग्गहणेन यथापयोगं बहुधा आदेसो सिया. यथा:-निउपसग्गतो कमु पद चि चर तरानं पठमस्स वग्ग दुतियो. इमिना द्वित्तं. निक्खमति, निप्फत्ति, निच्छयो, निच्छरति, नित्थरणं. तथा बो वस्स कुब्बादिवादिवजादीनं द्विरूपस्साति वकारद्वयस्स बकारद्वयं यथा:- कुब्बतो, कुब्बन्तो एवं कुब्बानो, कुब्बन्ति. सधात्थन्तयादेसस्स द्वित्ते- दिब्बति, दिब्बन्ति. एवं दिब्बन्तो, सिब्बति, सिब्बन्तो. पववजति पब्बजति. पब्बजन्तो, निच्चानं निब्बानं, निब्बुतो, निब्बिण्दति, उदयब्बयं इच्चादि. लो रस्स परितरुणादीनं क्वचि. परिपन्नो पलिपन्नो. एवं पलिबोधो, पल्लङ्कं. तरुणो तलुणो. महासालो, मालुतो, सुखुमालो. ओ तस्स कतादीनं क्वचि. यथा दुक्कतं दुक्कटं दुक्कतं वा. एवं सुकटं, पहटो, पत्थटो, उद्धटो, विसटो इच्चादि. को तस्स नियतादीनं क्वचि. नियतो नियको. यो जस्स. निजादिस्स वा. निजं पुत्तं नियं पुत्तं. [SL Page 031] [\x 31/] Ko gassa कुलूपगादीनं-कुलूपगो कुलूपको. तथा णो नस्स प परि आदितो. यथा:-पनिधानं पणिधानं. एवं पणिपातो, पणामो, पणीतं, परिणतो, परिणामो. निन्नयो निण्णयो. एवं उण्णतो, ओणतो इच्चादि. पति-अग्गि, पति-हञ्ञतीतीध:- क्वचि पटि पतिस्स. 43-18. पति इच्चेतस्स उपसग्गस्स सरे वा ब्यञ्जने वा परेक्वचि पटि आदेसो होति. सरलोपो पटग्गि, पटिहञ्ञति. क्वचीति किं?-पच्चत्तं, पतिलीयति. पुथ-जनो, पुथ-भूतं इतीध- अन्तोति वत्तते. पुथस्सु ब्यञ्जने. 44-49. पुथ इच्चेतस्स अन्तो सरो उकारो होति ब्यञ्जने परे. द्वित्तं. पुथुज्जनो, पूथूभूतं. ब्यञ्जनेति किं? पूथगयं. पूथस्स अ = पुथ इति समासेनेव सिद्धे पुन अन्तग्गहणाधिकारेन क्वचि अपुथन्तस्सापि उत्तं सरे. मनो अञ्ञं मनुञ्ञं एवं इमं एवुमं. परलोपो. इति एव इत्थेव. उकारस्स वकारो. अव-कासो, अव-नद्धा, अव-वदति, अव-सानमितीध:- क्वचि ब्यञ्जनेति व वत्तते. ओ अवस्स. 45-59. अवैच्चेतस्स उपसग्गस्स ओकारो होति क्वचि ब्यञ्जने परे. ओकासो, ओनद्धा, ओवदति, ओसानं. क्वचिति कि? अवसानं, अवसुस्सतु. ब्यञ्जनेति किं? अवयागमनं, अवेक्खति. अव-गते सुरिये, अव-गच्छति, अव-गहेत्वा इतीध:- अवस्साति वत्तते ओग्गहणञ्च. [SL Page 032] [\x 32/] तब्बिपरीतूपपदे ब्यञ्जने च. 46-79. अवसद्दस्स उपपदे तिट्ठमानस्स ठाने तस्स ओकारस्स *विपरीतो उकारो होति ब्यञ्जने परे. तस्स ओकारस्स विपरीतो = तब्बिपरीतो उपोच्चारितं पदं = उपपदं. ओकारविपरीतोति उकारस्सेतं अधिवचनं. चसद्दो कत्थचि निवत्तनत्थो द्वित्तं. उग्गते सुरिये, उग्गच्छति, उग्गहेत्वा अतिप्प-खो ताव, पर-सतं, पर-सहस्सं इतीध:- आगमोति वत्तते. क्वचि ओ ब्यञ्जने. 47-36. ब्यञ्जने परे क्वचि ओकारागमो होतीति अतिप्पपरसद्देहि ओकारागमो. यवमदैच्चादि सुत्ते चसद्देन अतिप्पतो गकारागमो च. अतिप्पगो खो ताव, परोसतं, परोसहस्सं. एत्थ सरा सरे लोपन्नि पुब्बसरलोपो. मन मयं, अय-मयं इतीध:- मनोगणादीनन्ति वत्तते. एतेसमो लोपे. 48-183. एतेसं मनोगणादीनमत्तो ओत्तमापज्जते विभत्ति लोपे कते. मनोमयं, अयोमयं, एवं मनोसेट्ठा, अयोपत्तो, तपोधनो, तमोनुदो, सिरोरुहो, सरोरुहो. तेजोकसिणं, रजोजल्लं, अहोरत्तं, रहोगतो. आदिसद्देन आपोधातु, वायोधातु. सीहगतिया वाधिकारतो इध न भवति. मनमत्तेन, मनवच्छट्ठानं, अयकपल्लं, तमविनोदनो, मनायतनं. इति ब्यञ्जनसण्धिविधानं निट्ठितं. * तदोकारस्स-रूपसिद्धिसन्न. [SL Page 033] [\x 33/] निग्गहीतसण्धि अथ निग्गहीतसण्धि वुच्चते. तण्हं-करो, रणं-जहो, सं-ठितो, जुतिं-धरो, सं-मतो इतीध:- निग्गहीतन्ति अधिकारो. ब्यञ्जनेति वत्तते वग्गन्तं वा वग्गे. 49-31. वग्गभूते ब्यञ्जने परे निग्गहीतं खो वग्गन्तं वा पप्पोतीति निमित्तानुस्सारानं ठानासन्नवसेन तब्बग्गपञ्चमो होति. ववत्थितविभासत्थोयं वासद्दो. तेन तण्हङ्करो, रणञ्जहो, सण्ठितो, जुतिण्धरो. सम्मतोति आदिसु निच्चं. तङ्करोति तं करोति, कङ्खणं तं खणं, सङ्गतो संगतो, तङ्घतं तं घतं, धम्मञ्चरे धम्मं चरे, तञ्जन्नं तं छन्नं, तञ्जातं तं जातं, तञ्झानं तं झानं, तञ्ञाणं तं ञाणं, तण्ठानं तं ठानं, तण्डहति तं डहति, तन्तनोति तं तनोति, तण्थिरं तं थिरं, तण्दानं तं दानं, तण्धनं तं धनं, तन्निब्बुतं तं निब्बुतं, तम्पत्तो तं पत्तो, तम्फलं तं फलं, तेसम्बोधो तेसंबोधो, सम्भूतो सं भूतो, तम्मित्तं तं मित्तं किङ्कतो किं कतो, दातुङ्गतो दातुं गतोति एवमादिसु विकप्पेन. इध न भवति: न तं कम्मं कतं साधु, सरणं गच्छामि. सति चोपरि वाग्गहणे विज्झन्तरे वा इध वाग्गहणकरणमत्थन्तरविञ्ञापनत्थं तेन निग्गहीतस्स उपसग्गपुमन्तस्स ले लकारो. यथा: पतिसं लीनो पतिसल्लीनो. एवं पटिसल्लाणो, सल्लक्खना, सल्लेखो, सल्लापो पुंलिङ्गं पुल्लिङ्गं. पच्चत्तं-एवं, तं-एव, तं-हि तस्स. एवं हि वो इतीध:वाति अधिकारो. एहेञ्ञं 50-32. एकारे हकारे च परे निग्गहीतं खो ञाकारम्पप्पोति वा. एकारे ञादेसस्स द्विभावो. पच्चत्तञ्ञेव पच्चत्तंयेव, तञ्ञेव तंयेव, तञ्हितस्स तं हि तस्स, एवञ्हि वो एवं hi vo. [SL Page 034] [\x 34/] ववत्थितविभासत्ता वासद्दस्स एवहिनिपाततो अञ्ञत्थ न होति. यथा:- एवमेतं, एवं होति. सं-योगो, सं-योजनं, सं-यतो, सं-याचिकाय, यं यदेव, आनन्तरिकं-यमाहु इतीध:- ञमिति वत्तते. स ये च 51-33 निग्गहीतं खो यकारे परे सह यकारेन ञाकारं पप्पोति वा. सयादेसस्स द्वित्तं. सञ्ञोगो संयोगो, स椤ओजनं संयोजनं, सञ्ञतो संयतो, सञ्ञाचिकाय संयाचिकाय, यञ्ञदेव यं यदेव, आनन्तरिकञ्ञमाहु, आनन्तरिकं यमाहु. वासद्दस्स ववत्थितविभासत्ताव सम्पदन्ततो च सब्बनामयकारपरतो च निग्गहीता अञ्ञत्थ न होति. यथा:एतं योजनं, तं यानं, सरणं यन्ति. एत्थ च सह ये चाति वत्तब्बे स ये चाति चवनतो सुत्तन्तेसु* सुखुच्चारणत्थमक्खरलोपोपीति दट्ठब्बं. तेन परिसङ्खाय योनिसो पटिसङ्खा योनिसो, सयं अभिञ्ञाय सच्छिकत्वा सयं अभिञ्ञा सच्छिकत्वा, परियेसनाय परियेसनाति आदि सिज्झति. तं-अहं ब्रूमि, यं-आहु, धनं-एव, किं-एतं, निण्दितुं-अरहति, यं-अनिच्चं, तं अनत्ता, एतं-अवोच, एतं-एव. इच्चत्र:- मदा सरे. 52-34. निग्गहीतस्स खो सरे परे मकारदकारादेसा होन्ति वा. एत्थ च वासद्दाधिकारस्स ववत्थितविभासत्ता दकारो यतेत सद्दतो परस्सेव. तमहं ब्रूमि, यमाहु, धनमेव, किमेतं, निण्दितुमरहति, यदनिच्चं, तदनत्ता, एतदवोच, एतदेव. वाति किं? तं अहं, एतं एव, अक्कोच्छि मं अवधि मं. एत्थ च मदा ति योगविभागेन ब्यञ्जनेपि वा मकारो. तेन बुद्धम् सरणम् गच्छामीति आदि सिज्झति. तासं-अहं सन्तिके, विदूनं-अग्गं, तस्स अदासिं-अहं इतीध:- सरेति वत्तते. * सुत्तसुखुच्चारण-मुद्रित रूपसिद्धि [SL Page 035] [\x 35/] Kvaci लोपं. 53-38. निग्गहीतं खो सरे परे लोपं पप्पोति क्वचि छण्दानुरक्खणे सुखुच्चारणट्ठाने. पुब्बसरलोपो. परस्सासंयोगन्तस्स दीघो. तासाहं सन्तिके, विदूनग्गं, तस्स आदासाहं. तथा कथाहं, एवायं, क्याहं. क्वचिति किं? एवमयं, किमहं अरियसच्चानं-दस्सनं, एतं बुद्धानं सासनं, सं-रत्तो, सं-रागो, सं-रम्भो, अविसं-हारो, चिरं-पवासिं, गन्तुं-कामो, गन्तुं-मनो इतीध:- क्वचि लोपं इति वत्तते. ब्यञ्जने च. 54-39. निग्गहीतं खो ब्यञ्जने च परे लोपं पप्पोति क्वचि छण्दानुरक्खणादिम्हि. रकारहकारे उपसग्गन्तस्स दीघो. अरियसच्चानदस्सनं, एतं बुद्धानसासनं, सारत्तो, सारागो, सारम्भो, अविसाहारो, चिरप्पवासिं. द्वित्तं. गन्तुकामो, गन्तुमनो. क्वचीति किं? एतम्मङ्लमुत्तमं. कतं-इति, किं-इति, अभिनण्दुं-इति, उत्तत्तं-एव, चक्कं-इव, कलिं-इव, हलं-इदानि, किं-इदानि, त्वं-असि, इदं-अपि, उत्तरिं-अपि, दातुं-अपि, सदसं-एव इतीध:- निग्गहीतम्हा-लोपन्ति च वत्तते. परो वा सरो. 55-40. निग्गहीतम्हा परो सरो लोपं पप्पोति वा. निग्गहीतस्स वग्गन्तत्तं. कतन्ति, किन्ति, अभिनण्दुन्ति, उत्तत्तंव, चक्कंव, कलिंव, हलण्दानि, किण्दानि, त्वंसि, इदम्पि, उत्तरिम्पि, दातुम्पि, सदसंव. वाति किं? कतं इति, किमिति, दातुम्पि, कं अपि, सदसं एव. अयम्पि वासद्दस्स ववत्थितविभासत्ता इतीवदानिसिपादितो अञ्ञत्थ na hoti. [SL Page 036] [\x 36/] यथा: अहमेत्थ, एतदहोसि. एवं-अस्स ते आसवा, पुप्फं-अस्सा उप्पज्जि इतीध- परे सरे लुत्ते-विपरिणामेन परस्मिं सरे लुत्तेति च वत्तते ब्यञ्जनो च विसञ्ञोगो. 56-11. निग्गहीतम्हा परस्मिं सरे लुत्ते ब्यञ्जनो सञ्ञोगो वे विसञ्ञोगोव होतीति संयोगेकदेसस्स पुरिमब्यञ्जनस्स लोपो. द्विन्नं ब्यञ्जनानमेकत्रट्ठिति सञ्ञोगो इध पन संयुज्जीयतीति = सञ्ञोगो. पुरिमो वण्णो. विगतो संगोयो अस्साति = विसञ्ञोगो. परो. एवंसते आसवा. पुप्फंसा उप्पज्जि. लुत्तेति किं? एवमस्स. चसद्देन तिण्णं ब्यञ्जनानं सरूपसंयोगोपि विसंयोगो होति यथा:- अग्यागारं, वुत्यस्स. चक्खु उदपादि, अव-सिरो, याव-चिध भिक्खवे, अणु-थूलानि, त-सम्पयुत्ता इतीध:- सरे आगमो क्वचि ब्यञ्जनेति च वत्तते. निग्गहीतञ्च. 57-37. निग्गहीतञ्च आगमो होति सरे वा ब्यञ्जने वा क्वचि सुखुच्चारणट्ठाने. निग्गहीतस्स रस्सानुगतत्ता रस्सतो येवायं. चक्खुंउदपादि, अवंसिरो, यावञ्चिधभिक्खवे, अणुनथूलानि, तंसम्पयुत्ता. एवं तंखणे, तंसभावो. क्वचीति किं? न हि एतेहि, इध चेव. एवं-वुत्ते, तं-साधु, एकं समयं भगवा, अग्गिंव सण्धमं इतीध:- लोपादेसकारिये सम्पत्ते येभुय्येन तदपवादत्थम्हा:- [SL Page 037] [\x 37/] Aæ ब्यञ्जने निग्गहीतं. 58-30. निग्गहीतं खो ब्यञ्जने परे अं इति होति. अकारो उच्चारणत्थो. सरलोपोति आदिना पुब्बसरलोपो वा. एवं वुत्ते, तं साधु, एकं समयं भगवा, अग्गिंव सण्धमं, इध अवुत्तविसेसानम्पि वुत्तनयातिदेसत्थमतिदेसमाह:- अनुपदिट्ठानं वुत्तयोगतो. 59-51. ये इध अम्हेहि विसेसतो न उपदिट्ठा उपसग्गनिपातादयो तेसं वुत्तयोगतो वुत्तनयेन सरसण्धादिसु वुत्तनयानुसारेन रूपसिद्धि वेदितब्बा तेन दो धस्स चाति सुत्ते चसद्देन परियादीनं रहनादिवण्णस्स विपरियासो यवादीहि यथा: परियुदाहासि-पयिरुदाहासि, अरियस्स-अयिरस्स, बहवाबाधो. बव्हाबाधो, न अभिनेय्य-अनभिनेय्य. तं इमिनापि जानाथाति एत्थ परो वा सरोति सरे लुत्ते तत्रातारोति योगविभागेन अकारो निग्गहीतस्स दकारो. तदमिनापि जानाथ* इच्चादि. इति निग्गहीतसण्धिविधानं निट्ठितं. सञ्ञाविधानं सरसण्धि सण्धि- निसेधनं ब्यञ्जनसण्धि सण्धि, यो निग्गहीतस्स च सण्धिकप्पे सुनिच्छयो सो हि मयेत्थ वुत्तो. इति रूपसिद्धियं सण्धिकण्डो पठमो परिच्छेदो. अथ नामिकविभत्त्यवतारो वुच्चते अत्थाभिमुखं नमनतो, अत्तनि वत्थस्स नमनतो = नामं. दब्बाभिधानं. तं दुविधं अण्वत्थरूळ्हिवसेन. तिविधं, पुमित्थिनपुंसकलिङ्गवसेन. यथा-रुक्खो, माला, धनं. * तदमिनापि विजानाथातिपि पाठो. [SL Page 038] [\x 38/] चतुब्बिधं सामञ्ञगुणकिरयायदिच्छावसेन. तथा:- रक्खो, नीलो, पाचको, सिरिवड्ढोति आदि अट्ठविधं अवण्णिवण्णुवण्णोकारनिग्गहीतन्तपकतिभेदेन. तत्थ पठमं अकारन्तम्हा पुल्लिङ्गा जातिनिमित्ता, पुरिसद्दा स्यादिविभत्तियो परा योजियन्ते. जिनवचनयुत्तं हि. 60-52. अधिकारोयं. तत्थ पञ्चमारे जितवाति = जिनो, बुद्धो. जिनस्स वचनं = जिनवचनं. तस्स जिनवचनस्स युत्तं तेपिटकस्स बुद्धवचनस्स मागधिकाय सभावनिरुत्तिया युत्तं अनुरूपमेवाति इदं अधिकारत्थं वेदितब्बं. सा मागधी मूलभासा नरा यायादिकप्पिका, ब्रह्मानो चस्सुतालापा सम्बुद्धा चापि भासरे. अधिकारो पन तिविधो सीहगतिक-मण्डूकगतिक-यथानुपुब्बिकवसेन. अयम्पन सीहगतिको पुब्बापरविलोकनतो. यथानुपुब्बिकोयेव वा. सक्कतविसदिसं कत्वा जिनवचनानुरूपतो पकतीठपनत्थं परिभासमाह: लिङ्गञ्च निपच्चते. 61-53. लिङ्गं पाटिपदिकं यथा यथा जिनवचनयुत्तं हि लिङ्गं तथा तथा इध लिङ्गं निपच्चते ठपीयते. चसद्देन धातवो चाति. जिनवचनानुरूपतो पुरिस इति लिङ्गे ठपिते - ततो तस्स धातुप्पच्चयविभत्तिवज्जितस्स अत्थवतो सद्दस्स परसमञ्ञा पयोगेति परिभासतो लिङ्गसञ्ञायं:- इतो परं विभत्तिप्पच्चयादिविधाने सब्बत्थ लिङ्गग्गहणमनुवत्तते. ततो च विभत्तियो. 62-54. ततो जिनवचनयुत्तेहि लिङ्गेहि परा विभत्तियो होन्ति. चसद्दग्गहणेन तवेतुनादिप्पच्चयन्तनिपाततोपि. कम्मादिवसेन एकत्तादिवसेन च लिङ्गत्थं विभजन्तीति = vibhattiyo. Kà va pana tà vibhattiyo? [SL Page 039] [\x 39/] पुल्लिङ्गनामिकं. विभत्तियोति अधिकारो सि यो अ यो ना हि स नं स्मा हि स नं स्मिं सु. 63-55. स्यादयो द्विसत्त विभत्तियो नाम होन्ति. तत्थ सि यो इति पठमा विभत्ति. अं यो इति दुतिया. ना हि इति ततिया. स नं इति चतुत्थि. स्मा हि इति पञ्चमी. स नं इति छट्ठी. स्मिं सु इति सत्तमी. इदम्पन सञ्ञाधिकारपरिभासाविधिसुत्तेसु सञ्ञासुत्तन्ति दट्ठब्बं. वुत्तं हि वुत्तियं:"विभत्ति इच्चनेन क्वत्थो? अम्हस्स ममं सविभत्तिस्स से" ति. इतरथा पुरिमेन एकयोगो कत्तब्बोति एत्थ च पठमादिवोहारो एकवचनादिवोहारो च अण्वत्ववसेन परसमञ्ञावसेन वा सिद्धोति वेदितब्बो. एकस्स वचनं = एकवचनं. बहुन्नं वचनं = बहुवचनं. द्विन्नं पूरणि = दुतियाति आदि. इतरथा पुरिमसुत्ते चसद्देन सञ्ञाकरणे अप्पकतनिरत्थकविधिप्पसङ्गो सिया. जिनवचनयुत्तं हि-लिङ्गञ्च निपच्चतेति च वत्तते. इध पदनिप्फादनम्पि जिनवचनस्साविरोधेनाति ञापेतुं परिभासन्तरमाभ:- तदनूपरोधेन. 64-56. यथा यथा तेसं जिनवचनानं उपरोधो न होति तथा तथा इध लिङ्गं चसद्देनाख्यातञ्च निपच्चते, निप्फादीयतीति अत्थो. तेनेव इध च आख्याते च द्विवचनाग्गहणं सक्कतविसदिसतो विभत्तिप्पच्चयादिविधानञ्च कतन्ति दट्ठब्बं. तत्थ अविसेसेन सब्बस्यादिविभत्तिप्पसङ्गे वत्तिच्छानुपुब्बिका सद्दप्पवत्तीति वत्तिच्छावसा- लिङ्गत्थे पठमा. 65-286. लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होतीति पठमा. तत्थापनियमेनेकवचनबहुवचनप्पसङ्गे एकम्हि वत्तब्बे एकवचनन्ति परिभासतो लिङ्गत्थस्सेकत्तवचनिच्छायं पठमेकवचनं si. [SL Page 040] [\x 40/] Ato नेनाति इतो अतोति वत्तते लिङ्गग्गहणञ्च सो. 66-104. सि ओ इति द्विपदमिदं. लिङ्गस्स अकारतो परस्स सिवचनस्स ओकारो होति. सुत्तेसु हि पठमानिद्दिट्ठस्स कारियिनो छट्ठिविपरिणामेन विवरणं आदेसापेक्खन्ति दट्ठब्बं. एत्थ च सीति विभत्ति गय्हते विभत्तिकारियविधिप्पकरणतो, ततो च विभत्तियोति इतो विभत्तिग्गहणानुवत्तनतो वा. एवं सब्बत्थ स्यादीनं कारियविधाने विभत्तीनमेवाति दट्ठब्बं. वा परो असरूपाति परलोपे सम्पत्ते तदपवादेन पुब्बलोपमाह: सरलोपोमादेसप्पच्चयादिम्हि सरलोपे तु पकति. 67-83. पुब्बसरस्स लोपो होति अंवचने आदेसप्पच्चयादिभूते च सरे परे, सरलोपे कते तु परसरस्स पकतिभावो होति. एत्थ च सरलोपेति पुनग्गहणं इमिनाव कतसरलोपनिमित्तेयेव परसरविकारे सम्पत्ते पकतिभावत्थं. परसरस्स पकतिभावविधानसामत्थियतो अमादेसप्पच्चयादिभूते सरे परेतिपि सिद्धं. त्यादिविभत्तियो चेत्थ पच्चयत्तेन गय्हरे, आदिग्गहणमाख्यातकितकेस्वागमत्थिदं. पच्चयसाहचरिया चादेसो पकतीपरो, पदन्तसरलोपो न तेनब्भाहादिके परे. तुग्गहणं भिक्खुनी आदिसु सरलोपनिवत्तनत्थं. नये परं युत्तेति परं नेतब्बं. पुरिसो तिट्ठति. पुरिसो च पुरिसो चाति पुरिसपुरिस इति वत्तब्बे:- सरूपानमेकसेस्वसकिं. 68-390. सरूपानं समानरूपानं पदब्यञ्जनानं मज्झे एकोवसिस्सते अञ्ञे लोपमापज्जन्ते asakinti ekaseso. [SL Page 041] [\x 41/] Ettha ca सरूपानन्ति वुत्तत्ताव सिद्धे असकिप्पयोगे पुनासकिग्गहणं एकविभत्तिविसयानमेवासकिप्पयोगे एवायन्ति दस्सनत्थं. न च वीच्छाप्पयोगेतिप्पसङ्गो, वग्गा पञ्चपञ्चसोमन्ताति एत्थ पञ्चपञ्चसोति निद्देसेनेव वीच्छाप्पयोगसिद्धिया ञापितत्ता. अथ वा सहवचनिच्छायमयमेकसेसो. योगविभागतो चेत्थ एकसेस्वसकिं इति विरूपेकसेसो होति वा पितुन्नन्ति आदिसु तथेव लिङ्गत्थस्स बहुत्तवचनिच्छायं बहुम्हि वत्तब्बे बहुवचनन्ति पठमाबहुवचनं यो. पुरिस यो इतीध:- अतो वाति च वत्तते. सब्बयोनीनमाए. 69-107. अकारन्ततो लिङ्गम्हा परेसं सब्बेसं पठमायोनीनं दुतियायोनीनञ्च यथाक्कमं आकारेकारादेसा होन्ति वाति आकारो. सब्बग्गहणं सब्बादेसत्थं. सरलोपादि पुरिमसदिसमेव. पुरिसा तिट्ठन्ति. वा इच्चेव. रूपा, रूपानि, अग्गयो, मुनयो. वासद्दोयं ववत्थितविभासत्थो तेनेचेत्थ:- निच्चमेव च पुल्लिङ्गे अनिच्चञ्च नपुंसके, असन्तञ्झे कतत्ते तु विधिं दीपेति वास्सुति. तथेवालपनवचनिच्छायं लिङ्गत्थे पठमाति वत्तते. आलपने च. 70-287. अभिमुखं कत्वा लपनं = आलपनं, सम्बोधनं. तस्मिं आलपनत्थाधिके लिङ्गत्थाभिधानमत्ते व पठमाविभत्ति होति. पुरे विय एकवचनादि. पुरिस सि इच्चत्र:- आलपने सि गसञ्ञो. 71-67. [SL Page 042] [\x 42/] आलपनत्थे विहितो सि गसञ्ञो होतीति गसञ्ञायं- भो गे तूति इतो गेति वत्तते. अकारपिताद्यन्तानमा. 72-246. लिङ्गस्स सम्बण्धी अकारो च पितुसत्थुइच्चेवमादीनमन्तो च आकारत्तमापज्जते गे परे. गे रस्समीति च वत्तते. आकारो वा. 73-248. लिङ्गस्स सम्बण्धि आकारो रस्समापज्जते गे परे विकप्पेन अदुरट्ठस्सालपनेवायं. सेसतो लोपं ग सिपि. 74-220. सो सिं-स्या च-सखातो गस्से वा-घते चाति एवमादीहि निद्दिट्ठेहि अञ्ञे सेसो नाम. ततो सेसतो लिङ्गम्हा ग सि इच्चेते लोपमापज्जन्ते. अपिग्गहणं दुतियत्थसम्पिण्डनत्थं. एत्थ च सतिपि सिग्गहणे ग इति वचनमेव ञापकमञ्ञत्थापि सिग्गहणे आलपनागहणस्स. केचि आलपनाभिव्यत्तिया भवन्तसद्दं भेसद्दं वा पयुञ्जन्ते. भो पुरिस तिट्ठ, हे पुरिसा वा. बहुवचने न विसेसो भवन्तो पुरिसा तिट्ठथ. तथेव कम्मत्थवचनिच्छायं:- वाति वत्तते. यं करोति तं कम्मं. 75-282. यं वा करोति यं वा विकरोति यं वा पापुणाति तं कारकं किरियानिमित्तं कम्मसञ्ञं होति. कम्मत्थे दुतिया. 76-299. कम्मत्थे दुतियाविभत्ति होति. पुरे विय दुतियेकवचनं अ सरलोपोति आदिना सरे लुत्ते दीघन्ति दीघे सम्पत्ते पकतिभावो च. पुरिसं पस्स. बहुवचने - सब्बयोनीनमाएति योवचनस्सेकारो. पुरिसे पस्स. तथेव कत्तुवचनिच्छायं:- यो करोति स कत्ता. 77-283. [SL Page 043] [\x 43/] Yo अत्तप्पधानो किरियं करोति सो कत्तुसञ्ञो होति. ततीयाति वत्तते कत्तरि च. 78-290. कत्तरि च कारके ततियाविभत्ति होति. ततियेक वचनं ना अतो नेन. 79-103. एनाति अविभत्तिकोयं निद्देसो. अकारन्ततो लिङ्गम्हापरस्स नावचनस्स एनादेसो होति. सरलोपादि. पुरिसेन कतं. बहुवचनं हि सुहिस्वकारो e. 80-104. सु हि इच्चेतेसु विभत्तिरूपेसु परेसु लिङ्गस्स सम्बण्धि अकारो एत्तमापज्जते. स्माहिस्मिन्नं म्हाभिम्ही वा. 81-99. सब्बतो लिङ्गम्हा स्मा हि स्मिं इच्चेतेसं यथाक्कमंम्हा भि म्हि इच्चेते आदेसा होन्ति वा. पुरिसेहि पुरिसेहि कतं. येन वा कयिरते तं करण. 82-281. येन वा कयिरते येन वा पस्सति येन वा सुणाति तं कारकं करणसञ्ञं होति. करणे ततिया. 83-288. करणकारके ततियाविभत्ति होति. सेसं कत्तुस्मं. आविट्ठेन पुरिसेन सो पुञ्ञं करोति. पुरिसेभि, पुरिसेहि. तथेव सम्पदानवचनिच्छायं:- यस्स दातुकामो रोचते धारयते वा तं सम्पदानं 84-278. [SL Page 044] [\x 44/] Yassa và दातुकामो यस्स वा रोचते यस्स वा धारयते तं कारकं सम्पदानसञ्ञं होति. सम्पदाने चतुत्थी. 85-295 सम्पदानकारके चतुत्थिविभत्ति होति. चतुत्थियाएकवचनंस. सागमो से. 86-61. सब्बतो लिङ्गम्हा सकारागमो होति से विभत्तीम्हि परे. पुरिसस्स धनं ददाति. बहुवचनं नं. दीघन्ति वत्तते. सुनंहिसु च. 87-89. सु नं हि इच्चेतेसे परेसु लिङ्गस्स अन्तभूता सब्बे रस्ससरा दीघमापज्जन्ते. चग्गहणमिकारुकारानं क्वचि निवत्तनत्थं. पुरिसानं. तथेवापादानवचनिच्छायं:- यस्मादपेति भयमादत्ते वा तदपादानं. 88-273. यस्मा वा अवधितो अपेति यस्मा वा भयं यस्मा वा आदत्ते तं कारकं अपादानसञ्ञा होति. अपादाने पञ्चमी. 89-297. अपादानकारके पञ्चमीविभत्ति होति पञ्चमिया एक वचनं स्मा. अतो सब्बेसं आएति च वत्तते. स्मास्मिन्नं वा. 90-108. अकारन्ततो लिङ्गम्हा सब्बेसं स्मा स्मिं इच्चेतेसं यथाक्कमं आकारेकारादेसा होन्ति वा. अञ्ञत्थ म्हा देसो. पुरिसा अपेहि, पुरिसम्भा पुरिसम्हा. बहुवचने सब्बत्थ ततियासमं भिस्स भिआदेसो. पुरिसेहि पुरिसेहि अपेहि. तथेव सामिवचनिच्छायं:- [SL Page 045] [\x 45/] Yassa và pariggaho तं सामि. 91-285. यस्स वा परिग्गहो तं सामिसञ्ञं होति. सामिस्मिं जट्ठि. 92-303. सामिस्मिं छट्ठिविभत्ति होति. हपेत्वा आयादेसं सब्बत्थ चतुत्थिछट्ठीनं समानं रूपं. पुरिसस्स एतं धनं, पुरिसानं. तथेव ओकासवचनिच्छायं:- योधारो तमोकासं. 93-280. यो कत्तुकम्मानं किरियाय आधारो तं ओकाससञ्ञं होति. ओकासे सत्तमी. 94-304. ओकासकारके सत्तमीविभत्ति होति. सत्तमिया एकवचनं स्मिं. तस्स स्मास्मिन्नं वाति एकारो. म्हीआदेसो च. पुरिसे पतिट्ठितं, पुरिसम्हि, पुरिसस्मिं. बहुवचने-सुहिस्वकारो एति एकारो. पुरिसेसु. पुरिसे पुरिसा, भो पुरिस हे पुरिसा वा भवन्तो पुरिसा, पुरिसं पुरिसे, पुरिसेन पुरिसेहि पुरिसेहि, पुरिसस्स पुरिसानं, पुरिसा पुरिसम्हा पुरिसस्मा पुरिसेभि पुरिसेहि, पुरिसस्स पुरिसानं, पुरिसे पुरिसम्हि पुरिसस्मिं पुरिसेसु. तथा सुगतो सुगता, भो सुगत भो सुगता भवन्तो सुगता, सुगतं सुगते, सुगतेन सुगतेभि सुगतेहि, सुगतस्स सुगतानं, सुगता सुगतम्हा सुगतस्मा सुगतेभि सुगतेभि, स्रगतस्स सुगतानं, सुगते सुगतम्हि सुगतस्मिं सुगतेसु. एवं सुरासुरनरोरगनागयक्ख- गण्धब्बकिन्नरमनुस्सपिसाचपेता, मातङ्गजङ्गमतुरङ्गवराहसीह- व्यग्घच्छकच्छपतरच्छमिगस्ससोणा. आलोकलोकनिलयानिलचागयोग- वायामगामनिगमागमधम्मकामा, सङ्घोघघोसपटिघासवकोधलोभ- सारम्हथम्हमदमानपमादमक्खा. [SL Page 046] [\x 46/] पुन्नागपूगपनसासनचम्पकम्ब- भिन्तालतालवकुलज्जुनकिंसुका च, मण्दारकुण्दपुचिमण्दकरञ्जरुक्खा ञेय्या मयूरसकुणण्डजकोञ्चहंसा इच्चादयोपि. मनोगणादिस्स तु नासस्मास्मिंसु विसेसो. अञ्ञत्थ पुरिससमं. मनो मना, हे मन हे मना भवन्तो मना, मनं मने. वाति वत्तते. मनोगणादितो स्मिन्नानमिआ. 95-181. मनो पभूति गणो = मनोगणो. मनोगणादितो स्मिं ना इच्चेतेसं यथाक्कमं इकारकारादेसा होन्ति वा. आदिग्गहणेन बिलपदादितोपि. मनोगणादितोति वत्तते. स सरे वागमो. 96-184. एतेहेव मनोगणादीहि सरे परे सागमो होति वा. मनसा मनेन. ववत्थितविहासत्थोयं वासद्दो. तेन मनो मना मनं मने मनआयतनन्ति आदिसु न होति. मानसिकं चेतसिकन्ति आदिसु निच्चं. मनेहि मनेहि. वाति च वत्तते. सस्स चो. 97-182. मनोगणादितो परस्स सस्स विभत्तिस्स ओकारो होति वा. सागमो. मनसो मनस्स मनानं, मना मनम्भा मनस्मा मनेभि मनेहि, मनसो मनस्स मनानं, मनसि मने मनम्भि मनस्मिं मनेसु. एवं ववो वयो तेजो तपो चेतो तमो यसो, अयो पयो सिरो सरो उरो रहो अहोपि च. इच्चादि मनोगणो. [SL Page 047] [\x 47/] गुणवन्तु सि इतीध- सविभत्तिस्स न्तुस्साति च अधिकारो आ सिम्हि. 98-124. सब्बस्सेव न्तुप्पच्चयस्स सविभत्तिस्स आ होति सिम्हि विभत्तिम्हि. गुणवा. योम्हि पठमे सीहगतिया वाति च वत्तते. न्तुस्स न्तो. 99-122. सब्बस्सेव न्तुप्पच्चयस्स सविभत्तिस्स न्तोआदेसोहोति वा योम्हि पठमे. गुणवन्तो तिट्ठन्ति. सुनंहिसु अत्तन्ति च वत्तते. न्तुस्सन्तो योसु च. 100-92. न्तुप्पच्चयस्स अन्तो उकारो अत्तमापज्जते सु नं हि यो इच्चेतेसु. चग्गहणेन अञ्ञेसु अंनास्मास्मिंसु च. गुणवन्ता. छट्ठिया सिद्धेपि अन्तादेसे पुन अन्तग्गहणकरणतो योनं इकारो च क्वचि. गुणवन्ति. अमिति वत्तते. अवण्णा च गे. 101-126. सब्बस्सेव न्तुप्पच्चयस्स सविभत्तिस्स अं अ आ आदेसा होन्ति गे परे. भो गुणवं भो गुणव भो गुणवा भवन्तो गुणवन्तो गुणवन्ता गुणवन्तं गुणवन्ते. वाति वत्तते. तोतिता सस्मिंनासु. 102-127. सब्बस्सेव न्तुप्पच्चयस्स सविभत्तिस्स तो ति ता आदेसा होन्ति वा स स्मिं ना इच्चेतेसु यथासङ्ख्यं गुणवता गुणवन्तेन गुणवन्तेहि गुणवन्तेहि. न्तस्स से वा. 103-123. सब्बस्सेव न्तुप्पच्चयस्स सविभत्तिस्स न्तस्स इच्चय मादेसो होति वा से विभत्तिम्हि. गुणवन्तस्स गुणवतो. [SL Page 048] [\x 48/] Sabbasseva ntuppaccayassa savibhattissa तंआदेसो होति वा नम्हि विभत्तिम्हि. गुणवतं गुणवन्तानं. अम्हतुम्हन्तुइच्चादिना स्मावचनस्स नाव्यपदेसो. गुणवता गुणवन्तम्हा गुणवन्तस्मा गुणवन्तेभि गुणवन्तेहि, गुणवन्तस्स गुणवतो गुणवतं गुणवन्तानं, गुणवति गुणवन्ते गुणवन्तम्हि गुणवन्तस्मिं गुणवन्तेसु. एवं गणवा कुलवा फलवा यसवा धनवा सुतवा भगवा हिमवा बलवा सीलवा पञ्ञवा इच्चादयो. हिमवन्तुसद्दतो सिम्हि कते- अत्तं न्तुस्सन्तोति च वत्तमाने- सिम्हि वा. 105-91. न्तुप्पच्चयस्स अन्तो अत्तं होति वा सिम्हि विभत्तिम्हीति अत्तं. हिमवन्तो हिमवं सेसं समं. पुन वाग्गहणकरणं हिमवन्तुसद्दतो अञ्ञत्र निसेधनत्थं. तेन गुणवन्तादिसु नातिप्पसङ्गो. एवं सतिया धितिमा गतिमा मुतिमा मतिमा जुतिमा सिरिमा हिरिमा थुतिमा रतिमा यतिमा सुचिमा कलिमा बलिमा कसिमा रुचिमा बुद्धिमा चक्खुमा बण्धुमा हेतुमा सेतुमा केतुमा राहुमा भानुमा खाणुमा विज्जुमा इच्चादयो. तत्थ सतिमन्तुबण्धुमन्तुसद्दानं अंसेसु रूपभेदो. अत्तं न्तुस्साति च वत्तते. सब्बस्स वा अंसेसु. 106-93. सब्बस्सेव न्तुप्पच्चयस्स अत्तं होति वा अं स इच्चेतेसु इध वासद्दस्स ववत्थितविभासत्ता नातिप्पसङ्गो. सतिमं सतिमन्तं, बण्धुमं बण्धुमन्तं, सतिमस्स सतिमतो सतिमन्तस्स, बण्धुमस्स बण्धुमतो बण्धुमन्तस्स. सेसं समं. [SL Page 049] [\x 49/] Gacchantasaddassa bhedo. Gacchanta si. वाति वत्तते. सिम्हि गच्छन्तादीनं न्तसद्दो अं. 107-186. गच्छन्तइच्चेवमादीनं अन्तप्पच्चयन्तानं न्तसद्दो अंरूपं आपज्जते वा सिम्हि विभत्तीम्हि. सरलोपसिलोपा. सो गच्छं, गच्छन्तो वा गण्हाति. गच्छन्तादीनं न्तसद्दोति च वत्तमाने:- सेसेसु न्तुव. 108-187. गच्छन्तादीनं न्तसद्दो न्तुप्पच्चयोव दट्ठब्बो सेसेसु विभत्तिप्पच्चयेसु असिम्हि. कारियातिदेसोयं. सेसं गुणवन्तुसमं. ते गच्छन्तो गच्छन्ता, भो गच्छं गच्छ गच्छा भवन्तो गच्छन्तो गच्छन्ता, गच्छन्तं गच्छन्ते, गच्छता गच्छन्तेन गच्छन्तेहि गच्छिन्तेहि, गच्छतो गच्छन्तस्स गच्छतं गच्छन्तानं, गच्छता गच्छन्तम्हा गच्छन्तस्मा गच्छन्तेहि गच्छन्तेहि, गच्छतो गच्छन्तस्स गच्छतं गच्छन्तानं, गच्छति गच्छन्ते गच्छन्तम्हि गच्छन्तस्मिं गच्छन्तेसु एवं महा चरं तिट्ठं ददं भुञ्जं सुणं पवं, जयं जीरं चवं मीयं सरं कुब्बं जपं वजं इच्चादयो भवन्तसद्दस्स ग यो ना सवचनेसु विसेसो. सो भवं. भवतोति वत्तते. ओभावो क्वचि योसु वकारस्स. 109-244. भवन्त इच्चेतस्स वकारस्स ओभावो होति क्वचि यो इच्चेतेसु. ते भोन्तो भवन्तो भवन्ता. भवतोति च वत्तते. भो ङ्गे tu. 110-243. [SL Page 050] [\x 50/] Sabbasseva bhavantasaddassa hoti ge pare. Tusaddena भन्तेभोन्तादी च. गलोपो. भो भन्ते भोन्त भोन्ता भोन्तो भवन्तो भवन्ता, भवन्तं भोन्ते भवन्ते. नासेसु ओभावो क्ववीति योगविभागेन ओभावो. भोता भवता भवन्तेन, भोतो भवतो भवन्तस्स इच्चादि. भदन्तस्स भद्दन्तभन्ते. 111-245. सब्बस्सेव भदन्तसद्दस्स भद्दन्त भन्ते इच्चेते आदेसा होन्ति क्वचि गे परे योसु च. भो भद्दन्त भन्ते भदन्त भदन्ता वा इच्चादि. पुरिस सद्दसमं. सन्तसद्दस्स सो हे बो च्चन्ते. 112-185. सब्बस्स सन्तसद्दस्स ससद्दादेसो होति भकारे परे अन्ते व बकारागमो होति. वसद्दग्गहणेन अभकारेपि समासे क्वचि सादेसो. सब्भी. हेति किं? सन्तेहि. सेसं गच्छन्तसद्दसमं. अत्थि राजब्रह्मत्तसखसद्दादीनं भेदो. तथेव स्यादुप्पत्ति. राज सि इति ठिते- ब्रह्मत्तसखराजादितोति अधिकारो. स्या च. 113-189. ब्रह्मत्तसखराज इच्चेवमादितो सिवचनस्स आकारो होति. आदिसद्देन आतुमादिसद्दतो च. सरलोपादि. राजा तिट्ठति. योनमानो. 114-190. ब्रह्मत्तसखराजादितो योनं आनोआदेसो होति. राजानो तिट्ठन्ति. भो राज भो राजा भवन्तो राजानो. [SL Page 051] [\x 51/] वाति वत्तते ब्रह्मत्तसखराजादितो अमानं. 115-188. ब्रह्मादीहि परस्स अंवचनस्स आनं होति वा. राजानं पस्स, राजं वा, राजानो. सविभत्तिस्स राजस्साति च वत्तते. नाम्हि रञ्ञा वा. 116-137. सब्बस्सेव राजसद्दस्स सह विभत्तिया रञ्ञा आदेसो होति वा नाम्हि विभत्तिम्हि. रञ्ञा कतं, राजेन वा. राजस्स राजु सुनंहिसु च. 117-169. सब्बस्स राजसद्दस्स राजु आदेसो होति सु नं हि इच्चेतेसु वचनेसु. चसद्दो विकप्पत्थो सुनंहिसु चाति दीघो. राजूभि राजूहि, राजेभि राजहि वा. सविभत्ततिस्साति अधिकारो. राजस्स रञ्ञोराजिनो से. 118-135. सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञो राजिनो इच्चेते आदेसा होन्ति से विभत्तिम्हि. रञ्ञो राजिनो देहि. राजस्साति वत्तते. रञ्ञं नम्हि वा. 119-136. सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञं आदेसो होति वा नम्हि विभत्तिम्हि. रञ्ञं राजूनं राजानं. पञ्चमियं:- अम्हतुम्हन्तुराजब्रह्मत्तसखसत्थुपितादीहि स्मा नाव. 120-272. अम्ह तुम्ह न्तु राज ब्रह्मत्त सख सत्थु पितु इच्चेवमादीहि च स्मावचनं ना इव दट्ठब्बन्ति स्मावचनस्स नाव्यपदेसाति deso. Atideso pana chabbidho. [SL Page 052] [\x 52/] वुत्तञ्च: "व्यपदेसो निमित्तञ्च तंरूपं तंसभावता, सुत्तञ्चेव नथा कारियमतिदेसोति chabbidho"ti. तत्रायं ब्रह्मत्तसखादिसु पाठसामत्थियतो रूपातिदेसो. सेसं ततियासमं. रञ्ञा अपेहि, राजतो वा. राजूभि राजूहि राजेहि राजेहि. रञ्ञो राजिनो सन्तकं. रञ्ञं राजूनं राजानं. राजस्साति च वत्तते. स्मिम्हि रञ्ञोराजिनी. 121-138. सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञे राजीनि इच्चेते आदेसा होन्ति स्मिम्हि विभत्तिम्हि. रञ्ञे राजिनि पतिट्ठितं, राजुसु राजेसु. ब्रह्मसद्दस्स गनासस्मिंसु विसेसो. ब्रह्मा ब्रह्मानो. आलपने:- एति वत्तते. ब्रह्मातो गस्स च. 122-193. ब्रह्मसद्दतो गस्स च एकारो होति. चग्गहणं एग्गहणानुगड्ढनत्थं. भो ब्राह्मे भवन्तो ब्रह्मानो, ब्रह्मानं ब्रह्मं ब्रह्मानो. विपरिणामेन ब्रह्मस्स अन्तोति च वत्तते उत्तं सनासु. 123-198. ब्रह्मसद्दस्स अन्तो उत्तमापज्जते स ना इच्चेतेसे वचनेसु. उत्तमिति भावनिद्देसो कत्थचि अभावदस्सनत्थो ब्रह्मुना ब्रह्मेहि ब्रह्मेहि. यस्मिं उत्ते कते इवण्णुवण्णाज्झालाति लसञ्ञायं: झलतो सस्स नो वा. 127-114. झलसञ्ञेहि इवण्णुवण्णेहि परस्स सइच्चेतस्स वचनस्स नो इच्चादेसो hoti vÃ. [SL Page 053] [\x 53/] Brahmuno brahmassa ब्रह्मानं ब्रह्मुनं वा. उत्तमिति योगविभागेन उत्तं. पञ्चमियं:- नाभावातिदेसो. ब्रह्मुना ब्रह्मेभि ब्रह्मेहि, ब्रह्मुनो ब्रह्मस्स ब्रह्मानं ब्रहमुनं वा. ब्रह्मातो तु स्मिन्नि. 125-197. ब्रह्मसद्दतो स्मिंवचनस्स नि होति. तुसद्देन कम्मवम्म मुद्धादितो च क्वचि. ब्रह्मनि ब्रह्मेसु अत्तसद्दस्स ततियादिस्वेव विसेसो. अत्ता अत्तानो, भो अत्त भो अत्ता भवन्तो अत्तानो, अत्तानं अत्तं अत्तानो. नाम्हि अ कम्मन्तस्स वाति एत्थ वसद्देन attaantassa अत्तं वा. अत्तना अत्तेन वा. अत्तन्तो हिस्मिमनत्तं. 126-211. अत्तस्स अन्तो अनत्तमापज्जते हिस्मिं परे. अत्तनेहि अत्तनेहि. अत्ततो ततोति च वत्तते. सस्स नो. 127-213. ततो अत्तसद्दतो सस्स विभत्तिस्स नो होति. अत्तनो अत्तानं. स्मा ना. 128-214. ततो अत्तसद्दतो स्मावचनस्स ना होति. अत्तना अपेहि. नाभावातिदेसेनेव सिद्धेपि उत्तरसुत्तेन एकयोगमकत्वा भिन्नयोगकरणं अत्थन्तरविञ्ञापनत्थं. तेन अत्तन्ततकारस्स रकारो जकारे क्वचि. अत्रजो, अत्तजो वा. अत्तनेहि अत्तनेहि. अत्तनो अत्तानं. [SL Page 054] [\x 54/] Attatoti vattate. Tato sminni. 129-212. Tato attasaddato स्मिंवचनस्स नि होति. अत्तनि अत्तनेसु. सखसद्दस्स भेदो. सखा सबानो. योनमिति वत्तते. सखातो चायोनो. 130-191. सखसद्दतो योनं आयोनो आदेसा च होन्ति. सखायो. सखन्तस्सि नोनानंसेसु. 131-194. सखन्तस्स इकारादयो होति नो ना नं स इच्चेतेसु परेसु. सखिनो तिट्ठन्ति. आलपने गसञ्ञायं:- सखातो गस्से वा. 132-113. सखातो गस्स अकार आकार ईकार एकारादेसा होन्ति. वासद्देन अञ्ञस्मापि क्वचि एकारो. यथा:- भदन्ते इसे इति. अ च आ च इ च ई च ए चाति = e.PubbasarÃnaæ कमेन लोपो. भो सख भो सखा भो सखि भो सखी भो सखे भवन्तो सखानो सखायो सखिनो. सखन्तस्स आरोति च वत्तते. सुनमंसु वा. 133-196. सखन्तस्स आरो होति वा सु नं अं इच्चेतेसु परेसु. सखारं सखानं सखानो सखायो सखिनो, सखिना. सखन्तस्साति वत्तते. आरो himhi vÃ. 134-195. [SL Page 055] [\x 55/] Sakhantassa आरो होति वा हिम्हि विभत्तिम्हि. सखारेहि सखारेहि सखेभि सखेहि. इकारादेसे झलतो सस्स नो वाति नो. सखिनो सखिस्स सखारानं सखीनं. स्मावचनस्स नाभावो. सखिना सखारेहि सखारेहि सखेभि सखेहि, सखिनो सखिस्स सखारानं सखीनं. सखातोति वत्तते. स्मिमे. 135-192. सखातो स्मिंवचनस्स एकारोहोति. निच्चत्थोयमारम्भो. सखे सखारेसु सखेसु. आतुमसद्दस्स पठमादुतियासु अत्तसद्दस्सेव रूपनयो. आतुमा आतुमानो, भो आतुम भो आतुमा भवन्तो आतुमानो, आतुमानं आतुमं आतुमानो, आतुमेन इच्चादि पुरिससमं. पुमसद्दस्स भेदो. पुम सि. सविभत्तिस्साति अधिकारो. पुमन्तस्सा सिम्हि. 136-152. पुमसद्दन्तस्स सविभत्तिस्स आकारादेसो होति सिम्हि विभत्तिम्हि. अन्तग्गहणेन मघचयुवादीनमन्तस्स च. पुमा. पुमन्तस्साति च अधिकारो. योस्वानो. 137-155. पुमन्तस्स सविभत्तिस्स आनोआदेसो होति योसु विभत्तिसु. पुमानो. अमालपनेकवचने. 138-153. पुमन्तस्स सविभत्तिस्स अं होति आलपनेकवचने परे. हे पुमं हे पुमानो, पुमं पुमानो. [SL Page 056] [\x 56/] ù वाति च वत्तते. उ नाम्हि च. 139-159. पुमन्तस्स आ उ आदेसा होन्ति वा नाम्हि विभत्तिम्हि चसद्देन पुम कम्म थामन्तस्स चुकारो वा सस्मासु पुमाना पुमुना पुमेन वा. आनेति वत्तते. हिविभत्तिम्हि च. 140-157. पुमन्तस्स हिविभत्तिम्हि च आनेआदेसो होति. विभत्तिग्गहणं सविभत्तिग्गहणनिवत्तनत्थं पुमानेहि पुमानेहि चसद्देन युवमघवादीनमन्तस्स वा आनादेसो सब्ब विभत्तिसु. उ नाम्हि चाति एत्थ चसद्देन पुमन्तस्सुकारो वा सस्मासु विभत्तिसु. झलतो सस्स नो वाति नो. पुमुनो. पुमस्स पुमानं स्मा नाति वत्तते. झलतो च. 141-215. झलैच्चेतेहि च स्मावचनस्स ना होनि. चग्गहणं क्वचि निवत्तनत्थं. पुमाना* पुमानेभि पुमानेहि, पुमुनो पुमस्स पुमानं. आने स्मिम्हि वा. 142-156. पुमसद्दन्तस्स सविभत्तिस्स आनेआदेसो होति वा स्मिम्हि विभत्तिम्हि. पुमाने पुमे पुमम्हि पुमस्मिं. सुस्मि मा वा. 143-158. पुमन्तस्स सु इच्चेतस्मिं परे आआदेसो होति वा. पुमासु पुमेसु. युवादिसु-युव सि इतीध:- पुमन्तस्सा सिम्हीति एत्थ अन्तग्गहणेन आकारो, हि विभत्तिम्हि चाति सुत्ते चसद्देन आनादेसो च. * "पुमुना" iti kesuci. [SL Page 057] [\x 57/] युवा युवानो युवाना, हे युव हे युवा हे युवान हे युवाना भवन्तो युवाना, युवानं युवं युवाने युवे. अ कम्मन्तस्स चाति एत्थ चसद्देन युवमघवानमन्तस्स आ होति वा ना सु इच्चेतासूति आत्तं. युवाना. युवेन युवानेन वा, युवानेभि युवानेहि युवेभि युवेहि, युवानस्स युवस्स युवानानं युवानं, युवाना युवानम्हा युवानस्मा युवानेभि युवानेहि युवेभि युवेहि, युवानस्स युवस्स युवानानं युवानं, युवाने युवानम्हि युवानस्मिं युवे युवम्हि युवस्मिं युवानेसु युवासु युवेसु. एवं मघवा मघवानो मघवाना इच्चादि युवसद्दसमं अकारन्तं. आकारन्तो पुल्लिङ्गो सासद्दो. सा. सि. सिलोपो. सा. सुनखो. बहुवचने: अघो रस्स मेकवचनयोस्वपि च. 144-84. घसञ्ञकआकारवज्जितो लिङ्गस्सन्तो सरो रस्स मापज्जते एकवचनेसु योसु च परेसूति रस्सत्तं. अपिग्गहणं सिम्हि निवत्तनत्थं. सेसं नेय्यं.* सा तिट्ठन्ति हे स हे सा हे सा, सं से, सेन साभि साहि, सस्स साय सानं, सा सम्हा सस्मा साभि साहि, सस्स सानं, से सम्हि सस्मिं सासु. एवं पच्चक्खधम्मा गण्डीवधत्वा पभुतयो. अकारन्तं इकारन्तो पुल्लिङ्गो अग्गिसद्दो. स्यादुप्पत्ति. अग्गि सि. अन्तो सिम्हि वाति च वत्तते. अग्गिस्सिनि. 145-95. अग्गिस्सन्तो इनि होति वा सिम्हि विभत्तिम्हि. सेसतो लोपं ग सिपीति सिलोपो. अग्गनि अग्गि. * ञेय्यं - sanna. [SL Page 058] [\x 58/] Bahuvacane इवण्णुवण्णाज्झलाति झसञ्ञायं:- झलतो वाति च वत्तते. घपतो च योनं lopo. 146-118. Ghapasa¤¤haii इत्थिवाचकाकारिवण्णुवण्णेहि झलसञ्ञेहि व परेसं योवचनानं लोपो होति वा. ववत्थित विभासायं. योसु कतनिकारलोपेसु दीघं. 147-88. लिङ्गस्सन्तभूता सब्बे रस्ससरा योसु कतनिकारलोपेसु दीघमापज्जन्ते. कता निकारलोपा येसं ते = कतनिकारलोपा. अग्गी. पञ्चादीनमत्तन्ति इतो अत्तमिति वत्तते. योस्वकतरस्सो झो. 148-96. योसु परेसु अकतरस्सो झो अत्तमापज्जते. अग्गयो. झोति किं? रत्तियो. आलपनेपेवं. हे अग्गि हे अग्गी हे अग्गयो. दुतियेकवचने-पुब्बसरलोपे सम्पत्ते:- अम्मो निग्गहीतं झलपेहि. 149-82. झलप इच्चेतेहि परस्स अंवचनस्स मकारस्स च निग्गहीतं आदेसो होति. अग्गिं. अग्गी अग्गयो, अग्गिना अग्गीभि अग्गीहि. सुनंहिसु चा ति एत्थ चग्गहणेन कत्थचि दीघाभावो. अग्गिभि अग्गिहि. झलतो सस्स नो वाति नो. अग्गिनो अग्गिस्स अग्गीनं. स्मा नाति वत्तमाने झलतो चाति विकप्पेन ना. अग्गिना.अग्गिम्भा अग्गिस्मा अग्गीभि अग्गीहि, अग्गिनो अग्गिस्स अग्गीनं, अग्गिम्हि अग्गिस्मिं अग्गिसु अग्गीसु. एवमञ्ञेपि- जोति पाणि गण्ढि मुढि-कुच्छि वत्थि सालि वीहि, व्याधि ओधि बोधि सण्धि रासि केसि साति दीपि. [SL Page 059] [\x 59/] Isi muni मणि धनि गिरि रवि कवि कपि असि मसि निधि विधि अहि किमि पति हरि, अरि तिमि कलि बलि जलनिधि गहपति उरुधिति वरमति निरुपधि अधिपति. अञ्जलि सारथि अतिथि समाधि उदधिप्पभूतयो. इकारन्तं. ईकारन्तो पुल्लिङ्गो दण्डिसद्दो दण्डी सि इतीध:- अघो रस्समेकवचनयोस्वपि चाति रस्सत्ते सम्पत्ते:एत्थेवापिग्गहणेन सिस्मिं तदभावे सिद्धे नियमत्थमाह: रस्सन्ति वत्तते. न सिस्मिमनपुंसकानि. 150-85. सिस्मिं नपुंसकवज्जितानेव लिङ्गानि न रस्समापज्जन्तेति रस्सत्ताभावो सिलोपो दण्डि तिट्ठति. अनपुंसकानीति किं? सुखकारि दानं. एत्थ च:- विसदाविसदाकारवोहारोभयमुत्तका, पुमादिजानेन हेतुभावतो लिङ्गमीरिता. योलोपे-दण्डि तिट्ठन्ति. इतरत्र अघो रस्समिच्चादिना रस्सत्ते कते: झतो कतरस्साति च वत्तते.. योनन्नो. 151-225. सब्बेसं योनं सालपनानं झतो कतरस्सा परेसं नो इच्चादेसो होति. दण्डितो तिट्ठन्ति. कतरस्साति किं? अग्गयो. अधिकारं विना योनं नोति योगविभागतो. क्व चि अकतरस्सापि नो सारमतिनो यथा. [SL Page 060] [\x 60/] आलपने:- गेति वत्तते. झलपा रस्सं. 152-247. झलप इच्चेते रस्समापज्जन्ते गे परे. भो दण्डि. अघो रस्सन्ति आदिनाव सिद्धेपि रस्सत्ते पुनारम्भो नियमत्थो तेन भो गोति आदिसु न भवति दण्डि दण्डिनो दुतियायं रस्सत्ते कते - अमिति वत्तते, घपतो स्मिं यं वाति इतो मण्डूकगतिया वाति च. नं झतो कतरस्सा. 153-224. झतो कतरस्सा परस्स अंवचनस्स न होति वा दण्डिनं दण्डिं दण्डी दण्डिनो, दण्डिना दण्डीभि दण्डीभि, दण्डिनो दण्डिस्स दण्डीनं झलतो चाति ना. दण्डिना. दण्डिम्हा दण्डिस्मा दण्डीभि दण्डीहि, दण्डिनो दण्डिस्स दण्डीनं. झतो कतरस्साति च वत्तते, पुरे विय वाति च. स्मिन्नि. 154-226. झतो कतरस्सा परस्स स्मिंवचनस्स नि इच्चादेसो होति वा. दण्डिना. दण्डिम्हि दण्डिस्मिं दण्डिसु. एवमञ्ञानिपि - धम्मी सङ्घी ञाणी हत्थी वक्की पक्खी दाठी रट्ठी छत्ती माली वम्मि योगी भागी भोगी कामी सामी. धजि गणि ससी कुट्ठि जटी यानी सुखी सिखी दन्ती मन्ती करी चागी कुसली मुसली बली, पापकारी सत्तुघाति माल्यकारी दीघजीवी धम्मवादी सीहनदी भूमिसायी सीघयायी. इच्चादीनि ईकारन्तनामानि. गामणिसद्दस्स तु सत्तमियं भेदो. गामणी गामणी गामणिनो, भो गामणि गामणी गामणिनो, गामणीनं गामणिं गामणी गामणिनो. [SL Page 061] [\x 61/] सेसं दण्डीसमं निआदेसाभावोव विसेसो. एवं सेनानी सुधीप्पभूतयो. ईकारन्तं. उकारन्तो पुल्लिङ्गो भिक्खुसद्दो. तथेव भिक्खुसद्दतो सि. सिलोपो. सो भिक्खु. बहुवचने - घपतो च योनं लोपोति योलोपो. योसु कत इच्चादिना दीघो. ते भिक्खू. लोपभावे:- वा योनन्ति च वत्तते. लतो वोकारो च. 155-119. लसञ्ञतो परेसं योवचनानं वोकारादेसो होति वा कारग्गहणेन योनं नो च होति. चसद्दग्गहणं कत्थचि निवत्तनत्थं. अथ वा चग्गहणं नोग्गहणानुवत्तनत्थं. Tena jantu sabba¤¤Á आदितो योनं नो च होति. वासद्दो ववत्थितविभासत्थो. तेन:- भिक्खुप्पभूतितो निच्चं वो योनं हेतुआदितो. विभासा न च वो नो च अमुप्पभुतितो भवे. अत्तं अकतरस्सोति च वत्तते. वेवोसु लो च. 156-97. वे वो इच्चेतेसु च परेसु अकतरस्सो लो अत्तमापज्जते. भिक्खवो भो भिक्खू भवन्तो भिक्खू. अकतरस्सा लतो य्वालपनस्स वेवो. 157-116. अकतरस्सा लतो परस्स आलपने विहितस्स यो इच्चेतस्स वेवो आदेसा होन्ति. अत्तं. Bhavanto bhikkhave bhikkhavo. [SL Page 062] [\x 62/] Ammo निग्गहीतं झलपेहीति निग्गहीतं. भिक्खुं भिक्खू भिक्खवो, भिक्खुना भिक्खुहि भिक्खूहि भिक्खुभि भिक्खूभि, भिक्खुनो भिक्खुस्स भिक्खूनं, भिक्खुना भिक्खुम्हा भिक्खुस्मा भिक्खुभि भिक्खूभि भिक्खुहि भिक्खूहि, भिक्खुनो भिक्खुस्स भिक्खूनं, भिक्खूम्हि, भिक्खूस्मिं भिक्खुसु भिक्खूसु. एवं- सेतु केतु राहु भानु सङ्कु उच्छु वेळु मच्चु, सिण्धु बण्धु नेरु मेरु सत्तु कारु हेतु जन्तु, रुरु पटु इच्चादयो. हेतुजन्तुसद्दानं पठमादुतियासु विसेसो. हेतु हेतु हेतवो हेतुयो, भो हेतु हेतू हेतेवे हेतवो, हेतुं हेतू हेतवो हेतुयो. सेसं भिक्खुस्मं. जन्तु जन्तू जन्तवो. कारग्गहणेन योनं नो च होति. जनतुनो जन्तुयो, हो जन्तु जन्तू जन्तवे जन्तवो, जन्तुं जन्तू जन्तवो जन्तुनो जन्तुयो इच्चादि. सत्थुसद्दस्स भेदो. सत्थु सि इतीध:- अन्तोति वत्तते सत्थुपितादीनमा सिस्मिं सिलोपो च. 158-199. सत्थु पितु मातु भातु धीतु कत्तु इच्चवमादीनमन्तो आत्तमापज्जते सिस्मिं, सिलोपो च होति. सत्था. सत्थुपितादीनन्ति अधिकारो. अञ्ञेस्वारत्तं. 159-200. सत्थुपितादीनमन्तो सिवचनतो अञ्ञेसु वचनेसु आरत्तमापज्जते. आरत्तमिति भावनिद्देसेन कत्थचि अनियमं दस्सेति. आरग्गहणमनुवत्तते. ततो योनमो तु. 160-205. ततो आरादेसतो सब्बेसं योनं ओकारादेसो होति. तुग्गहणेन अञ्ञेहिपि catuubhanadÅgavÃdÅhi योनमाकारो होति. सरलोपादि. सत्थारो. आलपने अकारपिताद्यन्तनमाति आत्तं. गे रस्सन्ति च अधिकिच्च आकारो वाति विकप्पेन रस्सत्तं. Galopo. [SL Page 063] [\x 63/] Bho sattha bho सत्था भवन्तो सत्थारो, सत्थारं सत्थारे सत्थारो. ततोति च वत्तते. ना Ã. 161-207. ततो आरादेसतो नावचनस्स आकारादेसो होति. सत्थारा. सत्थुनाति आरत्तमिति भावनिद्देसेन सिद्धं. सत्थारेभि सत्थारेहि. वा नम्हीति इतो वाति वत्तते. उ सस्मिं सलोपो च. 162-293. सत्थू पितु इच्चेवमादीनमन्तस्स उत्तं होति वा यस्मिं, सलोपो च होति. आरादेसापवादोयं. सत्थु. अञ्ञत्थ भावनिद्देसेनाराभावो. सत्थुनो सत्थुस्स. आरत्तन्ति वत्तते. वा नम्हि. 163-201. सत्थु पितु आदीनमन्तो आरत्तमापज्जते वा नम्हि विभत्तिम्हि. सत्थारानं. आराभावे:- वा नम्हीति वत्तते. सत्थुनात्तञ्च. 164-202. सत्थुसद्दन्तस्स पितादीनमन्तस्स च अत्तं होति वा नम्हि विभत्तिम्हि. पुन सत्थुग्गहणं सत्थुनो निच्चविधानत्थं. सत्थानं. अम्हतुम्हन्तुराजब्रह्मत्तसबसत्थुपितादीहि स्मा नावाति स्मावचनस्स नाभावो. सत्थारा सत्थारेभि सत्थारेहि, सत्थु सत्थुनो सत्थुस्स सत्थारानं सत्थानं. [SL Page 064] [\x 64/] आरतोति वत्तते. ततो स्मिमि. 165-206. ततो आरादेसतो स्मिंवचनस्स इकारादेसो होति पुन ततोग्गहणेन अञ्ञस्मापि स्मिंवचनस्स इकारो. यथा-भुवि दिवि. आरो रस्समिकारे. 166-208. आरादेसो रस्समापज्जते इकारे परे सत्थरि. सत्थारेसु. एवं कत्ता कत्तारो, भो कत्त भो कत्ता भवन्तो कत्तारो, कत्तारं कत्तारे कत्तारो, कत्तारा कत्तारेभि कत्तारेहि. उ सस्मिं सलोपो चाति उत्तं सलोपो च. कत्तु. कत्तुनो कत्तुस्स कत्तारानं कत्तानं कत्तूनं, कत्तारा कत्तारेभि कत्तारेहि कत्तु कत्तुनो कत्तुस्स कत्तारानं कत्तानं कत्तूनं, कत्तरि कत्तारेसु. आराभावे - कत्तुसु. एवं भत्तु वत्तु नेतु सोतु ञातु जेतु छेत्तु भेत्तु दातु धातु नत्तु बोद्धु विञ्ञापेतुआदयोपि. उ सस्मिं सलोपो चाति वत्तते. सकमण्धातादीनञ्च. 167-204. सकमण्धातु इच्चेवमादीनमन्तो च उत्तमापज्जते सस्मिं, सलोपो च. निच्चं पुनब्बिधाना. सकमण्धातु विय अस्स राजिनो विभवो सेसं समं. एवं महामण्धातुप्पभूतयो. पितुसद्दस्स भेदो. सिम्हि आत्तसिलोपा. पिता. योम्हि:- आरो रस्सन्ति व वत्तते. पितादीनमसिम्हि. 168-209. पितादीनमारादेसो रस्समापज्जते असिम्हि विभत्तिम्हि. सिस्मिं आरादेसाभावेपि असिम्हीति अधिकवचनमत्थन्तरविञ्ञापनत्थं. तेन तोआदिम्हि पितादीनमिकारो च. यथा-पितितो मातितो भातितो धीतितो पितिपक्खो मातिपक्खोति. [SL Page 065] [\x 65/] Pitaro येसं कत्तुसमं भो पित भो पिता भवन्तो पीतरो, पितरं पितरे, पितरा पितरेहि पितरेभि. भावनिद्देसेन आरादेसाभावे- पितूहि पितूहि, पितु पितुनो पितुस्स पितरानं पितानं पितूनं. दीघभावे-पितुन्नं वा. पितरा पितरेहि पितरेभि पितूहि. पितूभि, पितु पितुनो पितुस्स पीतरानं पितानं पीतूनं पितुन्नं, पितरि पितरेसु पितुसु. एवं भाता भातरो इच्चादि. उकारन्तं. ऊकारन्तो पुल्लिङ्गो अभिभूसद्दो तथेव स्यादुप्पत्ति सिलोपो सो अभिभू योलोपे कते-अभिभू. अघो रस्सन्ति आदिना रस्सत्तं. वोकारो. कतरस्सत्ता अत्ताभावो. अभिभुवो, भो अभिभु भो अभिभू अभिभुवो कतरस्सत्ता वोआदेसो न होति. सेसं भिक्खुसद्दस्मं. रस्सत्तमेव विसेसो. अभिभुं अभिभू अभिभुवो, अभिभुना अभिभूहि अभिभुहि, अभिभुनो अभिभुस्स अभिभूनं इच्चादि एवं सयम्भू वेस्सभू पराभिभु आदयो. सहभुसद्दस्स योनं नोआदेसोव विसेसो. सहभू सहभूवो सहभूनो इच्चादि. यथा sabba¤¤Ásaddassa yosveva viseso So sabba¤¤Á te sabba¤¤Á. योलोपाभावे रस्सत्तं. लतो वोकारो चाति एत्थ* कारग्गहणेन योनं नोआदेसो. वाधिकारस्स मवत्थित विभासत्ता न च वोकारो. Sabba¤¤Šno. Bho sabba¤¤Á sabba¤¤Á sabba¤¤Šno, sabba¤¤Šæ sabba¤¤Á sabba¤¤Šno iccÃdi. Evaæ magga¤¤Á dhamma¤¤Á attha¤¤Á kÃla¤¤Á ratta¤¤Á matta¤¤Á kata¤¤Á tatha¤¤Á vi¤¤Á विदू वेदगू पारगू इच्चादयो. ऊकारन्तं. * "एत्थ च" इतिपि पाठो. [SL Page 066] [\x 66/] एकारन्तो अप्पसिङो. ओकारन्तो पुल्लिङ्गो गोसद्दो. ततो स्यादूप्पत्ति सिलोपो. गो गच्छति. गाव सेती इतो गोति अधिकारो. आव इति च वत्तते. योसु च. 169-74. गोइच्चेतस्स ओकारस्स आवादेसो होति योसु परेसु चसद्देन ना स्मा स्मिं सु इच्चेतेसु च. ततो सोनमोतूति एत्थ तुग्गहणेन योनमोकारो. सरलोपादि गावो तिट्ठन्ति. अवम्हि च. 170-75. गोइच्चेतस्स ओकारस्स आव अव आदेसा होन्ती अम्हि विभत्तिम्हि. चसद्देन यो ना स स्मा स्मिं सु इच्चेतेसु च आवादेसो होति. गवो गच्छन्ति. हे गो हे गावो हे गवो. दुतियायं:- अम्हीति च* वत्तते. आवस्सु वा. 171-76. आवैच्चेतस्स गवादेसस्स अन्तस्स सरस्स उकारादेसो होति वा अम्हि विभत्तिम्हि. आवस्स अ = आव. तस्स आवसद्दन्तस्स. अम्मोति आदिना निग्गहीतं. गावुं गावं गवं गावो गवो. गोण नम्हि वाति वत्तते. सुहिनासु च. 172-81. सु हि ना इच्चेतेसे सब्बस्स. गोसद्दस्स गोणादेसो होति वा. चसद्देन सेसेसु च. गोणो गोणा, हे गोण हे गोणा, गोणं गोणे, गोणेन गोणेहि गोणेहि. गोणस्स. * "अम्हीति vattate." PÃ. [SL Page 067] [\x 67/] गोण नम्हि वा. 173-80. सब्बस्स गोसद्दस्स गोणादेसो होति वा नम्हि विभत्तिम्हि. गोणानं. गोणा गोणम्हा गोणस्मा गोणेहि गोणेभि, गोणस्स गोणानं, गोणे गोणम्हि गोणस्मिं गोणेसु. गोणादेसाभावे- गावेन गवेन गोभि गोहि. गाव से. 174-73. गो आव से इति तिपदमिदं गोस्स ओ = गो. गोसद्दो कारस्स आवादेसो होति से विभत्तिम्ही. गावस्स गवस्स. नम्हि-गो आवाति व वत्तते. ततो नमम्पतिम्हालुत्ते च समासे 175-77. ततो गोसद्दतो परस्स नंवचनस्स अंआदेसो होति गोसद्दोकारस्स आवादेसो च पतिम्हि परे अलुत्ते समासे. वसद्देन असमासेपिति अंअवादेसा. गवम्पतिस्स थेरस्स. गवं. सुहिनासु चाति एत्थ चसद्देन नम्हि गुआदेसो च. नो च द्वादितो नम्हीति सुत्ते चसद्देन नकारगमो. गुन्नं गोनं वा. गावा गावम्हा गवा गवम्हा गवस्मा गोभि गोहि, गावस्स गवस्स गवं गुन्नं गोनं, गावे गावम्हि गावस्मिं गवे गवम्हि गवस्मिं गावेसु गवेसु गोसु. ओकारन्तं. पुरिसो गुणवा राजा साग्गि दण्डी च भिक्खु च, सत्थाभिभू ca sabba¤¤Á goti pulliÇgasaÇgaho PulliÇgaæ niÂÂhitaæ. [SL Page 068] [\x 68/] Atha इत्थिलिङ्गानि वुच्चन्ते. अकारन्तो इत्थिलिङ्गसद्दो अप्पसिद्धो. आकारन्तो इत्थिलिङ्गो कञ्ञासद्दो कञ्ञ इति ट्ठिते:- इत्थियमतो आप्पच्चयो. 176-237 इत्थियं वत्तमाना अकारन्ततो लिङ्गम्भा परो आप्पच्चयो योति. पकतत्थजोतका इत्थिप्पच्चया स्यादयो विय, णादयो पच्चयत्थस्स सकत्थस्सापि वाचका. सरलोपोति आदिना पुब्बसरे लुत्ते परनयने च कते धातुप्पच्चयविभत्तिवज्जितमत्थवल्लिङ्गन्ति वुत्तत्ता* पच्चयन्तस्सालिङ्गत्ता विभत्तुप्पत्तीयमसम्पत्तायं- तद्धित समासकितका नामं वातवेतूनादिसु द्वाति एत्थ चग्गहणेन इत्थिप्पच्चयन्तस्सापि नामव्यपदेसो. पुरे विय स्यादुप्पत्ति. सेसतो लोपं गसिपीति सिलोपो. सा कञ्ञा. बहुवचने आलपने सि गसञ्ञोति इतो सञ्ञो, ते इत्थिब्या पोति इतो इत्थिब्याति च वत्तते. आ घो. 177-60. लिङ्गस्सन्तो आकारो यदा इत्थिख्या तदा घसञ्ञो होतीति घसञ्ञायं - घपतो च योनं लोपोति विकप्पेन योलोपो. ता कञ्ञा कञ्ञायो. आलपने:- सखातो गस्सेवाति इतो गस्साति वत्तते. घते च. 178-114 घतो परस्स गस्स एकारो होति. सरलोपादि. भोति कञ्ञे भोतियो कञ्ञा कञ्ञायो अम्भि सरलोपपकतिभावा कञ्ञं कञ्ञा कञ्ञायो. ततियादिसु-आय चतुत्थेकवचनस्स तूति इतो आयो एकवचनान्ति च वत्तते. * वुत्तत्ताव-sanna. [SL Page 069] [\x 69/] Ghato नादीनं. 179-111. घसञ्ञातो लिङ्गस्साकारा परेसं नादीनं स्मिंपरियन्तानं एकवचनानं विभत्तिगणानं आयादेसो होति. सरलोपपरनयनानि कञ्ञाय कञ्ञाभि कञ्ञाहि, कञ्ञाय कञ्ञानं, कञ्ञाय कञ्ञाभि कञ्ञाहि, कञ्ञाय कञ्ञानं. स्मिम्भि:- घपतो स्मिं य वा. 180-216. घपतो परस्स स्मिं वचनस्स यं होति वा. अञ्ञत्थाया देसो. कञ्ञायं कञ्ञाय कञ्ञासु. एवमञ्ञेपि- सद्धा मेधा पञ्ञा विज्जा चिन्ता मन्ता तण्हा वीणा इच्छा मुच्छा एजा माया मेत्ता मत्ता सिक्खा भिक्खा जङ्घा गीवा जिव्हा वाचा छाया आसा गङ्गा नावा गाथा सेना लेखा साला माला वेला पूजा खिड्डा. पिपासा वेदना सञ्ञा चेतना तसिणा पजा देवता वट्टका गोधा बलाका परिसा सभा. ऊका सेफालिका लङ्का सलाका वालिका सिखा विसाखा विसिखा साखा वचा वञ्झा जटा घटा. जेट्ठा सोण्डा वितण्डा च करुणा वनिता लता कथा निद्दा सुधा राधा वासना सिंसपा पपा. पभा सीमा खमा छाया खत्तिया सक्खरा सुरा दोला तुला सिला लीला लालेला मेखला कला. वळवालम्बुसा मूसा मञ्जुसा सुलसा दिसा नासा जुण्हा गुहा ईहा लसिका वसुधादयो अम्मादीनं आलपनेव रूपभेदो. अम्मा अम्मा अम्मायो गस्स घतो चाति एकारे सम्पत्ते- न अम्मादितो. 181-115. अम्मा अन्ना इच्चेवमादितो परस्स गस्स आलपनेकवचनस्स न एकारत्तं होति. आकारो वाति रस्सत्तं. होति अम्म होति अम्मा होतियो अम्मा अम्मायो. एवं अन्ना अन्ना अन्नायो, भोति अन्न भोति अन्ना [SL Page 070] [\x 70/] Hotiyo अन्ना अन्नायो. अम्बा अम्बा अम्बायो, भोति अम्बभोति अम्बा भोतियो अम्बा अम्बायो इच्चादि. आकारन्तं. इकारन्तो इत्थिलिङ्गो रत्तिसद्दो. तथेव स्यादुप्पत्ति. सिलोपो. रत्ति. बहुवचने-सञ्ञा इवण्णुवण्णाति च वत्तते. ते इत्थिब्या पो. 182-59. इत्थिया आक्या सञ्ञा = इत्थिब्या. लिङ्गस्सन्ता ते इवण्णुवण्णा यदा इत्थिब्या तदा पसञ्ञा होन्तीति पसञ्ञायं-घपतो चाति आदिना योलोपो. योसु कत इच्चादिना दिघो. रत्ती रत्तियो रत्यो चा. हे रत्ति हे रत्ति हे रत्तियो. अम्मोति आदिना निग्गहीतं. रत्तिं रत्ती रत्तियो. ततियादिसु: एकवचनानं नादीनन्ति च वत्तते. पतो या. 189-68. पसञ्ञतो इवण्णुवण्णेहि परेसं नादीनमेकवचनानं विभत्तिगणानं याआदेसो होति. रत्तिया रत्तीहि रत्तीभि, रत्तिया रत्तीनं. पञ्चमियं: अमा पतो स्मिंस्मानं वा. 184-68. पैच्चेतस्मा परेसं स्मिं स्मा इच्चेतेसं यथाक्कमं अं आ आदेसा होन्ति वा. ववत्थितविभासत्थोयं वासद्दो. तेन उवण्णन्ततो न होन्ति, इवण्णन्ततोपि यथापयोगं. सरे यकारोति च वत्तते, सीहमण्डूकगतीहि यो वचनेकवचनग्गहणञ्च. पसञ्ञस्स च. 185-72. पसञ्ञस्स इवण्णस्स योवचनेकवचनविभत्तीनमादेसे सरे परे यकारो hoti. [SL Page 071] [\x 71/] Ettha ca यकारस्सेवाधिकारापसञ्ञग्गहणेन इवण्णोव गय्हति. चग्गहणं रत्तोति आदिसु निवत्तनत्थं. रत्या रत्तिया रत्तीभि रत्तीहि, रत्तिया रत्तीनं. स्मिंवचने:- अमादेसयकारादेसा. रत्यं. घपतो स्मिं या वाति यंआदेसो. रत्तियं. अञ्ञत्थ अं स्मिं वाति च वत्तते. आदितो ओ च. 186-69. आदि इच्चेतस्मा स्मिंवचनस्स अं ओ आदेसा होन्ति वा. चसद्देन अञ्ञस्मापि. आअमोती आ अं ओ आदेसा. रत्या रत्तिं रत्तो रत्तिया रत्तिसु रत्तीसु. एवमञ्ञानिपि- पत्ति युत्ति वुत्ति कित्ति मुत्ति तित्ति खन्ति कन्ति सन्ति तन्ति सिद्धि सुद्धि इद्धि वुद्धि बुद्धि बोधि. भूमि जाति पीति सुति नण्दि सण्दि साणि कोटि दिट्ठि वुट्ठि तुट्ठि यट्ठि पाळि आळि नाळि केळि. सति मति गति चुति धिति युवति विकति रति रुचि रस्मि असनि वसनि ओसधि अङ्गुलि धूलि दुण्दुभि दोणि अटवि छवि आदीनि इकारन्तनामानि. इकारन्तं ईकारन्तो इत्थिलिङ्गो इत्थिसद्दो. इत्थी इतीध:- इत्थियं पच्चयोति च वत्तते. नदादितो वा Å. 187-238. नदादितो वा अनदादितो वा इत्थियं वत्तमाना लिङ्गम्हा ईप्पच्चयो होति. वाग्गहणमनदादिसङ्गहणत्थं. तेन पुथूगवादितो च Å. सरलोपे-क्वचासवण्णं लुत्ते ति असवण्णे सम्पत्ते पकतिभावो. नामव्यपदेसो स्यादुप्पत्ति. इत्थि इत्थी. [SL Page 072] [\x 72/] Agho rasassanti आदिना रस्सत्तं इत्थियो सम्बोधने: झलपा रस्सन्ति रस्सत्तं. भोति इत्थि इत्थी इत्थियो. दुतियेकवचने:- घपतो स्मिं यं वाति इतो वाति वत्तते. अं यमीतो पसञ्ञातो. 188-223. पसञ्ञातो ईकारतो परस्स अंवचनस्स यं होति वा. इत्थियं इत्थिं इत्थी इत्थियो, इत्थिया इत्थीभि इत्थीहि, इत्थिया इत्थीनं, इत्थिया इत्थीभि इत्थिहि, इत्थिया इत्थीनं, इत्थियं इत्थिया इत्थिसु. एवं नदी. नदी. योलोपाभावे ततो योनमो तूति एत्थ तुसद्देन योनमोकारो च पसञ्ञस्स चाति ईकारस्स यकारो यवतं तलन इच्चादिना द्यस्स जकारो द्वित्तं. नज्जो सण्दन्ति. नदियो. एत्थ चेवं सिज्झन्तानं नज्जोति आदीनं वुत्तियं आनत्तग्गहणादिना निप्फादनं अत्रजसुगतादीनं विय निप्फादनूपायन्तरदस्सनत्थन्ति दट्ठब्बं. हे नदि हे नदी हे नज्जो हे नदियो नदियं नदिं नदी नज्जो नदियो. अमादिसुत्ते आ पतोति योगविभागेन क्वचि नासानञ्चात्तं. तेन "न जच्चा वसलो होति, पथव्या एकरज्जेना" ति आदि च सिज्झति. पुरे विय यकारजकारादेसद्वित्तानि. नज्जा कतं नदिया नदीभि नदीहि, नज्जा नदिया नदीनं, नज्जा नदिया नदीभि नदीहि, नज्जा नदिया नदीनं, नज्जं नदियं नदिया नदीसु. एवमञ्ञेपि- मही वेतरणी वापी पाटली कदली घटी नारी कुमारी तरुणी वारुणी ब्रह्मणी सखी. गण्धब्बि किन्नरी नागी देवी यक्खी अजी मिगी वानरी सूकरी सीही हंसी काकी च कुक्कुटी. इच्चादयो इत्थिसद्दसमा. [SL Page 073] [\x 73/] Tatheva मातुलसद्दतो ईप्पच्चये कते- मातुलादीनमानत्तमीकारे 189-98. मातुल अय्यक वरुण इच्चेवमादीनमन्तो आनत्तमापज्जते ईकारो पच्चये परे. अन्तापेक्खायं छद्धी. सरलोपादि. मातुलानी. एवं अय्यकानी वरुणानी सेसं इत्थीसद्दसमं. अनदादिसु पुथुसद्दतो ईप्पच्चयो ओ स रे चाति एत्थ च सद्देन उकारस्स अवादेसो. पुथवी पुथवियो. य स्मा स्मिं सु-पुथव्या पुथविया, पुथव्या पुथविया, पुथव्यं पुथवियं पुथविया इच्चादि. गोसद्दतो नदादितो वा ईति ईप्पच्चयो. महावुत्तिना वा गाव सेति एत्थ गाव इती योगविभागेन वा ओकारस्स आवादेसो गावी गावी गावियो इच्चादि इत्थीसद्दसमं. मानव इतीध:- इत्थियं वा ईति च वत्तते. णवणिकणेय्यणन्तूहि. 190-239. णव णिक णेय्य ण न्तुप्पच्चयन्तेहि इत्थियं वत्तमानेहि लिङ्गेहि ईप्पच्चयो होति. वाधिकारो कत्थचि निवत्तनत्थो. सरलोपादि. मानवी. एवं नाविकी वेनतेययि गोतमी. गुणवन्तु ई इतीध:- वाति वत्तते. न्तुस्स तमीकारे. 191-241. सब्बस्सेव न्तुप्पच्चयस्स त कारो होति चा ईकारप्पच्चये परे. अञ्ञत्थ सरलोपादि गुणवती गुणवती गुणवतियो. गुणवन्ति गुणवन्ती गुणवन्तियो इच्चादि इत्थिसद्दसमं. एवं कुलवती सीलवती यसवती रूपवती सतिमती गोमती. महन्तसद्दतो नदादितो वा ईति ईप्पच्चयो. न्तुव्यपदेसे विकप्पेन तकारादेसो. महती महन्ती. * 'मानवी' इतिपि पाठो. [SL Page 074] [\x 74/] Bhavanti Å इतीध:- ईकारेति च वत्तते. भवतो भोतो. 192-242. सब्बस्सेव भवन्तसद्दस्स भोतादेसो होति ईकारो इत्थिकने परे. सा भोती भोती भोतियो. भे भोति भोति भोतियो इच्चादि. भिक्खु इतीध:- इत्थियन्ति वत्तते वाति च. पतिभिक्खुराजीकारन्तेहि इनी. 193-240. पति भिक्खु राज इच्चेतेहि ईकारन्तेहि च इत्थिया वत्तमानेहि लिङ्गेहि इनीप्पच्चयो होति. सरलोपोमादेस इच्चादि सुत्ते तुग्गहणेन क्वचि पुब्बलोपस्स निसेधनतो वा परो असरूपाती परलोपो. भिक्खुनी भिक्खुनियो इच्चादि. गहपतिसद्दतो इनी. अत्तमिति वत्तते. पतिस्सिनीम्हि. 194-91. पतिसद्दस्स अन्तो अत्तमापज्जते इनीप्पच्चये परे. तथेव परसरे लुत्ते पुब्बो चाति दीघो. गहपतानी. तथेव राजसद्दतो इनी. सरलोपपकतिभावा राजिनी. ईकारन्तेसु - दण्डिसद्दतो इनी. सरलोपादि. दण्डिनी दण्डिनी दण्डिनियो. एवं हत्थिनी मेधाविनी तपस्सिनी पियभाणिनी इच्चादि. पोक्खरिनी इतीध तेसु वुद्धीति आदिना इकारनकारानं अकारणकारादेसा. पोक्खरणी. पोक्खरणी. ततो योनमो तूति सुत्ते तुग्गहणेन योनमोकारो च. ईकारस्स यकारो. यवतमिच्चादिसुत्ते कारग्गहणेन ण्यस्स ञकारो. द्वित्तं. पोक्खरञ्ञा पोक्खरणियो वा इच्चादि. वाधिकारो अनुत्तसमुच्चयत्थो. तेन विदूयक्खादितोपि इनी परचित्तचिदूनी. परलोपरस्सत्तानि परचित्तवीदुनी परचित्तविदुनियो, यक्खिनी यक्खिनियो, सीहिनी सीहिनियो इच्चादि. ईकारन्तं. [SL Page 075] [\x 75/] उकारन्तो इत्थिलिङ्गो यागुसद्दो तस्स रत्तिसद्दस्सेव रूपनयो अमादेसादिअभावोव विसेसो. यागु यागू यागुयो, हे यागु हे यागू हे यागुयो, यागुं यागू यागुयो, यागुया यागूहि, यागुया यागूनं, यागुया यागूभि यागूहि, यागुया यागूनं, यागुयं यागुया यागुसु यागूसु. एवं धातु धेनु कासु दद्दु कण्डु कच्छु रज्जु कणेरु पियङ्गु सस्सुआदीनि. मातुसद्दस्स भेदो. तस्स पितुसद्दस्सेव रूपनयो. आरत्तमिति भावनिद्देसेन आरादेसाभाचे पतो याति यादेसोव विसेसो. माता मातरो, भोति मात भोति माता भोतियो मातरो, मातरं मातरे मातरो, मातरा मत्या. तेसु वुद्धीति आदिना उकारलोपो रस्सत्तञ्च. मातरेभि मातरेहि मातूभि मातूहि, मातु मातुया वा. मातरानं मातानं मातूनं, मातरा मातरेभि मातरेहि मातूभि मातूहि, मातु मातुया मातरानं मातानं माकूनं, मातरि मातरेसु मातुसु. एवं धीता धीतरो दुहिता दुहितरो इच्चादि. उकारन्तं. ऊकारन्तो इत्थिलिङ्गो जम्बूसद्दो. जम्बू जम्बू जम्बुयो, हे जम्बु हे जम्बू जम्बुयो, जम्बुं जम्बू जम्बुयो इच्चादि. इत्थिसद्दसमं. एवं वधू च सरभू सरबू सुतनू चमू, चामूरू नागनासूरू समानि खलु जम्बुया. ऊकारन्तं. ओकारन्तो इत्थिलिङ्गो गोसद्दो तस्स पुल्लिङ्गे गोसद्दस्सेव रूपनयो. कञ्ञा रत्ति नदी इत्थी मातुलानी च भिक्खुनी, दण्डिनी यागु माता च जम्बू गोतित्थिसङ्गहो. इत्थिलिङ्गं निट्ठितं. [SL Page 076] [\x 76/] Atha नपुंसकलिङ्गानि वुच्चन्ते. अकारन्तो नपुंसकलिङ्गो चित्तसद्दो पुरे विय स्यादुप्पत्ति. चित्त सि इतीध:- नपुंसकेहि अतो निच्चन्ति च वत्तते. सिं 195-219. सि अं इति द्विपदमिदं. अकारन्तेहि नपुंसकलिङ्गेहि परस्स सिवचनस्स अं होति निच्चं सरलोपपकतिभावादि चित्तं. बहुवचने: योनन्ति नपुंसकेहीति वत्तते. अतो निच्चं. 196-218. अकारन्तेभि नपुंसकलिङ्गेभि योनं निच्चं नि होति. सब्बयोनीनमा एति निस्स वा आकारो अञ्ञत्थ योसु कत इच्चादिना दीघो. चित्ता चित्तानि. योनन्निभावे चा एत्ते सिद्धेपि अविसेसतो, अतो निच्चन्ति आरम्भा आएत्तं क्वचिदेविध आलपने गलोपो हे चित्त हे चित्ता हे चित्तानि. दुतियायं निस्स विकप्पेनेकारो. चित्तं चित्ते चित्तानि. सेसं पुरिससद्देन समं. एवमञ्ञानिपि- पुञ्ञपापफलरूपसाधनं सोतघाणसुखदुक्खकारणं, दातसीलधनझानलोचनं मूलकूलबलजालमङ्गलं. नलिनलिङ्गमुखङ्गजलम्बुजं पुलिनधञ्ञहिरञ्ञपदामतं, पदुमपण्णसुसानवनायुधं हदयचीवरवत्थकुलिण्द्रियं. नयनवदनयानोदानसोपानपानं भवनभुवनलोहालाततुण्डण्डपीठं, करणमरणञाणारम्मणारञ्ञताणं तगरनगरतीरच्छत्तछिद्दोकानि इच्चादीनी. [SL Page 077] [\x 77/] Kammasaddassa ततियेकवचनादिसु रूपभेदो. कम्मं कम्मा कम्मानि, हे कम्म हे कम्मा हे कम्मानि, कम्मं कम्मे कम्मानि. सुस्मि मा वा, उ ना महीति च वत्तते. अ कम्मन्तस्स च. 197-160. कम्मसद्दन्तस्स ukÃraakÃrÃdesà होन्ति वा नाम्हि विभत्तिम्हि. अन्तग्गहणेन थामद्धादीनमन्तस्सपि उत्तं. चसद्दग्गहणेन युवमघवानमन्तस्स आ होति क्वचि नासुइच्चेतासु. कम्मुना कम्मना कम्मेन वा, कम्मेभि कम्मेहि सस्मासु: उ नाम्हि चा ति एत्थ चसद्देन पुमकम्मथामन्तस्स चुकारो वा स स्मासु चाति उत्तं. कम्मुनो कम्मस्स कम्मानं, कम्मुना कम्मा कम्मम्हा कम्मस्मा कम्मेभि कम्मेहि, कम्मुनो कम्मस्स कम्मानं. स्मिंवचने: ब्रह्मातो तु स्मिननीति एत्थ तुसद्देन क्वचि नि होति कम्मनि. कम्मे कम्मम्हि कम्मस्मिं कम्मेसु. एवं थामुना थामेन थामसा वा, थामुनो, थामस्स, थामुना थामा, अद्धुना अद्धुनो इच्चादि पुमसमं.* गुणवन्तु सि सविभत्तिस्स न्तुस्स सिम्हीति च वत्तते. अं नपुंसके. 198-125. नपुंसके वत्तमानस्स लिङ्गस्स सम्बण्धिनो न्तुप्पच्चयस्स सविभत्तिस्स अं होति सिम्हि विभत्तिम्हि. गुणवं चित्तं योम्हि न्तुस्सन्तो योसु चाति अत्तं इकारो च. गुणवन्ति गुणवन्तानि. सेसं ञेय्यं गच्छन्त सि. सिम्हि गच्छन्तादीनं न्तसद्दो अमिति अं गच्छं गच्छन्तं गच्छन्ता गच्छन्तानि अकारन्तं. * पुरिससमं - mu. [SL Page 078] [\x 78/] आकारन्तो नपुंसकलिङ्गो अस्सद्धासद्दो. अस्सद्धा इति ठिते:- समासस्साति अधिकिच्च सरो रस्सो नपुंसकेति समासन्तसरस्स रस्सत्तं. समासत्ता नामव्यपदेसो. स्यादुप्पत्ति. सेसं चित्तसमं. अस्सद्धं कुलं. अस्सद्धा अस्सद्धानि कुलानि इच्चादि. तथा मुखनासिकासद्दो. तस्स द्वण्देकत्ता सब्बत्थेकवचनमेव मुखनासिकं, हे मुखनासिक, मुखनासिकं, मुखनासिकेन इच्चादि. अकारन्तं. इकारन्तो नपुंसकलिङ्गो अट्ठिसद्दो. स्यादुप्पत्ति. सिलोपो. अट्ठि. वाति वत्तते. योनन्नि नपुंसकेहि. 199-217. नपुंसकलिङ्गेहि परेसं सब्बेसं योनं नि होति वा. अट्ठिनि. अञ्ञत्थ निच्चं योलोपदीघा च. अट्ठी तथा-हे अट्ठि हे अट्ठि हे अट्ठिनि, अट्ठिं अट्ठि अट्ठिनि, अट्ठिना इच्चादि. अग्गि सद्दसमं. एवं सत्थि दधि वारि अक्खि अच्छि अच्चि इच्चादीनि. इकारन्तं. ईकारन्तो नपुंसकलिङ्गो सुखकारीसद्दो. सुखकारी ति इतीध:- अनपुंसकत्तभावा सिस्मिम्पि अघो रस्समिच्चादिना रस्सत्तं. सिलोपो. सुखकारि दानं, सुखकारि सुखकारीनि हे सुखकारि हे सुखकारी हे सुखकारीनि, सुखकारीनं सुखकारिं सुखकारी सुखकारीनि. येसं दण्डीसद्दसमं एवं सीघयायी आदीनि. ईकारन्तं. उकारन्तो नपुंसकलिङ्गो आयुसद्दो. तस्स अट्ठिसद्दस्सेव रूपनयो. आयु आयू आयूनि, हे आयु हे आयू हे आयूनि, आयुं आयू आयूनि, आयुना. आयुसाति मनोगणादित्ता सिद्धं. [SL Page 079] [\x 79/] आयूभि आयूभि, आयुनो आयूस्स आयूनमिच्चादि एवं चक्खु वसु धनु दारु तिपु मधु सिङ्गु हिङ्गु वत्थु मत्थु जतु अम्बु अस्सूआदीनी. उकारन्तं. ऊकारन्तो नपुंसकलिङ्गो गोत्रभूसद्दो. गोत्रभू सि. नपुंसकत्ता रस्सत्तं, सिलोपो. गोत्रभु चित्तं. गोत्रभू गोत्रभूनि, हे गोत्रभु हे गोत्रभू हे गोत्रभूनि, गोत्रभुं गोत्रभू गोत्रभूनि, गोत्रभ्रना इच्चादि पुल्लिङ्गे अभिभूसद्दसमं. एवं अभिभू सयम्भू dhamma¤¤Á आदीनि. ऊकारन्तं. ओकारन्तो नपुंसकलिङ्गो चित्तगोसद्दो. चित्ता गावो अस्स कुलस्साति अत्थे बहुब्बिहिसमासे कते: सरो रस्सो नपुंसकेति ओकारस्स ठानप्पयतनासन्नत्ता रस्सत्तमुकारो. स्यादुप्पत्ति. सिलोपो. चित्तगु कुलं. चित्तगू चित्तगूनि इच्चादि आयुसद्दसमं. ओकारन्तं. चित्तं कम्मञ्च अस्सद्धमथट्ठि सुखकारि च, आयु गोत्रभू dhamma¤¤Š चित्तगूति नपुंसके. नपुंसकलिङ्गं निट्ठितं. अथ सब्बनामानि वुच्चन्ते. सब्ब कतर कतम उभय इतर अञ्ञ अञ्ञतर अञ्ञतम पुब्ब पर अपर दक्खिण उत्तर अधर य त एत इम अमु किं एक उभ द्वि चतु तुम्ह अम्ह इति सत्तवीसति सब्बनामानि. तानि सब्बनामत्ता तिलिङ्गानि. तत्थ सब्बसद्दो निरवसेसत्थो. सो यदा पुल्लिङ्गविसिट्ठत्थाभिदायी तदा रूपनयो. [SL Page 080] [\x 80/] Pure viya स्यादुप्पत्ति. सोति सिस्स ओकारो. सरलोपपरनयनानि सब्बो जनो तिट्ठति. बहुवचने- सब्ब यो इतीध:- परसमञ्ञा पयोगेति सब्बादीनं सब्बनामसञ्ञा. योति वत्तते. सब्बनामकारते पठमो. 200-164. सब्बेसं इत्थिपुमनपुंसकानं नामानि = सब्बनामानि. तेसं सब्बेसं सब्बनामसञ्ञानं लिङ्गानं अकारतो परो पठमो यो एत्तमापज्जते. सब्बे पुरीसा. अकारतोति किं? सब्बा अमू. हे सब्ब हे सब्बा हे सब्बे, सब्बं सब्बे, सब्बेन सब्बेभि सब्बेहि चतुत्थेकवचने आयादेसो सम्पत्ते: अतो, आ e, स्मास्मिन्नं, आय चतुत्थेकवचनस्साति च वत्तमाने- तयो नेव च सब्बनामेहि. 201-110. अकारन्तेहि सब्बनामेहि परेसं समास्मिंइच्चेतेसं चतुत्थेकवचनस्स व आ ए आय इच्चेते आदेसा नेव होन्तीति आयादेसाभावो चग्गहणं कत्थचि पटिसेधनीचत्तनत्थं. तेन पुब्बादीहि स्मास्मिन्नं आ ए व होन्ति. सब्बस्स. अकारो एति च वत्तते. सब्बनामानं नम्हि च. 202-102. सब्बेसं सब्बनामानं अकारो एत्तमापज्जते नम्हि विभत्तिम्हि. सब्बनामतोति वत्तते. सब्बतो नं संसानं. 203-168. सब्बतो सब्बनामतो परस्स नंवचनस्स सा सानं इच्चेते आदेसा honti. [SL Page 081] [\x 81/] सब्बेसं सब्बेसानं, सब्बम्हा सब्बस्मा सब्बेभि सब्बेहि, सब्बस्स सब्बेसं सब्बेसानं, सब्बम्हि सब्बस्मिं सब्बेसु. इत्थियं-इत्थियमतो आप्पच्चयोति आप्पच्चयो. अञ्ञं कञ्ञासद्दसमं अञ्ञत्र सनंस्मिंवचनेहि. सब्बा (पजा) सब्बा सब्बायो, हे सब्बे हे सब्बा हे सब्बायो, सब्बं सब्बा स्बायो, सब्बाय सब्बाभि सब्बाहि. चतुत्थेकवचने:- सब्बनामतो, वा, सब्बतो कोति इतो सब्बतोति च वत्तते. घपतो स्मिंसानं संसा. 204-179. सब्बतो सब्बनामतो घपसञ्ञातो स्मीं स इच्चेतेसं यथाक्कमं संसादेसा होन्ति वा. संसास्वेकवचनेसु चाति वत्तते. घो रस्सं. 205-66. घसञ्ञो आकारो रस्समापज्जते संसास्वेकवचनेसु विभत्तादेसेसू परेसु. सागमोति वत्तते. संसास्वेकवचनेसु च. 206-62. सं सा इच्चेतेसु एकवचनट्ठानसम्भूतेसु विभत्ता देसेसु परेसु लिङ्गम्भा सकारागमो होति. सब्बस्सा सब्बाय सब्बासं सब्बासानं, सब्बाय सब्बाहि सब्बाभि, सब्बस्सा सब्बाय सब्बासं सब्बासानं. स्मिम्हि-सब्बनामतो, घपतोति च वत्तते. नेताहि स्मिमायया. 207-186. एतेहि सब्बनामेहि घपसञ्ञेहि परस्स स्मींवचनस्स नेव आययादेसा होन्तीति आयाभावो. वाधिकारतो क्वचि होति. दक्खिणाय उत्तरायाति आदि. संयमादेसा. सब्बासं सब्बायं सब्बासु. नपुंसके-सब्बं (चित्तं) सब्बानि, हे सब्ब हे सब्बानि, सब्बं सब्बानि. सेसं पुल्लिङ्गे विय ञेय्यं. [SL Page 082] [\x 82/] एवं कतरादीनं अञ्ञतमसद्दपरियन्तानं तीसुपि लिङ्गेसु रूपनयो. तत्थ कतरकतमसद्दा पुच्छनत्था. उभयसद्दो द्विअवयवसमुदायवचनो. इतरसद्दो अधिकतापरवचनो. अञ्ञसद्दो अधिकतापरवचनो. A¤¤ataraa¤¤atamasaddà अनियमत्था. यो, सब्बनामकारते पठमोति च वत्तते. द्वण्दट्ठा वा. 208-165. द्वण्दसमासट्ठा सब्बनामानमकारतो परो पठमो यो एत्तमापज्जते वा. कतरो च कतमो चाति कतरकतमे. कतरकतमा चा इच्चादि. पुब्बादयो दिघादिववत्थानवचना. पुब्बो (कालो). बहुवचने:- धातुलिङ्गेहि पराप्पच्चयाति एत्थ पराति निद्देसतो पुब्बादीहि योवचनस्स विकप्पेनेकारो. पुब्बे पुब्बा, हे पुब्ब पुब्बे हे पुब्बा, पुब्बं पुब्बे, पुब्बेन पुब्बेभि पुब्बेहि, पुब्बस्स पुब्बेसं पुब्बेसानं. स्मास्मिन्नं वाति विकप्पेनाकारेकारा. पुब्बा पुब्बम्हा पुब्बस्मा पुब्बेभि पुब्बेहि, पुब्बस्स पुब्बेसं पुब्बेसानं, पुब्बे पुब्बम्हि पुब्बस्मिं पुब्बेसु. इत्थियं:-पुब्बा(दिसा) पुब्बायो इच्चादि. सब्बासद्दसमं. नपुंसके:- पुब्बं (ठानं) पुब्बानि, हे पुब्ब हे पुब्बानि, पुब्बं पुब्बानि. सेसं पुल्लिङ्गसमं एवं परापरदक्खिणुत्तराधरसद्दा. सब्बनामतो द्वण्दट्ठाति च वत्तते. Nä¤aæ सब्बनामिकं. 209-166. द्वण्दट्ठा सब्बनामतो परस्स ठपेत्वा योवचनस्स एत्तं अञ्ञं सब्बनामिकं कारियं न होतीति संसानमादिस्साभावो. पुब्बापरानं पुब्बुत्तरानं अधरुत्तरानं. Nä¤aæ सब्बनामिकन्ति विनाधिकारेन योगेन ततियागमासेपि. [SL Page 083] [\x 83/] मासपुब्बाय मासपुब्बानं. Nä¤aæ सब्बनामिकन्ति वत्तते. बहुब्बीहिम्हि च. 210-167. बहुब्बीहिम्हि च समासे सब्बनामिकविधानं nä¤aæ होति. पियपुब्बाय पियपुब्बानं पियपुब्बे. चसद्दग्गहणेन दिसत्थसब्बनामानं बहुब्बीहिम्हि सब्बनामिकविधानञ्च होति. दक्खिणस्सा च पुब्बस्सा च यदन्तरालन्ति अत्थे बहुब्बीहि. दक्खिणपुब्बस्सं दक्खिणपुब्बस्सा. एवं उत्तरपुब्बस्सं उत्तरपुब्बस्सा इच्चादि. यतेतसद्दादीनमालपने रूपं न सम्भवति. यसद्दो अनियमत्थो. यो (पुरिसो) ये (पुरिसा), यं ये, या (कञ्ञा) या यायो, यं या यायो, यं (चित्तं) यानि, यं यानि. सेसं सब्बत्थ सब्बसद्दसमं. त एत इम अमु किं इच्चेते parammukhasamÅpaaccantasamÅpadÆrapucchanatthavacanà तसद्दस्स भेदो त सि इतीध:- अनपुंसकस्स सिम्भि, समिति च वत्तते. एततेसन्तो. 211-175. एत त इच्चेतेसं अनपुंसकानं तकारो सकारमापज्जते सिम्हि विभत्तिम्हि सो (पुरिसो.) सब्बनामग्गहणञ्च इतो तग्गहणञ्च वत्तते. तस्स वा नत्तं सब्बत्थ. 212-174. त इच्चेतस्स सब्बनामस्स तकारस्स नत्तं होति वा सब्बत्थ लिङ्गेसु ने ते, न तं ne te, nena tena nebhi tebhi nehi tehi. [SL Page 084] [\x 84/] Sabbassa, tassa và सब्बत्थाति च वत्तते. सस्मासमिंसंसास्वत्तं. 213-176. त इच्चेतस्स सब्बनामस्स सब्बस्सेव अत्तं होति वा स स्मा स्मिं सं सा इच्चेतेसु वचनेसु सब्बत्थ लिङ्गेसु. अस्स नस्स तस्स नेसं तेसं. स्माहिस्मिन्नं म्हाभीमही वाति इतो स्मास्मिन्नं म्भामहीति च वत्तते. न तिमेहि कताकारेहि. 214-100. त इम इच्चेतेहि कताकारेहि परेसं स्मास्मिन्नं म्भाम्हि इच्चेते आदेसा न होन्ति. अस्मा नस्मा तस्मा नम्हा तम्हा नेहि तेभि नेहि तेहि, अस्स नस्स तस्स नेसं तेसं,अस्मिं नस्मिं तस्मिं नम्भि तम्हि नेसु तेसु. इत्थियं:- ता सि. सादेससिलोपा. सा(कञ्ञा).नत्तं. ना ता तायो, नं तं ना ता तायो, नाय ताय नाभि नाभि नाहि ताहि. एतिमास्मिति इतो इतीमाग्गहणञ्च तस्सा वाति इतो तग्गहणपञ्च पञ्चमियन्तवसेन वत्तते वाति च. ततो सस्स स्साय. 215-65. ततो ताएताइमातो परस्स सस्स विभत्तिस्स स्साया देसो होति वा. संसास्वेकवचनेसु, इति इति च वत्तते. तस्सा वा. 216-64. ता इच्चेतस्स इत्थियं वत्तमानस्स अन्तस्स इकारो होति वा संसास्वेकवचनेसु विभत्तादेसेसु. तिस्साय तस्साय अस्साय नस्साय अस्सा नस्सा तिस्सा तस्सा नाय ताय नासं तासं. पञ्चमीछट्ठीसु ततियाचतुत्थिसमं. सत्तमियं:-अस्सं नस्सं तिस्सं तस्सं नायं तायं नासु तासु. नपुंसके: सिम्हि सादेसाभावा नत्तं. नं तं नानि तानि, नं तं नानि तानि, नेन तेन इच्चादि पुल्लिङ्गसमं. [SL Page 085] [\x 85/] Eta si. Etatesantoti सकारादेसो. एसो(पुरिसो). एते, एतं एते इच्चादि सब्बसद्दसमं. इत्थियं:- एता सी. सादेसो. एसा(कञ्ञा). एता एतायो, एतं एता एतायो. एताय एताभि एताहि. सस्मिंसु पन: संसास्वेकवचनेसु चाति वत्तते. एतिमासमि. 217-63. अन्तापेक्खायं छट्ठी. एता इमा इच्चेतेसमन्तो सरो इकारो होति संसास्वेकवचनेसु विभत्तादेसेसु. सादेसगतिकत्ता स्सायादेसेपि चसद्दाधिकारतो अञ्ञेकासद्दादीनमन्तस्स च. एतिस्साय एतिस्सा एताय एतासं, एताय एताभि एताहि, एतिस्साय एतिस्सा एताय एतासं, एतिस्सं एतायं एताय एतासु. चसद्दतो अञ्ञिस्सा अञ्ञाय अञ्ञिस्सं अञ्ञायं, एकिस्सा एकाय एकिस्सं एकायं, इतरिस्सा इतराय इतरिस्सं इतरायं इच्चादि. नपुंसके: एतं एतानि, एतं एतानि. सेसं ञेय्यं. इमसद्दस्स भेदो. इम सि. सब्बस्सिमस्साति वत्तते. अनपुंसकस्सायं सिम्हि. 218-172. इमसद्दस्स सब्बस्सेव अनपुंसकस्स अयं आदेसो होति सिम्हि विभत्तिम्हि सिलोपो. अयं(पुरिसो). इमे, इमं इमे. अनिनमी नाम्भी च. 219-171. इमसद्दस्स सब्बस्सेव अन इमि आदेसा होन्ति नाम्हि विभत्तिम्हि. अनित्थिलिङ्गस्सेवेतं गहणं. अनेन इमिना. [SL Page 086] [\x 86/] सुनंहिसूति वत्तते. सब्बस्सिमस्से वा. 220-170. सब्बस्स इमसद्दस्स एकारो होति वा सु नं हि इच्चेतेसु वचनेसु. आप्पच्चयन्तानिद्देसा सब्बत्थाति अवुत्ततो, अनित्थिलिङ्गस्सवेदं गहणं हि इमस्सीति. एहि एहि इमेहि इमेहि. सब्बस्स वा, सब्बत्थ, सस्मास्मिंसंसास्वत्तन्ति च वत्तते इमसद्दस्स च. 221-177. इमसद्दस्स च सब्बस्सेव अत्तं होति वा स स्मा स्मिं सं सा इच्चेतेसु वचनेसु सब्बत्थ लिङ्गेसु. अस्स इमस्स एसं एसानं इमेसं इमेसानं, अस्मा इमम्भा इमस्मा एहि एहि इमेभि इमेहि, अस्स इमस्स इमस्स एसं एसा नं इमेसं इमेसानं, अस्मिं इमम्भि इमस्मिं एसु इमेसु. इत्थियं:- इमा सि. अयमादेससिलोपा. अयं (कञ्ञा). इमा इमायो, इमं इमा इमायो, इमाय इमाभि इमाहि. चतुत्थियं:- अत्तं इकारस्सायादेसा च. अस्साय इमिस्साय अस्सा इमिस्सा इमाय इमासं इमासानं. सत्तमियं:- अस्सं इमिस्सं इमिस्सा वा. तेसु वुद्धिलोपादिना स्मिंवचनस्स वा सादेसो. इमाय इमासु. सेसं ञेय्यं नपुंसके:- इम सि. सविभत्तिस्स, वाति च वत्तते. इमस्सिदमंसिसु नपुंसके. 222-129. नपुंसके वत्तमानस्स सब्बस्सेव इमसद्दस्स सविभत्तिस्स इदं होति वा अंसिसु परेसु. इदं (चित्तं विरोचति). इमं इमानि, इदं(पुप्फं पस्ससि) इमं इमानि, अनेन इमिना एहि एहि इमेभि इमेहि इच्चादि पुल्लिङ्गे विय ञेय्यं. [SL Page 087] [\x 87/] Amusaddassa bhedo. Amu si. VÃ, अनपुंसकस्स सिम्हीति च वत्तते. अमुस्स मो सं. 223-173. अनपुंसकस्स अमुसद्दस्स मकारो सकारमापज्जते वा सिम्हि परे. असु (राजा) सब्बनामतो, वाति च वत्तते. सब्बतो को. 224-178. सब्बतो सब्बनामतो परो क इच्चयमागमो होति वा. पुन सब्बतोग्गहणेन हीनादितोपि को. अमुस्स मो सन्ति विनाधिकारेन योगेन ककारेपि सादेसो. असुको असुका, असुकं असुके. सादेसाभावे-अमुको अमुका अमुकं इच्चादि. बहुवचने:-लतो वोकारो चाति सुत्तेनुवत्तमानवाग्गहणेन वोकारो न होति. निच्चं योलोपदीघा. अमु(पुरिसा), अमुं अमू, अमुना अमूभि अमूहि, अमुस्स. अमुस्सादुन्ति विनाधिकारेन योगेन अदुं आदेसो. अदुस्स. अमूसं अमूसानं, अमुम्हा अमुस्मा अमूभि अमूहि, अमुस्स अदुस्स अमूसं अमूसानं, अमुम्हि अमुस्मिं अमूसु. इत्थियं:- सिम्हि सादेसादि असु (कञ्ञा) असुका अमुका वा. अमू अमुयो, अमुं अमू अमूयो, अमूया अमूभि अमूहि, अमुस्सा अमुया अमूसं अमूसानं, अमूया अमूभि अमूहि, अमुस्सा अमूया अमूसं अमूसानं, अमुस्सं अमूयं अमूसु. नपुंसके:- अमु सि सविभत्तिस्स इमस्सिदमिच्चादितो अंसिसु नपुंसकेति च वत्तते. अमुस्सादुं. 225-130. नपुंसके वत्तमानस्स सब्बस्सेव अमुसद्दस्स सविभत्तिस्स अदुं होति अंसिसु paresu. [SL Page 088] [\x 88/] अदुं (पुप्फं) अमू अमूनि, अदुं अमू अमूनि, अमुना इच्चादि. पुल्लिङ्गसमं. किंसद्दस्स भेदो. किं सि इतीध:- किस्स क वे चाति इतो किस्स क इति च वत्तने. सेसेसु च. 226-229. किमिच्चेतस्स कसद्दो आदेसो होति वप्पच्चयतो सेसेसु विभत्तिभेदेसु. एत्थ च किस्स क चे चाति सुत्ते चसद्देन वप्पच्चया वसिट्ठथमादिप्पच्चयानं गहितत्ता सेसग्गहणेन विभत्तियोच गय्हन्ते. चग्गहणं कत्थचि निवत्तनत्थं. तेन किस्स किसमिन्ति आदि च सिज्झति. सोति सिस्स o. सरलोपादि. को (एसो) के, कं के, केन केभि केहि, कस्स किस्स. निग्गहीतलोपादि. केसं, कम्हा कस्मा केभि केहि, कस्स किस्स केसं, कम्हि किम्हि कस्मिं किस्मिं केसु. इत्थियं:- किं सि इतीध:- सेसेसु चाति विभत्तियं परायं कादेसे कते इत्थियमतो आप्पच्चयोति मज्झे आप्पच्चयो. सिलोपो. का (एसा कञ्ञा) का कायो, कं का कायो इच्चादि सब्बासद्दसमं. नपुंसके किं सि. लोपविधिस्स बलवतरत्ता पठमं सिलोपे कते पुन विभत्तिपरत्ताभावा तदनुपरोधेनाति सरिभासतो वा कादेसाभावो. किं (एतं) कानि. दुतियेकवचने क्वचि लोपन्ति निग्गहीतलोपे कते- अम्मो निग्गहीतं झलपेहीति निग्गहीतं. किं कानि, केन इच्चादि पुल्लिङ्गसमं. एकसद्दो सङ्ख्यातुल्यासहायञ्ञवचनो यदा सङ्ख्यावचनो तदा सब्बत्थेकवचनन्तोव. अञ्ञत्थ bahuvacanantopi. [SL Page 089] [\x 89/] Eko एका एकं इच्चादि सब्बत्थ सब्बसद्दसमं. संसास्वेव विसेसो. उभसद्दो द्विसद्दपरियायो. सदा बहुवचनन्तोव. उभ यो इतीध:- ततो योनमो तूति एत्थ तुग्गहणेन क्ववि योनमोकारो. उभो (पुरिसा). उभे वा. उभो (पस्स) उभे. सहिसु-तेसु वुद्धीति आदिना क्वचि एकारस्सोकारो. उभोहि उभोहि उभेहि उभेहि. उभादितो नमिन्नं. 227-86. उभ इच्चेवमादितो नंवचनस्स इन्नं होति. उभिन्नं. उभोभि उभोहि उभेभि उभेहि, उभिन्नं, उभोसु उभेसु. द्वीआदयो सङ्ख्यासङ्खेय्यवचना बहुत्तावाचित्ता सदा बहु वचनन्ता च. द्वि यो इतीध:- सविभत्तिस्स इत्थिपुमनपुंसकसङ्ख्यन्ति च अधिकारो. योसु द्विन्नं द्वे च. 228-132. द्वि इच्चेतस्स सङ्ख्यासद्दस्स इत्थिपुमनपुंसके वत्तमानस्स सविभत्तिस्स द्वे इच्चादेसो होति योसु परेसु. चसद्देन दुवे च. क्वचि दुवि च नम्हि. बहुवचनुच्चारणं द्विसद्दतो बहुवचनमेव होतीति ञापनत्थं. द्वे धम्मा, द्वे इत्थियो, द्वे रूपानि, दुवे वा. एवं दुतिया यम्पि. द्वीहि द्वीहि. नम्हि दीघे सम्पत्ते- नो च द्वादितो नम्हि. 229-67. द्वि इच्चेवमादितो सङ्ख्यातो नकारागमो होति नम्हि विभत्तिम्हि. चसद्दग्गहणेन इत्थियं तिचतुतो ससञ्चागमो नम्हि विभत्तिम्हि. द्विन्नं दुविन्नं वा, द्वीहि द्वीहि, द्विन्नं दुविन्नं, द्वीसु. [SL Page 090] [\x 90/] Tisaddassa bhedo. Ti yo इतीध:- योलोपो सम्पत्ते- योसूति वत्तते. तिचतुन्नं तिस्सोचतस्सो तयो चत्तारो तीणिचत्तारि. 230-133. तिचतुन्नं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानं सविभत्तीनं यथाक्कमं तिस्सो चतस्सो तयो चत्तारो तीणि चत्तारि इच्चेते आदेसा होन्ति योसु परेसु. तयो पुरिसा. तयो पुरिसे (पस्स). तीभि तीहि. नमिति वत्तते. इण्णमिण्णन्नं तीहि सङ्ख्याहि. 231-87. त इच्चेतस्मा सङ्ख्यासद्दा परस्स नंवचनस्स इण्णं इण्णन्नं इच्चेते आदेसा होन्ति, सरलोपादि. तिण्णं तिण्णन्नं, तीभि तीहि, तिण्णं तिण्णन्नं, तीसु. इत्थियं:- तिस्सो (इत्थियो), तिस्सो, तीभि तीहि. नम्हि ससञ्चागमो. तिस्सन्नं. ससंव्यवधानतो इण्णाभावो. सेसं समं. नपुंसके:- तीणि, तीणि सेसं पुल्लिङ्गसमं तथा चतुसद्दस्सपि योसु निचतुन्नन्ति यथावूत्तादेसा. ततो योनमो तूति एत्थ तुसद्देन क्वचि ओकारो च. चत्तारो चतुरो वा. चत्तारो, चतूभि चतूहि चतुब्भि. चतुन्नं. नकारागमो. चतूभि चतूहि चतुब्भि, चतुन्नं, चतूसु. इत्थियं:- चतस्सो, चतस्सो. नम्हि स्समागमे तेसु वुद्धी ति आदिना चतुरुकारस्स अकारो. चतस्सन्नं. सेसं समं. नपुंसके:-चत्तारि, चत्तारि. सेसं पुल्लिङ्गसमं. तथा- नीलादिगुणनामञ्च बहुब्बीहि च तद्धितं, सामञ्ञवुत्त्यतीतादि कितन्तं वाच्चलिङ्गिकं. [SL Page 091] [\x 91/] एत्थेदं वुच्चते: एसेसो एतमिति च पसिद्धिअत्थेसु येसु लोकस्स, थिपुन्नपुंसकानीति वुच्चन्ते तानि नामानि. तिलिङ्गं निट्ठितं. अथालिङ्गेसु नामेसु तुम्हाम्हसद्दा वुच्चन्ते. तेसम्पनालिङ्गत्ता तीसुपि लिङ्गेसु समानं रूपं. तुम्ह अम्ह इति ठिते - स्यादुप्पत्ति. सविभत्तीनं तुम्हाम्हाकन्ति च अधिकारो. त्वमहं सिम्हि च. 232-140. सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं यथाक्कमं त्वं अहं इच्चेते आदेसा होन्ति सम्हि विभत्तिम्हि. चसद्देन तुम्हस्स तुवञ्च होति. त्वं(पुमा) त्वं(इत्थि) त्वं(नपुंसकं) तुवं(सत्था वा.), अहं(पुमा) अहं(इत्थि) अहं(नपुंसकं). बहुवचने:- सब्बनामकारते पठमोति एकारो. तुम्हे तिट्ठथ. भिय्यो अम्हे महेमसे. अम्हस्साति वत्तते. मयं योम्हि पठमे. 233-121. सब्बस्सेव अम्हसद्दस्स सविभत्तिस्स मया आदेसो होति योम्हि पठमे. मयं गच्छाम. एत्थ च एकस्मिम्पि गारवबहुमानेन बहुत्तसमारोपा बहुवचनं होति. अम्हीति वत्तते. तवंममञ्च नवा. 234-144. सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तवं ममं इच्चेते आदेसा होन्ति नवा यथाक्कमं अम्हि विभत्तिम्हि. तंममम्हि. 235-143. सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तं मं इच्चेते आदेसा होन्ति यथाक्कमं अम्हि विभत्तिम्हि. तं मं. [SL Page 092] [\x 92/] Tumhassa तुवंत्वमम्हि. 236-146. सब्बस्स तुम्हसद्दस्स सविभत्तिस्स तुवं त्वमिच्चेते आदेसा होन्ति अम्हि विभत्तिम्हि. तुवं त्वं बहुवचने:- तुम्हाम्हेहि आकन्ति च वत्तते. या य्वप्पठमो. 237-162. तुम्हाम्हेहि परो अप्पठमो यो आकं होति वा तुम्हाकं पस्ससि, तुम्हे पस्ससि, अम्हाकं पस्ससि, अम्हे पस्ससि. नाम्हि तयामया. 238-145. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं तया मया इच्चादेसा होन्ति यथाक्कमं नाम्हि विभत्तिम्हि. तयातयीनं तकारो त्वत्तं वा. 239-210. तया तयि इच्चेतेसं तकारो त्वत्तमापज्जते वा. त्वया तया मया तुम्हेभि अम्हेभि तुम्हेहि अम्हेहि. सस्मिं-वाति वत्तते. सस्सं. 240-163. तुम्हाम्हेहि सस्स विभत्तिस्स अमादेसो होति वा. तुम्हं अम्हं दीयति. तवमम से. 241-141. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं यथाक्कमं तव मम इच्चेते आदेसा होन्ति से विभत्तीम्हि विकप्पेनायं विज्झन्तरस्स विज्जमानत्ता. सेति वत्तते. तुय्हंमय्हञ्च. 242-142. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं तुय्हं मय्हं इच्चेते आदेसा च होन्ति यथाक्ककमं से विभत्तिम्हि. तव मम तुय्हं मय्हं वा दीयते. 093 अम्हस्स ममं सविभत्तिस्स से. 243-120. सब्बस्सेव अम्हसद्दस्स सविभत्तिस्स ममं आदेसो व होति से विभत्तिम्हि. ममं दीयते. सस्सन्ति इतो सीहगतिया अमिति वत्तते. तुम्हाम्हेहि नमाकं. 244-161. तुम्हाम्हेहि परस्स नंवचनस्स आकं इच्चादेसो होति अं च. तेसु वुद्धीति आदिना अम्हस्स क्वचि अस्मादेसो. तुम्हं तुम्हाकं, अम्हं अम्हाकं. अस्माकं वा. पञ्चमियं:- अम्हतुम्हन्तुराज इच्चादिना स्मावचनस्स नाभावातिदेसो. तया मया अपेहि. तुम्हेभि अम्हेभि तुम्हेहि अम्हेहि. तुम्हं अम्हं, तव मम तुय्हं मय्हं ममं परिग्गहो तुम्हं तुम्हाकं अम्हं अम्हाकं अस्माकं धम्मता. स्मिम्हिति वत्तते. तुम्हाम्हाकं तयिमयी. 245-139. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं तयि मयि आदेसा होन्ति यथाक्कमं स्मिम्हि विभत्तिम्हि. तकारस्स त्वत्तं. त्वयि तयि मयि तुम्हेसु अम्हेसु. तेसंयेव तुम्हाम्हसद्दानं पदतो परेसं क्वचि आदेसन्तरविधाने रूपभेदो. नवाति च अधिकारो. पदतो दुतियाचतुत्थीछट्ठीसु वोनो. 246-142. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं पदस्मा परेसं वोनो आदेसा होन्ति यथाक्कमं दुतियाचतुत्थिछट्ठीसु बहुवचनेसु नवा. एत्थ च एक वचनेति वक्खमानत्ता बहुवचनेसूति लद्धं पहाय वो गमिस्सामि, मा नो अज्ज विकन्तिंसु, धम्मं वो भिक्खवे देसिस्सामि, संविभजेथ नो रज्जेन, तुट्ठोस्मि वो पकतिया, सत्था नो भगवा. नवाति किं? भयं तुम्हाकं नो सिया, एसो अम्हाकं सत्था. [SL Page 094] [\x 94/] Padato वतुत्थिछट्ठीसूति च वत्तते. तेमेकवचने. 247-148. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं पदस्मा परेसं तेमे आदेसा होन्ति यथाक्कमं चतुत्थिछट्ठीसु एकवचनेसु नवा. ददामि ते गामवरानि पञ्च, ददाहि मे गामवरं, इदं ते रट्ठं, अयं मे पत्तो. नवाति किं?- इमं चीवरं तुय्हं विकप्पनत्थाय दम्मि, सुणाथ वचनं मम. नवाधिकारतो चेत्थ वो नो ते मेति ये इमे, पादादो च चवेवादियोगे च न च होन्ति ते. यथा-न सोचामि न रोदामि तव सुत्वान माणव, तुय्हञ्चापि महाराज मय्हञ्च रट्ठवड्ढन, एवमिदं दीघमद्धानं सण्धावितं संसरितं ममञ्चेव तुम्हाकञ्चाति. पदतोति किं? - तच ञाति मम ञाति. तेमेति वत्तते. नाम्हि. 248-149. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं पदस्मा परेसं तेमे आदेसा न होन्ति अम्हि विभत्तिम्हि. पस्सेय्यं तं वस्ससतं अरोगं, सो ममब्रवीति. तेमेकवचनेति वत्तते. वा ततिये च. 249-150. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं पदस्मा परेसं तेमे आदेसा होन्ति वा यथाक्कमं ततियेकवचने परे. कतं ते पापं, कतं तया पापं, कतं मे पुञ्ञं, कतं मया पुञ्ञं. वा ततियेति च वत्तते. बहुवचनेसु वोनो. 250-151. सब्बेसं तुम्हाम्हसद्दानं सविभत्तीनं पदस्मा परेसं वोनो आदेसा होन्ति वा यथाक्कमं ततियाबहुवचने परे. कतं वो कम्मं, कतं नो कम्मं. [SL Page 095] [\x 95/] Bahuvacananiddesena jhaci yomhi पठमे च वोनो होन्ति. गामं वो गच्छेय्याथ, गामं नो गच्छेय्याम. तथा पञ्चादीनमट्ठादसन्तानं. कतिसद्दस्स चालिङ्गत्ता तिलिङ्गेपि समानं रूपं. अलिङ्गत्ता एव पञ्चादितो इत्थिप्पच्चयाभावो. पञ्च यो इतीध:- योसु द्विन्नं द्वे चाति इतो योसूति वत्तते, इत्थि पुमनपुंसकसङ्ख्यन्ति च. पञ्चादीनमकारो. 251-134. अन्तापेक्खायं छट्ठी. पञ्चादीनमट्ठादसन्तानं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानमन्तस्स सविभत्तिस्स अकारो होति योसु परेसु. आएआदेसापवादोयं. पञ्चक्खण्धा. पञ्च गतियो, पञ्चिण्द्रियानि. एवं दुतियायञ्च. सुनंहिसु चाति वत्तते. पञ्चादीनमत्तं. 252-90. पञ्चादीनमट्ठादसस्तानं सङ्ख्यानमन्तो सरो अत्तमापज्जते सु नं हि इच्चेतेसु परेसु. एत्तदीघापवादोयं. पञ्चभि पञ्चहि, पञ्चन्नं, पञ्चभि पञ्चहि, पञ्चन्नं. पञ्चसु. एवं छ सत्त अट्ठ नव दससद्दा. एकञ्च दस चाति अत्थे द्वण्द समासे, एकेनाधिका दसाति अत्थे तप्पुरिसे वा कते- सङ्ख्यानेति वत्तते. द्वेकट्ठानमाकारो चा. 253-385. द्वि एक अट्ठ इच्चेतेसमन्तो आकारो होति वा सङ्ख्याने उत्तरपदे परे. द्वादस, एकादस, अट्ठादस. ववत्थितविभासा वायं. सङ्ख्यानेति किमत्थं?-एकदन्तो द्विदन्तो अट्ठत्थम्भो. [SL Page 096] [\x 96/] वाति वत्तते. एकादितो दस र संख्याने. 254-383. एकादितो सङ्ख्यातो परस्स दसस्स आदिस्स दकारस्स रकारो होति वा सङ्ख्याने. सेसं समं. एकारस एकादस. द्वे च दस च द्वीहि वा अधिका दसाति द्विदस इतीध:- वाति वत्तने. वीसतिदसेसु बा द्विस्स तु. 255-382. वीसति दस इच्चेतेसु परेसु द्विसद्दस्स बा होति वा तुसद्देन तिंसायपि. रकारो आत्तञ्च. बारस द्वादस. तयो च दस चाति तेरस. एत्थ तेसु वुद्धीति आदिना तिसद्दस्स तेआदेसो आनवुतिया. चत्तारो च दस चाति चतुद्दस इच्चत्र:- गणने दसस्साति च वत्तते. चतूपपदस्स लोपो तुत्तरपदादिचस्स चुचोपि नवा. 256-392. गणने दसस्साम्हि ठितस्स चतु इच्चेतस्स उपपदस्स तुसद्दो लोपो होति उत्तरपदादिभूतस्स चतूपपदवकारस्स चुचो आदेसा च होन्ति नवा. चुद्दस, वोद्दस, चतुद्दस. अपिग्गहणेन अनुपपदस्सापि गणने पदादिचकारस्स लोपो चूचोपि होन्ति नवा. यथा-ताळीसं, चुत्ताळीसं, चोत्ताळीसं. चत्ताळीसं. पञ्च च दस चाति पञ्चदस. तेसु वुद्धीति आदिना पञ्च सद्दस्स दसवीसतीसु क्वचि पन्न पण्णु आदेसा. पन्नरस. छ व दस चाति छदस इतीध:- छस्साति वत्तते. दसे सो निच्चञ्च. 257-378. छइच्चेतस्स सङ्ख्यासद्दस्स निच्चं सो इच्चादेसो होति दसे परे. 097 सङ्ख्यानं, वाति च वत्तते. ल दरानं. 258-381. सङ्ख्यानं दकाररकारानं लकारादेसो होति वा लळानमविसेसो. ववत्थितविभासत्थोयं वासद्दो. तेन सोळस इति निच्चं, तेळस तेरस चत्ताळीसं चत्तारीसमिति विभासा, दस पन्नरसादिसु न च होति. सत्त च दस चाति सत्तरस सत्तदस. अट्ठ च दस चाति अट्ठदस इतीध:- आत्ते कते- वा, दस र सङ्ख्यानेति च वत्तते. अट्ठादितो च. 259-384. अट्ठादितो च दससद्दस्स दस्स रकारो होति वा सङ्ख्याने. अट्ठारस अट्ठादस. अट्ठादितोति किं? चतुद्दस. कतिसद्दो बिहुवचनन्तो. कति यो इतीध:- निच्चं योलोपादिरस्सत्तं. कति (तिट्ठन्ति), कति (पस्ससि), कतीभि कतीहि, कतीनं, कतिहि कतीहि, कतीनं, तकिसु. अलिङ्गसब्बनामं. अथ विभत्तिप्पच्चयन्ता वुच्चन्ते. तेसं पनालिङ्गत्ता निपातत्ता च तिलिङ्गेहि वचनद्वये च समानं रूपं. पुरिसस्मा पुरिसेहि चाति अत्थे: क्वचि तो पञ्चम्यत्थे. 260-250. सब्बस्मा सुद्धनामतो सब्बनामतो च लिङ्गम्हा क्वचि तोप्पच्चयो होति पञ्चम्यत्थे. त्वादयो विभत्तिसञ्ञायो. 261-249. तो आदि येसं दानिपरियन्तानं पच्चयानं ते होन्ति पच्चया त्वादयो ते पच्चया विभत्तिसञ्ञा honti. [SL Page 098] [\x 98/] Tena तदन्तानम्पि विभत्त्यन्तत्ता पदत्तं सिद्धं होति. पुरिसतो. एवं राजतो वा चोरतो वा अग्गितो वा गहपतितो वा, हत्थितो हेतुतो युत्तितो इत्थितो भिक्खूनितो. एत्थ च क्वचादिमज्झुत्तरानं दीघरस्साप्पच्चयेसु चाति तोप्पच्चये रस्सत्तं. यागुतो जम्बुतो चित्ततो आयुतो इच्चादि. सब्बनामतो:-सब्बस्मा सब्बेहीति वा सब्बतो. एवं यतो ततो कतरतो कतमतो इतरतो अञ्ञतो एकतो उभयतो पुब्बतो परतो अपरतो दक्खिणतो उत्तरतो अमुतो. किस्स, कु इति च वत्तते. त्रतोथेसु च. 262-230. किमिच्चेतस्स कु होति त्र तो थ इच्चेतेसु च परेसु. कस्मा केहीति वा कुतो. तोथेसूति वत्तते. सब्बस्सेतस्सकारो वा. 263-231. सब्बस्स एतसद्दस्स आकारो होति वा तो थ इच्चेतेसु. एतस्मा एताय वाति अतो सब्बस्सेतस्साति च वत्तते. ए तोथेसु वा. 264-233. सब्बस्स एतसद्दस्स एकारो होति वा तो थ इच्चेतेसु. द्वित्तं एत्तो. सब्बस्साति वत्तते. इमस्सित्थंदानिहतोधेसु च. 265-234. इमसद्दस्स सब्बस्सेव इकारो होति थं दानि ह तोध इच्चेतेसु च. इमस्माति इतो. क्ववि तोति योगविभागेन आदिप्पभूतीहि तो सत्तमियत्थे, अनिच्चादीहि tatiyatthe ca. [SL Page 099] [\x 99/] यथा:- आदिस्मिन्ति अत्थे आदितो. एवं मज्झतो एकतो पुरतो पच्छतो पस्सतो पिट्ठितो पादतो सीसतो अग्गतो मूलतो परतो इच्चादयो. ततियत्थे अनिच्चेन अनिच्चतो सम्मसति. एवं दुक्खतो रोगतो गण्डतो इच्चादयो. अत्थे क्ववीति च वत्तते. त्रथ सत्तमिया सब्बनामेहि. 266-251. सब्बनामेहि परा त्र थ इच्चेते पच्चया होन्ति क्वचि सत्तम्यत्थे. सब्बस्मिं सब्बेसु वाति सब्बत्र सब्बत्थ एवं यत्र यत्थ तत्र तत्थ इतरत्र इतरत्थ अञ्ञत्र अञ्ञत्थ उभयत्र उभयत्थ परत्र परत्थ कुत्र कुत्थ. त्रतोथेसु चाति कुत्तं. किस्स क वे चाति सुत्ते च. सद्देन कादेसो. कत्थ अमुत्र अमुत्थ. सब्बस्सेतस्सकारोति वत्तते. त्रे निच्चं. 267-232. सब्बस्सेतसद्दस्स अकारो होति निच्चं त्रे परे. अत्र. सब्बस्सेतस्सकारो वाति अत्तं. ए तोथेसु वाति एकारो. अत्थ, एत्थ. क्ववि अत्थे, सत्तमियाति च अधिकारो. सब्बस्मिन्ति अत्थे- सब्बतो धि. 268-222 सब्ब इच्चेतस्मा धिप्पच्चयो होति क्वचि सत्तम्यत्थे. सब्बधि. किस्मा वो. 269-253. किमिच्चेतस्मा वप्पच्चयो होति क्वचि सत्तम्यत्थे. किस्स क वे च 270-227. किमिच्चेतस्स कसद्दो आदेसो होति वप्पच्चये परे. चग्गहणेन थहंदाथमादिअवप्पच्चयेपि. तेसु वुद्धि आदिना ककारे अकारस्स लोपो वम्हि. क्व गतोसि त्वं. [SL Page 100] [\x 100/] किस्माति वत्तते. हिंहिंहिञ्चनं. 