छपत सद्धम्मजोतिपल [=छपट । छप्पट । छप्पद सद्धम्मजोतिपाल]: Kaccayanasuttaniddesa Based on the ed. by M. Medhankara: The Kachchayanasuttaniddesa, Colombo, 1915, digitized by Nieders„chsische Staats- und Universit„tsbibliothek G”ttingen: http://gdz.sub.uni-goettingen.de/dms/load/img/?PPN=PPN67018828X&IDDOC=767663 Also available in the GRETIL e-library: http://resolver.sub.uni-goettingen.de/purl/?gr_elib-260 Transcription by Aleix Ruiz Falqu‚s, Cambridge (UK), May 2013 CONTRIBUTOR'S NOTE: This is a provisional transcript to be checked against the digitized version of the printed edition (cf. above). REFERENCES: Kacc_nn = sÆtra of KaccÃyana's grammar [#nn] = pagination of M. Medhankara's edition [#nn*]: Where page breaks cut across sentences, page numbers have been moved to the nearest punctuation mark, usually the next full stop, in order not to interfere with word search. In these cases the page number is marked with an asterisk. NOTE: The pagination of Medhankara's edition jumps from 236 to 241 #<...># = BOLD for KaccÃyana's sÆtras and page numbers of Medhankara's ed. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ #<[#1]># कच्चायनसुत्तनिद्देसो. नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. तिक्खत्तुं पत्तलङ्को यो पतिट्ठापेसि सासनं । वन्दित्वा लोकनाथं तं धम्मञ् चस्स गणुत्तमं ॥ सद्धम्मट्ठितिकामेन याचितो धम्मचारिना सनिद्देसं करिस्सामि कच्चानसुत्तवण्णनं ॥ पोराणेहि कतो नेका सन्ति या पन वण्णना । ता जहित्वान निद्देसो वित्थारनयदीपका ॥ तस्मा किञ्चि अवसिट्ठं करिस्सं सुत्तवण्णनं । किञ्चिमत्तं अवेक्खथ सासनस्स हितत्थिका ति ॥ तत्थ अत्थो अक्खरसञ्ञातो ति आदिं अवत्वा सेट्ठं तिलोकमहितन् ति आदिगाथाद्वयं कच्चायनाचरियेन कस्मा वुत्तन् ति. रतनत्तयपणामपुब्बङ्गमं पुब्बपञ्चकं दस्सेतुं गाथाद्वयम् आह. वुत्तञ् च सञ्ञा निमित्तं कत्ता च परिमाणं पयोजनं सब्बागमस्स पुब्बे व वत्तब्बं वत्तुमिच्छता ति. तत्थ सेट्ठं-पे-मुत्तमञ् चा ति इमिना पणामो दस्सितो. नामं पन दुविधं सामञ्ञनामं विसेसनामञ् च . तत्थ कच्चायनन् ति इदं सामञ्ञनामं, सन्धिकप्पन् ति इदं विसेसनामं. इध पन सन्धिकप्पन् ति विसेसनामं दस्सितं. पाराजिककण्डो ति एवमादिसु विय आदिलद्धनामवसेन सामञ्ञनामन् ति पि वदन्ति. निमित्तम् पन दुविधं अज्झत्तिकं बाहिरञ् च . तत्थ अज्झत्तिकं नाम दुन्निक्खित्तपदब्यञ्जनताय दुन्नीतम् अत्थं गहेत्वा पटिपत्तिविरज्झनवसेन दुक्खोघनिमुज्जमानं सत्तसमूहं दिस्वा समुस्साहीयमाना करुणा, सा पकरणारम्भकर णेनेव विञ्ञायति #<[#2*]>#. बाहिरं नाम तदारम्मणभूतो सत्तसमूहो. तं बुधा ति इमिना दस्सेति. कत्ता नाम एतदग्गे ठपितो महाकच्चायनो , तं वक्खामी ति पदेन दस्सेति. परिमाणं पन दुविधं परिच्छेदप्पमाणं समूहप्पमाणञ् च . तत्थ परिच्छेदप्पमाणं तेवीसतिविधं. तथा हि पञ्च सन्धिपरिच्छेदा, अट्ठ नामपरिच्छेदा, चत्तारो आख्यातपरिच्छेदा, छ किब्बिधानपरिच्छेदा, एतानि एव पकरणवसेन चत्तारी ति वुच्चन्ति. समूहप्पमाणं वुत्तिप्पयोगेहि सद्धिं सत्तसताधिकसहस्सविधं. सुत्तानि पन दसाधिकानि सत्तसतानि. तं सुसन्धिकप्पन् ति एत्थ सुन्दरत्थवाचकेन सुसद्देन दस्सेति. पयोजनं पन दुविधं मुख्यपरम्परावसेन. तत्थ अक्खरकोसल्लं सम्पादेत्वा वचनत्थसुबोधनं मुख्यप्पयोजनं नाम. तं वचनत्थवरं सुबोद्धुन् ति इमिना दस्सेति. वचनत्थसुबोधनवसेन यथानुसिट्ठं पटिपत्तिया यं लोकियलोकुत्तरसम्पत्तिं लभन्ति इदं पन परम्परापयोजनं नाम, तं सेय्यन् ति आदिना अपदिसति . तत्थ रतनत्तयपणामो कस्मा दस्सितो ति. यं किञ्चि गन्थं समारभितुकामेन ताव आचरियेन रतनत्तयस्स पणामं कत्वा तब्बिहतन्तरायेन समारभितब्बन् ति कत्वा दस्सितो . एत्थ हि तब्बिहतन्तरायता नाम यथापटिञ्ञातत्थाभिनिप्फादनसमत्थना, सा रतनत्तयपणामकरणेनेव होति. रतनत्तयपणामकरणेन हि अन्तरायविसोसितेन पञ्ञाय बलवा होती ति . पणामो पन तिविधो कायवचीमनोपणामवसेन. तत्थ को पणामो ति वचीपणामो. ननु च कायमनोपणामेहि पि ईदिसं पयोजनं होति, कस्मा गन्थगरुजनको वचीपणामो विहितो ति. तेहि द्वीहि पणामेहि अत्तहितपयोजनम् एव होति, वचीपणामेन पन अत्तहितपयोजनञ् च परहितपयोजनञ् च होति, वुत्तञ् च रतनत्तयपणामवचनं सदाचारावोक्कमनत्थं, तं विञ्ञूनं चित्ताराधनत्थं, तं पकरणस्स गाहणत्थं, तं वचनत्थावबोधनत्थं, तं सब्बसम्पत्तिनिप्फादनत्थन् ति तस्मा सातिसयो वचीपणामो विहितो ति. पुब्बपञ्चकं कस्मा दस्सितन् ति. अविञ्ञात सञ्ञास्स वोहारसुखत्थं सञ्ञा दस्सिता. अत्तना कतपकरणस्स गरुभावदस्सनत्थं निमित्तं च कत्ता च दस्सिता . उग्गहणत्थं परिमाणं दस्सितं. उग्गहणे उस्साहजननत्थं पयोजनं दस्सितन् ति. तत्थ गुणमहत्तताय सेट्ठं, पसत्थतरं. पुञ्ञमहत्तताय तिलोकमहितं, तिलोकेन पूजितं. जातिमहन्तताय अग्गं, उत्तमं. बुद्धं अभिवन्दिय, अमलं मलप्पटिपक्खं, धम्मञ् च, उद्धटतमत्ता उत्तमं सेट्ठं गणं अरियसमूहञ् च #<[#3*]>#. अभिवन्दिय सत्थुस्स तिलोकानुसासकस्स तस्स बुद्धस्स वचनत्थवरं. पालिअत्थुत्तमं सुबोद्धुं, सुट्ठु ञातुं. सुत्तहितं पिटकत्तयानुकूलं. सुसन्धिकप्पं सुन्दरं सन्धिकप्पं. अहं वक्खामि एत्थ एतस्मिं वचनत्थवरे, यं नवलोकुत्तरधम्मजातं सेय्यं तं जिनेरितनयेन जिनेन ईरितनयेन बुधा पटिसन्धिपञ्ञाय पञ्ञवन्तो लभन्ति पटिविज्झन्ति. तञ्चापि तं जिनेरितनयं अपि. सत्थुस्स तस्स वचनत्थसुबोधनेन लभन्ति. अत्थञ् च पालियत्थञ् च. अक्खरपदेसु अमोहभावा लभन्ति. अतो तस्मा पटिविज्झनकारणा सेय्यत्थिको सेय्यसंखातनवलोकुत्तरधम्मत्थिको कुलपुत्तो विविधं अनेकप्पकारं पदं अक्खरपदं सुणेय्य सिक्खेय्या ति योजना अक्खरपदन् ति वत्तब्बे छन्दहानिभया अक्खरसद्दलोपं कत्वा पदन् ति वुत्तं. यस्मा इमस्स पकरणस्स उग्गहणेन अक्खरपदेसु अमोहभावो होति अमूळ्हस्स वचनत्थावबोधो होति वचनत्थावबोधस्स जिनेरितनयेन पटिपज्जनतो सेय्यसंखातनव-लोकुत्तरधम्मप्पटिलाभो होति, तस्मा सेय्यत्थिको विविधं अक्खरपदं सिक्खेय्या ति अधिप्पायो. अक्खरपदकोसल्लेसु कतरकोसल्लं पठमं सम्पादेतब्बन् ति चिन्तायं पदकोसल्लस्स अक्खरकोसल्लमूलकत्ता पठमं अक्खरकोसल्लं सम्पादेतब्बन् ति दस्सेतुं ## इति वाक्यम् आह. तत्थ अत्थो अक्खरसञ्ञातो ति इदं भगवतो मुखपाठभूतं पुब्बवाक्यं न कच्चायनेन वुत्तवाक्यं. तथाहि एको बुड्ढपब्बजितो भिक्खु भगवतो सन्तिके कम्मट्ठानं गहेत्वा अनोतत्ततीरे सालरूक्खमूले निसिन्नो उदयब्बय कम्मट्ठानं करोति. सो उदके चरन्तं बकं दिस्वा उदकबकन् ति कम्मट्ठानं करोति. भगवा तं वितथभावं दिस्वा बुड्ढपब्बजितं पक्कोसापेत्वा अत्थो अक्खरसञ्ञातो ति वाक्यम् आह. कच्चायनत्थेरेन पि भगवतो अधिप्पायं जानित्वा अत्थो अक्खरसञ्ञातो ति वाक्यं पुब्बे ठपेत्वा इदं पकरणं कतन् ति. कच्चायनेन कतसुत्तन् ति पि वदन्ति. सम्बन्धो च पदञ्चेव पदत्थो पदविग्गहो चोदनापरिहारो च छब्बिधा सुत्तवण्णना ति वुत्तत्ता एवं सम्बन्धादयो वेदितब्बा. किमत्थम् इदम् उच्चते. लोकियलोकुत्तरसंखातवचनत्थविञ्ञापको अक्खरप्पभेदो व पठमं सिक्खितब्बो ति ञापनत्थम् इदम् उच्चते ति अयम् इह सम्बन्धो. अत्थो ति एकं पदं #<[#4*]>#, अक्खरसञ्ञातो ति एकं पदं. विभत्यन्तपदविभागवसेन द्विपदम् इदन् ति दट्ठब्बं. अत्थो ति पदेन कम्मत्थनिद्देसो, अक्खरसञ्ञातो ति पदेन सहकरणेन किरियानिद्देसो ति अयं पदचिन्ता. सुत्तन् ति वदन्तानं मतेन पन सञ्ञाधिकारपरिभासापटिसेधनियमविधिसुत्तेसु परिभासासुत्तन् ति दट्ठब्बं. यो कोचि लोकियलोकुत्तरादिसंखातवचनत्थो सो सब्बो अक्खरेहेव सञ्ञातो ति अयं पदत्थो. अरीयते सञ्ञायते ति अत्थो, नक्खरन्ती ति अक्खरा पमाणतो एकचत्ताळीसमत्तावण्णा वाचकभावेन पिटकत्तयम् पि पत्वा नखीयन्ती ति अत्थो . सञ्ञायते ति सञ्ञातो, अक्खरेहि सञ्ञातो अक्खरसञ्ञातो ति अयं पदविग्गहो. ननु च अत्थो पदेनापि सञ्ञायते. तस्मा अक्खरपदसञ्ञातो ति वत्तब्बन् ति. सच्चं. अक्खरेहि विना पदस्स अभावा अक्खरेहेव सङ्गहेत्वा अक्खरसञ्ञातो ति वुत्तन् ति अयं चोदना परिहारो. वाक्यस्स अत्थं वत्तुं सब्बवचनानन् ति आदिम् आह. तत्थ अत्थो वुच्चति एताया ति वुत्ती ति दट्ठब्बं. सुत्ते अवुत्ते पि सब्बवचनानन् ति इदं कस्मा वुत्तन् ति. अत्थो ति पदं सम्बन्धीभूतत्ता सम्बन्धं अपेक्खति तस्मा वुत्तं. उदयब्बयन् ति एत्थ उप्पज्जनभिज्जनसभावो पदेनेव विञ्ञायति. न उ अक्खरेन वा, न द आदि अक्खरेन वा, कस्मा अक्खरेहेव सञ्ञायते ति वुत्तन् ति चोदनं मनसि कत्वा आह अक्खरविपत्तियन् ति आदि हि यस्मा अक्खरविपत्तियं अक्खरभिज्जने अक्खर-अजानने वा अत्थस्स वचनत्थस्स दुन्नयता दुञ्ञाणता होति, तस्मा अक्खरेहेव सञ्ञातत्ता अक्खरकोसल्लं अक्खरेसु व्यत्तं जाननं सुत्तन्तेसु तीसु पिटकेसु बहूपकारं महा उपकारन् ति. एवं पुब्बवाक्येन बलवुस्साहं जनेत्वा अविञ्ञातसञ्ञास्स वोहारासिज्झनतो पठमं सञ्ञाविधानं दस्सेन्तो सामञ्ञाविसेससञ्ञासु सामञ्ञसञ्ञाय पठमं वत्तब्बत्ता ताव सामञ्ञसञ्ञं दस्सेतुं ## इति सुत्तम् आह. छब्बिधा सुत्तवण्णना ञासे ओलोकेतब्बा, अवसिट्ठमुखमत्तनयम् एव करिस्सामि. सञ्ञी ति वुच्चते दब्बं, सञ्ञा ति तस्स वोहारो सञ्ञीसञ्ञा सदा भेदा, सञ्ञा ति पञ्ञत्ति मता ति. अक्खरा ति एकं पदं, अपी ति एकं पदं, आदयो ति एकं पदं, एकचत्ताळीसन् ति एकं पदं. विभत्यन्तपदविभागवसेन चतुप्पदम् इदं सुत्तन् ति दट्ठब्बं. अक्खरा ति सञ्ञानिद्देसो, अपी ति हेट्ठा पेक्खतिनिद्देसो #<[#5*]>#, आदयो ति सञ्ञीनिद्देसो, एकचत्ताळीसन् ति तब्बिसेसननिद्देसो. सञ्ञाधिकारपरिभासापटिसेधनियमविधिसुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं. इदं सुत्तं सञ्ञासुत्तन् ति कस्मा ञायती ति. सञ्ञीसञ्ञाविधानेन वुत्तत्ता ञायति. तथा होतु, अक्खरा ति सञ्ञा आदयो ति सञ्ञी ति कस्मा ञायती ति. हेट्ठा पुब्बवाक्ये ये वण्णा अक्खरा ति वोहरीयन्ति ते वण्णा आदयो ति ञापनत्थं वुत्तत्ता ञायति. पठमं सञ्ञिं विदहित्वा पच्छा सञ्ञाय विहितत्ता सञ्ञी व पठमं वत्तब्बो ति. सच्चं. तथा पि सुखुच्चारणत्थं एवं वुत्तन्ति, एवं इतो परेसु पि अपिसद्दस्स अधिप्पायेन सह सुत्तस्स अत्थं दस्सेतुं ते च खो ति आदिवुत्तं. सुत्तन्तेसु तीसु पिटकेसु सोपकारा एकचत्ताळीसं ते च खो हेट्ठा वाक्ये अक्खरा ति वुत्ता अकारादयो निग्गहीतन्ता वण्णा अक्खरा नाम होन्ती ति योजना. एत्थ अपिसद्दस्स हेट्ठावुत्त- अक्खरानम् अपेक्खभावं पाकटं कातुं, ते ति सद्दं पक्खिपति चसद्दो उभयं सम्पिण्डेति, खोसद्दो वाचासिलिट्ठत्थं पदपूरणं, एकचत्ताळीसक्खरतो अञ्ञे अक्खरा सुत्तन्तेसु सोपकारा न होन्ती ति ञापनत्थं सुत्तन्तेसु सोपकारा ति वुत्तं. अकारादीनं सरूपं दस्सेतुं तंयथा ति कथेतुकम्यताय पुच्छति, तंयथा ते कतमे. a, आ -पे- अं इति इमे अक्खरा नाम. भो आचरिय, तेन अक्खरसञ्ञाकरणेन अक्खरनामेन वा क्व कतरस्मिं सुत्ते अत्थो पयोजनं भवति. भो सिस्स. अत्थो अक्खरसञ्ञातो ति सुत्ते अक्खरा ति वोहारपयोजनं भवति. कस्मा पन अआदिक्कमो वुत्तो ति पञ्चन्नं पन ठानानं पटिपाटिवसा पि च निस्सयादिप्पभेदेहि वुत्तो तेसमनुक्कमो . अवण्णो चेव कवग्गो हकारो त्य् अट्ठ कण्ठजा इवण्णो चेव चवग्गो यकारो त्य् अट्ट्ःअ तालुजा टवग्गो रळकारा ति सत्त मुड्ढनि जायरे तवग्गो लसकाराति सत्त दन्तेसु जायरे उवग्गो चेव पवग्गो सत्त ओट्ठेसु जायरे कण्ठतालुब्भवेकारो ओकारो कण्ठओट्ठजो दन्तोट्ट्ःअजो वकारो च नासजं निग्गहीतकं पञ्चमा नासिका जाता ते सकट्ठानजा पि च #<[#6]># हकारं पञ्चमेहेव यवलेहि च संयुतं ओरसन्ति वदन्तेके कण्ठजं तदसंयुतं सत्तट्ठानानि वण्णानं उरो कण्ठो च तालु च मुड्ढा दन्ता च ओट्ट्ःआ च नासिकट्ठानम् एव च चतुद्धा करणं वुत्तं जीव्हामुज्झं जिव्हापग्गं जिव्हग्गंच सकट्ठानं करणं जनहेतुकं जिव्हामज्झं तालुजानं मुड्ढजानं जिव्हापग्गं दन्तजानञ्च जिव्हग्गं सेसानं सकट्ठानिकं ति वित्थारो पन ञासे गहेतब्बो, इतो परेसु पि छब्बिधा सुत्तवण्णना वुत्तनयेनेव वेदितब्बा. ## तत्था ति एकं पदं, ओदन्ता ति एकं पदं, सरा ति एकं पदं अट्ठा ति एकं पदं. विभत्यन्तपदविभागवसेन चतुप्पदम् इदं वुत्तन् ति दट्ट्ःअब्बं. तत्था ति पदेन निद्धारणसमुदायनिद्देसो, ओदन्ता ति पदेन निद्धारणियसञ्ञीनिद्देसो, सरा ति पदेन सञ्ञानिद्देसो, अट्ठा ति पदेन तब्बिसेसननिद्देसो. सञ्ञाधिकारपरिभासा पटिसेधनियमविधिसुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं. तत्थ ओदन्ता ति पदेन ककारादिब्यञ्जनं निवत्तेति. ## लहुमत्ता ति एकं पदं, तयो ति एकं पदं, रस्सा ति एकं पदं, विभत्त्यन्त-पे-तिपदम् इदं सुत्तन् ति दट्ठब्बं. लहुमत्ता ति पदेन सञ्ञीनिद्देसो, तयो ति पदेन तब्बिसेसननिद्देसो, रस्सा ति पदेन सञ्ञानिद्देसो. सञ्ञा-पे-सुत्तेसु सञ्ञासुत्तन् ति दट्ट्ःअब्बं. वुत्तियम् पन एकदेसत्थं गहेत्वा तत्थसद्दो अनुवत्तति . ## अञ्ञे ति एकं पदं, दीघा ति एकं पदं. विभत्यन्त-पे-द्विपदम् इदं सुत्तन् ति दट्ट्ःअब्बं. अञ्ञे ति पदेन सञ्ञीनिद्देसो, दीघा ति पदेन सञ्ञानिद्देसो. सञ्ञा-पे-सुत्तेसु सञ्ञासुत्तन् ति दट्ट्ःअब्बं. वुत्तियम् पन तत्थसद्दो अनुवत्तति, अञ्ञसद्दस्स अवधिपेक्खत्ता विभत्तिविपरिणामं कत्वा रस्सेही ति अनुवत्तति. पारिसेसनयेन सङ्ख्यापरिमाणस्स ञातत्ता पञ्चा ति वुत्तं . #<[#7*]># ## सेसा ति एकं पदं, ब्यञ्जना ति एकं पदं. विभत्यन्त-पे-द्विपदम् इदं सुत्तन् ति दट्ट्ःअब्बं. सेसा ति सञ्ञीनिद्देसो, ब्यञ्जना ति सञ्ञानिद्देसो . सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. वुत्तियम् पन सेससद्दस्स सापेक्खत्ता ठपेत्वा अट्ठसरे ति वुत्तं. ## वग्गा ति एकं पदं, पञ्चपञ्चसो ति एकं पदं, मन्ता ति एकं पदं. विभत्यन्त -पे-तिपदम् इदं सुत्तन् ति दट्ट्ःअब्बं. वग्गा ति सञ्ञानिद्देसो, पञ्चपञ्चसो ति तब्बिसेसननिद्देसो, मन्ता ति सञ्ञीनिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. मन्ता ति निद्धारणीयस्स निद्धारणसमुदायेन विना असम्भवतो तेसं खो ति आदि वुत्तं. मन्ता ति पदेन यकारादि अवग्गं निवत्तेति. एत्थ च वग्गसद्दो समूहवाची . तेन पञ्चपञ्च अक्खरा एकेकस्मिं पयोगे अद्धीतत्ता एकेकस्मिं कण्ठादिट्ठाने वग्गभावेन जातत्ता च वग्गनामं लभन्ती ति दस्सेति. वग्गीयन्ती गुम्बगुम्बा उच्चारीयन्ती ति वग्गा ति पि वदन्ति. तम् पि सदिसट्ठानवसेन उच्चारितब्बत्ता वुत्तं, न एकेकस्मिं पयोगे एकतो उच्चारितब्बत्ता ति. तेन वग्गा ति सामञ्ञवसेन वुत्ते पि पठमक्खरवसेन कवग्गचवग्गादिवोहारं गहेत्वा एकेकक्खरो पि कवग्गचवग्गादिवोहारं लभति. यथा पञ्चवग्गा ति तथा हि वुत्तं: वग्गन्तं वा वग्गे [कच्च् 31] ति च कवग्गस्स चवग्गो ति च . पञ्चपञ्चा ति द्विब्बचनं वीच्छायं वत्तति . तिविधा हि वीच्छा किरियागुणदब्बवसेन. तथा हि रुक्खं रुक्खं विज्जोतते चन्दो ति आदिसु किरियायं, गामो गामो रमणीयो त्य् आदिसु गुणो, गेहे गेहे पानीयन् त्य् आदीसु दब्बे. तत्थ गुणवीच्छा ञातब्बा. सब्बेसु पञ्चसु वग्गा नाम गुणस्स ब्यापितत्ता ति. ## अं इति एकं पदं, इती ति एकं पदं, निग्गहीतन् ति एकं पदं. विभत्यन्त-पे-तिपदम् इदं सुत्तन् ति दट्ठब्बं. अं इति सञ्ञीनिद्देसो, इती ति अनन्तरवुत्तत्थनिद्देसो, निग्गहीतन् ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. एत्थ अकारो उच्चारणत्थो . इतिसद्दो अत्तनो अनन्तरे वुत्तबिन्दु निग्गहीतं नाम न अकारो ति दीपेति #<[#8*]>#. करणं निग्गहेत्वा गय्हति उच्चारीयती ति निग्गहीतं. कलापप्पकरणे पन अं इत्य् आनुस्सारो ति अनुस्सारसञ्ञा वुत्ता. तत्थ सारतो अनुपच्छा निस्सयती ति निब्बचनं कातब्बं, सरतो परं निस्सयती ति अत्थो. पदमज्झे पदन्ते वा पतिट्ठितं अनुस्सारं ञत्तियं कम्मवाचायं भणे निग्गहीतन्तं वा दुतीयादो मकारन्तं उपज्झग्गहणादीसु वग्गन्तं निग्गहीतन् ति यथारहम् उदीरये सरणागमनदाने निग्गहीतं मकारन्तं अवग्गेसु ङ्कारस्स ङादयो नत्थि सासने ति इध अवुत्तानं परसमञ्ञानम् पि पयोगे सति गहणत्थं परसमञ्ञा पयोगे ति परिभासम् आह ## परसमञ्ञा ति एकं पदं, पयोगे ति एकं पदं. विभत्यन्त-पे-द्विपदम् इदं सुत्तन् ति दट्ठब्बं. परसमञ्ञा ति कम्मत्थनिद्देसो, पयोगे ति भावसत्तमीनिद्देसो . सञ्ञा-पे-परिभासासुत्तन् ति दट्ठब्बं. परसमञ्ञासुत्तन् ति पि वदन्ति . ## पुब्बन् ति एकं पदं, अधोट्ठितन् ति एकं पदं, अस्सरन् ति एकं पदं, सरेना ति एकं पदं, वियोजये ति एकं पदं. विभत्यन्त-पे-पञ्चपदम् इदं सुत्तन् ति दट्ठब्बं. पुब्बन् ति कम्मत्थनिद्देसो, अधोट्ठितन् ति कम्मत्थनिद्देसो, अस्सरन् ति कम्मत्थनिद्देसो, सरेना ति अवधिनिद्देसो, वियोजये ति किरियानिद्देसो. सञ्ञा-पे-परिभासासुत्तन् ति दट्ठब्बं. तत्थ तत्रायमादी ति आदिपयोगे सन्धिं कत्तुकामो आचरियो पुब्बब्यञ्जनं अधोट्ठितं कत्वा अस्सरं कत्वा सरञ् च उपरि कत्वा सरेन सरतो वियोजये. एत्थ तत्र अयं आदी ति पयोगे अकारतो परस्स यकारस्स निवत्तनत्थं पुब्बग्गहणं वुत्तं. पुब्बब्यञ्जनं वियोजेत्वा कत्थ ठपेतब्बन् ति सन्देहनिवत्तनत्थं अधोट्ठितन् ति वुत्तं. अधोट्ठितं कत्वा ति एत्थ पन अनागतत्थे त्वाप्पच्चयो तक्केत्वा निक्खमती ति आदिसु विय. सरेना ति एतस्स सह योगत्थं निवत्तेत्वा अवधिअत्थं दस्सेतुं वा उपरि अनुवत्तनत्थाय वा अस्सरन् ति वुत्तं #<[#9*]>#. अस्सरं कत्वा ति एत्थ त्वाप्पच्चयो समानकाले वत्तति तमं हन्त्वा उग्गच्छती ति आदिसु विय. तत्र निब्बाणे अयं पठममग्गो पठमं दस्सनभावेन आदि. ## नये ति एकं पदं, परन् ति एकं पदं, युत्ते ति एकं पदं. विभत्यन्त-पे-तिपदम् इदं सुत्तन् ति दट्ठब्बं. नये ति किरियानिद्देसो, परन् ति कम्मत्थनिद्देसो, सुत्ते ति भावसत्तमीनिद्देसो. सञ्ञा-पे-परिभासा सुत्तन् ति दट्ठब्बं. तत्रा ति तत्रनिब्बाणे . भो आचरिय, युत्ते ति पदं कस्मा आचरियेन वुत्तं. भो सिस्स, अक्कोच्छि मं अवधि मन् ति एत्थ पयोगे निग्गहीतस्स लुप्पनं वा मकारस्स परपदे अकारनयनं वा निग्गहीतस्स पर अकारनयनं वा मदासरे ति सुत्तेन मकारं कत्वा paraakÃranayanaæ वा युत्तं न होति, वण्णकालब्यवहिते सन्धि न होती ति ञापनत्थं युत्ते ति पदं वुत्तन् ति. इति सन्धिकप्पे पठमो कण्डो. अनिट्ठितं पदं कारी निट्ठितं कारियंभवे तस्स हेतु निमित्तन् तु तब्भेदकं विसेसनं. ## सरा ति एकं पदं, सरे ति एकं पदं, लोपन् ति एकं पदं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. सरा ति कारिनिद्देसो, सरे ति निमित्तसत्तमीनिद्देसो, लोपन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चोदना सिया. सरा ति बहुवचनं पटिच्च सरेसू ति वत्तब्बन् ति. न वत्तब्बं. एकेकस्सेव सरस्स निमित्तभूतत्ता. यदि एवं एकस्स सरस्स लोपत्ता सरो ति वत्तब्बन् ति. न. सखातो गस्सेवा ति एत्थ एकस्मिं सरे चतुन्नम् पि लोपत्ता. अथवा एकेकस्मिं सरे सरूपापि असरूपापि सब्बे अट्ठ सरा लोपं पप्पोन्ती ति ञापनत्थं सरा ति वुत्तं. तेनाह वुत्तियं सरा खो सब्बे पि सरे परे लोपं पप्पोन्ती ति. एत्थ च सरा सरे ति सामञ्ञवसेन वुच्चमाने पि परे ति कथं ञायती ति. सरे ति निमित्तसत्तमिया वुत्तत्ता ञायति. अथवा उपरि सुत्ते परो ति कारिनो वुत्तत्ता ञायति. #<[#10]># ## वा ति एकं, परो ति एकं, असरूपा ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. वा ति ववत्थितविभासानिद्देसो, परो ति कारीनिद्देसो, असरूपा ति अवधिनिद्देसो, निमित्तपञ्चमीनिद्देसो वा. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ ववत्थितविभासत्थो वासद्दो निच्चम् अनिच्चम् असन्तविधिं दस्सेति. तत्थ यस्स दानि चक्खुन्द्रीयन् ति एवमादि निच्चविधि. कतञ्ञूसि चत्तारो मे भिक्खवे ति एवमादि अनिच्चविधि. पञ्चिन्द्रियानी ति एवमादि असन्तविधि. विकप्पनत्थो वासद्दो ति पि वदन्ति, एवञ् च सति पञ्चिन्द्रियानी ति एवमादिसु रूपद्वयं भवेय्य, पुब्बसुत्तं निस्साय वा असरूपा ति पुब्बनिमित्तं निस्साय वा परोसद्देन विनापि परलोपे विञ्ञायमाने परोग्गहणं वा परो ति योगविभागेन सरूपम्हा लोपञापनत्थं. तेनेवाह वापरो ति विभागेन सरूपो पि परो लोपो तत्थ विदूपमं नालं आदयो इति आदिसू ति. भो आचरिय, वा ति पदं कस्मा आचरियेन वुत्तं. भो सिस्स, यस्सिन्द्रियानी त्यादिसु सति पि असरूपे वासद्देन निवारितत्ता असरूपम्हा परो सरो लोपं न पप्पोती ति ञापनत्थं वा ति पदं वुत्तन् ति. ## क्वची ति एकं, असवण्णन् ति एकं, लुत्ते ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. क्वची ति क्वचत्थ निद्देसो, असवण्णन्ति कारियनिद्देसो, लुत्ते ति भावसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. नत्थि समानं वण्णं सरूपा सुति एतेसन् ति असवण्णा एओकारा. अवण्णादयो हि सवण्णा नाम. तेन नेत्थ ने एत्था ति एवमादिसु वा परो असरूपा ति सुत्तं लब्भति, एत्थापि लुत्ते ति पदं अगहेत्वा लोपसद्दे वत्तमाने सिद्धे पि लुत्तेग्गहणं लुत्ते ति योगविभागेन परलोपे पि असवण्णो होती ति ञापनत्थं. तेनाह लुत्ते ति पुनुच्चारणेन असवण्नं परलोपे मुनेलयो इसेलयो रथेसभो ति आदिसू ति. सरो ति सामञ्ञवसेन वुत्ते पि ठानासन्नवसेन इयुवण्ना एव गहेतब्बा क्वचिसद्दो असन्तविधिं दिपेति, तेन यस्सिन्द्रियानी ति पयोगो निद्दिट्ठो. भो आचरिय. क्वची ति पदं कस्मा आचरियेन वुत्तं #<[#11*]>#. भो सिस्स. यस्सिन्द्रियानि त्यादिसु सति पि पुब्बस्सरलोपे क्वचिसद्देन निवारितत्ता परो सरो असवण्णं न पप्पोती ति ञापनत्थं. क्वची ति पदं वुत्तं. एवं सति वासद्दे वत्तमाने सिज्झती ति. न सिज्झति भिन्नत्थत्ता, वासद्दो हि निच्चमनिच्चमसन्तविधयो दीपेति, क्वचिसद्दो पन असन्तविधिम् एव दीपेतीति. ## दीघन् ति एकं. विभत्यन्त-पे-एकपदम् इदन् ति दट्ठब्बं. दीघन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. भो आचरिय, क्वचि ति पदम् कस्मा आचरियेन वुत्तन् ति. भो सिस्स, पञ्चहुपालि त्यादिसु पुब्बस्सरे लुत्ते पि क्वचिसद्देन निवारितत्ता परो सरो दीघं न पप्पोती ति ञापनत्थं क्वचि ति पदं वुत्तन् ति. ## पुब्बो ति एकं, चा ति एकं. विभत्यन्त-पे-द्विपदम् इदन् ति दट्ठब्बं. पुब्बो ति कारीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चसद्दो निमित्तकारिया ति आकड्ढति. दुविधं हि आकड्ढनं अननुवत्तमानस्स आकड्ढनं अनुवत्तमानस्सापि आकड्ढनन् ति, अनुवत्तमाने पि आकड्ढनं कथन् ति. उत्तरसुत्तं नानुवत्तनत्थं. कारिनो विज्जमानत्ता परोसद्दो कारिं छड्ढेत्वा निमित्तभूतस्स लोपस्स विसेसनभावेन अनुवत्तति. भो आचरिय, क्वची ति पदं कस्मा आचरियेन वुत्तं. भो सिस्स, इतिस्स मुहुत्तम्पि त्यादिसु सति पि परलोपे क्वचिसद्देन निवारितत्ता पुब्बो सरो दीघं न पप्पोती ति ञापनत्थं क्वची ति पदं वुत्तन् ति. ## यन् ति एकं, एदन्तस्सा ति एकं, आदेसो ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दठब्बं. यन् ति कारियनिद्देसो, एदन्तस्सा ति आदेसापेक्खछट्ठीकारिनिद्देसो, आदेसो ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. भो आचरिय, क्वची ति पदं कस्मा आचरियेन वुत्तं. भो सिस्स, तेनागतात्यादिसु सति पि परसरे क्वचीसद्देन निवारितत्ता एकारस्स यकारादेसो न होती ति ञापनत्थं क्वची ति पदं वुत्तं. नेत्थ ने एत्था ति पदच्छेदो, एकारद्वयस्स सुतिसमानभावे पि असमाना ति कलापवचनं निस्साय असमानभावतो वा परो असरूपा ति सुत्तेन परलोपो होति. #<[#12]># ## वन् ति एकं, ओदुदन्तानन् ति एकं. विभत्यन्त-पे-द्विपदम् इदन् ति दट्ठब्बं. वन् ति कारियनिद्देसो, ओदुदन्तानन् ति आदेसापेक्खछट्ठीकारीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ अन्तग्गहणं अगहेत्वा अनुवत्तनवसेन सिज्झमाने पि पुनग्गहणं pubbaantasaddena असमानत्थं दीपेति. पुब्बसुत्तेन हि पदन्ते येव यकारादेसो होति, इमिना सुत्तेन पन पदन्ते पि पदमज्झे पि वकारादेसो होति. अथवा अन्तग्गहणेन इत्वेवं त्यादिसु अञ्ञस्सरानम् पि वकारादेसो होति. क्वची ति पदं कस्मा वुत्तं. चत्तारो मे त्यादिसु सति पि परसरे क्वचिसद्देन निवारितत्ता ओकारस्स वकारादेसो न होती ति ञापनत्थं वुत्तन् ति. ## सब्बो ति एकं, चन् ति एकं, ती ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. सब्बो ति तब्बिसेसननिद्देसो, चन् ति कारियनिद्देसो, ती ति कारीनिद्देसो. सञ्ञा-पे- विधिसुत्तन् ति दट्ठब्बं. एत्थ ब्यञ्जनो ति वुत्तत्ता ती ति वुत्ते पि तिसद्दो एव कारी ति विञ्ञायति. रूपसिद्धियं पन तिसद्दो एव कारीभावेन वुत्तो. इतिस्स मुहुत्तम्पी ति उदाहरणं निस्साय अयम् एव वादो सुन्दरतरो ति वदन्ति. क्वची ति पदं कस्मा वुत्तं. इतिस्स मुहुत्तम्पि त्यादिसु सति पि सरे परे क्वचिसद्देन निवारितत्ता तिसद्दो ब्यञ्जनो चकारं पप्पोती ति ञापनत्थं वुत्तन् ति. ## दो ति एकं, धस्सा ति एकं, चा ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. दो ति कारियनिद्देसो, धस्सा ति आदेसापेक्खछट्ठीकारीनिद्देसो, चा ति समुच्चयत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सुत्तविभागेन सुत्तस्स च इति विभागे न बहुधापि आदेसो सिया, दस्स तादेसो होति, यथा कतमं. सुगतो. एवं सेसेसु पि योजेतब्बं, त्रो तस्सा ति पि पठन्ति त्रो त्तस्सा ति पाठो येव सुन्दरो. क्वची ति पदं कस्मा वुत्तं. इधेव मरणं भविस्सती त्यादिसु सति पि सरे परे क्वचिसद्देन निवारितत्ता धकारस्स दकारादेसो न होती ति ञापनत्थं वुत्तन् ति. #<[#13]># ## इवण्णो ति एकं, यन् ति एकं, नवा ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. इवण्णो ति कारीनिद्देसो, यन् ति कारियनिद्देसो, नवा ति क्वचत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. नवा ति पदं कस्मा वुत्तं. पञ्चहङ्गेही त्य् आदिसु सति पि सरे परे नवासद्देन निवारितत्ता इवण्णो यकारं न पप्पोती ति ञापनत्थं वुत्तं. एत्थ नवासद्दो क्वचिसद्देन समानत्थो. ## एवादिस्सा ति एकं, री ति एकं, पुब्बो ति एकं, वा ति एकं, रस्सो ति एकं. विभत्यन्त-पे-पञ्चपदम् इदन् ति दट्ठब्बं. एवादिस्सा ति सम्बन्धछट्ट्ःईकारीनिद्देसो, री ति कारियनिद्देसो, पुब्बो ति कारीनिद्देसो, चा ति सम्पिण्डनत्थनिद्देसो, रस्सो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सरम्हा परस्स एवस्स आदिस्स रिकारो होति. नवा ति पदं कस्मा वुत्तं. यथा एव त्यादिसु सति पि सरे परे नवासद्देन निवारितत्ता सरम्हा परस्स एवस्स आदिभूतस्स एकारस्स रिकारो न होती ति ञापनत्थं वुत्तन् ति. इति सन्धिकप्पे दुतियो कण्डो. ## सरा ति एकं, पकती ति एकं, ब्यञ्जने ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. सरा ति कारीनिद्देसो, पकती ति कारियनिद्देसो, ब्यञ्जने ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## सरे ति एकं, क्वची ति एकं. विभत्यन्त-पे-द्विपदम् इदन् ति दट्ठब्बं. सरे ति निमित्तसत्तमीनिद्देसो, क्वची ति क्वचत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति पदं कस्मा वुत्तं. अप्पस्सुतायन् त्यादिसु सति पि सरे परे क्वचिसद्देन निवारितत्ता पुब्बस्सरा पकतिरूपानि न होन्ती ति ञापनत्थं वुत्तन् ति. #<[#14]># ## दीघन् ति एकं. विभत्यन्त-पे-एकपदन् ति दट्ठब्बं. दीघन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति पदं कस्मा वुत्तं. इध मोदती त्यादिसु सति पि ब्यञ्जने परे क्वचिसद्देन निवारितत्ता पुब्बस्सरा दीघं न पप्पोन्ती ति ञापनत्थं वुत्तन् ति. ## रस्सन् ति एकं. विभत्यन्त-पे-एकपदम् इदन् ति दट्ठब्बं. रस्सन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति पदं कस्मा वुत्तं. सम्मा समाधि त्यादिसु सति पि ब्यञ्जने परे क्वचिसद्देन निवारितत्ता सरा रस्सं न पप्पोन्ती ति ञापनत्थं वुत्तन् ति. ## लोपन् ति एकं, चा ति एकं, तत्रा ति एकं, अकारो ति एकं. विभत्यन्त-पे-चतुप्पदम् इदन् ति दट्ठब्बं. लोपन् ति कारियनिद्देसो, चा ति सम्पिण्डनत्थनिद्देसो, तत्रा ति विसयनिद्देसो, अकारो ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति पदं कस्मा वुत्तं. सो मुनी त्यादिसु सति पि ब्यञ्जने परे क्वचिसद्देन निवारितत्ता लोपं न पप्पोन्ती ति ञापनत्थं वुत्तन् ति. लोपञ् चा ति योगविभागेन गहपतानी त्यादिसु लोपमत्तम् एव होति. चसद्देन पन कथं जानेमु नन् त्यादिसु एकारागमो होति, सरे परे पि अकारागमो होति एस अत्थो त्यादिसु. ## परद्वेभावो ति एकं, ठाने ति एकं. विभत्यन्त-पे-द्विपदन् ति दट्ठब्बं. परद्वेभावो ति कारियनिद्देसो, ठाने ति भावसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ठाने ति पदं कस्मा वुत्तं. इध मोदती त्यादिसु सति पि सरम्हा परब्यञ्जने ठानस्स अभावा द्वेभावो न होती ति ञापनत्थं वुत्तन् ति. ## वग्गे ति एकं, घोसाघोसानन् ति एकं, ततियपठमा ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. वग्गे ति आधारसत्तमीनिद्देसो, घोसाघोसानन् ति