Dhammasenapati Thera: Karika Based on the ed. by ô÷ Tvan÷ Sin÷ (et al.): सद्दा ङय् 15 चोङ् पाठ्, रन्कुन् : इच्छासय पिटकत् चा पुं nhip tuik 1964, pp. 173-220 Input by Aleix Ruiz Falqu‚s CONTRIBUTOR'S NOTE: This is a provisional transcript from the Burmese edition. It is meant to be a searchable romanised version of the Burmese edition. Please do not quote it without checking the readings with the original. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ धम्मसेनापति Thera's कारिकास् सिद्धसद्दत्थसम्बन्ध देसकं जिनपुङ्गवं । कप्पकासितधम्मञ्च गणञ्च गुणसागरं ॥ DhKar_1 ॥ नत्वा कच्चान थेरञ्च तेन सद्दानुसासनं । यमिदानि कतं तस्स कारिका वुच्चते मया ॥ DhKar_2 ॥ वुत्तस्स तत सद्दस्स किन्नुचे सद्दलक्खणं । घटपटादि अत्थस्स जोतनं सद्दलक्खणं ॥ DhKar_3 ॥ तदत्थ जोतको सद्दो कुतो उन् उपजायते । सविञ्ञत्ति विकारत्ता चित्रतो सोपजायते ॥ DhKar_4 ॥ उतुसमुट्ठको सद्दो कस्माचेत्थ नगय्हते । सासनस्सानुपकारो तस्माहि सो नगय्हते ॥ DhKar_5 ॥ केचि नाभिपदेसम्हा पवक्खामि इदञ्चिदं । वितक्केन्तस्स सम्भूतो पतियतन केनतु ॥ DhKar_6 ॥ पेसितो पाणको वायु गच्छन्तो उपरूपरि । उरप्पभूतिठानानं ठाने अञ्ञतरम्हि च ॥ DhKar_7 ॥ पतियतनवारितो तंतंठानं विहञ्ञति । ठानाभिघट्टनासद्दो जायतीतिवदन्ति च ॥ DhKar_8 ॥ आकास वायुप्पभावो चित्तजो देहनिस्सितो । सद्दो उरसिकण्ठेच सिरस्मिं तीसुजायति ॥ DhKar_9 ॥ सो पत्वा वण्णठानानि वण्णत्तमुपगच्छति । उपगन्त्वान वण्णत्तं तंतं अत्थप्पकासको ॥ DhKar_10 ॥ सद्दविनिच्छयो. सद्दानुसासनं नाम केन सद्दानुसासनं । सद्दानेनानुसासन्ते तेन सद्दानुसासनं ॥ DhKar_11 ॥ लोकिका c' इत्थिपुरिसगेहरथघटादिका । सासनिका तिचीवरकथिनापत्तिआदिका ॥ DhKar_12 ॥ सद्दानुसासनं एतं मुनिपुङ्गववण्णितं । दुविधानम्पि सद्दानं कथं तेसानुसासनं ॥ DhKar_13 ॥ पकतिपच्चयादीनं विभागपरिकप्पना । अत्थविसेसनवता लक्खणत्तेन साधनं ॥ DhKar_14 ॥ दुविधापि समुद्दिट्ट्ःओ सद्दो चित्तोतुसम्भवो । सविञ्ञाणकसद्दो व होति चित्तसमुट्ठको ॥ DhKar_15 ॥ अविञ्ञाणकसद्दो यो सो हेतूतुसमुट्ट्ःअको । दुविधोपि अयं सद्दो सद्दारम्मणसङ्गहो ॥ DhKar_16 ॥ द्वीसु p' एतेसु सद्देसु कतमस्सानुसासनं । अत्थवाचकसम्बन्धे यो अत्थप्पटिपादको ॥ DhKar_17 ॥ अत्थपञ्ञापकत्तेन पदीपो v' अत्थजोतको । सविञ्ञाणकसद्दस्स एतस्स अनुसासनं ॥ DhKar_18 ॥ सद्दानुसासनविनिच्छयो. काकदन्तपरिक्खा व न चेत्थ निप्पयोजनं । दसताळिम् अवाक्यं व न चेत्थ नभिधेय्यकं ॥ DhKar_19 ॥ जरस्सहरोतक्खत चूलामण्योपदेसनं । यथा असक्कानुट्ठान उपदेसोपि एत्थ न ॥ DhKar_20 ॥ मातुविवाहु पदेसो यथानेत्थ असम्मतो । लहुपायन्तरं एत्थ नचेत्थ अनुपाननं ॥ DhKar_21 ॥ पञ्चपकरणे दोसा गन्थकारेन वज्जिता । सुसत्थं दोसविगतं ससम्बन्धपयोजनं ॥ DhKar_22 ॥ सत्थं पयोजनञ्चेव सम्बन्धस्स सियुं उभो । तेसु अन्तोगधोतस्मा भिन्नोनुक्कोपयोजना ॥ DhKar_23 ॥ वुत्ते पयोजनेयेव सम्बन्धो विहितो सिया । पयोजनम्पि विहितं सम्बन्धे विहितेतथा ॥ DhKar_24 ॥ सब्बस्सेव हि सत्थस्स कम्मुनोवापि कस्सचि । याव पयोजनं नुत्तं ताव तं तेनगय्हते ॥ DhKar_25 ॥ ञातत्थं ञातसम्बन्धं सोतासोतुं पवत्तति । अविञ्ञातत्थसम्बन्धं सत्थं नात्यूपगम्यते ॥ DhKar_26 ॥ सत्थादिम्हि ततोवुत्तो सम्बन्धो सप्पयोजनो । सप्पयोजन सम्बन्धं सत्थंउत्वाउदीरये ॥ DhKar_27 ॥ सद्दानुसासनस्स किं पयोजनन्ति c एवदे । रक्खोहागमलहुपा यासन्देहत्थमेव च ॥ DhKar_28 ॥ तत्थ रक्खोत् I अत्थस्स नुपायपरिहारका । सुत्तन्तरक्खणत्थं हि सिक्खितब्बं सुधीमता ॥ DhKar_29 ॥ एवं सतेति आदिम्हि लोपो सकार आदिनं । यथयिदन्ति आदिम्हि यकारादीनमागमो ॥ DhKar_30 ॥ आरिस्यं अज्जवन्त्यादि विकारकरणम्पिच । इच्चादिसुत्तगन्थस्स आरक्खातिपकासिता ॥ DhKar_31 ॥ यदि हि नगतोट्ठाने कायदुच्चरितादिना । मन्तं पुल्लिङ्गनिद्दिट्ठं यदा इत्थी सिया तदा ॥ DhKar_32 ॥ यदि हि नगतो ठाने इत्थि लिङ्गेन उहते । मन्तेनिद्दिट्ठमेकत्तं बहुत्तेनपि उहते ॥ DhKar_33 ॥ सम्पादेहीति आदीनं सम्पादेथातिआदिना । सुत्तन्तस्स उहनञ्च सद्दानुसासनसाधनं.metrically dubious // DhKar_34 // नच्चगीतस्स आदीनंनच्चगीतेति आदिना । सत्तम्यन्तादिउहनं उहनन्ति पकासितं ॥ DhKar_35 ॥ परम्परानवच्छिन्न उपदेसोव आगमो । निक्कामजिनधम्मो सो नवङ्गजिनसासनं ॥ DhKar_36 ॥ तदागमजाननत्थं सिक्खितब्बं हितेसिना । वेय्याकरणनामेतं निरुत्तिसद्दलक्खणं ॥ DhKar_37 ॥ असद्दिकमनज्झानं मिलक्खवचनं यदि । अनुवदितवाक्यत्ता भिक्खुना नोपगम्यते ॥ DhKar_38 ॥ अतोसद्दापि ञातब्बा तेसं ञाणेनिरुत्तितो । नत्थि अञ्ञो लहुपायो सिक्खेय्य सद्दलक्खणं ॥ DhKar_39 ॥ दण्डी नामहरेय्याति सन्देहो जायते तदा । दण्डीनंधनमाहर इति वुत्ते नसंसयो ॥ DhKar_40 ॥ यमधीतमविञ्ञात दुपदेसो नविज्जते । अनग्गिम्हि व सुक्खिन्धो नतं जलति कत्थचि ॥ DhKar_41 ॥ सद्दानुसासन पयोजनविनिच्छयो ॥ पञ्चावयवसम्बन्धं तन्तं तन्तविदो विदू । सङ्गहोकारिकासुत्तं वुत्तिसत्थानुसासनं ॥ DhKar_42 ॥ तेस्वयं कारिकानाम सद्दसत्थप्पकासिका । कारिकालक्खणं एतं वेदितब्बं कथन्ति चे ॥ DhKar_43 ॥ उद्धरित्वान गम्भीरंउत्तानत्थप्पकासिका । विवरन्ता पटिच्छन्नं गुय्हमत्थप्पकासिका ॥ DhKar_44 ॥ अप्पक्खरमसन्देहं सारत्थं गुय्हनिन्नयं 1* / निद्दोसं हेतुमं तथं सुत्तं व पचुरत्थका ॥ DhKar_45 ॥ 1* गुय्हनिन्दियं - कत्थचि. संखित्ता विवरन्ताच सिलोकमयसण्ठिता । पण्डितेन समाख्याता कारिका कारिकञ्ञुना ॥ DhKar_46 ॥ वुत्तिन्यासेसु नेरुत्ति मञ्जूसारूपसिद्धिसु । अत्थब्याख्यानसत्थेच कासिकावुत्तियम्पिच 2* ॥ DhKar_47 // 2* कारिकावुत्तियम् पि च - अञ्ञत्थ. ततञ्ञसद्दसत्थेसु आगमट्ठकथासु च 3* / विप्पतिण्णस्सभन्दस्स कारिकासारसङ्गहा ॥ DhKar_48 ॥ 3* tathä¤a - कत्थचि. कारिकाविनिच्छय. सद्दानुसासने वुत्तं सन्धिनामञ्च कारकं । समासतद्धिताख्यात कितकञ्च उणादिकं ॥ DhKar_49 ॥ सन्धिम्हि एकपञ्ञासं नामम्हि द्विसतं भवे । अट्ठारसाधिकञ्चेव कारके पञ्चतालीसं ॥ DhKar_50 ॥ समासे अट्ठवीसञ्च द्वासट्ठि तद्धिते मतं । अट्ठारससताख्याते किते सुत्तसतं भवे ॥ DhKar_51 ॥ उणादिम्हि च पञ्ञासं सुत्तमेतं पकासितं. / कच्चायनेन थेरेन तिलोकतिलकेतुना ॥ DhKar_52 ॥ यमेतं सुत्तमुद्दिट्ठं अनेकविधभेदतो । सब्बस्सेतस्ससुत्तस्स कतमं लक्खणादिकं ॥ DhKar_53 ॥ अप्पक्खरमसन्देहं सारत्थं गुय्हनिन्नयं । निद्दोसं हेतुमं तथं सुत्तलक्खणसम्मतं ॥ DhKar_54 ॥ आरम्भो वचनं पत्तिलक्खणं योगमेवच । वाक्यं सुत्तयतनादि सुत्तानमभिधानकं ॥ DhKar_55 ॥ पोराणं सरणञ्चेव निरुत्तिसद्दवाचक । तस्सनिप्फन्ननं सुत्त मिति केचि वदन्ति च ॥ DhKar_56 ॥ सुत्तगणनविनिच्छयो. तत्थाहं सम्पवक्खामि आदो सन्धिस्स कारिकं । अक्खरतो सरतो च रस्स दीघाचब्यञ्जना ॥ DhKar_57 ॥ वग्गावग्ग अघोसेहि घोसनिग्गहितेहिच । पुब्बापरवसेनापि लोपआगमतोपिच ॥ DhKar_58 ॥ संयोगपरनयन वियोजनवसेन च । सिथिलधनितेनापि गरुकलहुकेन च ॥ DhKar_59 ॥ सम्बन्धित ववत्थित विमुत्तट्ठानतोपि च । करणपयतनादि भेदतो सन्धितो कथं ॥ DhKar_60 ॥ एकतालीसमत्तापि वण्णा एते पमाणतो । पत्वानन्तमभिधेय्यं नक्खीयन्तीति अक्खरा ॥ DhKar_61 ॥ यं यं पिलन्धनंकातुं मुदुत्तं कञ्चनं विय । पत्वानन्तवचनत्थं नक्खरन्तीति अक्खरा ॥ DhKar_62 ॥ अचञ्चलसभावेन सद्दत्थपरिदीपका । पत्वानन्तवचनत्थं नचलन्तीति अक्खरा ॥ DhKar_63 ॥ निच्छयोवचनत्थस्स मतभेदेन वुच्चते । परेसरूपमेवाति केचिजातीति वुच्चरे ॥ DhKar_64 ॥ केनचि सब्बमेवाति जातिदब्बन्ति केनचि । जातिगुणक्रियाभेदा तिधाकेचिपवुच्चरे ॥ DhKar_65 ॥ केचिजातिगुणक्रिया यदिच्छादिचतुब्बिधा । जाति क्रिया गुणो दब्बं नामन्ति पञ्चधापरे ॥ DhKar_66 ॥ टीकाकारो भिधम्मस्सा भिधानत्थाभिधेय्यतो । नीतत्थनेय्यत्थवसा दुविधन्ति पवुच्चते ॥ DhKar_67 ॥ सुत्तन्तटीकाकारेन तिविधन्ति पकासितं । पदत्थपदत्थत्थानं अत्थत्थानं पभेदतो ॥ DhKar_68 ॥ विसुद्धिमग्गटीकायं अत्थभेदापकासिता । पत्तब्बञापयितब्बनिब्बत्तत्थवसा तिधा ॥ DhKar_69 ॥ लोकुत्तरादि योकोचि वचनत्थपभेदतो । सब्बो सो अक्खरेयेव ञायते वरबुद्धिना ॥ DhKar_70 ॥ यस्मा चे सिथिलादीनं अक्खरानं विपत्तियं । अत्थस्स दुन्नयो होति तस्मा अक्खरकोसलं ॥ DhKar_71 ॥ बहूपकारं बुद्धस्स वचनेसु पदानिपि । अक्खरसन्निपातत्ता अक्खरेयेवगय्हते ॥ DhKar_72 ॥ ब्यञ्जने दुन्निरुत्तिम्हि दुन्निद्दिट्ठेच कारणे । ते भिन्दन्ति पुथुबुध्या एसा सद्धम्मसंखया ॥ DhKar_73 ॥ ब्यञ्जने सुनिरुत्तिम्हि सुनिद्दिट्ठेच कारणे । एकिभावो दळ्हो होति एसा सद्धम्मसण्ठिति ॥ DhKar_74 ॥ तस्मा अक्खरकोसल्लं सम्पादेय्य हितत्थिको । उपट्ठहं गरुं सम्मा उट्ठानादीहि पञ्चहि ॥ DhKar_75 ॥ उट्ठाना उपट्ठाना च सुस्सूसा सुपरिग्गहा । सक्कच्चं सिप्पुग्गहणा गरुं आराधये बुधो ॥ DhKar_76 ॥ यो अक्खरेहि सञ्ञातो विसयो अक्खरस्स सो । अक्खरस्सानत्थभूतो अभिधेय्यो नविज्जति ॥ DhKar_77 ॥ अक्खरविनिच्छयो. येव आदिम्हि निद्दिट्ठा अक्खरा सरनामका । ब्यञ्जनानि सरापेन्ता नतु ब्यञ्जनमन्वगा ॥ DhKar_78 ॥ सद्दुच्चारणवेलायं सरे हि सद्दसम्भवा । ब्यञ्जननिस्सया हुत्वा सयं राजन्ति मेसरा ॥ DhKar_79 ॥ केवलानम्पि एतेसं सद्दुच्चारणसम्भवा । ब्यञ्जनानंनिस्सयतो परूपत्थम्भका इमे ॥ DhKar_80 ॥ अप्पटिबद्धवुत्तित्ता भूमिपाला यथा सरा । नतु सेनापतीविय इति नेरुत्तिकाब्रवुं ॥ DhKar_81 ॥ सहाच ब्यञ्जनेनापि विनापि ब्यञ्जनेनवा । असहायापि अत्थस्स पकासन समत्थिका ॥ DhKar_82 ॥ सरानाम इमे वण्णा अट्ठहोन्ति सरूपतो । aÃiÅuÆ eo ime vaïïà सरा मता ॥ DhKar_83 ॥ अक्खरानं विनिच्छयो तथा सरविनिच्छयो । एकतालीसमत्ताति पमाणवचनेनहि ॥ DhKar_84 ॥ एकादस विवज्जेय्य पिण्डये वण्णसङ्गहं । पटिकेनानुपकारा बाहिरक्खरसम्मता ॥ DhKar_85 ॥ सरविनिच्छयो. पमाणं एकमत्तस्स निम्मिसुम्मिसतोब्रवुं । अङ्गुलिफोटकालस्स पमाणेनापि अब्रवुं ॥ DhKar_86 ॥ एकमत्तेन संयुत्ता रस्सा इति पकासिता । दियड्ढुमत्तिका चेत्थ रस्सत्तेनेव गय्हरे ॥ DhKar_87 ॥ सुत्तकारेन सुत्तम्हि मुनिवण्णित बुद्धिना । तदूभय गहणत्थं लहुमत्ता पकासिता ॥ DhKar_88 ॥ रस्सानाम सरा एते तयो होन्तिसरूपतो । आदो वुत्तट्ठवण्णानं आदि ततियपञ्चमा ॥ DhKar_89 ॥ दिगुणेनेकमत्तस्स दीघा गोदुहनेनवा । दीघकालेन युत्तत्ता तब्बन्तादीघनामका ॥ DhKar_90 ॥ दीघनाम सरा एते पञ्चहोन्ति सरूपतो । दुतियचतुछट्ठमा सत्तमट्ठमकाचिमे ॥ DhKar_91 ॥ छन्दे निद्दिट्ठवुत्तीनं नियमेनेव विञ्ञुना । तियड्ढुमत्तिकाचेत्थ दीघत्तेनेव गय्हरे ॥ DhKar_92 ॥ तेनेव अञ्ञसद्देन सुत्तेवुत्तेन दीपिता । द्विमत्ता दीघनामाति नियमस्स अभावतो ॥ DhKar_93 ॥ दूरतो अव्हनेगीते तथेव रोदनेपिच । ब्रूतातिमत्तिका वुत्ता सब्बे ते नेत्थगय्हरे ॥ DhKar_94 ॥ रस्सदीघविनिच्छयो. ठपितंअन्धकारम्हि वत्थुंदीपोव भासति । निस्सायेव सरे अत्थं ब्यञ्जयन्तीति ब्यञ्जना ॥ DhKar_95 ॥ मिस्सीभावं ब्यञ्जनेहि पकतं भोजनं विय । मिस्सीभावं सरेहेव उपगच्छन्ति ब्यञ्जना ॥ DhKar_96 ॥ महापुरिसलक्खणा सन्नानुब्यञ्जना विय । सरस्सासन्नभावेन ठितत्ता ब्यञ्जना मता ॥ DhKar_97 ॥ सेनापतिपभूतयो राजसन्निस्सिता इव । पधानसरनिस्सिता ब्यञ्जना अपधानका ॥ DhKar_98 ॥ तेत्तिंसतिविधा तेसु बात्तिंससरआदिका । बिन्दुमत्तं पनेतेसु एकं व सर अन्तकं ॥ DhKar_99 ॥ ककारादिमकारन्ता पञ्चवीसति ब्यञ्जना । वग्गाइति पवुच्चन्ति पञ्चपञ्चविभागतो ॥ DhKar_100 ॥ ततो अञ्ञे अवग्गाति अवुत्तसिद्धि ञायते । वग्गसञ्ञिक सुत्तेन अवग्गापि कथीयरे ॥ DhKar_101 ॥ एत्थ पञ्चसु वग्गेसु वग्गानं पठमापरा । वग्गानं दुतियापञ्च सकारोच तथा परो ॥ DhKar_102 ॥ अब्यत्तनादयुत्तत्ता अघोसाइति सञ्ञिता । वग्गानं ततिया चेव चतुत्थ पञ्चमा तथा ॥ DhKar_103 ॥ यरलवहळाचेव एकवीसतिधा इमे । ब्यत्तिनादेन युत्तत्ता घोसाइति पकासिता ॥ DhKar_104 ॥ करणं निग्गहेत्वान मुखेनाविवटेनच । यंबिन्दुमत्तकं वुत्तं निग्गहीतन्ति तं वदे ॥ DhKar_105 ॥ यं पुब्बं सन्धितोआदि सोसो अन्तो चयं परं । विनासो विज्जमानस्स लोपोइति पवुच्चति ॥ DhKar_106 ॥ अविज्जमानं यं तत्थ तस्स उप्पत्तिआगमो । दुविन्नंब्यञ्जनानं वा संयोगो होति योगता ॥ DhKar_107 ॥ अस्सरं ब्यञ्जनं पुब्बं नीयते यं परक्खरं । तदेवपरनयनं सद्दसत्थे पकासितं ॥ DhKar_108 ॥ ब्यञ्जनस्स विनिब्भोगो अनुबन्धसरस्स यो । वियोगोनाम सो होति सरेनच वियोगतो ॥ DhKar_109 ॥ पञ्चवग्गेसु यं वुत्तं पठमं ततियं तथा । दसधा ब्यञ्जनं एतं सिथिलन्ति पकासितं ॥ DhKar_110 ॥ सिथिलेन अगाळ्हेन अथद्धेनेव सब्बदा । वचीपयोगमुदुना वत्तब्बक्खरभावतो ॥ DhKar_111 ॥ पञ्चवग्गेसु दुतियं चतुत्थंधनितव्हयं । गाळ्हवची पयोगेन वत्तब्बक्खरभावतो ॥ DhKar_112 ॥ दीघञ् च संयोगपरं वुत्तं गरुकनामकं । रस्सञ्चासंयोगपरं भासितं लहुक व्हय[æ] ॥ DhKar_113 // सम्बन्धित्वान यं वुत्तं सद्धिं परपदेन तं । सम्बन्धं यं पदच्छेदं कत्वा वुत्तं ववत्थितं ॥ DhKar_114 ॥ विस्सज्जेत्वान करणं विवटेन मुखेन यं । वुच्चते तं विमुत्तन्ति तथयन्ति विचक्खणा ॥ DhKar_115 ॥ अवण्णो चेव कवग्ग हकाराकण्ठजा मता । इवण्णो चेव चवग्ग यकारा तालुजा मता ॥ DhKar_116 ॥ टवग्गो रळकाराच मुद्धजाति पकासिता । तवग्गो लसकाराच सत्तदन्तेसु जायरे ॥ DhKar_117 ॥ उवण्णोचेव पवग्गो सत्तओट्ठेसु जायरे । कण्ठतालु भवेकारो ओकारो कण्ठओट्ठजो ॥ DhKar_118 ॥ दन्तो ट्ठजो वकारो तु सिद्धो तेसं अनुक्कमो । निग्गहीतं पन एकं नासिकायं तु जायति ॥ DhKar_119 ॥ पञ्चमक्खरसंखाता ङञणनम पञ्चिमे । सकसकट्ठानिका च नासिकट्ठान जातिका ॥ DhKar_120 ॥ हकारं पञ्चमेहेव अन्तट्ठाहि च संयुतं । ओरसन्ति वदन्तेत्थ कण्ठजं तदसंयुतं ॥ DhKar_121 ॥ ब्यञ्जनादियावठान विनिच्छयो. कण्ठतालुट्ठदन्ता च मुद्धट्ठानञ्च पञ्चधा 4* / तेसु च कण्ठकट्ठानं काकलट्ठान मुच्चते 5* ॥ DhKar_122 // 4* तालुज - कत्थचि. 5* कालकट्ठान - कत्थचि. काकलट्ठानकंनाम उण्णतट्ठान मुच्चते । एतञ्च उण्णतट्ठानं योकण्ठमणि मुच्चते ॥ DhKar_123 ॥ कण्ठे उप्पन्न वण्णानं तत्थेव करणं भवे । ठानञ्च करणञ्चेव नच एत्थ विसुं भवे ॥ DhKar_124 ॥ जिव्हामूलेन आसन्ने जिव्हाय उपरितले । उप्पज्जमान वण्णानं मज्झम्हि करणं भवे ॥ DhKar_125 ॥ मुखब्भन्तरमुद्धिम्हि मुद्धट्ठानंपकासितं । करणं तत्थ जातानं जिव्होपग्गन्ति लक्खितं ॥ DhKar_126 ॥ उपरिदन्तठानस्स पन्तियाब्भन्तरम्हिच । तत्थ उप्पन्न वण्णानं जिव्हग्गं करणं भवे ॥ DhKar_127 ॥ तालुम्हि मुद्धनिदन्ते असम्मिस्सकतो पि च । ठानञ्च करणञ्चेव विसुं तीसु पवत्तति ॥ DhKar_128 ॥ ओट्ठट्ठानम्हि सम्भूत वण्णानं करणं पन । ओट्ठट्ठानमनञ्ञन्ति सद्दञ्ञूहि पकासितं ॥ DhKar_129 ॥ विवटमुखब्भन्तरं पणवचम्मकं विय । तं सम्बन्धाच या लेखा सा इमा नासिका मता ॥ DhKar_130 ॥ येवण्णातत्थ जायन्ति नासिका ठानजा मता । तदेवकरणं तेसं वण्णानमुपलक्खितं ॥ DhKar_131 ॥ वण्णुच्चारण उस्साहो पयतनमुदीरितं । संवुटं विवटञ्चाति फुसत्तं इसं फुट्ठकं ॥ DhKar_132 ॥ संवुटत्तं अकारस्स विवटञ्च तथापरं । अवसेस सरानञ्च सहकारानमेवच ॥ DhKar_133 ॥ पयतनञ्च वग्गानं फुसत्तन्ति पकासितं । यरलवाचसेसानं ईसंफुट्ठं पकासितं ॥ DhKar_134 ॥ संवुटत्तं अकारस्स पयतन सभावतो । सवण्णसञ्ञासिद्धत्थं विवटत्तं पतीयते ॥ DhKar_135 ॥ तुल्यपयतनट्ठाना दीघरस्सा सवण्णका । दीघद्वयद्विरस्सापि सवण्णाव पवुच्चरे ॥ DhKar_136 ॥ पदभेदो पदच्छेदो पदसन्धि च संहिता । सा अयं पकतिनाम समाहारोति च अयं ॥ DhKar_137 ॥ समोधानञ्च संसग्गो पदपूरी सिलिट्ठता । अक्खरानं समवायो पदानमनुपुब्बता ॥ DhKar_138 ॥ सहितेकपदे निच्चा निच्चाधातुपसग्गिते । समासेपि तथा निच्चा सा अञ्ञत्थविभासिया ॥ DhKar_139 ॥ पुब्बापर पदानन्तु अतिसन्तिक सहिता । वण्णकाल ब्यवधाना भावतो परिदीपिता ॥ DhKar_140 ॥ सरानं वा सरेसन्धि सरसन्धीति वुच्चते । सरे च ब्यञ्जने पुब्बं निसेधो पि निसेधनं ॥ DhKar_141 ॥ केचि निमित्तप्पधानं केचि कारिप्पधानकं । वदन्ति मतभेदेन तेहिवुत्तं विचारितं ॥ DhKar_142 ॥ ब्यञ्जेन् ब्यञ्जनानंपि सन्धि ब्यञ्जनसन्धिच । इहापि दस्सनद्वयं यथा पुब्बं विचारितं ॥ DhKar_143 ॥ सरब्यञ्जननिमित्ते कारीनिग्गहीतं सिया । सन्धितो निग्गहीतन्ति सद्दसत्थे पकासिता ॥ DhKar_144 ॥ सञ्ञाविधानं सरसन्धि सन्धि । निसेधनं ब्यञ्जनसन्धि सन्धि ॥ DhKar_145 ॥ यो निग्गहीतस्स च सन्धिकप्पे सुनिच्छयो सो हि मयेत्थ वुत्तो. सन्धि पञ्चविधंएतं समासित्वातिधा मता । सरब्यञ्जनसन्धीति वुत्तसन्धि वसेन च ॥ DhKar_146 ॥ सन्धिकारिका समत्ता. अथापरं पवक्खामि नामकप्पस्स कारिकं । अत्थाभिमुखनमना अत्तनिचत्थनामना ॥ DhKar_147 ॥ नामं एकविधं वुत्तं द्विधा अन्वत्थ रुळ्हिया । तिविधा पुमलिङ्गित्थिनपुंसकविभागतो ॥ DhKar_148 ॥ सामञ्ञञ्च गुणक्रियायदिच्छाति चतुब्बिधं । जातिगुणक्रियादब्ब नामेहि पञ्चधा मतं ॥ DhKar_149 ॥ इत्थिलिङ्गञ्च पुल्लिङ्गं नपुंसकं द्विलिङ्गिकं । तिलिङ्गञ्च अलिङ्गञ्च नामिकंछब्बिधं मतं ॥ DhKar_150 ॥ सुद्धनामं द्विलिङ्गञ्च तिलिङ्गञ्च अलिङ्गिकं । समासं तद्धितञ्चेव कितनामञ्च सत्तधा ॥ DhKar_151 ॥ अवण्णिवण्णुवण्णञ्च ओकारपकत्यन्ततो । ब्यञ्जन अन्तपकति भेदेनट्ठविधं मतं ॥ DhKar_152 ॥ तत्थ अन्वत्थकं नामं अत्थस्स अनुरूपतो । सक अत्थसभावञ्च परिदीपेन्तं पवत्तति ॥ DhKar_153 ॥ सद्दत्थमनपेक्खित्वा निमित्तविरहे पन । अत्थे सद्दस्स उप्पत्ति रुळ्हीनामन्ति वुच्चति ॥ DhKar_154 ॥ लीनमङ्गमिदंलिङ्गं लीनत्थस्स च दीपनं । विसदविसदोभय रहिताकारसाधकं ॥ DhKar_155 ॥ सामञ्ञं लिङ्गवोहारं पुमित्थादिविसेसनं । रुक्खोमालाधनमिति लिङ्गत्तयूपलक्खणं ॥ DhKar_156 ॥ तिपिटकनरवरवचनस्सुपकारकं । अविपरीतवोहारं सभावकनिरुत्तिया ॥ DhKar_157 ॥ सा मागधी मूलभासा नरा ययादिकप्पिका । ब्रह्मानोच स्सुतालापा सम्बुद्धाचापि भासरे ॥ DhKar_158 ॥ यं सामञ्ञायसम्भूतं महासम्मतआदिकं । तन्तुसामञ्ञनामन्ति दीपेताचरियासभो ॥ DhKar_159 ॥ तथेव गुणनामम्पि नीलपीतेवमादिकं । ततो क्रियानामम्पि कारकपाचकादिकं ॥ DhKar_160 ॥ तथा यदिच्छनामम्पि तिस्सफुस्सेवमादिकं । चतुब्बिधं पनेतम्पि नामभेदं पकासितं ॥ DhKar_161 ॥ भिन्नेस्वभिन्नधीसद्दा वत्तन्ते सबलादिसु । सबलेनेवसाजाति मालासुत्तं व अन्धिता ॥ DhKar_162 ॥ जातिसद्दा सभावादि गोअस्सोएवमादिका । महासामञ्ञेकदेस सामञ्ञाय द्विधामता ॥ DhKar_163 ॥ कत्तादिकारकग्गामनिब्बत्तोदब्बसम्मतो । पदत्थो कम्मकत्तुट्ठो क्रियञ्ञूहि क्रियामतो ॥ DhKar_164 ॥ क्रियत्थवाचका सद्दा गन्त्वा कत्वातिआदिका । वुच्चते क्रियानामन्ति अनेकविधभेदतो ॥ DhKar_165 ॥ दब्बसयो ततो भिन्नो तस्सावगमआसयो । विपरीवत्तिधम्मोच निगुणो इच्छते गुणो ॥ DhKar_166 ॥ गुणत्थवाचकासद्दा कण्हा सुक्केवमादिका । वुच्चते गुणनामन्ति गुणत्थपरिदीपना ॥ DhKar_167 ॥ यं यं विसेस्यते किञ्चि तं तं दब्बन्ति वुच्चते । जात्यादिनो प्यतो तादि दब्बत्थमुपकप्पते ॥ DhKar_168 ॥ दब्बत्थवाचका सद्दा कुलवाधनवादिका । वुच्चते दब्बनामन्ति दब्बत्थपरिदीपना ॥ DhKar_169 ॥ सञ्ञारूपेन ञातब्बा कोचि सञ्ञि विधीयते । नामन्ति तं यथाचित्रो नामसद्दो च तंधनि 6* ॥ DhKar_170 // 6* तद्धनि - कत्थचि. अत्थवाचकसम्बन्धा सन्तिये वत्थुकायदि । सङ्केतेनानभिब्यत्ता नतेत्थब्यत्तिहेतुका ॥ DhKar_171 ॥ यतो यत्थमतिहोति सङ्केतस्सानुसारतो । तस्ससद्दस्स सो अत्थो द्विधा विधिनिसेधतो ॥ DhKar_172 ॥ विञ्ञातत्थ फ्लेनञ्ञो योकोचि अवगम्यते । नसद्दत्थो ति विञ्ञेय्यो पमाणन्तरगोचरा 7* ॥ DhKar_173 // 7* नसद्दतोति - कत्थचि. थूलोदिवा नभुञ्जे यो इति भुत्तनिसेधको । सद्दत्थो रत्तिभुत्तोति सामत्थियेन गम्यते ॥ DhKar_174 ॥ सद्दत्थानञ्च नानत्थं पच्चक्खेनेव गम्यते । अभेदो चे विरुज्झेय्य अत्थवाचनकसण्ठिति ॥ DhKar_175 ॥ सद्दत्थभेदवादीनंदस्सनं मतिमत्तकं । अग्गिं गण्ह इति वुत्ते मुखं डय्हति पावको ॥ DhKar_176 ॥ यथा भिन्नो पि दीपादि घटाद्यत्थं पकासति । तं सत्तिनियमेनेव सद्दो ब्यत्तं पकासति ॥ DhKar_177 ॥ यं वुत्तं छब्बिधं नामं नामं सत्तविधादिकं । नयानुगेन तं ञेय्यं नामलक्खणविञ्ञुना ॥ DhKar_178 ॥ तत्थाकारन्तनामस्स सरूपं वुच्चते मया । पुरिसो सुगतो नाथो सुद्धोदनपुत्तो जिनो ॥ DhKar_179 ॥ एवं सुरासुरनरोरगनागयक्ख । गन्धब्बकिन्नरमनुस्सपिसाचपेता ॥ DhKar_180 ॥ मातङ्गजङ्गमतुरङ्गवराहसीहा ब्यग्घच्छकच्छपतरच्छमिगस्ससोणा. आलोकलोकनिलयानिलचागयोग । वायामगामनिगमागमधम्मकामा ॥ DhKar_181 ॥ संघोघघोसपटिघासवकोधलोभा सारम्भथम्भमदमानपमादमक्खा. पुन्नागपूगपनसासनचम्पकम्ब । हिन्तालतालबहुलज्जुनकिंसुकाच ॥ DhKar_182 ॥ मन्दारकुन्दपुचिमन्दकरञ्जरुक्खा ञेय्यो मयूरसकुणण्डजकोञ्चहंसा. मनोवचो वयोतेजो । पतोचेतो तमोयसो ॥ DhKar_183 ॥ वायोपयो सिरो रुहो उरो रहो अहोपिच. गच्छं महं चरं तिट्ठं ददं भुञ्जं सुणं पचं । जयं जीरं चवं मीयं सरं कुब्बं जपं वजं ॥ DhKar_184 ॥ भवन्तसन्तभद्दन्त ब्रह्मत्तसखआतुमा । मघव युवराजाच पुमैच्चेवमादिका ॥ DhKar_185 ॥ अकारन्तं. अकारन्तो तु पुल्लिङ्गो सासद्दो इति दीपितो । एवं पच्चक्खधम्माच गन्धिवधन्वआदिका ॥ DhKar_186 ॥ आकारन्तं. जोतिपाणि गण्ठिमुट्ठि कुच्छिवत्थि सालिगिहि । वीहिब्याधि ओधिबोधि अच्चिरासिकेसिदीपि ॥ DhKar_187 ॥ इसिमुनि मणियति हिरिरवि कविकपि । असिमसिनिधिविधि अहिगिरि पतिहरि ॥ DhKar_188 ॥ अरितिमिकलिजलधि गहपति उरुधिति । वरमति निरुपधि अधिपतिच सारथि ॥ DhKar_189 ॥ अतिथिचेव समाधि उदधिच्चेवमादिकं । इकारन्तन्तिनिद्दिट्ठं पुल्लिङ्गं लिङ्गविञ्ञुना ॥ DhKar_190 ॥ इकारन्तं. धम्मीसंघी ञाणी हत्थी चक्खी पक्खी दाठी रट्ठी । छत्तीमालीवम्मीयागी भवगीभोगीकामीसामी ॥ DhKar_191 ॥ धजीगणी ससी kuÂÂ÷Å जडीयानीसुखीसिखी । दन्तीमन्ती करी चागि कुसली मुसली बली ॥ DhKar_192 ॥ पापकारी सत्तुघाती मल्यकारी दीघजीवी । धम्मचारी सीहनादी भूमिसायी सीघयायी ॥ DhKar_193 ॥ ईकारन्तं. भिक्खु सेतु केतु राहु भाणु सङ्कु उच्छू वेळु । मनु सिन्धु बन्धु नेरु मरुसत्तु कारु हेतु ॥ DhKar_194 ॥ जन्तुरुरुपटुसत्थु पतुमातु भातुधीतु । गन्तुभत्तु मेरुसुसु सिनेरु एवमादिका ॥ DhKar_195 ॥ उकारन्तं. अभिभू वेस्सभूचेव सयम्भूचपराभिभू । सब्बाभिभूच सब्बञ्ञू कालञ्ञू वेदगू विदू ॥ DhKar_196 ॥ मग्गञ्ञूचेव धम्मञ्ञू अत्थञ्ञू पारगू विभू । रत्तञ्ञूचेव मत्तञ्ञू कतञ्ञू एवमादिका ॥ DhKar_197 ॥ ऊकारन्तं. एकारन्तो तुपुल्लिङ्गो अप्पसिद्धो ति दीपितो । ओकारन्तो तुपुल्लिङ्गो गोसद्दो इति दीपितो ॥ DhKar_198 ॥ ओकारन्तं. पुरिसो साजाति पाणि धम्मीसंघी तथेव च । भिक्खाभिभूवेस्सभूच गोति पुल्लिङ्गसङ्गहो ॥ DhKar_199 ॥ पुल्लिङ्गनिट्ठितं. अकारन्तो इत्थिलिङ्गो एअन्तो चाप्पसिद्धिको । आकारन्तो इत्थिलिङ्गो कञ्ञासद्दो तथेवच ॥ DhKar_200 ॥ सद्धा मेधा पञ्ञा विज्जा चिन्तामन्ता तण्हावीणा । इच्छामुच्छा एजामाया मेत्तामत्ता सिक्खाभिक्खा ॥ DhKar_201 ॥ जङ्घागीवाजिव्हावाचा छाया आसा गङ्गानावा । गाथा सेना लेखा साला माला वेला पूजाखिड्[¬(?)]à ॥ DhKar_202 // पिपासा वेदना सञ्ञा चेतना तसिना पजा । देवता वट्[Â]अका गोधा बलाका परिसासभा ॥ DhKar_203 ॥ ऊका सेफाळिका लङ्का सलाका वालिका सिखा । विसाखा विसिखा साखा विधावञ्झा जटा घटा ॥ DhKar_204 ॥ तथा सोण्डा वितण्डा च करुणावनिता लता । निद्दासुधाकथा दाठा वासना सिंसपा पपा ॥ DhKar_205 ॥ पभा सीमा खमादया खित्तिया सक्खरा सुरा । दोलातुलासिलालीला लालेलामेखलाकला ॥ DhKar_206 ॥ वळवालम्बुसा मूसा मञ्जूसा सुलसा दिसा । नासा जुण्हा गुहा ईहा लभिका वसुधा दयो ॥ DhKar_207 ॥ अम्बा अन्ना तथा अय्या अम्माताता तथापरा । आकारन्ता एवमादि अनेकविध भेदका ॥ DhKar_208 ॥ आकारन्तं. पत्ति युत्ति वुत्ति तित्ति मुत्ति कित्ति खन्ति कन्ति । सन्ति तन्ति सिद्धि सुद्धि इद्धि वुद्धि बुद्धि बोधि ॥ DhKar_209 ॥ भूमिगति पीति सुति नन्दि सन्धि साणि कोटि । दिट्ठि वुड्ढितुट्ठियट्ठि पाळिआळि केळिसति ॥ DhKar_210 ॥ मति कटि जुतिधिति युवति निकति रत्ति । सुचिरस्मि असनि वसनि ओसधि अङ्गुलि धूलि ॥ DhKar_211 ॥ इकारन्तं. महीवेत्तरणी वापी पाटली कदली घटी । नारी कुमारी तरुणी वरुणी ब्राह्मणी सखी ॥ DhKar_212 ॥ किन्नरी नागिनी देवी यक्खी गजी अजी मिगी । वानरी सूकरी सीही हंसी काकीच कुक्कुटी ॥ DhKar_213 ॥ ईकारन्तं. यागु धातु धेनु कासु दद्दु कण्डु कच्छुरज्जु । करेणु पियङ्गु सस्सु एवमादि विजानियं ॥ DhKar_214 ॥ उकारन्तं. जम्बूवधूच सरभू सरबू सुतनू चमू । वामूरू नागनासूरू समानिखलुजम्बुया ॥ DhKar_215 ॥ उकारन्तं. ओकारन्तो इत्थिलिङ्गो गोसद्दो व पकासितो । पुल्लिङ्गे नित्थिलिङ्गस्स ओकारन्तो विसुं नहि ॥ DhKar_216 ॥ ओकारन्तं. कञ्ञापत्ति युत्ति वुत्ति महीवेत्तरणीपिच । यागुधातुधेनुकासु जम्बूपोतित्थिसङ्गहो ॥ DhKar_217 ॥ इत्थिलिङ्गं निट्ठितं. नपुंसके अन्तभेदो ञेय्यो एवं विभाविना । कनकं चित्तरूपञ्च पुञ्ञं पापं फलुप्पलं ॥ DhKar_218 ॥ वसनमासनं छत्तं तगरं वनकञ्जनं । लवनं पवनंवत्थं नगरं नयनोदकं ॥ DhKar_219 ॥ मुखं वदनंकण्णञ्च म्बरं सीलंधनं तथा । भवनं ञातमुसलं सुखदुक्खञ्च यानकं ॥ DhKar_220 ॥ झानारम्मणमालम्बं पदुमं सच्चकाननं । पुप्फं गगनं वस्सञ्च पुळिनंवज्जवादनं ॥ DhKar_221 ॥ अकारन्तं. असद्धा मुखनासिका आकारन्तप्पभेदकं । एवमादिप्पकारञ्च विञ्ञतब्बं नपुंसके ॥ DhKar_222 ॥ आकारन्तं. अट्ठिसप्पिदधिवारि अक्खि अच्चिचपच्छिच । एवमादि इकारन्तं विञ्ञेय्यं नेकधा इध ॥ DhKar_223 ॥ इकारन्तं. सुखकारी सीघयायी एवमादिअनेकधा । ईकारन्तो ति विञ्ञेय्यो अन्तभेदो नपुंसके ॥ DhKar_224 ॥ ईकारन्तं. आयु चक्खु च सुतनु मस्सुसिङ्गु धनुतिगु । हिङ्गुमधु जतुवत्थु अम्बु इच्चेव मादिकं ॥ DhKar_225 ॥ उकारन्तं. गोत्रभूचेव अभिभू सयम्भूच अथापरो । धम्मञ्ञूचेवमादिको ऊकारन्तो तिदीपितो ॥ DhKar_226 ॥ ऊकारन्तं. ओकारन्तो नपुंसको चित्तगोति पकासितो । बहुब्बीहि समासेन कुलत्थपरिदीपना ॥ DhKar_227 ॥ ओकारन्तं. चित्तञ्च मुखनासिका अट्ठि च सौखकारीच । चक्खाभिभूचित्तगोच सङ्गहोयं नपुंसके ॥ DhKar_228 ॥ नपुंसकलिङ्गं निट्ठितं. इदं किं एवमादिको ब्यञ्जनन्तो पकासितो । सुद्धनामस्सन्तभेदो समत्तोयं विनिच्छयो ॥ DhKar_229 ॥ ब्यञ्जनन्तं. अथापरं पवक्खामि तिलिङ्गादिस्सकारिकं । सब्बनामादिविञ्ञेय्यो तिलिङ्गादिविनिच्छयो ॥ DhKar_230 ॥ तिण्णन्नं सुद्धनामानं साधारणसभावतो । सब्बनामन्तियं वुत्तं तस्स किं लक्खणन् ति चे ॥ DhKar_231 ॥ सेहिरूपेहि अञ्ञेहि रूपेहि चूपलक्खितं । सरूपञ्च पवक्खामि तेसं दानि अनेकधा ॥ DhKar_232 ॥ सब्बकतरकतम उभयं इतरापिच । अञ्ञतर अञ्ञतम पुब्ब अपरदक्खिणा ॥ DhKar_233 ॥ किं तुम्ह अम्ह एकाच द्विच ति चतु पञ्च छ । सत्त अट्ठ नव दस वीसादियावसंखया ॥ DhKar_234 ॥ निद्दिट्ठसब्बनामेसु पञ्चछ सत्तवज्जितं । अट्ठनव विवज्जितं दससद्दविवज्जितं ॥ DhKar_235 ॥ तुम्हम्हवज्जितञ्चेव सकलसब्बनामिकं । सकलगुणनामञ्च तिलिङ्गिकमुदाहटं ॥ DhKar_236 ॥ सङ्ख्यावसेन निद्दिट्ठ सब्बनामविनिच्छयं । मतिभेदेन दीपेय्य सद्दसत्थविदू इध ॥ DhKar_237 ॥ एकाद्यट्ठारसन्ताये सद्दासङ्ख्येय्यवाचका । लिङ्गत्तयेन संयुत्ता एकादिवचनद्वया ॥ DhKar_238 ॥ वीसादिआनवुत्यन्ता सङ्ख्यासङ्ख्येय्यवाचका । इत्थिलिङ्गेन संयुत्ता सदेकवचनन्तका ॥ DhKar_239 ॥ सतादियावसङ्ख्येय्या सङ्ख्यासङ्ख्येय्यवाचका । नपुंसकेन सयुत्ता सब्बदावचनद्वया ॥ DhKar_240 ॥ सब्बनाममितो अञ्ञं विञ्ञातब्बं विचक्खणा । पाळिप्पदेसनानत्ते विज्जमानं यथारहं ॥ DhKar_241 ॥ इदप्पच्चयतादिम्हि इदं सद्दनिदस्सनं । विसुकम्मादिपाठम्हि विसुसद्दनिदस्सना ॥ DhKar_242 ॥ तथा जातकपाथेसु त्यासुत्यम्हि निदस्सना । केचि तसद्दआदेस त्यासद्दो ति वदन्ति च ॥ DhKar_243 ॥ जानन्ता सद्दसत्थम्हि पत्वा पाठक्कमं यदि । पाळिं ञातुं नसक्कोन्ति सब्बे बाहिरपण्डिता ॥ DhKar_244 ॥ लोकवोहारविदुरा तन्तियं बहुका नया । सिक्खेय्यामलसागर तरं निब्बानतित्थगं ॥ DhKar_245 ॥ पञ्च सङ्ख्या सब्बनामं छसत्तसब्बनामिकं । अट्ठनेव सब्बनामं दसच सब्बनामिकं ॥ DhKar_246 ॥ उपसग्गनिपाताच तुम्हम्हद्वयमेवच । अलिङ्गमिति वुच्चन्ति लिङ्गभेदविचक्खणा ॥ DhKar_247 ॥ अलिङ्गञ् चेकथं तम्हा विभत्तीसम्भवन्ति चे । लिङ्गरूपन्तराभावा अलिङ्गं लिङ्गमेव तं ॥ DhKar_248 ॥ नतु आख्यातसद्दो व अलिङ्गमिति जायते । इत्थिपुमनपुंसकलिङ्गसाधारणं सिया ॥ DhKar_249 ॥ इत्थिलिङ्गञ्च पुल्लिङ्गं नपुंसकमथापरं । तिलिङ्गञ्च अलिङ्गञ्च नामिकंपञ्चधा ठितं ॥ DhKar_250 ॥ भवतिसङ्गहगाथायं. नामकारिकासमत्ता. अथापरं पवक्खामि कारिकं कारकादिनं । स्यादिविभत्यत्थभूता सत्ततेकारकादयो ॥ DhKar_251 ॥ क्रियानिमित्तभावेन यंकिञ्चि अभिधीयते । कारकं नामतं ञेय्यं धीमता कारकञ्ञुना ॥ DhKar_252 ॥ विचित्तसत्तिसम्बन्धा अत्थो एकोपि भिज्जते । कत्तुकम्मादिभेदेन नटोव नच्चभेदतो ॥ DhKar_253 ॥ इधापि मतभेदेन कारकत्तं विभावये । भूततो कारकानन्तु सरूपं किं वदेति चे ॥ DhKar_254 ॥ अत्थो व कारकं नाम ननु सत्तितदिच्छते । सच्चं अत्थो पि तंयोगा कारकं समभिय्यते ॥ DhKar_255 ॥ मुख्यतो कारकञ्चत्थो किंसिया येन इच्छते । एकस्सानेकधाभावो कथं युज्जति वत्थुनो ॥ DhKar_256 ॥ सत्तिभेदा अभिन्नेपि वत्थुम्हि तं निमित्तको । अयं कारकवोहारो भिन्नोपि नविरुज्झते ॥ DhKar_257 ॥ यथेकोपि पटोपीत सुक्करत्तादिभेदतो । युत्थोसुक्कोतथापीतो रत्तोअञ्ञोपि वुच्चते ॥ DhKar_258 ॥ तथेकमपिवत्थेतं युत्तं कारकसत्तिहि । चित्ताहि अपदिस्सते तं तं कारकभावतो ॥ DhKar_259 ॥ ननु दब्बं विहायेत्थ न सत्तिनाम दिस्सति । दिट्ठं वत्थुं विहायेत्थ अदिट्ठं किं न इच्छति ॥ DhKar_260 ॥ वत्थेव कारकं तस्मा युत्तं किं अञ्ञसत्तिया । तेव ताव असिद्धाचे तंयोगा कारकं कथं ॥ DhKar_261 ॥ ननु वत्तं कथेकस्स वत्थुनो नेकधा सिया । पदक्खणं तदञ्ञञ्चे खणिकत्तेकथं क्रिया ॥ DhKar_262 ॥ उपादानन्तरंधंसि खणिकंहि कथीयते । देसन्तरं परिप्पन्नो कथं तस्सेदिसो भवे ॥ DhKar_263 ॥ कथं सिया तदभावे कारकं नक्रियं ततो । क्रियाकारकभावोयं खणिकत्तेवसीदति ॥ DhKar_264 ॥ अथ चिरमिदं वत्थु मक्रियञ्च पतीयते । क्रियाकारकभावोयं तस्मा नेत्तावसीदति ॥ DhKar_265 ॥ यदि पतीयते सायं क्रिया कारकसण्ठिति । सत्तिपतीयते सायं इतिसापिनकिं मता ॥ DhKar_266 ॥ तथा हिसत्तिअस्सायं कारियोतम्हि पाकटो । पतीति अत्थिलोकानं तस्मा सत्ति नदिस्सति ॥ DhKar_267 ॥ वत्थेवसत्तिना ञ्ञाचे नसत्तिअत्थिसब्बदा । इति किन्नकरोतेतं कारियं इच्छितं सदा ॥ DhKar_268 ॥ सत्याभावानचे एवं सिद्धासत्तिअयं नकिं । अथापेतं विसिट्ठञ्चे कारकं काविसिट्ठता ॥ DhKar_269 ॥ दब्बस्स यं करोत्येतं सामत्थ्यं सत्ति एव तं । केवलं सत्तिनानत्तं तस्मा सन्तेव सत्तियो ॥ DhKar_270 ॥ सप्पधानाक्रियासिद्धे यो अत्थो तत्थ वुच्चते । सकत्ता वुच्चते अत्थो करोतीति पधानतो ॥ DhKar_271 ॥ ननु सामग्गीआदिना क्रियासिद्धमपेक्खते । किं सप्पधानमेकस्स कत्तेव सब्बकारका ॥ DhKar_272 ॥ तथाहि करणादीनमपिकत्तुत्तयोगतो । करणादीनमभावा कारकं छब्बिधं कथं ॥ DhKar_273 ॥ यदिपि अत्थिकत्तुत्तं वत्थुतो करणादिसु । क्रियासिद्धे तथापेतं अप्पधानमनङ्गतं ॥ DhKar_274 ॥ करणादित्तमञ्ञेसु कारकेसु पधानतो । लक्खणन्तं तदङ्गन्तु कत्तुत्तमुपसज्जनं ॥ DhKar_275 ॥ तस्मा सेवभवे कत्तायो पधानं पतीयते । पाकादिकं क्रियं कुप्पं करणादिपुरेस्सरो ॥ DhKar_276 ॥ यो तस्स पेसकत्तेन पतीतिमुपगच्छति । सपयोजनकतेति वुत्तो तस्स पयोजना ॥ DhKar_277 ॥ योकम्ममिवकत्ताति ब्यपदेसेन दीपितो । कत्तुभावोपि कम्मत्थो कम्मकत्ताति वुच्चते ॥ DhKar_278 ॥ सुखाभिसङ्खरत्ताच सिज्झन्तो हि सयंविय । ब्यपदेसेन कम्मत्थो अत्तनोपदसंयुतो ॥ DhKar_279 ॥ अवुत्ते कत्तरिजाता ततिया येवत्यादिहि । अभिहितेच पठमा लिङ्गत्थमत्तं पेक्खिय ॥ DhKar_280 ॥ ब्यापीयते क्रियाय कत्तुयं कम्ममुच्चते । निप्फत्तिविकतिपत्ति भेदेन तिविधं मतं ॥ DhKar_281 ॥ अभूत तब्भाव काला यं कम्ममुपलक्खितं । अविपरीततं कम्मं तदञ्ञं विपरी ततं ॥ DhKar_282 ॥ येभुय्येन नाभिहिते दुतिया जायते सदा । अभिहितेच पठमा लिङ्गत्थमत्तं पेक्खिय ॥ DhKar_283 ॥ कम्मविधंइतो अञ्ञंसद्दसत्थे पकासितं । इच्छितादिप्पभेदेन कम्मं सत्तविधं भवे ॥ DhKar_284 ॥ ननु क्रियाभिसम्बन्धा यदि कम्मं अभिच्छिते । सब्बमेतं भवे कम्मं कारकंभाव योगतो ॥ DhKar_285 ॥ ब्यापितत्तेन यं किञ्चि क्रियाय तत्रलक्खते । nä¤akÃrakabhÃvena तं कम्ममिति गय्हते ॥ DhKar_286 ॥ कत्तरिकारकन्तञ्ञं तं तं भावूपलक्खितं । क्रियायोगेपि नकम्मं कारकन्तं विसुं सिया ॥ DhKar_287 ॥ कत्तुक्रिया पसिद्धेयं साधनं परमिक्खते । करणन्ति विदूतेन क्रियं कत्ता करोति च ॥ DhKar_288 ॥ बाहिरज्झत्तभेदेन दुविधं तं पभेदतो । काय कायपटिबद्ध भावेन उपलक्खितं ॥ DhKar_289 ॥ त्यादीहि अनभिहिते पायेन ततिया सिया । अभिहिते तु त्यादीहि पुब्बं व पठमा सिया ॥ DhKar_290 ॥ सम्मापदीयते यस्स दिय्यमानेन योगतो । दिन्नस्सयदिसामित्तं सम्पदानं तदुच्चते ॥ DhKar_291 ॥ पूजानुग्गह कामेन दिन्नंहोति यदा तदा । दिन्नस्स सामिकत्तातं सम्पदानं विजानियं ॥ DhKar_292 ॥ तेनवत्तं रजकस्स रञ्ञोदण्डं ददातिच । इति आदि पयोगेसु नभवे सम्पदानियं ॥ DhKar_293 ॥ अनिराकरणमाराध नाब्भनुञ्ञवसेनहि । सम्पदानं तिधा वुत्तं रुक्खयाचक भिक्खवो ॥ DhKar_294 ॥ अवुत्तेपनत्यादीहि चतुत्थीपायतो भवे । वुत्तेचपनत्यादीहि पुब्बं व पठमा मता ॥ DhKar_295 ॥ अवधिभूततो यस्मा क्रियापुब्बं कुहिञ्चनं । निस्सरतेचलंतञ्ञं अपादानं तदुच्चते ॥ DhKar_296 ॥ अपादानं द्विधा वुत्तं सद्दलक्खणविञ्ञुना । कायसंयोगपुब्बञ्च चित्तसंयोगपुब्बकं ॥ DhKar_297 ॥ अवुत्तेपनत्यादीहि पायतो पञ्चमी भवे । वुत्तेतुपनत्यादीहि पुब्बं व पठमा मता ॥ DhKar_298 ॥ यो क्रियं कत्तु कम्मानं आधारेति पदत्थको । ओकासकारकं नाम तं च तुब्बिधमेवच ॥ DhKar_299 ॥ ओपसिलेसिको चेवा धारोवेसयिकोतिच । ब्यापिकोचेवआधारो तथासामीपि कोपरो ॥ DhKar_300 ॥ अवुत्ते पन त्यादीहि पायतो सत्तमी सिया । वुत्तेतु पन त्यादीहि पुब्बं व पठमा भवे ॥ DhKar_301 ॥ कत्ताद्यनुगतो सुद्द्धो सद्दत्थो च त्थमत्तको । ततोवत्यादिवुत्तेतु पठमा सम्पवत्तते ॥ DhKar_302 ॥ ततियादीहि वुत्तेच कस्मा कत्तादिकारके । आदिनवत्ततेसाव लिङ्गत्थमत्तंपेक्खिय ॥ DhKar_303 ॥ अन्तप्पविधानमत्थो कत्तादिततियादिहि । वुच्चते अञ्ञथा तस्मिं पठमा किंनवत्तते ॥ DhKar_304 ॥ कत्तादिमत्तमुद्दिट्ठं ततियादीहि वुच्चते । अत्थमत्तेतिरोभूते नवा सा तत्थवत्तते ॥ DhKar_305 ॥ पतीति पथमा रुळ्हे ह्यत्थेसद्दो पवत्तति । नसन्तमत्थतो तस्स सब्बदेव पसङ्गतो ॥ DhKar_306 ॥ इच्चत्रगतिएसेव द्वयं समुपलब्भते । त्याद्यन्ततोपिनोवादि तस्स भावप्पधानतो ॥ DhKar_307 ॥ तस्स भावप्पधानत्तं ततो निब्बत्तितो भवे । क्रियानुगतवाक्यस्स वोहार उपयोगिनो ॥ DhKar_308 ॥ अथत्यादीहि आख्याते एकत्थादिप्पकासतो । पठमानेति विञ्ञेय्यं भवतिसा विसेसतो ॥ DhKar_309 ॥ सामञ्ञगतमेवाहु नेकत्तादिच त्यादिका । यतो विसेसमालम्ब पठमा जायते ततो ॥ DhKar_310 ॥ यद्ये[v? p?]इमाय युत्तिया अत्थो व ततियादिकं । पापुणेय्य विसेसतो कथं कत्तादिआसया ॥ DhKar_311 ॥ विसेसगतमञ्ञत्र त्यादीहि कत्तादि गम्मते । सद्दसत्तिसभावतो ततियादि नजायते ॥ DhKar_312 ॥ कितत्यादि समासेहि तद्धितेहि च ईरिते । कत्तादोकिंविभत्तीनमभावो इति चे मतं ॥ DhKar_313 ॥ वुत्तत्थेन विनत्थत्ता इति ञायो व गम्यते । अत्थप्पतीतिया सद्दो पतीतिचेसद्देन किं ॥ DhKar_314 ॥ विभत्तियो पि एवन्ता भवन्ति विनयो गतो । अवुत्ते एवं कत्तादो इति ब्यत्तं परंभवे ॥ DhKar_315 ॥ ननुकत्तादि अत्थो यं वुत्तो नामेहि वदेति । सच्चं वुत्तो पि नेताहि विना ब्यत्तिपविन्दति ॥ DhKar_316 ॥ अब्यत्तो तु कथं वुत्तो वुत्तो अब्यत्तकोकथं । इति विरुद्धमायाति मातावञ्झागिरायथा ॥ DhKar_317 ॥ ननुवुत्तो पि धात्वत्थो धातुनामादिहि विना । अब्यत्तो दिट्ठमिच्चेतं विरुद्धं वुच्चते कथं ॥ DhKar_318 ॥ असिद्धं तदसिद्धेन विरुद्धं इति चे मतं । पादीनंनाभिधेय्यायं धात्वत्थो ति नियामितं ॥ DhKar_319 ॥ आरम्भादिविसेसोयं पादिनोत्थोयदिच्छते । धात्वत्थो ननुच्चेसोपि तदत्थाब्यतिरेकतो ॥ DhKar_320 ॥ अन्वयब्यतिरेकेहि धातुनो वाभिधीयते । भावोविसिट्ठो अञ्ञोवा पादिनेतस्स वाचको ॥ DhKar_321 ॥ वाचकभेदतो पेस ब्यत्तं नुत्तोपि गम्मते । विसेसो तस्स ब्यत्यत्थं पादित्वय मपेक्खते ॥ DhKar_322 ॥ असिद्धसाधनन्तेन नासिद्धेनेतदीरितं । ततो विभत्तिपादिव कत्तादिब्यञ्जका सियुं ॥ DhKar_323 ॥ यथेवरुक्खसद्देन गदितो पिधवादिको । विसेसो विना सद्देहि विसेसेहि नञायति ॥ DhKar_324 ॥ तथा नामेहि वुत्तो पि कत्तादि अविसेसतो । ततियादिविभत्तीहि ब्यञ्जते भेदविभत्तिहि ॥ DhKar_325 ॥ विज्जमानो पि नीलादि यथादीपादिके सति । ब्यत्तिमायातिकत्तादि तथासति विभत्तिया ॥ DhKar_326 ॥ कत्तादिपटिसिद्धो यो अत्थो सम्बन्धसञ्ञितो । सम्बन्धिद्वयमाधारो छट्ठीकमेव गाहते ॥ DhKar_327 ॥ विसेस्यं कत्थसम्बन्धी सम्बन्धो सो विसेसको । किरियंकिञ्चिनिस्साय सम्बन्धो सम्पवत्तते ॥ DhKar_328 ॥ सम्बन्धित्तेत्वविसेसे छट्ठिं इच्छन्ति भेदका । तथा एवच सञ्चाता सम्बन्धंपरिदीपिता ॥ DhKar_329 ॥ नद्वयम्हाविभावोया सम्भूता एकतोवहि । उभयेसुपियोगस्स जानने विप्फलत्ततो ॥ DhKar_330 ॥ एकतो जायमानापि भेद्यतो नतुजायते । जायमानायभेद्यम्हा सम्बन्धानभिधानतो ॥ DhKar_331 ॥ सद्दसत्तिसभावोयं इतिचेत्थपतीयते । अञ्ञथेतं कथं होति दिट्ठेसम्बन्धवत्थुके ॥ DhKar_332 ॥ सम्बन्धिनो यतो एते इतिबुद्धि पजायते । सम्बन्धिनो यतो एते इतिबुद्धि पजायते ॥ DhKar_333 ॥ सम्बन्धो सोहि विञ्ञेय्यो संसाम्यादिपभेदतो. ननुवत्थुद्वया अञ्ञो सम्बन्धो तु नदिस्सति । तं किं मेसपतिसिद्धा निन्दिमित्ता भवत्वयं ॥ DhKar_334 ॥ वत्तुद्वयं निमित्तञ्चे नवत्तुद्वयमत्तके । पसङ्गतो विसेसोच विसिट्ठं योगमेवतं ॥ DhKar_335 ॥ कारियासम्भवा अत्थे सम्मतोस्यादिसम्भवो । सद्देवाचकतोतम्हा सम्भूतोतस्सदीपतो ॥ DhKar_336 ॥ पदद्वयन्तु यंकिञ्चि सम्बन्धमुपलब्भते । विसेसनविसेस्यञ्च ञेय्यंइच्छानुरूपतो ॥ DhKar_337 ॥ विसेसमेववत्थेतं यदिनामपवत्तते । säammasaddato नेतं विसेसमेव गम्मते ॥ DhKar_338 ॥ ततो पयुज्जते किञ्चि भेदकत्तं कुतोचिपि । वत्थुवत्तन्तरा इट्ठं विसेसनमनेकधा ॥ DhKar_339 ॥ जातिगुणेहि क्रियाय दब्बेनेव विसेस्यते । पदत्थो तं यथा अस्सो सुक्को गन्ता विसाणवा ॥ DhKar_340 ॥ यथा अत्थो सनामेहि जात्याद्येवं विसेस्यते । जात्यादीनि विसेस्यन्ति जात्यादीनञ्च आसयो ॥ DhKar_341 ॥ भेद्यस्स कस्सचिभेदो यो यो तं तं विसेसनं । अत्थस्स भेदकत्तेन सद्दो पि च विसेसनं ॥ DhKar_342 ॥ सद्देनपतियन्त्यत्थ मनेनेति पयुज्जते । गोतिवुत्ते परियायो वाच्चत्थस्सविसेस्यते ॥ DhKar_343 ॥ विसेसनविसेस्यत्थ स्यादित्यादितमागमा । निप्फादेति पूरणत्थं वाक्यं वोहरिकञ्चतं ॥ DhKar_344 ॥ सम्बन्धाये हि येकेचि अत्थाते एव सब्बथा । अविनाभावमञ्ञोञ्ञं किं पपञ्चेन तादिसं ॥ DhKar_345 ॥ कारकसम्बन्धविसेसनविसेस्यविनिच्छयो. कारककारिकासमत्ता. विसेसनविसेस्यानं अभिन्नत्थप्पधानता । समासोतिहविञ्ञेय्यो सो एकत्थसभावतो ॥ DhKar_346 ॥ एकत्थं इति पि ह्येतं समासं अपिदिस्सति 8* / एको अत्थो इमस्सेति अन्वत्थस्सपरिग्गहो ॥ DhKar_347 ॥ 8* एकत्थ्यं टीकायंदिस्सति. सो दुप्पाठो. समासेत्रच सब्बत्थ द्वन्दवज्जे विसेसनं । अञ्ञयोगस्स विच्छेदं फलं समधितिट्ठति ॥ DhKar_348 ॥ पुब्बमत्थप्पधानोच tathä¤atthappadhÃnako / नपुंसको भवे सोचा व्यायीभावो ति वुच्चते ॥ DhKar_349 ॥ सत्थन्तरेपसिद्धो सो असङ्ख्या इति नामतो । उपकुम्भतदुम्मत्त गङ्गमिच्चेवमादिको ॥ DhKar_350 ॥ उत्तरत्थप्पधानोच यत्थ लिङ्गञ्च तङ्गतं । दुतियादितप्पुरिसो अनेकविध भेदतो ॥ DhKar_351 ॥ छऌयन्तादिपदेकत्थं केसञ्चि मतसम्मतं । यथाच राजपुरिसो राजपुत्तोतिआदिको ॥ DhKar_352 ॥ समानत्था तदा यत्थ भेद्यभेदकवाचका । कम्मधारयसमासो विसेस्यत्थं पवत्तते ॥ DhKar_353 ॥ विसेसनं जहंसत्थं विसेस्यत्थंपवत्तति । तदप्पधानंपितरं पधानं सत्थवत्तकं ॥ DhKar_354 ॥ अतोएव क्रियायोगं भेद्यमेवोपजायते । पधानेन यथा नील सरोजमुपनिय्यते ॥ DhKar_355 ॥ विसेस्यम्हिगतं यत्थ लिङ्गमेतंपदत्थतो । विसेसनसमासोति केसञ्चिमतसम्मतो ॥ DhKar_356 ॥ पदन्तरस्स यत्थत्थो पधानं लिङ्गमस्सच । बहुब्बीहिसमासोति अञ्ञत्थो पदसम्मतो ॥ DhKar_357 ॥ तग्गुणातग्गुणोचेव समासोयं द्विधा मतो । तं यथा लम्बकण्णोति चित्तगुदिट्ठसागरो ॥ DhKar_358 ॥ अप्पधानं पि यत्थत्थो मितुसापेक्खतो इव । क्रियासम्बन्धसामञ्ञा वुच्चते द्वन्दसञ्ञितो ॥ DhKar_359 ॥ nä¤ama¤¤aæ विभावन्ति द्वन्दे अत्था पदानिवा । सकत्थ वुत्तितो तेसं पधानत्तं पतप्पते 9* ॥ DhKar_360 // 9* पगम्मते - कत्थचि. इतरीतरयोगोयं समाहारोतिच द्विधा । समासो दुविधो ञ्ञेहि सम्मतो चत्थसञ्ञितो ॥ DhKar_361 ॥ इतरीतरयोगस्मिं अत्थभेदसमुब्भवो । संघातस्सतिरोभावो परंवलिङ्गमेत्थच ॥ DhKar_362 ॥ इतरीतरयोगोयं भेदमेव अपेक्खते । धम्मत्थकामाइच्चादि उदाहरणमस्स च ॥ DhKar_363 ॥ संघातुप्पत्तिकोयस्मिं भेदा यत्थ तिरोहिता । समाहारो त्वयं द्वन्दो एकत्तञ्च नपुंसकं ॥ DhKar_364 ॥ संघातवन्तो संघातो इति भेदद्वयं मतं । उदाहरणमेतस्स धम्माधम्मन्ति जानियं ॥ DhKar_365 ॥ किन्नसिया अञ्ञत्थम्हि समासो न्वाचयादिको । निसेधभावतो तस्स सामञ्ञवचनेनिह ॥ DhKar_366 ॥ परंपरमपेक्खनं एकत्थीभावसम्भवा । अन्वाचयादिकेचेव मभावानस्ससम्भवो ॥ DhKar_367 ॥ अतोएवसमत्तानमेतस्समवतिट्ठते । साम्यत्थतोहि नेतस्मिं यं यं तादिमपेक्खते ॥ DhKar_368 ॥ इतरेतरयोगादि सद्दानंएव तादिनं । अत्थो चकारसंयोगा ब्यत्ति च त्था पवुच्चते ॥ DhKar_369 ॥ नञ्ञेपेवंविधासद्दा जोतका एव सम्मता । सद्दन्तरानुयातेन पधानवाचकानते ॥ DhKar_370 ॥ तद्धितत्थो त्तरपदे समाहारे भवे दिगु । सङ्ख्यापुब्बो पधानोच कम्मधारय आदिको ॥ DhKar_371 ॥ पञ्चकलापभोजनं पञ्चगवधनादिकं । तिलोकाद्येकादसाति उदाहरणमस्सच ॥ DhKar_372 ॥ समासविनिच्छयो. अब्राह्मणो ति आदिम्हि नकारत्थे निरुप्पिते । नस्सत्थो परियुदासो पसद्यपटिसेधनं ॥ DhKar_373 ॥ ञेय्यो सो परियुदासो नत्थं परियुदासति । वत्थुं किञ्चिविदधाति कारकञ्ञं क्रियायुतं ॥ DhKar_374 ॥ अतो विधिप्पधानो च वुत्तो परियुदासको । निवत्तनेन यं किञ्चि वत्थन्तरंपरिग्गहो ॥ DhKar_375 ॥ अधम्मो क्लेसयत्यस्मिं धम्ममत्तं निवत्तते । अत्थो वमादिअपरो बाधकत्तेन गम्मते ॥ DhKar_376 ॥ पसद्यपटिसेधो तु सत्तितो व निवत्तने । कारकञ्ञपनिधाय भवे भावस्स कस्सचि ॥ DhKar_377 ॥ निवत्तिपरता एव पसद्य पटिसेधके । अभावो भवतित्यत्र भावो एव निवत्तते ॥ DhKar_378 ॥ येसमारोपनत्थेन कारकत्तं नकप्पते । निवत्तिएवेत्थसिया naatthivatthusambhavo // DhKar_379 // अभावेभावितब्बं हि कप्पितंनतुवत्थुकं । विरोधातं क्रियायोगो भवतीति निसेधको ॥ DhKar_380 ॥ अब्राह्मणोवसुत्तेन विप्पविपन्नं वत्तते । इच्चादो पटिसेधोयं विधितेन निरासदो ॥ DhKar_381 ॥ एवं जातिय मञ्ञञ्च समानलक्खणूहतं । नकारत्थद्वयं एतं ब्यत्तमत्थं पतीयते ॥ DhKar_382 ॥ ननिसेधो सतोयुत्तो देसादिनियमं विना । असतोचाफलोतस्मा कथमब्राह्मणोतिचे ॥ DhKar_383 ॥ निसेधत्तानुवादेन पटिसेधविधि क्वचि । parassamicchäÃïassa ख्यापनायोपपज्जते ॥ DhKar_384 ॥ पसद्यपटिसेधोतु केवलंवत्थुनत्थिता । वत्थुतो ञ्ञत्थयावुत्ति परियुदासलक्खणं ॥ DhKar_385 ॥ नकारत्थसमासविनिच्छयो. समासकारिका समत्ता. णादयो तु विभत्यन्ता सत्तधा पटिपादिका । साम्यत्थतो पठमतो समत्तम्हाव जायरे. ॥ DhKar_386 ॥ वासिट्ठादिञ्चापच्चादिं णादयो पच्चया इमे । दीपिता पुब्बतो जाता परम्हा नतु दीपिता ॥ DhKar_387 ॥ णादीनंपच्चयानन्तु युत्तत्थेसु पवत्तनं । अपच्चादीसु अत्थेसु समासो इव जायते ॥ DhKar_388 ॥ तस्सेत्यादिविधित्तेन गहेत्वा तब्बिधानतो । पुब्बतो एव तब्भावो परम्हासम्भवो कुतो ॥ DhKar_389 ॥ अवध्यवधिमत्तेन पकतिपच्चयस्सतु । नियमिच्छितसिद्धत्थं सद्दसम्बन्धयोगतो ॥ DhKar_390 ॥ कोयं कमो पजहित्वा यमिच्छितममिच्छितं । पयुज्जेय्य उपायञ्ञू नुपायेसति तादिसे ॥ DhKar_391 ॥ नचापच्चादिसद्दानं पयोगोस्मिं अपेक्खते । अत्थमत्तस्स निद्देसो णादिविधिपवत्तिया ॥ DhKar_392 ॥ नपरस्मा ततो तस्सा तिसये नत्थिसम्भवो । तस्सेवाभावतो तस्मिं अत्थमत्तपरिग्गहा ॥ DhKar_393 ॥ यद्यतो पेक्खते रूपं यतो एवहि सम्भवे । वत्तिच्छायवसवत्तं सद्दानं नञ्ञथा ततो ॥ DhKar_394 ॥ वत्तुकामो यथायोगं उपायं नविरोधते । यथा इच्छायथा इच्छाअ विरोधो तथा नेव समीहते ॥ DhKar_395 ॥ असमत्तानसम्भोति ततो एवा नपेक्खते । कथञ्चञ्ञपरादिनो पदेनेकत्थतं वजे ॥ DhKar_396 ॥ गच्छं वातेन एकत्थं तमेव सो अपेक्खते । ततो तदञ्ञरूपस्स सम्भवो एत्थ कीदिसो ॥ DhKar_397 ॥ समत्थतोवतेनायं णादिको अवतिट्ठते । यथाभिहितसम्बन्धी जारजत्ताभिधानतो ॥ DhKar_398 ॥ साम्यत्थे निस्सयोगरु पटिपत्ति भवे अयं । इति चे लक्खणेनेव किच्चे सब्बत्थवत्तनं ॥ DhKar_399 ॥ ञायं आसययेभुय्यं सब्बमेव हि लक्खणं । पवत्तते यथा लक्ख्यं गरुत्तं तदिदं समं ॥ DhKar_400 ॥ नसक्कालक्खणतोच ञायतोचेव केवला । पवत्तेतुं इदं ब्यत्तं इदं द्वयमपेक्खते ॥ DhKar_401 ॥ पटिपत्तिगरुत्तंपि लहुत्तंपि तथा समं । गणलहुत्तरूपन्तु विसेसोस्मिं विभाविते ॥ DhKar_402 ॥ ञायानुस्सरणं किञ्चि बाह्वप्पस्मिं हि चेमतं । यथानुरूपमत्थेतं बह्वप्पमपिवाभवे ॥ DhKar_403 ॥ इदं नपरिसङ्खातं तस्मिं नेताव एत्थवा । असारगन्थभारोतु दुप्पहोस्मिं नविज्जते ॥ DhKar_404 ॥ किञ्चिसद्दत्थसंकाय सब्बस्मिं नेवसम्भवा । सब्बत्थ अप्पटिवत्ति अनिट्ठाभिनिवेसिनो ॥ DhKar_405 ॥ साम्यत्थतोपठमतो विसेसत्थस्सनिच्छयो । समानमेतं सब्बस्मिं nä¤atrÃbhinivesato // DhKar_406 // लक्खणं सब्बमेवेतं उपदेससहायकं । तस्मातायेवरूपाय सङ्कायसम्भवोकुतो ॥ DhKar_407 ॥ उग्घोसितेदंसब्बेहि तत्थ तत्थ नसंसये । अलक्खणं नसन्देहा ब्याख्यातो भेदनिच्छयो ॥ DhKar_408 ॥ तदेतं सब्बपमुट्ठं परदूसनाभावतो । सदूसनमदिट्ठेहि परेहि अलमुस्सुया ॥ DhKar_409 ॥ सामञ्ञवचनासिद्धे अत्थे ञायवसंगता । नयुत्तेतंपरिच्चागो कत्तब्बमितिलक्खणं ॥ DhKar_410 ॥ तादिसं लक्खणं कत्वा क्वचि ब्यापितआदितो । सामञ्ञलक्खणं गाहं तं किमीति पदिस्सते ॥ DhKar_411 ॥ सामञ्ञलक्खणं तस्मा उपदेसनयोसितं । सब्बत्थ वत्ततेब्यापि पपञ्चेनेदिसेनकिं ॥ DhKar_412 ॥ कथं लक्खणं पिदिक्खं आरक्खाब्याकुलेहितं । पपञ्चत्थं विचिकत्थं इतियं किञ्चि वुच्चते ॥ DhKar_413 ॥ बालरञ्जनकन्तिदं नन्दितंसारदस्सिना । लहुपाकटसम्पुण्ण लक्खणं पन युत्तिना ॥ DhKar_414 ॥ पञ्ञा तदत्थसम्बन्धकारणादिअभावतो । लहुपाकटापाकटविपरीतनिसेवतो ॥ DhKar_415 ॥ तथ पसिद्धिसन्नेह वचनपटिपक्खतो । उच्चावचनियासाय वचनं परिनिट्ठितं ॥ DhKar_416 ॥ सकललक्ख्यसङ्गहं सम्पुण्णं इदमीदिसं । सत्थदीपनतो ब्यत्तं सवित्थारमपेक्खते ॥ DhKar_417 ॥ अपच्चादिगणाद्यत्थो वुच्चमानोति वड्ढते । बहुभेदतयातस्मा तस्मिं नायंपपञ्चितो ॥ DhKar_418 ॥ सङ्खेपेनतु सद्दत्थो पञ्चधामेव दस्सितो । तथा तथा विसिट्ठोयो अत्थो णादीनमुच्चते ॥ DhKar_419 ॥ तथाचापच्चानत्थादि विसेसेबह्वनेकधा । अयमेवाभिधेय्यत्थं णादीनं पटिपज्जते ॥ DhKar_420 ॥ कितपच्चयणादिम्हि ञायोतुसम्पवत्तते । त्यादीसुचञ्ञथाभावा ववत्थानानदस्सितो ॥ DhKar_421 ॥ अपच्चादिचसामञ्ञं अब्ययं भावतद्धितं । णादिकंअतिवित्थार सङ्गण्हन्ति तिधाधरे ॥ DhKar_422 ॥ तद्धितकारिका समत्ता. यं किपुरिससंयुत्तं क्रियालक्खणवाचकं । कालत्तयसमायुत्तं कारकत्तयसंयुतं ॥ DhKar_423 ॥ लिङ्गत्तयविसंयुत्तं वचनद्वयसंयुतं । सद्दत्थविञ्ञुना वुत्तं तदाख्यातन्ति वुच्चते ॥ DhKar_424 ॥ तत्थ वुत्ताच पुरिसा पठममज्झिमुत्तमा । वेय्याकरणपोराणसञ्ञाय अभिलक्खिता ॥ DhKar_425 ॥ नामतुम्हम्हसंयोगा अत्थभेदप्पकासका । अज्झसयन्तुतिस्सानं पूरेन्ति च पुणन्तिच ॥ DhKar_426 ॥ लिङ्गत्तयवसेनवा परिवत्तनभावतो । लिङ्गत्तयस्स साधारणसभावो क्रियलक्खणं ॥ DhKar_427 ॥ गच्छतिपुरिसो कञ्ञा गच्छति मानसं तथा । गच्छतिएवमादिका मुदाहरणमस्सच ॥ DhKar_428 ॥ कथं पाकादयोभेदा क्रियाभावविनिप्फुटा । करोत्यत्थोक्रियाभावो भावत्यत्थो हि युज्जते ॥ DhKar_429 ॥ करणं हि क्रियाभावो भवनञ्चेति वुच्चते । ततोपाकाद्यभिधेय्यं पाकादीनं कथं भवे ॥ DhKar_430 ॥ नहि पाकाद्यभिधेय्यो करणादीसु कप्पते । तथाभावाद्यभिधेय्यो पाकादीसु नयुज्जते ॥ DhKar_431 ॥ कारियरूपाधात्वत्था सब्बसत्ता युताच ते । ततो क्रियाचभावो च सामञ्ञं तेसुगम्मते ॥ DhKar_432 ॥ सामञ्ञसद्दतो तेन सब्बधात्वत्थदीपनं । युत्थं भावादिसद्देन रुक्खवाचागवादिच ॥ DhKar_433 ॥ विसेसतोनपाकादि सब्बधात्वत्थदीपतो । नपलासादयो सद्दा सब्बरुक्खप्पकासका ॥ DhKar_434 ॥ क्रियानं अथ कम्मादिलिङ्गसङ्ख्याविधानकिं । अदब्बत्तान चे एवं पाकादिच्चादिकं कथं ॥ DhKar_435 ॥ साध्यसिद्धावसाभेदा द्विधाभावो पतीयते । करियतेकतो थम्भो सिद्धो दब्बमपेक्खते ॥ DhKar_436 ॥ सिद्धावत्थातदवत्थं णादयो तत्थ जायरे । तदन्तानं ततोसङ्ख्या लिङ्गम्मादिसम्भवो ॥ DhKar_437 ॥ साध्यरूपोपिभावोयं सद्दसत्तिसभावतो । दब्बं वगम्मतेतेन तत्थ कम्मादिसम्भवो ॥ DhKar_438 ॥ त्याद्यन्तेनतुभावोयं साध्यरूपोभिधीयते । सङ्ख्यादिभेदतो तेन सम्भिसम्भूयतेयथा ॥ DhKar_439 ॥ अभेदेकत्तसङ्ख्यातु भावाख्याते सभावतो । ञेय्या भावस्स सक्कायं दब्बधम्मातु तस्स न ॥ DhKar_440 ॥ पधान मप्पधानञ्च यत्थ भावद्वयं भवे । कम्मेदब्बिविमद्दादि किलिन्नो कण्डुलादिके ॥ DhKar_441 ॥ तत्थेकवचना अञ्ञा ख्यातोव किलगम्मते । तण्डुलानं अयं पाको इच्चादिम्हेतदिक्खते ॥ DhKar_442 ॥ आरद्धातिकिलिन्नत्थं दब्बिसंघट्टनादिनो । कम्मस्स गुणभूतत्थं किलिन्नस्सपधानको ॥ DhKar_443 ॥ पाकोयं तण्डुलानन्ति पच्चक्खेनतु ञायते । सब्बो क्रियासमूहोयं तथा किंनतुइच्छते ॥ DhKar_444 ॥ देवदत्तकुलादीहि ननुअञ्ञाक्रियिक्खते । नगामपत्तिसिनाधि कथं हज्जूपपज्जते ॥ DhKar_445 ॥ देवदत्तादितो हञ्ञे निच्चं तं नतुदिक्खते । सब्बदासन्निट्ठानत्ता नकदाचि इदं भवे ॥ DhKar_446 ॥ गन्तरूपाद्यभावा चे एते एवानुमीयते । गन्तादिकाक्रियासब्बा पत्तादिफलदस्सना ॥ DhKar_447 ॥ पच्चक्खाविय मिच्चस्सा यथा दब्बं पतीतिया । अञ्ञथा चिक्खतामाहु दब्बस्साप्यविसेसतो ॥ DhKar_448 ॥ पुरिसादिक्रियाविनिच्छयो. पवत्ता निट्ठिते भावे वत्तमानमधिट्ठितं । वत्तमानसमीपञ्च वत्तमानं पवक्खते ॥ DhKar_449 ॥ यथागङ्गासमीपञ्च गङ्गासद्देन वुच्चते । गङ्गायं न्हातुमागच्छ गङ्गायंघोस इच्चपि ॥ DhKar_450 ॥ मुख्यामुख्यप्पभेदेन वत्तमानं मतं द्विधा । मुख्यं निरुळ्हमापन्नं आरोपेन अमुख्यकं ॥ DhKar_451 ॥ सद्दो यं समवोहारो सब्बो एव चतब्भिदो । मुख्यामुख्यवसेनेव द्विप्पकारोपवत्तते ॥ DhKar_452 ॥ ननुयावगतं किञ्चि तावभूतं ततोपरं । भावीतं वत्तमानन्ति कत्थतं परिकप्पते ॥ DhKar_453 ॥ भूतञ्चत्थिभविस्सन्ति कुतो ञातं पतीतितो । वत्तमानमपिसन्तं पतीतिकिं नमञ्ञते ॥ DhKar_454 ॥ कथं करियतेचेव करिस्सति चतित्तयं । घटादोपाकटं होति वत्तमानं नकिं मतं ॥ DhKar_455 ॥ कतं वकारितं भूतं भविस्सं भविकं मतं । कुब्बं कारितमप्पञ्ञं वत्तमानन्तिपाकटं ॥ DhKar_456 ॥ वत्तमानप्पसङ्गेना तीतानागतदस्सितं । तथापिब्यत्तिया किञ्चि सब्बधानाभिधिय्यते ॥ DhKar_457 ॥ क्रियासन्तानविच्छेदो एत्थभूतं पतीयते । क्रियानं अविनासेन भूतब्बुद्धिनजायते ॥ DhKar_458 ॥ अनारम्भेतु भावस्स गम्यतेसो अनागतो । उप्पादाभिमुहोतेन भाव्[o(?)] भावीतिदीपितो ॥ DhKar_459 ॥ वत्तमानादिकोयोयं कालोन्वेससरूपतो । भेदोकथं भवे अस्स निब्बिकारस्स तादिसो ॥ DhKar_460 ॥ सम्बन्धिभेदतो तस्स भेदो उपचरीयते । कालसम्बन्धिनं भेदा कम्मानं सोपि भिज्जते ॥ DhKar_461 ॥ यथा निच्चोपि आकासो घटादिदब्बसंयुतो । घटाकासादि भेदेन विनो इति विधीयते ॥ DhKar_462 ॥ यथा वा फलिका विनो आबातिबन्धुकादिहि । संयुत्तेहि तथेकोपि कालोभिन्नो पतीयते ॥ DhKar_463 ॥ अनाद्यनिधनो एसो पच्चयानुपपत्तितो । निदस्सितो सदा निच्चो कालोसो कालविञ्ञुना ॥ DhKar_464 ॥ क्रियारूपोपिवाकालो पच्चक्खभेदनिस्सयो । अत्थुसोयंतदञ्ञावा सब्बथालोपनीयको ॥ DhKar_465 ॥ केसञ्चि मतभेदेन सद्दसत्थेसु कत्थचि । अञ्ञथापि पदीपेय्य वत्तमानप्पभेदनं ॥ DhKar_466 ॥ पवत्तपरतोचेव पवत्ताविरतो तथा । निच्चप्पवत्तिसामीपो वत्तमानो चतुब्बिधो ॥ DhKar_467 ॥ नखादति अयंमं सं कीळन्ति हकुमारिका । पब्बता इह तिट्ठन्ति तथा तिट्ठन्ति निन्नगा ॥ DhKar_468 ॥ कदा त्वं आगतोसीति एसागच्छामहन्तिच । कदातुवं गमिस्ससि एस गच्छामहन्तिच ॥ DhKar_469 ॥ चतुधा वत्तमानस्सुदाहरणमिदं कमा । उपलक्खणतो ञेय्यं अनेकविधभेदकं ॥ DhKar_470 ॥ सब्बवारिपजं हितं सद्दसत्थमतो मतं । आसिय्यते क्वचि किञ्चि सब्बेसं एत्थवादिनं ॥ DhKar_471 ॥ कालविनिच्छयो. कालत्तयञ्च आगम्म क्रियत्थप्पकतीहिदं । अत्थत्तयेव वत्तन्ते यथा सुत्तं विभत्तियो ॥ DhKar_472 ॥ परस्स पदमत्तनो पदेन दुविधा मता । कत्तुकम्मञ्च भावोच अत्थत्तय मुदीरितं ॥ DhKar_473 ॥ सकम्मधातुतो तत कम्मकत्ताभिधायिनं । विभत्तीनत्तनो पदा सियुं भावे अकम्मतो ॥ DhKar_474 ॥ कम्मस्सा वत्तुकामत्ता भावेपिच सकम्मतो । अकम्मा भावकत्तूसु नकम्मे तदभावतो ॥ DhKar_475 ॥ सतोपिच अवोहारो असतोपिच सो भवे । तं यथानुदरा कञ्ञा वज्झावद्धितकोयथा ॥ DhKar_476 ॥ तमेतं लोकवोहारं नसक्का अतिवत्तितुं । सो कथं विपरिययो लोके नेवा नुयुञ्जते ॥ DhKar_477 ॥ क्रियत्थतोच दुविधा कत्तुमत्ता भिधायिनं । अञ्ञेपदविभत्तीनं अत्थस्स नियमो मतो ॥ DhKar_478 ॥ विञ्ञेय्योसोसकम्मको क्रियत्थो कम्मपेक्खते । अकम्मको क्रियायस्स कत्तुमत्तमपेक्खते ॥ DhKar_479 ॥ वत्तमानम्हि कालम्हि वत्तमानविभत्तिका । आणत्यासिट्ठत्थेच समीपत्थेच पञ्चमी ॥ DhKar_480 ॥ अनुमति परिकप्पे विभत्तिसत्तमी सिया । पञ्चमी सत्तमी एता विध्यादीसु च वत्तरे ॥ DhKar_481 ॥ विधिनिमन्तनामन्त नमज्झेसनपुच्छनं । पत्थनाचेव अस्तिच इमेविध्यादयो मता ॥ DhKar_482 ॥ ञापनञ्च अञ्ञातस्स विधीति परिदीपितं । कटं करोतु करेय्य उदाहरणदस्सनं ॥ DhKar_483 ॥ पच्चयायतु आख्याने निमन्तन मुदीरितं । भुञ्जतु इह भुञ्जेय्य उदाहरणदस्सनं ॥ DhKar_484 ॥ कामचारोतु आख्याने आमन्तनमुदीरितं । इहासतु ईहासेय्य उदाहरण दस्सनं ॥ DhKar_485 ॥ सक्कारपुब्बको ब्यापारो अज्झेसन मुदीरितं । सिक्खापेतु माणवकं सिक्खापेय्याति दस्सितं ॥ DhKar_486 ॥ पुच्छा निरूपकारणं संपुच्छनमुदीरितं । किन्नुखो ब्याकरणं वा सिक्खतु अथ छन्दकं ॥ DhKar_487 ॥ किन्नु खो खलु छन्दंवा सिक्खे ब्याकरणं अथ । एतं सम्पुच्छनस्सेव उदाहरण दीपनं ॥ DhKar_488 ॥ याचनं पत्थनं नाम सद्दसत्थे पकासितं । भिक्खं लभेय्य ददेय्य उदाहरणदस्सनं ॥ DhKar_489 ॥ परेह्यसक्कुणन्तस्स समत्थन्तु सत्तिभावं । सोमं विजटय्येत्यादि उदाहरणमस्सच ॥ DhKar_490 ॥ हिय्यो पभुतियातीते हिय्यत्तनी विभत्तिका । अज्जपभुतियातीते विभत्यज्जतनी सिया ॥ DhKar_491 ॥ अतीतरत्तियायामो पच्छिमो अड्डमुस्सवा । भावियापहारोचादि तदड्ढमपिवातथा ॥ DhKar_492 ॥ सो एसो अवधिमज्झो कालो अज्जतनो मतो । तन्निसेधेनयो अञ्ञो सो अनज्जतनो मतो ॥ DhKar_493 ॥ द्विधानज्जतनो अयं भूतोभावीति वुच्चते । भूतानज्जतने काले परोक्खेतु परोक्खका ॥ DhKar_494 ॥ कतस्सासरणेकत्तु अच्चन्तच्छादनेपिच । दस्सनादिआभावेच तीसु ञेय्या परोक्खता ॥ DhKar_495 ॥ कालो अज्जतनोचायं मतभेदेन दीपितो । अतीतरत्तिया अड्ढं पच्छिमं पहारद्वयं ॥ DhKar_496 ॥ अवधिरत्तिया अड्ढं पुरिमं पहारद्वयं । एत्तको अवधिमज्झो कालोअज्जतनो इति ॥ DhKar_497 ॥ परोक्खं किमिदं ञेय्यं कालोतिक्कन्त इन्द्रियो । निच्चो अविपरीतेन ब्यत्तमेतं विसेसनं ॥ DhKar_498 ॥ सिया क्रियाविसेसोपि कालस्स नविरुज्झते । क्रियापिन अपच्चक्खा निच्चंकारियदस्सना ॥ DhKar_499 ॥ परोक्खकारकेकत्तं तस्सयेवच सेसतो । इति द्विधायमेतिस्सा निब्बत्ति इति निच्छते ॥ DhKar_500 ॥ मुख्यं तं द्वयमेतिस्सा यथावुत्तं विचारणे । अतो एव क्रियारूपो कालोप्यूभयतो भवे ॥ DhKar_501 ॥ काले अनागते होति भविस्सन्ति विभत्तिका । अनागतेन सम्बन्ध अत्थस्स परिदीपिका ॥ DhKar_502 ॥ परोक्खा च भविस्सन्ति इमाद्वेच विभत्तियो । पत्थनाविधिसम्पुच्छ नत्थेसु परिकित्तिता ॥ DhKar_503 ॥ पत्थनासीसनं होति भवेय्यं चेव मादिकं । विधीनंयोगो सक्कारा सक्कार सहितो द्विधा ॥ DhKar_504 ॥ अधिच्चाति विसुं नेह गहितो विधिसङ्गहो । किमेवकथवन्तो ति सम्पुच्छा सम्पधारणं ॥ DhKar_505 ॥ क्रियाति पत्तिविसये भवे कालाति पत्तिका । सा क्रियानम्पि निप्फत्ति ञेय्या विरुद्ध पच्चया ॥ DhKar_506 ॥ अभावसम्भवा भावे वत्तमानाव तिट्ठते । क्रियाति पत्यत्थबला नागथभूतगोचरा ॥ DhKar_507 ॥ भूतकाला कथं सायं भूतस्स भावहानितो । भूतञ्च नचभूतञ्च कथमेतं नकप्पते ॥ DhKar_508 ॥ भूतो लक्खणतो काचि क्रियासम्पुण्णकारणा । कुतोचि पटीबन्धाच नभूता गम्मते पुन ॥ DhKar_509 ॥ भूतक्रियाति पत्यस्स तादिसे विसये यथा । अपतिस्साचिरंधम्मो यदि त्वं नाचरिस्सति ॥ DhKar_510 ॥ अधम्मबहुले लोके धम्मो नट्ठो व इक्खते । किञ्चिधम्मिकमागम्म न नट्ठोवेत्थगम्मते ॥ DhKar_511 ॥ वत्थुतोपापिभूतस्स भावस्स परिकप्पते । अभावो तेन भूतत्थ विसया सायमुच्चते ॥ DhKar_512 ॥ नाहरिस्सति वेदेहि नागमिस्सावनं यदि । गमनं हरणञ्चेव भूतमेव तथापिच ॥ DhKar_513 ॥ नसिया तं यदि किञ्चि इच्चाभावो पकप्पते । भूतायएवातिपत्ति क्रियाय कप्पते ततो ॥ DhKar_514 ॥ अञ्ञथासाकथं सिया भूतभावस्स निस्सया । गतिद्वयं पजहित्वा घोसमत्तं पकप्पते ॥ DhKar_515 ॥ ननु भूतस्स भावस्स विद्धंसा भावमिच्छते । भूतक्रियातिपत्तिका ईदिसंकिं नगय्हते ॥ DhKar_516 ॥ विरोधसन्निधानासा कम्माभावो कुतोचिपि । क्रियातिपत्तिसम्मता पाकाभावोतु ईदिसं ॥ DhKar_517 ॥ कथं विद्धं सरूपास्स येन भूता क्रिया सिता । अञ्ञथाहि विरुज्झेय्य वेय्याकरणदस्सनं ॥ DhKar_518 ॥ भूतकाला सयत्थेन भूतकम्माति पत्तिया । इति चे ननुनिच्चसा कालस्स परिकप्पते ॥ DhKar_519 ॥ भूतत्थादि क्रियायोगं तादिसं इति वण्णितं । कम्मञ्चेन तथाभूतं कालस्सेतं कथं भवे ॥ DhKar_520 ॥ क्रियारूपोथ कालोयं तस्मिं नुत्तं पतिद्वयं । भूतकम्मातिपत्यस्स कथमिच्चादि पुब्बकं ॥ DhKar_521 ॥ भूतक्रियातिपत्यस्स एवरूपा पतीयते । यथातिपत्तिया अयं सब्बसद्दत्थसण्ठिति ॥ DhKar_522 ॥ भावीभावातु पत्तितु कुतोचिलिङ्गदस्सना । गम्मतेञ्ञथापच्चक्खा कथमेतं विनिच्छयो ॥ DhKar_523 ॥ लिङ्गञ्च कप्पटिपक्खं यं किञ्चि वत्थुदस्सनं । यथा सम्भवमेत्थस्स भावीभावातिपत्तिसु ॥ DhKar_524 ॥ क्रियाकालस्स वोहारे वत्तमानादिका इमा । यथासकालं उप्पन्ना सद्दन्तरसमागमा ॥ DhKar_525 ॥ पच्छाकालन्तरं वुत्ता पदसङ्खारमिस्सिता । भवतिनामभवनो इच्चादिकमिदं मतं ॥ DhKar_526 ॥ पदन्तरसमायोगा त्यत्तरूपं यमिक्खते । नतं बाधकमत्थस्स पदसङ्खारगामिनो ॥ DhKar_527 ॥ अन्तरङ्गतया पच्छा बाहिरङ्गमपेक्खितं । यथादस्सनमेतञ्च पयोगेस्वनुगम्मते ॥ DhKar_528 ॥ कम्मकत्तुत्तमेतस्मिं अतोएव नलक्खणं । निस्सायपदसङ्खारं तप्पयोगोपपत्तितो ॥ DhKar_529 ॥ यथावोहारमेवायं अतोसद्दत्थसण्ठिति । सिद्धलक्ख्यानुसारेन वोहारोप्यनुगम्मते. ॥ DhKar_530 ॥ धात्वादिकारविहितंत्यादीनन्तुविभत्तिनं । विसयेपच्चयाहोन्ति दुविधातेविभागतो ॥ DhKar_531 ॥ खछसाआयईयाव णापेणापयणेणया । यस्मापकतितो पुब्बं जायरे पच्चया इमे ॥ DhKar_532 ॥ धात्वत्थविहितत्ताते धातुभूताव पच्चया । धातुनिद्देसतो तेहि सियुंत्यादिविभत्तियो ॥ DhKar_533 ॥ णेणयाच उवण्णन्ता अतोद्वे पच्छिमासियुं । भावेतिभावयत्यादि हापेति हापयन्तिच ॥ DhKar_534 ॥ ब्यञ्जनन्ताचतुरोव पच्चया सम्भवन्तिमे । इवण्णन्ताच एदन्ता होन्ति णापेचणापया ॥ DhKar_535 ॥ कारितेनतु संयोगा अकम्माचेसकम्मका । सकम्माचे अकम्मका द्विकम्माचे तिकम्मका ॥ DhKar_536 ॥ गणेस्वन्तोगधायेव पच्चयाते अनेकधा । त्यादीसुपन होन्तेसु पच्छापकतितोसियुं ॥ DhKar_537 ॥ गणभेदापि विञ्ञेय्या पण्डितेन गणञ्ञुना । धातुवसो अनञ्ञोति सद्दसत्थे पकासितो ॥ DhKar_538 ॥ भूवादिच रुधादिच दिवादिस्वादयो पि च । कियादिच तनादिच गहादिचचुरादिच ॥ DhKar_539 ॥ धातुतिकेन अत्थेन धातुच धारणत्थता । सकत्थञ्च विसेसत्थं अञ्ञत्थञ्चापि धारयु(?)æ ॥ DhKar_540 // आख्यातसागरमथज्जतनीतरङ्गं । धातुज्जलंविकरणागमकालमीनं ॥ DhKar_541 ॥ लोपानुबन्धरियमत्थविभागतीरं धीरातरन्ति कविनो पुथुबुद्धिनावा. आख्यातकारिकासमत्ता. भावेचणादिआख्यातो क्रियत्थकारितेसुच । भावकारकरूपञ्च पुब्बमेव निवेदितं ॥ DhKar_542 ॥ क्रियाचेधातुना वुत्ता ब्यत्ता तथेव नन्वयं । विधिभावासयो तेन विनासोनावगम्मते ॥ DhKar_543 ॥ नन्वेवंविधिना वुत्तो धात्वत्थोसोकथं क्रिया । सद्दस्स सहितस्सत्थो विना योगेन गम्मते ॥ DhKar_544 ॥ रुक्खादिअत्थो रुक्खादि सद्दस्सेत्यापियं मतं । तथा प्यूपायोएसेव नो चे सापिहता इति ॥ DhKar_545 ॥ विधिमत्तेनचाप्येसा ननुनेव पतीयते । क्रियात्थसहिता तस्मा पतीयतीति चे मतं ॥ DhKar_546 ॥ उभयत्थो क्रिया सिया विधिनेवहि किं मतं । तदभावेनदिट्ठेति क्रियत्थेप्येवमिच्छते ॥ DhKar_547 ॥ विध्यभावेयथाभावो धातुयानेवगम्मते । धात्वभावेपि नेवायं विधिमत्तेन ञायते ॥ DhKar_548 ॥ तेन उभिन्नमत्थोयं पकतिपच्चयानच । क्रियत्थत्तमतो एव धातुयाप्यनिवारितं ॥ DhKar_549 ॥ यज्जेवं केवलाधातु वोहारेसु पयुज्जतु । सा लभते व सब्बत्थ पयोगपथमप्पिते ॥ DhKar_550 ॥ वोहारस्स अनादिनो अस्सावट्ठितिया कथा । कातुं किं विपरिययो सक्कुणेय्य सामञ्ञतो ॥ DhKar_551 ॥ विसेससद्दसंकेते स्वेकदेसत्थकप्पना । करियतेतु केवलं बालं ञातुं विनिच्छयो ॥ DhKar_552 ॥ यज्जेवं कारकत्थोपि धातुअत्थं पपज्जते । न हि पच्चयमत्तेन तस्सा प्यत्थिसमन्वयो ॥ DhKar_553 ॥ ननुत्तं समुदायत्थो सब्बोवोहारिको इति । एकदेसप्पयोगस्स सम्भवोत्थि नजातुच ॥ DhKar_554 ॥ पच्चयत्थो तु कत्तादि तस्स तत्थ विधानतो । सङ्केतकालेएवायं विभागो सम्पवत्तते ॥ DhKar_555 ॥ अत्थो पकतिया एसो पच्चयत्थो इतीदिसो । विध्यत्थो एवकत्तादि तस्मा संकेत अञ्जसे ॥ DhKar_556 ॥ अनादिअयमालोको सद्दो यस्स नपाकटो । ब्यञ्जते तस्ससत्थेन ञातुं दीपोवरोहितो ॥ DhKar_557 ॥ सिद्धसद्दानुवादोयं ततो एव निसिद्धते । इतरेतरतासिद्धि लख्यलक्खणानंक्वचि ॥ DhKar_558 ॥ न सिया तावकत्तरि न याव कि क्विधीयते । किक्विधानमपिह्येतं कत्तरीति अपेक्खते ॥ DhKar_559 ॥ एवमादीसु ञातब्बा इतरीतरञ्ञट्ठितो । अनेनपि nayenä¤aæ इति आसयमुहते ॥ DhKar_560 ॥ सामञ्ञेनेवनादिनो यमत्थो अत्रदस्सितो । भावोकारकछक्कञ्च यंपगेव पपञ्चितो ॥ DhKar_561 ॥ यो तु सङ्खातपुब्बत स्सीलतद्धम्मलक्खणो । सो तस्सेवविसेसोयं यथा लक्खणमिक्खते ॥ DhKar_562 ॥ णादि वित्थारतोत्वेस सप्पपञ्चमिहोच्चते । सामञ्ञवचनेनेव विसेसं सक्यमुहितुं ॥ DhKar_563 ॥ पकत्यादिविभागोपि णादीनंनेह वुच्चते । पायत्ता सुगमत्ताच रूपनिप्फत्तिरूपतो ॥ DhKar_564 ॥ ततो अञ्ञत्थएवादि पपञ्चोस्मिं नदस्सितो । ब्युप्पन्नरूपसिद्धीनं अस्मिनामिकमत्ततो ॥ DhKar_565 ॥ उपपदणादयोच तदञ्ञेच द्विधा मता । तब्बिसेसोतु वित्थारो यथासुत्तं पतीयते ॥ DhKar_566 ॥ कितकारिका समत्ता. तम्बदीपव्हये रट्ठे रिमद्दनपुरे वरे । महाथेरानमावासे नन्दानामविहारके ॥ DhKar_567 ॥ वसता थिरचित्तेन जिनसासननन्दिना । धम्मसेनापतिनाम थेरेन रचिता अयं ॥ DhKar_568 ॥ कारिका निट्ठिता.