271-254. किमिच्चेतस्मा हिं हं हिञ्चनं इच्चेते पच्चया होन्ति क्वचि सत्तम्यत्थे. किस्साति वत्तते. कु हिंहंसु च. 272-228. किमिच्चेतस्स कु होति हिं हं इच्चेतेसु चग्गहणेन हिञ्चनंदाचनमिच्चादिसुपि. किस्मिन्ति कुहिं कुहं कुहिञ्चनं, कहं. कादेसो. हिंहन्ति वत्तते. तम्हा च. 273-255. त इच्चेतस्मा च सब्बनामतो हिंहंपच्चया होन्ति क्वचि सत्तम्यत्थे. तस्मिन्ति तहिं तहं. इमस्मा हधा च. 274-256. इमसद्दतो हधप्पच्चया होन्ति क्वचि सत्तम्यत्थे. इमस्सित्थन्ति आदिना इकारो. इमस्मिं = इह इध. यतो हिं. 275-257. य इच्चेतस्मा सब्बनामतो हिंपच्चयो होति क्वचि सत्तम्यत्थे. यस्मिं = यहिं. कालेति अधिकारोयं. कस्मिं कालेति अत्थो- किंसब्बञ्ञेकयकूहि दा दाचनं. 276-259. किं सब्ब अञ्ञ एक य इच्चेतेहि सब्बनामेहि दाप्पच्चयो होति, कु इच्चेतस्मा दाचनञ्च काले क्वचि सत्तम्यत्थे. किस्स क वे चाति सुत्ते चसद्देन कादेसो. कदा. सब्बस्स सो दाम्हि वा. 277-262. सब्ब इच्चेतस्स सद्दस्स ससद्दादेसो होति वा दाप्पच्चये परे. सब्बस्मिं काले = सदा सब्बदा. एवं अञ्ञदा एकदा यदा. [SL Page 101] [\x 101/] कस्मिं कालेति कुदाचनं. कु हिंहंसु चाति सुत्ते च सद्देन कुत्तं. कुहीति निपातनेन वा दाति वत्तते. तम्हा दानि च. 278-260. त इच्चेतस्मा सब्बनामतो दानिदाप्पच्चया होन्ति काले क्वचि सत्तम्यत्थे. तस्मिं काले = तदानि तदा. इमस्मा रहिधुनादानि च. 279-261. इमसद्दतो रहिधुनादानिप्पच्चया होन्ति काले क्वचि सत्तम्यत्थे. सब्बस्स इमस्साति च वत्तते. एत रहिम्हि. 280-236. सब्बस्स इमसद्दस्स एतादेसो होति रहिम्हि पच्चये परे. इमस्मिं काले = एतरहि. अ धुनाम्हि च. 281-235. सब्बस्सेव इमस्स अकारो होति धुनाप्पच्चये परे. अधुना. इमसद्दस्स इकारो. इमस्मिं काले = इदानि. विभत्तिप्पच्चयविधानं. अथालिङ्गसङ्ख्याविभत्तिभेदो उपसग्गनिपाता वुच्चन्ते. प परा नि नी उ दु सं वि अव अनु परि अधि अभि पति सु आ अति अपि अप उप इति वीसति उपसग्गा. तत्थ पसद्दो पकारादिकम्मपधानन्तोभाववियोगतप्परभुसत्थसम्भवतित्तिअनाविपप- ण्थनादिसु. पैति अयमुपसग्गो एतेसु पकारादिसु अण्थेसु वत्तति. यथा पकारे - पञ्ञा आदिकम्मे - विप्पकतं. पधाने - पणीतं. अथ वा पधानं पधानत्तं, इस्सरियं. तस्मिं - पभु अयं देसस्स. अन्तोभावे-पक्खित्तं. वियोगे पवासी. तप्परे - पाचरियो. भुसत्थे - पवद्धकायो*. सम्भवे - हिमवता गङ्गा पभवति. तित्तियं - पहूतमन्तं. अनाविले - पसन्नमुदकं. पत्थने - पणिहितं. * पवुद्धकायो-टीका. [SL Page 102] [\x /] परा इति परिहानिपराजयगतिविक्कमामसनादिसु. यथा: परिहानियं-पराभवो. पराजये-पराजितो. गतियं-परायनं. विक्कमे-परक्कमति. आमसने-अङ्गस्स परामसनं. नि इति निस्सेसनिग्गतनीहरणन्तोपवेसनाभावनिसेधनिक्खन्तपातुभावावधार- णविभजन उपमूपधारणावसानछेकादिसु. निस्सेसे - निरुत्ति, निरवसेसं देति. निग्गते - निक्किलेसो, निय्याति. नीहरणे-निद्धारणं. अन्तोपवेसने-निखातो. अभावे-निम्मक्खिकं. निसेधे - निवारेति. निक्खन्ते - निब्बनो, निब्बाणं. पातुभावे - निम्मितं. अवधारणे - निच्छयो. विभजने - निद्देसो. उपमायं - निदस्सनं. उपधारणे-निसामनं. अवसाने-निट्ठितं. छेके-निपुणो नी इति नीहरणादिसु. नीहरणे - नीहरति. आवरणे - नीवरणं. उ इति uggatuddhakammapadhÃnaviyogasambhavaattalÃbhasattisa रूपकथनादिसु. उग्गते - उग्गच्छति. उद्धकम्मे - आसना उट्ठितो, उक्खेपो. पधाने-उत्तमो, लोकुत्तरो. वियोगे-उब्बासितो. सम्भवे - उब्भूतो. अत्तलाभे - उप्पन्नं ञाणं. सत्तियं - उस्सहति गन्तुं. सरूपकथने - उद्दीसति सुत्तं. दु इति असोभनाभावकुच्छितासमिद्धिकिच्छविरूपतादिसु. असोभने - दुग्गण्धो. अभावे - दुब्भीक्खं. कुच्छिते - दुक्कतं. असमिद्धियं - दुस्सस्सं किच्छे - दुक्करं. विरूपतायं - दुब्बण्णो, दुम्मुखो. सं इति समोधानसम्मासमसमन्तभावसङ्गतसङ्खेपभुसत्थसहप्पत्थपभवाभिमु ख- भावसङ्गहपिधानपुन प्पुनकरणसमिद्धादिसु. समोधाने - सण्धि. सम्मासमेसु - समाधि, सम्पयुत्तो. समन्तभावे-सङ्किण्णं. समुल्लपना. सङ्गते-सङ्गमो. सङ्खेपे-समासो. भुसत्थे-सारत्तो. सहत्थे-संवासो. अप्पत्थे-समग्घो. पभवे-सम्भवो. अभिमुखभावे-सम्मुखं. सङ्गहे-सङ्गण्हाति. पिधाने-संवुतं. पुनप्पुनकरणे-सण्धावति. समिद्धियं-सम्पन्नो. वि इति विसेसविविधविरुद्धविगतवियोगविरूपतादिसु. विसेसे-विमुत्ति, विस्सट्ठो. विविधे-विमति, विचित्रं. विरुद्धे-विवादो. विगते-विमलं. वियोगे-विप्पयुत्तो विरूपतायं-विरूपो. [SL Page 103] [\x 103/] Ava iti अधोभाववियोगपरिभवजाननसुद्धिनिच्छयदेसथेय्यादिसु. अधोभावे-अवक्खित्तचक्खु वियोगे-ओमुक्कौपाहनो, अवकोकिलं वनं. परिभवे-अवजाननं, अवमञ्ञति. जानेन-अवगच्छति सुद्धियं - चोदानं. निच्छये - अवधारणं. देसे - अवकासो. थेय्य-अवहारो. अनु इति अनुगतानुपच्छिन्नपच्छत्थभुसत्थसादिस्सहीनततियत्थलक्खणित्थम्भूतक्खानब् ह- गवीच्छादिसु. अनुगते - अन्वेति. अनुपच्छिन्ने - अनुसयो. पच्छा सद्दत्थे - अनुरथं. भुसत्थे - अनुरत्तो. सादिस्से - अनुरूपं. हीने. अनुसारिपुत्तं पञ्ञवन्तो-ततियत्थे-नदिमण्ववसिता सेना. लक्खणे-रुक्खमनुविज्जोतते विज्जु. इत्थम्भूतक्खाने-साधु देवदत्तो मातरं अनु. भागे-यदेत्थ मं अनु सियातं दीयतु. वीच्छायं-रुक्खं रुक्खं अनुविज्जोतते चण्दो. परि इति समन्ततोभावपरिच्छेदवज्जनालिङ्गननिवासनपूजाभोजनवजाननदो- सक्खानलक्खणादिसु. समन्ततोभावे - परिवुतो. परिच्छेदो-परिञ्ञेय्यं. वज्जने-परिहरति. आलिङ्गने-परिस्सजति. निवासने-वत्थं परिदहेस्सति. पूजायं-परिचरिया. भोजने-भिक्खुं परिविसति. अवजानने-परिभवति. दोसक्खाने-भरिभासति. लक्खणादिसु-रुक्खं परिविज्जोतते विज्जु. अधि इति अधिकिस्सरूपरिभावाधिभवनज्झयनाधिट्ठाननिच्छयपापुणनादिसु. अधिके-अधिसीलं. इस्सरे-अधिपति, अधि ब्रह्मदत्ते पञ्चाला. उपरिभावे-अधिरोहति, पठविं अधिसेस्सति-अधिभवेन-अधिभवति. अज्झयने- व्याकरणमधीते. अधिट्ठाने- भूमिकम्पादिं अधिट्ठाति. निच्छये- अधिमोक्खो. पापुणने- भोगक्खण्धं अधिगच्छति. अभि इति अभिमुखभावविसिट्ठाधिकुद्धकम्मकुलसोरुप्पवण्दनलक्खणित्थम्भूतक्खा नवि- च्छादिसु. अभिमुखभावे-अभिमुखो, अभिक्कमति. विसिट्ठे-अभिधम्मो. अधिके-अभिवस्सति. उद्धकम्मेअभिरुहति. कुले- अभिजातो. सोरुप्पे- अभिरूपो. वण्दने- अभिवादेति. लक्खणादिसु पुरिमसमं. [SL Page 104] [\x 104/] Pati iti पतिगतपटिलोमपतिनिधिपतिदाननिसेधनिवत्ततसादिस्सपतिकरणादानपतिबे- धपटिच्चलक्खणित्थम्भूतक्खान भागवीच्छादिसु. पतिगते-पच्चक्खं. पटिलोमे-पतिसोतं. पतिनिधिम्हि-आचरियतो पति सिस्सो. पतिदाने-तेलत्थि घतं पति ददाति. निसेधेपटिसेधति. निवत्तने- पटिक्कमति सादिस्सेपतिरूपकं. पतिकरणे-पतिकारो. आदाने-पतिगण्हाति. पतिबोधे-पटिवेधो. पटिच्चे-पच्चयो. लक्खणादिसु पुरिमसमं. सु इति सोभनसुट्ठुसम्मासमिद्धिसुखत्थादिसु. सोभने-सुगण्धो. सुट्ठुसम्मादत्थेसु-सुट्ठु गतो सुगतो, सम्मा गतोतिपि सुगतो. समिद्धियं-सुभिक्खं. सुखत्थे-सुकरो. आ इति अभिमुखभावुद्धकम्ममरियादाभिविधिपत्तिच्छापरिस्सजनआदिकम्मग्गहणनिवा- ससमीपव्हानादिसु. अभिमुखभावे. आगच्छति- उद्धकम्मे- आरोहति. मरियादायंआ पब्बता खेत्तं. अभिचिधिम्हि- आ कुमारं यसो कच्चायनस्स. पत्तियं- आपत्तिमापन्नो. इच्छायं-आकङ्खा. परिस्सजने-आलिङ्गनं. आदिकम्मे- आरम्भा. गहणे- आदियति, आलम्बति. निवासे- आवसथो, आवासो. समीपे- आसन्नं. अव्हाने- आमन्तेति. अति इति अतिक्कमनातिक्कन्तातिसयभुसत्थादिसु. अतिक्कमने- अतिरोचति अम्हे, अतीतो. अतिक्कन्ते- अच्चन्तं. अतिसये- अतिकुसलो. भुसत्थे- अतिकोधो, अतिवुट्ठि. अपि इति सम्भावनापेक्खासमुच्चयगरहपञ्हादिसु. सम्भावनायं- अपि दिब्बेसु कामेसु, मेरुम्पि विनिचिज्झित्वा गच्छेय्य. अपेक्खायं-अयम्पि धम्मो अनियतो. समुच्चये-इतिपि अरहं, अन्तम्पि अन्तगुणम्पि आदाय. गरहे-अपि अम्हाकं पण्डितक. पञ्हे-अपि भन्ते भिक्खं लभित्थ. अप इति अपगतगरहवज्जनपूजापदुस्सनादिसु. अपगते-अपमानो, अपेतो. गरहे-अपगब्भो. वज्जने-अप सालाय आयन्ति वाणिजा. पूजायं-वद्धापवायी पदूस्सने-अपरज्झति. उप इति उपगमनसमीपुपत्तिसादिस्साधिकूपरिभावानसनदोसक्खानसञ्ञापुब्बकम्म- पूजागय्हाकारभुसत्थादिसु. [SL Page 105] [\x 105/] Upagamane-निसिन्नं वा उपनिसीदेय्य. समीपे-उपनगरं. उपपत्तियं-सग्गं लोकं उपपज्जति. अथवा उपपत्ति युत्ति. यथा उपपत्तितो इक्खतीति = उपेक्खा. सादिस्से-उपमानं, उपमा. अधिके-उपखारियं दोणो उपरिभावे-उपसम्पन्नो. अनसनेउपवासो. दोसक्खानेपरं उपवदती. सञ्ञायं-उपधा, उपसग्गो. पुब्बकम्मे- उपक्कमो, उपकारो. पूजायंबुद्धुपट्ठाको, मातुपट्ठानं गय्हाकारेसोचेय्यपच्चुपट्ठानं. भुसत्थे-उपादानं, उपायासो, उपनिस्सयोति. इति अनेकत्था हि उपसग्गा. वुत्तञ्च: "उपसग्गा निपाता च पच्चया च इमे तयो, नेके नेकत्थविसया इति neruttikÃbravu"nti. तत्थ उपसग्गानं नामाख्यातविसेसकत्ता लिङ्गसञ्ञायं अनियमेन स्यादिम्हि सम्पत्ते तेसं सङ्ख्याकम्मादिभेदाभावातेहि पठमेकवचनमेव भवति. लोपन्ति वत्तमाने- सब्बासमावूसोपसग्गनिपातादीहि च. 282-221. आवुसो सद्दतो उपसग्गनिपातेहि च परासं सब्बासं विभत्तीनं लोपो होति, आदीसद्देन क्वचि सुत्तपदादीहि च. एत्थ च आवुसोतीमस्स विसुंगहणं ससङ्ख्यत्तदीपनत्थन्ति दट्ठब्बं. उपेच्चत्थं सजन्तीति उपसग्गा हि पादयो, चादि पदादिमज्झन्ते निपाता निपतन्ति हि. पहरणं पहारो. एवं पराभवो निचासो निहारो उद्धारो दुहारो साहारो विहारो अवहारो अनुहारो परिहारो अधिहारो अभिहारो पतिहारो सुहारो आहारो अतिहारो अपिहारो अपहारो उपहारो. पहरति पराभवति निवसति नीहरति उद्धरति इच्चादि योजेतब्बं. धात्वत्थं बाधते कोचि कोचि तं अनुवत्तते, तमेवञ्ञो विसेसेति उपसग्गगती तिधा. ओपसग्गिकपदं. [SL Page 106] [\x 106/] समुच्चयविकप्पनपतिसेधपूरणादिअत्थं असत्ववाचिकं नेपातिकं. तत्र च इति समुच्चयण्वावयेतरीतरयोगसमाहारावधारणादिसु. वा इति विकप्पनूपमानसमुच्चयववत्थितविभासासु. न नो मा अ अलं हलं इच्चेते पटिसेधनत्थे. अलं परियत्तभूसनेसु च. पूरणत्थं दुविधं अत्थपूरणं पदपूरणञ्च. तत्थ अथ खलु वत अथो अस्सु यग्घे हि चरहि नं तं व तु व वो पन भवे कीव ह ततो यथा सुदं खो वे हं एनं सेय्यथिदं इच्चेवमादीनि पदपूरणानि. तत्थ अथ इति पञ्हानन्तरियाधिकारादिसु च. खलु इति पटिसेधावधारणापसिद्धिसु च. वत इति एकंसखेदानुकम्पासङ्कप्पेसु च. अथो इति अण्वादेसे च. हि इति हेतुअवधारणेसु च. तु इति विसेसहेतुनिवत्तनादिसु च. पन इति विसेसेपि. भवे चे इच्चेते एकंसत्थेपि. हं इति विसादसम्भमेसुपि. सेय्यथिदन्ति तं कतमनत्ति अत्थेपि. अत्थपूरणं दुविधं विभत्तियुत्तं अविभत्तियुत्तञ्च. अत्थि सक्का लब्भा इच्चेते पठमायं. आवुसो ambho hamho are hare re je iccete आमन्तणे. दिवा भिय्यो नमो इच्चेते पठमाय दुतियाय च. सयं सामं समं सम्मा किन्नि इच्चेते ततियत्थे. सोतो धाप्पच्चयन्ता च युत्तसो, पदसो, अनिच्चतो, दुक्खतो, एकधा, द्विधा इच्चादि. तवेतुंपच्चयन्ता चतुत्थिया. कातवे, दातवे, कातुं, कारेतुं, दातुं, दापेतुमिच्चादि. सोतोप्पच्चयन्ता पञ्चमियत्थे. दीघसो, ओरसो, राजतो वा चोरतो वा इच्चादि. [SL Page 107] [\x 107/] To sattamyatthepi त्रथादिपच्चयन्ता च. एकतो पुरतो पच्छतो पस्सतो पिट्ठितो पादतो सीसतो अग्गतो मूलतो यत्र यत्थ यहि तत्र तत्थ तहि तहं इच्चादि. समन्ता सामन्ता परितो अभितो समन्ततो एकज्झं एकमन्तं हेट्ठा उपरि उद्धं अधो तिरियं सम्मुखा परम्मुखा आवि रहो तिरो उच्चं नीचं अन्तो अन्तरा अन्तरं अज्झत्तं बहिद्धा बाहिरा बाहिरं बहि ओरं पारं आरा आरका पच्छा पुरे हुरं पेच्च इच्चेते सत्तमिया. सम्पति आयति अज्ज अपरज्जु परज्जु सुवे स्वे उत्तरसुवे हिय्यो परे सज्जु सायं पातो कालं कल्लं दिवा नत्तं* निच्चं सततं अभिण्हं अभिक्खणं मुहुं मुहुत्तं भूतपुब्बं पुरा यदा तदा इच्चादयो कालसत्तमिया. इति विभत्तियुत्तानि. अविभत्तियुत्तेसु अप्पेव अप्पेवनाम नु इच्चेते संसयत्थे. अद्धा अञ्ञदत्थु तग्घ जातु कामं ससक्कं इच्चेते एकं सत्थे. एव इति अवधारणे. कच्चि नु ननु कथं किंसु किं इच्चेते पुच्छनत्थे. एवं इति इत्थं इच्चेते निदस्सने. इति इति हेतुवाक्यपरिसमत्तिसु च. याव ताव यावता तावता कित्तावता एत्तावता कीव इच्चेते परिच्छेदनत्थे. एवं साहु लहु ओपायिकं पतिरूपं आम साधु इति सम्पटिच्छनत्थे. यथा तथा यथेव तथेव एवं एवमेव एवमेवं एवम्पि यथापि सेय्यथापि सेय्यथापिनाम विय इव यथरिव तथरिव यथानाम यथाहि यथाव इच्चेते पटिभागत्थे. यथा इति योग्गतावीच्छापदत्थानतिवत्तीनिदस्सनेसु च. * "रत्तं" इतिपि पाठो. [SL Page 108] [\x 108/] एवं इति उपदेसपञ्हादिसु च. किञ्चापि इति अनुग्गहणत्थे. अहो इति गरहपसंसनपत्थनेसु. नाम इति गरहपसंसनसञ्ञापञ्हेसु. साधु इति पसंसनयाचनेसु. इङ्घ हण्द इच्चेते चोदनत्थे. साधु सुट्ठु एवमेतन्ति अनुमोदने. किर इति anussavanaassaddheyyosu. नून इति अनुमानपरिवितक्कनेसु. कस्मा इति कारणपुच्छने. यस्मा तस्मा तथाहि तेन इच्चेते कारणाव च्छेदनत्थे. सह सद्धिं अमा इति समकिरयायं. विना रिते विप्पयोगे. नाना पुथु बहुप्पकारे. पुथुं विसुं असङ्घाते च. दुट्ठु कु कुच्छायं. पुन अप्पठमे. कथञ्चि किच्छत्थे. धा क्खत्तुं सकिञ्च सङ्खाविभागे. ईसकं अप्पमण्देसु. सणिकं मण्दत्थे. खिप्पं अरं लहु आसु तुण्णं अचिरं सीघत्थे. चिरं चिरस्सं दीघकाले. चे यदि सङ्कावट्ठाने धुवं थिरावधारणेसु. हा विसादे. तुण्हि अभासने. सच्छि पच्चक्खे. मुसा मिच्छा अलिकं असच्चे. सुवत्थि आसिट्ठे इच्चादि. तूनत्वानत्वाप्पच्चयन्ता उस्सुक्कनत्थे भवन्ति. यथा:- पस्सितून पस्सिय पस्सित्वा दिस्वान दिस्वा दस्सेत्वा दातून दत्वान दत्वा उपादाय दापेत्वा विञ्ञाय विचेय्य विनेय्य निहच्च समेच्च उपेच्च आरब्भ आगम्म इच्चादि. [SL Page 109] [\x 109/] एवं नामख्यातोपसग्गविनिम्मुत्तं यदव्ययलक्खणं तं सब्बं निपातपदन्ति वेदितब्बं. वुत्तञ्च: "मुत्तं पदत्तया तस्मा निपतत्यन्तरन्तरा, नेपातिकन्ति तं वुत्तं यं avyayasalakkhaïa"nti. नेपातिकपदं. पुल्लिङ्गं इत्थिलिङ्गञ्च नपुंसकमथापरं तिलिङ्गञ्च अलिङ्गञ्च नामिकं पञ्चधा ठितं. इति रूपसिद्धियं नामकण्डो दुतियो. अथ विभत्तीनमत्थभेदा वुच्चन्ते. तत्थ एकम्पि अत्थं कम्मादिवसेन एकत्तादिवसेन च विभजन्तीति = विभत्तियो, स्यादयो. ता पन पठमादिभेदेन सत्तविधा. तत्थ कस्मिं अत्थे पठमा? लिङ्गत्थे पठमा. लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होति. लिङ्गस्स अत्थो = लिङ्गत्थो. एत्थ च लीनं अङ्गन्ति = लिङ्गं, अपाकटो अवयवो. पुरिसोति आदीनं हि पकतिप्पच्चयादिविभागकप्पनाय निप्फादितानं सद्दपतिरूपकानं नामिकपदानं पठमं ठपेतब्बं पकतिरूपं अपाकटत्ता अवयवत्ता च लिङ्गन्ति वुच्चति. अथवा विसदाविसदोभयरहिताकारवोहारसङ्खातेन तिविधलिङ्गेन सहितत्थस्स तब्बिनिम्मत्तस्सुपसग्गादिनमत्थस्स च लीनस्स गमनतो लिङ्गनतो वा लिङ्गन्ति अण्वत्थनामवसेन वा धातुप्पच्चयविभत्तिवज्जितमत्थवल्लिङ्गन्ति वचनतो परसमञ्ञावसेन वा लिङ्गन्ति इध पाटिपदिकापरनामधेय्यंस्यादिविभत्थ्यन्तपदपकतिरूपमेव वुत्तन्ति दट्ठब्बं. लिङ्गस्सत्थो नाम पबण्धविसेसाकारेन पवत्तमाने रूपादयो उपादाय पञ्ञापियमानो तदञ्ञानञ्ञाभावेन अनिब्बवनीयो समूहसन्तानादिभेदो उपादापञ्ञत्तिसङ्खातो घटादिवोहारत्थो च पठवि फस्सादीनं सभावधम्मानं [SL Page 110] [\x 110/] कालदेसादिभेदभिन्नानं विजातीयविनिवत्तो सजातीयसाधारणो यथासङ्केतमारोपसिद्धो तज्जापञ्ञत्तीसङ्खातो कक्खळत्तादिसामञ्ञाकारो च. सो पन कम्मादिसंसट्ठो सुद्धो चाति दुविधो तत्थ कम्मादिसु दुतियादीनं विधीयमानत्ताकम्मादिसंसग्गरहितो लिङ्गसङ्ख्यापरिमाणयुत्तो तब्बिनिम्मुत्तुपसग्गादिपदत्थभूतो च सुद्धो सद्दत्थो इध लिङ्गत्थो नाम. यो पन आख्यातकितकतद्धितसमासेहि वुत्तो कम्मादिसं सट्ठो अत्थो सोपि दुतियादीनं पुन अत्तना चत्तब्बस्स अत्थविसेसस्साभावेन अविसयत्ता लिङ्गत्थमत्तस्स सब्भावतो1 च पठमायेव विसयो. होति चेत्थ:- "पठमावुपसग्गत्थे केसञ्चत्थे निपातसद्दानं, लिङ्गादिके च सुद्धेभिहिते कम्मादिअत्थेपि." सलिङ्गे ताव-एसो पुरिसो एते पुरिसा, एसा कञ्ञा एता कञ्ञायो, एतं चित्तं एतानि चित्तानि. ससङ्खे - एको द्वे. सपरिमाणो:- दोणो खारि आळ्हकं. लिङ्गादिविनिम्मुत्ते सत्तामत्ते च वा ह अह अत्थि सक्का लब्भा इच्चादि. लिङ्गत्थे पठमाति अधिकिच्च आलपने चाति आलपनत्थे च पठमा. अभिमुखं कत्वा लपनं = आलपनं. आमन्तणं अव्हानन्ति अत्थो. एत्थ च आमन्तणं नाम पगेव लद्धसरूपस्स सद्देन अभिमुखीकरणं. कताभिमुखो पन गच्छाति आदिना नयेन किरियाय योजीयति. तस्मा आमन्तणसमये किरियायोगाभावतो इदं कारकवोहारं न लभति. वुत्तञ्च: "सद्देनाभिमुखीकारो विज्जमानस्स वत्थुनो, आमन्तणं विधातब्बे नत्थि राजा भवेति ta"nti. भो पुरिस (एहि) भो पुरिसा वा, भवन्तो पुरिसा (एथ) 1. लिङ्गत्थस्स sambhavato va-sanna. [SL Page 111] [\x 111/] कस्मिं अत्थे दुतिया? कम्मत्थे दुतिया. कम्मत्थे लिङ्गम्हा दुतियाविभत्ति होति. अनभिहिते एवायं. कम्मणि दुतियायं क्तोति वचनञ्चेत्थ ञापकं. किं कम्मं? येन वा कयिरते तं करणन्ति वाति वत्तते. यं करोति तं कम्मं. यं वा करोति यं वा विकरोति यं वा पापुणाति तं कारकं कम्मसञ्ञं होति. इध लिङ्गकालवचनमतन्तं. करीयतीति = कम्मं. तत्थ कारकं साधकं किरयानिप्फत्तिकारणमुच्चते. तं पन कारकं छब्बिधं, कम्मं कत्ता करणं सम्पदानमपादानमोकासो चाति. तत्थ सभावतो परिकप्पतो वा कम्मादिम्हि सतियेव किरयाभावतो कम्मादीनं छन्नम्पि कारकवोहारो सिद्धोव होति. तम्पन कम्मं तिविधं, निब्बत्तनीयं विकरणीयं पापणीयञ्चाति. यथा: माता पुत्तं विजायति, आहारो सुखं जनयति, कटं करोति देवदत्तो, कट्ठमङ्गारं करोति, सुवण्णं केयूरं कटकं वा करोति, वीहयो लुनाति, देवदत्तो निवेसनं पविसति, आदिच्चं पस्सति, धम्मं सुणोति, पण्डिते पयिरुपासति. वुत्तञ्च: "निब्बत्तिविकतिप्पत्तिभेदेन तिविधं मतं, कत्तुकिरयाभिगम्मं तं sukhaÇgÃranivesana"nti. एत्थ च इच्छितानिच्छितकथिताकथितादिभेदमनपेक्खित्वा सब्बसङ्गाहकवसेन यं करोति तं कम्मन्ती वुत्तत्ता अत्थन्तरविकप्पनवाधिकारतो व सब्बत्थ इमिनाव कम्मसञ्ञा होति. तत्थ अनिच्छितकम्मं यथा:- कण्टकं मद्दति, विसं गिलति, गामं गच्छन्तो रुक्खमूलं उपगच्छति. अकथितकम्मं यथा - यञ्ञदत्तं कम्बलं यावते ब्राह्मणो. एत्थ हि कम्बलमिति कथितकम्मंद्विकम्मिकाय याचनकिरयाय वत्तुमिच्छितरत्ता. यञ्ञदत्तमिति अप्पधानत्ता अकथितकम्मं. तथा-समिद्धं धनं भिक्खते, अजं गामं नयसि, पराभवन्तं पुरिसं मयं पुच्छाम गोतमं, भगवा भिक्खू एतदवोच इच्चादि. [SL Page 112] [\x 112/] Abhihitakamme pana na hoti. यथा - कटो करीयते देवदत्तेन, सुगतेन देसिनो धम्मो, यञ्ञदत्तो कम्बलं यावीयते ब्राह्मणेन इच्चादि. दुतियाति अधिकारो. गतिबुद्धिभुजपठहरकरसयादीनं कारिते वा. 283-302. गमु सप्पगतिम्हि, बुध बोधने, बुध अवगमने वा, भुजपालनभ्यवहरणेसु, पठ व्यत्तियं वाचायं, हर हरणे, कर करणे, सि सये इच्चेवमादीनं धातूनं पयोगे कारिते सतिपयोज्जकत्तुभूते कम्मणि लिङ्गम्हा दुतियाविभत्ति होति वा. निच्चं सम्पत्ते विकप्पत्थोयं, तेन पक्खे ततिया होति. यो कोचि पुरिसो गामं गच्छति तमञ्ञो पयोजयति पुरिसो पुरिसं गामं गमयति, पुरिसेन वा गामं गमयति. एवं सिस्सं धम्मं बोधेति आचरियो, माता पुत्तं भोजनं भोजयति, सिस्सं धम्मं पठेति आचरियो, पुरिसो पुरिसं भारं भारयति, पुरिसो पुरिसं कम्मं कारयति, पुरिसेन वा कम्मं कारापयति, पुरिसो पुरिसं साययति. एवं सब्बत्थ कारिते कत्तुकम्मणि दुतिया. कारितेति किं? पुरिसो गामं गच्छति. अभिहिते न भवति पुरिसेन पुरिसो गामं गमयीयते सिस्सो धम्मं बोधियते इच्चादि. कालद्धानमच्चन्तसंयोगे. 284-309. अच्चन्तं निरन्तरं संयोगो = अच्चन्तसंयोगो. कालद्धानं दब्बगुणकिरयाहि अच्चन्तसंयोगे तेहि कालद्धानवाचिहि लिङ्गेहि दुतियाविभत्ति होति. काले सत्ताहं गवपानं, मासं मंसोदनं,1 सरदं रमणीया नदी, सब्बकालं रमणीयं नण्दनं, मासं सज्झायति, तयो मासे अभिधम्मं देसेसि. अद्धनि-योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति. अच्चन्तसंयोगेति किं? मासे मासे भुञ्जति, योजने योजने विहारं पतिट्ठापेसि. 1. मंसोदनो-sanna [SL Page 113] [\x 113/] कम्मप्पवचनीययुत्ते. 285-301. कम्मप्पवचनीयेहि निपातोपसग्गेहि युत्ते योगे सतिलिङ्गम्हा दुतियाविभत्ति होति. कम्मं पवचनीयं येसं ते = कम्मप्पवचनीया परसमञ्ञावसेन वा अण्वादयो कम्मप्पवचनीया तत्थ अनुसद्दस्स लक्खणे सहत्थे हिने च कम्मप्पवचनीयसञ्ञा वुत्ता. यथा: पब्बजितमनु पब्बजिंसु, नदीमण्ववसिता बाराणसी, नदिया सह अवबद्धाति अत्थो. अनुसारिपुत्तं पञ्ञवा. लक्खणादिसु:- लक्खणित्थम्भुतक्खानभागवीच्छासु पत परि अनवोति पतिपरिअनूनं कम्मप्पवचनीयसञ्ञा वुत्ता. उपलक्खणे:- सुरियस्सुग्गमनं पति दिब्बा भक्खा पातुभवेय्युं. रुक्खम्पति विज्जोतते चण्दो, रुक्खं परि, रुक्खं अनु. इत्थम्भूतक्खाने:- साधु देवदत्तो मातरम्पति, मातरम्परि, मातरं अनु. भागे:- यदेत्थ मम्पति सिया, मम्परि, मं अनु तं दीयतु. वीच्छायोगे:- अत्थमत्थम्पति सद्दो निविसति. रुक्खं रुक्खम्पति विज्जोतते चण्दो, रुक्खं रुक्खम्परि, रुक्खं रुक्खं अनु. अभिरभागेति अभिस्स भागवज्जितेसु लक्खणादिस्र कम्मप्पवचनीयसञ्ञा वुत्ता. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो. साधु देवदत्तो मातरं अभि. निपाते:- धि ब्राह्मणस्स हन्तारं इच्चेवमादि. क्वचि दुतिया छट्ठिनमत्थे. 286-308. छट्ठिनमत्थे क्वचि दुतियाविभत्ति होति. अन्तराअभितो परितोपतिपटिभादियोगेवायं. अन्तरा च राजगहं अन्तरा च नालण्दं अद्धानमग्गपटिपन्नो. राजगहस्स च नालण्दायच विवरभुते मज्झेति अण्थो. अभितो गामं वसति, परितो गामं वसति. नदिं नेरञ्जरं पति, नेरञ्जराय नदिया समीपेति अत्थो. पटिभन्तु तं चुण्द बोज्झङ्गा. उपमा मं पटिभाति, उपमा मय्हं उपट्ठहतीति अत्थो. क्वचि दुतिया अत्थेति च वत्तते. ततियासत्तमीनञ्च. 287-309. ततियासत्तमीनमत्थे च क्वचि लिङ्गम्हा दुतियाविभत्ति hoti. [SL Page 114] [\x 114/] Tatiyatthe:- sace मं नालपिस्सति, त्वञ्च मं नाभिभाससि, विना धम्मं कुतो सुखं, उपायमन्तरेन न अत्थसिद्धि. सत्तमियत्थे:- काले उपाण्वज्झावसस्स पयोगे अधिसिट्ठासानं पयोगे तप्पानाचारे च दुतिया. काले ताव:- पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा, इमं रत्तिं चत्तारो महाराजा. उपादिपुब्बस्स वसधातुस्स पयोगे:- गामं उपवसति, गामं अनुवसति, विहारं अधिवसति, गामं आवसति, अगारं अज्झावसति. तथा पठविं अधिसेस्सति, गामं अधितिट्ठति, गामं अज्झावसति. तप्पानाचारेसु:- नदिं पिबति, गामं चरति इच्चादि. कस्मिं अत्थे ततिया? करणे ततिया. करणकारके ततियाविभत्ति होति. किं करणं? येन वा कयिरते तं करणं येन वा कत्ता उपकरणभूतेन वत्थुना किरियं अव्यवधानेन करोति येन वा विकरोति येन वा पापुणाति तं कारकं करणसञ्ञं होति. करीयते नेनाति = करणं. एत्थ च सतिपि सब्बकारकानं किरियासाधकत्ते येन वा कयिरतेति विसेसेत्वा वचनं कत्तुपकरणभूतेसु साधनेसु साधकतमस्सेव गहणत्थं. वुत्तञ्च:"यस्स सब्बविसेसेन किरयासंसिद्धिहेतुता, सम्भावीयति तं वुत्तं करणं नाम kÃraka"nti. तं पन दुविधं अज्झत्तिकबाहिरवसेन. यथा:- हत्थेन कम्मं करोति, चक्खुना रूपं पस्सति, मनसा धम्मं विञ्ञाय, दात्तेन वीहयो लुनाति, अग्गिना कुटिं झापेति. ततियाति अधिकारो. कत्तरि च. कत्तरि च कारके लिङ्गम्हा ततियाविभत्ति होति. चग्गहणेन इत्थम्भूतलक्खणे किरियापवग्गे pubbasadisasamonattha [SL Page 115] [\x 115/] कलहनिपुणमिस्सकसखिलत्थादियोगे कालद्धानेसु पच्चत्तकम्मत्थपञ्चमियत्थादिसु च ततिया. को च कत्ता? यो करोति स कत्ता. यो किरियं अत्तप्पधानो हुत्वा करोति सो कत्तुसञ्ञो होति. सो तिविखो सुद्धकत्ता हेतुकत्ता कम्मकत्ताति. तत्थ यो सयमेव किरियं करोति सो घुद्धकत्ता. यो अञ्ञं कातुं समत्थं अकरोन्तं कम्मणि नियोजेति सो हेतुकत्ता. यथा:-गन्तुं समत्थो देवदत्तो. तमञ्ञो पयोजेति गमयति देवदत्तन्ति. यम्पन तत्थ तत्थ गच्छति देवदत्तो. तमञ्ञो पयोजयति गमयति देवदत्तन्ति हेत्वत्थनिदस्सनं. तम्पि सामत्थियदस्सनवसेन वुत्तन्ति गहेतब्बं. अञ्ञथा यदि सयमेव करोति किं तत्थ पयोजकव्यापारेन अकरोन्तं बलेन कारयति, पासाणं वुट्ठापयतीति आदिकञ्च न सिज्झेय्य. एत्थ पन: कत्ताति वत्तते. यो कारेति स हेतु. 288-284. यो कत्तारं कारेति सो हेतुसञ्ञो होति कत्ताचाति हेतुकत्तुसञ्ञा. यो पन परस्स किरियं पटिच्च कम्मभूतोपि सुकरत्ता सयमेव सिज्झन्तो विय होति सो कम्मकत्ता नाम. यथा:- सयं करीयते कटो, सयमेव पच्चते ओदनोति. वुत्तञ्च: "अत्तप्पधानो किरियं यो निब्बत्तेति कारको, अप्पयुत्तो पयुत्तो वा स कत्ताति पवुच्चति. हेतुकत्ताति कथितो कत्तुनो यो पयोजको, कम्मकत्ताति सुकरो कम्मभूतो kathÅyate"ti. ननु च संयोगो जायतेति आदिसु कथं पुरे असतो जननकिरयाय कत्तुभावो सियाति. वुच्चते. लोकसङ्केतसिङोहि सद्दप्पयोगो. अविज्जमानम्पि हि लोको सद्दाभिधेय्यताय विज्जमानं विय गहेत्वा वोहरति. विकप्पबुम्बिगहिताकारोयेवहि सद्देनाभिधीयते, न तु वत्थुसभावो. अञ्ञथा sutamaya * Gacchati. [SL Page 116] [\x 116/] ञाणेनपि पच्चक्खेन विय वत्थुसभावसच्छिकरणप्पसङ्गोमुसावादकुदिट्ठिवादादीनमभावप्पसङ्गे- च सिया. तस्मा बुद्धिपरिकप्पितपञ्ञत्तिवसेन सद्दप्पवत्ति होतीति असतो संयोगादिस्सपि होतेव जननकिरयाय कत्तुकारकताति. यथाह:- "वोहारविसयो सद्दो नेकन्तपरमत्थिको, बुद्धिसङ्कप्पितो अत्थो तस्सत्थोति पवुच्चति. बुद्धिया गहितत्ता हि संयोगो जायते इति, संयोगो विज्जमानोव कत्ता भवति jÃtiyÃ"ti. तत्र ततिया. जिनेन देसितो धम्मो, बुद्धेन जितो मारो, अहिना दट्ठो नरो, बुद्धेन बोधितो लोको, सङेहि कारिता विहारा. अभिहिते न भवति. कटं करोति देवदत्तो कारयति वा. इत्थम्भूतस्स लक्खणे:- सा भिन्नेन सिसेन पग्घरन्तेन लोहितेन पटिविस्सकानं उज्झापेसि, ऊनपञ्चबण्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, तिदण्डेन परिब्बाजकमद्दक्खि. अपवग्गे: एकाहेनेव बाराणसिं पायासि, नवहि मासेहि विहारं निट्ठापेसि. किरियापवग्गो किरियाय आसु परिनिट्ठापनं. पुब्बादियोगे:- मासेन पुब्बो, पितरा सदिसो, मातरासमो, कहापणेन ऊनो, धनेन विकलो, असिना कलहो, आचारेन निपुणो, वाचाय निपुणो, गुळेन मिस्सकं, तिलेन मिस्सकं, वाचाय सखिलो, मणिना अत्थो, धनेन अत्थो, पितरा तुल्यो. कालद्धानेसु:- मासेन भुञ्जति, योजनेन गच्छति. पच्चत्ते:- अत्तनाव अत्तानं सम्मन्नति. कम्मत्थे:- तिलेहि खेत्ते वपति. पञ्चमियत्थे:- सुमुत्ता मयं तेन महासमणेन. सहादियोगे च. 289-289. सह सद्धिं समं नाना विना अलं किमिच्चेवमादीहि योगे लिङ्गम्हा ततियाविभत्ति होति. चसद्देन सहत्थेपि. तत्थ सहसद्देन योगो किरियागुणदब्बसमवाये sambhavati. [SL Page 117] [\x 117/] यथा:- वितक्केन सह वत्तति, पुत्तेन सह थूलो, अन्तेवासिकसद्धिविहारिकेहि सह आचरियुज्झायानं लाभो, निसीदि भगवा सद्धिं भिक्खुसङ्घेन, सहस्सेन समं मिता, सब्बेहि मे पियेहि मनापेहि नानाभावो विनाभावो, सङ्घो विनापि गग्गेन उपोसथं करेय्य, अलन्ते इध वासेन, किम्मे एकेन तिण्णेन पुरिसेन थामदस्सिना, किन्ते छटाहि दुम्मेध, किन्ते अजिनसाटिया. सहत्थे: देवदत्तो राजगहं पाविसि कोकालिकेन पच्छासमणेन, दुक्खो बालेहि संवासो. हेत्वत्थे च. 290-291. योगग्गहणमिधानुवत्तते. हेत्वत्थे हेत्वत्थप्पयोगे च लिङ्गम्हा ततियाविभत्ति होति. किस्मि च फले दिट्ठसामत्थियं कारणं हेतु. सोयेव अत्थो. तस्मिं - हेवत्थे. अन्नेन वसति, धम्मेन वसति, विज्जाय वसति. न जच्चा वसलो होति न जच्चा होति ब्राह्मणो, कम्मना वसलो होति कम्मना होति ब्राह्मणो. दानेन भोगवा, आचारेन कुली. केन पाणि कामददो केन पाणि मधुस्सवो, केन ते ब्रह्मचरियेन पुञ्ञं पाणिम्हि इज्झति. हेत्वत्थप्पसोगे:- केन निमित्तेन, केन पयोजनेन, केनत्थेन, केन हेतुना वसति. सत्तम्यत्थे च. 291-292. सत्तम्यत्थे च लिङ्गम्हा ततियाविभत्ति होति. कालद्धानदिसादेसादिसु चायं. तेन समयेन, तेन कालेन, कालेन धम्मसवणं, सो वो ममच्चयेन सत्था, मासेन भुञ्जति, योजनेन धावति, पुरत्थिमेन धतरट्ठो. दक्खिणेन विरूळ्हको, पच्छिमेन विरूपक्खो, उत्तरेन कपिवन्तो जनोघमपरेन च, येन भगवा तेनुपसङ्कमि इच्चादि. येनङ्गविकारो. 292-293. येन व्याधिमता अङ्गेन अङ्गिनो विकारो लक्खीयते तत्थ ततियाविभत्ति होति. एत्थ च अङ्गमस्स अत्थीति = अङ्गं, सरीरं. अक्खिना काणो, हत्थेन कुणि, पादेन बञ्जो, पिट्ठिया khujjo. [SL Page 118] [\x 118/] Visesane ca. 293-293. विसेसीयति विसेसितब्बमनेनाति = विसेसनं, गोत्तादि. तस्मिं गोत्तनामजातिसिप्पवयोगुणसङ्खाते विसेसनत्थे ततियाविभत्ति होति. चसद्देन पकतिआदीहि च. गोत्तेन गोतमो नाथो, सारिपुत्तोति नामेन विस्सुतो पञ्ञवा च सो, जातिया खत्तियो बुद्धो लोके अप्पटिपुग्गलो, तदहु पब्बजितो सन्तो जातिया सत्तवस्सिको. सिप्पेन नळकारो सो, एकूनतिंसो वयसा, विज्जाय साधू, पञ्ञाय साधु, तपसा उत्तमो, वण्णेन अभिरूपो. पकतिआदिसु:- पकतिया अभिरूपो, येभुय्येन मत्तिका, समेन धावति, विसमेन धावति, द्विदोणेन धञ्ञं विक्किणाति, सहस्सेन अस्सके विक्किणाति इच्चादि. कस्मिं अत्थे चतुत्थि? सम्पदाने चतुत्थि. सम्पदानकारके लिङ्गम्हा चतुत्थिविभत्ति होति. किञ्च सम्पदानं? यस्स दातुकामो रोचते धारयते वा तं सम्पदानं. यस्स वा यं दातुकामो यस्स वा रोचते यस्स वा धारयते तं कारकं सम्पदानसञ्ञं होति. सम्मा पदियते अस्साति = सम्पदानं, पटिग्गाहको. तम्पन तिविधं दीयमानस्सानिवारणज्झेसनानुमतिवसेन. यथा-बुद्धस्स पुप्फं यजति, बोधीरुक्खस्स जलं ददाति. अज्झेसने:- याचकानं धनं ददाति. अनुमतियं:- भिक्खूनं दानं देति. यथाह: "अनिराकरणाराधनब्भनुञ्ञवसेन भि, सम्पदानं तिधा वुत्तं rukkhayÃcakabhikkhavo"ti. दातुकामोति किं? रञ्ञो दण्डं ददाति. [SL Page 119] [\x 119/] रोचनादिसु पन-समणस्स रोचते सच्चं, मा आयस्मन्तानम्पि सङ्घभेदो रुच्चित्थ, यस्सायस्मतो खमति, देवदत्तस्स सुवण्णच्छत्तं धारयतो यञ्ञदत्तो. सम्पदानन्ति वाति च वत्तते. सिलाघहनुठासपधारपिहकुधदुहिस्सोसूय RÃdhikkhapaccÃsuïaanupatigiïapubbakattà रोचनत्थतदत्थतुमत्थालमत्थमञ्ञना दरप्पाणिनि गत्यत्थकम्मणि संसट्ठ सम्मुतिभिय्यसत्तम्यत्थेसु च. 294-279. चतुप्पदमिदं. सिलाघ कत्थने, हनु अपनयने, ठा गति निवुत्तिम्हि, सप अक्कोसे, धर धारणे, पिह इच्छायं इच्चेतेसं धातूनं पयोगे - कुध कोपे, दुह जिगिंसायं, इस्स इस्सायं, उसूय दोसाविकरणे इच्चेतेसं तदत्थवाचीनञ्च चातूनं पयोगे च-राध हिंसासंराधेसु, इक्ख दस्सनङ्केसूति इमेसं पयोगे च-पति आपुब्बस्स सु सवणेतिमस्स च, अनु पतिपुब्बस्स ङ्गी सद्देतीमस्स च पुब्बकत्ता च-आरोचनत्थ योगे तदत्थे तुमत्थे अलमत्थप्पयोगे च-मञ्ञतिप्पयोगे अनादरे अप्पाणिनि च-गत्यत्थानं कम्मणि च-आसिं सनत्थप्पयोगे च- सम्मुति भिय्यप्पयोगेसु च-सत्तम्यत्थे चाति तं कम्मादिकारकं सम्पदानसञ्ञं होति. चसद्दग्गहणेन पहिणाति कप्पति पहोति उपमञ्जलिकरणफासुअत्थसेय्यप्पभुतियोगे च पुरे विय चतुत्थि. सिलाघादियोगे ताव-बुद्धस्स सिलाघते, उपज्झायस्स सिलाघते. थोमेतीति अत्थो. हनुते मय्हमेव, हनुते तुय्हमेव, अपलपतिति अत्थो. उपतिट्ठेय्य सत्यपुत्तानं वड्ढकी. एत्थ च उपट्ठानं नाम उपगमनं. भिक्खुस्स भुञ्जमानस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य. मय्हं सपते, तुय्हं सपते. एत्थ च सपनं नाम सच्चकरणं. धारयतिप्पयोगे-धनिकोयेव सम्पदानं. सुवण्णं ते धारयते, इध धारयतीति अत्थो. तस्स रञ्ञो मयं नागं धारयाम. पिहप्पयोगे इच्छितोयेव. देवापि तस्स पिहयन्ति तादिनो, देवापि तेसं पिहयन्ति सम्बुद्धानं सतीमतं पत्थेन्तीति attho. [SL Page 120] [\x 120/] कोधादिअत्थानं पयोगे यम्पति कोपो*. तस्स कुज्झ महावीर, यदिहं तस्स पकुप्पेय्यं, दुहयति दिसानं मेघो, यो मित्तानं न दूभति, तित्थिया इस्सयन्ति समणानं, दुज्जना गुणवन्तानं उसूयन्ति, का उसूया विजानतं. राधिक्खप्पयोगे यस्स विपुच्छनं कम्मविक्खापनत्थं. वाधिकारतो दुतिया च. आराधो मे रञ्ञो. रञ्ञो आरज्झति, राजानं वा आरज्झति, क्याहं अय्यानं अपरज्झामि, क्याहं अय्ये अपरज्झामि वा. आयस्मतो उपालित्थेरस्स उपसम्पदापेखो उपतिस्सो, आयस्मन्तं वा. PaccÃsuïaanupatigiïÃnaæ पुब्बकत्ता सुणोतिस्स धातुस्स पच्चायोगे गिणस्स च अनुपतियोगे पुब्बस्स कम्मुनो यो कत्ता सो सम्पदानसञ्ञो होति. यथा: भगवा भिक्खू एतदवोच एत्थ भिक्खूति अकथिनकम्मं. एतन्ति कथितकम्मं. पुब्बस्स वचनकम्मस्स कत्ता भगवा, भिक्खू भगवतो पच्चस्सोसुं. आसुणन्ति बुद्धस्स भिक्खू. तथा-भिक्खू जनं धम्मं सावेति, तस्स भिक्खुनो जनो अनुगिणाति, तस्स भिक्खुनो पतिगिणाति. साधुकारदनादिना तं उस्साहयतीति अत्थो. यो वदेति स कत्ताति वुत्तं कम्मन्ति वुच्चति, यो पटिग्गाहको तस्स सम्पदानं विजानियाति. आरोचनत्थप्पयोगे यस्स आरोचेति तं सम्पदानं. आरोचयामि वो भिक्खवे, पतिवेदयामि वो भिक्खवे. आमन्तयामि ते महाराज. आमन्त खो तं गच्छामाति वा. एत्थ च आरोचनसद्दस्स कथनप्पकारत्थत्ता देसनत्थादियोगेपि चतुत्थि. धम्मं ते देसेस्सामि, देसेतु भन्ते भगवा धम्मं भिक्खूनं, यथा नो भगवा व्याकरेय्य, निरुत्तं ते पवक्खामि इच्चादि. तदत्थे:- सम्पदानसञ्ञा चतुत्थि च. अतो वाति च वत्तते. आय चतुत्थेकवचनस्स तु. 295-109 अकारन्ततो लिङ्गम्हा परस्स चतुत्थेकवचनस्स आयादेसो होति वा. परलोपादि. * 'सम्पति कोपो' इच्चपि पोराणको पाठो. [SL Page 121] [\x 121/] बुद्धस्सत्थाय धम्मस्सत्थाय सङ्घस्सत्थाय जीवितं परिच्चजामि, पिण्डपातं पटिसेवामि नेव दवाय न मदाय न मण्डनाय न विभूसनाय, ऊनस्स पारिपूरिया, अत्थाय हिताय सुखाय संवत्तति. तुमेत्थ-लोकानुकम्पाय, लोकमनुकम्पितुन्ति अत्थो. तथा-फासुविहाराय. अलंसद्दस्स अत्था अरहपटिक्खेपा. अरहत्थे-अलं मे रज्जं, अलं भिक्खु पत्तस्स, अक्खधुत्तो पुरिसपुग्गलो नालंदारभरणाय. अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स. पटिक्खेपे-अलन्ते इध वासेन, अलम्मे हिरञ्ञ सुवण्णेन, किम्मे एकेन तिण्णेन, किं ते जटाहि दुम्मेध, किं तस्स तुट्ठस्स. मञ्ञतिप्पयोगे अनादरे अप्पाणिनि कम्मणियेव*-कट्ठस्स तुवं मञ्ञो, कलिङ्गरस्स तुवं मञ्ञे, जीवितं तिणायपि न मञ्ञमानो. अनादरेति किं? सुवण्णं तं मञ्ञे. अप्पाणिनीति किं? गद्रभं त्वं मञ्ञे. गत्यत्थकम्मणि वाधिकारतो दुतिया च. अप्पो सग्गाय गच्छति, अप्पो सग्गं गच्छति. निब्बाणाय वजन्तिया, मूलाय पटिकस्सेय्य मूलं पटिकस्सेस्य. आसिंसण्थे आयुभद्दकुसलादियोगेयेव. आयस्मतो दीघायु होतु. तोतिता सस्मिन्नासूति न्तुस्स सविभत्तिस्स नो आदेसो. भद्दं भवतो होतु, कुसलं भवतो होतु, अनामयं भवतो होतु, सुखं भवतो होतु, अत्थं भवतो होतु, हितं भवतो होतु, स्वागतं भवतो होतु, सुवत्थि होतु सब्बसत्तानं. सम्मुतिप्पयोगे साधु सम्मुति मे तस्स भगवतो दस्स नाय. भिय्यप्पयोगे-भिय्यो सो मत्ताय. सत्तमियत्थे- आविकरणपातुभवनादियोगे. तुय्हञ्चस्स आविकरोमि, तस्स मे सक्को पातुरहोसि. चग्गहणेन पहिणादिकिरयायोगे फासुआदिनामप्पयोगे च. तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति समणानं आयोगो,एकस्स दिन्नं द्विन्नं तिण्णं पहोति, उपमन्ते करिस्सामि, अञ्जलिं * "अप्पाणिकम्मणियेव" इच्चपि पाठो. [SL Page 122] [\x 122/] Te पग्गण्हामि, तथा तस्स फासु, इति लोकस्सत्थो, मणिना मे अत्थो, सेय्यो मे अत्थो इच्चादि. चतुत्थिति वत्तते. नमोयोगादिस्ववि च. 296-296. नमसा योगे सोत्थिस्वागतादीहिपि च योगे लिङ्गम्हा चतुत्थिविभत्ति होति. नमो ते बुद्धवीरत्थु, नमो करोहि नागस्स, नमत्थु बुद्धानं नमत्थु बोधिया, सोत्थि पजानं, स्वागतन्ते महाराज अथो ते अदुरागतं काले भविस्सतीति च वत्तने. भावावाचिम्हि चतुत्थि. 297-655. भावावाचिम्हि चतुत्थिविभत्ति होति भविस्सति काले. भवनं = भावो. पचिस्सते पवनं = पाको, पाकाय वजति, पचितुं गच्छतीति अत्थो. एवं भोगाय वजति इच्चादि. कस्मिं अत्थे पञ्चमी? अपादाने पञ्चमी. किमपादानं? यस्मादपेती भयमादत्ते वा तदपादानं. यस्मा वा अवधितो अपेति यस्मा वा भयहेतुतो भयं भवति यस्मा वा अक्खातारा विज्जं आददाति तं कारकं अपादानसञ्ञं भवति. अपनेत्वा इतो आददातीति = अपादानं. तम्पन तिविधं विसयभेदेन, निद्दिट्ठविसयं उपात्तविसयं अनुमेय्यविसयञ्चाति. अपादनसञ्ञाविसयस्स किरयाविसेसस्स निद्दिट्ठत्ता निद्दिट्ठविसयं. यथा:- गामा अपेन्ति मुनयो, नगरा निग्गतो राजा. एत्थ च पापा चित्तं निवारये, पापा निवारेन्तीति आदिसु यदिपि कायसंयोगपुब्बकमपगमनं नत्थि तथापि चित्तसंयोगपुब्बकस्स अपगमनस्स सम्भवतो इमिनाव अपादानसञ्ञा. यत्थ अपगमनकिरयं उपात्तं अज्झाहटं विसयं कत्वा पवत्तति, तं उपात्तविसयं. यथा:वलाहका विज्जोतते विज्जु, कुसूलतो पवतीति. एत्थ च वलाहका निक्खम्म कुसूलतो अपनेत्वाति च पुब्बकिरिया अज्झाहरीयति. अनुमेय्यविसयं यथा:- मधुरा पाटलिपुत्तकेहि अभिरूपा एत्थ हि केनचि गुणेन उक्कंसीयन्तीति अनुमेय्योव किरिया विसेसो. इध पन दुरन्तिकादिसुत्ते विभत्तिग्गहणेन अपादानसञ्ञा. [SL Page 123] [\x 123/] वुत्तञ्च:- "निद्दिट्ठविसयं किञ्चि उपात्तविसयं तथा, अनुमेय्यविसयञ्चाति अपादानं तिधा mata"nti. चतेम चलाचलवसेन दुविधम्पि होती. चलं यथा:-धावता हत्थिम्हा पतितो अङ्कुसधारी. अचलं यथा:-पब्बता ओतरन्ति वनचरा. भयहेतुम्हि-चोरा भयं जायति, तण्हाय जायति भयं, पापतो उत्तसति, नत्थि सोको कुतो भयं. अक्खातरि-उपज्झायम्हा सिक्खं गण्हाति, आचरियम्हा अधीते, आचरियतो सुणाति. अपादानन्ति अधिकारो. धातुनामानमुपसग्गयोगादिस्वपि च. 298-274. धातवो च नामानि = धातुनामानि. तेसं अनभिहितलक्खणानं* धातुनामानं पयोगे उपसग्गयोगे च आदिसद्देन निपातयोगे च तं युत्तं कारकमपादानसञ्ञं होति. धातुप्पयोगे ताव:- परिजियोगे यो असय्हो, पभुयोगे पभवो, जनियोगे जायमानस्स पकति च. यथा:-बुद्धस्मा पराजेन्ति अञ्ञतित्थिया, हिमवता पभवन्ति पञ्च महानदियो, अनवतत्तम्हा महासरा पभवन्ति, अचिरवतिया पभवन्ति कुन्नदियो, कामतो जायति सोको, यस्मा सो जायते गिनि, उरस्मा जातो पुत्तो, कम्मतो जातं इण्द्रियं. नामप्पयोगे:- अञ्ञत्थेतरादीहि युत्ते. Nä¤atra दुक्खा सम्भोति, nä¤aæ दुक्खा निरुज्झति, ततो अञ्ञेन कम्मेन, ततो इतरं, उभतो सुजातो पुत्तो इच्चादि. उपसग्गयुत्तेसु अपपरीहि वज्जनत्थेहि योगे, मरियादाभिविधिअत्थआयोगे, पतिना पतिनिधिपतिदानत्थेन योगे च. यथा:- अप सालाय आयन्ति वाणिजा, सालं वज्जेत्वाति अत्थो. तथा-परि पब्बता देवो वस्सति. पब्बतं वज्जेत्वाति अत्थो. मरियादायं-à पब्बता खेत्तं. अभिविधिम्हि-à ब्रह्मलोका सद्दो अब्भुग्गच्छति, ब्रह्मलोकमभिव्यापेत्वाति अत्थो. पतिनिधिम्हि-बुद्धस्मा पति सारिपुत्तो धम्मदेसनाय आलपति तेमासं. पतिदाने-घतमस्स तेलस्मा पति ददाति, कनकमस्स हिरञ्ञस्मा पति ददाति. * अविहितलक्खणानं iti katthaci. [SL Page 124] [\x 124/] निपातयुत्तेसु- रितेनानाविनादीहि योगे-रिते सद्धम्माकुतो सुखं, ते भिक्खू नाना कुला, विसा सद्धम्मा नत्थञ्ञो कोचि नाथो, अरियेहि पुथगेवायं जनो, याव ब्रह्मलोका सद्दो अब्भुग्गञ्छि. अपिग्गहणेन कम्मापादानकारकमज्झेपि पञ्चमी. कालद्धानेहि-पक्खस्मा विज्झति मिगं लुद्दको, इतो पक्खस्मा मिगं विज्झतीति वुत्तं होति. एवं मासस्मा भुञ्जति भोजनं, कोसा विज्झति कुञ्जरं. वसद्दग्गहणेन पभुत्यादिअत्थे तदत्थप्पयोगे च: यतोहम्हगिनि अरियाय जातिया जातो, यतो सरामि अत्तानं, यतो पत्तोस्मि vi¤¤Štaæ, यत्वाधिकरणमेनं, यतो पभूति, यतो पट्ठाय, ततो पट्ठाय इच्चादि. रक्खणत्थानमिच्छितं. 299-275. रक्खणत्थानं धातूनं पयोगे यं इच्छितं तं कारकमपादानसञ्ञं होति. वकाराधिकारतो अनिच्छितञ्च. रक्खणञ्चेत्थ निवारणं तायनञ्च. काके रक्खन्ति तण्डुला, यवा पटिसेधेन्ति गावो. अनिच्छितं यथा:- पापा चित्तं निवारये, पापा निवारेन्ति, राजतो वा चोरतो वा अग्गितो वा उदकतो वा नानाभयतो वा नानारोगतो वा नानाउपद्दवतो वा आरक्खं गण्हन्तु. इच्छितमिति वत्तते. येन वादस्सनं. 300-276. येन अदस्सनमिच्छितं अन्तरधायन्तेन तं कारकं अपादानसञ्ञं होति वा. अन्तरधानेवायं. उपज्झाया अन्तरधायति सिस्सो, निलीयतीति अत्थो. मातापितूहि अन्तरहितो. वाति किं? जेतवने अन्तरहितो. येनाति किं? यक्खो तत्थेवन्तरधायथ. दूरन्तिकद्ध कालनिम्माणत्वालोपदिसायोग विभत्तारप्पयोगसुद्धप्पमोचनहेतु विवित्तप्पमाणपुब्बयोगबण्धनगुणवचन पञ्हकथनथोकाकत्तुसु ca. 301-277. [SL Page 125] [\x 125/] दूरत्थे अन्तिकत्थे अद्धनिम्माणे कालनिम्माणे त्वा लोपे दिसायोगे विभत्ते आरतिप्पयोगे सुद्धप्पयोगे पमोचनत्थप्पयोगे हेत्वत्थे विवित्तत्थप्पयोगे पमाणत्थे पुब्बयोगे बण्धनत्थयोगे गुणवचने पञ्हे कथने थोकत्थे अकत्तरि च यदवधिभूतं हेतुकम्मादिभूतञ्च तं कारकं अपादानसञ्ञं होति. चसद्देन यथायोगं दुतिया ततिया छट्ठी च. एत्थ दूरन्तिकञ्च दूरन्तिकत्थञ्चाति दूरन्तिकन्ति सरूपेकसेसं कत्वा वुत्तन्ति दट्ठब्बं. तेन दूरन्तिकत्थप्पयोगे तदत्थे च अपादानसञ्ञा होति. दूरत्थप्पयोगे ताव-कीव दूरो इतो नळकारगामो, ततो भवे दूरतरं वदन्ति, गामतो नातिदूरे, आरका ते मोघपुरिसा इमस्मा धम्मविनया, आरका तेहि भगवा. दूरत्थे-दूरतोव नमस्सन्ति, अद्दस दूरतोव आगच्छन्तं. अन्तिकण्थप्पयोगे-अन्तिकं गामा, आसन्नं गामा, समीपं गामा, गामस्स समीपन्ति अत्थो. दुतिया ततिया च. दूरं गामं आगतो, दूरेन गामेन आगतो, दूरतो गामा आगतोति अत्थो. दूरं गामेन वा. अन्तिकं गामं आगतो, अन्तिकं गामेन वा. आसन्नं गामं, आसन्नं गामेन वा इच्चादि. अद्धकालानं निम्माणं नाम परिमाणं. तस्मिं गम्यमाने-इतो मधुराय चतुसु योजनेसु सङ्कस्सं, राजगहतो पञ्चचत्ताळीसयोजनमत्थके सावत्थि. कालनिम्माणे-इतो एकनवुतिकप्पमत्थके विपस्सी भगवा लोके उदपादि, इतो वस्ससहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सति. त्वाप्पच्चयन्तस्स लोपो नाम तदत्थसम्भवेपि अविज्जमानता. तस्मिं त्वालोपे कम्माधिकरणेसु-पासादा सङ्कमेय्यपासादमभिरूहित्वा सङ्कमेय्याति अत्थो. तथा-हत्थिक्खण्धा सङ्कमेय्या, अभिधम्मा पुच्छन्ति अभिधम्मं सुत्वा वा. अभिधम्मा कथयन्ति, अभिधम्मं पठित्वा वा. आसना वुट्ठहेय्य आसने निसीदित्वा वा. दिसत्थवाचीहि योगे दिसत्थे व -इतो सा पुरिमा दिसा, इतो सा दक्खिणा दिसा, इतो सा पच्छामा दिसा, इतो सा उत्तरा दिसा, अवीचितो उपरि भवग्गं, उद्धं पादतला अधो केसमत्थका इच्चादि. [SL Page 126] [\x 126/] Disatthe puratthimato दक्खिणतोति आदि एत्थ पन सत्तमियत्थे तोप्पच्चयोपि भविस्सति. विभत्तं नाम सयं विभत्तस्सेव तदञ्ञतो गुणेन विभजनं. तस्मिं विभत्ते-यतो पणीततरो वा विसिट्ठतरो वा नत्थि, अत्तदन्तो ततो वरं, किञ्चापि दानतो सीलमेव वरं, ततो मया असुकेन वा बहुतरं सुतं, सीलमेव सुता सेय्यो. छट्ठि च. छन्नवुतीनं पासण्डधम्मानं पवरं यदिदं सुगतविनयो. आरतिप्पयोगो नाम विरमणत्थसद्दप्पयोगो. तत्थ-आरति विरति पापा. पाणातीपाता वेरमणी, अदिन्नादानतो पटिविरतो, अप्पटिविरता मुसावादा. सुद्धप्पयोगे-लोभनीयेहि धम्मेहि सुद्धो असंसट्ठो, मातितो च पितितो च सुद्धो अनुपक्कुट्ठो अगरहितो. पमोचनत्थप्पयोगे-परिमुत्तो दुक्खस्माति वदामि. मुत्तो मारबण्धना, न ते मुच्चन्ति मच्चुना, मुत्तोहं सब्बपासेहि. हेत्वत्थे सरूपेकसेसस्स गहितत्ता हेत्वत्थप्पयोगे च सब्बनामतो-कस्मा नु तुम्हे दहरा न मीयथ, कस्मा इधेव मरणं भविस्सति, कस्मा हेतुना, यस्मा च कम्मानि करोन्ति, यस्मातिह भिक्खवे, तस्मातिह भिक्खवे एवं सिक्खितब्बं, तस्मा बुद्धोस्मि ब्राह्मण, यस्मा कारणा, तस्मा कारणा, किंकारणा. दुतिया छट्ठि च. किं कारणं, तं किस्स हेतु, किस्स तुम्हे किलमथ, केन हेतुना, येन कारणेन येनमिधेकच्चे सत्ता, तेन निमित्तेन तेन वुत्तमिच्चादिसु हेत्वत्थे चाति ततिया. विवित्तं नाम विवेचनं-तदत्थयोगे. विचितो पापका धम्मा, विविच्चेव कामेभि, विविच्च पमाणत्थे ततिया च. आयामतो च वित्थारतो च योजनं, गम्भीरतो च पुथुलतो च योजनं, चण्दभागाय परिमाणं, परिक्खेपतो नवयोजनसतपरिमाणो मज्झिमदेसो, दीघसोनव विदत्थियो सुगतविदत्थिया पमाणिका कारेतब्बा. रतब्बा. एत्थ च स्मास्मिन्नं इच्चादितो स्मा च, सो वाति च वित्तते. दीघोरेहि. 302-106. दीघ ओर इच्चेतेहि स्मावचनस्स सो आदेसो होति वाचि सो आदेसो, दीघसो, दीघतो vÃ. [SL Page 127] [\x 127/] ततिया च. योजनं आयामेन योजनं वित्थारेन योजनं उब्बेधेन सासपरासि. पठमत्थवाचकेन पुब्बसद्देन योगो पुब्बयोगो. एत्थ च पुब्बग्गहणं अदिसत्थवुत्तिनो पुब्बादिगहणस्सुपलक्खणन्ति दट्ठब्बं. तेन परादियोगेपि. यथा-पुब्बेव मे भिक्खवे सम्बोधा, इतो पुब्बे नाहोसि, ततो परं पच्चन्तिमा जनपदा, धातुलिङ्गेहि पराप्पच्चया, ततो अपरेन समयेन, ततो उत्तरिम्पि इच्चादि. बण्धनत्थयोगे बण्धनहेतुम्हि इणे ततिया च. सतस्माबद्धो नरो रञ्ञा. सतेन वा बद्धो नरो. फलसाधनहेतुभूतस्स गुणस्स वचनं गुणवचनं, तस्मिं गुणवचने. ततिया च. इस्सरिया जनं रक्खति राजा, इस्सरियेन चा. सीलतो नं पसंसन्ति, सीलेन वा. पञ्ञाय विमुत्तमनो इच्चादि. पञ्हकथनेसु-कुतो सित्वं, कुतो भवं, पाटलिपुत्ततो. एत्थ च कथनं नाम विसज्जनं. थोकत्थे-असत्त*वचने करणे. ततिया च. थोका मुच्चति, थोकेन वा मुच्चति. अप्पमत्तका मुच्चति, अप्पमत्तकेन वा. किच्छा मुच्चति, किच्छेन वा. अकत्तरि अकारके ञापकहेतुम्हि - कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता उप्पन्नं होति चक्खुविञ्ञाणं न ताविदं नामरूपं अहेतुकं. सब्बत्थ सब्बदा सब्बेसञ्च एकसदिसभावापत्तितो हुत्वा अभावतो निच्चा उदयव्ययपीळना. दुक्खा अवसवत्तित्ता अनत्ताति तिलक्खणं. पञ्चमीति वत्तते. कारणत्थे च. 303-298. करोति अत्तनो फलन्ति कारणं, कारकहेतु तस्मिं कारणत्थे च पञ्चमीविभत्ति होति. विकप्पेनायं, हेत्वत्थे ततियाय च विहितत्ता. अननुबोधा अप्पटिवेधा चतुन्नं अरियसच्चानं यथाभूतं अदस्सना एवमिदं दीघमद्धानं सण्धावितं संसरितं, अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो इच्चादि. Asatva. [SL Page 128] [\x 128/] कस्मिं अत्थे छट्ठि? सामिस्मिं छट्ठी. को च सामि. यस्स वा परिग्गहो तं सामि. परि गय्हतीति = परिग्गहो. यो यस्स परिग्गहो आयत्तो सम्बण्धी तम्पति सो अत्थो सामिसञ्ञो होति. वाग्गहणेन सामितब्बरुजादियोगेपि. एत्थ च किरयाभि सम्बण्धाभावा न कारकता सम्भवति. सामिभावो हि किरयाकारकभावस्स फलभावेन गहितो. तथा हि: रञ्ञो पुरिसोति वुत्ते यस्मा राजा ददाति पुरिसो च पतिगण्हाति तस्मा राजपुरिसोति विञ्ञायति. एवं सो यस्स आयत्तो सेवकादिभावेन वा भण्डभावेन वा samÅpasamÆhÃvayavavikÃrakÃriyaavatthÃjÃtiguïakirayÃdivasena वा तस्स सब्बस्सपि सो सम्बण्धधारभूतो विसेसनट्ठानिआगमिवसेन तिविधोपि अत्थो सामि नामाति गहेतब्बो. वुत्तञ्च: "किरयाकारकसञ्जातो अस्सेदम्भावहेतुको, सम्बण्धो नाम सो अत्थो तत्थ छट्ठी विधीयते. पारतन्त्यं हि सम्बण्धो तत्थ छट्ठी भवे तितो. उपाधिट्ठानागमितो न विसेस्सादितो tito"ti. विसेसनतो ताव: रञ्ञो पुरिसो. एत्थ च राजा पुरिसं अञ्ञसामितो विसेसेति निवत्तेतीति विसेसनं. पुरिसो तेन विसेसीयतीति विसेसितब्बो. एवं सब्बत्थ विसेसितब्बयोगे विसेसनतोव छट्ठी. भण्डेन सम्बण्धे-पहूतं मे धनं सक्क, एकस्स पटिविंसो, भिक्खुस्स पत्तचीवरं. समीपसम्बण्धे-अम्बवनस्स अवदूरे, निब्बाणस्सेव सन्तिके. समूहसम्बण्धे-सुवण्णस्स रासि, भिक्खूनं समूहो. अवयवसम्बण्धे-मनुस्सस्सेव ते सीसं, रुक्खस्स साखा. विकारसम्बण्धे-सुवण्णस्स विकति, भट्ठधञ्ञानं सत्तु. कारियसम्बण्धे-यवस्स अङ्कुरो, मेघस्स सद्दो, पुत्तापि तस्स बहवो, कम्मानं फलं विपाको. अवत्थासम्बण्धे-खण्धानं पातुभावो, खण्धानं जरा, खण्धा नं bhedo. [SL Page 129] [\x 129/] जातिसम्बण्धे-मनुस्सस्स भावो, मनुस्सानं जाति. गुणसम्बण्धे-सुवण्णस्स वण्णो, वण्णो न खीयेथ तथागतस्स. बुद्धस्स गुणघोसो, पुप्फानं गण्धो, फलानं रसो, चित्तस्स फुसना, सिप्पिकानं सतं नत्थि, तिलानं मुट्ठि, तेसं समायोगो, सण्धिनो विमोक्खो, तथागतस्स पञ्ञा पारमिं आरब्भ पुब्बचरियं वा, सुखं ते, दुक्खं ते, चेतसो परिवितक्को उदपादि, पञ्ञाय पटुभावो, रूपस्स लहुता, रूपस्स मुदुता, रूपस्स उपचयो. किरयासम्बण्धे-पादस्स उक्खेपनं, पादस्स अवक्खेपनं वा. हत्थस्स सम्मिञ्जनं, पादानं पसारणं, धातूनं गमनं, धातूनं येव ठानं निसज्जा सयनं वा, तथागतस्स नामगोत्तादि, तस्स कारणं, तस्स मातापितरो, तस्स पुरतो पातुरहोसि, तस्स पच्छतो पच्छतो, नगरस्स दक्खिणतो, वस्सानं ततिये मासे, न तस्स उपमा, कुवेरस्स बलि इच्चादि. हानितो यमेदन्तस्सादेसो. ओ अवस्स आगमितो पुथस्सागमो इच्चादि. सामियोगे सक्को देवानमिण्दो, मिगानं राजा. तब्बरुजादियोगे-महासेनापतीनं उज्झापेतब्बं विक्कण्दितब्बं विरचितब्बं, देवदत्तस्स रुजति, तस्स रोगो उप्पज्जि, रजकस्स वत्थं ददाति, मुसावादस्स ओत्तप्पं इच्चादि. क्वचि, ततियासत्तमीनन्ति च वत्तते. छट्ठी च. 304-310. ततियासत्तमीनमत्थे क्वचि छट्ठिविभत्ति होति. यजस्स करणे-पुप्फस्स बुद्धं यजति, पुप्फेन वा घतस्स अग्गिं जुहोति. सुहितत्थयोगे- पत्तं ओदनस्स पूरेत्वा, ओदनेनाति अत्थो. इममेव कायं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति, पूरं हिरञ्ञसुवण्णस्स, पूरति बालो पापस्स. तुल्यत्थकिमलमादियोगे-पितुस्स तुल्यो, पितरा वा तुल्यो. मातु सदिसो, मातरा सदिसो वा. किं तस्स तुट्ठस्स, किं तेन तुट्ठेनाति अत्थो. अलं तस्स तुट्ठस्स. कत्तरि कतप्पच्चयोगे-सोभना कच्चायनस्स कति, कच्चायनेन वा. रञ्ञो सम्मतो, रञ्ञा वा. एवं रञ्ञो [SL Page 130] [\x 130/] पूजितो, रञ्ञो सक्कतो, रञ्ञो अपचितो, रञ्ञो मानितो, अमतं तेसं भिक्खवे अपरिभुत्तं येसं कायगतासति अपरिभुत्ता इच्चादि. सत्तमियत्थे कुसलादियोगे-कुसला नच्चगीतस्स सिक्खिता चतुरित्थियो, कुसलो त्वं रथस्स अङ्गपच्चङ्गानं, कुसलो मग्गस्स, कुसलो अमग्गस्स, सन्ति हि भन्ते उळारा यक्खा भगवतो पसन्ना. दिवसस्स तिक्खत्तु दिवसे तिक्खत्तुं वा. मासस्स द्विक्खत्तुं इच्चादि. क्वचि, छट्ठीति च वत्तते. दुतियापञ्चमीनञ्च. 305-311. दुतियापञ्चमीनमत्थे च क्वचि छट्ठीविभत्ति होति. दुतियत्थे कम्मणि कितकयोगे-तस्स भवन्ति चत्तारो, सहसा कम्मस्स कत्तारो, अमतस्स दाता, भिन्नानं सण्धाता सहितानं अनुप्पदाता, बोधेता पजाय, कम्मस्स कारको नत्थि विपाकस्स च वेदको, अविसंवादको लोकस्स, पापानं अकरणं सुखं, चतुन्नं महाभूतानं उपादाय पसादो, अच्छरियो अरजकेन वत्थानं रागो, अच्छरियो अगोपालकेन गावीनं दोहो. तथा सरिच्छादीनं कम्मणि-मातु सरति, मातरं सरति. न तेसं कोचि सरति सत्तानं कम्मपच्चया, पुत्तस्स इच्छति, पुत्तमिच्छति. करोतिस्स पतियतने च- पतियतनं = अभिसङ्खारो. उदकस्स पतिकुरुते. उदकं पतिकुरुते. कण्डस्स पतिकुरुते, कण्डं पतिकुरुते. पञ्चमियत्थे-परिहानिभयत्थयोगे-अस्सवणता धम्मस्स परिहायन्ति, किन्नुखो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनो, भीतो चतुन्नं आसिविसानं इच्चादि. क्ववीति किं? गम्भीरञ्च कथं कत्ता, कालेन धम्मिं कथं भासिता होति, परेसं पुञ्ञानि अनुमोदिता, बुज्झिता सच्चानि, कटं कारको, पसवो घातुको. तथा न निट्ठादिसु च-सुखकामी विहारं गतो, रथं कतवन्तो, रथं कतावी, कटं कत्वा, कटं करोन्तो, कटं करानो, कटं कुरुमानो इच्चादि. [SL Page 131] [\x 131/] कस्मिं अत्थे सत्तमी? ओकासे सत्तमी. को च ओकासो? योधारो तमोकासं. आधारीयति अस्मिन्ति = आधारो, अधिकरणं. कत्तुकम्मसमवेतानं निसज्जपचनादिकिरयानं पतिट्ठानट्ठेन यो आधारो तं कारकं ओकाससञ्ञं होति. कटे निसीदति देवदत्तो. थालियं ओदनं पचति. एत्थ हि देवदत्ततण्डुलानं कत्तुकम्मानं धारणतो तं समवेतं आसनपचनसङ्खातं किरियं धारेन्ति नाम. सो पनायमोकासो चतुब्बिधो व्यापिको ओपसिलेसिको सामीपिको वेसयिकोति. तत्थ व्यापिको नाम यत्थ सकलोपि आधारभूतो अत्थो आधेय्येन पत्थटो होति, यस्मिञ्च आधेय्यभूतं किञ्चि व्यापित्वा तिट्ठति. तं यथा: तिलेसु तेलं अत्थि, खीरेसु जलं, दधिम्हि सप्पीति. ओपसिलेसिको नाम पच्चेकसिद्धानं भावानं यत्थ उपसिलेसेन उपगमो होति, यस्मिञ्च आधेय्यो उपसिलिस्सति अललीयित्वा तिट्ठति. तं यथा: आसने निसिन्नो सङ्घो, थालियं ओदनं पचति, घटेसु उदकमत्थि, दूरे ठितो, समीपे ठितोति. सामीपिको नाम यत्थ समीपे समीपिवोहारं कत्वा तदायत्तवुत्तितादीपनत्थं आधारभावो विकप्पीयति. यथा:- गङ्गायं घोसो वसति, गङ्गाय समीपे वजो वसतीति अत्थो. भगवा सावत्थियं विहरति जेतवने, सावत्थिया समीपेति अत्थो. वेसयिको नाम यत्थ अञ्ञत्थाभाववसेन देसन्तरावच्छेदवसेन वा आधारपरिकप्पो. तं यथा: आकासे सकुणा चरन्ति, भूमिसु मनुस्सा, जलेसु मच्छा, पादेसु पतितो, पापस्मिं रमती मनो, पसन्नो बुद्धसासने, पञ्ञाय साधु, विनये निपुणो, मातरि साधु, पितरि निपुणो इच्चादि. [SL Page 132] [\x 132/] Sabbopi वायमाधारो पधानवसेन परिकप्पितवसेन वा किरयाय पतिट्ठा भवतीति ओकासोत्वेव वुत्तोति वेदितब्बो. वुत्तम्पि चेतं: "किरिया कत्तुकम्मानं यत्थ होति पतिट्ठिता, ओकासोति पवुत्तो सो चतुद्धा व्यापिकादितो. व्यापिको तिलखीरादि कटो ओपसिलेसिको, सामीपिकोति गङ्गादि आकासो विसयो mato"ti. छट्ठि, सत्तमीति च अधिकारो. सामिस्सराधिपतिदायादसक्खिपतिभूपसुत कुसलेहि च. 306-305. सामि इस्सर अधिपति दायाद सक्खि पतिभू पसुत कुसल इच्चेतेहि योगे छट्ठीविभत्ति होति सत्तमी च. उभयत्थं वचनं. गवं सामी, गोसु सामी. गवं इस्सरो, गोसु इस्सरो. गवं अधिपति, गोसु अधिपति. गवं दायादो, गोसु दायादो. गवं सक्खि, गोसु सक्खि. गवं पतिभू, गोसु पतिभू. गवं पसुतो, गोसु पसुतो. गवं कुसलो, गोसु कुसलो. निद्धारणे च. 307-306. नीहरित्वा धारणं = निद्धारणं, जातिगुणकिरयानामेहि समुदायतो एकदेसस्स पुथक्करणं. तस्मिं निद्धारणत्थे गम्यमाने ततो समुदायवाचिलिङ्गम्हा छट्ठीविभत्ति होति सत्तमी च. मनुस्सानं खत्तियो सूरतमो, मनुस्सेसु खत्तियो सूरतमो. कण्हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा. अद्धिकानं धावन्तो सीघतमो, अद्धिकेसु धावन्तो सीघतमो. आयस्मा आनण्दो अरहतं अञ्ञतरो अहोसि, अरहन्तेसु वा इच्चादि. अनादरे च. 308-207. अनादरे च गम्यमाने भाववता लिङ्गम्हा छट्ठिविभत्ति होति सत्तमी च. अकामकानं मातापितुन्नं रुदन्तानं पब्बजि, मातापितुसु रुदन्तेसु पब्बजि. आकोटयन्तो सो नेति सिविराजस्स पेक्खतो, मच्चु गच्छति आदाय पेक्खमाने महाजने. * सामिपिको tu-ekaccesu. [SL Page 133] [\x 133/] कम्मकरणनिमित्तत्थेसु सत्तमी. 309-312. कम्म करण निमित्त इच्चेतेस्वत्थेसु लिङ्गम्भा सत्तमी विभत्ति होति. कम्मत्थे-भिक्खूसु अभिवादेन्ति मुद्धनि चुम्बित्वा, पुरिसस्स बाहासु गहेत्वा. करणत्थे-नग्गा हत्थेसु पिण्डाय चरन्ति, समणा पत्तेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति, सोपि मं अनुसासेय्य सम्पटिच्छामि मत्थके. निमित्तत्थे-दीपि चम्मेसु हञ्ञते, कुञ्जरो दन्तेसु हञ्ञते, अणुमत्तेसु वज्जेसु भयदस्सावी, सम्पजानमुसावादे पाचित्तियं. मुसावादनिमित्तं मुसावादप्पच्चयाति अत्थो. सत्तमीति अधिकारो. सम्पदाने च. 310-313. सम्पदानत्थे च लिङ्गम्हा सत्तमीविभत्ति होति. सङ्घे दिन्नं महप्फलं सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि. या पलालमयं मालं नारी दत्वान चेतिये, अलत्थ कञ्चनमयं मालं बोज्झङ्गिकञ्च सा. पञ्चम्यत्थे च. 311-314. पञ्चम्यत्थे लिङ्गम्हा सत्तमीविभत्ति होति. कदलीसु गजे रक्खन्ति. कालभावेसु च. 312-315. कालो नाम निमेस खण लव मुहुत्त पुब्बण्हादिको. भावो नाम किरिया सा चेत्थ किरियन्तरूपलक्खणाव अधिप्पेतं. तस्मिं कालत्थे च भावलक्खणे भावत्थे च लिङ्गम्हा सत्तमीविभत्ति होति. काले-पुब्बण्हसमये गतो, सायण्हसमये आगतो, अकाले वस्सति तस्स काले तस्स न वस्सति, फुस्समासम्हा तीसु मासेसु वेसाखमासो, इतो सतसहस्सम्हि कप्पे उप्पज्जि चक्खुमा. भावेन भावलक्खणे- भिक्खुसङ्घेसु भोजियमानेसु गतो, भुत्तेसु आगतो, गोसु दुय्हमानासु गतो, दुद्धासु [SL Page 134] [\x 134/] आगतो, जायमानो खो सारिपुत्त बोधिसत्ते अयं दससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधि. पासाणा सक्खरा चेव कठला खाणुकण्टका, सब्बे मग्गा विवज्जेन्ति गच्छन्ते लोकनायके. इमस्मिं सति इदं होति इच्चादि. उपाध्यधिकिस्सरवचने. 313-316. द्विपदमिदं. अधिकत्थे इस्सरत्थे च वत्तमानेहि उप अधि इच्चेतेहि योगे अधिकिस्सरवचने गम्यमाने लिङ्गम्हा सत्तमीविभत्ति होति. अधिकवचने-उप खारियं दोणो, खारिया दोणो अधिकोति अत्थो. तथा उप निक्खे कहापणं, अधि देवेसु बुद्धो, सम्मुतिउपपत्तिविसुद्धिदेवसङ्खातेहि tividhehipi devehi sabba¤¤Á buddhova adhikoti attho. Issaravacane - adhi brahmadatte पञ्चाला, ब्रह्मदत्तिस्सरा पञ्चालाति अत्थो. मण्डितुस्सुक्केसु ततिया च. 314-316 मण्डित उस्सुक्क इच्चेतेस्वत्थेसु गम्यमानेसु लिङ्गम्हा ततियाविभत्ति होति सत्तमी च. मण्डितसद्दो पनेत्थ पसन्नत्थवाचको, उस्सुक्कसद्दो सईहत्थो. ञाणेन पसन्नो, ञाणस्मिं पसन्नो. ञाणेन उस्सुक्को, ञाणस्मिं उस्सुक्को सप्पुरिसो. कारकं छब्बिधं सञ्ञावसा छब्बीसतीविधं, पभेदा सत्तधा कम्मं कत्ता पञ्चविधो भवे. करणं दुविधं होति सम्पदानं तिधा मतं, अपादानं पञ्चविधं आधारो तु चतुब्बिधो. विभत्तियो पन पच्चत्तवचनादिवसेन अट्ठविधा भवन्ति यथाह: "पच्चत्तमुपयोगञ्च करणं सम्पदानियं, निस्सक्कसामिवचनं bhummamÃlapanaÂÂhama"nti. इति रूपसिट्ठियं कारककण्डो tatiyo. [SL Page 135] [\x 135/] Atha नामानमेवञ्ञमञ्ञसम्बण्धीनं समासोति नामनिस्सितत्ता सयञ्च नामिकत्ता नामानन्तरं समासो वुच्चते. सो च सञ्ञावसेन छब्बिधो. अब्ययीभावो, कम्मधारयो, दिगु, तप्पुरिसो, बहुब्बीहि,द्वण्दो चाति. तत्र पठमं अब्ययीभावसमासो वुच्चते. सो च निच्चसमासोति अस्सपदविग्गहो. उपनगरं इतीध:-उपसद्दतो पठमेकवचनं सि. तस्स उपसग्गपरत्ता सब्बासमावुसोपसग्गनिपातादीहि चाति लोपो. नगरसद्दतो छट्ठेकवचनं नगरस्स समीपन्ति अञ्ञपदेन विग्गहे- नामानं समासो युत्तत्थोति समासविधाने सब्बत्थ वत्तते. उपसग्गनिपातपुब्बको अब्ययीभावो. 315-321. उपसग्गपुब्बको निपातपुब्बको च नामिको युत्तत्थे तेहेव अत्तपुब्बगेहि उपसग्गनिपातेहि सह निच्चं समासीयते सो समासो अब्ययीभावसञ्ञो च होति. इध अब्ययीभावादिसञ्ञाविधायकसुत्तानेव वा सञ्ञाविधानमुखेन समासविधायकानीति दट्ठब्बा. तत्थ अब्ययमिति उपसग्गनिपातानं सञ्ञा लिङ्गवचनभेदेपि व्ययरहितत्ता. अब्यायानं अत्थं विभावयतीति = अब्ययीभावो. अब्ययत्थपुब्बङ्गमत्ता. अनब्ययं अब्ययं भवतीति वा = अब्ययीभावो. पुब्बपदत्थप्पधानो हि अब्ययीभावो. एत्थ च उपसग्गनिपातपुब्बकोति वुत्तत्ता उपसग्गनिपातानमेव पुब्ब निपातो. नामानं समासो युत्तत्थो. 316-318. तेसं नामानं पयुज्जमानपदत्थानं यो युत्तत्थो सो समाससञ्ञो होति. तदञ्ञं वाक्यमिति रूळ्हं. नामानि स्यादिविभत्त्यन्तानि समस्सतेति = समासो, सङ्खिपीयतीति अत्थो. वुत्तं हि:- "समासो पदसङ्खेपो पदप्पच्चयसंहितं, तद्धितं नाम होतेवं विञ्ञेय्यं tesamantara"nti. [SL Page 136] [\x 136/] दुविधञ्चस्स समसनं सद्दसमसनमत्थसमसनञ्च. तदुभयम्पि लुत्तसमासे परिपुण्णमेव लब्भति. अलुत्तसमासे पन अत्थ समसनमेव विभत्तिलोपाभावतो तत्थापि वा एककपदत्तुपगमनतो दुविधम्पि लब्भतेव. द्वे हि समासस्स पयोजनानि एकपदत्तमेकविभत्तित्तञ्च. द्वे हि समासस्स पयोजनानि एकपदत्तमेकविभत्तित्तञ्च. युत्तो सङ्गतो सम्बण्धो वा अत्थो यस्स सोयं युत्तत्थो. एतेन सङ्गतत्थेन युत्तत्थ वचनेन भिन्नत्थानं एकत्थभावो समासस्स लक्खणन्ति वुत्तं होति. एत्थ च नामानन्ति वचनेन देवदत्तो पवतीति आदिसु आख्यातेन समासो न होतीति दस्सेति. सम्बण्धत्थेन युत्तत्थग्गहणेन पन भटो रञ्ञो पुत्तो देवदत्तस्साति आदिसु अञ्ञमञ्ञानपेक्खेसु देवदत्तस्स तण्हा दन्ताति आदिसु च अञ्ञमञ्ञसापेक्खेसु अयुत्तत्थताय समासो न होतीति दीपेति. अत्थवसा विभत्तिविपरिणामोति विपरिणामेन युत्तत्थानन्ति वत्तते. तेसं विभत्तियो लोपा च. 317-319. इध पदन्तरेन वा तद्धितप्पच्चयेहि वा आयादिप्पच्चयेहि वा एकत्थिभूता युत्तत्था नाम. तेन तेसं युत्तत्थानं समासानं तद्धितायादिप्पच्चयानञ्च विभत्तियो लोपनीया होन्तीति अत्थो. समासग्गहणाधिकारे पन सति तेसं गहणेन वा तद्धितायादिप्पच्चयन्तविभत्तिलोपो. चग्गहणं पभङ्करादिसु लोपनिवत्तनत्थं. विपरिणामेन लुत्तासु विभत्तीसूति वत्तते, युत्तत्थग्गहणञ्च. पकति चस्स सरन्तस्स. 318-230. लुत्तासु विभत्तीसु सरन्तस्स अस्स युत्तत्थभूतस्स तिविधस्सपि लिङ्गस्स पकतिभावो होति. चसद्देन किं समुदय इदप्पच्चयतादिसु निग्गहीतन्तस्सापि. निमित्ताभावे नेमित्तिकाभावस्स इध अनिच्छितत्ता अयमति देसो. सकत्थविरहेनिध समासस्स लिङ्गसभावाभावा विभत्तुप्पत्तियमसम्पत्तायं नामव्यपदेसातिदेसमाह: तद्धितसमासकितका नामंवा तवेतूनादिसु च. 319-603. तद्धितन्ता कितकन्ता समासा च नाममिव दट्ठब्बा तवेतूनत्वानत्वादिप्पच्चयन्ते वज्जेत्वा. [SL Page 137] [\x 137/] चग्गहणं किच्चप्पच्चयैत्थिप्पच्चयन्तादिस्सपि नामव्यपदेसत्थं. इध समासग्गहणं अत्थवतं समुदायानं नामव्यपदेसो समासस्सेवाति नियमत्थन्ति अपरे. अब्ययीभावोति वत्तते. सो नपुंसकलिङ्गो. 320-322. सो अब्ययीभावसमासो नपुंसकलिङ्गोव दट्ठब्बोति नपुंसकलिङ्गत्तं. एत्थ हि सतिपि लिङ्गस्सातिदेसे अधिपञ्ञन्ति आदिसु अधिञाणन्ति आदिरूपप्पसङ्गो न होति सद्दन्तरत्ता. तिपञ्ञन्ति आदिसु विय दट्ठब्बं. न चायं अतिदेसो. सुत्ते अतिदेस लिङ्गस्स इवसद्दस्सादस्सनतो. पुरे विय स्यादुप्पत्ति. क्ववीति वत्तते. अं विभत्तीनमकारन्तब्ययीभावा. 321-343. तस्मा अकारन्ता अब्ययीभावा परासं विभत्तीनं क्वची अं होति. सेसं ञेय्यं. तं उपनगरं, नगरस्स समीपं तिट्ठतीत्यत्थो. तानि उपनगरं. आलपनेपेवं. तं उपनगरं पस्स. तानि उपनगरं. न पञ्चम्यायमम्भावो क्वचीति अधिकारतो, ततियासत्तमीछट्ठीनन्तु होति विकप्पतो. उपनगरं कतं उपनगरेन वा, तेभि उपनगरं, उपनगरं देभि, तेसं उपनगरं, उपनगरा आनय उपनगरम्हा उपनगरस्मा, उपनगरेहि, उपनगरं सन्तकं उपनगरस्स वा, तेसं उपनगरं, उपनगरं निधेहि उपनगरे उपनगरम्हि उपनगरस्मिं, उपनगरं, उपनगरेसु वा. एवं-उपकुम्भं. अभावे:-दरथानं अभावो = निद्दरथं, निम्मसकं. पच्छाअत्थे:-रथस्स पच्छा = अनुरथं, अनुवातं. योग्गतायं-यथास्सरूपं = अनुरूपं, रूपयोग्गन्ति अत्थो. वीच्छायं:-अत्तानमत्तानं पति पच्चत्तं, अद्धमासं अद्धमासं अनु = अण्वद्धमासं. आनुपुब्बियं:-जेट्ठानं अनुपुब्बो = अनुजेट्ठं. [SL Page 138] [\x 138/] पटिलोमे:- सोतस्स पटिलोमं = पटिसोतं, पटिपथं, पटिवातं, अत्तानं अधिकिच्च पवत्तं = अज्झत्तं. मरियादाभिविधिसु:-à पाणकोटिया = आपाणकोटिकं. क्वचि समासन्तगतानमकारन्तोति कप्पच्चयो. आ कुमारेहि यसो = आकुमारं यसो, कच्चायनस्स. समिद्धियं-भिक्खाय समिद्धीति अत्थे समासे नपुंसकलिङ्गत्ते व कते: समासस्स अन्तोति च वत्तमाने- सरो रस्सो नपुंसके. 232-234. नपुंसके वत्तमानस्स समासस्स अन्तो सरो रस्सो होति. एत्थ च अब्ययीभावग्गहणं नानुवत्तेतब्बं, तेन द्विगुद्वण्दबहुब्बीहीसुपि नपुंसके वत्तमानसमासन्तसरस्स रस्सन्तं सिद्धं होति. अंविभत्तीनमिच्चादिना अमादेसो सुभिक्खं. गङ्गाय समीपे वत्ततीति = उपगङ्गं, मणिकाय समीपं = उपमणिकं इत्थीसु अधिकिच्चाति अत्थे समासनपुंसकत्तरस्सत्तादिसु कतेसु: अब्ययीभावा विभत्तीनन्ति च वत्तते. अञ्ञस्मा लोपो च. 323-345. अकारन्ततो अञ्ञस्मा अब्ययीभावसमासा परासं विभत्तीनं लोपो होति. अधित्थि. इत्थीसु अधिकिच्च कथा पवत्ततीति अत्थो. अधित्थियस्स, अधित्थि कतं इच्चादि. एवं-अधिकुमारि. वधुया समीपं-उपवधु. गुन्नं समीपं = उपगु ओकारस्स रस्सत्तमुकारो. एवं उपसग्ग पुब्बको. निपातपुब्बको यथा:-बुड्ढानं पटिपाटि ये बुड्ढाति वा यथाबुड्ढं. पदत्थानतिक्कमे:- यथाक्कमं, यथासत्ति. यथाबलं करोति, बलमनतिक्कमित्वा करोतीति अत्थो. जीवस्स यत्तको परिच्छेदो = यावजीवं. यावतायुकं कप्पच्चयो. यत्तकेन अत्थो-यावदत्थं. पब्बतस्स परभागो = तिरोपब्बतं. तिरोपाकारं, तिरोकुड्डं. पासादस्स anto = anto [SL Page 139] [\x 139/] पासादं. अन्तोनगरं, अन्तोवस्सं नगरतो बहि = बहिनगरं. पासादस्स उपरि = उपरिपासादं. उपरिमञ्चं. मञ्चस्स हेट्ठा = हेट्ठामञ्चं. हेट्ठापासादं. भत्तस्स पुरे = पुरेभत्तं एवं पच्छाभत्तं. साकल्लत्थे:- सह मक्खिकाय समक्खिकं भुञ्जति. न किञ्चि परिवज्जेतीति अत्थो. तेसु वुद्धिति आदिना सहसद्दस्स सो. गङ्गाय ओरं-ओरगङ्गमिच्चादि. अब्ययीभावसमासो निट्ठितो. अथ कम्मधारयसमासो वुच्चते. सो च नवविधो. विसेसनपुब्बपदो, विसेसनुत्तरपदो, विसेसनोभयपदो, उपमानुत्तरपदो, सम्भावनापुब्बपदो, अवधारणपुब्बपदो, ननिपातपुब्बपदो, कुपुब्बपदो, पादिपुब्बपदो चाति. तत्थ विसेसनपुब्बपदो ताव. महन्त पुरिस इतीध:- उभयत्थ पठमेकवचनं सि. तुल्याधिकरणभावप्पसिद्धत्थं चसद्दतसद्दप्पयोगो. महन्तो च सो पुरिसो चाति विग्गहे: इतो परं विभासा रुक्खतिण इच्चादितो विभासाति समासविधाने सब्बत्थ वत्तते. द्विपदे तुल्याधिकरणे कम्मधारयो. 324-326. द्वे पदानि नामिकानि तुल्याधिकरणानि अञ्ञमञ्ञेन सह विभासा समस्यन्ते तस्मिं द्विपदे तुल्याधिकरणे सति सो समासो कम्मधारयसञ्ञो च होति. द्वे पदानि = द्विपदं. तुल्यं समानं अधिकरणं अत्थो यस्स पदद्वयस्स तं = तुल्याधिकरणं तस्मिं द्विपदे तुल्याधिकरणे भिन्नप्पवत्तिनिमित्तानं द्विन्नं पदानं विसेसनविसेसितब्बभावेन एकस्मिं अत्थे पवत्ति तुल्याधिकरणता. कम्ममिव द्वयं धारयतीति = कम्मधारयो. यथा कम्मं किरियं पयोजनञ्च द्वयं धारयति कम्मे सति किरियाय पयोजनस्स च सम्भवतो, तथा अयं समासो एकस्स अत्थस्स द्वे नामानि धारयति अस्मिं समासे सति एकत्थजोतकस्स नामद्वयस्स सम्भवतो. पुरे विय समासञ्ञा विभत्तिलोपपकतिभावा. समासेनेव तुल्याधिकरणभावस्स वुत्तत्ता वुत्तट्ठानमप्पयोगोति चसद्दतसद्दानमप्पयोगो. [SL Page 140] [\x 140/] महतं महा तुल्याधिकरणे पदे. 325-332. महन्तसद्दस्स महा होति तुल्याधिकरणे उत्तरपदे परे. महतन्ति बहुवचनग्गहणेन क्वचि महआदेसो च. एत्थ च विसेसनस्स पुब्बनिपातो विसेसनभूतस्स पुब्बपदस्स महादेसविधानतोव विञ्ञायति. कम्मधारयो दिगूति च वत्तते. उभे तप्पुरिसा. 326-328. उभे कम्मधारयदिगुसमासा तप्पुरिससञ्ञा होन्ति. तस्स पुरिसो = तप्पुरिसो. तप्पुरिससदिसत्ता अयं समासोपि अण्वत्थसञ्ञाय तप्पुरिसोति वुत्तो. यथा हि तप्पुरिससद्दो गुणमतिवत्तो तथा अयं समासोपि. उत्तरपदत्थप्पधानो हि तप्पुरिसो. ततो नामव्यपदेसे स्यादुप्पत्ति अयं पन तप्पुरिसो अभिधेय्यवचनो परलिङ्गो च. महापुरिसो महापुरिसा इच्चादि. पुरिससद्दसमं. एवं महावीरो, महामुनि. महन्तञ्च तं बलञ्चाति = महाबलं. महब्भयं, मह आदेसो. सन्तो च सो पुरिसो चाति = सप्पुरिसो, सन्तसद्दस्स सो भे बो चन्तेति एत्थ चसद्देन सन्तसद्दस्स समासे अभकारेपि सादेसो. तथा-पुब्बपुरिसो, अपरपुरिसो, पठमपुरिसो, मज्झिमपुरिसो, उत्तमपुरिसो, दन्तपुरिसो, परमपुरिसो, वीरपुरिसो, सेतहत्थि, कण्हसप्पो, नीलुप्पलं, रत्तुप्पलं, लोहितचण्दनं. क्वचि विहासाधिकारतो न भवति. यथा: पुण्णो मन्ताणि पुत्तो, चित्तो गहपति, सक्को देवराजाति. पुमा च सो कोकिलो चाति अत्थे समासे कते: लोपन्ति वत्तते. पुमस्स लिङ्गादिसु समासेसु. 327-222. पुम इच्चेतस्स अन्तो अकारो लोपमापज्जते लिङ्गादिसु परपदेसु समासेसु. [SL Page 141] [\x 141/] Ammo निग्गहीतं झलपेहीति मकारस्स निग्गहीतं. पुंकोकिलो. एवं पुन्नागो. खत्तिया च सा कञ्ञा चाति विग्गय्ह समासे कते: तुल्याधिकरणे पदे इत्थियम्भासितपुमित्थि पुमाव चेति च वत्तते. कम्मधारयसञ्ञे च. 328-334. कम्मधारयसञ्ञे च समासे इत्थियं वत्तमाने तुल्याधिकरणे उत्तरपदे परे पुब्बभूतो इत्थिवाचको सद्दो पुब्बेव भासितपुमा चे सो पुमा इव दट्ठब्बोति पुब्बपदे इत्थिप्पच्चयस्स निवुत्ति होति. खत्तियकञ्ञा खत्तियकञ्ञायो इच्चादि. एवं-रत्तलता, दुतियभिक्खा. ब्राह्मणी च सा दारिका चाति = ब्राह्मणदारिका. नागमाणविका. पुब्बपदस्सेवायं पुम्हावाति देसो. तेन खत्तियकुमारी, कुमारसमणी, तरुणब्राह्मणीति आदिसु उत्तरपदे इत्थिप्पच्चयस्स न निवुत्ति होति. इत्थियमिच्चेव किं? कुमारीरतनं, समणीपदुमं. भासितपुमाति किं? गङ्गानदि, तण्हानदि, पठवीधातु, नण्दापोक्खरणी, नण्दादेवीति आदिसु पन सञ्ञासद्दत्ता न होति. तथा पुरत्थिमो च सो कायो चाति = पुरत्थिमकायो. एत्थ च कायेकदेसे कायसद्दो. एवं-पच्छिमकायो, उपरिमकायो, हेट्ठिमकायो, सब्बकायो, पुराणविहारो, नवावासो, कतरनिकायो, कतमनिकायो, हेतुप्पच्चयो. अबहुलं बहुलं कतत्ति = बहुलीकतं, जीवितप्पधानं नवकं = जीवितनवकमिच्चादि. विसेसनुत्तरपदे जिनवचनानुपरोधतो थेराचरिय-पण्डितादिविसेसनं परञ्च भवति. यथा: सारिपुत्तो च सो थेरो चाति = सारिपुत्तत्थेरो. एवं-महामोग्गल्लानत्थेरो, महाकस्सपत्थेरा, बुद्ध्घोसाचइअरियो, धम्मपालाचरियो, आचरियगुत्तिलोति वा महोसधो च सो पण्डितो चाति = महोसधपण्डितो. एवं-विधुर पण्डितो, वत्थुविसेसो. विसेसनोभयपदो यथा:-सीतञ्च तं उण्हञ्चाति = सीतुण्हं. सिनिद्धो च सो उण्हो चाति = सिनिद्धुण्हो, मासो. [SL Page 142] [\x 142/] खञ्जो च सो खुज्जो चाति खञ्जखुज्जो. एवं अण्धबधिरो. कताकतं, छिद्दावजिद्दं, उच्चावचं, छिन्नभिन्नं, सित्तसम्मट्ठं, गतपच्चागतं. उपमानुत्तरपदे अभिधानानुपरोधतो उपमानभूतं विसेसनं परम्भवति. यथा:सीहो विय = सीहो, मुनि च सो सीहो चाति = मुनिसीहो. एवं-मुनिवसभो, मुनिपुङ्गवो, बुद्धनागो, बुद्धादिच्चो. रंसि विय = रंसि, सङम्मो च सो रंसि चाति = सङम्मरंसि. एवं विनयसागरो. पुण्डरीकमिव = पुण्डरीको, समणो च सो पुण्डरीकोचाति = समणपुण्डरीको. समणपदुमो. चण्दो विय = चण्दो, मुखञ्च तं चण्दो चाति = मुखचण्दो. एवं मुखपदुमं इच्चादि. सम्भावनापुब्बपदे यथा: धम्मोति बुद्धि = धम्मबुद्धि. एवं धम्मसञ्ञा. धम्मसङ्खातो, धम्मसम्मतो, पाणसञ्ञिता, असुभसञ्ञा, अनिच्चसञ्ञा, अनत्तसञ्ञा, धातुसञ्ञा, धीतुसञ्ञा, अत्तसञ्ञा, अत्तदिट्ठि इच्चादि. अवधारणपुब्बपदो यथा:- गुणो एव धनं = गुणधनं. एवं सद्धाधनं, सीलधनं, पञ्ञारतनं. चक्खु एव इण्द्रियं = चक्खुण्द्रियं. एवं-चक्खायतनं, चक्खुधातु, चक्खुद्वारं, रूपारम्मणमिच्चादि. ननिपातपुब्बपदो यथा:-न ब्राह्मणोति अत्थे कम्मधारयमासे विभत्तिलोपादिम्हि च कते- उभे तप्पुरिसाति तप्पुरिससञ्ञा. अत्तन्नस्स तप्पुरिसे. 329-335. नस्स निपातपदस्स तप्पुरिसे उत्तरपदे सब्बस्सेव अत्तं होति. तप्पुरिसेकदेसत्ता तप्पुरिसो. अब्राह्मणो. न निसेधो सतो युत्तो देसादिनियमं विना, असतो चाफलो तस्मा कथमब्राह्मणोति चे. निसेधत्थानुवादेन पटिसेधविधि क्वचि, परस्स micchäÃïattakhyÃpanÃyopapajjate. दुविधो चस्सत्थो पसज्जपटिसेधपरियुदासवसेन. तत्थ यो असुरियंपस्सा राजदाराति आदिसु विय उत्तरपदत्थस्स सब्बथा अभावं दीपेति सो पसज्जप्पटिसेधवाची नाम. [SL Page 143] [\x 143/] Yo pana अब्राह्मणमानयाति आदिसु विय उत्तरपदत्थं परियुदासित्वा तंसदिसे वत्थुम्हि कारियं पटिपादयति सो परियुदासवाची नाम. वुत्तञ्च: "पसज्जप्पटिसेधस्स लक्खणं वत्थुनत्थिता, वत्थुतोञ्ञत्र या वुत्ति परियुदासस्स lakkhaïa"nti. नत्वेवं सन्तेपि अब्राह्मणोति आदिसु कथमुत्तरपदत्थप्पधानता सियाति चे? वुच्चते. ब्राह्मणादिसद्दानं ब्राह्मणादिअत्थस्सेव तंसदिसादिअत्थस्सापि वाचकत्ता. ब्राह्मणादिसद्दा हि केवला ब्राह्मणादिअत्थस्सेव पाकटा. भुसद्दो विय सत्तायं. यदा ते पनञ्ञेन सदिसादिवाचकेन न इति निपातेन युज्जन्ति तदा तंसदिसतदञ्ञतब्बिरुद्धतदभावेसुपि वत्तन्ति. भुसद्दो विय अण्वभियादियोगे अनुभवनाभिभवनादिसु. तस्मा उत्तरपदत्थ जोतकोयेवेत्थ न इति निपातोति न दोसो. तेन अब्राह्मणोति ब्राह्मणसदिसोति वुत्तं होति. एवं अमनुस्सो, अस्समणो. अञ्ञत्थे:- न व्याकता = अव्याकता, सम्मा, असङ्किलिट्ठा, अपरियापन्ना. विरुद्धत्थे:- न कुसला = अकुसला, कुसलपटिपक्खाति अत्थो एवं अलोभो, अमित्तो. पसज्जप्पटिसेधे:- न कत्वा = अकत्वा, अकातून पुञ्ञं, अकरोन्तो. नस्स तप्पुरिसेति च वत्तते. सरे अन्. 330-336. न इच्चेतस्स पदस्स तप्पुरिसे उत्तरपदे अन् होति सरे परे. न अस्सो = अनस्सो, अनस्सवा. न अरियो = अनरियो. एवं-अनिस्सरो, अनिट्ठो, अनासवो. न आदाय = अनादाय, अनोलोकेत्वा इच्चादि. कुपुब्बपदो यथा:- कुच्छितमन्नन्ति निच्चसमासत्ता अस्सपदेन विग्गहे कम्मधारयसमासे kate: [SL Page 144] [\x 144/] Tappurise sareti ca vattate. कदं कुस्स. 331-337. कु इच्चेतस्स निपातस्स तप्पुरिसे उत्तरपदे कदं होति सरे परे. सरलोपे, कदन्नं. एवं-कदसनं. सरेति किं? - कुदारा, कुपुत्ता, कुदासा, कुदिट्ठि. कुस्साति वत्तते. काप्पत्थेसु च. 332-338. कु इच्चेतस्स अप्पत्थे वत्तमानस्स का होति तप्पुरिसे उत्तरपदे परे. बहुवचनुच्चारणतो कुच्छितत्थे च क्वचि पुरिसे. अप्पकं लवणं = कालवणं. एवं-कापुप्फं. कुच्छितो पुरिसो = कापुरिसो, कुपुरिसो वा. पादिपुब्बपदो च निच्चसमासोव पधानं वचनं = पावचनं. भुसं वद्धं = पवद्धं, सरीरं. समं सम्मा वा आधानं = समाधानं. विविधा मति = विमति. विविधो कप्पो = विकप्पो. विसिट्ठो वा कप्पो = विकप्पो. अधिको देवो अतिदेवो. एवं-अधिदेवो, अधिसीलं सुण्दरो गण्धो = सुगण्धो. कुच्छितो गण्धो = दुग्गण्धो. सोभनं कतं = सुकतं. असोभनं कतं = दुक्कतं इच्चादि. ये इध अविहितलक्खणा नामनिपातोपसग्गा तेसं नामानं समासोति योगविभागेन समासो दट्ठब्बो. यथा अपुनगेय्या गाथा, अचण्दमुल्लोककानि मुखानि, अस्सद्धभोजी, अलवणभोजिति आदिसु अयुत्तत्थत्ता nä¤ena समासो. तथा: दिट्ठो पुब्बन्ति = दिट्ठपुब्बो, तथागतं. एवं-सुतपुब्बो धम्मं. गतपुब्बो सग्गं. कम्मणि: दिट्ठा पुब्बन्ति = दिट्ठपुब्बा देवा. तेन एवं-सुतपुब्बा. गतपुब्बा, दिसा. पहारो, पराभवो, विहारो, आहारो, उपहारो इच्चादि. कम्मधारयसमासो. [SL Page 145] [\x 145/] Atha दिगुसमासो वुच्चते. तयो लोका समाहटा चित्तेन सम्पिण्डिता, तिण्णं लोकानं समाहारोति वा अत्थे: नामानं समासो युत्तत्थोति वत्तमाने - द्विपदेति आदिना कम्मधारयसमासो. ततो समाससञ्ञायं विभत्ति लोपे पकतिभावे च कते: कम्मधारयोति वत्तते. सङ्ख्यापुब्बो दिगु. 333-327. सङ्ख्यापुब्बो कम्मधारयो समासो दिगुसञ्ञो होति. द्वे गावो = दिगु, दिगुसदिसत्ता अयं समासो दिगूति वुत्तो. अथवा सङ्ख्यापुब्बत्तनपुंसकेकत्तसङ्खातेहि द्वीहि लक्खणेहि गतो अवगतोति = दिगूति वुच्चति. द्वीहि वा लक्खणेहि गच्छति पवत्ततीतिपि = दिगु. एत्थ च सङ्ख्यापुब्बोति वुत्तत्ता सङ्ख्यासद्दस्सेव पुब्बनिपातो. उभे तप्पुरिसाति तप्पुरिससञ्ञा. नपुंसकलिङ्गोति वत्तते. दिगुस्सेकत्तं. 334-323. दिगुस्स समासस्स एकत्तं होति नपुंसकलिङ्गत्तञ्च. समाहारदिगुस्सेवेदं गहणं. तत्थ सब्बत्थेकवचनमेव होति अञ्ञत्र पन बहुवचनम्पि. नामव्यपदेसस्यादुप्पत्तिअमादेसादि तिलोकं, हे तिलोक, तिलोकं, तिलोकेन, तिलोकस्स तिलोकाय वा, तिलोका तिलोकम्हा तिलोकस्मा, तिलोकस्स, तिलोके तिलोकम्हि तिलोकस्मिं. एवं-तयो दण्डा = तिदण्डं, तीणि मलानि समाहटानि तिण्णं मलानं समाहारोति वा तिमलं, तिलक्खणं, चतुसच्चं, चतस्सो दिसा = चतुद्दिसं. सरो रस्सो नपुंसकेति रस्सत्तं. पञ्चसिक्खापदं, छळायतनं, सत्ताहं, अट्ठसीलं, नवलोकुत्तरं, दससीलं, सतयोजनं. तथा-द्वे रत्तियो = द्विरत्तं, तिस्सो रत्तियो = तिरत्तं, द्वे अङ्गुलियो = द्वङ्गुलं तिवङ्गुलं. सत्त गोदाचरियो. तासं समाहारो वा = सत्तगोदाचरं. एत्थ च रत्तिअङ्गुलिगोदाचरीनमन्तस्स- [SL Page 146] [\x 146/] Kvaci समासन्तगतानमकारन्तो. 335-339. राजादिगणस्सेदं गहणं. तेन समासन्तगतानं राजादीनं नामानं अन्तो क्वचि अकारो होतीति अत्तं. कारग्गहणेन बहुब्बीहादिम्हि समासन्तो क्वचि कप्पच्चयो च. सुरभिसुदुपूतीहि गण्धन्तस्सिकारो च. अथवा-a च को च-अका. रकारो पदसण्धिकरो. तेन क्वचि समासन्तगतानं अन्तो हुत्वा अ क इच्चेते पच्चया होन्तीति अत्थो. तेन पञ्च गावो समाहटाति अत्थे समासादिं कत्वा समासन्ते अप्पच्चये, ओ सरे चाति अवादेसे च कते पञ्चगवन्ति आदि च सिज्झति. द्विरत्तन्ति आदिसु पन अप्पच्चये कते पुब्बसरस्स सरलोपोति आदिना लोपो. असमाहारदिगु यथा: एको व सो पुग्गलो चाति = एकपुग्गलो. एवं-एकधम्मो, एकपुत्तो. तयो भवा = तिभवा, चतस्सो दिसा = चतुद्दिसा, दससहस्सचक्कवाळानि इच्चादि. दिगुसमासो. अथ तप्पुरिससमासो वुच्चते. सो पन दुतियादिसु छसु विभत्तिसु भवतो छब्बिधो. तत्थ दुतियातप्पुरिसो गतसितातीतातिक्कन्तप्पत्तापन्नादीहि भवति. सरणं गतोति विग्गहे- तप्पुरिसोति वत्तते. अमादयो परपदेहि. 336-329. अमादिविभत्त्यन्तानि युत्तत्थानि पुब्बपदानि नामेभि परपदेहि सह विभासा समस्यन्ते, सो समासो तप्पुरिससञ्ञो च होति. अयञ्च तप्पुरिसो अभिधेय्यवचनलिङ्गो. गतादिसद्दा कितन्तत्ता तिलिङ्गा. विभत्तिलोपादि सब्बं पुब्बसमं. सो सरणगतो, ते सरणगता. सा सरणगता, ता सरणगतायो. तं कुलं सरणगतं, तानि कुलानि सरणगतानि इच्चादि. एवं-अरञ्ञगतो, भूमिगतो. धम्मं निस्सितो = धम्मनिस्सितो. अत्थनिस्सितो. भवं अतीतो = भवातीतो. कालातीतो. पमाणं अतिक्कन्तं = पमाणातिक्कन्तं. लोकातिक्कन्तं. [SL Page 147] [\x 147/] सुखं पत्तो = सुखप्पत्तो. दुक्खप्पत्तो. सोतं आपन्नो = सोतापन्नो. निरोधसमापन्नो, मग्गपटिपन्नो. रथं आरुळ्हो = रथारुळ्हो, सब्बरत्तिं सोभनो = सब्बरत्ति-सोभनो, मुहुत्तसुखं. उपपदसमासे पन वुत्तियेव तस्स निच्चत्ता यथा:- कम्मं करोतीति = कम्मकारो कुम्भकारो. अत्थं कामेतीति = अत्थकामो. धम्मकामो. धम्मं धारेतीति = धम्मधरो. विनयधरो. सच्चं वदितुं सीलमस्साति = सच्चवादी इच्चादि. तवन्तुमानन्तादिकितन्तेहि वाक्यमेव ववत्थितविभासाधिकारतो यथा:-ओदनं भुत्तवा, धम्मं सुणमानो, धम्मं सुणन्तो, कटं करानो अनभिधानतो वा अभिधानलक्खणाहि तद्धितसमासकितकाति. दुतियातप्पुरिसो. ततिया कितकपुब्बसदिससमोनत्थकलहनिपुणमिस्सकसखिलादीहि. बुद्धेन भासितो = बुद्धभासितो, धम्मो. एवं जिनदेसितो. सत्थारा वण्णितो = सत्थुवण्णितो, vi¤¤Áhi garahito = vi¤¤Šgarahito. Vi¤¤Šppasattho, इस्सरकतं, सयंकतं. सुकेहि आहटं = सुकाहटं. रञ्ञा हतो = राजहतो. रोगपीळितो, अग्गिदड्ढो, सप्पदट्ठो. सल्लेन विद्धो = सल्लविद्धो. इच्चाय अपकतो = इच्छापकतो. सीलेन सम्पन्नो = सीलसम्पन्नो. एवं सुखसहगतं, ञाणसम्पयुत्तं, मित्तसंसग्गो, पियविप्पयोगो, जातित्थद्धो, गुणहीनो, गुणवुद्धो, चतुवग्गकरणीयं, चतुवग्गादि कत्तब्बं. काकेहि पेय्या = काकपेय्या, नदी. क्वचि वुत्तियेव. उरेन गच्छतीति = उरगो, पादेन पिबतीति = पादपो. क्वचि वाक्यमेव. फरसुना छिन्नवा, काकेहि पातब्बा, दस्सनेन पहातब्बा. पुब्बादियोगे:- मासेन पुब्बो = मासपुब्बो. एवं-मातुसदिसो, पितुसमो, एकूनवीसति, सीलविकलो, असिकलहो, वाचानि पुणो, यावकालिकसम्मिस्सं, वाचासखिलो. सत्थारा सदिसो = सत्थु सदिसो. सत्थुकप्पो. पुञ्ञेन अत्थिको = पुञ्ञत्थिको. गुणाधिको गुळेन संसट्ठो ओदनो = गुळोदनो. खीरोदनो. अस्सेन युत्तो रथो = अस्सरथो. मग्गचित्तं. जम्बुया पञ्ञातो लक्खितो दीपो = जम्बुदीपो. एकेन अधिका दस = एकादस, जातिया अण्धो = जच्चण्धो, पकतिया मेधावी = पकतिमेधावी इच्चादि. ततियातप्पुरिसो. [SL Page 148] [\x 148/] Catutthi tadatthaatthahitadeyyÃdÅhi. तदत्थे-कठिनस्स दुस्सं = कठिनदुस्सं कठिनचीवरत्थायाति अत्थो एवं-चीवरदुस्सं, चीवरमूल्यं. यागुया अत्थाय तण्डुला = यागुतण्डुला. भत्ततण्डुला. सङ्घस्सत्थाय भत्तं = सङ्घभत्तं, आगन्तुकानमत्थाय भत्तं = आगन्तुकभत्तं. एवं गमिकभत्तं. पासादाय दब्बं = पासाददब्बं. अत्थेन निच्चसमासो सब्बलिङ्गता च. भिक्खुसङ्घस्स अत्थाय विहारो = भिक्खुसङ्घत्थो विहारो, भिक्खुसङ्घत्थाय यागु = भिक्खुसङ्घत्था यागु, भिक्खुसङ्घत्थाय चीवरं भिक्खुसङ्घत्थं चीवरं. यस्सत्थाय = यदत्थो यदत्था यदत्थं. एवं तदत्थो तदत्था तदत्थं एतदत्थो वायामो, एतदत्था कथा, एतदत्थं सोतावधानं. किमत्थं, अत्तत्थं, परत्थं, विनयो संवरत्थाय, सुखं समाधत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय. तथा-लोकस्स हितो = लोकहितो. बुद्धस्स देय्यं = बुद्धदेय्यं, पुप्फं. सङ्घदेय्यं, चीवरं इध न भवति. सङ्घस्स दातब्बमिच्चादि चतुत्थितप्पुरिसो. पञ्चमी अपगमनभयविरतिमोचनत्थादीहि. मेथुनस्मा अपेतो = मेथुनापेतो. एवं पलापापगतो, नगरनिग्गतो, पिण्डपातपटिक्कन्तो. कामतो निक्खन्तं = कामनिक्खन्तं, रुक्खग्गा पतितो = रुक्खग्गपतितो. सासनच्चुतो, आपत्तिवुट्ठानं, धरणितलुग्गतो सब्बभवेहि निस्सटो = सब्बभवनिस्सटो. भयत्थादियोगे:-राजतो भयं = राजभयं, चोरेहि भयं = चोरभयं. अमनुस्सभयं. अग्गितो भयं = अग्गिभयं. पापभीतो, पापभीरुको. अकत्तब्बतो विरति = अकत्तब्बविरति. एवं कायदुच्चरितविरति, वचीदुच्चरितविरति. बण्धना मुत्तो = बण्धमुत्तो. वनमुत्तो, बण्धनमोक्खो. कम्मतो समुट्ठितं = कम्मसमुट्ठितं. उक्कट्ठुक्कट्ठं, ओमकोमकं. क्वचि वुत्तियेव. कम्मतो जातं = कम्मजं. एवं-चित्तजं, उतुजं, आहारजं. इध न भवति: पासादा पतितो. पञ्चमीतप्पुरिसो. [SL Page 149] [\x 149/] छट्ठी. रञ्ञो पुत्तो = राजपुत्तो. एवं-राजपुरिसो, आचरियपूजको, बुद्धसावको बुद्धरूपं, जिनवचनं, समुद्दघोसो धञ्ञानं रासि = धञ्ञरासि. पुप्फगण्धो, फलरसो. कायस्स लहुता = कायलहुतो. मरणसति. रुक्खमूलं. अयस्स पत्तो = अयोपत्तो. एवं - सुवण्णकटाहं, पानीयथालकं, सप्पिकुम्हो. देवानं राजाति अत्थे समासादिम्हि कते-क्वचि समासन्तगतानमकारन्तोति अकारो. ततो स्या चेति आत्तं न भवति. देवराजो देवराजा, देवराजं देवराजे इच्चादि पुरिससद्दसमं. अत्तभावे = देवराजा, ते देवराजानो इच्चादि राजसद्दसमं. तथा देवानं सखा देवसखो देवसखा, ते देवसखा ते देवसखानो इच्चादि. पुमस्स लिङ्गं = पुल्लिङ्गं एवं पुम्भावो. पुमन्तलोपादि. हत्थिपदं, इत्थिरूपं, भिक्खुनिसङ्घो, जम्बुसाखा. एत्थ च क्वचादिमज्झुत्तरानन्ति आदिना मज्झे ईकारूकारानं रस्सत्तं. विहासाधिकारतो क्वचि वाक्यमेव. सहसा कम्मस्स कत्तारो भिन्नानं सण्धाता कप्पस्स ततियो भागो, याव पक्खस्स अट्ठमी. मनुस्सानं खत्तियो सूरतरो. युत्तत्थो इच्चेव भटो रञ्ञा पुरिसो देवैदत्तस्साति एत्थ भटसम्बण्धे छट्ठीति अञ्ञमञ्ञानपेक्खताय अयुत्तत्थभावतो समासो न भवति. कोसलस्स रञ्ञो पुत्तोति आदिसु पन सापेक्खताय असमत्थत्ता न भवति. सम्बण्धिसद्दानम्पन निच्चसापेक्खत्तेपि गमकत्ता समासो. यथा देवदत्तस्स गुरुकुलं, भगवतो सावकसङ्घोति आदि छठितप्पुरिसो. सत्तमी रूपे सञ्ञा = रूपसञ्ञा. एवं-रूपसञ्चेतना, संसारदुक्खं. चक्खुम्हि सन्निस्सितं विञ्ञाणं = चक्खुविञ्ञाणं धम्मे रतो = धम्मरतो धम्माभिरति, धम्मरुचि, धम्मगारवो धम्मेसु निरुत्ति = धम्मनिरुत्ति. दानाधिमुत्ति, भवन्तरकतं. [SL Page 150] [\x 150/] Dassane अस्सादो = दस्सनस्सादो, अरञ्ञे वासो = अरञ्ञवासो, विकाले भोजनं = विकालभोजनं, काले वस्सं-कालवस्सं, वने पुप्फं = वनपुप्फं. एवं वनमहिसो, गामसूकरो, समुद्दमच्छा, आवाटकच्छपो, आवाटमण्डुको, कूपमण्डूको, तित्थनावा इत्थिसु धुत्तो = इत्थिधुत्तो, अक्खधुत्तो. छायाय सुक्खो = छायासुक्खो. अङ्गारपक्कं, चारकबद्धो. इध वुत्तियेव. यथा: वने चरतीति = वनचरोकुच्छिम्हि सयतीति = कुच्छिसयो, थले तिट्ठतीति = थलट्ठो. जलट्ठो, पब्बतट्ठो, मग्गट्ठो. पङ्गे जातं = पङ्कजं, सरोरुहमिच्चादि. इध न भवति भोजने matta¤¤ŠtÃ, इण्द्रियेसु गुत्तद्वारता, आसने निसिन्नो, आसने निसीदितब्बं. सत्तमीतप्पुरिसो. तदनुपरोधेनाति वुत्तत्ता यथाभिधानं तप्पुरिसे क्वचि अच्चन्तादिसु अमादिविभत्त्यन्तं पुब्बपदं परं भवति. यथा-अन्तं अतिक्कन्तं अच्चन्तं, अच्चन्तानि. वेलं अतिक्कन्तो = अतिवेलो. रस्सत्तं. एवं-मालं अतीतो = अतिमालो. पत्तजीविको, आपन्नजीविको. अक्खं पतिगतं निस्सितन्ति = पच्चक्खं, दस्सनं. पच्चक्खो अत्तभावो, पच्चक्खा बुद्धि. अत्थं अनुगतं = अण्वत्थं. कोकिलाय अवकुट्ठं वनं = अवकोकिलं वनं परिच्चत्तन्ति अत्थो.अवमयूरं वनं अज्झायनाय परिगिलानो = परियज्झोनो* कम्मस्स अलं समत्थोति = अलंकम्मो, वचनाय अलन्ति = अलंवचनो, वानतो निक्खन्तं = निब्बानं, किलेसेहि निक्खन्तो = निक्किलेसा निरङ्गणो.कोसम्बिया निक्खन्तो = निक्कोसम्बी वनतो निय्यातो निब्बनो, आचरियतो परो = पाचरियो. एवं पय्यको, परहिय्यो. गङ्गाय उपरि = उपरिगङ्गं. एवं-हेट्ठानदी, अन्तोसमापत्ति. हंसानं राजा = राजहंसो, हंसराजा वा मासस्स अद्धं = अद्धमासं, मासद्धं वा आमलकस्स अद्धं = अद्धामलकं, आमलकद्धं वा. कहापणस्स अड्ढं = अड्ढकहापणं. अड्ढमासकं रत्तिया अड्ढं = अड्ढरत्तं, रत्तिया पुब्बं = पुब्बरत्तं, रत्तिया पच्छा = अपररत्तं. * "परियज्झानो" iti bahusu. [SL Page 151] [\x 151/] Ettha ca kvaci समासन्तगतानमकारन्तोति रत्तिसद्दन्तस्स अत्तं अहस्स पुब्बं = पुब्बण्हं. एवं सायण्हं. तेसु वुद्धिलोपाति आदिना अहस्स अण्हादेसो. अमादिपरतप्पुरिसो. क्वचि तप्पुरिसे पभङ्करादिसु विभत्तिलोपो न भवति. यथा: पभं करोतीति अत्थे अमादयो परपदेहीति समासो. नामानं समासो युत्तत्थोति समाससञ्ञा. ततो तेसं विभत्तियो लोपा चाति विभत्तिलोपे सम्पत्ते तत्थेव चग्गहणेन पुब्बपदे विभत्तिलोपाभावो. सेसं समं. पभङ्करो. अमतं ददातीति = अमतण्ददो. रणं जहातिति = रणञ्जहो. जुतिं धरतीति = जुतिण्धरो तथा = सहसाकतं, परस्स पदं. अत्तनोपदं. भयतो उपट्ठानं = भयतुपट्ठानं. परतो घोसो गवम्पतित्थेरो, मनसिकारो, पुब्बेनिवासो, पुब्बेनिवासानुस्सति. मज्झेकल्याणं, अन्तेवासी, अन्तेवासिको, जनेसुतो, उरसिलोमो, कण्ठेकालो, सरसिजमिच्चादि. अलोपतप्पुरिसो. तप्पुरिससमासो निट्ठितो. अथ बहुब्बिहिसमासो वुच्चते. सो च नवविधो. द्विपदो, भिन्नाधिकरणो, तिपदो, न निपातपुब्बपदो, सहपुब्बपदो, उपमानपुब्बपदो, सङ्ख्योभयपदो, दिसन्तरालत्थो,व्यातिहारलक्खणो वाति. तत्थ द्विपदो तुल्याधिकरणो कम्मादिसु छसु विभत्त्यत्थेसु भवति. तत्थ दुतियत्थे ताव: आगता समणा इमं सङ्घारामन्ति विग्गहे- अञ्ञपदत्थेसु बहुब्बीहि. 337-330. समस्समानपदतो अञ्ञेसं सप्पठमानं दुतियादिविभत्त्यन्तानं पदानमत्थेसु युत्तत्थानि नामानि सह विभासा समस्यन्ते, सो समासो बहुब्बीहिसञ्ञो ca hoti. [SL Page 152] [\x 152/] Bahavo वीहयो यस्स सो = बहुब्बीहि. बहुब्बीहिसदिसत्ता अयं समासोपि अण्वत्थसञ्ञावसेन बहुब्बीहीति वुत्तो. अञ्ञपदत्थप्पधानो हि बहुब्बीहि. दुविधो चायं बहुब्बीहि तग्गुणसंविञ्ञाणातग्गुणसंविञ्ञाणवसेन. तेसु यत्थ विसेसनभूतो अत्थो अञ्ञपदत्थग्गहणेन गय्हति सो तग्गुणसंविञ्ञाणो. यथा: लम्बकण्णमानयाति. यत्थ पन न गय्हति सो अतग्गुणसंविञ्ञाणो. यथा: बहुधनमानयाति. इध बहुब्बीहिसद्दे विय विसेसनस्स पुब्बनिपातो. सेसं पुब्बसमं. आगतसमणो, सङ्घारामो एत्थ च आगतसद्दो च समणसद्दो च अत्तनो अत्थे अठत्वा दुतियाविभत्त्यत्थभूते सङ्घारामसङ्खाते अञ्ञपदत्थे वत्तन्ति. तदत्थजोतनत्थमेव तदनन्तरं सङ्घारामोति पदन्तरं पयुज्जति. ततो समासे नेव कम्मत्थस्स अभिहितत्ता पुन दुतिया न होति. इदंसद्दस्स च अप्पयोगो. एवं सब्बत्थ. बहुब्बीहि चायं अभिधेय्यलिङ्गवचनो. तथा आगतसमणा = सावत्थि, आगतसमणं जेतवनं. पटिपन्ना अद्धिका यं पथं सो पटिपन्नद्धिको पथो, अभिरूळ्हा वाणिजा यं नावं सायं अभिरूळ्हवाणिजा नावा. एवं कम्मत्थे बहुब्बीहि. ततियत्थे बहुब्बीहि यथा: जितानि इण्द्रियानि येन समणेन सोयं जितिण्द्रियो, समणो एवं-दिट्ठधम्मो, पत्तधम्मो, कतकिच्चो. विजिता मारा अनेनाति = विजितमारो, भगवा. पटिविद्धसब्बधम्मो. चतुत्थियत्थे बहुब्बीहि यथा: दिन्नो सुङ्को यस्स रञ्ञो सोयं = दिन्नसुङ्को, राजा. उपनीतं भोजनं अस्स समणस्साति = उपनीतभोजनो, समणो. उपहटो बलि अस्साति = उपहटबलि, yakkho. [SL Page 153] [\x 153/] पञ्चमियत्थे बहुब्बीहि यथा: निग्गता जना यस्मा गामा सोयं = निग्गतजनो, गामो निग्गतो अयो अस्माति = निरयो, निग्गता किलेसा एतस्माति = निक्किलेसो, अपेतं विञ्ञाणं अस्माति = अपेतविञ्ञाणो, मतकायो. अपगतं भयभेरवं अस्माति = अपगतभयभेरवो, अरहा. छट्ठियत्थे बहुब्बीहि यथा: छिन्ना हत्था यस्स पुरिसस्स सोयं = छिन्नहत्थो, पुरिसो. एवं परिपुण्णसङ्कप्पो, खीणासवो वीतो रागो अस्साति = वीतरागो. द्वे पदानि अस्साति = द्विपदो, विहत्थो, पटो तेविज्जो, चतुप्पदो, पञ्च चक्खूनि अस्साति = पञ्चचक्खु, भगवा. छळभिञ्ञो रस्सत्तं. नवङ्गं सत्थुसासनं, दसबलो, अनन्तञाणो तीणि दसपरिमाणमेतेसन्ति = तिदसा, देवा. समासन्तस्स अत्तं. इध परिमाणसद्दसन्निधानतो दससद्दो सङ्ख्यने वत्तते. अयं पच्चयो एतेसन्ति = इदप्पच्चया. को पभवो अस्साति = किम्पभवो, अयं कायो विगतं मलमस्साति = विमलो, सुण्दरो गण्धो अस्साति = सुगण्धं, चण्दनं एवं सुसीलो, सुमुखो, दुम्मुखो कुच्छितो गण्धो अस्साति = दुग्गण्धं, कुणपं. दुट्ठं मनो अस्साति = दुम्मनो. एवं-दुस्सीलो. तपो एव धनं अस्साति = तपोधनो, खन्तिसङ्खातं बलं अस्साति = खन्तिबलो, इण्दोति नामं एतस्साति = इण्दनामो. छण्दजातादिसु विसेसनविसेसितब्बानं यथिच्छितत्ता उभयं पुब्बं निपतति, यथा: जातो छण्दो अस्साति = जातच्छण्दो, छण्दो जातो अस्साति = छण्दजातो. एवं सञ्जातपीतिसोमनस्सो, पीतिसोमनस्सजातो, मासजातो, जातमासो, छिन्नहत्थो, हत्थच्छिन्नो. दीघा जङ्घायस्साति विग्गय्ह समासादिम्हि कते: तुल्याधिकरणे पदेति च वत्तते. इत्थियं भासितपुमित्थि पुमाव चे. 