कारीनिद्देसो, ततिय पठमा ति कारियनिद्देसो #<[#15*]>#. अथवा घोसाघोसानन् ति विसयनिद्देसो, ततियपठमा ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अत्तनो सरम्हा पुब्बेसं पुब्बस्सरम्हा सरभूतानं वग्गे घोसाघोसानं ब्यञ्जनानं तब्बग्गे ततियपठमक्खरा यथासङ्ख्यं द्वेभावं गच्छन्ति ठाने युत्ते सति. वग्गे घोसाघोसानं ततियपठमा ति सामञ्ञेन वुत्ते पि वग्गे चतुत्थदुतियानं तब्बग्गे ततियपठमा ति विञ्ञायति. तेन च पञ्चमे ततियप्पसङ्गो नत्थि, पुब्बसुत्तेन द्वेभावसामञ्ञेन परिभासं कत्वा इमिना सुत्तेन असदिसद्वेभावो कातब्बो, केचि पन इमिना सुत्तेन परिभासं कत्वा पुब्बसुत्तेन द्वेभावो कातब्बो ति वदन्ति. तम् पन इदं हि नासम्पत्तं विदधाति. अथ खो पुब्बसुत्तेन सम्पन्नं नियमेती ति वचनेन विरुज्झति. ठाने ति पदं कस्मा वुत्तं. इध चेतसो त्यादिसु ठानेस्स अभावा असदिसद्वेभावो न होती ति ञापनत्थं वुत्तन् ति. सन्धिकप्पे ततियो कण्डो. ## अं इति एकं, ब्यञ्जने ति एकं, निग्गहीतन् ति एकं. विभत्यन्त-पे-तिपदम् इदन् ति दट्ठब्बं. अं इति कारियनिद्देसो, ब्यञ्जने ति निमित्तसत्तमीनिद्देसो, निग्गहीतन् ति कारीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इमिना सुत्तेन पुब्बरूपतो अविसेसेनापि निग्गहीतस्स लोपादेसविकारनिवारणत्थं अं इति रूपं विहितं. ## वग्गन्तन् ति एकं, वा ति एकं, वग्गे ति एकं. विभत्यन्त-पे-तिपदम् इदं. वग्गन्तन् ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो, वग्गे ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधि सुत्तन् ति दट्ठब्बं. एत्थ वासद्दो समुच्चयविकप्पनत्थो. तेन वुत्तं वाग्गहणेना ति आदि वा ति पदं कस्मा वुत्तं. न तं कम्मं त्यादिसु सति पि ब्यञ्जने परे वासद्देन निवारितत्ता निग्गहीतं वग्गन्तं न पप्पोती ति ञापनत्थं वुत्तं #<[#16*]>#. पुग्गलन् ति एत्थ हि निग्गहीताधिकरत्ता अंविभत्ति उपलक्खणवसेन वुत्ता. पुग्गलो त्यादिसु पुग्ग इति लिङ्गं ठपेत्वा सिवचनस्स ओकरादेसं कत्वा निग्गहीतञ् चा ति सुत्तेन निग्गहीतागमं कत्वा इमिना वासद्देन निग्गहीतस्स लकारे कते पुग्गलो ति रूपसिद्धि. एवं सेसेसु पि. ## एहे ति एकं, ञन् ति एकं, विभत्यन्त-पे-द्विपदम् इदं. एहे ति निमित्तसत्तमीनिद्देसो, ञन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति कस्मा वुत्तं. एवम् एतं त्यादिसु सति पि एकारगकारे परे वासद्देन निवारितत्ता निग्गहीतं ञकारं न पप्पोती ति ञापनत्थं वुत्तन् ति. ## सह इति एकं, ये ति एकं, चा ति एकं. विभत्यन्त-पे-तिपदम् इदं. सह इति विसेसननिद्देसो, ये इति निमित्तसत्तमीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति कस्मा वुत्तं. संयोगो त्यादिसु सति पि यकारे परे वासद्देन निवारितत्ता निग्गहीतं सह यकारेन ञकारं न पप्पोती ति ञापनत्थं वुत्तन् ति. ## मदा ति एकं, सरे ति एकं. विभत्यन्त-पे-द्विपदम् इदं. मदा ति कारियनिद्देसो, सरे ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दठब्बं. वा ति कस्मा वुत्तं. अक्कोच्छिमं त्यादिसु सति पि सरे परे वासद्देन निवारितत्ता निग्गहीतस्स मकारदकारादेसा न होन्ती ति ञापनत्थं वुत्तन् ति. ## यवमदनतरळाति एकं चा ति एकंआगमा ति एकं. विभत्यन्त-पे-तिपदम् इदं. यवमदनतरळा ति विसयीनिद्देसो, चा ति समुच्चयनिद्देसो, आगमा ति विसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति कस्मा वुत्तं. एवं महिद्धिया एसा त्यादिसु सति पि सरे परे वासद्देन निवारितत्ता यकारादयो आगमा न होन्ती ति ञापनत्थं वुत्तन् ति. #<[#17]># ## क्वची ति एकं, ओ ति एकं, ब्यञ्जने ति एकं, विभत्यन्त-पे-तिपदम् इदं. क्वची ति क्वचत्थनिद्देसो, ओ ति विसयीनिद्देसो, ब्यञ्जने ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति कस्मा वुत्तं. एव पस्सथिमं लोकं त्यादिसु सति पि ब्यञ्जने परे क्वचिसद्देन निवारितत्ता ओकारागमो न होती ति ञापनत्थं वुत्तन् ति. ## निग्गहीतन् ति एकं, चा ति एकं. विभत्यन्त-पे-द्विपदम् इदं. निग्गहीतन् ति विसयीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति कस्मा वुत्तं. इधेव नं पसंसन्ती त्यादिसु सति पि सरे वा ब्यञ्जने वा परे क्वचि सद्देन निवारितत्ता निग्गहीतागमो न होती ति ञापनत्थं वुत्तन् ति. ## क्वची ति एकं, लोपन् ति एकं. विभत्यन्त-पे-द्विपदम् इदं. क्वची ति क्वचत्थनिद्देसो, लोपन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. क्वची ति कस्मावुत्तं. अहम् एव नून बालो त्यादिसु सति पि सरे परे क्वचिसद्देन निवारितत्ता निग्गहीतं खो लोपं न पप्पोती ति ञापनत्थं वुत्तन् ति. ## ब्यञ्जने ति एकं, चा ति एकं. विभत्यन्त-पे-द्विपदम् इदं. ब्यञ्जने ति निमित्तसत्तमीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति कस्मा वुत्तं. एतं मङ्गलम् उत्तमन् त्यादिसु सति पि ब्यञ्जने परे क्वचि सद्देन निवारितत्ता निग्गहीतं लोपं न पप्पोती ति ञापनत्थं वुत्तन् ति. ## परो ति एकं, वा ति एकं, सरो ति एकं. विभत्यन्त-पे-तिपदम् इदं. परो ति तब्बिसेसननिद्देसो, वा ति विकप्पनत्थनिद्देसो, सरो ति कारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति कस्मा वुत्तं. अहम् एव नून बालो त्यादिसु सति पि निग्गहीतम्हा सरे परे वासद्देन निवारितत्ता निग्गहीतम्हा परो सरो लोपं न पप्पोती ति ञापनत्थं वुत्तं #<[#18*]>#. एत्थ कारिनो विज्जमानत्ता पुब्बकारीपुब्बनिमित्तभावेन विभत्तिविपरिणामं कत्वा (निग्गहीतम्हा ति ) अनुवत्तती ति. ## ब्यञ्जनो ति एकं, चा ति एकं, विसञ्ञोगो ति एकं. विभत्यन्त-पे-तिपदम् इदं. ब्यञ्जनो ति कारिनिद्देसो, चा ति समुच्चयनिद्देसो, विसञ्ञोगो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ कारियस्स विज्जमानत्ता पुब्बकारियं परनिमित्तभावेन विभत्तिविपरिणामं कत्वा लोपे ति अनुवत्तति. लुत्ते ति कस्मा वुत्तं. एवम् अस्स विदून् अग्गम् इत्यादिसु सति पि निग्गहीतम्हा परस्मिं सरे लुत्तस्स अभावा सञ्ञोगो ब्यञ्जनो विसञ्ञोगो न होती ति ञापनत्थं वुत्तं. चसद्दग्गहणेन तिण्णं ब्यञ्जनानं अन्तरे ये सरूपा तेसम् पि एको लोपो होति. तिण्णं ब्यञ्जनानन् ति निड्ढारणसमुदायो, सरूपा ति निड्ढारणियो. क्वचिसद्दो मण्डूकगतिकवसेन अनुवत्तती ति. इति सन्धिकप्पे चतुत्थो कण्डो. ## गो ति एकं, सरे ति एकं, पुथस्सा ति एकं, आगमो ति एकं, क्वची ति एकं. विभत्यन्त-पे-पञ्चपदम् इदं. गो ति विसयीनिद्देसो, सरे ति निमित्तसत्तमीनिद्देसो, पुथस्सा ति अन्तापेक्खछट्ट्ःईनिद्देसो, आगमो ति विसेसननिद्देसो, क्वची ति क्वचत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ आगमो ति वुत्तत्ता अन्ते ति सम्बन्धी ञायति. क्वची ति कस्मा वुत्तं. पुथ एवा ति एत्थ सति पि सरे परे क्वचिसद्देन निवारितत्ता पुथस्स अन्ते गकारागमो न होती ति ञापनत्थं वुत्तं. क्वचि सद्दो हि वासद्दत्थो. ## पास्सा ति एकं, चा ति एकं, अन्तो ति एकं, रस्सो ति एकं. विभत्यन्त-पे-चतुप्पदम् इदं. पास्सा ति अन्तापेक्खछट्ठीनिद्देसो, चा ति सम्पिण्डननिद्देसो, अन्तो ति कारिनिद्देसो रस्सो ति कारियनिद्देसो #<[#19*]>#. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ पास्सा ति इदं उपसग्गानुकरणत्ता सविभत्तिकं वुत्तं. पुब्बसुत्ते विय अन्तग्गहणे अविज्जमाने पि सिज्झति. तथापि कारिनिदस्सनत्थञ् च परसरस्स रस्सभावनिवत्तनत्थञ् च अन्तग्गहणं विहितं. क्वची ति कस्मा वुत्तं. पा एव त्यादिसु सति पि सरे परे क्वचि सद्देन निवारितत्ता पास्सन्ते गकारागमो न होती ति ञापनत्थं वुत्तं. ## अब्भो ति एकं, अभी ति एकं. विभत्यन्त-पे-द्विपदम् इदं. अब्भो ति कारियनिद्देसो, अभी ति कारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## अज्झो ति एकं, अधी ति एकं. विभत्यन्त-पे-द्विपदम् इदं. अज्झो ति कारियनिद्देसो, अधी ति कारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## ते ति एकं, ना ति एकं, वा ति एकं, इवण्णो ति एकं. विभत्यन्त-पे-चतुप्पदम् इदं. ते ति कारिनिद्देसो, ना ति पटिसेधननिद्देसो, वा ति विकप्पनत्थनिद्देसो, इवण्णे ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति कस्मा वुत्तं. अब्भीरितन् त्यादिसु सति पि इवण्णो वासद्देन निवारितत्ता अभिअधि इच्चेते अब्भो अज्झो इति वुत्तरूपा न न होन्ती ति ञापनत्थं वुत्तं. ## अतिस्सा ति एकं, चा ति एकं, अन्तस्सा ति एकं. विभत्यन्त-पे-तिपदम् इदं. अतिस्सा ति अन्तापेक्खछट्ठीनिद्देसो, चा ति अनुकड्ढननिद्देसो, अन्तस्सा ति सम्बन्धछट्ठीकारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ अतिस्सा ति उपसग्गानुकरणत्ता सविभत्तिकं वुत्तं, एत्थ चग्गहणं वाग्गहणं निवत्तापेत्वा नग्गहणम् एव आकड्ढति. इवण्णो ति कस्मा वुत्तं. अच्चन्तन् त्यादिसु सति पि अतिसद्दे इवण्णस्स अपरत्ता चकारादेसो न न होती ति ञापनत्थं वुत्तं. #<[#20]># ## क्वची ति एकं, पटी ति एकं, पतिस्सा ति एकं. विभत्यन्त-पे-तिपदम् इदं. क्वची ति क्वचत्थनिद्देसो, पटी ति कारियनिद्देसो, पतिस्सा ति सम्बन्धछट्ठीकारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति कस्मा वुत्तं. पच्चन्तिमेसु त्यादिसु सति पि सरब्यञ्जने परे क्वचिसद्देन निवारितत्ता पटिआदेसो न होती ति ञापनत्थं वुत्तं. ## पुथस्सा ति एकं, उ इति एकं, ब्यञ्जने ति एकं. विभत्यन्त-पे-तिपदम् इदं. पुथस्सा ति अन्तापेक्खछट्ठीकारिनिद्देसो, उ इति कारियनिद्देसो, ब्यञ्जने ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## ओ ति एकं, अवस्सा ति एकं. विभत्यन्त-पे-द्विपदम् इदं. ओ ति कारियनिद्देसो, अवस्सा ति आदेसापेक्खछट्ठीकारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति कस्मा वुत्तं. अवसुस्सतू त्य् आदिसु सति पि ब्यञ्जने परे क्वचि सद्देन निवारितत्ता ओकारादेसो न होती ति ञापनत्थं वुत्तं. ## अनुपदिट्ठानन् ति एकं पदं, वुत्तयोगतो ति एकं पदं. विभत्यन्तपदविभागवसेन द्विपदम् इदं सुत्तन् ति दट्ठब्बं. अनुपदिट्ठानन् ति सम्बन्धछट्ठीकारिनिद्देसो, वुत्तयोगतो ति विसेसननिद्देसो. सञ्ञाधिकारपरिभासाविधिसुत्तेसु विधिसुत्तन् ति दट्ट्ःअब्बं. अनुपदिट्ठानं उपसग्गनिपातानं निप्फन्नरूपानं वुत्तसन्धिभूतेहि सरसन्धीहि च ब्यञ्जनसन्धीहि च यथायोगं योजेतब्बं. इदं हि अतिदेससुत्तन् ति पि दट्ठब्बं. सद्धम्मट्ठितिकामेन सन्धिसुत्तनिदेसकं करोन्तेन मया पत्तं यं पुञ्ञं हितदायकं तेन पुञ्ञेन इज्झन्तु सब्बसत्तमनोरथा राजानो पि च रक्खन्तु धम्मेन सासनं पजन् ति. इति सन्धिकप्पस्स सुत्तनिद्देसो निट्ठितो. *** II. नाम #<[#21]># एवं सेय्यत्थिकानं पदसन्धिं दस्सेत्वा तदनन्तरं नामं दस्सेतुं ## इत्य् आदिम् आह. तत्थ अत्थे नमति अत्तनि चत्थे नामेती ति नामं. यदा हि अत्थसङ्खातं दब्बं पस्सति तदा अत्थे नमति नाम, यदा नामसद्दं सुणाति तदा अत्तनि अत्थं नामेति नाम. तं हि दुविधं सुद्धनामसब्बनामवसेन. तत्थ सुद्धनामं तिविधं पुमित्थिनपुंसकवसेन. तं यथा पुरिसो कञ्ञा चित्तन् ति आदि. सब्बनामं पन दुविधं tiliÇgaaliÇgavasena. तेनाह पुल्लिङ्गंइत्थिलिङ्गञ्च नपुंसकमथापरं तिलिङ्गञ्च अलिङ्गञ्च नामं पञ्चविधं भवे ति. अपि च नामनामसब्बनामसमासनामतद्धितनामकितकनामवसेन पञ्चविधं होति. वुत्तञ् च नामनामं सब्बनामं समासं तद्धितं तथा कितनामञ् च नामञ्ञू नामं पञ्चविधं वदे ति. जिनवचनयुत्तन् ति एकं पदं. ही ति एकं पदं. विभत्यन्तपदविभागवसेन द्विपदम् इदं सुत्तन् ति दट्ठब्बं. जिनवचनयुत्तन् ति कम्मत्थनिद्देसो, विसेसननिद्देसो वा, लिङ्गत्थनिद्देसो ति पि केचि, ही ति अवधारणनिद्देसो. अवधारणं हि सन्तिट्ठानकरणन् ति दट्ठब्बं. सञ्ञाधिकारपरिभासाविधिसुत्तेसु अधिकारसुत्तन् ति दट्ठब्बं. अधिकारो नामेस तिविधो सीहगतिकमण्डूकगतिकयथानुपुब्बिकवसेन. तेसु पुब्बापरविलोकनतो सिहगतिको ति दट्ठब्बो. इदं हि सुत्तं हेट्ठा अक्खरापादयो एकचत्ताळीसन् ति सुत्तम् पि अपेक्खति. उपरि पि अनुगच्छति यथानुपुब्बिको ति पि रूपसिद्धियं वुत्तं. देवपुत्तो किलेसो च अभिसङ्खारमारको खन्धमारो मच्चुमारो मारो पञ्चविधो मतो ति. वुत्ते पञ्चमारे अजिनि जिनाति जिनिस्सती ति जिनो, ते जिनवा ति वा जिनो. सति पि खन्धमच्चुमारानं अजितभावे तेसं हेतु जितत्ता जितवा नामा ति. सन्तेसु पि बुद्धादिअनेकनामेसु कस्मा जिननामं व थेरेन निक्खित्तं. ननु भगवता बुद्धो ति नेव मातरा कतं न पितरा कतं न ञातकेहि कतं न देवेहि कतं विमोक्खन्तिकम् एतं बुद्धानं भगवन्तानं बोद्धिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिवेधाय सच्छीकापञ्ञत्ति यद् इदं बुद्धो ति आदि वुत्तन् ति #<[#22*]>#. सच्चं. तानि पन बुद्धो ति वा तथागतो ति वा भगवा ति वा नामानि अरहत्तफलेनेव पच्चक्खसिद्धानि, इदं पन सब्बञ्ञुतञाणं पटिविज्झित्वा सत्तसत्ताहानि वीतिनामेत्वा ब्रह्मुना आयाचितधम्मदेसनेन धम्मचक्कं पवत्तेतुं बाराणसिं गच्छन्तेन भगवता अन्तरामग्गे उपकाजीवकेन पुट्ठेन सम्फुल्लपदुमसस्सिरीकं मुखं विवरित्वा मादिसा वे जिना होन्ति ये पत्ता आसवक्खयं जिना मे पापका धम्मा तस्माहं उपका जिनो ति सयम् एव वुत्तनामत्ता थेरेन निक्खित्तं. अथ वा पञ्चमारे जितवा ति वचनत्थेन सब्बे सासनपच्चत्थिके समणब्राह्मणादयो निग्गण्हितुं भदन्तमहाकच्चायनत्थेरेन इदं नामं निक्खित्तं. सुखुच्चारणत्थं वा निक्खित्तन् ति पि. ## लिङ्गन् ति एकं, चा ति एकं, निपच्चते ति एकं. विभत्यन्तपदविभागवसेन तिपदम् इदन् ति दट्ठब्बं. लिङ्गन् ति कम्मत्थनिद्देसो, चा ति समुच्चयनिद्देसो, निपच्चते ति किरियानिद्देसो. सञ्ञाधिकारपरिभासाविधिसुत्तेसु परिभासासुत्तन् ति दट्ठब्बं. यथा यथा येन येन पकारेन जिनवचनयुत्तं हि जिनवचनयोग्गं एव लिङ्गं अत्थि, तथा तथा तेन तेन पकारेन इध इधस्मिं कच्चायनप्पकरणे लिङ्गं ठपीयते च निप्फज्जते च. अथ वा यं यं पकारं समासतद्धितादिभेदं जिनवचनयुत्तं हि लिङ्गं अत्थि, तं तं पकारं लिङ्गं इध ठपीयते च निप्फज्जते च. चसद्दो चेत्थ किरियासमुच्चयत्थो. रूपसिद्धियम् पन लिङ्गञ् च धातवो च निप्फज्जन्ते ति वुत्तं. अथ वा लिङ्गं पन निप्फन्नरूपं, तञ् च धातुं विना न निप्फज्जति, निप्फन्नकिरियाठपन किरियं विना नत्थि कस्मा चग्गहणेन धातु च ठपीयते लिङ्गञ् च निप्फज्जते ति अत्थो गहेतब्बो. वाक्यसमुच्चयत्थो हि चसद्दो तथा हि वुत्तं धातुलिङ्गेहि परापच्चया ति. लीनम् अत्थं गमयति बोधेती ति लिङ्गं नाम. परसमञ्ञा पयोगे ति सुत्तेन कतं अत्थज्जोतकं घटपटादि वचनं. वुत्तञ् च रुक्खो ति वचनंलिङ्गं लिङ्गत्थो तेन दीपितो एवं लिङ्गञ्च लिङ्गत्थं ञत्वा योजेय्य पण्डितो ति. #<[#23]># तं हि पुमित्थिनपुंसकतिलिङ्गालिङ्गवसेन पञ्चविधं. तत्थ पुल्लिङ्गं अवण्णिवण्णुवण्णोकारन्तवसेन सत्तविधं. वुत्तञ् च पुरिसो गुणवा राजा साग्गि दण्डी च भिक्खु च सत्थाभिभु च सब्बञ्ञू होति पुल्लिङ्गसङ्गहो ति ञासे पन गोसद्दो तिलिङ्गो ति मनसिकत्वा छब्बिधन् ति वुत्तं. इत्थिलिङ्गं आकारिवण्णुवण्णन्तवसेन पञ्चविधं. वुत्तञ् च कञ्ञा रत्ति नदी इत्थी मातुलानीच भीक्खुनी दण्डिनी यागु माता च जम्बू गोतित्थिसङ्गहो ति. रूपसिद्धियम् पन गोसद्दस्स इत्थिलिङ्गोकारन्तभावो वुत्तो. सो पन निच्चपुल्लिङ्गो ति दट्ठब्बो. यदि तिलिङ्गन् ति कत्वा गण्हेय्य एकादिसङ्ख्यासद्दापि आकारन्तभावेन गहेतब्बा तिलिङ्गत्ता ति यदि मातुगामसद्दस्स इत्थिलिङ्गोकारन्तभावं गण्हेय्य किञ्चि युज्जेय्य. नपुंसकलिङ्गं अकारिवण्णुवण्णनिग्गहीतन्तवसेन छब्बिधं. वुत्तञ् च चित्तं कम्मञ्च अस्सद्ध मथट्ठि सुखकारि च आयु गोत्रभु सयम्भु किमिदन्ति नपुंसके ति. रूपसिद्धियम् पन अस्सद्धं चित्तगु कुलन् ति समासपयोगेसु नपुंसकलिङ्गस्स आकारोकारन्तभावं गण्हाति. अञ्ञपदत्थप्पधानत्ता अयुत्तं विय दिस्सति तुम्हाम्हसद्दे च उपसग्गनिपातानि च ठपेत्वा सेसा सब्ब कतर य त आदिसद्दा तिलिङ्गा नाम, तुम्हाम्हसद्दादयो पन विभत्तिप्पच्चयेहि तिलिङ्गवाचकानं अपाकटभावेन अलिङ्गन् ति वुत्ता. यदि अलिङ्गं अत्थि ततो च विभत्तियो ति सुत्तेन कथं विभत्तियो सम्भवन्ती ति. सम्भवन्ति. लिङ्गतो रूपन्तराभावा. वुत्तञ् च अलिङ्गंचेकथंतम्हा सम्भवन्ति विभत्तियो लिङ्गरूपन्तराभावा अलिङ्गं लिङ्गमब्रवुन् ति. अथ वा लिङ्गन् ति आदिसु पुरिसादीनं अङ्गजातचुल्लमस्सुआदीनि लिङ्गन् ति वुच्चन्ति. लिङ्गञ् च निपच्चते ति सुत्ते पन अत्थवाचकसद्दप्पयोगा व लिङ्गन् ति वुच्चन्ति. तस्मा अलिङ्गेहि पि विभत्तियो होन्ती ति सङ्ख्यालिङ्गेसु पन एकादि अट्ठारसन्तासङ्ख्या तिलिङ्गे सङ्गहेतब्बा, एकुनविसत्यादि नवुत्यन्ता सङ्ख्या इत्थिलिङ्गे सङ्गहेतब्बा सतादि सङ्ख्या नपुंसकलिङ्गे सङ्गहेतब्बा #<[#24*]>#. परिभासा ति इदं सुत्तं वुत्तं. किम् परिभासा. परिभासा च नामेसा sa¤¤aÇgavidhyaÇgaa¤¤aÇgaparibhÃsÃvasena तिविधा. तत्थ परसमञ्ञा पयोगे ति सुत्तं सञ्ञङ्गपरिभासा नाम. पुब्बमधोट्ठितम् अस्सरं सरेन वियोजये ति आदि सुत्तानि विध्यङ्गपरिभासा नाम. तदनुपरोधेना ति आदि सुत्तानि अञ्ञङ्गपरिभासा नामानि तेसु इदं विध्यङ्गपरिभासा नामानि दट्ठब्बं. धातुप्पच्चयविभत्तिवज्जितम् अत्थवल् लिङ्गन् ति वुत्तत्ता, सति पि विभत्तिरहितानञ्ञ् एव लिङ्गभावे, भूतपुब्बगतिवसेन सविभत्तिकम् पि लिङ्गं नामा ति दस्सेतुं: एसो नो सत्था ति आदिम् आह. अथ वा चन्दप्पकरणकारका सिरिधम्मादासादयो आचरिया सविभत्तिकं निप्फन्नलिङ्गन् ति वदन्ति. तेसं वादं दस्सेतुं सविभत्तिकं वुत्तन् ति. तत्थ एवं रूपसिद्धि वेदितब्बा. जिनवचनयुत्तं ही ति एतं अधिकारं कत्वा परसमञ्ञा पयोगे ति सुत्तं लिङ्गसञ्ञाय परिभासं कत्वा लिङ्गञ्च निपच्चते ति सुत्तेन एतं लिङ्गं जिनवचनानुरूपं ठपेतब्बं निप्फादेतब्बञ् च. धातुलिङ्गेहि परापच्चया ति सुत्तं परिभासं कत्वा ततो च विभत्तियो ति सुत्तेन लिङ्गतो विभत्ति परा कातब्बा. का च पन तायो विभत्तियो ति सन्देहे जाते सियो अंयो नाहि सनं स्माहि सनं स्मिंसू ति सुत्तेन सियो इति पठमादीनि सरूपानि नियमेत्वा तदनुपरोधेना ति सुत्तं जिनवचनस्स अननुरूपं द्विब्बचनपरिवज्जनत्थं जिनवचने आगतानं एकवचनबहुवचनानं अनुरूपं परिभासं कत्वा तासं विभत्तीनं पठमादुतियादिवसेन अनियमप्पसङ्गे सति वत्तिच्छानुपुब्बिका सद्दप्पवत्ति ति परिभासतो लिङ्गत्थमत्तत्ता लिङ्गत्थे पठमा ति सुत्तेन पठमा विभत्ति कातब्बा. तस्सा पन पठमाविभत्तिया एकवचनबहुवचनवसेन अनियमप्पसङ्गे सति वत्तिच्छानुपुब्बिका सद्दप्पवत्ती ति परिभासतो च एकम्हि वत्तब्बे एकवचनं बहुम्हि वत्तब्बे बहुवचनन् ति परिभासतो च एकवचन सिविभत्तिं कत्वा एततेसं तो ति सुत्तेन तकारस्स सकारं कत्वा सो ति सुत्तेन सिस्स ओकारे कते रूपसिद्धि होति. नो ति लिङ्गस्स हेट्ठावुत्तनयेन अम्हलिङ्गं ठपेत्वा ततो च विभत्तियो ति आदिं वत्वा लिङ्गत्थे पठमा ति सुत्तेन पठमा कातब्बा ति इदं अपनेत्वा साम्यत्थत्ता यस्स वा परिग्गहो तं सामी ति सुत्तेन सामिसञ्ञं कत्वा सामिस्मिं छट्ठी ति सुत्तेन सामिविभत्ति कातब्बा #<[#25*]>#. तस्सा पि छट्ठिया एकम्हि वत्तब्बे एकवचननं बहुम्हि वत्तब्बे बहुवचनन् ति परिभासतो च बहुवचननं विभत्तिं कत्वा पदतो दुतिया चतुत्थी छट्ठीसु वोनो ति सुत्तेन विभत्तिया सह नो कते रूपसिद्धि होति. सेसा वुत्तनयेन व वेदितब्बा. ## तिपदम् इदं. ततो ति अवधिनिद्देसो, चा ति समुच्चयनिद्देसो, विभत्तियो ति विसयीनिद्देसो. सञ्ञाधिकार-पे-विधिसुत्तेसु विधिसुत्तन् ति दट्ठब्बं. अत्थब्याख्याने पन एकवचनादयो च सञ्ञा एत्थ चग्गहणेन गहिता, तस्मा सञ्ञा सुत्तन् ति वुत्तं. न हि विभत्तिप्पच्चयसञ्ञा कातब्बा. विभज्जते पाटिपदिकत्थो एताया ति विभत्ती ति अन्वत्थवसेन विभत्तिसद्दस्स जातत्ता. तस्मा चसद्देन तासं एकवचनबहुवचनपठमादिवसेन विसेससञ्ञा च कातब्बा. परसमञ्ञा पयोगे ति सुत्तेन वा विभत्तिसञ्ञा कातब्बा ति. रूपसिद्धियं पन चसद्दग्गहणेन तवेतुनादिप्पच्चयन्तनिपाततो पी ति वुत्तं. कातवेति आदीहि पि होती ति तस्साधिप्पायो. एवं सन्ते पि लीनम् अत्थं गमयती ति लिङ्गन् ति वुत्तत्ता, सब्बं अत्थवं सद्दरूपं लिङ्ग येव अन्तोगधं होति. विभत्तियो ति सामञ्ञवसेन वुत्तत्ता. का च पन तायो विभत्तियो ति पुट्ठे सरूपं नियमेतुं सियो ति आदिसुत्तं वुत्तं. तेनाह वुत्तियं का चा ति आदि. ## एकपदम् इदं. सियो-पे-स्मिंसू ति सरूपनियमनिद्देसो. सञ्ञा-पे-सुत्तेसु परिभासासुत्तन् ति दट्ठब्बं. रूपसिद्धियं पन सञ्ञासुत्तन् ति वुत्तं. विभत्ति इच्च् अनेना ति विभत्तिनियमेन. ## एकपदम् इदं. विसेसननिद्देसो. सञ्ञा-पे-सुत्तेसु परिभासासुत्तन् ति दट्ठब्बं. लिङ्गञ् च निपच्चते ति पुब्बे वुत्तत्ता किमत्थं पनिदं वुत्तन् ति. इध एकवचनबहुवचनवसेन चुद्दसविभत्तियो पठीता अञ्ञत्थ एकद्विबहुवचनवसेन एकवीसति विभत्तियो पठिता, एता परिवज्जेत्वा जिनवचने आगतविभत्तीहि एव लिङ्गस्स निप्फादनत्थं वुत्तं. वुत्तञ् च #<[#26]># तदनुच्चादिकं सुत्तं किमत्थम् इदम् ईरितं परसत्थागतं द्विब्बचनं वारेतुम् ईरितन् ति. इदं सुत्तं आख्याते पि अनुवत्तति. ननु जिनवचनयुत्तं ही ति सुत्तं अनुवत्तति. कस्मा तसद्दं गण्हाती ति. सच्चं. तथा पि युत्तसद्दस्स निवत्तनत्थं तसद्दो गहितो ति. अत्थब्याख्याने पन पठमाविभत्ति एकवचनस्स निवत्तनत्थन् ति वुत्तं. यथा यथा येन येन चुद्दसन्नं विभत्तिनं पकारेन तेसं जिनवचनानं अनुपरोधेन लिङ्गं निप्फज्जति, तथा तथा तेन तेन चुद्दसन्नं विभत्तीनं पकारेन इध कच्चायने लिङ्गञ् च अम्हेहि निप्फज्जते. इध चसद्देन विभत्तिं समुच्चेति. रूपसिद्धियं पन आख्यातं समुच्चेती ति वुत्तं. ## तिपदम् इदं. आलपने ति आधारसत्तमीनिद्देसो, सी ति सञ्ञीनिद्देसो, गसञ्ञो ति सञ्ञानिद्देसो. सञ्ञा-पे-सुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं. कस्मा पन अक्खरापादयो एकचत्ताळीसन् ति आदीसु विय आलपने सि गो ति अवत्वा सञ्ञाग्गहणं कतन् ति. रूळ्हिसञ्ञाभावतो. सञ्ञा च नामेसा अन्वत्थरूळ्हिवसेन दुविधा तत्थ अक्खरापादयो एकचत्ताळीसन् ति आदिसु अत्थं अनुगतत्ता सञ्ञाग्गहणं न कतं. इध पन रूपसिद्धिया सञ्ञाय सम्मतत्ता ग इति सञ्ञा रुळ्हिनाम. तस्मा सञ्ञाग्गहणं कतं. अथ वा आदेससङ्कानिवत्तनत्थं कतं पथमन्तापि हि कारिकारिया होन्ती ति. यद्य् एवं कस्मा तत्थ न कतन् ति. हेट्ठावुत्तानुरूपेन सामञ्ञसञ्ञाय विहितत्ता ति. वुत्तञ् च अवत्वालपने सिगो किं सञ्ञा इह मीरिता सिगादेसो ति सङ्काय निवत्तेतुम् उदीरिता यद्य् एवम् अक्खरापादो सञ्ञा किं न उदीरिता हेट्ट्ःआवुत्तानुरूपेन वुत्तत्ता n ईरिता तहिं ति विज्जामानस्स वत्थूनो अभिमुखीकरणताय लपनं आलपनं अविज्जमाने वत्थुम्हि आलपनं न होती ति अधिप्पायो. वुत्तञ् च सद्देनाभिमुखी कारो विज्जमानस्स वत्थुनो आमन्तणं विधातब्बे नत्थि राजा भवेति तं होति घरादिये ति भगिनिनामेन आलपती ति एकनिपाते वुत्तं. #<[#27]># ## द्विपदम् इदं. इवण्णुवण्णा ति सञ्ञीनिद्देसो, झला ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. उपरि ते इत्थिख्या पो ति नियमेत्वा वुत्तत्ता इमिना सुत्तेन पुन्नपुंसकेस्व् एव सञ्ञा विहिता ति पि विञ्ञायति. एत्थ हि इउकारा झला ति अवत्वा वण्णग्गहणुच्चारणं ईऊकारानं सङ्गहणत्थं. इदं सुत्तं ते इत्थिख्या पो ति सुत्तं विय एवं लिङ्गन्ते येव न होति. अथ खो कुब्बति कुब्बन्तो ति आदिसु आख्यातकितकेसु पि होति. वुत्तञ् च झलसञ्ञा पसञ्ञा व न लिङ्गन्तं व निस्सिता आख्याते कितमज्झे च द्विलिङ्गन्ते च दस्सना ति. ## तिपदम् इदं. ते ति सञ्ञीनिद्देसो, इत्थीख्या ति तब्बिसेसननिद्देसो, पो ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. ननु च इवण्णुवण्णा अनुवत्तन्ति, कस्मा ते ति पदं निक्खित्तन् ति. सच्चं. तथा पि इत्थीख्या ति नियमितत्ता च तदादितोवा Šti वुत्तत्ता च इवण्णा एव अनुवत्तेय्यं न उवण्णा, तस्मा सब्बे संगण्हितुं ते ति निक्खित्तं उपरि अननुवत्तनत्थाय वा. सञ्ञिनो बहुवचनेन निद्दिट्ठत्ता सञ्ञा पि बहुवचनेन निद्दिसितब्बा, कस्मा पो ति एकवचनं कतन् ति. इदं सुत्तं पुरिमसुत्तं विय द्विसञ्ञाय न विहितं, अथ खो एकसञ्ञाय एव विहितन् ति ञापनत्थं एकवचनं कतं. अथ वा पा ति वत्तब्बे सुखुच्चारणत्थं. ततो योनमोतु ति सुत्ते तुग्गहणेन योवचनस्सोकारादेसो कतो, तेनाह वुत्तीयं पसञ्ञा होन्ती ति. अत्थब्याख्याने पन ते इत्थीख्या पा ति वत्तब्बे एकवचनस्स सङ्ख्यानस्स अन्तरङ्गत्ता ते इत्थीख्या पो ति वुत्तन् ति वुत्तं. सञ्ञीनं बहुभावेन ते ति वुत्तं. तेसं एकसञ्ञाभावेन पो ति वुत्तन् ति पि वदन्ति. एवं सन्ते अक्खरापादयो एकचत्ताळिसन् ति आदिसु एवं वत्तब्बं भवेय्या ति. ## द्विपदम् इदं. आ ति सञ्ञिनिद्देसो, घो ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. अक्खरसमूहो पदं पद समूहो वाक्यन् ति वुत्तत्ता कथं आकारो व पदं नाम होती ति #<[#28*]>#. पज्जते अत्थो एतेना ति पदन्ति वचनत्थेन पदं नाम आकारस्स इत्थीलिङ्गवाचकत्ता विभत्यन्तं पदन् ति वचनेन वा पदं नामा ति. ## द्विपदम् इदं. सागमो ति विसयीनिद्देसो, से ति निमित्तसत्तमी निद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थापि सति पि चतुत्थीछट्ठीसकारद्वये जातिपदत्थकाचरियमतेन से ति एकवचनं कतं. दब्बपदत्थकाचरियमतेना पि वा सो व सो च सो ति एकसेसनयेन च एकवचनं कतं. इदं सुत्तं द्विसु पुमनपुंसकेसु विहितं, से ति किमत्थं आचरियेन वुत्तं. पुरिसस्मिं त्य् आदिसु उदाहरणेसु सति पि विभत्तिम्हि सविभत्तिया अभावा इमिना सुत्तेन सागमो न होती ति ञापनत्थं से ति पदं वुत्तं. सति पि सकारे परे ति अपरे, सति पि स्मिंविभत्तिम्ही ति केचि. ## तिपदम् इदं. संसासू ति निमित्तसत्तमीनिद्देसो, एकवचनेसू ति तब्बिसेसननिद्देसो वा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कस्मा पनानन्तरसुत्तेन एकयोगं न कतन् ति. भिन्नविसयत्ता. अनन्तरसुत्तं हि द्वीसु लिङ्गेसु विहितं. इदं पन इत्थिलिङ्गेसेव विहितन् ति. अत्थब्याख्याने पन संसास्वेकवचनेसु चे ति भिन्नयोगकरणं उत्तरत्र सग्गहणनिवत्तनत्थन् ति वुत्तं, कस्मा पन सुत्ते अवुत्ते पि विभत्तादेसेसू ति वुत्तन् ति. संसास्वेकवचनेसू ति वुत्ते एकवचनानं संसानं अभावा अञ्ञस्स च वत्तब्बस्स अभावा एकवचनानं आदेसभूता संसा ति विञ्ञायति, तस्मा विभत्तादेसेसू ति वुत्तं. संसास्व् इति पदं किमत्थं वुत्तं. अगहिता त्य् आदिसु उदाहरणेसु सति पि एकवचने संसानं अभावा इमिना सुत्तेन सागमा न होती ति ञापनत्थं संसास्व् इति पदं वुत्तं. यद्य् एवं कस्मा संसास्व् इति एत्तकम् एव वुत्तं, ननु द्वयङ्गपरिभीनो पयोगो होती ति. सच्चं. तथापि विभत्तादेसेन विना संसा नाम नत्थि, तस्मा संसास्व् इति एत्तकम् एव वुत्तं. न्यासे पन असति पि हि संसाग्गहणे विभत्तादेसेस्व्न् इति अत्थस्सेवाभावा ति कारणं मनसि कत्वा संसानञ् च विभत्तादेसानञ् च एकङ्गभावं गहेत्वा सति पि एकवचने संसानम् अभावा ति एत्तकम् एव वुत्तं #<[#29*]>#. एकवचनेस्व् इति किमत्थं वुत्तं. तासन् त्य् आदिसु उदाहरणेसु सति पि विभत्तादेसे संसद्दे एकवचनस्साभावा इमिना सुत्तेन सागमो न होती ति ञापनत्थं एकवचनेस्व् इति पदं वुत्तं. विभत्तादेसेस्व् इति किमत्थं वुत्तं. मनसा थामसा त्य् आदिसु उदाहरणेसु सति पि एकवचनभूते सासद्दे विभत्तादेसस्साभावा इमिना सागमो न होती ति ञापनत्थं विभत्तादेसेस्व् इति पदं वुत्तं. ननु च एकवचनसाविभत्ति नाम नत्थि, कस्मा द्वयङ्ग परिहीनो सिया ति. सच्चं. तथापि एकवचनावयवभूतो आकारो च तप्पटिबड्ढभूतो सागमो च एकचवनवोहारं लभति चक्खुनिस्सितं विञ्ञाणं चक्खुवोहरं विय, तस्मा द्वयङ्गपरिहीनो होती ति. ## द्विपदम् इदं. एतिमासन् ति अन्तपेक्खछट्ठीनिद्देसो, इ इति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि एतिमानन् ति वत्तब्बे कस्मा एतिमासन् ति वुत्तन् ति. ननु nä¤aæ सब्बनामिकन् ति सुत्तेन सब्बतो नं संसानन् ति वुत्तविधि संसानं आदेसं सब्बनामद्वन्दे निवारेती ति. सच्चं. तथापि एतिमासन् ति वत्तब्बे किञ्चि पयोजनन्तरसम्भवतो यदि एतिमानन् ति वुच्चेय्य पुरिसानं चित्तानन् ति द्वीसु लिङ्गेसु विय सुनंहिसु चा ति सुत्तेन दीघं कतन् ति विञ्ञापेय्य न इत्थीलिङ्गाकारन्तो ति तस्मा तं निवारेत्वा संसानं विसयभूतं इत्थिलिङ्गम् एव ञापेतुं एतिमासन् ति वुत्तं. इदम् एव हि nä¤aæ सब्बनामिकन् ति सुत्तस्स निवारणे पयोजनं. होन्ति चेत्थ अवत्वा एतिमानन् ति एतिमासम् उदीरिणं सुनंहिसु च सुत्तेन वुत्तविधिनिवारणं घपतो त्य् आदिसुत्तेन इत्थिलिङ्गे च संसात्तं पत्तं सिया तस्मा इति दीपिनं विसयं तेसन् ति. एवञ् च कस्मा न्यासप्पदीपपकरणे पि वुत्तं. एतिमानन् ति अवत्वा एवं वचनं एकवचनानं संसानं विसयपरिदीपनत्थन् ति एत्थ च अयम् अधिप्पायो एतिमानन् ति तं वचनेन निद्दिट्ठे एता च इमा च एतिमा ति इत्थिलिङ्गं अगहेत्वा एतो च इमो च एतञ् च इमञ् च एतिमा ति पुमनपुंसकं गहेत्वा पुरिसानं चित्तानन् ति आदिसु विय तं विभत्तिम्हि सुनंहिसु चा ति दीघं कस्मा एतिमानन् ति