Input by the Sri Lanka Tripitaka Project [CPD Classification 5.5.1] [SL Vol DhÃtup] [\z DhÃtup /] [\w I /] [SL Page 001] [\x 1/] DhÃtupÃÂha vilÃsiniya. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. 1 सम्मासम्बुद्ध सुरियो यो सम्बोधो दयो दितो जगु पङ्कज सङ्घाते बोधयी पणमामि तं 2 सद्धम्मभानु यो लोका लोकं कत्वान धी तमं धंसयी मुनिना सम्मा पातुभूतो नमामि तं 3 सिलगन्धसमाकिण्णो बुद्धो सद्धम्महाय यो संघतोयरुहो पाण ली तोसेसि नमामि तं- 4 नत्वा मम गरुंवासि पदुमाराम नामकं पाळिं निस्साय कस्सा हं धातुपाठविलासिनि- 5 इमं हि गन्थकरणं सत्थागमनये रतो मूकलंगमु सङ्खाते गामे सज्जनकारिते- 6 सुविसुद्धारामनाम विहारम्हि निवासको तस्मिं पधान thero si kata¤¤Á santavutti yo- 7 गुणालङ्कारनामो सो थेरो थेरन्वये रतो याचि मं अभिगन्त्वान मित्तो मे वङ्कमानसो 8 बुद्धो हेस्सं यदा लोके निद्देसो हं तदा इति पापुणिस्स महङ्कारं को वादो pani hantare- [SL Page 003] [\x 3/] Appaccayo paro hoti भूवादि गणतो सति सुद्धकत्तु किरयाख्याने सब्बधातुक निस्सितं--- [SL Page 005] [\x 5/] Payutto कत्तुना योगे ठितो येवा प्पधानिये किरयं साधेति एतस्स दीपकं सासने पदं- करण वचनं येव येभुय्येन पदिस्सति आख्याते कारितट्ठानं सन्धाय कथितं इदं न नामे कारतट्ठानं बोधेता इति आदिकं- सुनखेहिपि खादापेन्ति इच्चादिनि पदानितु आहरित्वान दीपेय्य payoga kusalo budho-yÅ [SL Page 007] [\x 7/] Kathito sacca सङ्खेपे पच्चन्त वचनेन वे भुय्यते इति सद्दस्स सम्बन्धो भावदीपनो- निद्देसपाळियं रूपं विहोति विहवीयति इति दस्सनतोवापि पच्चत्तवचनं थिरं- तथा धजग्गसुत्तन्ते मुनिना हच्च भासिते सो पहीयिस्सति इति पाळिदस्सनतोपिच- पारमितानु भावेन महेसीनं व देहतो सन्नि निप्फादना नेव सक्कटादि वचो विय- पच्चत्त दस्सनेनेव पुरिसत्तय योजनं एकवचनिकञ्चापि बहुवचनिकम्पिच कातब्ब मिति नो खन्ती परस्सपदआदिके- भावे किरयापदं नाम पाळिया अतिदुद्दसं तस्मा तग्गहणूपायो वुत्तो एत्तावता मया-yÅ [SL Page 008] [\x 8/] यं तिकालं तिपुरिसं किरयावाचि तिकारकं अत्तिलिङ्गं द्विवचनं त दाख्यातन्ति vuccati-yÅ [SL Page 009] [\x 9/] आख्यात सागर मथ ज्जतनि तरङ्गं धातुज्जलं विकरण गम कालमीनं लोपा नुबन्ध रय मत्थ विभागतीरं धीरा तरन्ति कविनो पुथु बुद्धि नावा-yÅ [SL Page 011] [\x 11/] चक्खक्खी नयनं नेत्तं लोचनं दिट्ठि दस्सनं पेक्खनं acchi pamhantu pakhumanti pavuccati-yi. [SL Page 017] [\x 17/] "पब्बाजितो सका रट्ठा, अञ्ञं जनपदं गतो, महन्तं कोट्ठं कयिराथ, दुरुत्तानं nivetave"- [SL Page 022] [\x 22/] पोराण मेतं अतुल नेतं अज्जतनामिव निन्दन्ति तुण्हि मासीनं निन्दन्ति बहुभाणिनं मितभाणिनम्पि nindanti natthi loke anindito- [SL Page 025] [\x 25/] नगरं यथा पच्चन्तं "गुत्तं" सन्तरबाहियं एवं 'गोपेथ' अत्तानं, खणे वे मा उपच्चगा- [SL Page 028] [\x 28/] Dhiratthu तं विसवन्तं, यमहं जीवित कारणा वन्तं पच्छा वमिस्सामि, मतं मे जिवितं वरं- [SL Page 041] [\x 41/] Viluppateva puriso, यावस्स उपकप्पति यदा चञ्ञे विलुम्पन्ती, so vilutto vilumpatÅ- [SL Page 044] [\x 44/] "अप्पमादो अमतपदं, पमादो मच्चुनो पदं, अप्पमत्ता न मीयन्ति, ये पमत्ता यथामता" [SL Page 062] [\x 62/] 1 ञाणविमल तिस्साख्यो, यो महासंघ नायको मरम्मवंसं आदोच, दीपे सण्ठापयी इध- 2 तस्स पधान सिस्सोसि, पाळि यट्ठकथा विदू धम्मधार समञ्ञातो, यो महा संघसामिको- 3 यो तस्स मुख्यसिंस्सा सि, धम्मे सत्थेव कोविदो ञाणानन्द महाथेरो, खे मा विय सुपाकटो- 4 विमलसार तिस्साख्यो, महासंसाधिपो कवि सिस्सोसि दुतियो तस्स, परियत्ति विसारदो- 5 पदुमाराम नामो मे, आचेरो थेरपुङ्गवो ततियो तस्स सिस्सो सि सिक्खागारव sa¤¤Što- 6 संघाधिपोच विमल, साराख्यो थेरकुञ्जरो पदुमाराम विख्यात, महाथेरो चिमे दुवे- 7 धम्माधार महासंघ, सामिनोच उपन्तिके ञाणानन्द महाथेर, स्सन्तिकेव समुग्गहुं- [SL Page 063] [\x 63/] 8 Tesu kho पदुमाराम महाथेरो अवं ममं सिक्खयि सद्द सत्थेच, पाळियट्ठकथासु च- 9 तस्मिं दिवङ्गते पच्छा, छन्दो व्याकरणादिकं विमलसार महाथेर, स्सन्तिकेच समुग्गहिं- 10 तस्स खो पदुमाराम महाथेरस्स धीमतो सिस्सेन ञाणतिलक थेरेन संससामिना- 11 बुद्धस्स परिनिब्बाण वीसहस्से चतुस्सते स सत्तत्याधिके वस्से जेट्ठमासे मनोरमे- 12 अट्ठमियं काळपक्खे, कतायं मतिसूदनी धातुपाठत्थ बोधाय धातुपाठ विलासिनी- 13 आदि मुद्दापनं अस्सा, गुणालङ्कार नामिनो ओनोजितं, ममायत्तं ततोपरि तपस्सिनो- 14 सिस्सो मय्हं गुनानन्दो उनाकुरुव गामजो ममु पत्थम्हितो आसि, गण्ठिट्ठानेसनादितो 15 बस्त्यं समञ्ञको राजा, मच्चो मम पिता अहु ओन्तीन्या वी सनामा मे माता सेनापतान्यनु-- 16 आचेरा चेव पाचेरा, जनको जननीव मे देवा चेत्यङ्गिनो सब्बे, नेनपप्पोन्तु निब्बुतिन्ति- धातुपाठविलासिनिय समाप्तयि. -------------------