338-333. इत्थियं वत्तमाने तुल्याधिकरणे पदे परे पुब्बे भासितपुमा इत्थिवाचको सद्दो अत्थि चे सो पुमा इव दट्ठब्बोति पुब्बपदे इत्थिप्पच्चयाभावो. बहुब्बीहिविसयोयं उपरि कम्मधारयसञ्ञे चाति चक्खमानत्ता. [SL Page 154] [\x 154/] क्वचादिमज्झुत्तरानं दीघरस्सा पच्चयेसु च. 339-405. क्वचि तद्धितसमासनामोपसग्गादिसु पदेसु आदिमज्झौत्तरभूतानं सरानं जिनवचनानुरोधेन दीघरस्सा होन्ति पच्चयेसु परेसु च अपरभूतेसु च. तत्थ:दीघत्तं पाकटानूपघातादो मधुवादिसु, रस्सत्तं अज्जवे इत्थिरूपादो च कतादिसूति. बहुब्बीहिसमासे च सति उत्तरपदन्तस्स सरस्स रस्सत्तं. दीघजङ्घो पुरिसो. तथा- पहूता जिव्हा अस्साति = पहूतजिव्हो, भगवा. महती पञ्ञा अस्साति = महापञ्ञो. महतम्महातुल्याधिकरणे पदेति महादेसो. इत्थियमिति किं? - खमाधनो. भासितपुमाति किं - सद्धाधुरो. सद्धापकतिको, पञ्ञापकतिको. पञ्ञाविसुद्धिको. एत्थ च क्वचिसमासन्तगतानमकारन्तोति कप्पच्चयो. तुल्याधिकरणे इच्चेव. समणीभत्तिको, कुमारीभत्तिको, कुमारीगीतिको. पुब्बपदस्सेवायं पुम्हावातिदेसो तेन इध न भवति. बहुदासिको, पुरिसो बहुकुमारिकं, कुलं. गण्डीवो धनु अस्साति विग्गय्ह समासादिम्हि कते धनुम्हा च. 340-342. तिपदमिदं क्वचि समासन्तगता धनुसद्दा आप्पच्चयो होति चसद्देन धम्मादितो च. वमोदुदन्तानन्ति वकारो. गण्डीवधन्वा. एवं-पच्चक्खा धम्मा अस्साति-पच्चक्खधम्मा. क्वचीति किं? सहस्सत्थामधनु, पच्चक्खधम्मो विदितधम्मो. नानादुमपतितपुप्फवासितसानु इच्चत्र-नानाप्पकारा दुमा = नानादुमा, नानादुमेहि पतितानि = नानादुमपतितानि, नानादुमपतितानि च तानि पुप्फानि चाति-नानादुमपतितपुप्फानि, तेहि वासिता = नानादुमपतितपुप्फवासिता, नानादुमपतितपुप्फवासिता सानु यस्स पब्बतस्स सोयं = नानादुमपतितपुप्फवासितसानु, पब्बतो. अयं कम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि. [SL Page 155] [\x 155/] तथा-ब्यलम्बो अम्बुधरो = ब्यालम्बम्बुधरो, तस्स बिण्दूनि = ब्यालम्बम्बुधरबिण्दूनि, तेहि चुम्बितो = ब्यालम्बम्बुधरबिण्दुचुम्बितो, तादिसो कूटो यस्स सोयं = ब्यालम्बम्बुधरबिण्दुचुम्बित कूटो इच्चादि. सत्तमियत्थे बहुब्बीहि यथा सम्पन्नानि सस्सानि यस्मिं जनपदे सोयं = सम्पन्नसस्सो, जनपदो. सुलभो पिण्डो इमस्मिन्ति = सुलभपिण्डो, देसो. आकिण्णा मनुस्सा यस्सं राजधानियं सा आकिण्णमनुस्सा. राजधानि. बहवो तापसा एतस्मिन्ति = बहुतापसो, अस्समो. उपचितं मंसलोहितं अस्मिन्ति-उपचितमंसलोहितं, सरीरं. बहवो सामिनो अस्मिन्ति बहुसामिकं, नगरं. बहू नदियो अस्मिन्ति अत्थे समासादिम्हि कते- समासन्तग्गहणं कप्पच्चयो च वत्तते. नदिम्हा च. 341-340. समासन्तगता नदिम्हा कप्पच्चयो होति, चसद्देन तु अन्ता च. निच्चत्थं वचनं. नदीति चेत्थ इत्थिवाचकानं ईकारूकारानं परसमञ्ञा. ततो क्वचादिमज्झुत्तरानन्ति आदिना नदीसञ्ञस्स कप्पच्चये रस्सत्तं बहुनदिको, जनपदो एवं बहुजम्बुकं, वनं. बहुनारिकोति छट्ठीबहुब्बीहिना सिद्धं बहवो कत्तारो अस्मिं अस्साति वा = बहुकत्तुको, देसो. एवं बहुभत्तुको. भिन्नाधिकरणो यथा: एकरत्तिं वासो अस्साति एकरत्ति, वासो समानेन जनेन सद्धिं वासो अस्साति = समानवासो, पुरिसो. उभतो ब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनको. छत्तं पाणिम्हि अस्साति छत्तपाणि, पुरिसो. एवंदण्डपाणि, सत्थपाणी, वजिरपाणी, खग्गहत्थो, पत्तहत्थो, दाने अज्झासयो अस्साति = दानज्झासयो, दानाधिमुत्तिको, बुद्धभत्तिको, सङम्मगारवो इच्चादि. तिपदो यथा: परक्कमेनाधिगता सम्पदा येहि ते भवन्ति परक्कमाधिगतसम्पदा, महापुरिसा एवं-धम्माधिगतभोगा. ओनीतो पत्ततो पाणि येन सोयं = ओनीतप्पपाणि, सिहस्स पुब्बद्धं विय कायो अस्साति = सीहपुब्बद्धकायो. मत्ता बहवो मातङ्गा अस्मीन्ति = मत्तबहुमतङ्गं, वनं इच्चादि. [SL Page 156] [\x 156/] ननिपातपुब्बपदो यथा: नत्थि एतस्स समोति = असमो, भगवा. इध अत्तन्तस्स तप्पुरिसेति सुत्ते अत्तन्नस्साति योगविभागेन नस्स अत्तं एवं-अप्पटिपुग्गलो, अपुत्तको, अहेतुको. क्वचि समासन्त इच्चादिना कप्पच्चयो. नत्थि संवासो एतेनाति = असंवासो. न विज्जते वुट्ठि एत्थाति अवुट्ठिको, जनपदो. अभिक्खुको, विहारो. नत्थि एतस्स उत्तरोति = अनुत्तरो. सरे अन् इति अन्. तप्पुरिसग्गहणमुपलक्खणं. अथवा तेसु वुद्धीति आदिना नस्स अन्. एवं-नत्थि अन्तो अस्साति = अनन्तं. न विज्जन्ति आसवा एतेसन्ति = अनासवा इच्चादि. पठमायत्थे सहपुब्बपदो यथा: सह हेतुना यो वत्तते सो होति सहेतुको. सहेतु वा. तेसु वुद्धीति आदिना सहसद्दस्स सादेसो क्वचि समासन्त इच्चादिना कप्पच्चयो च. सह पीतिया इमे वत्तन्तीति = सप्पीतिका. एवं-सह पच्चयेहि वत्तन्तीति = सप्पच्चया. सक्किलेसो, सौपादानो, सपरिवारो, सह परिवारो वा. सह मूलेन उद्धटो = समूलद्धटो, रुक्खो. उपमानपुब्बपदो पठमायत्थे ताव भवे उपमानोपमेय्यभावप्पसिद्धत्थं इवसद्दप्पयोगो. कायव्यामानं समप्पमाणताय निग्रोधो इव परिमण्डलो यो राजकुमारो सोयं = निग्रोधपरिमण्डलो, राजकुमारो. वुत्तट्ठानमप्पयोगोति इव सद्दस्स अप्पयोगो. सङ्खो विय पण्डरो अयन्ति सङ्ख पण्डरो, काको विय सूरो अयन्ति = काकसूरो. चक्खु इवभूतो अयं परमत्थदस्सनतोति = चक्खुभूतो, भगवा. एवं-अत्थभूतो, धम्मभूतो, ब्रह्मभूतो. अण्धो इव भुतो अयन्ति = अण्धभूतो, बालो मुञ्जबब्बजमिव भूता अयन्ति = मुञ्जबब्बजभूता,कुदिट्ठि. तन्ताकुलकमिव जाता अयन्ति = तन्ताकुलकजाता. छट्ठियत्थे-सुवण्णस्स वण्णो विय वण्णो यस्स सोयं = सुवण्णवण्णो, भगवा. उत्तरपदलोपो. नागस्स विय अस्सगतीति = नागगति एवं-सीहगति, नागविक्कमो, सीहविक्कमो, सीहहसु. एणिस्स विय अस्स जङ्घाति = एणिजङ्घो, सीहस्स पुब्बद्धं विय अस्स कायोति = सीहपुब्बङधकायो, ब्रह्मुनो विय अट्ठङ्गसमन्नागतो सरो अस्साति = ब्रह्मस्सरो. वासद्दत्थे सङ्ख्योभयपदो यथा: द्वे वा तयो वा पत्ता = द्वत्तिपत्ता, द्वेकट्ठानमाकारो वाति द्विसद्दन्तस्स आत्तं. रस्सत्तं. द्वीहं वा तीहं वा = द्वीहतीहं, छ वा पञ्च वा वाचा = छप्पञ्च वाचा. एवं-सत्तट्ठ मासा, एकयोजनद्वियोजनादि. [SL Page 157] [\x 157/] दिसन्तरालत्थे यथा: पुब्बस्सा च दक्खिणस्सा च दिसाय यदन्तरालं सायं = पुब्बदक्खिणा, विदिसा. एत्थ तुल्याधिकरणपदपरत्तभावा न पुम्भावातिदेसो. क्वचादिमज्झुत्तरानन्ति आदिना दिसन्तरालत्थो पुब्बपदस्स रस्सत्तं. एवं पुब्बुत्तरा, अपरदक्खिणा, पच्छिमुत्तरा यदा पन दक्खिणा च सा पुब्बा चाति कम्मधारयसमासो होति तदा पुम्हावातिदेसो. उत्तरपदत्थप्पधानत्ता सब्बनामिकविधानम्पि निच्चं भवतियेव यथा: दक्खिणपुब्बस्सा, दक्खिणपुब्बस्समिति. व्यतिहारलक्खणो यथा: केसेसु केसेसु गहेत्वा इदं युद्धं पवत्ततीति = केसाकेसि दण्डेहि दण्डेहि पहरित्वा इदं युद्धं पवत्ततीति = दण्डादण्डि क्वचादिमज्झुत्तरानन्तिआदिना मज्झे दीघो तेसु वुद्धीति आदिना अन्तस्सिकारो. पठमाविभत्त्यत्थबहुब्बीहि. बहुब्बीहिसमासो निट्ठितो. अथ चण्दसमासो वुच्चते. सो च विविधो इतरीतरयोगसमाहारत्थभेदेन. तत्थ इतरीतरयोगे ताव: सारिपुत्तमोग्गल्लाना इतीध:- उभयत्थापि पठमेकवचनं समुच्चयजोतनत्थं चसद्दप्पयोगो च. सारिपुत्तो च मोग्गल्लानो चाति विग्गहे- नामानं समुच्चयो द्वण्दो. 342-332. नानानामानमेव एकविभत्तिकानं युत्तत्थानं यो समुच्चयो सो विभासा समासो भवति द्वण्दसञ्ञो च. एत्थ च समुच्चयो नाम सम्पिण्डनं सो पन चत्थवसेन केवलसमुच्चयो अण्वाचयो इतरीतरयोगो समाहारो चाति चतुब्बिधो तत्थ केवलसमुच्चये अण्वाचये व समासो न भवति किरया सापेक्खताय नामानमञ्ञमञ्ञं अयुत्तत्थभावतो. यथा: चीवरं पिण्डपातञ्च पच्चयं सयनासनं अदासि, दानञ्च देहि सीलञ्च रक्खाहि. इतरीतरयोगे च समाहारे च समासो bhavati. [SL Page 158] [\x 158/] Tattha नामानं अञ्ञमञ्ञं युत्तत्थभावतो द्वे च द्वे चाति = द्वण्दो. द्वण्दट्ठो वा = द्वण्दो. द्वण्दसदिसत्ता अयं समासोपि अण्वत्थसञ्ञाय द्वण्दोति वुच्चति. उभयपदत्थप्पधानो हि द्वण्दो. ननु च उभयपदत्थप्पधानत्ते सति द्वण्दे कथमेकत्थभावो सियाति? वुच्चते. सदिसादिअत्थेपि सद्दप्पवत्तिसम्भवेन पदानमेकक्खणे येव अत्थद्वयदीपकत्ता न निरोधो, तञ्च द्वण्दविसयमेव तेसमत्थद्वयदीपना. यथाहि भुसद्दो अनुभवाहिभवादिके अत्थे अण्वभिआदि उपसग्गसहितोव दीपेति, न केवलो. एवं गवास्सकन्ति आदिसु गवादीनं अस्सादिसद्दन्तरसहितानमेव अत्थद्वयदीपनं न केवलानन्ति द्वण्दविसयमेव, न सब्बत्थाति दट्ठब्बं. अथवा द्विन्नम्पि यथावुत्तसमुच्चयदीपकत्ता अत्थि द्वण्देपेकत्थताति न कोचि विरोधो. ततो समाससञ्ञाविभत्तिलोपादि वुत्तनयमेव समासेनेव वत्थस्स वुत्तत्ता वुत्तट्ठानमप्पयोगोति चसद्दस्स अप्पयोगो इध चण्दो अच्चिततरं पुब्बं निपतति परस्सेव लिङ्गञ्च इतरीतरयोगस्स अवयवप्पधानत्ता सब्बत्थ बहुवचनमेव. सारिपुत्तमोग्गल्लाना, सारिपुत्तमोग्गल्लाने, सारिपुत्तमोग्गल्लानेहि इच्चादि समणा च ब्राह्मणा चाति = समणब्राह्मणा. एवं-ब्राह्मणगहपतिका, खत्तियब्राह्मणा, देवमनुस्सा, चण्दिमसुरिया. माता च पिता च = मातापितरो. तेसु वुद्धीति आदिना द्वण्दो मातुआदिपुब्बपदुकारस्स आकारो एवं पितापुत्ता. जाया च पति चाति जायापति इतीध: क्वचीति वत्तते. जायाय तुदंजानी पतिम्हि. 343-341. जायासद्दस्स तुदं जानि इच्चेते आदेसा होन्ति पतिसद्दे परे क्वचि. तुदम्पति, जानिपती, जयम्पतिका एत्थ निग्गहीता गमो क्वचादिच्चादिना रस्सत्तञ्च. क्वचि अप्पस्सरं पुब्बं निपतति. यथा चण्दो च सुरियो च = चण्दसुरिया, निगमा च जनपदाच = निगमजनपदा, सुरा च असुरा च गुरुळा च मनुजा च भुजगा च गण्धब्बा च = सुरासुरगरुळमनुजभुजगगण्धब्बा. [SL Page 159] [\x 159/] Kvaci. इवण्णुवण्णन्तानं पुब्बनिपातो यथा: अग्गि च धूमो च = अग्गिधूमा. एवं गतिबुद्धिभुजपठहरकरसया. धातवो च लिङ्गानि च = धातुलिङ्गानि. क्वचि सरादि अकारन्तं पुब्बं निपतति. यथा-अत्थो च धम्मो च = अत्थधम्मा एवं अत्थसद्दा सद्दत्था वा. समाहारे पन: चक्खु च सोतञ्चाति अत्थे नामानं समुच्चयो द्वण्दोति द्वण्दसमासं कत्वा विभत्तिलोपादिम्हि कते: नपुंसकलिङ्गं एकत्तञ्चाति वत्तते. तथा द्वण्दे पाणितुरिययोग्गसेनङ्गखुद्दजन्तुकविविधविरुद्धविसभागत्थादीनञ्च 344-324. यथा दिगुसमासे तथा समाहारद्वण्दसमासेपि पाणितुरिययोग्गसेनङ्गत्थानं खुद्दजन्तुकविविधविरुद्धविसभागत्थ इच्चेवमादीनञ्च एकत्तं होति नपुंसकलिङ्गत्तञ्च. पाणिनो च तुरियानि च योग्गानि च सेना चाति = पाणितुरिययोग्गसेना, तासमङ्गानि = पाणितुरिययोग्गसेनङ्गानि. द्वण्दतो परत्ता अङ्गसद्दो पच्चेकमहिसम्बज्झते. खुद्दा च ते जन्तु चाति = खुद्दजन्तुका. विविधेनाकारेन विरुद्धा = विविधविरुद्धा, निच्चविरोधिनो समानो भागो येसं ते = सभागा. तेसु वुद्धीति आदीना समानस्स सादेसो. विविधा च ते लक्खणतो सभागा च किच्चतोति विसभागा. पाणितुरिययोग्गसेनङ्गानि च खुद्दजन्तुका च विविधविरुद्धा च विसभागा चाति द्वण्दो इध बहुत्ता पुब्बनिपातस्स अनियमो. ते अत्था येसं ते = पाणितुरिययोग्गसेनङ्गखुद्दजन्तुकविविधविरुद्धविसभागत्था, ते आदयो येसन्ते = तदादयो. आदिग्गहणेन अञ्ञोञ्ञलिङ्गविसेसितसङ्ख्यापरिमाणत्थपवनचण्डालत्थदिसत्थादीनञ्च द्वण्दे एकत्तं नपुंसकलिङ्गत्तञ्च इति पाण्यङ्गत्थभावतो चक्खुसोतसद्दानं इमिना एकत्तं नपुंसकलिङ्गत्तञ्च कत्वा समासत्ता नावम्यपदेस कते स्यादुप्पत्ति अमादेसादि. [SL Page 160] [\x 160/] चक्खुसोतं हे चक्खुसोत चक्खुसोतं चक्खुसोतेन. एवं सब्बत्थेकवचनमेव. मुखञ्च नासिका च = मुखनासिकं सरो रस्सो नपुंसकेति अन्तस्स रस्सत्तं. हनु व गीवा च = हनुगीवं. एवं-कण्णनासं, पाणिपादं, छविमंसलोहितं, हत्थपादमंसलोहितानीति आदीनं पन इतरीतरयोगेन सिद्धं. एवं पाण्यङ्गत्थे. तुरीयङ्गत्थे: गीतञ्च वादितञ्च = गीतवादितं. सम्मञ्च तालञ्च = सम्मताळं. सम्मन्ति कंसताळं, ताळन्ति हत्थताळं. सङ्खो च पणवो च देण्डिमो च, सङ्खा च पणवा च देण्डिमा चाति वा = सङ्खपणवदेण्डिमं. पणवादयो द्वेपि भेरिविसेसा. योग्गङ्गत्थे: फालो च पाचनो च = फालपाचनं, युगञ्च नङ्गलञ्च = युगनङ्गलं. सेनङ्गत्थे:-हत्थिनो च अस्सा च = हत्थस्सं, रथा च पत्तिका च = रथपत्तिकं. असि च चम्मञ्च = असिचम्मं. चम्मन्ति सरवारणफलकं. धनु च कलापो च = धनुकलापं. कलापो तुण्हीरं. खुद्दजन्तुकत्थे: डंसा च मकसा च = डंसमकसं. एवं-कुण्थकिपिल्लिकं, कीटपटङ्गं, कीटसिरिंसपं. तत्थ कुण्था सुखुमकिपिल्लिका. कीटा कपालपिट्ठिकपाणा. विविधविरुट्ठत्थे:-अहि च नकुलो च अही च नकुला चाति वा = अहिनकुलं. एवं-बिळारमूसिकं. अन्तस्स रस्सत्तं. काकोलूकं, सप्पमण्डुकं, गरुळसप्पं. विसभागत्थे:-सीलञ्च पञ्ञाणञ्च = सीलपञ्ञाणं समथो च विपस्सना च = समथविपस्सनं. एवं नामरूपं, हिरोत्तप्पं, सतिसम्पजञ्ञं, लोभमोहं, दोसमोहं, अहिरिकानोत्तप्पं, थीनमिद्धं, उद्धच्चकुक्कुच्चमिच्चादि. अम्मो निग्गहीतं झलपेहीति एत्थ अम्मोति निद्देसदस्सनतो कत्थचि नपुंसकलिङ्गत्तं न होतीति दट्ठब्बं तेन-आधिपच्चपरिवारो, छण्दपारिसुद्धि, पटिसण्धिप्पवत्तियन्ति आदि सिज्ज्धति. अञ्ञोञ्ञलिङ्गविसेसितानं द्वण्दे: दासी च दासो च = दासि दासं. क्वचादीति आदिना मज्झे रस्सत्तं. इत्थी च पुमा च इत्थीमुमं. एवं-पत्तचीवरं, साखापलासमिच्चादि. सङ्ख्यापरिमाणत्थानं द्वण्दे:एककञ्च दुकञ्च = एककदुकं. सङ्ख्याद्वण्दे अप्पसङ्ख्या पुब्बं nipatati. [SL Page 161] [\x 161/] एवं दुकतिकं, तिकचतुक्कं, चतुक्कपञ्चकं, दीघो च मज्झिमो च = दीघमज्झिमं. पवनचण्डालत्थानं द्वण्दोओरब्भिका च सूकरिका च = ओरब्भिक सूकरिकं एवं साकुणिकमागविकं. सपाको च चण्डालो च = सपाकचण्डालं. पुक्कुसछवडाहकं, वेणरथकारं. तत्थ वेणातच्छका, रथकारा चम्मकारा. दिसत्थानं द्वण्दे: पुब्बा च अपरा चाति अत्थे चण्दसमासं कत्वा इधादिग्गहणेन एकत्ते नपुंसकलिङ्गत्ते च कते-सरो रस्सो नपुंसकेति रस्सत्तं. पुब्बापरं, पुब्बापरेन, पुब्बापरस्स इच्चादि. एवं-पुरत्थिमपच्छिमं, दक्खिणुत्तरं, अधरुत्तरं. नपुंसकलिङ्गं एकत्तं द्वण्देति च वत्तते. विभासा रुक्खतिणपसुधनधञ्ञ जनपदादीनञ्च. 345-325. रुक्खतिणपसुधनधञ्ञजनपदादीनमेकत्तं नपुंसकलिङ्गत्तञ्च विभासा होति द्वण्दसमासे. एकत्ताभावे बहुवचनं परस्सेव लिङ्गञ्च तत्थ रुक्खानं द्वण्दे: अस्सत्था च कपित्था चाति अत्थे समाहारे द्वण्दसमासादिम्हि कते इमिना विकप्पेनेकत्तं नपुंसकलिङ्गत्ततञ्च अस्सत्थकपित्थं, अस्सत्थकपित्था वा. एवं अम्बपनसं, अम्बपनसा. खदिरपलासं. खदिरपलासा. धवास्सकण्णकं, धवास्सकण्णका. तिणानं द्वण्दे: उसीरानि च बीरणानि च = उसीरबीरणं, उसीरबीरणानि वा एवं-मुञ्जबब्बाजानि. कासकुसं, कासकुसा. पसूनं द्वण्दे: अजा च एळका च = अजेळकं, अजेळका. हत्थी च गावो च अस्सा च वळवा च = हत्थिगवास्सवळवं, हत्थिगवास्सवळवा. रस्सत्तं. ओ सरे चाति अवादेसो च. गोमहिसं, गोमहिसा. फणेय्यवराहं, फणेय्यवराहा. सीहव्यग्घतरच्छं, सीहव्यग्घतरच्छा. धनानं द्वण्दे: हिरञ्ञ्च सुवण्णञ्च = हिरञ्ञसुवण्णं. हिरञ्ञसुवण्णानि. एवं-जातरूपरजतं, जातरूपरजतानि, मणिमुत्तसङ्खवेळुरियं, मणिमुत्तसङ्खवेळुरिया. [SL Page 162] [\x 162/] धञ्ञानं द्वण्दे: सालि च यवा च = सालियवं, सालियवा. एवं-तिलमुग्गमासं, तिलमुग्गमासा जनपदानं द्वण्दे:कासी च कोसला च = कासिकोसलं, कासिकोसला वा. वज्जि च मल्ला च = वज्जिमल्लं, वज्जिमल्ला वा. अङ्गा च मगधा च = अङ्गमगधं, अङ्गमगधा आदिग्गहणेन अञ्ञोञ्ञ पटिपक्खानं सकुणत्थानञ्च द्वण्दे: विभासा एकत्तं नपुंसकलिङ्गत्तञ्च. कुसलञ्च अकुसलञ्च = कुसलाकुसलं, कुसलाकुसलावा. एवं-सावज्जानवज्जं सावज्जानवज्जा हीनप्पणीतं, हीनप्पणीता. कण्हसुक्कं, कण्हसुक्का. सुखदुक्खं, सुखदुक्खानि. पटिघानुनयं, पटिघानुनया छायातपं, छायातपा. आलोकण्धकारं, आलोकण्धकारा रत्ति च दिवा च = रत्तिण्दिवं, रत्तिण्दिवा. अहञ्च रत्ति च = अहोरत्तं, अहोरत्ता क्वचि समासन्त इच्चादिना आकारिकारनमत्तं. सकुणानं द्वण्दे: हंसा च बका च = हंसबकं, हंसबका वा. एवं कारण्डवचक्कवाकं, कारण्डवचक्कवाका. मयूरकोञ्चं, मयूरकोञ्चा सुकसाळिकं, सुकसाळिका समाहारद्वण्दे-येभुय्येन वेत्थ: अच्चितप्पस्सरं पुब्बं इवण्णुवण्णन्तकं क्वचि, द्वण्दे सरादकारन्तं बहुस्वनियमो भवे. द्वण्दसमासो निट्ठितो. पुब्बूत्तरूभयञ्ञत्थप्पधानत्ता चतुब्बिधो, समासोयं दिगुकम्मधारयेहि च छब्बिधो. दुविधो अब्ययीभावो नवधा कम्मधारयो, दिगु द्विधा तप्पुरिसो अट्ठधा नवधा भवे, बहुब्बीहि द्विधा द्वण्दो समासो चतुरट्ठधाति. इति रूपसिद्धियं समासकण्डो चतुत्थो. अथ नामतो एव विभत्त्यन्ता अपच्चादिअत्थविसेसे तद्धितुप्पत्तीति नामतो परं तद्धितविधानं पदिस्सते. तत्थ तस्मा तिविधलिङ्गतो परं हुत्वा हिता सहिताति = तद्धिता. णादिप्पच्चयानमेतमधिवचनं. तेसं वा नामिकानं हिता उपकारा = तद्धिताति अत्वत्थभूतपरसमञ्ञावसेनापि णादिप्पच्चव तद्धिता नाम. [SL Page 163] [\x 163/] वसिठस्स अपच्चन्ति विग्गहे: लिङ्गञ्च निपच्चतेति इतो लिङ्गग्गहणमनुवत्तते. वा णप्पच्चे. 346-346. छट्ठियन्ततो लिङ्गम्हा णप्पच्चयो होति विकप्पेन तस्सापच्चमिच्चेतस्मिं अत्थे. सो च- धातुलिङ्गेहि पराप्पच्चया. 347-434. धातूहि च लिङ्गेहि च पच्चया पराव होन्तीति परिभासतो अपच्चसम्बण्धिम्हा लिङ्गतो छट्ठियन्तायेव परो होति. पटिच्च एतस्मा अत्थो एतीति = पच्चयो. वुत्तट्ठानमप्पयोगोति अपच्चसद्दस्स अप्पयोगो. तेसं विभत्तियो लोपा चाति विभत्तिलोपो. तेसं णो लोपं. 348-338 तेसं तद्धीतप्पच्चयानं णानुबण्धानं णकारो लोपमापज्जते. वुद्धादिसरस्स वासंयोगन्तस्स सणे च. 349-402 आदिसरस्स वा आदिब्यञ्जनस्स वा असंयोगन्तस्स वुद्धि होति सणकारप्पच्चये परे. संयोगो अन्तो अस्साति = संयोगन्तो. तदञ्ञो असंयोगन्तो. अथवा ववत्थितविभासत्थोयं वासद्दो. तदा च पकतिभूते लिङ्गे सरानमादिसरस्स असंयोगन्तस्स वुद्धि होति वा सणकारे तद्धितप्पच्चये परेति अत्थो. तेन- वासिट्ठादीसु निच्चायं अनिच्चोळुम्पिकादिसु, न वुद्धी नीलपीतादो ववत्थितविभासतो. चसद्दग्गहणमवधारणत्थं. तस्सा वुद्धिया अनियमप्पसङ्गे नियमत्थं परिभासमाह. आयुवण्णानञ्चायो वुद्धि. 350-407. तेसं अकारैवण्णुवण्णानमेव यथाक्कमं आ ए ओ इच्चेते वुद्धियो होन्ति. चसद्दग्गहणमवुद्धिसम्पिण्डनत्थं अवधारणत्थं वा. I च उ च = यू. यू एव वण्णा = युवण्णा, a ca [SL Page 164] [\x 164/] युवण्णा च = अयुवण्णा. आ च ए च ओ च = आयो. पुन वुद्धिग्गहणं नेगमजानपदाति आदिसु उत्तरवुद्धिभावत्थं. एत्थ च अयुवण्णानन्ति ठाननियमवचनं आयोनं वुद्धिप्पसङ्गनिवत्तनत्थं. यथा हि कतवुद्धीनं पुन वुद्धि न होति हि, तथा सभाववुद्धीनं अयोनं पुन वुद्धि न. ततो अकारस्स आकारो वुद्धि. सरलोपोमादेसप्पच्चयादिम्हि सरलोपे तु पकतीति सरलोपपकतिभावा. नये परं युत्तेति परनयनं कत्वा तद्धितत्ता तद्धितसमास इच्चादिना नामव्यपदेसे कते पुरे विय स्यादुप्पत्ति. वासिट्ठो. वसिट्ठस्स पुत्तो वा वासिट्ठा इच्चादि. पुरिससद्दसमं. तस्स नत्तुपनत्तादयोपि तदुपवारतो वासिट्ठायेव एवं सब्बत्थ गोत्ततद्धिते पठमप्पकतितोयेव पच्चयो होति. इत्थियं:-णप्पच्चयन्ततो णवणिकणेय्यणन्तूहीति वासिट्ठसद्दतो ईप्पच्चयो. सरलोपादिं कत्वा इत्थिप्पच्चयन्तत्ता तद्धितसमास इच्चादिसुत्ते चग्गहणेन नामव्यपदेसे कते स्यादुप्पत्ति वासिट्ठि, कञ्ञा वासिट्ठि. वासिठियो इच्चादि इत्थिसद्दसमं. नपुंसकेन: वासिट्ठं, अपच्चं वासिट्ठानि इच्चादि चित्तसद्दसमं. एवं उपरिपि तद्धितन्तस्स तिलिङ्गता वेदितब्बा. भारद्वाजस्स पुत्तो = भारद्वाजो, वेस्सामित्तस्स पुत्तो = वेस्सामित्तो, गोतमस्स पुत्तो = गोतमो. एत्थ च अयुवण्णत्ताभावा आकारादीनं न वुद्धि होति. वसुदेवस्स अपच्चं = वासुदेवो बालदेवो चित्तकोति आदिसु पन संयोगन्तत्ता वुद्धी न भवति. वच्छस्सापच्चन्ति विग्गहे: णम्हि सम्पत्ते-वा णप्पच्चेति इतो वाति तद्धितविधाने सब्बत्थ वत्तते. तेन सब्बत्थ वाक्यवुत्तियो भवन्ति. अपच्चेति याव संसट्ठग्गहणा वत्तते. णायनणान वच्छादितो. 351-347. वच्छ कच्च इच्चेवमादितो छट्ठियन्ता गोत्तगणतो णायन णान इच्चेते पच्चया होन्ति वा तस्सापच्चमिच्चे तस्मिं अत्थे. सब्बत्थ णकारानुबण्धो वुद्धत्थो. सेसं पुब्ब * नत्तपतत्तादयोपि इति च पाट्ठो, [SL Page 165] [\x 165/] समं. संयोगन्तत्ता वुद्धिअभावोव विसेसो. वच्छायनो, वच्छानो, वच्छस्स पुत्तो वा. एवं कच्चस्स पुत्तो = कच्चायनो, कच्चानो. मोग्गल्लस्स पुत्तो = मोग्गल्लायनो, मोग्गल्लानो. एवं अग्गिवेस्सायनो. अग्गिवेस्सानो कण्हायनो, कण्हानो. साकटायनो, साकटानो मुञ्जायनो, मुञ्जानो. कुञ्जायनो, कुञ्जानो इच्चादि. आकति गणोयं. कत्तिकाय अपच्चन्ति विग्गहे- णेय्यो कत्तिकादीहि. 352-348. आदिसद्दोयं पकारे वत्तते कत्तिका विनता रोहिणी इच्चेवमादीहि इत्थियं वत्तमानेहि लिङ्गेहि णेय्यप्पच्चयो होति वा तस्स अपच्चमिच्चेतस्मिं अत्थे. विभत्तिलोपे पकति चस्स सरन्तस्साति पकतिभावो. कत्तिकेय्यो, कत्तिकाय पुत्तो वा. एवं-विनताय अपच्चं-वेनतेय्यो. इकारस्सेकारो वुद्धि. रोहिणिया पुत्तो = रोहिणेय्यो. गङ्गाय अपच्चं = गङ्गेय्यो. भगिनिया पुत्तो = भागिनेय्यो. नदिया पुत्तो = नादेय्यो. एवं-अन्तेय्यो, आहेय्यो, कापेय्यो. सुचिया अपच्चं = सोचेय्यो एत्थ उकारस्सोकारो वुद्धि. बालाय अपच्चं = बालेय्यो इच्चादि. दक्खस्सापच्चन्ति विग्गहे: णम्हि सम्पत्ते- अतो णि वा. 353-349. अकारन्ततो लिङ्गम्हा णिप्पच्चयो होति वा तस्सापच्चमिच्चेतस्मिं अत्थे. दक्खि दक्खी दक्खयो. दोणस्स अपच्चं = दोणि. एवं-वासवि, सक्यपुत्ति, नाथपुत्ति, दासपुत्ति, दासरथि, वारुणि, कण्हि,बालदेवि,पावकि जिनदत्तस्स अपच्चं = जेनदत्ति, सुद्धोदनि. आनुरुद्धि इच्चादि. पुन वाग्गहणेन अपच्चत्थे णिकप्पच्चयो. अदिति आदितो ण्यप्पच्चयो च. यथा:सक्यपुत्तस्स पुत्ते-सेक्यपुत्तिको. तेसु वुद्धि लोपाति आदिना ककारस्स यकारो. सक्यपुत्तियो. एवं-नाथपुत्तिको, जेनदत्तिको. विमातुया पुत्तो = वेमातिको. अदितिया पुत्तोति अत्थे ण्यप्पच्चयो hoti. Vuddhi. [SL Page 166] [\x 166/] अवण्णो ये लोपञ्च. 354-263. अवण्णो तद्धितभूते यप्पच्चये परे लोपमापज्जते, चसद्देन इवण्णोपीति इकारलोपो. यवतं तलनदकारानं ब्यञ्जनानि चलञ्जकारत्तन्ति तयकारसंयोगस्स चकारो. पर द्वेभावो ठानेति चित्तं. आदिच्चो. एवं-दितिया पुत्तो = देच्चो कुण्डनिया पुत्तोति अत्थे ण्यप्पच्चये कते- क्ववादिमज्झुत्तरेसूति वत्तमाने- तेसु वुद्धिलोपागमविकारविपरीता देसा च . 355-406. तेसु आदिमज्झुत्तरेसु अविहितलक्खणेसु जिनवचनानुपरोधेन क्वचि वुद्धिलोपआगमविकारविपरीतआदेसा होन्तीति संयोगन्तत्तेपि आदिवुद्धि. ईकारलोपे न्यस्स ञादेसो. कोण्डञ्ञो. कुरुनो पुत्तो = कोरव्यो. एत्थापि तेनेव उकारस्स अवादेसो भातुनो पुत्तो = भातव्यो. उपगुनो अप्पच्चन्ति विग्गहे- णवोपग्वादीहि.* 356-363. उपगु मनु इच्चेवमादीहि उकारन्तगोत्तगणतोणवप्पच्चयो होति वा तस्सापच्चमिच्चेतस्मिं अत्थे. आदिसद्दस्स चेत्थ पकारवाचित्ता उकारन्ततोयेवायं. ओपगवी ओपगवं. मनुनो अपच्चं = मानवो. मानुसोति णप्पच्चये सागमे च कते रूपं. गग्गुनो अपच्चं = गग्गवो. पण्डुनो अपच्चं पण्डवो. उपविण्दुस्स अपच्चं = ओपविण्दवो. विधवाय अपच्चन्ति अत्थे- णेर विधवादितो. 357-351. विधवादितो णेरप्पच्चयो होति वा अपच्चत्थे. विगतोधवो पति एतिस्साति = विधवा, वेधवेरो. वण्धकिया अभिसारिनियापुत्तो = वण्धकेरो. समणस्स उपज्झायस्स पुत्तो = पुत्तट्ठानीयत्ताति सामणेरो. नाळिकेरो इच्चादि. अपच्चतद्धितं * "णवोपक्वा dÅhi"ti वा पाठो "उपकु" इच्चपि पाठो. [SL Page 167] [\x 167/] Tilena संसट्ठन्नि विग्गहे- येन वा संसट्ठं तरति चरति वहति णिको. 358-352. येन वा संसट्ठं येन वा तरति येन वा चरति येन वा वहति ततो ततियन्ततो लिङ्गम्हा तेसु संसट्ठादिस्वत्थेसुणिकप्पच्चयो होति वा. तेलिकं भोजनं, तिलेनाभिसङ्खतन्ति अत्थो. तेलिकी यागु. गुळेन संसट्ठं = गोलिकं. एवं घातिकं, दाधिकं, मारिचिकं, लोणिकं. नावाय तरतीति = नाविको, उळुम्पेन तरतिति = ओळुम्पिको. वुद्धिअभावपक्खे उळुम्पिको. एवं = कुल्लिको. गोपुच्छिको सकटेन चरतीति = साकटिको. एवं- पादिको, दण्डिको. धम्मेन चरति पवत्ततीति = धम्मिको. सीसेन वहतिति = सीसिको. वाग्गहणे इध वुद्धि न होति. एवं अंसिको, खण्धिको, हत्थितो, अङ्गुलिको पुन वाग्गहणेन अञ्ञत्थेसुपि णिकप्पच्चयो. परदारं गच्छतीति = पारदारिको. पथं गच्छतीति = पथिको. विनयमधीते अवेच्चाधितेति वा विग्गहे- णिकोति वत्तते. तमधीते तेनकतादिसन्निधाननियोगसिप्पभण्डजीविकत्थेसु च. 359-353. चतुप्पमिदं. तमधीतेति अत्थे तेनकतादिस्वत्थेसु च तम्हि सन्निधानो तत्थ नियुत्तो तमस्स सिप्पं तमस्स भण्डं तमस्स जीविका इच्चेतेस्वत्थेसु च दुतियादिविभत्त्यन्तेहि लिङ्गेहि णिकप्पच्चयो होति वा. वेनयिको एवं-सुत्तन्तिको, आभिधम्मिको, अभिधम्मिको वा. व्याकरणमधीतेति अत्थे णिकप्पच्चयादिम्हि कते वुद्धादिसरस्स वा संयोगन्तस्स सणे च इति वत्तमाने- मा यूनमागमो ठाने. 360 = 403. I उ इच्चेतेसं आदिभूतानं मा वुद्धि होति तत्रेव वुद्धि आगमो होति च ठानेति एकारवुद्धागमो. हानेति वचना चेत्थ यूनमादेसभूततो, यवेहि पुब्बेव ए ओ वुद्धियो होन्ति आगमा. [SL Page 168] [\x 168/] यकारस्स द्विभावो. वेय्याकरणिको. न्यायमधीतेति = नेय्यायिको. एवं-तक्किको, नेमित्तिको. कायेन कतो पयोगो = कायिको. कायेन कतं कम्मं = कायिकं. वचसं कतं कम्मं = वाचसिकं. एवं मानसिकं एत्थ स सरे वागमोति सुत्ते अनुवत्तितादि सद्देन पच्चयसरेपि सागमो. थेरेहि कता सङ्गीति थेरिका. एवं पञ्चसतिका, सत्तसतिका, एत्थ णवणिकादिसुत्ते अनुवत्तितचाग्गहणेन ईप्पच्चयो न होति. सन्निधानत्थे-सरीरे सन्निधाना वेदना = सारीरिका. सारीरिकं दुक्खं. एवं-मानसिकं. नियुत्तत्थे-द्वारे नियुत्तो = दोवारिको. एत्थ मा यूनमागमो ठानेति वकारतो पुब्बे ओकारगमो. एवं-भण्डागारिको, नागरिको, नवकम्मिको, वनकम्मिको, आदिकम्मिको, ओदरिको, रथिको, पथिको. उपाये नियुत्तो = ओपायिको. चेतसि नियुत्ता = चेतसिका. सिप्पत्थे वीणावादनं वीणा. वीणा अस्स सिप्पन्ति = वेणिको. एवं-पाणविको, मोदङ्गिको, वंसिको. भण्डत्थे-गण्धो अस्स भण्डन्ति = गण्धिको. एवं-तेलिको, गोळिको, पूविको, पण्णिको, तम्बूलिको. लोणिको. जीविकत्थे-उरब्भं हन्त्वा जीवतीति उरब्भो अस्स जीविकातिवा = ओरब्भिको. एवं-मागविको. एत्थ वकारागमो. सूकरिको. साकुणिको, मच्छिको इच्चादि. तेन कतादीति एत्थ आदिग्गहणेन तेन हतं तेन बद्धं तेन कीतं तेन दिब्बति सो अस्स आवुधो सो अस्स आबाधो तत्थ पसन्नो तस्स सन्तकं तमस्स परिमाणं तस्स रासि तं अरहति तमस्स सीलं तत्थ आगतो ततो सम्भीतो तदस्स पयोजनन्ति एवमादिअत्थे च णिकप्पच्चयो होति. यथा:- जालेन हतो हन्तीति वा = जालिको. एवं-बाळिसिको, पारप्पिको. सुत्तेन बद्धो = सुत्तिको. वरत्ताय बद्धो = वारत्तिको, नागो. वत्थेन कीतं भण्डं = वत्थिकं. एवं = कुम्भिकं, फालिकं. सो वण्णिकं, सातिकं. अक्खेन दिब्बतीति = अक्खिको. एवं सालाकिको, तिण्दुकिको, अम्बफलिको. चापो अस्स आवुधोति = वापिको. एवं-tomariko, muggariko, mosaliko. [SL Page 169] [\x 169/] वातो अस्स आबाधो अत्थीति वा = वातिको. एवं सेम्भिको, पित्तिको. बुद्धे पसन्नो = बुद्धिको. एवं - धम्मिको. बुद्धस्स सन्तको = बुद्धिको. एवं - धम्मिको. सङ्घिको, विहारो सङ्घिका, भूमि. सङ्घिकं, चीवरं. पुग्गलिकं. कुम्भो अस्स परिमाणन्ति = कुम्भिकं. एवं - खारिका, दोणिका. कुम्भस्स रासि कुम्भं अरहतीति = कुम्भिको. एवं दोणिको, अड्ढमासिको, कहापणिको आसीतिका, गाथा. नावुतिका, सातिकं, साहस्सिकं. सण्दिट्ठमरहतीति = सण्दिट्ठिको, एहि पस्साति इमं विधिं अरहतीति = एहिपस्सिको, धम्मो. सीलत्थे:-पंसुकूलधारणं = पंसुकूलं,पंसुकूलं सीलमस्साति-पंसुकूलिको एवं तेचीवरिको. एकासने भोजनसीलो-एकासनिको. रुक्खमूले वसनसीलो = रुक्खमूलिको. आरञ्ञिको, सोसानिको. जातत्थे: अपाये जातो = आपायिको. एवं-नेरयिको. सामुद्दिको, मच्छो. वस्सासु जातो = वस्सिको. वस्सिका. वस्सिकं,पुप्फं. सारदिको, हेमन्तिको, वस्सन्तिको, चातुद्दीपिको. राजगहे जातो = राजगहिको. राजगहे वसतीति वा = राजगहिको,जनो. मगधेसु जातो वसतीति वा = मागधिको मागधिका, मागधिकं. सावत्थियं जातो वसतीति वा = सावत्थिको, कापिलवत्थिको, वेसालिको. लोके विदितो = लोकिको. लोकाय संवत्ततीतिपि = लोकिको. तथा मातितो आगतं मातिकं. पीतितो आगतं = पेत्तिकं, नामं. सम्भूतत्थे:- मातितो सम्भूतं = मत्तिकं. एवं = पेत्तिकं. उपधिप्पयोजनं ओपधिकं. सकत्थेपि:-असङ्खारोयेव = असङ्खारिकं. एवं-ससङ्खारिकं. नाममेव = नामिकं. एवं-अब्यातिकं, ओपसग्गिकं, नेपातिकं. चतुमहाराजे भत्ति एतेसन्ति चातुम्महाराजिका. एवं अञ्ञत्थेपि योजेतब्बं. कसावेन रत्तन्ति विग्गहे- ण रागा तेन रत्तं तस्सेदमञ्ञत्थेसु च. 361-354. रागत्थवाचका लिङ्गम्हा तेन रत्तमिच्चेतस्मिं अत्थे तस्सेति छट्ठियन्ततो इदमिच्चेतस्मिं अत्थे च अञ्ञत्थेसु च णप्पच्चयो hoti vÃ. [SL Page 170] [\x 170/] कासावं, वत्थं. एवं-कासायं. कुसुम्भेन रत्तं = कोसुम्भं, हलिद्दिया रत्तं हालिद्दं. पत्तङ्गं, मञ्जेट्ठं, कुङ्कुमं. नीलेन रत्तं = नीलं एवं पीतं. इदमत्थे:-महिसस्स इदं = माहिसं, मंसं, दधि सप्पि चम्मादिकं वा. सूकरस्स इदं सूकरं. तथा-कच्चायनस्स इदं = कच्चायनं, व्याकरणं. एवं सोगतं, सासनं. सोगतो, धम्मो. सोगतो, सङ्घो इसिस्स इदन्ति अत्थे णप्पच्चयो कते वुद्धिम्हि सम्पत्ते-सणे यूनमागमो ठानेति च वत्तते. आत्तञ्च. 362-404. इउइच्चेतेसं आदिसरानं आत्तञ्च होति सणकारप्पच्चये परे, चसद्देन रिकारागमो च ठानेति इकारस्स आत्तञ्च. हानाधिकारतो आत्तं इसूसभौजादिनं, इसिस्स तु रिकारागमो वात्तानन्तरे भवे आरिस्सं. एवं-उसभस्स इदं = आसभं, ठानं. आसभी, वाचा. अञ्ञत्थग्गहणेन पन अदूरभवो, तत्र भवो, तत्र जातो, ततो आगतो सो अस्स निवासो, तस्स इस्सरो, कत्तिकादीहि युत्तो मासो, सास्स देवता, तमवेच्चादीते, तस्स विसयो देसो, तदस्मिं देसे अत्थि, तेन निब्बत्तं, तं अरहति, तस्स विकारो, तमस्स परिमाणन्ति इच्चैवमादिस्वत्थेसु च णप्पच्चयो होति. यथा: विदिसाय अविदूरे भवो = वेदिसो, गामो उदुम्बरस्स अवदूरे भवं = ओदुम्बरं, विमानं. भवत्थे - मनसि भवं = मानसं, सुखं. सागमो. सरे भवो = सारसो,सकुणो, सारसा,सकुणी. सारसं,पुप्फं. उरसि भवो = ओरसो, पुत्तो, उरसि संवड्ढितत्ता, मित्ते भवा = मेत्ता, मेत्ति वा. पुरे भवा = पोरी, वाचा. जातिदिसु:-पावुसे जातो = पावुसो, मेघो. पावुसा, रत्ति. पावुसं, अब्भं. सरदे जातो = सारदो, रोगो. सारदा, रत्ति. सारदं, पुप्फं एवं = सिसिरो, हेमन्तो, वसन्तो, गिम्हो. मधुरायं जातो = माधुरो,जनो. माधुरा,गणिका माधुरं,वत्थं. मधुराय आगतो = माधुरो. मधुरा अस्स निवासोति = माधुरो मधुराय इस्सरो = माधुरो, राजा. सब्बतो कोति एत्थ पुन सब्बतोग्गहणेन तद्धिततोपि क्वचि सस्सरककारगमो. माधुरो [SL Page 171] [\x 171/] माधुरको राजगहे जातो राजगहा आगतो वा राजगहो अस्स निवासोति वा राजगहस्स इस्सरोति वा = राजगहो, राजगहको वा. एवं-सागलो, पाटलिपुत्तो. वेसालियं जातोति आदि अत्थे वेसालो, वेसालको. कोसिनारो, कोसिनारको साकेतो साकेततो. कोसम्बो, कोसम्बको. इण्दपत्तो. इण्दपत्तको. कम्पिल्लो, कम्पिल्लको. भारुकच्छो, भारुकच्छको. नगरे जातो नगरा आगतो नगरे वसतीति वा = नागरो, नागरको. एवं, जानपदो. जनपदनामेसु पन सब्बत्थ बहूवचनमेव भवति. यथा: अङ्गेसु जातो अङ्गेहि आगतो अङ्गाअस्स निवासो अङ्गानं इस्सरो वा = अङ्गो, अङ्गको एवं-मागधो, मागधको. कोसलो, कोसलेको. वेदेहो, वेदेहको. कम्बोजो, कम्बोजको. गण्धारो, गण्धारको. सोवीरो, सोवीरको. सिण्धवो, सिण्धवको. अस्सको, कालिङ्गो, पञ्चालो, सक्को. तथा: सुरट्ठे जातो-पे-सुरट्ठस्स इस्सरो वा = सोरट्ठो, सोरट्ठको. एवं-महारट्ठो. महारट्ठको इच्चादि. नक्खत्तयोगे:-कत्तिकाय पुण्णचण्दयुत्ताय युत्तो मासो = कत्तिको. मगसिरेन चण्दयुत्तेन नक्खत्तेन युत्तो मासो = मागसिरो. एवं फुस्सेन युत्तो = फुस्सो, मघाहि युत्तो = माघो, फग्गुनिया युत्तो = फग्गुनो, चित्ताय युत्तो = चित्तो, विसाखाय चण्दयुत्ताय युत्तो = वेसाको, जेट्ठाय युत्तो मासो = जेट्ठो, उत्तरासाळ्हाय युत्तो मासो = आसाळ्हो, आसाळ्ही वा, सवणेन युत्तो = सावणो, सावणी, पोट्ठपादेन युत्तो = पोट्ठपादो, अस्सुयुजेन युत्तो मासो = अस्सयुजो, बुद्धो अस्स देवताति = बुद्धो. एवं-सोगतो, माहिण्दो, यामो व्याकरणं अवेच्चाधीतेति = वेय्याकरणो एवं मोहुत्तो, नेमित्तो, अङ्गविज्जो, वत्थुविज्जो. वसातीनं विसयो देसो = वासातो. उदुम्बरा अस्मिं पदेसे सन्तीति = ओदुम्बरो, देसो. सहस्सेन निब्बत्ता = साहस्सी, परिखा. पयसा निब्बत्तं = पायासं. सहस्सं अरहतीति = साहस्सी, गाथा अयसो विकारो = आयसो. एवं सोवण्णो. पुरिसो परिमाणमस्साति = पोरिसं, उदकं. सुगतो पसन्नो = सोगतो. चग्गहणेन तत्थ जातो तत्थ वसति तस्स हितं तं अरहतीति आदिसु णेय्यप्पच्चयो च. बाराणसियं जातो वसतीति वा = बाराणसेय्यको. पुरे विय ककारागमो. एवं-चम्पेय्यको, सालेय्यको. मिथिलेय्यको, जनो. गङ्गय्यो, मच्छो. सिलाय जातं = सेलेय्यकं. कुले जातो = कोलेय्यको, सुनखो. वने जातं = वानेय्यं, पुप्फं. एवं-pabbateyyo, manusso. Pabbateyyo, [SL Page 172] [\x 172/] नदी. पब्बतेय्यं, ओसधं. पथस्स हितं = पाथेय्यं. सपतिस्स हितं = सापतेय्यं, धनं. पदीपेय्यं, तेलं मातु हितं = मत्तेय्यं. एवं-पेत्तेय्यं. दक्खिणं अरहतीति = दक्खिणेय्यो इच्चादि. जातादीनमिमिया च. 363-355. जातैच्चेवमादीनं सद्दानमत्थे इम इय इच्चेते पच्चया होन्ति वा. पच्छा जातो = पच्छिमो पच्छिमा, जनता. पच्छिमं, चित्तं. अन्ते जातो = अन्तिमो. अन्तिमा, अन्तिमं. एवं-मज्झिमो. पुरिसो. उपरिमो, हेठिमो, पच्चन्तिमो. गोप्फिमो, गण्थिमो. तथा इयप्पच्चये: मनुस्सजातिया जातो = मनुस्सजातियो. मनुस्सजातिया, मनुस्सजातियं. एवं अस्सजातियो, हत्थिजातियो, बोधिसत्तजातियो, दब्बजातियो, समानजातियो, लोकियो इच्चादि. आदिग्गहणेन तत्थ नियुत्तो तदस्स अत्थि तत्थ भवोति आदिस्वपि इमइयप्पच्चया होन्ति चसद्देन इकप्पच्चयो च. अन्ते नियुत्तो = अन्तिमो, अन्तियो, अन्तिको. पुत्तो अस्स अत्थि तस्मिं वा विज्जतीति पुत्तिमो, पुत्तियो, पुत्तिको. कप्पो अस्स अत्थीति = कप्पियो, जटा अस्स अत्थीति = जटियो, हानभागो अस्स अत्थीति = हानभागियो. एवं-ठितिभागियो. बोधस्स पक्खे भवा = बोधपक्खिया. पञ्चवग्गे भवा = पञ्चवग्गिया. एवं-छब्बग्गिया. उदरियं अत्तनो इदन्ति = अत्तनियं नकारागमो. चग्गहणेन किययण्यप्पच्चया च. जातिया नियुत्तो = जातिकियो. एवं-अण्धकियो. जच्चण्धे नियुत्तो = छच्चण्धकियो. यस्स अयन्ति = सकियो एवं परकियो. यप्पच्चयो साधुहितभवजातादिअत्थेसु यथा: कम्मणि साधु = कम्मञ्ञं. सभायं साधु = सब्भं. यवतं तलनाति आदिना ञकारादि. एवं-मेधाय हितं मेज्झं, घतं पादानं हितं = पज्जं, तेलं. रथस्स हिता = रच्छा, गामे भवो = गम्मो, गवे भवं-गव्यं. ओसरे चाति सुत्ते चसद्देन यप्पच्चये परेपि अवादेसो. कविम्हि भवं = कव्यं. दिवि भवा = दिब्बा, थनतो जातं = थञ्ञं, धनाय संवत्तनिकं = धञ्ञं. ण्यो. परिसाय साधु = पारिसज्जो. दकारागमो. समणानं हिता = सामञ्ञा, जना. ब्राह्मणानं हिता = ब्रह्मञ्ञा, अरूपे भवा = आरुप्पा इच्चादि. [SL Page 173] [\x 173/] राजपुत्तानं समूहोति विग्गहे. छट्ठियन्ततो तेसं समूहोति अत्थे कण् ण इच्चेते पच्चयो होन्ति. राजपुत्तको, राजपुत्तकं वा. राजपुत्तो. एवं-मानुस्सको, मनुस्सो. माधुरको, माधुरो. पोरिसको, पोरिसो. वुद्धानं समूहो वुद्धको. एवं-मायूरको, मायूरो कापोतो, कोकिलो, माहिसको, माहिसो, ओट्ठको, ओरब्भको. अट्ठन्नं समूहो = अट्ठको, राजूनं समूहो = राजको, भिक्खानं समूहो = भिक्खो, सिक्खानं समूहो = सिक्खो, द्विन्नं समूहो = द्वयं. तेसु वुद्धीति आदिना इकारस्स अयादेसो. एवं तिण्णं समूहो = तयं इच्चादि. समूहत्थेति वत्तते. गामजनबण्धुसहायादीहि ता. 365-357. गाम जन बण्धु सहाय इच्चेवमादीहि ताप्पच्चयो होति समूहत्थे. गामानं समूहो = गामता. एवं-जनता, बण्धुता, सहायता, नागरता. ताति योगविभागेन सकत्थेपि. देवोयेव = देवता. ताप्प्च्चयन्तस्स निच्चमित्थिलिङ्गता. तदस्सट्ठानमीयो च. 366-358 तदस्सट्ठानमिच्चेतस्मिं अत्थे छट्ठियन्ततो ईयप्पच्चयो होति. मदनस्स ठानं-मदनीयो, मदनीया, मदनीयं. बण्धनस्स ठानं = बण्धनीयं. एवं-मुच्चनीयं, रजनीयं, खमनीयं, दुस्सनीयं, उपादानीयं, पसादनीयं. चसद्देन हितादिअत्थेपि. उपादानानं हिता = उपादानीया इच्चादि. उपमत्थायितत्तं. 367-359. उपमत्थे उपमावाचिलिङ्गतो आयितत्तप्पच्चयो होति वा. धुमो विय दिस्सतीति धूमायितत्तं एवं-तिमिरायितत्तं [SL Page 174] [\x 174/] तदस्सट्ठानन्ति वत्तते. तन्निस्सितत्थे लो. 368-360. तन्निस्सितन्ति अत्थे तदस्सट्ठानन्ति अत्थे च लप्पच्चयो होति वा. दुट्ठु निस्सितं दुट्ठुट्ठानं वा दुट्ठुल्लं. दुट्ठुल्ला, वाचा. लस्स विभावो एवं वेदल्लं. अभिज्झा अस्स पकति अभिज्झा बहुलोति वा विग्गहे- आलु तब्बहुले. 369-361. पठमाविभत्त्यन्ततो आलुप्पच्चयो होति तदस्स बहुलमिच्चेतस्मिं अत्थे. अभिज्झालु अभिज्झालु अभिज्झालवो एवं-सीतालु, धजालु, दयालु. सब्बतो कोति एत्थ पुन सब्बतोग्गहणेन ककारागमो. अभिज्झालु एव = अभिज्झालुको, अभिज्झालुका, अभिज्झालुकं. एवं-दयालुको, सीतालुको. तथा:हीनोव = हिनको. एवं-पोतको, कुमारको, माणवको, मुदुको, उजुको, अप्पमत्तकं, ओरमत्तकं, सीलमत्तकं इच्चादि. यदनुपपन्ना निपातना सिज्झन्तीति इमिना पटिभागकुच्छितसञ्ञानुकम्पादिअत्थेसु कप्पच्चयो. पटिभागत्थे:-हत्थी इव = हत्थिको. एवं-अस्सको. कुच्छितत्थे:-कुच्छितो समणो = समणको. एवं-ब्राह्मणको, मुण्डको, पण्डितको, वेय्याकरणको. सञ्ञायं:- कतको भतको. अनुकम्पायं: पुत्तको. तथा: किंयतेततो परिमाणे त्तकवन्तुप्पच्चया. किं परिमाणमस्साति = कित्तकं एवं-यत्तकं, तत्तकं, एत्तकं. वन्तुम्हि आत्तञ्च यं परिमाणमस्साति = यावा यावन्तो. गुणवन्तुसमं. एवं-तावा तावन्तो, एतावा एतावन्तो इच्चादि. सुवण्णस्स विकारो सुवण्णेन पकतन्ति वा विग्गहे- तप्पकतिवचने मयो. 370-374. तप्पकतिवचनत्थे मयप्पच्चयो होति. सा पकति अस्साति = तप्पकति, विकारो. तस्स वचने. अथवा-पकरीयतीति = पकति, तेन पकति पकतं = तप्पकति, तप्पकतिया वचनं कथनं = तप्पकतिवचनं. सुवण्णमयो रथो सोवण्णमयो वा. सुवण्णमयं, भाजनविकति. सुवण्णमयं, भाजनं. एवं-रूपियमयं, [SL Page 175] [\x 175/] रजतमयं, जतुमयं, दारुमयं, मत्तिकामयं. इद्धिया निब्बत्तं = इद्धिमयं, मनतो निप्फन्ना = मनोमया, अयसा पकतं = अयोमयं. एत्थ च मनोगणादीनन्ति वत्तमाने- एतेसमो लोपे. एतेसं मनोगणादीनमन्तो ओत्तमाज्जते विभत्ति लोपे कतेति ओकारो. गवेन पकतं करीसं गोतो निब्बत्तन्ति वा = गोमयं. मयोति योगविभागेन सकत्थेपि. दानमेव-दानमयं. सीलमयं इच्चादि. संसट्ठादिअनेकत्थतद्धितं. अलसस्स भावोति विग्गहे- ण्यत्तता भावे तु. 371-362. छट्ठियन्ततो ण्य त्त ता इच्चेते पच्चया होन्ति वा तस्स भावो इच्चेतस्मिं अत्थे तुसद्दग्गहणेन त्तनणेय्यादिप्पच्चया च. भवन्ति एतस्मा बुद्धिसद्दा इति = भावो. सद्दस्स पवत्तिनिमित्तं वुच्चति. वुत्तञ्च: "यस्स गुणस्स हि भावा दब्बे सद्दनिवेसो तदभिधाने ण्यत्ततादयो" ति. ण्यत्तत्तनन्तानं निच्चं नपुंसकत्तं ताप्पच्चयन्तस्स सभावतो निच्चमित्थिलिङ्गता ण्यप्पच्चयोयं गुणवचनब्राह्मणादीहि. तत्थ अवण्णो ये लोपञ्चाति अवण्णलोपो. आदिवुद्धि. आलस्यं. एवं आरोग्यं, उदग्गस्स भावो = ओदग्यं, सखिनो भावो = सख्यं, अनणस्स भावो = आनण्यं, विधवाय भावो = वेधव्यं, दुब्बलस्स भावो = दुब्बल्यं, बालस्स भावो = बल्यं. चापल्यं. तथा: व्यत्तस्स भावो = वेय्यत्तियं. मच्छरस्स भावो = मच्छरियं. एवं-इस्सरियं, आलसियं, मुण्डियं एत्थ वेय्यत्तियन्ति आदिसु तेसु वुद्धीति आदिना यम्हि इकारागमो. पण्डितस्स भावो पण्डित्यन्ति आदिसु यवतं तलनदकारानं ब्यञ्जनानि चलञ्जकारत्तन्ति तयकारसंयोगादीनं चलञ्जकारादेसा. द्वित्तं. पण्डिच्चं. बहुस्सुतस्स भावो = बाहु [SL Page 176] [\x 176/] सच्चं तेसु वुद्धीति आदिना उकारस्स अकारो. एवं पेरोहिच्चं. अधिपतिस्स भावो आधिपच्चं, मुट्ठसतिस्स भावो = मुट्ठसच्चं इवण्णलोपो. कुसलस्स भावो = कोसल्लं. एवं-वेपुल्लं. समानानं भावो = सामञ्ञं, गिलानस्स भावो गेलञ्ञं. क्वचादिमज्झुत्तरादिसुत्तेन संयोगे परे रस्सत्तं. सुहदस्स भावो = सोहज्जं. एवं - वेसारज्जं. कुसीदस्स भावो = कोसज्जं तेसु वुट्ठिलोपादिना ईकारस्स अकारो. तथा-पुरिसस्स भावो = पोरिस्सन्ति आदिसु यवतं तलनादि सुत्ते कारग्गहणेन यवतं सकारकचटपवग्गानं सकारकचटपवग्गादेसा. सुमनस्स भावो सोमनस्सं. एवं-दोमनस्सं, सोवचस्सं, दोवचस्सं. एत्थ सकारागमो. तथा निपकस्स भावो = नेपक्कं द्वित्तं. एवं-आधिक्कं. दुभगस्स भावो-दोभग्गं, वाणिजस्स भावो = वाणिज्जं. क्वचादिना रस्सत्तं. राजस्स भावो = रज्जं, सरूपस्स भावो = सारुप्पं एवं ओपम्मं, सोखुम्मं. तथस्स भावो तच्छं, दुम्मेधस्स भावो दुम्मेज्झं. समणस्स भावो = सामञ्ञं, ब्राह्मणस्स भावो = ब्रह्मञ्ञं, निपुणस्स भावो नेपुञ्ञं. तच्छन्ति आदिसुपि कारग्गहणेनेव यवतं थधनकारानं जझञकारादेसा. त्तताप्पच्चयेसु-पंसुकूलिकस्स भावो = पंसुकूलिकत्तं, पंसुकूलीकता. एवं-तेचीवरिकत्तं, तेचीवरिकता. ओदरिकत्तं, ओदरिकता. अमनुस्सत्तं, अमनुस्सता. मनुस्सत्तं, मनुस्सता. मनुस्सजाति. निलत्तं, नीलता गुणो. याचकत्तं, याचकता. किरिया. दण्डित्तं दण्डिता, दब्बं. सच्चादिता, पारमिता, kata¤¤ŠtÃ, sabba¤¤Štà क्वचादीति आदिना ताप्पच्चये रस्सत्तं. अप्पिच्छता. असंसग्गता, भस्सारामता, निद्दारामता, लहुता इच्चादि. त्तनप्पच्चये-पुथुज्जनस्स भावो = पुथुज्जनत्तनं. वेदनत्तनं, जायत्तनं. णेय्यो. सुचिस्स भावो = सोचेय्यं. एवं आधिपतेय्यं. कपिस्स भावो = कापेय्यं, थेनस्स भावो = थेय्यं. महावुत्तिनानकारलोपो ण्यत्तताति योगविभागेन कम्मणि सकत्थे च ण्यादयो. वीरानं भावो कम्मं वा विरियं परिभटस्स कम्मं = पारिभट्यं, तस्स भावो = पारिभट्यता. [SL Page 177] [\x 177/] एवं-सोवचस्सता भिसजस्स कम्मं = भेसज्जं, व्यावतस्स कम्मं = वेय्यावच्चं, सठस्स भावो कम्मं वा = साठेय्यं. सकत्थे पन-यथाभूतमेव = यथाभुच्चं, करुणायेव = कारुञ्ञं, पत्तकालमेव = पत्तकल्लं, आकासानन्तमेव = आकासानञ्चं, कायपागुञ्ञमेव = कायपागुञ्ञता इच्चादि. विसमस्स भावोति विग्गहे:- त्त ता भावेति च वत्तते. ण विसमादीहि. 372-363. विसम इच्चेवमादीहि छट्ठियन्तेहि णप्प्च्चयो होति वा त्तता च तस्स भावो इच्चेतस्मिं अत्थे. आकतिगणोयं. वेसमं, विसमत्तं, विसमता. सुचिस्स भावो = सोवं, सुचित्तं, सुचिता. गरुनो भावो गारवो. आदिवुद्धि. ओ सरे चाति सुत्ते चसद्दग्गहणेन उकारस्स अवादेसे. पटुनो भावो = पाटवं पटुत्तं पटुता. उजुनो भावो = अज्जवं. मुदुनो भावो = मद्दवं इच्चत्र आत्तञ्चाति णम्हि इकारुकारानं आत्तं. द्विभावो. संयोगे आदिरस्सत्तञ्च. उजुता, मुदुता. एवं-इसिसस भावो = आरिस्सं. आसभं कुमारस्स भावो = कोमारं. युवस्स भावो = योब्बनं. महावुत्तिना नकारगमो. परमानं भावो कम्मं वा = पारमी, दानादिकिरया. णवणिकादिसुत्तेन ईप्पच्चयो. समग्गानं भावो = सामग्गि. रमणीयादितो कण्. 373-364. रमणीयैच्चेवमादितो कण् पच्चयो होति त्तता च भावत्थे. रमणीयस्स भावो = रामणीयकं रमणीयत्तं रमणियता. एवं-मानुञ्ञकं मनुञ्ञत्तं मनुञ्ञता. पियरूपकं पियरूपत्तं पियरूपता. कल्याणकं कल्याणत्तं कल्याणता. चोरकं चोरिका वा. चोरत्तं, चोरता. अड्ढकं, अड्ढत्तं, अड्ढता इच्चादि. भावतद्धितं. [SL Page 178] [\x 178/] Sabbe ime पापा, अयमिमेसं विसेसेन पापोति विग्गहे- विसेसे तरतमिस्सिकियिट्ठा. 374-365. विसेसत्थे तर तम इस्सिक इय इठ इच्चेते पच्चया होन्ति वा. पापतरो, पापतरा, पापतरं. ततोपि अधिको पापतमो, पापतमा, पापतमं. पापिस्सिको, पापिस्सिका, पापिस्सिकं. पापियो, पापिया, पापियं. पापिट्ठो. पापिट्ठा. पापिट्ठं. अतिसयेन पापिट्ठो = पापिट्ठतरो. एवं पटुतरो, पटुतमो, पटिस्सिको, पटियो, पटिट्ठो. सब्बेसं अतिसयेन वरो = वरतरो, वरतमो, वरिस्सिको, चरियो, चरिट्ठो. एवं- पणीततरो, पणीततमो. सब्बे इमे वुद्धा, अयमिमेसं विसेसेन वुद्धोति अत्थे इय इट्ठप्पच्चया. वुद्धस्स जो इयिट्ठेसु 375-264. सब्बस्सेव वुद्धसद्दस्स जो होति इय इट्ठ इच्चेतेसु परेसु. जेय्यो, जेट्ठो. एत्थ च सरलोपादिसुत्ते तुसद्दग्गहणेन लोपमकत्वा सरा सरे लोपन्नि पुब्बसरे लुत्ते क्वचासवण्णं लुत्तेति एकारो. इयिट्ठेसूति अधिकारो. जोति च वत्तते. पसत्थस्स सो च. 376-265. सब्बस्सेव पसत्थसद्दस्स ससद्ददेसो होति जो च इयिट्ठेसु. अयञ्च पसत्थो अयञ्च पसत्थो सब्बे इमे पसत्था, अयमिमेसं विसेसेन पसत्थोति सेय्यो, सेट्ठो, जेय्यो, जेट्ठो. अन्तिकस्स नेदो. 377-266. सब्बस्सेव अन्तिकसद्दस्स नेदादेसो होति इयिट्ठेसु. विसेसेन अन्तिको = नेदियो, नेदिट्ठो. बाळ्हस्स साधो 378-267. सब्बस्स बाळ्हसद्दस्स साधादेसो होति इयिट्ठेसु. विसेसेन बाळ्हो = साधियो, साधिट्ठो. [SL Page 179] [\x 179/] Appassa कण्. 379-268. सब्बस्स अप्पसद्दस्स कण् होति इयिट्ठेसु. विसेसेन अप्पो = कणियो, कणिट्ठो. विसेसेन युवाति अत्थे- कण् इति वत्तते. यूवानञ्च. 380-269. सब्बस्स युवसद्दस्स कण् होति इयिट्ठेसु. तेसु वुद्धीति आदिना णकारस्स नकारो. कनियो, कनिट्ठो. वन्तुमन्तुवीनञ्च लोपो. 381-270. वन्तु मन्तु वी इच्चेतेसं पच्चयानं लोपो होति इयिट्ठेसु. सब्बे इमे गुणवन्ता, अयमेतेसं विसेसेन गुणवाति = गुणियो, गुणिट्ठो. विसेसेन सतिमा = सतियो, सतिट्ठो. विसेसेन मेधावी = मेधियो, मेधिट्ठो इच्चादि. मेधा अस्स अत्थि अस्मिं विज्जतीति वा विग्गहे- तदस्सण्थिति वी च. 382-366. पठमाविभत्त्यन्तातदस्स अत्थि अस्मिं विज्जतीति वा इच्चेतेस्वत्थेसु वीप्पच्चयो होति. मेधामायासद्देहि वायं. मेधावी, मेधाविनो. इत्थियं:- ईकारन्तत्ता पतिभिक्खूराजीकारन्तेहि इनीति इनी. मेधाविनी, मेधाविनियो. नपुंसके:- मेधावि, कुलं. एवं-मायावी, मायाविनी. मायावि, द्वित्तं. चसद्दग्गहणेन सो इल व आलादिप्पच्चया च. यथा: सुमेधा अस्स अत्थि तस्मिं वा विज्जतीति = सुमेधसो. रस्सत्तं. एवं-लोमसो. पिच्छं अस्स अत्थि तस्मिं वा विज्जतीति पिच्छिलो. एवं-थेणिलो, तुण्डिलो, जटिलो. केसा अस्स सन्तीति = केसवो वाचालो इच्चादि. तपो अस्स अत्थि तस्मिं वा विज्जतीति विग्गहे- तदस्सत्थीति अधिकारो. तपादितो सी. 383-367. तप इच्चेवमादितो सीप्पच्चयो होति वा तदस्स अत्थि इच्चेतस्मिं atthe. [SL Page 180] [\x 180/] Yassa द्विभावो. तपस्सी, तपस्सिनो, तपस्सिनी, तपस्सी, एवं-तेजस्सी, यसस्सी, मनस्सी, पयस्सी. दण्डो अस्स अत्थि तस्मिं वा विज्जतीति विग्गहे: दण्डादितो इकई. 384-368. आदिसद्दोयं पकारे. दण्ड इच्चेवमादितो अवण्णन्ता इक ई इच्चेते पच्चया होन्ति तदस्स अत्थीति अत्थे. दण्डिको, दण्डी, दण्डिनो, दण्डिनी. एवं मालिको, माली, मालिनी. छत्तिको, छत्ती. रूपिको, रुपी. सिसीको, सिसी. केसी, सङ्घी, ञाणी, हत्थी इच्चादि. मध्वादितो रो. 385-369. मधु आदितो रप्पच्चयो होति वा तस्स अत्थीति अत्थे. मधु अस्स अत्थि अस्मिं वा विज्जतीति = मधूरो, गुळो, मधुरा, सक्खरा, मधुरं, खीरं. कुञ्जा हनू एतस्स सन्तीति = कुञ्जरो. सब्बस्मिं वत्तब्बे मुखमस्स अत्थीति = मुखरो. सुसि अस्स अत्थीति = सुसिरो. एवं-रुचियो, नगरो.* गुणो अस्स अत्थि तस्मिं वा विज्जतीति विग्गहे- गुणादितो वन्तु. 386-370. गुण इच्चेवमादितो वन्तुप्पच्चयो होति वा तदस्स अत्थीति अत्थे. विभत्तिलोपे नामव्यपदेसे च कते स्युप्पत्ति. गुणवन्तु सि. सविभत्तिस्स न्तुस्साति च अधिकिच्च आ सिम्हिति आत्तं. गुणवा, पुरिसो. सेसं ञेय्यं. एवं = गणवा, कुलवा इच्चादयो. * पालियं पन नगरं नगरीति च नपुंसकता चेव इत्थिलिङ्गता ca dissati. [SL Page 181] [\x 181/] इत्थियं-णवणिकणेय्यणन्तूहीति ईप्पच्चयो. वाति वत्तमाने - न्तुस्स तमीकारोति तकारो. गुणवती, गुणवन्ती इच्चादि. नपुंसके-अं नपुंसकेति सविभत्तिस्स न्तुस्स अमादेसो. गुणवं, चित्तमिच्चादि. सति अस्स अत्थि तस्मिं वा विज्जतेति विग्गहे- सदस्सत्थिति वत्तते. सत्यादीहि मन्तु. 387-371. सति इच्चेवमादीहि अवण्णन्तरहितेहि पठमाविभत्त्यन्तेहि लिङ्गेहि मन्तुप्पच्चयो होति वा तदस्सत्थीति अत्थे. सेसं गुणवन्तुसमं. सतिमा, सतिमती सतिमन्ती, सतिमा इच्चादि. एवं-धितिमा गतिमा इच्चादयो. तथा: आयु अस्स अत्थीति आयुमन्तु इच्चत्र- आयुस्सुकारस्मन्तुम्हि. 388-373. आयुस्स उकारो अस् होति मन्तुम्हीति असादेसो. आयस्मा सेसं समं गावो अस्स सन्तीति = गोमा गोमन्तो, गोमती गोमन्ती. गोमं कुलं इच्चादि. सद्धा अस्स अत्थिति विग्गहे- सद्धिदितो ण. 389-372. सद्धा पञ्ञा इच्चेवमादितो णप्पच्चयो वा होति तदस्स त्थीति एतस्मिं अत्थे. सद्धो: पुरिसो सद्धा, कञ्ञा. सद्धं, कुलं. एवं-पञ्ञो, अमच्छरो. तथा बुद्धं बुद्धि अस्स अत्थीति = बुद्धो इच्चादि. अत्थ्यत्थतद्धितं. [SL Page 182] [\x 182/] पञ्चन्नं पूरणोति विग्गहे- सङ्ख्यापूरणे मो. 390-375. पूरीयति सङ्ख्या अनेनाति = पूरणो, सङ्ख्याय पूरणो = सङ्ख्यापूरणो. तस्मिं सङ्ख्यापूरणत्थे छट्ठियन्ततो मप्पच्चयो होति वा. पञ्चमो, वग्गो पञ्चन्नं पूरणी = पञ्चमी. नदादितो वा ईति ईप्पच्चयो इत्थियमतो आप्पच्चयोति आप्पच्चयो. पञ्चमा, विरियपारमी. पञ्चमं, झानं. एवं सत्तमो, सत्तमी सत्तमा, सत्तमं. अट्ठमो, अट्ठमी अठमा, अट्ठमं. नवमो, नवमी नवमा, नवमं दसमो, दसमी दसमा, दसमं इच्चादि. सङ्ख्यापूरणेति अधिकारो. चतुच्छेहि थठा. 391-386. चतु छ इच्चेतेहि थ ठ इच्चेते पच्चया होन्ति वा सङ्ख्यापूरणत्थे. चतुन्नं पूरणो = चतुत्थो. द्वित्तं. चतुत्थि चतुत्था, चतुत्थं. छन्नं पूरणो = छट्ठो, छट्ठी छट्ठा, छट्ठं. छट्ठो एव = छट्ठमो. छाहं छळायतनं इच्चत्र = स छस्स वा. 392-376. छस्स सकारदेसो होति वा सङ्ख्याने. छाहमस्स जीवितं. साहं, छाहं वा. सळायतनं. द्विन्नं पूरणोति विग्गहे- द्वितीहि तियो. 393-387. द्वि ति इच्चेतेहि तियप्पच्चयो होति वा सङ्ख्यापूरणत्थे. विपरिणामेन द्वितिण्णन्ति वत्तमाने- तिये दुतापि च. 394-381. द्वी ति इच्चेतेसं दु त इच्चादेसा होन्ति तियप्पच्चये परे. दुतियो, पुरिसो. दुतिया, विभत्ति. दुतियं. एवं-तिण्णं पूरणो = ततियो. ततिया, ततियं. अपिग्गहणेन अञ्ञत्थापि द्विसद्दस्स दुआदेसो. चसद्देन दि च. द्वे रत्तियो = दुरत्तं. दुविधं, दुवङ्गं, दिरत्तं. दिगुणं, digu. [SL Page 183] [\x 183/] तेसमड्ढुप्पदेनड्ढुड्ढदिवड्ढ-diya¬¬hì¬hatiyÃ. 395-389 तेसं चतुत्थदुतियततियानं अड्ढूपपदानं अड्ढूपपदेन सह अड्ढुड्ढ दिवड्ढ दियड्ढ अड्ढतियादेसा होन्ति. एत्थ च- अड्ढुपपदुपादानसामत्था अड्ढपुब्बका, तेसंसद्देन गय्हन्ते चतुत्थदुतियादयो. अड्ढेन चतुत्थो अड्ढुड्ढो अड्ढेन दुतियो = दिवड्ढे, दियड्ढो. अड्ढेन ततियो = अड्ढतियो. एकञ्च दस चाति अत्थे द्वण्दसमासे, एकेनाधिका दसाति अत्थे तप्पुरिससमासे वा कते- सङ्ख्यानेति वत्तमाने द्वेकट्ठानमाकारो वाति आत्तं ववत्थितविभासत्थोयं वासद्दो. तेन चेत्थ- द्वेकट्ठानं दसे निच्चं द्विस्सानवुतिया नवा, इतरेसमसन्तञ्च आत्तं दीपेति वास्सुति. एकादितो दस र सङ्ख्यानेति रत्तं. रादेसो वण्णमत्तत्ता वण्णमत्तप्पसङ्गिपि, सिया दसस्स दस्सेव निमित्तासन्नभावतो. ततो बहुवचनं यो. पञ्चादीनमकारोति सविभत्तिस्स अन्तस्स अत्तं. एकारस, एकादस. लिङ्गत्तयेपि समानं. वाति वत्तते. एकादितो दसस्सी. 396-377. एकादितो परस्स दसस्स अन्ते ईप्पच्चयो होति वा पूरणत्थे. दसस्स पच्चयोगागा लद्धमन्तेति अत्थतो, तदन्तस्स सभावेन इत्थियंयेव सम्भवो. एकादसन्नं पूरणी = एकादसी, इत्थी. अञ्ञत्थ एकादसमो, एकादसमं. द्वे च दस च, द्वीहि वा अधिका दसाति = द्वि दस इच्चत्र- वाति वत्तते. वीसतिदसेसु बा द्वस्स तूति बादेसे दस्स रकारो. बारस. अञ्ञत्र आत्तं. द्वादस. द्वादसन्नं पूरणो बारसमो. द्वा दसमो, द्वादसी. तयो च दस चाति = तेरस. तेसु वुद्धिलोपा [SL Page 184] [\x 184/] दिना तिस्स दसादिसु तेआदेसो आ नवुतिया. रेतसमो, तेरसी, चत्तारो च दस च, चतूहि अधिका दसाति वा = चतुद्दस इच्चत्र- गणने दसस्साति च वत्तमाने चतूपपदस्स लोपोतुत्तरपदादिवस्स चुवोपि नवाति तुलोपो चुवो च. चुद्दस, चोद्दस, चतुद्दस, चुद्दसमो, चतुद्दसमो, चतुद्दसी, चातुद्दसी वा. पञ्च च दस च, पञ्चहि अधिका दसाति वा = पञ्चदस. तेसु वुद्धि लोपादिना पञ्चसद्दस्स दसवीसेसु पन्न पन्नु आदेसापि. अट्ठादितो चाति रत्तं. पन्नरस, पञ्चदस, पन्नरसमो, पञ्चदसमो, पन्नरसी, पञ्चदसी. छ च दस चाति समासे कते छस्साति वत्तमाने-दसे सो निच्चञ्चाति सोसद्दादेसो. सङ्खायानं चाति च वत्तते. लदरानन्ति लत्तं. ववत्थितविभासत्थोयं वासद्दो. âo निच्चं सोळसे वास्स चत्तारीसे च तेरसे, अञ्ञत्थ न च होतायं ववत्थितविभासतो. लळानमविसेसो क्वचि. सोळस, तेळस, चत्तालीसं, चत्तारीसं, सोळसमो, सोळसी. वा दस र सङ्ख्यानेति अधिकिच्च अट्ठादितो चाति रत्तं. अट्ठारस, अट्ठादस. आत्तं. अट्ठारसन्नं पूरणो = अट्ठारसमो, अट्ठादसमो. एवं-सत्तरस, सत्तदस, सत्तरसमो, सत्तदसमो. अट्ठादितोति किमत्थं? चतुद्दस. एकेन ऊना वीसतीति तप्पुरिसो. एकूनवीसति एकूनवीसतादयो आ नवुतिया एकवचनन्ता इत्थिलिङ्गा च दट्ठब्बा. ते च सङ्ख्याने सङ्खेय्ये च वत्तन्ते. यदा सङ्ख्याने वत्तन्ते तदा भिक्खूनमेकूनवीसति तिट्ठति, भोति भिक्खूनमेकूनवीसति तिट्ठ, भिक्खूनमेकूनवीसतिं पस्स, भिक्खूनमेकूनवीसतिया कतं इच्चादि. सङ्खेय्यो पन एकूनवीसति भिक्खवो तिट्ठन्ति, भोन्तो एकूनवीसति भिक्खवो, तिट्ठथ, एकूनवीसतिं भिक्खू पस्स, एकूनवीसतिया भिक्खूहि कतं इच्चादि. एवं-वीसतादिसुपि योजेतब्बं. एकूनवीसतिया पूरणो = एकूनवीसतिमो. दस च दस चाति अत्थे द्वण्दसमासं कत्वा दसदसाति वत्तब्बे-सरूपानमेकसेस्वसकिन्ति एकसेसे कते दससद्दतो पठमाबहुवचनं यो. दस योतीध: [SL Page 185] [\x 185/] गणने दसस्स द्वितिचतुपञ्चछसत्तट्ठनवकानं वितिचत्तारपञ्ञाछसत्तासनवा योसु योनञ्चीसमासंठिरितीतुति. 397-391. गणने दसस्स सम्बण्धीनं द्विक तिक चतुक्क पञ्चक छक्क सत्तक अट्ठक नवकानं कतेकसेसानं यथाक्कमं वी ति चत्तार पञ्ञा छ सत्त अस नव इच्चादेसा होन्ति योसु परेसु, योनञ्च ईसं आसं ठि रि ति ईति उति इच्चेते आदेसा होन्तीति द्विदसत्थवाचकस्स दसस्स द्विआदेसो, योवचनस्स ईसञ्च. सरलोपादि. सङ्ख्यानं वा अन्तेति च वत्तते. ति च. 398-380. तंसं सङ्ख्यानमन्ते तिकारागमो होति वा. ववत्थितविभासत्थोयं वासद्दो. तेन- विभासा वीसतिंसानमन्ते होति तिआगमो, अञ्ञत्थ न च होतेव ववत्थितविभासतो ब्यञ्जने वाति निग्गहीतलोपो. पुन तद्धितत्ता नाम व्यपदेसे स्यादुप्पत्ति भिक्खूनं वीसति वीसं वा. वीसति भिक्खू वीसं वा इच्चादि. वीसतिमो. तथा-एकवीसति कुसलचित्तानि एकवीसं वा एकवीसतिमो, बावीसति, बावीसं, बावीसतिमो, आत्ते द्वावीसति, द्वावीसं, द्वावीसतिमो. तेवीसति, तेवीसं, तेवीसतिमो, चतुवीसति, चतुवीसं, चतुवीसतिमो, पण्णुवीसति, पण्णुवीसं, पण्णुवीसतिमो, पञ्चवीसति, पञ्चवीसं, पञ्चवीसतिमो, छब्बीसति, छब्बीसं, छब्बीसतिमो, सत्तवीसति, सत्तवीसं, सत्तवीसतिमो, अट्ठवीसति, अट्ठवीसं, अट्ठवीसतिमो, एकूनतिंसति, एकूनतिंसं, एकूनतिंसतिमो. दस च दस च दस चाति दसदसदसाति वत्तब्बे एकसेसेकते गणने दसस्साति आदिना तिईसमादेसा. क्वचादिना रस्सत्तं. अन्ते निग्गहीतञ्चाति सङ्ख्याठाने सम्भूतस्स तिसद्दस्स अन्ते निग्गहीतागमो च. सेसं वीसतिसमं. तिंसति, तिंसं, तिंस वस्सानि. निग्गहीतलोपो. तिंसं, तिंसाय इच्चादि. एकतिंसं, एकत्तिंसंवं. बत्तिंसं, द्वत्तिंस. तेत्तिंस इच्चादि. चतुदसत्थावाचकस्स कतेकसेसस्स दसस्स चत्तार, योवचनस्स च ईसं, चत्तालीसं. ल दरानन्ति रस्स लत्तं. तालीसं वा. चत्तालीसतिमो, एकचत्तालीसं, द्वाचत्तालीसं. द्विचत्तालीसं, तेवत्तालीसं, तिवत्तालीसं इच्चादि. [SL Page 186] [\x 186/] पञ्चदसत्थवाचकस्स दसस्स पञ्ञा, योवचनस्स आसञ्च. पञ्ञासं. तेसु वुद्धिलोपादिना पण्णादेसो. पण्णासं वा. द्वेपण्णासं, द्विपण्णासं. छदसत्थवाचकस्स दसस्स छ, योवचनस्स ठिआदेसो. स छस्स वाति सकरादेसो. सट्ठि, द्वासट्ठि, द्वेसट्ठि, द्विसट्ठि, तेसट्ठि, तिसट्ठि. सत्तदसत्थवाचकस्स दसस्स सत्त, योवचनस्स रि ति च. सत्तरि, सत्तति, द्विसत्तति, द्विसत्तरि, तेसत्तति, तिसत्तति इच्चादि. अट्ठदसत्थवाचकस्स दसस्स अस, योवचनस्स ईति आदेसो च. असीति, एकासीति, द्वेअसीति, तेअसीति, चतुरासीति क्वचादिना दीघो. नवदसत्थवाचकस्स दसस्स नव, योवचनस्स उति च. नवुति, द्वानवुति, द्वेनवुति, द्विनवुति, तेनवुति, तिनवुति, चतुनवुति, छन्नवुतिया, छन्नवुतीनं वा पासण्डानं. गणने दसस्साति च वत्तते. दसदसकं सतं दसकानं सतं सहस्सञ्च योम्हि. 399-395. गणने परियापन्नस्स दसदसकत्थवाचकस्स दससद्दस्स सतं होति, सतदसकत्थवाचकस्स दसस्स सहस्सं होति योम्हि. इमिना निपातनेन योलोपो. तद्धितत्ता पुन नामव्यपदेसे स्यादुप्पत्ति. निग्गहीतस्स लोपो. सिन्ति अमादेसादि. योजनानं सतं. सतं नपुंसकमेकवचनन्ति च. तथा: सहस्सं. वग्गभेदे सब्बत्थ बहुवचनम्पि भवति. द्वे वीसतियो. एवं तिंसादिसुपि. द्वे सतानि, बहूनि सतानि, द्वे सहस्सानि, बहूनि सहस्सानि. सतस्स द्विकन्ति अत्थे छट्ठितप्पुरिसं कत्वा सतद्विकन्ति वत्तब्बे-द्विकादीनं तदुत्तरपदानञ्च निपच्चन्तेति वुत्ति वचनतो इमिनाव निपातनेन उत्तरपदस्स पुब्बनिपातो ककारलोपो च होति द्विसतं. एवं-सतस्स तिकं = तिसतं. तथा: चतुसतं, पञ्चसतं, छसतं, सत्तसतं, अट्ठसतं, नवसतं, दससतं, सहस्सं होति. अथ वा द्वे सतानि = द्विसतन्ति दिगुसमासो. एवं तिसतं चतुसतमिच्चादि. [SL Page 187] [\x 187/] याव तदुत्तरिं दसगुणितञ्च. 400-396. यावता सङ्ख्यानमुत्तरिं ताव दसगुणितञ्च कातब्बं. एत्थ दकारो सण्धिजो. तथा दसस्स गणस्स दसगुणितं सतं होति, सतस्स दसगुणितं सहस्सं होति. सहस्सस्स दसगुणितं दससहस्सं. इदं नवुतन्तिपि वुच्चति दससहससस्स दसगुणितं सतसहस्सं. तं लक्खन्तिपि वुच्चति, सतसहस्सस्स दसगुणितं दससतसहस्सं. यदनुपपन्ना निपातना सिज्झन्तीति वत्तते. सकनामेहि. 401-397. यासं पन सङ्ख्यानमनिद्दिट्ठनामधेय्यानं यानि रूपाति तानि सकेहि सकेहि नामेहि निपच्चन्ते. सतसहस्सानं सतं कोटि. इत्थिलिङ्गा एकवचनन्ता च. वग्गभेदे बहुवचनञ्च भवती. कोटिसतसहस्सानं सतं पकोटि. पकोटिसतसहस्सानं सतं कोटिप्पकोटि. एवं-नहुतं, निन्नहुतं, अक्खोहिणी, बिण्दु, अब्बुदं, निरब्बुदं, अहहं, अबबं, अटटं, सोगण्धिकं, उप्पलं, कुमुदं, पुण्डरीकं, पदुमं, कथानं, महाकथानं, असङ्खेय्यन्ति. इच्चेवं ठानतो ठानं सतलक्खगुणं मतं, कोटिप्पभूतिनं विससङ्ख्यानञ्च यथाक्कमं. द्वे परिमाणानि एतस्साति विग्गहे- द्वादितो कोनेकत्थे च. 402-224. द्वि इच्चेवमादितो गणनातो कप्पच्चयो होति अनेकत्थे. द्विको, रासि. द्विकं. एवं-तिकं, चतुक्कं, पञ्चकं, छक्कं, सत्तकं, अट्ठकं, नवकं दसकं, पण्णासकं, सतकं, सहस्सकं इच्चादि. सङ्ख्यातद्धितं. [SL Page 188] [\x 188/] एकस्मिं वारे भुञ्जति द्वे वारे भुञ्जतीति च विग्गहे- एकादितो सकिस्स क्खत्तुं. 403-648. एक द्वि ति इच्चेवमादितो गणनातो सकिस्सट्ठाने वारत्थे क्खत्तुं पच्चयो होति. एकक्खत्तुं, द्विक्खत्तुं भुञ्जति. सब्बासमावुसोति आदिना सिलोपो. एवं-तिक्खत्तुं, चतुक्खत्तुं, पञ्चक्खत्तुं, दसक्खत्तुं, सतक्खत्तुं, सहस्सक्खत्तुं, बहुक्खत्तुं, कतिक्खत्तुं. एकेन विभागेनाति विग्गहे- मण्डूकगतिया सङ्ख्याग्गहणमनुवत्तते. विभागे धा च. 404-399. विभागत्थे एकादिसङ्ख्यातो धाप्पच्चयो होति. चसद्देन एकद्वितो ज्झञ्च, सुत्तादितो सो च. एकधा. द्वीहि विभागेहि = द्विधा, दुधा वा. तीहि विभिगेहि = तिधा. तेधा वा. तेसु वुद्धीति आदिना इकारस्सेकारो. एवं - चतुट्ठा, पञ्चधा, छधा, दसधा, सतधा, सहस्सधा, कतिधा, बहुधा. ज्झप्पच्चये-एकधा करोतीति एकज्झं. एवं वेज्झं. सोप्पच्चये सुत्तेन विभागेन सुत्तसो. एवं-व्यञ्जनसो, पदसो, अत्थसो, बहुसो. सब्बाकारेन सब्बसो. उपायसो, हेतुसो, ठानसो, योनिसो. सब्बनामेहि पकारवचने तु था. 405-400. सब्बनामेहि पकारवचनत्थे थाप्पच्चयो होति, तुसद्देन थत्ताप्पच्चयो च. सामञ्ञस्स भेदको विसेसो पकारो तस्साभिधानेति अत्थो. सो पकारो = तथा, तं पकारं = तथा, तेन पकारेन = तथा, येन पकारेन = यथा. एवं-सब्बथा, अञ्ञथा, इतरथा, उभयथा. थत्ताप्पच्चये तेन पकारेन = तथत्ता एवं यथत्ता, अञ्ञथत्ता. को पकारोति अत्थे किमिमेहि थं. 406-401. किं इम इच्चेतेहि तंपच्चयो होति पकारवचनत्थे. [SL Page 189] [\x 189/] Kissa ka ve वाति एत्थ चसद्देन किस्स कादेसो. कथं. कं पकारं = कथं, केन पकारेन = कथं, अयं पकारोति = इत्थं, इमं पकारन्ति = इत्थं. अनेन पकारेनाति = इत्थं. इमस्सित्थं दानिहतोधेसु चाति इमसद्दस्स इकारो. द्वित्तं. एत्थ हि क्खत्तुमादिथंपरियोसानप्पच्चयन्तानं अव्ययतद्धितत्ता नाम व्यपदेसं कत्वा विभत्तिम्हि कते सब्बासमावुसोति आदिना विभत्तिलोपो. क्ववि तोप्पञ्चम्यत्थेति आदिना वुत्ततोआदिप्पच्चयन्ता च इधेव अव्ययतद्धिते सङ्गय्हन्ति. यदनुपपन्ना निपातना निज्झन्ति. 407-393. ये सद्दा लक्खणेन अनुपपन्ना अनिद्दिट्ठलज्झणा अक्खरादितो नामोपसग्गनिपाततो वा समासतद्धिततो वा ते निपातना सिज्झन्ति. तद्धिततो ताव:- इमस्मा ज्ज सिया काले समाना परतो ज्जु च, इमसद्दस्सकारो च समानस्स च सो सिया. इमस्मिं काले अस्मिं दिवसेति वा = अज्ज. समाने काले = सज्जु. अपरस्मिं दिवसे = अपरज्जु. निपातेहि-भवत्थे तनप्पच्चयो च. अज्ज भवं = अज्जतनं, अज्जतनी. सुवे भवं = स्वातनं. एवं-पुरातनं. हीयो भवं = हीयत्तनं हियत्तनी इच्चादि. अव्ययतम्बितं. सामञ्ञवुत्तिभावत्थाव्ययतो तद्धितं तिधा, तत्रादि चतुधापच्चानेकत्थत्थ्यत्थसङ्खतो. इति रूपसिद्धियं तद्धितकण्डो पञ्चमो. अथ अख्यातविभत्तियो किरयावाचीहि धातूहि परा वुच्चन्ते तत्थ किरयं आचिक्खतीति = आख्यातं, किरयापदं. वुत्तं हि:- "कालकारकपुरिसपरिदीपकं kirayÃlakkhaïamÃkhyÃtika"nti. तत्थ कालोति अतीतादयो कारकमिति कम्मकत्तुभावा. पुरिसाति पठममज्झिमुत्तमा. किरयाति गमनपचनादिको धात्वत्थो किरयालक्खणं सञ्ञाणं एतस्साति = किरयालक्खणं. अलिङ्गञ्च. [SL Page 190] [\x 190/] Vuttampi चेतं:- "यं तिकालं तिपुरिसं किरयावाचि तिकारकं, अत्तिलिङ्गं द्विवचनं तदाख्यातन्ती वुच्चति" कालादिवसेन धात्वत्थं विभजन्तीति = विभत्तियो, त्यादयो. ता पन वत्तमाना पञ्चमी सत्तमी परोक्खा हीयत्तनी अज्जतनी भविस्सन्ति कालातिप्पत्ति वाति अट्ठविधा भवन्ति. किरयं धारेन्तिति = धातवो, भुवादयो. खादिधातुप्पच्चयन्ता च. ते पन अत्थवसा द्विधा भवन्ति सकम्मका अकम्मका चाति. तत्र सकम्मका ये धातवो कम्मापेक्खं किरयं वदन्ति. यथा: कं करोति, गामं गच्छति, ओदनं पचतीति आदयो. अकम्मका ये कम्मनिरपेक्खं किरयं वदन्ति. यथा: अच्छति, सेति, तिट्ठतीति आदयो. ते पुन सत्तविधा भवन्ति विकरणप्पच्चयभेदेन कथं? अविकरणा भुवादयो, niggahÅtapuppakaavikaraïà रुधादयो, यविकरणा दिवादयो, णुणाउणाविकरणा स्वादयो, नाप्पण्हा विकरणा किरयादयो, ओविकरणा तनादयो, सकत्थे णेणयन्ता चुरादयोति. तत्थ पठमं अविकरणेसु भुवादिसु धातुसु पठमभूता अकम्मका भू इच्चेतस्मा धातुतो त्यादयो परा योजियन्ते. भू सत्तायं-भुइच्चयं धातु सत्तायमत्थे वत्तते. किरया सामञ्ञभुते भवने वत्ततीति अत्थो. भू इति ठिते- भुवादयो धातवो. 408-159. भु इच्चेवमादयो ये किरयावाचिनो सद्दगणा ते धातुसञ्ञा होन्ति. भू आदि येसं ते = भुवादयो. अथवा भुवा आदी पकारा येसं ते = भुवादयो. भुवादिसु वकारोयं ञेय्यो आगमसण्धिजो, भुवाप्पकारा वा धातु सकम्माकम्मकत्थतो. क्ववि धातूति आदितो क्ववीति वत्तते. धातुस्सन्तो लोपोनेकसरस्स. 409-523. अनेकसरस्स धातुस्स anto kvaci lopo hoti. [SL Page 191] [\x 191/] क्वचिग्गहणं महीयति समथोति आदिसु निवत्तनत्थं. इति अनेकसरत्ताभावा इध धात्वन्तलोपो न होति. ततो धात्वधिकारविहितानेकप्पच्चयप्पसङ्गे वत्तिच्छानुपुब्बिका सद्दप्पवत्तीति कत्वा वत्तमानवचनिच्छायं:- वत्तमाना ति अन्ति सि थ मी म ते अन्ते से व्हे ए म्हे. 410-425. त्यादयो द्वादस वत्तमानासञ्ञा होन्तीति त्यादीनं वत्तमानत्थविसयत्ता वत्तमानासञ्ञा. काले. 411-415. कालेति अयमधिकारो इतो परं त्यादिविभत्तिविधाने सब्बत्थ वत्तते. वत्तमाना पच्चुप्पन्ने. 412-416. पच्चुप्पन्ने काले गम्यमाने वत्तमानाविभत्ति होति. कालोति चेत्थ किरिया. करणं = कारो, रकारस्स लकारो. कालो. तस्मा- किरयायं गम्यमानायं विभत्तीनं विधानतो, धातूहेव भवन्तीति सिद्धं त्यादिविभत्तियो. इध पन कालस्स अतीतानागतपच्चुप्पन्नाणत्तिपरिकप्पकालातिपत्तिवसेन छधा भिन्नत्ता पच्चुप्पन्नेति विसेसेति. तं तं कारणं पटिच्च उप्पन्नो = पच्चुप्पन्नो. पटिलद्धसभावो न ताव अतीतोति अत्थो. पच्चुप्पन्नसमीपेपि तब्बोहारूपवारतो, वत्तमाना अतीतेपि तं कालवचनिच्छयं. तस्मिं पच्चुप्पन्ने वत्तमानाविभत्तिं कत्वा तस्स ठानानियमे धातुलिङ्गेहि पराप्पच्चयाति परिभासतो धातुतो परं वत्तमानाप्पच्चये कत्वा तेसमनियमप्पसङ्गे सति वत्तीच्छानुपुब्बिका सद्दप्पवत्तीति परस्सपदवचनिच्छायं- अथ पुब्बानि विभत्तीनं छ परस्स पदानि. 413-418. अथ तद्धितानन्तरं वुच्चमानानं सब्बासं वत्तमानादीनं अट्ठविधानं विभत्तीनं यानि यानि पुब्बकानि छ पदानि तानि तानि [SL Page 192] [\x 192/] Atthato अट्ठचत्तालीसमत्तानि परस्सपदसञ्ञानि होन्तीति आदिम्हि छन्नं परस्सपदसञ्ञा परस्सत्थानि पदानि = परस्सपदानि. तब्बाहुल्लतो तब्बोहारो. धातूहि णेणय इच्चादितो धातूहीति वत्तमाने- कत्तरि परस्सपदं. 414-438. कत्तरि कारके अभिधेय्ये सब्बधातूहि परस्सपदं होतीति परस्सपदं कत्वा तस्सापनियमप्पसङ्गे वत्तिच्छावसं विपरिणामेन परस्सपदानमत्तनोपदानन्ति वत्तते. द्वे द्वे पठममज्झिमुत्तमपुरिसा. 415-410. तासं विभत्तीनं परस्सपदानमत्तनोपदानञ्च द्वे द्वे वचनानी यथाक्कमं पठममज्झिमुत्तमपुरिससञ्ञाति होन्ति. तं यथा:-ति अन्ति इति पठमपुरिसा. सि थ इति मज्झिमपुरिसा. मि म इति उत्तमपुरिसा. अत्तनोपदेसुपि ते अन्ते इति पठमपुरिसा. से व्हे इति मज्झिमपुरिसा. ए म्हे इति उत्तमपुरिसा. एवं सेसासु सत्तसु विभत्तिसुपि योजेतब्बन्ति एवं अट्ठविभत्तिवसेन छन्नवुतिविधे अख्यातपदे द्वत्तिंस द्वत्तिंस पठममज्झिमुत्तमपुरिसा होन्तीति वत्तमाना परस्सपदादिम्हि द्विन्नं पठमपुरिससञ्ञा. नामम्हि पयुज्जमानेपि तुल्याधिकरणे पठमो. 416-112. तुम्हाम्हसद्दवज्जिते तुल्याधिकरणभूते साधकवाचके नामम्हि पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि पठमपुरिसो होतीति पठमपुरिसं कत्वा तस्सापनियमप्पसङ्गे किरियाधकस्स कत्तुरेकत्ते चत्तुमिच्छिते-एकम्हि वत्तब्बे एकवचनन्ति वत्तमानापरस्सपदपठमपुरिसेकवचनं ति. परो पच्चयोति च अधिकारो. यथा कत्तरी चाति इतो कत्तरीति विकरणप्पच्चयविधाने सब्बत्थ वत्तते. भुवादितो a. 417-447. भु इच्चेवमादितो धातुगणतो paro appaccayo hoti kattari vihiteyu vibhattippaccayesu paresu. [SL Page 193] [\x 193/] सब्बधातुकम्हियेवायमिस्सते असंयोगन्तस्स वुद्धिति च वत्तते. अञ्ञेसु च. 418-487. कारिततो अञ्ञेसु पच्चयेसु च असंयोगन्तानं धातूनं वुद्धि होति. चग्गहणेन णुप्पच्चयस्सापि वुद्धि होति. एत्थ च घटादीनं वाति इतो वासद्दो अनुवत्तेतब्बो. सो च ववत्थितविभासत्थो. तेन इवण्णुवण्णन्तानञ्च लहूपन्तानधातूनं, इवण्णुवण्णानमेव वुद्धि होति परस्स न. युवण्णानम्पि यणुणानानिट्ठादिसु वुद्धि न, तुदादिस्साविकरणेन छेत्वादिसु वा सिया. तस्सापनियमप्पसङ्गे-अयुवण्णानञ्चायो वुद्धीति परिभासतो ऊकारस्सोकारो वुद्धि. विपरिणामेन धातूनन्ति वत्तमाने- ओ अव सरे. 419-515. ओकारस्स धात्वन्तस्स सरे परे अवादेसो होति. सरलोपमादेस इच्चादिना सरलोपादिम्हि कते नये परं युत्तेति परनयनं कातब्बं. सो पुरिसो साधु भवति, सा कञ्ञा साधु भवति, तं चित्तं साधु भवति. एत्थ हि- कत्तुनोभिहितत्ताव आख्यातेन न कत्तरि, ततिया पठमा होति लिङ्गत्थम्पन पेक्खिय. सतिपि किरियायेकत्ते कत्तूनं बहुत्ता बहुम्हि वत्तब्बे बहुवचनन्ति वत्तमानापरस्सपदपठमपुरिसबहुवचना अन्ति पुरे विय अप्पच्चयवुद्धिअवादेसा. सरलोपादि. ते पुरिसा भवन्ति. अप्पयुज्जमानेपि भवति, भवन्ति. पयुज्जमानेपि तुल्याधिकरणेति च वत्ततेत. तुम्हे मज्झिमो. 420-413. तुल्याधिकरणभूते तुम्हसद्दे पयुज्जमानेपि अप्पयुज्जमानेपि धातुहि मज्झिमपुरिसो होतीति वत्तमानापरस्सपद मज्झिमपुरिसेकवचनं सि. सेसं पुरिमसमं. [SL Page 194] [\x 194/] त्वं भवसि, तुम्हे भवथ. अप्पयुज्जमानेपि-भवसि, भवथ. तुल्याधिकरणेति किमत्थं? तया पच्चते ओदनो. तस्मिं येवाधिकारे- अम्हे उत्तमो. 421-414 तुल्याधिकरणभूते अम्हसद्दे पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि उत्तमपुरिसो होतीति वत्तमानापरस्सपदुत्तमपुरिसेकवचनं मि. अप्पच्चयवुद्धिअवादेसा. अकारो दीघं हिमिमेसु. 422-480. अकारो दीघमापज्जते हि मि म इच्चेतासु विभत्तिसू. अहं भवामि, मयं भवाम. भवामि, भवाम. विभत्तीनं छाति च वत्तते. परान्यत्तनोपदानि. 423-409. सब्बासं वत्तमानादीनं अट्ठविधानं विभत्तीनं यानि यानि परानि छ पदानि तानि तानि अत्तनोपदानि होन्तीति तेआदीनं अततनोपदसञ्ञा. धातूहि अत्तनोपदानीति च वत्तते. कत्तरि च. 424-456. कत्तरि च कारके अभिधेय्ये धातूहि अत्तनोपदानि होन्ति चग्गहणं कत्थचि निवत्तनत्थं. सेसं परस्सपदे वुत्तनयेन वेदितब्बं. भवते, भवन्ते, भवसे, भवव्हे, भवे, भवाम्हे. पच पाके. धातुसञ्ञायं धात्वन्तलोपो. वुत्तनयेन त्यादुप्पत्ति. इवण्णुवण्णानमभावा वुद्धिअभावोवेत्थ विसेसो. सो देवदत्तो ओदनं पचति. पचन्ति, पचसि, पवथ, पचामि, पचाम. [SL Page 195] [\x 195/] So ओदनं पचते, ते पचन्ते, त्वं पचसे,तुम्हे पचव्हे, अहं पचे,मयं पचाम्हे. पठमपुरिसादीनमेकज्झप्पवत्तिप्पसङ्गे परिभासमाह: सब्बेसमेकाभिधाने परो पुरिसो. 425-411. सब्बेसं पठममज्झिमानं पठमुत्तमानं मज्झिमुत्तमानं तिण्णं वा पुरिसानं एकतोभिधाने कत्तब्बे परो पुरिसो योजेतब्बो. एककालानमेवाभिधाने चायं. सो च पचति, त्वञ्च पचसीति परियायप्पसङ्गे तुम्हे पचथाति भवति. एवं सो च पचति अहञ्च पचामीति मयं पचाम. तथा: क्वञ्च पचसि अहञ्च पचामि मयं पचाम. सो च पचति त्वञ्च पचसि अहञ्च पचामि मयं पचाम एवं सब्बत्थ योजेतब्बं. एकाभिधानेति किमत्थं? सो पचति त्वं पचिस्ससि अहं पचिं. एत्थ भिन्नकालत्ता मयं पचिम्हाति न भवति. गमुसप्प गतिम्हि. पुरे विय धातुसञ्ञायं धात्वन्तलोपो कत्तरि त्यादुप्पत्ति च. गमिस्सन्तो च्छो वा सब्बासु. 426-478. गमु इच्चेतस्स धातुस्स अन्तो मकारो च्छो होति वा सब्बासु विभत्तिसु. सब्बग्गहणेन मानन्तकारितप्पच्चयेसु च. ववत्थितविभासत्थोयं वासद्दो. तेनायं- विधिं निच्चञ्च वासद्दो मानन्तेसु हि कत्तरि, दीपेतनिच्चमञ्ञत्थ परोक्खायमसन्तकं. अप्पच्चयपरनयनानि. सो पुरिसो गामं गच्छति, ते गच्छन्ति. क्वचि धातूति आदिना गरुपुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स रे वा होति. गच्छरे, त्वं गच्छसि, तुम्हे गच्छथ, अहं गच्छामि, मयं गच्छाम. च्छादेसाभावे: लोपञ्चेत्तमकारोति अप्पच्चयस्स एकारो. Gameti, gamenti. Saralopo. Gamesi, gametha, gamemi, gamema. [SL Page 196] [\x 196/] Attanopadepi: So गामं गच्छते, ते गच्छन्ते-गच्छरे, गच्छसे, गच्छव्हे, गच्छे, गच्छाम्भे. "कुतो नु त्वं आगच्छसि, राजगहगो ÃgacchÃmÅ"ti आदिसु पन पच्चुप्पन्नसमीपे वत्तमानावचनं. वाति वत्तते. गमिस्स घम्मं, 427-503. इमु इच्चेतस्स धातुस्स सब्बस्स घम्मादेसो होति वा घम्मति, घम्मन्ति इच्चादि. भावकम्मेसु पन:- अत्तनोपदानि भावे च कम्मणि. 428-455. भावे च कम्मणि च कारके अभिधेय्ये अत्तनोपदानि होन्ति. चसद्देन कम्मकत्तरिपि. भवनं = भावो, सो च कारकत्तरेन असंसट्ठो केवलो भवनलवनादिको धात्वत्थो. करीयतिति = कम्मं. अकम्मकापि धातवो सोपसग्गा सकम्मकापि भवन्ति. तस्मा कम्मणि अनुपुब्बा भूधातुतो वत्तमानत्तनोपदपठमपुरिसेकवचनं ते. धातूहि णेणय इच्चादितो धातूहिति वत्तमाने- भावकम्मेसु यो. 429-442. सब्बधातूहि परो भावकम्मविसयेसु यप्पच्चयो होति. अत्तनोपदविसयेवायमिस्सते. अञ्ञेसु चाति सुत्ते अनुवत्तितवाग्गहणेन यप्पच्चये वुद्धि न भवति. अनुभूयते सुखं देवदत्तेन. आख्यातेन अवुत्तत्ता ततिया होति कत्तरि, कम्मस्साभिहितत्ता न दुतिया पठमाविध. अनुभूयन्ते सम्पत्तियो तया, अनुभूयसे त्वं देवदत्तेन, अनुभुयव्हे तुम्हे, अहं अनुभूये तया, मयं अनुभूयाम्हे. [SL Page 197] [\x 197/] Kvaci धातु इच्चादितो क्वचीति वत्तमाने- अत्तनोपदानि परस्सपदत्तं. 430-520. अत्तनोपदानि क्वची परस्सपदत्तमापज्जन्ते. अकत्तरियेवेदं. यकारस्स चित्तं. अनुभुय्यते मया सुखं, अनुभुय्यति वा. अनुभुय्यन्त, अनुभुय्यसि, अनुभुय्यथ, अनुभुय्यामि, अनुभुय्याम. द्वित्ताभावे-अनुभूयति, अनुभूयन्ति. क्ववीति किं? अनुभूयते. भावे-अद्दब्बवुत्तिनो भावस्सेकत्ता एकवचनमेव. तञ्च पठमपुरिसस्सेव. भूयते देवदत्तेन, देवदत्तेन सम्पति भवनन्ति अत्थो. पवधातुतो कम्मणि अत्तनोपदे यप्पच्चये च कते विपरिणामेन यस्साति वत्तमाने- तस्स चवग्गयकारवकारत्तं सधात्वन्तस्स 431-443. तस्स भावकम्मविसयस्स यप्पच्चयस्स चवग्गयकारवकारत्तं होति धात्वन्तेन सह यथासम्भवं. एत्थ च इवण्णागमो वाति इतो सीहगतिया वासद्दो नुवत्तेतब्बो सो च ववत्थितविभासत्थो. तेन- चवग्गो चतवग्गानं धात्वन्तानं यवत्तनं, रवानञ्च सयप्पच्चयानं होति यथाक्कमन्ति. धात्वन्तस्स चवग्गादित्ता चकारे कते-परे द्वेभावो ठानेति चकारस्स द्वित्तं. पच्चते ओदनो देवदत्तेन. क्वचि धातूति आदिना गरु पुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स क्वचि रे होति. पच्चरे, पच्चन्ते, पच्चसे, पच्चव्हे, पच्चे, पच्चाम्हे. परस्सपदादेसे-पच्चति, पच्चन्ति, पच्चसि, पच्चथ, पच्चामि, पच्चाम. तथा कम्मकत्तरि. पच्चते ओदनो सयमेव. पच्चन्ते, पच्चति पच्चन्ति वा इच्चादि. [SL Page 198] [\x 198/] Gamito कम्मणि अत्तनोपदे यप्पच्चये च कते- धातूहि तम्हि येति च वत्तते. इवण्णागमो वा. 432-444. सब्बेहि धातूहि तस्मिं भावकम्मविसये यप्पच्चये परे इवण्णागमो होति वाति ईकारागमो. ववत्थितविभासत्थोयं वासद्दो. च्छादेसो. गच्छियते गामो देवदत्तेन. गच्छियन्ते, गच्छीयसे, गच्छियव्हे, गच्छिये, गच्छीयाम्हे. च्छादेसाभावे- धातूहि यो वाति च वत्तते. पुब्बरूपञ्च. 433-445. हेट्ठा अनुत्तेहि परस्सेवेदं. तेन कवटपवग्गयकारलसन्तेहेव धातूहि परो यो यप्पच्चयो पुब्बरूपमापज्जते वाति मकारा परस्स मकारो. गम्मते-गमीयते, गम्मन्ते-गमीयन्ते, गम्मसे-गमीयसे, गम्मव्हे गमीयव्हे, गम्मे-गमीये, गम्माम्हे-गमीयाम्हे. परस्सपदत्ते-गच्छिय्यति, गच्छिय्यन्ति, गच्छीयति, गच्छीयन्ति वा. गम्मति, गम्मन्ति, गमीयति, गमीयन्ति. ईकारागमे-गमीयति गमीयन्ति. तथा: घम्मीयति घम्मीयन्ति इच्चादि. वत्तमानाविभत्ति. पञ्चमी तु अन्तु हि थ मि म तं अन्तं स्सु व्हो ए आमसे. 434-426. त्वादयो द्वादस पञ्चमीसञ्ञा होन्ति. आणत्त्यासिट्ठेनुत्तकाले पञ्चमी. 435-417. आणत्त्यत्थे च आसिट्ठत्थे च अनुत्तकाले पञ्चमी विभत्ति होति. सतिपि कालाधिकारे पुन कालग्गहणेन विधिनिमन्तणज्झेसनानुमतिपत्थनपत्तकालादिसु च पञ्चमी. आणापनमाणत्ति, आसिंसनमासिट्ठो. सो च इट्ठस्स asampattassa atthassa [SL Page 199] [\x 199/] पत्थनमासिट्ठो, तस्मिं आसिट्ठे. अनु समीपे उत्तकालो = अनुत्तकालो, पच्चुप्पन्नकालोति अत्थो. न उत्तकालोति वा = अनुत्तकालो. तस्मिं अनुत्तकाले. कालमनामसित्वापि होतीति अत्थो. तत्थ आसिंसनत्थे भूधातुतो पञ्चमीपठमपुरिसेकवचनं तु. अप्पच्चयवुद्धिअवादेसा सो सुखी भवतु, ते सुखिता भवन्तु. विपरिणामेन अकारतोति वत्तते. हि लोपं वा. 436-481. अकारतो परो हिविभत्ति लोपमापज्जते वा त्वं सुखी भव, भवाहि वा हिम्हि दीघो. तुम्हे सुखिता भवथ. अहं सुखितो भवामि, मयं सुखिता भवाम. अत्तनोपदे-सो सुखी भवतं, ते सुखिता भवन्तं, त्वं सुखी भवस्सु, तुम्हे सुखिता भवव्हो, अहं सुखी भवे, मयं सुखिता भवामसे. कम्मणि-अनुभूयतं तया, अनुभूयन्तं, अनुभूयस्सु, अनुभूयव्हे, अनुभूये, अनुभूयामसे. परस्सपदत्ते-अनुभुय्यतु, अनुभुय्यन्तु, अनुभुयतु, अनुभुयन्तु वा. अनुभुय्याहि इच्चादि. भावे भुयतं. आणत्तियं कत्तरि-देवदत्तोदानि ओदनं पचतु. पचन्तु, पच पचाहि, पचथ, पचामि, पचाम. पचतं, पचन्तं, पचस्सु, पचव्हो, पचे, पचामसे. कम्मणि यप्पच्चयचवग्गादि. पच्चतं ओदनो देवदत्तेन. पच्चन्तं, पच्चस्सु, पच्चव्हो, पच्चे, पच्चामसे. परस्सपदत्ते-पच्चतु, पच्चन्तु, पच्च पच्चाहि, पच्चथ, पच्चामि, पच्चाम. तथा: सो गामं गच्छतु. गच्छन्तु, गच्छ गच्छाहि, गच्छथ, गच्छामि, गच्छाम गमेतु, गमेन्तु, गम गमाहि, गमेथ, गमेमि, गमेम. गच्छतं, गच्छन्तं, गच्छस्सु, गच्छव्हो, गच्छे, गच्छामसे. घम्मादेसे-घम्मतु घम्मन्तु इच्चादि. कम्मणि-गच्छियतं. गच्छियतु, गमीयतं, गमीयतु, गम्मतं, गम्मतु इच्चादि. विधिम्हि-इध पब्बतो होतु, अयं पासादो सुवण्णमयो होतूति आदि. [SL Page 200] [\x 200/] निमन्तणे अधिवासेतु मे भन्ते भगवा भोजनं, इध निसीदतु भवं. अज्झेसने देसेतु भन्ते भगवा धम्मं. अनुमतियं = पुच्छ वासव मं पञ्हं, पविसतु भवं, एवं निसीदतु. पत्थना-याचना. ददाहि मे गामवरानि पञ्च, एकं मे नयनं देहि. पत्तकाले सम्पत्तो ते कालो कटकरणे कटं करोतु भवं इच्चादि. पञ्चमीविभत्ति. सत्तमी एय्य एय्युं एय्यासि एय्याथ एय्यामि एय्याम एथ एरं एथो एय्यव्हो एय्यं एय्याम्हे. 437-427. एय्यादयो द्वादस सत्तमीसञ्ञा होन्ति. अनुत्तकालेति वत्तते. अनुमतिपरिकप्पत्थेसु* सत्तमी. 438-418. अनुमत्यत्थे च परिकप्पत्थे च अनुत्तकाले सत्तमीविभत्ति होति. अत्थग्गहणेन विधिनिमन्तणादिसु च सत्तमी. कत्तुमिच्छतो परस्स अनुजाननं अनुमति. परिकप्पनं परिकप्पो. यदि नाम भवेय्याति सल्लक्खनं निरूपनं. हेतुकिरियाय सम्भवे फलकिरियाय सम्भवपरिकप्पो च. तत्थ परिकप्पे सत्तमीपरस्स पद-पठमपुरिसेकवचनं एय्य. अप्पच्चयवुद्धादि पुरिमसमं. क्वचि धातु विभत्तीति आदिना एय्य एय्यासि एय्यामिच्चे तेसं विकप्पेन एकारादेसो. सोदानि किन्नुखो भवे, य दि सो पठमवये पब्बजेय्य अरहा भवेय्य, सचे सङ्खारा निच्चा भवेय्युं न निरुज्झेय्युं यदि त्वं भवेय्यासि. तुम्हे भवेय्याथ, कथमहं देवो भवेय्यामि, किन्नुखो मयं भवेय्याम. तथा: भवेथ, भवेरं, भवेथो, भवेय्यव्हो. पत्थने तु-अहं सुखी भवे, बुद्धो भवेय्यं, भवेय्याम्हो. कम्मणि-सुखं तयं अनुभूयेथ, अनुभूयेरं, अनुभूयेथो, अनुभूयेय्यव्हो, अनुभूये अनुभूयेय्यं, अनुभूयेय्याम्हे. * "अनुमतिपरिकप्पत्थे" इतिपि पाट्ठो. [SL Page 201] [\x 201/] Parassapadatte-अनुभूयेय्य, अनुभूयेय्युं, अनुभूयेय्यासि इच्चादि. भावे भूयेथ. विधिम्हि-सो ओदनं पचे पचेय्य, पचेय्युं, त्वं पचे पचेय्यासि, तुम्हे पचेय्याथ, अहं पचेय्यामि, मयं पचेय्याम. पचेथ, पचेरं, पचेथो, पचेय्यव्हो, पचे पचेय्यं, पचेय्याम्हे. कम्मणि-पच्चेथ, पच्चेरं, पच्चेथो, पच्चेय्यव्हो, पच्चे पच्चेय्यं, पच्चेय्याम्हे. परस्सपदत्ते-पच्चे पच्चेय्य, पच्चेय्युं, पच्चेय्यासि इच्चादि. अनुमतियं-सो गामं गच्छे गच्छेय्य. क्वचि धातूति आदिना एय्युस्स उञ्च. गच्छुं गच्छेय्युं, त्वं गच्छे गच्छेय्यासि, गच्छेय्याथ, गच्छेय्यामि, गच्छेय्याम. गमे गमेय्य, गमुं गमेय्युं, गमे गमेय्यासि, गमेय्याथ, गमेय्यामि, गमेय्याम. गच्छेथ, गच्छेरं, गच्छेथो, गच्छेय्यव्हो, गच्छे गच्छेय्यं. गच्छेय्याम्हे. गमेथ, गमेरं इच्चादि. कम्मणि गच्छीयेथ गमीयेथ, गच्छीयेरं गमीयेरं इच्चादि. परस्सपदत्ते-गच्छीयेय्य गमीयेय्य गम्मेय्य इच्चादि. तथा घम्मे घम्मेय्य, गम्मेय्युं इच्चादि. सत्तमीविभत्ति. सच्चुप्पन्नाणन्तिपरिकप्पकालिकविभत्तिनयो. हीयत्तनी आ ऊ ओ त्थ अ म्हा त्थ त्थुं से व्हं इं म्हसे. 439-429. आआदयो द्वादस हीयत्तनीसञ्ञा होन्ति. अपच्चक्खे अतीतेति च वत्तते. हीयोप्पभुति पच्चक्खे हीयत्तनी. 440-420. हीयोप्पभूति अतीते काले पच्चक्खे वा अपच्चक्खे वा हियत्तनीविभत्ति होतीति हीयत्तनीपरस्सपदपठमपुरिसेकवचनं Ã. [SL Page 202] [\x 202/] Kvaci धातु इच्चादितो क्वचि धातूनन्ति च वत्तते. अकारागमो हीयत्तनज्जतनीकालाति पत्तिसु. 441-521. क्वचि धातूनमादिम्हि अकारागमो होति हीयत्तनि अज्जतनी कालातिपत्ति इच्चेतासु तीसु विभत्तीसु. कथमयमकारागमो धात्वादिम्हीति चे? सतिस्सरेपि धात्वन्ते पुनाकारागमस्सिध, निरत्थत्ता पयोगानुरोधा धात्वादितो अयं. अप्पच्चयवुद्धिअवादेससरलोपादि वुत्तनयमेव. अभवा, अभवू, अभवो, अभवत्थ क्वचि धातूति आदिना अकारस्स अमादेसो वा अभवं अभव, अभवम्हा, अभवत्थ, अभवत्थुं, अभवसे, अभवव्हं, अभविं, अभवाम्हसे. कम्मणि यप्प्च्चयो. तया सुखमण्वभूयत्थ. अकारागमाभावे. अनुभूयत्थ. क्वचि धातूति आदिना त्थस्स थादेसो. अनुभूयथ. अण्वभूयत्थुं अनुभूयत्थुं, अण्वभूयसे, अनुभूयसे, अण्वभुयव्हं अनुभुयव्हं, अण्वभूयिं अनुभूयिं, अण्वभूयम्हसे अनुभूयम्हसे. परस्सपदत्ते-अण्वभुया अनुभुया इच्चादि. भावे अनुभूयत्थ. तथा: सो ओदनं अपचा, अपचू, अपचो, अपचत्थ, अपचं अपच, अपचम्हा अपचत्थ, अपचत्थुं, अपचसे, अपचव्हं, अपचिं, अपचम्हसे. कम्मणि-अपच्चत्थ अपच्चथ, अपच्चत्थुं, अपच्चसे, अपच्चव्हं, अपच्चिं, अपच्चम्हसे, अपच्चा अपच्चु इच्चादि. तथा: अगच्छा, अगच्छुं, अगच्छो, अगच्छत्थ, अगच्छं अगच्छ, अगच्छम्हा. अगच्छत्थ, अगच्छत्थुं, अगच्छसे, अगच्छव्हं, अगच्छिं, अगच्छम्हसे अगमा, अगमू, अगमो, अगमत्थ, अगमं अगम, अगमम्हा, अगमत्थ, अगमत्थुं, अगमसे, अगमव्हं, अगमिं, अगमम्हसे. कम्मणि-अगच्छीयत्थ गच्छियत्थ अगमीयत्थ गमीयत्थ अगम्मत्थ गम्मत्थ, अगच्छीयत्थुं गच्छीयत्थुं इच्चादि. तथा: अघम्मा, अघम्मू इच्चादि. हीयत्तनीविभत्ति. [SL Page 203] [\x 203/] हीयत्तनीसत्तमीपञ्चमीवत्तमाना सब्बधातुकं. 442-433. हीयत्तनादयो चतस्सो विभत्तियो सब्बधातुकसञ्ञा होन्तीति हीयत्तनादीनं सब्बधातुकसञ्ञत्ता इकारागमो असब्बधातुकम्हीति वुत्तो इकारागमो न भवति. सब्बधातुकं. परोक्खो अ उ ए त्थ अ म्ह त्थ रे त्थो व्हो इ म्हे. 443-428. अ आदयो द्वादस परोक्खासञ्ञा होन्ति. अक्खानं इण्द्रियानं परं = परोक्खं. तद्दीपकत्ता अयं विभत्ति परोक्खाति वुच्चति. अप्पच्चक्खे परोक्खातीते. 444-419. अपच्चक्खे वत्तुनो इण्द्रियाविसयभूते अतीते काले परोक्खाविभत्ति होति. अतिक्कम्म इतोति = अतीतो, हुत्वा अतिक्कन्तोति अत्थो. हेट्ठा वुत्तनयेन परोक्खापरस्सपद पठमपुरिसेकवचनं a. भू अ इतीध:- विपरिणामेन धातूनन्ति वत्तते. क्वचादिवण्णानमेकस्सरानं द्वेभावो. 445-460. धातूनमादिभूतानं वण्णानमेकस्सरानं क्वचि द्वेभावो होति. ववत्थितविभासत्थोयं क्वचिसद्दो. तेन- खछसेसु परोक्खायं द्वेभावो सब्बधातुनं, अप्पच्चये जुहोत्यादिस्सपि किच्चादिके क्वचि. भू भू अ इतीध:- पुब्बोब्भासो. 446-461. द्वेभूतस्स धातुस्स यो पुब्बो अवयवो सो अब्भाससञ्ञो होतीति अब्भाससञ्ञा. [SL Page 204] [\x 204/] अब्भासग्गहणमनुवत्तते. अन्तस्सिवण्णाकारो वा. 447-467. अब्भासस्स अन्तस्स इवण्णो होति अकारो च वा. ववत्थितविभासत्थोयं वासद्दो. तेन- खछसेसु अवण्णस्स इकारो सगुपुस्स Å, वास्स गुस्स परोक्खायं अकारो नापरस्सिमेति. ऊकारस्स अकारो. दुतियचतुत्थानं पठमततिया. 448-463. अब्भासगतानं दुतियचतुत्थानं वग्गब्यञ्जनानं यथाक्कमं पठमततिया होन्तीति भकारस्स बकारो. ब्रूभूनमाहभूवा परोक्खायं. 449-477. ब्रू भू इच्चेतेसं धातूनं आह भूव इच्चेते आदेसा होन्ति परोक्खाविभत्तियन्ति भूसद्दस्स भूवादेसो. सरलोपोमादेसप्पच्चयादिम्हीति आदिना सरलोपादि सो किर राजा बभूव, ते किर बभूवु त्वं किर बभूवे. धातूहीति वत्तते, सीहगतिया क्वचिग्गहणञ्च. इकारागमो असब्बधातुकम्हि. 450-518. सब्बस्मिं असब्बधातुकम्हि परे क्वचि धातूहि परो इकारागमो होति. असब्बधातुके ब्यञ्जनादिम्हेवायमागमो, क्वचाधिकारतो ब्यञ्जनादोपि क्वचि नो सिया. एत्थ च न सब्बधातुकं = असब्बधातुकमिति कत्वा हीयत्तनीसत्तमीपञ्चमीवत्तमाना सब्बधातुकन्ति हीयत्तनीआदीनं सब्बधातुकसञ्ञाय वुत्तत्ता तदञ्ञा चतस्सो विभत्तियो असब्बधातुकन्ति वुच्चति. तुम्हे किर बभूवित्थ, अहं किर बभूव, मयं किर बभूविम्ह. अत्तनोपदे-सो बभूवित्थ, बभूविरे, बभूवित्थो, विभूविव्हो, बभूवि, बभूविम्हे. कम्मणि अत्तनोपदे ईकारागमयप्पच्चयिकारागमा अनुबभूवीयित्थ. यप्पच्चयस्स असब्बधातुकम्हि क्वचि धातूति आदिना लोपे कते इवण्णागमो na bhavati. [SL Page 205] [\x 205/] तया किर अनुबभूवित्थ, अनुबभूवीरे इच्चादि. भावे-बभूवीयित्थ, बभूवित्थ वा. तथा-पपच, पपचु, पपचे, पपचित्थ, पपच, पपचिम्ह, पपचित्थ, पपचिरे, पपचित्थो, पपचिव्हो, पपचि, पपचिम्हे. कम्मणि-पपच्चित्थ, पपच्चिरे, पपच्च, पपच्चु वा इच्चादि. गमिम्हि क्वचादिवण्णानन्ति आदिना द्वेभावो. पुब्बोब्भासोति अब्भाससञ्ञा. अब्भासेति वत्तते. कवग्गस्स चवग्गो. 451-464. अब्भासे वत्तमानस्स कवग्गस्स चवग्गो होतीति गकारस्स जकारो. क्ववि धातूति आदिना अनब्भासस्स पठमपुरिसेकवचनम्हि दीघो. सो गामं जगाम किर, जगम वा. जगमु, जगमे, जगमित्थ, जगम, जगमिम्ह, जगमित्थ, जगमिरे, जगमित्थो, जगमिव्हो, जगमि, जगमिम्हे. कम्मणि-जगमीयित्थ, जगमित्थ इच्चादि. परोक्खाविभत्ति. अज्जतनी ई उं ओ त्थ इं म्हा आ ऊ से व्हं अ म्हे. 452-430. ई आदयो द्वादस अज्जतनीसञ्ञा होन्ति. अज्ज भवो = अज्जतनो. तद्दीपकत्ता अयं विभत्ति अज्जतनीति वुच्चति. अतीते अपच्चक्खेति च वत्तते. समीपेज्जतनी. 453-421. समीपे समीपतो पट्ठाय अज्जप्पभुति अतीते काले पच्चक्खे च अपच्चक्खे च अज्जतनीविभत्ति होतीति अज्जतनीपरस्स पदपठमपुरिसेकवचनं Å. पुरे विय अकारागमो, वुद्धादि च. क्वचि धातुविभत्तीति आदिना ईम्हादिविभत्तीनं क्वचि रस्सत्तं. ओ आ अ वचनानं इत्थ अमादेसा च. सरलोपादि. सो अभवि, अभवी वा. अकारागमाभावे-bhavi. [SL Page 206] [\x 206/] मण्डूकगतिया वाति वत्तते. सब्बतो उं इंसु. 454-506. सब्बेहि धातूहि उंविभत्तिस्स इंस्वादेसो होति वा. ते अभविंसु भविंसु अभवुं भवुं वा. त्वं अभवि भवि अभवो भवो. तुम्हे अभवित्थ भवित्थ. इकारागमो. अहं अभविं भविं. मयं अभविम्ह भविम्ह अभविम्हा भविम्हा वा. सो अभवित्थ भवित्थ, अभवा भवा अभवु, अभविसे अभविव्हं, अभवं अभव अभविम्हे. कम्मणि-यप्पच्चयलोपे वुद्धिअवादेसादि. सुखं तयं अनुभवित्थ अण्वभूयित्थ वा इच्चादि. परस्सपदत्ते-तया अण्वभूयि, अनुभूयी, अण्वभूयिंसु अनुभूयिंसु अण्वभूयुं अनुभूयुं. त्वं अण्वभूयि अनुभूयि, तुम्हे अण्वभूयित्थ अनुभूयित्थ. अहं अण्वभूयिं अनुभूयिं, मयं अण्वभूयिम्ह अनुभूयिम्ह. भावे-अभवित्थ अभूयित्थ तया. सो अपचि पचि अपची पची, ते अपचिंसु पचिंसु अपचुं पचुं. त्वं अपचि पचि अपचो पचो वा. तुम्हे अपचित्थ पचित्थ, अहं अपचिं पचिं मयं अपचिम्ह पचिम्ह अपचिम्हा पचिम्हा. सो अपचित्थ पचित्थ अपचा पचा वा. अपचू, अपचिसे, अपचिव्हं, अपचं अपच अपचिम्हे. कम्मणि-अपच्चित्थ पच्चित्थ इच्चादि. परस्सपदत्ते-अपच्चि पच्चि अपच्चिंसु पच्चिंसु अपच्चुं पच्चुं, अपच्चि पच्चि अपच्चो पच्चो अपच्चित्थ पच्चित्थ, अपच्चिं पच्चिं अपच्चिम्हा पच्चिम्हा. सो गामं अगच्छि गच्छि अगच्छि गच्छि, ते अगच्छिंसु गच्छिंसु अगच्छुं गच्छुं. त्वं अगच्छि गच्छि अगच्छो गच्छो, तुम्हे अगच्छित्थ गच्छित्थ. अहं अगच्छिं गच्छिं, मयं अगच्छिम्ह गच्छिम्ह अगच्छिम्हा गच्छिम्हा. क्वचि धातूति आदिना अज्जतनिम्हि गमितो च्छस्स क्वचि ञ्छादेसो. सो अगञ्छी गञ्छी अगञ्छी गञ्छी, ते अगञ्छिंसु गञ्छिंसु अगञ्जुं गञ्छुं. त्वं अगञ्छि गञ्छि अगञ्छो गञ्छो, तुम्हे अगञ्छित्थ गञ्छित्थ. अहं अगञ्छिं गञ्छिं, मयं अगञ्छिम्ह गञ्छिम्ह अगञ्छिम्हा गञ्छिम्हा. छादेसाभावे-सो अगमि गमि अगमी गमी. करस्स कासत्तमज्जतनिम्हीति एत्थ भावनिद्देसेन सत्तमज्जतनिम्हीति योगविभागेन वा सागमे क्वचि धातूति आदिना ब्यञ्जनतो अकारागमो. अगमासि. उंवचनस्स क्वचि अंस्वादेसो. * [SL Page 207] [\x 207/] U चागमो त्वम्हेसु क्वचि. अगमिंसु गमिंसु अगमंसु गमंसु अगमुं गमुं, त्वं अगमि गमि अगमो गमो, अगमित्थ गमित्थ अगमुत्थ गमुत्थ, अहं अगमिं गमिं, अगमिम्ह गमिम्ह अगमुम्ह गमुम्ह अगमिम्हा गमिम्हा. क्वचि धातूति आदिना गमिस्स अज्जतनिम्हि गाआदेसो च. सो अज्झगा. परलोपो. ते अज्झगुं, त्वं अज्झगा, तुम्हे अज्झगुत्थ, अहं अज्झगं, मयं अज्झगुम्ह. अत्तनोपदे-सो अगच्छित्थ गच्छित्थ अगञ्छित्थ गञ्छित्थ इच्चादि. च्छादेसाभावे-सो अगमित्थ गमित्थ अगमा गमा, ते अगमू गमू, अज्झगू अगू. त्वं अगमिसे अगमिव्हं. अहं अगमं गमं अज्झगा अगमिम्हे. कम्मे-गामो अगच्छिङित्थ तेन, गच्छीयित्थ अगञ्छीयित्थ गञ्छीयित्थ अगमीयित्थ गमीयित्थ अगमित्थ गमित्थ इच्चादि. परस्सपदत्ते-अगच्छीयि गच्छीयि अगमीयि गमीयि, अगच्छीयुं गच्छीयुं अगमीयुं. गमीयुं. तथा: अघम्मि, अघम्मिंसु इच्चादि. हीयत्तनी अज्जतनीति च वत्तते. मायोगे सब्बकाले च. 455-422. यदा मायोगो तदा हीयत्तनज्जतनीविभत्तियो सब्बकालेपि होन्ति. चसद्देन पञ्चमी च. मा भवति मा भवा मा भविस्सतीति वा अत्थे हीयत्तनज्जतनी पञ्चमीविभत्तियो येसं नेय्यं. सो मा भवा, मा भवी,मा ते भवतु अन्तरायो. मा पची, मा पचतु, मा गच्छा, मा गच्छी, मा गच्छतु, मा कञ्चि पापमागमा, मा अगमी मा अगमा, मा गमी, मा गमेतु. त्वं मा गच्छो, मा गच्छि, मा गच्छाहि इच्चादि. अतीतकालिकविभत्ति. भविस्सन्ति स्सति स्सन्ति स्ससि स्सथ स्सामि स्साम स्सते स्सन्ते स्ससे स्सव्हे स्सं स्साम्हे. 456-431 स्सत्यादीनं द्वादसन्नं वचनानं भविस्सन्तिसञ्ञा होति. भविस्सकालदीपकत्ता अयं विभत्ति भविस्सन्तीति vuccati. [SL Page 208] [\x 208/] अनागते भविस्सन्ति. 457-423. अनागते काले भविस्सन्ति विभत्ति होति. अतीतेपि भविस्सन्ति तङ्कालवचनिच्छयं, अनेकजातिसंसारं सण्धाविस्सन्ति आदिसु. न आगतो = अनागतो. पच्चयासामग्गियं सति आयति उप्पज्जनारहोति अत्थो. इकारागमो. वुद्धिअवादेसा. सरलोपा दि च भविस्सति भविस्सन्ति, भविस्ससि भविस्सथ, भविस्सामि भविस्साम, भविस्सते भविस्सन्ते, भविस्ससे भविस्सव्हे, भविस्सं भविस्साम्हे. कम्मे यप्पच्चयलोपो. सुखं तया अनुभविस्सते अनुभविस्सन्ते, अनुभविस्ससे अनुभविस्सव्हे, अनुभविस्सं अनुभविस्साम्हे. परस्सपदत्ते-अनुभविस्सति देवदत्तेन, अनुभविस्सन्ति इच्चादि. भावे-भविस्सते तेन. यप्पच्चयलोपाभावे-अनुभूयिस्सते, अनुभूयिस्सन्ते इच्चादि. भावे-भूयिस्सते. तथा पचिस्सति पचिस्सन्ति, पचिस्ससि पचिस्सथ, पचिस्सामि पचिस्साम, पचिस्सते पचिस्सन्ते, पचिस्ससे पचिस्सव्हे, पचिस्सं पचिस्साम्हे. कम्मे-पच्चिस्सते ओदनो देवदत्तेन. पच्चिस्सन्ते, पच्चिस्ससे, पच्चिस्सव्हो वा इच्चादि. परस्सपदत्ते-पच्चिस्सति पच्चिस्सन्ति, पच्चिस्ससि पच्चिस्सथ, पच्चिस्सामि पच्चिस्साम. गच्छिस्सति गच्छिस्सन्ति, गच्छिस्ससि गच्छिस्सथ, गच्छिस्सामि गच्छिस्साम, गच्छिस्सते गच्छिस्सन्ते, गच्छिस्ससे गच्छिस्सव्हे, गच्छिस्सं गच्छिस्साम्हे. सो सग्गं गमिस्सति गमिस्सन्ति, गमिस्ससि गमिस्सथ, गमिस्सामि गमिस्साम इच्चादि. कम्मे-गच्छियिस्सते, गच्छियिस्सन्ते, गच्छीयिस्सति, गच्छियिस्सन्ति वा. गमीयिस्सते गमीयिस्सन्ते, गमीयिस्सति गमीयिस्सन्ती इच्चादि. [SL Page 209] [\x 209/] Yappaccayalope: gamissate, gamissante, gamissati, gamissanti vÃ. तथा: घम्मिस्सन्ति इच्चादि. भविस्सन्तिविभत्ति. कालातिपत्ति स्सा स्संसु स्से स्सथ स्सं स्सम्हा स्सथ स्सिंसु स्ससे स्सव्हे स्सं स्साम्हसे. 458-432. स्सादीनं द्वादसन्नं कालातिपत्तिसञ्ञा होति. कालस्स अतिपतनं = कालातिपत्ति. सा पन विरुद्धप्पच्चयुपनिपातनाकारणवेकल्लतो वा किरयाय अनभिनिब्बत्ति. तद्दिपकत्ता अयं विभत्ति कालातिपत्तीति वुच्चति. किरयातिपन्नेतीते कालातिपत्ति. 