वुत्तं सिया ति आसङ्केय्य तं निवारेन्तेन एता च इमा च एतिमा ति विसेसतो अत्तना इच्छितित्थिलिङ्गस्सेव सङ्गण्हनत्थं नंविभत्तिया संआदेसं कस्मा एतिमासन् ति वुत्तं #<[#30*]>#. न हि एतिमासन् ति वुत्ते एतिमानन् ति वुत्ते विय पुमनपुंसकलिङ्गानं गहणे आसङ्का अत्थि कस्मा. द्वीसु लिङ्गेसु एतिमासन् ति रूपनिप्फत्तिया असम्भवतो. यदि पि एतिमानन् ति वुत्ते पुमनपुंसकलिङ्गानम् पि गहणं सिया, एवं सति सब्बेसं इमेसन् त्य् आदिसु विय एतिमेसन् ति वत्तब्बं, तञ् च न वुत्तं. तस्मा एतिमासन् ति वचनेन लिङ्गद्वयवज्जनं इत्थिलिङ्गम् एव गहितन् ति दट्ठब्बं. nä¤aæ सब्बनामिकन् ति इदं पटिसेधसुत्तं अनिच्चं. तस्मा एतिमासन् ति वुत्तन् ति पि वदन्ति. अथ वा पिटकत्तये आगता एता इमासद्दा मुखं विय एकन्तसब्बनामिका होन्ति. सुत्ते पन तेसं लक्खणत्ताय भदन्तमहाकच्चायनत्थेरेन ठपितत्ता आदासे मुखनिमित्तं विय अनुकरणं नाम अनुकरणञ् च नाम सुद्धनामे अन्तोगधं. पालियं आगतसद्दपदत्थकत्ता उदाहरणवसेन आनीता पन एतिमासद्दा अत्थपदत्थका होन्ति, इदञ् च nä¤aæ सब्बनामिकन् ति सुत्तं एकन्तसब्बनामद्वन्दे निवारेतुं समत्थं, न अनुकरणभूते सुद्धनामे. तस्मा एतिमासन् ति वुत्तं. यद्य् एवं कथं सब्बतो नं संसानन् ति सुत्तेन सं कारियं सिया सुद्धनामत्ता ति. यं पकतं तद् अनुकरणन् ति वुत्तत्ता एकन्तसुद्धनामाभावा सब्बनामसदिसत्ता च संकारियं होति. होन्ति चेत्थ अवत्वा एतिमानन् ति एतिमासम् उदीरणं सब्बनामानुकरणसुद्धनामस्स सम्भवा nä¤an त्य् आदिकं सुत्तं सब्बता त्य् आदिकं सुत्तं निवारेतुं असमत्थं सब्बनामानुकरणे सुत्ते हि एतिमासद्दा सुद्धनामन् ति दीपिका लक्खणत्ता एतिमासं वुत्तानं पिटकत्तये सुद्धनामन् ति चे वदे किन् तु संकारियं भवे सब्बतो नं संसानन् ति सब्बनामेसु विधिना सब्बनामपदत्था हि सब्बनामानुकरणा सब्बनामाभवे विधि सब्बनामानुकरणे ति. #<[#31]># अयं पोराणकाचरियानं समानाधिप्पायो ति. अथ वा एतिमानन् ति अवत्वा एतिमासन्ति वचनं एतिमासन् ति पयोगे सति पि विभत्तादेसे संसद्दे एकवचनादेसस्सासंसद्दस्साभावा आकारस्स इकारियं न होति. एकवचनादेसेसु पन संसासु परेसु निच्चं होती ति ञापेति. होन्ति चेत्थ अवत्वा एतिमानन् ति एतिमासमुदीरिणं संसास्वेकवचनेसु निच्चविधिं विञ्ञापेतुं यदा हि एतिमासद्दा एकवचनसंसात्तं परं सिया आकारस्स निच्चं इकारियं भवे ति. मुखमत्तसारे पन अवत्वा एतिमानन् ति एतिमासम् उदीरिणं संसानं विसयस्सेव परिदीपेतुम् ईरितं यदा हि एतिमासद्दा सस्मिं यदि सियुं परा तदा तासम् पि संसात्तं होति निच्चं न चञ्ञथा ति विमलबुद्धिआचरियस्साधिप्पायवसेन वुत्तं. नायम् पि आचरियेनाधिप्पेतो. तस्स वा नत्तं सब्बत्था ति इतो हि अधिकारवासद्देन घपतो स्मिंसानं संसा ति सुत्तं निच्चं न होति. वुत्तञ् च एतायं इमासं एताय इमासा ति तस्मा एतिमासद्दा परं संसात्तं निच्चं होती ति अधिप्पायो न सुन्दरो. यदि निच्चं न होति अञ्ञथा पि होती ति अत्थं वदेय्य एवम् पि अत्थो न युज्जति, सद्दयुत्ति अभावतो ति. आचरियापि हि इदं वादं छड्डितपक्खे ठपेन्ती ति. संसास्व् ई ति किमत्थं वुत्तं. एताय इमाय त्य् आदिसु उदाहरणेसु सति पि विभत्तादेसे एकवचने संसानमभावा इमिना अन्तो सरो इकारो न होती ति ञापनत्थं संसास्व् ई ति पदं वुत्तं. एकवचनेस्व् ई ति किमत्थं वुत्तं. एतासं इमासन् त्य् आदिसु उदाहरणेसु सति पि विभत्तादेसे संसद्दे एकवचनस्साभावा इमिना अन्तो सरो इकारो न होती ति ञापनत्थं एकवचनेस्व् ई ति पदं वुत्तं. ## द्विपदम् इदं. तस्सा ति अन्तापेक्खछट्ठीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. एत्थ तस्सा ति इदम् पि एतिमासद्दा विय सुद्धनामन् ति दट्ट्ःअब्बं. यद्य् एवं सुद्धनामरूपेन तस्स इति अवत्वा कस्मा सब्बनामरूपेन तस्सा इति वुत्तं #<[#32*]>#. ननु घपतो स्मिंसानं संसा ति सुत्तं सब्बनामे येव विहितन् ति. सच्चं. तथापि अनुकरणत्ता किञ्चिपयोजनसम्भवतो च तस्सा इति वुत्तं, एवं हि वुत्ते संसानं विसयभूतं इत्थिलिङ्गम् एव सङ्गण्हाति. तेनाह तस्सातिमेवमाप्पच्चयन्तं कत्वानाचरियो दस्सेति कुब्बं निद्देसं संसानं विसयम् पि चा ति. इदम् पि सुत्तं एतिमासम् ई ति सुत्तं विय अपच्चक्खानुकरणसुत्तन् ति दट्ठब्बं. अनुकरणसुत्तं हि दुविधं पच्चक्खापच्चक्खवसेन तत्थ स छस्स वा ति आदि सुत्तं बहुसङ्ख्या परिच्चत्तत्ता पच्चक्खानुकरणं नाम. योसु द्विन्नं द्वे वा ति आदिसुत्तं बहुसङ्ख्या अपरिच्चत्तत्ता अपच्चक्खानुकरणं नाम. इमानि द्वेसुत्तानि पि सब्बनामकारियं अपरिच्चत्तत्ता अपच्चक्खानुकरणानि होन्ती ति. इदं सुत्तद्वयं तेतिमासम् ई ति एकयोगं कत्वा एत्तब्बे पि हिन्नयोगकरणं अनन्तरसुत्तं निच्चं. इदं पन अनिच्चन् ति दस्सेति. वुत्तियं पन इत्थियं वत्तमानाय तस्सा इच्चेतस्सा अन्तस्साकारस्स इकारो होती ति योजेतब्बं. इध वासद्देन एदिसिस्सं एदिसिस्सा इतरिस्सं इतिरिस्सा इच्च् एवम् आदि पयोगा सङ्गहेतब्बा. अनेकत्था हि निपाता ति. ## तिपदम् इदं. ततो ति अवधिनिद्देसो, सस्सा ति आदेसापेक्खछट्ठिकारीनिद्देसो, सम्बन्धछट्ठीकारीनिद्देसो वा, स्साया ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ततोग्गहणं सुत्तद्वयस्सानुकड्ढनत्थं, तेन निमित्तं नानुवत्तति वुत्तियं पच्चायत्तिन्यायेन नासद्दं पठमं परामसति स्साय परत्ता कथं पुब्बसुत्तद्वयेन आकारस्स इकारादेसो होती ति. स्सायादेसस्सापि सादेसगतिकत्ता होति. वुत्तञ् च रूपसिद्धियं एतिमासम् ई ति. वुत्तियं सादेसहतिकत्ता स्सायादेसेपी ति वा ति किमत्थं आचरियेन वुत्तं. तिस्सा त्य् आदिसु उदाहरणेसु सति पि सविभत्तीम्हि वासद्देन निवारितत्ता इमिना सविभत्तिस्स स्सायादेसो न होती ति ञापनत्थं वा ति पदं आचरियेन वुत्तं. #<[#33]># ## द्विपदम् इदं. घो ति कारिनिद्देसो, रस्सन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इमस्स सुत्तस्स तस्सा वा त्य् अत्र वाग्गहणफलं सन्धाय वुत्तत्ता वासद्दो निवत्तति. निमित्तम् पन मण्डूकगतिकवसेन अनुवत्तति संसास्वी ति किमत्थं वुत्तं. ताया त्य् आदिसु उदाहरणेसु सति पि विभत्तादेसे एकवचने संसानम् अभावा इमिना घो रस्सं न आपज्जते ति ञापनत्थं संसास्वी ति पदं वुत्तं. एकवचनेस्व् ई ति किमत्थं वुत्तं. तासन् त्य् आदिसु उदाहरणेसु सति पि विभत्तादेसे संसद्दे एकवचनसंसानम् अभावा इमिना घो रस्सं न आपज्जते ति ञापनत्थं एकवचनेस्वी ति पदं वुत्तं. ## चतुप्पदम् इदं. नो ति विसयीनिद्देसो, वा ति समुच्चयनिद्देसो, द्वादितो ति अवधिनिद्देसो, नम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध आदिसद्देन अट्ठारसन्ता सङ्ख्या गहेतब्बा सागमो से ति इतो मण्डूकगतिकवसेन आगमसद्दस्सानुवत्तनतो नकारागमो होती ति वुत्तं. द्वादितो ति किमत्थं वुत्तं. सहस्सानन् त्य् आदिसु उदाहरणेसु सति पि नंविभत्तिम्हि द्वंदीनम् अभवा इमिना नकारागमो न होती ति ञापनत्थं द्वादितो ति पदं वुत्तं. नम्ही ति किमत्थं वुत्तं. द्वीसू त्य् आदिसु सति पि द्वादिम्हि तंविभत्तिया अभावा इमिना नागमो न होती ति ञापनत्थं नम्ही ति पदं वुत्तं. इदं सुत्तं द्वादितो पट्ठाय अट्ठारसन्तासु सङ्ख्यासु विहितं ता पन सङ्ख्येय्यपधानत्ता बहुवचनन्ता व लिङ्गवसेन तिलिङ्गा च एकुनवीसतितो पट्ठाय याव नवुतिसङ्ख्या पन सङ्ख्यापधानत्ता एकवचनन्ता व लिङ्गवसेन इत्थीलिङ्गा व. सततो पट्ठाय याव असङ्ख्येय्या सङ्ख्या उभयपधानत्ता एकवचनन्ता पि होन्ति बहुवचनन्ता पि, लिङ्गवसेन पन नपुंसकलिङ्गा व. स्सञ् चागमो ति सकारद्वयागमो च नकारागमो च होति. एत्थ हि चसद्देन नकारागमं समुच्चेति. इदं चग्गहणफलं इत्थीलिङ्गे येव होति. ननु विना पि इमिना सुत्तेन क्वचि धातु आदि सुत्तेन वा तेसु वुद्धि आदिसुत्तेन वा नकारागमो सिज्झती ति सच्चं. तथापि पुनारम्भग्गहण निच्चदीपनत्थं अथ वा आगमन्तरविञ्ञापनत्थं. सचे द्वादितो नंविभत्ति परा होति, नकारागमो येव होती ति. अथ वा एकुनवीसतिप्पभुति सङ्ख्यातो नागमो न होती ति ञापनत्थन् ति. #<[#34]># ## चतुप्पदम् इदं. अमा ति कारियनिद्देसो, पतो ति अवधिनिद्देसो, स्मिंस्मानन् ति आदेसापेक्खछट्ट्ःईकारीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. विभत्तानुक्कमेन स्मास्मिन्नन् ति वत्तब्बे पि एवं वचनं स्मिं वचनस्स उत्तरसुत्तं नुवत्तनत्थं पकति हेसावरियानं येन केनचि आकारेन अधिप्पाय विञ्ञापनन् ति. इध पतो ति सामञ्ञेन वुत्ते पि पाकटभावेन इवण्णो येव गहेतब्बो. रूपसिद्धीयम् पन वचत्थितविभासत्थोयं वासद्दो तेन उवण्णन्ततो न होती ति वुत्तं. ## तिपदम् इदं. आदितो ति अवधिनिद्देसो, ओ ति कारियनिद्देसो, वा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति किमत्थं. आदिस्मिन् त्य् आदिसु सति पि आदितो स्मिं वचने वासद्देन निवारितत्ता इमिना स्मिंवचनस्स अंओआदेसा न होन्ती ति ञापनत्थं वुत्तं. ## चतुप्पदम् इदं. झलानन् ति आदेसापेक्खछट्ट्ःईकारिनिद्देसो, इयुवा ति कारियनिद्देसो, सरे ति निमित्तसत्तमीनिद्देसो, वा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सति पि अनुवत्तनवाग्गहणे पुन वाग्गहणं समुच्चयत्थन्तरविञ्ञापनत्थं. तेनाह वा ति विकप्पनत्थन् ति आदि. वुत्तियं अनुवत्तनवासद्दो न ववत्थितविभासत्थो. तेनाह वा ति किमत्थन् ति आदि. अथ वा पुब्बे वुत्तं वासद्दं निवत्तापेत्वा इध निक्खित्तवासद्दो येव विकप्पनत्थो अत्थन्तरविञ्ञापनत्थो च होती ति. ## द्विपदम् इदं. यवकारा ति कारियनिद्देसो, चा ति सम्पिण्ढननिद्देसो, कारिनो अनुकड्ढननिद्देसो ति पि वदन्ति. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. तथा हेत्थ सम्पिण्डनत्थेनायम् अधिप्पायो न केवलं झलानं इयौवादेसा होन्ति अथ खो यवादेसापि होन्ती ति इध समुच्चयत्थेन विकप्पनत्थो पाकटो, तस्मा वासद्दो नानुवत्तति. ननु च इवण्णो यन् न वा वम् ओदुदन्तानन् ति वुत्तत्ता तेहि एव इउवण्णानं यवा देसा लब्भन्तेव #<[#35*]>#. अथ कस्मा यवकारा ति वुत्तन् ति. न लब्भन्ति. इवण्णो यन् नवा ति एत्थ नवासद्दो पि क्वचसद्दत्थो वमोदुदन्तानन् ति एत्थापि क्वचत्थो अत्थी झलानम् इयुवा सरे वा ति एत्थापि वासद्दो ववत्थितविभासत्थो. तस्मा एतेहि पि तीहि सुत्तेहि मुत्तप्पयोग च भवेय्युं तेसं सङ्गहणत्थं पुनिदं सुत्तं वुत्तन् ति. अथ वा तानि द्वे सुत्तानि अविहितझलसञ्ञा सन्धिट्ठाने वुत्तानि, इदं पन विहितझलसद्दानामट्ठाने वुत्तन् ति ननु अनन्तरसुत्ते पि द्वेकारिनो वुत्तं, अथ कस्मा तत्थ वुत्तियं अवत्वा इधेव वुत्तियं यथासङ्ख्यन् ति वुत्तन् ति. अनन्तरसुत्ते विय एककारिनो यवक्खरद्वयं कारियं होती ति गण्हेय्य, तं निवत्तेतुं यथासङ्ख्यन् ति वुत्तं. अनन्तरसुत्ते पन इध उवक्खरद्वयवसेन द्वे कारिनो होन्ति, तस्मा न वत्तब्बन् ति. ## द्विपदम् इदं. पसञ्ञस्सा ति आदेसापेक्खछट्ठीकारीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वग्गहणेन यकारानुकड्ढनतो वकारो निवत्तति, चग्गहणेन वकारस्स निवत्तितत्ता पसञ्ञग्गहणेन इवण्णो च गहेतब्बो. सति पि इवण्णो यन् नवा ति सुत्ते पुनार् अम्हग्गहणं इत्थिलिङ्गस्स विभत्यादेसस्स निमित्तस्स च सङ्गहणत्थं. तेनाह विभत्तादेसे ति. सरे ति किमत्थं वुत्तं. पठवियन् त्य् आदिसु सति पि पसञ्ञे सरस्साभावा इमिना यकारादेसो न होती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. गो ति कारिनिद्देसो, आवा ति कारियनिद्देसो, से ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि गावो से ति वत्तब्बे सुखुच्चारणत्थं लोपञ् च तत्राकारो ति सुत्तेन ओकारस्स लोपं कत्वा अकारागमञ् च कत्वा एवं वुत्तं. रूपसिद्धियम् पन गो आव से इति तिपदन् ति वुत्तं. सति पि चतुत्थीछट्ठीसविभत्तिद्वयस्स गहणे जात्यपेक्खत्ता से ति एकवचनं कतं. ततो च विभत्तियो ति च धातुलिङ्गेहि सराप्पच्चया ति च वुत्तत्ता कथं विभत्तियो विभत्ति होती ति. विभत्तीनम् पि करणसम्पदानसम्बन्धाद्यत्थजोतकत्ता च वाचकत्ता च लीनं अत्थं गमयति बोधेती ति लिङ्गन् ति वुत्तत्ता च लिङ्गे अन्तोगधा होन्ति तस्मा विभत्तितो पि विभत्ति होती ति वुत्तञ् च #<[#36]># पठमा सद्दगतिका दुतिया अत्थजोतका विभत्तितो विभत्ती ति न चोदेतब्बम् एविधा ति. ## द्विपदम् इदं. योसू ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कस्मा गावसे ति सुत्त विय योम्हि चा ति अवत्वा योसु चा ति बहुवचनेन वुत्तन् ति. दब्बपदत्थकावरियमतेन यो च यो चा ति समाहारद्वन्दे सरूपेकसेसं कत्वा दब्बापेक्खत्ता योसु चा ति वुत्तं कस्मा पन गावसे योसु चा ति एकयोगं अकत्वा एवं हिन्नयोगं कतन् ति. पठमादुतियायोविभत्तिद्वयसङ्गहणत्थं एकयोगे सति हि सविभत्तिं योविभत्तिञ् च अपेक्खाय बहुवचनं कतन् ति गण्हेय्या ति. यद्य् एवं अघो रस्सम् एकवच ... योस्व् अपि चे ति इदम् पि भिन्नं कातब्बन् ति. न. जात्यपेक्खवसेन वुत्तत्ता ति एवं सति इधापि जात्यपेक्खवसेन एकयोगं कातब्बन् ति. न. कदाचि दब्बपदत्थकाचरियस्स मतिं अछड्ढेत्वा सुत्तस्स कतत्ता ति भदन्तमहाकच्चायनत्थेरेनापि द्विन्नं जातिपदत्थकदब्बपदत्थकाचरियानं मतियानुलोमेन कदाचि जात्यपेक्खाय कदाचि दब्बापेक्खाय सुत्तं कतन् ति कस्मा. आचरियस्स वत्तिच्छानुपुब्बिका सद्दप्पवत्ती ति. नालं अतिप्पपञ्चेना ति. ## तिपदम् इदं. अवा ति कारियनिद्देसो, अम्ही ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध सति पि अवकारिये आवकारियं अनुवत्तति. ननु निमित्तं कारियं कारीसुत्ते नेवत्थि, सत्थ हि वत्तन्ति तत्थ निमित्तकारी कारियाभावतो. यत्थपनत्थी तत्थेव तब्बिसेसनभावतो वत्तन्ति वा नमा एवं लक्खणं धारये बुधा ति च कारिना हञ्ञते कारी कारियं कारियेन वा निमित्तन् तु निमित्तेन यं सेसं अनुवत्तते ति च वुत्तन् ति सच्चं. तम् पन येभुय्यवसेन वुत्तं. इध चसद्दो अनुकड्ढनसमुच्चयत्थो, अनेकत्था हि निपाता ति. सादिसेसेसु पुब्बुत्तरवचनेसू ति पुब्बे उत्तेसु अट्ठेसु सयोना स्मास्मिंसु वचनेसु पुब्बुत्तरवचनेसू ति पि पाठो अत्थी सो न सुन्दरो #<[#37*]>#. वसद्दग्गहणेन जरग्गवो ति आदिसु सिपरे पि अवादेसो होती ति. वुत्तञ् च अवम्हि चा ति च सद्दो समुच्चेति विभत्तियो जरग्गवो ति तेनेव सिद्धो सुगतसासने ति. ## तिपदम्. आवस्सा ति अन्तापेक्खछट्ठीनिद्देसो, ए इति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध आवकारियग्गहणं अवकारियनिवत्तनत्थं. वुत्तञ् च आवस्सुवा ति सुत्तम्हि आवसद्दस्सुदीरिणं अवसद्दं निवात्तेतुं वुत्तं सुत्तम् अनन्तरे ति. आवस्सा ति किमत्थं वुत्तं. गावन् त्यादिसु सति पि गोआदेसस्स अन्तस्सरे आवादेसस्साभावा इमिना अन्तस्सरस्स उकारो न होतीति ञापनत्थं वुत्तं. अम्ही ति किमत्थं वुत्तं. गावो तिट्ठन्ति त्यादिसु सति पि आवादेसे अंविभत्तिया अभावा अन्तस्सरस्स उकारो न होती ति ञापनत्थं वुत्तं. ## सत्तपदम् इदं. ततो ति अवधिनिद्देसो, नन् ति कारिनिद्देसो, अन् ति कारियनिद्देसो, पतिम्ही ति निमित्तसत्तमीनिद्देसो, अलुत्ते ति तब्बिसेसननिद्देसो, चा ति समुच्चयनिद्देसो, समासे ति आधारसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ननु इध गोसद्दो अनुवत्तति. कथं ततोग्गहणेन गोसद्दं पराम् असतीति. सच्चं. सो पन कारिभावेन अनुवत्तति, तस्मा अवधिअत्थं ञापेतुं ततोग्गहणेन गोसद्दं संगण्हातीति. समासो च नाम दुविधो लुत्तालुत्तवसेन. तेसु लुत्तसमासं निवत्तेतुं अलुत्तग्गहणं कतं. वुत्तञ् च: ततो नमम् पतिम्हादो अलुत्तग्गहणं लुत्तं समासं निवत्तापेतुं कच्चायनेन सुक्कतं समासो हि दुधा मतो लुत्तालुत्तवसा तहिन् ति. अलुत्ते ति किमत्थं वुत्तं. गोपति त्यादिसु सति पि समासे पतिपरे गोसद्दे अलुत्तस्साभावा इमिना तं वचनस्स अंआदेसो न होति. गो इच्च् एतस्स ओकारस्स अवादेसो न होतीति ञापनत्थं वुत्तं. #<[#38]># ## तिपदम् इदं. ओ इति कारिनिद्देसो, सरे ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ननु गाव से ति इतो गोग्गहणस्स अनुवत्तनत्ता ओग्गहणम् पि अनुवत्तति. कस्मा ओग्गहणं गहितन् ति. सच्चं. तथापि पुन ओग्गहणं उत्तरनिवत्तनत्थन् ति. समासे ति सामञ्ञेन वुत्ते पि अलुत्तसद्दस्स निवत्तनत्ता लुत्तसमासो च विञ्ञायतीति. सरे ति किमत्थं वुत्तं. गोधनो त्यादिसु सति पि समासे गो इच्च् एतस्स ओकारे सरस्साभावा इमिना ओकारस्स आवादेसो न होतीति ञापनत्थं वुत्तं. ## चतुप्पदम् इदं. तब्बिपरीतो ति कारियनिद्देसो, उपपदे ति आधारसत्तमीनिद्देसो, ब्यञ्जने ति निमित्तसत्तमीनिद्देसो, चा ति अवधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. तत्थ अवधारणं नाम निवत्तापनसन्तिट्ठानकरणवसेन दुविधं. तत्थ निवत्तापनावधारणम् एव इधाधिप्पेतं. वुत्तियं तस्स अवसद्दस्स तस्स ओकारस्सा ति वुत्तत्ता ततब्बिपरीतो ति वत्तब्बे एकसेसं कत्वा तब्बिपरीतो ति वुत्तं. ननु अवोकारा अनुवत्तन्ति कस्मा तद्वयं निक्खित्तन् ति. सच्चं. यदि अनुवत्तन्तीति मञ्ञीत्वा तद्वयं न निक्खित्तं. गावादेसभूतस्स अवसद्दस्सा ति वा गो अवयवभूतस्स ओकारस्सा ति वा गण्हेय्य तन्निवत्तनत्थं तद्वयं निक्खित्तन् ति. वुत्तञ् च: ततब्बिपरीतो ति च वत्तब्बे गत्थभीरुना आचरियेनेकसेसं कत्वा एवम् उदीरितं. तथावसद्दं तसद्दो पेक्खते तो परो पन ओसद्दं पेक्खते दीघो होति ततो हि यितरो ति. तत्थ दीघो-पे-इतरो ति एत्थायम् अत्थो. हि, सच्चं. ओऊकरो उकारस्स दीघभूतो विपरीतो होति, तेहि ओऊकारे हि इतरो उकारो ओऊकारानं रस्सभूतो विपरीतो होति, तयो हि विपरीता. तेसं ऐउकारानं वसेन, तत्थ अकारो आकारस्स विपरीतो च रस्सो च नाम होति. इकारो ईएकारानं विपरीतो च रस्सो च नाम होति, उकारो ओऊकारानं विपरीतो च रस्सो च नाम होति #<[#39*]>#. अञ्ञेसं विपरीतभूतानं ऐउकारानं निवत्तेतुं तस्स ओकारस्सा ति विसेसनं कतं, आकारो पन akíassa वुद्धि च दीघो च नाम होति. ईएकारा इकारस्स वुद्धि च दीघो च नाम होन्ति. ओऊकारा उकारस्स वुद्धि च दीघो च नाम होन्ति. विकारा पन सिवचनादीनं अं आ ओ इच्च् एवमादि आदेसा होन्ति. तस्सुकारो ब्यञ्जने चा ति अवत्वा कस्मा एवं वुत्तन् ति. कुलपुत्तानं एवम् पि विपरीतभावस्स जाननत्थं एवं वुत्तन् ति. यदा यस्मिं काले उपपदे पदस्स समीपे तिट्ट्ःअमानस्स तस्स अवसद्दस्स तदा तस्स ओकारस्स विपरीतो उकारो होतीति योजना. अवसद्दस्स उकारादेसो होतीति अधिप्पायो ति. ## तिपदमिदं. गोने ति कारियनिद्देसो, नम्ही ति निमित्तसत्तमीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इध गोनो ति वत्तब्बे सुखुच्चारणत्थं लोपञ् च तत्राकारो ति सुत्तेन ओकारस्स लोपं कत्वा वकारागमवसेन एवं वुत्तं. वा ति किमत्थं वुत्तं. गवञ् चेतरमानानन् त्य् आदिसु सति पि नम्हि परे गोसद्दे वासद्देन निवारितत्ता इमिना गोसद्दस्स गोनादेसो न होतीति ञापनत्थं वुत्तं. योगविभागेना ति सुत्तस्स गोने ति द्विधा करणेन. अञ्ञत्र निमित्तरहितपयोगे पि अनन्तरसुत्तेन सह गोन नंसुहिनासु चा ति एकयोगं कत्वा वत्तब्बे योगविभागेन सुत्तस्स विसुं करणेन अनेन सुत्तेना ति पि वदन्ति. ## द्विपदम् इदं. सुहिनासू ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध नाहिसुसुचा ति अनुक्कमवसेन वत्तब्बे पि सुखुच्चारणत्थं वा सुसू ति एकस्स लोपनिवत्तनत्थं वा एवं वुत्तन् ति. इदं अनन्तरसुत्तेन एकयोगं कत्वा, गोन नंसुहिनासुचा ति वत्तब्बे एवं वचनं गरुभावनिवत्तनत्थन् ति अत्थब्य्ञाख्याने वुत्तं. चा ति किमत्थं वुत्तं. गोसू त्य् आदिसु सन्तेसु पि सुहिनासु वासद्देन निवारितत्ता इमिना गोसद्दस्स गोनादेसो न होतीति ञापनत्थं वुत्तं. स्यादिसेसेसु पुब्बुत्तरवचने सुपी ति सुतद्वये वुत्ता हि छहि विभत्तीहि पि सेसेसु स्यादिसु पुब्बापरभूतेसु एकवचनबहुवचनेसुपि इध पिसद्देन सत्तद्वये वुत्ता छविभत्तियो समुच्चेति #<[#40*]>#. तत्थायम् अधिप्पायो. छविभत्तिहि सेसेसु स्यादिसु अट्ठसु गोनादेसो होति द्वीसु नंविभत्तिसु गुआदेसो गो ति छसु नंसुहिनासु गवयादेसो होति. गवयेहीति इदं निदस्सनमत्तं. गवयेन गवयानं गवयेसू ति पयोगा पि दिस्सन्ति. अयं आचरियानं मति, पठमादिसु सत्तसु विभत्तीसु पि गवायादेसो होति गवयो ति आदिपयोगानं दिट्ठत्ता ति. ## तिपदम् इदं. अम्मो ति कारीनिद्देसो, निग्गहीतन् ति कारियनिद्देसो, झलपेहीति अवधिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ अम्मो ति समाहारद्वन्दे पुल्लिङ्गो चित्तुप्पादो ति आदिसु विय. सुत्ते अम्मो ति पठमन्तेन वुत्ते पि एकस्सत्थस्स नानप्पकारेन पयोगा दिस्सन्तीति कत्वा वुत्तियं छट्ठीवचनवसेन अंवचनस्स च-पे-निग्गहीतं होतीति वुत्तं. वुत्तञ् च: यदा च पठमा कारी पठमा कारियम् पि च यदा च पठमा कारी दुतिया कारियं तथा यदा च वा छट्ठी कारी पठमा कारियम् पि चा ति. देवदत्तो राजा होति, देवदत्तो रज्जं पापुणाति, देवदत्तस्स रज्जं होतीति आदिसु विया ति. झलपेहि परस्स अंवचनस्स मकारस्स च निग्गहितादेसो होतीति न्यासे च रूपसिद्धियञ् च सुत्तस्स वुत्ति वुत्ता. न्यासप्पदीपटीकायम् पन अम्मो ति पठमापयोगवसेन वुत्तं. अंवचनस्स मकारस्सा ति सम्बन्धवसेन वुत्तन् ति वुत्तं. अम्मो ति किमत्थं वुत्तं. अग्गिना त्य् आदिसु सन्तेसु झलपेसु अम्मानमभावा इमिना निग्गहीतं न होती ति ञापनत्थं वुत्तं. झलपेहीति किमत्थं वुत्तं. सुखं दुक्खन् त्य् आदिसु सति पि अंवचने झलपानमभावा इमिना निग्गहीतं न होतीति ञापनत्थं वुत्तं. ननु झलानम् इयुवा सरे वा ति सुत्ततो च पसञ्ञस्स चा ति सुत्ततो च झलपग्गहणेसु वत्तमानेसु सिज्झति. कस्मा पुन झलपग्गहणं आरब्भतीति चोदनं मनसिकत्वा आह. पुनारम्भग्गहणन् ति आदि. सुत्तद्वयतो झलप्पग्गहणे अनुवत्तमाने सिद्धे पि पुन आरभित्वा झलपानं गहणं विभासत्थस्स वासद्दस्स निवत्तनत्थं निच्चविधिं ञापेतुन् ति अधिप्पायो. #<[#41]># ## पञ्चपदम् इदं. सरलोपो ति कारियनिद्देसो, अमादेसप्पच्चयादिम्हीति निमित्तसत्तमीनिद्देसो, सरलोपे ति भावसत्तमीनिद्देसो, तू ति अवधारणनिद्देसो, क्वचत्थनिद्देसो वा, पकतीति कारियनिद्देसो, समुच्चयनिद्देसो ति पि वदन्ति. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध आदेसो दुविधो पदादेसविभत्तादेसवसेन. तत्थ अभ अज्झादिको पदादेसो नाम, स्यादीनं ओकारादिआदेसो विभत्तादेसो नाम. अयं इध अधिप्पेतो. सो च सरो च पच्चयो ति सुद्धसरब्यञ्जनपटिअबद्धसरभूतं अख्यातविभत्ती च सब्बे पच्चया च आदिग्गहणेन सब्बे आगमस्सरा गहेतब्बा. वुत्तञ् च रूपसिद्धियं: अन्त्यादि विभत्ती चेत्थ पच्चयत्ते न गय्हरे आदिग्गहणमाख्यात कितकेस्वागमत्थिदं. पच्चयसाहचरिया आदेसो पकतीपरो पदन्तसरलोपो न तेनब्भाहादिके परे ति. इध च आदेसप्पच्चयादिम्हीति इमिना सामञ्ञेन वुत्ते पि वा परो असरूपा ति एवम् आदिसुत्तानं निवारणत्थं इमस्स सुत्तस्स वुत्तत्ता सुद्धसरो वा ब्यञ्जनपटिबद्धो वा गय्हते. रूपसिद्धियम् पन परस्स रस्स पकतिभाव विधानसामत्थियनो अमादेसप्पच्चयादिभूते सरे परे ति पि सिद्धन्ति वुत्तं. ननु च सरा सरे लोपन् ति सुत्तं वुत्तन् ति. सच्चं. तथापि सद्धीधवित्तन् ति आदिसु दीघन् ति आदिना विकारापज्जनं विय वित्तन् ति आदिसु विकारं आपज्जेय्य तस्मा तं निवारेतुं वुत्तन् ति अयम् एत्थ सङ्खेपो, वित्थारो पन न्यासे वुत्तनयेनेव वेदितब्बा. विभत्तिविपरिणामं कत्वासरलोपे कुलपुत्तेहि सोतुजनेहि कते तू कत्त्थचि अमादेसप्पच्चयादि पकति होती ति योजना, अमादेसप्पच्चयादीनंपकतीति वा योजेतब्बा. अमादेसप्पच्चयादिम्हीति किमत्थं वुत्तं. अप्पमादो अमतपदन् त्य् आदिसु सति पि सरे अमादीनमभावा इमिना सरलोपो च पकति च न होतीति ञापनत्थं वुत्तं. सरलोपे ति किमत्थं वुत्तं. पुरिसस्स दण्डिनन्त्यादिसु सति पि अमादेसप्पच्चयादिम्हि सरलोपस्स अभावा इमिना पकति न होतीति ञापनत्थं वुत्तं. अवधारणं निवत्तनत्थं. असति पि पकतिग्गहणे सरा पकति ब्यञ्जने ति सुत्तस्स अनन्तरे वुत्ते येव सिज्झति #<[#42*]>#, कस्मा पकतिग्गहणं कतन् ति चोदनं निस्सायाह पकतिग्गहणसामत्थियेना ति आदि. वुत्तञ् च: सरलोपो ति सुत्तन्ते असन्ते पकतिसद्दे सरापकति सुत्तस्सानन्तरे सिज्झतीरिते. सिद्धे सति पि आरम्भो नियमा ञापनाय वा तेनाह वुत्तियं तस्स पकतिग्गहणस्सादी ति. सन्धिभावो च होतीति एत्थायं अधिप्पायो. सेट्ठो त्यादिसु पयोगेसु सरलोपो मादेसप्पच्चयादिम्हीति योगविभागेन पुब्बस्सरस्स लोपं कत्वा क्वचासवण्णं लुत्ते ति सुत्तेन पर इकारस्स एकारभावे कते सन्धि होति. न्यासे पि हि वुत्तं: इमिना पुब्बस्सरस्स लोपं कत्वा ति. सद्दनितिरूपसिद्धिटीकासु पन पकतिग्गहणेन इमं सुत्तं निवारेत्वा सरा सरे लोपन् ति सुत्तेन पुब्बस्सरस्स लोपं कत्वा ति वुत्तं. ## पञ्चपदम् इदं. अघो ति कारीनिद्देसो, रस्सन् ति कारियनिद्देसो, एकवचनयोसू ति निमित्तसत्तमीनिद्देसो, अपी ति पटिसेधनिद्देसो, चा ति सन्निट्ठानावधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध अघोग्गहणेन झलपसञ्ञागहेतब्बा. अपिग्गहणेन एकवचनयोसू ति सामञ्ञेन वुत्ते पि सिविभत्तिं पटिसेधेति. चग्गहणेन अवसेसेकवचनयोसु परेसु इमिना सम्पत्तसन्निट्ठानं करोति. अघो ति किमत्थं वुत्तं. कञ्ञन् त्य् आदिसु सन्तेसु पि एकवचनयोसु अघस्साभावा इमिना रस्सं नापज्जते ति ञापनत्थं वुत्तं. एकवचनयोस्व् ई ति किमत्थं वुत्तं. इत्थीही त्य् आदिसु सति पि अघे एकवचनयोनमभावा इमिना रस्सं नापज्जते ति ञापनत्थं वुत्तं. अवधारणं सन्निट्ठानावधारणत्थन् ति. ## तिपदम् इदं. ना ति पटिसेधनिद्देसो, सिस्मिन् ति निमित्तसत्तमीनिद्देसो, अनपुंसकानी ति कारीनिद्देसो. सञ्ञा-पे-परिभासासुत्तन्ति दट्ठब्बं, विधिसुत्तन्ति पि वदन्ति. न नपुंसकानि अनपुंसकानि, इत्थिपुमानी ति अत्थो. अथ वा इत्थीपुमसद्दानं नपुंसकादेसो होती ति वुत्तत्ता न इत्थी च न पुमा चा ति द्वन्दसमासं कत्वा क्वचि धातु आदिना मज्झे नकारलोपञ् च कत्वा इत्थीपुमसद्दानं नपुंसकादेसञ् च कत्वा अनपुंसकानी ति वुत्तं #<[#43*]>#. ननु अपिग्गहणेन रस्सापज्जनं निवारेति, कस्मा पुन इदं सुत्तं वुत्तन् ति. सच्चं, तथापि सिपरे येव अनियमलिङ्गेसु निवारेति, न नियमलिङ्गेसु, तस्मा लिङ्गं नियमेतुं पुन वुत्तन् ति. सिस्मिन् ति किमत्थं वुत्तं होति. इत्थी त्य् आदिसु सन्तेसु अनपुंसकेसु सिविभत्तियाभावा इमिना रस्सापज्जनं न होती ति ञापनत्थं वुत्तं. अनपुंसकानी ति किमत्थं वुत्तं. सुखकारि दानन् त्य् आदिसु सति पि सिविभत्तिम्हि अनपुंसकानम् अभावा इमिना रस्सापज्जनं न न होती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. उभादितो ति अवधिनिद्देसो, नन् ति कारिनिद्देसो, इन्नन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इध आदिग्गहणेन पकारत्थवाचकत्ता सदिस अक्खरद्वयसङ्ख्या सङ्गहिता. उभादितो ति किमत्थं वुत्तं. उभयेसन् त्य् आदिसु सति पि नं विभत्तिम्हि उभादीनम्हा चा इमिना नंवचनस्स इन्नं न होती ति ञापनत्थं वुत्तं. एत्थ च उभादीनम् भावा ति द्विआदेसोभयसद्दो अक्खरत्तयत्ता न आदिग्गहणेन गहितो ति अधिप्पायो. रूपसिद्धियम् पन सब्बनामभावेन वुत्तो ति. ## तिपदम् इदं. इण्णमिण्णन्तन् ति कारियनिद्देसो, तीही ति अवधिनिद्देसो, सङ्ख्याही ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध च तिसद्दो परसद्दयोगावधिभूतत्ता न सङ्ख्येवाचको, अथ खो सङ्ख्यासद्दवाचको तस्मा ति तो ति एकवचनेन वत्तब्बे कस्मा तीही ति वुत्तन् ति. सच्चं. तथापि ये सन्ख्यासद्दा तिसङ्ख्ये वाचका ते नियमेन बहुवचनन्ता ति ञापनत्थं तीही ति वुत्तं. अथ वा एतिमासं विय सङ्ख्ये वाचकस्स उदाहरणस्स अनुकरणत्ता तीही ति वुत्तं. तीही ति किमत्थं वुत्तं. द्विन्नन् त्य् आदिसु सति पि सङ्ख्यासद्दे तिसङ्ख्यायाभावा इमिनानं वचनस्स इण्णं-इण्णन्नं-आदेसा न होन्ती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. योसू ति निमित्तसत्तमीनिद्देसो. कतनिकारलोपेसू ति तब्बिसेसन निद्देसो, अथवा योसू ति भावलक्खणवन्तसत्तमीनिद्देसो, कतनिकारलोपेसू ति भावलक्खणसत्तमीनिद्देसो, दीघन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. #<[#44]># सरलोपो त्य् आदिसुत्ततो मण्डूकगतिकवसेन कारी इधानुवत्तति. इध सब्बसद्देन तिलिङ्गसरा गहिता. योसू ति किमत्थं वुत्तं. अगही त्य् आदिसु सन्तेसु पि सब्बसरेसु कतनिकारलोपानं योनम् अभावा इमिना दीघं नापज्जते ति ञापनत्थं वुत्तं. योवचने हि च विना कतनिकारलोपानम् अभावा योस्व् ईति वचनेन तेसं गहणं होती ति. कतनिकारलोपेस्व् ई ति किमत्थं वुत्तं. इत्थीयो त्य् आदिसु सन्तेसु पि योसु कतनिकारलोपानम् अभावा इमिना दीघं नापज्जते ति ञापनत्थं वुत्तं. क्वच् आदिमज्झुत्तरानं दीघरस्साप्पच्चयेसु चा ति इमिना सुत्तेन दीघभावे सिद्धे पि पुनारम्भ इमस्स सुत्तस्स गहणं किं पयोजनं. अथ वा घपतो च योनं लोपो ति इमस्स सुत्तस्सानन्तरे इमस्मिं वुत्ते विभत्तिविपरिणामेन योसू ति अनुवत्तनतो कतनिकारलोपेसू ति एत्तके वुत्ते सिद्धे पि योसू ति पदस्स पुनग्गहणं किमत्थन् ति. दीघभावस्स निच्चदीपनत्थन् ति. ## द्विपदम् इदं. सुनंहिसू ति निमित्तसत्तमीनिद्देसो, चा ति निवत्तापनावधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. विभत्तिक्कमानुलोमेन हिनंसुसु चा ति वत्तब्बे एकस्स सुवचनस्स लोपनिवारणत्थं सुखुच्चारणत्थं वा एवं वुत्तन् ति. एतेस्व् इ ति किमत्थं वुत्तं. अगहिना त्य् आदिसु सन्तेसु पि सब्बसरेसु एतेसं सुनंहीनम् अभावा इमिना न दीघम् आपज्जते ति ञापनत्थं वुत्तं. अवधारणत्थन् ति सुत्तस्स निवत्तनत्थं. निवत्तनञ् च सुहिस्व् अकारो ए ति सुत्तम् अपेक्खाय सुहिसु परेसु अकारन्तेस्व् एव होति, तेन पुरिसेसु पुरिसेहि त्य् आदयो पयोगा होन्ती ति. रूपसिद्धियम् पन चसद्दग्गहणम् इकारुकारानं क्वचि निवत्तनत्थन् ति. ## द्विपदम् इदं. पञ्चादीनन् ति अत्तापेक्खछट्ठीकारीनिद्देसो, अत्तन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थादिग्गहणेन अट्ट्ःआसरन्ता सङ्ख्या गहेतब्बा. इमिना सुत्तेन कतरूपं पुब्बरूपेन किं विसिट्ठन् ति. सच्चं. तथापि सनंहिसु च सुहिस्वकारो ए ति एतेसं सुत्तानं निवारणत्थं वुत्तन् ति इध च अकारन् ति अवत्वा कस्मा अत्तन् ति भावप्पच्चयेन वुत्तन् ति मनसिकत्वा आह अत्तम् इति भावनिद्देसो ति अदि #<[#45*]>#. पञ्चादिनम् इति किमत्थं वुत्तं. द्विसू त्य् आदिसु सन्तेसु पि सुनंहिसु पञ्चादीनम् अभावा इमिना अन्तो न अत्तम् आपज्जते ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. पतिस्सा ति अन्तापेक्खछट्ठीकारीनिद्देसो, इनीम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ननु इध पतिसद्दो इत्थीलिङ्गवाचको कस्मा एतिमासम् इ ति आदीनि विय अवत्वा पुल्लिङ्गवसेन वुत्तन् ति. इकारकारिं अपेक्खाय एवं वुत्तं. वुत्तञ् च अत्थब्याख्याने पतिस्सा ति पतिस्स इकारस्स उपसिलेसवसेन वुत्तं तेन पतिस्स अन्ते ति आहा ति. अथ वा सुत्ते पतिसद्दो अनुकरणसद्दत्ता न इत्थीलिङ्गवाचको. अथ खो सद्दपदत्थकत्ता पुल्लिङ्गवाचको, तस्मा तप्पतिरूपेन वा वाचकानुरूपेन वा वत्तब्बन् ति. इनीम्ही ति किमत्थं वुत्तं. गहपती ति एत्थ सति पि पतिसद्दे इनीप्पच्चयस्साभावा इमिना पतिस्स अन्तो अत्तं न आपज्जते ति ञापनत्थं वुत्तं. ## चतुप्पदम् इदं. न्तुस्सा ति अन्तापेक्खछट्ठीनिद्देसो, अन्तो ति कारीनिद्देसो, योसू ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. पच्चयेकदेसत्ता ननु ति संयोगेन सह वुत्तं, वमकारानं साधारणवसेन अन्तु ति उच्चारितब्बं. सति पि योनिमित्ते चग्गहणेन वुत्तानुत्तानं समुच्चयत्ता सुनंहि निमित्तानि अनुवत्तन्ति, अञ्ञेसु वचनेसु अंनास्मास्मिंसु अत्तञ् चा ति एत्थ एसद्देन सब्बस्स वा अंसेसू ति एवम् आदीहि वुत्तकारियम् अपेक्खति. ननु छट्ठीया अन्तापेक्खत्ता न्तुस्स योसु चा ति एत्तके वुत्ते पि सिज्झति, कस्मा अन्तसद्दो गहितो ति. आह अन्तग्गहणेना ति आदि. ## तिपदम् इदं. सब्बस्सा ति सम्बन्धछट्ठीकारीनिद्देसो, वा ति विकप्पनत्थनिद्देसो, ववत्थितविभासा निद्देसो ति पि, अंसेसू ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध सब्बग्गहणं अन्तग्गहणनिवत्तनत्थं. इदं सुत्तं पुमनपुंसकवाचकं मन्तुप्पच्चयं येव विदधाति. सतिमन्तन् ति वाग्गहण[æ] एवं. न्तुस्सन्तो योसु वा ति सुत्ते चग्गहणेन सण्गण्हाति #<[#46*]>#. एतेस्व् इ ति किमत्थं वुत्तं. सतिमा त्य् आदिसु सति पि न्तुप्पच्चये एतेसं अंसवचनानं अभावा इमिना न्तुप्पच्चयस्स अत्तं न होती ति ञापनत्थं वुत्तं. ## द्विपदमिदं. सिम्ही ति निमित्तसत्तमी निद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अनन्तरसुत्ते सति पि वाग्गहणे इध वाग्गहणं सब्बग्गहणस्स निवत्तनत्थं. ततो हि वाग्गहणे वत्तमाने सब्बग्गहणम् पि वत्तती ति. रूपसिद्धियम् पन पुन वाग्गहणकरणं हिमवन्तुसद्दतो अञ्ञत्थ अत्तनिसेधनत्थन् ति वुत्तं. हिमवन्तो व पब्बतो पञ्ञवन्तो जुतिन्धरो गतिमन्तो सतिमन्तो धितिमन्तो च यो इसी ति पयोगा सन्ति. इदं सुत्तं पुल्लिङ्गे विदधाति. वा ति किमत्थं वुत्तं. हिमवा त्य् आदिसु सति पि न्तुप्पच्चये वासद्देन निवारितत्ता इमिना अत्तं न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. अग्गिस्सा ति अन्तापेक्खछट्ठीनिद्देसो, इनी ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इदं हि सुत्तं मातुलादीनमानत्तम् ईकारे ति इमस्स पुरे वा पच्छा वा वत्तब्बं, कस्मा अत्तकारियाधिकारे वुत्तन् ति. सिवचनस्स वाग्गहणस्स चानुवत्तनत्थन् ति. वा ति किमत्थं वुत्तं. सति पि अग्गिस्सन्ते वासद्देन निवारितत्ता इमिना इति न होती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. योसू ति निमित्तसत्तमीनिद्देसो, अकतरस्सो ति तब्बिसेसननिद्देसो, झो ति कारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. योस्व् इति किमत्थं वुत्तं. अग्गीसु त्य् आदिसु सति पि अकतरस्से झे योनमभावा इमिना झो अत्तं नापज्जते ति ञापनत्थं वुत्तं. अकतरस्सो ति किमत्थं वुत्तं. दण्डिनो त्य् आदिसु सति पि योपरे झे अकतरस्सस्साभावा इमिना अत्तं नापज्जते ति ञापनत्थं वुत्तं. झो ति किमत्थं वुत्तं. रत्तियो त्य् आदिसु सति पि यो सरे अकतरस्से झस्साभावा इमिना अत्तं नापज्जते ति ञापनत्थं वुत्तं. #<[#47]># ## तिपदम् इदं. वेवोसू ति निमित्तसत्तमीनिद्देसो, लो ति कारीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अकतरस्सो ति किमत्थं वुत्तं. सयम्भुवो त्य् आदिसु सति पि वोपरे ले अकतरस्सस्साभावा इमिना अत्तं नापज्जते ति ञापनत्थं वुत्तं. एतेस्व् ई ति किमत्थं वुत्तं. हेतुना त्य् आदिसु सति पि अकतरस्से ले एतेसं वेवोनम् अभावा इमिना अत्तं नापज्जते ति ञापनत्थं वुत्तं. ## तिपदम् इदं. मातुलादीनन् ति अन्तापेक्खछट्ठीनिद्देसो, आनत्तन् ति कारियनिद्देसो, ईकारे ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध आदिसद्देन इप्पच्चये असति पुल्लिङ्गवाचकभावेन सदिसपयोगा सङ्गय्हन्ति, न अक्खरत्तयसदिसा. तेन अक्खरद्वयानि किं उदाहरणानि आनीतानि मातुलादीनम् आनम् ईकारे ति वुत्ते येव सिद्धे कस्मा त्तप्पच्चयो गहितो ति मनसिकत्वा आह आनत्तग्गहणेना ति आदिं एत्थ हि आनसद्दो अभिन्नभावेन वुत्तो त्तप्पच्चयो येव अधिप्पेतो. ## तिपदम् इदं. स्माहिस्मिन्नन् ति आदेसापेक्खछट्ठीकारीनिद्देसो, म्हाभिम्ही ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध हि स्मास्मिन्नन् ति वत्तब्बे पटिपाटिया अवत्वा एवं वचनं स्मावचनस्स दीघोरेही ति सुत्तस्सानुवत्तनत्थं. सब्बतो ति कुतो आभतन् ति. धातुलिङ्गेहि परा प्पच्चया ति वुत्तत्ता सब्बे विभत्तिप्पच्चया लिङ्गतो परा होन्ती ति ञापनत्थं सब्बतो ति वुत्तं. तत्थ सब्बतो लिङ्गतो. ननु च सब्बलिङ्गतो स्माहिस्मिन्नं म्हाभिम्हि वा आदेसा न होन्ती ति. सच्चं तथापि सब्बं पुमनपुंसकलिङ्गं सङ्गण्हितुं एवं वुत्तं, सप्पदेसो हेत्थ सब्बसद्दो ति. स्माहिस्मिन्नम् इति किमत्थं वुत्तं. वण्णवन्तन् त्य् आदिसु सति पि सब्बलिङ्गे स्माहिस्मिन्नम्हा वा इमिना म्हाभिम्हि आदेसा न होन्ती ति ञापनत्थं वुत्तं. #<[#48]># ## तिपदम् इदं. ना ति पटिसेधननिद्देसो, तिमेही ति अवधिनिद्देसो, कताकारेही ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कताकारेही ति किमत्थं वुत्तं. तम्हा त्य् आदिसु सन्तेसु पि तिमेहि स्मास्मिंसु कताकारस्साभावा इमिना म्हाम्हि आदेसा न न [सिच्] होन्ती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. सुहिसू ति निमित्तसत्तमीनिद्देसो, अकारो ति कारीनिद्देसो, ए ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध हिसुसू ति पटिपाटिया अवत्वा एवंवचने कारणं हेट्ठा वुत्तं. इदं हि अकारो ति वुत्तत्ता पुमनपुंसकाकारन्तेस्व् एव विहितं. सामञ्ञेन वुत्ते पि अवयव-अकारो व गहेतब्बो. ## तिपदम् इदं. सब्बनामानन् ति अवयवापेक्खछट्ठीनिद्देसो, नम्ही ति निमित्तसत्तमीनिद्देसो, चा ति एकारानुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इदम् पि द्विलिङ्गसब्बनामेस्व् एव विहितं. सब्बनामानम् इति किमत्थं वुत्तं. बुद्धानन् त्य् आदिसु सति पि नम्हि सब्बनामानम् अभावा इमिना एकारो न होती ति ञापनत्थं वुत्तं. अकारो ति किमत्थं वुत्तं. अमूसन् त्य् आदिसु सन्तेसु पि सब्बनामेसु अकारस्साभावा इमिना-पे-ञापनत्थं वुत्तं. ## तिपदम् इदं. अतो ति अवधिनिद्देसो, ना ति कारीनिद्देसो, एना ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इधापि अतो ति सामञ्ञेन वुत्ते पि अवयवाकारो व गहेतब्बो. अकारो एतस्स अत्थी ति अ इति विग्गहेन वा अकारन्तलिङ्गं गहेतब्बं. तेनाह न्यासादिसु अकारन्ततो लिङ्गम्हा ति. सुहिस्व् अकारो ए ति सुत्ततो हि अनुवत्तमाने सिद्धे पि अतो ति किमत्थं वुत्तन् ति. कारियनिवत्तनत्थन् ति अतो ति किमत्थं. मुनिना त्य् आदिसु सति पि नाविभत्तिम्हि अकारस्साभावा एनादेसो न होती ति ञापनत्थं वुत्तं. #<[#49]># ## द्विपदम् इदं. सी ति सम्बन्धछट्ठीकारिनिद्देसो, ओ ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सी ति एत्थ हि नेना ति एत्थ विय सब्बासमावुसो त्य् आदिसुत्ते आदिसद्देन छट्ठीविभत्तिलोपो दट्ठब्बो. पठमाकारी ति पि वदन्ति. ओ ति एत्थ पन सिलोपो. न्यासे पन समासपदन् ति मनसिकत्वा एकपदन् ति वुत्तं. इदम् पन पुल्लिङ्गाकारन्तेस्व् एव निच्चं विहितं. ## द्विपदम् इदं [æ त्य्पो]. सो ति कारियनिद्देसो, वा ति ववत्थितविभासत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. नावचनं अतो नेना ति सुत्ततो मण्डूकगतिवसेन अनुवत्तति. इदं हि सुत्तं अतोनेना ति इमस्सानन्तरं वत्तब्बन् ति. न. सो ति एत्थ सुत्ते वाग्गहणस्स अनिच्छितत्ता. वा ति किमत्थं वुत्तं. पादे नवा त्य् आदिसु सति पि अकारतो नाविभत्तिम्हि वासद्देन निवारितत्ता इमिना सो आदेसो न होती ति ञापनत्थं वुत्तं. ## एकपदम् इदं. दीघोरेही ति अवधिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. स्मा ति कारी पन स्माहिस्मिन्नं म्हाभिम्हि वा ति सुत्ततो मण्डूकगतिवसेनानुवत्तति. तस्सानुवत्तने कारणं हेट्ठा वुत्तं. दीघोरेही ति किमत्थं. पुरियम्हा त्य् आदिसु सति पि स्मावचने दीघोरेहि अपरत्ता इमिना सो आदेसो न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. सब्बयोनीनन् ति सम्बन्धछट्ठीकारिनिद्देसो, आए ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इध सब्बग्गहणं द्विन्नं पठमादुतिया येव वचनानञ् च आदेसनिकारानञ् च गहेतुं वुत्तं. केचि पन आए ति पदं वाक्यन् ति कत्वा तिपदं सुत्तन् ति वदन्ति, यथासङ्ख्यन् ति विभत्तियानुक्कमेन योनीनन् ति उच्चारणानुक्कमं. तत्थायम् अधिप्पायो, पठमावचनानं योनीनं आकारादेसो होति, दुतियावचनानं योनीनं एकारादेसो होती ति. इदं हि सुत्तं वमोदुदन्तानन् ति सुत्तं विय द्विन्नं कारीनं एकस्स कारियस्स वसेन वुत्तन् ति #<[#50*]>#. यथासङ्ख्यन् ति योनञ् च नीनञ् च पठमादुतियाक्कमं. इध अनुवत्तनवासद्दो ववत्थितविभासत्थो, न च पुब्बसुत्ते विय विकप्पनत्थो, तेनेव पुरिसादिसु निच्चं होति रूपादिसु अनिच्चं अग्गयो त्य् आदिसु एकन्तं न होती ति वुत्तञ् च. निच्चम् एव च पुल्लिङ्गे अनिच्चञ् च नपुंसके असन्तं झे कतत्ते तु विधिं दीपेति वास्सुती ति. वा ति किमत्थं. अग्गयो त्य् आदिसु सन्तेसु पि अकारतो योनीसु वासद्देन निवारितत्ता इमिना अकारादेसो न होती ति ञापनत्थं. योनीनन् ति किमत्थं. पुरिसस्स त्य् आदिसु सति पि अकारे योनीनम् अभावा इमिना-पे-ञापनत्थं. अकारतो ति किमत्थं. दण्डिनो त्य् आदिसु सन्तेसु पि योनिसु अकारतो अपरत्ता इमिना-पे-ञापनत्थं वुत्तं. ## द्विपदम् इदं. स्मास्मिन्नन् ति आदेसापेक्खछट्ठीकारिनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध सति पि सो वा ति सुत्ततो अनुवत्तमाने वाग्गहणे किमत्थं पुन वाग्गहणं कतन् ति. सब्बयोनिनम् आए ति एत्थ अनुवत्तमानस्स वाग्गहणस्स ववत्थितविभासत्थत्ता तन्निवत्तनत्थं कतन् ति. आएकारानं अनुकड्ढनत्थन् ति पि वदन्ति. अकारतो ति किमत्थं. दण्डिनो त्य् आदिसु सन्तेसु पि स्मास्मिंसु अकारतो अपरत्ता इमिना आएकारा न होन्ती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. आया ति कारियनिद्देसो, चतुत्थेकवचनस्सा ति आदेसापेक्खछट्ठीकारीनिद्देसो, तु ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि आयो ति वत्तब्बे सुखुच्चारणत्थं अविभत्तिकवसेन आया ति वुत्तं. अकारतो ति किमत्थं. इसिस्सा त्य् आदिसु सति पि चतुत्थेकवचने अकारतो अपरत्ता इमिना आयादेसो न होती ति ञापनत्थं. चतुत्थी ति किमत्थं. पुरिसस्स मुखन् त्य् आदिसु सति पि अकारे चतुत्थ्याभावा इमिना-पे-ञापनत्थं. एकवचनस्से [सिच्] ति किमत्थं. पुरिसानन् त्य् आदिसु सति पि चतुत्थीवचने एकवचनस्साभावा इमिना-पे-ञापनत्थं वुत्तं. वा ति किमत्थं. दाता होति समणस्स वा त्य् आदिसु सति पि अकारतो चतुत्थेकवचने वासद्देन निवारि तत्ता इमिना-पे-ञापनत्थं #<[#51*]>#. इध हि अनुवत्तनवासद्दो क्वचत्थो त्थञ् च होती ति एत्थ तुसद्देन त्थं कारियं समुच्चेति, तेन किमत्थन् त्य् आदिसु त्थं आदेसो होती ति. ## पञ्चपदम् इदं. तयो ति तब्बिसेसननिद्द्देसो, कारियनिद्देसो वा, ना ति पटिसेधनिद्देसो, एवा ति निवत्तापनावधारणनिद्देसो, चा ति अनुकड्ढननिद्देसो, सब्बनामेही ति अवधिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि एवग्गहणंसब्बदापि इदंपटिसेधनं न होती ति ञापनत्थं वुत्तं. तेन पुब्बादीहि स्मास्मिन्नं आ ए आदेसा च होन्ति, चग्गहणं स्मास्मिन्नंअनुकड्ढनत्थं, आएकारिए हि गहिते योनि योपि अनुवत्तेय्युं तन्निवत्तनत्थं चसद्दग्गहणेन स्मास्मिन्नं अनुकड्ढनं करोति. न्यासे पन अकारानुकड्ढनत्थन्ति वुत्तं. रूपसिद्धियञ्च चग्गहणं कत्थचि पटिसेधनिवत्तनत्थंतेन पुब्बादीहि स्मास्मिन्नंआथ वा होन्ती ति वुत्तं. सब्बनामेही ति किमत्थं. पापात्यादिसु सन्तेसुपि स्मास्मिं सेसुसब्बनामानमभावा इमिना तयो आदेसा नेव होन्ती ति ञापनत्थं. ## द्विपदम् इदं. घतो ति अवधिनिद्देसो, नादीनन् ति आदेसापेक्खछट्ट्ःईकारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. एत्थ हि आदिसद्दस्स पकारत्थवाचकत्ता एकवचनभावेन सदिसा नायस्मादिपञ्चविभत्तियो गहेतब्बा. सन्तेसु पि अनन्तरसुत्ततो अनुवत्तमानेसु तीसु कारियेसु आय चतुत्थेकवचनस्स तु ति इतो एकवचनस्स अनुवत्तनतो तस्स कारियभूतो आयादेसो येव अनुवत्तति. घतो ति किमत्थं. रत्तिया त्य् आदिसु सन्तेसु पि नादिसु एकवचनेसु घतो अभावा इमिना आयादेसो न होती ति ञापनत्थं. नादीनम् इति किमत्थं. कञ्ञन् त्य् आदिसु सति पि घतो एकवचने नादीनम् भावा इमिना-पे-ञापनत्थं. एकवचनानम् इति किमत्थं. सब्बासु त्य् आदिसु सन्तेसु पि घतो नादीसु विभत्तिसु एकवचनानम् अभावा इमिना-पे-ञापनत्थं. ## द्विपदम् इदं. पतो ति अवधिनिद्देसो. या ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. नादीनम् इति किमत्थं. रत्तिं त्य् आदिसु सति पि पतो एकवचने नादीनम् अभावा इमिना यादेसो न होती ति ञापनत्थं #<[#52*]>#. पतो ति किमत्थं. कञ्ञाया त्य् आदिसु सन्तेसु पि नादीसु एकवचनेसु पस्साभावा इमिना-पे-ञापनत्थं. एकवचनानम् इति किमत्थं. रत्तिनन् त्य् आदिसु सन्तेसु पि पतो विभत्तिसु नादीनं एकवचनानम् अभावा इमिना-पे-ञापनत्थं. ## चतुप्पदम् इदं. सखातो ति अवधिनिद्देसो, गस्सा ति आदेसापेक्खछट्ठीकारिनिद्देसो, ए ति कारियनिद्देसो, वा ति समुच्चयनिद्देसो, निवत्तननिद्देसो ति पि वदन्ति. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि सखातो ति अवधिं पस्सित्वा पसद्दो सयम् एव निवत्तति, तस्मा वासद्देन निवत्तनकिच्चं नत्थि, समुच्चयत्थो एव युज्जति वनप्पगुम्बे ति आदिपयोगस्स ठीतत्ता. तेनाह रूपसिद्धियं वासद्देन अञ्ञस्मापि क्वचि एकारो यथा भदन्ते इसे ति. सखसद्दस्स अकारन्तत्ता सखतो ति वत्तब्बे पि सुखुच्चारणत्थं दीघं कत्वा सखातो ति वुत्तं. ए ति एत्था पि अ आ इ ई ए ति वत्तब्बे कमेन पुब्बस्सरानं लोपेन ए ति वुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. घतो ति अवधिनिद्देसो, ए ति कारियनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि एकारग्गहणं अकारादिसेसकारियनिवत्तनत्थं. चसद्दग्गहणेन पन पतो पि गस्स एकारो होति, यथा होति सखे राजधीते देवधीते ति आदि. न अम्मादितो ति वुच्चमानत्ता चग्गहणम् पन अघो रस्सम् एकवचनयोस्व् अपि चा ति एत्थ विय अवधारणत्थन् ति वचनं न युत्तं. ## द्विपदम् इदं. ना ति पटिसेधननिद्देसो, अम्मादितो ति अवधिनिद्देसो. सञ्ञा-पे-परिभासासुत्तन् ति दट्ठब्बं. एत्थादिसद्दस्स पकारत्थत्ता अम्मा अम्भा-अन्ना-ताता-सद्दा मातुसद्दपरियाया ति वेदितब्बा. अम्मादितो ति किमत्थं. भोति कञ्ञे त्य् आदिसु सति पि गे अम्मादितो अपरत्ता इमिना एकारादेसो न न होती ति ञापनत्थं. #<[#53]># ## चतुप्पदम् इदं. अकतरस्सा ति तब्बिसेसननिद्देसो, लतो ति अवधिनिद्देसो, य्वालपनस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, वेवो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. ननु चेह विना अकतरस्सा लतो ति वचनेन योस्व् अकतरस्सो झो वेवोसु लो वा ति इमेसं अनन्तरं ततो य्वालपनस्स वेवो ति वुत्ते येव अकतरस्सा लतो य्वालपनस्स वेवो आदेसा होन्ती ति अधिप्पेतत्थो सिज्झती ति. सिज्झति, तथापि मातुलादीनम् आनत्तम् ईकारे ति एत्थापि अकतरस्सग्गहणं लग्गहणञ् च वत्तते, तेन मातुलादीनं अकतरस्सो लो आनत्तम् आपज्जते ति अत्थं वत्तुं सक्कुणेय्य तन्निवत्तनत्थं पुन वुत्तं, अधिकारो हि नियमेति. अकतरस्सा ति किमत्थं. सयमभुवो त्य् आदिसु सति पि य्वालपनपरे ले अकतरस्सस्साभावा इमिना वेवो आदेसा न होन्ती ति ञापनत्थं. लतो ति किमत्थं. धेनुयो त्य् आदिसु सति पि यवालपनपरे अकतरस्सलस्साभावा इमिना-पे-ञापनत्थं, य्वालपनस्से ति किमत्थं. ते हेतवो ते भिक्खवो त्य् आदिसु सति पि योपरे अकतरस्से ले आलपनस्साभावा इमिना-पे-ञापनत्थं. ## चतुप्पदम् इदं. झलतो ति अवधिनिद्देसो, सस्सा ति सम्बन्धछट्ट्ःईकारीनिद्देसो, नो ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. अनन्तरसुत्ते लग्गहणे विज्जमाने पि पुन लग्गहणं किमत्थं. अकतरस्सग्गहणनिवत्तनत्थं. ततो हि लग्गहणे अनुवत्तमाने अकतरस्स ग्गहणम् पि अनुवत्तेय्या ति आसङ्का सिया ति तन्निवत्तनत्थं पुन वुत्तन् ति. सस्से ति किमत्थं. इसिना त्य् आदिसु सन्तेसु पि झलेसु सस्साभावा इमिना नो आदेसो न होती ति ञापनत्थं. झलतो ति किमत्थं. पुरिसस्सा त्य् आदिसु सति पि सविभत्तिम्हि झलानम् अभावा इमिना-पे-ञापनत्थं. ## चतुप्पदम् इदं. घपतो ति अवधिनिद्देसो, चा ति अनुकड्ढननिद्देसो, योनन् ति सम्बन्धछट्ट्ःईकारिनिद्देसो, लोपो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. एत्थ हि चग्गहणं झलग्गहणानुकड्ढनत्थं #<[#54*]>#, ननु अनन्तरे वुत्तत्ता अनुवत्तति कस्मा न कत्तब्बन् ति. तं न. घपतो ति वुत्तत्ता तं दिस्वा नानुवत्तति तस्मा anuka¬¬÷itan ti. ## tipadam इदं. लतो ति अवधिनिद्देसो, वोकारो ति कारियनिद्देसो, चा ति निवत्तापनावधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध हि वासद्दो अनुवत्तति कस्मा चग्गहणेन निवत्तापनं कतन् ति. अनुवत्तनवासद्दो रूपद्वयं साधेति तस्मा अमू पुरियाति एत्थ निच्चनिवत्तापनत्थं क्वचत्थं चग्गहणं कतं, अत्थब्याख्याने पन चग्गहणेन नो च होती ति वुत्तं, इध च रूपसिद्धियञ् च कारग्गहणेन नो च होती ति वुत्तं. इति नामकप्पस्स सुत्तनिद्देसवण्णनायं पठमो कण्डो. ## चतुप्पदम् इदं. अम्हस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, ममन् ति कारियनिद्देसो, सविभत्तिस्सा ति तब्बिसेसननिद्देसो, से ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सविभत्तिस्सा ति एत्थ सामञ्ञेन वुत्ते पि विभत्तिसद्देन निमित्तविभत्ति एव गहेतब्बा. ## तिपदम् इदं. मयन् ति कारियनिद्देसो, योम्ही ति निमित्तसत्तमीनिद्देसो, पठमे ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अम्हस्से ति किमत्थं. पुरिसा त्य् आदिसु सति पि पठमे योम्हि अम्हस्साभावा इमिना मयं आदेसो न होती ति ञापनत्थं. योम्ही ति किमत्थं. अहन् त्य् आदिसु सति पि पठमे परे अम्हसद्दे योस्साभावा इमिना-पे-ञापनत्थं. पठमे ति किमत्थं. अम्हाकन् त्य् आदिसु सति पि योपरे अम्हसद्दे पठमस्साभावा इमिना-पे-ञापनत्थं. #<[#55]># ## द्विपदम् इदं. न्तुस्सा ति सम्बन्धछट्ट्ःईकारिनिद्देसो, न्तो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. किमत्थम् इदं उच्चते. ननु न्तुस्सन्तो यो सु चे ति सुत्तेन उकारस्स अकारं कत्वा ततो योनम् ओ तु ति सुत्ते तुग्गहणेन योवचनस्स ओकारे कते सिज्झती ति. सच्चं. तथापि सब्बयोनीनम् आए ति सुत्तेन अकारतो योवचनस्स अकारादेसनिवत्तनत्थं वुत्तं निच्चदीपनत्थं वा. न्तुस्से ति किमत्थं. सब्बे सत्ता त्य् आदिसु सति पि पठमे योम्हि न्तुस्साभावा इमिना न्तो आदेसो न होती ति ञापनत्थं. पठमे ति किमत्थं. गुणवन्ते त्य् आदिसु सति पि योपरे न्तुप्पच्चये पठमस्साभावा इमिना-पे-ञापनत्थं. ## तिपदम् इदं. न्तस्सा ति कारियनिद्देसो, सेति निमित्तसत्तमीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इदञ् च किमत्थम् उच्चते. ननु न्तुस्सन्तो योसु चा ति एत्थ चग्गहणेन उकारस्स अकारं कत्वा सागमो से ति सुत्तेन सकारागमे कते सिज्झती ति. सच्चं. तथापि आय चतुत्थेकवचनस्स तु ति सुत्तेन अकारतो सकारस्सायादेसनिवत्तनत्थं वुत्तं. से ति किमत्थं. सीलवा त्य् आदिसु सति पि न्तुप्पच्चये सस्साभावा इमिना आयादेसो न होती ति ञापनत्थं. ## द्विपदम् इदं. आ ति कारियनिद्देसो, सिम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कस्मा नेह वासद्दो अनुवत्तती ति. सिम्हि वा ति वुत्तत्ता इमस्सानियतता पाकटा ति वदन्ति, यद्य् एवं अनन्तरसुत्ते पि वाग्गहणं न कातब्बं भवेय्या ति गुणवा गुणवन्तो ति रूपद्वयस्स अनिच्छितत्ता नानुवत्तती ति अम्हाकं खन्ति, न हि पाळिअट्ठकथासु गुणवन्तो सीलवन्तो ति एकवचनन्तो अत्थी ति. न्तुस्से ति किमत्थं. पुरिसो त्य् आदिसु सति पि सिम्हि न्तुस्साभावा इमिना आकारादेसो न होती ति ञापनत्थं. सिम्ही ति किमत्थं. सिलवन्तो त्य् आदिसु सति पि न्तुप्पच्चये सिवचनस्साभावा इमिना-पे-ञापनत्थं. #<[#56]># ## द्विपदम् इदं. अं ति कारियनिद्देसो, नपुंसके ति आधारसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध पन रूपद्वयस्स इच्छितत्ता मण्डूकगतिकवसेन वासद्दो अनुवत्तति. सिम्ही ति किमत्थं. वण्णवन्तन् त्य् आदिसु सति पि नपुंसके न्तुप्पच्चये सिवचनस्साभावा इमिना अं आदेसो न होती ति ञापनत्थं. ## तिपदम् इदं. अवण्णा ति कारियनिद्देसो, चा ति अनुकड्ढननिद्देसो, गे ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अ एव वण्णो अवण्णो ति वत्तब्बे वचनविपल्लासवसेन अवण्णा ति बहुवचनं कतं. इध चग्गहणं अंकारियं अनुकड्ढति. ## द्विपदम् इदं. तोतिता ति कारियनिद्देसो, सस्मिंनासू ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध पन रूपद्वयस्स इच्छितत्ता मण्डूकगतिकवसेन वासद्दो अनुवत्तति. विभत्तानुक्कमेन तातोति नासस्मिंसू ति वत्तब्बे पि वाचासिलिट्ठत्थं एवं वुतन् ति दट्ठब्बं. एतेस्व् ई ति किमत्थं. गुणवा त्य् आदिसु सति पि न्तुप्पच्चये एतेसम् अभावा इमिना तोतिता आदेसा न होन्ती ति ञापनत्थं. ## तिपदम् इदं. तम्ही ति निमित्तसत्तमीनिद्देसो, तन् ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध सति पि अनुवत्तमाने वाग्गहणे पुन वाग्गहणकरणं न्तुप्पच्चयस्स निवत्तनत्थन् ति. अनन्तरसुत्ते न एकयोगं कत्वा वत्तब्बे पि सुत्तगरुभावापरिहारत्थं भिन्नयोगं कतं. न्तुप्पच्चयस्स वा परियोसानत्थं. नम्ही ति किमत्थं. गुणवन्तो त्य् आदिसु सति पि न्तुप्पच्चये नंवचनस्साभावा इमिना तं आदेसो न होती ति ञापनत्थं. ## चतुप्पदम् इदं. इमस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, इदन् ति कारियनिद्देसो, अंसिसू ति निमित्तसत्तमीनिद्देसो, नपुंसके ति आधारसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध नपुंसकग्गहणं अनन्तरसुत्तद्वये अननुवत्तनत्ता इधापि नानुवत्तती ति मञ्ञित्वा पुन कतं #<[#57*]>#, अनन्तरसुत्ते नानुवत्तती ति ञापनत्थं वुत्तन् ति पि वदन्ति. नपुंसके ति किमत्थं. इमं पुरिसन् त्य् आदिसु सति पि अंसिपरे इमसद्दे नपुंसकस्साभावा इमिना इदं आदेसो न होती ति ञापनत्थं. ## द्विपदम् इदं. अमुस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, अदुन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. एत्थ अदुन् ति समुदायादेसो, यदि अवयवादेसो सिया अमुस्समुदुन् ति वत्तब्बं भवेय्य यथा अमुस्स मो यन् ति. नपुंसके ति किमत्थं. अमुं राजानन् त्य् आदिसु सति पि अं सिपरे अमुसद्दे नपुंसकस्साभावा इमिना अदुं आदेसो न होती ति ञापनत्थं. ## एकपदम् इदं. कम्मत्थनिद्देसो. सञ्ञा-पे-अधिकारसुत्तन् ति दट्ठब्बं. इत्थिलिङ्गत्ता सङ्ख्या ति वत्तब्बे पि वचनीयनपुंसकापेक्खाय सङ्ख्यान् ति नपुंसकवसेन वुत्तं. ## चतुप्पदम् इदं. योसू ति निमित्तसत्तमीनिद्देसो, द्विन्नन् ति सम्बन्धछट्ठीकारीनिद्देसो, द्वे ति कारियनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इध वीसति दसेसु गा द्विस्स तु ति एत्थ विय द्विस्सा ति वत्तब्बे द्विन्नन् ति बहुवचनुच्चारणं द्वादिसङ्ख्यासद्देहि बहुवचनमेव होती ति ञापनत्थं. अनुकरणं हि दुविधं परिच्चत्तापरिच्चत्तवसेन, तत्थ अनुकारियं उदाहरणं परिच्चजित्वा अनपेक्खित्वा वुत्तो सङ्ख्यासद्दो परिच्चत्तानुकरणं नाम यथा सछस्स वा वीसति दसेसु वा द्विस्स तु इच्च् एवम् आदि. अनुकारियं उदाहरणं अपरिच्चजित्वा अपेक्खित्वा वुत्तो सङ्ख्यासद्दो अपरिच्चत्तानुकरणं नाम यथा योसु द्विन्नं द्वे च इच्च् एवम् आदि. एवं होतु, द्वादिसङ्ख्यासद्देहि बहुवचनम् एव होती ति वचनं न नियतं द्वयं द्वयेना ति एकवचनन्तस्स सङ्ख्यासद्दस्स दिट्ठत्ताति न द्वयसमूहं अपेक्खाय आदेसस्स कतत्ता, न हि पाटिपदिका द्वादिका सङ्ख्यासद्दा एकवचनन्ता अत्थी ति. योस्व् इति किमत्थं. द्विसन् त्य् आ दिसु सति पि द्विसद्दे योनम् अभावा इमिना द्वे आदेसो न होती ति ञापनत्थं #<[#58*]>#. दुवे ति आदिसु योपरे निमित्तेन सह ना अं नं परेसु निमित्तेन विना दुवे आदि आदेसा होन्ती ति. ## द्विपदम् इदं. तिचतुन्नन् ति सम्बन्धछट्ठीकारिनिद्देसो, तिस्सो-पे-चत्तारी ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. योस्व् इति किमत्थं. तीसु त्य् आदिसु सन्तेसु पि तिचतुसङ्ख्यासद्देसु योनम् अभावा इमिना तिस्सो आदि आदेसा न होन्ती ति ञापनत्थं. ## द्विपदम् इदं. पञ्चादीनन् ति अन्तापेक्खछट्ठीकारिनिद्देसो, अकारो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इदं हि सुत्तं सब्बयोनीनम् आए ति सुत्तस्स निवारणत्थं वुत्तं. आदिसद्देन अट्ठारसन्ता सङ्ख्या गहेतब्बा. पञ्चादीनम् इति किमत्थं. द्वे तयो त्य् आदिसु सन्तेसु पि योसु पञ्चादीनम् अभावा इमिना अकारादेसो न होती ति ञापनत्थं. ## तिपदम् इदं. राजस्सा ति सम्बन्धछट्ठीकारीनिद्देसो, रञ्ञोराजिनो ति कारियनिद्देसो, से ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि राजसद्दस्सेव गहितत्ता रञ्ञो ति अवत्वा राजस्सा ति वुत्तं, परिच्चत्तानुकरणन् ति दट्ठब्बं. ## तिपदम् इदं. रञ्ञन् ति कारियनिद्देसो, नम्ही ति निमित्तसत्तमीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. नाम्ही ति निमित्तसत्तमीनिद्देसो, रञ्ञा ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. अनन्तरसुत्ते सति पि वाग्गहणे इध पुन वाग्गहणकरणं उपरि नानुवत्तनत्थन् ति #<[#59*]>#. नाम्ही ति किमत्थं. रञ्ञो त्य् आदिसु सति पि राजसद्दे नाविभत्तिया अभावा इमिना रञ्ञादेसो न होती ति ञापनत्थं. ## द्विपदम् इदं. स्मिम्ही ति निमित्तसत्तमीनिद्देसो, रञ्ञेराजिनी ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. तुम्हाम्हाकन् ति सम्बन्धछट्ठीकारीनिद्देसो, नयिमयी ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध हि तुम्हाम्हाकन् ति अवत्वा तुम्हाम्हाकन् ति वचनं अपरिच्चत्तानुकरणवसेन वुत्तन् ति दट्ठब्बं. तुम्हे मज्झिमो अम्हे उत्तमो ति पयोगानं दिट्ठत्ता इध वाग्गहणं कातब्बन् ति. न कातब्बं. तुम्हे मज्झमो त्य् आदिसु सद्दवाचकपयोगत्ता ति. स्मिम्ही ति किमत्थं. त्वन् त्य् आदिसु सन्तेसु पि तुम्हाम्हसद्देसु स्मिंविभत्तिया अभावा इमिना तयि इच्च् आदयो न होन्ती ति ञापनत्थं. ## तिपदम् इदं. त्वमहन् ति कारियनिद्देसो, सिम्ही ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. तवममा ति कारियनिद्देसो, से ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इध से ति इमिना एकवचनन्तेन पि सकारद्वयं सङ्गण्हाति. से ति किमत्थं. तयिमयी त्य् आदिसु सन्तेसु पि तुम्हाम्हसद्देसु सविभत्तिया अभावा इमिना तव इच्च् आदयो न होन्ती ति ञापनत्थं. ## द्विपदम् इदं. तुम्हंमय्हन् ति कारियनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कस्मा पन चसद्देन सकारानुकड्ढनं