459-432. किरयातिपन्नमत्ते अतीते काले कालातिपत्तिविभत्ति होति. किरयाय अतिपतनं = किरयातिपन्नं. तम्पन साधकसत्तिविरहेन किरियाय अच्चन्तानुप्पत्ति. एत्थ च किञ्चापि न किरिया अतीतसद्देन वोहरितब्बा. तथापि तक्किरियुप्पत्तिप्पनिबण्धकरकिरियाय कालभेदेन अतीतवोहारो लब्भतेवाति दट्ठब्बं. कालातिपत्तिपरस्सपदपठमपुरिसेकवचनं स्सा. अकारिकारागमा वुद्धिअवादेसा च. क्ववि धातूति आदिना स्सा स्सम्हा विभत्तीनं क्वचि रस्सत्तं. स्सेवचनस्स च अत्तं. सचे से पठमवये पब्बज्जं अलभिस्स अरहा अभविस्स भविस्स अभविस्सा भविस्सा वा. ते चे तं अलभिस्संसु अरहन्तो अभविस्संसु भविस्संसु. एवं-त्वं अभविस्स अभविस्से वा. तुम्हे अभविस्सथ, अहं अभविस्सं, मयं अभविस्सम्ह अभविस्सम्हा भविस्सम्हा वा. सो अभविस्सथ, अभविस्सिंसु, अभविस्ससे, अभविस्सव्हे, अभविस्सं, अभविस्साम्हसे. कम्मे-अण्वभविस्सथ अण्वभविस्सिंसु, अण्वभूयिस्सथ वा इच्चादि. परस्सपदत्ते-अण्वभविस्स, अण्वभविस्संसु, अण्वभूयिस्स वा इच्चादि. [SL Page 210] [\x 210/] भावे-अभविस्सथ देवदत्तेन अभूयिस्सथ. तथा: सो चे तं साधनं अलभिस्स ओदनं अपचिस्स पचिस्स अपचिस्सा पचिस्सा वा, अपचिस्संसु. पचिस्संसु. अपचिस्स पचिस्स अपचिस्से पचिस्से, अपचिस्सथ पचिस्सथ, अपचिस्सं पचिस्सं, अपचिस्सम्ह पचिस्सम्ह अपचिस्सम्हा पचिस्सम्हा. अपचिस्सथ, अपचिस्सिंसु, अपविस्ससे, अपचिस्सव्हे, अपचिस्सं, अपचिस्साम्हसे. कम्मे-अपचिस्सथ ओदनो देवदत्तेन अपचिस्सिंसु. यप्पच्चयलोपाभावे-अपच्चिस्सथ पच्चिस्सथ इच्चादि. परस्सपदत्ते-अपच्चिस्स तेन पचिस्स वा, अपच्चिस्संसु पच्चिस्संसु इच्चादि. सो अगच्छिस्स गच्छिस्स अगच्छिस्सा गच्छिस्सा अगच्छिस्संसु गच्छिस्संसु, त्वं अगच्छिस्स गच्छिस्स अगच्छिस्से गच्छिस्से, अगच्छिस्सथ गच्छिस्सथ, अगच्छिस्सं गच्छिस्सं, अगच्छिस्सम्हा गच्छिस्सम्हा. अगमिस्स गमिस्स, अगमिस्संसु, गमिस्संसु, अगमिस्स गमिस्स अगमिस्से, अगमिस्सथ, अगमिस्सं, अगमिस्सम्हा, अगच्छिस्सथ अगमिस्सथ इच्चादि. कम्मे-अगच्छीयिस्सथ अगमीयिस्सथ अगच्छीयीस्स अगमीयिस्स इच्चादि. तथा:अघम्मिस्स, अघम्मिस्संसु इच्चादि. कालातिपत्तिविभत्ति. पञ्चमी सत्तमी वत्तमाना सम्पतिनागते, भविस्सन्ति परोक्खादी चतस्सोतीतकालिका. छकालिकविभत्तिविधानं इसु इच्छाकन्तिसु-पुरे विय धात्वन्तलोपो त्यादुप्पत्ति अप्पच्चयो च. धातूनन्ति वत्तमाने- इसुयमानमन्तो च्छो वा. 460-524. इसु यम इच्चेतेसं धातूनं अन्तो च्छो होति वा. ववत्थितविभासत्थोयं वासद्दो. अन्तोच्छो वाति योगविभागेन आसस्सपि. सो सग्गगतिं इच्छति. इच्छन्ति, इच्छसि, इच्छथ, इच्छामि, इच्छाम. च्छादेसाभावे असंयोगन्तत्ता अञ्ञेसु चाति वुद्धि. एसति एसन्ति इच्चादि. [SL Page 211] [\x 211/] Kamme-attanopadassa yebhuyyena parassapadattameva पयोजीयति. तेन अत्तनोपदे रूपानि सङ्खिपिस्साम. सो इच्छीयति एसीयति, इस्सति इस्सते. यकारस्स पुब्बरूपत्तं. तथा: इच्छतु एसतु, इच्छेय्य एसेय्य. परोक्खाहीयत्तनीसु पन रूपानि सब्बत्थ पयोगमनुगम्म पयोजेतब्बानि. इच्छि. एसि, इच्छिस्सति एसिस्सति, इच्छिस्स इसिस्स इच्चादि. यम उपरमे-निपुब्बो, च्छादेसो च. नियच्छति नियच्छन्ति, नियमति नियमन्ति सं पुब्बो - सये चाति ञत्तं द्वित्तञ्च. सञ्ञमति, सञ्ञमन्ति. कम्मे-नियच्छीयति नियमीयति नियम्मति सञ्ञमीयति वा. तथा:नियच्छति, सञ्ञमतु, नियच्छेय्य सञ्ञमेय्य, नियच्छि, सञ्ञमी, नियच्छिस्सति, सञ्ञमिस्सति, नियच्छिस्सा, सञ्ञमिस्सा इच्चादि. आस उपवेसने-योगविभागेन च्छादेसो. रस्सत्तं. अच्छति, अच्छन्ति, अच्छसि, अच्छथ, अच्छामि, अच्छाम. अञ्ञत्र उपपुब्बे - उपासति उपासन्ति, अच्छीयति उपासीयति, अच्छतु उपासतु, अच्छेय्य उपासेय्य, अच्छि उपासी, अच्छिस्सति उपासिस्सति, अच्छिस्स उपासिस्स इच्चादि. लभ लाभे-लभति, लभन्ति, लभसि, लभथ, लभामि, लभाम. लभते, लभन्ते, लभसे, लभव्हे, लभे, लभाम्हे. कम्मे यकारस्स पुब्बरूपत्ते कते क्वचि धातूति आदिना पुरिमभकारस्स बकारो. लब्भते, लब्भन्ते, लब्भति, लब्भन्ति, लब्भतं, लब्भतु, लब्भे लब्भेथ, लब्भेय्य. अज्जतनिम्हि वा अन्तलोपोति च वत्तमाने:- लभस्मा ईइन्नं त्थंत्थं. 461-499. लभ इच्चेतस्मा धातुतो परेसं ईइन्नं विभत्तीनं त्थत्थं इच्चेते आदेसा होन्ति वा, धात्वन्तस्स लोपो च. अलत्थ अलभि लभि, अलभिंसु लभिंसु, अलभित्थ लभित्थ, अलत्थं अलभिं लभिं, अलभिम्ह लभिम्ह इच्चादि. भविस्सन्तिम्हि-करस्स सप्पच्चयस्स काहोति एत्थ सप्पच्चयग्गणेन वचमुचभुजादितो स्सस्स खादेसो वसच्छिदलभादितो छादेसो च वा होतीति स्सस्स छादेसो. ब्यञ्जनन्तस्स चो छप्पच्चयेसु चाति धात्वन्तस्स चकारो. Lacchati, [SL Page 212] [\x 212/] Lacchanti, lacchasi, lacchatha, लच्छामि, लच्छाम. छादेसाभावे-लभिस्सति, लभिस्सन्ति, लभिस्ससि, लभिस्सथ, लभिस्सामि, लभिस्साम इच्चादि. अलभिस्स, अलभिस्संसु इच्चादि. वच वियत्तियं वाचायं-वचति, वचन्ति, वचसि, वचथ, वचामि, वचाम. कम्मे अत्तनोपदे यप्पच्चये च कते:- वचवसवहादीनमुकारो वस्स ये. 462-489. वच वस वह इच्चेवमादीनं धातूनं वकारस्स उकारो होति यप्पच्चये परे. आदिसद्देन वड्ढस्स च. वस्स अ = व इति समासेन दुतियञ्चेत्थ चग्गहणं इच्छितब्बं. तेन अकारस्सपि उकारो होति पुरिमपक्खे परलोपो. तस्स चवग्ग इच्चादिना सधात्वन्तस्स यकारस्स चकारो. द्वित्तं. उच्चते, उच्चन्ते, वुच्चते, वुच्चन्ते, वुच्चति, वुच्चन्ति वा इच्चादि तथा: वचतु, वुच्चतु, वचेय्य, वुच्चेय्य, अवचा अवच, अवचू अवचु, अवच अवचो, अवचुत्थ, अवच अवचं, अवचम्हा, अवचुत्थ. वचस्सज्जतनिम्हिमकारो o. 461-479. वच इच्चेतस्स धातुस्स अकारो ओत्तमापज्जते अज्जतनिम्हि विभत्तिम्हि. अवोचि, अवोचुं, अवोचो, अवोचुत्थ, अवोचिं, अवोचुम्हा. उत्तं. अवोच. रस्सत्तं. अवोचु इच्चादि. अवचित्थ. भविस्सन्तिम्हि सप्पच्चयग्गहणेन स्सस्स खादेसो. ब्यञ्जनन्तस्साति वत्तमाने को खे चाति धात्वन्तस्स कादेसो. वक्खति, वक्खन्ति, वक्खसि, वक्खथ, वक्खामि, वक्खाम इच्चादि. वस निवासे-वसति, वसन्ति. कम्मे उत्तं पुब्बरूपत्तञ्च. वुस्सति, वुस्सन्ति इच्चादि. वसतु, वसेय्य, अवसि वसि. भविस्सन्तियं स्सस्स छादेसो धात्वन्तस्स चकारो च. वच्छति, वच्छन्ति, वच्छसि, वच्छथ, वच्छामि, वच्छाम. वसिस्सति, वसिस्सन्ति वा. अवसिस्स अवसिस्सा, अवसिस्संसु. तथा: रुदि अस्सुविमोचने-रोदति, रुच्छति रोदिस्सति इच्चादि. [SL Page 213] [\x 213/] Kusa akkose-à pubbo. द्वित्तरस्सत्तानि अप्पच्चयवुद्धियो च. अक्कोसति, अक्कोसतु, अक्कोसेय्य. अन्तलोपोति वत्तते, मण्डूकगतिया वाति च. कुसस्मादीच्छि. 464-500. कुस इच्चेतस्मा धातुतो ईविभत्तिस्स च्छिआदेसो होति धात्वन्तस्स लोपो च. अक्कोच्छि मं, अक्कोसि वा. अक्कोसिस्सति, अक्कोसिस्स इच्चादि. वह पापने-वहति, वहन्ति. कम्मे अत्तनोपदे यप्पच्चये कते:- येति वत्तते. हविपरिययो लो वा. 465-490. हकारस्स विपरिययो होति यप्पच्चये परे यप्पच्चयस्स च लकारो होति वा. ववत्थितविभासत्थोयं वासद्दो. तेन गय्हतीति आदिसु लत्तं न होति. निमित्तभूतयकारस्सेवेतं लत्तं. वचवस इच्चादिना उत्तं. वुळ्हति वुय्हति, वुय्हन्ति, वहतु वुय्हतु, वहेय्य वुय्हेय्य, अवहि वुय्हित्थ, अवहित्थ, वहिस्सति वुय्हिस्सति, अवहिस्स अवुय्हिस्स इच्चादि. जर वयोहानिम्हि- जरमरानं जीरजिय्यमिय्या वा. 466-507. जर मर इच्चतेसं धातूनं जीरजिय्यमिय्यादेसा होन्ति वा. सरलोपादि. जीरति, जीरन्ति, जिय्यति, जिय्यन्ति. क्वचादिसुत्तेन एकयकारस्स क्वचि लोपो. जीयति जीयन्ति. कम्मे-जीरीयति, जीरीयन्ति, जिय्यति, जीरतु, जिय्यतु, जीरेय्य जीयेय्य, अजीरि जीरि, जिय्य, जीयिस्सति जीरीयिस्सति, अजीरिस्स जीयिस्स. मर पाणचागे-मिय्यादेसो. मिय्यति, मिय्यन्ति, मीयति, मीयन्ति वा. मरति, मरन्ति इच्चादि. [SL Page 214] [\x 214/] Disa pekkhane- Disassa पस्सदिस्सदक्खा वा. 467-473. दिस इच्चेतस्स धातुस्स पस्स दिस्स दक्ख इच्चेते आदेसा होन्ति वा. ववत्थितविभासत्थोयं वासद्दो. तेन दिस्सादेसो कम्मणि सब्बधातुके एव. पस्सति पस्सन्ति दक्खति दक्खन्ति. कम्मणि-यकारलोपो. दिस्सते दिस्सन्ते, दिस्सति दिस्सन्ति, विपस्सीयति, दक्खीयति, पस्सतु, दक्खतु, दिस्सतु, पस्सेय्य, दक्खेय्य, दिस्सेय्य हीयत्तनियं क्वचि धातूति आदिना धातु इकारस्स अत्तं अद्दसा अदिस्सा. तथा: अपस्सि पस्सि, अपस्सिंसु पस्सिंसु, अपस्सि पस्सि, अपस्सित्थ, अपस्सिं पस्सिं, अपस्सिम्ह पस्सिम्ह, अद्दसासि, अद्दसंसु अद्दसुं, अद्दसं वा. अपस्सित्थ पस्सित्थ. अद्दक्खि, अद्दक्खिंसु, पस्सिस्सति पस्सिस्सन्ति. भविस्सन्तिम्हि स्सस्स चाति योगविभागेन स्सस्स लोपो इकारागमो च. दक्खिति दक्खिन्ति. लोपाभावे दक्खिस्सति दक्खिस्सन्ति, अपस्सिस्स अदक्खिस्स इच्चादि. सद विसरणगत्यवसादनेसु- सब्बत्थाति वत्तते, मण्डूकगतिया क्वचीति च. सदस्स सीदत्तं. 468-611. सद इच्चेतस्स धातुस्स सीदादेसो होति सब्बत्थ विभत्तिप्पच्चयेसु क्वचि सेसं नेय्यं. निसीदति, निसीदन्ति भावे निसज्जते. इध क्वचाधिकारेन सिदादेसो न भवति. निसीदतु, निसीदे, निसीदि, निसीदिस्सति, निसीदिस्स इच्चादि. यज देवपूजासङ्गतिकरणदानेसु-यजति, यजन्ति. कम्मे-यम्हीति वत्तते. यजस्सादिस्सि. 469-505. यज इच्चेतस्स धातुस्स आदिस्स यकारस्स इकारादेसो होति यप्पच्चये परे. सरलोपो. इज्जते मया बुद्धो. तथा: यजतु, इज्जतु, इज्जतं, यजे, इज्जेथ, यजी, इज्जित्थ, यजिस्सति, इज्जिस्सति, यजिस्स, इज्जिस्स इच्चादि. [SL Page 215] [\x 215/] Vada वियत्तियं वाचायं-त्यादुप्पत्ति अप्पच्चयो च. वाति वत्तते. वदस्स वज्जं. 470-502. वद इच्चेतस्स धातुस्स सब्बस्स वज्जादेसो होति वा सब्बासु विभत्तिसु. विभत्त्यधिकारत्ता वेत्थ सब्बासूति अत्थतो सिद्धं. वाति वत्तते. लोपञ्चेत्तमकारो. 471-512. भूवादितो परो अप्पच्चयो एत्तमापज्जते लोपञ्च वा. विकरणकारियविधिप्पकरणतो चेत्थ अकारोति अप्पच्चयोति गय्हति. हूवादितो जुहोत्यादितो च अप्पच्चयो परो, लोपमापज्जते nä¤o ववत्थितविभासतोति. अप्पच्चयस्स एकारो. सरलोपादि. वज्जति वदेति वदति. अन्तिम्हि:- क्वचि धातुविभत्तिप्पच्चयानं दीघ विपरीतादेसलोपागमा च. 472-519. इध धात्वधिकारे आख्याते कितके च अविहितलक्खणेसु पयोगेसु क्वचि धातूनं त्यादिविभत्तीनं धातुविहितप्पच्चयानञ्च दीघतब्बिपरीतआदेसलोपागम इच्चेतानि कारियानि जिनवचनानुरूपतो भवन्ति. तत्थ:- नाम्हि रस्सो कियादीनं संयोगे चञ्ञधातूनं, आयूनं वा विभत्तीनं म्हास्सान्तस्स च रस्सता. गमितो च्छस्स ञ्छो वास्स गमिस्सज्जतनिम्हि गा, उआगमो वा त्थम्हेसु धातूनं यम्हि दीघता. एय्येय्यासेय्यामेत्तञ्च वा स्सेस्सत्तञ्च पापुणे, ओकारो अत्तमित्तञ्च आत्था पप्पोन्ति वा त्थथे, तथा ब्रूतो तिअन्तीनं औ वाह च धातुया. संयोगन्तो अकारेत्थ विभत्तिप्पच्चयादि तु, लोपमापज्जते निच्चमेकारोकारतो paroti. [SL Page 216] [\x 216/] एकारतो परस्स अन्तिअकारस्स लोपो. वज्जेन्ति वदेन्ति वदन्ति, वज्जेसि वदेसि वदसि, वज्जेथ वदेथ वदथ, वज्जेमि वज्जामि वदेमि वदामि, वज्जेम वज्जाम वदेम वदाम. कम्मणी-वज्जीयति, वज्जीयन्ति, वज्जति, वज्जन्ति, वदीयति वा. वज्जेतु वदेतु वदतु, वज्जे वज्जेय्य वदे वदेय्य, वज्जेय्युं वदेय्युं, वज्जेय्यासि वज्जेसि वदेय्यासि. अवदि वदि, वदिंसु, वदिस्सति, वदिस्सन्ति, अवदिस्स इच्चादि. कमु पदविक्खेपे-अप्पच्चये क्वचादिवण्णानमेकस्सरानं द्वेहावोति द्वित्तं. कवग्गस्स चवग्गो. अब्भासग्गहणमन्तग्गहणं वाग्गहणञ्च वत्तते. निग्गहीतञ्च. 473-468. अब्भासन्ते निग्गहीतञ्चागमो होति वा. ववत्थितविभासत्थोयं वासद्दो. तेन कमादीनमेवेतं. वङ्कमति, वङ्कमन्ति, कमति, कमन्ति इच्चादि. चल कम्पने-चञ्चलति, चलति. दल दलने-दद्दल्लति. झे चिन्तायं-अप्पच्चये ओ सरे एति च अधिकिच्च ते आवायाति योगविभागेन अकारितेपि एकारस्स आयादेसो. झायति, झायन्ति, इच्चादि. विसेसविधानं. सवुद्धिकभुवादिनयो. तुद व्यथने-त्यादुप्पत्ति अप्पच्चयो. अञ्ञेसु चाति एत्थानुवत्तितचाग्गहणेन तुदादीनं वुद्धिअभावोच विसेसो. तुदति, तुदन्ति, तुदसि, तुदथ, तुदामि, तुदाम. कम्मे-तस्स चवग्ग इच्चादिना सदकारस्स यप्पच्चयस्स जकारो. द्वित्तं. तुज्जते, तुज्जन्ते, तुज्जति, तुज्जन्ति तुज्जरे वा. तथा: तुदतु, तुदन्तु, तुदे, तुदेय्य, तुदेय्युं, अतुदि, अतुदिंसु, अतुदि, अतुदित्थ, अतुदिं, अतुदिम्ह, अतुज्जित्थ, अतुज्जि, तुदिस्सति, अतुदिस्स इच्चादि. [SL Page 217] [\x 217/] Visappavesane-papubbo. So गामं पविसति, पविसन्ति, पविससि, पविसथ, पविसामि, पविसाम. कम्मे-पविसियते, पविसीयन्ते, पविसीयति, पविसीयन्ति, पविस्सते वा. तथा: पविसतु, पविसन्तु, पविसे, पविसेय्य, पाविसि पविसि, पावेक्खि पठविं. क्वचि धातूति आदिना अज्जतनिम्हि विसस्स वेक्खादेसो च. पाविसिंसु पविसिंसु. कम्मे-पविसीयित्थ पाविसीयित्थ, पाविसीयि, पविसिस्सति, पविसिस्सन्ति, पविसीयिस्सते पविसिस्सते, पाविसिस्स पविसिस्स, पाविसीयिस्स इच्चादि. नुदक्खेपे-नुदति, नुदन्ति. दिस अतिसज्जने-उद्दिसति, उद्दिसन्ति. लिख लेखने-लिखति, लिखन्ति. फुस सम्फस्सो = फुसति, फुसन्ति इच्चादि. तुदादयो. हू भू सत्तायं-त्यादुप्पत्ति. भूवादितो अ इति अप्पच्चयो. वाति अधिकिच्च लोपञ्चेत्तमकारोति हूवादितो परस्स अप्पच्चयस्स लोपो. अञ्ञेसु चाति वुद्धि. सो होति, ते होन्ति क्वचि धातूति, आदिना परसरस्स लोपो. होसि, होथ, होमि, होम. भावे-हूयते. तथा: होतु, होन्तु, होहि. अनकारपरत्ता गिलोपो न भवति. होथ, होमि, होम. भावे-हूयतं. सत्तमियं सरलोपादि. हेय्य,हेय्युं,हेय्यासि, हेय्याथ, हेय्यामि हेय्याम. हेय्यं वा. भावे-हूयेथ. हीयत्तनियं अप्पच्चयलोपो. क्वचि धातूति आदिना हूधातु ऊकारस्स उवादेसो. अहुवा अहुवु अहुवू, अहुवो, अहुवत्थ, अहुवं, अहुवम्ह, अहुवत्थ, अहुवत्थुं, अहुवसे, अहुवव्हं, अहुविं, अहुवम्हसे. भावे-अहूयत्थ. [SL Page 218] [\x 218/] Ajjatanimhi kvaci धातूति आदिना हूतो ईविभत्तिस्स लोपो. सो अहू. लोपाभावे करस्स कासत्तमज्जतनिम्हीति एत्थ सत्तमज्जतनिम्हीति योगविभागेन सागमो. वुद्धि. अहोसि, अहेसुं. क्वची धातूति आदिना ओकारस्सेकारो. अहवु वा. अहोसि, अहोसित्थ, अहोसिं, अहुं. परसरलोपो रस्सत्तञ्च. अहोसिम्ह. रस्सत्तं. भावे-अभवित्थ. हि लोपं वाति इतो लोपो वाति च वत्तते. होतिस्सरे होहे भविस्सन्तिम्हि स्सस्स च. 474-482. होतिस्सरो हूइच्चेतस्स धातुस्स सरो एह ओह एत्तमापज्जते भविस्सन्तिम्हि विभत्तिम्हि, स्सस्स च लोपो होति वा. इकारागमो सरलोपादि हेहिती, हेहिन्ति, हेहिसि, हेहिथ, हेहामि, हेहाम. लोपाभावे-हेहिस्सति, हेहिस्सन्ति, हेहिस्ससि, हेहिस्सथ हेहिस्सामि, हेहिस्साम. ओहादेसे-होहिति, होहिन्ति, होहिसि, होहिथ, होहामि, होहाम. तथा: होहिस्सति, होहिस्सन्ति, होहिस्ससि, होहिस्सथ, होहिस्सामि, होहिस्साम एकारादेसे-हेति, हेन्ति, हेसि, हेथ, हेमि, हेम हेस्सति, हेस्सन्ति, हेस्ससि, हेस्सथ, हेस्सामि, हेस्साम. भावे-हूयिस्सते. कालातिपत्तियं-अभविस्स, अभविस्संसु, अहूयिस्सथ इच्चादि. हू भू सत्तायं-भू इतीध: अनुपुब्बो. त्यादुप्पत्ति. अप्पच्चयलोपवुद्धियो. अनुभोति, अनुभोन्ति, अनुभोसि, अनुभोथ, अनुभोमि, अनुभोम. कम्मे-अनुभूयति, अनुभूयन्ति तथा: अनुभोतु, अनुभोन्तु, अनुभोहि, अनुभोथ, अनुभोमि, अनुभोम. अनुभूयतु, अनुभूयन्तु, अनुभवे अनुभवेय्य, अनुभूयेय्य, अनुभोसि अनुभवि, अनुभोस्सति, अनुभोस्सन्ति, अनुभोस्ससि, अनुभोस्सथ, अनुभोस्सामि, अनुभोस्साम, अनुभविस्सति वा. अनुभोस्स अनुभविस्स वा इच्चादि. SÅ saye-appaccayalopo vuddhi ca. Seti, senti, sesi, setha, semi, sema, sete, sente iccÃdi. [SL Page 219] [\x 219/] अप्पच्चयलोपाभावे- सरेति वत्तते धातुग्गहणञ्च. ए अय. 475-516. एकारस्स धात्वन्तस्स सरे परे अयादेसो होति. सरलोपादि. सयति, सयन्ति, सयसि सयथ, सयामि, सयाम. कम्मे-अतिपुब्बो. क्वचि धात्वादिना यम्हि रस्सस्स धात्वन्तस्स दीघो. अतिसीयते, अतिसीयन्ते, अतिसीयति, अतिसीयन्ति. भावे सीयते. तथा: सेतु, सेन्तु, सेहि, सेथ, सेमि, सेम, सयतु, सयन्तु, सय सयाहि, सयथ, सयामि, सयाम, सयतं, सयन्तं, सयस्सु, सयव्हो, सये सयामसे, अतिसीयतं, अतिसीयन्तं, अतिसीयतु, अतिसीयन्तु, भावे-सीयतं. सये सयेय्य, सयेय्युं, अतिसीयेथ, अतिसीयेय्य. भावे-सीयेथ, असयि सयि, असयिंसु सयिंसु असयुं. सागमो: अतिसेसि, अतिसेसुं. कम्मे-अच्चसीयित्थ, अच्चसीयि, अतिसीयि. भावे-सीयित्थ, सयिस्सति सयिस्सन्ति, इकारागमाभावे-सेस्सति, सेस्सन्ति. कम्मे-अतिसेस्सते, अतीसीयिस्सते, अतिसीयिस्सति. भवे-सीयिस्सते, असयीस्स असयिस्संसु. कम्मे-अच्चसयीस्सथ इच्चादि. नि पापुणने-द्विकम्मकोयं. अजं गामं नेति, नेन्ति, नेसि, नेथ, नेमि, नेम. लोपाभावे: नयति, नयन्ति इच्चादि. कम्मे नीयते गाममजा देवदत्तेन, कीयन्ते, नीयति, नीयन्ति तथा: नेतु नयतु, नीयतं, नीयतु, नये नयेय्य, नीयेथ, नीयेय्य, अनयि नयि, अनयिंसु, नयिंसु, विनेसि, विनेसुं, अनयित्थ अनीयित्थ, नयिस्सति, नेस्सति, नयिस्सते नियिस्सते, नीयिस्सति, अनयिस्स, अनीयिस्स इच्चादि. हा गतिनिवुत्तिम्हि- वाति वत्तते. हा तिट्ठो. 476-470. हा इच्चेतस्स धातुस्स तिट्ठादेसो होति वा. ववत्थितविभासत्थोयं वासद्दो. Appaccayalopo. [SL Page 220] [\x 220/] तिट्ठति, तिट्ठन्ति, ठाति, ठन्ति. लोपाभावे क्वचि धातूति आदिना ठातो हकारागमो च. रस्सत्तं. संपुब्बो. सण्ठहति, सण्ठहन्ति. एत्ते-अधिट्ठेति, अधिट्ठेन्ति. कम्मे:- यम्हि दाधामाठाहापामहमथादीनमी. 477-504. भावकम्मविसये यम्हि पच्चये परे दा धा मा ठा हा पा. मह मथ इच्चेवमादीनं धातूनं अन्तो ईकारमापज्जते. निच्चत्थोयमारम्भो. उपट्ठियति उपट्ठीयन्ति. हकारागमे रस्सत्तं ईकारागमो च. पतिट्ठहीयति, पतिट्ठहीयन्ति. भावे-ठीयते. तथा:- तिट्ठतु, तिट्ठन्तु, ठातु, ठन्तु, सण्ठहतु, सण्ठहन्तु, तिट्ठे तिट्ठेय्य, सण्ठे सण्ठेय्य, सण्ठेय्युं. सण्ठहे, सण्ठहेय्य, अट्ठासि, अट्ठंसु, सण्ठहि, सण्ठहिंसु, पतिट्ठिस्सति, पतिट्ठिस्सन्ति, ठस्सति, ठस्सन्ति, पतिट्ठहिस्सति, पतिट्ठहिस्सन्ति, पतिट्ठिस्स, पतिट्ठिस्संसु, पतिट्ठहिस्स, पतिट्ठहिस्संसु इच्चादि. पा पने- वाति वत्तते. पा पिबो. 478-471. पा इच्चेतस्स धातुस्स पिबादेसो होति वा. ववत्थितविभासत्थोयं वासद्दो. पिबति, पिबतु, पिबेय्य. क्वचि धात्वादिना बकारस्स चकारो. पिवति पवन्ति, पाति, पन्ति वा. पीयते पीयन्ते, पीयति, पीयन्ति, पिवतु, पिवेय्य, अपायि पिवि, पिविस्सति, अपिविस्स इच्चादि. अस भूवि-विभत्तुप्पत्ति अप्पच्चयलोपो. असतीध:- अयस्मा अन्तलोपोति च वत्तते. तिस्स त्थित्तं. 479-496. अस इच्चेतस्मा धातुम्हा परस्स तिस्स विभत्तिस्स त्थित्तं होति धात्वन्तस्स lopo ca. Atthi. [SL Page 221] [\x 221/] वाति वत्तते. सब्बत्थासस्सादिलोपो च. 480-508 सब्बत्थ विभत्तिप्पच्चयेसु च अस इच्चेताय धातुया आदिस्स लोपो होति वा. ववत्थितविभासत्थोयं वासद्दो. सन्ति. असस्मा अन्तलोपोति च अधिकारो. सिम्हि च. 481-498. असस्स धातुस्स अन्तलोपो होति सिविभत्तिम्हि च. त्वं असि. थस्स त्थत्तं. 482-495. अस इच्चेताय धातुया परस्स थस्स विभत्तिस्स त्थत्तं होति धात्वन्तस्स लोपो च. तुम्हे अत्थ. वाति वत्तते. असस्मा मिमानं महिम्हान्तलोपो च. 483-494. अस इच्चेताय धातुया परासं मि म इच्चेतासं विभत्तीनं म्हि म्ह इच्चादेसा होन्ति धात्वन्तस्स लोपो च. अम्हि, अम्ह, अस्मि, अस्म. तुस्स त्थुत्तं. 484-497. अस इच्चेताय धातुया परस्स तुस्स विभत्तिस्स त्थुत्तं होति धात्वन्तस्स लोपो च. अत्थु. असस्सादिलोपो च. सन्तु. आहि, अत्थ, अस्मि, अस्म. सत्तमियं-असस्सादिलोपो. क्वचि धातूति आदिना असतोळुय्यएयूंविभत्तीनं इया युञ्च होन्ति, सिया सियुं लोपा भावे क्वचि धात्वादिना असतो एय्यादीनं सधात्वन्तानं स्स स्सु स्स स्सथ स्सं स्साम आदेसा होन्ति. एवमस्स वचनीयो. अस्सु अस्स, अस्सथ, अस्सं, अस्साम. [SL Page 222] [\x 222/] अज्जतनियं-अकारागमो दीघो च. आसि, आसिंसु आसुं आसि, आसित्थ, आसिं, आसिम्ह. वा असस्साति च वत्तते. असब्बधातुके भू. 485-509. असस्सेव धातुस्स भुवादेसो होति वा असब्बधातुके भविस्सति, भविस्सन्ति, अभविस्स, अभविस्संसु. वाति किमत्थं? आसुं. ब्रू वियत्तियं वाचायं- त्यादुप्पत्ति अप्पच्चयलोपो च. क्ववीति वत्तते. ब्रूतो ई तिम्हि. 486-522. ब्रू इच्चेताय धातुया परो ईकारागमो होति तिम्हि विभत्तिम्हि क्वचि. वुद्धिअवादेसा सरलोपादि. ब्रवीति, ब्रूति. अञ्ञेसु चाति सुत्तानुवत्तितवाग्गहणेन ब्रूधातुस्स ब्यञ्जने वुद्धि न होति. बहुवचने झलानमियुवा सरे वाचि ऊकारस्स सरे उवादेसो. ब्रूवन्ति. क्ववि धात्वादिना ब्रूतो ति अन्तीनं वा अ उ आदेसा ब्रूस्स आहादेसो च आह, आहु, ब्रूसि, ब्रूथ, ब्रूमि, ब्रूम, ब्रूते, ब्रुवन्ते, ब्रूसे, ब्रुवव्हे, ब्रुवे, ब्रूम्हे, ब्रूतु, ब्रवन्तु, ब्रूहि, ब्रूथ, ब्रूमि, ब्रुम, ब्रुतं, ब्रुवन्तं, ब्रुवे, ब्रवेय्य, ब्रुवेय्युं, ब्रवेय्यासि, ब्रुवेय्याथ, ब्रुवेय्यामि, ब्रुवेय्याम, ब्रुवेथ, अब्रुवा, अब्रुवू. परोक्खायं-ब्रूभूनमाहभुवा परोक्खायन्ति ब्रूधतुस्स आहआदेसो. सरलोपादि. सुपिने किर आह, तेनाहु पोराणा, आहंसु वा इच्चादि. अज्जतनियं-अब्रुवि अब्रवी, अब्रवुं, ब्रुविस्सति, अब्रुविस्स इच्चादि. हन हिंसागतिसु = तिम्हि क्वचि अप्पच्चयलोपो. हन्ति हनति, हनन्ति, हनसि, हनथ, हनामि, हनाम. कम्मे-तस्स चवग्ग यकार इच्चादिना ञत्तं द्वित्तञ्च. हञ्ञते, हञ्ञन्ते हञ्ञरे, हञ्ञति, हञ्ञन्ति, hantu, haneyya. [SL Page 223] [\x 223/] हनस्साति वत्तते. वधो वा सब्बत्थ. 487-594. हन इच्चेतस्स धातुस्स वधादेसो होति वा सब्बत्थ विभत्तिप्पच्चयेसु. ववत्थितविभासत्थोयं वासद्दो. वधेति, वधीयति, वधेतु, वधीयतु, वधेय्य, अवधि, अवधिंसु, अहनि, अहनिंसु, वधिस्सति, हनिस्सति. खादेसे = पटिहङ्खामि पटिहङ्खामि पटिहनिस्सामि, अवधिस्स, अहनिस्स इच्चादि. हूवादयो. हु दानादानहव्यपदानेसु - त्यादुप्पत्ति अप्पच्चयो च. क्वचादिवण्णानमेकस्सरानं द्वेभावोति द्वित्तं. पुब्बोब्भासो ति अब्भाससञ्ञा. अब्भासेति वत्तते. हस्स जो. 488-466. हकारस्स अब्भासे वत्तमानस्स जो होति. लोपञ्चेत्तमकारोति अप्पच्चयलोपो. वुद्धि. जुहोति. लोपाभावे- झलानं सरेति च वत्तमाने- यवकारा च. 489-71. झलसञ्ञानं इवण्णुवण्णानं यकारवकारादेसा होन्ति सरे परेति अपदन्तस्स उकारस्स वकारो. जुह्वति जुहोति, जुह्वन्ति, जुहोन्ति, जुहोसि जुह्वसि, जुहोथ जुह्वथ, जुह्वामि, जुहोम जुह्वाम. कम्मे = क्वचि धातूति आदिना दीघो. हूयते, हूयन्ते, हूयति, हूयन्ति. तथा:जु होतु, जुहोन्तु जुह्वन्तु वा. जुहे जुहेय्य, जुहेय्युं, अजुहवी अजुहवुं, अजुहोसि अजुहोसुं, अहूयित्थ, अग्गिं जुहिस्सति, जुहिस्सन्ति, जुहोस्सति, जुहोस्सन्ति वा, अजूहिस्स अजुहिस्संसु इच्चादि. [SL Page 224] [\x 224/] Hà चागे-पुरे विय द्वेभावजादेसा, अप्पच्चयलोपो. अब्भासेति वत्तते. रस्सो. 490-462. अब्भासे वत्तमानस्स सरस्स रस्सो होति. जहाति, जहन्ति, जहासि, जहाथ, जहामि, जहाम. कम्मे-यम्हि दाधामाठाहापामहमथादीनमिति धात्वन्तस्स ईकारो. हीयते, हीयरे हीयन्ते, हीयति हीयन्ति. तथा:जहातु, जहन्तु, जहे जहेय्य, जहेय्युं, हीयेथ, हीयेय्य, अजहासि, अजहिंसु, अजहासुं, पजहि, पजहिंसु, पजहुं. कम्मे पहीयित्थ, पहीयि, जहिस्सति, जहिस्सन्ति, हीयिस्सते, हीयिस्सन्ति, पजहिस्स, पजहिस्संसु इच्चादि. दा दाने-त्यादुप्पत्ति. द्वेभावरस्सत्तानि. अप्पच्चलोपो. ददाति, ददन्ति, ददासि, ददाथ, ददामि, ददाम. द्वित्ताभवे:- दाधातुस्स दज्जं. 491-501. दा इच्चेतस्स धातुस्स सब्बस्स दज्जादेसो होति वा. ववत्थितविभासत्थोयं वासद्दो. अप्पच्चयलोपो. दज्जति, दज्जन्ति, दज्जसि, दज्जथ, दज्जामि, दज्जाम. दज्जादेसाभावे - लोपञ्चेत्तमकारोति अप्पच्चयस्स एकारो. दानं देति, देन्ति, देसि, देथ. वाति वत्तते. दान्तस्सं मिमेसु. 492-484. दा इच्चेतस्स धातुस्स अन्तस्स अं होति वा मि म इच्चेतेसु परेसु. निग्गहीतस्स वग्गन्तत्तं. दम्मि, दम्म, देमि, देम. कम्मे-यम्हि दाधा इच्चादिना ईकारो. दीयतो, दीयन्ते, दीयति, दीयन्ति, दिय्यति दिय्यन्ति वा इच्चादि. ददातु ददन्तु, ददाहि, ददाथ, ददामि, ददाम, ददन्तं, ददस्सु, ददव्हो, ददे, ददामसे, दज्जतु, दज्जन्तु इच्चादि. [SL Page 225] [\x 225/] Detu, dentu, dehi, detha, demi, dema. Kamme-दीयतं, दीयन्तं, दीयतु, दीयन्तु. सत्तमियं: ददे ददेय्य, ददेय्युं, ददेय्यासि, ददेय्याथ, ददे ददेय्यामि, ददेय्यं, ददेय्याम्हे. दज्जे दज्जेय्य. क्वचि धातूति आदिना एय्यस्सात्तञ्च. दज्जा दज्जुं दज्जेय्युं, दज्जेय्यासि, दज्जेय्याथ, दज्जं. एय्यामिस्स अमादेसो च. दज्जेय्यामि, दज्जेय्याम. द्वित्ताभावे देय्य, देय्युं, देय्यासि, दीयेथ, दीयेय्य. हीयत्तनियं: अददा, अददू, अददो, अददत्थ, अदद, अददम्हा. अददत्थ, अददम्हसे. कम्मे अदीयित्थ. अज्जतनिम्हिव: अददि, अददिंसु अददुं, अदज्जि, अदज्जिंसु, अदासि, अदंसु, अदासि, अदो, अदित्थ, अदासिं, अदासिम्ह अदुम्ह, अदा दानं. कम्मे-अदीयित्थ, अदीयि. भविस्सन्तियं इकारागमे सरलोपादि. ददिस्सति, ददिस्सन्ति, दज्जिस्सति, दज्जीस्सन्ति. रस्सत्तं. दस्सति, दस्सन्ति, दस्ससि, दस्सथ, दस्सामि, दस्साम, दस्सते, दीयिस्सते, दीयिस्सति. तालातिपत्तियं: अददिस्स, अदज्जिस्स, अदस्स, अदस्सा, अदस्संसु, अदीयिस्सथ, अदीयिस्स इच्चादि. धा धारणे - पुरे विय विभत्तुप्पत्तिद्वित्तरस्सत्तानि अप्पच्चयलोपो च. दुतियचतुत्थानं पठमततियाति धकारस्स दकारो. दधाति, दधन्ति. अपि पुब्बो. तस्स तेसु वुद्धीति आदिना अकारलोपो. क्वचि धातूति आदिना उपसग्गपरस्स दधातिस्स धकारस्स हकारो रस्सत्तञ्च द्वारं पिदहति, पिदहन्ति. द्वेभावाभावे-निधिं निधेति, निधेन्ति. कम्मे-धीयते, धीयति, पिधीयति, पिधीयन्ति. तथा: दधातु, पिदहतु, निधेतु, निधेन्तु, दधे दधेय्य, पिदहे पिदहेय्य, निधे निधेय्य, अधासि, पिदहि, धस्सति, पिदहिस्सति, परिदहेस्सति, अधस्स, पिदहिस्स इच्चादि. जुहोत्यादयो. अवुङिका तुदादी च भूवादी च तथा परो, जुहोत्यादि चतुद्धेवं ञेय्या भूवादयो इध. भूवादिनयो samatto. [SL Page 226] [\x 226/] Rudhi आवरणे-पुरे विय धातुसञ्ञादिम्हि कते विभत्तुप्पत्ति. अ इति वत्तते. रुधादितो निग्गहीत पुब्बञ्च 493-448. चतुप्पदमीदं रुधि इच्चेवमादितो धातुगणतो अप्पच्चयो होति कत्तरि विभत्तिप्पच्चयेसु, निग्गहीतञ्च ततो पुब्बं हुत्वा आगमो होति. तञ्च निग्गहीतं पकतिया सरानुगतत्ता धातुस्सरतो परं होति. चसद्देन इईएओप्पच्चयाच. निग्गहीतस्स चग्गन्तत्तं. इध संयोगन्तत्ता न वुद्धि होति. तदागमस्स तग्गहणेन गहणतो. सो मग्गं रुण्धति. रुण्धन्ति, रुण्धसि, रुण्धथ, रुण्धामि, रुण्धाम, रुण्धते रुण्धन्ते इच्चादि. इकारादिप्पच्चयेसु पन-रुण्धिति, रुण्धीति, रुण्धेति. रुण्धो तीतिपि होति. कम्मे-निपुब्बो यप्पच्चयस्स तस्स चवग्ग इच्चादिना सधात्वन्तस्स झकारे कते वग्गे घोसाघोसाति आदिना द्वित्तं. मग्गो निरुज्झते तेन निरुज्झन्ते. परस्सपदत्ते: निरुज्झति, निरुज्झन्ति, निरुज्झसि, निरुज्झथ, निरुज्झामि, निरुज्झाम. रुण्धतु, रुण्धन्तु, रुण्ध रुण्धाहि, रुण्धथ, रुण्धामि, रुण्धाम, रुण्धतं, रुण्धन्तं, रुण्धस्सु, रुण्धव्हो, रुण्धे, रुण्धामसे, निरुज्झतं, निरुज्झतु, निरुज्झन्तु, रुण्धे रुण्धेय्य, रुण्धेय्युं, रुण्धेथ, रुण्धेरं, निरुज्झेथ, निरुज्झेय्य इच्चादि रुण्धि, रुण्धिंसु, अरुण्धित्थ, निरुज्झित्थ, निरुज्झि, निरुज्झिंसु रुण्धिस्सति, रुण्धिस्सन्ति, रुण्धिस्सते, निरुज्झिस्सते, निरुज्झिस्सति, निरुज्झिस्सन्ति, अरुण्धिस्स, अरुण्धिस्संसु, निरुज्झिस्सथ, निरुज्झिस्स इच्चादि. छिदि द्वेधाकरणे-छिण्दति, छिण्दन्ति. कम्मे-छिज्जते, छिज्जन्ते, छिज्जति, छिज्जन्ति, तथा: छिण्दतु, छिण्दन्तु, छिज्जतु, छिण्दे छिण्देय्य, छिज्जेय्य, अच्छिण्दि, छिण्दि, छिण्दिंसु, अछिज्जित्थ, छिज्जि, छिण्दिस्सति, छिण्दिस्सन्ति, स्सस्स छादेसे-छेच्छति, छेच्छन्ति, छेच्छिति वा. कम्मे-छिज्जिस्सते, छिज्जिस्सन्ते, जिज्जिस्सति, छिज्जिस्सन्ति, अछिण्दिस्स, अछिज्जिस्स इच्चादि. भिद विदारणे-भिण्दति, भिण्दन्ति इच्चादि. [SL Page 227] [\x 227/] Yuja yoge-युञ्जति, युञ्जन्ति, युज्जते, युज्जन्ते, युज्जति, युज्जन्ति. युञ्जतु, युञ्जतं, युञ्जे, युञ्जेथ, अयुञ्जि, अयुञ्जिंसु, अयुञ्जित्थ, अयुज्जित्थ, अयुज्जि, युञ्जिस्सति, युञ्जिस्सते, युज्जिस्सति, अयुञ्जिस्स, अयुञ्जिस्सथ, अयुज्जिस्स इच्चादि. भुज पालनभ्यवहरणेसु. भुञ्जति, भुञ्जन्ति इच्चादि. भविस्सन्तियंव-करस्स सप्पच्चयस्स काहोति सुत्ते सप्पच्चयग्गहणेन भुजतो स्सस्स खादेसो. को खे चाति धात्वन्तस्स ककारो. वुद्धी. भोक्खति, भोक्खन्ति, भोक्खसि, भोक्खथ, भोक्खामि, भोक्खाम. खादेसाभावे-भुञ्जिस्सति, भुञ्जिस्सन्ति इच्चादि. मुच मोचने. मुञ्चति, मुञ्चन्ति, मुच्चति, मुच्चन्ति, मुञ्चतु, मुञ्चतं, मुञ्चे, मुञ्चेथ, अमुञ्चित्थ, अमुच्चित्थ, अमुच्चि, मुच्चिंसु, मोक्खति, मोक्खन्ति, मुञ्चिस्सति, मुञ्चिस्सते, मुच्चिस्सते, मुच्चिस्सति, अमुञ्चिस्स अमुच्चिस्स इच्चादि. रुधादिनयो. दिवु कीळाविजिगिंसाव्यवहारज्जुतिथुतिगतिसु-पुरे विय धात्वन्तलोपविभत्तुप्पत्तियो. दिवादितो यो. 494-449. दिवादितो धातुगणतो यप्पच्चयो होति कत्तरि द्वीहि तेसु विभत्तिप्पच्चयेसु. यग्गहणं चवग्गयकारवकारत्तं सधात्वन्तस्स पुब्बरूपन्ति च वत्तते. यथा कत्तरि च. 495-446. यथा भावकम्मेसु यप्पच्चयस्सादेसो होति तथा कत्तरिपियप्पच्चयस्स सधात्वन्तस्स चवग्गयकारवकारादेस पेब्बरूपञ्च कातब्बानि. धात्वन्तस्स वकारत्ता सह तेन यकारस्स वकारे कते द्विभावो. दो धस्स चाति एत्थ चग्गहणेन बोवससाति वुत्तत्ता वकारद्वयस्स बकारद्वयं. दिब्बति, दिब्बन्ति, दिब्बसि, दिब्बथ, दिब्बामि. दिब्बाम कम्मे: दिब्बते, दिब्बन्ते, दिब्बति, दिब्बन्ति, दिब्बतु, दिब्बतं, दिब्बे, दिब्बेथ, अदिब्बि, अदिब्बित्थ, दिब्बिस्सति, दिब्बिस्सते, दिब्बिस्सन्ति, अदिब्बिस्स इच्चादि. [SL Page 228] [\x 228/] Sivu तन्तुसन्ताने-सिब्बति, सिब्बन्ति. क्वचि धात्वादिना यकाराकारस्स एत्तञ्च. Sibbeti, sibbenti, sibbatu, sibbetu, sibbeyya, asibbi, sibbi, sibbesi, asibbittha, sibbittha, sibbissati, asibbissa इच्चादि. पद गतिम्हि-उपुब्बो. द्वित्तं. यथा कत्तरि चाति सधात्वन्तस्स यकारस्स जकारो. द्वित्तञ्च. उप्पज्जति, उप्पज्जन्ति, उप्पज्जते, उप्पज्जन्ते उप्पज्जरे. कम्मे: पटिपज्जते पटिपज्जन्ते, पटिपज्जति पटिपज्जन्ति. भावे: उप्पज्जते तया. तथा: उप्पज्जतु, उप्पज्जेय्य. उदपज्जा, उदपज्जथ, उदपादि, उप्पज्जि, उप्पज्जित्थ, उप्पज्जिस्सति, उदपज्जिस्स उप्पज्जिस्स इच्चादि. बुध अवगमने-यप्पच्चयपरत्ता न वुद्धि. झकारादेसोव विसेसो. धम्मं बुज्झति, बुज्झन्ति, बुज्झते, बुज्झन्ते बुज्झरे वा. कम्मे: बुज्झते मया धम्मो. बुज्झन्ते, बुज्झति, बुज्झन्ति, बुज्झतु, बुज्झेय्य, अबुज्झी, अबुज्झित्थ, अबुज्झिस्सति, अबुज्झिस्स. युध सम्पहारे-युज्झति, युज्झन्ति. कुध कोपे-कुज्झति, कुज्झन्ति. विध ताळने-विज्झति, विज्झन्ति इच्चादि. नह बण्धने-भविपरिययोति योगविभागेन विपरिययो. सन्नय्हति, सन्नय्हन्ति इच्चादि. मन ञाणे-ञादेसोव विसेसो. मञ्ञति, मञ्ञन्ति इच्चादि. द दाने-समापुब्बो. क्वचि धातूति आदिना यम्हि धात्वन्तस्स इकारो. सीलं समादियति, समादियन्ति इच्चादि. तुस पीतिम्हि-यप्पच्चयस्स पुब्बरूपत्तं. तुस्सति, तुस्सन्ति इच्चादि. तथा: सम उपसमे-सम्मति, सम्मन्ति. कुप कोपे-कुप्पति, कुप्पन्ति. जन जनने-जनादीनमा तिम्हि चाति एत्थ जनादीनमाति योगविभागेन यम्हि च धात्वन्तस्साकारो. जायति, जायन्ति, जायते, जायन्ते. कम्मे:जनीयति, जनीयन्ति, जायतु, जायेय्य, जायि अजनि, जायिस्सति जनिस्सति, अजायिस्स अजनिस्स इच्चादि. दिवादिनयो. [SL Page 229] [\x 229/] Su सवणे-पुरे विय विभत्तुप्पत्ति. स्वादितो णुणाउणा च. 496-450. सु इच्चेवमादितो धातुगणतो णु णा उणा इच्चेते पच्चया होन्ति कत्तरि विहितेसु विभत्तिप्पच्चयेसु. अञ्ञ्सु वाऐति एत्थ चग्गहणेन णुप्पच्चयस्स वुद्धि. तत्थेवानुवत्तितवाग्गहणेन स्वादीनं णुणादिसु न वुद्धि. धम्मं सुणोति. सरलोपादि. सुणन्ति. सुणोसि, सुणोथ, सुणोनमि, सुणोम. णप्पच्चयो: सुणाति, सुणन्ति, सुणासि. क्वचि धातूति आदिना रस्सत्तं. सुणसि, सुणथ, सुणामि, सुणाम. कम्मे: यप्पच्चये क्वचि धातूति आदिना दीघो. सूयते, सूयन्ते, सूयति, सूयन्ति. द्वित्ते रस्सत्तं सुय्यति, सुय्यन्ति. सूय्यति, सूय्यन्ति वा. सुणोति, सुणन्तु, सुणोहि, सुणोथ, सुणोमि, सुणोम. सुणातु, सुणन्तु, सुण सुणाहि, सुणाथ, सुणामि, सुणाम. सुणतं, सुणन्तं, सुणस्सू. सुणव्हे, सुणे, सुणामसे. कम्मे: सूयतं, सूयन्तं, सूयतु, सूयन्तु. सुणे सुणेय्य, सुणेय्युं, सुणेय्यासि, सुणेय्याथ, सुणेय्यामि, सुणेय्याम. सुणेथ, सुणेरं, सुणेथो, सुणेय्यव्हो, सुणेय्यं, सुणेय्याम्हे. सूयेथ, सूयेय्य, असुणि सुणि, असुणिंसु सुणिंसु, असुणिं सुणिं, असुणिम्ह सुणिम्ह, असुणित्थ सुणित्थ. णाप्पच्चयलोपे: वुद्धि. सस्स विभावो. सागमो. अस्सोसि, अस्सोसिंसु, पच्चस्सोसुं. अस्सोसि, अस्सोसित्थ, अस्सोसिं, अस्सोसिम्ह, अस्सुम्ह वा. अस्सोसित्थ, असूयित्थ, असूयि. सरलोपादि. सुणिस्सति, सुणिस्सन्ति, सुणिस्ससि, सुणिस्सथ, सुणिस्सामि, सुणिस्साम, सुणिस्सते, सुणिस्सन्ते, सुणिस्ससे, सुणिस्सव्हे, सुणिस्सं, सुणिस्साम्हे. णाप्पच्चयलोपे: वुद्धि. सोस्सति, सोस्सन्ति, सोस्ससि, सोस्सथ, सोस्सामि, सोस्साम, सोस्सते, सूयिस्सते, सूयिस्सति, असुणिस्स, असूयिस्स इच्चादि. हि गतिम्हि-पपुब्बो. णाप्पच्चयो. पहिणाति, पहिणति वा. पहिणन्ति. पहिणातु, पहिणेय्य, पहिणि, दूतं पाहेसि, पहिणिस्सति, पहिणिस्स इच्चादि. वु संवरणे-आवुणाति, आवुणन्ति इच्चादि. [SL Page 230] [\x 230/] Mi pekkhane-kvaci धातूति आदिना णस्स नत्तं. मिनोति, मिनन्नि इच्चादि. अप पापुणने-पपुब्बो. सरलोपे दीघन्ति दीघो. उणाप्पच्चयो. सम्पत्तिं पापुणाति, पापुणन्ति, पापुणासि, पापुणाथ, पापुणामि, पापुणाम. कम्मे: पापीयति, पापीयन्ति. तथा: पापुणातु, पापीयतु, पापुणे पापुणेय्य, पापीयेय्य, पापुणि, पापुणिंसु, पापुणित्थ, पापीयित्थ, पापीयि, पापुणिस्सति पापीयिस्सति, पापुणिस्स पापीयिस्स इच्चादि. सक सत्तिम्हि-द्विभावे. सक्कुणाति, सक्कुणन्ति. भावे: पुब्बरूपञ्चाति पुब्बरूपत्तं. सक्कते तया, सक्कति वा. सक्कुणातु, सक्कुणेय्य. क्वचि धातूति आदिना सकन्तस्स खादेसो अज्जतनादिम्हि. असक्खि सक्खि, सक्खिंसु, सक्खिस्सति, सक्खिस्सन्ति, असक्खिस्स, असक्खिस्सं, सक्खिस्संसु इच्चादि. स्वादिनयो की दब्बविनिमये-विपुब्बो. द्वित्तं पुरे विय विभत्तुप्पत्ति. कियादितो ना 497-451 की इच्चेवमादितो धातुगणतो नाप्पच्चयो होति कत्तरि नापरत्ता न वुद्धि. क्वचि धातूति आदिना कीयादीनं नाम्हि रस्सत्तं. कीतो नाप्पच्चयनकारस्स णत्तञ्च. भण्डं विक्किणाति, विक्कीणन्ति, विक्कीयति, विक्कीयन्ति वा. विक्किणातु, विक्किणन्तु, विक्कीयतु, विक्कीयन्तु, विक्कीणे विक्कीणेय्य, विक्कीयेय्य, विक्कियेय्युं, अविक्कीणि विक्कीणि, विक्कीयित्थ, विक्कीयि, विक्किणिस्सति, विक्केस्सति, विक्कीयिस्सति विक्कीयिस्सन्ति, अविक्कीणिस्स विक्कीणिस्स इच्चादि. जि जये-किलेस जिनाति, जिनन्ति, जीयति, जीयन्ति, जिनातु, जिनेय्य, अजिनि जिनि, अजिनिंसु जिनिंसु, अजेसि, अजेसुं, अजिनित्थ, अजियित्थ अजियि, जिनिस्सति, जिनिस्सन्ति, विजेस्सति, विजेस्सन्ति, जीयिस्सति, जीयिस्सन्ति, अजिनिस्स, अजीयिस्स इच्चादि. तथा: चि चये-चिनाति, चिनन्ति इच्चादि. [SL Page 231] [\x 231/] ¥Ã avabodhane-नाप्पच्चयो. वाति वत्तते. ञास्स जाजन्ना. 498-472. ञा इच्चेतस्स धातुस्स जा जं ना इच्चेते आदेसा होन्ति वा. जादेसो नामह्हि जञ्ञाम्हि नाभावो तिम्हि एविध, ववत्थितविभासत्थवासद्दस्सानुवत्तना. धम्मं विजानाति, विनायति, विजानन्ति कम्मे,विञ्ञायति, विञ्ञायन्ति. इवण्णागमे पुब्बलोपो, क्वचि धातूति आदिना एकारो. द्वित्तं. ञेय्यति, ञेय्यन्ति, विजानातु, विजानन्तु, रस्सत्तं. विजान विजानाहि, विजानाथ, विजानामि, विजानाम. विजानतं, विजानन्तं, विजानस्सु, विञ्ञायतु, विञ्ञायन्तु. एय्यस्स ञातो iyäà वा. 499-510. एय्यस्स विभत्तिस्स ञा इच्चेताय धातुया परस्स इया ञा इच्चेते आदेसा होन्ति वा. सरलोपादि विजानिया. ञादेसेञास्स जं आदेसो. ञातो वाति च वत्तते. नास्स लोपो यकारत्तं. 500-511. ञा इच्चेताय धातुया परस्स नाप्पच्चयस्स लोपो होति वा यकारत्तञ्च. ववत्थितविभासत्थोयं वासद्दो. तेन- ञाम्हि नीच्चञ्च नालोपो विभासज्जतनादिसु, अञ्ञत्थ न च होतायं नातो तिम्हि यकारता. निग्गहीतस्स वग्गन्तत्तं. विजञ्ञा, विजानेय्य, विजानेय्युं, विजानेय्यासि, विजानेय्याथ, विजानेय्यामि, विजानेय्याम, विजानेमु वा. विजानेथ, विञ्ञायेय्य, विञ्ञायेय्युं, समजानी, सञ्जानि, सञ्जानिंसु. नालोपे-अञ्ञासि, अञ्ञासु, विजानित्थ, विञ्ञायित्थ, पञ्ञायि, पञ्ञायिंसु, विजानिस्सति, विजानिस्सन्ति, ञस्सति, ञस्सन्ति, विञ्ञायिस्सते, विञ्ञायिस्सति, विञ्ञायिस्सन्ति. क्वचि धातूति आदिना स्सस्स हि च. पञ्ञायिहिति, पञ्ञायिहिन्ति, अजानिस्स, अजानिस्सथ, अञ्ञायिस्सथ, अञ्ञायिस्स इच्चादि मा माने-क्वचि धातूति आदिना मान्तस्स इकारो मिनाति, मिनन्ति, मीयति, मीयन्ति इच्चादि. [SL Page 232] [\x 232/] LÆ chedane-नाम्हि रस्सत्तं. लुनाति, लुनन्ति, लूयति, लूयन्ति इच्चादि. धू कम्पने-धुनाति, धूनन्ति, धूयति, धूयन्ति इच्चादि. गह उपादाने-नाम्हि सम्पत्ते: गहादितो पप्पण्हा. 501-452. गह इच्चेवमादितो धातुतो पप ण्हा इच्चेते पच्चया होन्ति कत्तरि. आदिसद्दोयं पकारे. गहस्साति वत्तते. हलोपो ण्हाम्हि. 502-492. गह इच्चेतस्स धातुस्स हकारस्स लोपो होति ण्हाम्हि पच्चये परे. सीलं गण्हाति. रस्सत्ते गण्हति वा गण्हन्ति, गण्हासि, गण्हाथ, गण्हामि, गण्हाम. कम्मे:येति वत्तमाने हविपरिययो लो वाति हकारस्स यकारेन विपरिययो होति. गय्हति, गय्हन्ति, गण्हातु, गण्हन्तु, गण्ह गण्हाहि, गण्हाथ, गण्हामि, गण्हाम, गण्हतं, गण्हन्तं, गण्हस्सु, गय्हतं, गय्हतु, गय्हन्तु, गण्हे गण्हेय्य, गय्हेय्य, गय्हेय्युं, अगण्हि गण्हि, अगण्हिंसु. गण्हिंसु. यदा त्वचि धातूति आदिना असब्बधातुके विकरणप्पच्चयस्स लोपो तेनेव इकारागमस्स एकारो च तदा सागमो च. अग्गहेसि, अग्गहेसुं, अग्गहि, अग्गहिंसु, अग्गहुं, अग्गयहित्थ, गण्हिस्सति, गण्हिस्सन्ति, गहेस्सति, गहेस्सन्ति, गहीयिस्सते, गय्हिस्सति, गय्हिस्सन्ति, अगण्हिस्स, अग्गहिस्स, अगण्हिस्सथ इच्चादि. प्पप्पच्चये:- गहस्स घे प्पे. 503-491. गह इच्चेतस्स धातुस्स सब्बस्स घे आदसो होति प्पप्पच्चये परे. घेप्पति, घेप्पन्ति इच्चादि. कियादिनयो. [SL Page 233] [\x 233/] Nanu वित्थारे-पुरे विय धात्वन्तलोपविभत्तुप्पत्तियो. ततादितो ओयिरा. 504-452. तनु इच्चेवमादितो धातुगणतो ओयिर इच्चेते पच्चया होन्ति कत्तरि. करतोवायं यिरप्पच्चयो. धम्मं तनोति, तनोन्ति, तनोसि, तनोथ, तनोमि, तनोम. वाति वत्तते. उत्तमोकारो. 505-513. तनादितो ओकारप्पच्चयो उत्तमापज्जते वा. ववत्थित विभासत्थोयं वासद्दो. एत्थ च विकरणकारियविधिप्पकरणतो ओकारोति ओविकरणं गय्हति. तनुते. बहुवचने: यवकारा चाति वत्तं. तण्वन्ते. तनुसे, तनुव्हे, तण्वे, तनुम्हे. कम्मे: क्वचि धातूति आदिना तनुधात्वन्तस्स यम्हि आकारो. पतायते, पतायन्ते, पतायति, पतायन्ति. आकाराभावे-पतञ्ञति, पतञ्ञन्ति, तनोतु, तनोन्तु, तने, तनेय्युं, अतनि, अतनिंसु, अतायित्थ, पतायित्थ, तनिस्सति, तनिस्सन्ति, पतायिस्सति, पतायिस्सन्ति, अतनिस्स, पतायिस्स इच्चादि. कर करणे-पुञ्ञं करोति. बहुवचने चाति वत्तमाने उत्तमोकारोति उत्ते कते- वा उत्तन्ति वा वत्तते. करस्सकारो च. 506-514. कर इच्चेतस्स धातुस्स अकारो च उत्तमापज्जते वा. ववत्थितविभासत्थोयं वासद्दो. यवकारा चाति अपदन्तस्स पर उकारस्स वकारो. क्वचि धातूति आदिना धातुरकारस्स वकारस्मिं लोपो. वकारस्स द्वित्ते तस्स बो वस्साति बकारद्वयं. कुब्बन्ति करोन्ति, करोसि, करोथ, करोमि, करोम. तथा: कुरुते, कुब्बन्ते, कुरुसे, कुरुव्हे, कुब्बे, कुरुम्हे. यिरप्पच्चये रकारलोपो. कयिरति, कयिरन्ति इच्चादि. [SL Page 234] [\x 234/] Kamme yappaccayo. इवण्णागमो वाति ईकारागमो यकारस्स द्वित्तं. करिय्यते कटो तेन. करिय्यति, करिय्यन्ति करीयति, करीयन्ति वा. ईकाराभावे तस्स चवग्ग इच्चादिना सधात्वन्तस्स यकारत्तं द्वित्तञ्च. कय्यति, कय्यन्ति. इकारागमो. क्वचि धातु इच्चादिसुत्ते चग्गहणेन रयकारानं विपरिययो. कयिरति कटो तेन. कयिरन्ति इच्चादि. तथा: कुसलं करोतु, कुरुतु वा. कुब्बन्तु करोन्तु, करोहि, करोथ, करोमि, करोम. कुरुतं, कुब्बन्तं, कुरुस्सु. करस्सु वा. कुरुव्हो, कुब्बे, कुब्बामसे. कम्मे: करीयतु, करीयन्तु, कय्यतं, कयिरतं, कयिरतु. सत्तमियं-करे करेय्य, करेय्युं, करेय्यासि, करेय्याथ, करेय्यामि, करेय्याम. उत्ते-कुब्बे, कुब्बेय्य. यिरप्पच्चये- यिरतो आत्तमेय्यस्स चेथादिस्सेय्युमादिसु, एय्यसद्दस्स लोपो च क्वचि धातूति आदिना. सरलोपादि. कयिरा, कयिरुं, कयिरासि, कयिराथ, कयिरामि, कयिराम. अत्तनोपदे-कयिराथ धीरो. कुब्बेथ, क्रब्बेथ वा. क्वचि धातूति आदिना कुस्स क्र च. कुब्बेरं, कुब्बेथो, कुब्बेय्यव्हो, कुब्बे करे, करेय्युं, कुब्बेय्याम्हे करेय्याम्हे. कम्मे-करीयेय्य, करीयेय्युं. हीयत्तनियं-करस्स काति योगविभागेन का होति. सरलोपादि. अका अकरा, अकरू, अकरो, अकत्थ अकरोत्थ, अकं अकरं, अकम्ह अकरम्हा, अकरत्थ, अकरिं, अकरम्हसे. चाति वत्तते. करस्स कासत्तमज्जतन्म्हि. 507-493. कर इच्चेतस्स धातुस्स सब्बस्सेव कासत्तं होति अज्जतनिम्हि विभत्तिम्हि परे वा. कासत्तमिति भावनिद्देसेन अञ्ञस्मापि धातुतो सागमो. अथवा यदा करस्स का होति सत्तञ्चागमो अज्जतनिम्हि वाति अत्थो, तदा सत्तमज्जतनिम्हीति योगविभागेन अञ्ञस्मापि धातुतो सागमो सिज्झति योगविभागतो [SL Page 235] [\x 235/] इट्ठप्पसिद्धीति येभुय्येन दीघतोव होति. करस्स काति योगविभागेन काभावो च हीयत्तनियं सिद्धो होति. अकासि. अकासुं, अकासि, अकासित्थ, अकासिं, अकासिम्ह, अकासित्थ. कासत्ताभावे, अकरि करि, अकरिंसु करिंसु अकंसु अकरुं, अकरि, अकरित्थ, अकरिं करिं, अकरिम्ह करिम्ह, अकरित्थ अकरीयित्थ अकरीयि. वा लोपो भविस्सन्तिम्हि स्सस्स चाति च वत्तते. करस्स सप्पच्चयस्स काहो. 508-483. कर इच्चेतस्स धातुस्स सप्पच्चयस्स काहादेसो होति वा भविस्सन्तिम्हि, स्सस्स च लोपो होति. अधिकभूतसप्पच्चयग्गहणेन च वचमुवभुजादितो स्सस्स खादेसो वसच्छिदलभादितो छादेसो च होति. काहति, काहन्ति, काहसि, काहथ, काहामि, काहाम, इकारागमे-काहिति, काहिन्ति इच्चादि. काहाभावे: करिस्सति, करिस्सन्ति, करिस्ससि, करिस्सथ, करिस्सामि, करिस्साम, करिस्सते, करिस्सन्ते, करिस्ससे, करिस्सव्हे, करिस्सं, करिस्साम्हे, करीयिस्सति, करीयिस्सन्ति, करीयिस्सते, अकरिस्स अकरीयिस्स इच्चादि. यदा संपुब्बो तदा पुरसमुपपरीहि करोतिस्स खखरा वाति योगविभागेन त्यादिविभत्तिसुपि संपुब्बकरोतिस्स खरादेसो. अभिसङ्खरोति, अभिसङ्खरोन्ति, अभिसङ्खरीयति, अभिसङ्खरीयन्ति, अभिसङ्खरोतु, अभिसङ्खरेय्य. खादेसे अभिसङ्खासि वा. अभिसङ्खरि, अभिसङ्खरिस्सति, अभिसङ्खरिस्स इच्चादि. सक सत्तिम्हि-ओप्पच्चयो. सक्कोति, सक्कोन्ति, सक्कोसि, सक्कोथ, सक्कोमि, सक्कोम इच्चादि. अप पापुणने-पपुब्बो. पप्पोति, पप्पोन्ति, पप्पोसि, पप्पोथ, पप्पोमि, पप्पोम, पप्पोतु, पप्पोन्तु इच्चादि. तनादिनयो. [SL Page 236] [\x 236/] Cura theyye-pure viya धात्वन्तलोपविभत्तुप्पत्तियो. यथा कत्तरि चाति इतो कत्तरीति च सीहावलोकनेन भावकम्मग्गहणानि च वत्तन्ते, मण्डूकगतिया कारितग्गहणञ्च. चुरादितो णेणया. 509-454. चुर इच्चेवमादितो धातुगणतो णे णय इच्चेते पच्चयो होन्ति कत्तरि भावे च कम्मणि विभत्तिप्पच्चयेसु. कारितं विय णानुबण्धोति णेणयानं कारितव्यपदेसो. कारितानं णो लोपं. 510-525. कारितप्पच्चयानं णकारो लोपमापज्जते. असंयोगन्तस्स वुद्धि कारिते. 511-485. असंयोगन्तस्स धातुस्स कारिते परे वुद्धि होतीति उकारस्सोकारो. वुद्धि. धनं coreti, corenti, coresi, coretha, coremi, corema. णयप्पच्चये-चोरयति, चोरयन्ति, चोरयसि, चोरयथ, चोरयामि, चोरयाम, चोरयते, चोरयन्ते, चोरयसे, चोरयव्हे, चोरये, चोरयाम्हे. कम्मे: यप्पच्चये ईकारागमो सरलोपादि च. चोरीयते देवदत्तेन चोरीयति, चोरीयन्ति इच्चादि. चोरेतु, चोरेन्तु, चोरेहि, चोरयतु, चोरयन्तु, चोरय चोरयाहि, चोरेय्य, चोरेय्युं, चोरये चोरयेय्य, चोरयेय्युं, अचोरेसि चोरेसि, अचोरेसुं चोरेसुं, अचोरयि चोरयि, अचोरयिंसु चोरयिंसु अचोरयुं चोरयुं, अचोरेसि, अचोरयित्थ. त्वं अचोरयि, अचोरयित्थ, अचोरेसिं, अचोरेसिम्ह, अचोरयिं, अचोरयिम्ह, अचोरयित्थ, अचोरीयित्थ, अचोरीयि, चोरेस्सति चोरयिस्सति, चोरयिस्सते, चोरयिस्सन्ते, चोरीयिस्सति, चोरियिस्सन्ति, अचोरिस्स, अचोरयिस्स अचोरीयिस्स इच्चादि. तथा: चिन्त चिन्तायं-संयोगन्तत्ता वुद्धिअभावोव विसोसो. चिन्तेति, चिन्तेन्ति, चिन्तयति, चिन्तयन्ति, चिन्तीयति, चिन्तीयन्ति, चिन्तेतु चिन्तयतु, चिन्तेय्य चिन्तयेय्य, अचिन्तेसि चिन्तेसि अचिन्तयि चिन्तयि, चिन्तेस्सति चिन्तयिस्सति, अचिन्तिस्स अचिन्तयिस्स इच्चादि. [SL Page 237] [\x 237/] Manta गुत्तभासने-मन्तेति मन्तयति इच्चादि. पुरिमसमं. पाल रक्खणे-धम्मं पालेति पालयति, पालीयति, पालीयन्ति, पालेतु पालयतु इच्चादि. घट घट्टने-घाटेति घाटयति घटेति घटयति. घटादित्ता विकप्पेन वुद्धि. विद ञाणे-वेदेति वेदयति. गण सङ्खाने-घटादीनं वाति न वुद्धि. गणेति गणयति इच्चादि सब्बत्थ सुबोधं. चुरादिनयो. भुवादी च रुधादी च दिवादिस्वादयो गणा, कियादि च तनादी च चुरादि विध सत्तधा. विकरणविधानं समत्तं. अथ धातुप्पच्चयन्ता वुच्चन्ते. तत्थ धात्वत्थे निद्दिट्ठा खादिकारितन्ता पच्चया धातुप्पच्चया नाम. निज निसामनबण्धनखमनेसु-धातुसञ्ञादि. धातुलिङ्गेहि पराप्पच्चयाति इतो धातुग्गहणमनुवत्तते. पराप्पच्चयाति च अधिकारो. तिजगुपकितमानेहि खछसा वा. 512-435. तिज गुप कित मान इच्चेतेहि धातूहि ख छ स इच्चेते पच्चया परा होन्ति वा. तिजतो खन्तियं खोव निण्दायं गुपतो तु छो, किता छो सोव मानम्हा ववत्थितविभासतो. क्वचादिवण्णानमेकस्सरानं द्वेभावोति धात्वादिस्स द्विभावो. ब्यञ्जनन्तस्साति वत्तते. को खे च. 513-475. धात्वन्तस्स ब्यञ्जनस्स ककारादेसो hoti khappaccaye pare. [SL Page 238] [\x 238/] Titikkha iti ठिते:- धातुविहितानं त्यादिविभत्तीनं अधातुतो अप्पत्तियमाह: धातुप्पच्चयेहि विभत्तियो. 514-457. धात्वत्थे निद्दिट्ठेहि खादिकारितन्तेहि पच्चयेहि त्यादयो विभत्तियो होन्तीति पुरे विय वत्तमानादयो योजेतब्बा. अतिवाक्यं तितिक्खति, तितिक्खन्ति. कम्मे-तितिक्खीयति. तथा तितिक्खतु, तितिक्खन्तु, तितिक्खे, तितिक्खेथ, अतितिक्खि, अतितिक्खित्थ, तितिक्खिस्सति, अतितिक्खिस्स इच्चादि. खप्पच्चयाभावे अप्पच्चयस्स एकारो. तेजेति तेजति वा. तेजन्ति इच्चादि. गुप गोपने-छप्पच्चयो. द्विभावो. पुब्बोब्भासोति अब्भाससञ्ञा. अब्भासस्साति वत्तमाने अन्तस्सिवण्णाकारो वाती अब्भासन्तस्सिकारो. कवग्गस्स चवग्गोति अब्भासगकारस्स जकारो च. ब्यञ्जनन्तस्स चो छप्पच्चयेसु च. 515-474. धात्वन्तस्स ब्यञ्जनस्स वकारादेसो होति छप्पच्चयेसु परेसु. ततो विभत्तियो. कायं जिगुच्छति, जिगुच्छन्ति. सेसं पुरिमसमं. छाभावे: गोपेति, गोपेन्ति इच्चादि. कीत रोगापनयने-छप्पच्चये द्वित्तञ्च. अब्भासग्गहणमनुवत्तते. मानकितानं वतत्तं वा. 516-465. अब्भासगतानं मानकितानं इच्चेतेसं धातूनं वकारतकारत्तं होति वा यथाक्कमन्ति तकारो. धात्वन्तस्स चकारो सेसं समं रोगं तिकिच्छति, तिकिच्छन्ति इच्चादि. तकाराभावे कवग्गस्स चवग्गोति वकारो. विचिकिच्छति विचिकिच्छन्ति इच्चादि. मान वीमंसपूजासु-सप्पच्चये द्विभावं. ईकारवकारा. ततो पामानानं* वामं सेसु. 517-469. ततो अब्भासतो परानं पामानानं धातूनं वा मं इच्चेते आदेसा होन्ति यथाक्कमं सेप्पच्चये परे. सेसूति बहुवचननिद्देसो पयोगेपि वचनविपल्लासञापनत्थं. अत्थं वीमंसति, वीमंसन्ति इच्चादि. * "पामानं" iti potthakesu. [SL Page 239] [\x 239/] अञ्ञत्थ लोपञ्चेत्तमकारोति अप्पच्चयस्सेकारो. मानेति, मानेन्ति. भुज पालनभ्यवहरणेसु-भोत्तुमिच्छतीति अत्थे:- खछसा वाति वत्तत्ते. भुजघसहरसुपादीहि तुमिच्छत्थेसु च. 518-436. भुज घस हर सु पा इच्चेवमादीहि धातूहि तुमिच्छत्थेसु च ख छ स इच्चेते पच्चया होन्तिवा. तुंयुत्तैच्छानं तुमन्तयुत्तैच्छाय वा अत्था = तुमिच्छत्था, तेन तुमन्तरहितेसु भोजनमिच्छतीति आदिसु न होन्ति. वुत्तट्ठानमप्पयोगोति वाक्यस्स अप्पयोगो. धात्वादिस्स द्विभावे कते दुतियचतुत्थानं पठमततियाति अब्भासभकारस्स बकारो. धात्वन्तस्स को खे चाति ककारो. बुभुक्खति, बुभुक्खन्ति इच्चादि. वाति किमत्थं? भोत्तुमिच्छति. इच्छत्थेसूति किमत्थं?-भोत्तुं गच्छति. घस अदने - घसितुमिच्छतीति अत्थे छप्पच्चये द्वित्तं. ततियचवग्गइकारचकारादेसा. जिघच्छति, जिघच्छन्ति. हर हरणे-हरितुमिच्छतीति अत्थे सप्पच्चयो. हरस्स गिं से. 519-476. हर इच्चतस्स धातुस्स सब्बस्स गिं होति सेप्पच्चये परे. गिं सेति योगविभागेन जिस्सपि. हानोपचारेनादेसस्सापि धातुवोहारत्ता द्वित्तं. भिक्खं जिगिंसति, जिगिंसन्ति. सु सवणे - सोतुमिच्छति = सुस्सूसति, सुस्सूसन्ति, क्वचि धातूति आदिना दीघो. पा पाने-पातुमिच्छतीति अत्थे सप्पच्चये द्वित्तरस्सत्त इकारादेसा. ततो पामानानं वामं सेसूति वादेसो. पिवासति, पिवासन्ति इच्चादि. जि जये-विजेतुमिच्छति = विजिगिंसति इच्चादि. [SL Page 240] [\x 240/] सङ्घो पब्बतमिव अत्तानमाचरति पब्बतो इव आवरतीति वा अत्थे:- आय नामतो कत्तूपमानादाचारे. 520-437 आचरणकिरयाय कत्तुनो उपमानभूतम्हा नामतो आयप्पच्चयो होति आचारत्थे. उपमीयति एतेनाति = उपमानं, ततो उपमाना. वुत्तट्ठानमप्पयोगोति इवसद्सनिवुत्ति. आयप्पच्चयन्तत्ता तेसं विभत्तियो लोपा चाति सुत्ते तेसंगहणेन विभत्तिलोपो, पकति चस्स सरन्तस्साति पकतिभावो. सरलोपादि. धातुप्पच्चयेहि विभत्तियोति विभत्तुप्पत्ति. पब्बतायति, सङ्घो. एवं-समुद्दमिव अत्तानमाचरति = समुद्दायति. चिच्चिटमिव अत्तानमाचरति = चिच्चिटायति, सद्दो. एवं-धूमायति. नामतो आचारेति च वत्तते. ईयूपमाना च. 521-438. उपमानभूता नामतो ईयप्पच्चयो होति आचारत्थे. पुन उपमानग्गहणं कत्तुग्गहणनिवत्तनत्थं. तेन कम्मतोति सिज्झति. सेसं समं अछत्तं छत्तमिवाचरति = छत्तीयति. अपुत्तं पुत्तमिवाचरति = पुत्तीयति सिस्समाचरियो. उपमानाति किं? धम्ममाचरति. आचारेति किं? अछत्तं छत्तंव दक्खति. ईयोति वत्तते. नामम्हात्तिच्छत्थे. 522-439. नामम्हा अत्तनो इच्छत्थे ईयप्पच्चयो होति. अत्तनो पत्तमिच्छति = पत्तीयति, एवं-वत्थीयति, परिक्खारीयति, चीवरीयति, पटीयति, धनीयति, पुत्तीयति च. अत्तिच्छत्थेति किमत्थं? अञ्ञस्स पत्तमिच्छति. दळहं करोति विनयन्ति अत्थे कारितग्गहणमनुवत्तते. धातुरूपे नामस्मा णयो च. 523-141. धातुया रूपे निप्फादेतब्बे तं करोति तेन अतिक्कमति इच्चादिके नामयोगिनि धातुप्पयोगे सति ततो नामस्माणयप्पच्चयो होति, कारितसञ्ञा ca. Casaddena ïe ca. [SL Page 241] [\x 241/] णलोपविभत्तिलोपसरलोपादिसु कतेसु विभत्तुप्पत्ति. दळ्हयति विनयं. एवं पमाणयति, अमिस्सयति, चित्रयति. तथा: हत्थिना अतिक्कमति = अतिहत्थयति, वीणाय उपगायति = उपवीणयति, विसुद्धाहोति रत्ति = विसुद्धयति, कुसलं पुच्छति = कुसलयति इच्चादि. धातूहि णेणयणापेणापया कारितानि हेत्वत्थे. 524-440. सब्बेहि धातूहि हेत्वत्थे अभिधेय्ये णे णय णापेणापय इच्चेते पच्चया परा होन्ति, ते कारितसञ्ञा च होन्ति. हेतुयेव अत्थो = हेत्वत्थो, सो च यो कारेति स हेतूति लद्धहेतुसञ्ञो सुद्धकत्तुनो पयोजको हेतुकत्ता. अत्थतो पेसनज्झोसनादिको पयोजकव्यापारो इध हेतु नाम. एत्थ च- णेणयाच उवण्णन्ता आतो द्वे पच्छिमा सियुं, सेसतो चतुरो द्वे वा वासद्दस्सानुवत्तितो. अकम्मा धातुयो होन्ति कारिते तु सकम्मका, सकम्मका द्विकम्मास्सु द्विकम्मा तु तिकम्मका. तस्मा कत्तरि कम्मे च कारिताब्यातसम्भवो, न भाव सुद्धकत्ता च कारिते कम्मसञ्ञितो. नीयादीनं पधानञ्च अप्पधाना दुहादिनं, कारिते सुद्धकत्ता च कम्ममाख्यातगोचरं. तत्थ यो कोचि भवति तमञ्ञो भवाहि भवाहि इच्चेवं ब्रवीति, अथ वा भवन्तं भवितुं समत्थं पयोजयति भवितुं पयोजेतीति वा अत्थे इमिना णेणयप्पच्चया कारितसञ्ञा च. वुत्तट्ठानमप्पयोगोति वाक्यस्स अप्पयोगो. कारितानं णो लोपं. कारित इच्चेतेसं पच्चयानं णो लोपमापज्जतेति णलोपो. असंयोगन्तस्स वुद्धि कारिते. असंयोगन्तस्स धातुस्स वुद्धि होति कारिते पच्चये परेति ऊकारस्सोकारो vuddhi. [SL Page 242] [\x 242/] Oeti ca vattate धातुग्गहणञ्च. ते आवाया कारिते. 525-517. ते धात्वन्तभूता ओकारेकारा आवआयादेसे पापुणन्ति कारिते परे. ते आवायाति योगविभागेन झेआदीनं अकारितेपि होन्तीति ओकारस्स आवादेसो. सरलोपादि. धातुप्पच्चयेहि विभत्तियोति त्यादयो. सो समाधिं भावेति भावयति, भावेन्ति भावयन्ति, भावेसि भावयसि, भावेथ भावयथ, भावेमि भावयामि, भावेम भावयाम. भावयते, भावयन्ते. कम्मे-अत्तनोपदयप्पच्चयईकारागमा सरलोपादि च. तेन भावीयते समाधि. भावीयन्ते, भावीयति, भावीयन्ति. तथा: भावेतु भावयतु, भावेन्तु भावयन्तु, भावेहि भावय भावयाहि, भावेथ भावयथ, भावेमि भावयामि, भावेम भावयाम. भावयतं, भावयन्तं. कम्मे-भावीयतु, भावीयन्तु. भावेय्य भावये भावयेय्य, भावेय्युं भावयेय्युं, भावेय्यासि भावयेय्यासि, भावेय्याथ, भावयेय्याथ, भावेय्यामि भावये भावयेय्यामि, भावेय्याम भावयेय्याम. भावेथ, भावयेथ, भावेरं भावयेरं, भावेय्यं भावयेय्यं कम्मे-भावीयेय्य, भावीयेय्युं. अज्जतनियं:- सत्तमज्जतन्म्हीति योगविभागेन कारितन्तापि दीघतो सकारागमो. अभावेसि भावेसि अभावयि भावयि, अभावेसुं भावेसुं अभावयिंसु भावयिंसु अभावयुं भावयुं, अभावेसि अभावयसि, अभावित्थ अभावयित्थ, अभावेसिं भावेसिं अभावयिं भावयिं, अभावयिम्ह भावयिम्ह, अभावयित्थ. कम्मे-अभावीयित्थ अभावीयि. भावेस्सति भावयिस्सति, भावेस्सन्ति भावयिस्सन्ति, भावेस्ससि भावयिस्ससि, भावेस्सथ भावयिस्सथ, भावेस्सामि भावयिस्सामि, भावेस्साम भावयिस्साम. कम्मे भावीयिस्सते, भावीयीस्सन्ते, भावीयिस्सति, भावीयिस्सन्ति. अभाविस्स अभावयिस्स, अभाविस्संसु अभावयिस्संसु. कम्मे-अभाविस्सथ अभावीयिस्सथ, अभावीयिस्स इच्चादि तथा यो कोचि पचति तमञ्ञो पचाहि पचाहि इच्चेवं ब्रवीति, अथ वा पवन्तं पयोजेति पचितुं वा पयोजेतीति अत्थे वुत्तनयेन णेणयादयो. अकारस्साकारो वुद्धि. सेसं नेय्यं. [SL Page 243] [\x 243/] So देवदत्तं ओदनं पाचेति. पाचेन्ति, पाचेसि, पाचेथ, पाचेमि, पाचेम. पाचयति, पाचयन्ति, पाचयसि, पाचयथ, पाचयामि, पाचयाम. णापेणापयेसु पन-सो पुरिसो तं पुरिसं ओदनं पाचापेति, पाचापयति. पाचापेन्ति, पाचापयन्ति. कम्मे-सो ओदनो पाचीयति तेन, पाचापयीयति. पाचापीयन्ति पाचापयीयन्ति. तथा: पाचेतु पाचयतु पाचापेतु पाचापयतु, पाचीयतं, पाचीयतु पाचयीयतु पाचापीयतु पाचापयीयतु, पाचापीयन्तु, पाचापयीयन्तु. पाचेय्य, पाचेथ, पाचये, पाचयेथ, पाचापेय्य, पाचापेथ, पाचापये, पाचापयेथ, पाचीयेय्य, पाचीयेय्युं. अपाचेसि अपाचयि अपाचापेसि अपाचापयि, पाचेस्सति पाचयीस्सति पाचापेस्सति पाचापयिस्सति, अपाचिस्स(अपाचयिस्स) अपाचापिस्स अपाचापयिस्स इच्चादि. गच्छन्तं वा गन्तुं वा पयोजयतीति अत्थे णेणयादयो. वुद्धियं सम्पत्तायं- असंयोगन्तस्स वुद्धि कारितेति वत्तते. घटादीनं वा. 526-486. घटादीनं धातूनं असंयोगन्तानं वुद्धि होति वा कारितेति एत्थ चाग्गहणेन वुद्धि न होति. ववत्थितविभासत्थोयं वासद्दो. सो तं पुरिसं गामं गमेति गमयति गच्छापेति गच्छापयति. सो गामं गमीयति तेन, गमयीयति गच्छापीयति गच्छापयीयति इच्चादि सब्बत्थ योजेतब्बं एवं उपरिपि. घट ईहायं-घटन्तं पयोजयति घटेति. घटादीनं वाति न वुद्धि. घटयति, घटापेति, घटापयति. कारितेति वत्तते. गुहदुसानं दीघं. 527-488. गुह दुस इच्चेतेसं धातूनं सरो दीघमापज्जते कारिते परे. वुद्धापवादोयं. गुह संवरणे- गुहितुं पयोजेति गूहयति, गूहयन्ति. दूस अप्पीतिम्हि - दुस्सन्तं पयोजयति दूसयति, दूसयन्ति इच्चादि. [SL Page 244] [\x 244/] तथा: इच्छन्तं पयोजयति इच्छापेति, इच्छापयति. एसेति, एसयति. नियच्छन्तं पयोजयति नियामेति, नियामयति. आसन्तं पयोजयति आसेति आसयति, अच्छापेति अच्छापयति. लभन्तं पयोजयति लाभेति, लाभयति. वचन्तं पयोजयति वाचेति वाचयति, वाचापेति वाचापयति. एवं-वासेति वासयति वासापेति वासापयति, वाहेति वाहयति वाहापेति वाहापयति, जीरेति जीरयति जीरापेति जीरापयति, मारेति मारयति मारापेति मारापयति, दस्सेति दस्सयति इच्चादि. तथा: तुदन्तं पयोजयति तोदेति तोदयति तोदापेति तोदापयति. पविसन्तं पयोजयति पविसितुं वाति पवेसेति पवेसयति पवेसापेति पवेसापयति. उद्दिसन्तं पयोजयति उद्दिसापेति उद्दिसापयति. पहोन्तं पयोजयति पहावेति पहावयति. सयन्तं पयोजयति उद्दिसापेति उद्दिसापयति. पहोन्तं पयोजयति पहावेति पहावयति. सयन्तं पयोजयति सायेति साययति. एत्थ एकारस्स आयादेसो. सयापेति सयापयति. क्वचि धातूति आदिना णापेणापयेसु आयादेसस्स रस्सत्तं. नयन्तं पयोजयति नाययति नयापेति नयापयति आनापेति वा. पतिट्ठन्तं पयोजयति पतिट्ठापेति पतिट्ठापयति पट्ठापेति वा. हनन्तं पयोजयतीति अत्थे णेणयादयो. णम्हीति वत्तते. हनस्न घातो. 528-593. हन इच्चेतस्स धातुस्स घातादेसो होति णकारवतिप्पच्चये परे. घातेति घातयति घातापेति घातापयति. वधो वा सब्बत्थाति वधादेसा. वधेति वधापेति. [SL Page 245] [\x 245/] जुहन्तं पयोजयति जुहापेति जुहापयति, जुहावेतीति वा. जहन्तं पयोजयति जहापेति जहापयति हापेति हापयति. ददन्तं पयोजयति दापेति दापयति. पिदहन्तं पयोजयति पिधापेति पिधापयति पिदहापेति पिदहापयति. रुण्धन्तं पयोजयति रोधेति रोधयति रोधापेति रोधापयति. छिण्दन्तं पयोजयति छेदेति छेदयति छेदापेति छेदापयति. युञ्जन्तं पयोजयति योजेति योजयति योजापेति योजापयति. भुञ्जन्तं पयोजयति भोजेति भोजयति भोजापेति भोजापयति. मुञ्चन्तं पयोजयति मोचेति मोचयति मोचापेति मोचापयति. दिब्बन्तं पयोजयति देवेति देवयति. उप्पज्जन्तं पयोजेति उप्पादेति उप्पादयति. बुज्झन्तं पयोजयति बोधेति बोधयति. दधन्ततो यो क्वचीति यकारागमो. बुज्झापेति बुज्झापयति. तुस्सन्तं पयोजयति तोसेति तोसयति तोसापेति तोसापयति. सम्मन्तं पयोजयति समेति समयति. घटादित्ता न वुद्धि. कुप्पन्तं पयोजयति कोपेति कोपयति. जायन्तं पयोजयति जनेति जनयति घटादित्ता न वुद्धि. सुणन्तं पयोजयति धम्मं सावेति सावयति. पापुणन्तं पयोजयति पापेति पापयति. विक्किणन्तं पयोजयति विक्कापेति विक्कापयति. जिनत्तं पयोजयति जयापेति जयापयति. जानन्तं पयोजयति ञापेति ञापयति. [SL Page 246] [\x 246/] गण्हन्तं पयोजयति गाहेति गाहयति गाहापेति गाहापयति गण्हापेति गण्हापयति. वितनन्तं पयोजयति वितानेति वितानयति. यो कोचि करोति तमञ्ञो करोहि करोहि इच्चेवं ब्रवीति, करोन्तं पयोजयति कातुं वा कारेति कारयति कारापेति कारापयति इच्चादि. चोरेन्तं पयोजयति चोरापेति चोरापयति. चिन्तेन्तं पयोजयति चिन्तापेति चिन्तापयति. पूजेन्तं पयोजयति पूजापेति पूजापयति इच्चादि. सब्बत्थ सुबोधं. धातुप्पच्चयतो चापि कारितप्पच्चया सियुं, सकारितेहि युण्वूनं दस्सनञ्चेत्थ ञापकं. तेन-तितिक्खन्तं पयोजयति तितिक्खेति तितिक्खापेति. तिकिच्छन्तं पयोजयति तिकिच्छेति तिकिच्छयति तिकिच्छापेति तिकिच्छापयति. एवं बुभुक्खेति बुभुक्खापेति. पब्बतायन्तं पयोजयति पब्बताययति. पुत्तीययति इच्चादिपि सिद्धं भवति. धातुप्पच्चयन्तनयो. इति रूपसिद्धियं आख्यातकण्डो छट्ठो. 0 अथ धातूहियेव भावकम्मकत्तुकरणादिसाधनसहितं किब्बिधानमारभीयते. तत्थ किच्चकितकवसेन दुविधा हि पच्चया. तेसु किच्च-सञ्ञाय पठमं वुत्तत्ता किच्चानमप्पकत्ता च किच्चप्पच्चया ताव वुच्चन्ते. भू सत्तायं - भूयते अभवित्थ भविस्सते वा देवदत्ते नाति विग्गहे: धातुया कम्मादिम्हि णोति इतो धातुयाति सब्बत्थ पच्चयादिविधाने वत्तते. पराप्पच्चयाति च अधिकारो. [SL Page 247] [\x 247/] भावकम्मेसु तब्बानीया. 529-542. भाव कम्म इच्चेतेस्वत्थेसु सब्बधातूहि तब्ब अनीय इच्चेते तपच्चया परा होन्ति. योगविभागा अञ्ञत्थापि. तत्थ:- अकम्मकेहि धातूहि भावे किच्चा भवन्ति ते, सकम्मकेहि कम्मत्थे अरहसक्कत्थदीपका. ते च:- णादयो तेकालिका. 530-552. तिकाले युत्ता = तेकालिका. ये इध ततिये धात्वधिकारे विहिता अनिद्दिट्ठकालाणादयो पच्चया ते तेकालिका होन्तीति परिभासतो कालत्तयेपि होन्ति. सीहगतिया क्वचीति वत्तते. यथागममिकारो. 531-607. यथागमं यथापयोगं जिनवचनानुरोधेन धातूहि परो इकारागमो होति क्वचि ब्यञ्जनादिकेमु किच्चकितकप्पच्चयेसु. अञ्ञेसु चाति वुद्धि. ओ अव सरेति अवादेसो. नये परं युत्तेति परं नेतब्बं. ते किच्चा. 532-547. ये इध वुत्ता तब्बानीयण्यरिप्पच्चया ते किच्च सञ्ञा होन्तीति वेदितब्बा. ततो अञ्ञे कितिति वचनतो किच्चप्पच्चयानमकितकत्ता. नामव्यपदेसे असम्पत्ते-तद्धितसमासकिकता नामंवातवेतूनादिसु चाति एत्थ चग्गहणेन नामव्यपदेसो. ततो स्यादुप्पत्ति. भावे-भावस्सेकत्ता एकवचनमेव. सिन्ति अमादेसो. भवितब्बं भवता पञ्ञेन, भवनीयं. इध ब्यञ्जनादित्ताभावा अनुवत्तितक्वचिग्गहणेन इकारागमाभावो. भावे किच्चप्पच्चयन्ता नपुंसका कम्मे तिलिङ्गा. कम्मणि अभिपुब्बो. अभिभूयते अभिभूयित्थ अभिभूयिस्सतेति = अभिभवितब्बो, कोधो पण्डितेन. अभिभवितब्बा, तण्हा. अभिभवितब्बं, दुक्खं. एवं-अभिभवनीयो अभिभवनीया अभिभवनीयं. पुरिसकञ्ञाचित्तसद्दनयेन नेतब्बा. एवं sabbattha. [SL Page 248] [\x 248/] Ettha hi:- तब्बादीहेव कम्मस्स वुत्तत्ता च पुतत्तना. वत्तब्बस्स अभावा न दुतिया पठमा ततो. आस उपवेसने-आसीयित्थ आसीयते आसीयिस्सतेति = आसितब्बं तया, आसनीयं. कम्मे-उपासितब्बो, गुरु.उपासनीयो. सीसये-आसीयित्थ सीयते सयिस्सतेति = सयितब्बं भवता, सयनीयं ए अयाति अयादेसो. अतिसयितब्बो, परो अतिसयनीयो. पद गतिम्हि-उप्पज्जित्थ उप्पज्जते उप्पज्जिस्सतेति = उप्पज्जितब्बं तेन. उप्पज्जनीयं. एत्थ च कत्तरीति अधिकारं विना दिवादितो योति विनाधिकारयोगविभागेन यप्पच्चयो. तस्स चवग्गयकार इच्चादिना चवग्गो. पर द्वेहावो ठानेति द्विभावो. पटिपज्जितब्बो, मग्गो. पटिपज्जनीयो. बुध अवगमने. अबुज्झित्थ बुज्झते बुज्झिस्सतेति = बुज्झितब्बो, धम्मो. बुज्झनीयो. सु सवने असूयित्थ सूयते सूयिस्सतेति सोतब्बो. धम्मो. इध यथागमग्गहणेन इकारागमाभावो. सुणितब्बो स्वादितो णुणाउणा चाति विनाधिकारयोगविभागेन णाप्पच्चयो. सवनीयो. कर करेण-करीयित्थ करीयति करीयिस्सतीति अत्थे तब्बानीया. अन्तस्स करस्स च तत्तन्ति च वत्तते. तुन्तूनतब्बेसु वा. 533-622. कर इच्चेतस्स धातुस्स अन्तभूतस्स रकारस्स तकारत्तं होति चा तुं तून तब्ब इच्चेतेसु पच्चयेसु परेसु. कत्तब्बो भवता धम्मो कत्तब्बा, पूजा. कत्तब्बं, कुसलं. तत्ताभावे करोतिस्साति वत्तमाने-तवेतूनादिसु काति एत्थादि सद्देन तब्बेपि कादेसो. कातब्बं हितं. रहादितो नो ण.* 534-551. रकारहकारादिअन्तेहि धातूहि परस्स अनानीयादिनकारस्स णकारो होति. आदिसद्देन रमुअपञातादितोपि. * न्यासमते "रहादितो ण" इति द्विपदमिदं. [SL Page 249] [\x 249/] रहादितो परस्सेत्थ नकारस्स असम्भवा, अनानीयादिनस्सेव सामत्थ्यायं णकारता. करणीयो धम्मो, करणारहोति अत्थो. करणीया, करणीयं. भर भरणे-भरीयतीति = भरितब्बो, भरणीयो. गह उपादाने-अगय्हित्थ गय्हति गय्हिस्सतीति = गहेतब्बो तेसु वुद्धीति आदिना इकारस्सेकारो. सङ्गण्हितब्बो. गहादितोप्पण्हाति विनाधिकारयोगविभागेन ण्हाप्पच्चसो. हलोपसरलोपादि. सङ्गण्हनीयो, गहणीयो आदिग्गहणेन:- रमु कीळायं - रमत्थ रमीयति रमिस्सतीति = रमितब्बो, रमणीयो, विहारो. अप पापुणने-उणाप्पच्चयो. पापीयतीति = पापुणितब्बो. गुपादीनञ्चाति धात्वन्तलोपो द्वित्तञ्च. पत्तब्बो, पत्तेय्यो, पापुणनीयो, पापणीयो. वाति वत्तते गमखनहनादीनं तुन्तब्बादिसु न. 535-598. गम खन हन इच्चेवमादीनं मकारनकारन्तानं धातूनमन्तस्स नकारो होति वा तुं तब्ब तचे तून त्वान त्वा इच्चेवमादिसु कतारादिप्पच्चयेसु परेसु. अगच्छित्थ गच्छीयति गच्छीयिस्सतीति = गन्तब्बो, मग्गो. गमितब्बं, गमनीयं. खनु अवदारणे-अखनित्थ खञ्ञति खञ्ञिस्सतीति = खन्तब्बं आवाटं, खनितब्बं. क्वचि धातूति आदिना खनन्तस्स णत्तञ्च. निखणितब्बं, खणनीयं, खननीयं वा. हन हिंसागतिसु-अहनित्थ हञ्ञते हञ्ञिस्सतेति = हन्तब्बं, हनितब्बं, हननीयं. मन ञाणे-अमञ्ञित्थ मञ्ञते मञ्ञिस्सतेति मन्तब्बो, मनितब्बो. यप्पच्चये चवग्गादि. मञ्ञितब्बं मञ्ञनीयं. पूजं पूजायं - अपूजीयित्थ पूजीयति पूजियिस्सतीति अत्थे तब्बानीया. चुरादितो णेणयाति अकत्तरिपि णेणया. इकारागमानियेसु सरलोपोति आदिना कारितसरस्स लोपो पूजेतब्बो, पूजयीतब्बो, पूजनीयो, भगवा तब्बानीयाति योगविभागेन कत्तुकरणेसुपि. [SL Page 250] [\x 250/] Yà पापुणने-निय्यातीति = निय्यानियो, अरियमग्गो. गच्छन्तीति = गमनीया, भोगा. न्हा सोचे-न्हायति एतेनाति = न्हानियं, चुण्णं भावकम्मेसूति अधिकारो. ण्यो च. 536-543. भावकम्मेसु सब्बधातूहि ण्यप्पच्चयो होति. चग्गहणेन ञातय्यन्ति आदिसु तय्यप्पच्चयो च. कारितं विय णानुबण्धो. 537-623. अनुबण्धो अप्पयोगी णकारानुबण्धो पच्चयो कारितं विय दट्ठब्बोति कारितव्यपदेसो. कारितानं णो लोपन्ति णलोपो. असंयोगन्तस्स वुद्धि कारितेति वुद्धि. इकारागमो. कत्तब्बं कारियं. हर हरणे-अहरीयित्थ हरीयति हरीयिस्सतीति वा = हरणीयं, हारियं. भर भरणे-भरीतब्बं = भारियं. लभ लाभे-लभितब्बं = लब्भं. यवतं तलन इच्चादि सुत्ते कारग्गहणेन यवतो भकारस्स भकारो. द्वित्तं. सासु अनुसिट्ठिम्हि-सासितब्बो = सिस्सो. क्वचि धातूति आदिना सासाकारस्सिकारो. वच वियत्तियं वाचाय-ण्यप्पच्चयादिम्हि कते:- अत्तानं णानुबण्धेति च वत्तमाने:- कगा चजानं. 538-625. च ज इच्चेतेसं धात्वन्तानं ककारगकारादेसा होन्ति णकारानुबण्धे पच्चये परेति चतारस्स ककारो. वचनीयं = वाक्यं. भज सेवायं-भजनीयं = भाग्यं. जकारस्स गकारो. वि ये-अचीयित्थ चीयति चीयिस्सतिति = चेय्यं, चेतब्बं. इकारस्सेकारो वुद्धि यकारस्स द्वित्तं. वि नि पुब्बो. दो धस्स चाति [SL Page 251] [\x 251/] Sutte चग्गहणेन चकारस्स छकारो. विनिच्छेय्यं, विनिच्छितब्बं. कियादितो नाति विनाधिकारयोगविभागेन तब्बानीयतुन्तूनादिसु च नाप्पच्चयो. विनिच्छेतब्बं विनिच्छयनीयं. नी पापुणने-अनीयित्थ नीयति नीयिस्सतीति = नेय्यो, नेय्या, नेय्यं, नेतब्बं. ण्यग्गहणं छट्ठियन्तवसेनानुवत्तते, मण्डूकगतिया अन्तग्गहणञ्च ततियन्तवसेन. भूतोब्ब. 539-545. भू इच्चेतस्मा परस्स ण्यप्पच्चयस्स सह धात्वन्तेन अब्बादेसो होति. भवितब्बो = भब्बो. भब्बा, भब्बं. ण्यस्स अन्तेनाति च वत्तते. वदमदगमयुजगरहाकारादीहि ज्जम्मग्गय्हेय्या गारो वा. 540-546. वद मद गम युज गरह इच्चेवमादीहि धातूहि आकारन्तेहि च परस्स ण्यप्पच्चयस्स धात्वन्तेन सह यथाक्कमं jja mma gga yha eyya iccete आदेसा होन्ति वा, गरहस्स च गारादेसो होति. गरहस्सेवायं गारो. ववत्थितविभासत्थोयं वासद्दो. वद वियत्तियं वाचायं-अवज्जित्थ वज्जति वज्जिस्सतीति = वज्जं, वदनीयं. रस्सत्तं. अवज्जं दोसो. मद उम्मादे-अमज्जित्थ मज्जते मज्जिस्सति एतेनाति = मज्जं, मदनीयं. मदग्गहणेन करणेपि ण्यप्पच्चयो. गन्तब्बं = गम्मं. युज योगे = अयुज्जित्थ युज्जति युज्जिस्सतीति = योग्गं, नियोज्जो वा. गरह निण्दायं-अगरयहित्थ गरहीयति गरहीयिस्सतीति अत्थे ण्यप्पच्चयो. तस्सिमिना धात्वन्तेन सह य्हादेसो गरहस्स गारादेसो च. गारय्हो, गारय्हा, गारय्हं, गरहणीयं. आदि सद्देन अञ्ञेपि दमजहन्ता गय्हन्ते. गद वियत्तियं वाचायं-गज्जते गदनीयं वा गज्जं. पद गतिम्हि-पज्जनीयं = पज्जं, गाथा. [SL Page 252] [\x 252/] खाद भक्खने-खज्जतेति = खज्जं, खादनीयं. दम दमने-अदमित्थ दम्मते दमीयिस्सतीति = दम्मो. दमनीयो. भुज पालनभ्यवहरणेसु-अभुज्जित्थ भुज्जति भुज्जिस्सतीति = भोग्गं, भोज्जं वा. कारग्गहणेन यस्स जकारो. गहेतब्बं गय्हमिच्चादि. आकारन्ततो पन:- दा दाने-अदीयित्थ दीयति दीयिस्सतिति अत्थे ण्यप्पच्चयो. तस्सिमिना धात्वन्तेन अकारेन सह एय्यादेसो. देय्यं दातब्बं. अनीये सरलोपोति आदिना पुब्बसरस्स लोपे सम्पत्ते तत्थेव तुग्गहणेन निसेधेत्वा सरा सरे लोपन्ति आकारे लुत्ते परसरस्स दीघो. दानीयं. पा पाने-अपीयित्थ पीयति पीयिस्सतीति = पेय्यं, पातब्बं, पानीयं. हा वागे-अहीयित्थ हीयति हीयिस्सतीति = हेय्यं, हातब्बं, हानीयं. मा माने-अमीयित्थ मीयति मीयिस्सतीति = मेय्यं, मातब्बं, मिनितब्बं, मेतब्बं वा. ञा अवबोधने-अञ्ञायित्थ ञायति ञायिस्सतीति = ञेय्यं, ञातब्बं, ञातय्यं ञास्स जाजन्नाति जादेसे कियादितो नाति विनाधिकारयोगविभागेन नाप्पच्चयो इकारागमो च. जानितब्बं विजानीयं. खा पकथने-सङ्खातब्बं सङ्खेय्यं इच्चादि. करम्हा रिच्च. 541-544. करधातुतो रिच्चप्पच्चयो होति भावकम्मेसु. रम्हिरन्तो रादि नो. 542-541. रकारानुबण्धे पच्चये परे सब्बो धात्वन्तो रादिप्पच्चयरकारमरियादो नो होति. लोपमापज्जतेति अत्थो. रन्तोति एत्थ रकारो सण्धिजो. कत्तब्ब = किच्चं. रिच्चाति योगविभागेन भरादितोपि रिच्चप्पच्चयो यथा: भरीयतीति = भच्चो. सरलोपो. I गतिम्हि-पटि एतब्बोति = पटिच्चो. [SL Page 253] [\x 253/] पेसातिसग्गपत्तकालेसु किच्चा. 513-637 पेस अतिसग्ग पत्तकाल इच्चेतेस्वत्थेसु किच्चप्पच्चया होन्ति. पेसनं नाम कत्तब्बमिदं भवताति आणापनं अज्झेसनञ्च. अतिसग्गो नाम कीमिदं मया कत्तब्बन्ति पुट्ठस्स वा पाणो न हन्तब्बोति आदिना पटिपत्तिदस्सनमुखेन वा कत्तब्बस्स अनुञ्ञा. पत्तकालो सम्पत्तसमयो. यो अत्तनो किच्चकरणसमयमनुपपरिक्खित्वा न करोति तस्स समयारोचनं न तत्थ अज्झेसनमत्थीति. ते च भावकम्मेसु किच्चक्तक्खत्थाति वुत्तत्ता भावकम्मेस्वेव भवन्ति. पेसने ताव-करीयतु भवता कम्मन्ति अत्थे इमिना तब्बानीया. सेसं वुत्तनयमेव. कत्तब्बं कम्मं भवता, करणीयं किच्चं भवता. अतिसग्गे-भुज्जतु भवताति अत्थे तब्बादि. अञ्ञेसु चाति वुद्धि. तस्साति वत्तते. भुजादीनमन्तो नो द्वि च. 544-580. भुज इच्चेवमादीनं जकारादिअन्तानं धातूनमन्तो नो होति परस्स किच्चकितकप्पच्चयतकारस्स च द्विभावो होति. भोत्तब्बं भोजनं भवता, भोजनीयं भोज्जं भवता. इकारागमयुत्ततकारे पन नमकरानमन्तानं नियुत्त तम्हीति एत्थ अन्तानं नियुत्ततम्हीति योगविभागेन धात्वन्तलोपादिनिसेधो. रुधादितो निग्गहीतपुब्बन्ति विनाधिकारेन कतयोगविभागेन निग्गहीतञ्चाति वा निग्गहीतागमो. भुञ्जितब्बं तया, युञ्जितब्बं. समयारोचने पन:- I अज्झयने अधिपुब्बो. अधीयतं भवताति अत्थे तब्बानीयादि. इकारागमवुद्धिअयादेसज्झा च. ण्यप्पच्चये तु वुद्धि यकारस्स द्वित्तञ्च. अज्झयितब्बं अज्झेय्यं भवता, अज्झयनीयं भवता. अवस्सं कत्तब्बन्ति वाक्ये पन किच्चाति अधिकिच्च अवस्सकाधमिणेसु णी चाति अवस्सकाधमिणत्थे च तब्बादयो. कत्तब्बं मे भवता गेहं, करणीयं, कारियं. एवं-दातब्बं मे भवता सतं, दानीयं, देय्यं. धर धारणे वुरादित्ता णेणया वुद्धि इकारागमो च. धारेतब्बं धारयितब्बमिच्चादि. नुदादीहि युणचूनमनाननाकाननका सकारितेहि चाति सकारितेहिपि युणचूनमादेस [SL Page 254] [\x 254/] विधानतोयेव धातुप्पच्चयन्ततोपि किच्चकितकप्पच्चया भवन्तीति दट्ठब्बा. तेन-तितिक्खापीयतीति = तितिक्खापेतब्बो. एवं-तिकिच्छापेतब्बो तिकिच्छापनीयो. अभावीयित्थ भावीयति भावीयिस्सतीति = भावेतब्बो, मग्गो. भावयितब्बो भावनीयो, भावनीया, भावनीयं. अकारीयित्थ कारीयति कारीयिस्सतीति = कारेतब्बं, कारयितब्बं, कारापेतब्बं, कारापयितब्बं, कारापनीयमिच्चादि च सिद्धं भवति. कत्तब्बं करणीयञ्च कारियं किच्चमिच्चपि, कारेतब्बं तथा कारापेतब्बं किच्चसङ्गहो. किच्चप्पच्चयन्तनयो. :0: इदाकि कितकप्पच्चया वुच्चन्ते. कर करणे-पुरे विय धातुसञ्ञादि. कुम्ह इच्चुपपदं ततो दुतिया. कुम्भं करोति अकासि करिस्सति वाति विग्गहे:- परो पच्चयोति च वत्तते. धातुया कम्मादिम्हि णो. 545-526. कम्मस्मिं आदिम्हि सति धातुया परो णप्पच्चयो होति. सो च:- अञ्ञे कित्. 546-548. ततिये धात्वधिकारे विहिता किच्चेहि अञ्ञे पच्चया कितिच्चेव सञ्ञा होन्तीति कित्सञ्ञा कता. कत्तरि कित्. 547-626. कत्तरि कारके कित् पच्चयो होतीति नियमतो कत्तरि भवति. सो च णादयो तेकालिकाति वुत्तत्ता कालत्तये च होति. पुरे विय कारितव्यपदेसणलोपवुद्धियो. पच्चयन्तस्सालिङ्गत्ता तद्धितघमासकितका नामंवातवेतूनादिसु चाति कितकन्तत्ता नाममिव कते स्यादुप्पत्ति. ततो कुम्भं करोतीति अत्थे अमादयो परपदेहीति दुतियातप्पुरिस [SL Page 255] [\x 255/] समासो. नामानन्ति आदिना समाससञ्ञा. तेसं विभत्तियो लोपा चाति विभत्तिलोपो. पकति चस्स सरन्तस्साति पकति भावो. पुन ततो समासत्ता नाममिव कते स्यादुप्पत्ति. सो कुम्भकारो, ते कुम्भकारा इच्चादि. इत्थियं कुम्भकारी, कुम्भकारियो इच्चादि. तथा: कम्मं करोतीति = कम्मकारो. एवं-मालकारो, कट्ठकारो, रथकारो, सुवण्णकारो, सुत्तकारो, वुत्तिकारो, टीकाकारो. गह उपादाने-पत्तं अगण्हि गण्हाति गण्हिस्सतीति = पत्तगाहो. एवं-रस्मिग्गाहो, रज्जुग्गाहो वे तन्तुसन्ताने-तन्तं अवायि वायति वायिस्सतीति = तन्तवायो. ते आवाया कारितेति आयादेसो. वाक्ये पनेत्थ ते आवायाति योगविभागेन आयादेसो. एवं-तुन्नवायो. मा परिमाणे-धञ्ञं अमिनि मिनाति मिनिस्सतीति अत्थे णप्पच्चये कते- णम्हीति वत्तते. आकारन्तानमायो. 548-595. आकारन्तानं धातूनमन्तस्स आयादेसो होति णकारानुबण्धप्पच्चये परे. सरलोपादि. धञ्ञमायो एवं-दानं ददातीति = दानदायो कमु कन्तिम्हि-धम्मं अकामयि कामयति कामयिस्सतीति = धम्मकामो, पुरिसो. धम्मकामा, कञ्ञा. धम्मकामं, चित्तं. एवं अत्थकामो, हितकामो, सुखकामो. धम्मं पालेतीति = धम्मपालो इच्चादि. दम दमने-अरी अदमि दमेति दमेस्सतीति विग्गहे-धातुयाति अधिकारो. कम्मादिम्हीति च वत्तते. सञ्ञायम नु. 549-527. कम्मुपपदे आदिम्हि सति सञ्ञायं गम्ममानायं धातुया अप्पच्चयो होति उपपदन्ते नुरागमो च. एत्थ च नु निग्गहीतं पदन्तेति सुत्ते पदन्तेति वचनतो उपपदन्तेयेव नुरागमो होतीति दट्ठब्बं. तेसु वुद्धीति आदिना उकारलोपो. अयं पन ण्वागमो समासं कत्वा उपपदविभत्ति लोपे कतेयेव होतीति वेदितब्बं. [SL Page 256] [\x 256/] Nu निग्गहीतं पदन्ते. 550-539. उपपदभूतनामपदन्ते वत्तमानो नुरागमो निग्गहीतमापज्जते. निग्गहीतस्स वग्गन्तत्तं. सेसं समं. वुद्धाभावो विसेसो. अरिण्दमो, राजा. तथा: तर तरणे-वेस्सं तरतीति = वेस्सन्तरो. तण्हंकरोतीति = तण्हङ्करो, भगवा एवं-मेधङ्करो, सरणङ्करो, दीपङ्करो. आदिम्हि अ इति च वत्तते. पुरा ददा च इं. 551-528. पुरसद्दे आदिम्हि सति दद दाने इच्चेताय धातुया अप्पच्चयो होति पुरसद्दे अकारस्स इञ्च होति. एत्थ च तदनुपरोधेनाति परिभासतो पुरसद्दन्तस्सेव इं होतीति दट्ठब्बं. णादीनं तेकालिकत्तेपि उपपदत्थविसेसेन अतीतेयेवायमप्पच्चयो होतीति दट्ठब्बं. पुरे दानं अददीति = पुरिण्ददो, सक्को. इधापि विभत्तिलोपे कतेयेव इंआदेसो. कम्मादिम्हि अ इति च वत्तते. सब्बतो ण्वुत्वावी वा. 552-529. सब्बतो धातुतो कम्मादिम्हि वा अकम्मादिम्हि वा सति अ ण्वु तु आवी इच्चेते चत्तारो पच्च्या होन्ति. वाग्गहणं कम्मादिम्हि वाति उपपदविकप्पनत्थं. अप्पच्चये ताव- धर धारणे-धम्मं अधरि धरति धरिस्सतीति = धम्मधरो. एवं-विनयधरो. तथा: तं करोतीति = तक्करो. द्वित्तं, एवं-हितकरो, दिवसकरो, दिनकरो, दिवाकरो, निसाकरो. धनुं गण्हातीति = धनुग्गहो. एवं-कटग्गहो. सब्बकामं ददातीति = सब्बकामददो. सब्बददो. आतो पन:अन्नं अदासि ददाति ददिस्सतीति = अन्नदो. एवं-धनदो. सच्चं सण्दहतीति = सच्चसण्धो. पा पाने-मज्जं पिवतिति = मज्जपो. ता पालने-गवं सद्दं तायतीति = गोत्तं. एवं कत्तरि अकम्मादिम्हि पनायस्मादपेतीति सुत्ते भयग्गहणेन सेस साधनेपि. [SL Page 257] [\x 257/] Ni पापुणने-विपुब्बो. विनेसि विनेति विनेस्सति एतेन एत्थाति वा-विनयो. अञ्ञेसु चाति वुद्धि अयादेसो च. नयनं नयो. सि सेवायं-निपुब्बो. निस्सीयित्थ निस्सीयति निस्सीयिस्सति तन्ति = निस्सयो. सि सये-अनुसयि अनुसेति अनुसेस्सतीति = अनुसयो. I गतिम्हि - पतिपुब्बो. पटिच्च एतस्मा फलमेतीति = पच्चयो, समुदयो. चि चये-विनिच्छियतेनेन विनिच्छयनं वा = विनिच्छयो. उच्चयनं = उच्चयो. सञ्चयो. धम्मं विचिनातीति = धम्मविचयो. खी खये - खयनं = खयो. जि जये-विजयनं = विजयो. जयो. की दब्बविनिमये-विक्कयनं-विक्कयो.कयो. ली सिलेसने-अल्लियन्ति एत्थाति = आलयो. लयो. एवं इवण्णन्ततो. आ सुणन्तीति = अस्सवा. अवादेसो. पटिस्सवनं = पटिस्सवो. सु गतिम्हि-à भवग्गा सवन्तीति = आसवा. रु सद्दे-रवतीति = रवो, भवतीति = भवो, पभवति एतस्माति = पभवो. लुच्छेदने-लवनं = लवो एवं उवण्णन्ततो. निग्गण्हाति निग्गहणं वा = निग्गहो. पग्गहो. सङ्गण्हाति एतेन सङ्गहणं वा = सङ्गहो. वर वरेण-संवरणं = संवरो. दर आदरे-आदरणं = आदरो, आगच्छति आगमनन्ति वा = आगमो, आगमीयन्ति एत्थ एतेन वा अत्थाति = आगमो, परियत्ति. सप्पतीति = सप्पो, दिब्बतीति = देवो. कमु पदविक्खेपे पक्कमनं पक्कमतीति वा = पक्कमो. एवं-विक्कमो चर चरणे-वने चरतीति = वनचरो, कामो अवचरति एत्थाति = कामावचरो, लोको. कामावचरा, पञ्ञा. कामावचरं, चित्तं, छट्ठितप्पुरिसो. [SL Page 258] [\x 258/] गावो चरन्ति एत्थाति = गोचरो, पादेन पिबतीति = पादपो. एवं-कच्छपो. ततियातप्पुरिसो. रुह जनने सिरस्मिं रुहतीति = सिरोरुहो. गुहायं सयतीती = गुहासयं, चित्तं. एवं-कुच्छिसया, वाता. हा गतिनिवुत्तिम्हि-पब्बते अट्ठासि तिट्ठति ठस्सतीति = पब्बतट्ठो, पुरिसो, पब्बतट्ठा, नदी. पब्बतट्ठं, ओसधं. एवं-थलट्ठं, जलट्ठं. सत्तमीतप्पुरिसो. गहस्सुपधस्से वा. 553-631. गह इच्चेतस्स धातुस्स उपधस्स एत्तं होति वा उपधाति अन्तक्खरतो पुब्बक्खरस्स परसमञ्ञा. गय्हतीति = गेहं, गहं. ण्वुप्पच्चयो. रथं करोतीति अत्थे णवुप्पच्चयो. सो च अञ्ञे कितीति कित्सञ्ञत्ता नन्तरि कितिति कत्तरि येव भवति ततो कारितव्यपदेसे णलोपवुद्धियो. अनका युण्वूनं. 554-624. युण्वु इच्चेतेसं पच्चयानं अन अक इच्चेते आदेसा होन्तीति अकादेसो. सेसं कुम्भकारसद्दसमं. रथकारको. तथा: अन्नं ददातीति = अन्नदायको. आकारन्तानमायोति आयादेसो. इत्थियमतो आप्पच्चयोति आप्पच्चयो. तेसु वुद्धीति आदिना अकारस्सिकारो. अन्नदायिका, कञ्ञा. अन्नदायकं, कुलं. लोकं नेतीति = लोकनायको. विनेति सत्तेति = विनायको, ते आवाया कारितेति आयादेसो. अकम्मूपपदे-करोतीति = कारको, कारिका, कारकं, ददातीति = दायको, दायिका, दायकं. नेतीति = नायको, नायिका, नायकं. भगवतो ओवादानुसासनिं असुणि सुणाति सुणिस्सतीति = सावको, साविका आवादेसो लुनातीति = लोचको. पु पवने-पुनातीति = पावको, भवतीति = भावको, उपासतीति = उपासको उपासिका, गण्हातीति = गाहको, पचतीति = पाचको, अयजी यजति यजिस्सतीति = याजको. [SL Page 259] [\x 259/] Ettha hi कगा चजानन्ती चजानं कगत्ते सम्पत्ते:- न कगत्तं चजा णवुस्मिं. 555-620. धात्वन्तभूता चतारजकारा ककारगकारत्तं नापज्जन्ते ण्वुप्पच्चये परेति पटिसिद्धत्ता न भवति. जन जनने-जनेतीति = जनतो, जनिका. घटादीनं वाति एत्थ वाग्गहणेन वुद्धि न होति. एवं-खनतीति = खनतो, समेतीति = समको, दमेतीति = दमको, गमेतीति = गमको, अहनि हनति हनिस्सतीति-वधको. वधो वा सब्बत्थाति हनस्स वधादेसो. हन्तीति = घातको. हनस्स घातोति ण्वुम्हि घातादेसो. गावो हन्तीति = गोघातको. रुण्धतीति = रुण्धको. निग्गहीतागमो. संयोगन्तत्ता वुद्धि न होति. एवं-भुञ्जतीति = भुञ्जको, किणातीति = कायको, पालेतीति = पालको, पूजेतीति = पूजको. नुदादीहि युण्वूनमनाननाकाननका सकारितेहि च. 556-643. नुदादीहि धातूहि सकारितेहि च धातूहि परेसं युण्वूप्पच्चयानं यथाक्कमं अन आनन अक आननक इच्चेते आदेसा होन्ति. एत्थ हि:- सकारितेहि वुन्वूनं कारियस्स विधानतो, किच्चकित्सम्भवो धातुप्पच्चयेहिपि वेदियो नुदक्खेपे-पपुब्बो. पनुदि पनुदति पनुदिस्सतीति अत्थे ण्वुप्पच्चयो. तस्सिमिना अकादेसो. क्वचि धातूति आदिना नुदस्स दीघो. पनूदको. सूदक्खरणे-सूदतीति = सूदको. ञा अवबोधने-अञ्ञासि जानाति जानिस्सतीति अत्थे ण्वुप्पच्चयो. तस्सानेन आननकादेसो. ञास्स जाजन्ताति जादेसो. सरलोपादि जाननको. सकारितेहि पन:- आण पेसने-आणापेसि आणापेति आणापेस्सतीति अत्थे सब्बतो ण्वुत्वावी वाति ण्वुप्पच्चयो. तस्सिमिना अकादेसो. सरलोपादि. आणापको. सञ्ञापेतीति = सञ्ञापको सञ्जाननको. एत्थ आननकादेसो. क्वचि धातूति आदिना [SL Page 260] [\x 260/] कारितलोपो. तथा: दापेतीति = दापको. अनका युनण्वून्ति अकादेसो. पतिट्ठापेतीति = पतिट्ठापको, निब्बानं सम्पापेतीति = निब्बानसम्पापको, कारापेतीति = कारापको, कारापिका इच्चादि. तुप्पच्चये अकासि करोति करिस्सतीति अत्थे सब्बतो ण्वुत्वावी वाति तुप्पच्चयो सो च कित्सञ्ञत्ता ण्वुप्पच्चयो विय सब्बत्थ कत्तरियेव भवति. अन्तस्साति वत्तते. करस्स च तत्तं तुस्मिं. 557-621. कर इच्चेतस्स धातुस्स अन्तस्स रकारस्स तकारत्तं होति तुप्पच्चये परे, चसद्देन भरादीनञ्च. ततो नाममिव कते स्यादुप्पत्ति सत्थुपितादिनमा सिस्मिं सिलोपो चाति आत्तसिलोपा. तस्स कत्ता = तक्कत्ता छट्ठिसमासो. भर भरणे भरतीति = भत्ता, हर हरणे-हरतिति = हत्ता, भिण्दतीति = भेत्ता, भेदिता वा. छिण्दतीति = छेत्ता. ददातीति = दाता. भोजनस्स दाता = भोजनदाता, सण्दहतीति = सण्धाता, अवचि चवति वक्खतीति = वत्ता. भुजादीनमन्तो नो द्वि चाति धात्वन्तलोपो द्वित्तञ्च. भुञ्जतीति भोत्ता. अबुज्झि बुज्झति बुज्झिस्सतीति = बुज्झिता. यकारिकारागमा. जानातीति = ञाता, जिनातीति = जेता, सुणातीति = सोता, गण्हातीति = गहेता, भवतीति = भविता, सरतीति = सरिता, गच्छतीति = गन्ता. गमखनहनादीनंतुन्तब्बादिसू न इति धात्वन्तस्स नत्तं. एवं-खनतीति = खन्ता, हन्तीति = हन्ता, मञ्ञतीति = मन्ता, पालेतीति = पालेता पालयिता कारिते भावयतीति = भावेता भावयिता. एवं-सारेता सारयिता, दापेता दापयिता, हापेता हापयिता, निरोधेता निरोधयिता, बोधेता बोधयिता, ञापेता ञापयिता, सावेता सावयिता, गाहेता गाहयिता, कारेता कारयिता, कारापेता कारापयिता इच्चादि. आचीप्पच्चये- दिस पेक्खने-भयं अपस्सि पस्सति पस्सिस्सतीति अत्थे आवीप्पच्चयो. क्वचि धातूति आदिना दिसस्स दस्सादेसो. भय दस्सावी, भयदस्साविनो इच्चादि. दण्डीव नेय्यं. इत्थियं-भयदस्साविनी. नपुंसके-भयदस्सावि, चित्तं. [SL Page 261] [\x 261/] सासु अनुसिट्ठिम्हि-सदेवकं लोकं दिट्ठधम्मिकादिवसेन सासतीति अत्थे:- सासादीहि रत्थु. 558-568. सासु इच्चेवमादीहि धातूहि रत्थुप्पच्चयो होति. रम्हिरन्तो रादि नोति रादिलोपो सरलोपादि. नामव्यपदेसे स्यादुप्पत्ति आत्तसिलोपा. सत्था, सत्थारो. पा रक्खने-पुत्तं पातीति अत्थे:- पादितो रितु. 559-569. पा इच्चेवमादितो धातुगणतो रितुप्पच्चयो होति. रादिलोपो सरलोपादि. पिता. धर धारणे-मातापितूहि धरीयतीति-धीता. क्वचि धातूति आदिना इकारस्स दीघो. मान पूजायं-धम्मेन पुत्तं मानेतिति अत्थो:- मानादीहि रातु. 560-570. मान भास इच्चेवमादीहि धातूहि रातुप्पच्चयो होति. रादिलोपो. माता. भास वियत्तियं वाचायं-पुब्बे भासतीति = भाता इच्चादि. विसप्पवेसने-पपुब्बो. पाविसि पविसति पविसिस्सतीति अत्थे:- विसरुजपदादितो ण. 561-530. विस रुज पद इच्चेवमादीहि धातूहि परो णप्पच्चयो होतीति णप्पच्चयो. सो च कित्सञ्ञत्ता कत्तरि भवति. कारितव्यपदेसेणलोपवुद्धियो पवेसो. तथा: रुज रोगे-अरुजि रुजति रुजिस्सतीति = रोगो कगा चजानन्ति जकारस्स गकारो. उप्पज्जतीति = उप्पादो. फुस फुसने = फुसि फुसति फुसिस्सतीति फुसन्ति वा तेन तंसम्पयुत्ताति = फस्सो. संयोगन्तत्ता न वुद्धि. क्वचि धातूति आदिना फुसस्स फस्सो भवतीति = भावो. [SL Page 262] [\x 262/] Uca समवाये-उचतीति = ओको चकारस्स ककारो. अय गतिम्हि-अयि अयति अयिस्सति अयति वा इतोति = आयो. बुध अवगमने-सम्मा बुज्झतीति = सम्बोधो, आहरतीति = आहारो. उपहन्तीति = उपघातो. हनस्स घातोति घातादेसो. रन्ज रागे-रञ्जतीति अत्थे णप्पच्चयो. निग्गहीतं संयोगादि नो. 562-609. संयोगस्मिं आदिभूतो नकारो निग्गहीतमापज्जते तस्स वग्गन्तत्तं जकारस्स गत्तं. रङ्गो णम्हि रन्जस्स जो भावकरणेसु. 563-592. रन्ज इच्चेतस्स धातुस्स अन्तभूतस्स जस्स गकारादेसो होति भावकरण इच्चेतेस्वत्थेसु विहिते णकारवतिप्पच्चये परे. एत्थ हि:- णम्हि रन्जस्स करणे छादेसस्स विधानतो, अकत्तरिपि विञ्ञेय्यो कारके णस्स सम्भवो. रञ्जन्ति अनेनाति = रागो, रञ्जीयति अनेनाति वा = रागो, सयं रञ्जतीतिपि रागो. णम्हि रन्जस्स जोति योगविभागेन जकारो. पज्जते अनेनाति = पादो, पतुज्जते अनेनाति = पतोदो, जरीयति अनेनाति = जारो, एवं-दारो. तथा कम्मादिसु. भुज्जतीति = भोगो, एवं-भागो, भारो. लब्भतीति = लाभो, वोहरीयतीति = वोहारो, दीयतीति = दायो, विहञ्ञति एतस्माति = विघातो, विहरन्ति एत्थाति = विहारो, आ रमन्ति एतस्मिन्ति = आरामो. एवं-पपातो इच्चादि. ण इति वत्तते भावे च. 564-531. भावत्थे चाहिधेय्यो धातूहि णप्पच्चयो होति. भूयते भवनं वा = भावो, पच्चते पचनं वा = पाको कगा चजानन्ति कादेसो. सिवक्खरणे-सेवनं = सेको. सुच सोके-सोचनं = सोको. चज हानिम्हि-अवजित्थ चज्जते चजियिस्सते चजनं वा = चागो. [SL Page 263] [\x 263/] Yaja देवपूजासङ्गतिकरणदानेसु-इज्जित्थ इज्जते इज्जिस्सते यजनं वा = यागो, युञ्जनं = योगो. भज सेवजयं-अभज्जित्थ भज्जते भज्जिस्सते भजनं वा = भागो अरज्जित्थ रज्जते रज्जिस्सते रजनं वा = रागो जस्स गकारो. दह भस्मिकरणे-परिडय्हित्थ परिडय्हति परिडय्हिस्सति परिदहनं वाति अत्थे णप्पच्चयो. णम्हि वाति च वत्तते. दहस्स दो लं. 565-616. दह इच्चेतस्स धातुस्स दकारो लत्तमापज्जते णप्पच्चये परे वा. परिळाहो. परिदाहो. भन्ज अवमद्दने-भञ्जनं = भङ्गो सन्ज सङ्गे-सञ्जनं = सङ्गो. नस्स निग्गहीतं. पच्चयेहि सङ्गम्म करीयति सङ्खरीयति तेन वाति अत्थे विसरुजपदादीना सङ्खरणन्ति अत्थे भावे चाति वा णप्पच्चयो. णम्हीति वत्तते. पुरसमुपपरीहि करोतिस्स खखरा वा तप्पच्चयेसु च. 566-596. पुरे सं उप परि इच्चेतेहि परस्स करोतिस्स धातुस्स ख खर इच्चेते आदेसा होन्ति वा तप्पच्चये णप्पच्चये च परे. तप्पच्चयेसूति बहुवचननिद्देसेन तुन्त्वादिसुपि. धात्वादेसस्सपि ठानोपचारेन धातुवोहारतो असंयोगन्तस्स वुद्धि कारितेति वुद्धि. सङ्खारो. एवं-परक्खारो, पुरेक्खारो. वाति किं?-उपकारो. लुभ गिद्धिम्हि-लुब्भन्ति तेन सयं वा लुब्भति लुब्भनमत्तमेव वा तन्नि लोभो. दुस अप्पीतिम्हि-दुस्सन्ति तेन सयं वा दुस्सति दुस्सनमत्तमेव वा तन्ति दोसो. मुह विचित्ते-मुय्हन्ति तेन सयं वा मुय्हति मुय्हनमत्तमेव वा तन्ति मोहो. इच्चादि कत्तुकरणभावेसु यथारहं योजेतेब्बं. [SL Page 264] [\x 264/] Gaha उपादाने-गय्हतीति अत्थे विसरुजपदादिना कम्मणि णप्पच्चयो. गहस्स घर णे वा. 567-615. गह इच्चेतस्स धातुस्स घरादेसो होति वा णप्पच्चये परे. सरलोपादि. घरं, घरानि. वाति किं? गण्हाति गहणं वा = गाहो सम्भवति अत्थे:- क्वि च. 568-532. सब्बधातूहि क्विप्पच्चयो होति. सो च कित्सञ्ञत्ता कत्तरि भवति. क्विलोपो च. 569-641. क्विनो सब्बस्स लोपो होति. कितन्तत्ता नाममिव कते स्यादुप्पत्ति. सिलोपो सम्भू-एवं-विभवतिति-विभू. अभिभू, सयम्भू. तथा: धु कम्पने-सण्धुनातीति = सण्धु. भा दित्तिम्हि-विभातीति = विभा, पभातीति = पभा, सह सङ्गम्म वा भन्ति भासन्ति वा एत्थाति = सभा सहस्स सादेसो निग्गहीत लोपो वा. भुजेन गच्छतीति अत्थे क्विप्पच्चयो. धात्वन्तस्स लोपो क्विम्हि. 570-617. धात्वन्तस्स ब्यञ्जनस्स लोपो होति क्विप्पच्चये परे. क्विलोपो भुजगो एवं-उरसा गच्छतीति = उरगो तुरं सीघं तुरिततुरितो गच्छतीति = तुरगो, खेन गच्छतीति = खगो, विहायसा गच्छतीति = विहगो. विहादेसो न गच्छतीति = अगो, नगो. खनु अवदारणे-सं पुब्बो. सङ्खनि सङ्खननि सङ्खनिस्सतीति = सङ्खो. रमु कीळायं-कुञ्जे रमतीति = कुञ्जरो जन जनने-कम्मतो जातोति अत्थे क्विप्पच्चयो. धात्वन्तलोपादि पुरिमसमं. पञ्चमीतप्पुरिसोव viseso. Kammajo, [SL Page 265] [\x 265/] विपाको. कम्मजा, पटिसण्धि. कम्मजं, रूपं. एवं-चित्तजं आहारजं अत्तजो, पुत्तो. वारिम्हि जातो = वारिजो. एवं-थलजो. पङ्कजं, जलजं, अण्डजं सरसिजं. सत्तमीसमासो. द्विक्खत्तुं जातो = द्विजो, पच्छा जातो = अनुजो इच्चादि. विद ञाणे-लोकं अवेदीति अत्थे क्विप्पच्चयो. क्विम्हीति वत्तते. विदन्ते Æ. 571-618. विदधातुतो अन्ते ऊकारागमो होति क्विम्हि. क्विलोपो. लोकविदू. दिस पेक्खने-इममिव नं अपस्सि पस्सति पस्सिस्सति अयमिवसो दिस्सतीति वा अत्थे-क्वि चाति क्विप्पच्चयो. धात्वन्तस्स लोपो. क्विम्हिति धात्वन्तस्स लोपो सम्पत्ते:- इयतमकिफसानमन्तस्सरो दीघं क्वचि दिसस्स गुणं दोरं सक्खी च. 572-644. इम य त अम्ह किं एत समान इच्चतेसं सब्बनामानं उपमानूपपदभावेन दिसस्स धातुस्स गुणभूतानं अन्ते सरो दीघमापज्जते, दिस इच्चेतस्स धातुस्स अन्तस्स स क्ख ई इच्चेते आदेसा च होन्ति, दिसस्स दकारो रकारमापज्जतेहि क्विम्हि धात्वन्तस्स ससद्दादोसं कत्वा क्विलोपादिम्हि च कते इ इति निपातनेन इमसद्दस्सिकारे तस्सिमिना दीघे च कते स्यादुप्पत्ति. ईदिसो, पुरिसो, ईदिसा, कञ्ञा ईदिसी वा. ईदिसं चित्तं. तथा: यमिव नं पस्सति यो विय दिस्सतीति वा यादिसो. यादिसा यादिसी, यादिसं तमिव नं पस्सति सो विय दिस्सतीति वा तादिसो. तादिसा तादिसी, तादिसं. ममिव नं पस्सति अहं विय सो दिस्सतीति वा मादिसो मादिसा मादिसी, मादिसं. म इति निपातनेन अम्हसद्दस्स मसद्दादेसो. कमिव नं पस्सति को विय दिस्सतीति वा कीदिसो. कीदिसा कीदिसी कीदिसं. एतमिव नं पस्सति एसो विय दिस्सतीति वा एदिसो, एता दिसो वा. एदिसा एदिसी, एदिसं. ए इति निपातनेन एतसद्दस्से * दुसस्साति सुत्तवुत्त्यादिसु आगतोपि पाठो इध दिसस्साति निद्दिट्ठो आचरियस्स मतभेदेनाति ञायते. [SL Page 266] [\x 266/] कारो समानं कत्वा नं पस्सति समानो विय सो दिस्सतीति वा सादिसो, सदिसो वा. स इति निपातनेन समानस्स सो. तदन्तस्स वा दीघो सादिसा सदिसी सदिसा सदिसी, सादिसं सदिसं. दकारस्स रकारादेसे पन ईरिसो, यारिसो, तारिसो, मारिसो, किरिसो, एरिसो, सारिसो, सरिसो, क्खादेसे: ईदिक्खो, यादिक्खो, तादिक्खो, मादिक्खो, कीदिक्खो, एदिक्खो, सादिक्खो, सदिक्खो. रकारे: सारिक्खो सरिक्खो. ईकारादेसे: ईदी, यादी, तादी, मादी, कीदि, एदी, सादी. चसद्देन तुम्हादिउपपदेपि तुम्हे विय दिस्सतीति तुम्हादिसो, तुम्हादीसी. खण्धा विय दिस्सन्तीति खण्धादिसा इच्चादि. धर धारणे-अपायेस्वपतमाने अधिगतमग्गादिके सत्ते धारेति धरन्ति तेनाति वा सलक्खणं धारेति पच्चयेहि धरीयतीति वा अत्थे:- धरादीहि रम्मो. 