कतं ननु सनिमित्तं उपरि सत्ते अंनिमित्तं दिस्वा व निवत्तती ति. न निवत्तति. कत्थचि निमित्तस्स सति पि अञ्ञनिमित्ते अनुवत्तनतो यथा न्तुस्सन्तो योसु चा ति #<[#60*]>#. इदं हि सुत्तं अनन्तरसुत्तेन एकयोगं कत्वा वत्तब्बे पि सुत्तगरुदोसापनयनत्थञ् च सुखुच्चारणत्थञ् च भिन्नयोगं कत्वा वुत्तं. ## द्विपदम् इदं. तंमं ति कारियनिद्देसो, अम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. नवंममन् ति कारियनिद्देसो, चा ति अनुकड्ढननिद्देसो, नवा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. चग्गहणेन निमित्तानुकड्ढनेनेव अनन्तरसुत्तेन भिन्नयोगकरणे व परिहारो हेट्ठा वुत्तो ति. यथा तवमम से तुम्हं मय्हञ् चा ति इमानि अञ्ञमञ्ञापेक्खवसेन अनिच्चन् ति विञ्ञायन्ति. एवं इदञ् च सुतं तंमम् अम्ही ति सुत्तापेक्खवसेन अनिच्चन् ति विञ्ञायति. कस्मा पुन नवाग्गहणं कतन् ति. नवासद्दो कदाचि विभासत्थो ति ञापनत्थं कतं. वासद्दो च विभासासद्दो च समानत्थो क्वचिसद्दो च नवासद्दो च समानत्थो ति हि येभुय्यवसेन वुत्तन् ति. अथ वा सनिमित्ते तुम्हसद्दस्स तवतुम्हन् ति रूपद्वयम् एव होति, अंनिमित्ते पन तं तमं त्वं तुवन् ति रूपचतुक्कं होति तस्मा न वाग्गहणं कतन् ति. ## द्विपदम् इदं. नाम्ही ति निमित्तसत्तमीनिद्देसो, तयामया ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. ## तिपदम् इदं. तुम्हस्सा ति सम्बन्धछट्ठीकारीनिद्देसो, तुवंत्वन् ति कारियनिद्देसो, अम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध पन तुम्हसद्दग्गहणं अम्हसद्दनिवत्तनत्थं पुन अंनिमित्तग्गहणं नानिमित्तनिवत्तनत्थं. कलिङ्गरस्सा ति अनादरत्थे चतुत्थी कलिङ्गर[स ओम् C]मत्तन् ति अत्थो. #<[#61]># ## तिपदम् इदं. पदतो ति अवधिनिद्देसो, दुतियाचतुत्थीछट्ठीसू ति निमित्तसत्तमीनिद्देसो, वोनो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि दुतियाचतुत्थीछट्ठीसू ति सामञ्ञेन वुत्ते पि तेमेकवचनेसू ति वक्खमानत्ता बहुवचनन् ति विञ्ञायति. सदा पदम्हा परेसं सविभत्तीनं सब्बेसं तुम्हाम्हसद्दानं तदा वोनो इच्च् एते आदेसा होन्ति नवा. अम्हसद्दो पि नवासद्दो पि मण्डूकगतिकवसेनानुवत्तति, रज्जेना ति रज्जं. नवा ति किमत्थं. अम्हाकन् त्य् आदिसु सन्तेसु पि दुतियादिसु परेसु तुम्हाम्हसद्देसु नवासद्देन निवारितत्ता इमिना वोनो आदेसा नहोन्ती ति ञापन्त्थं. तुम्हाम्हाकम् इति किमत्थं. एते त्य् आदिसु सन्तेसु पि दुतियादिसु तुम्हाम्हाकमभावा इमिना-पे-ञापनत्थं. पदतो ति किमत्थं. तुम्हाकन् त्य् आदिसु सन्तेसु पि दुतियादिसु परेसु तुम्हाम्हसद्देसु पदतो अपरत्ता इमिना-पे-ञापनत्थं. एतेस्व् इति किमत्थं. तुम्हे त्य् आदिसु सन्तेसु पि तुम्हाम्हेसु एतेसं दुतियादीनं अभावा इमिना-पे-ञापनत्थं. ## द्विपदम् इदं. तेमे ति कारियनिद्देसो, एकवचनेसू ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थापि एकवचनेसू ति सामञ्ञेन वुत्ते पि नाम्ही ति सुत्तेन दुतियेकवचनस्स निवारितत्ता चतुत्थीछट्ठीएकवचनानि एव गहेतब्बानि, तेन हि दुतियग्गहणं नानुवत्तति. पदतो ति किमत्थं. तव ञाति त्य् आदिसु सन्तेसु पि चतुत्थ्यादेसेकवचनेसु परेसु तुम्हाम्हेसु पदतो अपरत्ता इमिना तेआदेसो न होती ति ञापनत्थं. ## द्विपदम् इदं, ना ति पटिसेधननिद्देसो, अम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. वा ति विकप्पनत्थनिद्देसो, ततिये ति निमित्तसत्तमीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ततिये ति सामञ्ञेन वुत्ते पि बहु वचनेसु वोनो ति वक्खमानत्ता एकवचनम् एव गहेतब्बं चग्गहणं कारियानुकड्ढनत्थं #<[#62*]>#. पदतो ति किमत्थं. तया कतन् त्य् आदिसु सन्तेसु पि नापरेसु तुम्हाम्हेसु पदतो अपरत्ता इमिना ते आदयो आदेसा न होन्ती ति ञापनत्थं. ## द्विपदम् इदं. बहुवचनेसू ति निमित्तसत्तमीनिद्देसो, वोनो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. पदतो ति किमत्थं. तुम्हेहि कतन् त्य् आदिसु सन्तेसु पि ततिया बहुवचनपरेसु तुम्हाम्हेसु पदतो अपरत्ता इमिना वोनोआदेसा न होन्ती ति ञापनत्थं. बहुवचने ति वत्तब्बे बहुवचनेसू ति वुत्तस्स पयोजनं दस्सेतुं बहुवचनग्गहणेना ति आदिम् आह. तत्थ बहुवचनग्गहणेना ति सुबहुवचनग्गहणेन. ## तिपदम् इदं. पुमन्तस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, आ ति कारियनिद्देसो, सिम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सिम्ही ति किमत्थं. पुमानो त्य् आदिसु सति पि पुमन्ते सिविभत्तिया अभावा इमिना अकारादेसो न होती ति ञापनत्थं. ## द्विपदम् इदं. अन् ति कारियनिद्देसो, आलपनेकवचने ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. ननु च सुत्तगरुअपनयनत्थं अं गे ति वत्तब्बन् ति. न गनिमित्तस्स अनिच्छितत्ता. तेनाह आलपने त्य् आदि. न्यासे पन तब्बाचकसद्दन्तरनिदस्सनत्थन् ति वुत्तं. आलपने ति किमत्थं. पुमा त्य् आदिसु सति पि एकवचनपरे पुमसद्दे आलपनस्साभावा इमिना अं न होती ति ञापनत्थं. एकवचने ति किमत्थं. हे पुमानो त्य् आदिसु सति पि आलपने परे पुमसद्दे एकवचनस्साभावा इमिना-पे-ञापनत्थं. ## तिपदम् इदं. समासे ति आधारसत्तमीनिद्देसो, चा ति अनुकड्ढननिद्देसो, विभासा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध चग्गहणं अंगहणानुकड्ढनत्थं #<[#63*]>#. विभासा ति किमत्थं. इत्थिपुमनपुंसकानी त्य् आदिसु सति पि समासे पुमसद्दे विभासासद्देन निवारितत्ता इमिना अंआदेसो न होती ति ञापनत्थं. ## द्विपदमिदं. योसू ति निमित्तसत्तमीनिद्देसो, आनो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. ## तिपदम् इदं. आने ति कारियनिद्देसो, स्मिम्ही ति निमित्तसत्तमीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. विभासासद्दे वत्तमाने सिद्धे पि वाग्गहणं उपरि निवत्तनत्थं. ## द्विपदम् इदं. हिविभत्तिम्ही ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. सति पि अनुवत्तमाने विभत्तिग्गहणे कस्मा विभत्तिग्गहणं कतन् ति चोदेतुं आह पुनविभत्तिग्गहणन् ति आदि. ## तिपदम् इदं. सुस्मिन् ति निमित्तसत्तमीनिद्देसो, आ ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. आने स्मिम्हि वा ति एत्थ सति पि वाग्गहणे इध वाग्गहणकरणं अनन्तरसुत्ते नानुवत्तती ति ञापनत्थं. ## तिपदम् इदं. उ इति कारियनिद्देसो, नांही ति निमित्तसत्तमीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. चग्गहणं अनुकारियानुकड्ढनत्थं. ## तिपदम् इदं. अ इति कारियनिद्देसो, कम्मत्तस्सा ति सम्बन्धछट्ठीकारीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. सुत्ते चग्गहणं उकारानुकड्ढनत्थं चग्गहणेना ति अनुवत्तनचग्गहणेन. इति नामकप्पस्स सुत्तनिद्देसे दुतियो कण्डो. #<[#64]># ## तिपदम् इदं. तुम्हाम्हेही ति अवधिनिद्देसो, नन् ति कारिनिद्देसो, आकन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. नन् ति किमत्थं. तुम्हेहि त्य् आदिसु सन्तेसु पि तुम्हाम्हेसु नंवचनस्साभावा इमिना आकं न होती ति ञापनत्थं. ## तिपदम् इदं. वा ति विकप्पनत्थनिद्देसो, यो ति कारिनिद्देसो, अप्पठमो ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. यो ति किमत्थं. तुम्हेसु त्य् आदिसु सन्तेसु पि अप्पठमपरेसु तुम्हाम्हेसु योवचनस्साभावा इमिना आकं न होती ति ञापनत्थं. अप्पठमो ति किमत्थं. गच्छथ तुम्हे त्य् आदिसु सन्तेसु पि योपरेसु तुम्हाम्हेसु अप्पठमस्साभावा इमिना-पे-ञापनत्थं. विकप्पनत्थं वा ति पदं. योनं अंआनंआदेसा होन्ती ति ञापनत्थं वा ति पदं वुत्तं. इध योनन् ति बहुवचनेन वुत्तत्ता पठमादुतिया यो ति वेदितब्बा. वाग्गहणेन नंवचनस्स अंआदेसो पि संगहितो. ## द्विपदम् इदं. सस्सा ति सम्बन्धछट्ठीकारीनिद्देसो, अन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इध जात्यपेक्खेन सस्सा ति वचनेन सद्वयं गहेतब्बं. सस्से ति किमत्थं. तुम्हे त्य् आदिसु सन्तेसु पि तुम्ह-अम्हेसु सस्साभावा इमिना अं न होती ति ञापनत्थं. ## तिपदम् इदं. सब्बनामकारतो ति अवधिनिद्देसो, ए ति कारियनिद्देसो, पठमो ति कारीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सब्बनामानम् इति किमत्थं. देवा त्य् आदिसु सति पि अकारतो पठमे योम्हि सब्बनामानम् अभावा इमिना एकारादेसो न होती ति ञापनत्थं. अकारतो ति किमत्थं. अमू पुरिसा त्य् आदिसु सति पि सब्बनामतो पठमे योम्हि अकारतो अभावा इमिना-पे-ञापनत्थं. यो ति किमत्थं. सब्बो यो सो त्य् आदिसु सति पि पठमपरे सब्बनामकारे योवचनस्साभावा इमिना-पे-ञापनत्थं. एत्थ च असति पि पठमग्गहणे सब्बयोनिनम् आए ति इमिना योवचनस्स एकारादेसस्स वुत्तत्ता च पुन करणस्स निप्पयोजनाभावा च वा य्व् अप्पठमो ति इतो अनुवत्तनस्स योवचनस्स पठमाभावो विञ्ञायति #<[#65*]>#, कस्मा पठमग्गहणं कतन् ति चोदनं मनसिकत्वा आह पठमग्गहणं उत्तरसुत्तत्थन् ति. यद्य् एवं कत्थ कत्तब्बन् ति चे. इधापि पाकटस्स पयोजनस्स सम्भवतो कतन् ति. ## द्विपदम् इदं. द्वन्दट्ठा ति अवधिनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. द्वन्दट्ठा ति किमत्थं. ते सब्बे त्य् आदिसु सति पि सब्बनामकारतो योपठमे द्वन्दट्ठस्साभावा इमिना वुत्तविधि न होती ति ञापनत्थं. ## तिपदम् इदं. ना ति पटिसेधननिद्देसो, अञ्ञन् ति विसेसननिद्देसो, सब्बनामिकन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. द्वन्दट्ठे अकारे अनन्तरे वुत्तं एकारादेसं ठपेत्वा ततो अञ्ञं सब्बनामानं नम्हि च सब्बतो नंसंसानन् ति आदीहि सुत्तेहि सब्बनामिकविधानं कारियं न होती ति सुत्तस्स अत्थो इमिना सुत्तेन सब्बनामानं नम्हि च सब्बतो नं संसानन् ति एवमादीनि सब्बनामे विहितसुत्तानि निवारेति. ## द्विप्दम् इदं. बहुब्बीहिम्ही ति भावसत्तमीनिद्देसो, चा ति अवधारणनिद्देसो, निवत्तापननिद्देसो ति पि वदन्ति. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. बहुब्बीहिसमासे सति एकारादेसं ठपेत्वा ततो अञ्ञं घपतो स्मिंसानं संसा सब्बतो नं संसानन् ति आदिना सुत्तेन सब्बनामिकविधानं कारियं न होती ति. अवधारणत्थस्स चग्गहणस्स एवं दस्सेतुम् चे ति किमत्थन् ति आदि वुत्तं. तेन हि सद्दनीतिन्यासेसु दक्खिणा च पुब्बा चा ति द्वन्दसमासो कतो, रूपसिद्धियम् पन चग्गहणेन इदम् एव सुत्तं निवारेती ति कत्वा दक्खिणस्सा च पुब्बस्सा च यं अन्तराळन् ति बहुब्बीहि समासो कतो. #<[#66]># ## तिपदम् इदं. सब्बतो ति अवधिनिद्देसो, नन् ति कारिनिद्देसो, संसानन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. नन् ति किमत्थं. सब्बस्सा त्य् आदिसु सति पि सब्बनामेनं वचनस्साभावा इमिना संसानं आदेसा न होन्ती ति ञापनत्थं. ## चतुप्पदम् इदं. राजस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, राजू ति कारियनिद्देसो, सुनंहिसू ति निमित्तसत्तमीनिद्देसो, चा ति निवत्तापनावधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. सुनंहिसू ति किमत्थं. राजा त्य् आदिसु सति पि राजसद्दे सुनंहिविभत्तीनम् अभावा इमिना राजुआदेसो न होती ति ञापनत्थं. ## चतुप्पदम् इदं. सब्बस्सा ति विसेसननिद्देसो, इमस्सा ति सम्बन्धछट्ठीकारीनिद्देसो, ए ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध सब्बस्सा ति इमिना इमस्सन्तो ए ति कारियं निवत्तेति. इमस्से ति किमत्थं. एतेसु त्य् आदिसु सन्तेसु पि सुनंहिविभत्तीसु इमसद्दस्साभावा इमिना एकारो न होती ति ञापनत्थं. ## तिपदम् इदं. अनिमी ति कारियनिद्देसो, नाम्ही ति निमित्तसत्तमीनिद्देसो, चा ति निवत्तापनावधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. नाम्ही ति किमत्थं. इमेसु त्य् आदिसु सति पि इमसद्दे नाविभत्तिया अभावा इमिना अनिमिआदेसा न होन्ती ति ञापनत्थं. ## तिपदम् इदं. अनपुंसकस्सा ति कारिनिद्देसो, तब्बिसेसननिद्देसो ति पि वदन्ति, अयन् ति कारियनिद्देसो, सिम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अनपुंसकस्सा ति किमत्थं. इदं चित्तन् त्य् आदिसु सति पि सिपरे इमसद्दे अनपुंसकस्साभावा इमिना अयंआदेसो न होती ति ञापनत्थं सिम्ही ति किमत्थं. इमं पुरिसन् त्य् आदिसु सति पि इमसद्दे सिविभत्तिया अभावा इमिना-पे-ञापनत्थं. #<[#67]># ## तिपदम् इदं. अमुस्सा ति सम्बन्धछट्ट्ःईनिद्देसो, मो ति कारीनिद्देसो, सन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. अनपुंसकस्सा ति किमत्थं. अदुं पुप्फन् त्य् आदिसु सति पि सिपरे अमुसद्दे अनपुंसकस्साभावा इमिना सकारो न होती ति ञापनत्थं. अमुस्से ति किमत्थं. असन् त्य् आदिसु सति पि सिपरे अनपुंसके अमुस्साभावा इमिना-पे-ञापनत्थं. सिम्ही ति किमत्थं. अमुं पुरिसन् त्य् आदिसु सति पि अनपुंसके अमुसद्दे सिविभत्तिया अभावा इमिना-पे-ञापनत्थं. ## द्विपदम् इदं. एततेसन् ति अवयवापेक्खछट्ठीनिद्देसो, तो ति कारिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि एतस्स अन्तो तकारो होति तकारस्स अन्तो किन् ति. सरापेक्खावयवा ब्यञ्जनो च अन्तो होति. तस्मा सरतो वियोजेत्वा तब्यञ्जनस्सेव सकारादेसो कातब्बो ति. एततेसम् इति किमत्थं. इतरो त्य् आदिसु सति पि सिविभत्तिम्हि एततेसमभावा इमिना सकारादेसो न होती ति ञापनत्थं. अनपुंसकस्से ति किमत्थं. एतं विभत्त्यादिसु सन्तेसु पि एततसद्देसु अनपुंसकस्साभावा इमिना-पे-ञापनत्थं. ## चतुप्पदम् इदं. तस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, वा ति विकप्पनत्थनिद्देसो, नत्तन् ति कारियनिद्देसो, सब्बत्था ति आधारसत्तमीनिद्देसो. sa¤¤Ã¬pe-vidhisuttan ti दट्ठब्बं. एत्था पि सति पि अनन्तरसुत्ततो तग्गहणस्सानुवत्तमाने पुन तस्सा ति इमिना तकारग्गहणं एतसद्दस्स निवत्तनत्थं. तेन वुत्तं तस्स सब्बनामस्स तकारस्सा ति. ## द्विपदम् इदं. सस्मास्मिंसंसासू ति निमित्तसत्तमीनिद्देसो, अत्तन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. तकारस्सा ति किमत्थं. अमुस्सन् त्य् आदिसु सति पि सस्मास्मिंसंसापरे सब्बनामे तकारस्साभावा इमिना अत्तं न होती ति ञापनत्थं. एतेस्व् इति किमत्थं. नेसु त्य् आदिसु सति पि सब्बनामे तकारे एतेसं सस्मादीनम् अभावा इमिना-पे-ञापनत्थं. #<[#68]># ## द्विपदम् इदं. इमसद्दस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, cà ti anuka¬¬÷ananiddeso. sa¤¤Ã-pe-vidhisuttan ti दट्ट्ःअब्बं. इमसद्दस्से ति किमत्थं. एतिस्सन् त्य् आदिसु सन्तेसु पि सादिसु इमसद्दस्साभावा इमिना अत्तं न होती ति ञापनत्थं. ## द्विपदम् इदं. सब्बतो ति अवधिनिद्देसो, को ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. वा ति किमत्थं. सब्बो त्य् आदिसु सति पि सब्बनामे वासद्देन निवारितत्ता इमिना ककारागमो न होती ति ञापनत्थं. सब्बनामतो ति किमत्थं. पुरिसो त्य् आदिसु सति पि सिसद्दे सब्बनामस्साभावा इमिना-पे-ञापनत्थं. सति पि सब्बनामतो ति सामञ्ञवचनेन सिद्धे पुन सब्बसद्दग्गहणस्स फलं दस्सेतुं पुन सब्बतोग्गहनेना ति आदिम् आह. ## तिपदम् इदं. घपतो ति अवधिनिद्देसो, स्मिंसानन् ति सम्बन्धछट्ठीकारिनिद्देसो, संसा ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सब्बनामतो ति किमत्थं. इत्थियन् त्य् आदिसु सति पि स्मिं सपरे घपसद्दे सब्बनामस्साभावा इमिना संसाआदेसा न होन्ती ति ञापनत्थं. स्मिंसानम् इति किमत्थं. अमुयो त्य् आदिसु सतिपि घपसञ्ञे सब्बनामे स्मिंसानम् अभावा इमिना-पे-ञापनत्थं. ## चतुप्पदम् इदं. ना ति पटिसेधननिद्देसो, एताही ति अवधिनिद्देसो, स्मिन् ति कारिनिद्देसो, आयया ति कारियनिद्देसो. सञ्ञा-पे-परिभासासुत्तन् ति दट्ठब्बं. घपसञ्ञानं सब्बनामानं अनुवत्तमाने पि एताही ति इमिना तासं अनुकड्ढनं उत्तरसुत्ते निवत्तनत्थं. स्मिन् ति किमत्थं. ताये त्य् आदिसु सन्तेसु पि घपसञ्ञेसु सब्बनामेसु स्मिंवचनस्साभावा इमिना वुत्तविधि न होती ति ञापनत्थं. एताही ति किमत्थं. कञ्ञाये त्य् आदिसु सन्तेसु पि स्मिंपरेसु घपसञ्ञेसु एतेसं सब्बनामानम् अभावा इमिना-पे-ञापनत्थं. #<[#69]># ## तिपदम् इदं. मनोगणादितो ति अवधिनिद्देसो, स्मिन्नानन् ति सम्बन्धछट्ठीकारिनिद्देसो, इआ ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध मनसद्दो मनोनाम, वचसद्दादयो मनोगणा नाम होन्ति, स्मिन्नानम् इति किमत्थं. मनो त्य् आदिसु सति पि मनोगणे स्मिन्नानम् अभावा इमिना इआ न होन्ती ति ञापनत्थं. एवं मनोगणं दस्सेत्वा आदिसद्देन सङ्गहीतं दस्सेतुं आदिग्गहणेना ति आदिम् आह. मरियादो चेत्थ आदिसद्दो ति एत्थ मनोगणादीनं भेदो मनोगणमनोगणादिअमनोगणादिवसेन तिविधो होति, तथा च ये ते नासस्मिं विसये सासोस्यन्ता भवन्ति च समासतद्धितन्तत्ते मज्झोकारा भवन्ति च ओकारन्ता पयोगा च क्रियायोगम्हि कम्मनि एवं लक्खणसंयुत्ता ञेय्या मनोगणा नाम. तेमे नासस्मिंविसये सासोस्यन्ता च पयोगा मनसा मनसो मनसिनि आदिवसा ठिता. मनोधातु मनोमयं इच्च् आदयो मज्झोकारा कस्सपस्स वचो सुत्वा इच्च् आदयो कम्मोकारा ति. मनो वचो वयो तेजो तपो चेतो तमो यसो अयो पयो सिरो चन्दो सरो उरो रहो थमो इच्च् एवम् आदयो सद्दा मनोगणा ति दीपिता. ये ते नासस्मिं विसये सायोस्यन्ता भवन्ति च समासतद्धितन्तत्ते मज्झोकारा न होन्ति तु. ओकारन्ता पयोगा च क्रियायोगे च कम्मनि बिलसा बिलसो बिलसी त्य् आदयो सासोस्यन्ता बिलगतो बिलमयं त्य् आदयो न मज्झोकारा बिलं पाविसि त्य् आदयो ओकारन्ता न कम्मनि. बिलपदमुखदमरस इच्च् आदयो सद्दा आदिसद्देन गहिता मनोगणादिनामका. समासतद्धितमज्झे ओकारन्ता भवन्ति ये तेमे नासस्मिं विसये सासोस्यन्ता न होन्ति च. #<[#70]># ओकारन्ता पयोगा च क्रियायोगम्हि कम्मनि आपोधातु आपोमयं आपेन आपस्स आपे. आपं जानाति वायं वा इति आदिवसा ठिता इति लक्खणयुत्ता च आपो वायो च सारदो इच्चेवमादयो सद्दा मनोगणादिनामका नासस्मिंविसयादीसु सासोस्यन्ताद्यभावतो सब्बथापि विनिम्मुत्ता ये पुरिसित्थिआदयो ये च नाविसये सान्ता सियुं स्माविसये पि ते. अत्थब्यञ्जनदीघोर त्य् आद्य् अमनोगणादिका एवं तिविधा भवन्ति मनोगणादयो मता ति. ## तिपदम् इदं. सस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, चा ति समुच्चयनिद्देसो, ओ ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध चग्गहणेन अब्यग्गमनसो नरो कस्सपस्स वचो सुत्वा ति एत्थ सिवचनस्स च अंवचनस्स च ओकारादेसो होति. ## तिपदम् इदं. एतेसन् ति अन्तापेक्खछट्ठीकारिनिद्देसो, ओ ति कारियनिद्देसो, लोपे ति भावसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सुत्ते एतेसन् ति सम्बन्धापेक्खवसेन वुत्तत्ता अन्तो ति वुत्तियं वुत्तं. लोपे ति किमत्थं. पदसा त्य् आदिसु सति पि मनोगणादिके लोपस्साभावा इमिना ओकारो न होती ति ञापनत्थं. ## चतुप्पदम् इदं. सा ति विसेसननिद्देसो, सरे ति निमित्तसत्तमीनिद्देसो, वा ति विकप्पनत्थनिद्देसो, ववत्थितविभासानिद्देसो वा, आगमो ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ सरे ति सामञ्ञेन वुत्ते पि मनोगणादिसुत्तेन आदेससरो व गय्हति. वा ति किमत्थं. मनेना त्य् आदिसु सति पि मनोगणादीहि विभत्यादेसे सरे वासद्देन निवारितत्ता इमिना सकारागमो न होती ति ञापनत्थं. #<[#71]># ## छप्पदम् इदं. सन्तसद्दस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, सो ति कारियनिद्देसो, भे ति निमित्तसत्तमीनिद्देसो, बो ति विसयीनिद्देसो, चा ति समुच्चयनिद्देसो, अन्ते ति विसयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. भे ति किमत्थं. सन्तेहि त्य् आदिसु सति पि सन्तसद्दे भस्साभावा इमिना वुत्तविधयो न होन्ती ति ञापनत्थं. ## चतुप्पदम् इदं. सिम्ही ति निमित्तसत्तमीनिद्देसो, गच्छन्तादीनन् ति सम्बन्धछट्ठीकारिनिद्देसो, न्तसद्दो ति कारिनिद्देसो, अन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. इध आदिसद्देन त्य् आक्खरसदिसा पयोगा गहेतब्बा. गच्छन्तादीनम् इति किमत्थं. सन्तो त्य् आदिसु सति पि सिपरे न्तसद्दे गच्छन्तादीनम् अभावा इमिना अंआदेसो न होती ति ञापनत्थं. ## तिपदम् इदं. सेसेसू ति निमित्तसत्तमीनिद्देसो, न्तु ति कारियनिद्देसो, इवा ति उपमाजोतकनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अतिदेससुत्तं वा. न्तुसद्दस्स कारियं अतिदेसोकारियातिदेसो, न्तुसद्दं कत्वा तस्स कारियं कातब्बं तं छब्बिधं होति, वुत्तञ् च व्यपदेसो निमित्तञ् च तं रूपं तं सभावता सुत्तञ् चेव तथा कारियतिदेसो तु छब्बिधो. व्यपदेसो तु नामं व, यथा कत्तरि निमित्तं तंरूपं तु स्मा नाव, तं सभावता पुमा इव सुत्तं अनुपदिट्ठानं वुत्तयोगतो, सेसेसु न्तु व कारियन् ति, तम् पि विधिसुत्ते अन्तोगधन् ति न्तु एवा ति पि वदन्ति एत्थ सेसेसू ति सिविभत्तितो सेसेसु. सेसेसू ति किमत्थं. गच्छन्त्य् आदिसु सति पि गच्छन्तादीनं न्तसद्दे सेसानम् अभावा इमिना न्तु इव न होती ति ञापनत्थं. ## तिपदम् इदं. ब्रह्मत्तसखराजादितो ति अवधिनिद्देसो, अन् ति कारिनिद्देसो, आनन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. अम् इति किमत्थं. राजान् त्य् आदिसु सन्तेसु पि ब्रह्मत्तादिसद्देसु अंवचनस्साभावा इमिना आनं न होती ति ञापनत्थं. #<[#72]># ## तिपदम् इदं. सी ति कारिनिद्देसो, आ ति कारियनिद्देसो, चा ति निवत्तापननिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. ## द्विपदम् इदं. योनन् ति सम्बन्धछट्ठीकारिनिद्देसो, आनो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. सखातो ति अवधिनिद्देसो, चा ति अनुकड्ढननिद्देसो, आयोनो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. योनम् इति किमत्थं. सखा त्य् आदिसु सति पि सखसद्दे योनम् अभावा इमिना आयोनोआदेसा न होन्ती ति ञापनत्थं. ## द्विपदमिदं. स्मिन् ति कारिनिद्देसो, ए ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. ब्रह्मातो ति अवधिनिद्देसो, गस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. सखान्तस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, इ इति कारियनिद्देसो, नोनानंसेसू ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एतेस्व् ईति किमत्थं. सखारेहि त्य् आदिसु सति पि सखन्ते एतेसम् अभावा इमिना इकारादेसो न होती ति ञापनत्थं. ## तिपदम् इदं. आरो ति कारियनिद्देसो, हिम्ही ति निमित्तसत्तमीनिद्देसो, và ti vikappanatthaniddeso. sa¤¤Ã¬pe-vidhisuttan ti दट्ठब्बं. #<[#73]># ## द्विपदम् इदं. सुनमंसू ति निमित्तसत्तमीनिद्देसो, वा ति निवत्तापननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. आरो हि सुनमंसु वा ति एकयोगेन वत्तब्बे पि भिननयोगकरणं पुब्बवासद्दस्स निवत्तनत्थं, गरुभावनिवत्तनत्थन् ति पि वदन्ति. ## चतुप्पदम् इदं. ब्रह्मातो ति अवधिनिद्देसो, तु ति समुच्चयनिद्देसो, स्मिन् ति कारिनिद्देसो, नी ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. ## द्विपदम् इदं. उत्तन् ति कारियनिद्देसो, सनासू ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध नाससू ति वत्तब्बे पि वाचासिलिट्ठत्थं सनासू ति वुत्तं, कारिभूतो पन अन्तसद्दो मण्डूकगतिवसेन अनुवत्तति. तंअपेक्खाय ब्रह्मसद्दो पि विभत्तिविपरिणामं कत्वा छट्ठ्यन्तवसेनानुवत्तती ति. सनासु ति किमत्थं. ब्रह्मा त्य् आदिसु सति पि ब्रह्मसद्दे सनानम् अभावा इमिना उत्तं न होती ति ञापनत्थं. ## पञ्चपदम् इदं. सन्थुपितादीनन् ति अन्तापेक्खछट्ठीनिद्देसो, आ ति कारियनिद्देसो, सिस्मिन् ति निमित्तसत्तमीनिद्देसो, सिलोपो ति कारियनिद्देसो, चा ति सम्पिण्डननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि निमित्ताभावे पि तस्स फलं न नस्सति चन्दकन्तसेलतो पवत्तुदकं विय, न महीरुहच्छाया विया ति दट्ठब्बं. सिस्मिन् ति किमत्थं. सन्थुस्सा त्य् आदिसु सति पि सन्थादीनम् अन्ते सिवचनस्साभावा इमिना आकारो न होती ति ञापनत्थं. ## द्विपदम् इदं. अञ्ञेसू ति निमित्तसत्तमीनिद्देसो, आरत्तन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अञ्ञेस्व् इति किमत्थं. सत्था त्य् आदिसु सति पि सत्थादीनम् अन्ते अञ्ञेसं विभत्तीनम् अभावा इमिना आरादेसो न होती ति ञापनत्थं. #<[#74]># ## द्विपदम् इदं. वा ति विकप्पनत्थनिद्देसो, नम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अञ्ञेस्व् आरत्तन् ति सुत्तेन सिद्धे पि पुन वा नम्ही ति सुत्तुच्चारणं विकप्पनत्थं. ## चतुप्पदम् इदं. सत्थू ति अन्तापेक्खछट्ठीकारिनिद्देसो, नन् ति निमित्तसत्तमीनिद्देसो, अत्तन् ति कारियनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. नन् ति एत्थ सत्तमीलोपो इध सत्थुसद्दस्स च नंवचनस्स च पुनग्गहणं निच्चदीपनत्थं, चग्गहणेन मातुसद्दादीनि समुच्चेति. तत्थायम् अधिप्पायो, यदि सत्थुस्सन्तस्स अआदेसम् अकत्वा वुच्चति निच्चं आरत्तं होति, तेन सत्थानं सत्थारानन् ति रूपद्वयम् एव होति, मातुसद्दादयो पन आरत्तं लभन्तापि अलभन्ता पि सन्ति तेन मातरानं पितरानं मातुनं पितुनन् ति एवम् आदि पयोगा सन्ति वा ति किमत्थं. सत्थारानन् त्य् आदिसु सति पि नंपरे सत्थादीनम् अन्ते वासद्देन निवारितत्ता इमिना अत्तं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. उ इति कारियनिद्देसो, सस्मिन् ति निमित्तसत्तमीनिद्देसो, सलोपो ति कारियनिद्देसो, चा ति सम्पिण्डननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. सकमन्धातादीनन् ति अन्तापेक्खछट्ठीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अनन्तरसुत्तेन सिद्धे पि पुनारम्भग्गहणं निच्चदीपनत्थं चसद्दग्गहणेन कारियनिमित्तानि अनुकड्ढति. ## चतुप्पदम् इदं. ततो ति अवधिनिद्देसो, योनन् ति सम्बन्धछट्ठीकारिनिद्देसो, ओ ति कारियनिद्देसो, तु ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. #<[#75]># ## तिपदम् इदं. ततो ति अवधिनिद्देसो, स्मिन् ति कारिनिद्देसो, इ इति कारियनिद्देसो. सञ्ञा-पे-विधिसुतन् ति दट्ठब्बं. पुन ततोग्गहणस्स फलं सयम् एव वक्खति. ## द्विपदम् इदं. ना ति कारिनिद्देसो, आ ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ना आ ति एत्थ छट्ठीपठमाविभत्तिलोपो दट्ठब्बो. ## तिपदम् इदं. आरो ति कारिनिद्देसो, रस्सन् ति कारियनिद्देसो, इकारे ति निमित्तसत्तमीनिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. एत्थ आरो ति सामञ्ञेन वुत्ते पि आकारो च रस्सम् आपज्जते ति दट्ठब्बं. ## द्विपदम् इदं. पिनादीनन् ति सम्बन्धछट्ठीनिद्देसो, असिम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अञ्ञेसू ति अवत्वा असिम्ही ति वचनस्स पयोजनं दस्सेतुं असिम्हिग्गहणेना ति आदिम् आह. ## चतुप्पदम् इदं. तयातयीनन् ति अवयवापेक्खछट्ठीनिद्देसो, तकारो ति कारिनिद्देसो, न्वत्तन् ति कारियनिद्देसो, và ti vikappanatthaniddeso. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. एतेसम् इति किमत्थं. तुवन् त्य् आदिसु सति पि तकारे एतेसम् अभावा इमिना वुत्तविधि न होती ति ञापनत्थं. इति नामकप्पस्स सुत्तनिद्देसवण्णनाय ततियो कण्डो. #<[#76]># ## तिपदम् इदं. अत्तन्तो ति कारिनिद्देसो, हिस्मिन् ति निमित्तसत्तमीनिद्देसो, अनत्तन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अत्तन्तो ति किमत्थं. राजेहि त्य् आदिसु सति पि हिविभत्तिम्हि अत्तन्तस्साभावा इमिना अनत्तं न होती ति ञापनत्थं. हिस्मिन् ति किमत्थं. अत्तना त्य् आदिसु सति पि अत्तन्ते हिवचनस्साभावा इमिना अनत्तं न होती ति ञापनत्थं. ## तिपदम् इदं. ततो ति अवधिनिद्देसो, स्मिन् ति कारीनिद्देसो, नी ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ततोग्गहणेन अत्तसद्दग्गहणं अन्तसद्दनिवत्तनत्थं. ## द्विपदम् इदं. सस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, नो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. स्मा ति कारिनिद्देसो, ना ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सति पि अत्तसद्दे येव अनुवत्तमाने सिद्धे पन वुत्तियं अनुवत्तमानस्स ततोग्गहणस्स फलं दस्सेतुं पुना ति आदिम् आह तत्थ तकारस्सा ति एकस्स तकारस्स. ## द्विपदम् इदं. झलतो ति अवधिनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं स्मानानं अनुकड्ढनत्थं. स्मा ति किमत्थं. अग्गयो त्य् आदिसु सन्तेसु पि झलेसु स्मावचनस्साभावा इमिना ना-आदेसो न होती ति ञापनत्थं. ## चतुप्पदम् इदं. घपतो ति अवधिनिद्देसो, स्मिन् ति कारिनिद्देसो, यन् ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. #<[#77]># ## तिपदम् इदं. योनन् ति सम्बन्धछट्ठीकारिनिद्देसो, नी ति कारियनिद्देसो, नपुंसकेही ति अवधिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इदं हि इवण्णुवण्णन्तेहि नपुंसकेहि विहितं. ## द्विपदम् इदं. अतो ति अवधिनिद्देसो, निच्चन् ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अ एतस्स अत्थी ति a. ततो अतो. ## द्विपदम् इदं. सी ति कारिनिद्देसो, अन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## चतुप्पदम् इदं . सेसतो ति अवधिनिद्देसो, लोपन् ति कारियनिद्देसो, गसी ति कारिनिद्देसो, अपी ति सम्पिण्डननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ततो निद्दिट्ठेही ति सिं सो स्या च आ सिम्हि अन्तपुंसके पुमन्तस्सा सिम्हि सखातो गस्से वा अवण्णा च गे ब्रह्मातो गस्स चा ति एवम् आदीहि सेसतो सो सत्था सो राजा ति उदाहरणानि रूपसिद्धिन्यासेसु नत्थी ति कत्वा न इच्छन्ति आचरिया. सद्दनीतिप्पकरणे पन अत्थी. तस्मा एवं रूपसिद्धि वेदितब्बा. सत्थुसद्दतो सिवचनं कत्वा सत्थुपिनादीनम् आसिस्मिन् ति एत्तकेन सुत्तेन वा निपातनसुत्तेन वा उकारस्स आकारं कत्वा इमिना सिलोपो कातब्बो. अथ वा लोपञ् च तत्राकरो ति सुत्तेन उकारस्स लोपं अकारागमञ् च कत्वा दीघन् ति सुत्तेन दीघं कत्वा इमिना सिलोपो. अथ वा गमुधातुस्स धात्वन्तस्स लोपो झिम्ही ति सुत्तेन धात्वन्तलोपञ् च झिलोपो चे ति सुत्तेन झिलोपञ् च कत्वा नामम् इव कत्वा सिवचनस्सोकारं कत्वा इमिना सुत्तेन सि वचनस्स लोपं कत्वा रूपसिद्धि विय सत्थुपितादीनम् आसिस्मिं सिलोपो चे ति निप्फन्नसत्थासद्दतो पुन सिवचनं कत्वा इमिना सुत्तेन लोपो कातब्बो ति एवं राजसद्दे पि रूपनयो वेदितब्बो. अकारपिताद्यन्तानम् Ã- #<[#78]># आकारो वा ति सुत्तानं वक्खमानत्ता भो सत्थ भो सत्था भो राज भो राजा ति पयोगा युत्ततरा सेसतो ति किमत्थं. पुरिसो त्य् आदिसु सन्तेसु पि गसीसु सेसतो अपरत्ता इमिना लोपो न होती ति ञापनत्थं. गसी ति किमत्थं. इत्थिया त्य् आदिसु सति पि सेसलिङ्गे गसीनम् अभावा इमिना लोपो न होती ति ञापनत्थं. ## तिपदम् इदं. सब्बासन् ति सम्बन्धछट्ठीकारिनिद्देसो, आवुसोपसग्गनिपातादीही ति अवधिनिद्देसो, चा ति अवधारणनिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. एत्थ निपातसद्देन सङ्गहितो ति आवुसो ति विसुं गहणं एकवचनबहुवचनन्तालपनदस्सनत्थं, उपसग्गतो ति हि पठमेकवचनं निपाततो पठमादिचुद्दसविभत्तियो रजा होन्ति आदिसद्देन सुद्धपदानि सङ्गहितानि पपरा ति आदिना सुद्धौपसग्गे दस्सेत्वा ते येव नामपदेहि योजेत्वा दस्सेतुं पहारो ति आदिम् आह. धात्वत्थं उपेच्चउपगन्ता पुब्बनिस्सिता हुत्वा सज्जन्ती ति उपसग्गा पटिसेधेन्(a) ति अनुवत्तन्ति विसेसेन्(a)ती ति अत्थो. वुत्तञ् च धात्वत्थं बाधते कोचि कोचि तं अनुवत्तते तम् एवञ्ञो विसेसेति उपसग्गगती तिधा ति समुच्चयविकप्पनपटिसेधपूरणादि अत्थं नीहरित्वा पदादिमज्झन्तेसु पतन्ती ति निपाता. वुत्तञ् च समुच्चयविकप्पनपटिसेधपूरणादि अत्थं असेसेत्वा वाचितं निपातपदं मतन् ति. उपसग्गा निपाता च पच्चया च इमे तयो नेके नेकत्थविसया इति नेरुत्तिका ब्रवुं. इति पि वदन्ति. वित्थारेन तेसं सरूपञ् च अत्थो च रूपसिद्धियं ओलोकेतब्बो. ## तिपदम् इदं. पुमस्सा ति अन्तापेक्खछट्ठीनिद्देसो, लिङ्गादिसू ति निमित्तसत्तमीनिद्देसो, समासेसू ति आधारसत्तमीनिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. पुमस्से ति किमत्थं. इत्थिलिङ्गन् त्य् आदिसु सन्तेसु पि लिङ्गादिसु समासेसु पुमस्साभावा इमिना अन्तलोपो न होती ति ञापनत्थं #<[#79*]>#. लिङ्गादिसू ति किमत्थं. पुमित्थी त्य् आदिसु सति पि समासेसु पुमसद्दे लिङ्गादीनम् अभावा इमिना-पे-ञापनत्थं. समासेसू ति किमत्थं. पुमस्सलिङ्गन् त्य् आदिसु सति पि लिङ्गादिपरे पुमसद्दे समासानम् अभावा इमिना-पे-ञापनत्थं. ## चतुप्पदम् इदं. अन् ति कारिनिद्देसो, यन् ति कारियनिद्देसो, ईतो ति अवधिनिद्देसो, पसञ्ञातो ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. पसञ्ञातो ति किमत्थं. दण्डिनं त्य् आदिसु सति पि अंवचनपरे ईकारे पसञ्ञाय अभावा इमिना यं न होती ति ञापनत्थं. अन् ति किमत्थं. इत्थीहि त्य् आदिसु सति पि पसञ्ञे ईकारे अंवचनस्साभावा इमिना-पे-ञापनत्थं. ## तिपदम् इदं. नन् ति कारियनिद्देसो, झतो ति अवधिनिद्देसो, कतरस्सा ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. झतो ति किमत्थं. vessabhun ty आदिसु सति पि अंपरे कतरस्से झस्साभावा इमिना नं न होती ति ञापनत्थं. कतरस्सा ति किमत्थं. कुच्छिन् त्य् आदिसु सति पि अंपरे झे कतरस्सस्साभावा इमिना-पे-ञापनत्थं. ## द्विपदम् इदं. योनन् ति सम्बन्धछट्ठीकारिनिद्देसो, नो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कतरस्सा ति किमत्थं. अग्गयो त्य् आदिसु सति पि योपरे झे कतरस्सस्साभावा इमिना नोआदेसो न होती ति ञापनत्थं. झतो ति किमत्थं. सयम्भुवो त्य् आदिसु सति पि योपरे कतरस्से झस्साभावा इमिना-पे-ञापनत्थं. योनन् ति किमत्थं. दण्डिनो त्य् आदिसु सति पि कतरस्से झे योनम् अभावा इमिना-पे-ञापनत्थं. ## द्विपदम् इदं. स्मिन् ति कारिनिद्देसो, नी ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कतरस्सा ति किमत्थं. व्याधिम्हि त्य् आदिसु सति पि स्मिंपरे झे कतरस्सस्साभावा इमिना ति न होती ति ञापनत्थं. #<[#80]># ## चतुप्पदम् इदं. किस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, क इति कारियनिद्देसो, वे ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. अवप्पच्चये परे ति वप्पच्चयतो अञ्ञस्मिं पच्चये परे, वे ति किमत्थं. कुतो त्य् आदिसु सति पि किंसद्दे वप्पच्चयस्साभावा इमिना ककारो न होती ति ञापनत्थं. ## तिपदम् इदं. कु ति कारियनिद्देसो, हिंहंसू ति निमित्तसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं, एत्थ चग्गहनेन हिंचनं दाचनन् त्य् आदिसु कु होति. ## द्विपदम् इदं. सेसेसू ति निमित्तसत्तमीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध चग्गहणं ककारानुकड्ढनत्थं निवत्तापनावधारणत्थञ् च तेन किस्स किस्मिन् ति पयोगा होन्ती ति वदन्ति इदं हि सुत्तं किस्स क वे चा ति एत्थ चग्गह्नेन सिद्धे पि कस्मा पुन वुत्तन् ति. पाकटं कातुञ् च उस्स हं कातुञ् च वुत्तं, चग्गहणविधि हि अप्पधानत्ता अपाकटा च अप्पउस्साहा च होती ति. चग्गहणविधिनियमनत्थन् ति पि वदन्ति सति पि चग्गहणे पुनुच्चारणं विकप्पनत्थं तेन किस्स किस्मिन् ति पयोगा सिज्झन्ती ति पि वदन्ति सेसेसू ति हिंहंपच्चये हि सेसेसू ति किस्स कवे चा ति सुत्तस्सानत्तरे वत्तब्बे पि इहोच्चारणं अवधिभावेन हिं हं पच्चयानम् पि सङ्गहणत्थं, मण्डूकगतिकदीपनत्थन् ति पि वदन्ति. एवं त्रतोथप्पच्चये पि सेससद्देन सङ्गण्हेय्य तं निवत्तनत्थं त्रतोथेसु चा ति सुत्तं आरद्धं. ## द्विपदम् इदं. त्रतोथेसू ति निमित्तसत्तमीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. चग्गहणं कुकारानुकड्ढनत्थं. #<[#81]># ## चतुप्पदम् इदं. सब्बस्सा ति तब्बिसेसननिद्देसो, एतस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, अकारो ति कारियनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध त्रप्पच्चयो त्रे निच्चन् ति सुत्तं अपेक्खितत्ता नानुवत्तति. ## द्विप्दम् इदं. त्रे ति निमित्तसत्तमी निद्देसो, निच्चन् ति विसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. विसुं उच्चारणं निच्चदीपनत्थं. ## तिपदम् इदं. ए ति कारियनिद्देसो, तोथेसू ति निमित्तसत्तमीनिद्देसो, và ti vikappanatthaniddeso. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. ## चतुप्पदम् इदं. इमस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, इ इति कारियनिद्देसो, थन्दानिहतोधेसू ति निमित्तसत्तमीनिद्देसो. चा ति अवधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अवधारणं नाम सन्तिट्ठान अवधारणन् ति दट्ठब्बं. ## तिपदम् इदं. अ इति कारियनिद्देसो, धुनाम्ही ति निमित्तसत्तमीनिद्देसो, चा ति अवधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इधा पि चग्गहणं सन्तिट्ठान अवधारणत्थं. ## द्विपदम् इदं. एता ति कारियनिद्देसो, रहिम्ही ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एता ति हि अविभत्तिकनिद्देसो. ## तिपदम् इदं. इत्थीयन् ति आधारसत्तमीनिद्देसो, अतो ति अवधिनिद्देसो, आपच्चयो ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध इत्थियं वत्तमाना अकारतो आपच्चयो ति वुत्तत्ता आपच्चयो जोतको न वाचको ति विञ्ञायति, वुत्तञ् च: #<[#82]># इत्थियन् त्य् आदिसुत्तेसु वुत्ता आपच्चयादयो लिङ्गानं दब्बलिङ्गादि अत्थानं नहि वाचका. सकत्थजोतका इत्थिप्पच्चया स्यादयो विय णादयो पच्चयत्थस्स सकत्थस्सापि वाचका ति. स्यादयो ति आदिसद्देन पठमायोविभत्ति येव गय्हती ति इमिना अधिप्पायेन कञ्ञासद्दादयो तिकत्था ति विञ्ञायति, आप्पच्चयादयो ति पि वदन्ति तेसं मतेन कञ्ञायद्दादयो द्विकत्था ति विञ्ञायति. ## तिपदम् इदं. नदादितो ति अवधिनिद्देसो, वा ति समुच्चयनिद्देसो, ई इति विसयीनिद्देसो. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ वासद्देन न अनदादितो ति समुच्चेति तेन वुत्तं नदादितो वा ति आदि. तत्थ तदादिसद्देन अविञ्ञाणकं व गहेतब्बं, आदिसद्दो पकारत्थो. ## एकपदम् इदं. णवणिकणेय्यणन्तुही ति अवधिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. पतिभिक्खुराजीकारन्तेही ति अवधिनिद्देसो, इनी ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. रूपसिद्धियम् पन वाधिकारो अनुत्तसमुच्चयत्थो तेन विदुयक्खादितो पि इनी ति वुत्तं, तानि च विदुनी यक्खिनी दोहळिनी ति आदीनि ईकारन्तसद्देन सङ्गण्हितुं सक्का ति. ## तिपदम् इदं. न्तुस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, तन् ति कारियनिद्देसो, ईकारे ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. भवतो ति सम्बन्धछट्ठीकारिनिद्देसो, भोतो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. #<[#83]># ## तिपदम् इदं. भो ति कारियनिद्देसो, गे ति निमित्तसत्तमीनिद्देसो, tu ti samuccayaniddeso. sa¤¤Ã¬pe-vidhisuttan ti दट्ठब्बं. गे ति किमत्थं. भवतो त्य् आदिसु सति पि भवन्तसद्दे गस्साभावा इमिना भो आदेसो न होती ति ञापनत्थं. ## चतुप्पदम् इदं. ओभावो ति कारियनिद्देसो, क्वची ति क्वचत्थनिद्देसो, योसू ति निमित्तसत्तमीनिद्देसो, वकारस्सा ति सम्बन्धछट्ठीकारिनिद्देसो. ## द्विपदम् इदं. भदन्तस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, भद्दन्तभन्ते ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. अकारपिताद्यन्तानन् ति छट्ट्ःईकारिनिद्देसो, आ ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं, एत्थद्यन्तानन् ति वाचासिलिट्ठत्थं सन्धिसङ्कराभावत्थं वा पठमत्थे छट्ठीविभत्ति ननु च पितादीनम् असिम्ही ति सुत्ते आदिसद्देन सत्थुप्पयोगे न गहितो कस्मा इध आदिसद्देन गहितो ति. भो सत्था ति पयोगसम्भवतो गहितो तत्थ हि सत्थारासत्थारो ति पयोगा न सम्भवति तस्मा न गहितो ति. ## द्विपदम् इदं. झलपा ति कारिनिद्देसो, रस्सन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अघोरस्सम् एकवचनयोस्व् अपि चे ति इमिना सिद्धे पि पुनारम्भग्गहणं निच्चदीपनत्थं. अथ वा पुनारम्भो नियमत्थो तेन भोती ति आदिसु न भवति. ## द्विपदम् इदं. आकारो ति कारिनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अकार पिताद्यन्ता #<[#84]># नमा ति सुत्तेन अकारस्स आकारं कत्वा पुन इमिना सुत्तेन रस्सकरणं किं पयोजनन् ति. अदूरट्ठस्स आलपनस्स ञापनत्थं, वुत्तञ् च अदूरट्ठस्सालपनेवायन् ति. इति नामकप्पस्स सुत्तनिद्देसे चतुत्थो कण्डो. ## द्विपदम् इदं. न्वादयो ति पकतिकम्मत्थनिद्देसो, विभत्तियसञ्ञायो ति विकतिकम्मत्थनिद्देसो. सञ्ञा-पे-परिभासासुत्तन् ति दट्ठब्बं. सञ्ञाङ्गपरिभासायं सञ्ञासुत्तन् ति पि वदन्ति. पञ्चमीविभत्ति इति आदि सञ्ञा येसन् ते ति विभत्तिसञ्ञा ति दट्ठब्बं. पञ्चम्याद्यत्थेसु तोप्पच्चयादीनं समभूतत्ता पञ्चमीविभत्तादीनं अभावा च. ## तिपदम् इदं. क्वची ति विकप्पनत्थनिद्देसो, तो ति विसयीनिद्देसो, पञ्चम्यत्थे ति विसयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. पञ्चम्यत्थे ति पञ्चमीविभत्तीनं एकवचनबहुवचनानं अत्थे पञ्चमी नाम दुविधा मुख्यपञ्चमीसाध्यपञ्चमीवसेन, तत्थ स्माविभत्ति मुख्यपञ्चमी नाम तो प्पच्चयो साध्यपञ्चमी नाम. एवं सेसप्पच्चया पि यासं विभत्तीनं अत्थेसु पवत्तन्ति तायं विभत्तीनं नामेन वोहरीयन्ति, क्वचितो ति यो गविभागेन पि ततियासत्तम्यत्थेसु तोप्पच्चयो होति, इदं सुत्तं सुद्धसब्बनामेसु सब्बलिङ्गेसु विहितं. ## तिपदम् इदं. त्रथा ति विसयीनिद्देसो, सत्तमिया ति विसयनिद्देसो, सब्बनामेही ति अवधिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अत्थग्गहणस्सानुवत्तनत्ता सत्तमिया ति वुत्तं. क्वचिसद्दो पि अनुवत्तती ति वदन्ति, सुद्धनामं निवत्तेतुं सब्बनामेही ति वुत्तं. #<[#85]># ## द्विप्दम् इदं. सब्बतो ति अवधिनिद्देसो, धी ति विसयीनिद्देसो. सञ्ञा-पेविधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. किस्मा ति अवधिनिद्देसो, वो ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## एकपदमिदं. विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. तम्हा ति अवधिनिद्देसो, चा ति अनुकड्ढननिद्देसो, निवत्तनत्थन् ति वदन्ति. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. इमस्मा ति अवधिनिद्देसो, हधा ति विसयीनिद्देसो, चा ति अवधारणनिद्देसो. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. यतो ति अवधिनिद्देसो, हिन् ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## एकपदमिदं. visayaniddeso. sa¤¤Ã¬-pe-अधिकारसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. किंसब्बञ्ञेकयकुहीति अवधिनिद्देसो, दादाचनन् ति विसयिनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि किन् ति वुत्ते येव सिद्धे कुही ति कस्मा वुत्तं. ननु किंसद्दतो येव दाचनंपच्चयो होति न कुसस्सतो ति. सच्चं, तथापि दाचनंपच्चये परे निच्चं कु आदेसो होती ति नियमत्थं कुही ति वुत्तं, मुखमत्तसारे पन किंसब्बञ्ञेकादि सुत्तन्ते कस्मा वुत्तं किन्ति कुति सम्पत्ते दादितो पच्छा क्वादेसो होती ति चोदये. #<[#86]># सच्चंतथापि थेरेन नियमाय कतञ्चिह दादाचनं परे सन्ते क्वादयो नियमो इती ति. वुत्तं. तत्था हि दाप्पच्चयं न इच्छति कदा कुदा ति दस्सनतो नियमाभावा ति निपातपदन् ति दस्सनत्थन् ति पि वदन्ति. ## तिपदम् इदं. तम्हा ति अवधिनिद्देसो, दानी ति विसयिनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. चग्गहणं दाप्पच्चयानुकड्ढनत्थं. ## तिपदम् इदं. इमस्मा ति अवधिनिद्देसो, रहिधुनादानी ति विसयीनिद्देसो, चा ति अनुकड्ढननिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. अनुवत्तनदाप्पच्चयं निवत्तेतुं इध अनुवत्तमाने सिद्धे पि दानिप्पच्चयो गहितो चग्गहणं काले सत्तम्यत्थे ति सद्दानं अनुकड्ढनत्थं. ## चतुप्पदम् इदं. सब्बस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, सो ति कारियनिदेसो, दाम्ही ति निमित्तसत्तमीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## चतुप्पदम् इदं. अवण्णो ति कारिनिद्देसो, ये ति निमित्तसत्तमीनिद्देसो, लोपन् ति कारियनिद्देसो, चा ति निवत्तापननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. चग्गहणेन वाग्गहणं निवत्तेति. ## तिपदम् इदं. वुद्धस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, जो ति कारियनिद्देसो, इयिट्ठेसू ति निमित्तसत्तमीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. जेय्यो त्य् आदिसु सरलोपो-पे-पकती ति सुत्तेन पुब्बस्सरलोपं कत्वा तत्थ पकतिग्गहणेन पुन सरस्स लोपविकारं निवारेत्वा क्वचासवण्णं लुत्ते ति सुत्तेन इकारस्स एकारं कत्वा रूपसिद्धिन्यासे कता #<[#87*]>#. रूपसिद्धियम् पन सरा सरे लोपन् ति सुत्तेन पुब्बस्सरस्स लोपं कत्वा क्वचासवण्णं लुत्ते ति सुत्तेन इकारस्स एकारं करोति वुड्ढस्स ति पि पाठो अत्थि. ## तिपदम् इदं. पसत्थस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, सो ति कारियनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. चग्गहणञ् चानुकड्ढनत्थं, सम्पिण्डनत्थन् ति पि वदन्ति. ## द्विपदम् इदं. अन्तिकस्सा ति सम्बन्धछट्ट्ःईकारिनिद्देसो, नेदो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. बाल्हस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, साधो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. अप्पस्सा ति सम्बन्धछट्ठीकारिनिद्देसो, कणं इति कारियनिद्देसो, सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. युवानन् ति कारिनिद्देसो, चा ति अनुकड्ढननिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. चग्गहणं कणं कारियानुकड्ढनत्थं. युवस्सा ति वत्तब्बे युवानन् ति वचनं वचनविपल्लासवसेन वुत्तं. विपल्लासो हि चतुब्बिधो अक्खरविपल्लासो लिङ्गविपल्लासो विभत्तिविपल्लासो वचनविपल्लासो ति. तत्थ अट्ठकथा ति आदि अक्खरविपल्लासो नाम इत्थिलिङ्गानं पुल्लिङ्गादिवसेन निद्देसो लिङ्गविपल्लासो नाम पठमादिविभत्यत्थे ततियादिविभत्तिनिद्देसो विभत्तिविपल्लासो नाम, एकवचनत्थे बहुवचनस्स बहुवचनत्थे एकवचनस्स च निद्देसो वचनविपल्लासो नाम. #<[#88]># ## तिपदम् इदं. वन्तुमन्तुवीनन् ति सम्बन्धछट्ठीकारिनिद्देसो, चा ति अनुकड्ढननिद्देसो, लोपो ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. चग्गहणं इयइट्ठप्पच्चयानुकड्ढनत्थं. इध न्तुवीनन् ति अवत्वा वन्तुमन्तुवीनन् ति वचनं अवयवलोपनिवत्तनत्थं. ## चतुप्पदमिदं. यवतन् ति तब्बिसेसननिद्देसो, तलनदकारानन् ति अवयवत्थापेक्खछट्ठीनिद्देसो, ब्यञ्जनानी ति कारिनिद्देसो, चलञजकारत्तन् ति कारियनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. यवतन् ति किमत्थं. तिणदलन् त्य् आदिसु सन्तेसु पि तलनदकारेसु यवतं अभावा इमिना वुत्तविधि न होती ति ञापनत्थं. तलनदकारानम् ईति किमत्थं. आलस्यन् त्य् आदिसु सन्तेसु पि यवन्तेसु तलनदकारानम् अभावा इमिना-पे-ञापनत्थं. ब्यञ्जनानी ति किमत्थं. मचवुना त्य् आदिसु सन्तेसु पि यवन्तेसु तलनदकारेसु ब्यञ्जनानम् अभावा इमिना-पे-ञापनत्थं. इमिना वचनेन बाहुसच्चन् त्य् आदिसु सरतो ब्यञ्जनानि वियोजेत्वा चादीनि कातब्बानी ति दस्सेति. ## चतुप्पदम् इदं. अम्ह-पे-दीही ति अवधिनिद्देसो, स्मा ति अतिदेसकारिनिद्देसो, ना ति अतिकारियनिद्देसो, इवा [sic instead of cÃ] ti अतिदेसकारियनिद्देसो, उपमेय्यौपमानजोतकानि पि वदन्ति. व्यपदेसो निमित्तञ् च तंरूपं तंसभावता सुत्तञ् चेव तथा कारीयातिदेसो तु छब्बिधो ति वुत्तेसु अतिदेसेसु रूपातिदेसो, इधाधिप्पेतो स्मावचनस्स नारूपेन अतिदेसो रूपातिदेसो नादेसो ति वुत्तो. इति नामकप्पस्स सुत्तनिद्देसे पञ्चमो कण्डो #<[#89]># इदंपकरणं हि नामनामं सब्बनामं समासं तद्धितं तथा कितनामञ्च् अ नामञ्ञू नामं पञ्चविनिद्दिसे ति वुत्तेसु पञ्चसु नामेसु नामनामसब्बनामवसेन भदन्तमहाकच्चायनत्थेरेन वुत्तं, तस्मा पुरिसलिङ्गनामादिवसेन छप्पञ्ञाय नामपदानि होन्ति, अकारन्तादिवसेन पन सत्ताधिकपञ्ञासं द्वेसतानि च होन्ति. अट्ठनवुति पुल्लिङ्गं इत्थिलिङ्गञ् च सत्तति नपुंसकञ् च द्वासी ति अलिङ्गं सत्तधा भवे ति. नामकप्पस्स सुत्तनिद्देसो निट्ठितो सद्धम्मट्ठितिकामेन नामसुत्तनिदेसकं करोन्तेन मया पत्तं यं पुञ्ञं हितदायकं. तेन पुञ्ञेन इज्झन्तु सब्बसत्तमनोरथा राजानो पि च रक्खन्तु धम्मेन सासनं पजं. सोहम् एतेन पुञ्ञेन दिट्ठधम्मे परत्थ च निरोगभावसम्पन्नो तिपिटकधरो भवे ति. III. कारक एवं सेय्यत्थिकानं सत्तविभत्यन्तं दुविधं नामपदं दस्सेत्वा इदानि तस्स नामपदस्स सञ्ञापुब्बङ्गमं अत्थं दस्सेतुं ## त्य् आदि आरद्धं. तत्थ अत्थो नामेसदुविधो कारको अकारको ति. तत्थ अकारको आलपन साम्यत्थादि कारको पन छब्बिधो कत्तुकारको कम्मकारको करणकारको सम्पदानकारको अपादानकारको ओकासकारको ति. वुत्तञ् च कत्तुकम्मञ् च करणं सम्पदानञ् च कारकं अपादानञ् च ओकासं छब्बिधं करकं मतन् ति. गमनपचनादिकं कत्वत्थकम्मत्थक्रियं निप्फादकहेतुवसेन करोति निप्फादेती ति कारको, तत्थ कत्तुकारको गमनपचनादिकिरियाय निप्फादकत्ता मुख्यवसेन कारको नाम #<[#90*]>#, कम्मादिकारको पन तन्निप्फादनहेतुत्ता उपचारवसेन कारको नाम एत्थ हि कारको ति वुत्ते कत्तुकारको व लब्भति, न सेसकारका पुल्लिङ्गेन वुत्तत्ता ति, न पुंसकलिङ्गेन सब्बेसं करकानं संगहितत्ता वुत्तञ् च सामञ्ञेभिहिते सद्दो निद्दिस्सति पुमेन वा नपुंसकेन वापी ति सद्दसत्थविदू ब्रवुन् ति, कारकत्ता क्रियायेव सत्ति मुख्येन कारकं दब्बं ठानूपचारेन तदाधारकभावतो ति आदिना बहुधा पपञ्चयन्ति आचरिया. यं पन अत्थजातं पधानप्पधानवसेन क्रियानिप्फत्तिनिमित्तभूतं तं कारकं नाम इच्च् एवं छन्नं कारकानं अविञ्ञातसञ्ञस्स सुखवोहारासम्भावा अपादानादिसञ्ञाविधिं दस्सेतुं यस्माद् अपेती ति आदि सञ्ञासुत्तम् आह. तत्थ यस्मा ति एकं पदम्, अपेती ति एकं पदं, भयन् ति एकं पदं, आदत्ते ति एकं पदं, वा ति एकं पदं, तन् ति एकं पदं अपादानन् ति एकं पदं. विभत्यन्तपदविभागवसेन सत्तपदम् इदन् ति दट्ठब्बं. यस्मा ति अनियतसञ्ञीनिद्देसो, अपेती ति साङ्ख्यकिरियानिद्देसो, भयन् ति साधनकिरियानिद्देसो, आदत्ते ति साद्ध्यकिरिया निद्देसो, वा ति समुच्चयनिद्देसो, तन् ति नियतसञ्ञिनिद्देसो, अपादानन् ति सञ्ञानिद्देसो. सञ्ञाधिकारपरिभासाविधिसुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं. यस्मा वा गामादिकारकतो अपेति यस्मा वा चोरादिकारकतो भयं जायते यस्मा वा आचरियादिकारकतो सिक्खं आदत्ते तं गामचोरादिकारकं अपादानसञ्ञं होति. यस्मा वा गामादिकारकतो अपेति तं गामादिकारकं अपादानसञ्ञं होति, इच्च् एवम् पि पच्चेकं योजेतब्बं. एत्थ हि यतसद्दा सब्बनामत्ता अनियता येव कस्मा अनियतनियतवसेन विसेसा जाता ति. येन केनचि सद्देन अगहितपुब्बस्स अत्थस्स गहितत्ता यसद्दो अनियतो नाम यसद्देन गहितत्थस्स गहितत्ता तसद्दो नियतो नाम यतसद्दा असन्तिट्ठान संनिट्ठानलक्खणवसेन विसेसा ति पि वदन्ति. तथा हि वुत्तं ननु यं तं समं तेहि युत्तं वा नियतं सिया यो वा येनप्पयोगो वा असन्तिट्ठानलक्खणो तो वा तेनप्पयोगो वा सो सन्तिट्ठानलक्खणो ति तत्थायम् अधिप्पायो. यसद्दो अपादानसञ्ञं न नियमेति तसद्दो व नियमेति, तस्मा ते यतसद्दा विसुं अनियतनियतसद्दा नामा ति. वासद्दो कारकसमुच्चयत्थो यस्मा वा यस्मा वा यस्मा वा ति तिक्खत्तुं कारकस्सेव समुच्चयत्ता सो अवुत्तसमुच्चयत्थो #<[#91*]>#. अथ वा किरियाकारकविसेसानं विसुं विसुं समुच्चयत्ता वाक्यसमुच्चयत्थो सुत्ते क्रियाय पच्छा ठपितत्ता क्रियायसमुच्चयत्थो ति पि वदन्ति. तं तेसं मतिमत्तं. यथा हि येन वासद्दादिना एककारकेन नानाक्रिया समुच्चीयति सो किरियासमुच्चयो नाम यथा लिङ्गं निप्फज्जते च ठपीयते चा ति येन एककिरियाय नानाकारकं समुच्चीयति सो वासद्दादिको कारकसमुच्चयो नाम यथा लिङ्गञ् च धातवो च निप्फज्जन्ते ति. येन क्रियाकारकानि विसुं विसुं समुच्चीयन्ति सो वासद्दादिको वाक्यसमुच्चयो नाम यथा दानञ् च देहि सीलञ् च रक्खाही ति. सो वुत्तसमुच्चयत्थो. कथं पन सञ्ञीसञ्ञायो ञायन्ती ति आचरियानम् उपदेसतो च आवुत्ति. न्यासेन च अपादानम् इच्च् अनेन क्वत्थो ति पच्छावुत्तत्ता च तसद्देन सञ्ञिनिद्देसो. अपादानसद्देन सञ्ञानिद्देसो ति ञायती ति. इमस्स सुत्तस्स पुब्बेव अपादानसञ्ञा विहीतस्स सुत्तस्स अभावा यस्मा ति पदे कथं अपादानसञ्ञा लब्भति. सञ्ञाय अलब्भने कथं स्माविभत्ति सिया. इदं सुत्तम् पि अङ्गुली विय अत्तनो सञ्ञं कातुं न सक्का वुत्तञ् च: यथा अङ्गुलिमत्तानंन सक्का मसितुं परं एवंनामविधिंकातुंयोगो योगे न वत्तती ति चोदना. आलोकञ् च निदस्सेति नासेति तिमिरम् पि च परियादीयति तेलञ् च वट्टिं झापेति एकतो पदिपो व तिदं सुत्तं वेदितब्बं विभावीना ति परिहारो. यस्माद् अपेति तदपादानन् ति वुत्ते येव सिज्झति कस्मा भयं आदत्ते ति किरिया गहिता ति. तथापि सम्भवतो. यदि पि तत्तकम् एव वुच्चेय्य, कायसंयोगपुब्बकम् एव गण्हेय्य, तस्मा चित्तसंयोगपुब्बकं संगण्हितुं आदत्ते ति वुत्तं. दुविधो अपगमो. कायसंयोगपुब्बकचित्तसंयोगपुब्बकवसेन, वुत्तञ् च कायसंयोगपुब्बको चित्तसंयोगपुब्बको यथा च गामा अपेन्ति पापा चित्तं निवारये ति. #<[#92]># यद्य् एवं भयन् ति किरियायेव सिज्झति कथं आदत्ते ति वुत्तं, आपुब्बो दाधातु अपादानत्थो न संपदानत्थो ति ञापनत्थं. सिद्धे सत्य् आरम्भो हि नियमाय वा अत्थन्तरविञ्ञापनाय वा होती ति किं इदं गामादिकारकं नियतं अपादानसञ्ञं लभति, उदाहु अनियतन् ति. नियतम् पि लभति अनियतम् पी ति वत्तब्बं, अपगमनादिनिमित्ते हि सति नियतं लभति, न तंनिमित्तरहितवसेन, अञ्ञगमनकिरियादिनिमित्तयुत्ते सति कम्मादिसञ्ञस्स लब्भमानत्ता अनियतम् पी ति वत्तब्बं, तथा हि वुत्तं यथा कोचि पटो सुक्करत्तादिगुणयोगतो सुक्को पटो तथा रत्तपटादि समुदीरितो. तथेवम् एतं दट्ट्ःअब्बं युत्तं कारकसत्तिना कत्तुकम्मादिभेदेन नानत्थम् उपपज्जते बुद्धो चरति भो सम्म बुद्धं अनुसराहि त्वं बुद्धेन देसितो धम्मो धम्मो बुद्धेन तिट्ठति. धम्मट्ठो देति बुद्धस्स धम्मो बुद्धा विनिग्गतो धम्मो बुद्धस्स धम्मट्ठो लोको बुद्धे पसीदती ति. ननु च अपादानादयो विसेससञ्ञा नाम. कारकसञ्ञा पन सब्बसाधारणत्ता सामञ्ञसञ्ञा नाम. कस्मा नामानं समासो युत्तत्थो ति विय पठमं सामञ्ञसञ्ञा न विहिता ति चे. परसमञ्ञा पयोगे ति सुत्तेन सिज्झनतो अन्वत्थवसेन पाकटत्ता च एवं होतु. विभत्तिक्कमेन वा कत्तुकम्मञ् च करणन् ति आदिना वुत्तावुत्तानं कारकानं कमेन वा कत्तुसञ्ञा पठमं वत्तब्बा ति चे. महाविसयत्ता अपादानसञ्ञा व पठमं वुत्ता ति तथा हि पञ्चहि सुत्तेहि अपादानसञ्ञा विहिता ति पालियं कारकानं कमाभावदस्सनत्थन् ति पि वदन्ति, अपनेत्वा इतो आददाती ति अपादानं इतो अवधिभूततो गामादिकारकतो मुनिआदिकत्तुभूतो कारको कायेन वा चित्तेन वा अपनेत्वा अञ्ञं ठानं आददाती ति वुत्तं, तस्मा तं गामादिकारकं अपादानं नामा ति अत्थो. इध पन सञ्ञासञ्ञीनो च किरियाय च एकवचनेन निद्दिट्ठत्ता भयं जायती त्य् आदिस्व् एव अपादानसञ्ञाय भवितब्बं, न पन गामा अपेन्ति मुनयो आचरियुपज्झायेहि सिक्खं गण्हाती त्य् आदिसु ति चोदना ननु भवितब्बा. इध संख्याय अनधिप्पेतत्ता सुत्ते हि लिङ्गसंख्याकालवचनं अप्पधानं पयोगम् अत्तम् एव पधानं तेन सो तत्थ यापेती ति एत्थ विय कालत्तयम् पि संगण्हाती ति भयं जायते ति एत्थ भयं नाम किर्या कथं कत्ता होती ति #<[#93*]>#. सच्चं तथा हि किरियान्तरापेक्खवसेन कत्ता होती ति वुत्तञ् च भावो नाम हि धात्वत्थो धात्वत्थो नामको क्रिया यदा क्रियन्तरापेक्खो सो भावो कारको नामा ति तत्थ गामा ति अपगमनकिरियायोगापादानं नाम मुनयो ति अपेन्ती ति पदेनाभिहितो अपगमनकिरियाय कत्ता नाम चोरा ति भययोगापादानं आचरियुपज्झायेही ति गहणकिरियायोगापादानं सिस्सो ति गण्हाति पदेनाभिहितो गहणकिरियाय कत्ता इध हि सद्दत्थापादानं नाम तिविधं हि अपादानं. सद्द अत्थ सद्दत्थापदानवसेन ननु. कत्तुकम्मभूतेसु द्वीसु कारकेसु अपगमनकिरिया तिट्ठति अथ कस्मा गामादिकारकम् एव अपादानकारकं होती ति. यं गामादिकारकं पुब्बरूपतो अच्चुतं तं अपादानकारकं नाम. वुत्तञ् च समे प्य् अपगमे द्विन्नं पुब्बरूपा यद् अच्चुतं वुच्चते तद् अपादानं तं चलाचलतो द्विधा यथास्सा धावता पोसो पते रुक्खा फलन् ति चा ति अपादानसञ्ञानिमित्तभूतस्स विसयस्स वसेन पि तिविधो होति, तत्थ किर्याविसेसस्स निदिट्ठत्ता निद्दिट्ठविसयं नाम यथा गामा अपेन्ति मुनयो ति आदि यत्थ पन किरियं अज्झाहटं विय यं कत्वा पवत्तति तं उपात्तविसयं नाम यथा वलाहका विज्जोतते विज्जु कुसूलतो तण्डूलं पच्चती ति आदि, एत्थ हि वलाहका निक्खम्म कुसूलतो नीहरित्वा ति पुब्बकिर्या अज्झागरीयती ति, यत्थ गुणेन अनुमेय्यकिरिया अन्तो नीता तं अनुमेय्य विसयं नाम यथा मधुरा पाटलिपुत्तेहि अभिरूपतरा ति आदि, एत्थ हि केनचि गुणेन उक्कंसीयन्ती ति अनुमेय्यो. किरियाविसेसो अत्थी ति इध पन दूरन्तिकद्धादिसुत्ते विभत्तिग्गहणेन अपादानसञ्ञा होती ति. वुत्तञ् च निद्दिट्ठविसयं किञ्चि उपात्तविसयं तथा अनुमेय्यविसयञ् चा ति अपादानं तिधा मतं. यथा हि गामा अपेन्ति कुसूलतो च पच्चति मधुरा पाटलिपुत्तेहि अभिरूपतरा इमे ति. ## चतुप्पदम् इदं. धातुनामानन् ति सम्बन्धछट्ठीनिद्देसो, उपसग्गयोगादिसू ति आधारसत्तमी निद्देसो, भावसत्तमीनिद्देसो वा, अपी ति समुच्चयनिद्देसो, चा ति समुच्चयनिद्देसो. #<[#94*]># सञ्ञाधिकारपरिभासाविधिसुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं. पुब्बापरसुत्तेहि अविहितलक्खणानं किरियावाचकानं धातुनामानं पयोगे च परिवज्जनादि अत्थसहित अप-परि-प्पभूति उपसग्गयोगादिसु पि च यं कारकं पवत्तति तं कारकं अपादानसञ्ञं होति. किञ्चापि धातुनामानन् ति सामञ्ञेन वुत्तं तथापि