573-533. धर इच्चेवमादीहि धातूहि रम्मप्पच्चयो होति सो च:- कम्मग्गहणतो भावकम्मेसूतेत्थ वेदियो, अकत्तरिपि होतीति कारके रम्मपच्चयो. रादिलोपो. धम्मो. एवं-करीयतीति = कम्मं. वर वरणे-वम्मं. संस पसंसने-पसुब्बो. पिय इच्चुपपदं. पियं पसंसितुं सीलमस्साति वा पियपसंसननीलो, पियपसंसनधम्मो, पियपसंसने साधुकारीति वा अत्थे:- तस्सीलादिसु णीत्वावी च. 574-534. सीलं पकति. तस्सिलतण्धम्मतस्साधुकारिस्वत्थेसु गम्ममानेसु सब्बधातूहि णी तु आची इच्चेते पच्चया होन्तीति कत्तरि णीप्पच्चयो. संयोगन्तत्ता न वुद्धि. सेसं नेय्यं. पियपसंसी, राजा. अथवा, पियं पसंसी पसंसति पसंसिस्सति सीलेन धम्मेन वा साधु वाति पियपसंसी, पियपसंसिनी, पियपसंसि, कुलं. ब्रह्मं चरितुं सीलं यस्साति वा ब्रह्मं चरति सीलेन धम्मेन वा साधु वाति ब्रह्मचारी, ब्रह्मचारिनी, ब्रह्मचारि, एवं-सच्चवादी, [SL Page 267] [\x 267/] धम्मवादी, सीघयायी, पापकारी, मालकारी इच्चादि. चसद्देन अत्तमानेपि णी. पण्डितं अत्तानं मञ्ञतीति = पण्डितमानी, बालो बहुस्सुतमानी इच्चादि. वतु वत्तने-पपुब्बो पसय्ह पवत्तितुं सीलं यस्साति अत्थे इमिना तुप्पच्चयो पसय्हपवत्ता. अथवा: वच वियत्तियं वाचायं-पसय्ह पवत्तितुं सिलमस्साति = पसय्हपवत्ता, पसय्हपवत्तारो. भुजादित्ता धात्वन्तलोपद्वित्तानि. सेसं कत्तुसमं. भयं पस्सितुं सीलं यस्साति वा भय दस्सनसीलो भयदस्सनधम्मो भयदस्सने. साधुकारीति वा भय दस्सावी, भयदस्साविनी. भयदस्सावि, चित्तं. एवं-आदीनवदस्सावी. तस्सिलादिसूति अधिकारो. सद्दकुधचलमण्डत्थरुचादीहि यु. 575-535. सद्दकुधचलमण्डत्थेहि धातूहि रुचादीहि च युप्पच्चयो होति तस्सीलादिस्वत्थेसु. घुस सद्दे घोसयितुं सीलमस्साति वा घोसनसीलोति वा अघोसयि घोसयति घोसयिस्सति सीलेन धम्मेन वा साधु वाति अत्थे इमिना युप्पच्चयो. तस्स अनका युण्वूनन्ति अनादेसो. अञ्ञेसु वाति वुद्धि. सो घोसनो, सा घोसना. भास वियत्तियं वाचायं-भासितुं सीलमस्साति वा भासनसीलो भासनधम्मो भासने साधुकारीति वा भासनो. कुध कोपे-कुज्झितुं सीलं यस्साति वा कुज्झनसीलोति वा कोधनो. कोधनं. रुस रोसे-रोसितुं सीलं यस्साति वा रोसनसीलोति वा रोसनो. चल कम्पने-चलितुं सीलं यस्साति वा चलति सीलेनाति वा चलनो. कपि चलने-कम्पितुं सीलं यस्साति वा अकम्पि कम्पति कम्पिस्सति सीलेनाति वा कम्पनो. इकारानुबण्धिधातुस्सरतो क्वचि धातूति आदिना वा निग्गहीतञ्चाति वा निग्गहीतागमो. एदि किञ्चिचलने-फण्दितुं सीलं यस्साति वा फण्दति सीलेनाति वा फण्दनो. [SL Page 268] [\x 268/] मडि भुसायं मण्डयितुं सीलं यस्साति वा मण्डयति सीलेनाति वा मण्डनो. भुस अलङ्कारे-भुसनसीलोति वा अभुसयि भुसयति भुसयिस्सति सीलेनाति वा भूसनो, भूसनं. रुव दित्तिम्हि-अरुच्चि रुच्चति रुच्चिस्सति सीलेनाति रोचनो. जुत दित्तिम्हि-अजोति जोतति जोतिस्सति सीलेनाति वा जोतनो. वड्ढ वड्ढने-वड्डीतुं सीलमस्साति वड्ढनो इच्चादि. पारादिगमिम्हा रू. 576-536. पारादीहि उपपदेहि परस्मा गमि इच्चेतस्मा धातुम्हा परो. रुप्पच्चयो होति तस्सीलादिस्वत्थेसु. कत्तरियेवायं. पारो आदि येसं ते = पारादयो, पारादीहि गमि = पारादिगमि रादिलोपो. भवपारं गन्तुं सीलं यस्साति वा भवपारगमनसीलो भवपारगमनधम्मो भवपारगमने साधुकारीति वा भवपारगू. भवपारगुनो. अन्तं गमनसीलो = अन्नङ्गू एवं-वेदगू, अङगू. रूति वत्तते. भिक्खादितो च. 577-537. भिक्ख इच्चेवमादीहि च धातूहि रूप्पच्चयो होति तस्सीला दिस्वत्थेसु. भिक्ख याचने-भिक्खितुं सीलं यस्साति वा अभिक्खि भिक्खति भिक्खिस्सति सीलेनाति वा भिक्खनधम्मोति वा भिक्खने साधुकारीति वा भिक्खु. क्ववि धातूति आदिना रस्सत्तं. इक्ख दस्सनङ्केसु संसारे भयं इक्खतीतिपि भिक्खु. विजानितुं सीलं यस्स विजाननसीलोति và vi¤¤Á. Sabbaæ jÃnÃtÅti = sabba¤¤Á. Evaæ-matta¤¤Á, dhamma¤¤Á, attha¤¤Á. KÃla¤¤Á, kata¤¤Á इच्चादयो. हन्त्यादीनं णुको. 578-538. हन्त्यादीनं धातूनमन्ते णुकप्पच्चयो होति तस्सीलादिस्वत्थेसु kattari. [SL Page 269] [\x 269/] अन्तापेक्खायं छट्ठी. णकारो वुद्धत्थो. आहननसीलो = आघातुको. घातादेसो. सरलोपादि. करणसीलो = कारुणिको, सिप्पी. भी भये-भायनसीलोति भीरुको. रकारागमो. अव रक्खने-आवुको, पिता. संहनञ्ञाय वा रो घो. 579-540. संपुब्बाय हन इच्चेताय धातुया अञ्ञाय च धातुया परो रप्पच्चयो होति हनस्स घो च. वाग्गहणं सम्पिण्डनत्थं विकप्पनत्थं वा. तेन सङ्घातोति पि सिद्धं होति. हनस्सेवायं घो होति अभिधानानुरूपतो, असंपुब्बो च रो तेन पटिघोतिपि सिज्झति. हन हिंसागतिसु-संपुब्बो. संहन्ति समग्गं कम्मं समुपगच्छति सम्मदेव किलेसदरथे हन्तीति वा = सङ्घो. रादिलोपो. समन्ततो नगरस्स बाहिरे खञ्ञतीति = परिखा. इत्थियं आप्पच्चयो. अन्तं करोतीति = अन्तको, मच्चु. भावकम्मेसूति वत्तते. नण्दादीहि यु. 580-549. नण्द इच्चेवमादीहि धातूहि परो युप्पच्चयो होति भावकम्मेसु अणका युण्चूनन्ति युप्पच्चयस्स अनादेसो. तण्द समिद्धिम्हि, नण्द नण्दने वा-भावे: नण्दीयतेति = नण्दनं. कम्मे अनण्दीयित्थ नण्दीयति नण्दीयिस्सति नण्दितब्बन्ति वा नण्दनं, वनं गय्हति गहणीयं वा गहणं, गण्हनं वा. चरितब्बं = चरणं, भूयते = भवनं, हूयते = भवनं, रुण्दितब्बं = रुण्धनं रोधनं वा, भुञ्जितब्बं = भुञ्जनं भोजनं वा, बुज्झितब्बं = बुज्झनं बोधनं वा, सूयति सुति वा सवणं, पापीयतीति पापुणनं वा पापनं, पालीयतीति = पालनं इच्चादि. यूति वत्तते कत्तुकरणप्पदेसेसु च. 581-550. कत्तुकरणप्पदेस इच्चेतेस्वत्थेसु च सब्बधातूहि युप्पच्चयो होति. एत्थ पदेसोति अधिकरणकारकं वुच्चति. कत्तरि ता व रजं हरतीति = रजोहरणं, तोयं. आरम्मणं विजानातीति = विञ्ञाणं विजाननं वा. आननजादेसा. [SL Page 270] [\x 270/] घा गण्धोपादाने-घायतिति = घाणं. झे चिन्तायं-झायतीति = झानं. क्वचि धातूति आदिना आत्तं. कर करणे-करोति तेनाति = करणं, यथासरूपं सद्दा व्याकरीयन्ति एतेनाति = व्याकरणं, पूरीयति तेनाति = पूरणं, दीयति अनेनाति = दानं, पमीयति अनेनाति = पमाणं, वुच्चति अनेनाति = वचनं, पनुदति पनुज्जते अनेनाति वा पनूदनो. सुदक्खरणे-सूदति सुज्जते अनेनाति वा सूदनो, सुणाति सूयति एतेनाति वा सवणं. लूच्छेदने-लुनाति लूयति अनेनाति वा लवनं लोनं वा, नयति निय्यति एतेनाति वा नयनं. पु पवने-पुनाति पूयते अनेनाति वा पवनो, समेति समीयति पापं अनेनाति वा समणो, समणं वा. तथा:भावेति भावीयति एतायति वा भावना. एवं-पाचनं, पाचापनं इच्चादि. अधिकरणे:- हा गतिनिवुत्तिम्हि-तिट्ठति तस्मिं इति = ठानं. एवं-सयनं, सेनं वा आसनं. अधिकरीयति एत्थाति-अधिकरणं. चसद्देन सम्पदानापादानेसुपि. सम्मा पकारेन ददाति अस्साति = सम्पदानं, अपेच्च एतस्मा आददातीति = अपादानं. सञ्ञायं दाधातो i. 582-553. सञ्ञायं गम्ममानायं इ धा इच्चेतेहि धातूहि इप्पच्चयो होति. भावकम्मादि अधिकारेवायं. सरलोपादि. दा दाने-आपुब्बो. आदियतीति = आदि. एवं-उपादि. धा धारणे-उदकं दधातीति = उदधि तेसु वुद्धिलोपादिना सञ्ञायं उदकस्स उदादेसो. जलं धीयते अस्मिन्ति = जलधि, चालानि दधाति तस्मिन्ति = वालधि, सण्धीयति सण्दधातीति वा सण्धि, निधीयतीति = निधि. एवं-विधीयति विदधाति विधानं वा विधि, सम्मा समं वा चित्तं आदधातीति समाधि. इत्थियमतियवो वा. 583-555. इत्थियं अभिधेय्यायं सब्बधातूहि अकार ति यु इच्चेते पच्चया होन्ति वा भावकम्मादिसु. [Page 271] [W marusi27] [SL Page 271] [\x 271/] Appaccaye ताव:- जर वयोहानिम्हि-जीरति जीरणन्ति वा जरा. इत्थियमतो आप्पच्चयोति आप्पच्चयो. पटिसम्भिज्जतीति = पटिसम्भिदा. पटिपज्जति एतायाति = पटिपदा. एवं सम्पदा, आपदा. उपादियतीति = उपादा. सञ्जानातीति = सञ्ञा, पजानातीति = पञ्ञा. उपेक्खतीति = उपेक्खा, चिन्तनं = चिन्ता, पतिट्ठानं = पतिट्ठा. सिक्ख विज्जोपादाने-सिक्खनं सिक्खीयतिति वा = सिक्खा. एवं-भिक्खा. झे चिन्तायं-परसम्पत्तिं अभिमुखं झायतीति = अभिज्झा. हितेसितं उपट्ठपेत्वा झायतिति = उपज्झा, उपज्झायो. सम्मा झायति एत्थाति = सज्झा. इसु इच्छायं-एसनन्ति अत्थे अप्पच्चयो. इसुयमानमन्तो च्छो वाति च्छादेसो. इच्छा. पुच्छ पुच्छने-पुच्छनं = पुच्छा, तिकिच्छनं = तिकिच्छा, घसितु मिच्छा = जिघच्छा तितिक्खा. बुभुक्खा. पातुमिच्छा = पिपासा. मण्डूकगतिया वाधिकारतो चादेसाभावो. व्यापितुमिच्छा = वीच्छा इच्चादि. तिप्पच्चये-सम्भवनि = सम्भूति. वाधिकारतो तिप्पच्चयम्हि न वुद्धि. सवणं = सुति, नयनं नियति एतायाति वा नीति. मन ञाणे-मञ्ञतीति = मति. ते नो तिम्हीति च वत्तते. गमखनहनरमादीनमन्तो. 584-588. गम खन हन रम इच्चेवमादीनं मकारनकारन्तानं धातूनं अन्तो ब्यञ्जनो नो होति तप्पच्चये तिम्हि चाति धात्वन्तलोपो. गमनं गन्तब्बाति वा गति, उपहननं = उपहति, रमन्ति ताय रमणं वा रति. तनु वित्थारे-तननं = तति. यम उपरमे-नियमनं = नियति. रमतो रमतीति आदिसु पन अकारव्यवहितत्ता न धात्वन्तलोपो. भुञ्जनं = भुत्ति, युञ्जनं = युत्ति. भुजादीनमत्तो नो द्वि चाति धात्वन्तलापो चित्तञ्च. समापज्जनं समापज्जतेति वा समापत्ति. सम्पत्ति. गुपादीनञ्चाति धात्वन्तलोपद्वित्तानि. क्वचि धातूति आदिना हादितो तिस्स नि होति. हानि जानि इच्चादि. [SL Page 272] [\x 272/] Cita सञ्चेतने-चेतयतीति अत्थे युप्पच्चयो. अनादेसवुद्धिआप्पच्चयो. चेतना. विद ञाणे-वेदयतिति = वेदना. दिस उच्चारणे-देसीयतीति = देसना, भावीयतीति = भावना इच्चादि. इत्थियं वाति च वत्तते. करतो रिरिय. 585-556. करधातुतो इत्थियमनित्थियं वा अभिधेय्यायं रिरियप्पच्चयो होति. रादिलोपो. कत्तब्बा = किरिया, करणीयं = किरियं. कत्तरीति वत्तते. जितो इन सब्बत्थ. 586-560. जि इच्चेताय धातुया परो इनप्पच्चयो होति सब्बकाले कत्तरि. जि जये-पापके अकुसले धम्मे अजिनि जिनाति जिनिस्सतीति = जिनो. इनाति वत्तते. सुपतो च. 587-561. सुप इच्चेताय धातुया च परो इनप्पच्चयो होति. सुप सये-सुपति सुपनन्ति चा सुपिनो, सुपिनं. सि सये-ईस इति उपपदं. ईसं सीयति भवताति अत्थे:- ईसदुससूहि ख. 588-562. ईस दु सु इच्चेतेहि उपपदेहि परेहि धातूहि खप्पच्चयो होति. सो च- भावकम्मेसु किच्चक्तक्खत्था. 589-627. भावकम्म इच्चेतेस्वत्थेसु किच्चक्तक्खत्थ इच्चेते पच्चया होन्तीति नियमतो भावकम्मेस्वेव होति क्वचि धातूति आदिना खकारानुबण्धस्स लोपो. वुद्धिआयादेसद्वित्तानि. ईसस्सयो भवता, दुक्खेन सीयतीति = दुस्सयो, सुखेन सीयतीति = सुस्सयो. कम्मे-ईसं करीयतीति = ईसक्करं कम्मं भवता. एवं-दुक्खेन करीयतिति = दुक्करं हितं भवता, सुकरं पापं [SL Page 273] [\x 273/] बालेन, दुक्खेन भरीयतीति = दुब्भरो, महिच्छो. सुखेन भरीयतीति = सुभरो. अप्पिच्छो. दुक्खेन रक्खितब्बन्ति = दूरक्खं, चित्तं. दुक्खेन पस्सितब्बोति = दुद्दसो, धम्मो. सुखेन पस्सितब्बन्ति = सुदस्सं, परचज्जं. दुक्खेन अनुबुज्झितब्बोति = दुरनुबोधो, धम्मो. सुखेन बुज्झितब्बन्ति = सुबोधमिच्चादि. बुध अवगमने-सब्बे सङ्खतासङ्खतसम्मुतिभेदे धम्मे अनुबुज्झि बुज्झति बुज्झिस्सतीति अत्थे:- त इति वत्तमाने- बुधगमादित्थे कत्तरि. 590-559. बुध गम इच्चेवमादीहि धातूहि तदत्थे गम्यमाने कत्तरि तप्पच्चयो होति सब्बकाले. तस्साति वत्तते. धढभहेहि दढा च. 591-578. धढन्तभहन्तेहि धातूहि परस्स पच्चयतकारस्स यथाक्कमं धकारढकारादेसा होन्तीति धभतो तकारस्स धकारो. भवतुत्थानन्ति एत्थ हकारग्गहणतो हकारतोपि क्वचि धत्तं. अव्यवधाने चायं तेन-रुण्धति, आराधितो, वड्ढितो, लभित्वा गहितोति आदिसु पच्चयागमव्यवहितत्ता न भवति. भवतुत्थानमन्तानं दो धे. 592-613. हकारस्स वग्गचतुत्थानञ्च धात्वन्तभूतानं दकारादेसो होति धकारे परे बुद्धो भगवा. सरणं अगच्छि गच्छति गच्छिस्सतीति = सरणंगतो: उपासको. गमखनहनरमादीनमन्तोति धात्वन्तलोपो. एवं-जानातीति = ञातो. I गतिम्हि उपेतीति = उपेतो. चिन्त चिन्तायं-चिन्तेतीति = चित्तं. गुपादीनञ्चाति धात्वन्तलोपद्वित्तानि. सञ्ज सङ्गे-रूपादिसु असज्जि सज्जति सज्जिस्सतीति = सत्तो. भुजादीनमन्तो नो द्वि चाति धात्वन्तलोपो द्वित्तञ्च. [SL Page 274] [\x 274/] सञ्ञायमिति वत्तते. ति किच्चासिट्ठे. 593-554. सञ्ञायमभिधेय्यायं आसिट्ठे गम्यमाने धातूहि तिप्पच्चयो होति कित्पच्चयो च. जिनो एतं बुज्झतूति = जिनबुद्धि. धकारदकारादेसा. धनमस्स भवतूति = धनभूति. कित्पच्चये-भवतूति = भूतो, धम्मो एतं ददातूति = धम्मदिन्नो. भिदादितो इन्नान्नईना वाति तप्पच्चयस्स इन्नादेसो. वड्ढतूति = वड्ढमानो. भूवादितो अ इति मानन्तेसु अप्पच्चयो. नण्दतुति = नण्दको, जीवतूति = जीवको इच्चादि. आगमा तुको. 594-571. आपुब्बगमितो तुकप्पच्चयो होति कितकत्ता कत्तरि. आगच्छतीति = आगन्तुको. गमाति वत्तते. भब्बे इक. 595-572. गमितो इकप्पच्चयो होति भब्बत्थे. गन्तुं भब्बोति = गमिको, भिक्खु. तेकालिकप्पच्चयन्तनयो. अतीते ततवन्तुतावी. 596-557. अतीते काले सब्बधातूहि त तवन्तु तावी इच्चेते पच्चया होन्ति. एते एव परसमञ्ञाय निट्ठासञ्ञकापि. ते च कित् सञ्ञत्ता कत्तरि भवन्ति. अभवीति = भूतो, भूता, भूतं. अञ्ञेसु चाति एत्थानुवत्तितचाग्गहणेन ततवन्तुतावीसु वुद्धि न होति. हु दानादानभव्यदानेसु-अभावीति = हुतो अग्गिं. तवन्तुप्पच्चये आ सिम्हीति आकारो. अग्गिं हुतवा, हुतवन्तो इच्चादि. गुणवन्तुस्मं. तावीम्हि-अग्गिं हुतावी, हुताविनो इच्चादि. दण्डिसमं. इत्थियं:-इनीप्पच्चये-हुताविनी. नपुंसके:रस्सत्तं. हुतावि. वस निवासे-वस्सं अवसीति अत्थे तप्पच्चयो. सकारन्तत्ता सादिसन्त इच्चादिना ट्ठादेसे सम्पत्ते:- तस्साति अधिकारो सादीति च. वसतो उत्थ. 597-576. वस इच्चेतस्मा धातुम्हा परस्स तकारस्स सहादिब्यञ्जनेन उत्थादेसो hoti. [SL Page 275] [\x 275/] सरलोपादि. वस्सं वुत्थो, वुत्था सा. सरलोपोति आदि सुत्ते तुग्गहणतो पुब्बलोपाभावे अधिवत्था देवता, वत्थब्बन्ति आदिसु सरलोपो. वसस्साति विपरिणामेन वत्तते. वसस वा वु. 598-577. वस इच्चेतस्स धातुस्स वकारस्स तकारे परे उकारो होति तत्थ वकारागमो च वा होति. निट्ठातकारे एवायं. अथवा वावु इति एत्थ वकारो सण्धिजो. तन्तञायेन दुतियञ्चेत्थ वग्गहणमिच्छितब्बं. तेन अकारस्सापि उकारो सिद्धो भवति. उसितो ब्रह्मचरियं, वुसितो वुसितवा, वुसितावी. इकारागमेन पन व्यवहितत्ता उत्थादेसो भवति. भुज पालनभ्यवहरणेसु-ओदनं भुञ्जीति अत्थे ततवन्तुतावी. भुजादीनमन्तो नो द्वि चाति धात्वन्तलोपो. ततारस्स द्वित्तञ्च ओदनं भुत्तो, ओदनं भुत्तवा, ओदनं भुत्तावी. तथा: रन्ज रागे-अरञ्जीति = रत्तो, रत्ता, रत्तं. युज योगे-अयुञ्जीति = युत्तो,युत्ता,युत्तं. विच विवेचने-विपुब्बो. विविच्चीति = विचित्तो, विचित्ता, विचिन्तं. मुच मोचने-अमुच्चीति बण्धना मुत्तो. तथा तिप्पच्चयेपि इमिना धात्वन्तलोपद्वित्तानि. आसञ्जनं = आसत्ति, विमुञ्चनं विमुच्चति वा एतायाति = विमुत्ति. कुध कोपे-अकुज्झिति अत्थे तप्पच्चयो तस्स धठभहेहि धठा चाति धत्तं. भवतुत्थानमन्तानं दो धेति धकारस्स दकारो. कुद्धो. युध सम्पहारे-अयुज्झीति = युद्धो, युद्धा. सिध संसिद्धिम्हि-असिज्झीति = सिङो. रभ राभस्से-आरभीति = आरद्धो गन्तुं. नह बण्धने-संपुब्बो. सन्नय्हीति = सन्नद्धो. धठभगेहि धठा चाति नहादितो तकारस्स धकारो. वड्ढ वड्ढने-अवड्ढीति अत्थे तप्पच्चयो. तस्स ढत्तं. क्वचि धातूति आदिना धात्वकारस्सुत्तं डलोपो ca. [SL Page 276] [\x 276/] भवतुत्थानमन्तानन्ति वत्तते.. डो ढकारे. 599-614. भवतुत्थानं धात्वन्तानं डकारादेसो होति ढकारे परे. वुड्ढो, वुड्ढा. बो वस्साति बत्ते बुड्ढो. तिप्पच्चये-बुज्झनं बुज्झति वा एतायाति = बुद्धि. एवं-सिद्धि, वड्ढि. तब्बप्पच्चयो बोद्धब्बमिच्चादि. अन्तो नोति अधिकारो. तरादीहि इण्णो. 600-583. तर इच्चेवमादीहि धातूहि परस्स तप्पच्चयस्स इण्णादेसो होति, धात्वन्तो च नो होति. सरलोपादि. तर तरणे-संसारण्णवं अतरीति तिण्णोहं तारेय्यं. एवं-उत्तिण्णो, तिण्णं वा. पूर पूरणे-सम्पूरीति = सम्पुण्णो. सरलोपोति आदि सुत्ते तुग्गहणतो पुब्बलोपाभावे उवण्णतो परस्स वा परो असरूपाति लोपो संयोगे रस्सत्तं. तुद व्यथने-अतुदीति = तुण्णो. जर वयोहानिम्हि-परिजीरीति = परिजिण्णो. किर विकिरणे-आकिरीति = आकिण्णो इच्चादि. सुसपचसकातो क्खक्का च. 601-585. सुस पच सक इच्चेतेहि धातूहि परस्स तप्पच्चयस्स क्खक्कादेसा होन्ति अन्तो च ब्यञ्जनो नो होति चसद्देन मुवादितो क्कादेसो. सुस सोसने-असुस्सीति = सुक्खो, रुक्खो. अपच्चीति = पक्कं, फलं. सक सामत्थे-असक्कीति = सक्को अस्स. ओमुच्चीति = ओमुक्का, उपाहना. पचितं पचितब्बन्ति आदिसु पन न भवति इकारेन व्यवहितत्ता. एवं सबबत्थ व्यवधाने na bhavati. [SL Page 277] [\x 277/] सीहगतिया तिग्गहणमनुवत्तते. पक्कमादीहि न्तो च. 602व-586. पक्कम इच्चेवमादीहि मकारन्तेहि धातूहि परस्स तप्पच्चयस्स न्तादेसा होति धात्वन्तो च नो होति. चसद्देन तिप्पच्चयस्स न्ति च होति. कमु पदविक्खेपे-पक्कमीति = पक्कन्तो. एवं-सङ्कन्तो, निक्खन्तो. दो धस्स चाति सुत्ते चग्गहणेन कस्स खत्तं. भमु अनवट्ठाने-विब्भमीति = विब्भन्तो, भन्तो. खमु सहने-अक्खमीति = खन्तो. सम उपसमेव-असमीति = सन्तो. दम दमने अदमीति = दन्तो, हिम्हि-सङ्कमनं = सङ्कन्ति. एवं ओक्कन्ति, विब्भन्ति, खन्ति, सन्ति, दन्ति इच्चादि. जनादीनमा तिम्हि च. 603-587. जन इच्चेवमादीनं धातूनमन्तस्स ब्यञ्जनस्स आत्तं होति तप्पच्चये तिम्हि च. योगविभागेनञ्ञत्थापि. जन जनने-अजनीति = जातो विजायीति पुत्तं विजाता. जनन = जाति तप्पच्चये सतिपि तकारे पुन तिग्गहणकरणं पच्चयन्तरतकारे आत्तनिवत्तनत्थं. यथा: जन्तु, जनित्वा, जनितुन्ति आदिसु पन इकारेन व्यवहितत्ता च न भवति. आकारस्स तिम्हीति च वत्तते. हापानमिई च. 604-590. हा पा इच्चेतेसं धातूनं अन्तस्स आकारस्स यथाक्कमं इकारीकारादेसा होन्ति तप्पच्चये तिम्हि च. चसद्देन अञ्ञत्रापि क्वचि. हा गतिनिवुत्तिम्हि अट्ठासीति = ठितो, उपट्ठितो गुरुं ठितवा, अधिठित्वा. हानं = ठिति. पा पाने-अपायिति = पीतो यागुं. पीतवा. पानं = पीति. पीत्वा. हन्तेहि हो हस्स लो वा अदहनहानं. 605-591. हकारन्तेहि धातूहि परस्स तप्पच्चयस्स तिस्स च हकारादेसो होति हस्स धात्वन्तस्स लकारो होति वा दहनते वज्जेत्वा ढत्तापवादोयं. [SL Page 278] [\x 278/] Ruha janane-आरुहीति = आरुळ्हो, रुक्खं. लळानमविसेसो. आरुळ्हवा. रुहनं = रुळ्हि. गाहु विलोळने-अगाहीति = गाळ्हो, अज्झोगाळ्हो महण्णवं. बह वुद्धिम्हि-अबाहीति = बाळ्हो. क्वचि धातूति आदिना दीघो. मुह वेचित्ते-अमुय्हीति = मूळ्हो. गुह संवरणे-अगूहीति गूळ्हं. वह पापुणने-उपवहीति = उपब्बुळ्हो. वचवसवहादीनमुकारो वस्साति योगविभागेन उत्तं. अदहनहानन्ति किमत्थं? दड्ढो, सन्नद्धो. वाति किं? दुद्धो, सिनिद्धो. गहितं महितन्ति आदिसु पन इकारागमेन व्यवहितत्ता न भवति. धातुप्पच्चयन्ततोपि अतीते ततवन्तुतावीति तप्पच्चयो. अबुभुक्खिति = बुभुक्खितो. एवं-जिघच्छितो, पिपासितो इच्चादि. एवं कत्तरि निट्ठानयो. अतीतेति वत्तते. भावकम्मेसु त. 606-558. अतीते काले गम्यमाने सब्बधातूहि तप्पच्चयो होति भाव कम्म इच्चेतेस्वत्थेसु. भावे ताव: के गे सद्दे-गायनं अगायित्थाति वा अत्थे तप्पच्चयो. सब्बत्थ गे गी. 607-610. गे इच्चेतस्स धातुस्स गी आदेसो होति सब्बत्थ तप्पच्चयतिप्पच्चयेस्वायं. तस्स गीतं गायनं गायितब्बाति वा गीति. भावे तप्पच्चयन्ता नपुंसका. कम्मणि तिलिङ्गा. नत गत्तविनामे-नच्चनं अनच्चित्थाति वा अत्थे तप्पच्चयो. पच्चयादनिट्ठा निपातना सिज्झन्ति. 608-573. ये इध सप्पच्चया सद्दा पच्चयेहि न निट्ठं गता ते निपातनतो सिज्झन्तीति धात्वन्तेन सह तप्पच्चयस्स च्चट्टादेसा. नच्चं, नट्टं. [SL Page 279] [\x 279/] Hasa hasane-हसनं = हसितं. इकारागमो. गमनं = गतं. एवं-ठितं, सयितं. वाधिकारस्स ववत्थितविभासत्ता वुद्धि. रुदि अस्सुविमोचने-अरुज्जित्थाति = रोदितं, रुण्णं वा इच्चादि. कम्मणि-अभिभूयित्थाति अभिभूतो कोधो भवता, अभिभूता, अभिभूतं. भास वियत्तियं वाचायं-अभासित्थ तेनाति भासितो, धम्मो, भासिता, गाथा, भासितं, सुत्तं. दिस उच्चारणे-चुरादित्ता णे. अदेसीयित्थाति = देसितो, धम्मो भगवता. इकारागमे कारितसरलोपो.व जि जये-अजीयित्थाति = जितो, मारो. नी पापुणने-अनीयित्थाति = नीता गाममजा, सुतो तया धम्मो, ञातो. सासु अनुसिट्ठिम्हि-अनुसासीयित्थाति अत्थे तप्पच्चयो. सासदिसतो तस्स रिट्ठो च. 609-574. सास दिस इच्चेतेहि धातूहि परस्स तप्पच्चयस्स रिट्ठा देसो होति चसद्देन तिस्स रिट्ठि च. दिसतो किच्चतकारतुं त्वादीनञ्च रट्ठरट्ठुंरट्ठुआदेसा च होन्ति. रादिलोपो अनुसिट्ठो सो मया, अनुसिट्ठा सा, अनुसिट्ठं. दिस पेक्खने-अदिस्सित्थाति दिट्ठम्मे रूपं. तिम्हि-अनुसासनमनुसिट्ठि, दस्सनं = दिट्ठि. किच्चादिसु-दस्सनीयं = दट्ठब्बं. दट्ठय्यं. पस्सितुन्ति = दट्ठुं गच्छति पस्सित्वा नेक्खम्मं दट्ठु दट्ठा. इकारागमेन अन्तरितस्स न भवति. यथा:अनुसासितं, अनुसासितब्बं, अनुसासितुं, अनुसासित्वा, दस्सितं इच्चादि. तुस पीतिम्हि-अतुस्सीति अत्थे कत्तरि तप्पच्चयो. तस्साति अधिकारो. सादिसन्तपुच्छभन्जहन्सादीहि ट्ठो. 610-575. आदिना सह वत्ततीति = सादि. सकारन्तेहि पुच्छ भनज हनस इच्चेवमादीहि च धातूहि परस्स अनन्तरितस्स तकारस्स सहादिब्यञ्जनेन धात्वन्तेन ट्ठादेसो होति. हन्सस्स सतिपि सन्तत्ते पुन गहणं क्वचि ट्ठादेसस्स अनिच्चतादीपनत्थं. तेन विद्धस्तो उत्रस्तोति आदिसु न होति. तुट्ठो santusito. [SL Page 280] [\x 280/] Bhasa bhassane-अभस्सीति = भट्ठो, भस्सितो. नस अदस्सने-नस्सीति = नट्ठो. दंस दंसने-अदंसित्थाति = दट्ठो सप्पेन, डसितो वा. क्वचि धातूति आदिना दस्स डत्तं. फुस फस्सने-अफुसीयित्थाति = फुट्ठो रोगेन, फुस्सितो. इसि इच्छायं-एसीयित्थाति = इट्ठो, इच्छितो, एसितो. मस आमसने-आमसीयित्थाति = आमट्ठो. वस सेचने-अवस्सिति = वट्ठो देवो, पविसित्थाति = पविट्ठो, उद्दीसीयित्थाति = उद्दिट्ठो. पुच्छ पुच्छने अपुच्छियित्थाति = पुट्ठो पञ्हं, पुच्छितो भज्ज पाके, भन्ज अवमद्दने वा-अभज्जित्थाति = भट्ठं, धञ्ञं. हन्स पीतिम्हि-अभंसीति = हट्ठो, पहट्ठो, पहंसितो. आदिसद्देन- यज देवपूजासङ्गतिकरणदानेसु इज्जित्थाति अत्थे तप्पच्चयो. तस्स ट्ठादेसो. यजस्स सरस्सी ट्ठे. 611-612. यज इच्चेतस्स धातुस्स सरस्स इकारादेसो होति ट्ठे परे. यिट्ठो मया जिनो. सज विस्सग्गे-संपुब्बो. संसज्जित्थाति = संसट्ठो तेन, विस्सट्ठो. मज सुद्धिम्हि-अमज्जिति = मट्ठो इच्चादि. किच्चतकारादिसु-तुस्सितब्बं = तोट्ठब्बं, फुसितब्बं = फोट्ठब्बं, पुच्छितुं = पुट्ठुं, यजितुं = यट्ठुं, अभिहरितुं = अभिहट्ठुं, तोसनं = तुट्ठि, फुसनं = फूट्ठि, एसनं = एट्ठि, वस्सनं = वुट्ठि, विस्सज्जनं = विस्सट्ठि इच्चादि. तस्स सादीति च वत्तते. भन्जतो ग्गो च. 612-579 भन्जतो धातुम्हा तप्पच्चयस्स सहादिब्यञ्जनेन ग्गो आदेसो च होति. भग्गो रागो tena. [SL Page 281] [\x 281/] Vasa निवासे-परिवसीयित्थाति = परिवुत्थो, परिवासो वुसितं, ब्रह्मचरियं. उत्तौत्थादेसा. वस अच्छादने-निवसीयित्थाति = निवत्थं, वत्थं. क्वचि धातूति आदिना सतकारसंयोगस्स त्थत्तं. एवं निवत्थब्बं. संस पसंसने-पसंसीयित्थाति = सत्थो, पसंसितो. पसंसनं = पसत्थि. बध बण्धने अबज्झित्थाति = बद्धो, रञ्ञा, अलभीयित्थाति = लद्धं, मे धनं धत्तदत्तानि. रभ राभस्से आरभीयित्थाति = आरद्धं, विरियं. दह भस्मीकरणे-अदय्हित्थाति = दड्ढं, वनं. अभुज्जित्थाति = भुत्तो: ओदनो. भुजादित्ता धात्वन्तलोपो द्वित्तञ्च. चज हानिम्हि-परिच्चजीयित्थाति = परिच्चत्तं, धनं. अमुच्चित्थाति = मुत्तो. सरो. वच वियत्तियं वाचायं-अवचित्थाति अत्थे तप्पच्चयो. अन्तो नो द्वि चाति अधिकारो. वच वा वु. 613-581. चतुप्पदमिदं. वच इच्चेतस्स धातुस्स वकारस्स उकारादेसो होति धात्वन्तो च चकारो नो होति तप्पच्चयस्स च द्विभावो होति. वाग्गहणमवधारणत्थं धात्वादिम्हि वकारागमो वुत्तमिदं गभवता, उत्तं वा. गुपादीनञ्च. 614-582. गुप इच्चेवमादीनं धातूनं अन्तो च ब्यञ्जनो नो होति परस्स तकारस्स च द्विभावो होति. गुप गोपने-सुगोपयित्थाति = सुगुत्तो, सुगोपितो. इकारेन व्यवहितत्ता न धात्वन्तलोपो. अञ्ञेसु चाति सुत्ते वाधिकारस्स ववत्थितविभासत्ता निट्ठातकारेपि क्वचि वुद्धि. गोपनं = गुत्ति. लिप लिम्पने-अलिम्पीयित्थाति = लित्तो, सुगण्धेन. तप सन्तापे-सन्तप्पीयित्थाति = santatto, tejena. [SL Page 282] [\x 282/] दीप दित्तिम्हि-आदिपियित्थाति = आदित्तो, अग्गिना रस्सत्तं. दीपनं = दित्ति. अप पापणे*-पापीयित्थाति = पत्तो, गामो. पापुणीति पत्तो, सुखं पापुणनं = पत्ति पत्तब्बं. मद उम्मादे-पमज्जीति = पमत्तो. सुप सयने असुपीति = सुत्तो इच्चादि. चर चरणे-अचरीयित्थाति चिण्णो, धम्मो. इण्णादेसो. चरितो वा. एवंव-पुण्णो, पूरितो. नुदक्खेपे = पनुज्जित्थाति = पनुण्णो, पनुदितो. दा दाने-आदीयित्थाति आदिण्णो, अत्तो वा. क्वचि धातूति आदिना दाससद्दस्स तकारो. रस्सत्तञ्च. भिदादितो इन्नान्नईणा वा. 615-584. भिद इच्चेवमादीहि धातूहि परस्स तप्पच्चयस्स इन्न अन्नईणादेसा होन्ति वा अन्तो च नो होति. ववत्थितविभासत्थोयं वासद्दो. सरलोपादि. भिद विदारणे-अभिज्जित्थाति = भिन्नो, घटो भवता. भिज्जति वा = भिन्नो, देवदत्तो. छिदि द्वेधाकरणे-अभिज्जित्थाति = छिन्नो,रुक्खो.अच्छिन्नं, चीवरं. उच्छिज्जिति = उच्छिन्नो. अदीयित्थाती = दिन्नो, सुङ्को. सद विसरणगत्यवसादनेसु-निसीदीति = निसिन्नो. खिद उत्तासने, खिद दीनभावे वा-अखिज्जिति = खिन्नो. अन्नादेसो. छद अपचारणे-अच्छादीयित्थाति = छन्नो. पटिच्छन्नं गेहं. पसीदीति = पसन्नो. पद गतिम्हि उपपज्जीति = उपपन्नो, झानं समापन्नो. रुदि अस्सुविमोचने-रुन्नो परलोपो. खी खये = ईणादेसो. अक्खीयीति = खीणो, दोसो. खीणा, जाति. खीणं, धनं. हा चागे क्ववि धातूति आदिना हादितो ईणे णकास्स नत्तं. पहीयित्थाति = पहीनो, किलेसो, परिहायीति = परिहीनो. *पापुणे-potthakesu. [SL Page 283] [\x 283/] आस उपवेसने-अच्छीति = आसीनो. ली सिलेसने-लीयिति = लीनो, निलीनो. जीयिति = जिनो चित्त मनुसोचति, जितो चा. वव दी खये-दीनो. पि तप्पने-पीनो. लु छेदने-लूयित्थाति = लुनो इच्चादि. वमु उग्गिरणे-वमीयित्थाति = वन्तं, वमितं, पक्कमादीहिन्तोति न्तादेसो. अगच्छीयित्थाति = गतो, गामो तया, गामं गतो वा. गमखनहनरमादीनमन्तोति धात्वन्तलोपो. अखञ्ञित्थाति = खतो, कूपो. उपहञ्ञित्थाति = उपहतं, चित्तं. अरमीति = रतो, अभिरतो. अमञ्ञित्थाति = मतो, सम्मतो. तनु वित्थारे-अतनित्थाति = ततं,विततं. यम उपरमे-नियच्छीति = नियतो. नो तम्हि तिम्हीति च वत्तते. रकारो च. 616-589. रकारो च धातूनमन्तभूतो नो होति तप्पच्चये तिप्पच्चये च परे. पकरीयित्थाति = पकतो, कटो भवता. कता मे रक्खा, कतम्मे पुञ्ञं. दो धस्स चाति एत्थ चसद्देन टो तस्स. यथा: सुकटं, दुक्कटं, पुरे अकरीयित्थाति = पुरक्खतो. पुरसमुपपरीहि करोतिस्स खकरा चा तप्पच्चयेसु चाति खकारो. पच्चयेहि सङ्गम्म करीयित्थाति = सङ्खतो, अभिसङ्खटो. उपकरीयित्थाति = उपक्खतो, उपक्खटो. परिकरीयित्थाति = परिक्खतो. तिप्पच्चये-पकरणं = पकति. सर गतिचिन्तायं-असरीति = सतो, विसरीति = विसटो, सरणं सरति वा एतायाति = सति, नीहरियित्थाति नीहटो. धर धारणे-उद्धरीयित्थाति = उद्धटो, अभरीयित्थाति = भतो, भरणं भरति एतायाति चा = भति. इकारागमयुत्तेसु गमितोति आदिसु धात्वन्तलोपे sampatte: [SL Page 284] [\x /] Lopoti vattate. नमकरानमन्तानं नियुत्ततम्हि. 617-619. नकारमकारककाररकारानं धात्वन्तानं लोपो न होति इकारागमयुत्ते तकारे परेति लोपाभावो. अगच्छि गमयित्थाति वा = गमितो, रमित्थाति = रमितो. एवं-वमितो, नमितो, सरितो, भरितो. सकि सङ्कायं-सङ्कितो. तथा: गमितब्बं, बनितब्बं, हनितब्बं, रमितब्बमिच्चादि. निधीयित्थाति = निहितो. क्वचि धातूति आदिना धास्स हि तप्पच्चये. एवं विहितो. कारिते अभावीयित्थाति अत्थे भावकम्मेसु त इति तप्पच्चयो. यथागममिकारोति इकारागमो सरलोपादि. भावितो मग्गो तेन, भावयितो. अपाचीयित्थाति = पाचितो, ओदनो देवदत्तेन. पाचयितो, पाचायितो, पाचापयितो. कम्मं कारीयित्थाति = कम्मं कारितो, कारयितो, कारापितो इच्चादि. भावकम्मेसु त इति एत्थ त इति योगविभागेन अचलनगतिभोजनत्थादिहि अधिकरणेपि तप्पच्चयो यथा: आस उपवेसने अधिकरणे:अच्छिंसु एत्थ तेति इदं तेसं आसिनं ठानं. भावे-इध तेहि आसितं. कम्मणि-अयं तेहि अज्झासितो गामो. कत्तरि-इध ते आसिता. तथा:अट्ठंसु एत्थाति इदं तेसं ठितं ठानं, इध तेहि ट्ठितं अयं तेहि अधिट्ठितो ओकासो, इध ते ठिता. निसीदिंसु एत्थाति इदं तेसं निसिन्नं ठानं, अयं तेसं निसिन्नकालो, इध ते निसिन्ना, निपज्जिंसु एत्थ तेति इदं तेसं निपन्नं ठानं, इध ते निपन्ना. या गतिपापणे-आयासुं ते एत्थाति अयं तेसं यातो: मग्गो. इध तेहि यातं, अयं तेहि यातो, मग्गो. इध ते याता. तथा: इदं तेसं गतट्ठानं, अयं तेसं गतकालो, इध तेहि गतं, अयं तेहि गतो गामो, इध ते गता. भुञ्जिंसु एतस्मिन्ति इदं तेसं भुत्तट्ठानं, अयं तेसं भुत्तकालो, इध तेहि भूत्तं, इध तेहि भुत्तो ओदनो, इध ते ओदनं भुत्ता पिविंसु ते एत्थाति इदं तेसं पीतट्ठानं,इध तेहि पीतं, इध तेहि पीता यागु, इध ते पीता. दिस्सन्ति एत्थाति इदं तेसं दिट्ठं ठानमिच्चादि. कत्तरि कितिति इतो मण्डूकगतिया कत्तरीति वत्तते. कम्मणि दुतियायं क्तो. 618-628. कम्मत्थे दुतियायं विभत्तियं विज्जमानायं धातूहि कत्तरिक्तप्पच्चयो होति. इदमेव चेत्थ वचनं ञापकं abhihite [SL Page 285] [\x 285/] कम्मादिम्हि दुतियादीनमभावस्स. दानं अदासीति अत्थे क्तप्पच्चयो. क्वचि धातूति आदिना पच्चयककारस्स लोपो. तस्स इन्ना देसो. दानं दिन्नो देवदत्तो. रक्ख पालने-सीलं अरक्खीति = सीलं रक्खितो, भत्तं अभुञ्जिति = भत्तं भुत्तो, गुरुंउपासीति = गुरुमुपासितो इच्चादि. भ्यादीहि मतिबुद्धिपूजादीहि च क्तो. 619-645. भी इच्चेवमादीहि धातूहि वतिबुद्धिपूजादीहि च क्तप्पच्चयो होति सो च भावकम्मेसु किच्चिक्तक्खत्थाति वुत्तत्ता भावकम्मेस्वेव भवति. भी भये-अभायित्थाति = भीतं भवता. सुप सये-असुपीयित्थाति = सुत्तं भवता. एवं-सयितं भवता. अस भोजने-असितं भवता, पचितो ओदनो भवता, इध मत्यादयो इच्छत्था, बुद्धिआदयो ञाणत्था. मन ञाणे-सं पुब्बो. बुधगमादित्थे कत्तरीति कत्तरितप्पच्चये सम्पत्ते इमिना कम्मणि क्तप्पच्चयो. गमखनाति आदिना धात्वन्तलोपो. रञ्ञा सम्मतो. कप्प तक्कने-सङ्कप्पितो. धर धारणे-चुरादित्ता ïevuddhiikÃrÃgamÃ. सरलोपादि. अवधारितो. बुध अवगमने-अबुज्झित्थाति = बुद्धो, भगवा महेसक्खेहि देवमनुस्सेहि. I अज्झयने-अधीयित्थाति = अधीतो. व I गतिम्हि-अभिसमितो. विद ञाणे-अवेदीयित्थाति = विदितो. व ञा अवबोधने-अञ्ञायित्थाति = ञातो. विध वेधने-पटिविज्झित्थाति = पटिविद्धो, धम्मो. तक्क वितक्के-तक्कितो. पूजनत्थेसु:-पूज पूजायं-अपूजीयित्थाति = पूजितो, भगवा. वाय सन्तानपूजनेसु = अपपुब्बो. अपचायितो. मान पुजायं-मानितो. [SL Page 286] [\x 286/] Ci caye-apacito. वण्द अभिवण्दने-वण्दितो. कर करणे-सक्कतो. सक्कार पूजायं-सक्कारितो इच्चादि. हुतो हुतावि हुतवा वुत्थो वुसित जिण्णको, पक्कं पक्कन्तको जातो ठितो रुळ्हो बुभुक्खितो. गीतं नच्चं जितो दिट्ठो फुट्ठो यिट्ठो च भग्गवा. वुत्तञ्च गुत्तो अच्छिन्नो पहीनो गमितो गतो. कतोभिसङ्खटो भुत्तं ठानं गुरामुपासितो, भीतञ्च सम्मतो बुद्धो पूजितोतीतकालिकं. अतीतकालिकप्पच्चयन्तनयो. 0 पुञ्ञानि कातुमिच्छि इच्छति इच्छिस्सतीति वा विग्गहो:- इच्छत्थेसु समानकत्तुकेसु तवेतुं वा. 620-563. इच्छा अत्थो येसं ते = इच्छत्था. तेसु इच्छत्थेसु धातुसु समानकत्तुकेसु सन्तेसु सब्बधातूहि तवे तुं इच्चेते पच्चयो होन्ति वा. तवेतुं वाति योगविभागेन तदत्थकिरियाय च. ते च कित कत्ता कत्तरि होन्ति. करोतिस्स वाति च वत्तते. तवेतूनादिसु का. 621-597. तचे तुन इच्चेवमादिसु पच्चयेसु परेसु करोतिस्स धातुस्स कादेसो होति वा. आदिसद्देन तुं तून त्वा तब्बेसु च. तद्धितसमासकितका नामंचातवेतूनादिसु चाति एत्थ अतवेतूनादिसु इति नामव्यपदेसस्स निसेधतो तदन्तानं निपातत्तं सिद्धम्भवति. ततो निपातत्ता तवेतूनमन्ततो [SL Page 287] [\x 287/] सब्बासमावुसोति आदिना विभत्तिलोपो. सो पुञ्ञानि कातवे इच्छति, कातुमिच्छति. कादेसाभावे-तुंतूनतब्बेसु वाति रकारस्स तत्तं. कत्तुं कामेतीति = कत्तुकामो. अभिसङ्खरितुमाकङ्खति. तथा: सङम्मं सोतवे, सोतुं, सुणितुं वा पत्थेति. एवं-अनुभवितुं, पचितुं, गन्तुं, गमितुं, खन्तुं, खणितुं, खमितुं, हन्तुं, हनितुं, मन्तुं, मनितुं, हरितुं, अनुस्सरितुमिच्छति. एत्थ इकारयुत्ततम्हि नमकरानमिच्चादिना पटिसिद्धत्ता न धात्वन्तलोपो. तथा: तुदितुं, पविसितुं, उद्दिसितुं, होतुं, सयितुं, नेतुं, जुहोतुं, पजहितुं, पहातुं, दातुं, रोद्धुं, रुण्धितुं. तुंतुनादिसुपि योगविभागेन कत्तरि विकरणप्पच्चया, सरलोपादि च भोत्तुं, भुञ्जितुं, छेत्तुं, छिण्दितुं, सिब्बितुं. बोद्धुं, बुज्झितुं, जायितुं, जनितुं, जेतुं, जिनितुं, पत्तुं, पापुणितुं, केतुं, किणितुं, विनिच्छेतुं, विनिच्छितुं, ञातुं, जानितुं, गहेतुं, गण्हितुं, चोरेतुं, चोरयितुं, पालेतुं, पालयितुं. कारिते भावेतुं, भावयितुं, कारेतुं, कारयितुं, कारापेतुं, कारापयितुं इच्छति इच्चादि. तवेतुं वाति योगविभागेन किरियत्थकिरियायञ्च गम्ममानायं तुम्पच्चयो. यथा: सुबोद्धुं वक्कामि, भोत्तुं वजति. भोजनाय वजतीति अत्थो. एवं-दट्ठुं गच्छति, गन्तुमारभति, गन्तुं पयोजयति, दस्सेतुमाह इच्चादि. तुमिति वत्तते अरहसक्कादिसु च. 622-564. अरहसक्कभब्बानुच्छविकानुरूप इच्चेवमादिस्वत्थेसु पयुज्जमानेसु सब्बधातूहि तुंपच्चयो होति, चसद्देन कालसमयवेलासुपि. निण्द गरहायं-को तं निण्दितुमरहति, राजा अरहसि भवितुं, अरहो भवं वत्तुं, सक्का जेतुं धनेन वा, सक्का लद्धुं, कातुं सक्खिस्सति, भब्बो नियामं ओक्कमितुं, अभब्बो कातुं, अनुच्छविको भवं दानं पटिग्गहेतुं, इदं कातुं अनुरूपं, दानं दातुं युत्तं. दातुं वत्तुञ्च लभति, एवं वट्टति भासितुं, छिण्दितुं न च कप्पति इच्चादि. तथा: कालो भुञ्जिंतु, समयो भुञ्जितुं, वेला भुञ्जितुं. [SL Page 288] [\x 288/] Tumiti vattate. Pattavacane alamatthesu ca. 623-565. Alamatthesu pattavacane satipi सब्बधातूहि तुंपच्चयो होति. अलं सद्दस्स अत्था = अलमत्था, भूसनपरियत्तिनिवारणा. तेसु अलमत्थेसु. पत्तस्स वचनं = पत्तवचनं, सम्पत्तवचनं. अलमेव दानानि दातुं, अलमेव पुञ्ञानि कातुं. सम्पत्तमेव परियत्तमेवाति अत्थो. कत्वा कम्मं अगच्छि गच्छति गच्छिस्सतीति वा अत्थे:- पुब्बकालेककत्तुकानं तूनत्वानत्वा वा. 621-566. पुब्बकालोति पुब्बकिरिया. एको कत्ता येसं ते = एक कत्तुका. तेसं एककत्तुकानं समानकत्तुकानं धातूनमन्तरे पुब्बकाले वत्तमाना धातुम्हा तून त्वान त्वा इच्चेते पच्चया होन्ति वा. वासद्दस्स ववत्थितविभासत्ता तूनप्पच्चयो कत्थचियेव भवति. ते च कित्सञ्ञत्ता एककत्तुकानन्ति वुत्तत्ता च कत्तरियेव भवन्ति. तूने-तवेतूनादिसु काति कादेसो. निपातत्ता सिलोपो. सो काकून कम्मं गच्छति. अकातून पुञ्ञं किलमिस्सन्ति सत्ता. त्वानत्वासु-रकारो चाति धात्वन्तलोपो. कम्मं कत्वा न भद्रकं, दानादीनि पुञ्ञानि कत्वा सग्गं गच्छन्ति अभिसङ्खरित्वा, करित्वा. तथा.सिब्बित्वा, जायित्वा, जानित्वा, धम्मं सुत्वा, सुत्वान धम्मं मोदति, सुणित्वा, पत्वा, पापुणीत्वा, किणित्वा, छेत्वा, छिनित्वा, छित्वा, चोरेत्वा, चोरयित्वा, पूजेत्वा, पूजयित्वा, तथा: मेत्तं भावेत्वा, भावयित्वा, विहारं कारेत्वा, कारयित्वा, कारापेत्वा, कारिपयित्वा सग्गं गमिस्सन्ति इच्चादि. पुब्बकालेति किमत्थं?-पठति, पचति. एककत्तुकानन्ति कि?-भुत्ते देवदत्ते यञ्ञदत्तो वजति. अपत्वान नदिं पब्बतो, अतिक्कम्म पब्बतं नदीति आदिसु पन सब्बत्थ भवतीति सम्बण्धतो एककत्तुकता पुब्बकालता ca gamyate. [SL Page 289] [\x 289/] वाति वत्तते. सब्बेहि तूनादीनं यो. 625-599. सब्बेहि सोपसग्गानुपसग्गेहि धातूहि परेसं तूनादीनं पच्चयानं यसद्दादेसो होति वा. वण्द अभिवण्दने-अभि पुब्बो. त्वाप्पच्चयस्स यो. इकारागमो च. अभिवण्दिय भासिस्सं, अभिवण्दित्वा, वण्दिय, वण्दित्वा तथा: अभिभुय्य. वित्तरस्सत्तानि. अभिभवित्वा, अभिभोत्वा. सि सेवायं-क्वचि धातूति आदिना इकारस्स आत्तं. निस्साय, निस्सित्वा. भज सेवायं-यथा कत्तरि चाति पुब्बरूपत्तं. विभज्ज, विभजिय, विभजित्वा. दिस अतिसज्जने-उद्दिस्स, उद्दिसिय, उद्दिसित्वा, पविस्स, पविसिय, पविसित्वा. नि पापणे*-उपनीय, उपनेत्वा, अतिसेय्य, अतिसयित्वा, ओहाय, ओहित्वा, जहित्वा, हित्वा, आदाय, आदियित्वा. दिवादितो योति यप्पच्चयो. क्वचि धातूति आदिना धात्वन्तस्सिकारो च. दत्वा, दत्वान, पिधाय, पिदहित्वा, भुञ्जिय, भुञ्छित्वा, भोत्वा, विचेय्य, विचिनित्वा, विञ्ञाय, विजानित्वा, ञत्वा. यथागमं तूनादिसूति च वत्तते. दधन्ततो यो क्वचि. 626-608 दकारधकारन्तेहि धातूहि यथागमं यकारागमो होति. क्वचि तुनादिसु पच्चयेसु परेसु यवतो दकारस्स जकारो. समापज्जित्वा, उप्पज्जित्वा, भिज्जित्वा, छिज्जित्वा गतो. बुध अवगमनेव-यथा कत्तरि चाति सधात्वन्तस्स यकारस्स चवग्गो. बुज्झिय, बुज्झित्वा, विरज्झिय, विरज्झित्वा, रुण्धिय, रुण्धित्वा. तूनादीनन्ति अधिकारो वाति च. चनन्तेहि रच्च. 627-600. चकारनकारन्तेहि धातूहि परेसं तूनादीनं पच्चयानं रच्चादेसो होति वा. * पापुणे - सब्बेसु रच्चं - bahusu. [SL Page 290] [\x 290/] रच्चाति yogavibhÃgenä¤asmÃpi. ववत्थितविभासत्थोयं वासद्दो. रादिलोपो. विच विवेचने-विपुब्बो. विविच्च, विविच्चित्वा. यो क्ववीति योगविभागेन यकारागमो. पच पाके-विपच्च, विपच्चिय, विपच्चित्वा, विमुच्च, विमुच्चित्वा, विमुञ्चिय, विमुञ्चित्वा, मुत्वा. हन हिंसागतिसु-आहच्च, उपहच्च, आहन्त्वा, उपहन्त्वा. वाति किं? अवमञ्ञ, अवमञ्ञित्वा, मन्त्वा न्यस्सञकारो. I गतिम्हि-योगविभागेन रच्चादेसो. पटिच्च, अवेच्च, उपेच्च, उपेत्वा. कर करणे-सक्कच्च, अधिकिच्च. इकारागमो. करिय. दिस पेक्खने- दिसा स्वानस्वान्तलोपो च. 628-601 दिस इच्चेताय धातुया परेसं तूनादीनं पच्चयानं स्वानस्वा इच्चादेसा होन्ति वा धात्वन्तस्स लोपो च. दिस्वानस्स एतदहोसि, चक्खुना रूपं दिस्वा. वाति किं? नेक्खम्मं दट्ठु, दट्ठा, पस्सिय, पस्सितून, पस्सित्वा. अन्तग्गहणमन्तलोपग्गहणञ्चानुवत्तते. महदभेहि म्मय्हज्जब्भद्धा च. 629-602. महदह इच्चेवमन्तेहि धातूहि परेसं तूनादीनं पच्चयानं यथाक्कमं mama yha jja bbha द्धा इच्चेते आदेसा होन्ति वा धात्वन्तलोपो च. मकारन्तेहि ताव-आगम्म, आगन्त्वा. कमु पदवीक्खेपे = ओक्कम्म, ओक्कमित्वा, निक्खम्म, निक्खमित्वा, अभिरम्म, अभिरमित्वा. हकारन्तेहि:-पग्गय्ह, पग्गण्हित्वा, पग्गहेत्वा. मुह वेचित्ते-सम्मुय्ह, सम्मुय्हित्वा. यकारागमो.आरुय्ह, आरुय्हित्वा, ओगय्ह, ओगहेत्वा. दन्तेहि:- उप्पज्ज, उप्पज्जित्वा, पमज्ज, पमज्जित्वा. [SL Page 291] [\x 291/] Chidi द्वेधाकरणे-अच्छिज्ज, छिज्ज, छिज्जित्वा, छिण्दिय, छिण्दित्वा, छेत्वा. भकारन्तेहि:- रभ राभस्से-आरब्भ कथेसि, आरद्धा, आरभित्वा. लभ लाभे-उपलब्भ, उपलद्धा, लद्धा, सद्धं पटिलभित्वा, पुञ्ञानि करोन्ति इच्चादि. तूनादिप्पच्चयन्तनयो. वत्तमाने मानन्ता. 630-567. आरद्धो अपरिसमत्तो अत्थो वत्तमानो. तस्मिं वत्तमाने काले गम्ममाने सब्बधातूहि मान अन्त इच्चेते पच्चया होन्ति. ते च कित्सञ्ञत्ता कत्तरि कितिति कत्तरि भवन्ति. अन्तमानप्पच्चयानञ्चेत्थ परसमञ्ञा पयोगेति परसमञ्ञावसेन परस्सपदत्तनोपदसञ्ञत्ता त्यादिसु विय मानन्तेसु च विकरणप्पच्चया भवन्ति. तेनेव मानप्पच्चयो अत्तनोपदानि भावे च कम्मणी ति भावकम्मेसुपि होति. तस्स च अत्तनोपदानि परस्स पदत्तन्ति क्वचि अन्तप्पच्चयादेसो च. गमु सब्ब गतिम्हिव-गच्छतीति अत्थे अन्तप्पच्चयो. भूवादितो अ इति अप्पच्चयो. गमिस्सन्तोच्छो वा सब्बासूति धात्वन्तस्स च्छादेसो. सरलोपादि नामव्यपदेसे स्यादुप्पत्ति. गच्छन्त सि इतीध:- वाति वत्तमाने सिम्हि गच्छन्तादीनंन्तसद्दो अं इति न्तस्स अमादेसो. वासद्दस्स ववत्थितविभासत्ता एकारोकारपरस्स न भवति. सरलोपादि. सो पुरिसो गच्छं गच्छन्तो गण्हाति. सेसं गुणवन्तुसमं. इत्थियं-नदादितो वा ईति ईप्पच्चयो. सेसेसु न्तुवाति न्तुव्यपदेसे वाति अधिकिच्चि न्तुस्स तमीकारेति तकारे सरलोपसिलोपा. सा कञ्ञा गच्छती गच्छन्ती इच्चादि इत्थिसद्दसमं. नपुंसके-पुरे विय न्तस्स अमादेसो. तं चित्तं गच्छं गच्छन्तं, गच्छन्तानि इच्चादि पुल्लिङ्गसमं. [SL Page 292] [\x 292/] तथा गच्छतीति अत्थे मानप्पच्चयो अप्पच्चयो च्छादेसादि च. सो गच्छमानो गण्हाति, ते गच्छमाना इच्चादि पुरिससद्दसमं. सा गच्छमाना, ता गच्छमाना गच्छमानायो इच्चादि कञ्ञासद्दसमं. गच्छमानं, गच्छमानानि इच्चादि चित्तसद्दसमं. गम्मतीति अत्थे अत्तनोपदानि भावे च कम्मणीति कम्मणि मानप्पच्चयो भावकम्मेसु योति यप्पच्चयो इवण्णागमो वाति इकारागमो च्छादेसो च. सो तेन गच्छियमानो, सा गच्छियमाना, तं गच्छियमानं. च्छादेसाभावे - पुब्बरूपञ्चाति यकारस्स मकारो. धम्मो अधिगम्ममानो हिताय भवति, अधिगम्ममाना. अधिगम्ममानं. तथा: मह पूजायं-महतिति = महं महन्तो, महती महन्ती, महं महन्तं, महमानो, महमाना, महमानं. कम्मणि-यम्हि दाधामाठाहापामहमथादीनमी इति धात्वन्तस्स अकारस्स ईकारो महीयमानो, महीयमाना, महीयमानं. एवं चरतीति = चरं, चरन्ती, चरन्तं, चरमानो, चरीयमानो. पवतीति = पचं, पचन्ती, पचन्तं, पचमानो, पच्चमानो. तस्स चवग्ग इच्चादिना चवग्गत्तं द्वित्तञ्च. भू सत्तायं-भवतीति अत्थे अन्तप्पच्चयो. अप्पच्चयवुद्धि अवादेसादि सो भवं भवन्तो. इत्थियं ईप्पच्चयो भवतो भोतोति भोतादेसो. भोती, भोती भोतियो. नपुंसके भवं भवन्तं, भवन्तानि. अभिभवमानो. भावे, भूयमानं. कम्मणि, अभिभूयमानो. जर वयोहानिम्हि जरमरानन्ति आदिना जरजियादेसा. जीरतीति = जीरं, जीरन्ती, जीरन्तं, जीरमानो, जीरियमानो, जीयं, जीयन्ति, जीयन्तं, जीयमानो - जीय्यमानो वा. मर पाणचागे-क्ववि धातूति आदिना एकस्स यकारस्स लोपो मरतीति = मीयं, मीयन्ती, मीयन्तं, मीयमानो, मिय्यमानो, मर, मरन्ती, मरन्तं, मरमानो, मरियमानो, लभं, लभन्ती, लभन्तं, लभमानो, लब्भमानो, वहं. वहन्ती, वहन्तं, वहमानो, वुय्हमानो. इसूयमानमन्तो च्छो वाति च्छादेसो. इच्छतीति = इच्छं, इच्छन्ती, इच्छन्तं, इच्छमानो, इच्छियमानो, [SL Page 293] [\x 293/] इस्समानो. दिसस्स पस्सदिस्सदक्खा वाति पस्सादिआदेसो पस्सतीति = पस्सं, पस्सन्ती, पस्सन्तं, पस्समानो, पस्सीयमानो, दिस्समानो, दिस्सन्तो. मानस्स अन्तादेसो, दिस्सं,दिस्सन्ती, दिस्सन्तं, दक्खं, दक्खन्ती, दक्खन्तं, दक्खमानो दक्खियमानो इच्चादि. तुद व्यथने-तुदतीति = तुदं, तुदन्ती, तुदन्तं, तुदमानो, तुज्जमानो. पविसतीति = पविसं, पविसन्ती, पविसन्तं, पविसमानो, पविसियमानो इच्चादि. हू भू सत्तायं = अप्पच्चयलोपो पहोतीति = पहोन्तो, पहोन्ति, पहोन्तं, पहूयमानं तेन सेतिति = सेन्तो. सेन्ती, सेन्तं, सेमानो, सयं, सयन्ती, सयन्तं. सयमानो, सयानो वा. मानस्स आनादेसो. अतिसीयमानो. अस सब्भावे-सब्बत्थासस्सादिलोपो चाति अकारलोपो. अत्थिति = सं, सन्तो, सती, सन्ती, सन्तं, समानो, समाना, समानं. हा गतिनिवुत्तिम्हि-वाति वत्तमाने:-ठा तिट्ठोति तिट्ठा देसो तिट्ठं, तिट्ठन्ती, तिट्ठन्तं, तिट्ठमानो तिट्ठाभावे-क्वचि धातूति आदिना ठातो हकारागमो रस्सत्तञ्च उपट्ठहं, उपट्ठहन्ती, उपट्ठहन्तं, उपट्ठहमानो, ठीयमानं, तेन उपट्ठियमानो, उपट्ठिहियमानो. पा पाने-पा पिबोति पिबादेसो. पिबतिति = पिबं, पिबन्ती, पिबन्तं, पिबमानो क्वचि धातूति आदिना बकारस्स वत्तं. पिवं पिवन्ती, पिवन्तं, पिवमानो, पीयमानो, पीयमाना, पीयमानं, इच्चादि. हु दानादानहव्यपदानेसु-अप्पच्चये पुरे विय द्विभावादि जुहोतीति = जुहं, जुहन्ती, जुहन्तं, जुहमानो, हूयमानो एवं-जहं, जहन्ती, जहन्तं, जहमानो, जहीयमानो, दकातीति ददं, ददन्ती, ददन्तं, ददमानो. द्वित्ताभावे-दानं देन्तो, देन्ती, देन्तं, दीयमानो. रुधि आवरणे-रुधादितो निग्गहीत पुब्बञ्चाति अप्पच्चयनिग्गहीतागमा रुण्धतीति = रुण्धं, रुण्धतीति, रुण्धन्तं, रुण्धमानो, रुज्झमानो भुञ्जतीति = भुञ्जं, भुञ्जन्ती, भुञ्जन्तं, भुञ्जमानो, भुज्जमानो इच्चादि. [SL Page 294] [\x 294/] Divu कीळायं-दिवादितो योति यप्पच्चयो. यथा कत्तरिचाति पुब्बरूपत्तं बत्तञ्च. दिब्बतीति = दिब्बं, दिब्बन्ती, दिब्बन्तं, दिब्बमानो एवं - बुज्झतीति = बुज्झं, बुज्झन्तो, बुज्झमानो. चवग्गादेसो. जनी पातुभावे - छनादीनमाति योगविभागेन आत्तं जायतीति = जायं, जायमानो, जञ्ञमानो. सु सवणे - स्वादितोति आदिना णु णा उणा च. सुणातीति = सुणं, सुणमानो, सूयमानो, सुय्यमानो वा. पापुणातीति = पापुणं, पापुणमानो, पापियमानो, कीयमानो, विनिच्छिनातीति = विनिच्छिनं, विनिच्छिनमानो, विनिच्छियमानो. वनं, चीयमानो. जानातिति = जानं, जानमानो, जादेसो. ञायमानो. गण्हातीति = गण्हं, गण्हमानो, गय्हमानो. कर करणे - करोतीति अत्थे वत्तमाने मानन्ताति अन्तप्पच्चयो. तनादितो ओयिराति o. तस्स वाति अधिकिच्च उत्तमोकारोति उत्तं. करस्स कारो चाति अकारस्सुकारो यवकारा चाति उकारस्स सरे वत्तं द्वित्ते बो वस्साति बकारद्वयं क्वचि धातूति आदिना रकारलोपो. सो कुब्बं, कुब्बन्तो, कुब्बती, कुब्बन्ती, कुब्बन्तं. उत्ताभावे-कम्मं करोन्तो, करोन्ती, करोन्तं. माने उत्तद्वयं. कुरुमानो, कुरुमाना, कुरुमानं, कुब्बानो वा. कम्मणि-कयिरमानो, करीयमानो वा इच्चादि. चुर थेय्ये - चुरादितो णेणया. Coretiti = corento, corentÅ, corentaæ, चोरयं, चोरयती, चोरयन्तं, चोरयमानो, चोरियमानो. पालेतीति = पालेन्तो, पालेन्ती, पालेन्तं, पालयं, पालयन्तं, पालयमानो, पालियमानो इच्चादि. कारिते - भावेतीति = भावेन्तो, भावेन्ती, भावेन्तं, भावयं, भावयन्ती, भावयन्तं, भावयमानो, भावियमानो. कारेतिति = कारेन्तो, कारेन्ती, कारेन्तं, कारयं कारयन्ती, कारयन्तं, कारयमानो, कारियमानो, कारापेन्तो, कारापेन्ती, कारापेन्तं, कारापयं, कारापयन्ती, कारापयन्तं, कारापयमानो, कारापियमानो इच्चादि. वत्तमानकालिक मानन्तप्पच्चयन्तनयो. [SL Page 295] [\x 295/] कालेति अधिकारो. भविस्सति गमादीहि णीघिण्. 631-653. भविस्सति काले गम्ममाने गमादिहि धातुहि णीघिण् इच्चेते पच्चयो होन्ति. णकारा वुद्धत्था. आयति गमनं सीलमस्साति अत्थे णी. वूद्धिणलोपा. गामी, गामीनो, आगामी कालो. घिण्पच्चये - क्वचि धातूति आदीना घलोपो. गामं गामी, गामी गामयो. भज सेवायं - आयति भजितुं सीलमस्साति = भाजी, भाजी. न कगत्तं चजाति योगविभागेन निसेधतो सचजानं कगाणानुबण्धेति गत्तं न भवति. सु गतिम्हि-कारिते वुद्धि आवादेसो च. आयति पस्सवितुं सीलमस्साति = पस्सावी, पस्सावि. आयति पट्ठानं गमनं सीलमस्साति = पट्ठायी, पट्ठायि. आकारन्तानमायोति आयादेसो. भविस्सतीति अधिकारो. किरियायं णवुतवो. 632-654. किरियायं किरियत्थायं गम्ममानायं धातूहि ण्वु तु इच्चेते पच्चया होन्ति भविस्सति काले. ण्वुम्हि णलोपवुद्धिअकादेसा. करिस्सं वजतीति = कारको वजति. तुम्हि करस्स च तत्तं तुस्मिन्ति तकारो सेसं कत्तुसमं. कत्ता वजति, कत्तुं वजतीति अत्थो एवं-पचिस्सं वजतीति = पाचको वजति, पचिता वजति. भुञ्जिस्सं वजतीति = भुञ्जको वजति, भोत्ता वजति इच्चादि. कम्मणि णो. 633-656. कम्मस्मिं उपपदे धातूहि णप्पच्चयो होति भविस्सति काले णलोपवुद्धि. नगरं करिस्सतीति = नगरकारो वजति. लू छेदने - सालिं लविस्सतीति = सालिलावो वजति. वप बीजसन्ताने-धञ्ञं वपिस्सतिति = धञ्ञवापो वजति, भोगं ददिस्सतीति = भोगदायो वजति, सिण्धुं पिविस्सतिति = सिण्धुपायो वजति इच्चादि. [SL Page 296] [\x 296/] कम्मणीति वत्तते. सेसे स्सन्तुमानाना. 634-657. कम्मस्मिं उपपदे सेसे अपरिसमत्तत्थे धातुहि स्सं न्तुमान आन इच्चेते पच्चया होन्ति भविस्सति काले गम्ममाने. ते च कितकत्ता कत्तरि भवन्ति. कम्मं करिस्सतीति अत्थे स्संपच्चयो. इकारागमो. सिलोपो. कम्मं करिस्सं वजति. सापेक्खत्ता न समासो. न्तुप्पच्चयो. तनादितो ओयिराति o. सिम्हि वाति न्त्वन्तस्स अत्तं. कम्मं करिस्सतीति = कम्मं करोन्ता वजति, कम्मं करोन्ता वजन्ति इच्चादि गुणवन्तुसमं. अथवा भविस्सति गमादीहि णिघिणिति एत्थ भविस्सतीति वचनतो स्सन्तु इति एकोव पच्चयो दट्ठब्बो. ततो सिम्हि वाति अत्तं. न्तसद्दो अमिति योगविभागेन अमादेसो सिलोपो. करिस्सं करिस्सन्तो, करिस्सन्ता, करिस्सन्तं, करिस्सन्ते, करिस्सता करिस्सन्तेन, करिस्सन्तेहि, करिस्सतो करिस्सन्तस्स, करिस्सतं करिस्सन्तानं, करिस्सति करिस्सन्ते, करिस्सन्तेसूति आदि गुणवन्तु सदिसं नेय्यं. मानम्हि ओकाराकारानमुत्तं. कम्मं करिस्सतीति = कम्मं कुरुमानो कम्मं करानो वजति. एवं-भोजनं भुञ्जिस्सतीति = भोजनं भुञ्जिस्सं वजति, भोजनं भुञ्जन्तो भुञ्जमानो भुञ्जानो वजति. सब्बत्थ कत्तरि न्तुमानेसु सकसकविकरणप्पच्चयो कातब्बो. खादनं खादिस्सतीति = खादनं खादिस्सं वजति, खादनं खादन्तो, खादनं खादमानो, खादनं खादानो वजति. मग्गं चरिस्सतिति = मग्गं चरिस्सं, मग्गं चरन्तो, मग्गं चरमानो, मग्गं चरानो वजति. भिक्ख आयाचने - भिक्खं भिक्खिस्सतीति = भिक्खं भिक्खिस्सं चरति, भिक्खं भिक्खन्तो, भिक्खं भिक्खमानो, भिक्खं भिक्खानो चरति इच्चादि. अनागतकालिकप्पच्चयन्तनयो. अथ उणादयो वुच्चन्ते धातुयाति अधिकारो. काले वत्तमानातीते ण्वादयो. 635-652. अतीते काले वत्तमाने च गम्ममाने धातूहि णुप्पच्चयो होति आदिसद्देन यु क्त मी इच्चादयो ca honti. [SL Page 297] [\x 297/] Kara करणे अकासि करोतीति वा अत्थे णुप्पच्चयो. णलोपो वुद्धि कारु, सिप्पी कारू कारवो. चा गतिगण्धनेसु* - अवायि वायतीति वा = वायु. आयादेसो. सद अस्सादने - अस्सादीयतीति = सादु. राध साध संसिद्धिम्हि - साधीयति अनेन भितन्ति = साधु. बण्ध बण्धने - अत्तनि परं बण्धतिति = बण्धु. चक्ख वियत्तियं वाचायं - चक्खतिति = चक्खु. I गतिम्हि - एन्ति गच्छन्ति पवत्तन्ति सत्ता एतेनाति = आयु. दर विदारणे - दरीयतीति = दारु, कट्ठं. सनु दाने - सनेतीति = सानु, पब्बतेकदेसे. जनीयतीति = जाणु, जङ्घासण्धि चरीयतीति = चारु, दस्सनीयो. रह चागे - रहीयतीति = राहु. असुरिण्दो. तर तरणे - तालु. लो रस्स. मरादीनं पनेत्थ णुम्हि घटादीनं वाति एत्थ वासद्देन न वुद्धि. मरु तरु तनु धनु हनु मनु असु चसु इसु पटु गरु इच्चादि. वदि हिलादने - युप्पच्चयो. नुदादीहि युण्वूनमनाननाकाननका सकारितेहि चाति अनादेसो निग्गहीतागमो च. चण्दनं. भवन्ति एत्थाति = भुवनं. झलानमियुवा सरे वाति उवादेसो. किर विक्खेपे - किरणो, विचक्खणो. कम्पनं करोतीति = करुणा. अकारस्सुत्तं. क्तप्पच्चये कलोपो. अभवि भवतीति वा = भूतं, यक्खादि भूतानि वायतीति = वातो, तायतीति = तातो मिम्हि - भवन्ति एत्थाति = भूमि, नेतीति = नेमि इच्चादि. ब्यदीहि मन् म च तो वा. 636-629. खी भी सु रु हु वा धु हि लू पी अद इच्चेवमादीहि धातूहि मन् पच्चयो होति मस्स च तो होति वा. अदधातुपरस्सेव मकारस्स तकारता, तदञ्ञतो न होतायं ववत्थितविभासतो. खी खये - खीयन्ति एत्थ उपद्दवूपसग्गादयोति अत्थे मन् पच्चयो. क्वचि धातूति आदिना नलोपो अञ्ञेसु चाति वुद्धि. खेमो. * बण्धनेसु - pà [SL Page 298] [\x 298/] तथा: भी भये - भायन्ति एतस्माति = भीमो. वाधिकारतो न वुद्धि. सु अभिसवो - सवतीति = सोमो. रु गतिम्हि - रोमो. हू दानादानभव्यपदानेसु - हूयतिति = होमो. वा गतिगण्धनेसु - वामो. धू कम्पने - धुनातीति = धूमो. हि गतिम्हि - हिनोतिति = हेमो. लू छेदने - लूयतीति = लोमो. पी तप्पने - पीननं = पेमो. अद भक्खणे - अदतीति अत्थे मन्. मस्स च वा तकारो. तो दस्साति तकारो. अत्ता, आतुमा. क्वचि धातूति आदिना अदस्स दीघो उकारागमो च. या पापणे - यामो. वाति वत्तमाने:- समादीहि थमा. 637-630 सम दम दर रह सप वस यु दु हि सि दा सा ठा भस बह उसु इच्चेवमादीहि धातूहि थ म इच्चेते पच्चयो होन्ति वा. सम उपसमे - क्वचिग्गहणाधिकारा न धात्वन्तलोपो. किलेसे समेस्सतिति = समथो, समाधि. एवं - दमनं = दमथो. दर दाहे - दरणं = दरथो, परिदाहो. रह उपादाने - रहीयतिति = रथो. क्वची धातूति आदिना हलोपो. सप अक्कोसे - सपनं = सपथो. वस निवासे - आवसन्ति एतस्मिन्ति = आवसथो. यु मिस्सने - यूथो. दीघो. दु गतिवुद्धिम्हि - दवति वड्ढतीति = दुमो. हिनोतिति = हिमो, उस्सावो. सि बण्धने - दीघो. सीयतिति = सीमो, सीमा. दा अचखण्डने - दामो. सा सामत्थे - सामो. हा गतिनिवुत्तिम्हि - थामो. हस्स थत्तं. [SL Page 299] [\x 299/] Bhasa भस्मीकरणे - भस्मा. ब्रह्मादित्ता स्या चाति आत्तं. बह वुद्धिम्हि - ब्रह्मा. ब्रह्मत्तादिसुत्ते निपातनतो ब्रो बस्स. उसु दाहे - उस्मा इच्चादि. मसुस्स सुस्स च्छरच्छेरा. 638-632. मसु इच्चेतस्स धातुस्स सुस्स च्छरच्छेर इच्चेते आदेसा होन्ति. मसु मच्छेरे - क्विप्पच्चयो. च्छरच्छेरादेसा. मच्छरो, मच्छेरो. च्छरच्छेराति वत्तते. आपुब्बचरस्स च. 639-633. आपुब्बस्स चर इच्चेतस्स धातुस्स च्छरच्छेरादेसा होन्ति. चसद्देन च्छरियादेसो च. भुसो चरितन्ति अत्थे क्विप्पच्चयो. च्छरियादिआदेसा. रस्सत्तं अच्छरियं, अच्छेरं, अच्छरा. अच्छरं पहरितुं युत्तन्तिपि अच्छरियं. अलकलसलेहि लया. 640-634. अल कल सल इच्चेतेहि धातूहि ल य इच्चेते पच्चया होन्ति. अल परिसमत्तिम्हि - अल्लं, अल्यं. कल सङ्ख्याने - कल्लं, कल्यं. सल हुल पद गतिम्हि - सल्लं, सल्यं. कलसलेहीति वत्तते. याणलाणा. 641-635. तेहि कल सल इच्चेतेहि धातूहि याणलाणप्पच्चया होन्ति. कल्याणं, पटिसल्याणं, कल्लाणो, पटिसल्लाणो. यदा पन ली सिलेसनेति धातु तदा पटिसंलयणं पटिसल्लाणन्ति युप्पच्चयेन सिद्धं. उपसग्गन्तस्स निग्गहीतस्स लत्तं. रहादितो परत्ता नस्स णत्तं. एकारस्स क्वचि धातूति आदिना आत्तञ्च. [SL Page 300] [\x 300/] Mathissa thassa lo ca. 642-636. Matha iccetassa धातुस्स थस्स लादेसो होति. चसद्देन लप्पच्चयो मथ विलोटने - मल्लो. सो एव मल्लको. यथा: हीनको. किच्चाति वत्तते. अवस्सकाधमिणेसु णी च. 643-638. अवस्सक अधमिण इच्चेतेस्वत्थेसु णीपच्चयो होति किच्चा चाति णीप्पच्चयो. णलोपवुद्धिसिलोपा. अवस्सं मे कम्मं कातुं युत्तोसीति कारीसि मे कम्मं अवस्सं. कारिनो मे कम्मं अवस्सं. हारीसि मे भारं अवस्सं. अधमिणे - सतं मे इणं दातुं युत्तोसीति दायीसि मे सतं इणं. धारीसि मे सहस्सं इणं इच्चादि किच्चप्पच्चया पन हेट्ठा दस्सिता. वजादीहि पब्बज्जादयो निपच्चन्ते 644-640. आकतिगणोयं. वज इच्चेवमादीहि धातूहि पच्चायादेसलोपागमनिसेधलिङ्गादिविधिना यथाभिधानं पब्बज्जादयो सद्दा निपच्चन्ते. वज गतिम्हि - पपुब्बो. पठममेव वजितब्बन्ति अत्थे भाव कम्मेसूति अधिकिच्च ण्यो चाति ण्यप्पच्चयो. णलोपाचि. पव्वज्यन्ति रूपे सम्पत्ते इमिना ज्यस्स ज्जादेसो. वकारद्वयस्स बकारद्वयं. वुद्धिनिसेधो. इत्थिलिङ्गत्तञ्च निपच्चते. पब्बज्जा. तथा: इञ्ज कम्पने - इञ्जनं = इज्जा. यज देवपूजायं - यजनं वा = इच्चा. यछस्सादिस्सीति इत्तं. अनजु व्यत्तिगतिसु - संपुब्बो. समञ्जनं समज्जा. ज्यस्स ज्जादेसो. सद विसरणगत्यवसादनेसु - निसीदनं = निसज्जा. विद ञाणे - विजाननं = विसज्जा.* सद विसग्गे - विसज्जनं = विसज्जा.* पद गतिम्हि - निपज्जनं = निपज्जा. हन हिंसागतिसु - हन्तब्बन्ति अत्थे ण्यम्हि कते वधो वा सब्बत्थाति हनस्स वधादेसो. ध्यस्स इमिना ज्झादेसो च. सो वज्झो, सा वज्झा. सी सये - सयनं सयन्ति एत्थाति वा = सेय्या. वुद्धि यकारस्स द्वित्तञ्च. * विस्सज्जनं विस्सज्जा - pÃ. [SL Page 301] [\x 301/] धा धारणे - सं पुब्बो. सम्मा चित्तं निधेति एताय सयं वा सद्दहतीति अत्थे इत्थियमतियवो चाति अप्पच्चयो. सण्धाति रूपे सम्पत्ते इमिना नकारस्स दकारो. सद्धा. चर चरणे - चरणन्ति अत्थे ण्यप्पच्चये इकारागमे च कते इमिना वुद्धिनिसेधो. चरिया. रुज रोगे-रुजनन्ति अत्थे इमिना छप्पच्चयो ब्यञ्जनन्तस्स चो छप्पच्चयेसु चाति धात्वन्तस्स चकारो. रुच्छा. रुजाति अप्पच्चयेन सिद्धं. तथा: कुच सङ्कोचने - छप्पच्चयो. कोचनं = कुच्छा. लभ लाभे - छम्हि चादेसो. लच्छा. रद विलेखने - रच्छा. मुह वेचित्ते - मुय्हनं = मुच्छा. मुच्छनं वा = मुच्छा. वस निवासे - वच्छा, कच दित्तिम्हि - कच्छा. कथ कथने - सं पुब्बो. सद्धिं कथनन्ति अत्थे ण्यप्पच्चयो. इमिना थ्यस्स च्छादेसो. संसद्दस्स सादेसो च. साकच्छा तुद ब्यथने - तुच्छा पद गतिम्हि - ब्यापज्जनन्ति अत्थे ण्यम्हि कते ब्यापद्याति रूपप्पसङ्गे इमिना निपातनेन द्यस्स ज्झादेसो रस्सतञ्च. ब्यापज्झा. मर पाणचागे - मरति मरणन्ति चत्थे त्यत्युप्पच्चया. धात्वन्तलोपो. ततो यवतमिच्चादिना चकारो. मच्चो, मिच्चु. सत सातच्चे-इमिना यप्पच्चयो. त्यस्स चकारो. सच्चं. नत गत्तविनामे - नच्चं, निति निच्चे - निच्चं. मा माने - माया. जन जनने - जाया. कनि दित्तिकन्तिसु - न्यस्स ञत्तं द्वित्तञ्च. कञ्ञा. धन धञ्ञे - धञ्ञं, पुना नीति = पुञ्ञं. नकारागमो इच्चादि. वेपुसिदववमुकुदाभूह्वादीहि थुत्तिमणिमा निब्बत्ते. 645-646. वेपु सि दव वमु इच्चेवमादीहि धातूहि कु दा भू आदितो ह्वादितो च यथाक्कमं थु त्तिम णिम इच्चेते पच्चया होन्ति निब्बत्तत्थे. वेपु कम्पने - थुप्पच्चयो. क्वचिति आदिना अकारागमो. अथवा अथूति वत्तब्बे सरलोपं कत्वा थूति वुत्तन्ति दट्ठब्बं. Vepena nibbatto = vepathu. [SL Page 302] [\x 302/] Si saye - sayanena nibbatto = sayathu. Dava davane - davena nibbatto = davathu. Vamu उग्गिरणे - वमेन निब्बत्तो = वमथु. कति करणं, तेन निब्बत्तं = कुत्तिमं. कु इति निपातनतो करस्स कुत्तं. दा दाने - दाति दानं. तेन निब्बत्तं = दत्तिमं. रस्सत्तं. भूति भवनं, तेन निब्बत्तं = भोत्तीमं. अवहुति अवहवनं, तेन निब्बत्तं = ओहाविमं. णलोपवुद्धिआवादेसा. अक्कोसे नम्हानि. 646-647. अक्कोसे गम्यमाने नम्हि निपाते उपपदेसति धातुतो आनिप्पच्चयो होति. न गमितब्बो ते जम्म देसोति अत्थे आनिप्पच्चयो. कितकत्ता नाममिव कत्वा सिम्हि कते न गमानीनि अत्थे कम्मधारयसमासो. नस्स अत्तं. पुन समासत्ता नाममिव कते स्यादुप्पत्ति. अगमानि ते जम्म देसो. न कत्तब्बन्ते जम्म कम्मन्ति अकरानि ते जम्म कम्मं. नम्हीति किं? विपत्ति ते. अक्कोसेति किं? अगति ते. सुनस्सुनस्सोणवानुवानुनुन खुणाना. 647-649. सुन इच्चेतस्स पाटिपदिकस्स सम्बण्धितो उनसद्दस्स ओणवान उवान उन उनख उण आ आन इच्चेते आदेसा होन्ति. सुनस्सुनस्स ओणादि आदेसे परनयने च कते स्यादुप्पत्ति. सोणो, सोणा, स्वानो, स्वाना, सुवानो, सुवाना, सुनो, सुना, सुनखो, सुनखा, सुणो, सुणा, सा, सा, सानो, साना इच्चादि. तरुणस्स सुसु च. 648-650. तरुण इच्चेतस्स सद्दस्स सुसु इच्चादेसो होति. चसद्दो अनियमत्थो. सुसु, तरुणो वा. युवस्सुवस्सुवुवानुनूना. 649-651. युव इच्चेतस्स पाटिपदिकस्स उवसद्दस्स उव उवान उन ऊन इच्चेते आदेसा होन्ति वा. युवा तिट्ठति, युवानो तिट्ठति, युनो तिट्ठति, यूनो तिट्ठति. [SL Page 303] [\x 303/] छदादीहि तत्रण्. 650-658. छद अपवारणे - क्वचि धातूति आदिना धात्वन्तस्स तकारो आतपं छादेतीति = छत्तं, छत्रं. ब्यञ्जनत्तये सरूपानमेकस्स लोपो. चिन्त चिन्तायं - चिन्तेतिति = चित्तं. नकारस्स संयोगादित्ता निग्गहीतं. तस्स ब्यञ्जने चाति लोपो चित्रं. घटादि नं वाति न वुद्धि. सु अहिसवे - पर द्वेहावो ठानेति तस्स द्वित्तं. अत्थे अभिसवतीति = सुत्तं, सूत्रं. सुच क्खरणे - अत्थे सूचेतीतिपि = सुत्तं. रस्सत्तं. भुजादित्ता चलोपो द्वित्तञ्च. सु सवणे - सुणातीति = सोतं, सोत्रं. वुद्धि. नी पापणे-नेतीति = नेत्तं, नेत्रं. विद मङ्गल्ले - तो दस्स. पवित्तं, पवित्रं. पू पवने - पुनातीतिपि = पवित्तं. पवित्रं. इकारागमो. वुद्धि अवादेसो च. पत गतिम्हि - पततीति = पत्तं, पात्रं. पततो तायतीतिपि = पत्तो. तनु वित्थारे - तञ्ञतीति = तन्तं, तन्त्रं. यत यतने-यत्तं, यत्रं. या पापणे - यापना = यात्रा. यम उपरमे-यन्तं. यन्त्रं. अद भक्खणे - अदतीति = अत्तं, अत्रं. युज योगे - युज्जतीति = योत्तं, योत्रं. भुजादित्ता धात्वन्तलोपद्वित्तानि. वतु वत्तने - वत्तं, वत्रं. मिद सिनेहने - मेज्जतीति = मित्तं, मित्रं मा परिमाणे -मत्ता, परिमाणं. द्वित्तरस्सत्तानि. एवं - पुणातिति = पुत्तो, पुत्रो. कल सङ्खाने - कलत्तं, कलत्रं, भरिया. वर संवरणे - वरत्तं, वरत्रं, चम्ममययोत्तं. वेपु कम्पने - वेपतीति = वेत्तं, वेत्रं. गुप संवरणे - गोत्तं, गोत्रं. गुपादीनञ्चाति धात्वन्तलोपादि. गत्तं वा. क्वचीति आदिना उकारस्स अकारो. दा अव खण्डने - दात्तं, दात्रं. हु भवने - अग्गिहुत्तं. वह पापणे - वहित्तं, वहित्रं. चर चरणे - चरित्तं. चरित्रं. मुव मोचने - मुत्तं, पस्सावो. भास दित्तिम्हि - भस्त्रा इच्चादि. [SL Page 304] [\x 304/] वदादीहि णित्तो गणे. 651-659. वद चर वर इच्चेवमादीहि धातूहि णित्तप्पच्चयो होति गणे गम्यमाने. वद वियत्तियं वाचायं - वदितानं गणो = चादित्तं. चर चरणे - चरितानं गणो = चारित्तं. वर वरणे - वरितानं गणो = वारित्तं. अथवा चरन्ति तस्मिं तस्मिं परिपूरकारितायाति = चारित्तं, वारितं तायन्ति एत्थ एतेनाति = वारित्तं. मिदादीहि त्तितयो. 652-660. मिद पद रन्ज तनु धा इच्चेवमादीहि यथाभिधानं त्तिति इच्चेते पच्चयो होन्ति. मेज्जति सिनिहतीति = मेत्ति. धात्वन्तलोपो पज्जतीति = पत्ति. रन्ज रागे - रज्जन्ति एत्थाति = रत्ति, तनीयति वित्थारियतीति = तन्ति, धारेतीति = धाति, पा रक्खणे - पाति, वस निवासे - वसति. उसुरन्जदंसानं दंसस्स दड्ढो ढठा च. 653-661. उसु रन्ज दंस इच्चेतेसं धातूनं अन्तरे दंसस्स दड्ढा देसो होति, सेसेहि धातूहि ढ ठ इच्चेते पच्चया होन्ति. उसु दाहे - रन्ज रागे - ढ ठ प्पच्चया. क्वचीति आदिना धात्वन्तलोपो. द्वित्तं. उढ्ठो, रट्ठं. दंस दंसने - क्विलोपो. दंसस्स दड्ढादेसो. दाठादेसो वा. दड्ढं, दाठा वा. सूवसानमूवसानमतो थो च. 654-662. सू वु अस इच्चेतेसं धातूनं ऊ उ असानं अतैच्चादेसो होति. अन्ते थप्पच्चयो च होति. सू हिंसायं - सत्थं, वु संवरणे - वत्थं, अस भूवि - अत्थो. यदा पन ससु हिंसाय वस अच्छादने अत गतिम्हीति च धातु तदा समादीहि थमाति थप्पच्चयो क्वचीति आदिना धात्वन्तलोपो = वग्गे घोसाति आदिना द्वित्तं. ससतीति = सत्थं, वसीयतीति = वत्थं, अरीयतीति = attho. [SL Page 305] [\x 305/] रन्जुदादीहि धदिद्दकिरा क्वचि जदलोपो च. 655-663. रन्ज उदि इच्चेवमादीहि धातूहि ध द इद्दक इर इच्चेते पच्चया होन्ति क्वचि धात्वन्तानं जदानं लोपो च होति. रन्ज रागे - धप्पच्चयो जलोपो च रण्धं. उदि पसवनकिलेदनेसु - सं पुब्बो. दप्पच्चयो. समुदेस्दा, उद्दो. खुद पिपासायं - खुद्दो. छिदि द्वेधाकरणे - छिद्दो. रुदि हिंसायं - रुद्दो, लुद्दो. लो रस्स. भदि कल्याणे - भद्दो. निदि कुच्छायं - निद्दा. मुद हासे - मुद्दा. दल दुग्गतिम्हि-इदप्पच्चयो. दलिद्दो. सुस सोसने, सुच सोके वा - कप्पच्चयो. धात्वन्तस्सककारो. सुक्कं. वच वियत्तियं वाचायं, वक आदाने वा - वक्कं. सक सत्तिम्हि - सक्को. उसु दाहे-उक्का. वज गतिम्हि-इरप्पच्चयो. अप्पटिहतं वजतीति = वजिरं. मद उम्मादे - मदिरा. एवं - मण्दिरं, रुधिरं, रुहिरं, रुचिरं. बध बण्धने - बधिरो, तिमिरं, सिरो. सर हिंसासं - सरीरं. कलीलं सलिलन्ति आदिसु लो रस्स. कुटिलो, कोकिलो इच्चादयो. पटितो हिस्स हेरण्हीरण्. 656-664. पटितो परस्स हि इच्चेतस्स धातुस्स हेरण् हीरण् इच्चेते आदेसा होन्ति. हि गतिम्हि - पतिपुब्बो. पटिपक्खे मद्दित्वा गच्छतीति अत्थे क्वि चाति क्विप्पच्चयो. क्विलोपो. इमिना हेरण्हीरण् आदेसा णलोपो. तेसु वुद्धीति आदिना पटिसद्दादिस्स वुद्धि. पाटिहेरं, पाटिहीरं. यदा पन हर हरणेहि धातु तदा पटिपक्खे हरतीति पाटिहारियमीति ण्येन सिद्धं. कड्यादीहि को. 657-665. कडि इच्चेवमादीहि धातूहि kappaccayo hoti. [SL Page 306] [\x 306/] कडि भेदने - कप्पच्चये कते क्वचि धातूति आदिना निग्गहीतञ्चाति वा इकारानुबण्धस्स धातुस्स निग्गहीतागमो, कलोपो च. निग्गहीतस्स वग्गन्तत्त. कण्डो, उसुपरिमाणञ्च. एवं घटि घट्टने - घण्टो, घण्टा वा. वटि आवत्तने, वटि धारणबण्धनसङ्घाटेसु वा - वण्टो. करडि भाजनत्थे - करण्डो. मडि मण्डत्थे - मण्डो. सडि गुम्बत्थे - सण्डो. भडि भण्डत्थे - भण्डं. पडि लिङ्गवेकल्लत्थे - पण्डो. सो एव पण्डको. दडि आणायं - दण्डो. रडि हिंसायं - रण्डो. तडि चलनत्थे - वितण्डो. वडि चण्डत्थे - चण्डो. गडि सन्तिचये-गण्डो. अडि अण्डत्थे - अण्डो. लडि जिगुच्छायं - लण्डो. मेडि कुटिलत्थे - मेण्डो, मेण्डको वा. एरडि हिंसायं-एरण्डो. खडी छेदनत्थे - खण्डो. मदि हासे - मण्दो. इदि परमिस्सरिये - इण्दो. वदि इच्छाकन्तिसु-चण्दो. खुरच्छेदने - खुरो इच्चादि. कोति वत्तते. खादामगमानं खण्धण्धगण्धा. 658-666. खाद अम गम इच्चेतेसं धातूनं खण्ध अण्ध गण्ध इच्चेते आदेसा होन्ति, कप्पच्चयो च होति. खाद भक्खणे - जातिजरामरणादीहि संसारदुक्खेहि खज्जतीति खण्धो. अम रोगे - अण्धो. गमु सप्प गतिम्हि - गण्धो. क्विचिग्गहणेन कलोपाभावे खण्धको, अण्धको, गण्धको. अथवा रासट्ठेन खण्धो. गण्ध सूचने - अत्तनो निस्सयस्स गण्धनतो सूचनतो गण्धो.* * "गण्थतो सूचनतो गण्थो" iti bahusu. [SL Page 307] [\x 307/] पटादीह्यलं. 659-667. पट इच्चेवमादीहि धातूहि पाटिपदिकेहि च अलप्पच्चयो होति. अट पट गतिम्हि - पटे अलं समत्थन्ति अत्थे इमिना अलप्पच्चये सिन्ति अमादेसो. पटलं, पटलानि. तथा: अल कल कलिले - अल्लं, कल्लं. कुसच्छेदनभूतदानसञ्चयेसु-कुसलं. यदा पन सल लू ला इति धातु तदा कुच्छितानं सलनतो कुसानं लवनतो कुसो विय लवनतो वा कुसेन लातब्बत्ता वा कुसलन्ति अप्पच्चयेन कप्पच्चयेन वा रूपसिद्धि वेदितब्बा. कद मदे - कदलं. भगण्द सेवने - भगण्दलं. मेख कटि विचित्ते - मेखलं, मेखला वा. वक्क रुक्खत्तवे - वक्कलं. तक्क रुक्खसिलेसे - तक्कलं. पल्ल निन्नट्ठाने - पल्ललं. सद्दु हरिते - सद्दुलं. परलोपो. मूल पतिट्ठायं - मुलालं. रस्सत्तं. बिल निस्सये - बिलालं. विद सत्तायं - विदालं. वडि चण्डिक्के - चण्डालो. दीघत्तं. वा गतिगण्धनेसु* - वालं. वस अच्छादने-वसलो पचि वित्थारे-पचलो, पञ्चालो. पञ्चन्नं राजूनं अलन्तिपि पञ्चालो. मव रोचे - मवलो. मुस थेय्ये - मुसलो. गोत्थु वंसे - गोत्थुलो. पुथु वित्थारे - पुथुलो. बहु सङ्ख्याने-बहुलं. परलोपो. यदा ला आदाने इति धातु तदा गोत्थुं लातीति = गोत्थुलो. एवं - पुथुलो, बहुलं. मगि मङ्गल्ये - मङ्गलं. बह वुद्धिम्हि - बहलं. कबि संवरणे - कम्बलं. सबि मण्डले - सम्बलं. निग्गहीतागमो. सबलो वा. अग्ग गति कोटिल्ले - अग्गलं. मडि भूसायं - मण्डलं. कुडि दाहे = कुण्डलं इच्चादि. पुथुस्स पुथ्रपथामो वा. 660-668. पुथ इच्चेतस्स धातुस्स पुथु पथ इच्चेते आदेसा होन्ती, अमप्पच्चयो च वा होति. क्वचत्थोयं वासद्दो. पुथ वित्थारे - पत्थटाति अत्थे क्विप्पच्चयो. इमिना पुथस्स पुथुपथादेसा. क्विलोपो. * "वा गतिबण्धने" itipi. [SL Page 308] [\x 308/] इत्थियं-इप्पच्चयो. ओ सरे वाति सुत्ते चसद्देन अवादेसो. पुथवी, पठवी. थस्स ठत्तं. अमप्पच्चये पथादेसो. पठमो. ससादीहि तुदवो. 661-669. ससु इच्चेवमादीहि धातूहि तु दु इच्चेते पच्चया होन्ति. ससु हिंसायं-तुप्पच्चयो. क्वचीति आदिना धात्वन्तस्स तकारो. सत्तु. जन जनने - जत्तु. दद दाने - दद्दु, कुट्ठविसेसो. अद भक्खणे - अद्दु, मद उम्मादे-मद्दा इच्चादि. च्यादीहि ईवरो. 662-670. चि पा धा इच्चेवमादीहि धातूहि ईवरप्पच्चयो होति. चि चये - चीयतीति = चीवरं. पा पाने - पातीति = पीवरो, पीनो. धा धारणे - धीवरो, केवट्टो. मुनादीहि चि. 663-671. मुनादीहि धातूहि इप्पच्चयो होति, चसद्देन पाटिपदिकेहि च. मुन ञाणे - मुनातीति = मुनि. वाधिकारा न वुद्धि. यत यत ने - यततीति = यति. अग्ग गतिकोटिल्ले-अग्गि. पत गतिम्हि-पति. सुच सोचे-कम्मणि: सुचि. रुव दित्तिम्हि - रुचि. इस परियेसने - सीलादि गुणे एसतिति = इसि. कु सद्दे - कवि. वुद्धि. अवादेसो. रु सद्दे - रवि. भवि, कुटि. असुक्खेपे - असि. राज दित्तिम्हि - राजि. गमु सप्प गतिम्हि - सप्पि. अच्च पूजायं - अच्चि. जुत दित्तिम्हि - जोति, नण्दि, दीपि, किमि. अकारस्स इत्तं तमु कङ्खायं - तिमि. बुध बोधने - बुज्झतीति बोधि. कस विलेखने - कसि. कपि चलने - कपि. कलि बलि मसि धनि हरि अरि गिरि इच्चादयो. पाटिपदिकतो पन महालि, भद्दालि, मणि, अरणि, तरणि, धरणि, धमनि, अवनि, असनि, वसनि इच्चादि. विदादीह्युरो. 661-672. विद इच्चेवमादीहि धातूहि ऊरप्पच्चयो hoti. [SL Page 309] [\x 309/] Vida लाभे - विण्दितुं अलं अनासन्नत्ताति अत्थे ऊरप्पच्चयो. विदूरो, विळुरो. विदूरे जातो = वेदूरो, मणि, वल चल्ल धारणबण्धनेसु - वल्लूरो. मस आमसने - मसूरो. सिद सिङ्गारे - सिण्दुरो. निग्गहीतागमो. दु गतिम्हि - दूरो. कु सद्दे - कूरो. कपु हिंसातक्कलगण्धेसु - कप्पूरो, द्वित्तं. मय गतिम्हि - मयूरो. महियं रवतीति वा = मयूरोति. "वण्णागमो वण्णविपरिययो च द्वे चापरे वण्णविकारनासा, धातुस्स अत्थातिसयेन योगो तदुच्चते पञ्चविधं nirutta"nti- वुत्तनिरुत्तिलक्खणानुसारेन तेसु वुद्धीति आदिना क्वचीति आदिना च रूपसिद्धि वेदितब्बा. उदि पसवनकिलेदनेसु - उण्दितुमलं समत्थोति = उण्दूरो. खज्ज भक्खणे-खादितुमलन्ति = खज्जूरो. कुर अक्कोसे-अक्कोसितुमलन्ति = कुरूरो. सु हिंसायं - सूरो. हनादीहि णुनुतवो. 665-673. हन इच्चेवमादीहि धातूहि णु नु तु इच्चेते पच्चया होन्ति. णुप्पच्चये:- हन हिंसागतिसु - धात्वन्तलोपदिघा. हनतिति = हणु. जन जनने - जायतीति जाणु. भा दित्तिम्हि - भातीति - भाणु. रि सन्ताने - रयति गच्छतीति = रेणु, रजो. खनु अवदारणे-खन्ति खञ्ञतीति वा खाणु. अम गत्यादिसु-अमतीति = अणु. धात्वन्तलोपो. नुप्पच्चये:* - वे तन्तुसन्ताने - वयतिति = वेनु' वेणु वा. धे पाने - धायति वच्छं पायेतिति = धेनु. भातिति = भानु. तुप्पच्चये :- धा धारणे - किरयं लक्खणं वा धारेतिति = धातु. सि बण्धने - सीयति बण्धियतीति = सेतु. की धनवियोगे - उद्धं गच्छतीति = केतु. हि गतिम्हि - हिनोतीति = हेतु. जन जनने - जायतीति = जन्तु. * इदमूनं potthakesu. [SL Page 310] [\x 310/] Tanu वित्थारे - तनोतीति = तन्तु. वस निवासे - वसति एत्थ फलं तदायत्तवुत्तितायाति वत्थु. क्वचादिना सतकारसंयोगस्स त्थादेसो. कुटादीहि ठो. 666-674. कुटादीहि धातूहि ठप्पच्चयो होति. कुटच्छेदने - कुटति छिण्दतीति = कुट्ठो, ब्याधि. कुसच्छेदनपूरणगण्धेसु - कुसतीति = कोट्ठो, उदरं. धात्वन्तलोपचित्तानि. कट मद्दने -कटति मद्दतिति = कट्ठं. कण निमीलने - कण्ठो. मनुपूरसुणादीहि उस्सनुसिसा. 667-675. मनु पूर सुण इच्चेवमादीहि धातूहि पाटिपदिकेहि च उस्सनुस इस इच्चेते पच्चया होन्ति. मनु बोधने - उस्सनुसा. मनुते जानातीति = मनुस्सो, मानुसो. धात्वन्तस्स आत्तं. पूर दानपूरणेसु - पूरतीति = पुरिसो. रस्सत्तं. पोसो रकारिकारानं लोपो वुद्धि च. पुरे उच्चे ठाने सेतीतिपि = पुरिसो. सुण हिंसाकुलसण्धानेसु - सुणति कुलं सण्दहतीति = सुणिसा. कु कुच्छिते - गरहीयतीति = करीसं, मलं. कुस्स करत्तं दीघो च. सु हिंसायं - अण्धकारविधमनेन सत्तानं भयं हिंसतीति = सुरियो. रकारागमो. सकारस्स यत्तञ्च. मह पूजायं - महतिति = महिसो. महियं सेतीतिपि = महिसो. सि बण्धने - सीयति बण्धियतीति = सीसं इच्चादि. अक्खरेहि कारं. 668-606. अक्खरेहि अक्खरवाचकेहि वण्णेहि कारप्पच्चयो होति. तद्धितादिसुत्ते चग्गहणेन नामव्यपदेसे स्यादुप्पत्ति. अकारो, अकारं, अकारेन इच्चादि. आकारो, ओकारो, ककारो, यकारो, हकारो, ळकारो. एवकारादिसु पन करीयति उच्चारीयतीति = कारो, सद्दो. एव च सो कारो चाति = एव कारो. एवं - धिकारो, हुङ्कारो, साधुकारो. इकारो धातुनिद्देसे विकरणण्वितोति च, भवन्तेत्थ गमिस्सादी हन्त्यादीहि च ञापका. उणादिप्पच्चयन्तनयो. [SL Page 311] [\x 311/] तब्बादि णादयो निट्ठा तवेतूनादयो तथा, मानन्तादी उणादीति छद्धा कितकसङ्गहो. सण्धि नामं कारकञ्च समासो तद्धितं तथा, आख्यातं कितकं कण्डा सत्तिमे रूपसिद्धियं. तेधा सण्धिं चतुद्धा पदमपि चतुधा पञ्चधा नामिकञ्च ब्यासा छक्कारकं छस्समनमपि छब्भेदतो तद्धितञ्च, आख्यातं अट्ठधा छब्बिधमपि कितकं पच्चयानं पभेदा दीपेन्ती रूपसिद्धी चिरमिध जनतृबुद्धिवुद्धिं करोतु. विख्यातानण्दथेरव्हयवरगुरुनं तम्बपण्णिद्धजानं सिस्सो दीपङ्कराख्यद्दमिळवसुमतीदीपलद्धप्पकासो बालादिच्चादिवासद्वितयमधिवसं सासनं जोतयी यो सोयं बुद्धप्पियव्हो यकि इमुमुजुकं रूपसिद्धिं अकासि. इति रूपसिद्धियं किब्बिधानकण्डो सत्तमो. रूपसिद्धिप्पकरणं समत्तं. सातिरेकसत्तरसभाणवारेहि गण्थतो, निट्ठिता रूपसिद्धीति पदसंसिद्धिसाधनी. सदा सद्धासीली सतिधितिमती चागपटुमा Kata¤¤Á loka¤¤Á parahitarato झाननिरतो, अकम्पी सम्भारे दुरभिभवसंसारगहने भवेय्याहं सम्बोधिसमधिगमं याव भवति. महारूपसिद्धि टीका. नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. पकरणारम्भे रतनत्तयपणामपुब्बका सञ्ञादिपुब्बपञ्चकं दस्सेतुं विसुद्धसद्धम्मैच्चादिना गाताद्वयं आरद्धं. तासु आदिगाथा वंसट्ठं नाम वुत्तं. इतरा इण्दवजिरा नाम वुत्तं. तत्थ सधम्मसंघं जिनं सिरसा अभिवण्दिय पदरूपसिद्धिं उजुं करिस्सन्ति सम्बण्धो. सतं धम्मो, सन्तो वा पसत्थो, संविज्जमानो वा धम्मो = सद्धम्मो, परियत्तिधम्मो. सद्धम्मो एव नानानयविचित्तताय अविज्जण्धकारविधमनतो च सहस्सदीधिति अनेकसहस्सरंसीति = सद्धम्मसहस्सदीधिति, विसुद्धा निरुपक्किलेसताय अच्चन्तपरिसुद्धा सद्धम्मसंखातसहस्सदीधितियो अस्साति = विसुद्धसद्धम्मसहस्स-दीधिति, बुद्धादिच्चो, तं. सुट्ठु सम्मा चत्तारि सच्चानि बुज्झि यथासकपरिञ्ञाभिसमयादिवसेन पटिविज्झीति = सुबुद्धा, सायेव पारमीपरिभावितताय सयं सच्चाभिसम्बोधतो सम्बोधीति = सुबुद्धसम्बोधि, सब्बस्सपि गुणस्स दायकं बुद्धसन्तानसम्भूतं अरहत्तमग्गञाणं, अथवा भगवता सुबुद्धा सुप्पटिविद्धा अनुत्तरविमोक्खाधिगमेन पटिलद्धा सायेव सब्बाकारेन सब्बधम्मा-भिसम्बोधतो सम्बोधि चाति = सुबुद्धसम्बोधि, आकङ्खा पटिबद्धवुत्ति अनावरणञाणसङ्खातं सब्बञ्ञुतञाणं, सायेव सावकादिबोधितो तदञ्ञबुद्धञाणतो वा विसिट्ठताय अच्चुग्गतट्ठेन उदयाधारभावेन च युगण्धरगिरिसदिसत्ता युगण्धरो वियाति = युगण्धरो. अथवा सम्मासम्बोधियेव सावकानं सच्चाभिसमयहेतुत्ता अत्तपरसन्तानसंखातं युगं युगलं धारेतीति = युगण्धरो, तस्मिं-युगण्धरेविसयाधारभूते उदितो किलेसण्धकारविधमनादिकिच्चचतुक्कं साधेन्तो मग्गपटिपाटिया गन्त्वा अरहत्तमग्गसङ्खातौदयगिरिपत्तितो सब्बञ्ञुतञाणमण्डलोपसोभितो हुत्वा उग्गतो सब्बञ्ञुतञाणोदयगिरिवट्टितो वा सब्बञ्ञुबुद्धभावेन सदेवके लोके अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो सयञ्ञातभावेन वा उदितो पाकटभावं गतोति = सुबुद्धसम्बोधियुगण्धरोदितो, तं. तिबुद्धखेत्तेकदिवाकरं. Tatoyeva ca [SL Page 314] [\x 314/] Divasakarassa वीय सकिमेव तीसु दीपेसु एकस्सेव सब्बञ्ञुबुद्धस्स jÃtiÃïäÃïÃnubhÃvÃnaæ पवत्तिट्ठानताय जातिखेत्त-आणाखेत्त-वियसखेत्तसङ्खातेसु तीसु बुद्धक्खेत्तेसु desanäÃïÃlokakaraïena एकदिवाकरं असाधारणादिच्चभूतं, तत्र तदञ्ञस्स तादिसस्स सब्बञ्ञुबुद्धस्स सहुप्पत्तिया * निरत्थकादिताय अनवकासत्ता. जिनन्ति देवपुत्तकिलेसाभिसङ्खारमच्चखण्धमारसङ्खाते पञ्चविधमारे बलविधमनसमुच्छेदप्पहाणनिदानूपच्छेदविसयातिक्कमादिवसेन जितवाति = जिनो, खीणासवादिताय बुद्धस्सेवेतं नामं. तं - जिनं. विजितपञ्चमारं नवलोकुत्तरसङ्खातेन पटिवेधधम्मेन च aÂÂhaariyapuggalasamÆhasaÇkhÃtena सावकसङ्घेन च समं सहितं कत्वा वा तेन पटिविद्धभूतधम्मरूपकायविसेसत्ता सधम्मसङ्घं जिनं बुद्धादिच्चं, सिरसा उत्तमङ्गेन, अभिवण्दिय अभिवण्दित्वा, तीहि द्वारेहि सक्कच्चं नमस्सित्वाति अत्थो. तत्थ जिनन्नि इमिना सत्थु पुब्बचरियपरक्कमविजयपहाणपूजारहतादिसम्पदा दस्सिता, या* अत्थुद्धारोतिपि वुच्चति. विसुद्धसद्धम्मसहस्सदिधितिन्ति इमिना देसनादिलक्खणपरहितपटिपत्तिसम्पदा दस्सिता, या लोकुद्धारोतिपि वुच्चति. सुबुद्धसम्बोधियुगण्धरोदितन्ति वचनेन अनावरणञाणाधिगमसम्पदा दस्सिता दसबलादिगुणानुभावपटिलाभसम्पदा च दस्सिता, या धम्मञाणुद्धारोतिपि वुच्चति. तिबुद्धखेत्तेकदिवाकरन्ति इमिना jÃtiÃïäÃïaiddhidesanÃdiÃnubhÃvasampadà असदिसता च दस्सिता. सधम्मसङ्घन्ति इमिना धम्मरूपकायपरिवारसम्पदा दस्सिता. सिरसाभिवण्दियाति इमिना यथावुत्तगुणविसिट्ठे पूजारहे सत्थरि कायवाचाचित्तेहि सत्थुगुणनिन्नतालक्खणाधिप्पेतत्थसाधको पणामो दस्सितोति दट्ठब्बं. एवं पकरणारम्भे मङ्गलाद्यत्थं थुतिप्पणामेहि रतनत्तयभूतस्स पूजनीयस्स सत्थुस्स सादरं पूजं विधाय इदानि आरद्धुमिच्छन्तस्स पकरणस्स निस्सयगण्थकत्तुनो पणामकरणं निस्साय पयोजनाभिधानाभिधेय्यकरणप्पकारे च दस्सेतुं कच्चायनञ्चाति आदि वुत्तं. तत्थ कच्चायनञ्चाति भगवता संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं सावकानं एतदग्गे ठपितं महासावकं निरुत्तिलक्खणाचरियभूतं महाकच्चायनथेरञ्च, नमित्वा नमस्सित्वा कच्चायनवण्णनादिं कच्चायनब्याकरणञ्च * निरत्थकताय. अत्थधारोतिपि. [SL Page 315] [\x 315/] तब्बण्णनाभूतं ञासञ्च आदिसद्देन सण्धिनिरुत्तिप्पकरणादिकञ्च, निस्साय निस्सयं कत्वा, बालप्पबोधत्थं बालानं सद्दलक्खणानभिञ्ञानं तदवबोधनत्थं, ब्यत्तं लक्खणविसयववत्थानस्स लक्खियाभिनिप्फत्तिया च परिब्यत्तितो अभिब्यत्तं सुपाकटं सण्धिलिङ्गादिसु कलापताय सुकण्डं सुपरिच्छेदं उजुं लक्खणानुक्कमं विहाय लक्खिय पदरूपसिद्धिअनुक्कमगतिकताय* उजुकं, पदरूपसिद्धिं नामाक्ख्यातोपसग्गनिपातसंखातानं चतुब्बिधानं पदानं विभत्त्यन्तरूपनिप्फत्तिसाधनताय पदरूपसिद्धिसञ्ञितं पकरणं करिस्सं करिस्सामीति अत्थो. इदानि सद्दलक्खणारम्भे तं सवणानिसंसदस्सनत्थं आचरियेन अत्थो अक्खरसञ्ञातोति वाक्यमिदमारद्धन्ति दस्सेतुं तत्थ जिनसासनाधिगमस्साति आदि वुत्तं. तत्थाति तस्स पदरूपसिद्धियं, अभिधेय्यप्पयोजनवाक्यमिदमुच्चतेति सम्बण्धो. जिनस्स सासनं = जिनसासनं. तं पन तिविधं परियत्तिपटिपत्तिपटिवेधसासनवसेन. तस्स तिविधस्स जिनसासनस्स अधिगमो अवबोधो = जिनसासनाधिगमो. तस्स अक्खरकोसल्लमूलत्ता अक्खरेसु सरब्यञ्जनादिभेदेसु अक्खरसमुदायरूपेसु नामिकादिपदेसु च यं कोसल्लं कुसलता पण्डिच्चं तंमूलकत्ता. तथा हि अक्खरकोसल्लो सति तिपिटकसंखातस्स साठकथस्स परियत्तिधम्मस्स अत्थाधिगमो होति. तस्मिं सति सिक्खात्तयसंखातस्स पटिपत्तिधम्मस्साधिगमो होति. तस्मिं च सति नवलोकुत्तरधम्मसंखातस्स पटिवेधधम्मस्साधिगमो होति न विना तेनानुक्कमेन. तस्मा तं अक्खरकोसल्लं सम्पादेतब्बन्ति दस्सेतुं दस्सनत्थं अभिधेय्यप्पयोजनवाक्यं अभिधेय्यस्स अक्खरसंखातस्स सद्दानुसासनाभिधेय्यस्स ब्याकरणस्स यं पयोजनं वचनत्थावबोधनलक्खणं फलं तस्स परिदीपकं वाक्यं अञ्ञमञ्ञसम्बण्धं एकत्थ पटिपादकपदसमुदायरूपं "अत्थो akkharasa¤¤Ãto"ti इदमादिवाक्यमिध वुच्चतेति अत्थो. अभिधेय्यप्पयोजने कथञ्चेत्थ पकरणस्सारम्भनीयतादस्सनत्थं, सतिपि सकत्थपटिपादकलक्खणे पकरणप्पयोजने अभिधेय्यपयोजनभावे वितण्डसत्थं विय अनारम्भनीयताति. तत्थ अरीयति ञायतीति = अत्थो. अक्खरेहि सम्मा ञायतीति अक्खरसञ्ञातो. अत्थोति अवीसेसेन वुत्तत्ता वुत्तियञ्च सब्बवचनानमत्थोति वचनत्थवसेन वुत्तत्ता "यो * अनुककमकथिताय. मूलकत्ता. [SL Page 316] [\x 316/] Koci vacanattho"ti सब्बसङ्गाहकवसेन वुत्तं. एवं अनवसेसवचनत्थानुवादेन अप्पसिद्धस्स अक्खरसञ्ञापनत्थस्स विधानं वुत्तं, न तु इण्द्रियत्थादिकस्स. लोके विदितो = लोकियो, सो पन तेभूमकवट्टपरियापन्नो कुसलादिखण्धायतनभेदभिन्नो सासवधम्मो. लोकुत्तरो नाम मग्गफलनिब्बाणसङ्खातो नवविधो अनासवधम्मो. आदिसद्देस समूहसन्तानादिभेदभिन्नो वोहारत्थो गय्हति. सिथिलधनितादीसु सिथिलं नाम वग्गेसु पठमततिया, धनितं नाम दुतियचतुत्था. आदिसद्देन दीघरस्सगरुकलहुकादि गय्हति. अक्खरविपत्ति नाम सिथिलादीनं धनितादिभावे अञ्ञथत्तागमनं. यथा: अक्खरविपत्तियं हीति वत्तब्बे अक्खरविपत्तिम्हीति वचनं. एवं हि सति वचनत्थस्स दुन्नयता दुट्ठुनीयमानभावो विपरीतेन गय्हमानता होति. तस्मा अक्खरानं सरूपादिजाननं इच्छितब्बं. तेन वुत्तं अक्खरेहेव सञ्ञायतेति सावधारणं. अक्खरानि हि ञापकहेतुत्ता विञ्ञातसरूपसम्बण्धानि एव वचनत्थं सम्मा ञापेन्ति यथा धूमादिकं लिङ्गं अग्यादिकमनुमेय्यत्थमिति. एत्थाति आदिवाक्ये तस्मा कारणा, हितत्थिको सासनाधिगमलक्खणेन हितेन अत्थिको तं हितं पत्थयमानो पुग्गलो, उट्ठानादीहि उट्ठान - उपट्ठान - सुस्सूसा - पारिचरिया - सक्कच्चसिप्पुग्गहणसङ्खातेहि पञ्चही कारणेहि, गरुं आचरियं, सम्मा उपट्ठहं सक्कच्चं उपट्ठहन्तो, अक्खरकोसल्लं अक्खरेसु पटुतरञाणसङ्खातकोसल्लं, सम्पादेय्य निप्फादेय्याति अत्थो. तत्थ तस्मिं पकरणे, आदो आदिम्हि सण्धिपदेसे, तवे पठमं सञ्ञाविधानमारभीयतेति सम्बण्धो. किमत्थन्ति चे? ये सद्दलक्खणे कच्चायनब्याकरणसुत्ते सरब्यञ्जनघोसादिका अक्खरवोहारा दिस्सन्ति तेसं विञ्ञातसञ्ञस्स वोहारसिज्झनतोति. सम्बण्धो च पदञ्चेव पदत्थो पदविग्गहो, चोदना परिहारो च छब्बिधा सुत्तवण्णनाति. ञापकतो सुत्तं वण्णेतुकामेन सुत्तस्स सम्बण्धादिकं वत्तब्बं. तत्थ सुत्ते पुब्बापरपदानं एक वाक्यताय योजना सम्बण्धो. इध सद्दलक्खणे सुत्तस्स सात्थकता अञ्ञथा. अञ्ञत्था. [SL Page 317] [\x 317/] Dassanena và सम्बण्धदस्सनं वेदितब्बं, सुत्ते पदच्छेदवसेन पदं वेदितब्बं, सुत्तत्थवसेन पदत्थो वेदितब्बो. सुत्ते विज्जमानसमासतद्धितकितकपदानं समासादिविग्गहवाक्यदस्सनं विग्गहो. सुत्ते पदानं पयोजनादिपुच्छनं चोदना. सुत्ते पदानं सात्थकतादिदस्सनवसेन परिहरणं परिहारो. तत्थ अक्खरापादयो एकचत्ताळीसन्ति अक्खरसञ्ञाविधायकमिदं सुत्तं. इति वुत्ते सुत्तसम्बण्धो. पदसम्बण्धो च दस्सितोव होति. अक्खरसञ्ञाय सद्दलक्खणोपयोगतो अक्खरादिपदानं अञ्ञमञ्ञसम्बण्धवसेन तदेकत्ताभिधानवाक्येन दसदाळिमादीनं विय असम्बण्धवाक्यभावनिवत्तितो च. तत्थ अक्खराति सञ्ञानिद्देसो. अपीति समुच्चयनिद्देसो, आदयोति सञ्ञिनिद्देसो, एकचत्ताळीसन्ति सञ्ञीविसेसनं, पच्चेकं अक्खरा नाम होन्तीति इमिना अवयवे वाक्यपरिसमत्तीति दस्सितं होति, न समुदाये. यथा गग्गस्स कुलस्स सतं दण्डोति. तं यथाति ते कतमेति सामञ्ञेन वुत्तानं सरूपपुच्छा इति. अक्खराति एवं इमिनानुक्कमेन वुत्ता अकारादयो एकचत्ताळीसमत्ता इध अक्खरा नामाति अत्थो. नक्खरन्तीति इमिना समासकितकविग्गहवसेन पदविग्गहो दस्सितो. तत्थ खरन्ति विनस्सन्तीति = खरा, नक्खरन्तीति पटिक्खेपेन अक्खरा, अकारादि नामपञ्ञत्ति दस्सिता. सा हि परमत्थतो अनिप्फन्नत्ता न नस्सति. वुत्तं हि: "नामगोत्तं न जीरतिति." अक्खरादिगरुसञ्ञाकरणम्पि अण्वत्थसञ्ञावसेन अकारादिनामपञ्ञत्तिया अक्खरभावदस्सनत्थमेव. अ आदि येसं ते = आदयोति इमिना तग्गुणसंविञ्ञाणबहुब्बीहि दस्सितो. आदिसद्दो पनेत्थ मरियादत्थो. अकारादीनं पन एस यथावुत्तो अनुक्कमो न उप्पत्तिक्कमसिद्धो नापि अकारस्सेव पधानत्ता. अपि तु कण्ठादिठानपटिपाटिं निस्सयादिक्कमञ्च निस्सायाति दस्सेतुं अकारादीनमनुक्कमोति आदि वुत्तं. हानादिक्कमसन्निस्सीतोति एत्थ आदिसद्देन निस्सयादिकारणं गय्हति. सामञ्ञेक वुत्तमत्थं विसेसेन दस्सेतुं तथा हीति आदि वुत्तं. तिट्ठन्ति एत्थ वण्णा तदायत्तवुत्तितायाति = ठानं, कण्ठादि. करीयन्ते उच्चारीयन्ते एतेनाति = करणं, जिव्हामज्झादि. पयतनं पन यथारहं ठाकरणानं संवुतादिगुणो. [SL Page 318] [\x 318/] Tattha ठानादीसु अवण्णो च कवग्गो च हकारो चाति अट्ठिमे वण्णा कण्ठे जायन्तीति = कण्ठजा यदि नाम चित्तजो वचीघोसो तथापि कण्ठादिसु तस्स अभिब्यत्ति होतीति. तालुजा नाम जिव्हामज्झेन यस्मिं ठाने घट्टिते इवण्णादयो जायन्ति, तं ठानं. ङञणनमा पन अनुनासिकत्ता सकट्ठाने च नासिकट्ठाने च जायन्ति. हकारं पनेत्थ ब्रह्मचरियन्ति आदिसु विय चग्गपञ्चमेहि च पञ्चवग्गानमन्ते ठितत्ता अन्तट्ठा नाम. तेहि च संयुतं सह युत्तं हकारं ओरसं उरसि भवंति वदन्ति. तदसंयुतन्ति तेहि असंयुतं कण्ठजन्ति वदन्तीति अत्थो. अग्गस्स उप समीपं = उपग्गं, जिव्हाय उपग्गं = जिव्होपग्गं, येन जिव्हापदेसेन इति वुच्चति. दन्तेसु जायन्तीति = दन्तजा. सेसाति कवग्गपवग्गादयो: तथा हि. जिव्हाघट्टनं विना सकट्ठानफुसनेनेव पकति इति एवमादिना वुच्चति. संवुतन्ति अविवटत्तं कण्ठजसरेसुपि एकारोकारतोपि अकारस्स विवटत्तं पयतनं, सुतिभेदो घोसादि, कालभेदो एकमत्तादि. ब्यञ्जनेहि निस्सीयन्तिती = निस्सया, सरा. आदो आदिम्हियेव पधानभावेन वुत्ता. तथा हि निस्सयनिस्सितेसु निस्सयाव पठमं वत्तब्बाति सराव पठमं वुत्ता, ततो पच्छा पन निस्सिता ब्यञ्जना वुत्ता. वग्गा च एकजा च बहुकत्ता आदो वुत्ता. तत्थ सरेसु ये एकट्ठानजा ते बहुका द्विजा अप्पकाति, अप्पकबहुकेसु बहुकाव पठमं वत्तब्बाति बहुकत्ता एकजा अवण्णादयो पठमं वुत्ता, पुन कण्ठतालुओट्ठट्ठानानुक्कमेन वुत्ता. ततो अप्पकत्ता द्विजा एकारोकारा पच्छा ठानानुक्कमेन वुत्ता. एकजेसुपि गरुकलहुकेसु लहुकाव पठमं वत्तब्बाति परिभासतो लहुकाव पठमं वुत्ता. ब्यञ्जनेसुपि वग्गावग्गेसु वक्गानं बहुकत्ता वग्गाव पठमं कण्ठादिट्ठानपटिपाटिया वुत्ता, तत्थापि अप्पकत्ता द्विजा पच्छा वुत्ता. लहुकतरत्ता वग्गेसु अघोसाव पठमं वुत्ता, ततो गरुकानिति. अवग्गेसुपि बहुकत्ता घोसभूता यरलवा ठानानुक्कमेन पठमं वुत्ता, सकारो अघोसत्ता अप्पकत्ता च ततो पच्छा वुत्तो. भकारो पन कण्ठजत्ता घोसत्ता च पठमं वत्तब्बोपि उप्पटिपाटियापि [SL Page 319] [\x 319/] अक्खरुप्पत्तिसम्भवदस्सनत्थं पच्छा वुत्तो. âakÃraæ पन केचि डकारट्ठाने पठन्ति. इध न डकारट्ठानेति दस्सनत्थं सो पच्छा वुत्तो. निग्गहीतं पन अस्सरत्ता अवग्गत्ता घोसाघोसविनिम्मुत्तत्ता च सब्बपच्छा वुत्तन्ति दट्ठब्बं. अयं पनानुक्कमो ञासे वुत्तोति दस्सनत्थं पञ्चन्नं पन ठानानन्ति आदिना सङ्गहगाथा दस्सिता. एकचत्ताळीसन्ती पठमेकवचनन्तपदं. आचरियासभो जेट्ठउसभसदिसो आचरियो आगमाधिगमसम्पन्नो महाकच्चायनत्थेरो, एकचत्ताळीसन्ति इमिना सुत्तन्तोपकारानमक्खरानं गणनपरिच्छेदवचनेन इतो यथावुत्तो एक चत्ताळीसमत्ततो अधिकक्खरवन्तानि सक्कतगण्थे समुपलब्भमानेहि अधिकक्खरेहि विहितानि यानि यानि वचनानि तानि तानि न बुद्धवचनानीति ञापेतीति अत्थो. हेट्ठा वुत्तानन्ति अत्थो अक्खरसञ्ञातोति एत्थ वुत्तानमक्खरानन्ति अत्थो. तत्थाति निद्धारणत्थे सत्तमी. त्वादयो विभत्तिसञ्ञायोति विभत्तिसञ्ञाय च वुत्तत्ता. दकारो सण्धिजोति सिलिट्ठनिद्देसत्थं सण्धिवसेन वुत्तो. अट्ठाति गणनपरिच्छेदो. बहिद्धा अधिकापि सन्तीति ञापनत्थं. अच्छरासङ्घातो नाम अङ्गुलिपोठो. छण्दसीति गाथाविसये गरुलहुविचारे. ब्यञ्जनसहितताय दियड्ढमत्तोतिपि रस्सो लहुकोति गय्हति. तस्सापि गहणत्थं एकमत्ताति अवत्वा लहुमत्ताति 'ञासे' वुत्तं. सिथिलधनितादिदसविधब्यञ्जनविचारे संयोगपुब्बो रस्सोपि गरुकोति गय्हति. इध पन कालनियमस्स अवुत्तताय दीघकालपटिक्खेपेन लहुकालयोगं उपादाय अण्वत्थवसेन लहुमत्ताति वुत्तन्ति दट्ठब्बं रस्सकालवन्तो वाति रस्ससङ्खातो कालो एत्थाति = रस्सो. सद्धादितो णाति णप्पच्चयो. अञ्ञेति वुत्ततोञ्ञे द्विमत्ता पञ्चाति अत्थतो सिद्धं. संयोगपुब्बाति संयोगतो पुब्बा. एत्थाति केवलस्स एकारस्स उदाहरणं, इतरं सब्यञ्जनस्स. तथा सेसद्वयं. [SL Page 320] [\x 320/] दुम्हीति द्विसद्दतो "समूहत्थे kaïïÃ"ti णप्पच्चयादिकं कत्वा इमिना निपातनेन द्विसद्दस्स दुआदेसो कते रूपं. अयं गरुसञ्ञापि सराधिकारत्ता इधेव वुत्ता दस्सिता. सेसा ब्यञ्जनाति वुत्तत्ता इध ककारादयो ब्यञ्जना नाम. अञ्ञत्र सरापि पदानिपि ब्यञ्जनानेव. तेनाह: दसधा ब्यञ्जनबुद्धियाप्पभेदोति. पञ्च च पञ्च च पञ्चपञ्च, ततो विभागत्थे विभागे धा वेति तदस्सत्थे तदस्सत्थिति वि चाति सोप्पच्चयो. निस्साय गय्हतीति = निग्तहीतं. इधापि गरुसञ्ञाकरणं अण्वत्थसञ्ञाविञ्ञापनत्थमेव. एवं पन सकसाधारणपरसाधारणविसेसं ब्यञ्जनसाधारणविसेसं चाति सञ्जातवसेन सकसञ्ञं विधाय पयोजने सति परसमञ्ञा चानुजानन्तो परसमञ्ञा-पयोगेति परिभासमाह. परि समन्ततो भासीयतीति = परिभासा, पयुञ्जनं = पयोगो, अञ्ञमञ्ञन्ति अकारो आकारेन, आकारो अकारेन वाति एवं अञ्ञमञ्ञं सञ्ञाति अत्थो. समानं रूपं सभावो एतेसन्ति = सरूपा, सवण्णा. एवं सरेहि अनन्तरिकानि आबद्धट्ठितानि ब्यञ्जनानि संयोगोति वुच्चति. एत्थाति सिथिलधनितादिदसविधब्यञ्जने विकयकम्मविसये आगते, ववत्थितन्ति असंकरतो ठितं, निग्गहीतन्ति सानुनासिकं. विमुत्तन्ति नानुनासिकं, धातुप्पच्चयविभत्तिवज्जितन्ति एत्थ विभत्तिग्गहणं इध पच्चयत्तेन विभत्तीनं क्वचि अगहणतोति वुत्तं. स ञ्ञा वि धा नं. सरानं सरेसु वा सण्धि = सरसण्धि. सरादिसञ्ञायन्ति एत्थ लोक अग्गपुग्गलोति आदिसु पुरिमपदे अकारादीनं तंनिस्सय ककारादीनं च तत्थोदन्ता सरा अट्ठाति सरसञ्ञाय सेसा ब्यञ्जनाति ब्यञ्जनसञ्ञाय च कतायं सतीति अत्थो. निस्सक्केति यस्मा निस्सरति तं = निस्सक्कन्ति वचनतो अपगमनस्स अवधिभूतं वत्थु, करणवचनन्ति ततियाविभत्ति. कत्तरि चाति सुत्ते चसद्देन पञ्चम्यत्थेपि ततियाविभत्तिया सिज्झनतो. "सुमुत्ता मयं तेन mahÃsamaïenÃ"ti आदिसु विय. "सरेन viyojaye"ti इधापि निस्सक्के इदं ततियावचनन्ति दट्ठब्बं. यं पन ञासे वुत्तं पञ्चम्यत्थस्सापि एवरूपं रूपं भविस्सतीति तं न गहेतब्बं. Ntappaccayantassa [SL Page 321] [\x 321/] सत्थुपिताद्यन्तयोगतो सरसद्दतो स्मावचनस्स नाभावातिदेसासम्भवतो निरत्थकोव. किञ्चापि पियेहि सह वियोगो विय सरेन सह ब्यञ्जनवियोजनस्स युज्जनतो सह योगे च तं करणंवचनं सिद्धन्ति दट्ठब्बं. सण्धिकप्पेति सण्धिकप्पट्ठाने. अनतिक्कमन्तोति पटिपाटिं अनतिक्कमन्तो अस्सरग्गहणसामत्थियेनाति अस्सरवचनस्स अञ्ञथा अनुप्पत्तिसामत्थिया, तेन सरस्स अस्सरत्तानुप्पत्तितो ब्यञ्जनन्ति लब्भमानन्ता सुत्ते ब्यञ्जनग्गहणमकतन्ति अधिप्पायो. लुत्ति = लोपो. पचच्छेदे विज्जमानस्स सरस्स सण्धिवसेन कथनकाले अनुपलद्धि लुत्ति, न हि उच्चारियमानस्स वण्णस्स तस्मिं खणे सुत्तेन विनासना युज्जति, पच्छापि न युज्जति. जातस्स खणभङ्गवसेन तस्स निरोधतो तस्स विनासहेतुस्स अनुप्पन्नत्ता च अनुच्चारणट्ठानञापनमेव सुत्तेन किच्चं. कारियिनो ठानिनो निद्देसो = कारियीनिद्देसो. बहुवचनं पनाति एत्थ सरोति अवत्वा 'सराऽति बहुवचनग्गहणं एकेकस्मिं सरे परेपि अन्तसरानं अकारादीनं सब्बेसम्पि लोपो होतीति तेसं बहुभावञापनत्थं. यं पन "ञसे" वुत्तं एकस्मिं सरे परे द्वितुवतुन्नम्पि लोपो होतीति ञापनत्थन्ति, तं न गहेतब्बं. तादिसस्स पयोगस्स जिनवचने अदस्सनतो सखातो गस्से वाति सुत्तेपि एकारे परे अकारादीसं चतुन्नम्पि एकेकसरलोपसम्भवेन एकतो सरलोपस्स निरत्थकत्ता तथाभावस्सापि निपातनेन सिज्झनतो. निमित्तसत्तमी चायन्ति सरेति अयं सत्तमी निमित्तत्थे विहिता, न वाधारे. निमित्तोपादानसामत्थियतोति यदि वण्णेन कालेन ब्यवधानेपि सण्धि, तदा सरेति निमित्तोपादानं निरत्थकं भवेय्य, न च निरत्थकं, तस्मा न भवतीति सिद्धं. पुब्बलोपविधानन्ति सञ्ञाधिकारविधिपरिभासासुत्तेसु पुब्बसरलोपविधिसुत्तन्ति दट्ठब्बं. एवं सब्बत्थाति यत्थ यत्थ निमित्तसत्तमी निद्देसो तत्थ तत्थ सब्बत्थापि पुब्बस्सेव विधि होति. आहच्चपदस्सापि विधाने सतीति अत्थतो अयं परिभासा विहिता होतीति अधिप्पयो. परक्खरं नयेति उपरि ठितं वण्णं पापेय्याति अत्थो. निग्गहीतनिसेधनत्थन्ति निग्गहीतस्स परनयननिसेधनत्थं, तस्सपि अस्सरत्ता अत्थब्यञ्जनेन सञ्ञापटिलाभेन च ब्यञ्जनत्ता च मकारादि आदेसन्तराभावेपि "नये paraæ"ti वुत्ते परनयनं कत्तब्बन्ति सण्देहो bhaveyya, tato [SL Page 322] [\x 322/] तन्निवत्तनत्थं युत्तग्गहणं कतन्ति दट्ठब्बं तेन चूलसण्धियं निग्गहीतस्स ब्यञ्जनसञ्ञाय अविहितत्ता "अस्सरं ब्यञ्जनं परक्खरं naye"ti सुत्ते युत्तग्गहणमकतन्ति वेदितब्बं. इध पन निग्गहीतस्सपि जिनवचनोपाकारत्ता ब्यञ्जनसञ्ञा विहिता यस्मा आउपसग्गो विय वासद्दो द्विधा वत्तते, क्वचि विकप्पे: यथा वा णप्पच्चेति आदिसु, कत्थचि यथाववत्थितानं उदाहरणरूपानं परिग्गहो. यथा वग्गन्तं वा वग्गेति आदिसु इमस्मिं सुत्ते परनयेन यथाववत्थितरूपपरिग्गहे वत्तति, ततो निच्चं च अनिच्चं च असन्तं च विधिमत्र वासद्दो दीपेतीति योजना. सञ्ञा इतीति आदिसु विकप्परूपे, "kvacÅti"pubbasarassa पकतिभावो भवति. संगहगाथाय ववत्थितविभासाय हेतुना असरूपभूता अवण्णतो परे इवण्णुवण्णादिके सरे ठपेत्वा "इदानि इति इति इव" इच्चेवमादिकं न लुप्पतीति सम्बण्धो. एत्थादिसद्देन एवं किर मेति आदि संगय्हति अञ्ञस्मा असरूपभूता इवण्णादितो परो दीघो सरे 'आसि एव' इच्चादिविवज्जितो न लुप्पति. इति इदानि असि इचादि रस्सो पन लुप्पति. सीहगतियाति सीहविलोकनेन. तत्थ इवण्णुवण्णाकारेसु कतरो कतरं असवण्णत्तमापज्जतीति सण्देहे जाते यो असवण्णो तस्स वसेन तालुजस्स इवण्णस्स कण्ठतालुजत्ता एकारो होति, ओट्ठजस्स उकारस्स* कण्ठोट्ठजत्ता ओकारो होतीति दस्सेतुं ठानासन्नवसेनाति आदि वुत्तं. तेनेव. "अयुवण्णानं चायो वुद्धीति परिहासा वुत्तं. चूलसण्धियम्पि पुब्बलोपे परो इकारो एकारं उकारो ओकारन्ति च वुत्तं. ञासे पन न सवण्णो = असवण्णोति तप्पुरिसोपि दस्सितो सो न सारतो पच्चेतब्बो. वुत्तियं अवण्णलोपे इकारुकारानं एकारोकारकरणं तदकरणवसेन मूलोदाहरणपच्चुदाहरणानं निदस्सितत्ता. इतरथा अनिट्ठप्पसंगतो न चानिट्ठत्थोति सुत्तारम्भो. क्वचासवण्णं लुत्तेति इतो याच इवण्णो यं नवाति सुत्तं ताव क्वचीति अयं अधिकारो वत्ततीति अधिप्पायो. योपायन्ति आदिसु असरूपपरस्स दीघत्तिनिदन्ननं, पंचङ्गिकोति आदिसु संयोगन्तस्स सभावेनेव गरुकत्तायेव न दीघत्तं, "वुद्धादिसरस्स vÃsaæyogantasse"ti एत्थ संयोगन्तस्स वुद्धि निसेधतोपि विञ्ञायति. * कण्ठ ठितत्ता. (Katthaci.) [SL Page 323] [\x 323/] तदनुपरोधेनाति उपरि परिभासतो. एदन्तस्साति अविसेसेन वुत्तेपि अकारस्मिं ते मे ये इच्चादीनं एकारस्सेवायं विधीति परिग्गहणं दस्सेतुं अकारेति आदि वुत्तं. ओदुदन्तानन्ति एत्थ ओकारस्स अनियतत्तेपि, जिनवचनानुपरोधतो परिग्गहणं दस्सेतुं *कखयताति आदि वुत्तं. क्वत्थोति आदीसु "सरा सरे lopa"nti पुब्बलोपे सम्पत्ते "सरे क्वचि" पकतिभावोति अकतयकारस्सेवायन्ति. सब्बो चन्तीति एत्थ त्योति अवत्वा तिग्गहणतोव विञ्ञायति अकतयकारस्स तिसद्दस्सेवायं चकारोति, न्यासे पन सब्बग्गहणं तकारपटिबद्धस्स यकारस्सापि आपज्जनत्थं. तेनाह: तिसद्दो ब्यञ्जनोति च यं वुत्तं तं पन युत्तमेव, यदि हि त्यस्स च चकारविधानं इधाधिप्पेतं सिया, तदा 'सब्बो च त्योऽति वदेय्य, क्वचीति किं इतिस्स मुहुत्तम्पि पच्चुदाहरणम्पि न वदेय्य. अतीरितन्ति आदीनमत्थाय "अतिस्स cantassÃ"ti सुत्तम्पि आचरियो न वदेय्य, निरत्थकभावापज्जनतो. यस्मा चेतं वुत्तं च तं तेन विञ्ञायति. अकतयकारस्सेवायं विधीति सब्बग्गहणम्पि ससरस्सेवादेसत्थन्ति तिसद्दो ब्यञ्जनोति एत्थ ब्यञ्जनग्गहणम्पि तिसद्दस्स सररहितस्साभावेनेव ब्यञ्जनन्तस्स साधकं. ब्यञ्जनेसु निरुत्तिसद्दस्स ब्यञ्जनवुद्धियाति आदिसु च विय. सरस्सापि अक्खरसमुदायस्स अत्थब्यञ्जनत्थेन ब्यञ्जनभावापत्तितो, तस्मा तिसद्दभूतो ब्यञ्जनक्खरसमुदायो चकारं पप्पोतिति अयं हेत्थ अत्थोति. न किञ्चि अनुपपन्नं अच्चन्तं अच्चोदाताति अकारोकारभूतआदिअन्तस्सरवसेन उदाहरणदस्सनं. यथारहं सेसपदेसुपि योजनत्थं. एत्थ एवं सब्बत्थ इच्चादीनि इदं पन "ञासे" इत्यादीति पयोगस्स अयुत्ततादस्सनत्थं वुत्तरूपन्ति हेट्ठा "सब्बो चन्तीति सद्दस्स यं वुत्तं चकारत्तं सरे तं अतिस्स इवण्णे परे न होतीति अत्थतो सिद्धमेव वुत्तं: "सद्दविधिनिसेधप्पकरणतोति. तेन वा इवण्णेति अभिअधिसद्दानं इवण्णे परे abbhaajjhÃdesavidhÅ निसेधेत्वा यतो अतिस्स च न्तस्साति सुत्तमारद्धं, इतरथा ततो सद्दविधिनिसेधप्प- * कखयसताति. अतिस्साति इतरथा. [SL Page 324] [\x 324/] करणे इमस्स वुत्तत्ता सद्दविधिमेव इमिनापि निसेधेतीति विञ्ञायति, न इवण्णविधि तेनाह वुत्तियं: "atiiccetassa अन्तभूतस्स तिसद्दस्स "सब्बो cantÅ"ti वुत्तरूपं न होतीति. एतेन सद्दविधिनिसेधनेन यदेतं अतिस्सन्तस्स इवण्णत्ता इवण्णो यन्तवाति वुत्तविधिपटिसेधनत्थन्ति सक्का विञ्ञातुन्ति न्यासे वुत्तं. तं पटिक्खित्तं होति. यं च अनिट्ठप्पसङ्गनिवारणत्थं अतिस्साति अतीति सद्दन्तरोपादानं न्यासे वुत्तं दस्सितं तम्पि निरत्थकमेव. यादेसो इवण्णस्स चाति "इवण्णो yannavÃ"ti सुत्ते सरूपवण्णस्स सरूपभूते इवण्णे यकारादेसो एव न सम्भवति. ततो तन्तिवत्तनत्थं अविज्जमानति सद्दन्तरपक्खेपनं विज्जमानस्स अन्तग्गहणस्स छड्डनञ्च निरत्थकमेवाति दट्ठब्बं. अनुत्तसमुच्चयानं अत्थो पयोजनं अस्साति = अनुत्तसमुच्चयत्थो. गो सरेति इतो सरेति वत्तनतो आदेसापेक्खतोति अब्भो अभीति एवं सुत्ते पठमाविभत्यन्तवसेन वुत्तस्सापि यदेतं abhiiccetassa अब्भादेसो होतीति एवं वुत्तियं छट्ठियं योजनं वुत्तं, तं आदेसो होतीति वुत्तमादेसमपेक्खित्वा आदेसस्सापि भावसम्बण्धवसेन वुत्तं. यथा: अम्मो निग्गहीतंझिलपेहीति एत्थ अम्मोति पठमाविभत्यन्तवसेन वुत्तानम्पि आदेसापेक्खतो अंवचनस्स मकारस्स च निग्गहीतं होतीति एवं छट्ठियन्तवसेन योजना कता, तथा एत्थापि दट्ठब्बं. यम्पन आदेसस्स पठमाय निद्दिट्ठत्ता अभिस्साति वत्तब्बे अभिसद्दा छट्ठिं कत्वा तस्स "सेसतो लोपं gasÅpÅ"ti अधिकिच्च "सब्बासमासावूसोपसग्गनिपातादीहि cÃ"ti लोपं कत्वाअभीति निद्दिट्ठत्ताति न्यासे वुत्तं, न वुत्तियं छट्ठियोजनं कत्वा करणं दिस्वा सुत्तेपि अपसग्गपरत्ता छट्ठिया लोपं कत्वा एवं वुत्तन्ति मञ्ञमानेन वुत्तं. न चेत्थ अभीतिदं उपसग्गवचनं अपि तु उपसग्गानुकरणवचनमेतं, इतरथा क्वचि पटि पतिस्स, ओ अवस्साति आदिसुपि उपसग्गपरत्ता छट्ठिया लोपप्पसंगो सिया नापि आदेसस्स पठमानिद्दिट्ठत्तेपि अवस्सं ठानितो छट्ठियन्तयोजनं दिस्सति. यथा "अं ब्यञ्जने निग्गहीतं" ति आदि वाति किन्ति? तेन इवण्णेति एत्तकमेव अवत्वा चाग्गहणं किमत्थं कतन्ति चोदना. अब्भीरितन्ति आदिसु क्वचि इवण्णे परेपि अब्भादेसादिआपज्जनत्थन्ति परिहारो. सरम्भा परेति अनुवत्तमाने idha [SL Page 325] [\x 325/] विभत्तिविपरिणामेन पञ्चम्यन्तवसेन अनुवत्ततीति अधिप्पायो. दीघसरम्भाति इदं पन पुब्बो च रस्सोति वचनेन सिद्धं. एवस्स आदि = एवादि, एकारो, सञ्ञाति वत्ततेति आलपने सि गसञ्ञोति इतो सञ्ञागहणं अनुवत्तते. न लिङ्गन्तंव निस्सिताति यथा प इति सञ्ञा ते इत्थिब्यापोति वुत्तत्ता इत्थिलिङ्गन्तसन्निस्सिताव होति, एवं झ इति इमा सञ्ञा न लिङ्गन्तमेव निस्सिता. कस्मा? आख्याते झलसञ्ञानिमित्तस्स आदेसस्स दस्सनतो. यथा कुब्बन्तीति. लिङ्गमज्झेपि यथा: कुब्बन्तो पुल्लिङ्गन्ति आदि पुमनपुंसकवसेन द्विलिङ्गन्तेपि यथा: झलतो यस्स नो वाति आदि. इयो च उवो च = इयुवा. भिक्खुवासने निसीदतीति सम्बण्धो. समासेति च वत्तनतो गाव सेति इतो गोति च, अवम्हि चाति इतो अवोति च, ततो नमम्पतिम्हालुत्ते च समासेति इतो समासेति च वत्तते. भुवीति उवादेसस्स उदाहरणं, पसवो गारवो मद्दवन्ति आदि अवादेसस्स. सराधिकारो लोपसण्धिं आदेससण्धिं च दस्सेत्वा इदानि आगमसण्धिं दस्सेतुं गो सरेति आदि आरद्धं. सरेति निमित्तासन्नवसेनाति सरे परे पुथस्स आदिम्हि अन्ते वाति नियमाभावे सति सरेति निमित्तस्सासन्नत्ता पुथस्स अन्ते गकारागमो होतिति अयमत्थो लब्भतीति अधिप्पायो. असन्तस्स पुब्बे अविज्जमानस्स वण्णस्स उप्पत्ति आगमो नाम. अन्तो चाति अनियमेन वुत्तेपि पास्साति सुत्ते तथा तस्स अन्तोति लब्भति. वा सरेति च वत्तते. वग्गन्तं वा वग्गेति इता चाति च मदा सरेति इतो सरेति च वत्तते. यो च वो च मो च दो च नो च तो च रो च लो च = यवमदनतरला, यथादितोति आकतिगणोयं. विपरिआदितो उपसग्गतो च यकारागमोति सम्बण्धो. निच्चन्ति परितो सरे निच्चं यकारागमो, परिक्खतो उपपरिक्खतीति आदिसु न च होति. वाधिकारस्स ववत्थितविभासत्ता येनमिधेकच्चेति आदि सुत्तसुखुच्चारणट्ठानोदाहरणं. सरसण्धिनयो. [SL Page 326] [\x 326/] छण्दभेदासुखुच्चारणट्ठानेति यथा सरसण्धाने सति पकतिगाथासु छण्दस्स भेदो हानि होति, सुत्तेसु च सुखुच्चारणस्स हानि होति, तस्मिं छण्दभेदट्ठाने असुखुच्चारणट्ठाने च यत्थ च पदच्छेदपदविग्गहादिदस्सनकामताय सण्धिच्छा सण्धिकरणे इच्छा न होति, तस्मिं सण्धिच्छारहितट्ठाने च सरा पकतिरूपा होन्ति पकतिया ठितवसेनेव तिट्ठन्ति. लोपादेसागमसङ्खातेसु तीसु सण्धीसु लोपागमसङ्ख्यातं आदेससङ्ख्यातञ्च विकारं अञ्ञथत्तं नापज्जतीति अत्थो. इदञ्च तीसु ठानेसु पकतिरूपापज्जनं क्वदिग्गहणकरणसामत्थियतो सिद्धन्ति दट्ठब्बं. यं पन न्यासे, सरा सरे लोपन्ति आदीनि वत्वा सरे क्वचीति वुत्तत्ति क्वचिग्गहणेन विनापि इमस्सानियतभावे विञ्ञायमानेपि पुन क्वचिग्गहणकरणे पयोजनम्पन कत्थचि होति, कत्थचि न होतीति इदमेव ञापनत्थं, अथ खो एकेकस्स रूपद्वयुप्पादनत्थन्ति वुत्तं, त न युज्जति. अनितयभावे सिद्धे पुन अनियतभावाय क्वचिग्गहणस्स निरत्थकत्ता. यञ्च तत्थेव पुरिमसुत्तवण्णनायं सरे क्वचीति एत्थ क्वचिसद्दो वात्थोति च वुत्तं, तं च न गहेतब्बं. एवं हि सति वा परो असरूपाति एत्थ वाग्गहणमकत्वा सरा सरे लोपन्ति एत्थेव वाग्गहणं करेय्य, न च कतं. इमं च सुत्तं आचरियो नारभेय्य, आरद्धं च तेन विञ्ञायति न वायं क्वचिसद्दो वात्थोति. पकतिट्ठानं नामाति chaïdabhedaÂÂhÃnaasukhuccÃraïaÂÂhÃnasaïdhicchÃrahitaÂÂhÃnasaÇkhÃtaæ पकतिट्ठानं दस्सेतुं आलपनन्तानीति आदि वुत्तं. आलपनसङ्खातं विभत्तिवचनं अन्तो एतेसन्ति = आलपनन्ता. आलपनस्स वा अन्ता सरा = आलपनन्ता. अनितिस्मिं इतिसद्दवज्जिते आलपनन्तस्सापि छण्दानुरक्खणत्थं सण्धिपि होतीति दस्सनत्थं, अच्छण्दानुरक्खणेति विसयनिदद्सनं. कतमा चानण्द अनिच्चसञ्ञाति आदि अकारादीनं कमेन उदाहरणं. येभुय्येनाति न दीघं, न रस्सं. इदानि लोपं च तत्राकारोति सुत्ते क्वदिग्गहणानु-वत्तमानेपि पुन पकतिभावारम्भतो ब्यञ्जने परे सरा येभुय्येन पकतिभावा होन्तीति अधिप्पायो. अच्चयोति आदिसु दीघाभावो. वेदनाक्खण्धोति आदिसु रस्सत्तभावो, सो धम्मन्ति एत्थ लोपाभावो. पकतिसण्धि. [SL Page 327] [\x 327/] bya ja na sa ण्धि सरा पकति ब्यञ्जनेति इतो सरा ब्यञ्जनेति च सरे क्वचीति इतो क्वचीति च वत्तते. सुत्ते सुखुच्चारणट्ठाने सिलिट्ठकथने गाथासु पन छण्दस्स वुत्तिनियमस्स अनुरक्खणट्ठाने च परक्कमो अस्सादोति कवग्गादितो याव सकारसंयोगापरा आउपसग्गानमुदाहरणं. लाभी अम्हि लाभीम्हि, वसी अम्हि वसीम्हि, थुल्लो अच्चयो थुल्लच्चयो. एतसद्दस्स अन्तो च तसद्दस्स अन्तो च यो ओकारो तस्सेव अयं लोपो. ससीलवाति आदिना वुत्तियं तेसं एव उदाहरणदस्सनतो तदनुपरोधेनाति सुत्तवचनतो सिद्धन्ति दट्ठब्बं. विपरिणामेणाति परसद्दयोगतो सरग्गहणं पञ्चमियन्तवसेन ब्यञ्जनग्गहणं ठानिकत्ता छट्ठियन्तवसेनानुवत्तति. परस्स द्वेभावोति वत्तब्बे इमिना निपातेन विभत्तिलोपं कत्वा परद्वेभावो ठानेति वुत्तन्ति दट्ठब्बं. परस्स ब्यञ्जनस्स द्वेभावो होतीति वुत्तत्ता च परसद्दस्स ब्यञ्जनविसेसनत्थेन द्वेभावसद्देन अयुत्तत्थताय समासानुपवत्तितो द्वेभावस्स ठाननियमं दस्सेतुं रस्साकारतोति आदि आरद्धं. रस्ससरतो च अकारतो च परभूतानं प पति उपसग्गानं पटिआदेसस्स च कमादिधातूनं आदिब्यञ्जनानञ्च द्विभावं आपज्जतीति सम्बण्धो. तत्थ कमादयो नाम: कमु पदविक्खेपे, कुस अक्कोसे, कुध कोपे, की दब्बविनिमये, गह उपादाने, जुत दित्तिम्हि, ञा अबबोधने, सि सेवायं, सु सवणे, सु गतिम्हि, सम्भ विस्सम्भे, सर गति चिन्तायं, ससु पाणने, आदिसद्देन सज विस्सग्गे, चज हानिम्हि, किलिस विबाधायन्ति इच्चादयो. ये सञ्ञोगक्खरवसेन बाहिरधातुपाठेपि पठियन्तीतति, कादीनमादिब्यञ्जनानञ्च विभावमिच्चेवं सम्बण्धो. एवं उपरिपि वतु वत्तने, वट्ट वट्टने, दिस पेक्खणेति एवमादीनं धातूनं द्वित्तं. उदुनि उपसग्गतो चतु-चसद्दतो सन्तसद्दस्सादेसभूतसद्दतो चाति एवमादितो परञ्च ब्यञ्जनं द्वित्तं आपज्जति. अपदन्तो च सो अनाकारभूतो दीघो च ततो परं, एत्थ अपदन्तग्गहणं जम्बु यस्सानुभावेनाति आदिसु द्विभावनिवत्तनत्थं. अनाकारग्गहणं* मालाय दोलाय समादायाति आदिसु द्वित्तनिवत्तनत्थं. * छाया मायावी (sabbattha.) [SL Page 328] [\x 328/] यवतं यकारयुत्तानं तलनदकारादीनं आदेसो. सये चाति आदिना वुत्तानं सयकारादीनं आदेसो. तस्स चवग्गयकारवकारत्तं सधात्वन्तस्साति एवं सह धात्वन्तस्स यकारस्स चादेसो च, तपादितो सीति विहितसीप्पच्चयस्स सकारो च द्विभावं आपज्जतीति गाथाय योजनाय गाथासु छण्दानुरक्खनट्ठाने, घर सेवने, झे चिन्तायं,* सु गतिम्हि, भमु अनवट्ठानेति एवमादीनं आदिब्यञ्जनानं च पक्कमोति आदिरस्सपरस्स कमुस्स द्वित्तदस्सनं अक्कमति परक्कमति आदि आकारपरस्स उदाहरणं. एवं सेसेसुपि दट्ठब्बं. सरम्भाति अधिकारग्गहणफलदस्सनं. सम्पयुत्तोति आदि यथा पटिग्गहेत्वा पग्गण्हन्तोति आदिसु द्वित्तं भवति, न एवं पटिगण्हाति अनुगण्हाति ववीपकोपं रक्खेय्याति आदिसु अट्ठानत्ता द्वित्तं भवतीति. उदुनि उपसग्गतो परभूतानं पुब्बे वुत्तकमादिधातूनं च अञ्ञेसं च नामाख्यातानं द्विभावसम्भवतो अञ्ञेसंयेव वसेन कवग्गतो पट्ठाय अत्तनि कतवसेन दस्सेतुं उक्कंसोति आदि वुत्तं. तेन उग्घोसो निग्घोसोति आदि उपरि सुत्तविसयत्ता इध न दस्सिता. तक्करोति आदि चतुसद्दादिपरस्स उदाहरणं. निकायोति आदीसु निउपसग्गोयं अप्पटिसेधावाचि. तलनदकारानन्ति एत्थ यवतं यकारवन्तानं, त्यल्य ण्य इच्चेतेसं ब्यञ्जनानं वत्त लत्त ञत्त जत्तमापज्जतीति अत्थो. यवतं सकारकचटपवग्गानन्ति यकारयुत्तसकारस्स च कवग्गस्स च चवग्गस्स च टवग्गस्स च पवग्गस्स च यथाक्कमं सकारकवग्गचवग्गटवग्गपवग्गादेसत्थं, तथा यवतं थकारधकारनकारानं छकारझकारञकारादेसत्थं च इध काररग्गहणं कतन्ति अधिप्पायो. घोसो च अघोसो चाति = घोसाघोसा. सम्पत्ते नियमत्ताति किञ्चापि वग्गे घोसा नाम ततियचतुत्थपञ्चमा. अघोसा पठमदुतिया. एवं सन्तेपि पर द्वेभावो ठानेति सदिसवसेन द्वित्ते च सम्पत्ते वग्गे चतुत्थदुतियानं ततियपठमा च द्वेभावं गच्छन्तीति कियमत्थमिदमारद्धं. तेन वग्गे पठमततियानानं विय पञ्चमानम्पि सदिसवसेन द्विभावो पुरिमसुत्तेनेव सिज्झति. अथवा पञ्चमानम्पि सतिपि घोसत्ते इध ठानाधिकारतोपि वग्गततियवसेन द्वेभावप्पसङ्गो न होतीति दट्ठब्बं. * धंसु (कत्थचि.) यकारयुत्तानं. [SL Page 329] [\x 329/] यं पन महासण्धिप्पकरणे वग्गे घोसाघोसानं ततियपठमाति वग्गे पञ्चमानं ततियद्वेभावप्पसङ्गतो निवत्तनत्थं तुसद्दपक्खेपनं कतं. तं निरत्थकमेव. हानाधिकारतो च तन्निवत्तिया सिद्धत्ताति. जम्बुच्छायाति एत्थ समासे रस्सत्ते च कते द्वित्तं. पप्फोटेतीति विधुनातीति अत्थो. अप्फोटेतीति भुजे आहरतीति अत्थो. इमिनाति वग्गे घोसाघोसानन्ति आदिना द्वित्तं. गुपैच्चयस्स दिवादिधातूनं वजादीनं च द्विरूपस्स वस्स बकारो भवतीति. बत्ते द्वित्तं. दिब्बति दिब्बन्ति. एवं सेसेसु. पणिधानन्ति आदीसु उपसग्गस्स, पणामो पणीतन्ति आदिसु धातूनं नकारस्स च णत्तं. अविसेसेन वुत्तत्ता सरे वा ब्यञ्जने चाति वुत्तं. अतिस्स चन्तस्साति इतो anuvattanaantaggahaïÃdhikÃrena अपुथन्तस्स पुथन्तसद्दतो अञ्ञस्स मनोप्पभूति सद्दन्तस्सापि वुत्तं. अवम्हि चाति इतो अवस्साति वत्तते, ओ सरे चाति इतो ओग्गहणं च. "TabbiparÅto"ti एत्थ तसद्देन अधिकतो ओकारो परामसीयति. तस्स विपरीतो नाम उकारो. अवस्सुकारोति अवत्वा एवं वचनं उकारस्स ओकारविपरीतसञ्ञाविञ्ञापनत्थन्ति दट्ठब्बं. तेन च चित्तगूति आदीसु ओकारस्सुकारो च विपरीतभावेन होति उकारस्स ओकारो च. वुद्धियम्पन 'न्यासे' अवसद्दपरामसनत्थं तब्बिपरीतोति दुतियन्तसद्दग्गहणं लुत्तनिद्दिट्ठं कत्वा वुत्तं, तं निरत्थकमेवाति वेदितब्बं. उपोच्चारितं नामाख्यातानं विसेसनभावेन समीपुच्चारणं वुत्तं. अवसद्दभूतं पदं इध उपपदं नाम उपपदगहणं वेत्थ adhigataavasaddassa उपसग्गभावविञ्ञापनत्थन्ति दट्ठब्बं. एतेसन्ति अन्तोपेक्खायं छट्ठी निमित्तासन्नत्ता एतेसमन्तो ओ होतीति वत्तब्बे ओत्तमापज्जतीति वचनं आदेसपाकटकरणत्थं. लोपेति तद्धितसमासन्तो च विभत्तिलोपे सतीति अधिप्पायो. मनसा निब्बत्तं = मनोमयं, रूपं. अयसं निब्बत्तं भाजनं = अयोमयं, सीहगतियाति ससरे वागमोति इतो वा. ब्यञ्जनसण्धि. गमोति इतो वा. ब्यञ्जनसण्धि. [SL Page 330] [\x 330/] Aæ ब्यञ्जने निग्गहीतन्ति इतो निग्गहीतन्ति अधिकारो. ब्यञ्जनेति च वग्गस्स अन्तो वग्गपंचमो, न सह वग्गेकदेसस्सानन्तरो. इतरथा अन्तग्गहणस्स निरत्थकभावापत्तितो. निमित्तानुस्सरानं ठानासन्तत्ताति वग्गेति वुत्तकवग्गादिनिमित्तस्स कारियिनो अनुस्वारनामधेय्यस्स निग्गहितस्स च कण्ठादिठानेन नासिकट्ठानेन च वग्गपंचमेसुपि तब्बग्गपंचमस्स आसन्नत्ता कवग्गादिम्हि परो यथाक्कमं ङञणनमा च निग्गहीतस्स आदेसत्तमापज्जन्तीति सिद्धं. तेन यं पन न्यासे एकस्स चग्गहणस्स अतिरेकत्थपरिकप्पनेन तब्बग्गपञ्चमत्तं तुय्हं मय्हं चाति आदीसु पयोगदस्सनतो ञापकबलेन तब्बग्गपञ्चमत्तञ्च होतीति वुत्तं, तं निरत्थकमेवाति दट्ठब्बं. सम्मतोति आदिसु निच्चन्ति तण्हङ्करोति आदिप्पकारसञ्ञासद्दादिके च संगाहकसंठानादिकिकतूनादिपरेसु च निग्गहीतस्स निच्चवग्गन्तत्तं होतीति दट्ठब्बं. किङ्कतो दातुङ्गतोति इदं द्वयं इकारुकारतोपि परस्स निग्गहीतस्स वग्गन्तापत्तिदस्सनत्थं वुत्तं. सतिचोपरिवाग्गहणे* विज्झन्तरे वाति एत्थ उपरि परो वा सरोति सुत्ते सति च वाग्गहणे हेट्ठा अं ब्यञ्जने निग्गहीतन्ति विज्झन्तरस्स वग्गन्ततो अञ्ञस्स विधाने व सति वग्गन्तकरणस्स अनियतत्थे सिद्धेपि वग्गन्तं वाति इध वाग्गहणकरणं अत्थन्तरविञ्ञापनत्थं. तेन निग्गहीतस्स सं इति उपसग्गन्तस्स पुमसद्दन्तस्स च लकारे परे लकारो होतीति दस्सीता होति. ए व हो व = एहं, तस्मिं-एहे. सह ये वाति वत्तब्बे हलोपेन सये चाती वुत्तं. सयेति वुत्तनिमित्ततो अञ्ञस्स अस्सुतत्ता सह यकारेनाति अत्थतो सिद्धं. सब्बनामयकारपरतोति सब्बनामभूतो यकारो परो यस्मा निग्गहीतं सब्बनामयकारपरं, ततो सब्बनामयकारपरतो च सम्पदन्ततो च निग्गहीतम्भा, अञ्ञत्र निग्गहीतस्सञत्तं न होतीति अधिप्पयो. मो च दो च = मदाति योगविभागेन च तं धितन्ति एत्थ च निग्गहीतस्स दकारो. तद्धितं. अरियसच्चानदस्सनन्ति आदिद्वये पञ्चमं लघु सब्बत्थाति छण्दसि इच्छितत्ता निग्गहीतलोपो. * विज्जन्तरेवा. निग्गहीतत्थेसिद्धेपि. सब्बनामभूतो दस्सितं. [SL Page 331] [\x 331/] निग्गहीतसण्धि निग्गहीतं चाति अनुवत्तमानं परो वा सरोति एत्थ परसद्दयोगतो विपरिणामेन निग्गहीतम्हाति अनुवत्तते. अयम्पिति च परो वा सरोति वुत्तलोपोपि इति इव इदानि असि अपि इच्चादीनं परतो अञ्ञत्थ वासद्दस्स ववत्थित विभासत्ता न होतिति अत्थो. ब्यञ्जनो म विसञ्ञोगोति इदं विसञ्ञोगविधान सामत्थियतो सिद्धं. विसञ्ञोगगहणेन चेत्थ संयोगानं आदिलोपमाह. सरूपानं समानरूपानं संयोगो = सरूपसंयेगो. मदा सरेति इतो सरेति च यवमदादि सुत्ततो आगमोति च क्वचि ओ ब्यञ्जनेति इतो क्वचि ब्यञ्जनेति चानुवत्तते. तस्स अपवादत्थं पटिसेधत्थं. निग्गहीतस्स अंविधानं नाम येभुय्येन तस्स पकतिभावत्थन्ति दट्ठब्बं. तस्स हि सरे वग्गे हयवरलेसु व आदेसलोपा च वुत्ता. तेन वकारसकारादिब्यञ्जने च येभुय्येन पकतिभावत्थ मिदं सुत्तमधीतन्ति वेदितब्बं. इधाति सण्धिकप्पे अवुत्तो अनुपदिट्ठो विसेसो विसेसविधि येसं निपातोपसग्गादीनं तेसं अवुत्तविसेसानं वुत्तनयातिदेसत्थं सरसण्धिब्यञ्जनसण्धिआदिसु वुत्तनयस्स वुत्तविधिस्स अतिदेसत्थं वुत्तनयानुसारेन वेदितब्बन्ति दस्सनत्थन्ति अत्थो. विपरिययो नाम हेट्ठुपपरियता. तेन लोपआगमविकारविपरिययवसेन इध चतुब्बिधकारिया दस्सिता होन्ति. मयेत्थ वुत्तो सण्धिकप्पे सञ्ञाविधानेन सह यो आचरियेन पञ्चविधो सण्धि वुत्तो, सो सब्बोपि सुनिच्छयो सोभनविनिच्छययुत्तो व एत्थेव रूपसिद्धियं मया वुत्तोति योजना. इति रूपसिद्धिटीकायं सण्धिनयो पठमो. इदानि:- पदं चतुब्बिधं वुत्तं नामाख्यातोपसग्गजं, निपातजञ्चाति vi¤¤Áhi asso बलवभिधावतीति. एवं वुत्तेसु नामिकादीसु चतुसु पदेसु किरियाय दब्बनिस्सितत्ता तदभिधानस्स नामपदस्सेव पठमं रूपसिद्धिं दस्सेतुं आचरियेन वुत्तं नामविभत्तिकप्पानुसारेन नामिकविभत्तिं [SL Page 332] [\x 332/] दस्सेतुं अथ नामिकविभत्त्यवतारो वुच्चतेति आदि आरद्धं. तत्थ नामेहि नियुत्ता = नामिका, एकमेव पुरिसादिअत्थं संख्याकम्मादिभेदेन विभजन्तीति विभत्तियो, स्यादयो. तासं नामिकानं विभत्तीनं तिलिङ्गादिनामनिस्सयं अवतरणं वुच्चते कथियतेति अत्थो. अथ नाममेव वचनत्थतो सरूपतो पभेदतो च दस्सेतुं अत्थाभिमुखं नमनतोति आदि वुत्तं. तत्थ यस्मा पुरिसादिसद्दो अत्तना वत्तब्बस्स पुरिसादिअत्थस्स अभिमुखं नमति पवत्तति, तं च अत्थं अत्तनि नामेति दस्सेति तस्मा तं नामन्ति वुच्चतीति वचनत्थदस्सनं. दब्बाभिधानन्ति सरूपनिदस्सनं. पुरिसादिदब्बसङ्खातस्स वचनीयत्थस्स अभिधानं वाचकं पुरिसादिअक्खरसन्निवेसरूपनामपञ्ञत्तीति अत्थो. तं पन दुविधन्ति आदि पभेददस्सनं तत्थ वचनत्थ मनुगतं गुणनामादिकं नामं अण्वत्थं. वचनत्थनिरपेक्खं कित्तिमादिनामं यदिच्छनामं रूळ्हिनामं, पुल्लिङ्गइत्थिलिङ्गनपुंसकलिङ्गवसेन तिविधं, एसो रुक्खो, एसा माला, एतं धनन्ति एवं पुरिसादिवाचकेन सब्बनामेन समानाधिकरणतो रुक्खमालाधनसद्दापि पुमित्थिनपुंसकजोतकत्थेन लोकेन सम्मताति वेदितब्बा. सामञ्ञनामं गुणनामं किरयानामं यदिच्छनामन्ति एवं सामञ्ञादिअत्थे जोतकवसेन नामं चतुब्बिधं. यथाति अविसेसेन वुत्तस्स अत्थस्स विसेसनिदस्सने निपातो. रुक्खाति हि विजातिया विनिवत्तं सजातिया साधारणं बण्धसाखापलासादिसमुदायसङ्खातं रुक्खत्थं सामञ्ञाकारं निमित्तं कत्वा तंसभावानतिवत्ते दब्बे वत्तनतो सामञ्ञनामं नीलोति नीलवण्णयोगतो गुणनामेन पटादिदब्बं वुच्चति. सीलवा मेधावीति आदि विय, पाचकोति ओदनादिपचनकिरयं निमित्तं कत्वा दब्बे पवत्तनतो किरयानामं नाम. सिरिवड्ढोति सामञ्ञगुणकिरयासु एकं निमित्तमनपेक्खित्वा यदिच्छावसेन नामं करोन्तेहि ठपितकित्तीमनामत्ता यदिच्छानामं नाम. अट्ठविधन्ति अवण्णन्त-इवण्णन्त-उवण्णन्त-ओकारन्त-निग्गहीतन्तानं पकतीनं पभेदेन नानत्तेन नामं अट्ठविधं होतीति योजना. तत्थ अवण्णन्ता पुरिसपरिसा-इच्चादिका. इवण्णन्ता अग्गिदण्डीति आदिका. उवण्णन्ता भिक्खु अभिभूति आदिका. ओकारन्ता गो सुतनोति आदिका. [SL Page 333] [\x 333/] पुल्लिङ्गनामिकं. निग्गहीतन्ता किं इदंति आदिका. एवं अकारादिसरनिग्गहीतन्तपकतिभेदेन अट्ठविधं. पकतिग्गहणं चेत्थ निरुत्तियं वुत्तविभत्त्यन्तभेदनिवत्तनत्थं. तत्थ तेसे अकारादिपकतिअन्तेसु अकारो अन्तो परियन्तो अस्साति = अकारन्तो. ततो अकारन्तस्मा पुल्लिङ्गादिपुरिसवाचकतो जातिगुणकिरयायदिच्छासद्देसु जातिनिमित्तपुरिसनिमित्तादिविसिट्ठविसदाकारवोहारलक्खणा पुरिसत्तसामञ्ञाकारसङ्खाता जातियेव निमित्तं पवत्तिकारणं यस्स सद्दस्स ततो जातिनिमित्ततो पुरिससद्दा पुरिसइच्चेतस्मा वचनतो परा हुत्वा योजियन्ति. यथाविधि पदस्सीयन्तीति अत्थो. अधिकरीयतीति = अधिकारो. उपरी सुत्तेसु तदुपकारताय आचरियेहि नियोजीयतीति अत्थो. सुत्ताभिधम्मविनयपिटकसङ्खातस्स तेपिटकस्स बुद्धवचनस्स युत्तन्ति सम्बण्धो. तस्स पन बुद्धवचनस्स सक्कतदेसाभासाविसदिसरूपत्ता अपरिवत्तनसभावतायाति दस्सेतुं मागधाकाय सभावनिरुत्तियाति वुत्तं. आदिकप्पे नियुत्ता = आदिकप्पिका, नरा च ब्रह्मानो च अस्सुतं आलापं येहि ते = अस्सुतालापा नाम. मनुस्सवचनालाभत्ता देसभासादिरहिताय अत्तनो धम्मताय भासमानासा भासा. सम्बुद्धा चाति sabba¤¤Á बुद्धा धम्मं देसेन्तायाय अविपरिपत्तनसभावाय सावकानं निरुत्तिपटिसम्भिदोपकाराय भासन्ति, सा मागधी नाम मूलभासा सब्बभासानम्पि सत्तानं एकभासायेव अत्थावबोधनतो. सक्कतदेसभासादीहि बुद्धा धम्मं न देसेन्ति निरत्थकभावतो अतिप्पसङ्गतो चाति वेदितब्बं. अनुपुब्बं अनुपटिपाटिं अनतिक्कमित्वा पवत्तमानं = यथानुपुब्बं. तत्थ नियुत्तो = यथानुपुब्बिको. लिङ्गं पाटिपदिकन्ति नामस्सेव परियायो यथा यथा येन येन पकारेन वुत्तं लिङ्गं, जिनवचनेन युत्तं जिनवचनाविरुद्धं नामं भवति, तथा तथा तेन तेन पकारेनेव पुरिस रुक्ख सत्थु भिक्खु राज ब्रह्म अत्त सब्ब य त एत अम्ह तुम्ह इति एवमादिना नयेन जिनवचनस्स ananurÆpaakkharaantavivajjitÃkÃreneva इध कच्चायनलक्खणे लिङ्गनामपदं पकतिरूपं निपच्चतेत. सिद्धं कत्वा ठपीयति. [SL Page 334] [\x 334/] Vasaddena किरियापदपकतिभूता धातवोपि जिनवचनानुरूपेन निपच्चन्तेति अत्थो. धातुलिङ्गेही पराप्पच्चयाति परिभासतो विभत्तियो परा होन्तीति वुत्तं. पच्चयन्तस्स लिङ्गभावाभावतो तद्धितादिसुत्ते तवेतुं तून त्वान त्वाप्पच्चयन्तानं अतवेतूनादिसु चाति लिङ्गभावपरियायभूतस्स नामब्यपदेसस्सापि पटिसिद्धत्ता ततो चाति एत्थ चग्गहणेन अलिङ्गतो तवेतूनादिपच्चयन्ता निपाततोपि विभत्ति होतीति दस्सेतुं चसद्दग्गहणेनाति आदि वुत्तं. सि यो इति एवं पट्ठिता चेपि पठमा विभत्ति नाम पठमं वुत्तत्ति. एवं सेसासुपि. विभत्ति इति अनेन नामेन क्वकतरसुत्ते अत्थो पयोजनन्ति चोदना. अम्हस्स ममं सविभत्तिस्स सेति एत्थ सविभत्तिस्साति वोहारो. फलन्ति परिहारो. इतरथादि यदि सञ्ञाविधानं न भवेय्य तदा पुरिमेन ततो च विभत्तियो, सियो अंयो नाहि सनं स्माहि सनं स्मिंसूति एकयोगो एकसुत्तमेव कातब्बन्ति अत्थो. चसद्देन नञ्ञाकरणेति ततो व विभत्तियो ति एत्थ चग्गहणेन न्यासे विय एकवचनबहुवचनादिसञ्ञानकरणं यदि सिया, तदा विभत्तिविधाने सञ्ञाविधाने सञ्ञाविधानस्स अप्पकते अप्पकरणे विहितत्तमापज्जेय्य. एकवचनादिवोहारस्स अण्वत्थपरसमञ्ञावसेनापि सम्भवतो पुन विधानस्स निरत्थकभावप्पसङ्गोपि सियाति अत्थो. परिभासन्तरं अञ्ञं परिभासं. न उपरोधो = अनुपरोधो, अविरोधो. तेसं जिनवचनानं अनुपरोधो तेन तत्थ विभत्तिविधाने ततो च विभत्तियोति वुत्तत्ता अनियमेन एकतो सब्बासं स्यादिविभत्तीनं पसङ्गे सति वत्तिच्छानुपुब्बिकाति योवचनस्स वत्ता पयोगं वत्तुकामो, तस्स वत्तुस्स इच्छा अनुपुब्बिका यस्सा सद्दप्पवत्तिया सा वत्तिच्छानुपुब्बिका, सब्बस्सापि वचनस्स पुरिसानमिच्छाय पवत्तितत्ता. लिङ्गत्थाभिधानमत्ते लिङ्गस्स रुक्खादिनामस्स अत्थो अभिधेय्यो = लिङ्गत्थो, सो पन कम्मादिकारकसंसट्ठो केवलो चाति दुविधो. तत्थ कम्मादिसंसट्ठो दुतियादीनं वक्कमानत्थो कम्मादिसंसग्गरहितो विभत्तिवचनभेदेपि सङ्ख्याकम्मादि विय अनुवत्तित्वा दिस्समानो अवयवसमूहादिभेदो सलिङ्गादिको रुक्खादिअत्थो पठविधातुआदीनं कक्खलत्तादिसामञ्ञाकारो च इध लिङ्गत्थो नाम. तत्थ लिङ्गस्स [SL Page 335] [\x 335/] Vacanatthassa अभिधाने अवयवसमूहादिभेदा कथनमत्ते केवले अभिधाने कथने जोतने कत्तब्बेति अत्थो एकवचनस्स बहुवचनस्स अनियमप्पसङ्गे सति तेमेकवचनेसूति बहुवचनेसु वोनोति च ञापकतो एकत्थाभिधाने एकवचनं, अनेकत्थाभिधाने बहुवचनन्नि नियमं दस्सेतुं एकम्हि वत्तब्बेति आदि वुत्तं. एकत्तवचनिच्छायन्ति एत्थ एकस्स भावो = एकत्तं. रुक्खादिभेदे असहाये अत्थे एकत्थे एकसद्दप्पवत्तिया निमित्तभूता ता असहायत्थगतानं तस्स एकत्थस्स वचने कथने अभिधाने इच्छायं एकत्थस्स अभिधातुकामतायन्ति अत्थो. लिङ्गस्स अकारतोति ततो च विभत्तियोति विभत्तीनं लिङ्गतो परं विहितत्ता अकारस्स लिङ्गावयवत्ता लिङ्गस्स antabhÆtaakÃrato परस्साति अत्थतो सिद्धमेतं. तेन अकारन्ततो लिङ्गम्हाति च उपरिवचनं न दिस्सति. छट्ठिविपरिणामेनाति सीति पठमाय वुत्तियं सिवचनस्साति छट्ठिवचनं विपरिणामेन विवरणं विभजनं. ओकारो होतीति आदेसापेक्खन्ति वेदितब्बं. यं पन न्यासे सिस्स ओति समासं कत्वा वुत्तं. तंसम्बण्धितो ओकारस्स अभावतो करीयमानओकारस्स च सापेक्खताय समासानुपवत्तितो अयुत्तमेवाति दट्ठब्बं. विभत्तिकारियविधिप्पकरणतोति एत्थ अतो नेनाति नाविभत्तिया कारियं विधीयति, तं विभत्तिकारियविधिसुत्तं पकरणं कतं अस्साति = विभत्तिकारियविधिप्पकरणं. सोति एत्थ वुत्तं सिवचनं, ततो तदपवादेनाति तस्स अपवादेन. सरस्स लोपे = सरलोपो. अं च आदेसो च पच्चयो च आदि यस्साति = अमादेसप्पच्चयादि, तस्मिं. इमिनाव कतसरलोपनिमित्तेयेवाति यदि सरलोपोति आदिना पुब्बसरलोपे कते तंनिमित्तपरस्स सरस्स सरानं ददन्ति धम्मिकाति आदिसु विय दिघादिविकारप्पसङ्गो होति, तदा तत्थ पकतिभावत्थन्ति दट्ठब्बं. तेन सरे लोपंति पुब्बसरे लुत्ते सेय्यो सेट्ठोति आदिसु परसरस्स विकारो होतियेवाति दस्सितं होति. त्यादिविभत्तियो चेत्थाति एत्थ इमस्मिं सुत्ते न केवलं तद्धितादिप्पच्चयभावेन गय्हन्ति, किन्तु आक्ख्यात विभत्तिभूता त्यादिविभत्तियो पि पच्चयगहणेनेत्थ गय्हन्तीति अत्थो. धातुलिङ्गेहि पराप्पच्चयाति एत्थ पच्चयगहणेन विभत्तीनम्पि गहितत्थमेव चेत्थ ञापकं. आगमत्थिदन्ति [SL Page 336] [\x 336/] Ettha आदिग्गहणं आख्याते कितके च इकारागमो असब्बधातुकम्हि, यथागममिकारोति इच्चादिना विहितस्स आगमस्स संगहणत्थन्ति अत्थो. पच्चयसाहचरिया ति सहचरस्स भावो = साहचरियं, पच्चयेन साहचरियं = पच्चयसाहचरियं, पच्चयेन सह पतितत्ता, ततो. आदेसप्पच्चयादिम्हीति एत्थ आदेसस्सापि पच्चयेन साहचरियदस्सनतो आदेसो च पच्चयो विय पकतिसरो एव विभत्तिप्पच्चयानं आदेसभूतोव गय्हति, न परपदादिभूतोति. तेन अब्भ आह इच्चादिके आदेससरे परे कित्तिसद्दो अब्भुग्गतो, सत्था आहाति एवमादिसु पुब्बपदन्तस्स सरस्स इमिना सुत्तेन लोपो न होतीति वेदितब्बं. समानं रूपं येसन्ति = सरूपा, एको च सो सेसो चाति = एकसेसो. असकिन्ति अनेकवारो. असकिंगहणसामत्थियतो एकविभत्तिविसयानन्नि सिद्धं. पुरिसा अपयन्ति आदिसु नानाविभत्तिविसयत्ता न एकसेसोति सिद्धं. असेसख्यापनिच्छा = वीच्छा, सहवचनीच्छायन्ति सह एकतो अनेकत्थानं वचने इच्छा = सहवचनिच्छा, न च ये ये वुड्ढा ति आदीसु वीच्छापयोगेसु सहवचनीच्छा सम्भवति. एकविभत्तिविसयानन्ति एत्थ एका एव विभत्ति विसयो पवत्तिट्ठानमेतेसन्ति = एकविभत्तिविसयाति अत्थो गहेतब्बो. योगविभागतोति एकसेस्वसकिं इति योगस्स सुत्तस्स विभागतो द्विधाकरणतो पितूनन्ति आदिसु उदाहरणेसुपि रूपानम्पि एकसेसो. वाति विकप्पेन होतीति वेदितब्बं. तेन मातापितूनन्नि वत्तब्बे असरूपस्स मातुसद्दस्स लोपं कत्वा पीतुसद्दोवसिस्सति, तेन पितूनं मातापितूनन्ति रूपद्वयं सिज्झति. अतो तेनाति इतो अतोति च, सो वाति इतो वा ति च वत्तते. यो च नि च = योनी, सब्बे च ते योनी चाति = सब्बयोनि, तेसं. आ व ए वाति = आए, यथाक्कमन्ति परा पच्चयाति एत्थ पठमाय अण्थदस्सनतो पठमाय विभत्तिया पठमं वुत्तत्ता दुतियाय कमा वुत्तत्ता दुतियाय कम्मन तिवत्तित्वाव पाठानुक्कमेन आकारएकारा होन्तिति अत्थो. सब्बादेसत्थन्ति आ एति सद्दमत्तत्ता यो नि इच्चेतेसं अन्तादेसप्पसङ्गे सब्बस्सेव आदेसत्थन्ति दट्ठब्बं. वा इच्चेवाति वाधिकारफलं दस्सेतुं वुत्तं. [SL Page 337] [\x 337/] Jhe katatteti झसञ्ञके इवण्णे कतत्ते kataakÃratte सति असन्तञ्च विधिं एत्थानुवत्तितं वास्सूति वासद्दो दीपेतीति योजना. आलपनस्स सम्बोधनस्स वचने अभिधाने इच्छायं सति: ग इति सञ्ञा अस्साति = गसञ्ञो. पिता आदि येसं तुप्पच्चयन्तानं ते = पितादयो. तेसं पितुआदीनमन्तो = पिताद्यन्तो, अकारो च पिताद्यन्तो च = अकारपिताद्यन्ता, लिङ्गन्तभूतस्स अकारस्स पितुआदिसद्दानमन्तभूतस्स च उकारस्स आ होति, आत्तं होतीति अत्थो. गे परेति आलपने सिवचने परेति अत्थो. झलपा रस्सन्ति इतो गे रस्समिति च वत्तते. अदूरट्ठस्सालपनेवायन्ति अदूरे ठितस्स आलपने येवायं रस्सभावो. गसी अपीति पदच्छेदो. एवमादीहि सुत्तेहि निद्दिट्ठेहि लिङ्गेहि अञ्ञो सद्दो सेसो नाम. दूतियत्थस्स सिलोपस्स सम्पिण्डनं समुच्चयनं अत्थो यस्स तं यथा वुत्तं आलपनस्स अभिब्यत्तिया पाकटकरणत्थं केचि चत्तारो भो पुरिस भो रुक्खाति एवं वदन्तीति अत्थो. येन वा कयिरते तं करणन्ति इतो वाति वत्तते. यं करोतीति यं घटादिकं असन्तं निब्बत्तेति सन्तं वा विकरोति छेदनादिना विकारमापादियति, यं सन्तं वा परिकप्पितं वा गमनदस्सनादिना वा पापुणाति तं कारकं विकरणपापुणनकिरयाय तं निमित्तभूतं घटादिकं कत्तुकिरियाय पापुणितब्बं वत्थु कम्मादिसञ्ञं होति. करीयतीति = कम्मं, कम्ममेव अत्थो = कम्मत्थो, तस्मिं कम्मत्थे. अभिधेय्यकम्मसंसट्ठस्स अत्थस्स जोतने करोति किरियं निब्बत्तेतीति = कत्ता. अत्तप्पधानोति अञ्ञमनपेक्खित्वा. सयमेव पचनादिकं कम्मट्ठं वा गमनादिकं कत्तुट्ठं वा किरयं निब्बत्तेति, सो कत्तुसञ्ञो होतिति अत्थो. करणे ततियाति इतो ततीयाति वत्तते. अतो ना एन इति तिपदमिदं सुत्तं. * कम्मत्थं वा. कत्तुसमेतं vÃ. [SL Page 338] [\x 338/] स्मा च हि च स्मिं च = स्माहिस्मिनो, तेसं. म्हा च व भि च म्हि च म्हाभिम्हियो. साधकतमेन हत्थादिना पुरिसो कम्मं कयिरते आविकरोति पापुणाति वा तं हत्थखग्गनयनादिभेदं वत्थु करणसञ्ञं होतीति अत्थो. आविट्ठेन पुरिसेनाति यो अमनुस्सो यं पुरिसं आविसति, तेन आविट्ठेन पुरिसेन करणभूतेन सो मनुस्सो अभिवादनादीनि करोन्तो पुञ्ञं करोति, विबोधन काले *दुसिमारो विय तेन पापं करोति नाम. यस्स सचेतनस्स वा अचेतनस्स वा किञ्चि दातुकामो ददाति वा तञ्च पटिग्गाहकभावेन इच्छितं कारकं सम्पदानसञ्ञं होति. यस्स सच्चं वा खादनीयं वा रोचति यस्स वा किञ्चि इणं छत्तं धारयते, सो याचको रोचको इणस्स सामिको धारयमानो च सम्पदानसञ्ञो होति. यथा: याचकस्स दातुमिच्छति. समणस्स सच्चं रोचसि, देवदत्तस्स सुवण्णछत्तं धारयथे, धनिकस्स सुवण्णं धारयतो दळिद्दो सम्मा पदीयति एतस्साति = सम्पदानं, तस्मिं. योसु कतनिकारलोपेसु दीघन्ति इतो दीघन्ति वत्तते. सु च नं च हि च = सुनंहि, तेसु. नियमाभावा सब्बे रस्ससराति सिद्धं. अपेतो इतो आददातीति = अपादानं, तं कारकन्ति अपगमनदानकिरयानं अवधिभूतं भयहेतुभूतं च कारकं अपादानसञ्ञं भवति. सब्बग्गहणाधिकारतो स्मास्मिन्नन्ति आहच्च विसेसेत्वा वचनसामत्थियतो च सब्बस्सेव आत्तमेत्तञ्च होतीति सिद्धं. एवं उपरि वेदितब्बं. पुरिसा पुरिसतो अपेति अपगच्छति. परिगय्हतीति = परिग्गहो, यस्स यो परिग्गहो आयत्तो सामि आदिभूतो वा. सामिस्मिं छट्ठीति यो परिग्गहस्स सामि आयत्ताकारलक्खणो सम्बण्धो, तस्स जोतने विसेसनादिभूते सामिअत्थे छट्ठिविभत्ति होतीति अत्थो. आधारीयति एत्थाति = आधारो, कत्तुकम्मानं किरियायाति कत्तुसमवेताय ठानगमनादिकिरयाय कम्मसमवेताय पचन- विमोचन * दूस्सि [SL Page 339] [\x 339/] छेदनादिकिरियाय च तन्निस्सयानं साधारणो यो आधारो तं वत्थु ओकाससञ्ञं पटिलभतीति अत्थो. एवं सुरासुरादयो अकारन्ता पुल्लिङ्गसद्दा सत्तसु विभत्तिसु पुरिससद्दनयेन ञेय्याति सम्बण्धो. तत्थ सुरासुराति आदिका वसन्ततिलका नाम वुत्तं. सुरा, देवा, असुरा, दानवा, नरा, मनुस्सा, उरगा, सप्पा, नागा, अही, राजकुलिनो सप्पविसेसा यक्खा, वेस्सवणपरिवारा. गण्धब्बा, धतरट्ठपरिवारा, किन्नरा, तिरच्छानविसेसा, मनुस्सा, मानवा. एवं पिसाचा पेता च पेत्तिविसयूपपन्ना सत्ता, मातङ्गा, गजा, जङ्गमा, सत्ता, तुरङ्गा, अस्सा, वराहा, सूकरा, सीहा, मिगाधिपा, व्यग्घा, सद्दूला, अच्छा, कालसीहा, कच्छपा, कुम्मा, तरच्छा, कबरङ्गेन मिगादना चमरजाति, मीगा, मगापि, अस्सा, तुरङ्गा एव, सोणा, सुनखा आलोको, सुरियादिआलोकेना, लोको, कामलोकादिको, निलयो, आलयो, अनिलो, माळुतो, चागो, परिच्चागो, योगो, अनुयोगो, वायामो, उस्साहो, गामो, खुद्दको मनुस्सावासदेसो, निगमो, सो पनेस महागामो, आगमो, परियत्तिधम्मो, धम्मो, सुचरितधम्मो, अधिगमो च कामो, वत्थुकामकिलेसकामादिको, संघो, भिक्खुसमूहो च, ओघो, किलेसोघो, उदकप्पवाहो च. घोसो, सद्दो, पटिघो, ब्यापादो, आसवो, अविज्जादिको किलेसो, कोधो, मनोपदोसो, लोभो, रागो, सारम्भो, करणुत्तरकरणलक्खणो, थम्भो, चित्तस्स थद्धता, घरथम्भो वा. मदो, योब्बनमदादिको, मानो अहङ्कारो, पमादो, सतिप्पमोसो, मक्खो, परगुणादिविद्धंसो पुन्नागो, पुन्नागरुक्खो, पूगो, कमुको, पनसो, कण्टकीफलो, असनो, पियको, चम्पको, चम्पेय्यो, अम्बो, चूतो, हिन्तालो, रुक्खविसेसो, तालो, तालरुक्खो, वकुलो, वकुलगच्छो, अज्जुनो, ककुधो, किंसूको, पलासो, पाळिभद्दो च. मण्दारो, देवतरु, कुण्दो, ब्याकोण्दो*, पुचिमण्दो, निम्बो, करञ्जो, करञ्जगच्छो, रुक्खो, पादपो, मयूरो, सिखी, सकुणो, विहङ्गो, अण्डजो, पक्खी, कोञ्चो, कुन्तनी, हंसो, हंसोयेव. तस्स वा नत्तं सब्बत्थाति इतो वाति वत्तते. मनस्स गणो = मनोगणो, सो आदि यस्स सो = मनोगणादि, ततो. I च आ च = इआ, वाति मनोगणादितो तथानुवत्तितवाग्गहणञ्चानुवत्तते. * ? मुकुण्दो [SL Page 340] [\x 340/] Amhassa ममं सविभत्तिस्स सेति इतो सविभत्तिस्स, न्तुस्सन्तोति इतो न्तुस्साति व परमाधिकारो. पच्चयेकदेसत्ता न्तुप्पच्चयस्साति वुत्तं. मयं योम्हि पठमेति इतो योम्हि पठमेति च, न्तस्स से वाति इतो सीहगतिया वाति च वत्तते. पञ्चादीनमत्तन्ति इतो अत्तन्ति च वत्तते. अं नपुंसकेति इतो अमिति वत्तते. न्तस्स से वाति इतो मण्डूकगतिया चाति वत्तते. तो च ति च ता च = तोतिता,यथासंख्यं, संख्यानुक्कमेन. पञ्चादीनमत्तन्ति इतो अत्तं, न्तुस्सन्तो योसु चाति इतो मण्डूकगतिया चाति वत्तते. पुन वाग्गहणकरणन्ति पुरिमसुत्ते सतिपि वासद्दे पुन सिम्हि वाति एत्थायं वासद्दो हिमवन्तसद्दतो अञ्ञत्र अत्थनिसेधनत्थमेव कतो. तेन वुत्तं गुणवन्तादिसु नातिप्पसङ्गोति एत्थ च वन्तुप्पच्चयन्तानं उकारस्स अप्पयोगताय अकारन्तेसु गहणं वेदितब्बं. नातिप्पसङ्गोति मन्तुसद्दतो अञ्ञत्र तदनुपरोधेनाति परिभासतो च सब्बादेसस्स अनिट्ठत्ता वुत्तं. स सरे वागमोति इतो वाति वत्तते. सो च ववत्थितविभासत्थो. तेन करोन्तो कारापेन्तोति आदिसु अन्तस्स अमादेसो न होति. अन्तप्पच्चयन्तानन्नि वत्तमाने मानन्ताति विहित अन्तप्पच्चयन्तानं एतं गहणं. सेसेसूति सिविभत्तितो अञ्ञेसु विभत्तिवचनेसु च पच्चयेसु च. तेनाह: "vibhattippaccayesÆ"ti. असिम्हि कारियातिदेसोयन्ति न्तुवाति अयं अतिदेसो न्तस्स कारियं विहितं. तमेव न्तसद्दस्सेति अतिदिसति निद्दिसति अन्तब्यपदेसे तंरूपतादि. भवतो भोतोति इतो भवतोति वत्तते ओभावो क्वचीति योगविभागतो इट्ठप्पसिद्धीति ञायेन भवतो वकारस्सेव अनवसेसेसुपि ओकारो होतीति वेदितब्बं. सेसन्तुब्यपदेसतोव सिज्झतीति वेदितब्बं. अन्तेति सन्तसद्दन्ते. अहकारेपीति ञायेन सप्पुरिसोति आदिसु. राजब्रह्मत्तसखसद्दादीनमकारन्तत्ते सतिपि अत्थि रूपभेदोति अधिप्पायो. [SL Page 341] [\x 341/] स्यादीनं विभत्तीनमुप्पत्ति यथा: जिनवचनयुत्ततो पुरिसादिसद्दतो विभत्तिअनियमप्पसङ्गे वत्तिच्छावसा स्यादुप्पत्ति वुत्ता. तथेव राजसद्दतोपीति अधिप्पायो. स सरे वागमोति इतो वाति वत्तते. ब्रह्मा च अत्ता च सखा च राजा च आदि यस्स, ततो ब्रह्मत्तसखराजादितो, अकारन्तसद्दतो परस्स अंवचनस्स आनं इति होतीति अत्थो. अम्भस्स ममं सविभत्तिस्स सेति इतो सविभत्तिस्साति, राजस्स रञ्ञोराजिनो सेति इतो राजस्साति च वत्तते. रञ्ञो च राजिनो च = रञ्ञोराजिनो, सलोपो. अम्हो च तुम्हो च न्तु च राजा च ब्रह्मा च अत्ता च सखा च सत्थु च पितादि चाति द्वण्दो. एत्थादिसद्देन तुप्पच्चयन्तो गय्हति. छब्बिधोति अति दिस्सतीति = अतिदेसो. सो पन ब्यपदेसातिदेसो, निमित्तातिदेसो. तंरूपातिदेसो, तंसभावातिदेसो, सुत्तातिदेसो, कारियातिदेसोति लोके छब्बिधो होति. तत्र तेसु अतिदेसेसु ब्रह्मत्तसखादिसु ब्रह्मुना अत्तना सखिनाति एवं पञ्चम्यत्थवसेन निप्फादितब्बे तब्यपदेसा तिदेसस्स निरत्थकत्ता ब्रह्मत्तादितो परस्सापि स्मावचनस्स स्मा नावाति पठितत्ता, तत्र च स्मावचनस्सायं नामरूपस्स अतिदेसो तेन वुत्तं रूपातिदेसोति. स्मिमेति इतो एति वत्तते. ब्रह्मत्ते अकारन्तनिद्देसो सुखुच्चारणत्थो. सखन्तस्साति इतो अन्तग्गहणञ्च ब्रह्मातो तु स्मिननीति इतो ब्रह्मग्गहणञ्चानुवत्तते. ब्रह्मसद्दन्तस्स उत्तं होति सनासूति अत्थो. झो च लो च = झला, ततो-झलतो. स्मिं नि इति पदच्छेदो. अधिकवचनमञ्ञमत्थं बोधेतीति आह तुसद्देनाति आदि. अकारन्तस्सेव अत्तकरणञ्च पकतिभावत्थं. अत्तन्तो हिस्मिनत्तन्ति इतो अन्तग्गहणं ततो स्मिन्तीति इतो ततोग्गहणञ्चानुवत्तते. एकयोगमकत्वाति झलतो स्मा नाति अभिन्नयोगमकत्वाति attho. [SL Page 342] [\x 342/] योनमानोति इतो योनमिति अनुवत्तते. आयो च नो च = आयोनो. आरो हिम्भि वाति इतो आरोति च वत्तते. सुनमंसु वाति एत्थ पुन वाग्गहणकरणं समुच्चयत्थं. सखातो चायो नोति इतो सखातोति वत्तते. स्मास्मिन्नं वाति एकारे सिद्धेपि स्मिमेति अयमारम्भो अयं विधि निच्चत्थो, तेन सखस्मिं सखम्हीति न सिज्झन्तीति अधिप्पायो. अम्भस्स ममं सविभत्तिस्स सेति इतो सविभत्तिस्साति अधिकारो पुमस्स अन्तो = पुमन्तो, तस्स. आलपनस्स एकवचनं = आलपनेकवचनं. सुस्मिमा वाति इतो आ वाति च, उ नाम्हि चाति एत्थ चसद्देन पुमकम्मथामन्तस्स च उकारो होति स स्मा इच्चेतेसु एकवचनेसूति वेदितब्बं. आने स्मिम्हि वाति इतो आने इति अनुवत्तितब्बं. एवं हि सति युवमघवानं चग्गहणेन वुत्तआनादेसस्स उप्पत्ति दस्सिता होति विभत्तियेव विभजतीति = विभत्ति, सविभत्तिस्स, राजादिगणो. अकारन्तं. न घो = अघो एकवचनं च यो चाति द्वण्दो. सा यो इति ठिते अघस्स आकारस्स रस्सत्ते योवचनस्स आत्तं कत्वा रूपसिद्धि वेदितब्बा. सेसं अवसेसरूपं नेय्यं वुत्तनयेन नेतुं सक्कुणेय्यन्ति अत्थो. पच्चक्खो धम्मो अस्साति च गाण्डीवो धनु अस्साति च बहुब्बीहिम्हि कते, धनुम्हा चाति आप्पच्चये, पच्छिमे यवकारा चाति उकारस्स चकारादेसे कते, पच्चक्खधम्मा गाण्डिवधत्वा इति आकारन्तपकति होति. आकारन्तं. अग्गिसद्दो दस्सीयतीति सम्बण्धो. न्तुस्सन्तो योसु चाति इतो अन्तो सिम्हि वाति च वत्तते, झलतो सस्स नो वाति इतो झलतो वाति अनुवत्तते. घो च पो च = घपा, tato ghapato. [SL Page 343] [\x 343/] निकारो च लोपो च = निकारलोपा, योवचनेसु कत निकारेसु कतलोपेसु च सन्तेसु दीघमापज्जन्तेति वुत्तत्ता, रस्ससराति अत्थतोपि सिद्धं. कतो रस्सो अस्साति = कतरस्सो, न कतरस्सो = अकतरस्सो. अं च मो च = अम्मो, सापेक्खलक्खणत्ता द्वण्दो. झो च लो च पो च = झलपा. तेहि झलपसञ्ञेहि इवण्णुवण्णेहि परं अंवचनं मकारो च निग्गहितं च होतीति अत्थो. तत्थ पुल्लिङ्गन्ति एवमादिसु उकारतो परत्ता मकारस्स निग्गहीतं होतीति. एवमञ्ञेपि जोतिपाणिआदिका च उदधि आदिका च इकारन्तपुल्लिङ्गसद्दा वेदितब्बा. तत्थ पठमगाथा समानिका नाम, इतरा सब्बलघुप्पत्तमो. जोतीति पाचको, पाणीति हत्थो, गण्ठीति अनुत्तानत्थो सद्दो, मुट्ठीति हत्थमुट्ठि, कुच्छीति उदरं, वत्थिति मुत्तासयो, सालिति रत्तसाली, विहीति अवसेसवीहि, ब्याधीति रोगो, ओधीति अवधि, बोधीति बोधिरुक्खो, सण्धीति सरसण्धि आदि, पटिसण्धि पन इत्थिलिङ्गमेव. रासीति समूहो, केसीति एको अस्ससारथी, सातीति एकस्स पुरिसस्स नामं, दीपिति खुद्दकसद्दुलो, इसीति तापसो, मुनीति महेसी, मणीति नीलादिमणि, धनीति सद्दो, गिरीति पब्बतो, रवीति आदिच्चो, कवीति काव्यकारो, कपीति मक्कटो, असीति खग्गो, मसीति कज्जलो, अङ्गारिका मसी च, निधीति रतननिधी, विधीति विधानं, अभि, सप्पो, किमि, पुलवको, पति, सामी, हरि, सीहो, अरि, अमित्तो, तिमि, महामच्छो, कलि, अपरज्झनं, बलि, यक्खादिबलि. जलनिधि, जलनिधि एव, गहपति, गहट्ठो, उरुधिति, महावीरो, वरमति, महापञ्ञो, निरुपधि, खण्धो पधिविरहितो, अधिपति, सामी, अञ्जलि, païÃmaa¤jali, सारथि, रथसारथि, अतिथीति तदहु आगतो आगन्तुको, समाधीति चित्तेकग्गता, उदधि, अम्बुधि. इकारन्तं. अपिग्गहणेन अपिसद्देन तदभावे तस्स रस्सन्तस्स अभावो सिस्मिं सिद्धे पुन पटिसेधनं नियमाय होतीति दस्सेतुं वुत्तं नियमत्थन्ति आदि. अघो रस्सन्ति आदितो रस्सन्ति वत्तते. सुखकारिदानन्ति एत्थ दानसद्दस्स अनुप्पयोगतो सुखकारिसद्दस्स नपुंसकलिङ्गततं दट्ठब्बं. एत्थाति न सिस्मिमनपुंसकानीति sutte. [SL Page 344] [\x 344/] पुरिसादीनं गमनादीसु विसदाकारभूतो अविसदाकारभूतो च वोहारो उभयाकारमुत्तको च वोहारो पुमादिजानने पुमित्थिनपुंसककानं जानने अवगमने हेतुभावतो हेतुत्ता लिङ्गन्ति ईरितं कथितन्ति अत्थो. नं झतो कतरस्साति इतो झतो कतरस्साति च वत्तते. भो गे तूति इतो गेति वत्तते झो च लो च पो च = झलपा, पुन रस्सन्तस्स आरम्भो = पुनारम्भो. अं यमितो पसञ्ञातोति इतो अमिति वत्तते. कतो रस्सो अस्साति = कतरस्सो, ततो कतरस्सा, अञ्ञानिपि ईकारन्तनामानि एवं वेदितब्बानीति योजना. धम्मी, धम्मो अस्सत्थीति = धम्मी, धम्मं वा, एवं संघी. ञाणी, ञाणंवा, ञाणं वा, हत्थो अस्स अत्थीति = हत्थि, चक्कं अस्स अत्थीति = चक्की, पक्खो अस्स अत्थीति = पक्खी, सकुणो, दाठा अस्स अत्थिति = दाठी, वालमिगो, रट्ठं अस्स अत्थीति = रट्ठि, राजा, छत्तं अस्स अत्थीति = छत्ती, छत्तधरो, माला अस्स अत्थीति = माली, वम्मं अस्स अत्थीति वम्मी, कवचधरो, योगो अस्स अत्थीति = योगी, भागो अस्स अत्थीति = भागी, भुञ्जनसीलो भोगी, कामो अस्स अत्थीति कामी, सं धनं एतस्स अत्थीति = सामी, धजो अस्स अत्थीति = धजी, गणो अस्स अत्थीति = गणी, गणं वा, ससो अस्स अत्थीति = ससी, ससधरो, कुट्ठं अस्स अत्थीति = कुट्ठी, जटा अस्स अत्थीति = जटी, जटाधरो, यानं अस्स अत्थीति = यानी, सुखं अस्स अत्थीति = सुखी, सिखा अस्स अत्थीति = सिखी, मयूरो, दन्तो अस्स अत्थीति = दन्ती, गजो, मन्तनसीलो मन्ती, करो अस्स अत्थीति = करी, चागो अस्स अत्थीति = चागी, (वचनसीलो वाची, विवादो) कुसलं अस्स अत्थीति = कुसली, पुञ्ञवा, मुसलो अस्स अत्थीति = मुसली, मुसलधरो, बलं अस्स अत्थीति = बली, बलवा, पापकरणसीलो पापकारी, बालो, सत्तुं घातेतीति = सत्तघाती, रिपुमद्दनो, माल्यं करोति, करणसीलो वाति = माल्यकारी, मालाकारो, दीघं जीवतीति = दीघजिवी, चिरं जीवी, धम्मं चरितुं सीलमस्साति = धम्मचारी, ञायचारी, सीहो विय अभीतो हुत्वा नदतीति = सीहनादी, भूमियं सयनसीलो = भूमिसायि, सीघं यातीति = सीघयायी, एवंति तथा. गामं नेतीति = गामनीसद्दो तथा सेनं नेतिति = सेनानी, सोभना धी अस्साति = सुधी. पभूतिसद्देन धम्मो एव सिरि अस्साति = धम्मसिरी, इच्चादयोपि नेतब्बा. अंवचनस्स नमादेसाभावो वेत्थ विसेसो. ईकारन्तं. [SL Page 345] [\x 345/] Jhalato sassa no वाति इतो वाति च, घपतो च योनं लोपोति इतो योनंति च वत्तते. भिक्खुप्पभुतितो परेसं योनं वो निच्चं होति, हेतुआदितो योनं विभासा होति, अमुप्पभूतितो परेसं योनं वोनो च न भवतिति योजना. पञ्चादीनमत्तंति इतो अत्तं, योस्वकतरस्सोझोति इतो अकतरस्सोति वत्तते. वे च वो च = वेचो, तेसु, चसद्दग्गहणं अन्तग्गहणानुकड्ढनत्थं. आलपने विहितत्ता आलपनो, यो एव आलपनो = य्वालपनो, तस्स. सेतूति जलदुग्गमनट्ठानेसु बद्धसेतु, केतु, धजो, पभु, रस्मि च राहु, एको असुरिण्दो, भानु, दिवाकरो, तस्स रस्मि च. संकु, संकुलो, उच्छु, उच्छु एव, वेळु, वेणु, मच्चु. मारो, सिण्धु, समुद्दो, बण्धु, बण्धूजनो, नेरु, एको सुवण्णपब्बतो, मेरु, सिनेरुपब्बतराजा, सत्तु, रिपु, कारु, सिप्पिको, हेतु, कारणं, जन्तुं, सत्तो, रूरु, मिगो, पटूति छेको. सखन्तस्सी नोनानंसेसूति इतो अन्तग्गहणमनुवत्तते. सत्था च पिता च = सत्थुपिता, ते आदी येसं तुप्पच्चयन्तानं ते = सत्थुपितादयो, तेसं, सत्थुसद्दस्स रत्थुप्पच्चयन्तत्ता विसुं गहणं. लुप्पनं = लोपो, सिस्स लोपो = सिलोपो, अथ वा लुप्पतीति = लोपो, सो सि लोपो लोपनीयो होतीति अत्थो. भावनिद्देसेन भावत्थप्पच्चयस्स निद्देसतो. आरो एव आदेसो = आरादेसो, ततो योनमोतूति इतो ततोति वत्तते. न आति च उभयं पठमेकवचनन्तमेव. सस्स लोपोव = सलोपो. स इति अयं लोपनियो वा, अपवादनं = अपवादो, पटिसेधो, आरादेसस्स अपवादो = आरादेसापवादो. अञ्ञेस्वारत्तन्ति इतो आरत्तन्ति वत्तते. भूसद्दतो स्मिंवचनस्स इमिना इकारादेसे ओ सरे चाति एत्थ चसद्देन उवादेसे सरलोपे च कते, भूवी इति रूपं होती. [SL Page 346] [\x 346/] Bharatiti = भत्ता, ववतिति = वत्ता, नेतीति = नेता, सुणातीति = सोतं, जानातीति = ञाता, जिनातीति = जेता, छिण्दतिति = छेत्ता, भिण्दतिति भेत्ता, ददातिति = दाता, द्धातीति = धाता, पुत्तस्स पुत्तो नत्ता, बुज्झतीति = बोद्धा, विञ्ञापेतिति = विञ्ञापेता. सक्को च मण्धाता च सक्कमण्धाता.* पितु आदि येसं मातुभातुआदीनं ते = पितादयो यथाति अविसेसेन वुत्तस्स उदाहरणनिदस्सनत्थे निपातो. पितुनो पक्खो = पितिपक्खो. उकारन्तं. अभिभवतिति = अभिभू, सयमेव भवतिति = सयम्भू, वेस्सभू नाम सम्मासम्बुद्धो. परं अभिभवतीति = पराभिभू, सह भवतीति = सहभू. सब्बं जानातीति = सब्बञ्ञू, रत्तं जानातीति = रत्तञ्ञु, दीघायुको, कतं उपकारं जानातीति = कतञ्ञू, तथं अवितथं जानातीति = तथञ्ञु, अत्थं जानातीति = अत्थञ्ञु, विजानातिति = विञ्ञू, वेदेतीति = विदू, वेदं ञाणं अवगच्छतीति अत्थे विदिते कत्वा गच्छतिति वा = वेदगू, पारं गच्छतिति = पारगू. ऊकारन्तं. अवम्हि चाति इमिना अवादेसो अम्हियेव. अञ्ञत्र पुरिमसुत्तेनेव होति. गोणसद्दस्स गोपरियायभावदस्सनत्थं गोसद्दस्स गोणादेसविधानं. गोति पठमाएकवचनन्तो. तेन गोसद्दस्स ओकारो आव इति होतिति अत्थो. गावसेनति इतो गो, अवम्हि चाति इतो अचाति च वत्तते. ओकारन्तं. पुल्लिङ्गनामं. निट्ठितं. इत्थिसङ्खातं लिङ्गं एतेसन्ति = इत्थिलिङ्गानि, इत्थिवाचकानि नामानि, आ एव पच्चयो = आप्पच्चयो * सकमण्धाता. Va [SL Page 347] [\x 347/] पकत्यत्थजोतकाति पकतिया लिङ्गस्स अत्थो सब्बलिङ्गादि. इध पन इत्थिलिङ्गस्स पकत्यत्थस्स जोतका, स्यादयो वियाति यथा स्यादिविभत्तियो दब्बादिभेदस्स वचनत्थस्स लिङ्गत्थे पठमाति आदिवचनतो जोतका, एवं आईति आदिका इत्थिप्पच्चयापि इत्थियमतो आप्पच्चयोति वचनतो पकत्यत्थभूतस्स इत्थिलिङ्गस्स जोतका, एव न तु वाचका. खत्तियकञ्ञा ब्रह्मणदारिकाति आदिसु पुब्बपदेसु इत्थिप्पच्चयनिवत्तयम्पि खत्तियादिसद्दतो एव तदत्थोपलट्ठितो, तद्धितप्पच्चयभूता णादयो पन अपच्चसंसट्ठादिभेदस्स पच्चयत्थस्स वाचका पच्चयाभावे तदत्थानुपलब्भनतो. वा णप्पच्चेति आदिवचनतो च. कत्थचि संखारिकं दानमयन्ति आदिसु पन सकत्थस्सापि वाचकाति अत्थो. नो आदि येसं ते = नादयो, तेसं नादीनं. घो च पो च घपा = ततो घपतो. एवमञ्ञेपि सद्धादयो आकारन्ता इत्थिलिङ्गा कञ्ञानयेन वेदितब्बा. तत्थ सद्धाति आदिगाथाद्वयमनुट्ठुभविज्जुम्मालावुत्तमेव. सद्धा, च्त्तप्पसादो, मेधा, पकतिपञ्ञा, सुतमयादिका. पञ्ञा विज्जा, अभिञ्ञादिविञ्ञाणं, चिन्ता, चिन्तनपञ्ञापि, मन्ता. पञ्ञा, तण्हा, कामतण्हादिका, वीणा, वीणा एव, इच्छा, आसा, मुच्छा, मुय्हा, एजा, तण्हा, माया, पटिच्छादनमाया, मेत्ता, मेत्ति, मत्ता, पमाणं, सिक्खा, सिक्खितब्बा, भिक्खा, भिक्खितब्बाहारो, जङ्घा, जानुतो हेट्ठा पादो, गीवा, कण्ठो, जिव्हा, रसना, वाचा, वचनं, छाया, सरीरादिपटिबिम्बछाया, आसा, तण्हा, गङ्गा, नदीविसेसो, नावा, समुद्दयानपत्ता, गाथा, चतुप्पदिकं वचनं, सेना, चतुरङ्गसेना, लेखा, राजि, साला, वानिजसालादिसाला, माला, गण्धिकपुप्फादि, वेला, परिच्छिन्नकालविसेसो, समुद्दतीरञ्च, पूजा, अच्चना, खिड्डा, कीळा, पिपासा, पातुकम्यता, वेदना, इट्ठादिआरम्मणरसानुभवो, सञ्ञा, निमित्तगहणं, चेतना, मनसो समीपा, तसिणा, तण्हा, पजा, सत्तनिकायो, देवता, उप्पत्तिदेवो, वट्टका, पक्खिविसेसो, गोधा, गोधा एव, बलाका, बलाकजाति, परिसा, परिवारो, सभा, बहुन्नं सन्निपातट्ठानविसेसो, [SL Page 348] [\x 348/] ऊका, यूका, सेफालिका, सेफालिका, एव, लङ्का, लङ्काभूमि, सलाका, अञ्जनसलाकादि, वालुका एव, सिखा, मोरसिखा, विसाखा, नक्खत्तविसेसो, विसिखा, वीथि, साखा, रुक्खसाखा, वचा, उग्गगण्धा, वञ्झा, अपुत्तिका, जटा, केसजटा, घटा, समूहो, जेट्ठा, नक्खत्तविसेसो,वुद्धा च. सोण्डा, गजहत्थो, वितण्डा, वितण्डवादीकथा, करुणा, दया, वनिता, इत्थी, लता, वल्ली, कथा, अनुपुब्बकथादि, निद्दा, सुपिनं, सुधा, देवानं भोजनं, चुण्णविसेसो च. राधा, नक्खत्तविसेसो, वासना, किलेसवासनादि, सिंसपा, कपिला, पपा, कूपादिमण्डपो, पभा, आभा, सीमा, मरियादा, खमा, खन्ति, जाया, भरिया, खत्तिया, खत्तियजातिका, सक्खरा, मरुप्पादि, सूरा, मदिरा सुरा, दोला, दोणविसेसो, तुला, तुलादण्डो, सिला, पासाणसक्खरा, लीला, लीला एव, लाला, खेला, एळा, एळा एव, मेखला, मेथुनपदेसं, कला, अंसो, वलवा, भया, अलम्बूसा, एका अच्छरा, मूसा,* सुवण्णविलीनभण्डको, मञ्जूसा, भाजनकरण्डकं, सुलसा, तुला, दिसा, दिसा एव, नासा, नासिका, जुण्हा, चण्दिका पभा, गुहा, पब्बकगुहा, ईहा, वितक्को, लसीका, सानुसिण्हा, वसुधा, वसुण्धरा. अम्मा आदि अस्साति = अम्मादि, ततो. आलपने सि गसञ्ञोति इतो सञ्ञाति इवण्णुवण्णाज्झलाति इतो इवण्णाति च वत्तते. घतो नादीनंति इतो नादीनन्ति च वत्तते. अं व आ व = अमा. झलानमियुवा सरे वाति इतो सरे, यवकारा चाति इतो यकारो च वत्तते. योसु चाति इतो सीहगतिया योवचनं, संसास्वेकवचनेसु चाति इतो मण्डूकगतिया एकवचनग्गहणञ्च, पसञ्ञस्स चाति इधानुवत्तेतब्बं. तेन योवचनस्स एकवचनस्स चादेसभूते सरे परेति अत्थो सिङो होति. अमा पतो स्मिंस्मानं वाति इतो अं स्मिं वाति वत्तते. पत्तीति भूमीति आदि गाथाद्वयमनुट्ठुभसमानिका नाम वुत्ति. * "कोभचायी." [SL Page 349] [\x 349/] Patti, चतुत्थसेनङ्गा, युत्ती, ञायो, वुत्ति, सुत्तविवरणं, जीविकापवत्तनञ्च, कित्ति, गुणघोसो, मुत्ति, विमुत्ति, तित्ति, तप्पनं, खन्ति, खमा, कन्ति, दित्ति, सन्ति, उपसमो, तन्ति, सुत्तन्तो, सिद्धि, निप्फत्ति, सुद्धि, विसुद्धि, इद्धि, समिद्धि, वुद्धि, वुड्ढि, बुद्धि, पञ्ञा, बोधि, अभिसम्बोधि, भूमि, धरणी, जाति, अभिनिब्बत्ति, पीति, पीणनं, सूति, पसूति, नण्दि, रागो,* सण्धि, पटिसण्धि, सानि, जवनिका, कोटि, गणनविसेसो, परियन्तो च. दिट्ठि, मिच्छादिट्ठि, वुट्ठि, वस्सं, तुट्ठि, सन्तुट्ठि, यट्ठि, दण्डो, पाळि, पाठो, आलि, कूलं, नालि, पब्बं, केळि, कीळा, सति, सरणं, मति, बुद्धि, गति, गमनं, दुग्गतिआदिका च. चुति, मरणं, धिति, विरियं, युवति, तरुणी, विकति, विकारो, रति, निकन्ति, रुचि, अभिरुचि, रस्मि, रंसि, असनि, असनि एव, वसनि. वत्थं, ओसधि, तारकाविसेसो, ओसधियो च. अङ्गुलि, हत्थादिअङ्गुलि, धूलि, रजो, दुण्दुभि. भेरिविसेसो, दोणि, दारुदोणि, अटवि, वनं, छवि, तचच्छवि. इत्थियमतो आप्पच्चयोति इतो इत्थियं पच्चयोति वत्तते. नद आदि यस्स इत्थिवचकसद्दगणस्स सोयं = नदादि. आदिसद्दोयं पकारत्थो. ततो वासद्दो पकतिविकप्पनत्थो. तेनाह वुत्तियं: नदादितो वा अनदादितो वाति. एवं सिज्झन्तानं नज्जोति आदीनं नदीसद्दतो परेसं योनं नासानञ्च. ततो योनमो तूति एत्थ तुग्गहणेन ओकारं, आ पतोति योगविभागेन आत्तञ्च कत्वा पसञ्ञस्स चाति यकारं च यवतं तलनादिना द्यस्स जकारं च द्वित्तञ्च कत्वा नज्जो नदियोति एवं सुत्तानुसारेनेव सिज्झन्ता नम्पि इमेसं मातुलादीनमानत्तमीकारेति सुत्ते आनत्तमिति भावनिद्देसेन यं वुत्तियं निप्फादनं विसेसेत्वा वुत्तं, तं "त्रो तस्स, तो dassÃ"ti आदिना अत्रजो सुगतोति आदीनं सुत्तविभागवसेन निप्फादनं विय समाननिप्फादनूपा यन्तरदस्सनत्थन्ति गहेतब्बन्ति अत्थो. मही, मेदिनि, वेतरणि, उस्सदनिरये लोहनदी, वापी, तळाको, पाटली, पाटलिरुक्खो, कदली, कदली एव, घटी, घटो एव, नारी, मानुसी, कुमारी-तरुणी, युवती, वारुणी, वरुणस्स इत्थि, ब्राह्मणी, ब्राह्मणजातिका, सखी, सहायिका, अन्व्यतिरेकलक्खणो ञायो पवेणि वा * सन्तुट्ठी ca [SL Page 350] [\x 350/] GaïdhabbÅ, गण्धब्बजातिका, किन्नरी, किन्नरजातिका इत्थी, नागी, नागित्थी, देवी, देवच्छरा, यक्खी, यक्खिणि, अजी, अजजातिकित्थी, मिगी, मिगजातिका, वानरी, कपिजातिका, सूकरी, वराही, सीहि, सीहजातिका, हंसी, हंसजातिका, काकी, काकजातिका, कुक्कुटी, कुक्कुटित्थि. मातुला आदि येसं ते = मातुलादयो, तेसं-मातुलादीनं, एत्थ च न्तुस्सन्तो योसु चाति इतो मण्डूकगतिया अन्तग्गहणमनुवत्तेतब्बं. अन्तापेक्खायं छट्ठी. मातुलानी मातुलस्स इत्थी, अय्यकानी अय्यकस्स इत्थी. नदादितो वा ईति इतो ईति वत्तते. णवो च णिको च णेय्यो च णो च न्तु चाति द्वण्दो, नदादितो वा ईति इतो वाति वत्तते. न्तुस्स तमीकारेति इतो ईकारेति च वत्तते. पञ्चादीनमत्तन्ति इतो अत्तमिति वत्तते सलक्खणं धारेतीति = धातु, धेनु, नवपसुता गावि, कासु, आवाटो, द्द्दु, कुट्ठविसेसो, कण्डु, कण्डुति, कच्छु, पुग्गलकच्छु, रज्जु, योत्तं, कणेरु, हत्थिनी, पियङ्गु, पियङ्गु एव, सस्सु, जयम्पतिजातिका. वधू, पजापतिकुलगता कञ्ञा, सरभू, महानदीविसेसो, सरबू, घरगोलिका, सुतनू, सुण्दरसरीरा, चमू, सेना, चामूरू, सुण्दरऊरुका, नागनासूरू, नागस्स हत्थिनो नासा विय ऊरु अस्साति = नागनासूरु. इत्थिलिङ्गनामं निट्ठितं. नपुंसकं लिङ्गं एतेसन्ति = नपुंसकलिङ्गानि, नामानि, अकारो अन्तो अस्स सद्दसमुदायस्साति = अकारन्तो, अभिन्न विसेसनताय तग्गुणसंविञ्ञाणोयं बहुब्बीहि. योनन्ति नपुंसकेहीति इतो नपुंसकेहीति वत्तते. अविसेसतोति योनन्ति नपुंसकेहिति इमिनाव अविसेसविधिताय योनन्निभावे सिद्धे सति अतो निच्चन्ति पुनारम्भा अकारन्ततो कतस्स निस्स सब्बयोनीनमाएति विधीयमानं आत्तं एत्तं च. क्वचि तेन न सब्बत्थ विकप्पेन होतीति सिद्धं होति. तेन सब्बं सब्बानि, इमं इमानि. एतं एतानि, तं तानि, यं यानीनि आदिसु सब्बनामेसु निस्स आएत्तं न होतीति वेदितब्बं पुञ्ञपापाति आदिका पन रथोद्धतं नाम वुत्तं. [SL Page 351] [\x 351/] पुञ्ञं, कुसलं, पापं, अकुसलं, फलं, विपाकचित्तं, पक्कञ्च. रूपं, रूपायतनादि, साधनं, करणं, सोतं, सोतायतनं, घाणं, घाणिण्द्रियं, सुखं सातं, दुक्खं, व्यसनं, कारणं, निमित्तं, दानं, परिच्चागो, सीलं, सभावो, सरणसीलादि च धनं, हिरञ्ञादिधनं, झानं, पठमज्झानादिज्झानं, लोचनं, नयनं, मूलं, बुण्दो, कूलं, तीरं, बलं, विरियं, कायबलं वा. जालं, जालमेव, मङ्गलं, अभिवुद्धिकारणं. नलिनाति आदि गाथा जगतियं दुतविलम्बितं नाम वुत्तं. नलिनं, पदुमं, लिङ्गं, निमित्तं, मुखं, वदनं, अङ्गं, अवयवो, जलं, सलिलं, अम्बुजं, जलजं, पुलिनं, वालिका, धञ्ञं, सालिआदिपुब्बन्नं, हिरञ्ञं, कहापणे, पदं, नामपदादि, अमतं, निब्बाणं, पदूमं, पङ्कजं, पण्णं, रुक्खादिपत्तं, सुसानं, आमकं, वनं, काननं, आयुधं, आवुधं, हदयं, हदयवत्थु, चित्तं च. चीवरं, भिक्खूनं निवासनादि, वत्थं, दुस्सं, कुलं, खत्तियकुलादि, इण्द्रियं, चक्खुप्पसादादि. नयनवदनादिका मालिनी नाम वुत्तं. नयनं, नेत्तं, वदनं, मुखं, यानं, वाहनं, उदानं, सन्तोसवचनं, सोपाणं, निस्सेणि, पानं, पानकं, भवनं, राजभवनादि, भुवनं, लोको, लोहं, तम्बलेहादि, अलातं, उक्का, तुण्डं, पक्खीनं मुखं, अण्डं, बीजं, पीठं, दारुपीठादा: करणं, साधनं, मरणं, कालकिरिया, ञाणं, सुतमयादिञाणं, आरम्मणं, आलम्बनं, अरञ्ञं, वनं, ताणं, रक्खणं, तगरं, तगरमेव, नगरं, पुरं, तीरं, ओरिमादितीरं, छत्तं, आतपादिआवरणं, छिद्दं, विवरं, उदकं, जलं एवमादीनि नामानि चित्तसद्दसदिसानेव. कम्मस्स अन्तो = कम्मन्तो, *थामद्धादीनन्नि thÃmaaddha-इच्चेवमादीनमन्तस्स. उ नाम्हि चाति एत्थ चसद्देन स्मावचने कते कम्मस्सन्तस्स उत्ते कते स्मा नाति अधिकिच्च झलतो चाति स्मावचनस्स नाभावे कथे कम्मुना थामुनाति रूपसिद्धि वेदितब्बा. अद्धसद्दतो सि. पुमन्तस्सा सिम्हीति एत्थ अन्तग्गहणेन सुविभत्तिस्स आत्तं. अद्धा. एवं मघवयुवादिका. यिविभत्तिम्हि चाति एत्थ चसद्देन आनादेसो च. अद्धानो. अकम्मन्तस्स चाति सुत्ते अन्तग्गहणेन नादिम्हि उत्तं. अद्धुना. उ नाम्हि चाति सुत्ते * धाम. धामुनाति. [SL Page 352] [\x 352/] चसद्दग्गहणेन सस्मासु च उत्तं. अद्धुनो अद्धुना, ब्रह्मातो तु स्मिननीति एत्थ तुग्गहणेन स्मिंवचनस्स नि. अद्धनि. सूस्मिमा वाति आत्ते, अद्धासु. इति पुल्लिङ्गनयेन ञेय्यं. सविभत्तिस्साति, अम्हस्स ममं सविभत्तिस्स सेति इतो सविभत्तिस्स, न्तुस्सन्तोति इतो न्तुस्स, आ सिम्हीति इतो सिम्हि इति च वत्तते. इकारो चाति न्तुस्सन्तो योसु चाति एत्थ अन्तग्गहणेन योवचनस्स इकारो च क्वचि. अस्सद्धाति एत्थ न विज्जति. सद्धा एतस्स कुलस्साति अत्थे बहुब्बिहिम्हि कते अञ्ञपदत्थस्स कुलस्स नपुंसकलिङ्गताय अस्सद्धासद्दोपि नपुंसकलिङ्गो जातो. क्वचि समासन्तगतानमकारन्तोति इतो समासस्स अन्तोति च वत्तमाने मुखनासिकाति एत्थ मुखं च नासिकं चाति अत्थे नामानं समुच्चयो द्वण्दोति द्वण्द समासे विभत्तिलोपादिम्हि कते मुखनासिकासद्दस्स पाणिअङ्गद्वण्दताय तथा द्वण्दे पाणितुरिययोग्गसेनङ्गादिना एकत्तो नपुंसकलिङ्गत्ते च कते सरो रस्सो नपुंसकेति रस्सत्तं द्वण्देकत्तं. तस्मा* द्वण्देकत्ता सब्बत्थ विभत्तीसु एकवचनमेव भवति. वाति, घपतो स्मिं यं वाति इतो वाति वत्तते. सत्थि, ऊरु, हनुकट्ठिपि केचि. दधि, खीरविसेसं, वारि, जलं: अक्खि, नयनं, अच्छि, तथा, अच्चि, दीपजालादि. सुखकारि सुखं कातुं सिलमस्साति अत्थे तस्सीलादिसु णित्वा वी चाति णीप्पच्चये वुद्धादिम्हि च कते सुखन्ति कारकोपपदस्स कितन्तेन कारिसद्देन च सह विभत्तुप्पत्तितो पुरेतरमेव अमादयो परपदेहीति समासे पुरिमपदे विभत्तिलोपे च कते दानसद्दस्स अनुयुज्जमानताय सुखकारी सद्दस्स नपुंसकलिङ्गत्ते सति समासत्ता नामब्यपदेसे च कते स्यादुप्पत्ति. अनपुंसकत्ताभावाति इमस्स नपुंसकत्ता न सिस्मिमनपुंसकानीति पटिसेधो कतो. सिम्हि रस्सत्तं सिज्झति. योलोपे कते न रस्सत्तं. एवं सीघं यातुं सीलमस्साति = सीघयायि, चित्तं. चक्खु, नेत्तं, वसु, धनं, धनु, चापो, दारु, कट्ठं, तिपु, सीसं, मधु, मक्खिकामधु, हिङ्गु, हिङ्गु eva, siggu, siggu meva, [SL Page 353] [\x 353/] Vatthu, vasanti ettha कारियानीति = वत्थु, पुञ्ञकिरियवत्थु, आदि मत्थु नाम दधिमत्थु, जतु, लाखा, अम्बु, जलं, अस्सु, (नेत्त) कण्ठालं. (?) गोत्रभूति पुरिमं गोत्तं अभिभवतीति अत्थो क्विप्पच्चयादिम्हि कते गोत्रभूसद्दोयं चित्तस्स अनुपयुज्जमानताय नपुंसकलिङ्गो जातो. नपुंसकत्ता अघो रस्समिच्चादिना रस्सत्ता सयं भवतीति = सयम्भु, ञाणं, धम्मं जानातीति = dhamma¤¤Š, चित्ताति विचित्रा. नपुंसकलिङ्गनामं निट्ठितं. सब्बेसं इत्थिपुमनपुंसकानं नामानि = सब्बनामानि, सो सब्बसद्दो यदा पुल्लिङ्गेन विसिट्ठं पुरिसरुक्खादिभेदं अत्थं अभिधायि, तदा सब्बो पुरिसो सब्बे रुक्खाति आदिना पुल्लिङ्गो होति. यदा इत्थिनपुंसकेहि विसिट्ठत्थाभिधायी, तदा सब्बा इत्थि, सब्बं धनन्ति आदिना इत्थिलिङ्गो नपुंसकलिङ्गो च होतीति अधिप्पायो. रूपनयोति सत्तविभत्त्यन्तरूपानं नयो विधि दस्सीयतिति अत्थो. वा यवप्पठमोति इतो योति वत्तते. सब्बनामानं अकारो = सब्बनामकारो. ततो. सब्बनामकारतो एति पदच्छेदो, अतो नेनाति इतो अतो, सब्बयोनीनमाएति इतो आए, स्मास्मिन्नं वाति इतो स्मास्मिन्नंति च वत्तते. सुभिस्वकारो एति इतो अकारो एति च वत्तमाने सब्बनामकारते पठमोति इतो मण्डूकगतिया सब्बनामग्गहणं, तस्स वा नत्तं सब्बत्थाति इतो वाग्गहणं चानुवत्तते. घो च पो च = घपा, स्मिं च स च = स्मिंसा, तेसं, सं च सा च = संसा. एकवचनेसूति एकवचनट्ठाने समभूतताय वुत्तं. सादेसाभावा घतो नादीनन्ति आयादेसो. एताहीति आकारन्तनिद्देसतो इत्थिलिङ्गभुतघपसञ्ञामेव गहणत्थं. स्मिंति एकं, आययाति एकं. संयमादेसाति घपतो स्मिंसानं संसाति इमिना सं आदेसो च घपतो स्मिं यं वाति इमिना यमादेसो ca. [SL Page 354] [\x 354/] Và यवप्पठमोति इतो योति वत्तते. द्वण्दे तिट्ठतीति = द्वण्दट्ठो, ततो द्वण्दट्ठा दिसादिति दिसाय च कालस्स च देसस्स च ववत्थानवचना असंकरतो पकासकाति अत्थो. सब्बनामेसु नियुत्तं विहीतं कारियं = सब्बनामिकं योवचिनस्स विधीयमानं एत्तं ठपेत्वाति योजना. पुब्बा च अपरा चाति = पुब्बापरा, तासं-पुब्बापरानं. एत्थ च सब्बतो नं संसानन्ति नंवचनस्स संसानं च न होति, तथा पुब्बुत्तरानन्ति आदिसु विनाधिकारेनाति द्वण्दट्ठाति अधिकारं विनाभावेन nä¤aæ सब्बनामिकन्ति कतेन योगविभागेन सुत्तभेदेन मासेन पुब्बा = मासपुब्बाति ततियासमासेपि घपतो स्मिंसानं संसाति साआदेसो च नंवचनस्स संसानं च न होति ततो घतो नादीनन्ति सस्स आयादेसो. पिया पुब्बा एतिस्साति अत्थे बहुब्बीभिसमासे कते इत्थियं भासितपुमित्थि पुमाव चेति पुरिमपदस्स पुम्हावातिदेसं कत्वा पियपुब्बसद्दतो परस्स सस्स नेताहि स्मिमाययाति घपतो स्मिंसानं संसाति आदेसे सम्पत्ते तस्सिमिना पटिसेधं कत्वा घतो नादीनन्ति आयादेसे कते पियपुब्बायाति रूपं. पीयपुब्बानन्ति एत्थ संसानमभावोच विसेसो पियपुब्बेति एत्थ पिया पुब्बा एतस्साति च अत्थे बहुब्बीहिसमासे पुरिमसद्दस्स पुम्हावातिदेसे इध अञ्ञपदत्थस्स पुल्लिङ्गताय उत्तरपदस्स च क्वचादिसुत्तेन रस्सत्ते कते ततो स्मिंवचनस्स तयो नेव च सब्बनामेहीति पटिसेधमकत्वा स्मास्मिन्नं वाति एकारादेसे कते पियपुब्बेति रूपं वेदितब्बं. सब्बत्थाति तीसु लिङ्गेसु येन येभि येहि कतं, यस्स येसं दिन्नं, यस्मा यम्हा येहि येहि अपगतो, यस्स येसं सन्तकं, यस्मिं यम्हि येसु पतिट्ठितं, इत्थियं याय याहि याभि कतं, यस्सा यासं दिन्नं, याय याहि याभि अपगतो, यस्सा याय यासं सन्तकं, यस्सं यायं यासु निहितं इति सब्बत्थ सब्बसद्देन समं योजेतब्बन्ति अत्थो. अनपुंसकस्सायं सिम्हीति इतो अनपुंसकस्स simhiti ca amussa mo santi ito samiti ca vattate. Itoti etatesantoti ito. [SL Page 355] [\x 355/] सब्बत्थाति सब्बत्थ विभत्तिसु. सब्बस्साति सब्बस्सिमस्से वाति इतो मण्डूकगतिया सब्बग्गहणं, तस्स वा नत्तं सब्बत्थाति इतो तस्स वा सब्बत्थाति वत्तमाने स च स्मा च स्मिं च संच सा चाति द्वण्दो. तो च इमो च = तिमा, तेहि. कतो अकारो एतेसन्ति कताकारा, तेहि. एतिमासमिति इतो इकारग्गहणमनुवत्तते एता च इमा च = एतिमा, तासं संसास्वेकवचनेसु चाति चसद्दस्स एतिमासमिति एत्थ अधिकारतो: सब्बस्सिमस्से वाति इतो सब्बस्सिमस्साति च वत्तते. अनपुंसकस्साति नपुंसकवज्जितस्स. अन च इमि च = अनिमी, राजस्स राजु सुनंहिसु चाति इतो सुनंहिसूति वत्तते. एतिमासमिति आदिसु विय आप्पच्चयन्तेन अनिद्देसतो तस्स वा नत्तं सब्बत्थाति आदिसु विय सब्बत्थाति अवुत्तत्ता च इमस्सिति अनित्थिलिङ्गस्सेव इत्थिलिङ्गविरहितस्सेचेत्थ कतन्ति वेदितब्बं. सब्बस्सिमस्से वाति इतो सब्बस्स वाति, तस्स वा नत्तं सब्बत्थाति इतो सब्बत्थाति च वत्तते. इम इति सद्दो = इमसद्दो. सद्दग्गहणमसण्देहत्थं. सविभत्तिस्साति, अम्हस्स ममं सविभत्तिस्स सेति इतो सविभत्तिग्गहणं नम्हि तं वाति इतो वाति च वत्तते. सब्बस्सीमस्से वाति इतो चाग्गहणं अनपुंसकस्सायं सिम्हीति अनपुंसकस्स सिम्हीति च वत्तते. तस्स वा नत्तं सब्बत्थाति इतो वाति वत्तते. क इच्चयन्ति क इति एवं वुच्चमानो कसद्दो आगमो होति. न तु ककारमत्तं. ब्यञ्जनमत्तस्स कथने गो सरेति विय वत्तब्बं सियाति. तेन विञ्ञायति सब्बनामतो ककारो वा आगमो होतीति. सब्बतो नं संसानन्नि एत्थ सब्बतोग्गहणेन विज्जमानेपि पुन सब्बतोति वचनमधिकं जातं. ततो अधिकवचनमञ्ञत्थं सूचेतीति दस्सेन्तो पुन सब्बतोग्गहणेनाति आदि वुत्तं. किंसद्दस्स भेदोति किंसद्दस्स विसेसो. अत्थीति अत्थो. तं किस्स हेतु? किस्मिं वत्थुस्मिं kimhi nu khoti ettha [SL Page 356] [\x 356/] ब्यञ्जने चाति निग्गहीतलोपे आगमे च कते रूपसिद्धि दट्ठब्बा. किस्स देमि, कस्सत्थाय देसितो, संख्या च अतुल्यो च असहायो च अञ्ञो वाति तेसं वचनोति संख्यातुल्यासहायञ्ञवचनो, तत्थ अरियविनयेति वा सप्पुरिसविनयेति वा एको एकट्ठो समे समभागे तज्जातेति आदिसु एकसद्दो संख्यत्थो, एकोम्हि सम्मासम्बुद्धेति आदिसु अतुल्यत्थो एकसद्दो, एकोव अरञ्ञं पविसित्वाति आदिसु असहायत्थो, एके आवरियाति आदिसु अञ्ञत्थो. संख्याय वचनो = संख्यावचनो, तदा एकवचनन्तो. एको, एकं एकेन, एकस्स, एकम्हा, एकस्मा, एकस्स, एकम्हि इच्चादि. द्वीसद्दस्स परियायो रुक्खो तरूति आदि विय. संख्या संखेय्यवचनाति संख्यावचना च संखेय्यवचना च. यथा: तीणि भिक्खुसतानि, तीणि कुसलमूलानि, चत्तारि वस्ससहस्सानि, चत्तारि सच्चानीति आदि. इत्थी च पुमा च सपुंसकञ्चाति = इत्थिपुमनपुंसकं च तं संख्यादीपनतो संख्या चाति कम्मधारये कते इमिना निपातनेन इध संख्यासद्दस्स नपुंसकत्तं खयकारसंयोगसिद्धीति दट्ठब्बं. ततो सरो रस्सो नपुंसकेति रस्सत्तं. इत्थिपुमनपुंसकसंख्यन्ति अधिकारत्थमेविदमारद्धं. योसु द्विन्नं द्वे चाति इतो योसु चाति वत्तते. ति च चतु चाति तिचतु = तेसं. उभादितो नमिन्नन्ति इतो नमिति वत्तते. इण्णञ्च इण्णन्नञ्चाति = इण्णमिण्णन्नं, "saækhyÃhÅ"ti इमिना निपातनेन संख्यासद्दस्स बयकारसंयोगत्तं सिज्झतीति दट्ठब्बं. नीलादीति नीलपीतलोहितओदातमञ्जेट्ठादि च गरुलहुथद्ध मुदुवट्टचतुरस्सादि च गुणनामं, वाच्चस्स अभिधेय्यस्स विय लिङ्गञ्चस्साति वाच्यलिङ्गं, यथा: नीलो पटो. नीला साटिका, नीलं वत्थमिच्चादि, तथा बहुब्बीहिसमासो च, गोत्तादि सामञ्ञवुत्तितद्धितञ्च, अतीतादिभेदं नियतलिङ्गरहितं कितन्तञ्च वाच्चलिङ्गिकं. यथा: सुगण्धो चम्पको, सुगण्धा माला, सुगण्धं चण्दनं, वासिट्ठो पुरिसो, वासिट्ठि कञ्ञा, वासिट्ठं अपच्चं, अतीतो कालो, अतीता रत्ति, अतीतं चित्तं इच्चादि. एत्थेदन्ति इमस्मिं ठाने इत्थिपुमनपुंसकलक्खणदीपकं. एसेसोति आदिकं इदं संगहवचनं वुच्चति. तत्थ: सा पञ्ञा, एसा माला, एसा बुद्धि, एसो पुरिसो, एसो रुक्खो, एसो बोधो, एतं नपुंसकलिङ्गं, एतं धनं, एतं ञाणन्ति [SL Page 357] [\x 357/] एवं एसा एसो एतमीति येसु अत्थेसु अभिधेय्योसु समानाधिकरणवसेन लोकस्स पुथुज्जनस्स पसिद्धि होति वोहारो सुपाकटो होति तेसु अत्थेसु तं समानाधिकरणवसेन पवत्तति, कञ्ञापुरिसनपुंसकमालारुक्खधनबुद्धिबोधञाणादीनि थिपुमनपुंसकातीति, इत्थिपुमनपुंसकलिङ्गानीति लोकेन वुच्चन्ते कथीयन्तीति अत्थो. तिलिङ्गनामं निट्ठितं अलिङ्गेसु इत्थिपुमनपुंसकलिङ्गरहितेसु: तेसं तुम्हाम्हसद्दानमलिङ्गत्ता, त्वं पुरिसो त्वं कञ्ञा त्वं नपुंसकं अहं पुरिसो अहं कञ्ञा अहं नपुंसकमिति तीसुपि लिङ्गेसु समानं रूपं होति. अम्हस्स ममं सविभत्तिस्स सेति इतो सविभत्तिग्गहणं तुम्हाम्हानं तयीमयीति इतो तुम्हाम्हानं इति च अधिकारो. तत्र सुत्ते अधिकारो च अधिकरीयतीति. त्वं च अहं च = त्वमहं. अम्हस्साति इदं पन मयं योम्हि पठमेति एत्थ अन्तस्सेवाति इतो सीहावलोकनेन वाधिकारसम्भवतो विकप्पेन सिद्धन्ति दट्ठब्बं. एकस्मिम्पीति अत्तनि गरूसु. अम्हीति, तं ममम्हीति इतो वत्तते. तवं च ममं च तवंममं. तुम्हाम्हेहि नमाकन्ति इतो तुम्हाम्हेहि आकंति च वत्तते. तया च मया च = तयामया. तया च तयी च = तयातयी, तेसं. वाति वा वयप्पठमोति इतो वत्तते. स्मिम्हीति स्मिम्ही रञ्ञोराजिनीति इतो वत्तते. तुम्हो च अम्हो च = तुम्हाम्हा, तेसं. तवं ममं च नवाति इतो नवाति वत्तते. दुतिया च चतुत्थि च छट्ठी च दुतियाचतुत्थिछट्ठि, तासु. Vo ca no ca = vono. [SL Page 358] [\x 358/] पहायाति तुम्हसद्दस्स पदतो परत्तदस्सनत्थं वुत्तं. वो तुम्हे पहाय गमिस्सामिति अत्थो. धम्मं वो तुम्हाकं देसिस्सामि, संविभजेथ नो अम्हाकं रज्जेन, तत्थ देसिस्सामि, संविभजेथाति च वोनोसद्दानं चतुत्थ्यत्थभावविञ्ञापनत्थं. ते च मे च = तेमे, इध दुतियाति अधिकारो, आचरियेन न इच्छितो. कस्मा? उपरि न अम्हीति पटिसेधतो. एत्थ च नवाति अधिकारतो एव वोनो तेमेति ये इमे आदेसा ते सब्बे पादस्स आदिम्हि च व वा एवादिनिपातयोगे च न होन्तीति वेदितब्बा. बहुवचनस्स निद्देसो = बहुवचननिद्देसो. तथाति यथा तुम्हाम्हसद्दानं अलिङ्गत्ता तीसुपि लिङ्गेसु समानं रूपं. तथा, एवं. एत्तदीघापवादोयमिति सुभिस्वकारो एति कत्तब्बस्स एकारस्स च सुनंहिसु चाति नम्हि कत्तब्बस्स दीघस्स च अत्थविधिअपवादो पटिक्खेपो. एकादितो दस र संख्यानेति इतो संख्यानेति वत्तमाने: द्वि च एक च अट्ठ चाति = द्वेकट्ठा, तेसं. ववत्थितविभासा चायन्ति यस्मा द्वेकट्ठानं दससंख्याने परे निच्चं आकारो, द्विसद्दस्स आनवुतिया विकप्पेन होति, एकट्ठानञ्च न होति, तस्मा अयं विभासा ववत्थितरूपपरिग्गहवसेन असंकिण्णाति अत्थो. एकादसादिसु योम्हि पञ्चादीनमकारोति सवीभत्तिस्स अत्तं, सुनंहिसु पञ्चादिनमत्तंति अकारो. एको दन्तो अस्साति = एकदन्तो, द्वे दन्ता अस्साति = द्विदन्तो, अट्ठ थम्हा अस्साति. अट्ठत्थम्भो, पासादो = एतेसु पन संख्यापदपरत्ता भावा आत्तं न होति. स छस्स वाति इतो मण्डूकगतिया वाति वत्तते. एकादितो दसस्स र संख्यानेति वत्तब्बे छट्ठेकवचनलोपेन वुत्तन्ति दट्ठब्बं. आदेसस्स रकारस्स वण्णमत्तत्ता दससद्दावयवस्स एकादितोति वुत्तनिमित्तासन्नस्स वसेन दस्सेव रकारो होतीति. संख्यानेति किमत्थं? एकादस कामभूमियो, एत्थ पन संखेय्या भूमि. स छस्स चाति इतो वाति वत्तते. वीसति च दस च = वीसतिदसा. [SL Page 359] [\x 359/] Catuyeva उपपदं = चतुपपदं,तस्स-चतूपपदस्स अवयवभूतो तुसद्दो, लोपो, लोपनीयो होति. उत्तरपदस्स आदि = उत्तरपदादि, उत्तरपदस्स मरियादाभूतो चतुसद्दस्स चकारो, तस्स-उत्तरपदादिचस्स वु च चो च = चुचो. गणनेति किं? न तु निपातमस्साति. स छस्स वाति इतो छस्साति वत्तते. संख्यापूरणे मोति इतो संख्यागहणमनुवत्तते. स छस्स वाति इतो वाति वत्तते. लोति वत्तब्बे विभत्तिलोपेन ल इति वुत्तं. दो च रो च = दरा, तेसं. दस्स ळत्ते सोळस, रस्स ळत्ते चत्ताळीसं. दसपण्णरसादीसूति दसएकदसाति द्वीसु दस्सपण्णरससत्तरसादिसु रस्स च नेव ळत्तं होति. वाति स छस्स वाति इतो वत्तते. निच्चं योलोपोति घपतो च योनं लोपोति एत्थानुवत्तितवासद्दस्स ववत्थितविभासताय, अमू तिट्ठन्तीति आदिसु विय कति तिट्ठन्ति कति पस्सन्तीति एत्थ निच्चं योलोपो होतिति वेदितब्बो. रस्सत्तन्ति क्वचादिमज्झुत्तरादिना कतिसद्दन्तस्स रस्सत्तं. सुनंहिसु चाति एत्थ चग्गहणेन सुहिसु दीघाभावो. अलिङ्गनामं निट्ठितं. विभत्ति चेत्थ विहितत्ता विभत्तिसञ्ञत्ता च विभत्तिभुता पच्चया अन्ता एतेसन्ति = विभत्तिप्पच्चयन्ता. पञ्चमिया अत्थो = पञ्चम्यत्थो, तस्मिं. विभत्तिसञ्ञा एतेसन्ति = विभत्तिसञ्ञा, तेन तो आदयो पञ्चम्यत्थादिसु विहितत्ता पञ्चमीसत्तमीविभत्तिसञ्ञायो होन्ति. विभत्तिसञ्ञायोति एत्थ च "क्वचादि" सुत्ते क्वचिग्गहणेन उत्तरपदे रस्सत्ताभावा, इमिना निपातनेन तदन्तानंति तोआदिपच्चयन्तानम्पि विभत्त्यन्तपदमिति कत्वा पदवोहारो सिद्धो होति. किस्साति किस्स क वे चाति इतो किस्स इति च कु हिंहंसु चाति इतो कुग्गहणं चानुवत्तते. त्रो च तो च थो च त्रतोथा, तेसु, सब्बग्गहणं सब्बादेसत्थं. [SL Page 360] [\x 360/] थं च दानि च हो च तो च धो चेति = थंदानिहतोधा, तेसु पच्चयेसु. चग्गहणं सब्बग्गहणानुकड्ढनत्थं. परतोति उपरीति अत्थो अनिच्चतोति अनिच्चाकारेनाति अत्थो. क्वचि तोप्पञ्चम्यत्थेति इतो क्वचीति च वत्तते. त्रो च थो च = त्रथाति वत्तब्बे त्रथ इति विभत्तिलोपेन निद्देसो. अविभत्तिलोपनिद्देसो वा, सब्बत्थाति एत्थ वग्गे घोसाघोसानं ततियपठमाति थप्पच्चये द्वित्तं. एवं उपरिपि. किस्माति निग्गहीतलोपं कत्वा वुत्तं. तेनेव वुत्तं वुत्तियं किमिच्चेतस्माति आदि, हिं च हं च हिञ्चनं चाति विग्गहो किस्स क वे चाति इतो किस्साति वत्तते. हो च धो च = हधा, अधिकारोयन्ति कालेति अयं योगो, इदं अधिकारसुत्तमेव, न विधिपरिभासाति. किञ्च सब्बो च अञ्ञो च एको च यो च कु चाति विग्गहो. किन्ति वत्वा पुन कु इति वचनं कूति निपातदस्सनत्थं. दाचनं च कु इच्चेतस्मा एव भवतीति दस्सनत्थं. दा च दावनं च = दादाचनं. दाति किंसब्बञ्ञेकादितोनुवत्तते तेन तम्भा दानि चाति एत्थ चग्गहणं दाप्पच्चयानुकड्ढनत्थं. रहि च धुना च = रहिधुना, चसद्दो दानिप्पच्चयसम्पिण्डनत्थो. सब्बस्सिमस्से वाति इतो सब्बस्स इमस्साति चानु वत्तते. अ धुनाम्हि चाति एत्थ चग्गहणं पुब्बे वुत्तैकारादेसा पेक्खन्ति वुत्तं. विभत्तिप्पच्चयविधानं निट्ठितं. लिङ्गं च सङ्ख्या च विभत्ति च = लिङ्गसङ्ख्याविभत्तियो, तासं भेदोति लिङ्गसङ्ख्याविभत्तिभेदो, सो न विज्जति एतेसन्ति = अलिङ्गसङ्ख्याविभत्तिभेदा इत्थिपुमादिलिङ्गभेद - एकवचनादि सङ्ख्याभेद-पठमादिविभत्तिभेदरहिता उपसग्गा च निपाता च इदानि वुच्चन्तेति अत्थो. तत्थ नामिकमाख्यातिकञ्च पदं उपविसेसकभावमुपगन्त्वा अत्तनो अत्थं सजन्तीति = उपसग्गा, पादयो, समुच्चयतवसेन सद्दानमादिमज्झन्तेसु निपतन्तीति = निपाता, चादयो bhavanti. [SL Page 361] [\x 361/] पकारो च आदिकम्मं च पधानं च इस्सरियं च अन्तोभावो च वियोगो च तप्परो च भुसत्थो च सम्भवो च तित्ति च अनाविलञ्च पत्थनञ्च आदि येसं ते = पकारादिकम्म-पे-पत्थनादयो. पकारेहि जानातीति = पञ्ञा, विप्पकतं आरद्धं, पणीतं, उत्तमं, पभु सामि, पक्खित्तं, अन्तो पवेसितं, पवासी, वियोगगतो, विप्पवासीति अत्थो. ततो परो = तप्परो, समीपकतो आचरियतो परो = पाचरियो भुसंति अतिसयेन, पवुट्ठो कायो अस्साति = पवुद्धकायो,* नागो, हिमवता हिमवन्तम्हा, गङ्गा पभवति पठमं जायति. तित्ति, परिपुण्णता, पहूतं, परिपुण्णं, अनाविलं, अपगतकालता, पसन्नं, पणिहितं पणिधानकतं. आदिसद्देन पकासनेकदेसादिसुपि दिस्सति, यथा: पकासति, पदेसो. परिहानि परिहायनं. पराभवो, गतियन्ति पतिट्ठायं. परा अयनं गति = परायणं, परामसनं गहणं. निस्सेसेन उत्ति कथनं = निरुत्ति, निग्गता विगता किलेसा एतस्माति = निक्कीलेसो, वीतरागो, नीय्यातीति निग्गच्चति, जातिआदिसमुदायतो एकदेसस्स नीहरित्वा धारणं = निद्धारणं, निखातोति पठवियं निखणितं, निम्मक्खिकं मक्खिकानं अभावो, वाणतो निक्खन्तो निब्बाणो, आदिसद्देन निधानोपसमाभिभववण्दनभवनादिसुपि यथा: निक्खेपो निब्बुतो निग्गहो निपातो निलयो. नीहरणे अपनयने. सुरियो नभमुग्गच्छति, अत्तलाभेति सरूपलाभे, उस्सहति गन्तुन्ति गन्तुं सक्कोतिति अत्थो सरूपेन कथनं = सरूपकथनं, आदिसद्देन उब्भरणउद्धारोपक्कन्तादिसुपि. यथा: अन्तरुब्भारो, उद्धटो गजो, मग्गा उपक्कम्म असोभनो गण्धो = दुग्गण्धो, भिक्खानं अभावो = दुब्भिक्खं, सस्सानं असमिद्धि = दुस्सस्सं, किच्छं दुक्खं. दुक्खेन कातब्बं = दुक्कर, विरूपो वण्णो अस्साति = दुब्बण्णो. अक्खरपदादीनं समोधानं = सण्धि, एकारम्मणे चित्त चेतसिकानं सम्मा अविक्खेपेन समं वा अधिसयनतो आधानतो वसनतो समाधि, समं पकारेहि युत्तो = सम्पयुत्तो, समन्नतो किण्णविकिण्णो = सङ्किण्णो, संरत्तो सारत्तो, सम्भवति एतस्माति = सम्भवो. आदिसद्देन * पबुद्धकायो [SL Page 362] [\x 362/] GahaïasamÆhaÃkatiaÇgavohÃraaÇkagahaïavimatiÃdÅsupi. यथा: सुद्धसङ्ख्या मिस्सकसङ्ख्या समुहो सण्ठानं बोधिसम्भारा सम्मुति सञ्ञाणं संगहो संसयो. विविधा मति = विमति, संसयो. विरुद्धो वादो = विवादो, विगतं मलं एतस्माति = विमलं. आदिसद्देन निवत्ति निवास विस्सम्भरा दानविकारादीसुपि. यथा: विहारो विस्सासो विवाहो ब्यापादो. ओमुक्का* अवमुक्का अपनीता उपाहना एतेनाति = ओमुक्क उपाहनो पुरिसो. अवकुट्ठं परिच्चत्तं कोकिलायाति = अवको किलं, अवजाननं = अवञ्ञा. वोदानं = विसुद्धि, अवहरणं थेनेत्वा हरणं = अवहारो. आदिसद्देन पराजयट्ठिति विप्पवेसओवादपरियन्तादीसुपि यथा: अवजीयति, अवट्ठियति, गब्भोक्कन्ति, सामणेरं ओवदति. अण्वेति. अनुगच्छति, न उपच्छिन्नं = अनुपच्छिन्नं, तस्मिं. अनु सन्ताने सेतीति = अनुसयो, रथस्स पच्छा = अनुरथं, सदिस्सस्स भावो = सादिस्सं, तस्मिं. नदिमण्ववसिताति नदिया सह अवबद्धाति अत्थो. रुक्खं अनु तं पति इत्थम्भूतस्स आक्ख्याने कथने, यदेत्थ मं अनु मं पति मं उद्दिस्स ठपितं तं दीयतु. ब्यापनिच्छा = वीच्छा. सलक्खणादीहि परिच्छिज्ज नेय्यं ञातब्बं = परिञ्ञेय्यं, परिहरति परिवज्जेति, परिविसतीति = भोजेति. अधिकभूतं सीलं = अधिसीलं, अधिब्रह्मदत्तेति ब्रह्मदत्तिस्सराति अत्थो पठविं अधिसेस्सति पठविया उपरि सयिस्सतीति अत्थो. अधिभवीयतीति = अधिभवनं, अधिमोक्खो निच्छयनं, पापुणने पटिलाभे. अभिक्कमतीति = पुरतो गच्छति. सरूपस्स भावो = सारुप्पं. अक्खं चक्खुण्द्रियं घटितं निस्सितन्ति पच्चक्खं, ञाणं, आचरियतो पतीति आचरियस्स पतिनिधि. सुट्ठु समुच्छिन्नकिलेसानं अपुनागमनेन गतोति, सम्मा अन्तद्वयमण्वागम्म मज्झिमाय पटिपदाय गतोति = सुगतो. अभिविधिम्हीति अभिब्यापने. अतिरोचतीति अतिक्कमित्वा विरोचतीति अत्थो अतिक्कमित्वा इतो गतोति = अतीतो, अन्तं अतिक्कन्तं = अच्चन्तं. आदिसद्देन अतिरेकादीसुपि: यथा. अतिरित्तं. विसिट्ठे अतिदेवो. * ओमुत्ता [SL Page 363] [\x 363/] अपसालायाति सालं वज्जेत्वाति अत्थो. वुद्धे थेरे अपचायितुं पूजेतुं सीलं अस्साति = वुद्धापचायी. आदिसद्देन ब्यापारादेसावादादीसुपि. उपतिट्ठेय्य उपगन्त्वा तिट्ठेय्य, उपखारियन्ति दोणट्ठं चयं. चयपरिमाणाय खारिया अधिको दोणो उपखारियं दोणोति वुच्चति. सामणेरभूमितो उपरिभावं सम्पत्तत्ता उपसम्पन्नो. पुब्बकम्मे पुब्बकिरियायं, उपक्कमोति पाणातिपातादीहि विरमणचित्तो पयोगो. सोचेय्यं सुचिभावो, तं पच्चुपट्ठानं अस्साति = सोचेय्यपच्चुपट्ठानं, सीलं, उपादानंति दुट्ठुगाहो. भुसो आयासो = उपायासो, बलवकारणं = उपनिस्सयो, आदिसद्देन उपनिस्सययूपकरण उपादानादीसुपि. उपसग्गा निपाता च तद्धितकितकादिपच्चया चाति इमे तयो अनेका च अनेकत्थविसया चाति नेरुत्तिका निरुत्तिआचरिया अब्रवुन्ति अत्थो. नामाख्यातविसेसकत्ता नामाआख्यातपदानं विसेसकभावतो इदं उपसग्गानं अत्थवन्तताय लिङ्गसञ्ञाभावदस्सनत्थं वुत्तं. सेसतो लोपं गसीपिति इतो लोपंति वत्तमाने: आवुसो च उपसग्गा च निपाता च आदी येसन्ति विग्गहो. ससङ्ख्यत्तन्ति त्वं आवुसो तुम्हे आवुसोति एवं एकत्तबहुत्तसङ्ख्यासहितत्तदस्सनत्थं. नामिकमाब्यातकितकपदमुपेच्च विसेसकभावेन उपगन्त्वा अत्तनो अत्थं सजन्तीति पादयो वीसति उपसग्गाति वुत्ता पदानं आदिम्हि च मज्झे च अन्तरा च अन्ते च निपतत्तीति = निपाताति चादयो वुच्चन्ति. आदिपुब्बेसु पहारोति आदिसु पहरणन्ति आदिना विग्गहे कम्मधारयसमासो कातब्बो. पराभवनं = पराभवो, निवसनं निवसन्ति एत्थाति वा = निवासो विहरणं विभरन्ति एत्थ एतेनाति वा = विहारो. सुट्ठु भरणं सोभनो वा भारो पुत्तदारानन्ति सुभारो, अतिक्कमित्वाहरणं = अतिहारो उपहारो, सक्कासकरणं एवं यथानुरूपं नामविसेसके दस्सेत्वा इदानि अख्यातविसेसकेपि दस्सेतुं पहरतीति आदि वुत्तं. तत्थ यस्मादपेति भयमादत्ते वा तदपादानन्ती आदिसु अपेति आदत्ते अपादानन्ति आदिञापकदस्सनतो उपसग्गा धातुनामेहि पुब्बेयेव योजेतब्बाति. पसिद्धं भवतिति आदिसु उपसग्गतो सिलोपोव न समासो. [SL Page 364] [\x 364/] Koci upasaggo पसिद्धं धात्वत्थं बाधयति. यथा:पादानं अपनतं अपरज्झतीति आदि. कोचि धात्वत्थं अनुवत्तति, यथा:पतिट्ठितो आराधेति. तमेव धात्वत्थं अञ्ञो अपरो उपसग्गो विसेसेति, यथा: पहतो अनुराधेति आदि. इति उपसग्गानं गति अत्थेसु पवत्तनी तिधा तिप्पकाराति अत्थो. उपसग्गविवरणं. एवं उपसग्गानं सरूपभेदमत्थविभागं च दस्सेत्था इदानि निपातानं समुच्चयादिअत्थविभागं सरूपविभागं च दस्सेतुं समुच्चयपतिसेधविकप्पनाति आदि आरद्धं. तत्थ समुच्चयनं सम्पिण्डनं = समुच्चयो. विविधकप्पनं = विकप्पनं, पूरणं नाम अत्थपूरणं पदपूरणं चाति एवमादि अत्थो अस्साति = समुच्चयविकप्पनटिसेधपूरणादिअत्थं. असत्वस्स अदब्बस्स समुच्चयादिस्स वचनं कथनं अस्स अत्थीति = असत्ववाचिकं. निपातो एव = नेपातिकं. पदन्ति नामाब्यातोपसग्गतो विसिट्ठं नेपातिकपदं, निपातं पदलक्खणन्नि अत्थो. तत्थ असत्ववाचिकन्ति इमिना नामिकपदतो निवत्तनं सेसपदत्तयतो निवत्तनं कतन्ति दट्ठब्बं. तत्र तेसु, च इति अयं निपातो समुच्चये अण्वाचये इतिरीतरयोगे समाहारे अवधारणे चाति एवमादिसु वत्ततेति योजना. समुच्चये अन्नञ्च पानञ्च वत्थसेनासनानि चाति उदाहरणं. यत्र किञ्चि विधाय अञ्ञेन वाक्येन पुन अञ्ञं उपदिस्सति सो अण्वाचयो. यथा: दानञ्च देहि सीलञ्च रक्खाहीति. इतरेन च इतरेन च योगो = इतरीतरयोगो. यथा: चण्दो च सुरियो च. द्विन्नं वा बहुन्नं वा पदानं सङ्गति पधानो = समाहारो. यथा: मुखं च नासिका च सीहा च व्यग्घा च अच्छा च, अवधारणे. ब्यञ्जनन्तस्स वो छप्पच्चयेसु च छप्पच्चये चाति अत्थे वा इति निपातो विकप्पनादिसु, विकप्पने: देवो वा मारो वाति आदि. उपमाने: मधुवा मञ्ञतीति, समुच्चये: राजतो वा चोरतो वाति आदि. ववत्थित विभासायं "वा परो असरूपा." न इच्चादयो पटिसेधत्थो. यथा: नाभतन्ति, नो हेतम्भन्ते, मा भायि, अलं ते इध वासेन, हलंदानि पकासितुं परियत्ति नाम इध सामत्थियं. अलं मल्लो मल्लस्स, भूसने अलंकतो. अथ इति पञ्हे अनन्तरिये अधिकारे चाति एवमादिसु वत्तति. अण्वाचको अथो अथो ओट्ठवचित्तका, अथो ते अदुरागतन्ति. [SL Page 365] [\x 365/] Hi iti अयं हेतुअवधारणत्थेसु वत्तति. यथा:मरणन्तं हि जीवितं, जिनवचनयुत्तं हि. पन इति विसेसेव. यथा: किं पन कारणं, इदम्पन विघासादस्स एकपुत्तकं. अत्थि सक्का लब्भा इति एते तयो निपाता पठमाय विभत्तिया अत्थेन युज्जन्तीति अत्थो. अत्थि चित्तं, अत्थि इमस्मिं काये केसा, सन्तीति अत्थो. सक्का जेतुं, तं कुतेत्थ लब्भा. आवुसो आदयो आमन्तणे आलपने वत्तन्तीति अत्थो. तत्थ आवुसोति समणस्स समणानं वा आलपने, अम्भोति महापुरिसानं, रे अरे हरेति हीनस्स आलपने, जेति दासिआलपने. दिवादयो पठमाय च दुतियाय च अत्थे वत्तन्ति. समादयो ततियत्थे यथा: सयं सामं दिट्ठं अत्तनाति अत्थो. सम्मासम्बुद्धो, तत्थ सम्माति अविपरीते. किन्ति केन नु खो कारणेन. सुत्तसोति सुत्तेन अनिच्चतोति अनिच्चाकारेन. एकधाति एकेन पकारेन. तवेतुंपच्चयन्ता निपाता चतुत्थिया अत्थे वत्तन्ति. यथा: कातवे कातुं वजति. समन्ताति आदयो सत्तमियत्थे. समन्ताति सब्बधि. सामन्ताति समन्ततो, परितो समन्ततो, अभितो पुरतो, समन्ततो, समीपे, एकज्झन्ति एकत्र, एकमन्तन्ति एकस्मिं अनुरूपट्ठाने. हेट्ठाति अधो, उपरीति उद्धं, तिरियन्ति समन्ततो, सम्मुखेति अभिमुखे, आवि पकासे, रहो रहसि, तिरोति पटिच्छन्ने, अन्तोति अब्भन्तरे, अन्तराति वेमज्झे, अन्तरन्ति अन्तो, ओरन्ति इमस्मिं पस्से, पारन्ति परस्मिं पस्से, आरा आरका इच्चेते दूरे. पच्छाति अपुरे, पुरे पुब्बे, हुरन्ति परत्थे, पेच्च परलोके. सम्पति इदानि, आयति अनागतो काले, अज्ज अस्मिं दिने, परज्ज परदिने, हीयो अतितदिने, परे अतीते, सज्जु तंखणे, सायं अत्थंगतसमये, पातो पभाते, कालं कालंयेव, कल्लं पतिरूपं, दिवा दिनं, रत्तं रत्ति. निच्चं नाम सततं, भूतपुब्बं भूतपुब्बे. इति विभत्तियुत्तानि निपातपदानि. [SL Page 366] [\x 366/] Appeva अप्पेवनाम, सम्भवेय्याति परिसंकत्थे, नु संसयत्थे, यथा: अहोसिं नु खो अहन्ति आदि. अद्धा एकंसेन, अञ्ञदत्थु एकंसेन. एव तीसु अवधारणेसु योग - अञ्ञयोग - अतियोग - वसेन यथा: एसेव मग्गो नत्थञ्ञो मग्गो, एसमग्गो विसुद्धिया, एतेसु कच्चादयो पुच्छत्थे वत्तन्ति यथा: कच्चि कतं तं. देवता नु सि त्वं, किन्नु सन्तरमानोव ननु इति चोदेतुकामताय, परस्स अभिमुखीकरणे-इदं भन्ते कथं, किंसूध चित्तं पुरिसस्स सेट्ठं, किंकारणं. एवं इति इत्थन्ति इमानि निदस्सने. इति तस्मा हेतुम्हा. अभिनण्दीति आदिसु वाक्यपरिसमत्तियं. यावाति आदयो कालादिपरिच्छेदनत्थे. यावाहं आगच्छामि, ताव किं त्वमाकंखसि. एवन्ति आदयो सम्पटिच्छनत्थे. यथा: एवं भन्ते, साहु साधु. लहुं ओपायिकं पटिरूपं इमानि तीणि नामिकानिपि होन्ति. आम भन्ते. यथादयो सभागत्थे सदिसत्थे, यथासद्दो योग्गतादिसुपि. यथा सरूपं, यथा हि. जिनवचनयुत्तं लिङ्गं, यथासत्ति करोति, सामञ्ञेन वुत्तत्थस्स सरूपनिदस्सनेतं. यथा, a-Ã-i-Å-पे-अं इति: उपदेसे, एवं निसीदितब्बं एवं अभिक्कमितब्बन्ति आदि. किञ्चापि सो कम्मं करोति पापकं, यदि नामाति अत्थो गहेतब्बो. गरहायं: अहो अपण्डिता, पसंसने: अहो अच्छरियो जिनो, पत्थने: अहो वतायं पब्बज्जेय्य. नाम इति निपातो गरहादिस्वत्थेसु. यथा: अत्थि नाम तुम्हे, सावकापि नाम एवं महिद्धिका, इदं नाम, किं नामेतं. साधूति पसंसने, यथा: साधु साधु सारिपुत्त, साधु मे भन्ते भगवा धम्मं देसेतु. इंघ मेतं पानीयं आहर, हण्द पिण्डं पटिग्गह. इध चोदनं नाम कत्वत्थे उस्साहनं. साधु सुट्ठु एवमेतन्ति अनुमोदने. यथा: परेहि पत्तिया दिन्नाय साधु सुट्ठूति अनुमोदति, एवमेतं महाराजाति. [SL Page 367] [\x 367/] किराति अनुस्सवणे, अस्सद्धेय्यो च. यथा: सच्चं किरेव माहंसु. अस्सद्धेय्यो:पठमं तीनि पतन्ता चित्तस्सारम्मणे. किर नून अनुमानादिसु, अनुमाने: नह नून सो धम्मविनयो ओरको, अनुसरणे: सा नून साकपतिता, परिवितक्कणे: सोहं नून इतो गन्त्वा. सहादयो समकिरियायं. यथा: पुत्तेन सह आगतो, पुत्तेन सद्धिं अविप्पवासं. विना रिते विप्पयोगे. विनापि गग्गेन, रिते सद्धम्मेन. नाना ते कुला,पुथु विसेसा किलेसा जनेतिति = पुथुज्जनो. विसुं कम्मं करिंसु. दुट्ठु कतं, कूकतं. पुन च परं, संख्याविभागे-एकधा, द्विक्खत्तुं, सकिं मुग्गो निमुग्गो. अप्पत्थे: ईसकं गच्छति, सनिकं करोति सीघे: खिप्पं करोतीति आदि दीघकाले: चिरं गन्त्वा, चिरस्सं वत. संकायं अवट्ठाने: एवं चे सत्ता जानेय्युं, यदि हन्तस्स पकुप्पेय्यं. थिरे: यस्स नत्थि धुवं ठिति, अवधारणे: धुवं बुद्धो भविस्ससि, विसादे सन्तापे: यथा हा भो पुण्णो मतो. अभासने: तुण्हीभूतो. पच्चक्खे: सच्छिकत्वा. असच्चे: मुसा मे भणमानाय, इदं खो मिच्छा विपरीतेपि: मिच्छादस्सनं, अलिकं भासति, यं वुत्तं. आसिट्ठमासिंसनं, तस्मिं: सुवत्थि होतु. तूनादिप्पच्चयन्ता उस्सुक्कने उत्तरकिरयापेक्खने. यथा: को दिस्वा नप्पसीदेय्य पदत्तयाति नामाख्यातोपसग्गसङ्खातपदत्तयतो, मुत्तं विमुत्तं हुत्वा पदानमन्तरे निपतति तं नेपातिकं पदन्ति वुत्तं. यं अख्ययसलक्खणन्ति यं विभत्ति वचनादि भेदेपि न ब्ययति न विभिज्जती ति = अब्ययं. तदेव अञ्ञा साधारणं लक्खणमस्साति = अब्ययसलक्खणं, तं नेपाति कन्ति दट्ठब्बं. [SL Page 368] [\x 368/] पञ्चधा ठितन्ति एत्थ च विसदाकारवोहारसङ्खातो पुमा एव लिङ्गं सद्दत्थविसेसगमनं एतस्साति = पुल्लिङ्गं, पुरिसादिनामं. अविसदाकारवोहारसङ्खातं इत्थीलिङ्गमस्साति = इत्थिलिङ्गं, कञ्ञादि नामं उभयाकारविमुत्तिवोहारसङ्खातं नपुंसकं लिङ्गमस्साति = नपुंसकलिङ्गं, चित्तादिनामं. तानेव तीणि लिङ्गानि अस्साति सब्बनामिकपदं, नत्थि पुमादि सङ्खातं लिङ्गमस्साति = अलिङ्गं, तुम्हं अम्हं इच्चादि. इच्चेवं सलिङ्गालिङ्गविभागेन नामिकपदं पञ्चधा ठितं ववत्थितन्ति अत्थो. नामिकविवरणं निट्ठितं. इति रूपसिद्धिटीकायं नामिकनयो दुतियो. एत्तावता सलिङ्गालिङ्गनामेसु नामिकविभत्त्यवतारं दस्सेत्वा इदानि तासंयेव विभत्तीनं अत्थविभागे दस्सेतुं अथ विभत्तीनमत्थभेदाति आदि आरद्धं. अत्थभेदाति अत्थविभागा. इध अधिप्पेतविभत्तियो सरूपतो वचनत्थतो पभेदतो च दस्सेतुं एकम्पि अत्थन्ति आदि वुत्तं. एकम्पि पुरिसादिअत्थं, पुरिसो पुरिसाति एकत्तबहुत्तसङ्ख्यावसेन च पुरिसं पुरिसेनाति कम्मादिकारकयोगभेदवसेन च विभजन्ति विभत्तिं कत्वा जोतेन्तीति = विभत्तियोति वचनत्थदस्सनं. स्यादयोति सरूपनिदस्सनं, सत्तविधाति पभेददस्सनं एत्थ च विभत्तिभेदवचनभेदे च समुपलब्भमानं पुरिसकञ्ञाचित्तादिसङ्खातं दब्बलिङ्गादित्तिकं सद्दत्थो. यं पन विभत्तिवचनभेदे सङ्ख्याकम्मादिद्विकं न अण्वेति, न विभज्जति, सो विभत्त्यत्थोति केसञ्चि होति. पवत्यण्वेति रुक्खादिविभत्ति वचनन्तरे सद्दत्थो सो विभत्त्यत्थो. सङ्ख्याकम्मादिभेदे, एकचित्तादि या सङ्ख्या एकादिसङ्ख्यासद्दानमेवत्थोति कितकादिहि अभिहितकम्मादिकञ्च कितन्तादि सद्दानमेवत्थोति दब्बलिङ्गपरिमाणत्तिकञ्च सङ्ख्याकम्मादिकञ्चाति अयं पञ्चविधोति अत्थो. पकति सद्दत्थो एव. विभत्ति पन जोतिका ता लिङ्गत्थे पठमाति वचनतो भवति च जातिगुणादिप्पवत्तिनिमित्तमादाय अत्थेसु सङ्ख्यादिकञ्च सद्दो वदति. यदिच्छावसेनापि लीनस्स रुक्खादिवचनस्स अभिधानमत्ते कथनमत्तेयेव जोतेतब्बे पठमा विभत्ति होतीति अत्थो. लीनन्ति तिलीनं, पुरिसोति आदिनन्ति [SL Page 369] [\x 369/] Puriso aggayo सत्थारो वेनतेय्यो नाविकोति एवमादीनं या पुरिस अग्गि सत्थु विनता नावाति आदिका एयं लिङ्गपकतिआकारो, एय्य इकैच्चेवमादिका पच्चयाति एवं पकतिपच्चयादीनं विभागस्स भेदस्स परिकप्पनाय सद्दलक्खणेन निप्फादितानं सद्दस्स चित्तसमुट्ठानवचिघोसस्स उच्चारणानन्तरं विद्धंसनताय ताय पुन निप्फादेतुमसक्कुणेय्यस्स सुतानुपुब्बिया मनसा सम्पिण्डेत्वा अलातचक्कं विय समुदिताकारेन गहितत्ता सुतसञ्ञस्स सद्दपटिरूपकानं तंसदिसपटिभागानं अवबोधनत्थं पठमं ठपेतब्बं पुरिस अग्गि सत्थु विनता नावाति आदि पकतिरूपं लीनं अङ्गं लिङ्गन्ति वुच्चति. इदानि लीनस्स अपाकटस्स सद्दत्थस्स गमनतो बोधनतो अत्थस्स लिङ्गनतोतिपि लिङ्गं पाटिपदिकन्ति दस्सेतुं अथ वाति आदि वुत्तं. विसदोच अविसदो च उभयरहितो च यो पुरिसादिनं गमनादिभेदो आकारो, सो एव वचनत्थताय वोहारो पुमादिभेदजानने हेतुत्ता पुमित्थिनपुंसकलिङ्गन्ति दस्सेतुं विसदाविसदाति आदि वुत्तं. लीनस्स गमनतोति पुरिसादिसद्दस्स अप्पयोगो लीनस्स अपाकटस्स पुरिसादिअत्थस्स गमनतो बोधनतो लिङ्गं तस्सेव वचनत्थस्स लिङ्गनतो ञापनतो लिङ्गन्ति. एवं हि liÇgadhÃtubhedaatthÃnugatanÃmavasena वा पाटिपदिकन्ति "पाणिनीये" आगतं अपरं नामधेय्यं अस्साति पाटिपदिकापरनामधेय्यं. स्यादिविभत्त्यन्तपदस्स पकतिरूपं यं लिङ्गरूपं लिङ्गञ्च निपच्चतेति इमिना निप्फादितं, यं च तद्धितसमासादिसुत्तेन लद्धनामब्यपदेसं तदुभयं चेत्थ लिङ्गन्ति वुत्तं. लिङ्गस्स अत्थो नाम उपादिपञ्ञत्तिसंखातो घटपटादिवोहारत्थो च, पठविधातु फस्सादिसभावधम्मानं कक्खळत्तफुसनादिसामञ्ञकारो वाति सम्बण्धो. पबण्धविसेसाकारेनाति पाणिसन्तानेसु कम्मसमुट्ठानादिरूपकलापसन्ततिपबण्धविसेसाकारेन अनिण्द्रियबद्धसन्तानेसु भुमिपब्बतादीसु उतुजकलापसन्ततिप्पबण्धविसेसाकारेन च पवत्तमाने रूपादयो बहिद्धा सुद्धट्ठकभूते वण्णादयो च अज्झत्तिके रूपक्खण्धादयो वत्थुधम्मे च, उपादाय निस्साय, पञ्ञापियमानो तेन तेन देवमनुस्सतिरच्छानादिना च भूमिपब्बतकेसलोमगेहरथघटपटादिना च पकारेन ञापियमानो, तदञ्ञानञ्ञभावेन tehi [SL Page 370] [\x 370/] रूपादिहि धम्मेहि अञ्ञत्थेन अनञ्ञत्थेन च अनिब्बचनियो. यदि हि रूपादिअत्थस्स घटादिनो वा अञ्ञत्थो सिया. तदा विसुं उपलब्भनियतातिप्पसङ्गो. अनञ्ञात रूपादीनं विय अनेकतातिप्पसङ्गो सियाति पदानमत्थोदिस्सते तस्मा तदुभयाकारेन अवचनीयो रुपादिं निस्साय सम्भवतो ससविसाणादिसु विय न च अच्चन्ताभावतो, रूपादीनं samuhasantÃnaavatthÃdibhedo. सासने उपादाय पञ्ञत्तिसंखातो घटादिवोहारत्थो च लिङ्गस्स अत्थो नाम. सा अत्थपञ्ञत्तिति पि वुच्चति इमस्स पन वोहारत्थस्स दीपकं लिङ्गं नाम. परमत्थतो विज्जमानस्स समुहसन्तानादिअत्थसमञ्ञापनतो च पकासनतो अविज्जमानस्स समुहसन्तानादिअत्थसमञ्ञापनतो च पकासनतो अविज्जमानपञ्ञत्तितिपि वुच्चति इदानि विज्जमानपञ्ञत्तिया अत्थभूतो परमत्थतोपि लिङ्गस्सेव अत्थोति दस्सेतुं पठविधातुफस्सादीनन्नि आदि वुत्तं. तत्थ पठवीधातुआदीनं रूपधम्मानं फस्सादीनञ्च सभावधम्मानं अत्तनो अत्तनो सभावेन कक्खळत्तफुसनादिलक्खणेन उपलब्भमानानं परमत्थधम्मानं अतीतादिकाळभेदेन अपायभूमिआदिसद्देन च अज्झत्तिकबाहिरसन्तानादिभेदेन च भिन्नानं विजातियविनिवत्तो. अपठविधातु अफस्सादिविसदिसजातियेहि धम्मेहि विनिवत्तो सजातियसाधारणो समानजातियानंपठविधातुफस्सादीनम्पिकक्खळत्तफुसनादिसभावानं निवत्तनेन साधारणभूतो यथा सङ्खेतमारोपसिङो खलत्ता पठविधातु. आरम्मणं फुसतीति फस्सोति एवमादिनापवत्तपुब्बसंकेतानुरूपंपुब्बगहितनामधेय्यानुरूपं बुद्धिया गहितावयवभेदस्स तदञ्ञसम्भवे कक्खळत्तफुसनादिलक्खणमत्ते कतस्स अज्झारोपनेन अपेक्खणेन सिद्धो विज्जमानपञ्ञत्तिभूतोतज्जातिपञ्ञत्तिया अत्थोति. सङ्खातो कक्खळत्तफुसनादिसामञ्ञाकारो च होति. तं विज्जमानाविज्जमनपञ्ञत्तिवसतो द्विधा लिङ्गं. तदत्थो सम्मुतिपरमत्थवसा द्विधाति सो पत यथावुत्तो सम्मुति परमत्थभेदो लिङ्गत्थो विधाति सम्बण्धो. तेहि लिङ्गसङ्ख्यादीहि विनिम्मुत्तो तब्बिनिम्मुत्तो उपसग्गादीनं आदिसद्देन केसञ्चि निपातानञ्च पदानमत्थो चाति. अयं द्विधोपि कम्मादिसंसग्गरहितो सुद्धो केवलो सुद्धत्थो नाम. यो पन पच्चति ओदनो गन्तब्बो मग्गोति आदिना आख्यातेन कितकेन तद्धितेन च समासेन च वुत्तो, कम्मादिकारकेहि सामिआदीहि च संसट्ठो सहितो अत्थो पुन दुतियादीनं अविसेसत्ता सोपि पठमायेव visayo, [H marusi36] [SL Page 371] [\x 371/] यथा धम्मो एसो देसीयति, भगवा धम्मं देसेति कितकाभिहितो: स्वाक्खातो भगवता धम्मो, सग्गं गतो पुरिसो. तद्धिताभिहितो: आभिधम्मिको, वासिट्ठो. समासाभिहितो: आगतसमणो विहारो, जितिण्द्रियो समणो. उपसग्गानमत्थे केसञ्चि कम्मादिसंसग्गरहितानं निपातसद्दानमत्थे च सुद्धे लिङ्गसङ्ख्यादिअत्थे च आख्यातादीहि अभिहिते कथने कम्मादिअत्थे च पठमाविभत्तियेव होतीति अत्थो. सलिङ्गेति पुमादिलिङ्गे सहिते किरयाय सब्बन्तरहिते सुद्धदब्बे. ताव उदाहरणं दस्सीयति. एवं ससङ्खापरिमाणासु. एसो पुरिसो तिट्ठति. एत्थ हि किरयाय सम्बण्धे अभिहितकत्तुसंसट्ठो अत्थो सिया, तस्मा किरयारहितो च दस्सितो च नाममाला विय. एवं एकादिसङ्ख्यापरिमाणेसुपि एत्थ हि पुरिसादिसद्दा यथाक्कमं पुमित्थिनपुंसकसहितत्थवाचका तत्थ एकत्थाभिधाने सति एकवचनं, बहुत्थाभिधाने बहुवचनं एवं उपरिपि एकादिसद्दानं पकतिया एकादिगणनत्थाय सङ्ख्यापि सद्दत्थतो. एवं दोणोति सोळसनाळि. खारीति दोणट्ठकद्वयं आळ्हकमिति चतुनाळिअत्थमत्ते अदब्बभूते समुच्चयानादि सम्भावमत्ते. आलपने चाति आलपनत्थाधिके च लिङ्गत्थे पठमाविभत्ति होतीति अत्थो. तत्थ आलपनन्ति कथनं, आमन्तणन्ति अभिमुखं कत्वा मन्तणं, सम्बोधनन्ति अत्थो. लद्धसरूपस्साति* निप्फन्नसरूपस्स वत्थुनो. किरियायोग सम्बण्धस्स अभावतो आमन्तणत्थस्स किरयानिमित्ततो सम्भवति इदन्ति आलपनं. वुत्तञ्चाति मञ्जूसाय: विज्जमानस्स पगेव सिद्धत्थस्स पुरिसाति सद्देन वचनेन अभिमुखीकरणं आमन्तणं नाम विधातब्बेति भो पुरिस त्वं राजा भव इति एवं विधातब्बे तं आमन्तणं नाम नत्थि. सिद्धस्स अनुवादो आमन्तणं, असिद्धस्स इध राजभावस्स विधानं विधि, तस्मा भो राज राजा भवाति वत्तुं न विज्जतीति अधिप्पायो. करीयतीति = कम्मं, कम्ममेव अत्थो = कम्मत्थो, तस्मिं-कम्मत्थे अभिधातब्बे अभिधेय्यो च. ततो च विभत्तियोति अविसेसेन वुत्तत्ता कम्मसंसट्ठवाचकलिङ्गतो दुतियायेव होतीति, अयं पन दुतिया आख्यातादिना अनभिभितेयेव कम्मत्थे * सद्दसरूपस्स. [SL Page 372] [\x 372/] Bhavati. Imassa pana kammatthassa kammani दुतियायत्थोति सुत्ते च कम्मनियत्थोति अवत्वा दुतियग्गहणमेव ञापकं, अभिहिते कम्मनि दुतियाय असम्भवतो, कम्मनि दुतियायं सति इध विसेसनं कतन्ति दट्ठब्बं. अविसिट्ठस्स ब्यतिचारसम्भवे सति विसेसेन सात्थकम्भवति यथा नीलुप्पलन्ति आदिसु विय. वचनत्थतो सरूपतो पभेदतो च कम्मं दस्सेतुं किं कम्मन्ति पुच्छा. यं वा अत्थं करोति निब्बत्तेति विकरोति विकारमापादियति यं वा किरयाय पापुणाति तं कारकं निब्बत्तनादिकिरयानिमित्तं इध कारकविसये पठमं पुरिसो करोतीति लिङ्गवचनं च कालविसेसे वचनं च एकवचनं च आमन्तणं अप्पधानं. तस्मा यं अकासि कारियतीति यो करोति ये करोन्ति आदिनापि न विरुज्झति. करोतीति = कारकं, साधेतिति = साधकं कत्तुकम्मसमचेताय गमन पचनादिकिरयाय निप्फत्ति कारकं, तस्मा कम्मादिभावेयेव भावतो. ओकासोति अधिकरणं. कत्तुकम्मानं आधारोति अत्थो. तत्थाति कारकं छब्बिधन्ति वुत्तकारकाधिकारे. सभावतो परिकप्पतो चाति रूपं पस्सति, सद्दं सुणातीति आदिसु विय अत्तनो सभावेन वा विज्जमानेन वा असन्तं घटं करोति, अभावं विसयं करोतीति आदिसु परिकप्पतो वा कम्मादिम्हि सति nibbattanaapanayanavidhÃnÃdikirayÃnaæ सम्भवतो च सम्भविताय कम्मादीनं छन्नम्पि किरयासिद्धिनिमित्तभावतो कारकन्ति अयं वोहारो सिद्धो एव होति, न विरुद्धोति अत्थो. निब्बत्तनीयन्ति सरूपेन निप्फादनीयं विकरणियन्ति विकारमापादनीयं. पापनीयन्ति कायादीहि पापुणितब्बन्ति अत्थो. मातापुत्तन्ति आदि उदाहरणं. माताति विजायनकिरयाय विज्जमानकत्तुकारकं. पुत्तन्ति विज्जमानकम्मकारकं. विजायतीति कत्तुसमवेताय कम्मनिमित्ताय किरयाय निदस्सनं. पुत्ते असति किं सा विजायेय्य. तस्मा पुत्तो विजायनकिरयाय निमित्तताय कारकमेव भुत्तो ओजासंखातो आहारो पुब्बे असतो सुखस्स कम्मुनो कम्मसंनिस्सितजननकिरयाय च हेतुकत्तुकारकं देवदत्तो मनसा परिकप्पितो सकतकम्मुनो कत्तुकारकं नाम अङ्गारन्ति विकरणीयं. सतो अञ्ञथत्तापादानलक्खणं कम्मं. कट्ठन्ति अङ्गारेंपादानभूतं विसेसनं. सुवण्णस्स केयूरादिकरणं, विहीनं लवणं च विकरणमेव. केयूरं नाम बाहुवलयं. विहयो लुनातीति बहुवचनौदाहरणं. निवेसनन्ति कायिकादि पवेसनकिरयाय पापुणितब्बं विज्जमानकम्मं. आदिच्चन्ति आदि [SL Page 373] [\x 373/] दस्सनादिमानसकिरयाय पापुणितब्बं कम्मं. पयिरुपासनीति पण्डितेहि वुत्तं वचनं सक्कच्चं सोतुं उपगन्त्वा निसीदतीति अत्थो. कत्तुकिरयाहिकम्मन्तन्ति यं कत्तुनिब्बत्तनादिकिरयाहि कम्मं पापुणितब्बं वत्थु निब्बत्तनीयं = निब्बत्ति.