सेसं योगेसु अपादानसञ्ञा सम्भवति. तानि येविध गहितानी ति सामञ्ञचोदनाय विसेसे अवतिट्ठनतो अपादानसञ्ञाधिकारतो चा ति नामग्गहणं किमत्थं. उरस्मा जातो पुत्तो त्य् आदिसु पि धातुग्गहणेन सिज्झनतो ति. असति हि नामग्गहणे धातुग्गहणं आख्यातन् ति वदति, अथ उरस्मा जातो पुत्तो त्य् आदिसु अपादानसञ्ञा न सिया तदत्थं नामग्गहणं कतन् ति नामग्गहणं च धातुग्गहणसहचरितत्ता किरियावाचककितन्तपदं संगण्हाति किरियावाचका हि धातवो ति धातुतं पयोगे संभूता अपादानसञ्ञा व पठमं वुच्चते, परापुब्बस्स जि जये इच्च् अस्स पयोगे वत्तमाने यो कारको असहो अञ्ञेहि अभिभवितुं असक्कुणेय्यो सो अपादानसञ्ञो होती ति एत्थ हि मारं पराजयति बुद्धो त्य् आदिसु अपादानसञ्ञाय निवत्तनत्थं असहोग्गहणं कतं, कम्मसञ्ञापवादोयं असहसद्दो ति तंयथा सो कतमो. बुद्धस्मा पराजयन्ति ति बुद्धं अभिभवितुं न सक्कुणेय्यन् ति तिथ्तिया हि समणो किर गोतमो दहरो जातिया नवो पब्बज्जाया ति चिन्तेत्वा अभिभवितुं आगन्त्वा पि सब्बञ्ञुतादिगुणघोसं सुत्वा बुद्धस्मा पराजयन्ती ति बुद्धस्मा ति कम्मप्पसंगेसति परा पुब्ब जियोगापादानं होति, जिननकिरियायोगे कम्मं निवारेत्वा परा पुब्बजिधातुयोगवसेन अपादानं होती ति अधिप्पायो. एवं सेसेसु पि यतो कारकतो अच्छिन्नप्पभवो, अच्छिन्नो हुत्वा पठमं पवत्तो हिमवता ति सत्तमीपसंगे सति पपुब्बभूधातुयोगापादानं होती ति एवं सेसेसु पि महासराति चतुसुदिसासु महासरतो पवत्ता चतस्सो नदियो, धातुयोगो पि किरियायोगो नाम किरियावाची हि धातवो तस्मा पुब्बसुत्तेन सिज्झती ति. न, धातुयोगो ति धातुमत्तयोगो अधिप्पेतो न धात्वत्थयोगो ति नामानन् ति समञ्ञेन वुत्ते पि सुद्धनामादिसु पञ्चसु किरियावाचकं कितनामं व इच्छितब्बं यद्य् एवं किरियायोगे विहितेन पुब्बेसुत्तेन पि सिज्झती ति. सच्चं. तथापि अपरस्सापी ति ञापनत्थं वुत्तं, तत्थ तं न किरियापधानत्ता वा उरस्मा ति सत्तमीपसंगे सति जातो ति किरियावाची नाम पदयोगापादानं होति, एवं भूमितो ति एत्थापि उभतो ति हेत्वत्थ ततियापसंगे जननकिरियावाचि नामपदयोगादानं नाम इमेसु धातुनामयोगेसु सद्दत्थापादानं दट्ठब्बं #<[#95*]>#. अपसलाया ति कम्मप्पवचनीययोगदुतियापसंगे अपौपसग्गयोगापदानं सालाय अपगन्त्वा आयन्ती ति अत्थो अथ वा उपसग्गविभत्ति कारकविभत्तितो बलवतरा ति वचनतो सालं वज्जेत्वा ति अत्थो वज्जनकिरियायोगकम्मं निवारेत्वा अपौपसग्गयोगेन अपादानं होती ति अधिप्पायो वज्जेतब्बवज्जतसंबन्धजोतकोयं अपसद्दो परिवज्जनवाचको एवं सेसेसु पि ब्रह्मलोका ति कच्चप्पवचनीययोगदुतियापसंगे आउपसग्गयोगापादानं होति भगवतो कित्तिसद्दो ब्रह्मलोकं ब्यापित्वा उपगच्छती ति अत्थो ब्यापेतब्बब्यापकसंबन्धजोतकोयं आउपसग्गो अभिविध्यत्थजोतकोयं आसद्दो ति दुविधो ति आसद्दो. मरियादत्थो अभिविध्यत्थो चा ति तत्थ अभिविधिनाम किरियं ब्यापेत्वा वत्तति यथा आभवत्ता यसो उग्गच्छती ति मरियादा पन किरियं परिच्छिन्दित्वा वत्तति, यथा आ पाटलिपुत्ता देवो वस्सती ति. पब्बता ति कम्मप्पवचनीययोगदुतियापसङ्गे उपरिउपसग्गयोगापादानं होति देवो पब्बतं परिवज्जेत्वा वस्सती ति अत्थो. वज्जेतब्बवज्जितसम्बन्धजोतकोयं उपरिउपसग्गो परिवज्जनत्थो अथ वा पब्बता ति जट्ठिप्पसङ्गे उपरिउपसग्गयोगापादानं पब्बतस्स उपरि मत्थके ति अत्थो. ननु च पादिसु वीयतुपसग्गेसु उपरिउपसग्गस्स अभावतो निपातयोगापादानेन भवितब्बन् ति. तन् न. उपसग्गद्वयवसेन वुत्तत्ता ति u-उपसग्गो परिउपसग्गो ति उपसग्गद्वयं वेदितब्बं निपातसमुदायो ति पि वदन्ति तं उपसग्गयोगेही ति वचनेन विरुज्झती ति एत्थ हि पयोगत्तये सुद्धनामानं उपसग्गेहि योगो नामा ति गहेतब्बो न गुणनामानन् ति तथा हि उभतो सुजातो पुत्तो ति आदिसु उपसग्गे विज्जमाने पि उपसग्गयोगो नाम न सम्भवती ति. बुद्धस्मा पति बुद्धस्स निधिभूतो अनुकरणभूतो सारिपुत्तो धम्मदेसनाय तमासंभिक्खू आलपति, तत्थ बुद्धस्मा ति छट्ठीपसङ्गे सति पति उपसग्गयोगापदानं, पती ति अनुकरणजोतको उपसग्गो सारिपुत्तो ति आलपती ति किरियाय हि कत्ता, धम्मदेसनाया ति तस्सा किरियाय सम्पदानं, भिक्खू ति तस्साकिर्याय अनभिहितकम्मं, तेमासन् ति अच्चन्तसंयोगे दुतिया तस्साकिरियाय विसेसनं, अथ वा बुद्धस्मा ति दुतियापसङ्गे सति उपसग्गयोगापादानं बुद्धं पति अनुकरणं कत्वा ति अत्थो. अस्स घतन् ति कस्स घतं. तेलस्मा तेलस्स पटिभागं कत्वा ददाति तेलं वा पठमं गहेत्वा पति पुन ददाती ति अत्थो #<[#96*]>#. घतन् ति दानकिरियाय अनभिहितकम्मं, तेलस्मा ति छट्ठीप्पसङ्गे दुतिया पसङ्गे वा. पतिदानकिरियाजोतक पतिउपसग्गयोगापादानं, एवं सेसद्वयेसु पि. अस्स कतकन् ति कस्स कनकं. सुवण्णं हिरञ्ञस्मा हि रञ्ञस्स पटिभागं कत्वाददा ति हिरञ्ञं पठमं गहेत्वा वा पति पुन ददाति अस्स उप्पलत्थिकस्स उप्पलं पदुमस्मा पदुमस्स पतिभागं कत्वा ददाति पदुमं पठमं गहेत्वा वा पति पुन ददाति. आदिग्गहणेन कारकमज्झे पि कत्तादीनं कारकानं मज्झे पि किरियामज्झे वा पञ्चमीविभत्ति होती ति हि फलुपचारेन वुत्तं होति सेम्हो गुळो ति आदिसु विय. कारकमज्झे येव कालद्धाना सन्ति ते अपादानसञ्ञा होन्ती ति अत्थो दट्ठब्बो. लुद्दको पक्खस्स पठमदिवसे विज्झित्वा पक्खस्मा पञ्चदसदिवसे. अतिक्कन्ते मिगं विज्झती ति एत्थ द्विन्नं पुब्बकालापरकालकिरियाय कत्तुसत्तीनञ् च ओकासकम्मानञ् च पुब्बकाल-अपरकालकिरियानञ् च मज्झे कालवाचको पक्खो अपादानसञ्ञो होति, लुद्दको पक्खस्मा पक्खे अतिक्कन्ते मिगं विज्झती ति एत्थ पन कत्तुकम्मानं मज्झे लुद्दको उतो पठमदिवसतो पक्खस्मा पक्खे अतिक्कन्ते मिगं विज्झती ति एत्थ अपादानकम्मानं मज्झे अपादानसञ्ञा ति एवं पयोगद्वये कारककिरियानं मज्झे योजेतब्बं, इस्सायो इध विज्झित्वा कोसस्मा कोसे अतिक्कन्ते कुञ्जरं विज्झति, इस्सायो कोसस्मा कोसे अतिक्कन्ते कुञ्जरं विज्झति, इस्सायो इतो ठानतो कोसस्मा कोसे अतिक्कन्ते कुञ्जरं विज्झती ति च मन्तयोगी इसि मन्तजप्पनेन अमावसीदिवसे bhƤjitvà मासस्मा मासे अतिक्कन्ते भोजनं भुञ्जती ति इसि मासस्मा मासे अतिक्कन्ते भोजनं भुञ्जती ति इसि इतो दिवसतो मासस्मा मासे अतिक्कन्ते भोजनं bhƤjatÅ ति एवं अत्थो दट्ठब्बो. वुत्तञ् च कत्तुनं कत्तुकम्मानं कम्मापादानसत्तिनं कम्मोकासक्रियानं च कालद्धा दीपिता मज्झे ति तत्थ पक्खस्मा ति च मासस्मा ति च काले भावसत्तमीपसङ्गे कत्तुकम्मादीनं मज्झे अपादानसञ्ञो होति. एत्थ पक्खो ति पक्खो पञ्चदसाहानि द्वे पक्खा मासम् उच्चते ति वचनतो पण्णरसदिवसपक्खो दट्ठब्बो. तत्थायम् अधिप्पायो. धनुसत्थविज्जा सम्पन्नो लुद्दको पक्खस्स पाटिपदे सरं जप्पेत्वा पक्खस्मिं पक्खे अतिक्कन्ते तं मिगं विज्झायिनि अत्तना ठितट्ठानतो विज्झती ति अत्थं दस्सेन्तो पक्खस्मा विज्झति मिगन् ति उदाहरणं वदन्ति #<[#97*]>#. अञ्ञो पन लुद्दको पक्खस्स पठमदिवसे अरञ्ञं गन्त्वा मिगं दिस्वा विज्झित्वा तस्मिं पक्खे परिपुण्णे पुन अरञ्ञं गन्त्वा तम् एव मिगं अमरितं पुन विज्झती ति एतम् अत्थं दस्सेन्तो पक्खस्मा विज्झति मिगन् ति सद्दप्पयोगं आहरती ति पि वदन्ति. मन्तयोगी इसि अत्तनो सिलगुणं जानापेतुं मन्तानुभावेन कण्हपक्खपाटिपददिवसे bhƤjitvà मासे अतिक्कन्ते भोजनं भुञ्जती ति एतम् अत्थं दस्सेन्तो मासस्मा भुञ्जति भोजनन् ति पयोगं आहरती ति इमेसु उपसग्गयोगपयोगेसु उपसग्गपदम् अत्तयोगवसेन सद्दापादानसञ्ञा दट्ठब्बा न अत्थापादानसञ्ञा ति. अपिग्गहणेन निपातपयोगे पि पञ्चमीविभत्ति होति दुतिया ततिया चा ति इदम् पि फलुपचारवसेन वुत्तं. निपातयोगे पि यं कारकं अत्थि तं कारकं अपादानसञ्ञं होति, तस्मिं अपादानकारके अपादाने पञ्चमी ति सुत्तेन पञ्चमीविभत्ति दुतियापञ्चमीनञ्चं ति सुत्ते चग्गहणेन दुतिया ततिया विभत्तियो च होन्ती ति अत्थो. फलुपचारवसेन वुत्तत्ता अपिग्गहणेन अपादानसञ्ञा च कम्मसञ्ञा च कत्तुसञ्ञा च होती ति पि वदन्ति. सुत्तेन अपादानसञ्ञा, अपिग्गहणेन पञ्चमी दुतिया ततिया विभत्तियो होन्ती ति वदन्ति. रूपसिद्धियं पन आदिग्गहणेन निपातयोगापादानं संगण्हाति, अपिग्गहणेन कारकमज्झे अपादानं संगण्हाति दुतिया च ततिया चा ति योजनं नत्थि. kaccÃyanaatthabhyÃkhyÃnasaddanÅti पकरणेसु पन अत्थि. मातुजा ति रहिता निपातयोगसद्दत्थापादानं, रहिता ति मातापुत्तेन विगता, माता ति दानकिरियाय कत्ता नाम. देती ति तस्स मातुजस्स पुत्तस्स तं फलभागं देति, मातुजनन् ति पञ्चम्यन्तदुतियन्तत्थापादानं, मातुजेना ति पञ्चम्यन्तततियन्तापादानं, मातुजा ति वा कम्मप्पवचनीययोगदुतियापसङ्गे निपातयोगसद्दापादानं, मातुजं विज्जमानपुत्तं, रहिता विवज्जिता हुत्वा ति अत्थो मातुजं मातुजेन वा ति एत्थापि एसेव नयो. मातुजं मातुजेन वा ति अपादानसञ्ञाप्पसङ्गे दुतिया ततिया ति पि वदन्ति रिते सद्धम्मा ति आदिसु पि एसेव नयो कुला ति नाना निपातयोगसद्दत्थापादानं नाना ति नानाहुत्वा ति अत्थो कुला ति कम्मप्पवचनीययोगदुतियापसङ्गे निपातयोगसद्दत्थापादानं कुलं नाना वज्जेत्वा ति अत्थो. सीहलगण्ठिपदेसु पन नानासद्दं कुलसद्देन तुल्याधिकरणं कत्वा कुला ति पदं पठितं, तथापि निपातयोगापादानन् ति वदन्ति, एसेव नयो. #<[#98]># विनायद्धम्मा ति आदिसु दट्ठब्बो, विज्जती ति आख्यातकिरियापदम् पि नत्थी ति किरियन्तरापेक्खवसेन कत्ता होति, मिगं धावति पस्सामि, पस्सामि मिगलोहितं ति आदिसु विया ति अञ्ञत्था ति धातुनामौपसग्गनिपातयोगकारकमज्झतो अञ्ञत्थपयोगे पञ्चमीविभत्ति होती ति इदं फलुपचारवसेन वुत्तं, यतो ति पभूत्य् अत्थापादानं निपातयोगापादानेन किं विसेसन् ति चे. तत्थ हि निपातयोगापादानं इध पन पभूत्य् आत्थयोगे हेत्वत्थयोगापादानं यन् त्व् आधिकारणन् ति यं कारणा यं चक्खुन्द्रियादि असंवरकारणा एनं भिक्खुं अभिज्झादोमनस्सा अन्वास्सवेय्युन् ति अत्थो दुतियन्तहेत्वत्थापादानम् एतं केचि पन यतो ति अधिकरणयोगापादानं अधिकरणन् ति हेत्वत्थापादानन् ति वदन्ति तं यं कारणा ति वण्णनाय विरुज्झति. ## द्विपदम् इदं. रक्खणत्थानन् ति सम्बन्धछट्ठीनिद्देसो, निद्धारणछट्ट्ःईनिद्देसो वा, इच्छितन् ति किरियानिद्देसो. सञ्ञा-ड्पे-सुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं. रक्खणत्थानं रक्खणत्थवन्तानं धातुनं पयोगे यं तण्डुलादिकारकं काकादिना इच्छितं तं कारकं अपादानसञ्ञं होति. अथ वा धातुनं पयोगे रक्खणत्थानं रक्खितब्बानं तण्डुलकाकादीनं कारकत्थानं यं तण्डुलादिकारकं मनुस्सेहि इच्छितं तं-पे-होती ति. रक्खणत्थानं धातुनं पयोगे ति रक्खणयोगरक्खणत्थयोगेसु ति अत्थो. एवं हि सति पटिसेधेन् ति पयोगो युज्जतीति. पटिसेधनं नाम निवारणं, तेन पापाचित्तं निवारये कुपा अन्धं निवारये ति एवम् आदीनि संगण्हाति. तस्मा इमिना सुत्तेन पापा चित्तं निवारये त्य् आदिसु पि अपादानसञ्ञा होति. ननु च पापकुपानं न इच्छन्ति, कथं तत्थ अपादानसञ्ञा ति. सच्चं. तथापि पापस्स हेतुभूतस्स सुतादिआरम्मणस्स च ठानभूतस्स उदकस्स च. तेहि इच्छनवसेन तानि पापकुपानिपि इच्छन्ति नाम तस्मा इमिना अपादानसञ्ञा होती ति आचरिया पन इध अनुवत्तन चग्गहणेन अनिच्छितापादानसञ्ञा गहिता ति वदन्ति. ## तिपदम् इदं. येना ति अनियतसञ्ञीनिद्देसो, वा ति विकप्पनत्थनिद्देसो, समुच्चयनिद्देसो वा, अदस्सनन् ति कम्मत्थनिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. येन उपज्झायादिना कारकेन अत्तनो अदस्सनं सिस्सादिना इच्छितं तं उपज्झायादिकारकं अपादानसञ्ञं होती ति #<[#99*]>#. येना ति अदस्सनकिरियाय अनभिहितकत्ता उपज्झाया ति छट्ठीप्पसङ्गे वा हेत्वत्थततियापसङ्गे वा अदस्सनत्थयोगापादानं अन्तरधायती ति उपज्झायेन उपज्झायस्स वा अदस्सनं इच्छती ति अत्थो हेत्वत्थन् ति यापसङ्गे वा अदस्सनत्थयोगापादानं उपज्झायहेतु अन्तरधायति अत्तानं छादेती ति अत्थो दुतियाप्पसङ्गे वा अन्तरधायति उपज्झायं न पस्सापेती ति अत्थो इमेसं अत्थानं वसेन सद्दापादानं नाम. अथ वा उपज्झायाति अदस्सनत्थयोगसद्दत्थापादानं एवं सेसेसु पि वा ति पदं किमत्थं आचरियेन वुत्तं. सत्तमीविभत्यत्थं सत्तमीविभत्तिया अत्थाय वुत्तं. जेतवने ति सत्तम्यत्थपसङ्गे अदस्सनत्थयोगत्थापादानं इमिना सुत्तेन अदस्सन अपादानसञ्ञं कत्वा वासद्देन पञ्चमीविभत्तिं निवारेत्वा पञ्चम्यत्थे चे ति सुत्तेन सत्तमीविभत्ति होती ति ननु च इदं सञ्ञासुत्तं कस्मा सञ्ञाधिकारविधिं निवारेती ति. अनेकत्थत्ता निपातानं निपातानं हि अनेकत्थत्ता सञ्ञाधिकारे पि विधिं निवारेतुं सक्का, विध्याधिकारे पि सञ्ञं निवारेतुं सक्का यथा गतिबुद्धिभूजपठहरकरसयादीनं कारिते वा ति वाग्गहणेन वा सत्तमीविभत्ति होति अपरे आचरिया पन फलुपचारवसेन वुत्तत्ता वाग्गहणेन अपादानसञ्ञा पञ्चम्यत्थे चे ति सुत्तेन सत्तमी ति वदन्ति, जेतवने ति जेतवनट्ठा महाजनतो अन्तरहितो अदस्सनं गतो ति अत्थो. एत्थ हि जेतवनसद्देन जेतवनट्ठा महाजनता ठानुपचारेन गहिता यथा मञ्चा घोसन्ती ति, केन विञ्ञायती ति. अन्तरहितो ति सद्दन्तरिकेन विञ्ञायति, भगवा हि जेतवनविहारेन अदस्सनं न इच्छति जेतवनविहारस्स च अदस्सनकिच्चं नत्थि तस्मा जेतवनसद्दसंनिट्ठानसम्पन्नं निमित्तं कत्वा अत्तनो अत्थं विपरिणामेत्वा अत्थन्तरं वदति मञ्चसद्दो पहाय सकत्थं अत्थन्तरेन वत्तति, स अत्थं परिणामेत्वा सकत्थे च पवत्तती ति, अयं हि बालावतार-अत्थब्याख्यानानं समानकथा. सद्दनीतिरूपसिद्धीसु पन अपादानसञ्ञा न विहिता, इमिना हि सुत्तेन भयेन अदस्सनत्थभूते अन्तरधा पन योगे अपादानसञ्ञा विहिता न इद्धिया ति तस्मा जेतवने अन्तरहितो भगवा सा देवता अन्तरहिता पब्बते गन्धमादने ततो सो दुम्मनो यक्खो तत्थेवन्तरधायी ति #<[#100]># अप्पेकच्चे मं अभिवादेत्वा तत्थेवन्तरधायिंसू ति, इच्च् एवम् आदिसु इद्धिया अदस्सनत्थभूते अन्तरधापने सति अपादानसञ्ञा न होति. तस्मा वाग्गहणेन अपादानसञ्ञं निवारेत्वा ओकाससञ्ञं कत्वा ओकासे सत्तमी ति सुत्तेन सत्तमीविभत्ति होती ति अयं तेसं अधिप्पायो ति. ## दुरन्तिकद्धकालनिम्माणत्वालोपदिसायोगविभत्तारप्पयोगसुद्धप्पमोचनहेतुविवित्तप्पमाणपुब्बयोगबन्धनगुणवचनपञ्हकथनथोकाकत्तुसु च. द्विपदम् इदं. दूरन्ति-पे-कत्तुसु इति अधिकरणसत्तमीनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञाधिकार-पे-सञ्ञासुत्तन् ति दट्ठब्बं. दूरत्थे दूरयोगे दूरत्थयोगे च अन्तिकयोगे अन्तिकत्थयोगे च अद्धनिम्माणे च कालनिम्माणे च न्वालोपे न्वाप्पच्चयन्तसद्दस्स अदस्सने च दिसयोगे दिसत्थयोगे दिसत्थे च विभत्ते विभजितस्स अत्थस्स विभज्जने च आरप्पयोगे आरतिसद्दपयोगे आरत्थपयोगे च सुद्धत्थे सुद्धयोगे च सुद्धत्थयोगे च सुद्धत्थे एव वा पमोचने पमोचनत्थयोगे च, हेत्वत्थे च हेत्वत्थपुच्छायं च जनकहेत्वत्थे वा विवित्तत्थे विवित्तत्थयोगे पमाणत्थे आयामवित्थारपमाणत्थे पुब्बयोगे पुब्बसद्दस्स योगे च बन्धनत्थे बन्धनत्थयोगे च गुणवचने गुणवचने च पञ्हेपुच्छने कथने विस्सज्जने थोके अप्पत्थे अकत्तुसु च अकत्तरि ञापनहेतुम् हि च. दूरन्तिकादि सुत्तम्हि वसद्देन पञ्चम्यत्थे छट्ठी दुतिया ततिया च संगण्हाति विभत्तियो. तस्मा सुत्तेनपादानसञ्ञं कत्वा तहिं पन छट्ठ्यादयो वसद्देन कातब्बा विहकारके. अत्थो पनायं दट्ठब्बो पञ्चम्यत्थवसेन हि विभत्तिपरिणामस्स न चत्थपरिणामता इति एतेसु अत्थेसु च यं कारकं अत्थि तं कारकं अपादानसञ्ञं होती ति. दुरत्थपयोगे ताव यं कारकं अत्थि तं कारकं अपादानसञ्ञं होति, तत्थ दुरत्थप्पयोगे ति दूरपयोगो च दूरत्थो च दूरत्थप्पयोगो चा ति एकसेसरूपेक सेसो दट्ठब्बो तावा ति वत्तब्बन्तरापेक्खवचनं इतो ति दुरयोगसद्दत्थापादानं दुरतो ति दुरत्थापादानं इमस्मा धम्मविनया ति दूरत्थयोगापादानं दुतिया च ततिया चा ति इदम् पि फलूपवारवसेन वुत्तं #<[#101*]>#. इमिना सुत्तेन अपादानसञ्ञा दुतियापञ्चमीनं चा ति सुत्ते चग्गहणेन दुतिया ततियाविभत्तियो होन्ति. कत्तरि चा ति सुत्ते वाग्गहणेन ततिया ति पि वदन्ति, दूरंगामं ति दुतियन्तदुरत्थापादानं सेसं वुत्तसदिसम् एव अन्तिकत्थे ति अन्तिकयोगे अन्तिकत्थयोगे च गामा ति छट्ठीप्पसङ्गे अन्तिकयोगापादानं सेसं वुत्तसदिसम् एव अद्धकालनिम्माणे सति यं-पे-होती ति अत्थो इतो मधुराया ति चतुपरिमाण अद्धयोगापादानं इतो कप्पतो ति एकनवुतिपरिमाणकालयोगापादानं इतो मासतो ति परिमाणकालयोगापादानं न्वालोपे ति न्वाप्पच्चयन्तस्स सद्दस्स अदस्सने सति न्वाप्पच्चयन्तलोपे अदस्सने कम्माधिकरणभूतेसु अत्थेसु अपादानसञ्ञा होती ति अत्थो पासादा संकमेय्या ति अभिरुहनपासादा अञ्ञं पासादं संकमेय्य एत्थ हि अभिरुहित्वा ति पदस्स अदस्सनतो कम्मकारकं अपादानसञ्ञं होती ति अत्थो, तस्स पदस्सने सति कम्मकारकं होती ति तेन वुत्तं पासादं अभिरुहित्वा ति एवं सेसेसु पि आसना वुट्ठहेय्या ति एत्थ ततो हि ओकासकारको व विसेसो न्वापच्चयन्तस्स अत्थसम्भवे सति पी ति वदन्ति दिसायोगे ति दिसायोगे दिसत्थे यं-प-होती ति, अवीचितो ति उपरिदिसायोगापादानं यतो ति दिसत्थापादानं ततो ति वा यस्माद् अपेती ति सुत्तेन भययोगापादानं पुरत्थिमतो ति दिसत्थापादानं विभत्तेति विभज्जितस्स विभज्जने पुथक्करणे विभज्जनं हि दुविधं विभज्जितविभज्जन अविभज्जितविभज्जन वसेन तत्थ अविभज्जितविभज्जनं निद्धारणलक्खणं यथा कण्हा गावीसु सम्पन्नखीरतमा ति आदि. विभज्जित विभज्जनं पन गुणभावेन विसुं करणमत्तं तम् एव इधाधिप्पेतन् ति. यतो ति पणीतयोगापादानं छट्ठी चे ति पञ्चम्यत्थे छट्ठी च होति छन्नवुतीनं पासण्डानं धम्मानन् ति पवरयोगापादानं छन्नवुतीनं तण्हादिट्ठिपासे पवत्तानं धम्मनन् ति अत्थो तत्थ संख्यापमाणत्ता छन्नवुतिया ति वत्तब्बे वचनविपल्लासवसेन छन्नवुतीनन् ति वुत्तं, पवरं यद् इदं सुगतविनयन् ति इदम् पि पवरो यो अयं सुगतविनयो ति च वत्तब्बे लिङ्गविपल्लासवसेन वुत्तं, आरप्पयोगेति आर आरत्थयोगे यं-पे-होती ति. गामधम्मागामिकानं धम्मा व सलधम्मा लामकधम्मा, असद्धम्मा असप्पुरिस धम्मा आरति दुरं रमति विरति विरमति पटिविरति पुन विरमति इमे आरयोगआरत्थप्पयोगापादानं नाम होन्ति पाणातिपाता ति आरत्थयोगापादानं सुद्धत्थे ति सुद्धसुद्धत्थयोगे पमोचनत्थे ति पमोचनत्थयोगे हेत्वत्थे ति हेतुभूते अत्थे #<[#102*]>#, विवित्तत्थे ति विवित्तत्थयोगे, पमाणत्थे ति पमाणत्थयोगे पमाणत्थे येव वा दीघसो ति नवपमाणयोगापादानं पमाणयोगापादानन् ति पि वदन्ति मज्झीमस्स पुरिसस्सा ति वड्ढकीपुरिसस्स अड्ढतेळसहत्था सुहतचीवरस्स पमाणिका कारेतब्बा पकतिपुरिसस्स दियड्ढरतनं मज्झिमस्स पुरिसस्स एकरतनं तेन रतनेन दीघसो अड्ढतेळसहत्थप्पमाणं सुगतचीवरं सुगतविदत्थिया नाव विदट्ठिप्पमाणं होति तिरियतो पन सुगतविदट्ठिया छविदत्थिपमाणं मज्झिमस्स पुरिसस्स नवहत्थप्पमाणं होती ति अत्थो, पुब्बयोगे पुब्बसद्दयोगे एत्थ च पुब्बगहणं उपलक्खणं तेन परापरसद्दे संगण्हाति ततो परंततो अपरेन समयेना ति आदिसु बन्धनत्थे बन्धनत्थ योगे बन्धनहेतुम्हि वा सतस्मा ति हेत्वत्थप्पसङ्गे बन्धनयोगापादानं ततिया वा ति पञ्चम्यत्थे ततिया च होति, गुणवचने गुणवचनस्स सद्दस्स अत्थे अपादानसञ्ञा होति, पुञ्ञाया ति इदम् पि हेत्वत्थपसंगे गुणवचनत्थापादानं हेत्वत्थे ति इमिना सिद्धे पि पुनवचनं गुणहेतुनियमत्थं पञ्चे पुच्छने सति न्वालोपे न्वाप्पच्चयन्तपदलोपे सति, कम्माधिकरणेसु अपादानसञ्ञा होती ति अत्थो. अभिधम्मं सुत्वा पुच्छन्ति अभिधम्मे ठत्वा पुच्छन्ती ति एत्थ न्वाप्पच्चयन्तस्स अलोपो दट्ठब्बो, तस्मिं लोपे अभिधम्मा पुच्छन्ती त्य् आदि पयोगा होन्ति. तत्थ अभिधम्मा ति कम्माधिकरणप्पसङ्गे पञ्हत्थापादानं, दुतिया च ततिया चा ति पञ्चम्यत्थे दुतिया च ततिया च होती ति अभिधम्मं अभिधम्मेन वा ति दुतियन्त ततियन्तपञ्हत्थापादानं ननु च इमानि न्वलोपेति इमिना सिज्झन्ति कस्मा पुन वुत्तं ति. पञ्हत्थञापनत्त्थं अनिच्चदीपनत्थं वा तेनाह: दुतिया व-पे-धम्मेन वा ति इमस्मिं अत्थविकप्पे दुतिया च ततिया च विभत्तिकम्मत्थ ततियत्थेसु होती ति इमे द्वेकप्पा कथने ति एत्थापि दट्ट्ःअब्बा कथने ति विस्सज्जने सति न्वालोपे सति कम्माधिकरणेसु अपादानसञ्ञा होती ति पठित्वा विस्सज्जेत्वा कथयन् ति विभज्जयन्ति. सेसं पुरिमसदिसम् एव सद्दनीतिरूपसिद्धिसु पन पञ्हकथनेसु कुतो सि त्वं कुतो भवं पाटलिपुत्ततो ति एत्तकम् एव वत्वा लोपं वज्जेत्वा वुत्तं. थोका मुच्चती ति आदिसु थोकत्थे अपादानसञ्ञा होति थोकेना ति पञ्चम्यत्थे ततिया च होति एत्थ चसद्देन पञ्चमीविभत्तिं अपेक्खति अकत्तरि कत्तुकारकतो अञ्ञस्मिं अकारके ञापके हेतुम्हि अपादानसञ्ञा होति #<[#103*]>#. कस्मस्स कतत्ता-पे-विपुलत्ता उप्पननं होति चक्खुविञ्ञाणन् ति कस्मा पन हेत्वत्थे ति इमिना सिद्धे पि पुन अकत्तरी ति वुत्तं. अत्थन्तरविञ्ञापनत्थं हेत्वत्थापादानम्हि नानारूपं होति. तेनाह: कस्मा हेतुना केन हेतुना ति. इध पन एकरूपं व होती ति ञापनत्थं पुन वुत्तन्ती कस्मा पन ञापके हेत्वत्थे ति अवत्वा एवं वुत्तन्ति. micchäÃïanivÃraïatthasambhavato, ञापकहेतुम्हि च कत्ता ति micchäÃïaæ होति तं निवारणत्थं अकत्तरी ति वुत्तन्ति कम्मतो उप्पन्नं होति चक्खुविञ्ञाणं ति एत्तकम् एव अवत्वा कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता ति वुत्तवचनेहि बलवकम्मेनेव चक्खुविञ्ञाणं परिपुण्णंउप्पज्जति न दुब्बलकम्मेना ति विञ्ञायति तस्मा कम्मस्स कतत्ता ति आदि ञापकहेतु नाम आचरिया पन अकत्तरि ञापकहेतुम्हि सति ञापकहेतुयोगे वा ति अत्थं गहेत्वा चक्खुविञ्ञाणम् एव ञापकहेतु ति वदन्ति. तेसं पनायम् अधिप्पायो परिपुण्णचक्खुविञ्ञाणेन पस्सिते अयं पुग्गलो अतीतभवे महापुञ्ञं करोती ति विञ्ञायति, तस्मा चक्खुविञ्ञाणं पुञ्ञकम्मस्स ञापकहेतुनामा ति. चग्गहणेन दूरन्तिकद्धादीहि सेसेसु अत्थेसु ये अपादानपयोगिकासद्दप्पयोगा मया नो पदिट्ठा ते सद्दप्पयोगा विवक्खणेहि पण्डितेहि यथा योगं नामूपसग्गनिपातकिरियापदानुरूपं योजेतब्बा ति. ञासे पन वसद्दग्गहणेन अञ्ञत्थ पञ्चमीविभत्ति व छट्ठीदुतियाततियाविभत्तियो च संगण्हाती ति वुत्तं, ञासटीकायं च चग्गहणेन करणभूतेन सुत्तागतप्पयोगतो अञ्ञत्थप्पयोगे पञ्चमीविभत्ति च अपादानकारके छट्ठीदुतियाततियाविभत्तियो च संगण्हाती ति वुत्तं अवसिट्ठेसु पञ्चसु कारकेसु सम्पदानकारकस्स महाविसयत्ता तं दस्सेतुं यस्स दातुकामो त्य् आदि माह. ## सत्तपदम् इदं. यस्सा ति अनियतसञ्ञीनिद्देसो, दातुकामो ति किरियानिद्देसो, रोचते ति किरियानिद्देसो, धारयते ति किरिया निद्देसो #<[#104*]>#, वा ति समुच्चयनिद्देसो, तं ति नियतसञ्ञीनिद्देसो, सम्पदानं ति सञ्ञानिद्देसो. सञ्ञा-पे-सुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं. यतसद्दो पुब्बे वुत्तनयो व वासद्दो पन अनुवत्तमाने पि पुन वुत्तत्ता वुत्तावुत्तसमुच्चयत्थो अनेकत्थत्ता हि निपातानं तत्थ यस्स वा ति आदिसु वुत्तसमुच्चयत्थो वुत्तानं किरियाकारकानं समुच्चयत्ता अवुत्तसमुच्चयत्थं दस्सेतुं वा ति विकप्पनत्थन् ति आदि वक्खति. सम्मापदीयते यस्सा ति सम्पदानं यस्स पटिग्गाहकस्स कम्मापूजनचजना कारेन पदीयते तं कारकं सम्पदानसञ्ञं होती ति अत्थो इमिना रजकस्स वत्थं ददाति देवदत्तस्स इणं ददाती ति आदिसु सम्पदानं निवारेति वुत्तञ् च सम्मा पदीयते यस्स सम्पदानं तद् उच्चते वत्थुस्स वा पटिग्गाहलक्खणं तं क्रियाय वा रजकस्स ददे वत्थं रञ्ञो दण्डन् ति आदिसु न भवे सम्पदानत्तं पूजादीनम् अभावतो ति. सम्पज्ज अस्स ददाती ति सम्पदानं, सम्पज्ज उपगन्त्वा अस्स पटिग्गाहकस्स ददाती ति अत्थो. एवम् अत्थे सति रजकस्सादयो पि सङ्गण्हाति तं हि सम्पदानं अनिराकरणम् ÃrÃddhaabbhanu¤¤avasena तिधा होति तं यथा बोधिरुक्खस्स जलं ददाति याचकस्स धनं देति भिक्खुस्स चीवरं देति यञ्ञदत्तो ति आदिसु वुत्तञ् च अनिराकरणमाराद्ध अब्भनुञ्ञवसेन हि सम्पदानं तिधा वुत्तं रुक्खयाचकभिक्खवो ति तिप्पकारम् एव वा सम्पदानं कम्माधिप्पेतं किरियाधिप्पेतं कारकन्तरप्पत्तञ् चा ति तत्थ कम्माधिप्पेतं नाम समणस्स चीवरं ददाती त्य् आदि, किरियाधिप्पेतं नाम युद्धाय सन्निपातो जनो त्य् आदि, कारकन्तरप्पत्तं नाम समणस्स रोचते सच्चं त्य् आदि. एत्थ हि सच्चादिकत्तुविसेसेन यं सम्पदानं कारकन्तरं कारकविसेसं पत्तं तं कारकन्तरपप्पत्तं नाम रोचते सच्चन् ति अवितथसभावा रोचते सोभते ति अत्थो. रुचसोभने ति धातु विकप्पनत्थं. वा ति पदं किमत्थं पयुज्जति धातुनामानं-पे-सति अत्थविकप्पनत्थं सम्पदानत्थाय च वा ति पदं पयुज्जति, वा सद्दं पयुज्जती ति पठन् ति तं न सुन्दरं. #<[#105]># ## sÅlÃghahanuÂhÃsapadhÃrapihakudhaduhissosÆyarÃdhikkhapaccÃsuïaanupatihiïapubbakattÃrocanatthatadatthatumatthÃlamatthama¤¤ÃnÃdarappÃïini गत्यत्थकम्मनि संसट्ठसम्मतिभीयसत्तम्यत्थेसु च. चतुप्पदम् इदं. सिलाघ-पे-अप्पाणिनी ति आधारसत्तमीनिद्देसो, गत्यत्थकम्मनी ति आधारसत्तमीनिद्देसो, संसट्ठसम्मुतिभीयसत्तम्यत्थेसू ति आधारसत्तमीनिद्देसो, चा ति अनुकड्ढनत्थनिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं वाग्गहणानुकड्ढनत्थं. रूपसिद्धियम् पन चग्गहणं समुच्चयत्थवसेन वुत्तं. इदं हि सुत्तं दूरन् त्य् आदि सुत्तं विय द्विपदम् एव वत्तब्बं, कस्मा चतुप्पदवसेन वुत्तन् ति. गत्यत्थे कम्मनि चा ति विसुं विसुं सम्पदानसञ्ञाप्पसङ्गनिवारणत्थं गत्यत्थकम्मनी ति एकपदेन वुत्ते सति चतुप्पदवसेन वत्तब्बन् ति तथापि आदिम्हि वा परियोसाने वा वुत्ते पि द्विपदम् एव होती ति न वत्तब्बं वाचासिलिट्ठभावतो आचरियस्स वत्तिच्छावसेन एवं वुत्तन् ति पि वदन्ति. सिलाघ-पे-इच्चेतेसं धातुनं योगे च उसूय-पे-धातुपयोगे च राध-पे-पयोगे च, पच्चा-पे-धातुनं पति आपुब्बसुधातु अनुपतिपुब्बहिणधातुनं, पुब्बकत्तरि च पुब्बकिरियानं कत्तरि च आरोचनत्थयोगे च तदत्थे किरियाय पयोजने व, तुमत्थे तुं पच्चयस्स अत्थे च, अलमत्थे अलमत्थयोगे च मञ्ञतिप्पयोगे अनादरे अप्पाणिनि च गत्यत्थानं धातुनं कम्मनि च आसिंसनत्थपयोगे च सम्मतिभियसत्तम्यत्थेसु च सम्मतियोगे भिय्ययोगे सत्तम्यत्थे च यं कारकं पवत्तति तं कारकं सम्पदानसञ्ञं होति. सिलाघे थोमने ताव सम्पदानसञ्ञा वुच्चते, सिलाघते थोमेति इच्च् एवम् आदिपयोगा योजेतब्बा. हनुप्पयोगे सम्पदानसञ्ञा वुच्चते, एवं सेसेसु पि योजेतब्बं. हनुते दोसं अपनेति वज्जेति वा अल्लापसल्लापं न करोति मय्हम् एवा ति कम्मप्पसङ्गे हनु योगसम्पदानं विधूपने न वा ति वीजनिया वा उपट्ठानं नाम, उपगमनं एत्थ पि कम्मप्पसङ्गे ठायोगसम्पदानं दट्ठब्बं. सपते ति अनत्थं सच्चकिरियं करोति अक्कोसती ति वा, एत्थ मय्हन् ति कम्मप्पसङ्गे सपयोगसम्पदानं, सुवण्णं इणं धारयते पतिददाती ति अत्थो, ते ति इणयोगछट्ठीपसङ्गे धार योगसम्पदानं #<[#106*]>#. पिहप्पयोगे इच्छनत्थयोगे पिहयन्ति इच्छन्ति पियायन्ति वा तस्स बुद्धस्सा ति आदि कम्मप्पसङ्गे पिहयोगसम्पदानं, कुध-पे-सम्पदानसञ्ञा वुच्चते. तत्थ कुधदुह योगे सत्तमीपसङ्गे सम्पदानं दट्ठब्बं. महाविर हे इसि तस्स रञ्ञो दुहयति पूरयति विनासेति वा इस्सौसूययोगे कम्मप्पसङ्गे सम्पदानं दट्ठब्बं, इस्सयन्ति इस्सं करोन्ति अत्तनो धनं निगुय्हन्ती ति अत्थो. उसूयन्ति दोसं आविकरोन्ति परसम्पत्तिया उसूयन्ती ति अत्थो. राध-पे-सम्पदानं वुच्चते, राध-पे-योगे सम्पदानसञ्ञा होती ति वा योजेतब्बं. अकथितस्स तुण्हीभूतस्स यस्स राजादिनो कारकस्स, कम्मविख्यापनत्तं सुभासुभकम्मारोचनत्तं, ब्राह्मणादिना पुनप्पुनं पुच्छनञ् च अञ्ञेन पुच्छनञ् च होति, तं राजादिकां कारकं सम्पदानसञ्ञं होति, सम्पदानत्थे एत्थ सुत्ते चग्गहणेन वा सम्पदाने चा ति सुत्ते चग्गहणेन वा दुतिया च होति, कम्मत्थे दुतिया चा ति पि वदन्ति. फलूपचारवसेन वुत्तत्ता चतुत्थीविभत्तिनिवारणेना ति सम्पदानसञ्ञम् पि निवारेती ति अयं तेसम् अधिप्पायो आराधो मे रञ्ञो आराधो मे राजानं ति एत्तकायेव पयोगा सीहलपोत्थकादिसु दिस्सन्ति, न आराधो मे राजा आराधो मं राजाति पयोगा. तत्थायम् अधिप्पायो, एको किर राजा पच्चुससमये सुभनिमित्तं सुपिनं पस्सति तदा किम् इदं सुभनिमित्तं वा दुन्निमित्तं वा ति मञ्ञीत्वा ससोको हुत्वा पातो व सरीरजग्गनकिच्चं कत्वा अत्तनो सुभासुभनिमित्तविख्यापने समत्थस्स पुरोहितस्स गमनम् एव ओलोकेत्वा निसीदति तदा पुरोहितो पि सीतभावेन अग्गिं निस्साय किञ्चि चिरायित्वा गतो राजा दुम्मनो व तुण्हीभूतो निसीदति अथ पुरोहितो रञ्ञो मनं ञत्वा दक्खिणेय्यङ् गतो सुरियो अत्यासङ्कुथितं दिनं अग्गिदिन्नो जनक्कोसे पगेव इतरो जनो ति सीतभयं निस्साय अत्तनो चिरायितभावं आरोचेत्वा आराधो मे रञ्ञो आराधो मे राजानं को पन मम दोसो महाराजा ति आह सुभासुभकम्मविख्यापनत्तं सुखदुक्खभावेन निप्फन्नभावं च पुच्छति राजा सब्बं सुपिनं आरोचेसि पुरोहितो पि सुभनिमित्तम् एतन् ति सुपिनानिसंसं आरोचेसि तेन बहुपूजासक्कारम् पि उब्भती ति आराधोहं रञ्ञो ति पि पाठो अत्थि. सो पि समानाधिप्पायो. आराधसद्दो पन भावकत्तुसाधनवसेन भिन्नो यदि च आराधो मे राजा आराधो मं राजा ति पयोगा सन्ति #<[#107*]>#. अकथितस्स यस्स राकादिनो कारकस्स कम्मविख्यापनत्तं येन ब्राह्मणादिना कारकेन पुनप्पुनं पुच्छनं होती ति