* कम्मनि तिप्पच्चयो, गतीति आदिसु विय. एवं विकरणीया = विकति, पापुणिया = पत्ति. तेसं निब्बत्तनीयादीनं भेदेन तं कम्मं तिविधम्मतं. तत्थोदाहरणं: सुखङ्गारनिवेसन्ति सुखं जनयति, अङ्गारं करोति, निवेसनं पविसतीति. सक्कतगत्थे पन "कत्तुनिच्छिततमं कम्मन्ति कम्मसञ्ञाय वुत्तत्ता अनिच्छितं च इच्छितञ्च इच्छितानिच्छितञ्च कथिताकथितं चाति अनिच्छितादीनं विसुं कम्मसञ्ञा वुत्ता. इध पन कच्चायने इच्छितादिभेदमनपेक्खित्वा इच्छितादीनं सब्बेसं सङ्गाहकवसेन वाधिकारेन यं करोति तं कम्मन्ती वुत्तत्ता इमिना सब्बत्थ कम्मसञ्ञा होतीति दस्सेतुं एत्थ चाति आदि आरद्धं. तथाति यथा याचनकिरयाय वत्तुं अनिच्छिततरत्ता यञ्ञदत्तन्ति अप्पधानं, कत्तुनिच्छितमं कम्मन्ति इमिना अकथितकम्मं. इध पन तदुभयम्पि याचनकिरयाय पत्तब्बतो कम्मसञ्ञं लभति. एवं द्विकम्मिकाय भिक्खनकिरयाय अनिच्छिततरत्ता समिद्धन्ति अकथितकम्मं. नयति किरयाय च गामन्ति अप्पधानं, पुच्छनकिरयाय च भवन्तन्ति अप्पधानं, वचनकिरयाय भिक्खूति अप्पधानन्ति योजेतब्बं. कटो करीयतेति एत्थ करीयतेति इमिना आख्यातेन करीयमानकटकम्मस्स वुत्तत्ता पुन दुतिया न होति. एवं उपरिपि. देसितोति इमिना कितकेन धम्मोति अभिहितकम्मं द्विकम्मके. याचीयतेति इमिना अप्पधानो यञ्ञदत्तो अभिहितकम्मं. इध पन कम्मत्थे दुतियाति सुत्ततो दुतिया इच्चेव इतो परमधिकारोति दट्ठब्बो. गति च बुद्धि च भुजो च पठो च हरो च करो च सयो च ते आदयो येसन्ति विग्गहो. एत्थ च गतीति पच्चयन्तवसेन गमुधातु वुत्ता, बुद्धीति इप्पच्चयवसेन बुधधातु वुत्ता. पयोजककत्तुभूते कम्मनीति, गमयतिति आदिसु कारितप्पच्चयोगेसु हेतुकत्तारा गमनादिसु पयोजेतब्बोति पयोज्जो. सोयेव पयोज्जो च गमनादिकिरयाय सयं कत्तुभावतो कत्ता चाति = पयोज्जकत्ता, तस्मिं पयोज्जकत्तुसङ्खाते * Nipaphatti [SL Page 374] [\x 374/] Kamme तद्दीपकतो लिङ्गम्हा इमिना विकप्पेन दुतिया. दुतियपक्खेति इमिना दुतियाय अभावपक्खे तमञ्ञो पयोजितं गामं गच्छन्तं पुरिसं गन्तुं समत्थं अञ्ञो पुरिसो गच्छाति पयोजेति पेसेतीति अत्थो. पुरिसं गमयतीति सिद्धं गामन्ति पुरिमसुत्तेन सिद्धं. सब्बत्थाति पुरिसं लेखं लेखयति, पुरिसेन वा लेखं लेखयतीति. एवं सब्बत्थ अनभिहिते कत्तरि पक्खे ततियापि योजेतब्बा. कारितेति विसेसनं. किमत्थन्ति इमस्स फलं दस्सेतुं वुत्तकारितेति कित्ति आदि गमीयतेति इमिना आख्यातेन कत्तुकम्मस्स अभिहितत्ति इमिना दुतिया न भवतिति दस्सेतुं अभिहितेति आदि वुत्तं पुरिसेनाति पयोजकेन. कालो च अद्धा च = कालद्धा, तेसं-कालद्धानं. अञ्ञस्स असुतत्ता कालद्धानवाचीहीति अत्थतो सिद्धं. गवपानन्ति सप्पिनवनीतादिगोरसपानं. अनेन गवपानदब्बेन सत्ताहस्स अच्चन्तं संयोगेसति सत्ताहन्ति दुतिया. किरयायोगाभावतो कम्मत्थे दुतिया न भवति. सरदन्ती अस्सयुजादि मासद्वयसंखातो उतुविसेसो. नण्दनन्ति इण्दस्स उय्यानं. तस्स रमणीयतं गुणो. धनुपञ्चसतं कोसो, चतुकोसञ्च गावुतं, गावुतानि च चत्तारि योजनन्ति पवुच्चति कम्मप्पवचनीयेहीति कम्मत्थजोतकेहि धी विनादि निपातेहि पति परि अनु अभि आदि उपसग्गेहि च. युञ्जनं = युत्तं. तस्मिं युत्ते. योगेति अत्थो. अण्वादयो उपसग्गा. तत्थाति सक्कतगत्थे पाणीनीये कम्मप्पवचनीयसञ्ञा वुत्ताति सम्बण्धो. लक्खीयति सल्लक्खीयति उपलक्खीयति एतेनाति लक्खणं, उपलक्खणं सञ्ञानं. पब्बजितमनूति पब्बजितं पति पब्बजितं परि पब्बजितं अनु पब्बजितं लक्खणं कत्वाति तस्मिं पब्बजिते अपरे पब्बजिंसूति अत्थो नदीमनूति एत्थ सहत्थे. अनु अवसिताति अवबद्धा. सि बण्धनेति धातु. अनुसारिपुत्तन्ति एत्थ अनुसद्दो हीने सारिपुत्तत्थेरस्स पच्छा अयं पञ्ञवाति अत्थो. लक्खणादिसु अत्थेसु लक्खणं च इत्थम्भूतस्स अक्खाणं च भागो च वीच्छा वाति सुत्तस्स विग्गहो. रुक्खं अनूति एत्थापि रुक्खं लक्खणं कत्वा विज्जोतते चण्दोति अत्थो. अनेन पकारेनाति = इत्थं. इमं पकारं भूतो आपन्नो ति इत्थम्भूतो. तस्स अक्खाणे. साधु देवदत्तो मातरं पतिति मातरि साधु सम्मा पटिपन्नो. [SL Page 375] [\x 375/] मं पतीति मं उद्दिस्स यो ठपितो भागो, तं दीयतूति अत्थो निरवसेसब्यापनिच्छा वीच्छा. अत्थमत्थम्पति यो यो वचनत्थो तन्तमत्थं पति वाचकभूतो सद्दो तत्थ तत्थ निविसतीति अत्थो. इत्थम्भूतत्थे अभिना योगे तं खो पन भगवन्तं गोतमन्ति एत्थ छट्ठत्थे इमिना दुतिया अयं पनेत्थ अत्थो. तस्स भोतो गोतमस्स एवं कल्याणो कित्तिसद्दो. सो भगवा अरहं सम्मासम्बुद्धोति आदिवसेन सो इमं लोकन्ति आदिना वुत्तन्ति लोकं सच्छिकत्वा पवेदनवसेन सो धम्मं देसेतिति आदिना आदिकल्याणादिविसिट्ठं सकलसासनब्रह्मचरियपकासनवसेन च अत्तहितपरहितसम्पत्तिदिपको सुण्दरतरो कित्तिसद्दो गुणघोसो उग्गतो. सकललोकं ब्यापित्वा अब्भुग्गच्छीति. ब्राह्मणस्स बाहितपापस्स खीणासवस्स हन्तारं धि गरहामी. एत्थ धीति निपातयोगे दुतिया. विनायोगेपि विनाहारं, सम्पस्सेति वेदनादित्तयं भवति आदि. इध क्वचिग्गहणतो अन्तरा अहितो परितो इमेहि निपातेहि पतिति उपसग्गेन, पटिहातीति पटिपुब्बभाधातूनं पयोगे सति अयं छट्ठीनमत्थेति वुत्तदुतिया होतीति अत्थो. तत्थायं अन्तरासद्दो चीवरदेसभूतं मज्झं वदतीति दस्सेतुं अन्तरा च राजगहन्ति आदि उदाहरणं, अभितो गामन्ति एत्थ अभितो अन्तो गामस्साति अत्थो. परितो गामस्स समन्ततो सेना वसति. पटिभन्तु तंति तं तव उपट्ठहन्तूति अत्थो. क्वचि दुतिया अत्थेति च वत्तते. ततिया च सत्तमी च = ततियासत्तमी, तासं. सचे मं नालपिस्सतीति मया सद्धिं यदि न भासतिति अत्थो. त्वं च मन्ति त्वं च मया. विना सद्धम्मन्ति सद्धम्मेन विना. उपायमत्तरेनाति उपायेन विना. क्वचिग्गहणानुवत्तनतो काले च उप अनु अधि आ पुब्बस्स वसनिवासे इच्चेतस्स योगे, अधि पुब्बानं सि सये ठा गति. निवुत्तिम्हि आस उपवेसने इच्चेतेसं धातूनं पयोगे च, पानं च आचारो च = पनाचारं, तस्मिं पिवनसंखाते पाने च तस्मिं आचारे च = पानावारं, तस्मिं पिवनसंखाते पाने च तस्मिं आचारे वाति एवं वुत्तसत्तम्यत्थे दुतिया. पुब्बण्हसमयन्ति पुब्बण्हसमये. एकं समयन्ति एकस्मिं समये. भगवा सावत्थियं विहरतीति सम्बण्धो. अच्चन्तसंयोगे वा. एतं इमं रत्तिन्ति इमिस्सा रत्तिया. गामं उपवसतीति गामे वसति, एवं उपरिपि. अगारं अज्झावसतीति अगारे वसति. पठवि अधिसेस्सतीति पठविया उपरि सयिस्सति गामं अधितिट्ठतीति गामे तिट्ठति. गामं अज्झावसतीति गामे आवसति निसीदतीति अत्थो. नदिन्ति नदियं गामं चरतीति गामे carati. [SL Page 376] [\x 376/] Karoti नेनाति करणं. किं करणन्ति सरूपपुच्छा. किरियन्ति निब्बत्तनादिलक्खणं. अनेनाति साधनेन. येन कत्तारा कम्मं करीयते, तं साधनं-करणं साधकतमन्ति बहूनं कम्मादिउपकरणभूतानं साधनानमन्तरे अतिसयेन साधकं साधककमं. वुत्तं वाति मञ्जूसायं: सब्बविसेसेनाति कम्मादिसब्बकारकतो विसेसेन निब्बत्तनादिकिरयाय सयं सिद्धिहेतुता निब्बत्तिकरणता यस्स हत्थदात्तनेत्तादितो सम्भावीयति. तं करणं नाम कारकन्ती वुत्तन्ति योजना. अज्झत्ते सकसन्ताने भवं = अज्झत्तिकं. ततो बहिद्धा भवं = बाहिरं. हत्थेनाति सकहत्थेन आदि कम्मं पुरिसो करोति, चक्खुनाति असति चक्खुम्हि रूपदस्सनकिरयाय पुरिसस्स असिज्झनतो पधानतमं चक्खु. धम्मन्ति धम्मारम्मणं. करोतीति = कत्ता, तस्मिं-कत्तरि. इत्थम्भूतस्स लक्खणे च किरयाय अपवग्गे परिसमत्तियं च पुब्बो च, सदिसोच समो च ऊनत्थो च कलहो च निपुणो च मिस्सतो च सखिलो च अत्थो च तदादि चाति एवं पुब्बादिसद्दयोगे च, कालद्धानेसु च, पच्चत्तं च कम्मत्थो च पञ्चमियत्थो च तदादि वाति एवं पठमादिअत्थे च चग्गहणेन ततिया विभत्ति होतीति अत्थो. सुद्धो केवलो विसेसनरहितो कत्ता = सुद्धकत्ता, हेतु च सो पयोजकब्यापारस्स कत्ता चाति = हेतुकत्ता. कम्मभूतो कत्ता = कम्मकत्ता. पयोजयतीति गच्छ गच्छाति नियोजेति, तत्थ तत्थ कारितविधाने अवबोधनत्थं हेत्वत्थनिदस्सनं वीत्तं. "GacchatÅ"ti सामत्थियस्स गन्तुं समत्थभावस्स विसुं सुद्धकत्तुनो तं दस्सनवसेन वुत्तं. कत्तारं सुद्धकत्तारं. कम्मभूतोपीति निब्बत्तनीयादिकम्मभूतोपि. सुकरत्ताति सुखेन करत्ता सोसाधनीयत्ता.* यो कारका किरयासाधनो अत्तप्पधानो करणं विय न परतन्तिको परेन अप्पयुत्तोवा पयुत्तो वा परेन कम्मनि पेसितो वा निब्बत्तनादिभेदं किरयं निब्बत्तेति साधेति. सो केवलं कत्ताति पवुच्चतीति योजना. यो केवलस्स कत्तुनो पयोजको कम्मनि नियोजको, सो पेसनज्झेसनकिरयाय निब्बत्तकत्ता हेतुकत्ताति कथितो. * "SosadhanÅyattho"ti सब्बत्थ "करणं vinayaparatantato"ti sabbattha. [SL Page 377] [\x 377/] Parena किरयामानत्ता कम्मभूतोपि साधनसम्पत्तिया सूकरो होति, सो ओदनादिको अत्थो कम्मकत्ताति कथियतीति योजना. ननु चाति निपातसमुदायो. परस्स चोदेतुकामताय अभिमुखिकरणे वत्तति पुरेति अत्तनो उप्पत्तितो पुब्बे. असतो अविज्जमानस्स अत्तनो जननकिरयाय कथं कत्तुभावो सियाति? अत्तनि किरयानुप्पत्ति चोदिता. लोकसंकेतसिद्धोति लोकसंकेतेन वोहारेन सिद्धो हि सद्दप्पयोगो न तु वत्थुसभावेनेव. अविज्जमानम्पि हीति न केवलं विज्जमानमेव धम्मानं कक्खळत्तफुसनादिलक्खणं. किन्तु परमत्थतो अविज्जमानम्पि samÆhasantÃnaavatthÃbhÃvadisÃkÃlÃdikampi सद्दाभिधेय्यताय सद्दवचनियताय नामचिन्ताकाराय विकप्पबुद्धिया गहितो सम्मुति परमत्थानमाकारो एव. सुतमयञाणेनपिति "अतीते महासम्मतो नाम महाराजा अहोसि, अनागते भविस्सति सङ्खो नाम चक्कवत्ति, दसयोजनसहस्सपरिमाणो जम्बुदीपो, तथा तावतिंसभवनं. अतितं कम्मं कम्मजरूपस्स समुट्ठापकन्ति आदिकं सद्दं सुत्वा तेन निब्बत्तञानेनपि, इण्द्रियविञ्ञाणादिकेन च वत्थुसभावप्पसिद्धपच्चक्खञाणेन विय कालदेसादिभेदभिन्नस्स अत्थस्स तदाकारविसिट्ठभावेन सच्छिकरणप्पसङ्गो च मुसावादस्स च नत्थिवादकुदिट्ठिवादादीनं, वञ्झापुत्तससविसाणादिवोहारस्स च अभावप्पसङ्गो सिया. तस्मा बुद्धिपरिकप्पिताय पञ्ञत्तिया समूहादिसम्मुतिवसेनपि अत्थेसु सद्दप्पवत्ति होति न परमत्थवसेनेवाति दट्ठब्बं. संयोगादिस्सपीति पुब्बे असतोपि भाविनो संयोगादिकस्स कत्तुभावेन बुद्धिया गहितस्स तं निब्बत्तनीयभावेन गहितजातिया होतेव कत्तुकारकताति वेदितब्बं. यथाहाति चूलनिरुत्तिवण्णनायं मञ्जूसायं. वोहारविसयोति ईदिसे ठाने तं तमुपादाय वोहरितब्बतो वोहारोति वुच्चमानो सम्मुति अत्थो विसयो पवत्तिट्ठानमस्साति = वोहारविसयो न फुसनादिविसयो. फस्सादिसद्दो विय एकन्तपरमत्थको व. तस्स वोहारविसयस्स संयोगादिसद्दस्स बुद्धिया संकप्पितो सम्मुति अत्थो अभिधेय्योति पवुच्चति. तस्मा बुद्धिया संयोगो जायतीति गहितत्ता असन्तोपि संयोगो विज्जमानो विय अत्तनो जननकिरयाय कत्ता भवति. कत्तुभावेन वोहरीयतीति attho. [SL Page 378] [\x 378/] तत्राति सुद्धकत्तरि. बोधितोति दिट्ठादिट्ठहितं च चतुसच्चञ्च बोधितो,* सदेवमनुस्सो लोको, सद्धेहीति कम्मफलं सद्दहन्तेहि. अभिहितेति आक्ख्यातादीहि अभिहिते कथिते कत्तरि. करोतीति कत्तुसाधनेन आख्यातपदेन कटनिब्बत्तकस्स कत्तुभुतस्स देवदत्तस्स कथितत्ता, देवदत्तोति इध ततिया न भवति. भिन्नेन सीसेन पग्घरन्तेन लोहितेन लक्खणेन च सा काली ताय पटिविस्सकानं समिपघरवासीनं उज्झापेसि, उज्झानं अवजानित्वा ओलोकनं कारापेसिति अत्थो. ऊनानि अपरिपुण्णानि पञ्च बण्धनानि एतस्साति = ऊनपञ्चओण्धनो, तेन पत्तेन विज्जमानेन लक्खितो, चेतापेय्य अञ्ञं नवं पत्तं विञ्ञापेय्याति अत्थो. तयो दण्डा समाहटाति = तिदण्डं, तेन सञ्ञानेन लक्खणेन. परिब्बाजकमद्दक्खीति एत्थ परिब्बाजकदस्सनस्स पुरिसो कत्ता, चक्खुकरणं, तिदण्डकं पन परिब्बाजकभावस्स लक्खणमत्तमेव, न तु दस्सनकिरयाय साधनं अतो कारकं न सम्भवति. पायासीति एकाभमत्तेनेव बाराणसिं अगमासीति अत्थो. आसूति सीघं. पितरा सदिसोति एत्थ सदिससद्दस्स योगे पितुसद्दतो कत्तरि चाति सुत्ते अनुत्तसमुच्चयत्थेन चसद्देन ततिया. न चेत्थ मासादीनं कारकता तेहि कत्तब्बकिरयाय इध अदस्सितत्ता. सखीलोति मुदुको अत्थोति पयोजनं पितरा समानो गुणेन हीनो गुणेन अधिकोति. सखिलत्थादीहीति एत्थादिसद्देन तुल्यसमानहीनाधिकादियोगे च ततिया. अत्तानम्पति = पच्चत्तं, तस्मिं पच्चत्ते पठमत्थभूते अत्तनि. अत्तनावाति सयमेव अत्तानं सम्मन्नति सङ्घमज्झे कत्तब्बं आपुच्छनादिकिरयाय सम्मतं करोतीति अत्थो. तिलेहीति एत्थ "तिले capatÅ"ti कम्मत्थसम्भवे ततिया. सुमुत्ताति एत्थ मोचतत्थयोगे ततो महासमणाति पञ्चम्यत्थसम्भवे ततिया. सह आदि येसन्ते सहादयो, तेहि सहादीहि सद्देहि योगे अप्पधाने ततिया. करणे ततियाति अनुवत्तनतो लिङ्गम्हा सहादिहि युत्तनामतो, सहसद्दस्स अत्थेन योगो = सहसद्दत्थयोगो, तस्मिम्पि किरयाय गुणेन दब्बेन च समवाये योगे सम्बण्धे सति सहसद्देन योगो तंयुत्तस्साति अत्थो. वितक्केन सह वत्ततीति एत्थ चिन्तादिकस्स * "अत्थे vito"ti कत्थचि "अत्तनाव अत्तानमिति"-maramma. [SL Page 379] [\x 379/] किरयादिसम्बण्धो. वितक्कादिकस्स पन अत्थतो पतीयमानोति अप्पधाने ततिया. पुत्तेन सह थूलो पिताति सम्बण्धो. थूलोति गुणयोगो. आचरियस्स सिस्सा अन्तेवासिका उपज्झायस्स सिस्सा सद्धिवाहारिका, तेहि सह आचरियुपज्झायानं लाभोति दब्बयोगदस्सनं. मिताता परिच्छिन्ना. सब्बेहि मेति मम सब्बेहि पियेहि मनापेहि च कायेन नानाभावो मरणेन विनाभावोति सततं पच्चवेक्खितब्बं. एत्थ च नाना विना योगे ततिया. गग्गेन भिक्खुना इधाति इमस्मिं आवासे, ते वासेन तव वासेन अलंति पटिक्खेपो. एकेनाति एकाकिना हुत्वा तिण्णेन संसारसागरस्स पारंगतेन किम्मे फलं. तोकालिकेन नाम पच्छासमणेन सहाति अत्थो. संवासोति सहवासो. बालेहि कायदुच्चरितादीहि समन्नागतेहि हेतुयेव अत्थो = हेत्वत्थो. तस्मिं: दिट्ठसामत्थियन्ति अण्वयब्यतिरेकतो अधिगतसत्तिकं सामत्थियं फलनिप्फादनसमत्थता अन्नेनाति अन्नेन हेतुना वसति. न अन्नेन विना. जच्चाति जातिया, हीनकुले जननमत्तेन हेतुना वसलो न होति, यथा ब्राह्मणकुले जननेन ब्राह्मणो न होति. अपि तु कम्मुना कायदुच्चरितादिना हीनकम्मेन वसलो होति, कायसुचरितादिना कम्मुना एव ब्राह्मणो होति. बाहितपापो हि ब्राह्मणो. कामं कामितवत्थुं ददातीति = कामददो, मधुं मधुरसं सवतीति = मधुस्सवो. केन पाणीति केन कारणेन मधुस्सवो जातोति योजना, केन ब्रह्मचरियेन सेट्ठचरियेन तव पाणिम्हि पुञ्ञं पुञ्ञफलं इज्झति समिज्झतीति हेतु अत्थो येसं निमित्तकारणहेतुआदिसद्दानं तेसं पयोगेपि. सत्तमिया अत्थो = सत्तम्यत्थो, तस्मिं, कालो च अद्धा च दिसा च देसो चाति एवमादिस्वयं ततिया तदनुपरोधेनाति परिभासतो वेदितब्बा. तेन समयेन वेरञ्जायं विहरति तस्मिं समयेति अत्थो. सो धम्मो च विनयो च ममच्चयेन वो तुम्हाकं सत्था अनुसासको. योजनेनाति योजने अद्धनि धावति. पुरत्थिमेन पुब्बदिसाभागे धतरट्ठो गण्धब्बराजा, दक्खिणेन दक्खिणदिसाभागे विरूळ्हको कुम्भण्डानं आधिपति, पच्छिमेन पच्छिमदिसाभागे विरूपक्खो नाम नागराजा. येन भगवाति यत्र भगवा विहरति, तेनुपसङ्कमीति तस्मिं ठाने उपसङ्कमीति attho. [SL Page 380] [\x 380/] अङ्गस्स सरीरस्स विकारो = अङ्गविकारो, अङ्गमस्स अत्थीति अत्थे सद्धादितो ण इति णम्हि कते अङ्गमिति रूपं, अङ्गीति अत्थो काणोति अण्धो. कुणीति हत्थादिवङ्को. सबबत्थ ततियाविधाने करणे ततियाति ततियाग्गहणमनुवत्तते. विसेसियति अनेनाति = विसेसनं. तस्मिं, अप्पटिपुग्गलो अप्पटिभागपुग्गलो, असदिसोति अत्थो. तदहु तस्मिं दिवसे, पब्बजितो समानोति अत्थो. सिप्पेन हत्थकम्मेन, विज्जायाति आदीनि गुणविसेसनदस्सनानि. पकतिसद्दो आदि येसं ते पकतिआदयो, आदिसद्देन येभुय्यसमविसमपरिमाणादयो सङ्गय्हन्ति. सम्पदानकारकेति सम्मा पदीयमानस्स पटिग्गाहके कारके दानकिरयानिमित्ते अभिधेय्यो. यस्स वा यं वत्थु रोचते रुच्चति, यस्स वा छत्तं धारयते, सम्मा पदियतेति एत्थ सम्माति वसेसनं. रजकस्स वत्थं ददाति देवदत्तस्स इणं ददातीति आदिसु चतुत्थिनिवत्तनत्थं सचेतनो अचेतनो वा पटिग्गाहकभावेन इच्छितो. दीयमानस्स वत्थुनो अनिराकरणं अनिसेधनं अज्झेसनं आराधनं, अनुमति अनुजाननन्ति एतेसं वसेन तीविधं. यजति ददाति दीयमानस्स अनिराकरणवसेन च आराधनवसेन च अब्भनुञ्ञवसेन वाति एवं सम्पदानकारकं तिधा वुत्तं. तत्रोदाहरणं: रुक्खो च याचको च भिक्खु च. खमतीति रुच्चति. "यस्स dÃtukÃmo"ti आदितो सम्पदानन्ति वाति च वत्तते. सिलाघो च हनु च ठा च सपो च धारो च पिहो च, तथा कुधो च दूहो च इस्सो च उसूयो च, राधो च इक्खो च, पच्चासुण अणुपतिगिणानं पुब्बकत्ता च, आरोचनत्थो च तदत्थो च तुमत्थो च अलमत्थो चाति द्वण्दो. जिघिंसा भन्तु मिच्छा. अनुत्तसमुच्चयत्थेन चसद्दग्गहणेन पपुब्बस्स हिणातिधातुप्पयोगे कप्पतिप्पयोगे पपुब्बस्स होति धातुप्पयोगे उपमाकरणयोगे अञ्जलिकरणयोगे phÃsusaddaatthasaddaseyyaiccÃdiyoge सम्पदानसञ्ञा. उपज्झायस्स सीलाघतेति कुलादिगोत्तगुणादिना मय्हं उपज्झायेन को सदिसोति विकत्थति. हनुतेति अपहनुते. अपलपतिति वञ्चेति. सपतेति सपथं करोति. धनिकोति इणस्सामिको. [SL Page 381] [\x 381/] कुधदुहइस्सउसूयत्थधातुप्पयोगे यं पति कोधो तस्स सम्पदानसञ्ञा होतीति अत्थो. इस्सन्तीति न सहन्ति, उसुयन्ति दोसमाविकरोन्ति. विजानतन्ति विजानन्तानं. आराधो मेति मम आराधना रञ्ञो, क्याहं किं अहं, उपसम्पदापेखोति उपसम्पदत्तं अपेक्खतीति अत्थो. आयस्मन्तन्ति एत्थ कम्मत्थे दुतियाति दुतिया. पच्चायोगेति पति आ योगे. वचनकम्मस्साति एतं अवोचाति एत्थ वुच्चमानस्स सवणतो पुब्बस्स निब्बत्तनीयकम्मभूतस्स वचनस्स कत्ता निब्बत्तको. पच्चस्सोसुन्ति पतिसुणिंसु. इति पतिसुणातियोगे भगवन्तसद्दस्स सम्पदानसञ्ञायं सम्पदाने चतुत्थिति चतुत्थि. आसुणन्तीति आसुतवचनकरा होन्तीति अत्थो. तस्साति यो धम्मं साचेतीति एत्थ धम्मन्ति वुत्तपुब्बकम्मुनो साधकत्ता इमिना सम्पदानसञ्ञायं चतुत्थि. अनुगिणाति अनुसद्दं करोति. एतदवोचाति आदिसु यो धम्मं देसेति सो तस्स कम्मस्स कत्ताति वुच्चति. तेन वुत्तवचनं पुब्बकम्मन्ति वुच्चति. तस्स वचनस्स भिक्खुसङ्घो जनो वा यो पटिग्गाहको तं सम्पदानन्ति विजानिया विजानेय्याति अयं वुत्तियं वुत्तगाथाय अत्थो. आरोचनत्थेहि धातूहि योगे. तस्सत्थायाति तदत्थं, तस्मिं-तदत्थे. अतो नेनाति इतो अतोति च, सो वाति इतो वाति चानुवत्तते. चतुत्थिया एकवचनं = चतुत्थेकवचनं. पिण्डपातं पटिसेवामि नेव दवाय बालदारका विय नेव दवत्थं, मुट्ठिकमल्लादयो विय न मदाय न मदनत्थं, अन्तेपुरिका वेसियादयो विय न मण्डनाय न मण्डनत्थं, न विभूयनाय नटनच्चकादयो विय न छमिरागकरणत्थं पारिपूरिया परिपूरणत्थं. तुंपच्चयस्स अत्थो = तुमत्थो, तस्मिं, फासुविहारायाति एत्थापी तुमत्थसम्भवे सम्पदानसञ्ञा चतुत्थि च, फासु विहरितुं पिण्डपातं पटिसेवतीति अत्थो. अलं मेति मम रज्जं अलं अरहतिति अत्थो अक्खेसु धुत्तो ब्यसनीपुरिसपुग्गलो दारं भरितुं नालं न समत्थो, मल्लो मल्लस्स अलं समत्थो. हिरञ्ञसुवण्णेन अलं मे न अत्थो कि मेति मय्हं ko attho. [SL Page 382] [\x 382/] मञ्ञतिप्पयोगेति मन ञाणे इच्चेतस्स धातुस्स पयोगे, अनादरे गम्यमाने कम्मनियेवाति अप्पाणिभूते मञ्ञतिस्स कम्मत्थेयेव इमिना सम्पदानसञ्ञा, "मञ्ञामि अहं त्वं कलिङ्गरं" दारुखण्डं कत्वा मञ्ञामि. सुवण्णं तन्ति एत्थ अनादराभावा कम्मत्थे दुतियाच. गद्रभन्ति एत्थ गद्रभसद्दस्स मञ्ञति कम्मभावे अनादरे च सतिपि अप्पाणिकत्ताभावा न चतुत्थि. सग्गायति सग्गसद्दस्स गमनत्थस्स गच्छतिति इमस्स पापनियकम्मत्ता सिलाघादिसुत्तेन सम्पदानसञ्ञा चतुत्थिया आयादेसो. निब्बाणाय वजन्तिया गच्छन्तिया किं वक्खामिति सम्बण्धो. मूलाय पटिकस्सेय्याति मूलापत्तिमेव पटिकस्सेय्याति अत्थो. इट्ठस्स सम्पत्थितस्स अत्थस्स पत्थनमासिंसनं. तस्मिं-आसिंसनत्थे. कुसलन्ति आरोग्यं. अत्थन्ति हितं, पयोजनं वा. सम्मुति सम्मन्नित्वा गहणं. पातुरहोसि पातुभवि. पहिणेय्य पेसेय्य. नमस्स योगो = नमोयोगो, सो आदि येसन्ते नमोयोगादयो, तेसुं, एत्थ अपिसद्दो सम्पिण्डनो वग्गहणं, चतुत्थिग्गहणानुकड्ढनत्थं. बुद्धवीर नमो ते अत्थूति योजना. नागस्साति खीणासवस्स काले वत्तमानातीते ण्वादयोति इतो कालेती च भविस्सति गमादिहि निघिणिति इतो भविस्सतीति च वत्तमाने: भवनं = भावो, तम्भावं * वुच्चति सीलेनाति भाववाचि, तस्मिं-भाववाचीम्हि, भविस्सति काले गम्यमाने. पचिस्सतेति आयति पचनं, पाकसद्दोयं भावसाधनो, ततो चतुत्थिति. भुञ्जनं = भोगो, भोगाय वछतीति भुञ्जितुं गच्छति. चतुत्थिनयो. अपेच्च इतो आददातिति = अपादानं. तस्मिं -अपादानकारके. वासद्दोयं अपेतिआदि अत्थविकप्पने, अपेतीति अपगच्छति, इतोति वुत्ते अवधि अपादानं. निद्दिट्ठो अपगमनादिकिरयाभूतो विसयो यत्थ तं = निद्दिट्ठविसयं, यत्थ उपात्तो अज्झाभटो अपगमनादिकिरयालक्खणो विसयो तं = उपात्तविसयं, अनुमेय्यं विसयं एत्थाति = अनुमेय्यविसयं. गम्ममाने-maramma "namaso" tipikatthaci * "vadana" [SL Page 383] [\x 383/] गामा अपेत्तीति एत्थ अपगमनकिरयाय गामो अवधिकारकं, मुनयो कत्तुकारकं. पवत्ततीति अपादानसञ्ञा भवति कुसूलतो अपनेत्वा नीहरित्वा, मधुरायं जायन्ति निवसन्तीति वा = माधुरा. केनचि आहारादिना, इध पन कच्चायनब्याकरणे. वुत्तं चा ति मञ्जूसायं. किञ्चि अपादनं निद्दिट्ठविसयं कथितापगमनकिरयाविसयं किञ्चि उपात्तविसयं अज्झाहटकिरयाविसयं, तथा किञ्चि अनुमेय्यकिरयाविसयं चाति अपादानन्तिधा मतन्ति योजना. तदेव अवधिभूतं अपादानं चलञ्च अचलञ्चाति इमेसं वसेन दुविधं होति. अविहित*लक्खणानन्ति यथा यस्मादपेति आदत्तेति धातुप्पयोगे च दूरन्तिकादिनामादिप्पयोगे अपादानसञ्ञा विहिता. ततो अञ्ञत्र अविहितलक्खणानं धातुनामादीनं पयोगेयेव इमिना अपादानसञ्ञा. तंयुत्तन्ति तेहि युत्तं. पराजियोगेति परापुब्बस्स जी जये इच्चेतस्स धातुस्स पयोगे ये असहो सहितुं अभिभवितुं असक्कुणेय्यो, सो अपादानसञ्ञो होति पभूयोगेति पपुब्बस्स भू इच्चेतस्स धातुस्स योगे, यो पभवो पभवति फलमिति कत्वा सो अपादानसञ्ञो होति. जन जनने इच्तेस्स धातुस्स पयोगे जायमानस्स वत्थुनो या पकति कारणं सा च अपादानसञ्ञा होतीति योजना. पराजेन्ति पराजिता भवन्ति. हिमवताति हिमवन्त पब्बततो पभवन्ति पठममुपलब्भन्ति, पञ्चमहानदियो गङ्गा यमुना सरभू अचिरवती महीति इमा पञ्च महानदियो नाम, अनवतत्तो नाम हिमवति एको महासरो, यतो कण्णमुण्डदहादिसेसमहासारा च चतुसु दिसासु चतस्सो महा नदियो च पभवन्ति. आयूगन्तं अविच्छिन्ना पवत्तन्ति, कुन्नदियोति खुद्दकनदियो, उभतोति आदिसु जायमान पुत्तादिकस्स कारकत्ता इमिना अपादानसञ्ञा. उभतोति मातितो च पितितो च. यस्मा कट्ठतो अग्गि जायते सो तमेव डहतिति योजना. अञ्ञा अत्था येसन्ते अञ्ञत्था, अञ्ञत्था च इतरो च आदि yesanteti yoge * "Anabhihita" "asayho" [SL Page 384] [\x 384/] Nä¤atrÃti सङ्खारदुक्खादिदुक्खतो अञ्ञत्र अञ्ञो अत्तादिको पुग्गलो वा न सम्भवति, नापि खण्धपञ्चक सङ्खातदुक्खतो अञ्ञं सत्तादिकं निरुज्झति. वज्जनत्थेहीति वज्जनं परिवज्जनं अत्थो येसन्तेहि, अप pariiccetehi योगे अपादानसञ्ञा. मरियादा च अभिविधि च अत्थो यस्स तेन आउपसग्गेन योगे अपादनसञ्ञा. पतिनिधि च पतिदानं च अत्थो यस्स तेन पतिउपसग्गेन योगे च अपादानसञ्ञा. देवोति मेघो. मरियादा नाम अवधि, अभिविधि अभिब्यापनं, पटिनिधि नाम पटिभागत्थे सदिसत्थे, आलपतिति तेमासं धम्मदेसनत्थं बुद्धस्स पटिनिधि हुत्वा धम्मसेनापति सारिपुत्तो महाजनं अव्हेतीति अत्थो. रिते च नाना च विना च आदि येसं पुथुइच्चादीनं निपातानं तेहि योगे अपादानसञ्ञा रिते सद्धम्मा सद्धम्मं विनाति अत्थो. विना सद्धम्माति सद्धम्मेन विना, कम्मं च अपादानं च तानियेव कारकानि तेसं कम्मकारकं अपादानकारकानं मज्झेपि कालद्धानवाचीसद्देहि पञ्चमिति visayÅniddesaapÃdÃnasa¤¤Ã वुत्ताति दट्ठब्बं. इतो दिवसतोति अपादानदस्सनमेतं. मिगन्ति कम्मकारकदस्सनं. पक्खस्माति तेसं मज्झे अद्धमाससङ्खातकालवाचीसद्दतो पञ्चमीनिदस्सनं, तस्मा अज्ज विज्झित्वा इतो अद्धमासे मिगं विज्झतिति अत्थो. एवं "अज्ज भुञ्जित्वा इतो मासे भुञ्जति, इतो कोसमत्तो विज्झति." पभूतिआदीनं सद्दानमत्थे च, तदत्थप्पयोगेति सो पभूत्यादिसद्दानं अत्थो येसं तेसं सद्दानं पयोगे च पञ्चमी होति. पभूत्यत्थे यतोति यतो पभुति अरियाय जातिया जातो, यतोप्पभूति अहं अत्तानं सरामि, यतो पट्ठाय vi¤¤Štaæ पत्तोस्मि, यत्वाधिकरणन्ति यतो अधिकिरणं यतो निदानं यं निमित्तन्ति अत्थो. रक्खणं अत्थो येसं रक्ख पालनिति आदीनं ते धातवो रक्खणत्था, तेसं पयोगे, चकाराधिकारतोति धातु नामानन्ति आदितो चकारानुवत्तनतो, अनिच्छितञ्च अपादानसञ्ञं होति. तानं नाम पालनं, तण्डूलाति तण्डूलतो काके रक्खन्ति निवारेन्तिति अत्थो. यवाति यवसस्सतो: एवं "काके वारय macchambhÃ"ti. जेतवनेति जेतचिनट्ठे जने. दूरञ्च अन्तिकञ्च = दूरन्तिकं, अद्धा च कालो च = अद्धकाला, तेसं निम्माणं परिच्छेदो = अद्धकालनिम्माणं, त्वाप्पच्चसस्स [SL Page 385] [\x 385/] Lopo = त्वालोपो, दिसाहि योगो = दिसायोगो. विभजनं विभत्तं आरतिस्स पयोगो = आरप्पयोगो, एत्थ तिसद्दो लुत्तनिद्दिट्ठोति दट्ठब्बो. दूरन्तिकञ्च अद्धकालनिम्माणञ्च त्वालोपो च दिसायोगो च विहत्तं च आरप्पयोगो च सुद्धं च पमोचनं च हेतु च विवित्तञ्च पमाणं च पुब्बयोगो च बण्धनञ्च गुणवचनं च पञ्हञ्च कथनञ्च थोकञ्च अकत्ता चा ति द्वण्दो दूरन्तिकानं अत्थो येसं दूरादीनं सद्दानं तेसं पयोगे च. कीवाति कित्तकं दूरयोगे इमसद्दस्स अपादानसञ्ञायं "क्वचि तो pa¤camyatthe"ti तोप्पच्चये कते इकारे च इतोति रूपं. ते मोघपुरिसा निरत्थकपुरिसा, इमस्मा धम्मविनया धम्मो च विनयो चा ति वुत्तसासना, आरका दूरेति अत्थो, दूरतो वाति दूरे एवाति अत्थो. दूरङ्गमन्ति आदिसु पन इध सुत्ते चसद्देन दुतिया ततिया च. इतो कप्पतो एकनवुतिया कप्पमत्थके. इतो संवच्छरतो वस्ससहस्सस्स अच्चयेन अतिक्कमेनाति अत्थो. तदत्थसम्भवेपीति त्वाप्पच्चयस्स अत्थसम्भवेपि. तस्स अविज्जमानता त्वालोपो. तस्मिं त्वालोपे कम्मे अधिकरणे च पञ्चमी. तथा हत्थिक्खण्धाती हत्थिक्खण्धमहिरुहित्वा, अभिधम्माति अभिधम्मं सुत्वा पुच्छन्तीति अत्थो. आसने निसिदित्वा वुट्ठहेय्या ति सम्बण्धो. दिसासङ्खातमत्थं वदन्ती ये, तेहि सद्देहि योगे पञ्चमी. इतोति अवधीकतदेसतो पुरीमदिसायोगे पञ्चमी. साति यतो दिसतो सुरियो उग्गच्छति सा पुरिमा दिसा, पुरत्थिमतो दक्खिणतो यतो अस्सोसुं इति सम्बण्धो. दिसायोगेति एत्थ सरूपेकसेसनयेन दिसासद्दद्वयोपादानतो दिसत्थतो च पञ्चमीति दस्सेतुं दिसत्थे चाति वुत्तं. सयं विभत्तस्सेवाति सयमेव विसुं विभत्तस्स, विभजनं पुथक्करणं. अत्तदन्तोति अत्तनो दन्तो, ततो आजानीयादितो चरन्ति सम्बण्धो सेय्योति वरतरं. यदिदन्ति यो अयं. आरतीति आरमणं, विरतीति पापतो विरमणं. असद्धम्माति मेथुना धम्मा. पमोचनत्थप्पयोगे. यदवधिभूतं तदपादानसञ्ञं भवति. सब्बनामतो पञ्चमीति योजना. कस्मा नु कारणा. [SL Page 386] [\x 386/] दीघो च ओरो च, तेहि दीघोरेहि, आयामेन वित्थारेनाति आदिसु एत्थ चसद्देन ततिया. पठमत्थवाचकेनाति पुरिमतालवाचिना. पुब्बसद्दस्स गहणमुपादानं = पुब्बगहणं. अदिसत्थवुत्तितोति दिसत्थवज्जीते देसकालादिम्हि वुत्ति(वत्तनं) यस्स(पुब्बपरादिगणस्स), ततो परन्ति देसत्थ वाचिना परसद्देन योगे पञ्चमि. बण्धनत्थेन सद्देन योगे सम्बण्धे सति बण्धनहेतु भूतैणवाचीसद्दतो पञ्चमी. इस्सरिया इस्सरियभावतो. पञ्हकथनेसु पञ्हे कथने च. कुतोसि त्वन्ति एत्तके पुच्छिते इमिना पञ्हे पञ्चमि. अथ "ÃgacchasÅ"ti किरियायोगे. यस्मादपेतीति इमिनाव सिज्झति. पाटलिपुत्ततोति पञ्हविस्सज्जनं. थोकं अप्पमत्तकं अत्थो. यस्स तस्मिं* असत्तस्स अदब्बस्स वचने करणभूते अपादानसञ्ञा. कारकहेतु नाम यो करोति सकत्ताति वुत्तत्ता इध पन अकत्तरीति तस्स पटिसिद्धत्ता अकारके कारकहेतुतो अञ्ञस्मिं ञापकहेतुम्हि पञ्चमी. कम्मस्साति दानादिभेदस्स कुसलस्स कम्मस्स. कतत्ता उप्पज्जति कुसलविपाकं चक्खुविञ्ञाणं न तु तस्स कम्मस्स याव फलुप्पादा(अनिरुज्झित्वा) ठितत्ताति अधिप्पायो. वेदनादिभेदं नामञ्च भुतोपादायभेदं रूपञ्चाति यथारूपं पच्चक्खानुमानसिद्धं इदं नामरूपन्ति निसेधेतब्बस्स धम्मस्स निस्सयनिद्देसो. न ताय अहेतुकन्ति पटिसेधनीयस्स* अहेतुकताधम्मस्स निद्देसो सुभा सुभकम्मादिविसेसहेतुविरहिततो इस्सरादिएकहेतुकत्ते वा सति सब्बत्थ अपायकामसुगतिभूमिआदिसु सब्बदा पटिसण्धितो पुब्बे चुतितो उद्धञ्च सब्बेसञ्च अण्धबधिरादीनं चातुम्महाराजिकादिनञ्च रूपारूपेहि एकसदिसभावस्स एकसदिसत्तस्स आपजजनं सिया, न च तथा दिस्सति. नतो एव देसकालसन्तानादिभेदाभावप्पसङ्गतो नाहेतुकमिदं नामरूपन्ति योजना. हुत्वा अभावतोति सब्बे सङ्खारा अनिच्चा, न निब्बानं, कस्मा? उप्पज्जित्वा निरुज्झनतो. निब्बानं निच्चं, कस्मा? उप्पादनिरोधाभावतो तथा खण्धपञ्चकभूता सङ्खारा दुक्खा अत्तनो उदयलक्खणेन भङ्गसङ्खातेन वयेन च अभिक्खणं पीळना बाधनतो, न हि बाधकं सुखं भवति * "AsatvassÃ"ti बहुसु. * "न अहेतुकता"-maramma. [SL Page 387] [\x 387/] कारकवेदकसङ्खातेन वसवत्तकेन अत्तनाजीवेन वा विरहितत्ता सयञ्च अतथाभूतत्ता अनत्ता. सङ्खारानं नामरूपधम्मानं उप्पादजराभङ्गेसु "मा एवं उप्पज्जेय्युं, मा एवं जीरेय्युं, मा एवं भिज्जेय्युन्ति एवं कस्सचि अवसवत्तीभावतोति. इदं हुत्वा अभावाकार udayabbayapiÊanÃkÃraavasavattanÃkÃrasaÇkhÃtaæ सङ्खारानमनिच्चादिसामञ्ञलक्खणत्तंयं नामाति योजना. अपादाने पञ्चमीति इतो पञ्चमीति वत्तते. करोतीति अत्थे कत्तुकरणप्पदेसेसु चाति कत्तरि युप्पच्चये नस्स रहादितो नो ण इति णत्ते कते कारणत्थे चाति निपातनतो दीघे च कते "kÃraïa"nti रूपसिद्धि दट्ठब्बा. दुक्खादीनं चतुन्नं अरियसच्चानं अननुबोधा अनुस्सवादिवसेन अननुबुज्झनतो अप्पटिवेधा अरियमग्गञाणेन अप्पटिविज्झनतो च कारणा एवमिदं दीघमद्धानं सण्धावितं भवादिसु चुतिपटिसण्धिवसेन अनमग्गे संसारे सण्धावितं. संसरितन्ति अत्थो. अविज्जापच्चयाति चतुसु सच्चेसु अजाननकारणतो कुसलाकुसलप्पभेदा तेभूमक सङ्खारा सम्भवन्ति. संखारपच्चयाति उपचितकुसलाकुसलकम्मपच्चयतो तीसु भवेसु* पटिसण्धिविञ्ञाणादीनं विपाकविञ्ञाणं सम्भवतीति योजना. अविज्जाय तु एव असेसतो विरागेन निरोधा निरुज्झनतो (अप्पवत्तिकारणेन) तेभुमकसङ्खारानं निरोधो अप्पवत्ति होति. तेसं सङ्खारानं निरोधतो तीसु भवेसु आयतिपटिसण्धिविञ्ञाणस्स निरोधो अप्पवत्ति होतीति अत्थो. पञ्चमिनयो. आयत्तोति पटिबद्धो तदधिनवुत्तिको. सो निस्सयादि भेदो अत्थो सामि नाम. सामी च तब्बप्पच्चयो च रुजरोगेति धातु च आदि येसं, तेहि योगेपि. एत्थ च सामिस्मिं निब्बत्तनादि किरियाभिसम्बण्धाभावा किरियाभियोगस्स असम्भवतो न कारकभावो सम्भवति. किरिया च कारकञ्च तेसं भावो = किरियाकारकभावो, तस्स फलभावेन गहितो. सामिभावोति सङ्खेपेन वुत्तमत्थ विवरित्वा दस्सेतुं तथा हीति आदि आरद्धं. ददातिति भत्तं च वेतनं च सेवकस्स "KusalÃkusalÃdibhedÃ"ti मञ्ञाम. * "पटिसण्धिविञ्ञाणादिकं" इति युत्ततरन्ति मञ्ञाम. [SL Page 388] [\x 388/] ददाति. तस्माति रञ्ञा दिन्नधनस्स पटिग्गाहकत्ता, राजपुरिसोति विञ्ञायति, तेन दानपटिग्गाहकसङ्खातानं किरियाकारकानं पुरिमसिद्धानं भलभावेन गहितो सामिभावो. तब्भावभावीभावतो भण्डभावेन वाति खेत्तवत्थुहिरञ्ञसुवण्णधञ्ञवत्थच्छादनादिवसेन वा समिपञ्च समुहो च, अवयवो च, विकारो च, "बीजादिभावभावीअङ्कुरादिकं भेरिआदिसन्निस्सितो सद्दोपि पितुआदिजनितो पुत्तवच्छादिको कुलालादिकतभाजनादिको, कम्मादिजातफलादिकन्ति एवमादिकं तं तंकारणभावभावीकारियञ्च, उप्पत्तिआदिभेदाभावदब्बसम्बण्धिनीअवत्था च, जायनसामञ्ञाकारभेदा जाति च, "इण्द्रियबद्ध अनिण्द्रियबद्धसन्तानसन्निस्सितो रूपसद्दादिको, सत्तानं सुचरितधम्मानं लक्खणादिआकारो, दब्बानं सङ्खासदिसयोगविभागबुद्धिसुखदुक्खादिकोति एवमादिभेदो तन्तिस्सितो गुणोच, उक्खेपनादिका ठाननिसज्जादिभेदा किरिया च, आदिसद्देन नामगोत्तादि तंतंवोहारो तस्स तस्स कारणादिको च, पुरतोति आदियोगो च, पूरणत्थप्पच्चययोगो चाति एवमादि गय्हति विसेसनं च आदेसस्स ठानी च आगमस्स सम्बण्धी आगमी च तेसं वसेन तिविधोपि. किरयाकारकेहि सञ्जातो निब्बत्तो अस्सेदम्भावस्स वत्थुनो इदं सम्बण्धीति एवं pavattaabhidhÃnÃnaæ विसेसन विसेसितब्बभावस्स यो हेतु निमित्तं सो अत्थो सम्बण्धो नाम. तत्थ तस्मिं सम्बण्धे अभिधेय्ये सामिसञ्ञितो सद्दतो छट्ठी विधियतेति योजना. परतन्तस्स भावो = पारतन्त्यं, परायत्तता, तत्थ तस्मिं पारतन्त्यभूते सम्बण्धे अभिधेय्ये, विसेसनसङ्खातौपाधितो,* आदेसट्ठानितो, आगमट्ठानीभूतआगमितो चाति एवं उपाधिआदीहि तीहि एव छट्ठी भवे. न विसेस्सादितोति विसेसितब्बतो आदेसतो आगमतोति इमेहि तिहि छट्ठी न होतेवाति अत्थो. विसेसीयतीति अञ्ञसामितो निवत्तीयतीति अत्थो. विसेसनतोव छठीति एत्थ सम्बण्धे वचनीयेति अधिप्पायो. येन केनचि परिग्गहितेन वत्थुना सामिनो सम्बण्धो. पटिविंसोति भागो, एत्थाप्ययं सामिभावसम्बण्धे. "Iïdriyabaddhaaniïdriyabaddhasannissito" - बहुसु- * "UpÃdhÅ"ti विसेसनस्सेतं अधिवचनं. "एत्थापि sÃ"-maramma. [SL Page 389] [\x 389/] समीपसम्बण्धेति "नगरस्स samÅpa"nti आदिसु विय अम्बवनस्स अवदूरेति आदिसु समीपसमीपीभावसम्बण्धे छट्ठी. सुवण्णस्स रासीति एत्थ समूहसमूहिकभावसम्बण्धे. अवयवेन अवयविनो सम्बण्धे ते सीसन्ति उदाहरणं. विकारविकारीभावसम्बण्धे सुवण्णस्स विकतीति. विकारितो छट्ठी कारियेन फलेन कारणस्स सम्बण्धे वचनीये यवस्साति कारणतो छट्ठी. अविञ्ञाणकस्स सद्दस्स उतुजभावे सतीपि मेघस्साति निस्सयतो विसेसनं. तस्साति धतरट्ठादिमहाराजस्स हेतुफलभावसम्बण्धे दस्सेतब्बे कम्मानन्ति हेतुतो छट्ठि. सम्बण्धवसेन अवत्थितानं सभावानं उप्पादजराभङ्गक्खणसङ्खातेन फलभावादिना च अवत्थाविसेसेन सम्बण्धे दस्सेतब्बे खण्धानन्ति निस्सयतो छट्ठी. मनुस्सस्स भावोति एत्थ "bhÃvo"ti मनुस्ससद्दप्पवत्तिनिमित्तभूतो विजातीयविनिवत्तो सामञाञाकारो. दब्बसन्निस्सितेन वण्णादिना सत्तसन्निस्सितेन सुचरितादिना गुणेन च गुणिनो सम्बण्धे महाभूतसङ्खात विसेसो सुवण्णं, तन्निस्सितो पितवण्णो, तेन विसेसयति सुवण्णस्स वण्णोति. तथागतस्स वण्णो नाम सिलादिगुणो दानादिगुणो च. सतं, मुठिति आदिसङ्ख्या च परिमाणञ्च लोके गुणभावेन वोहरीयति. तेसं समायोगोति संयोगसम्बण्धे. सण्धिनो विमोक्खो विभागो सण्धिसिलेसोति अत्थो. तथागतस्स पञ्ञापारमीन्ति बुद्धिसम्बण्धे, सुखं ते अहोसीति आदिगुणसम्बण्धे, लहुतादयो आकारविसेसा. उक्खेपन अवक्खेपन आविञ्जनपसारणगमनादिभेदाय किरियाय सम्बण्धे, तस्स मातिपितरोति वोहारस्स पुत्तभावतो मातादीनं जनकजनितब्बसम्बण्धतो च मातापितूनं विसेसितब्बभावे इच्छिते तस्साति विसेसनतो छट्ठि. तस्स पुरतोति आदि दिसत्थनिपातादियोगे छट्ठी. तिण्णं पुरणो ततियो तेन पूरणत्थप्पच्चययोगे. वस्सानन्ति वस्स सद्दतो छट्ठी. न तस्स उपमाति उपमाय उपमेतब्बायत्तत्ता [SL Page 390] [\x 390/] उपमायोगे छट्ठि. कुवेरस्स बलीति एत्थ पुप्फादि उपहारो पूजा अञ्ञत्थ भूमितो रञ्ञो दातब्बभागो. यं रूप मादेसोति आदेससम्बण्धे एदन्तस्साति ठानितो छट्ठि. आगमो एतस्स अत्थीति = आगमी, न हेत्थ पुथसद्दो आगमस्स विसेसनं, किन्तु पुथस्स समीपे आगमो भवतिति आगमागमीभावसम्बण्धे छठी. देवानमिण्दोति एत्थ इण्दस्स देवानं अपरिग्गहत्ता चाग्गहणेन इण्दपरिवारभूतदेवसद्दतो छट्ठी. उज्झापेतब्बन्ति "अयं यक्खो gaïhÃtÅ"ti आदिना कतापराधं वत्वा अवजानापेतब्बन्ति अत्थो. रजकस्स वत्थं ददातीति एत्थ धोवनत्थाय ददातीति सम्पदानाभावतो न चतुत्थि. ओत्तप्पन्ति ओत्तप्पन्तो उत्तसन्तोति अत्थो. क्वचि दुतिया छट्ठीनमत्थेति इतो क्वचीति च ततिया सत्तमीनञ्चाति इतो ततिया सत्तमीनन्ति चानुवत्तते. यजस्स धातुस्स पयोगे करणे छट्ठि पुप्फस्साति पुप्फेन, घतस्साति एत्थापि करणे. सुहितत्था तित्तिअत्था, तेसं योगे-पूरणत्थयोगेति अत्थो. ओदनस्साति इधापि करणे एव छट्ठी. नानाप्पकारस्स असुचिनोति नानप्पकारेन असुचिनाति अत्थो. पापस्साति पापेन पुरतीति अत्थो. तुल्यत्थकिमलमादियोगेति तुल्यत्थकिंअलंइच्चेवमादियोगे छट्ठि. पितरा तुल्योति एत्थ कत्तरि चाति सुत्ते चसद्देन ततिया मातु सदिसोति एत्थ उ सस्मिं सलोपो चाति उत्तं सलोपो च. कत्तरि कितप्पच्चययोगे* छट्ठि. कतीति करणं, कतिसद्देन कितन्तेन योगे कत्तरि छट्ठि. सम्मतपूजितसक्कतमानितैच्चादिसु योगे कत्तरि छट्ठि. तेसन्ति तेहि अपरिभूत्तन्ति अत्थो. नच्चगीतस्साति नच्चगीते, कुसला छेका. अङ्गपच्चङ्गानन्ति अङ्गपच्चङ्गेसु, भगवतोति भगवति, पसन्ना उळारा महन्ता यक्खा सन्तीति अत्थो. मासस्साति एकस्मिं मासे द्विक्खत्तुं द्वे वारे भुञ्जति. "उपहारो balÅ"ti युत्ततरन्ति मञ्ञाम * मुद्दितरूपसिद्धिपाळियम्पि "ttappaccayayoge"ti दिस्सतितथापि सब्बासुपि टीकासु "कितप्पच्चयसोगे" इच्चेव दिट्ठमम्हेहि उदाहरणेसुपि "कच्चायनस्स katÅ"ti "ति" पच्चयन्तस्सापि निद्दिट्ठत्ता "कितप्पच्चय योगे" इच्चेव सुद्धपाठोति मञ्ञाम. [SL Page 391] [\x 391/] Kvaci दुतियाति क्वचि आदितो क्वचि छठीति च वत्तते दुतिया च पञ्चमी च, तासमत्थे. सहसाति अनुपधारेत्वा, कत्तारोति इमस्स तुप्पच्चयन्तकितकस्स योगे, इमस्स निब्बत्तनीयकम्मापेक्खत्ता कम्मसद्दतो छट्ठि. योनिसोमनसिकारादिकुसलुप्पत्तिकारणसमवाये कुसलकम्मं उप्पज्जति, अयोनिसोमनसिकारादिअकुसलुप्पत्तिपच्चयसमवाये अकुसलं उप्पज्जति, तस्मा तंतंपच्चयब्यतिरित्तो कम्मस्स कारको कत्ता परमत्थतो नत्थि. सुखदुक्खलक्खणस्स कुसलाकुसलविपाकस्स गतिकालादिप्पच्चयस्स समवाये वत्थारम्मणादिप्पच्चये पटिच्च उप्पज्जमानस्स वेदको अनुभविता परमत्थतो नत्थि. एत्थ ण्वुप्पच्चयन्तकारकादिकितकयोगे छट्ठि. अकरणन्ती युप्पच्चयन्तकितकयोगे चतुन्नं महाभूतानन्ति चत्तारि महाभूतानीति अत्थो. रागोति कसाय रजनं. सर गतिचिन्तायं-इसु इच्छायन्ति एवमादीनं धातूनम्पि किरियाय पापुणितब्बे कम्मत्थे छट्ठी होति. मातरं सरतीति क्वचिग्गहणाधीकारत्ता कम्मत्थे दुतिया. करोतिस्स धातुस्स पयोगे पतियतने अभिसंखरणे छट्ठि. उदकस्स पतिकुरुतेति उदकमभिसंखरोति. कण्डो नाम उसु. पतिकुरुतेति कण्डं उजुं करोतिति अत्थो. परिहायसद्दत्थयोगे छठि. धम्मस्स परिहायन्तीति. अस्सवनताय धम्मतो परिहायन्ति. सुखस्साति सुखतो. दण्डस्स तसन्तीति सीहौसभादिआजानीये वज्जेत्वा सब्बे पुथुज्जना दण्डतो उत्तसन्ति. मच्चुनोति मरणतो भायन्तीति अत्थो. कम्मनि कितकयोगेति वुत्तत्ता अतिप्पसङ्गनिवारणत्थं न निट्ठादीसुति पटिसेधो. गतोति निट्ठप्पच्चयन्तो ततवन्तुतावीनं निट्ठसञ्ञित्ता. "NiÂÂhÃdÅsÆ"ti एत्थादिसद्देन तुनादिप्पच्चयन्ता मानन्तादयो व गय्हन्ति * छट्ठिनयो. योधारोति निपातनेनक एत्थ परसरलोपोति दट्ठब्बो. आधारीयतिति सङ्खतरूपं अधोगतिनिवारणत्तेन धारीयति, गुणकिरियादितन्निस्सयस्स तब्बिसयवुत्तिवसेन धारीयति एत्थाति = आधारो, पतिट्ठानिस्सयविसयादिको अत्थो. कत्तरि च कम्मे च "ParihÃnÅ"ti मञ्ञाम. * "क्तक्तवतु ni«ÂhÃ"ti - (पाणिनीये-1-1-26 सुत्तं) [SL Page 392] [\x 392/] समचेतानं तन्निस्सितानं ठाननिसज्जादीनं पचनदहनादीनञ्च किरियानं पतिठानठेन किरियानिस्सयकत्तुकम्मानं धारणनिस्सयानं पवत्तिविसयादिकाय किरियायपि पवत्तिट्ठानताय अत्थो आधारभावेन इच्छितो. तं किरियानिमित्तं वत्थु ओकाससञ्ञं भवतिति अत्थो. निसीदतीति वुत्तकत्तुसाधनेन तन्निस्सिताय निसीदनकिरयाय पतिट्ठानट्ठेन किरियाय निमित्तताय 'कटो' ओपसिलेसिको आधारो. धारेन्तीति कटथालियो धारेन्ति नाम. आधेय्यब्यपनीयौपसिलेसनीयविसयीकरणादिना आधारोयं चतुप्पकारोति दस्सेतुं सो पनाति आदि वुत्तं. आधारब्यापकं आधेय्यवत्थु एतस्स अत्थीति = ब्यापिको. विसुं सिद्धेन आधेय्येन उपसिलेसनं अल्लीयनं उपसिलेसो. तं अरहतीति = ओपसिलेसिको. समीपे नियुत्तो = सामीपिको. आधेय्यस्स उप्पत्तिट्ठानताय विसयभूतो = वेसयिको. आधेय्येन धारेतब्बेन किञ्चि ब्यापित्वा एकदेसं पत्थरित्वा तिट्ठति. तिलेसु तेलन्ति एत्थ तेलसङ्खातं आधेय्यं सकलं तिलदब्बं ब्यापित्वा तन्निस्सये वत्तति. एवं दधिम्हि समवेतं सप्पि. खीरेसु पन पक्खितं जलं संयोगवसेन एकदेसमेव पत्थरित्वा तिट्ठति. विसुं सिद्धभावेन अत्तनीस्सयत्ता पच्चेकसिद्धानं विसुं येव निप्फन्नानं वत्थूनं उपसिलेसेन अञ्ञमञ्ञसंयोगवसेन यस्मिञ्च आधारे अल्लीयित्वा युत्तं हुत्वा वत्तति, सो ओपसिलेसिको नामाति सम्बण्धो. तं यथाति उदाहरण निदस्सने निपातो. आसने पीठादिके सङ्घो उपसिलेसवसेन निसीदति दूरे देसेति अत्थो. यत्थ समीपिनो गङ्गादिवत्थुनो वोहारं तन्तिरादिदेससमीपे कत्वा आरोपेत्वा तदायत्तचुत्तितादीपनत्थं तस्मिं गङ्गादिके पटिबद्धपवत्तिभावदीपनत्थं आधारभावो विकप्पीयति परिकप्पीयति, सो गङ्गादिको सामिपिको नामाति सम्बण्धो. वजोति गोयूथनिलयो, सो गङ्गातीरे वसन्तो गुन्नं गङ्गायत्तवुत्तिताय गङ्गायं घोसोति वुत्तो. सावत्थिनिस्सितविहारत्ता सावत्थियन्ति वुत्तं. यत्थ यस्मिं विसये अञ्ञत्थाभाववसेन अधिप्पेतदेसकालादितो अञ्ञत्थ अभवनवसेन, सत्तानं दब्बगुणकिरियादीनञ्च पवत्तिया असम्भववसेन देसन्तरस्स अवच्छेदवसेन वा आधारो परिकप्पीयति, सो विसयाधारो [SL Page 393] [\x 393/] नाम, अनञ्ञत्थभावो हि विसयत्थो. आकासेति सकुणानं चरणस्स पक्खपसारणवसेन गमनस्स अनञ्ञत्थभावसंखातो विसयो दस्सितो. भूमीसूति जम्बुदीपतलादीसु भुमिस्वेव मनुस्सा जायन्तीति सम्बण्धो. पादेसूति पतनसङ्खातस्स पणामस्स देसन्तरावच्छेदनवसेन विसयधारो दस्सितो. तथा पापस्मिं मनो रमनि कुसलेहि मनस्स अभिरमासम्भवतो. बुद्धसासनेति बुद्धसासनेयेव पसन्नो. पञ्ञाय साधूति आदीसुपि साधु भवति. विनयपिटके निपुणो भवतिति किरियाय सम्बण्धो. पितरि निपुणोति पितुपटिजग्गने छेको भवतीति अत्थो. यत्थ हि किरियापदं न सूयति तत्थ "अत्थि bhavatÅ"ti सम्बण्धो. सब्बोपीति चतुब्बिधोपि. परिकप्पवसेनाति समीपाधारआकासकमलौदुम्बरकुसुमादीसु परिकप्पवसेन. कत्तुकम्मसन्निस्सितत्ता कत्तुकम्मसम्बण्धिनिसज्जपचनादिककिरिया तदायत्तआसनथालिआदिम्हि पतिट्ठिता होति. सो ब्यापिकादिभेदेन चतुप्पकारभूतो आधारत्थो योधारो तमोकासन्ति एवं ओकासोति आचरियेन वुत्तो कथितोति अत्थो. तत्थ ब्यापिको आधेय्येन पत्थटो आधारो नाम तिलखीरादि वत्थु ओपसिलेसिको विसुं सिद्धसङ्खातआधेय्यस्स उपसिलेसनकिरियाय आधारो नाम कटथालिआदिको. गङ्गादि निवसनकिरियाधारणसमत्थस्स वत्थुनो सामीपिको समीपभावेन परिकप्पिताधारो नाम गङ्गानदीरुक्खविहारादि. सकुणमच्छादिचरणादिकिरियाय पवत्तिट्ठानताय आकासजलादि च विसयो विसयधारोति मतो सम्मतोति योजना. सामिस्मिं छट्ठि, ओकासे सत्तमीचानुवत्तते. सामी च इस्सरो च अधिपति च दायादे च सक्खि च पतिभू च पसुतो च कुसलो च, तेहि योगे सम्बण्धे सति. उभयत्थन्ति इदं सामिस्सरादिसुत्तवचनं उभयस्स छट्ठिसत्तमीसङ्खातस्स विभत्तिद्वयस्स विधानत्थं. इतरथा गवं सामीति एवं सम्बण्धे छट्ठियेव सिया. दायं आददातीति = दायादो. पतिभू नाम पाटिभोगो पुरिसो. धारणन्ती उपधारणं. जातिया च गुणेन च किरियाय च नामेन च दब्बसमुदायतो एकदेसस्स दब्बस्स पुथक्करणं विसुं करणं. [SL Page 394] [\x 394/] मनुस्सानन्ति समुदायवचनं. एकदेसभूतो भूमिपति खत्तियजातिया निद्धारीयति, मनुस्सानं अन्तरे खत्तियो सूरतमोति. गावीनमन्तरे कण्हगुणयुत्तगावी सम्पन्नखीरतमा, मखुरखीरतमाति कण्हगुणेन निद्धारणं. अद्धिकानं पथिकानं अन्तरे धावन्तो धावनकिरियाय युत्तो पुरिसो सीघतमोति किरियाय निद्धारणं. आदरनं = आदरो, न आदरो = अनादरो. किमेतेनाति अवमञ्ञना अनादरो, तस्मिं अनादरे किरियाय विसेसे गम्यमाने, भाववताति एत्थ भावोति अनादरकिरियायन्तरोपलक्खणभूता किरिया. तादिसो भावो एतस्स अत्थीति(किरियाय) = भाववा, ततो-भाववता. आकोटयन्तो पहरन्तो सिविराजस्स पेक्खतो पस्सन्तस्सेव सो तस्मिं आदरमकत्वा पुत्तके नेति. कम्मञ्च करणञ्च निमित्तञ्च, तानि येव अत्था, द्वण्दपरत्ता अण्थसद्दो पच्चेकं योजनीयो. तदनुपरोधेनाति परिभासतो न सब्बत्थ कम्मकरणेसु. चम्मेसूति चम्मनिमित्तं हञ्ञति. सम्पजानस्स मुसावादभणने. कम्मकरणनिमित्तत्थेसूति इतो परं "सत्तमी" त्वेव अधिकारो वेदितब्बो. सम्मा पदीयति एतस्साति = सम्पदानं, तस्मिं सम्पदानत्थे क्वचि सत्तमी. ददाति योगे एवायं तदनुपरोधेनाति वचनतो. अलत्थ कञ्चनमयन्ति या नारी पलालमयं पलालेन निब्बत्तं मालं चेतिये दत्वान साधुकं तस्स पूजनवसेन दत्वा पुन भवन्तरे कञ्चनमयं सुवण्णमयं उरच्छदमालं सहजातिया अलत्थ पटिलभि. सा पन बोज्झङ्गीकं च सत्तबोज्झङ्गमालञ्च तेनेव पुञ्ञेन अलत्थाति अत्थो. पञ्चमिया अत्थो = पञ्चम्यत्थो, तस्मिं रक्खणत्थानं पयोगे चायं. कालो च भावो च = कालभावा. तेसु. कालो नाम निमेसादिको तत्थ निमेसो नाम अक्खिनिमीलनं, खणलवमुहुत्तादयो ततो अधिककालविसेसा. PubbaïhaaparaïharattiïdivaaddhamÃsasaævacchÃrÃdayo च. भवनं भावोति कत्वा इध भावो नाम किरिया, सा च किरियन्तरस्स उपलक्खणाव. उपलक्खीयति एतायाति = उपलक्खणा, सञ्ञाणमिध अधिप्पेतं. [SL Page 395] [\x 395/] भावलक्खणे किरियन्तरूपलक्खणे भावत्थे च पवत्तमानलिङ्गम्भा भवतीति अत्थो. तस्साति अधम्मिकस्स रञ्ञो देसे, फुस्समासम्हा परेसु तीसु मासेसु गतेसु इतो कप्पतो, भोजियमानेसूति एत्थ भोजनकिरिया देवदत्तस्स गमनकिरियायोपलक्खणं. उपो च अधि च = उपाधि, तेहि योगे. एत्थ च हिसद्दो लुत्तनिद्दिट्ठोति वेदितब्बो. अधिको च इस्सरो च तेसं वचने = अधिकत्थैस्सरत्थाभिधाने सत्तमीविभत्ति होतीति अत्थो. उपखारियन्ति एत्थ अधिकत्थे उपसद्दो. तेन दोणट्ठकद्वयपरिमाणाय खारिया अधिको कोसोति अपेक्खायं दोणोती अनुपयोगो उपनिक्खेति पञ्चदसकलञ्जपरिमाणसुवण्णतो अधिकं. किं तन्ति अपेक्खायं कहापणन्ति अनुपयोगो. अधिदेवेसूति देवेहि अधिको. को सो? सब्बञ्ञू बुद्धो. मण्डितो च उस्सुक्कञ्च तेसु: उस्सुकस्स भावो = उस्सुक्कं, सब्यापारता. सईहत्थोति सउस्साहत्थो. छब्बिधन्ति कम्मकत्तुकरणसम्पदानापादानओकासञ्ञानं वसा कारकन्ति किरियानिप्फत्तिसाधकं सब्बं छप्पकारं होति. परिकप्पतो एकत्ते छकारकभावमापज्जतेव. पभेदा अत्तनो पकारभेदतो छब्बीसतिविधं. कथं? निब्बत्तनीयं विकरणीयं पापनीयन्ति तिविधम्पि कथितं अकथितं अभिहितं अनभिहितन्ति अपरेन चतुब्बिधेन वोहारभेदेन सिद्धत्ति एवं कम्मकारकं सत्तविधं भवे. पञ्चविधोति सुद्धकत्ता हेतुकत्ता कम्मकत्ता अभिहितकत्ता अनभिहितकत्ता चा ति पञ्चविधो भवे. अज्झत्तिकबाहिरवसेन करणं करणकारकं, दुविधं. AnivÃraïaajjhesanaanumativasena सम्पदानकारकं तिधा मतं. NiddiÂÂhavisayaupÃttavisayaanumeyyavisayavasena चलाचलभेदतो अपादानकारकं पञ्चविधं. आधारो पन ब्यापिकओपसिलेसिकसामीपिकवेसयिकभेदेन चतुब्बिधो होतीति एवं पभेदतो छब्बीसविधं कारकं होतीति सम्बण्धो. सलिङ्गालिङ्गादिभेदानमत्थानं पच्चत्तसभावमत्तपरिदीपकवचनं पच्चत्तवचनं नाम. यथाह: महानिरुत्तियं: "paccatta"nti आदिना विभत्तीनं संगहगाथा वुत्ता. "चलादिभेदतो" - maramma: [SL Page 396] [\x 396/] Tattha paccattanti पच्चत्तवचनं, पठमा. निब्बत्तनीयादि कम्मेन उपयुज्जमानत्ता उपयोगवचनं दुतिया तथा करणन्ति करणवचनं ततियाविभत्तिया एतं अधिवचनं. सम्पदानीयं चतुत्थिवचनं. यस्मा निस्सरति अपेति तं निस्सरणस्स अवधिभूतं वत्थु निस्सक्कन्नाम. तत्थ निस्सक्कपरिदीपकं वचनं = निस्सक्कवचनं-पञ्चमी. सं एतस्स अत्थीति = सामि, परिग्गहादिवसेन परिच्छिन्नस्स वत्थुनो परिग्गाहकादिवसेन निस्सयभूतं वत्थु सामि नाम. परिग्गाहकादिनिस्सयवत्थुनो परिदिपकं वचनं सामिवचनं, छट्ठि. भूमियं भवं भुम्मन्ति कत्तुकम्मानं ओकासपरिदीपकं वचनं = भुम्मवचनं सत्तमी. आलपनन्ति आमन्तणवचनं. तं अट्ठमं अट्ठमी विभत्तीति अत्थो नरो नरं याचति किञ्चि वत्थुं नरेन दूतो पहितो नराय, नरा तमादाय नरस्स एतं नरे निधेती नर! तं निबोधाति. तासं विभत्तीनं उदाहरणसङ्गहगाथा. इति रूपसिद्धिटीकायं कारकनयो ततियो. इदानि नामिकविभत्तिनं अत्थभेदं दस्सेत्वा तदनन्तरं नामानं समासो युत्तत्थोति वुत्तसुत्तानुसारेन समासारम्भं दस्सेतुं अथ नामानमेवाति आदि आरद्धं. नामं नाम दब्बजातिगुणपरिमाणसङ्ख्यादिवाचकं सलिङ्गालिङ्गनामवसेन च सुद्धनामनिपातोपसग्गसमासनामवसेन च तद्धित कीकतकिच्चधातुप्पच्चयन्तइत्थिप्पच्चयन्ताति पच्चयन्तनामवसेन बहुविधं स्यादिविभत्त्यन्तपदं, अञ्ञमञ्ञसम्बण्धीतन्ति रञ्ञो पुरिसोति आदिना विसेसनादिअत्थदीपनतो अत्थद्वारेन अञ्ञोञ्ञसम्बण्धितं. सो च समासो पुब्बुत्तरादिअत्थवसेन चतुब्बिधोपि पुब्बपदविभत्तिआदिभेदेन अनेकविधोपि अब्ययिभावादिसञ्ञावसेन छप्पकारोच होतिति दस्सेतुं सञ्ञावसेनाति आदि वुत्तं. पकारभेदकथनं चेत्थ समासभेदपरिच्छेदनियमविधिदस्सनत्थं, तत्थ* तेसु. पुब्बपदत्थप्पधानत्ता "पटिग्गाहकादिवसेन" * "TatrÃ"ti मुद्दितरूपसिद्धिपालियं dissati. [SL Page 397] [\x 397/] Sutte पठमं आगतत्ता च पठमं अब्ययीभावसमासो वुच्चति. समस्समानौपसग्गादिसकपदतो अञ्ञं समीपादिपदं अस्सपदं. तेन विग्गहो विसेसेन गहणं अस्साति = अस्सपदविग्गहो. अनिच्चसमासस्स हि रञ्ञो पुत्तोति आदिसु विय सकपदेन विग्गहवाक्यसम्भवतो. इध च तदसम्भवा अस्सपदविग्गहोति वुत्तं सो च खो येभुय्यवसेनेव निपातपुब्बकेसु अन्तोवस्सादीसू पन सकपदेनापि क्वचि विग्गहवाक्यसम्भवतो. विग्गहेति विसेसेन अत्थग्गहणे सति. उपसग्गो च निपातो च पुब्बो पुब्बको वा अस्साति = उपसग्गनिपातपुब्बको. तेन "सुगण्धो सुसीलो asamo"ti आदीसु नातिप्पसङ्गो. अब्ययीभावोति गरुसञ्ञाकरणतो वा इध अञ्ञस्स पदस्स असुतत्ता उपसग्गनिपातानं सुतत्ता च तेहेव युत्तत्थो नामिकसद्दो समस्यतेति दस्सेतुं तेहेवाति आदि वुत्तं. येहि पन एकवाक्यताय योजेतुं युत्तत्थग्गहणाधिकारो अनिच्छितो, तेसं मतेन तस्स तस्स समासस्स अब्ययीभावतप्पुरिसादिसञ्ञानं मुक्यतो विहितत्ता अञ्ञथानुप्पवत्तिवसेन तंतंसञ्ञाविधायकसुत्तानेव अत्थतो समासविधायकानीति ञासे वुत्तपरियायं दस्सेतुं इध अब्ययीभावादिसञ्ञाविधायकसुत्तानेवाति आदि वुत्तं. तथा हि वुत्तियं वुत्तं: "उपसग्गनिपातपुब्बको अब्ययीभावसञ्ञो hotÅ"ti आदि. इध पन उपसग्गनिपातपुब्बको युत्तत्थो समस्यते, सो अब्ययीभावसञ्ञो च होतीति वुत्तं अब्ययत्थपुब्बङ्गमत्ताति अब्ययत्थभूतपदत्थप्पधानत्ता अस्स समासस्स अब्ययत्थं विभावयतीति वुत्तं. "Upanagara"nti आदीसु अनब्ययौत्तरपदं पुरिमपदस्स विसेसनतो अप्पधानं जातन्ति दस्सेतुं अनब्ययन्ति आदि वुत्तं. अब्ययीभावोति एत्थ अभूततब्भावे करभूधातु योगे सम्पज्जमाने कत्तरि पच्चयादनिट्ठा निपातनासिज्झन्तीति ईप्पच्चयं कत्वा रूपसिद्धि वेदितब्बा. तेन "बहुलीकतं bahulÅkarontÅ"ti आदि च सिद्धं होति. पयुज्जमानपदत्थानन्ति विसेसनादिप्पकारवसेन अञ्ञमञ्ञं सम्पयुज्जमानपदत्थानं तेसं स्यादिविभत्त्यन्तानं रञ्ञो पुरिसोति आदिवाक्ये भिन्नत्थानं नामानं यो युत्तत्थभूतो "rÃjapuriso"ti आदिको पदसमुदायो सो समासो नामाति अत्थो. उपसग्गनिपातानम्पि ततो च विभत्तियोति सुत्ते लिङ्गभावेन गहितताय नामिकविभत्तियोगतो उपसग्गनिपातपुब्बकोति सुत्ते सुतत्ता ca [SL Page 398] [\x 398/] Idha नामभावेन गहणं अधिप्पेतन्ति दस्सेतुं नामानि स्यादिविभत्यन्तानिति वुत्तं. समस्सतेति असु संखेपेसं पुब्बो. ततो कम्मनि अत्तनो पदे यप्पच्चये कते रूपं. समासीयतीति यं पन ञासे आगतं तम्पि समसनं समासो तं करीयतीति अत्थे धातुरूपे नामस्मा णयो चाति सुत्ते चग्गहणेन णप्पच्चये कते कम्मनि रुपं. तेसमन्तरन्ति तेसं समासतद्धितानं अन्तरं नानत्तं उभिन्नं विभागो पदानं संखेपो एकपदत्तं समासो. पदप्पच्चयानं संहितं तद्धितन्ति एवं ञातब्बन्ति अत्थो युत्तत्थग्गहणस्स सङ्गतत्थपक्खे फलं दस्सेतुं भिन्नत्थानं एकत्थभावोति आदि वुत्तं. तत्थ भिन्नत्थानन्ति रञ्ञो पुरिसोति आदिम्हि वाक्ये नानाविभत्ति युत्तानं सकत्थवाचकवसेन भिन्नत्थानं द्विन्नं पुब्बुत्तरानं पदानं विसेसनविसेसितब्बादिवसेन सङ्गतत्थसङ्खातो एकत्थभावो एकत्थता पदसङ्घातत्तादिवसेन एकस्मिं अत्थे वुत्ति. राजपुरिसोति आदिकस्स समासस्स पदसङ्खेपस्स लक्खणं यदा पन युत्तो सम्बण्धो अत्थो अस्साति = युत्तत्थोति अञ्ञमञ्ञसम्बण्धवसेन अपेक्खलक्खणो समासो इच्छितो, तदा युत्तत्थग्गहणफलं दस्सेतुं सम्बण्धत्थेन युत्तत्थग्गहणेनाति आदि वुत्तं. अञ्ञमञ्ञानपेक्खेसूति राजसद्दस्स भटसद्देनेव सम्बण्धतो पुत्तसद्दस्स देवदत्तसद्देन सम्बण्धतो अञ्ञमञ्ञानपेक्खत्ता "भटो राजपुत्तो devadattassÃ"ti समासो न होतीति अत्थो. देवदत्तस्स कण्हा दन्ताति एत्थ कण्हसद्दस्स सापेक्खताय devadattadantÃ"ti समासो न होति. विपरिणामेनाति नामानं समासो युत्तत्थोति इतो युत्तत्थग्गहणं अत्थवसा विभत्तिविपरिणामोति परिभासतो विभत्तिया विपरिणामेन अञ्ञथत्तेन तेसं गहणं अपेक्खित्वा युत्तत्थानन्ति छट्ठियन्तवसेन इधानुवत्ततीति अत्थो. लोपेतब्बाति = लोप्या लूपच्छेदने, कम्मनि ण्यप्पच्चयो. वुद्धादिम्हि च कते यवतं तलनादिसुत्ते कारग्गहणेन प्यस्स पकारे कते रूपं. इधाति इमस्मिं सुत्ते. अनुवत्तियुत्तत्थग्गहणेन समासतद्धितआयादिपच्चयन्तवसेन तिविधापि युत्तत्था गहिताति दस्सेतुं पदन्तरेन वाति आदि वुत्तं. Tena ye idha [SL Page 399] [\x 399/] युत्तत्था तेसं सब्बेसं एकत्थिभूतानं समासानं तद्धितप्पच्चयन्तानं आयादिप्पच्चयन्तानं च अवयवभूता विभत्तियो लोपेतब्बाति योजेतब्बं. समासग्गहणाधिकारेति एत्थ यदा समासग्गहणानुवत्तनम्पि इच्छितं, तदा युत्तत्थानं समासानं विभत्तियो लोपेतब्बा होन्तीति अत्थसम्भवे तेसंगहणस्स अधिकत्ता तेसं गहणेन तद्धितायादिपच्चयन्तविभत्तिआदीनम्पि लोपो होतिति वुत्तियं वुत्तन्ति वेदितब्बं. पभङ्करादीसूति एत्थ आदिसद्देन "दीपङ्करो जुतिण्धरो raïa¤jaho"ti आदि अलोपसमासो गय्हति. तेसं विभत्तियो लोपा चाति इतो लोपग्गहणं च विपरिणामेन लुत्तासु विभत्तीसूति वत्तते. नामानं समासो युत्तत्थोति इतो युत्तत्थग्गहणं च. सरो अन्तो अस्साति = सरन्तो, तस्स सरन्तस्स तिविधस्साति समासतद्धितआयादिपच्चयन्तवसेन तिप्पकारस्स. को समुदयो अस्साति = किंसमुदयो. इमेसं पच्चया = इदं-पच्चया, इदंपच्चया एव = इदप्पच्चयता. न tu"imappaccayatÃ"ti पाठो दिस्सति. "IdamatthikatÃ"di चेत्थ निदस्सनं. इमस्सिदमंसिसूति आदिसु इदंसद्दस्स अकारन्तवसेन वचनं सुखुच्चारणत्थन्ति दट्ठब्बं. यंति सद्दरूपं पदन्तमेव समासे दिस्सति. तं तस्स लिङ्गस्स पकतिरूपं नाम. किंसद्दो च समासे निग्गहीतन्तोव दिस्सति. यथा "किंसमुदयो-किंनिदानो-किंपभवो अयंकायो किमिमेहि थन्ति एवमादि च. किस्स क वे चाति एत्थ पन ब्यञ्जनस्मिं निग्गहीतं लुत्तन्ति दट्ठब्बं. तेनेव निरुत्तियम्पि "किं इदन्ति" पकतिअन्तवसेन पतिट्ठितन्ति दट्ठब्बं. यञ्चेतं इमस्सिदमंसिसु नपुंसकेति 'इदं' सद्दस्स 'इमं' रूपं निपातेत्वा तस्स "इमस्सिदमंसिसु napuæsake"ti "इदंरूपं विहितं. इदंरूपस्स अप्पविसयतायाति दट्ठब्बं. इतरथा इदंपच्चयताति पाठविरोधो सिया. यं पन ञासे वुत्तं-मागधिकवचने ब्यञ्जनन्तसद्दानं अभावस्स पकति वस्स सरन्तस्साति एत्थ सरन्तग्गहणमेव ञापकन्ति. तं न युज्जति. चग्गहणेन ब्यञ्जनन्तस्स समुच्चयस्स सम्भवतो. निग्गहीतन्तानम्पि, किं इदंति आदि नामानं च, तिक्खत्तुमादिपच्चयन्तानं एवं मुहुं अलं हलं चिरं हं विसुन्ति आदीनं च निपातानं मागधिकवचनेपि समुपलब्भनतो ब्यञ्जनन्तस्सापि "Atthasambhavena" sabbattha. [SL Page 400] [\x 400/] चग्गहणेन पकतिभावो सिद्धोति वेदितब्बं. ननु च विभत्तिनिमित्तो हुत्वा लिङ्गन्तपकतिरूपस्स यो आदेसादि विकारो आपन्नो सो विभत्तिलोपे सति आतपाभावे छाया विय सयमेव निवत्तति, निमित्तस्स आभावे नेमित्तिकस्सापि अभावतो. तस्मा अयं पकतिभावविधि निरत्थकोति चे? न. अनेकन्तिकत्ता "निमित्ताभावे नेमित्तिकाभावोति मस्स ञायस्स," तथा हि सुरियापगमे तन्निमित्तस्स आयति उप्पज्जनारहस्स छायातपादिस्सेव निवत्ति होति. न पन तन्निमित्ताभावे उप्पन्नस्स सुरियकन्नग्गिनो पठविआदीनं सुक्खभावादिस्स चाति दस्सेतुं निमित्ताभावेति आदि वुत्तं. सकप्फविरहेनाति एत्थ "rÃjapuriso"ti अयं सद्दो यस्मा न राजानं दीपेति नापि पुरिसमत्तं, अपि तु राजसम्बण्धि* पुरिसविसेसं दीपेति. ततो पुब्बुत्तरानं द्विन्नम्पि पदानं सकत्थमत्तस्स दीपनतो पच्चेकं निरत्थकत्ता लिङ्गसञ्ञाय असम्भवतो विभत्तुप्पत्ति न सियाति तस्स पदस्स सङ्गतस्स नामब्यपदेसस्सातिदेसत्थं इदं वुत्तन्ति अधिप्पायो. अथ वा अवयवनिरत्थताय लिङ्गत्थे पठमाति आदिना विभत्तुप्पत्ति न सिया. लिङ्गं च निपच्चतेति इमिना च 'राज' इती 'पुरिस' इति च केवलं नामस्सेव निपातितत्ता "धातुलिङ्गेहि पराप्पच्चयाति वचनतो च धातुलिङ्गेहि परप्पच्चयन्तानं कारकवासिट्ठादीनं च लिङ्गवोहारदस्सनतो कित्तद्धितन्तानं समासस्स च पकतिनामस्सेव लिङ्गसमाननामब्यपदेसत्थमिदं तद्धितसमासकितकाति आदि सुत्तं आरद्धन्ति दट्ठब्बं. तद्धितं च समासो च कितको च = तद्धितसमासकितका. तवे च तून च आदि येसं ते यथा वुत्ता. तप्पटिक्खेपेन आतवेतूनादयो. तेसु तवेतुंतूनत्वाप्पच्चयेसु अपरभूतेसु कितका नाममिव दट्ठब्बा. एतेन तेसं तवेतूनप्पच्चयन्तानं निपातमत्तं दस्सितं होति. तब्बानीयादिकिच्चप्पच्चयन्तस्स इत्थियं vihitaÃÅÃdiitthipaccayantassa च आदिसद्देन सङ्गहितस्स खादिधातुपच्चयन्तादिस्स च नामब्यपदेसो अत्थो पयोजनं अस्साति = नामब्यपदेसत्थं. अपरेति बाहिरवेय्याकरणा. ते पन अत्थवन्तानं पदसमुदायानं नामब्यपदेसो सिया. तदा सो समासस्सेव भजति न वाक्यस्साति नियमत्थं इध समासग्गहणन्ति वदन्ति, तम्पि युत्तमेव. * "राजस्स सम्बण्धि" bahusu. [SL Page 401] [\x 401/] उपसग्गनिपातपुब्बकोति आदितो अब्ययीभावोति इधानुवत्तते नपुंसकलिङ्गोव दट्ठब्बोति नपुंसकलिङ्गं एतस्साति नपुंसकलिङ्गो एव वेदितब्बो. न चायं कारियातिदेसो. अब्ययीभावस्स हि पुब्बपदत्थप्पधानत्ता अलिङ्गत्ते सम्पत्ते सो नपुंसकलिङ्गोति नपुंसकलिङ्गत्तं विधीयते. सेसेसु न्तुवाति आदिसु विय एत्थ इवसद्दस्स अदस्सनतोति दट्टब्बं. द्वण्दतप्पुरिसानं विय तिलिङ्गत्ते सम्पत्ते नपुंसकत्तमनेन विधीयतेति वेदितब्बं. तिपञ्ञन्ति आदिसु वियाति यथा तिस्सो पञ्ञा समाहटाति अत्थे दिगुसमासं कत्वा दिगुस्सेकत्तन्ति एकत्ते नपुंसकलिङ्गत्ते च कते तिपञ्ञन्तेव रूपं होति न तिञाणन्ति. एवं अधिपञ्ञन्ति आदिसु नपुंसकलिङ्गत्ते कतेपि अधिञाणन्ति ञासे वुत्तसद्दन्तराभावप्पसंगो न होतिति दट्ठब्बं. क्वचीति क्वचि समासन्त इच्चादितो अनुवत्तते कत्थचि अमादेसनिवत्तनत्थं. अकारन्ता अब्ययीभावाति छेदो. क्वचिति अधिकारतो अम्भावो पञ्चम्या विभत्तिया न होति, ततियासत्तमिजठीनं अम्भावो पन विकप्पेन होतीति योजना. तेसं उपनगरन्ति तेसं नरगस्स समीपानं. देहीति अत्थो. निउपसग्गो अभावत्थे वत्तते. तेन अभावे वत्तमानेन सह समासं दस्सेतुं अभावेति आदि वुत्तं. दरथो किलेसपरिळाहो. यथा सरूपं अत्तनो रूपानुकूलं. रूपस्स योग्गन्ति अनुरूपं. असेसे ब्यपनिच्छा = वीच्छा. अत्तानमत्तानं पतीति गमकत्ता सकपदेन विग्गहो. अण्वद्धमासन्ति अद्धमासे अद्धमासे देवो वस्सति. अनुपुब्बीयन्ति अनुपटिपाटियं. सोतस्स उदकप्पवाहस्स अत्तानमधिकिच्चाति एत्थ अत्ताति चित्तं वुच्चति. अज्झत्तन्ति चक्खादि. मरियादाति अवधि. अभिविधि अभिब्यापनं. आपनकोटियाति जीवितपरियोसानं. "DvaïdatappurisÃdina"nti no mati. [SL Page 402] [\x 402/] आकुमारेहि यसोति अनुपसम्पन्नेहि अभिब्यापी महाकच्चायनस्स कित्तिसद्दो वत्तते. क्वचि समासन्त इच्चादितो समासस्स अन्तोति च वत्तमासे अयं विधि वुच्चति. इध वुत्तियं अब्ययीभावग्गहणनानुवत्तनं समासोपलक्खणं. तेन "चतुद्दिसं मुखनासिकं asaddha"nti आदिसु द्विगुद्वण्दबहुब्बिहीसुपि नपुंसके वत्तमानस्स सरस्स रस्सत्तं सिद्धं होति. मणिकाति उदकचाटि. अं विभत्तीनन्ति आदितो विभत्तीनं, अब्ययीभावाति चानुवत्तते. ल्रत्ति = लोपो. तब्बिपरीतत्थेन च उकारस्सेव गहितत्ता ठानासन्नताय च ओकारस्स भवनं रस्सत्तं उकारो एव भवति. ये येति वीच्छायं यथासद्दस्स अत्थदस्सनं. पदत्थानतिक्कमेति सत्तिआदिकस्स पदत्थस्स अनतिक्कमे यथासद्दस्स समासो दस्सीयति. यथाक्कमन्ति कमं अनतिक्कमित्वा करोति. याव इच्चयं निपातो अवधारणे वत्तते. तदत्थदस्सत्थनं यत्तकोपरिच्छेदोति वुत्तं. याचता यत्तको आयुपरिच्छेदो = यावतायुकं, वस्सानं अन्तो = अन्तोवस्सं, वस्सकालस्स अन्तोति अत्थो. हेट्ठापासादं पासादस्स हेट्ठा यं हेट्ठिमतलं. पुरेभत्तं भत्तकालतो पुब्बेति अत्थो. अब्ययीभावसमासो. विसेसनं पुब्बपदमस्साति = विसेसनपुब्बपदो. एसनयो सेसेसुपि. उपमीयति एतेनाति = उपमानं. तं उत्तरपदं एतस्साति = उपमानुत्तरपदो. सम्भावनादीपकं इतिसद्दसहितं पुब्बपदमस्साति = सम्भावनापुब्बपदो. अवधारियमानत्थदीपकं एवसद्दसहितं पुब्बपदमस्साति = अवधारणपुब्बपदो. न इति निपातो = ननिपातो, सो पुब्बपदमस्साति = ननिपातपुब्बपदो. कु इति निपतो पुब्बपदमस्साति = कुपुब्बपदो. पादयो उपसग्गा पुब्बपदमस्साति = पादिपुब्बपदो, उपसग्गपुब्बपदो. तत्थ तेसु: विसेसनपुब्बपदो कम्मधारयसमासो ताव पठमं दस्सीयति. तुल्याधिकरणभावो समानाधिकरणता, तस्स तुल्याधिकरणभावस्स पाकटत्थं चसद्दतसद्दानं पयुज्जनं होति. इतो परन्ति अब्ययीभावसमासतो उद्धं. "Bhavanta"nti ma¤¤Ãma [SL Page 403] [\x 403/] अत्थनामग्गहणं समासग्गहणञ्चानुवत्तते. द्विपदे तुल्याधिकरणेति भूम्मवचनं, न उपयोगवचनन्ति दस्सेतुं द्विपदे तुल्याधिकरणे सतीति वुत्तं. विसेसनविसेसितब्बभावेनाति एत्थ येन जातिगुणकिरयादिना वत्थु विसेसीयति वत्थन्तरसाधारणभावतो निवत्तीयतीति तस्स विसेसनं. यथा "खत्तियकञ्ञा नीलुप्पलं याचकजनो." आदिसद्देन दब्बनामगोत्तादि सङ्गय्हति. यथा "छद्दन्तनागराजा, भूरिदन्तनागराजा,* gotamabuddho"ti आदि. अविसिट्ठस्स च वत्थुनो व्याभिवारसिद्धियं विसेसनं सात्थकं भवतीति महन्तगुणेन पुरिसो विसेसीयति. कम्मे सतीति एत्थ कटं करोतीति आदिसु यस्मा निब्बत्तनीयादिभेदकटरूपादिके कम्मे सति तन्निब्बत्तानादिकिरयाय पहाणा दानलक्खणस्स अहितपरिवज्जनहितगहणस्स तेन कटादिना साधेतब्बस्स वा पयोजनस्स च सम्भवो होति, तस्मा कम्ममिव द्वयं धारेतीति वुत्तं. समासेन वाति विसेसनविसेसनीयभावेन एकत्थजोतकेन "महापुरिस" इति वुत्तपदसङ्खेपेनेव वुत्तो अत्थो एतेसन्नि = वुत्तत्था, तेसं. एत्थ चाति कम्मधारयसमासे. महतं महा तुल्याधिकरणे पदे, सङ्ख्यापुब्बोति वचनतो विसेसनस्स पुब्बनिपातो सिद्धो होति. द्विपदेति आदितो कम्मधारयो सङ्ख्यापुब्बोति आदितो दिगूति चानुवत्तते. अत्वत्थसञ्ञायाति अत्थमनुगताय सञ्ञाय. गुणमतिवत्तोति विसेसनभावेन गुणभूतं पुब्बपदत्थं अतिवत्तो अतिक्कन्तो. विसेसितब्बे उत्तरपदत्थे वत्तन्ति. अभिधेय्यस्स विय वचनं अस्साति = अभिधेय्यवचनो. अभिधेय्यस्सेकत्तबहुत्तानुरूपं एकवचनं बहुवचनं च होतीति अत्थो. परस्स उत्तरपदस्स लिङ्गं विय लिङ्गमस्साति = परलिङ्गो. समुदायस्स सादेसो. ससद्दादेसो. पुण्णो मन्तानिपुत्तोति आदिसु अनभिधानतो समासो न होति. केवलं अनुप्पयोगेन पुब्बपदत्थनियमो होति. लोपन्ती वत्ततेति सेसतो लोपं गसीपीति इतो लोपन्ति अनुवत्तते. * "भूरिदत्तनागराजाति-बहुसु "SamudÃyo"ti बहुसु. "SamudÃye"ti वा पाठो. [SL Page 404] [\x 404/] Pumassa a = puma iti कत्वा पुमसद्दन्तस्स अकारस्स लोपो. अन्तापेक्खायं छट्ठि. लिङ्गादिसूति विसेसनं. "Itthipumanapuæsaka"nti आदिसु अतिप्पसङ्गनिवत्तनत्थं समासेसूति बहुवचनं. "PumbhÃvo"ti आदि समासबहुत्तदस्सनत्थं. महतं महा इच्चादितो तुल्याधिकरणे पदेति वत्तते. कम्मधारयो इति सञ्ञा एतस्साति = कम्मधारयसञ्ञो. तस्मिं = कम्मधारयसञ्ञो. एत्थ सञ्ञागहणं सुबोधत्थं. भासितो पुब्बे पुमा एतेनाति = भासितपुमा, दुतिया च सा भिक्खाचाति = दुतियभिक्खा. एवं दुतियाविभत्ति. एत्थ पुब्बपदस्स सञ्ञासद्दता पुम्भावातिदेसो न होति. नागी च सा माणविका चाति = नागमाणविका. पुब्बपदेस्वायन्ति यदि हि ञासे वुत्तनयेन उत्तरपदस्सापि पुम्भावातिदेसो सिया, तदा खत्तियकुमारीति आदिसु "खत्तियकुमारो, कुमारसमणो, taruïabrÃhmaïo"ti एवं अनिट्ठरूसप्पसङ्गो सिया. तस्मा पुब्बपदस्सेवायं पुम्हावातिदेसोति वेदितब्बं. इत्थियमिच्चेव अनुवत्तते. तं किमत्थन्ति अधिप्पायो. कुमारी एव रतनन्ति आदिसु समानाधिकरणस्स पुब्बपदस्स भासितपुमत्ते सतिपि पुम्भावातिदेसो न होति. उत्तरपदस्स इत्थिवाचकत्ताभावतो गंगा, नदीति आदीसु पन पुब्बपदस्स निच्चमित्थिलिङ्गवाचकत्ता पुम्भावातिदेसो न होति. तण्हा एव नदी = तण्हानदी, पठवि एव धातु = पठवीधातु. सञ्ञासद्दत्ताति जातिगुणकिरयावचत्थादिसद्दा हि वत्थूनं विसेसनभावेन परिवत्तन्ति. न तु नण्दा चण्दाति आदिका सञ्ञासद्दाति नियमलिङ्गत्ता तेसं पुम्भावातिदेसो न होति. तथा "पठमा विभत्ति वत्तमानाविभत्ती" आदिसुपि. पुरत्थं भवो = पुरत्थिमो. पुरत्थिमकायो पुब्बकायो, पच्छा जातो = पच्छिमो. नाभितो उद्धं उपरिमकायो, नवो च सो आवासो चाति = नवावासो, कतरो च सो निकायो चाति = कतरनिकायो, निकायोति रासि. हेतु च सो पच्चयो चाति हेतुपच्चयो. एवं "ÃrammaïapaccayÃ"disupi. बहुलीकतन्ति एत्थ अभूततब्भावे सम्पज्जमाने कत्तरि करधातुयोगे ईप्पच्चयो. नव परिमाणं एतस्साति = नवकं, जीवितप्पधानं नवकं = जीवितनचकन्ति एत्थ "सानसाटिका" दिसु विय मज्झपदलोपो. तदनुपरोधेनाति वचनतो जिनवचनानुपरोधेनाति वुत्तं. वत्थु च तं विसेसो चाति = वत्थुविसेसो. एवं dhammaviseso. [SL Page 405] [\x 405/] विपरियासवसेन सिनिद्धुण्हो. मासो मुग्गसदिसो अपरन्तविसेनो कतं च तं अप्पावसिट्ठताय अकतं चाति = कताकतं, चित्तकम्मादि. छिद्दं च तं अच्छिद्दं चाति = छिद्दा-वछिद्दं. उच्चं च तं नीचट्ठेन अवचं चाति = उच्चावचं-किच्चं. सित्तं च तं उदकेन सम्मट्ठं चाति = सित्तसम्मट्ठं ठानं. गतं व तं पच्चागतं चाति = गतपच्चागतं. अभिधानानुरोधतोति पयोगानुकूलतो, उसभसङ्खातवसभसदिसत्ता वसभो, पुमा च सो गवो चाति = पुङ्गवो. महामोहतमोनद्धे लोके सद्धम्मपज्जोतकरणेन आदिच्चसदिसतो बुद्धो च सो आदिच्चो चाति = बुद्धादिच्चो. वित्थतट्ठेन गम्भीरट्ठेन च दुरुत्तरणतो सागरसदिसत्ता विनयो च सो सागरो चाति = विनयसागरो. पुण्डरीकं सेतपदुमं. पदुममिव मुखं = मुखपदुमं. खुद्दकवग्गुलीनं विय धम्मोति उप्पन्ना सञ्ञा = धम्मसञ्ञा धम्मोति सङ्खातो कथितो = धम्मसङ्खातो, पाणोति सञ्ञा = पाणसञ्ञा, सा अस्स अत्थीति = पाणसञ्ञी, तस्स भावो = पाणसञ्ञिता. धम्मबुद्धिति आदिसु वुत्तट्ठानमप्पयोगोति इतिसद्दस्स निवत्ति. असुभन्ति सञ्ञा = असुभसञ्ञा. खण्धेसु अनिच्चन्ति सञ्ञा = अनिच्चसञ्ञा. एवं अनत्तसञ्ञा सरीरे चतुधातुववत्थानवसेन धातूति उप्पन्ना सञ्ञा = धातुसञ्ञा, धातुमत्तासु इत्थीसु धीताति उप्पन्ना सञ्ञा = धीतुसञ्ञा. अनत्तनि खण्धपञ्चके अत्ताति विपल्लासवसेन उप्पन्ना सञ्ञा = अत्तसञ्ञा. कम्मफलसद्दहमानलक्खणा अवेच्चप्पसादसङ्खाता च सद्धायेव धनं = सद्धाधनं, पसादचक्खु एव अत्तनो मण्दतिक्खवसेन दस्सनविञ्ञाणस्स मण्दतिक्खभावकरणेन आधिपच्चट्ठेन इण्द्रियं चाति = चक्खुण्द्रियं. न तु अत्तजीवादि. एवं सोतिण्द्रियादीसुपि. पसादचक्खु एव अत्तभावाभावतो अरूपधम्मानं जातिदेसट्ठेन आकरत्ता आयतनन्ति = चक्खायतनं. न तु अत्तजीवादि. एवं सोतायतनादीसुपि. पसादचक्खु एव सलक्खणधारणतो निजिजीवनिस्सत्तट्ठेन धातूति चक्खुधातु, एवं सोताधातादयो. चक्खुविञ्ञाणवीथिया पवत्तिमुखत्ता चक्खुद्वारं. एवं सोतद्वारादीनिपि नीलादिवण्णसङ्खातरूपमेव दस्सनकिरयाय विञ्ञाणस्स आरम्मणं, तन्निस्सियभूतण्ठानन्नि = रूपारम्मणं. सब्बस्सेवाति तस्स समुदायस्सेव अत्तं होति, न तु तदेकदेसस्स. यदनुपपन्नाति एत्थ अकारस्स dassanato [SL Page 406] [\x 406/] इतरथा सुत्तारम्भस्स निरत्थकभावापत्तितो. समुदाये पवत्तो सद्दो अवयवेपि दिस्सति. यथा समुद्दो दिट्ठोति आदिसु वियाति दस्सेतुं तप्पुरिसेकदेसत्ताति वुत्तं. ननु च 'न' इति निपातेन कथं समासो युज्जेय्य? यस्मा यतो, विज्जमानस्स वत्थुनो, देसादिनियमं, देसकालआकारनियमं, विना, तं ठपेत्वा, निसेधो न युत्तोव. तथापि इध चोरो नत्थि इदानि चोरो नत्थि नायं चोरोति वा एवं देसकालाकारनियमेनेव सतो पटिसेधो युज्जेय्य, नापि असतो अविज्जमानस्स ननविसाणादीनं निसेधो युत्तो, अफलत्ता. तस्मा देसकालादिभेदानवच्छीन्नट्ठेन ब्राह्मणसद्देन सह ब्राह्मणत्थे अवत्तमानेन वा तेन सह अब्राह्मणोति कथं समासो सियाति चोदनं दस्सेतुं न निसेधोति आदि वुत्तं. निसेधत्थानुवादेनाति देसादिनियमेनेव निसेधस्स निसेधतब्बस्स अत्थस्स अनुवादेन. सदिसतोपि ओसारितत्थस्स अनुभासनेन, खण्धसन्तानविनिम्मुत्तस्स पराभिमतकत्तुनो विय कत्थचि जीवसरीरे पटिसेधविधानं इध सतिण्द्रियं विञ्ञाणब्यतिरित्तो कत्ता उपलब्भतीति पटिसेधनं मिच्छागाहं गहेत्वा ठितस्स परवादिनो मिच्छागाहभावस्स ञापनत्थं युज्जतेव यथा चीवरादिधारणेन भिक्खुसदिसाकारेन चरन्तं दुस्सीलपुग्गलं अजानित्वा अयं भिक्खूति मिच्छागाहं गण्हन्तमुद्दिस्स नायं भिक्खूति निसेधेतब्बस्स पच्छानुभासनेन पटिधेनं परस्स विपरियासग्गाहनिवत्तनत्थं युज्जति. एवं ब्राह्मणसदिसं ब्राह्मणन्ति वदति सति नायं ब्राह्मणोति निसेदो युज्जतेवाति परिहारो. निसेधतब्बमेव चापसज्जापेत्वा सदिसत्तानपेक्खणेन पटिसेदो = पसज्जपटिसेधो. यथ: असद्धभोजी परितुलिकमत्थमुग्गय्ह उत्तरपदत्थस्स * असनं खेपो निवत्तनं परियादासो. असूरियम्पस्साति सुरियं न पस्सतीति असुरियम्पस्साति एत्थ हि दस्सनकिरयापटिसेधस्सेव पधानत्ता पसज्जपटिसेधोव अत्थो परियादासित्वाति ब्राह्मणत्थं निवत्तेत्वा, उत्तरपदत्थनिवत्तनेन हि तंसदिसादिअत्थस्स विधानं परियुदासो नाम. वत्थुनत्थिताति वत्थुनो अभावो. असद्धभोजीति आदीसु विय किरयापटिसेधो. अञ्ञत्र वुत्तति निवत्तेतब्बवत्थुतो "Sa¤¤ÃosÃritatthassÃ"ti कत्थचि. * "दस्सनं asana"nti katthaci. [SL Page 407] [\x 407/] अञ्ञत्र तंसदिसे वत्थुम्हि विधानस्स पदस्स. वुत्ति पवत्तनं, अत्थन्तरविधानं. परियुदासस्स लक्खणं नाम. तस्मा परियुदासपक्खे "abrÃhmaïo"ti समासो सिज्झतीति न कोचि दोसो. ननु इति चोदेतुकामताय परस्स अभिमुखीकरणे निपातो. एवं सन्तेपीति पुब्बपदभूतस्स तस्स उत्तरपदत्थं परियुदासित्वा तंसदिसादिवाचकत्तेन अत्थन्तरविधाने सति "abrÃhmaïo"ti एवमादिस्स तप्पुरिसत्ता तस्स उत्तरपदत्थप्पधानता कथं सम्भवेय्याति चोदना. नायं दोसो. केवलाति न इति निपातन असहिता. ब्राह्मणगहपतिमनुस्सादिसद्दा, ब्राह्मणादिअत्थानं एव वाचकत्तेन पाकटा पसिद्धिं गता, केवलो भूसद्दो विय भवनत्थे. न इति निपातयोगे पन सति ते ब्राह्मणादयो सद्दा सदिसादिअत्थस्सापि वाचका होन्ति. अनु अभि आदि उपसग्गयोगे भूधातु विय अनुभवनादिअत्थन्तरेति दस्सेतुं यदा ते पनादि वुत्तं. उत्तरपदत्थजोतकोयेवाति इमिना तुल्याधिकरणता चेत्थ दस्सिताति दट्ठब्बं. अमनुस्सोति मनुस्ससण्ठानो यक्खादि. तथा अस्समणो न ब्याकताति एत्थ ब्याकता नाम कुसलाकुसलभावेन कथिता. ततो परं च न ब्याकताति कत्वा विपाकादयो. DvÃdasaakusalacittuppÃdà सङ्किलिट्ठा अकुसला. ततो अपरे असङ्किलिट्ठा नाम. सब्बे लोकिया धम्मा परियापन्ना परिच्छिन्ना लोके अन्तोगधा ततो अञ्ञे अपरियपन्ना. अलोभोति लोभपटिपक्खो धम्मो. अकत्वाति किरया निसेधमत्तको पसज्जपटिसेधसङ्खातो अभावो वुत्तो. अत्तन्नस्स तप्पुरिसेति इतो नस्स तप्पुरिसेति च वत्तते. न अस्सो गद्रभो अनस्साभिधेय्यो. निच्चसमासत्ताति पादिपुब्बपदस्सेव कुपुब्बपदस्सापि तप्पुरिसस्स निच्चसमासत्ता अञ्ञपदेन विग्गहो. अत्तन्नस्स तप्पुरिसेति च सरे अनिति इतो सरेति च वत्तमाने कुच्छितं असनं = कदसनं, कुच्छिता दारा = कूदारा, कुच्छिता दिट्ठि = कुदिट्ठि. पावचनन्ति एत्थ क्वचादिमज्झुत्तरादिना दीघो. पधानन्नी उक्कट्ठं, मुनिवचनं. अयुत्तत्थत्ताति एत्थ न "TulyÃdhikaraïatÃnacetthÃ"ti sabbattha dissati. [SL Page 408] [\x 408/] पुनगेय्याति अपुनगेय्या. न सद्धं भुञ्जतीति अस्सद्धभोजीति आदिसु नस्स ब्यवहितेन अञ्ञसापेक्खेन किरयापदेन सम्बण्धतो पुन सद्धादिउत्तरपदेहि सम्बण्धभावेन अयुत्तत्थभावतो अञ्ञमञ्ञसम्बण्धत्ताभावतो योगविभागं विना अञ्ञेन सुत्तेन समासो न सिज्झतिति अधिप्पायो. "योगविभागतो iÂÂhappasiddhÅ"ti न चातिसप्पङ्गो. दिट्ठो पुब्बं पुरिसो तथागतन्ति कत्तरि दिट्ठो, दिट्ठपुब्बोति आदिसुपि कम्मधारयादिलक्खणभावा योगविभागेन समासो. दिट्ठपुब्बा देवाति आदि कम्मनि, गता पुब्बं तेनाति गतपुब्बा, दिसा. पहरणं.पहारो. कम्मधारयसमासो. सङ्ख्या पुब्बे अस्साति = सङ्ख्यापुब्बो. दिगुसदिसत्ताति यथा अयं दिगुसद्दो सङ्ख्यापुब्बो कम्मधारयो एकत्थयोगी च तथा अयं समासो तंसदिसताय दिगूति वुत्तो. द्वीहि अवगच्छीयित्वा वा = दिगु. दिगूति एत्थ सरो रस्सो नपुंसकेति गोसद्दस्सोकारस्स रस्सत्तमुकारो इतरपक्खे पारादिगमिम्हा रूति गमितो रूप्पच्चये इमिना निपातनेन रस्सत्ते च कते रूपं. सो नपुंसकलिङ्गोति इतो नपुंसकलिङ्गोति च वत्तते. समाहारदिगुस्साति एत्थ समुदायप्पधानो समाहारदिगु नाम. अवयवप्पधानो असमाहारो दिगु. YathÃ"catuddisÃ." अञ्ञत्र पना ति असमाहारदिगुम्हि, चत्तारि सच्चानि = चतुसच्चं, सत्त अङ्गानीति सत्तङ्गं समासस्स अन्ते ठिता समासन्तगता, तेसं. राजादिगणस्स आकतिगणत्ता द्विरत्तादीसुपि अप्पच्चयो. तेन अप्पच्चयविधानेन पञ्चगवन्ति आदि च सिज्झति. कदिम्हा चाति एत्थ कप्पच्चयानुवत्तनञ्च उजुकमेव सिज्झतीति अधिप्पायो. गण्धन्तस्सित्तं महावुत्तिनाव सिज्झति. दिगुसमासो. भवतोति दुतियादिसमासस्स सम्भवतो सो छब्बिधो पठमातप्पुरिसो कम्मधारयोच, तुल्याधिकरणत्ता. तत्थाति तस्मिं छब्बिधे, दुतियाय सम्बण्धि तप्पुरिसो समासो = दुतिया तप्पुरिसो. दुतियन्तं पन गतादिसकम्मककीतकन्तेहि परपदेहि सह समस्सतेति दस्सेतुं गताति आदि वुत्तं. [SL Page 409] [\x 409/] Tappurisoti ubhe तप्पुरिसाति इतो तप्पुरिसोति वत्तमाने: अं आदि येसं ते = अमादयोति अविसेसेन वुत्तेपि नामानं समासोति अधिकारतो नामेहीतिपि सिद्धं. उत्तरपदत्थसङ्खातस्स अभिधेय्यस्स वचनं लिङ्गं च अस्साति अभिधेय्यवचनलिङ्गो. सब्बरत्तिसोभनोति आदीसु अच्चन्तसंयोगे दुतिया. पच्चयविधाने उपोच्चारितं पदमुपदं. उपदस्स सम्बण्धिसमासो = उपपदसमासो. कुम्भं करोतीति आदिसु वुत्तियेच वाक्यं नत्थि. तेन करोतीति आदि किरयापदेनेव विग्गहो. तेनेव कम्मकारोति आदीसु विभत्तुप्पत्तितो पुरेतरमेव कारादिसद्देन अमादयोति आदिना समासो. "पुब्बापरानं अत्थुपलद्धियं पदन्ति परसमञ्ञाय कारादिसद्दस्स पदवोहारो. इतरथा कम्मं करोतीतिपि वाक्यप्पयोगप्पसंङ्गो सीया, ततो असमासत्ता नामब्यपदेसे स्यादुप्पत्ति. धम्मधरोति अप्पच्चयन्तत्ता न वुद्धि. तवन्तु च mÃnaantappaccayà च ते आदयो येसं ताचीत्वात्वानतुंतूनआदीनं ते तथा वुत्ता, ते कित्सञ्ञा पच्चया अन्ता एतेसन्ति तवन्तुमानन्तादिकितन्ता. तेहि सह वाक्यमेव, न समासो. अनभीधानतोति ओदनं भुत्तवाति अभिधानस्स *गमकप्पयोगस्साभावतो. धम्मं सुणमानोति आदीसु निसीदतीति आदिना च, कटं करानो कातुं वा गमिस्सामीति आदिना, सापेक्खताय च न भवति. तदनुपरोधेनाति परिभासतो अभिधानलक्खणा हि तद्धितसमासकितकाति सिद्धं. दुतियातप्पुरिसो. ततियन्तं पन कितन्तेन पुब्बसदिसादिना च किच्चप्पच्चयन्तादीहि समस्यतेति दस्सेतुं ततियाति आदि वुत्तं. बुद्धेन भासितोति आदीसु कम्मनि तप्पच्चययोगतो कत्तरि ततिया इस्सरेन रट्ठसामिना कतं = इस्सरकतं. सयं अत्तना कतन्ति = सयं कतं. इच्छाय पकतो* उपद्दुतो कायवचीसंवरादिलक्खणेन सीलेन गुणेन सम्पन्नो समन्नागतो परिपुण्णो = सीलसम्पन्नो, सहत्थेयं ततिया. "सुखेन sahagata"nti आदी सहयोगे ततिया. पियेहि विप्पयोगो = पियविप्पयोगो. जातिया अण्धोति आदीसु विसेसने च ततिया. "गमकप्पच्चययोगस्सा bhÃvato"ti-bahusu. * "Apakato"tipi katthaci. [SL Page 410] [\x 410/] Catuvaggena भिक्खुसंघेन करणीयं कातब्बं कम्मं = चतुवग्गकरणीयं, अनीयादिकिच्चप्पच्चयन्तेहि योगेपि कत्तरि ततिया क्वचि तवन्तुतब्बप्पच्चयेहि योगो अनभिधानतो वाक्यमेव न वुत्तीति अधिप्पायो. मातरा सदिसो = मातुसदिसो. एकेन ऊना वीसति सीलेन विकलोति ऊनत्थयोगदस्सनं. वाचाय सखिलो, मुदुकोति अत्थो, सत्थारा सदिसो, सत्थु कप्पोति एत्थ सदिसत्थावाचको कप्पसद्दो. गुळोदनोति आदीसु समासेनेव संसट्ठादिभावस्स वुत्तत्ता वुत्तट्ठानमप्पयोगोति संसट्ठादिसद्दस्स निवत्ति. ततियातप्पुरिसो. चतुत्थीति चतुत्थन्तं पुब्बपदं, तदत्थेन अत्थसद्देन हितेन देय्यसद्दादिना च समस्सतेति अत्थो. तस्स इदं = तदत्थं, तस्मिं-तदत्थे. दुस्सं वत्थं, मूल्यन्ति मूलं, अत्तना इच्छितं दिसं गच्छतीति = गमिको, पासाददब्बन्ति पासादत्थं दब्बं अत्थसद्देन नीच्चसमासत्ता अत्थायाति अञ्ञपदविग्गहो, सब्बलिङ्गता च. संवरत्थायाति कायवचीद्वारविदहनत्थायाति अत्थो. समाधिस्स अत्थाय = समाधत्थाय, निब्बिदाति बलव vipassanäÃïaæ, विरागो मग्गञाणं, विमुत्ती अरहत्तफलं, विमुत्तिया अत्थायाति = विमुत्तत्थाय, "सङ्घस्स दातब्बं, सङ्घस्स दातुं, सङ्घस्स दत्वा, सङ्घस्स dadanto"ti आदीसु अनभिधानतो सापेक्खताय च समासो न होति. चतुत्थितप्पुरिसो. पञ्चमीति पञ्चम्यन्तं, अपगमनत्थ-भयत्थ-विरतिअत्थ-मोचनत्थादीहि उत्तरपदेहि समस्यतेति अत्थो. पलापेहि अपगतो = पलापापगतो, पिण्डपाततो पटिक्कन्तो = पिण्डपातपटिक्कन्तो, आपत्तीतो वुट्ठानं = आपत्ति-वुट्ठानं, उक्कट्ठतो उक्कट्ठं = उक्कट्ठुक्कट्ठं, ओमकतो हीनतो ओमकं = ओमकोमकं. पञ्चमीतप्पुरिसो. तुप्पच्चयन्तेहि पूरणप्पच्चयन्तेहि च योगे निद्धारणादियोगे च छट्ठिसमासो न होतीति दस्सेतुं क्वचिवाक्यमेवाति आदि वुत्तं. असम्बण्धे "भटो राजपुरिसो devadattassÃ"ti समोसो न भवति, सापेक्खताय "कोसल "पासाददब्बन्ति पासाददब्बत्थं दानं" iti sabbapotthakesu. [SL Page 411] [\x 411/] RÃjaputto"ti na bhavati. सम्बण्धिसद्दानं सापेक्खत्ते सतिपि समासो वाक्यत्थस्स गमकत्ता बोधकत्ता, यथा: देवदत्तस्स गरुनो कुलं = गरुकुलं. एवं देवदत्तस्स "भगिनी पुत्तो." तस्स "pÃdamÆlesÆ"ti आदि. छठितप्पुरिसो. रूपे रूपारम्मणे विसये उप्पन्ना सञ्ञा = रूपसञ्ञा, एवं सेसेसूपि. कूपे मण्डुको = कूपमण्डूको. मनचरोति आदीनं उपपदसमासत्ता अञ्ञपदेनेव विग्गहोति कत्वा इध वुत्तियेवाति वुत्तं. सिरस्मिं रुहतीति = सिरोरुहं. सत्तमीतप्पुरिसो. जीविकं पत्तो = पत्तजीविको. अमादयो परपदेहीति समासे कते पुब्बपदपरनिपातो. क्वचादिसुत्तेन रस्सत्तंच विसेसो. एवं अतिआदयो अतिक्कन्तादिअत्थे दुतियाय. अक्खन्ति इण्द्रियं. पतिउपसग्गो इध पतिगतत्थे वत्ततीति दस्सेतुं पतिगतन्ति आदि वुत्तं. पच्चक्खविसयत्ता पच्चक्खोति अत्तभावो सरीरं वुच्चति. अमादयो अवकुट्ठादिअत्थे ततियाय, परियादयो गिलानादिअत्थे चतुत्थिया, निरादयो निक्खन्तादिअत्थे पञ्चमिया. अय्यको वुच्चति पितामहो, तस्स पिता पय्यको. उपरिहेट्ठादयो छट्ठिया. अमादिपरतप्पुरिसो. पभंकरादीसु सब्बतो ण्वुत्वावी वाति अप्पच्चये कते समासो सहसा कतन्नि एत्थ मनोगणादितो स्मिन्नानमिआ इति नावचनस्स आकारादेसो. स सरे वागमोति सागमो. गवम्पतित्थेरोति एत्थ ततो नमम्पतिम्भालुत्ते च समासेति नंवचनस्स अमादेसे अवादेसे अलुत्तसमासे सब्बत्थ पुब्बपदविभत्तिया अलोपो होतीति इदमेव सुत्तं ञापकन्ति दट्ठब्बं. तदनुपरोधेनाति परिभासतोवा. मनसिकारोति मनस्मिं किरया. पुब्बेनिवासोति पुरिमजातियं निवुत्थक्खण्धा. अन्तेवासीति आचरियस्स समीपे वसनसीलो सिस्सो. जनेसुतोति जने पाकटो, उरसिलोमोति उरस्मिं उट्ठितो लोमो, एवं कण्ढेकालो इच्चादि. अलोपतप्पुरिसो. तप्पुरिससमासो. [SL Page 412] [\x 412/] Dve पदानि अस्साति = द्विपदो. सो दुविधो समानाधिकरणो भन्नाधिकरणो चाति तीनि पदानि अस्साति = तिपदो. न इति निपातो पुब्बपदमस्साति = ननिपातपुब्बपदो. सहसद्दोपि निपातोयेव, उपमानं पुब्बपदमस्साति = उपमानपुब्बपदो. सङ्ख्याउभयं पदमस्साति = संख्योभयपदो, वासद्दत्थो संख्यापुब्बपदोपि होति. द्विन्नं दिसानं अन्तरालं कोणं दिसन्तरालं, तं अत्थो अस्साति = दिसन्तरालत्थो. अञ्ञमञ्ञपच्चनीककिरयाय करणं व्यतीहारो, सो लक्खणं निमित्तं अस्साति = व्यतीहारलम्भणो, युद्धकिरया. अञ्ञानि च तानि पदानि चाति = अञ्ञापदानि, तेसं यं येन, यस्स, यस्मा, यस्स, यस्मिन्ति दुतियादिविभत्त्यन्तानं अत्था = अञ्ञपदत्था, तेसु बहुब्बीहिसदिसत्ताति सञ्ञाकरणफलदस्सनं, यथा बहुब्बीहिसद्दो पुब्बुत्तरूभयपदत्थं वज्जेत्वा तदुभयविसेसितं अञ्ञपदत्थं दीपेति, तथा अयं समासोपि तंसदिसत्ता तब्बोहारेन वुत्तोति अधिप्पायो. तस्स अञ्ञपदत्थस्स गुणेन अवयवभूतेन तदभिन्नविसेसनेन सद्धिं विञ्ञापको तग्गुणसंविञ्ञाणो. यथा लम्बा कण्णा एतस्साति = लम्बकण्णो, सोभनं सीलं एतस्साति = सुसीलो, बहूनि धनानि अस्साति = बहुधनो, पुरिसो. एत्थ पन भिन्नविसेसनत्ता तग्गुणस्स धनस्स आनयनं न होति. एत्थ धनं ठपेत्वा पुरिसमत्तस्सेव आनयनं होति, समासेन च दुतियत्थस्स वुत्तत्ता सङ्घारामसद्दा दुतिया न होतीति अयं सङ्घारामोति पठमायेव विसयो. अभिधेय्यस्सेव लिङ्गवचनं एतस्साति = अभिधेय्यलिङ्गवचनो. अद्धिका, पण्डिका. दिट्ठो सच्छिकतो चतुसच्चसङ्खातो धम्मो अनेनाति = दिट्ठधम्मो, अरियपुग्गलो. द्विहत्थं परिमाणमस्साति = द्विहत्था, पटो, पुब्बेनिवासानुस्सति-दिब्बचक्खु = आसवक्खय-ञाणसङ्खाता तिस्सो विज्जा एतस्साति = तेविज्जो, एत्थ च क्वचादिमज्झुत्तरादिना उत्तरपदस्स रस्सत्तं. चत्तारि पदानि एतस्साति = चतुप्पदो, मिगो. मंसदिब्बपञ्ञाचक्खुबुद्धचक्खुसमन्तचक्खुवसेन पञ्च चक्खूनि अस्स भगवतोति = पञ्चचक्खु. सुत्तगेय्यादिवसेन नव अङ्गानि अस्साति = नवङ्गं. हानाठानकम्मविपाकञाणादिवसेन दसबलानि अस्साति = दसबलो. मासो जातो अससाति मासजातो. पुब्बे भासितो पुमा एतेनाति भासितपुमा. आदि च मज्झञ्च उत्तरञ्च = आदिमज्झुत्तरानि, तेसं. दीघो च रस्सो च = दीघरस्सा. [SL Page 413] [\x 413/] दीघत्तन्ति "पाकटं, अनूपघातं, मधुवा मञ्ञती bÃlo"ti आदिसु आदिमज्झुत्तरानं दीघत्तं, "अज्जवं, इत्थिरूपं, बहुनदिकं, saccavÃcatÃ"ti आदिसु मज्झुत्तरानं रस्सत्तं कप्पच्चयतप्पच्चयादीसु परेसु चाति अत्थो. खमा एवा धनं अस्साति = खमाधनो. एत्थ उत्तरपदस्स अनित्थिवाचकत्ता पुब्बपदस्स समानाधिकरणतो भासितपुम्भावातिदेसो न होति. सद्धाधुरा (पुब्बङ्गमा) एतस्साति = सद्धाधुरोति एवमादिसु सतिपि उत्तरपदे इत्थिवाचके सद्धापञ्ञादीनं पुब्बे भासितपुमत्तभावा पुम्भावातिदेसो न होति. समणीसु भत्ति अस्साति = समणीभत्तिको. अयन्ति इत्थियंभासितपुमाति आदिना वुच्चमानो पुम्भावातिदेसो. पुब्बपदस्सेव होति, न उत्तरपदस्साति समणीभत्तिकोति आदिसु तुल्याधिकरणस्स उत्तरपदस्साभावा पुब्बपदस्स पुम्भावातिदेसो न होति. बहू दासियो एतस्साति = बहुदासिकोति कप्पच्चये रस्सत्तं. यदि हि उत्तरपदस्सापि पुम्भावातिदेसो विहितो सिया. तदा "बहुदासको, बहुकुमारकं, बहुकदलकं, bahukukkuÂaka"nti एवमादिरूपं भवेय्य, न "बहुदासिको, बहुकुमारिकं, बहुकदलिकं, bahukukkuÂika"nti आदि सिज्झेय्य. तथा च न सियाति पयोगा सिज्झनतो अनिट्ठप्पसङ्गतो च, उत्तरपदस्स पुम्भावातिदेसे सुत्तोपदेसस्स निरत्थकता च सियाति पुब्बस्सेवायं पुम्भावातिदेसोति निट्ठमेत्थ गन्तब्बं. "धनुम्हा-Ã-च" इति पदच्छेदो. क्वचि समासन्तगताति एत्थानुवत्तते. सहस्सत्थामं धनु अस्साति = सहस्सथामधनु, पुरिसो. निच्चत्थन्ति क्वचि समासन्तगता इच्चादिना सिद्धेपि कप्पच्चये नदिम्हा चाति पुनवचनं निच्चं कप्पच्चयविधानत्थन्ति अधिप्पायो. नदी च परसमञ्ञा "*यूत्थ्यख्या नदी" ति ईकारूकारानं इत्थिवाचकानं नदी परसमञ्ञा, बहुनदिकोति एत्थ नदीसद्दस्स इत्थियं नियतत्ता पुब्बे भासितपुमत्ताभावतो अतीततप्पच्चयन्तेन भासितसद्देन भासितो पूमा एतेनाति = भासितपुमाति समासावयवपदस्सेव वुत्तत्ता च इदानिपि अञ्ञपदत्थवुत्तिनो बहुब्बीहिस्स अब्ययीभावतप्पुरिसानि विय पदसमुदायत्थस्सापि अवाचकत्ता कुतोचिपितस्स नदीजङ्घादिभेदस्स उत्तरपदस्स भासितपुमत्तासम्भवतो पुम्भावातिदेसाभावा कप्पच्चये परे क्वचादिमज्झुत्तरादिना रस्सत्तमेवेत्थ होतिति निट्ठमेत्थ गन्तब्बं. एतेन * "यूस्त्र्याख्य् नौअदी" (पाणिनीये-1, 4, 3) [SL Page 414] [\x 414/] ञासे यं वुत्तं उत्तरपदस्स पुम्भावातिदेसकरणं, तं पटिक्खित्तन्ति वेदितब्बं. बहू नारियो एतस्साति बहुनारिको. बहुकत्तुकोति आदिसु कितकतुप्पच्चयन्तत्ता. नदिम्भा चाति एत्थ चसद्देन निच्चं कप्पच्चयो. उभतो कम्मतो समुट्ठितं ब्यञ्जनं लिङ्गं अस्साति = उभतोब्यञ्जनको. अधिमुत्तीति निन्नता. धम्मेन ञायेन अधिगता भोगा येहि होन्ति ते = धम्माधिगतभोगा. उपमानबहुब्बीभिम्हि उपमानत्थस्स समासेनेव वुत्तत्ता उपमासद्दस्स उप्पयोगो. तप्पुरिसग्गहणमुपलक्खणन्ति समासोपलक्खणं. तेन नस्स सरे अन् होति समासेति अत्थो. योगविभागेनाति योगस्स सुत्तस्स विभागेन, विधाकरणेन. "योगविभागेन iÂÂhappasiddhi"ti ञायेन बहुब्बीहिम्हि चेतं नस्स अत्तं भवतिति दट्ठब्बं. संवासोति सभवासो. पठमाविभत्त्यत्थबहुब्बिहिभेदं दस्सेतुं पठमायत्थेति आदि वुत्तं. सह किलेसेहि यो वत्तति सो = सकिलेसो. एत्थ योति वुत्तो पठमाविभत्त्यत्थो नाम. उपमीयति उपनेत्वा परिच्छिज्जीयति एतेनाति = उपमानं, समानाकारं वत्थु. यथा: गो विय गवयोति. कायो च ब्यामो च कायब्यामा. एत्थ ब्यामोति हत्थद्वयायामो, पण्णासहत्थयोजनादिवसेन यो उब्बेधवित्थारतो खण्धेन साखाहि च समप्पमाणो निग्रोधो सो इम महापुरिसलक्खणस्स उपमानभावेन वुत्तो. अयं पठमत्थे उपमानपुब्बपदो. महानिरुत्तियं अञ्ञपदत्थवसेन दस्सितत्ता इधापि अञ्ञपदत्थेयेव वुत्तो. भूतोति जातो. विस्सट्ठविञ्ञेय्यमञ्जुसवणीयबिण्दुअविसारीगम्भीरनिन्नादिताति अट्ठङ्गसमन्नागतो. तुल्याधिकरणत्ताभावाति पुब्बदक्खिणसद्दत्थानं भिन्नत्थत्ताति अत्थो. केसाकेसीति एत्थ इदन्ति वुत्तं युद्धं अञ्ञपदत्थो नाम. बहुब्बीहिसमासो. द्वण्दो च सो समासो चाति = द्वण्दसमासो. इतरेन इतरेन योगो = इतरेतरयोगो, अवयवप्पधानो, [SL Page 415] [\x 415/] समुदायप्पधानो समाहारो, इतरेतरयोगो च समाहारो च अत्था येसं ते = इतरेतरयोगसमाहारत्था. तेसं भेदेन. समुच्चयो समासोति अत्थो वुत्तो. तथापि अत्थे असम्भवा तदत्थसद्देयेव भवति. यथा "aggissinÅ"ti. तस्मा नामानमेव समुच्चयो समासो होति सो च द्वण्दसञ्ञो होतीति अत्थो वेदितब्बो. नामानं समासोति अधिकारेपि पुन "नामानं samuccayo"ti नामग्गहणकरणं बहूनम्पि समाससम्भवदस्सनत्थं. नानानामानमेवाति अवधारणं किरयानिवत्तनत्थं. समुच्चयनमत्तं केवलसमुच्चयो, तत्थ "चीवरं piï¬apÃta"nti आदीनम्पि दुतियन्तानं "adÃsÅ"ti किरयापेक्खतो समासो न होति. अण्वाचयो नाम यत्र किञ्चि कम्मं एकेन वाक्येन विधाय पुनपि वाक्यन्तरेन किञ्चि विधीयते, सो अण्वाचयो. यथा-"दानञ्च देहि सिलञ्च रक्खाहीति एवमादि. द्वण्दट्ठोति dvaïdanÃmabhÆtaatthasamannÃgato, यथा नीलगुणयोगतो "नीलो" पटो, एवं द्वण्दट्ठयोगतो द्वण्दोति वेदितब्बो. द्वे च द्वे चाति द्वण्दसमासन्तस्स अत्थे इमिना निपातनेन आदिस्स अकारे "niggahÅta¤cÃ"ti निग्गहीते च कते द्वण्दोति रूपसिद्धि. द्वण्दसदिसत्ताति यथा द्वण्द इति अयं सद्दो नाम द्वसद्देन समुच्चियमान अत्थद्वयं वदति. तथा अयं समासोपि samucciyamÃnaatthadvayaæ वदतीति द्वण्दोति वुच्चति. बाहिरवेय्याकरणमतेन गवास्सकन्ति आदिसु अस्सादिसद्दयुत्तानं गवादिसद्दानं अत्थद्वयदीपनसम्भवदस्सनेन उभयपदत्थप्पधाने द्वण्देपि एकत्थभावसम्भवं दस्सेत्वा इदानि नामानं समुच्चयो द्वण्दोति सुत्तेन वुत्तैतरेतरयोगसमाहारसमुच्चयत्थवसेन एकत्थसम्भवं दस्सेतुं अथ वा द्विन्नम्पिति आदि वुत्तं. खत्तिया च ब्राह्मणा च खत्तियब्राह्मणाति एत्थापि खत्तियवण्णस्सेव जातिया च नरिण्दभावेन च भूम्स्सरताय च सेट्ठत्ता अच्छरियतरत्ता खत्तियसद्दस्स पुब्बनिपातो. चण्दिया समन्नागतत्ता चण्दिमा च सुरियो चाति चण्दिमसुरिया एत्थ चण्दस्स अनुमासं नवकता पूजनीयता. क्वचि समासन्न इच्चादितो क्ववीति वत्तते. दं च जानि च = दंजानी. दम्पतीति आदिसु जायाय तुदञ्जानिपतिम्भीति सुत्ते पतिसद्दे परे जायासद्दस्स आदेसविधानतो [SL Page 416] [\x 416/] जायासद्दस्सेव पुब्बनिपातो. इवण्णुवण्णन्तानं पुब्बनिपातस्स गतिबुद्धिआदिवचनं "dhÃtuliÇgÃnÅ"ti वचनञ्च ञापकं. सो नपुंसकलिङ्गोति इतो नपुंसकलिङ्गं, दिगुस्सेकत्तन्ति इतो एकत्तन्ति च वत्तमाने: तथाग्गहणं समाभारद्वण्दगहणत्थं. द्वण्दपरत्ताति द्वण्दतो परं यं सूयमानं तं पच्चेतमहीसम्बज्झतेति परिभासतो वुत्तं. चक्खुसोतन्ति एत्थ चक्खुसद्दस्स उवण्णन्तत्ता पुब्बनिपातो. कण्णा च नासा च = कण्णनासं. एत्थापि रस्सत्तं. सीलं च पञ्ञाणं च लक्खणतो द्विविधं पटिपक्खकिलेसपहाणकिच्चेन सभागं. नामरूपन्ति सळायतनपच्चयट्ठेन सभागं. लोभमोहं पन अकुसलमूलट्ठेन सभागं, अञ्ञोञ्ञलिङ्गेन विसेसिता = अञ्ञ्ञेलिङ्गविसेसिता, भिन्नलिङ्गविसेसिता. सङ्ख्या च परिमाणं च सङ्ख्यापरिमाणं. तं अत्थो एतेसन्ति = सङ्ख्या परिमाणत्था. पचना च चण्डाला च = पचनचण्डाला, तदत्था पचनचण्डालत्था. दीघमज्झिमन्ति परिमाणत्थे. उरब्भं मेण्डकं हन्त्वा जीवतीति = ओरब्भिको. सपाका सुणखमंसखादकचण्डाला. साकुणिकादयो ल्रद्दा. पुक्कुसा पुप्फछड्डका. रुक्खा च तिणानि च पसू च धनानि च धञ्ञानि च जनपदा च ते आदयो येसं ते = तदादयो, एतेसं द्वण्दे विभासा एकत्तं नपुंसकलिङ्गत्तञ्च भवति. अस्सत्थकपित्थं अस्सत्थकपित्था वा, उघीरखीरणं उघीरखीरणानि वा, कासकुसं कासकुसा सा, पसूति चतुप्पदा. हिरञ्ञा, कहापणा. कासि वाति एवमादिसु जनपदनामेसु बहुवचनमेव. पधानभावं नीता = पणीता. उत्तमा कण्हं, पापं. सुक्कं, पुञ्ञं. पटिघो च अनुनयो च = पटिघानुनया. तत्थ अनुनयो पक्खपातो. पुब्बुत्तरूभयञ्ञत्थप्पधानत्ताति अयं समासो पुब्बपदत्थ उत्तरपदत्थ उभयपदत्थ अञ्ञपदत्थप्पधानभावतो चतुब्बिधो. तप्पुरिसेकदेसभूतेहि दिगुकम्मधारयसञ्ञेहि पस सद्धिं छब्बिधोव समासो होति. "सानपाका" तिपि पाठो. [SL Page 417] [\x 417/] उपसग्गपुब्बकनिपातपुब्बकभेदेन अब्ययीभावसमासो दूविधो. विसेसनपुब्बुत्तरूभयूपमानुत्तरसम्भावनावधारणननिपातकुनिपातपुब्ब- वसेन कम्मधारयसमासो नवविधो होति samÃhÃraasamÃhÃrabhedena दिगुसमासो दुविधो. "दुतियादिपुब्बो छद्धा, एकोव च अमादिको, अलुत्तो च समासो च ञेय्यो tappurisoÂÂhadhÃ"ti. तप्पुरिससमासो एवं अट्ठधा ञेय्यो. तुल्यातुल्यत्थतिपदननिपातपुब्बसहोपमपुब्बपदसङ्ख्योभयपददिसत्था च ब्यतिहारेन वाति बहुब्बीहिसमासो नवधा एको च पठमादिको भवे इतरेतरयोगसमाहारत्थवसेन द्वण्दसमासो द्विधाति एवं समासो चतुरट्ठधा बत्तिंसविधोति अत्थो. इति रूपसिद्धिटीकायं समासनयो चतुत्थो. इदानि पकतिपच्चयत्थभेददस्सननयेन तद्धितारम्भं दस्सेतुं अथ नामतो एवाति आदि आरद्धं. तत्थ सुद्ध समासतद्धितपच्चयन्तनामवसेन तिविधं नामं. तद्धितविधानन्ति एत्थ वचनत्थतो सरूपतो च तद्धितं दस्सेतुं तत्थ तस्माति आदि वुत्तं. तत्थ, तस्मिं आदिवाक्ये, तीविधलिङ्गतोति येभुय्यवसेन वुत्तं. तद्धितुप्पत्ति पन अलिङ्गाब्यातेहिपि "ehipassiko"ti आदिसुपि होतियेव तस्मा परं हुत्वा हिता सहिता तेसं वा हिता = तद्धिताति वचनत्थदस्सनमेतं. तत्थ हिसद्दस्स धि आदेसो. तद्धितसमासकितका नामंवाति सुत्ते "taddhitÃ"ti निपातनत्ता सिद्धा. णादिप्पच्चयाति तद्धितप्पच्चयस्स सरूपदस्सनं. अधिवचनन्नि समञ्ञा. वा णप्पच्चेति एत्थ णाति पुब्बसरलोपतो वुत्तो अविभत्तिकनिद्देसो वा, पच्चयसरूपासण्देहत्थो. अपच्चत्थसम्बण्धिवसेन "tassÃpacca"nti लद्धत्ता छट्ठियन्ततोति अत्थतो सिद्धं. तेन वुत्तं वुत्तियं: तस्सापच्चमिच्चे तस्मिं अत्थेति एत्थ च इत्थिप्पच्चयन्तानं कत्तिकादिसद्दानम्पि नामब्यपदेससिद्धितो लिङ्गत्तं सिद्धन्ति वेदितब्बं. सो च णप्पच्चयो अपच्चत्थसम्बण्धिभूतावसिट्ठादिलिङ्गतो परोव होति. तेन "वसिट्ठस्स अपच्चं gotamassÃ"ti आदिसु अपच्चसम्बण्धरहितत्ता na hoti. [SL Page 418] [\x 418/] धातूहि वाति एत्थ भूवादयो खादिधातुप्पच्चयन्ता चाति दुविधापि धातुपकतियो गहिता. लिङ्गग्गहणेन धातुप्पच्चयविभत्तिवज्जीतनामोपसग्गनिपातभूता. समास-तद्धित-कितक-किच्च-इत्थिप्पच्चय-धातुप्पच्चयन्तभूता च सब्बापि सामपकतियो गहिता. परिप्पच्चयाति एत्थ स्यादित्यादिविभत्तिभूता तद्धित कित-किच्च-इत्थिप्पच्चय-धातुपच्चयकारादिपच्चयभेदा च सब्बेपि पच्चया गहिताति वेदितब्बा. पटिच्चाति निस्साय, एतस्माणप्पच्चयादितो. अपच्चादिविसेसो अत्थो एति आगच्छतीति = पच्चयो, पतीयन्ति ञायन्ति अनेन अत्थाति वा पच्चयो. पकतितो परं एतीति वा पच्चयो. पकतिया आदिभूतत्ता आदि च सो सरो चाति = आदिसरो, तस्स. आदिब्यञ्जनस्स अयन्ति = आदिब्यञ्जनो तस्स आदिब्यञ्जनस्स. पकतिविकप्पं विहाय वुद्धिविकप्पनमेव वासद्दस्स अत्थं दस्सेतुं अथ वा ववत्थिताति आदि वुत्तं. वासिट्ठादीसु अयं वुद्धि निच्चा होति, ओळुम्पिकादिसु "ओळुम्पिको uÊumpiko"ti अनिच्चा, "nÅlapÅta"nti आदिसु न च होति, एत्थ हि नीलेन रत्तं वत्थं नीलं. तथापि तं वुत्तं हि: "न वुद्धि नीलपीतादो पच्चये saïakÃrake"ti. वासद्दस्स पकतिविकप्पपक्खे चसद्दग्गहणमवधारणत्थं कत्थचि निवत्तनत्थन्ति अत्थो. अयुवण्णानन्ति एत्थ वण्णग्गहणेन ईकारुकारानं गहितत्ता वेणिको, नेतीति नायको.* भवतीति भावोति आदिसु धातुसरानञ्च वुद्धि होतेव. अवधारणत्थं वाति यतो एवकारो ततो अञ्ञत्र निवारणमवधारणं. इदं वुद्धादिसरस्स वाति एत्थ वासद्दस्स दुतियव्याख्यानं सण्धाय वुत्तं. पुरिमब्याख्याने वुद्धियो न होन्तीति वुद्धिया अभावसम्पिण्डनत्थं. पुनवुद्धिग्गहणन्ति "वुद्धादिसरस्स वाति एत्थ सतिपि वुद्धिग्गहणे "इध वुद्धिति" इमस्स करणं अधिकवचनं. निगमा च जनपदा च = निगमजनपदा, तत्र जाता तत्र निवासिनोति वा नेगमजानपदा. आदिसद्देन "अङ्गमागधिका, पोरिमजानपदादयो" गय्हन्ति. तदुपचारतोति वासिट्ठोपचारतो. पुत्तानम्पि पितुगोत्तोपचारो लोके सिद्धो. पुत्तोपि हि पितूनं गोत्तस्स उपचारेन समारोपेन पितुगोत्तेन वोहरीयति. यथा: "दमिळो-aïdhako"ti पितुगोत्तेन वोहरीयति. * "NÃvikÃ"ti bahÆsÆ. [SL Page 419] [\x 419/] एवं वसिट्ठपुत्तादयोपि वसिट्ठस्स पुत्ता "वसिट्ठा" इच्चेव वुच्चन्ति, ततो वासिट्ठस्स पुत्ताति अत्थेपि वासिट्ठसद्दतो च णप्पच्चयोव होतीति दट्ठब्बं. बलदेवस्स पुत्तो = बालदेवो. चित्तकस्स पुत्तो चित्तको. वाक्यञ्च वुत्ति च = वाक्यवुत्तियो. समासे विय होन्ति वाधिकारस्स विकप्पत्थभावतो. याव संसट्ठग्गहणाति येन वा संसट्ठन्ति यावेदं संसट्ठग्गहणं तावाति अत्थो. णायनणानाति अविभत्तिको नायं निद्देसो असण्देहत्थं. णकारस्स अनुबण्धो अनुप्पयोगो, वुद्धि अत्थो पयोजनं एतस्साति = वुद्धत्थो. कच्चोति किर तस्मिं गोत्ते आदिपुरिसो. मोग्गल्लस्साति मोग्गल्लगोत्तस्स ब्राह्मणस्स. गोमहिसादयो विय आकतिया गहेतब्बा गणो = आकतिगणो. भूवादिको पन पुरिमट्ठितगणो. वेनतेय्यो गरुळो, अहिया पुत्तो = आहेय्यो, अही कपी चाति नदादितो चा ईति ईप्पच्चयेन सिद्धा. सतिपि माधिकारे अतो णि चाति पुन वाग्गहणस्स अधिकत्ता तं फलं दस्सेतुं पुन वाग्गहणेनाति वुत्तं. तत्थ अकारन्ताव णिकप्पच्चयो. अदिति च देवो, दिति च असुरो, एत्थादिसद्देन कुण्डनी कुरुआदी संगय्हन्ति. क्वचादिमज्झुत्तरेसूति "क्वचादि" सुत्ततो अनुवत्तते. वुद्धि च लोपो च आगमो च विकारो च विपरीतो च आदेसो चाति द्वण्दो. आदिमज्झुत्तरेसूति पदानं आदिमज्झपरियोसानेसु, अयुवण्णानं आयोभावेन वड्ढनं = वुद्धि. लोपो विज्जमानस्स विनासो. आगमो अविज्जमानस्सूप्पत्ति. विज्जमानस्सेव अञ्ञथत्तं विकारो संयोगविसंयोगकारणानि च, विपरीतो ओकारस्सुकारत्तं. वियरिययो च, आदेसो पाकटोयेव. तत्थ पदानमादिमज्झुत्तरेसु अविहितलक्खणेसु वुद्धियं ताव, कोण्डञ्ञो. अङ्गमागधिको. लोपे: थिनं भावो दुराजानो, कत्तुकामता. भन्तुकामो. विञ्ञाणञ्चायतनं, द्वट्ठिपटिपदा मत्या पटिसंखायोनिसो. आगमो: वुत्तमिदं, इस्सरियं, आलस्सियं, पुरिमा जाति, चक्खुं अनत्ता. विकारे: अनणो, सकदागामी, न पज्ज सोवण्णफलं. विपरीते: उग्गते सुरिये, दिगु, द्वादस, तेरस, पण्णुवीसति. कोरब्योति कुरुराजस्स पुत्तो, उपगु आदि [SL Page 420] [\x 420/] Yesante उपगवादयो, तेहि, मनुनोति एत्थ "manÆ"ti आदि कप्पे राजा, सो हि मनुस्सानं पोसकपिता. पुत्तट्ठानमरहतिति = पुत्तट्ठानीयो, पुत्तसदिसो. विधवं ईरेति गच्छतितिपि = वेधवेरो, समणेहि ईरेतब्बो पवत्तेतब्बोति = सामरणेरो, अनुपसम्पन्नो, नालिकाय पुत्तो = नालिकेरो. अपच्चतद्धितं. ततो ततियन्ततो "yenÃ"ti सुत्ते वत्तब्बवाचकतो नानादारुविनिबण्धेन कुल्लेन तरतिति = कुल्लिको. गोपुच्छेन तरतीति = गोपुच्छिको, धम्मेनाति ञायेन. अवेच्चाति अनुगन्त्वा, ञाणेन पविसित्वाति अत्थो. येन वा संसट्ठ ततियासत्तमीछट्ठीविभत्त्यन्तेहि वुत्तियं आगतपठमन्तादीहि च* णिकप्पच्चयो. यूनमादेसभूततोति इकारुकारानमादेसभूतेहि, यकारवकारेहि पुब्बेव हुत्वा यथाक्कमं एम्बति द्वेपि वुद्धियो आगमा होन्ति. एत्थ ठानेति वुत्तत्ति इवण्णो यन्नवा, वमोदुदन्तानन्ति वा विहिते विसये व अयं वुद्धिनिसेधोपीति दट्ठब्बं. तेन वेणयिको ओळुम्पिकोति आदीसु यूनं सरपरत्ताभावा यवादेसप्पसङ्गो नत्थि. कायेन कायद्वारेन, पञ्चसतेहि कता = पञ्चसतिका, सङ्गीति. सभागत्थानं वसेन सङ्गहेत्वा गायनं = सङ्गीति. सन्निधानाति सङ्गहीभूता. सन्निहिताति अत्थो. द्वारे नियुत्तोति द्वारे-द्वारपालने सामिना, नियुत्तो अधिकतो*ति अत्थो. उदरभरणपरो ओदरिको. चेतसिचित्ते, तदधीनवुत्तिताय चेतसिका, वेदनादयो. सिप्पं नाम हत्थकम्मादि. पणवोति भेरिविसेसो. तेलिकोति तेलवाणिजो. जीविकाति जीवितवुत्तिया साधना, उरब्भं हनत्वाति मेण्डकं मारेत्वा, मंसं विक्किणन्तो जीवति, मागविकोति लुद्दो, मच्छिको केवट्टो. बलिसेन हन्तीति = बालिसिको. * "दुतिया ततिया सत्तमी पठमाविभत्यन्तेही"-tibahusu. "Adhigato"ti maramma. [SL Page 421] [\x 421/] वरत्ताति चम्मयोत्तं, कुम्भिकन्ति दसम्मणसञ्ञितेन कुम्भेन कीतं. फालेन कीतं = फालिकं. सलाकाय दिब्बति कीळतीति = सालाकिको, तिण्दुकेन कीळतीति = तिण्दुकिको. पित्तं आबाधो अस्साति = पित्तिको, खारीकन्ति खारिदोणट्ठकद्वयं. असीतिं अरहतीति = आसीतिका. एहि पस्साति इति सद्देन सह वाक्यं कत्वा आक्ख्याततोपि णिकप्पच्चयो. पंसुकूलधारणं पंसुकूलन्ति उपचारतो वुत्तं. तिचीवरधारणं सीलमस्साति = तेचीवरिको, सरदकाले जातो = सारदिको. सरदोति अस्सयुजकत्तिकमासद्वयसञ्ञातो उतुविसेसो, चित्तवेसाखमाससङ्खातो उतुविसेसो वसन्तो, कपिलवत्थुम्हि नगरे जातो वसतीति वा = कापिलवत्थिको, उप्पत्तिभवसङ्खातो उपधि अस्स पयोजनन्ति = ओपधिकं, कम्मं. तत्र भत्तीति अत्थेपि बुद्धे भत्ति अस्साति = बुद्धिको. रागत्थवाचकं लिङ्गम्हाति अत्थाधिगतलिङ्गेन सह इध वुत्तं. रागदब्बस्स समानाधिकरणभावानुप्पत्तितो "rÃgatthavÃcakÃ"ti अत्थतो सिद्धं. कच्चायनेन वण्णितत्ता कच्चायनं, सुगतेन वण्णितत्ता सोगतन्ति परियत्ति आदिसासनं वुत्तं. आत्तं आकारभावमापज्जतेति अत्थो. इसूसभौजादीनन्ति इसु उसभ उजु मुदु इच्चेवमादीनमेवादि सरस्स वुद्धापवादेन आत्तं होति, न अञ्ञेसं ठानाधिकारसामत्थियतो इसिस्स तु आत्तानन्तरे रिकारागमो च. आरिस्सन्ति वेदवाक्यं अट्ठकादीहि* इसीहि कतत्ता. पावुसो वस्सकालो. सरदेति अस्सयुजकत्तिकमाससङ्खाते उतुम्हि, सिसिर हेमन्ते वसन्त गिम्ह वस्स सरदवसेन छ उतू. तत्र जातो ततो आगतो सो अस्स निवासो तस्स इस्सरोति चतुसु अत्थेसु. मधुरादिसद्देन सिद्धिं दस्सेतुं मधुराय जातोति आदि आरद्धं. सगलायं नगरे जातोति आदिना सागलो: कुसिनारायं जातोति आदिना कोसिनारो. साकेते जातोति आदिना साकेतो. कोसम्बियं उदेनस्स * "AÂÂakÃdÅhi"tipi पाठो [SL Page 422] [\x 422/] Nagare जातोति = कोसम्बो. इण्दपत्ते जातोति = इण्दपत्तो. कपिले पञ्चालनगरे जातोति = कापिलो. भारुकच्छे जातोति = भारुकच्छो. मगधेसु जातोति आदिना मागधो. एत्थ च मगधा राजकुमारा, तेसं जनपदापि = मगधा. एवं उपरि जनपदनामेसु. सोवीरेसु जातोति आदिना सोवीरो. सिण्धुसु जातोति आदिना सिण्धवो मनुस्सो अस्सो वा. एत्थ महावुत्तिना अवादेसो. अस्सकेसु जातोति आदिना अस्सको. कलिङ्गेसु जातोति आदिना कालिङ्गो. सक्केसु जनपदेसु जातोति आदिना सक्को एत्थापि सक्या राजकुमारा तेसं नगरं कपिलवत्थु. तेसं जनपदापि सक्का, तेसमिस्सरा सक्कराजानो. नक्खत्तेन योगो युत्ति नक्खत्तयोगो. कत्तिकमगसिर-फुस्स-मघादिना पुण्णचण्दयोगो, तेन नक्खत्तेन योगोति अत्थो. अनञ्ञत्र भावो विसयो. इच्चेवमादीहीति एत्थादिसद्देन तं अहहति तस्स विकारो तस्स परिमाणन्ति आदि सङ्गय्हति. चम्पायं नगरे जातो वसतिति वा = चम्पेय्यको. सालायं जातोति आदिना सालेय्यको. मिथिलायं जातोति आदिना मिथिलेय्यको. तेल तण्डुल सत्तु मोदकादि सस्स धनस्स पति सामि सपति. मातु हितं = मत्तेय्यं, मित्ते जातो, मित्तानं हितो, मेत्तं अरहतीति वा = मेत्तेय्यो. हानस्स भजनं सेवनं = हानभागो-सो अस्स अत्थीति = हानभागियो. विपक्खसेविनो गुणो उदरे भवं = उदरियं, उदरगतमन्नपानं. सस्स अत्तनो अयन्ति = सकियो. सभायं जनसमूहे वोहरितुं साधु युत्तं = सब्भं, इतरमसब्भं. रच्छा वीथि. गब्यं पञ्चगोरसानं अञ्ञतरं. थञ्ञं खीरं. एत्थ अवण्णो ये लोपञ्चाति अवण्णलोपो. न्यस्स ञादेसो. जातादीनन्ति एत्थ आदिसद्देन नियुत्तोति एवमादीनमत्थे सत्तम्यादितो एते पच्चया होत्तीति वेदितब्बा. मनुस्सानं समूहो = मानुस्सको, मानुस्सो. मधुरानं समूहो = माधुरको, माधुरो. पुरिसानं समूहो = पोरिसको. पोरिसं, मयूरानं समूहो = मायूरको, मायूरो, सहायस्स भावो = सहायताति भावप्पच्चयवयेन सिज्झति. "कमपिल्ले पञ्चालनगरे जातोभि कमपिल्लोति मञ्ञाम. "Gavya"ntipi पाठो. [SL Page 423] [\x 423/] छट्ठियन्ततोति तं अस्स ठानन्नि एवं वुत्तछट्ठियन्ततो मदनस्स ठानं कारणन्ति = मदनीया सुरा, मदनीयं मज्जं, सङ्गसङ्खातस्स बण्धस्स ठानं = बण्धनियं, पुरिसानं इत्थिरूपादि रजनीयं इट्ठारम्मणं, दुस्सनीयं अनिट्ठारम्मणं, उपमीयति परिच्छिज्जति अत्थन्तरमेतेनाति-उपमानं, पसिद्धं सदिसं. यथा: "गोसदिसो gavayo"ti. उपमानमेव = उपमा, सा एव अत्थो = उपमत्थो. तस्मिं-उपमत्थे. धूमायितत्तन्ति धूमो विय दिस्सतीति अत्थो. तिमिरं अण्धकारो, वेदं तुट्ठिं निस्सितं = वेदल्लं. तदेव बहुलं = तब्बहुलं. परसम्पत्तिया अभिमुखं झायति "अहो इदं सन्तकं मम bhaveyyÃ"ti पवत्तो विसमलोभो अभिज्झा, धजो बहुलमस्साति = धजालू, अप्पमत्तमेवाति = अप्पमत्तकं, यदनुप्पन्नाति येन लक्खणेन अनिप्फन्ना. पटिभागत्थेति सदिसत्थे, अस्सा वियाति = अस्सका, कतको कतमल्लकं, भतिया जीवन्तो = भतको, तथाति यथा पटिभागादिअत्थेसु निपातनेन कप्पच्चयो. तथा यदनुप्पन्नाति आदिना निपातनेनेव त्तकवन्तुप्पच्चयापि होन्तिति योजना. कित्तकन्ति एत्थ किंसद्दतो परस्स निग्गहीतस्स लोपो. यम्परिमाणमस्साति यत्तकं, एतं परिमाणमस्साति एत्तकं. इमिनाव निपातनेन एतसद्दस्स एकारो. एत्तकं धनं, एत्तका भूमि, एत्तको भागो. एवं कित्तकन्ति आदिसुपि. गुणवन्तुसमन्ति गुणवन्तुसद्दसमं, यथा तत्थ आ सिम्हीति आत्ते च न्तुस्सन्तोति आदिना न्तोआदेसे च कते "गुणवा, guïavantÃ"ti आदि रूपसिद्धि. एवमिधापीति दट्ठब्बं. तेन सुवण्णादिना पकतिकरणं अस्साति = तप्पकति. तस्स वचने अभिधाने मयप्पच्चयो. तेन सुवण्णादिना वा पकतीयति *निब्बत्तीयतीति = तप्पकति, सुवण्णादिकारो रूपियेन निब्बत्तं = रूपियमयं, मनतो निप्फन्नाति मनसा निब्बत्ता कुसलादिधम्मा मनोमया. "सच्छण्दतो vacanappavattÅ"ti ञायेन एतेसमन्तो ओ होतीति अवत्वा ओत्तमापज्जतेति वुत्तं. अत्थविरोधाभावतो. दीयति एतेनाति = दानं, परिच्चागचेतना. णिकप्पच्चयादीनं अनेकत्थे विहितत्ता अनेकत्थतद्धितन्ति वुत्तं. * "निप्फत्तीयतीति-katthaci" [SL Page 424] [\x 424/] ण्यो च त्तं च ता चाति = ण्यत्तता. भावेति वुत्तत्ता छट्ठियन्ततोति वुत्तं. बुद्धिसद्दाति अलसोति आदिबुद्धि च सद्दो च यं गुणं निस्साय पुरिसादिके वत्थुम्हि पवत्तन्ति सो आलस्यादिगुणो भावो नाम. सद्दस्स अत्थेसु पवत्ति, अत्थाभिधानञ्च, तस्स निमित्तं कारणं भावोति वुच्चति. वुत्तञ्चाति पाणिनीयं भस्सकारेन पतञ्जलिना*:- यस्स गुणस्साति, जात्यादिभेदस्स विसेसनस्स, भावा, सम्भवतो, दब्बे, विसेसितब्बवत्थुम्हि, खत्तियादि सद्दस्स निवेसो, पवेसो होति, तस्स जातिगुणकिरयादिविसेसनस्स अभिधाने कत्तब्बे ण्यत्ततादयो भावप्पच्चया होन्तीति अत्थो. गुणवचणेपि ब्राह्मणादीहि अयं ण्यप्पच्चयो भवति. गुणवचेन आलस्यं, अरोगस्स भावो = आरोग्यं, ओदग्यमिति. नत्थि इणं अस्साति = अनणो, तेसु वुद्धीति आदिना नकारिकारानं णत्तमत्तं. पुरोहितस्स भावो = पोरोहिच्चं, सुण्दरहदयो = सुहदो, विसारदस्स भावो = वेसारज्जं, सुखं वचो एतस्मिन्ति = सुवचो, सुवचस्स भावो = सोवचस्सं, एत्थ हि सोमनस्सादिसु तेसु वुद्धिति आदिना ण्यप्पच्चये सकारागामो. कदाचि विसयभुताय याय याचनादिकिरयाय योगतो पुरिसो "याचको, pÃcako"ti वुच्चति, सा याचकत्तं, पाचकत्तं. पारमिताति एत्थ परमस्स भावो = पारमिता, दानादि किरया, अप्पिच्छो निरिच्छो भस्से बहुसासने यो आरमति भस्से वा आरामो यस्साति = भस्सारामो, तस्स भावो = भस्सारामता, वेदनाय भावो = वेदनत्तनं. जायाय भावो = जायत्तनं. वेय्यावच्चन्ति एत्थ मा यूनमागमो ठानेति वुद्धिआगमो. चोरस्स भावो = चोरकं, चोरिका, मज्झे इकारागमो. तरो च तमो च इस्सिको च इयो च इट्ठो चाति विग्गहो. इयो च इट्ठो च = इयिट्ठा. तेसु-इयिट्ठेसु. जोति जसद्दो* होतीति अत्थो. * वुत्तञ्च महाभस्से "यस्य गुणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधानेत्वतलो" इति(5-1-119) "JÃtibhedassÃ"ti बहुसु. "Guïavante"ti bahusu. "Niddiccho"ti katthaci. * "Joti ca saddo"ti bahusu. [SL Page 425] [\x 425/] Vantu ca mantu ca vÅ चाति विग्गहो लोमा अस्स सन्तीति = लोमसो पुरिसो. तुण्डं अस्स अत्थीति = तुण्डिलो, जटा अस्स अस्थीति = जटिलो. तपादितोति मनोगणस्स गहणं. तपो अस्स अत्थीति = तपस्सि, यसो अस्स अत्थिति = यसस्सि. दण्ड इच्चेवमादितो अवण्णन्ताति एत्थ "avaïïantÃ"ti इदं सत्यादीहि मन्तु, ÃyussÆkÃrasmantumhÅ"ti वचनतो सिद्धं. माला अस्स अत्थिति = मालिको, हत्थो अस्स अत्थिति = हत्थि. कु पठविं जरयति कुञ्जे रमतीतिपि = कुञ्जरो, मुखरो वाचालो, नगा तस्मिं विज्जतीति = नगरो. अम्हस्स ममं सविभत्तिस्स सेति इतो सविभत्तिस्स न्तुस्स न्तो योसु चाति इतो स्तुस्साति वत्ततेति अत्थो. वाति वत्तमानेति नदादितो वा ईति इतो वाति वत्ततेति अत्थो. मच्छरं अस्स अत्थीति = मच्छरो, न मच्छरो = अमच्छरो. अत्थ्यण्थतद्धितं. पूरयति अनेनाति = पूरणो, सङ्ख्याय पूरणो = सङ्ख्यापूरणो, छट्ठमोति एत्थ "mo"ti योगविभागेन मप्पच्चयो. छट्ठमा, खन्तिपारमी. स छस्स वाति सङ्ख्यापकरणे वुत्तत्ता संख्यानेति अत्थतो सिद्धं. द्वे अङ्गानि = दुवङ्गं, द्वे गुणानि = दिगुणं, द्वे रत्तानि = दिरत्तं, अड्ढं च तं उपपदं चाति = अड्डूपपदं, तेन अड्ढुड्ढो च दिवड्ढो च अड्ढतियो चाति विग्गहो. अड्ढुपपदुपादानसामत्थाति तेसमड्ढुपपदेनाति एवं अड्ढुपपदगहणसामत्थियतो, अड्ढसद्दपुब्बकायेव चतुत्थदुतियततियसद्दा तेसंसद्देन गय्हन्ति, न तु केवलाति सिद्धं. तेन "अड्ढचतुत्थो a¬¬hadutiyo"ti आदिना वत्तब्बे अड्ढुड्ढो दियड्ढोति आदि रूपि sijjhati. [SL Page 426] [\x 426/] एकं च दस चाति सामञ्ञवसेन नपुंसकलिङ्गवुत्तितो एकादयो परिग्गहेत्वा विग्गहो कतोति दट्ठब्बो. एकेनाधिका दस = एकादसाति मज्झेपदलोपवसेन अमादयो परपदेहीति समासो दट्ठब्बो. निच्चन्ति द्वि एक अट्ठ सद्दानं दससद्दे परे निच्चं आत्तं होति. द्विसद्दस्स याव नवुतिया विकप्पेन आत्तञ्च, itaresamekaaÂÂhasaddÃnaæ वीसतिति आदिसु असन्तमात्तञ्च अयं वासद्दो दीपेतीति अत्थो. निमित्तासन्नभावतोति एत्थ च एकादितो परस्स दसस्स विधीयमानो रादेसो वण्णमत्तत्ता ब्यञ्जनमत्तत्ता समुदाये च पसङ्गाभावेन दससद्दावयवस्स दकारस्स वा सकारस्स वा वण्णमत्तस्स आदेसभावे न पसङ्गी सियापि एकादितोति वुत्तनिमित्तस्सासन्नत्ता दहसद्दस्स आदिभूतस्स दकारस्सेव भवतीति अत्थो. अत्थतोति एकादितो दसस्सीति एत्थ वुत्तस्स दससद्दस्स ईप्पच्चयेन सम्बण्धो न सम्भवति छट्ठियन्तस्स हि आदेसेन वा आगमेन वा लोपेन वा सम्बण्धो सम्भवेय्य न तु पच्चयेन ततो पच्चयेनासम्बण्धा दसस्स अन्तेईप्पच्चयो होतीति इदं सामत्थियतो सिद्धं. अन्तापेक्खायं छट्ठीति च सिद्धं. तदन्तस्स यथावुत्तईप्पच्चयन्तस्स सद्दसत्तिसभावेन इत्थियंयेव सम्भवो न अञ्ञत्थाति दट्ठब्बं. एकादसन्नं पूरणो = एकादसो, चतुदसन्नं पूरणो = चातुद्दसो, पण्णरसो* (उपोसथो)ति आदि पन यदनुपपन्ना निपातना सिज्झतीति इमिना अप्पच्चयेन सिद्धं. चुद्दसादिसु योवचने पञ्चादीनमकारोति सविभत्तिस्स अत्तं. सोळसे उदाहरणे ळो अयं दस्स निच्चं होति, तेरसे चत्ताळिसे च ळो अयं विकप्पेन सिया. अञ्ञत्थ चुद्दससत्तरसादीसु वासद्दस्स ववत्थितविभासत्ता न चेव होतीति अत्थो. अट्ठिदितोति किमत्थन्ति एत्थ आदिसद्दो उपरि दससद्दाभावा हेट्ठा दससद्दमेव सङ्गण्हाति. एकादितो दस र संख्यानेति इमिनाव सिद्धे इमस्सारम्भो नियमत्थो. तेन चुद्दसाति एत्थ सतिपि एकादितो दसस्मिं रत्तं न भवति. ऊना वीसति = ऊनवीसति, एकेन ऊनवीसति = एकूनवीसतीति ततियातप्पुरिसो. भिक्खूनं एकूनवीसतीति गणनामत्तं. * "Pannaraso"- [SL Page 427] [\x 427/] संखेय्ये गणितब्बे वत्थुम्हि: ईसं च आसञ्च ठि च रि च ति च ईति च उति चाति द्वण्दो. दसस्स द्विकादीनं कतेकसेसानं ची ति आदि आदेसा होन्ति, ततेकसेसस्स दसद्विकस्स दससद्दस्स द्विआदेसो. तथा दसतिकस्स तिदसत्थवाचकस्स दससद्दस्स तिआदेसोति आदिना योजेतब्बं. सङ्ख्यानं वा अन्तेति सङ्ख्यापूरणे मोति इतो सङ्ख्यागहणं स छस्स वाति इतो वाति च अन्ते निग्गहीतं चाति इतो अन्तेति च वत्तमानेति अत्थो. तिकारोति तिसद्दो. विसतिंसानं सङ्ख्यानं अन्ते ति इच्चेसो आगमो विहासा होति, अञ्ञत्थाति वीसतिंसानमन्ततो अञ्ञासं सङ्ख्यानमन्ते न वायं तिसद्दागमो होति. अधिकतवासद्दस्स ववत्थितविभासत्ता, तदनुपरोधेनाति परिभासतो च. वीसतिया पूरणो = वीसतिमो परिच्छेदो. अट्ठ च वीसति च अट्ठहि अधिका वीसतीति वा = अट्ठवीसति. तिंसायाति इत्थियमतो आप्पच्चये घतो नादीनन्नि आयादेसे च कते रूपं. दसदसकन्ति दसपरिमाणानि अस्साति = दसकं, दसदसकं सतं होतीति वत्तब्बे आदेसा पेक्खतो दसदसकस्स सभं होतीति वुत्तियं वुत्तं. दसस्स तस्सिमिना सतादेसं योवचनलोपञ्च कत्वा "सतं" इति रूपं निपच्चते. तथा दसकानं सतं नाम सतदसकं सहस्समिति रूपं निपच्चते. सतादीनं वीसतिआदीनं वग्गभेदे रासिनानत्ते सति. द्वेवीसतियो द्वेअसीतियो द्वेसतानी द्वेसहस्सानि इच्चादिना सब्बत्थ बहुवचनत्तञ्च भवति. तदुत्तरपदानञ्चाति सतगणनतो उत्तरपदानं सतस्स द्विकादीनं च रूपानि. द्विसतन्ति आदिना निपच्चन्तेति अत्थो. न चेत्थ दसगहणं अनुवत्तेतब्बं सुत्तेयेव "dasadasaka"nti वुत्तत्ता. तेनेवाह वुत्तियं: "गणने परियापन्नस्स दसदसकस्स सतं hotÅ"ti आदि. यावता संख्यानमुत्तरिन्ति ततो सहस्सतो उत्तरिं तासं संङ्ख्यानं याव कोटिपरियन्तगणनमत्थि तावता दसगुणितमेव कत्तब्बं. योजेतब्बं, निप्फादितब्बन्ति अत्थो. यथा सतस्स दसगुणितं सहस्सं, तथा सहस्सस्स दसगुणितं [SL Page 428] [\x 428/] Dasasahassanti yojanamevettha कातब्बं दिगुतप्पुरिसोयेव विसेसो दसेव सहस्सानि, दसन्नं वा सहस्सानं समाहारो = दससहस्सं. एवं उपरिपि. सकेहि सकेहि नामेहीति कोटिनहुतादीहि. सतसहस्सानं सतं नाम दससतसहस्सस्स दसगुणितं कोटिट्ठानं. तं हि एकादिसङ्ख्याकोटिभूतत्ता कोटीति वुच्चति. निन्नहुतसतसहस्सानं सतं अक्खोहिनी नाम. कोटितो छट्ठं ठानं. अब्बुदादि पदुमावसानं सीतनरकनामधेय्यट्ठानं. असंखेय्यन्ति, कोटितो उपरि वीसतिमं गणनट्ठानं न कप्पासङ्खेय्यं, तस्स गणनतो असङ्खेय्यवमेन वुत्तत्ता. वुत्तं हि: "एतेसमन्तरा कप्पा गणनातो asaækhiyÃ"ti. इच्चेवं वुत्तनयेन, कोटिप्पभूतीनं असङ्खेय्यपरियन्तानं विसतिया सङ्ख्यानं यथाक्कमं ठानतो ठानं सतलक्खगुणं मतं सतलक्खेन मितन्ति अत्थो. अनेकत्थेति सकत्थपरिमाणत्थादिवसेन अनेकस्मिं अत्थे. सङ्ख्यातद्धितं. सकिस्स ठानेति इमस्स अत्थो वारत्थेतिमिना दस्सितो. वारत्थो नाम पुनप्पुनं आवत्तनं, बहुवारे कतं बहुक्खत्तुं. मण्डूकगतियाति, सकनामेहीति एत्थाधिकतं सङ्ख्यागहणं मण्डूकस्स गतिया अनन्तरसुत्तमकिक्कमित्वा इधानुवत्ततीति अत्थो. कतीहि विभागेहीति = कतिधा. द्विधा करोतीति = द्वेज्झं, तब्बिपरिययेन "अद्वेज्झवचना बुद्धा." सुत्तसोति मातिकातो. सामञ्ञस्साति अविसिट्ठस्स अत्थस्स, सब्बथाति सब्बेन पकारेन, अनुप्पन्नाति अनुप्पन्नरूपा, अनिद्दिट्ठलक्खणाति ये सद्दा अक्खरनामसमासादिवसेन आहच्च अविहितलक्खणा, ते इमिना निपातनेन sijjhanti. [SL Page 429] [\x 429/] कालत्थे इमसद्दतो ज्जप्पच्चयो. समानसद्दतो अपरसद्दतो च ज्जुप्पच्चयो च सियाति सब्बस्सेव. इमसद्दस्स अत्तं च समानसद्दस्स सादेसो च सियाति अत्थो. एवं नामतो योजेतब्बं. तथा हि: पटिभागकुच्छितसञ्ञानुकम्पादिअत्थेसु कप्पच्चयो च किंसद्दतो एततो परिमाणत्थे तावन्तुप्पच्चयो च हेट्ठा दस्सितो. तथा जिनवचनानुपरोधेन अञ्ञेपि योजेतब्बा. तद्धितं तिधाति अपच्चादिसामञ्ञत्थवुत्तितो, भावत्थतो अव्ययतो चाति तद्धितं तिधा भवति. तत्रादीति सामञ्ञवुत्तितद्धितं, तं पन अपच्चत्थतो संसट्ठादीनमनेकत्थतो अत्थिअत्थतो सङ्ख्यातो चाति चतुधा भवति. इदं हि इत्थिपुमनपुंसकसाधारणम्पि अपच्चादिअत्थतो तिलिङ्गं भवति. अब्ययतद्धितं अलिङ्गं. एवं सङ्खेपेन तद्धितं छब्बिधं भवति. इति रूपसिद्धिटीकायं तद्धितनयो निट्ठितो. इदानि पकतिप्पच्चयविसेसवसेन आख्यातरूपसिद्धिं दस्सेतुं अथ आख्यातविभत्तियोति आदि आरद्धं. अथाति तद्धितानन्तरं. आक्ख्यातविभन्तियोति पच्चयविसेसदस्सनं. धातूहिति पकतिविसेसदस्सनं. किरयावाचीहीति तब्बिसेसनं. तम्पन भूता सभा पतिट्ठा आदिकितन्तनिवत्तनत्थं. धातुग्गहणं भवति पचति आदिकिरयापदनिवत्तनत्थं. ततो वचनत्थतो सरूपको लक्खणतो च आक्ख्यातं दस्सेतुं तत्थाति आदि वुत्तं. तत्थ तस्मिं आदिवाक्ये, किरयं भवनादिधात्वत्थं, आचिक्खति कथेतीति कत्तुसाधनेन वचनत्थदस्सनं. किरयाय वाचकं पदं = किरयापदन्ती सरूपदस्सनं वुत्तं हीति चूलनिरुत्तियं. कालो च कारकञ्च पुरिसो च तेसं परिदीपकं. कालकारकपुरिसपरिदीपकं, तं पन किरयालक्खणन्ति आख्यातस्स लक्खणदस्सनं. लक्खीयति ञायति एतेनाति = लक्खणं. सतिपि कालादिभेदस्स पच्चयत्थस्सापि परिदीपकत्ते धात्वत्थभूता भवनादिकिरयायेव लक्खणमस्साति किरयालक्खणं. इध लक्खणन्ति सञ्ञाणं अधिप्पेतं. न तु सभावो. न हि सद्दस्स अत्थो सभावो. आख्यातमेव = आख्यातिकं. नत्थि इत्थिपुमनपुंसकभेदं तिलिङ्गमस्साति = अत्तिलिङ्गं. [SL Page 430] [\x 430/] इदानि वचनत्थतो सरूपतो पभेदतो च विभत्तियो दस्सेतुं कालादिवसेनाति आदि वुत्तं. तत्थ धात्वत्थं किरयं, विभजन्ति कालादिवसेन विभत्तं करोन्तीति वचनत्थदस्सनं. त्यादयोति सरूपदस्सनं. अट्ठविधाति पभेददस्सनं. वत्तमानाति आदि पन तासं पभेदहेतुभूतसञ्ञादस्सनं तत्थ त्यन्त्यादयो वत्तमानविभत्ति नाम, त्वन्त्वादयो पञ्चमी नाम, एय्येय्युमादयो सत्तमी, औआदयो परोक्खा, आऊआदयो हीयत्तनी, ईउंआदयो अज्जतनी, स्सतिस्सन्त्यादयो भविस्सन्ति, स्सास्संस्वादयो कालातिपत्तिविभत्ति नाम. तथा किरयं धारेन्तीति धातूनं वचनत्थदस्सनं किरयावाचकभावतो. भुवादयो खादिधातुप्पच्चयन्ता चाति सरूपभावदस्सनं. तत्थ खादिप्पच्चयन्ता नाम कितिक्खजिघच्छपिवासादयो. द्विधा सत्तविधा चाति भुवादिधातूनं पभेददस्सनं. निब्बत्तनीयादिना कम्मेन सह वत्तन्तीति = सकम्मका. ये कम्मापेक्खं किरयं वदन्ति ते सकम्मका नामाति योजना. तत्थ कटन्ति निब्बत्तनीयकम्मं करोतीति काल-कारक-पुरिसपरिदीपकं पकतिप्पच्चयसमुदायरूपं किरयापदं, न धातुमत्तं. तं कथं सकम्मकधातु उदाहरणत्तेन दस्सितन्ति? वुच्चते:- एत्थ च पकतिभूतो "कर" इति धातुयेव निब्बत्तनीयकम्मापेक्खकिरयं वदति, न तु तिप्पच्चयो. तस्स कालकारकपुरिसविसेसदिपकत्ताति दट्ठब्बं. तेन कर अवयवो धातुपाठे पतिट्ठितो न समुदायो. तस्मा "karÃ"ti अवयवो कम्मापेक्खकिरयं वदतिति दस्सितोति वेदितब्बो अच्छतीति "आस-upavesane"ti इमस्स रूपं, निसीदतीति अत्थो. विकरीयन्ति धातवो एतेहीति = विकरणा, अप्पच्चयादयो तेसं विकरणप्पच्चयानं भेदेन. तथा हि: गच्छं भुञ्जञ्च पुच्छन्तो सुणन्तो विचिनं तथा, करोन्तो पालयन्तो च भिन्ना ते तेहि धातवो. सकत्थेति धात्वत्थे, इदं अञ्ञत्र हेत्वत्थे णेणयादीनं विहितत्ता इध तब्भावदस्सनत्थं वुत्तं "sakatthe"ti. किरयासामञ्ञभूतेति. गमनपचनादीनं सब्बासं किरयानं साधारणं रूपं भवनं नाम. तेनाह: अत्तनोपदानि भावे च कम्मनि, भावकम्मेसु तब्बानीयाति आदि. किरयाय धारणतो धातवोति महतिसञ्ञाकरणं किरयावाचीनमेव गहणत्थं. [SL Page 431] [\x 431/] भू इति एवं चुत्तसद्दो आदि येसन्ते = भू इच्चेवमादयो, धातूति सञ्ञा येसन्ते = धातुसञ्ञा. भु च वा च भूवा, वाति "वा-gatibaïdhesÆ"ti इमस्स गहणं. *Sakammakaakammakakirayatthavasena भुवा पकारा आदयो वा सद्दा दुतियनये ते धातवो नामाति अधिप्पायो. अन्तोति अन्तभूतो सरो, लोपोति लोपेतब्बो. निवत्तनत्थन्ति "महीयति patÅyatÅ"ti आदिसु यप्पच्चये "समथो damatho"ti आदिसु थमादिउणादिप्पच्चये च धात्वन्तलोपस्स निसेधनत्थन्ति अत्थो. अधिकरीयति तत्थ तत्थ नियोजीयतीति = अधिकारो. धातूनं अधिकारो = धात्वधिकारो. धातुलिङ्गेहि, धातूहि णेणया, धातुया कम्मादिम्हि णोति एवमागते तिविधे तस्मिं धात्वधिकारे विहितानं खादिकारितप्पच्चयानं वसेन अनेकानं पच्चयानं पसङ्गे सति वत्तुनो इच्छा वत्तुकामता, सा अनुपुब्बकमो एतिस्साति वत्तिच्छानुपुब्बिका, सद्दस्स पटिपत्ति च पवत्तिता पकतिपच्चयादिवसेन अवगता वचनुच्चारणंवा, यथिच्छितवसेन पच्चयो कातब्बोति अधिप्पायो. वत्तमानाय विभत्तिया वचने कथने इच्छा = वत्तमानवचनिच्छा तस्स वत्तमानकिरयत्थजोतनतो वत्तमाना इतित्यादीनं अण्वत्थसञ्ञा. अधिकरीयति उत्तरसुत्ते आचरियेन योजीयतीति अधिकारो, किरयायं गम्ममानायन्ति इतो पुब्बे धात्वधिकारभावेपि वत्तमाना पच्चुप्पन्ने कालेति आदिना धात्वत्थभूताय पच्चुप्पन्नादिभेदायं किरयायं गम्ममानायं वत्तमानादिविभत्तीनं विधानसामत्थियतो वत्तमानादिआख्यातविभत्तियो धातूहेव भवन्तीति सामत्थियतो सिद्धन्ति अत्थो. आणापनं = आणत्ति. "यदि bhaveyyÃ"ti आदिना परिकप्पनं = परिकप्पो, कालस्स किरयाय साधनवेकल्लादिना अतिपत्ति अनभिनिप्फत्ति = कालातिपत्ति. पच्चुप्पन्नसमीपेति वत्तमानकालस्स आसन्ने अतीतकालेपि अनागतकालेपि वत्तमाना विभत्ती होति तत्रापि तब्बोहारस्स पच्चुप्पन्नवोहारस्स उपचारतो उपचारसम्भवतो समारोपतो. "Akammaka sakammaka" [SL Page 432] [\x 432/] तथा हि: आगन्त्वा निसिन्नं पुरिसं पुच्छति "कुतो भवं ÃgacchatÅ"ti सो "पाटलिपुत्ततो ÃgacchÃmÅ"ti आदिकं वदति. निसिन्नोयेव वदति: "ÃgacchÃmÅ"ti "याव pure"ti निपातयोगेपि "यावाहं आगच्छामी" "पुरे अधम्मवादिनो दिप्पन्ति" अतीतेपीति अतीतकालेपि. वत्तमानाविभत्तियो तंकालवचनिच्छया वत्तमानकालत्तं वत्तुमिच्छाय तस्मिं काले वत्तमानभावं सण्धाय यथा "सावत्थियं विहरतीति आदि. विभत्तिपच्चयेति विभत्तिसङ्खाते पच्चये, परस्सत्थानि पदानीति एत्थ किञ्चापि अत्तनो अत्थानि उत्तरपुरिसवचनानि अत्थि तथापि तेसं अप्पकत्ता इतरपुरिसवचनानं बहुकत्ता तब्बुहुल्लतो तेसं बाहुल्लेन "khadiravana"nti आदिसु विय तब्बोहारो. विपरिणामेनाति अथ पुब्बानि विभत्तीनं छ परस्सपदानीति इतो, परान्यत्तनोपदानीति इतो च, परस्सपदग्गहणञ्च अत्तनोपदग्गहणञ्च छट्ठिविपरिणामेन वत्ततेति अत्थो. पठमो च मज्झिमो च उत्तमो च = पठममज्झिमुत्तमा, तेयेव पठमादिकारकदीपकत्ता पुरिसा. तत्थ परस्सपदे च अत्तनोपदे च आदिम्हि पठितानि द्वे द्वे वचनानि पठमपुरिसा नाम, तथा मज्झे अन्ते च पठितानि मज्झिमुत्तम पुरिसा नाम. अत्तनो अत्थानि पदानि = अत्तनोपदानीति परस्सत्थानं बहुकत्तेपि पोराणवोहारवसेन वुत्तो. लोके पन किरयाफलस्स कत्तुसकत्थताय येभुय्येन अत्तनोपदानियेव पयुज्जन्ति. किरयापदेन सह तुल्य समानं अधिकरणं अत्थो एतस्साति = तुल्याधिकरणं, साधनवाचीनामं, तस्मिं तुल्याधिकरणे नामम्हीति योजना. तुम्हाम्हवज्जिते कारक अभिधेय्येति अत्थो. यथा "देवदत्तो पचति, पच्चते odano"ti वा पच्चमानत्ता कत्तरि विय = इध न भवति. "पच्चये देवदत्तेन" एत्थ पच्चसेति कम्मनि तुम्हसद्दयोगे अत्तनोपदस्स विहितत्ता कत्तुवाचकं. "DevadattenÃ"ti इदं तेन अतुल्याधिकरणन्ति पठमपुरिसो न होतीति दट्ठब्बं. अधातुलिङ्गेहि पराप्पच्चयाति इतो परो पच्चयोति, धातूहि णेणय इच्चादितो धातूहि च अधिकारो. "उत्तमपुरिसवचनानि" "पच्चमानकत्तरि viya" - sabbattha [SL Page 433] [\x 433/] विभत्तिप्पच्चयेसूति एत्थ विभत्तियो नाम त्यादयो. पच्चया नाम कत्तरि विहिता मानन्तादयो. सब्बधातुकम्हियेवाति अवधारणं. हीयत्तनीसत्तमीपञ्चमीवत्तमाना सब्बधाकुकन्ति वुत्तसब्बधातुकविभत्तितो अञ्ञस्मिं परोक्खादिभेदे असब्बधातुकविभत्तिप्पच्चयविसये अप्पच्चयनिवत्तनत्थं. कारितोति एत्थ हेतुकत्तरि विहिता णेणयादयो कारिता नाम. अञ्ञेसु चाति एत्थ चग्गहणस्स अनुत्तसमुच्चयत्थतो तप्फलं दस्सेतुं "caggahaïenÃ"ti आदि वुत्तं. लहूपन्तानन्ति लहु लहुभूतो सरो उप अन्ते अन्तसमीपे पवत्ति एतेसन्ति लहूपन्ता. एतेन जीवति पूरतिति आदीसु दीघुपन्तासु वुद्धि निवारिता होति. तस्मा इवण्णुवण्णन्तानञ्च लहूपन्नानञ्च धातूनं ये अन्तभूता उपन्तभूता च इवण्णुवण्णा तेसंयेव वुद्धि होतीति अत्थो. परस्साति अञ्ञस्स अकारस्स वुद्धि न होति. एतेन अयुवण्णानञ्चायो वुद्धीति परिभासतो अकारस्सापि वुद्धि सियाति सङ्का निवत्तिता होति. I च उ चाति यू, यू एव वण्णा युवण्णा, तेसं युवण्णानम्पि यणुणानाप्पच्चयेसु ततवन्तुतावीआदीसू कितकप्पच्चयेसु च परेसु वुद्धि न होति. तुदादिस्स धातुगणस्सापि अकारभूते विकरणप्पच्चये वुद्धि न होति. "छेत्वा" इति आदीसु तूनादिप्पच्चयन्तेसु पन छेत्वा, छिण्दित्वा, हेत्वा, भिण्दित्वाति आदिसु विकप्पेन वुद्धि होतीति अत्थो. तस्सापि वुद्धिया अनियमप्पसङ्गे अनियमेन अविसेसेन पसङ्गे सति. विपरिणामेनाति धातूहि णेणयादिसुत्ततो छट्ठि-विपरिणामेन धातूनन्ति वत्तते. भवतीति इमिना आख्यातेन किरयापदेन भवतिकिरयाय कत्तुनो अभिहितत्ता कत्तरि "सो साधू bhavatÅ"ti वुत्तो. तस्मिं भवनकत्तरि न ततिया होति. लिङ्गत्थमत्तं पन अपेक्खिय पठमाव होति "सो पुरिसो bhavatÅ"ti. पठमपुरिसत्थदीपकेन पच्चतेति इमिना तुम्हसद्दस्स असमानाधिकरणत्ता इध मज्झिमपुरिसवचनं na hoti. [SL Page 434] [\x 434/] Hi ca mi ca mo ca हिमिमा, तेसु अथ पुब्बानि इच्चादितो विभत्तीनं जाति च वत्तते. परातीति एत्थ इमिना निपातनेन नस्स णत्तं. धातूहि णेणयैच्चादितो धातूहीति च अत्तनोपदानि भावे च kammanÅ"ti इतो अत्तनोपदानीति च वत्तते. कत्थचि "अस bhuvÅ"ti आदिसु अत्तनोपदनिवत्तनत्थं. एककालानमेवाति भिन्नकालानमेकाभिधानस्स असम्भवतो तदनुपरोधेनाति परभासतो वायं नियमो सिद्धोति वेदितब्बो. एकतो एकज्झं अभिधानंएकाभिधानं, तस्मिं एकाभिधाने. गमुसप्पइच्चेते गतिम्हि-गमने वत्तन्ते. अञ्ञत्थाति mÃnaantappaccayato अञ्ञत्र पच्चये कत्तरि विहितासु वत्तमानादिविभत्तीसु च अनिच्चञ्च विधिं, परोक्खायं परोक्खाविभत्तियं. असन्तञ्च दीपेति. "VibhattÅsÆ"ti अवत्वा सब्बासूति एत्थ सब्बग्गहणतो मानन्तयकारितप्पच्चयेसू च च्छो होति. दाधातुस्स दज्जं वाति इतो चाति वत्तते. सकम्मकापीति एत्थ अपिसद्दो सोपसग्गत्तेपि सकम्मकभावस्स अनियतभावदीपनत्थो. यथा "पभवति सम्भवति patiÂÂhÃtÅ"ti आदि. भावो च कम्मञ्च भावकम्मानि, तेसु अयं यप्पच्चयो अत्तनोपदविसयेयेव इस्सते. तेन भावकम्मेसु तब्बानीयाति आदिसु न होति. कत्तरि परस्सपदन्ति कत्तरि परस्सपदस्स सिद्धत्ता अकत्तरियेवेदं अत्तनोपदानं परस्सपदत्त विधानन्ति विञ्ञायति. यकारस्स परद्वेभावो ठानेति द्वित्तं. विपरिणामेनाति भावकम्मेसु योति इतो यग्गहणं छट्ठिविपरिणामेनानुवत्तते. चवग्गो च यकारवकारत्तञ्च चवग्गयकारवकारत्तं. एत्थ च तदनुपरोधेनाति परिभासतो चवग्गतवग्गानमेव धात्वन्तभूतानं सह यप्पच्चयेन चवग्गादेसो. यकारवकारत्तं पन धात्वन्तभूतान रवानमेव सयप्पच्चयानं भवतिति दट्ठब्बं. कम्मकत्तरीति यदा कम्ममेव परेन करीयमानसामग्गिबलेन सुकरं होति तदा कम्मकत्ताति वोहरीयति. यथा sayameva odano paccateti. [SL Page 435] [\x 435/] विपरिणामेन तस्साति च वुत्तवचनं तम्हि येती च वत्तते. तु च अन्तु च हि च थो च मि च मो च तं च अन्तं च स्सु च व्हो च ए च आमसे चाति समाहारद्वण्दो. एवं सब्बत्थ विभत्तीसु. पञ्चमीति त्वादीनं सक्कतवोहारो. विधि च निमन्तनञ्च अज्झेसनञ्च अनुमति च पत्थना च पत्तकालो च. तत्थ परेसं अञ्ञातकस्स कत्तब्बादिनो अत्थस्स ञापनं विधि, "एवं मे रूपं hotÆ"ti आदिना अधिट्ठानादि च. निमन्तनं देय्यधम्मपटिग्गहणादिअत्थनियोगकरणं. अज्झेसनं धम्मदेसनादिअत्थाय सक्कारपुब्बकायाचनं. अनुमति कत्तब्बस्स अनुजाननं. विपरिणामेनाति अकारो दीघं हिमीमेसूति इतो पञ्चमियन्तवसेन अकारग्गहणमनुवत्तते. अधिवासेतूति अधिपुब्बस्स वस निवासे इच्चेतस्स धातूहि णेणयाति आदिना णेप्पच्चये असंयोगन्तस्स वुद्धि कारितेति वुद्धिम्हि च कते ततो धातुप्पच्चयेहि विभत्तियोति विधाय इमिना निमन्तनत्थे तुप्पच्चये च कते रूपं. निसीदतूति सदविसरणगत्यवसादनेसूति इमस्स निपुब्बस्स तुप्पच्चये च कते सदस्स सीदत्तन्ति सीदादेसे च कते रूपं. इदं आसनेन निमन्तनं नाम. देसेतूति दिस अतिसज्जनादिसूति इमस्स चुरादितो णेणयाति णे, वुद्धिम्हि च कते रूपं. पुच्छाति पुच्छ पुच्छनेति इमस्स रूपं. पविसतूति विसप्पवेसनेति इमस्स रूपं. ददाहि देहीति ददानेति इमस्स रूपानि. करोतूति कर करणेति इमस्स रूपं. परिकप्पवचने पठमपुरिसादिएकवचनन्तानं "भवे vaïde"ti आदीनं सत्तमियन्तपटिरूपकतादस्सनतो एय्यादीनं सत्तमीसञ्ञा वुत्ताति दट्ठब्बं. आणत्यासिट्ठेनुत्तकालेति इतो अनुत्तकालेति वत्तते. अनुमति च परिकप्पो च = अनुमतिपरिकप्पा, सो एव अत्थो. तस्मिं. अनुत्तकालेति अतीतादिवसेन अकथितकाले. एत्थ च "अनुमतिपरिकप्पे sattamÅ"ti वत्तब्बेपि अत्थग्गहणस्स अधिकत्ता तं फलं दस्सेतुं अत्थग्गहणेन विधिनिमन्तनादिसु चाति वुत्तं. आदिसद्देन अज्झेसनपत्थना गय्हन्ति. हेतुकिरयाय सम्भवेति यदि सो पठम [SL Page 436] [\x 436/] Vaye पब्बजेय्याति आदिसु पब्बज्जादिहेतुकिरयाय सम्भवे सति, अरहा भवेय्याति आदिना अरहन्तभवनादिफलकिरयासम्भवपरिकप्पनस्स इदं उदाहरणा. तथाति परस्सपदे वुत्तनयस्स अतिदेसो. अपच्चक्खे परोक्खातीतेति अपच्चक्खे, अतीतेति च वत्तते. हीयोति अनन्तरातीतदिवसो वुच्चति. पभूतिसद्दो आदि अत्थो. हीयो पट्ठायाति अत्थो. पच्चक्खे वाति वत्थुपच्चक्खभूते वा हीयो पट्ठाय अतीते काले गम्यमाने हीयत्तनी सञ्ञिता विभत्ति होतीति अत्थो. अकारोच आगमो = अकारागमो. हीयत्तनी च अज्जतनी च कालातिपत्ति चाति इतरेतरयोगद्वण्दो. सतिस्सरेति, भुवादिरुधादिधातूनमन्ते अप्पच्चयभूते सरे सति, अज्जतनीकालातिपत्तीसु च धात्वन्ते विभत्तिसरे इकारागमे च सति. पुन इध अकारागमविधानस्स निरत्थकत्ता तदनुपरोधेनाति परिभासतो च पयोगानुरोधा पयोगस्स अनुरूपतो, धातूनमादिम्हि येवायं अकारागमो होतीति सामत्थियतो परिभासतो च सिद्धन्ति अधिप्पायो. हीयत्तनी च सत्तमी च पञ्चमी च वत्तमाना चाति द्वण्दो. पतिगतमक्खन्ति = पच्चक्खं. इण्द्रियसन्निस्सितञाणं, इण्द्रियगोचरं वत्थु च. न पचचक्खन्ति = अप्पच्चक्खं, तस्मिं. विपरिणामेनाति धातूहि णेणयाति इतो धातुग्गहणं छट्ठिविपरिणामेन वत्ततीति अत्थो. आदिभूता वण्णा = आदिवण्णा, तेसं. इदं भुवादीसु भूसद्दादिकं सण्धाय वुत्तं. एको सरो एतेसन्ति = एकसरा. खजसेसूति खजसप्पच्चयेसु परेसु च परोक्खा विभत्तियञ्च सब्बेसं धातूनं निच्चं द्वेभावो होति. जुहोत्यादि धातुगणस्सपि अप्पच्चये परे निच्चं द्वेभावो होति. किच्चादिकेति "जुहितब्बं होतब्बं पजहितब्बं पहातब्बं vidhÃtabbaæ"nti आदिसु किच्चप्पच्चयेसु च, "जहित्वा जहितुं होतुं विदहित्वा vidhÃyÃ"ti आदिसु कितकप्पच्चयेसु क्वचि विकप्पेन जुहोत्यादिस्सेव होति. अपिसद्देन अञ्ञत्थ "चंकमति चंकमन्ति" आदीसुपि होति. "दातब्बं दत्वा हुतं हितं dinna"nti आदीसु kvaci na bhavati. [SL Page 437] [\x 437/] Tena वुत्तं: ववत्थितविभासत्थोयं वासद्दोति सगुपुस्साति गुपस्स गुपु. तेन गुपुकारेण सहितस्स खछसप्पच्चयेसु अवण्णस्स गुस्स उकारस्सव इकारो होति. अब्भासगतस्स वास्स अन्तस्स ईकारो होति. अकारो पन परोक्खाय भुस्स अन्तस्सेव इमे इवण्णो अकारो च यथा निपाता. ब्रू च भू च ब्रूभू, तेसं. आह च भूवो च = आह-भूवा. सीहगतिया "क्वचि dhÃtÆ"ti आदितो सीहावलोकनेन इकारोव आगमो. स सब्बधातूकंव = असब्बधातुकन्ति विभत्तिभावेन सब्बधातुकसदिसा परोक्खा अज्जतनी भविस्सन्तिकालातिपत्तियो च वुच्चन्ति. न इति निपातस्स "amanusso"ti आदिसु विय सदिसत्थवुत्तितो दट्ठब्बं. ब्यञ्जनादिम्भेवाति त्थम्भस्सति स्सन्तिएवं आदिके ब्यञ्जनपुब्बके एव असब्बधातुकविभत्तिम्हि परे अयं इकारागमो भवति. न पन सरादिके अ इ एवमादिके विभत्तिके वचने परे. अयं पन विसेसो. क्वचीति अधिकारतो सिद्धोति वेदितब्बो. तदनुपरोधेनाति परिभासतो च ब्यञ्जनादोपि ब्यञ्जनपुब्बकेपि असब्बधातुके परे "दस्सति"*ति आदिसु क्वचि इकारागमो नो सिया न सियाति अत्थो. कस्स वण्णस्स सम्बण्धी वग्गो कवग्गो. अप्पच्चक्खे परोक्खातीतेति इतो अपच्चक्खे अतीते ति च हीयोप्पभूति पच्चक्खे हीयत्तनीति इतो पच्चक्खेति च वत्तते. समीपे समीपभूते अतीते काले न हीयोप्पभूति. तेनाह वुत्तियं अज्जप्पभूति अतीते कालेति मण्डूकगतिया दाधातुस्स दज्जं वाति इतो. माति पटिसेधवाचकेन निपातेन योगो सम्बण्धो मायोगो. सब्बकालग्गहणं paccuppannaanÃgatakÃlepi हीयत्तनादीनं विधानत्थं. ततो सन्तानरुप्पनं भवन्तस्स सहिचये भाविनो च मा भवा मा भवि मा भवतूति पटिसेधो वुत्तो होति. * "DassadattÃ"ti-कत्थचि. "दस्सदिट्ठाति" बहुसु. "भविपरिययो लो vÃ"ti. इतोति सीहळवायाख्याने. [SL Page 438] [\x 438/] महतिया सञ्ञाय पयोजनं दस्सेतुं भविस्सति कालयोगतोति आदि वुत्तं. न आगतो असम्पत्तोति = अनागतो. तंकालवचनिच्छयाति अनागतकालं कत्वा वत्तुमिच्छाय अतीतेपि काले भविस्सन्तीविभत्ति होति यथा: अनेकजातिसंसारं सण्धाविस्सन्ति. आदिसद्देन "या पुब्बे बोधिसत्तानं पल्लंकवरमाभुजे, निमित्ताति पदिस्सन्ति आदी संगय्हन्ति. भविस्सते तेनाति तेन पुरिसेन अनागते भवनन्ति अत्थो. कालस्स किरयाय अतिपतनं, अतिक्कमो, विरुद्धपच्चयूपनिपाततो, विरोधिप्पच्चयसन्निधानतो, कारणवेकल्लतो पचनादि किरयायुप्पत्तिहेतूनं कट्ठादीनं विकलत्ता वा, साधकस्स किरयानिब्बत्तकस्स विरोधि सन्निधानतो, सहकारीकारणवेकल्लतो, सत्तिविरहो वियोगोति. तेन. अच्चन्तानुप्पत्तीति हेतुकिरयाय असम्भवेन फलकिरयाय अच्चन्तं असम्भवो. पठमवये पब्बज्जं अलभिस्साति हेतुकिरयाय पब्बजितो भवेय्याति अत्थो. सप्मतीति वत्तमानकाले, पञ्चमी सत्तमी वत्तमाना विभत्ति होति. भविस्सन्ति एका च अनागते काले भवति. परोक्खा हीयत्तनी अज्जतनी कालातिपत्ति सङ्खाता चतस्सो विभत्तियो अतीतकालिका अतीतकालेयेव भवन्तीति अत्थो. छकालिकविभत्तिनयो. छकालिकविभत्तिनयं दस्सेत्वा भुवादीनमेव येसं विसेसविधानं अत्थि दस्सेतुं इसू इच्छाकन्तिसूति आदि आरद्धं. धातूनन्ति धातुस्सन्तो लोपोनेकसरस्साति इतो धातुग्गहणं वचनविपरिणामेन अनुवत्तते. इसु च यमो चाति इसूयमा. तेसं. इच्छतीति एत्थ संयोगन्तत्ता उपन्तस्स इकारस्स वुद्धि न होति. विआपुब्बत्ते सति वायमति हविपरिययो लो चाति इतो वाग्गहणं असस्मा मिमानं म्भिम्हान्तलोपो चाति इतो अन्तलोपग्गहणं चानुवत्तते. [SL Page 439] [\x 439/] ý ca iæ ca = ईइं. तेसं ईइन्नं. अज्जतनिविभत्तिवचनानं त्था च त्थं च = त्थत्थं. स्सस्स चाति अनुवत्तमाने पुन सप्पच्चयग्गहणस्स अधिकत्ता तप्फलं दस्सेतुं सप्पच्चयग्गहणेनाति आदि वुत्तं. दुतियञ्चेत्थाति वो च वो चाति वच इति वत्तब्बे एकसेससयेन वा तन्निनयेन वा दुतियञ्चेत्थ वग्गहणं इच्छितब्बं. अवोचुम्हाति एत्थ क्वचि धातूति आदिना उत्तं. असस्मा मिमानं म्हिम्भान्तलोपो चाति इतो अन्तलोपो ति च हविपरिययो लो वाति इतो मण्डूकगतिया वाचि च वत्तते. येति वचवसवहादीनमुकारो वस्स येति इतो येति वत्तमाने हस्स यकारेन विपरिययो हेट्ठुपरियता हविपरिययो. निमित्तभूतयकारस्साति "ye"ti यकारस्सेव अधिकारतो सुतत्ता वुत्तं. जरो च मरो च = जरमरा. तेसं. जीरो च जिय्यो च मीय्यो चाति जीरजिय्यमिय्या. पस्सो च दिस्सो च दक्खो च = पस्सदीस्सदक्खा. एत्थ च दिस्सग्गहणं कम्मनि पदिस्सतिति पस्साभावपसङ्गनिवत्तनत्थं. अद्दसाति अज्जतनीअत्तनोपदपठमपुरिसेकवचनेपिरूपं. सब्बत्थ गे गीति इतो सब्बत्थाति वत्तते. दधान्ततो तो यो क्वचीति इतो "kvaci"ti च. सीदस्स भावो = सीदत्तं. यम्हि दधा इच्चादितो यम्हीति वत्तते. दधातुस्स दज्जं वाति इतो वाति वत्तते. एय्यस्स ञातो iyäà वाति इतो वाति वत्तते.* * "एय्यस्स ञातो iyäÃ"ti मुखमत्त दीपनियं. [SL Page 440] [\x 440/] Nä¤o सवुद्धिकभुवादितो तुदादितो च परो अप्पच्चयो न लोपमापज्जतीति अत्थो. हुवादिजुहोत्यादीपरं ठपेत्वा तदनुपरोधेनातिपि वचनतो सवुद्धिकेहिपि क्वचिदेव अप्पच्चयस्स एकारो. धातवो च विभत्तियो च पच्चया च = धातुविभत्तिप्पच्चया, तेसं. दीघो च तस्स विपरितो च आदेसो च लोपो च आगमो चाति विग्गहो. क्वचि धातूति एत्थ धातुग्गहणसाहचरियतो विभत्तिप्पच्चयापि धातुविहितायेव गहितानि तन्तब्बिहितानमेव इमिना दीघरस्सादिकारियविधानं होति. न तद्धितसमासादीसु अधिकेसूति दस्सेतुं इध धात्वधिकारेति आदिनियमनं वुत्तं. तब्बिपरितग्गहणेन रस्सत्तं गहितं. कियादीनन्नि की सु लु इच्चेवमादीनं धातूनं नाप्पच्चये परे रस्सत्तं होति. अञ्ञधातूनञ्च दाधाठाइच्चेवमादीनञ्च भविस्सन्तिआदिसंयोगे परे रस्सत्तं. आईऊनं विभत्तीनं म्भास्साअन्तस्स च विकप्पेन रस्सत्तं. अज्जतनिम्हि परे हमितो च्छस्स ञ्छादेसो. अस्स गमिधातुस्स अज्जतनियं विकप्पेन गाआदेसो च उवागमो वा त्थम्भेसूति त्थम्हेसू वा उकारागमो च होतीति अत्थो. यम्हि पच्चये परे सूयति जीयतिति आदिसु धातूनमन्तस्स दीघो च. एय्यएय्यासिएय्यामिएतेसं च वा एत्तञ्च होति स्सेस्स विभत्तिस्स एकारो अत्तञ्च पापुणेय्य. हीयत्तनीअज्जतनीसु ओकारविभत्तियो अत्तमित्तञ्चाति अकारत्तं इकारत्तञ्च वा पप्पोन्ति. यथा "मावोच फरुसं कञ्चि मा त्वं भायि महाराज." अज्जतनीहीयत्तनीसु अत्तनोपदे "Ã-त्थ" इच्चेते यथाक्कमं "त्थ-त" इच्चादेसे वा पप्पोन्ति. तथा ब्रूतो तिअत्तीनं औ वाह व धातुयाति क्वचि धातूति आदिना ब्रूतो, ब्रूधातुतो परासं taantÅnaæ विभत्तीनं वा विकप्पेन, औ आदेसा होन्ति, ब्रूधातुया आहआदेसो च. "तदन्तब्बि hitÃnamevÃ"ti मञ्ञे. "Vihitesu" [SL Page 441] [\x 441/] एवं कते "आह आहु" इति रूपं वेदितब्बं. एकारो-कारतोति "पालेन्ति, करोन्ति, पालेन्तो, करोन्तो" एवमादिसु एकारोकारतो परो एत्थ विभत्तिप्पच्चयानमादिभूतो संयोगन्तो अकारो निच्चं लोपमापज्जति. न त्वेकारोकाराति अत्थो. वज्जासीति एत्थ एय्यस्स लोपो. पुब्बोब्भासोति इतो अब्भासग्गहणं अन्तस्सिवण्णाकारो वाति इतो अन्तग्गहणं वाग्गहणञ्चानुवत्तते. ओ अव सरेति इतो ओ सरे, एअयाति इतो एति च वत्तमाने: होतिस्स धातुस्स सरो = होतिस्सरो. एह च ओह च ए च = एहोहे. ओ अव सरेति इतो सरेति च धातूहि णेणय इच्चादितो धातुग्गहणञ्चानुवत्तते. अजं गामं नेतीति एत्थ अजन्ति पधानकम्मं न इतरं पधानं, तेन वुत्तं नीयते गाममजोति. अन्तस्सिवण्णाकारो वाति इतो वाति वत्तमाने: दा च धा च मा च ठा च हा च पा च महमथादयो चाति विग्गहो. "अन्तस्स ÅkÃro"ti वत्तब्बे "सच्छण्दतो हि vacanÃnampavattÅ"ti ञायेन अन्तो ईकारमापज्जतेति वुत्तं. निच्चत्थोयमीति इवण्णागमो वाति इकारागमेपि सिद्धे पुनारम्भो निच्चत्थो होति. अन्तस्सिवण्णाकारो वाति इतो वाति एत्थ वत्तमाने: पा पिबोति एत्थ ववत्थितविभासत्थवाधिकारतो "पानीयं pÃtabba"nti आदिसु न होति. भूवीति भवने सत्तायन्ति अत्थो. असस्माति असस्मा मिमानं म्हिम्हान्तलोपो चाति इतो असस्मा अन्तलोपोति च वत्तमाने. जरमरानं जीरजिय्यमीय्या वाति इतो वाति वत्तमाने: आदिस्स आदिसरस्स लोपो = आदिलोपो. [SL Page 442] [\x 442/] Atthi अत्थूति आदिसु अन्तलोपविधानसामत्थियतो आदिलोपो न होति. असस्मा अन्तलोपो चाति च अनुवत्तते अत्थाति भवथ. भविपरिययो लो वाति इतो वाति वत्तते. मि च मो च मिमा, तेसं. म्हि च म्हा च = म्हिम्हा. अन्तस्स लोपो-अन्तलोपो. त्थुस्स भावो = त्थुत्तं. असतोति असधातुतो. आसीति एत्थ सरा सरो लोपन्ति पुब्बसरे लुत्ते दीघन्ति परसरस्स दीघो. जरमरानं जिरजिय्यमिय्या वाति इतो वाति च सब्बत्थासस्सादिलोपो चाति इतो असस्साति च वत्तते. असब्बधातुकेति असब्बधातुकविभत्तिम्हि परे. क्वचि धातु इच्चादितो क्वचीति वत्तते. आहंसूति एत्थ परोक्खायं उवचनस्स क्वचि धातूति आदिना "अंसु" आदेसो. हनस्स घातोति इतो हनस्साति वत्तते. विभत्तिप्पच्चयेसूति एत्थ वत्तमानादिविभत्तीसु किच्चकितकप्पच्चयेसु च. खादेसेति वचिमुचभुजादितोति* एत्थ आदिसद्देन हनतोपि परस्स स्स स्स ख आदेसे कते क्वचि धातूति आदिना हनन्तस्स नस्स निग्गहीतं. हुवादिनयो. हु दानादनभव्यपदानेसूति हू इच्चयं धातु दाने च. अदनन्नाम भक्खणं. तस्मिं-अदने च. भव्यस्स अग्गिम्हि जुहितब्बस्स इण्धनसप्पिआदिकस्स दाने च पवत्ततीति अत्थो. पुब्बोब्भासोति इतो अब्भासोति वत्तते. * नेतं सुत्तं अपि च खो "लभस्मा Šinnaæ tthattha"nti एत्थ वुत्ति वचनमत्तं. अयमत्थ विकप्पो सीहलव्याब्यादीहि न समेति-"आदानं नाम गहणन्ति" वत्तब्बन्ति मञ्ञे. [SL Page 443] [\x 443/] झलानमियुवा सरे वाति इतो झलानं सरेति वत्तमाने: यकारो च वकारो च = यवकारा. एत्थ कारग्गहणमसण्देहत्थं. अपदन्तस्साति इदं विसेसनं पदन्तस्स वमोदुदन्तानन्ति इमिना सिज्झनतो वुत्तं. हिलोपं वाति इतो वाति वत्तते. दास्स धातुस्स अन्तो = दान्तो, तस्स-दान्तस्स. मि च मो च = मिमा, तेसु. अददा दानन्ति इदं अत्तनोपदवसेन वुत्तं. रस्सत्तन्ति क्वचि धातूति आदिना. दाधादयो पनेत्थ अवुद्धिका भुवादयो. Luttaavikaraïà जुहोत्यादयो द्वेभावरूपा. जुहोत्यादिनयो. भूवादितो अ इति इतो ऐति वत्तमाने. रुधि आदि येसन्ते रुधादयो, ततो रुधादितो निग्गहीतपुब्बञ्च इति चतुप्पमिदं. कत्तरि विभत्तिप्पच्चयेसूति कत्तरि वीहितासु विभत्तीसु मानन्तादिप्पच्चयेसु च परेसूति अत्थो. ततो पुब्बन्ति अप्पच्चयतो पुब्बं हुत्वा निग्गहीतं धातुसरतो परञ्च हुत्वा होति. तदनुपरोधेनाति परिभासतो. स्सस्स छादेसेति वसछिदलभादितोति हेट्ठा नियमत्ता छिदतोपि स्स स्स छादेसे कते ब्यञ्जनन्तस्स वो छप्पच्चयेसु चाति दकारस्स चकारे च कते छेच्छतीति रूपं. छेच्छति यभाक्खतीति आदिसु पठमं अञ्ञेसु चाति वुद्धिं कत्वा पच्छा छकारखकारादेसा कातब्बा. रुधादिनयो. यग्गहणन्ति भावकम्मेसु योति इतो छट्ठिविपरिणामेन यग्गहणञ्च, तस्स चवग्गयकारवकारत्तं सधात्वन्तस्साति च पुब्बरूपं चाति च वत्तमाने: [SL Page 444] [\x 444/] कातब्बाति इमिना भावकम्मविहितयप्पच्चयस्स वुत्त आदेसे कत्तरिपि अतिदिसन्तो यथा कत्तरि चाति वुत्तन्ति दस्सेति. बो वस्साति पठमं वकारस्स बकारे कते सति परद्वेभावो ठानेति द्वित्तं कातब्बं. ञासे पन: पठमं द्वित्तं कत्वा पच्छा द्वयस्स वुत्तत्ता इधापि वुत्तं. उदपज्जाति आदिसु यवमदनादिसुत्तेन दकारागमो. खुज्झतीति आदिसु वग्गे घोसादिसुत्तेन द्वित्तं. ञादेसोति तवग्गपञ्चमस्स सयकारस्स नस्स सथा कत्तरि चाति चवग्गपञ्चमो. दिवादीनयो. हिलोपं वाति हिलोपे, क्वचि धात्वादिना रस्सत्ते च सुण इति रूपं. णप्पच्चयलोपेति क्वचि धात्वादिना सत्तमज्जतनिम्हीति योगविभागेन सागमो. असक्खीति आदिसु सकस्स खादेसे वग्गे घोसादिना द्वित्तं. स्वादिनयो. की इच्चयं धातु आदि धातूनं ते = कियादयो. एत्थ झलानमियुवा सरे वाति कीसद्दन्तस्स ईकारस्स इयादेसो. कत्तरिति कत्तरि विहितेसु पच्चयेसूति दट्ठब्बं. नाप्पच्चयो परो यस्मा स = नापरो, तस्स भावो = नापरत्तं. तस्मा. एतेन "यणुणानानिट्ठादिसु वुट्ठि na"iti गहितो नाप्पच्चयो अयन्ति दस्सितो होति. अन्तस्सिवण्णाकारो वाति इतो वाति वत्तते. जा च जञ्च ना चाति जाजन्ता. इधाति आख्यातविसये, छादेसो नाम्हि परे एव नञादिसु परेसु, इधेवायं नियमो. तेन "jÃnanajÃnanakÃ"disu [SL Page 445] [\x 445/] Kitakesu जादेसो अनिवारितोव. जं आदेसो ञाम्हि परो. अयञ्च नियमो ववत्थितविभासत्थ वासद्दस्सानुवत्तनतो लभति तदनुपरोधेनाति परिहासतो च. एकारोति इकारस्स सरलोपादिसुत्तेन पुब्बलोपे कते एकरो होति. द्वित्तन्ति पर द्वेहावो ठानेति यकारस्स द्वित्तं. इया च ञा च = iyäÃ. एय्यस्स ञातो iyäà वाति इतो ञातोति वाति च वत्तमाने: यकारत्तञ्च ञासे वुत्तत्ता. ञाम्हीति ञादेसे परे निच्चं नालोपो. अज्जतनादिसु अज्जतनीभविस्सन्तिकालातिपत्तिसु विहासा नालोपो. अञ्ञत्थ वत्तमानादिविभत्तिसु न चायं लोपो होति. तिम्भिति "nÃyati"ti आदिसु नातो तिम्हि परे नाप्पच्चयस्स यकारत्तं होति. विजानेमूति एत्थ क्वचि धात्वादिना एय्यामस्स एमु आदेसो. गह आदि पकारो यस्स सोयं = गहादि. ततो. प्पो च ण्हा च = प्पण्हा. कीयादितो नाति इमिना नाप्पच्चये सिद्धेपि ण्हाप्पच्चयस्स विसुं आरम्भो हविपरिययत्थो. गहस्स घेप्पेति इतो गहस्साति वत्तते. हस्स लोपो = हलोपो वचवसवहादीनमुकारो. वस्सयेति इतो येति वत्तते. विपरियययो हेडिपरियता. तदा सागमोति इकारागमस्स करणतो पठमतरमेव सकारागमो होति. कियादिनयो. तनु आदि येसन्ते = तनादयो. ततो. ओ च यिरो च = ओयिरा. एय्यस्स ञातो iyäà वाति इतो वाति वत्तते. नास्स लोपो यकारत्तं, लोपञ्चेत्तमकारोति एवं nÃ- [SL Page 446] [\x 446/] आदीनं विकरणानं कारियविधिप्पकरणत्ता उत्तमोकारोति एत्थ ओकारोति ओविकरणप्पच्चयो च गहितोति दट्ठब्बो. रकार लोपो क्वचि धात्वादिना. एथादिस्साति करतो परस्स एय्यस्स एथसद्दादिभूतस्स एकारस्स च क्वचि धातूति आदिना आत्तं होति. एय्युमादिसूति एय्युं एय्यासीति आदिसु एय्यसद्दस्स लोपो च होति. अकत्थाति एत्थ क्वचि धातूति आदिना रस्स ओप्पच्चयस्स च लोपो. हविपरिययो लो वाति इतो वाति वत्तते. हिलोपंवाति इतो लोपोति च होतिस्सरोगोभे भविस्सन्तिणी ति आदितो भविस्सन्तिणि स्स स्स चाति वत्तते. "स्सस्स cÃ"ti अधिकारे सति पुन सप्पच्चयग्गहणस्स अधिकत्ता तप्फलं दस्सेतुं अधिकभूतसप्पच्चयग्गहणेनाति आदि वुत्तं. तनादिनयो. सीहावलोकनेनाति अत्तनोपदानि भावे च कम्मनी-ति इतो सीहविलोकनेन भावे च कम्मनीति च वत्तते चुरथेय्या ति अयं धातु आदि येसन्ते-चुरादयो. ततो चुरादितो. णे च णयो च = ण्णेया. संयोगो अन्ते एतस्साति = संयोगन्तो. न संयोगन्तो-असंयोगन्तो. तस्साति अत्थो. चुरानदियो. इध घत्तधाति भुवादितो अ इच्चादिना विकरणप्पच्चयभेदेन इध कच्चायनेन* दस्सिता धातुगणा एवं सत्तधा सत्तपकारा भवन्तीति अत्थो. विकरणविधानन्ति विकरणप्पच्चयानं विधि समत्तं निट्ठितन्ति अत्थो. "Yirato"ti मञ्ञे "एथ saïe"ti सत्तमियं एथप्पच्चयो. * "कच्चायने" ति वा पाठो. [SL Page 447] [\x 447/] धात्वत्थे विहिता पच्चया = धातुपच्चया. ते अन्ता येसन्ते = धातुप्पच्चयन्ता. ख इति पच्चयो आदि येसं छसआयईयादीनं ते = खादयो हेत्वत्थे विहिता णेणयादयो कारिता ते अन्ता येसन्ते = कारितत्ता. खादयो च कारितन्ता चाति खादिकारितन्ता. धातुग्गहणन्ति एत्थ अनन्तरसुत्ते धातुग्गहणं लिङ्गग्गहणेन यदि नाम ब्यवहितं तथापि तिजगुपादीनं धातुत्ता तदनुपयोगत्ता सामत्थियतो धातुग्गहणमेव इधानुवत्तीयतीति दट्ठब्बं. तेनाह वुत्तियं तिजगुपकितमानैच्चेतेहि धातूहीति. पुरग्गहणं पच्चयग्गहणञ्च याव इध आख्याते किब्बिधाने च पच्चयविधानसामत्थियतो तत्थ सब्बत्थ अनुवत्ततीति दस्सेतुं परा पच्चयाति च अधिकारोति वुत्तं. तिजो च गुपो च कितो च मानो च = तिजगुपकितमाना. तेहि खो व छो व सो व = खजसा. ववत्थितविभासतोति इध वासद्दस्स ववत्थितविभासत्ता तिज धातुतो खन्तियं अभिधेय्यायं खप्पच्चयोव होति. Nä¤attha. निण्दायमेत्थ गुपतो तु छप्पच्चयो च कित-धातुतो संसयरोगापनयनेसु छप्पच्चयो च. मानतो उपधारणत्थे सप्पच्चयो च nä¤attheti अयं नियमो वेदितब्बो ततो अञ्ञत्थे त्यादयो किच्चकितकाच अनिवारिताच. ब्यञ्जनन्तस्स चो छप्पच्चयेसु चाति इतो ब्यञ्जनन्तस्सेति वत्तमाने: धातुप्पच्चयेहीति खन्तिआचारादिभेदे पयोजकब्यापारभूते धात्वत्थे विहिता पच्चया = धातुप्पच्चया. के ते? खादिकारितन्तेही एतेन धातुप्पच्चयाति सविसेसेन वचनेन धातुतो विहितेसु त्यादिविभत्तिसु किच्चकितके चाति पसङ्गं निवत्तेति. अतिक्कम्म पवत्तं वाक्यं = अतिवाक्यं, फरुसवचनं. तितिक्खतीति सहतीति अत्थो. छप्पच्चयेसूति एत्थ बहुवचनेन "gacchatÅ"ti आदिसु पच्चयेकदेसभूतस्सापि गहणं वेदितब्बं. जिगुच्छतीति गरहति. गोपेतीति एत्थ लोपञ्चेत्तमकारोति एकारो. पुब्बोब्भासोति इतो अब्भासग्गहणमनुवत्तते. [SL Page 448] [\x 448/] मानो च कितो च = मानकिता, तेसं. वो च तो च = वता. तेसं भावो = वतत्तं. वकारत्तं तकारत्तं चाति अत्थो. विचिकिच्छतीति संसयमापज्जति. पा च मा च = पामा. तेसं. धात्वेकदेसत्ता धातुवोहारेन वुत्तं. पामानं धातूनन्ति अन्तस्सिवण्णाकारो वाति इतो वाग्गहहणानुवत्तनतो तदनुपरोधेनाति परिभासतो वा पास्स विकप्पेन वादेसो तेन "pivÃsatÅ"ti सिज्झति. वीमंसतीति विचारेति. भोत्तुन्ति भुजतो इच्छत्थेसु समानकत्तुकेसु तवेतुं वाति तुंपच्चये कते वुद्धिं कत्वा भुजादीनमन्तो नो द्वि चाति धात्वन्तलोपे तस्स च द्वित्ते कते रूपं. तिजगुप इच्चादितो खछसा वाति च वत्तते. भुजो च घसो च हरो च सु च पो च ते आदि येसन्तो भुजघसहरसुपादयो. तेहि. तुं च इच्छा च तुमिच्छा. समानकत्तुभावे युत्तानं तुमिच्छानं अत्था = तुमिच्छत्था, तेसु, तुमन्तयुत्तैच्छा एव वा अत्था = तुमिच्छत्था, तेसु. तेन भोजनमिच्छति भोत्तुं वजतीति आदिसु तुमन्तरहिते इच्छत्थे इच्छारहिते तुमत्थे व खादयो न होन्ति. "भोत्तुमिच्छा = bubhukkhÃ"ti आदि पन कितन्तवसेन सिज्झति. हानुपचारेनाति गिंआदेसस्स ठानिनो हरस्स धातुत्ता तदुपचारेन "dhÃtÆ"ti वोहारसम्भवतो क्वचाति वण्णान मिच्चादिना द्वित्तं. आय नामतो कत्तु उपमाना आचारे इति पञ्चपदमिदं. दकारो सण्धिजो. पब्बतायतीति एत्थ धातुप्पच्चयन्तानं भुजादित्ता भुवादितो अ इति अप्पच्चयो न होति. "TitikkhatÅ"ti आदिसुपि एसेव नयो समुद्दमिवाति सीलवेलानतिक्कमादिकारणेन सङ्घो अत्तानं समुद्दमिवाचरतीति आदिना धातुप्पच्चये सब्बत्थ वाधिकारतो वाक्यम्पि सिद्धं भवति. आय नामतोति आदितो नामतो आचारेति च वत्तते. ईयो उपमाना चाति तिपदमिदं. कत्तुग्गहणनिवत्तनत्थन्ति पुरिमसुत्ततो उपमानग्गहणे अनुवत्तमाने तन्नियामकं कत्तुग्गहणम्पि anuvatteyya. Tato tannivattanatthanti attho. [SL Page 449] [\x 449/] Attano अत्थाय इच्छा-अत्तिच्छा, सायेव अत्थो = अत्तिच्छत्थो, तस्मिं. धातूहि णे णय इच्चादितो कारितग्गहणमनुवत्तते. धातुरूपे धातुपच्चययोगे तं करोतिति आदिके पयुज्जमाने नामयोगिनि सति ततो नामतो णयप्पच्चयो. चसद्देन णे व. विभत्तुप्पत्तीति धातुप्पच्चयेहि विभत्तियोतिमिना. पमाणयतीति पमाणं करोति अमिस्सयतीति अमिस्सं करोति. एवं नामतो धात्वत्थे आयादिप्पच्चये विधाय इदानि धातुतो च हेत्वत्थे णे णयादिके विधातुं धातूहीति आरद्धं. णे च णयो च णापे च णापयो चाति द्वण्दो. कारितानीति पुथुसञ्ञाकरणञ्च पयोजकब्यापारविञ्ञापनत्थमेव. "DhÃtÆhÅ"ti अविसेसेन वुत्तत्ता सब्बेहीति लद्धं अत्थतो सामत्थियतो. पयोजकब्यापारो नाम आणापनं. वासद्दस्सानुवत्तितोति तिजगुपकितमानेहि खछसावाति इतो यथानुपुब्बकवाधिकारानुवत्तनतो. उवण्णन्ता धातुतो णे णयाव होन्ति. यथा: भावेति, भावयति, सावेति, सावयति. अकारन्तधातुतो च णापे, णापयाति इमे पच्छिमभूता द्वे पच्चया सियुं. यथा: दापेति, दापयति, पतिट्ठापेति, पतिट्ठापयति. येसतो ब्यञ्जनन्ततो चत्तारोपि द्वेपि होन्ति, यथा: कारेति, कायति, कारापेति, कारापयति, दमेति, दमयति. इवण्णन्ततो एकारन्ततो परद्वे. यथा: सयापेति, सयापयति, आणापेति, आणापयति, चिन्तापेति, चिन्तापयति. अकम्मकाति ये कम्मनिरपेक्खकिरयावाचका "तिट्ठति setÅ"ti आदिका धातवो ते कारितविसये सकम्मका होन्ति. यथा, ञत्तिं ठपेति, भिक्खुं सयापेति. ये "गच्छति, pacatÅ"ti आदिका सकम्मका धातवो ते कारिते द्विकम्मका अस्सु भवेय्युं. यथा: पुरिसं गामं गमयति, देवदत्तं ओदनं पाचेति. सभावेन द्विकम्मका पन निकम्मका होन्ति. यथा: यञ्ञदत्तं कम्बलं याचापेति ब्राह्मणं, ब्राह्मणेन वा देवदत्तो. Upaparikkhitabba'midaæ ठानं. [SL Page 450] [\x 450/] तस्माति यस्मा अकम्मकापि कारितविसये सकम्मका होन्ति, तस्मा कारणा. कारिते कत्तरि च कम्मे एव च आख्यातविभत्तिया सम्भवो होति न भावे. सुद्धकत्ताति यो करोति स कत्ताति वुत्तो सुद्धकत्तापि कारितविसये हेतुकत्तारा पयुज्जमानत्ता कम्मसञ्ञातो होति. यथा:देवदत्तं कम्मं कारेति यञ्ञदत्तो. नीयादीनन्ति नी पापुणने ति आदीनं द्विकम्मकानं नयनकिरयाय एतेन सभावतो परिकप्पतो वा सिद्धेन अजादीनं कम्मानं वत्तुमिच्छतन्तरत्ता यं अजादिकं पधानं कम्मं, यञ्च "duhayÃcabhikkhapucchÃ"ti आदिसङ्खातदुहादीनं द्विकम्मकधातूनं यञ्ञदत्तादि अप्पधानं कम्मं, कारितविसये यञ्चसुद्धकत्तसञ्ञितं कम्मं, तदेतं तिविधम्पि कम्मं आख्यातगोचरं कम्मनि विहिताय आख्यातविभत्तिया गोचरं अभिधेय्यं भवति, न अञ्ञं. यथा: "देवदत्तेन नीयति गाममजो, सकेन पापकम्मेन निरयं नीयति. दुकम्मन्ति, "यञ्ञदत्तो कम्बलं याचीयति ब्राह्मणेन, पुरिसो कम्मं कारीयति देवदत्तेन. यो कोचि भवतीति सुद्धकत्तुनो दस्सनं. तमञ्ञो भवाहीति* आदि हेतुकत्तुनो नियोगदस्सनं. कितन्तवसेनापि वाक्यं दस्सेतुं अथवा भवन्तन्ति आदि वुत्तं. तञ्च सामत्थियदस्सनवसेन वुत्तन्ति दस्सेतुं समत्थन्ति आदि वुत्तं. लिङ्गकालसङ्ख्याभेदं अनामसित्वा सामञ्ञतो वाक्यं दस्सेतुं भवितुं पयोजेतीति वाति वुत्तं. कारितेति निमित्तोपादानसामत्थियतो असंयोगन्तस्स धातुस्साति सिद्धं. ओ अव सरेति इतो ओति, ए अयाति इतो एति च वत्तते. धातूहि णे णय इच्चादितो धातुग्गहणञ्च वत्तते. आवो च आयो च = आवाया. "ओए" इति इमेसं धात्वन्तभावो "kÃrite"ti निमित्तोपादानसामत्थियतो सिद्धोति दट्ठब्बो. भावेतीति उप्पादेति, वड्ढयति वाति अत्थो. पयोजेति पयुञ्जतीति अत्थो. घटादीनं वाति एत्थ वासद्दस्स ववत्थितविभासत्ता "घटेति, उग्घाटेति, atikkanto"ti आदिसु vikappena vuddhi. "Kamento, damento, samentoti आदिसु न होति. * "BhavabhavÃ"ti मुद्दितरूपसिद्धिपालियं. [V Page 451 marusi44] [SL Page 451] [\x 451/] किब्बिधानं. असंयोगन्तस्स वुधि कारितेति इतो कारितेति वत्तते. णम्हि रञ्जस्स जो भावकरणेसूति इतो णम्हीति वत्तते. घातेतीति पहारापेति गण्हापेतीति एत्थ गहादितो प्पण्हाति विनाधिकारेन योगविभागेन कारितेपि ण्हाप्पच्चयो. सकारितेहीति नुदादीहि युण्वूनमनाननाकाननका सकारितेहीति यदेतं कारितन्तेहि धातूहि परेसं युण्वूनं अनाननकादि आदेसविधानदस्सनं. इदमेव "धातुप्पच्चयन्ततो कारितप्पच्चया hontÅ"ti एतस्स अत्थस्स ञापकन्ति वेदितब्बं. सासनत्थन्ती परियत्तिसासनोपकारत्थं. समुद्दिट्ठन्ति मया समासतो सङ्खेपेन सम्मा उद्दिट्ठं. आख्यातं आख्यातलक्खणं, विचक्खणा निपुणमतयो. सकबुद्धिविसेसेन आचरियमतानुगतेन अत्तनो बाहुसच्चबलेन, चिन्तयन्तु वित्थारतो अविपरीतं पटिविज्झन्तूति अत्थो. छकालिकनये सेस भुवादि चतुधा विध, रुधादि पञ्चधा धातुप्पच्चयन्ता च दस्सिता. इति रूपसिद्धिटीकायं आख्यातनयो छट्ठो. इदानि किब्बिधानकप्पमारभन्तो भदन्तमहाकच्चायनत्थेरो अत्तना वक्खमानस्स किब्बिधानस्स आनिसंसविसेसं सकलस्स जिनवचनत्थस्स संरक्खणे कम्मकत्तुकरणादिसाधनकोसल्लमूलकत्ता किब्बिधानस्स जिनवचनसासने बहूपकारत्तं च दस्सेतुं. "मारापेति" वा. "सासनत्थं समुद्दिट्ठंमयाख्यातं समासतो सकबुद्धिविसेसेन चिन्तयन्तु vicakkhaïÃ"ti. अयं गाथा मुद्दितरूपसिद्धिपालियं न दिस्सते, कच्चायनवुत्तियमागता चायं. * "कितब्बिधानकप्पन्ति" katthaci. [SL Page 452] [\x 452/] बुद्धं ञाणसमुद्दन्ति आदिना गाथाचतुक्कमाह तत्थ बुद्धन्ति सयं पटिविद्धचतुसच्चधम्मं. सब्बस्सापि ञेय्यमण्डलस्स सब्बाकारेन जाननतो sabba¤¤Šæ dasabalacatuvesÃrajjachaasÃdhÃraïÃdibhedena गम्भीराप्पमेय्यप्पभावतो समुद्दभूतेन समनानागतत्ता ञाणसमुद्दं पणिधानतोप्पभुति कप्पलक्खाधिकचतुरसङ्खेय्यकालं सकलस्सपि सत्तलोकस्स. हेतु निमित्तं. चतुरोघनित्थरणत्थं खिन्नाय खेदं गताय महाकरुणापुब्बङ्गमाय पञ्ञापारमीसंखाताय मतिया बुद्धिया समन्नागतत्ता. लोकहेतुबिन्नमतिं. एवंविधिं सकल लोकस्स जेट्ठसेट्ठं अग्गं सम्मासम्बुद्धं पुब्बं पठमं, अभिवण्दित्वा पयोगानुरूपभावकम्मकत्तुकरणादिसाधनसहितताय ससाधनं तेकालिक अतीतकालिक वत्तमानकालिक भविस्सन्तिकालिकादिभेदानं धातुविहितानं णादिप्पच्चयानं कितसञ्ञीतानं कप्पानं विधानमेत्थाति कितकप्पसञ्ञितं सद्दलक्खणं पकरणं अहं वक्खामीति सिस्सानं हिताय कथयिस्सामीति अत्थो. इदानि कितकप्पस्स अवस्सारम्भनीयतं साधनानिसंसदस्सनमुखेन दस्सेन्तो, साधनमूलं हि पयोगमाहूति आदि माह तत्थ साधीयति निप्फादीयति निब्बत्तनीयादिभेदा किरया तेन सभावतो परिकप्पतो वा सिद्धेन कम्मादिना कारकेनाति साधनं, कम्मकत्तुभावकरणाधिकरणसम्पदानापादाना. भावो चेत्थ साध्यसिद्धिसरूपत्ता साधनं. तेन भावसाधनोऽयं सद्दोति वुत्तो. भावाभिधेय्योति वुत्तं होति. तं साधनं मूलमस्साति = साधनमूलं. पयोगन्ति रूपसिद्धि दानसीलादिसद्दाभिधानं. पयोगमूलं अत्थञ्च वचनत्थावगमनञ्च आहु पण्डिता कथायन्ति, वचनत्थभूतेसु अत्थेसु विसारदमतयो असंहीरबुद्धिका जिनस्स तथागतस्स सासनधरा परियत्तिसासनधराति मता सम्मताति अत्थो. इदानि अण्वयतो वुत्तमेवत्थं ब्यतिरेकतो दळ्हीकरोन्तो अण्धोति आदिमाह. तत्थ देसकविकलोति मग्गदेसकेन चक्खुमता विकलो रहितो अण्धो उपहतचक्खुद्वयो पुरिसो कन्तारं पटिपन्नो* सप्पटिभयट्ठानं परिवज्जेतु छायूदकसम्पन्नं खेमट्ठानगामिमग्गं चेव इदञ्चापि गाथाचतुक्कं मुद्दितरूपसिद्धिपालियमनुदाहटं. "SusÃdhana"nti मुद्दितकच्चायनवुत्तियं. * "अप्पटिस्सयट्ठानन्ति" katthaci. [SL Page 453] [\x 453/] हगेतुं असक्कोन्तो अन्तरामग्गे नट्ठो सुनट्ठोऽच* होति. यथा च घतमधुतेलानि भेसज्जानि अच्छिद्दाभिन्नवेळुमत्तिकादिभाजनेन विना नट्ठानि पंसुआदिं पविसित्वा सुस्सित्वा विनट्ठानीति अगयहूपगानि होन्ति. तथा एवं पयोगविकलो अत्थो धातुतो कम्मकत्तुभावकरणादिवाचकं पच्चयं कत्वा निप्फादितेन पयोगेन अभिधानेन फस्सादिसभावनिरुत्तिसद्देन विना अत्थो जिनवचनत्थो फस्सवेदनादिसभावनिरुत्तिसद्दानमत्थो नट्ठो. अक्खरविपज्जनेन दुननीयमानताय दुन्नयो च होति. इदानि वुत्तमत्थमुपसंहरित्वा कितकप्पारम्भस्स महत्थितादस्सनेन सिस्सानं तंसवसेन आदरं जनेन्तो आचरियो तस्मा इच्चादिना अवसानगाथमाह. यस्मा निब्बवनसुद्धिया विना पयोगविपज्जने सति जिनवचनत्थोपि विपज्जति, तस्मा मूनिवचनत्थस्स तेपिटकसङ्खातेन जिनवचनेन वुत्तत्थस्स अविपरीतफलसम्पन्नस्स सिक्खात्तयसङ्गहितस्स पटिपत्तिपटिवेधसङ्खातस्स अत्थस्स अञ्ञत्र बुद्धुप्पादा अलब्भनीयताय काणकच्छपोपमसुत्ते वुत्तनयेन अतिदुल्लभस्स संरक्खणत्थं सम्मा याव सासनन्तरधना रक्खनत्थं सद्धम्मस्स चिरट्ठितत्थं सिस्सकानं, सद्धापब्बजितानं कुलपुत्तानं. हितं सम्मापटिपत्तिहेतुभूतं, कम्मकत्तुभावकरणाधिकरणसम्पदानापादानसङ्खातेन साधनेन सहितं कितकप्पं कितकसञ्ञितानं तेकालिकादिप्पच्चयानं विधायकं किब्बिधानं नाम पकरणं अहं वक्खामि वित्थारेन कथयिस्सामीति अत्थो. "तस्मा संरक्खणत्थं मुनिवचनत्थस्स दुल्लभस्साहं वक्कामि सिस्सकहितं कितकप्पं साधनेन yuta"nti वचनानुरूपं कितकारम्भं दस्सेतुं अथ धातूहीति वुत्तं. अथ आख्यातानन्तरं भावकम्मकत्तुकरणाधिकरणसम्पदानापादानकारकसङ्खाताभिधेय्ययुत्- तं किब्बिधानं कितकप्पस्स विधानं कितकप्पन्ति अत्थो. एत्थ किच्चानम्पि कितकवोहारलाभतो सङ्गहो दट्ठब्बो. तत्थाति तस्मिं किब्बिधाने तेसु किच्चप्पच्चया ताव वुच्चन्तेति सम्बण्धो. पठमं वुत्तत्ताति अञ्ञे कितीति कित्सञ्ञाविधानतो पुरेतरमेव ते किच्चाति किच्चसञ्ञाय ठपितत्ता. * "सुनट्ठे vÃ"ti katthaci. [SL Page 454] [\x 454/] किच्चप्पच्चयानं तेकालिकत्ता तिकालविग्गहं दस्सेतुं भूयतेति आदि वुत्तं भूयतेति देवदत्तेन सम्पति भवनं, अभवित्थाति अतीते भवनं, भविस्सतेति अनागतो भवनन्ति अत्थो. धातुलिङ्गेहि पराप्पच्चयाति इतो पराप्पच्चयाति अधिकारो वेदितब्बो. भवनं = भावो. करीयतीति = कम्मं, भावो च कम्मञ्च = भावकम्मानि. तेसु अभिधेय्येसूति अत्थो. तब्बो च अनीयो च = तब्बानीया. योगविभागेनाति "tabbÃnÅyÃ"ti सुत्तविभागतो. अञ्ञत्र कत्तुकरणादिसु. अरहसक्कत्थदीपका अरहत्थस्स सक्कत्थस्स च दीपका "करणीयं कुसलं पचनीयं bhatta"nti एवं यथाक्कमं कत्तुं अरहत्थस्स युत्तत्थस्स कत्तुं सक्कुणेय्यत्थस्स च दीपका हुत्वा ते किच्चप्पच्चया भावत्थे च कम्मत्थे च भवन्तीति सम्बण्धो. णो आदि येसन्ते = णादयो, ते च कालत्तयेपि होन्तीति सम्बण्धो ततिये धात्वधिकारेति धातुया कम्मादिम्हि णोति इधेव वुत्ते. एतेन "dhÃtuliÇgehÅ"ti धातूहि णेणयाति एत्थ वुत्तधात्वधिकारा निवत्तिता होन्ति. क्वचीति दधान्ततो यो क्वचीति इतो सीहावलोकनेनानुवत्तते. यथा यथा आगमो जिनवचनं अविरुज्झाति = यथागमं. जिनवचनानुपरोधेनाति अत्थो ब्यञ्जनादिकेसूति न सरादिकेसु किच्चाति सञ्ञाकरणं किच्चप्पच्चयन्तानं करणीयत्थता विञ्ञापनत्थं. पञ्ञेनाति पञ्ञवता. इदानि अभिभूयते, अतीते अभिभूयित्थ, अनागते अभिभूयिस्सते कोधोति कम्मनि तिकालविग्गहो. एत्थ हि अभिभवितब्बो कोधो पण्डितेनाति आदिसु "kodho"ti कम्मस्स किच्चप्पच्चयेन अभिहितत्ता पुन दुतियाय अविसयत्ता पठमाविभत्ति होतीति वेदितब्बं. नमकरानमन्तानं नियुत्ततम्हीति इतो वचनविपरिणामेन अन्तस्साति करस्स च तत्तं tusminti ito [SL Page 455] [\x 455/] Karassa ca tattanti ca vattate. तुं च तूनं च तब्बो च = तुंतूनतब्बा, तेसु. करोतिस्साति पुरिसमुपपरीहि करोतिस्साति आदितो नुवत्तते रो च हो च रहा, ते आदि येसन्ते = रहादयो. आदिसद्देनाति "rahÃdito"ti एत्थ आदिसद्देन "रमु कीळायं अप पापुणने ञा अवबोधने ता पालनेति" एवमादि धात्वेत्थ सङ्गय्हति. सामत्थाऽति रहादितो नो णाति वचनस्स अञ्ञथानुप्पत्तितो सरब्यवहितस्सापि नकारस्स णत्तं सिद्धन्ति अत्थो. पुरसमुप इच्चादितो वाति वत्तते. गमो च खनो च हनो च ते आदि येसं तेसं गमखनहनादीनं अन्तापेक्खायं छट्ठी तुञ्च तब्बो च ते आदि येसं तेसु तुंतब्बादिसु. नीय्यातीति वग्गतो निग्गच्छतीति अत्थो. नहानीयन्ति एत्थ क्वचिग्गहणेन धात्वन्तलोपाभावे सरलोपोति आदिसुत्ते तुग्गहणेन पुब्बलोपेन सिद्धे सरा सरे लोपन्ति पुब्बसरे लुत्ते हकारतो परस्स अनीयस्साकारस्स दीघन्ति दीघो. भावकम्मेसु तब्बानीयाति इतो भावकम्मेसूति इतो परमधिकारो. णो अनुबण्धो एतस्साति = णानुबण्धो. नप्पयोगीति = अप्पयोगी. अनुबण्धो नाम णादिप्पच्चयेसु दिस्सति. न तस्स सुत्तन्तेसु पयोगो अत्थिति = अप्पयोगी. यथा: कुम्हकारो. सिस्सोति एत्थ यवतन्तलनादिसुत्ते कारग्गहणेन स्यस्स सकारे कते द्वित्तं. नमकरानमन्तानं नियुत्ततम्हीति इतो अन्तानन्ति च, कारितं विय णानुबण्धोति इतो णानुबण्धग्गहणञ्च वत्तते, धातुया कम्मादिम्हि णोति इतो धातुग्गहणञ्च. "करो" स्साति iccÃdito"ti bahusu. [SL Page 456] [\x 456/] Ko ca go ca कगा. चो च जो च चजा तेसं. परद्वेभावो ठानेति सकारस्स द्वित्तं. णाप्पच्चयविसयेपी विपरिययेन तब्बानीयापि भवन्तीति दस्सेतुं विनिच्छितब्बं विनिच्छतीयन्ति आदि वुत्तं. ण्यत्तदीपनत्थञ्च ण्यग्गहणन्ति. रम्हि रन्तो रादिनोति इतो अन्तग्गहणञ्च वत्तते. ण्यो चाति इतो ण्यग्गहणञ्च छट्ठिविपरिणामेन. वदो च मदो च गमो च युजो च गरहो च आकारो च ते आदि येसन्ते = वदमदगमयुजगरहाकारा. तेहि वदमदादिदकारान्तेहि युजादिजकारन्तेहि गरहादि हकारन्तेहि धातूहि च परस्स ण्यस्स यथाक्कमंज्जादिआदेसा. Jjo ca mmo ca ggo ca yho ca eyyo चाति द्वण्दो. रस्सत्तन्ति ण्यप्पच्चय-परत्ता धातुसरस्स वुद्धिम्हि कते ज्जोति आदेसे कते पुन संयोगे परे रस्सन्ति ब्यञ्जने परे रस्सत्तं. मदग्गहणेनाति करणसाधनस्स मज्जसद्दस्स सिज्झनत्थं इध मदधातुग्गहणतो करणेपि ण्यप्पच्चयो होतीति अत्थो. मज्जं नाम अचेतनं दब्बं. ततो सयं न मज्जति पुग्गलो च तेन मज्जतीति दट्ठब्बो. वासद्दस्स ववत्थितविभासत्ता भोजनन्ति एत्थ आदेसो न होति. "वज्ज" मिच्चादिसु निच्चं होति. मिनितब्बन्ति एत्थ क्वचि धात्वादिना धात्वन्तस्स इकारो. कियादितो नाति नाप्पच्चयो. मेतब्बन्ति एत्थ इकारागमे सरा सरे लोपन्ति पुब्बलोपे च कते क्वचासवण्णं लुत्तेति इकारस्सेकारो. करम्भा रिच्चोति एत्थ ण्यो चाति इतो चग्गहणमनुवत्तते. तेन "कत्तब्बं karaïÅya"nti रूपानि अविरोधितानि होन्ति. तेन वुत्तं "करम्हा रिच्चप्पच्चयोऽच hoti"ti. रम्हीति एत्थ रो अस्स अत्थीति अत्थे सद्धादितो ण इति णप्पच्चयो तेन रम्हि रकारवति पच्चयेति अत्थो. रन्नोति एत्थ रकारो सण्धिजो. रो आदि मरियादा अवधि "विनिच्छेतब्बं-विनिच्छयनीयं" "Mariyado"ti बहूसु. [SL Page 457] [\x 457/] अस्साति = रादि. नोति लोपमाह. सरलोपोति क्वचि धात्वादिना. पेसो च अतिसग्गो च पत्तकालो चाति = पेसातिसग्गपत्तकाला. तेसु. ते चाति किच्चउणादिसु पेसादिअत्थेसु विहिता किच्चप्पच्चया. सासदिसतो तस्स रीट्ठो चाति तस्साति वत्तते. भुज इति धातु येसन्ते = भुजादयो. तेसं द्वि चाति एत्थ द्विग्गहणेन द्विभावो वुत्तो. धात्वन्तलोपादीति एत्थ आदिसद्देन द्वित्तं. अवस्सकञ्च अधमिणो च = अवस्सकाधमिणा, तेसु अधमो इणो = अधमिणो, इण्गाहीति अत्थो. पेसादिसु "कत्तब्बं भचता कम्मं, भुञ्जितब्बं तया, अज्झेय्यं ते अयं कालो, दातब्बं मे सतं इणं tayÃ"ti. तब्बादिनयो. कम्मञ्च तं आदि चाति, कम्मादि तस्मिं उपपदवसेन धातुया आदिम्हि ठिते सतिति अत्थो. कुम्भं करोतीति अत्थेति उपपदसमासस्स निच्चत्ता आख्यातभूतेन असपदेन विग्गहदससन मेतं. यदि हि समासतो पुरेतरमेव कारसद्दस्स कितन्तत्ता ततो स्यादुप्पत्ति भवेय्य, तदा "कुम्भं kÃro"ti सकपदेन वाक्यं भवेय्य. "BhÆmigato"ti आदिसु गतसद्दस्सेव "kÃro"ti इमस्स विसुं पयोगोपि आपज्जेय्य, न च तं युत्तं. धातुया कम्मादिम्हीति एवं सुत्ते कम्मूपपदे सतियेव णप्पच्चयविधानतो एवञ्च सति "कारो" इति अयं सद्दो अविभत्यन्तो च कुम्भसद्देन समासीयतीति सिद्धं. एवं सब्बत्थ कारकोपपदे समासे वेदितब्बं. कुम्भकारीति एत्थ णवणिकणेय्यणन्तूहीति ईप्पच्चयो. णम्हि रञ्जस्स जो भावकरणेसूति इतो णम्हीति वत्तते. आकारो अन्तो येसन्ते = आकारन्ता तेसं आकारातन्ति अवत्वा अन्तग्गहणकरणं धात्वन्तस्सेव आयादेसत्थं. कामयतीति एत्थ चुरादितो णेणयाति vuddhi ca. "Assapadena" [SL Page 458] [\x 458/] धातुया कम्मादिम्हि णोति इतो धातुयाति इतो परमधिकारो. ततो येव कम्मादिम्हीति च वत्तते. सञ्ञायमनूति सञ्ञायं अ नु इति तिपदमिदं. पदस्स अन्तो = पदन्तो, तस्मिं. सञ्ञायमनूति इतो अ इति वत्तते णवु च तु च आवीचाति = णवुत्वावी. भयनं = भयन्ति भावसाधनस्स भयस्स सुत्ते दस्सनतो अकत्तरिपि अप्पच्चयो सिङोति दस्सेतुं भयग्गहणेनाति वुत्तं. भयग्गहणेन ञापकेनाति अधिप्पायो. सेससाधनेपीति karaïÃdhikaraïabhÃvakammaapÃdÃnÃdisÃdhanepi अप्पच्चयो होतीति वेदितब्बो आसुणन्ति वुत्तवचनं गण्हन्तीति = अस्सवा वचनकरा. कामस्स अवचरो कामावचरोति छट्ठि तप्पुरिसो. अनो च अको च = अनका, यु च ण्वु चाति = युण्वू तेसं. को च गो च कगा. तेसं भावो कगत्तं चो च जो च = चजा. नुदो आदि येसन्तो = नुदादयो, तेहि. यु च ण्वु च युण्वु, तेसं अनो च अनतो च अको च अननको च = अनाननाकाननका. सह कारितप्पच्चयेहि पवत्तन्तीति = सकारिते तेहि. नुदादीहिति एत्थ अनकादेसगहणं इमिना विसेसविधिना पुब्बे वुत्तसामञ्ञविधिनिसेधप्पसङ्गनिवत्तनत्थं. सकारितेहीति एवं कारितप्पच्चयन्तेहि परेसं युण्वूनं कारियस्स अनाननादिआदेसस्स विधानतोयेव धातुप्पच्चयेहि धात्वत्थे विहितप्पच्चयन्तेहि परं हुत्वा. केवलं धात्वधिकारे हितानं किच्चकितप्पच्चयानं सम्भवो वेदितब्बोति अत्थो. कारितलोपोति "संजानापे आननक" इच्चत्र "Ãpe"ti कारितस्स सह विकरणेन लोपो सञ्जाननको. नमकारानमन्तानं नियुत्ततम्हीति इतो विपरिणामेन अन्तस्साति वत्तते. यकारिकारागमाति एत्थ "ya"nti दधन्ततो यो क्वचीति यकारागमो. यवतन्तलनादिसुत्ते कारग्गहणेन ध्यस्स झकारो, द्वित्तञ्च. इत्थियं पतिभिक्खूराजीकारन्तेहि इनीति इनीप्पच्चयो. [SL Page 459] [\x 459/] कुम्भकारो तन्तवायो अरिण्दमो पुरिण्ददो, धम्मधरो दिनकरो निस्सयो विनयो नयो. आसवो अस्सवो लवो भवो संवरविग्गहो. पादपो गोचरो वेच पब्बतट्ठो च कारको. आणापको सञ्जाननको जनको पूजको तथा, कत्ता जेता च कारेता भयदस्सावी च कत्तरि. दिट्ठधम्मोति पच्चक्खो अत्तभावो, तस्स हितं दिट्ठधम्मिकं. आदिसद्देन सम्परायिकपरमत्थवसेनापि सासति अनुसासतिति = सत्था सास आदि येसन्ते = सासादयो. तेहि. पा आदि यस्स सो = पादि ततो. मानो आदि येसन्ते = मानादयो-तेहि. विसो च रुजो च पदो चाति = विसिरुजपदा. ते आदि येसन्ते = तदादयो, तेहि. * संयोगो आदि yesa'nte = संयोगादि. संयोगस्मिन्ति किञ्चापि अविसेसेन वुत्तं तथा पि धातुयाति अधाकारतो धातुसम्बण्धनि संयोगेति गहेतब्बं. भावो च करणञ्च = भावकरणानि, तेसु अकत्तरिपिति णम्हि रन्छस्स जो भावकरणेसूति एवं करणत्थे पठीते णम्हि परे रन्जस्स जादेसविधानसामत्थियतो अकत्तरिपि कम्मकरणाधिकरणापादानभेदेपि कारके च णप्पच्चयस्स सम्भवो होतीति वेदितब्बो. विसरुजपदादितो ण इति इतो ण इति वत्तते. "गहस्स घरे णे वाति इतो णे वा ति च वत्तते. परिलाहोति लळानमविसेसत्ता वुत्तं. णम्हि रञ्जस्स जो भावकरणेसूति इतो णम्हीति वत्तते. पुरो च सं च उपो च परि चाति पुरसमुपपरी, तेहि. खो च खरो च = खखरा. ते च सो पच्चयो चा ति तप्पच्चयो. चसद्दो णप्पच्चयसम्पिण्डनत्थो, क्विनो लोपो = क्विलोपो. * "संयोग आदि संयोगादि "नो" तिमस्स विसेसनन्ति मञ्ञाम. [SL Page 460] [\x 460/] विहादेसोति तेसु वुद्धिति आदिना कुञ्जेति पब्बतकुञ्जे, अत्ततो जातो = अत्तजो. I च यो च तो च मो च किञ्च ए च सो चाति = इयतमकिएसा, तेसं अन्तो च सो सरो चाति = अन्तस्सरो. सो च क्खो च ई चाति सक्खि. दिसस्स सक्खि cÃ"ti सम्बण्धो. दो रन्ति एत्थापि अञ्ञस्स असुतत्ता दिसस्स दकारो रकारं सक्खिति* आपज्जतीति योजनीयं. दिसस्स धातुस्साति एत्थापि "दिस" इति पतिट्ठितस्स धातुस्स उपमानभावेन विसेसनत्ता गुणभूतानन्ति छट्ठिविपरिणामवसेन इयतमकिएसानं विसेसनभावेन वुत्तन्ति दट्ठब्बं. तेन इमसद्दादीनं दिसस्स गुणभूतानमेव अयं दीघो, न केवलानन्ति सिद्धं. तथा यमीव नं पस्सतीति एत्थ "tathÃ"ti इमिना य-ता दिसेस-उपमानेहि दिसस्स क्विप्पच्चयेन वाक्यविसेसो उपपदसमासो. सादिआदेसा च अतिदिसीयन्ति. एतादिसोति चसद्देन सिद्धं. रम्मपच्चयो यं कित्सञ्ञित्ता कत्तरि कितिती नियमतो कत्तरियेव भवतीति सङ्कं अपने तुं "bhÃvakammesÆ"ti एत्थ रम्मप्पच्चयन्तं कम्मग्गहणं निदस्सतं. तेन वुत्तं अकत्तरिपि कारके होतेवाति. तं सीलं पकति एतस्साति = तस्सीलो. आदिसद्देन तद्धम्मं तंसाधुकारी गय्हन्ति. णी च तु च आवी च = णीत्वावि. तु आवी पुनरुपादानं तस्सिलादिअत्थे विसेसदस्सनत्थं. सद्दो च कुधो च चलो च मण्डो च अत्थो येसन्ते = सद्दकुधवलमण्डत्था. तेहि रुचादीहि च. भिक्खूति एत्थ पतिभिक्खुराजिकारन्तेहि इनीति निपातनतो वा रस्सत्तं. रकारागमो यवमदनतरला चाति सुत्तेन. सङ्घातोति भावे णप्पच्चयेन सिद्धं. अभिधानानुरोधतोति* तदनुपरोधेनाति परिभासतो वुत्तं. असंपुब्बाति संपुब्बतो अञ्ञस्मापि हन्तितो. तेन पटिहननं पटिघोतिपि सिद्धं होति. भावकम्मेसु तब्बानीयाति इतो भावकम्मेसूति वत्तते. * "दकारोरं सकारो sakkhÅcÃ"ti मञ्ञाम. "कितसञ्ञत्ता" बहुसु. "Kikti"và पाठो. * "AbhidhÃnÃnurÆpato"ti द्दित रूपसिद्धि पाळि. [SL Page 461] [\x 461/] रोधनादिसु निग्गहीतागमाभावे वुद्धि. नण्दादीहि यूति इतो यूति वत्तते. कत्ता च करणञ्च पदेसो च कत्तुकरणप्पदेसा. तेसु. नण्दनन्ति एत्थ नण्दादीहि यूति भावे युप्पच्चयो. आत्तन्ति एत्थ धात्वन्तस्स एकारस्स आत्तं. सद्दाति नामाख्यातादिभेदा. पमीयतिति रूपादिविसये परिच्छिज्जतीति अत्थो. तथाति धतूहिपि धातुप्पच्चयन्तेहिपि युप्पच्चयस्स अतिदेसो. दा च धा च = दाधा, ततो दधातो. आदधातीति एकारम्मणे ठपेतीति अत्थो. अ च ति च यु चाति = अतियवो. पटिसम्भिज्जतीति पभेदं गच्छतीति अत्थो. वीच्छाति एत्थ विसद्दो ब्यापनत्थो. सासदिसतो तस्स रिट्ठो चाति इतो तग्गहणं विपरिणामेन. भुजादीनमन्तो नो द्वि चाति इतो नोति च जनादीनमातिम्हि चाति इतो तिम्हिति च वत्तते. गमो च खनो च हनो च रमो च = गमखनहनरमा. ते आदि येसन्ते = तदादयो, तेसं. अकारब्यवहितत्ताति विकरणप्पच्चयभूतेन अकारेन ब्यवहितत्ति तथा वुत्तं. इत्थियमतियवो वाति इतो इत्थियं चाति च वत्तते. बुधगमादित्थे कत्तरीति इतो कत्तरीति वत्तते. ईसञ्च दु च सु च = ईसदुस्सू, तेहि. किच्चा च त्तो च क्खो चाति = किच्चत्तक्खा, तेसं वा अत्थो. तथा वुत्ति. तत्थ किच्चत्था नाम ठपेत्वा किच्चग्गहणं पेसातिसग्गपत्तकालादयो. त्तत्था नाम मतिबुद्धिभुजादयो. क्खत्था नाम ईसादिअत्था. सुखेनाति अकिच्छेनाति अत्थो. भावकम्मेसु त इति इतो त इति वत्तते. "आधारेतीति" bahusu. [SL Page 462] [\x 462/] Budho ca gamo ca = बुधगमा. ते आदि येसन्ते = तदादयो. तेसं अत्थे बुज्झनादिभेदे गम्यमाने सामत्थियतो तदत्थेहि बुधगमादीहि येव तप्पच्चयो. तेन वुत्तं बुधगम- इच्चेवमादिहि धातूहीति. यासदिसतो तस्स रिट्ठो चाति इतो तस्साति वत्तते. धो च ढो भो च हो चाति धढभहा, तेहि. धो च ढो च = धढा. पच्चयागमब्यवहितत्ताति अप्पच्चयैकारागमेहि ब्यवहितत्ता धत्तादिकं न भवतीति अत्थो. हो च चतुत्थो च = भवतुत्था, तेसं. सञ्ञायं दाधातो इ इति इतो सञ्ञायन्ति वत्तते तिकिच्छाति एत्थ "kitÃ"ti कतारस्स इमिना निपातनेन चकारो. जिनबुद्धीति आसिंसनत्थे च क्वचि सञ्ञा. तिकते तेकालिकप्पच्चयनयो. तो च तवन्तु च तावी चाति = ततवन्तुतावी. अतीते काले गम्यमाने कत्तरि कारके अभिधेय्ये ततवन्तुतावी होन्तीति अत्थो भूतोति जातो. सासदिसतो तस्स रिट्ठो चाति इतो तस्साति परमधिकारो सादिसन्तइच्चादितो सादीति च. दुतियञ्चेत्थ चग्गहणन्ति चस्स अव इति तप्पुरिसवसेन दुतियो चकारो, पठमो केवलो. ढत्तापवादोयं ळकारविधि जितो पराजितो. वित्तं धनं. पटिच्चाति एत्थ "चत्खुञ्च पटिच्च रूपे च उप्पज्जति cakkhuvi¤¤Ãïa"nti आदिसु पुब्बकालवचनिच्छावसेन पुब्बकालता दट्ठब्बा धातुनिद्देसे कत्तब्बे. इकारो इप्पच्चयो विकरणत्थितो विकरणप्पच्चयानुगतो तिप्पच्चयो च भवति गमिस्सान्तो च्छो वा, हन्त्यादीनं णुकोति आदिसु ञापकतो. *उणादीति परसमञ्ञावसेन इणु आदि पच्चयानमेवाधिवचनं. * "उणादयो बहुलम् (पाणिनीये - 3 - 3 - 1) "इणु" आदीति सब्बत्थ. उपपरिक्खितब्बमेतं ठानं. [SL Page 463] [\x 463/] तेधा सण्धिन्ति सरब्यञ्जननिग्गहीतसण्धिवसेन लोपादेसागमवसेन "सण्धिं dÅpentÅ"ti सम्बण्धो. नामाख्यातोपसग्गनिपातवसेन चतुधा पदमपि. दब्बजातिगुणकिरयायदिच्छानामवसेन च * इत्थि पुम नपुंसकलिङ्ग अनियतलिङ्ग अलिङ्गवसेन च पञ्चधा नामिकञ्च. ब्यासतो वित्थारतो एकूनतिंसविधेन kattukammakaraïasampadÃnÃpÃdÃnaadhikaraïabhedaæ छकारकञ्च, तथा अब्ययीभावादिछप्पकारञ्च समासं ब्यासतो बत्तिंसविधेन "सामञ्ञवुत्ति" आदिवसेन छप्पभेदेन तद्धितञ्च, तथा सत्तविधविकरणधातुप्पच्चयानं वसेन अट्ठविधेन आख्यातञ्च, तब्बादिपच्चयानं पभेदेन छब्बिधं कितकम्पि दीपेन्ति. रूपसिद्धि इध लोके जनताय बुद्धिया चिर मभिवुद्धिं करोतु इति सम्बण्धो. इति रूपसिद्धिटीकायं किब्बिधाननयो सत्तमो. भदन्तबुद्धप्पियाचरियेन कता पदरूपसिद्धिटीका परिसमत्ता. * "वसेनचतुधाव" सब्बत्थ "चिवमतिवुद्धिं" मरम्म.