योजेतब्बं. तत्थायम् अधिप्पायो सो पुरोहितो तं पूजासक्कारं गहेत्वा अत्तनो घरं गन्त्वा गतकाले ब्राह्मणीयादीहि कुतो लद्धन् ति पुच्छितो आराधो मे राजा ति आदिम् आह. एको यस्स कस्सचि सहायकस्स सन्तिकं उपगतो होति सो पि तुण्हीभूतो निसीदति, अथस्स को मम दोसो ति पुच्छितो एवम् आह आराधो तेहं तम् अहं आराधो ति एको येसं केसञ्चि सामिकनं सन्तिकं उपगतो ते पि नं तुण्हीभावेन हिंसन्ति, सो पि तेसं को मम दोसो ति पुनप्पुनं पुच्छित्वा एवम् आह क्याहं अय्यानं अपरज्झामि क्याहं अय्ये अपरज्झामी ति इदं राधयोगसम्पदानं नाम एको इस्सरो एकं पुग्गलं निस्साय तुण्हीभूतं जनं दिस्वा किं निस्साय तुण्हीभूतो ति पुच्छिते तं कारकं ञत्वा चक्खुं जनंस्सदस्सनाय [सिच्] तं विय मञ्ञे ति आह तं पुरिसं जनस्स दस्सनाय चक्खुं विय मञ्ञेति अत्थो तं भवन्तन् ति पि वदन्ति. अयं पयोगो रूपसिद्धिबलावतारादिसु नत्थि. इक्खयोगस्साभावा ति अधिप्पायो जनस्सा ति कम्मप्पसङ्गे इक्खयोगसम्पदानं इक्खदस्सनङ्केसू ति हि धातु आयस्मतो उपालित्थेरस्स उपसम्पदापेक्खो उपसम्पदं अपेक्खको उपतिस्सो तुण्हीभूतं आयम्पन्नं उपालित्थेरं पुच्छती ति योजेतब्बं रूपसिद्धिटीकासु पन उपतिस्सो आयस्मतो उपालित्थेरस्स उपसम्पदापेक्खो उपसम्पदं अपेक्खती ति योजेन्ति तंअकथितस्स पुन विपुच्छनं ति इमिना विरुज्झति पच्चासुणानं किरियावाची नंपति आपुब्बसुधातु अनुपति पुब्ब हि धातुनं पुब्बकत्तरि च पुब्बकिरियाय कत्तुभूत पुब्बकारके च, सम्पदानसञ्ञा वुच्चते सुणो ति स्स धातुस्स पच्चायोगे सति पुब्बस्स यस्स कम्मुनो याय पुब्बकिरियाय यो कत्ता कारको निब्बत्तको सो ततो परकिरियाय सम्पदानसञ्ञो होति, सद्दनीतियम् पि कम्मुनो ति किरियम् एव गण्हाति. एत्थ हि सुधातुस्सा ति वत्तब्बे आख्यातन्तवसेन निद्देसो कतो दुविधो हि धातुनिद्देसो, कितन्ताख्यातन्तवसेन, गमिस्सन्तो च्छो वा सब्बासु च गन्त्यादीनं णुको ति आदिसु विय एवं सेसेसु पि पुब्बापरेसु दुविधो हि धातुनिद्देसो, इकारन्त त्य् आन्तवसेना ति पि तिविधो धातुनिद्देसो णकारिकारन्त त्य् अन्तवसेना ति पि वदन्ति. रूपसिद्धियं पन पुब्बस्स वचनकम्मस्सा ति वुत्तं. तत्थ वचनकम्मस्सा ति एतं हि कम्मका रकं सन्धाय वुत्तन् ति वदन्ति तं रूपसिद्धिकारकस्स बुद्धप्पियस्स अब्भाचिक्खनं विय दिस्सति परकम्मकारकस्स अभावा यद् इदं वचनं पच्चस्सोसुं ति अज्झाहरित्वा वदन्ति किञ्चि युत्तं विय खायति #<[#108*]>#. तस्मा वचनकम्मस्सा ति अवोचा ति वचनकिरियाया ति अत्थो सवणकिरियातो पुब्बस्स यस्स कम्मुनो पुब्बाय याय वचनकिरियाय कत्ता निब्बत्तको यो कारको अत्थि तस्सा किरियाय निब्बत्तको सो कारको सम्पदानसञ्ञो होति. अयम् एत्थ योजना युत्ततरा ति पि वदन्ति सा पि युत्तमत्ता व न दिस्सति, सम्पदानसञ्ञस्स तस्स कारकस्स वचनकिरियाय अभिनिब्बत्तकत्ता अथवा एतं ति कम्मकारकतो पुब्बस्स भिक्खू ति कम्मुनो यस्स कम्मकारकस्स यो भगवा कत्ता होति, तस्मिं भिक्खुकम्मकारके धातुयोगकत्तुभूते सतिसो भगवा सम्पदानसञ्ञो होती ति योजनाकातब्बा सति पि दुतियकम्मस्स कत्तुभावे असधारणवसेन च समानगतिवसेन च भिक्खुकम्मस्स कत्ता ति वुत्तन् ति, ते पुब्बापरकम्मकारके कत्तुकारकं च दस्सेतुं तंयथा ति आदिम् आह. तत्थ अकथित कम्मन् ति अकथेतब्बकम्मं अप्पधानकम्मन् ति अत्थो कथितकम्मं ति कथेतब्बकम्मं पधानकम्मन् ति अत्थो. वुत्तं च रूपसिद्धियं सञ्ञदत्तं कम्बलं याचति ब्राह्मणो ति आदि. अथ वा सम्पदानापादानादीहि कथितब्बेहि अकथितब्बा अकथितब्बं नाम कम्मवसेन कथितत्ता कथितकम्मं नाम. सद्दनीतियम् पि इमम् अत्थं सन्धाय भिक्खूनि-पे-कथितकम्मन् ति एत्थ पयोगे भिक्खूनं सिया सम्पदानवसेन पन अवुत्तता धम्मदाननिमित्तभावेन च वत्थुमिच्छितत्ता अकथितकम्मन् ति वुत्तं. यस्स-पे-कत्ता ति एत्थ सो भगवा यो-पे-वचनेन कत्ता नाम यस्स कम्मुनो पुब्बस्स सो कत्ता सो भगवा ति पि पाठो अत्थि एवं ति आदि पुन निगमनं पच्चस्सोसुं एवं भन्ते ति पटिजानिंसु साधुकारं अदंसू ति अत्थो आसुणन् ति आदरं सुणन् ति हिणस्स धातुस्साति आदिसु पि पुब्बे वुत्तो सब्बो नयो व वेदितब्बो. सुणो ति स्स योगे गिणस्स-पे-योगे च यस्स कम्मुनो-पे-होती ति वुत्ते सिद्धे सति कस्मा विसुं वुत्तन् ति. कम्मकत्तुसरूपानं कथने सति गन्थहारभयेन दुक्करत्ता एवं वुत्तं, एवं वुत्ते हि नयवसेन ञातुं सक्का ति. अथ वा कत्तुकम्मानं संकरदोसनिवत्तनत्थं एवं वुत्तन् ति. एत्थ हिणधातुयोगे जनन् ति अकथितकम्मन् ति आदि पुब्बे वुत्तनयेनेव वेदितब्बं. अनुहिणा ति साधु ति अनुमोदमानो सुणाति, पतिहिणाति पुनप्पुनं पुजयमानो हिणाति इदानि कत्तु कम्मसम्पदानानं विसेसं दस्सेतुं यो वदेति आदिम् आह तत्थ यो भगवादि कारको वदेति च सावेति च सो कारको कत्ता ति वुच्चति वुत्तं वत्तब्बं वचनधम्मं वा यो भगवादिकारको पटिग्गाहको साधुकारादिदानपटिग्गाहको तस्स कारकस्स सम्पदानं सम्पदानसञ्ञं विजानिया विजानेय्य एत्थ हि वदेति वुत्तन् ति #<[#109*]>#. पदेहि सावेति धम्मन् ति किरियाकम्मानि पि संगण्हाति पुब्बे वचनसवणकिरियं पटिच्च कत्ता नाम पच्छाकिरियापटिग्गहणं पटिच्च सम्पदानं नामा ति अत्थो आरोचनत्थे, आरोचनत्थयोगे सम्पदानसञ्ञं होति. तदत्थे किरियाय पयोजनप्पयोजनवन्तेसु सम्पदानसञ्ञं होति, एत्थ हि तसद्दो पसिद्धत्थो तस्सा किरियाय अत्थो तदत्थो. एत्थ किरियग्गहणेन चागचेतना व गहेतब्बा न हि किरियाय पयोजनं नाम अत्थी ति तदत्थो एतस्स अत्थी ति तदत्थो तदत्थो च तदत्थो चा ति तदत्थो एकसेससमासोयं तत्थ दुतियेन आगन्तुकस्स भत्तं इच्च् एवम् आदि संगण्हाति. ऊनस्स वीवरस्स पारिपुरिया वत्थं निक्खिपितब्बं बुद्धस्स अत्थाया ति भगवतो गुणपयोजनाय एवं सेसेसु पि. अथ वा बुद्धधम्मसंघसद्दा गुणवाचका एवं बुद्धं सरन्तानन् ति आदिसु विय तस्मा बुद्धादिसद्दा अत्थसद्देन समानत्था ति बुद्धादिगुणपयोजनाया ति अत्थो. तुमत्थे अप्पयुज्जमानस्स तुंपच्चयन्तस्स धातुस्स सम्बन्धभूते कम्मत्थे तुमत्थे सम्पदानसञ्ञं होति. तुंपच्चयन्तधातुम्हि पयुज्जमाने कम्मसञ्ञं होती ति अधिप्पायो. लोकानुकम्पकाय लोकानुकप्पं कातुन् ति अत्थो, एवं सेसेसु पि. अप्पयुज्जमानस्स तुंपच्चयन्तस्स कम्मनि सम्पदानसञ्ञं होती ति कथं ञायती ति. अत्थग्गहणसामत्थियतो तुम् इति हि वुत्ते येव अत्थगहणस्स वुत्तत्ता तेन तदत्थो विञ्ञायती ति. सद्दाधिका च अत्थाधिको होती ति वुत्तत्ता. अथ वा तुमत्थे तुंपच्चयेन समानत्थे लोकानुकम्पितुं ति अत्थो. वुत्तं च रूपसिद्धियं लोकानुकम्पाय लोकमनुकम्पितुं त्य् आत्थो ति. यत्थ कम्मरहिते अत्थे सम्पदानं विहितं तं तदत्थसम्पदानं नाम यत्थ कम्मसहिते अत्थे सम्पदानं विहितं तं तुमत्थसम्पदानं नामा ति पि वदन्ति. यत्थ तदत्थे सम्पदानं विहितं तं तदत्थसम्पदानं नाम यं किरियाय सम्पदानं विहितं तं तुमत्थसम्पदानं नामा ति पि वदन्ति. रूपसिद्धियं पि इमम् एव अधिप्पायं मनसिकत्वा अत्थाय हिताया ति आदिप्पयोगा तदत्थसम्पदानट्ठाने गहिता कच्चायने पन ऊनस्स पारिपुरिया ति किरियाय विहितसम्पदानदस्सनतो विचारेतब्बं. यत्थ तुंपच्चयो न युञ्जितब्बो तं तदत्थसम्पदानं नाम यत्थ पन तुंपच्चयो युञ्जितब्बो तं तुमत्थसम्पदानं नामा ति पि वदन्ति #<[#110*]>#. यं अत्थजातं कम्मरहितं वा होतु कम्मसहितं वा दब्बं वा होतु किरिया वा तुंपच्चयेन अयुञ्जितब्बं वा होतु युञ्जितब्बं वा cÃgÃdikiriyÃnaaæ पयोजनं वा होतु पयोजनिकं वा तं तदत्थसम्पदानं नामा ति यं पन अत्थजातं उप्पज्जनादिकिरियानं पयोजनं न होति तं तुमत्थसम्पदानं नाम बुद्धत्तादयो हि वितपरिच्चागकारणा लभन्ति अनुकम्पनत्तादयो पन बुद्धस्स उप्पज्जनकारणा न उप्पज्जन्ति दुक्खोघनिमुग्गमानं हि सत्तनिकायं पस्सित्वा करुणा उप्पज्जति तं करुणं निस्साय बुद्धत्तपत्थना होति, तेन पत्थनानुभावेन बुद्धो लोके उप्पज्जति तेन बुद्धुप्पादेन सत्तानं बहुकुलानि होन्ति तेहि कुसलेहि अत्थहितसुखानि उप्पज्जन्ती ति. वुत्तं च तदत्थस्स तुमत्थस्स लक्खणं चादिसे बुधो यस्स पयोजनं यं यं सो तदत्थो ति वुच्चति. न हि पयोजनं यं यं सो तुमत्थो ति वुच्चती ति. अलमत्थयोगे चा ति अलंसद्दयोगे अत्थयोगे च सम्पदानसञ्ञं होती ति. अलं इति सद्दो अरहति पटिक्खित्ते च अत्थे वत्तति. एतेन भूसनत्थं निवत्तेति न हि सञ्ञं अलिक्खारेही ति आदिसु सम्पदानसञ्ञं होती ति, पटिक्खित्ते पन सम्पदानसञ्ञा वुच्चते मञ्ञतिप्पयोगे अनादरभूते अप्पाणिनि कम्मत्थे सम्पदानसञ्ञं होती ति कट्ठस्सा ति कम्मप्पसङ्गे मञ्ञतिप्पयोगे सम्पदानं कट्ठमत्तं व मञ्ञती ति अत्थो. अनादरे ति किमत्थं वुत्तं. सुवण्णं विय त्वं मञ्ञे त्य् आदिसु सति पि मञ्ञतिप्पयोगे अप्पाणिनो च अनादरस्स अभावा इमिना सुत्तेन मञ्ञतियोगे सम्पदानं न होती ति ञापनत्थं वुत्तं. अप्पाणिनी ति किमत्थं वुत्तं. गद्रभं तुवं मञ्ञे त्य् आदिसु सति पि मञ्ञतिप्पयोगानादरे अप्पाणिनो अभावा इमिना मञ्ञतिप्पयोगसम्पदानं न होती ति ञापनत्थं वुत्तं, गत्यत्थकम्मनि गत्यत्थानं धातुनं कम्मनि सम्पदानसञ्ञं होति एत्थ च गतिधातुकम्मनी ति अवत्वा अत्थग्गहणेन आगमनत्थसंखाताय पटिकस्सनकिरियाय कम्मं संगण्हाति. गत्यत्थकम्मनीति सामञ्ञेन वुत्ते पि अचलकम्मम् एव इच्छन्ति तेन मनुस्सा पाटलिपुत्तं गच्छन्ती ति आदिसु सम्पदानसञ्ञं न होति. सरीरब्यापारसहितपरिप्फन्दनकिरियानं कम्मनी ति पि वदन्ति न हि अपरिप्फन्दनगमनकिरियानाम अत्थी ति गामस्सा ति कम्मप्पसङ्गगत्यत्थयोग सम्पदानं सद्दमत्तम् एव हि सम्पदानं न अत्थो #<[#111*]>#. तस्मा गामं पादेन गतो ति अत्थो एवं सेसेसु पि दुतिया चा ति अधिकारवाग्गहणेन सम्पदानसञ्ञा निवारितत्ताकम्मसञ्ञं कत्वा कम्मत्थे दुतिया चा ति दुतिया च होती ति अत्थो. रूपसिद्धियम् पि इमम् एव अत्थं सन्धाय वाधिकारतो दुतिया चा ति वुत्तं. सग्गं गच्छति पुग्गलो अप्पो अप्पको अथ वा अप्पो सद्दो सग्गं गच्छति आसिंसत्थे इट्ठस्स आसिंसनत्थे सम्पदानसञ्ञं होति, सम्मति सद्दप्पयोगे सम्पदानसञ्ञं होति भिक्खुस्सा ति कम्मप्पसंगे सम्मति योगसम्पदानं भीय्यसद्दप्पयोगे सम्पदानसञ्ञं होति, सो कुक्कुरो मत्ताय पमाणतो भीयो अतिरेको अधिको ति अत्थो मत्ताय ति पञ्चमीपसङ्गे भीय योगसम्पदानं ततियप्पसङ्गभीय पयोगसम्पदानं ति पि वदन्ति. भीयोसो ति वा अधिकत्थवाचको निपातो सत्तम्यत्थे ओकासकारके सम्पदानसञ्ञं होति. अस्स तुय्हन् ति ओकाससञ्ञापसंगसम्पदानं तस्मिं तयि ति अत्थो सद्दमत्तम् एव हि सम्पदानं न अत्थो ति. सम्मति भीयसत्तम्यत्थेसू ति वुत्ते सिद्धे पि पुन अत्थसद्दगहणस्स फलं दस्सेतुं अत्थग्गहणेना ति आदिम् आह. सारत्थे चा ति उत्तमत्थे च अत्थग्गहणेन सम्पदानसञ्ञं होति वा सद्दो येव विकप्पनत्थं समुच्चयत्थो ति कत्वा चग्गहणेन तदत्थवाग्गहणं अनुकड्ढितुं चग्गहणं ति आदिम् आह सारत्थे चा ति वाग्गहणेन विहितविधि अनियतो ति अधिप्पायो. तेन पभुतियोगादिसु कम्मसञ्ञम् पि होती ति तस्स वाग्गहणस्स फलं दस्सेतुं ये केची ति आदिम् आह. वाग्गहणेन क्वचिदुतिया ततिया छट्ठी सत्तम्यत्थेसु च सम्पदानसञ्ञं होती ति पि पाठो भिक्खुसंघस्सा ति कम्मप्पसङ्गे पभुतियोगसम्पदानं छट्ट्ःईप्पसंगे ति पि वदन्ति इदानि अवसेसेसु पि चतुसु कारकेसु ओकासकारकस्स महाविसयत्ता तं सञ्ञं दस्सेतुं ## इत्य् आदिम् आह. तत्थ यो आधारो तं ओकासन् ति चतुप्पदं. यो ति अनियतसञ्ञिनिद्देसो, आधारो ति तब्बिसेसनं, तन् ति नियतसञ्ञी, ओकासन् ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ट्ःअब्बं. इदं सुत्तं यस्माद् अपेति-पे-दानं यस्स वा-पे-दानं आदिसु विय कारकानुरूपेन यस्मिं आधारो तम् ओकासन् ति कस्मा न वुत्तन् ति. आधारसद्दस्स कारकवाचकत्ता तेन समानाधिकरणभावेन योधारो ति वुत्तन् ति. अथ वा इमस्स ओकासकारकस्स मुख्योपचारादिवसेन च ओकासभावं दस्सेतुं एवं वुत्तन् ति यस्मिं आधारो ति हि वुत्ते जलेसु खीरन् त्य् आदीनि एव गण्हेय्य न वने गन्थी ति आदीनि तस्मा सब्बानि पि संगण्हितुं योधारो ति वुत्तन् ति #<[#112*]>#. एवं होतु यम् अधिकरणं तम् ओकासन् ति समानलिङ्गवसेन अवत्वा भिन्नलिङ्गवसेन योधारो ति वुत्तन् ति. सुखुच्चारणसम्भवतो. अथ वा अनियतसद्दा भिन्नलिङ्गापि सन्ती ति दस्सेतुं एवं वुत्तन् ति कत्तुकम्मानं निसज्जनपवनादिकिरियं आभुसो धारेती ति आधारो. ननु च तं तं कारणानुरूपेन विग्गहो कातब्बो ति कस्मा कत्तुसाधनवसेन कतो ति. परम्पराधारादिओकासकारकं संगण्हितुं एवं कतो. आधारीयति यत्था ति आधारो ति हि कते मुख्याधारम् एव गण्हेय्य न परम्पराधारादीनि निसज्जनपचनादिकिरियादीनी ति राजादनादिसु कत्तुकम्मेस्व् एव तिट्ठन्ति न कट्ठथालि आदिसु तथापि परम्परवसेन कट्ठथालिआदयो पि निसज्जनपचनादिक्रियानं आधारा होन्ति ति ञापनत्थं कत्तुसाधनवसेन विग्गहो कतो ति. वुत्तं च क्रियानिस्सयभूतानि कत्तुकम्मानि तिट्ठरे यत्थोकासो ति सो येव परम्परुपचारतो ति निस्सयभूतानं कत्तुकम्मानं आधारभूताकट्ठादयो निस्सयभूतानं निसज्जनादिकिरियानम् पि आधारा होन्ती ति अधिप्पायो. अवकसन् ति एत्था ति ओकासं यत्थ कारके निसज्जनपचनादिकिरियानि मुख्यपरम्परादिवसेन अवकसन् ति तिट्ठन्ति तस्मा तं कारकं ओकासन् ति अत्थो. किरियाकत्तुकम्मानं यत्थ होति पतिट्ठिता ओकासो ति पवुत्तो सो चतुधा ब्यापिकादितो. सो हि ओकासनामको आधारो चतुब्बिधो ब्यापिको ओपसिलेसिको सामीपिको वेसयिको ति. वुत्तं च ब्यापिकोपसिल्सो [सिच्] च सामीपिको च आधारो तथा वेसयिकाधारो आधारो चतुधा मतो. ब्यापिको तिलिखीरादि कटो ओपसिलेसिको सामीपिको तु गङ्गादि आकासो विसयो मतो ति इमं पकारं दस्सेतुं स्वाधारो ति आदिम् आह. अपरो पि चतुब्बिधो मुख्याधार परम्परतदुपनिस्सयतब्बिसयवसेन वुत्तं च #<[#113]># मुख्यो परम्पराधारो परो तदुपनिस्सयो तथा तब्बिसयाधारो इत्य् आधारो चतुब्बिधो भीयो खग्गम्हि ओभासो थालियं पवती ति च सासने वसती रूपे सञ्ञा ति परिदीपये ति यद्य् एवं अपरो पि चतुब्बिधो सिया एवं सन्ते कच्चायने ब्यापिकादि चत्तारो एव वुत्तानि. एवं वुत्तंहि मुख्याधारादीनम् पि तदन्तोगधत्ता मुख्याधारो हि ब्यापिके पविसति परम्पराधारो ओपसिलेसिके तदुपनिस्सयाधारो सामीपिके तब्बिसयाधारो विसयाधारे येव पविसती ति. इदानि अवसिट्ठेसु तीसु कारकेसु करणकारकस्स सति पि अप्पविसयभावे कत्तुकम्मानं किरियानं विसेसनसाधकत्ता तं दस्सेतुं ## इति सुत्तम् आह. पञ्चपदम् इदं. येनाति अनियतसञ्ञिनिद्देसो, वा ति समुच्चयत्थनिद्देसो, कयिरते ति किरियानिद्देसो, तं ति नियतसञ्ञिनिद्देसो, करणन् ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ट्ःअब्बं. एथ वासद्दो अवुत्तवाक्यसमुच्चयत्थो तेन न केवलं हत्थेन कम्मं करोती त्य् आदिसु एव करणसञ्ञा होति. अथ खो चक्खुना रूपं पस्सती त्य् आदिसु पि करणसञ्ञा होती ति समुच्चिनो ति. करीयते अनेना ति करणं, येन कयिरते ति कत्तुनो पकरणभूतस्स विसेसत्थस्स गहितत्ता कत्तुनो पकरणभूतानं कारकानं यंसाधकतमं तं करणं नामा ति अत्थो कयिरते ति हि कत्तुवाचको. वुत्तञ् च यं वत्थुम् इच्छितं कत्तुकिरियायच्चन्तसाधकं करणं तं विसेसस्स गहितत्ता येनादिना ति तं हि दुविधं होति बाहिरज्झत्तवसेन. वुत्तञ् च बाहिरञ् च तथाज्झत्तं करणं दुविधं मतं वीहितं लुनाति दात्तेन चक्खुना चन्दम् इक्खते ति इदानि अवसिट्ठेसु कत्तुकम्मकारकेसु कत्तुपकरणभूतस्स कम्मकारकस्स सति पि कत्तुकारकतो अप्पविसयभावे कत्तुपकरणभूतेहि कारकेहि एकतो दस्सेतुं तेसं सञ्ञा सुत्तानन्तरं #<[#114]># ## इति आह. चतुप्पदम् इदं. यन् ति अनियतसञ्ञीनिद्देसो, करोती ति किरियानिद्देसो, तं ति नियतसञ्ञीनिद्देसो, कम्मन् ति सञ्ञा निद्देसो. सञ्ञा-ड्पे-सञ्ञासुत्तन् ति दट्ठब्बं. एत्थ हि करीयते ति कम्मवाचकवसेन वत्तब्बे पि करोती ति इमिना कत्तुवाचकेन कम्मकारकस्स च कत्तुपकरणभावं दीपेति. करोती ति वुत्तत्ता च रथं करोती त्य् आदिस्व् एव कम्मसञ्ञा सिया न रूपं पस्सति त्य् आदिसू ति. ननु सिया वासद्दस्स अनुवत्तनत्ता वाक्यसमुच्चयत्थो हेस वासद्दो तेनाह वुत्तियं यं वा करोति यं वा पस्सती ति आदि. रूपसिद्धियं पन सब्बसङ्गाहकवसेन यं करोति तं कम्मं ति वुत्तत्ता ति वुत्तं. करोती ति कम्मं कत्तुकिरियां निप्फादेती ति अत्थो. कम्मे सति कत्तुकिर्याय सम्भवतो. वुत्तञ् च सभावतो परिकप्पतो च कम्मादिम्हि सति क्रियासभावतो कम्मादीनं छन्नम् पि कारकवोहारो सिद्धो च होती ति. तत्थ सभावतो ति इदं हि मुख्यतो कत्तुकारकं सन्धाय वुत्तं. परिकप्पतो ति उपचारतो इदं पन कम्मादिपञ्चकारके सन्धाय वुत्तं, तञ् च कम्मकारकं अभिहितानभिहितवसेन दुविधं होति, तत्थ आख्यातादीहि अभिहितकम्मेसु दुतियाविभत्तिना (चे Ýna) होति भूज्जते ओदनो देवदत्तेना ति आदिसु यद्य् एवं कम्मसञ्ञाय न भवितब्बन् ति भवितब्बं अञ्ञेसं कारकानं सञ्ञापसंगनिवत्तनत्थं कथं पन कम्मसञ्ञा लब्भने पि दुतिया न होती ति. तेप्पच्चयादीहि अभिहितत्ता ति अभिहितस्स पुन पयोजनाभावा व. तथा हि यदा पन कम्मत्थो केनचि विभत्तिप्पच्चयेनाभिहितो तदा यथा कटं करोति त्य् आदिसु कटादिकम्मत्थस्स दुतियाय विभत्तियाभिहितत्ता पुन दुतियाविभत्ति न होति तथा तत्थापि पुन दुतियाविभत्ति न होति ओदनादिकम्मस्स तेविभत्यादीहि अभिहितत्ता अत्तनो वत्तब्बस्स अत्थविसेसस्स च अभावा. ननु च यथा भूज्जते ति आदिसु अत्तनो पदानि भावे च कम्मनी ति सुत्तेन तेविभत्तिया कम्मनि सम्भवे सति पि भावकम्मेसु यो ति इमिना कम्मनि यप्पच्चयो सम्भवति तथा दुतियाविभत्तियापि ओदनादिकम्मे भवितब्बन् ति. न तत्थ यप्पच्चयस्स कम्म वचनिच्छायाभावतो, न हि तत्थ यप्पच्चयो कम्मत्थवाचको एकस्सेव अत्थस्स द्विक्खत्तुं वचने पयोजनाभावा एवं सन्ते कस्मा भावकम्मेसू ति विसय भावेन वूत्तन् ति चे #<[#115*]>#. यप्पच्चयस्स विसयभावमत्तदीपनत्थं विसयभावेन वुत्तं तेन किंपयोजनन् ति चे. रूपसिद्धिपयोजनन् ति. एवं ओदनो त्य् आदिसु तेविभत्त्यादीहि अभिहितत्ता दुतियाविभत्तियाअभावतो लिङ्गत्थमत्ते पठमाविभत्ति होती ति. अनभिहितकम्मेन पन दुतियाविभत्ति होति, तं च तिविधं निब्बत्तिविकतिपत्तिवसेन. तत्थ निब्बत्तिकम्मं यथारथंकरोति सुखं जनेति त्य् आदि. विकतिकम्मं यथा कट्ठं अङ्गारं करोति सुवण्णं कटकं करोती त्य् आदि. पत्तिकम्मं यथा रूपं पस्सति गामं गतो कण्टकं मद्दती त्य् आदि. वुत्तञ् च निब्बत्तिविकतिप्पत्तिभेदेन तिविधं मतं रथं करोति अहारं कट्टादिच्चं नमस्सती ति. एतेसु एकेकस्स द्वे द्वे भेदा होन्ति निब्बत्तिकम्मं हि सन्तासन्तवसेन दुविधं होति. तत्थ सन्तकम्मं यथा पुत्तं विजायति कटं करोती ति असन्तकम्मं यथा आहारो सुखं जनेती ति. वुत्तञ् च मोग्गल्लायनपञ्चिकायं असन्तं जायते यं वा यं वा सन्तं पकासति उप्पत्तिब्यात्तिया वा तं निप्फत्ती ति वुच्चती ति. विकतिकम्मम् पि दुविधं पकतिसभावपरिच्चत्तापरिच्चत्तवसेन. तत्थ पकतिसभावपरिच्चत्तकम्मं यथा कट्ठं अङ्गारं करोती त्य् आदि, पकतिसभाव-अपरिच्चत्तकम्मं यथा सुवण्णं कटकं करोति, वीहिं लुनाति रुक्खं छिन्दती त्य् आदि. वुत्तञ् च विकतीपि च दुविधंपुब्बगहिपरिच्चत्तं पुब्बगतापरिच्चत्तं गुणन्तरूपपत्तिया ति. वीहिं लुनाति त्य् आदिसु किं पकति. किं विकती ति. वीहि रुक्खो पकति नाम तेसं लवनभिन्दनानि विकति नाम कट्ठो अङ्गारो होति सुवण्णं कटकं करोती ति विय. वीहि लवनं होति रुक्खो छिन्नो होती ति वोहारस्स सम्भवतो अङ्गारं कटकं विकरणीयत्ता विकतिकम्मं होति कट्ठं सुवण्णं पन किं कम्मन् ति चे. पकति कम्मं नाम यद्य् एवं कस्मा विसुं कम्मभेदं न वुत्तन् ति. कारिभावेन विकतिकम्मस्स विसेसनत्ता विसुं न वुत्तन् ति निप्फत्ति. विकतिकम्मानं किं विसेसो होति चे. यं कम्मं पुब्बं अनिस्साय निप्फज्जति तं निप्फत्तिकम्मं नाम यं पन पुब्बं निस्साय उप्पज्जति तं विकतिकम्मं नाम. वुत्तञ् च: #<[#116]># न पुब्बं निस्सते यं तं निप्फत्ती ति पवुच्चति यं पुब्बं निस्सते कम्मं विकती ति पवुच्चती ति. पत्ति पि कायचित्तपत्तिवसेन दुविधं. तत्थ गामं गतो निवेसनं पाविसि त्य् आदि कायकिरियाय पत्तब्बत्ता कायपत्ति कम्मं नाम रूपं पस्सति आदिच्चं नमस्सती त्य् आदि चित्तकिरियाय पत्तब्बत्ता चित्तपत्तिकम्मं नाम. वुत्तञ् च कायपत्ति चित्तपत्ति पत्तिकम्मं द्विधा मतं पविसति पण्णसालं बुद्धादिच्चं नमस्सती ति न केवलम् इदं निप्फत्तिविकतिप्पत्तिवसेन तिविधं, अथ खो इच्छितानिच्छितकटिताकथितकारितवसेनापि बहुभेदं होति. तत्थ इच्छितकम्मं यथा पानं पिवति [सिच्] भोजनं भुञ्जति त्य् आदि, अनिच्छितकम्मं यथा कण्टकं मद्दति विसं गिलति गामं गच्छन्तो रुक्खमूलं उपगच्छती ति, कथिताकथिककम्मं यथा ब्राह्मणो यञ्ञदत्तं कम्बलं याचति समिद्धं धनं भिक्खति अजं गामं नयति पराभवन्तं पुरिसं मयं पुज्जाम गोतमं भगवा भिक्खु एतद् अवोच इच्च् आदि, तत्थ कम्बलं धनं अजं पराभावन्तं पुरिसं एकन्तकथितकम्मं नाम द्विकम्मिकाय किरियाय पधानभावेन वत्तुमीच्छितत्ता पधानकम्मन् ति अधिप्पायो. यञ्ञदत्तं समिद्धं त्य् आदयो पन अप्पधानभावेन वत्तुमिच्छितत्ता अकथितकम्मं नाम. अथ वा कम्बलं त्य् आदयो कम्मभावेन वत्तब्बत्ता कथितकम्मं नाम यञ्ञदत्तं त्य् आदयो पन सम्पदानादिभावेन वत्तब्बे पि तथा अवुत्तत्ता अकथितकम्मं नाम कारितकम्मं यथा पुरिसो पुरिसं कम्मं कारेति त्य् आदि कत्तुकम्मन् ति पि वदन्ति. एवं अनभिहितकम्मं निब्बत्तिविकतिप्पत्ति इच्छितानिच्छितकथिताकथितकारितवसेन अट्ठविधं होति. निब्बत्तिविकतिप्पत्ति इच्छितञ्च अनिच्छितं कथिताकथितकम्मं कारितेन अट्ठविधं ति. एवम् एव मुत्तकम्मम् पि वेदितब्बं, यथा कटो करीयते देवदत्तेन कट्ठो अङ्गारो करीयते नीवेसनं पविसितब्बं पातब्बं पानं भेसज्जं पिवितब्बं यञ्ञदत्तो कम्बलं याचते ब्राह्मणेन पुरिसेन पुरिसो कम्मं कारापीयते इच्च् आदि नेविच्छितानाविच्छितकम्मेन सह नवविधन् ति पि वदन्ति तं पन गामं गच्छन्तो रुक्खमूलं उपागमी ति एत्थ रुक्खमूलन् ति पदेन दस्सेति पधान-अप्पधानकम्मन् ति पि वदन्ति. तानि कथि ताकथितकम्मेसु अन्तोगधानी ति एवं कम्मं वुत्तावुत्तवसेन सोळसविधं होती ति #<[#117*]>#. रथं करोती त्य् आदिसु हि करणेनेव रथो न निप्फज्जति. तस्मा करणकाले रथो ति वोहारो न सिया. यदि सिया न सक्का करोती ति वत्तुं. तस्मा कथं रथं करोती ति वचनं युत्तं ति. युत्तं, निप्फादेतब्बवत्थुस्सापि निप्फन्ननामेन वोहारसिज्झनतो हेतुभूतेहि निप्फादेतब्ब वत्थुम्हि फलभूतस्स निप्फन्नस्स नामं उपचारवोहारो होति, यथा पटं वायती त्य् आदि उपचारो च नामेस दसविधो होति यथा एकदेसो समीपो च ठानं ठानी च सादिसो गुणो कारणतद्धम्मो भेदो फलूपचारतो ति. तद् उदाहरणं यथा समुद्दो हि मया दिट्ठो गङ्गायंसस्सम् इच्च् अपि मञ्चा घोसन्ति कुन्ताव वरन्ति इह मानवा. नीलो पटो यं ब्राह्मणगामो ससविसाणकं सिलापुत्तकसरीरं सेम्हो गुळो ति दस चा ति. एवं कत्तुकरणभूते कारके दस्सेत्वा इदानि उपकरणभूतानं पञ्चन्नं कारकानं पधानभूतं कत्तुकारकं दस्सेतुं: ## इति सुत्तम् आरद्धं. चतुप्पदम् इदं सुत्तं. यो ति अनियतसञ्ञीनिद्देसो, करोती ति किरियानिद्देसो, सो ति नियतसञ्ञीनिद्देसो, कत्ता ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. अत्तपधानो हुत्वा गमनपचनादिकं किरियं करोति निप्फादेती ति कत्ता सो हि वुत्तावुत्तवसेन दुविधो होति तत्थ यो आख्यातकितकेहि वुत्तो सो कारको वुत्तकत्ता नाम यथा पुरिसो गच्छती त्य् आदि सो हि सुद्धहेतुकम्मकत्तुवसेन तिविधो होति. तत्थ यो अत्तप्पधानो हुत्वा सयम् एव किरियं करोति नीप्फादेति सो अञ्ञब्यापारप्रहितत्ता सुद्धकत्ता नाम यथा कटं करोति देवदत्तो ति सयंकत्ता ति पि वदन्ति. यो अकातुकामं अञ्ञं कम्मनि योजेति सो किरियानिप्फत्तिहेतुत्ता हेतुकत्ता नाम यथा देवदत्तो यञ्ञदत्तं कटं कारापेती ति. यो अञ्ञस्स किरियं पटिच्च ठितकाले कम्मभूतो पि भिज्जमानादि किरियाय परिपुण्णत्ता सयम् एव भीज्जन्तो विय होति तस्मा सो कम्मकत्ता नाम यथा सयम् एव कट्ठो भिज्जते सयम् एव ओदनो पच्चते त्य् आदि #<[#118*]>#. वुत्तञ् च कत्तायं तिविधो सुद्धहेतुकम्मप्पभेदतो दत्तो करोति कारेति पीयते पानियं सयं. अत्तप्पधानो किरियं यो निक्खत्ते ति कारको अप्पयुत्तो पयुत्तो वा स कत्ता ति पवुच्चति हेतुकत्ता ति कथितो कत्तुनो यो पयोजको कम्मकत्ता ति सुकरो कम्मभूतो कथीयते ति तत्थ यो कारको अञ्ञेहि अप्पयुत्तो वा अपेसितो वा अञ्ञेहि पयुत्तो वा पेसितो वा अत्तप्पधानो हुत्वा किरियं निब्बत्तेति सो सुद्धकत्ता ति वुच्चति. यो कारको अञ्ञस्स कत्तुनो कम्मनि पयोजको सो हेतुकत्ता ति. कथितो यो कारको कम्मभूतो पि सुकरो सयम् एव किरियं निब्बत्तको सो कम्मकत्ता ति कथितो ति योजनाकातब्बा. किञ्चि इमस्मिं वुत्तकत्तुम्हि इमिना सुत्तेन कत्तुसञ्ञा होति न होती ति होति. वुत्तञ् च सयम् एव यस्स कम्मुनो पुब्बस्सा यो कत्ता सो भगवा यो करोति स कत्ता ति सुत्तवचनेना ति. यद्य् एवं कस्मा अहिना दट्ठो ति एत्थ विय ततियाविभत्ति न होती ति. न होति. कत्वात्थस्स आख्यातादिहि वुत्तत्ता अभिहितस्स च द्विक्खत्तुं वचने पयोजनाभावा लिङ्गत्थे येव पठमा होती ति यदि ततियाविभत्ति न सिया कत्तुसञ्ञाय किं पयोजनन् ति. अत्थि पयोजनं अञ्ञकारकसञ्ञानं निवत्तनत्थं कत्तुसञ्ञाय कातब्बत्ता कत्तुकारकेहि आख्यातादीहि वुत्ते सति सकत्थदब्बलिङ्गत्था एव अपादानादिसञ्ञासाधारणा हुत्वा तिट्ठन्ति. तस्मा तं पसङ्गसञ्ञानिवारणत्थं. वुत्ते पि कत्तुसञ्ञा कातब्बा ति कारकसाधनं सत्ती ति वुत्तत्ता कथं पन संयोगो जायते सब्भि होति समागमो त्य् आदिसु असतो संयोगादिकस्स जननादिकिरियाय कत्तुभावो सिया ति वुच्चते लोकसंकेतसिद्धो हि सद्दप्पयोगो, लोको च अविज्जमानो पि सद्दाभिधेय्यताय विज्जमानो विय परिकप्पेत्वा वोहरीयति परिकप्पित बुद्धिगहिताकारो पि वत्थूमिच्छावसेन [सिच्] सद्देनाभिहितेन वत्थूसभावो च तस्मा संयोगादि सद्दत्थो अविज्जमानो पि बुद्धिपरिकप्पितवसेन कत्तुसञ्ञं लभती ति यथाह #<[#119]># वोहारो विसयो सद्दो नेकत्थपरमत्थिको बुद्धिया कप्पितो अत्थो तस्सत्थो ति पवुच्चति. बुद्द्धिया गहितत्ता हि संयोगो जायते इति संयोगो विज्जमानो च कत्ता भवति जातिया ति. एवं होतु बुद्धिपरिकप्पनवसेन अविज्जमानस्सापि कत्तुसञ्ञासिज्झनतो अविज्जमानसरूपत्ता किरियापयोजनसमत्थका सञ्ञा तस्मा कथं तेन अविज्जमानकत्तुकेन निप्फादियमानो जननकिरियाय लब्भती ति. लब्भति सत्तिरूपेन विज्जमानवत्थुम्हि ठितस्स योगादिकस्स ब्यत्तिरूपगमनं जायती ति वोहारसिज्झनतो. तञ् च ब्यत्तिरूपगमनं सत्तिरूपवत्थुस्साकारेन विञ्ञायति. अञ्ञथा सुतानुमानमयञाणेन पच्चक्खं विय वत्थुसभावसच्छिकरणप्पसङ्गे मुसावादकुदिट्ठिवादादीनं सभावप्पसङ्गो च सिया ति अयं वुत्तकत्तरि विनिच्छयो अवुत्तकत्ता पन आख्यातादीहि अवुत्तो तप्पभेदो पन कारकविनिच्छयो च वुत्तकत्तरि वुत्तनयेनेव वेदितब्बो. देवदत्तेन कटो करीयते देवदत्तेन यञ्ञदत्तं कटो कारापीयते कट्ठो सयम् एव भिज्जते ति. वुत्तञ् च वुत्तावुत्तप्पभेदेन कत्ता भवति छब्बिधो सुद्धकत्ता हेतुकत्ता कम्मकत्तादिभेदतो ति अपरे पन सयंकत्ता हेतुकत्ता कम्मकत्ताभिहितो कत्ता कत्तानाभिहितो चे ति कत्ता पंचविधो भवे ति वदन्ति. सयंकत्तादिको पन मुञ्चित्वा अभिहितानभिहितकत्ता नाम नत्थि. इदानि हेतुकत्तुनो उपायं दस्सेतुं ## इति वुत्तं चतुप्पदम् इदं सुत्तं. यो ति अनियतसञ्ञिनिद्देसो, कारेती ति किरियानिद्देसो, सो ति नियतसञ्ञीनिद्देसो हेतु ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. अञ्ञब्यापारं पटिच्च गमनपचनादिकं करियं हिनोति [सिच्] पवत्तेती ति हेतु, सो च हेतुकारको अत्तनो ब्यापारं पटिच्च कत्ता च नाम होति. तस्स वुत्तावुत्तभेदो हेट्ठा वुत्तो मुख्योपचारवसेन दुविधो. तत्थ मुख्यहेतुकत्ता यथा पुरिसो पुरिसं कम्मं कारेति त्य् आदि, उपचारो यथा भिक्खा वासयती त्य् आदि #<[#120*]>#. न हि भिक्खा अम्हाकं उपनिस्साय वसथा ति पयोजेति. तस्स पन निमित्तत्तापयोजने कत्तुसञ्ञं उपचारेती ति दासादिपेसने च हेतुकत्ता नाम न होति, परपुग्गलपेसने पन होति, वुत्तञ् च दासादिपेसने हेतुकत्ता नेव विधीयते दासादिपेसने कत्ता पञ्चमी येव गोचरो पेसने बब्बमत्तस्स आणत्ते पञ्चमी सिया सकिरियापयोगे तु विधेय्यानेकयादयो ति. सो पुरिसो तं पुरिसं कम्मं कारेती ति एत्थ सो पुरिसो ति किरियाय निप्फत्तिनिमित्तत्ता हेतुकत्ता नाम कारितप्पच्चयेन वा वुत्तत्ता हेतु नाम तिप्पच्चयेन वुत्तत्ता कत्ता नाम तं पुरिसं ति सति पि किरियानिप्फादकत्ते परस्स पेसनब्यापारं पटिच्च कारितकम्मं नाम कम्मन् ति करणकिरियाय कम्मं नाम धातुकम्मं ति वुत्तं होति. तेन पुरिसेन तस्स पुरिसस्सा ति एत्थ ञासबालवतारानं मतेन गिनिबुद्धि-पे-कारिते वा ति एत्थ कम्मसञ्ञा अपवादोयं, वासद्दो न दुतिया विभत्ति अपवादो ति मनसिकत्वा कत्तरि येव कत्तरि चा ति सुत्तेन ततिया च छट्ठी वा ति सुत्तेन छट्ठीविभत्ति च होति. रूपसिद्धिमतेन पन दुतियाविभत्ति मत्तम् एव अपवादो ति कत्वा दुतियत्थे कत्तरि चा ति एत्थ चग्गहणेन ततिया च दुतियापञ्चमीनञ् चा ति सुत्तेन छट्ठी च होति. वुत्तञ् च निच्चयम् पन्ने विकप्पत्थोयं तेन दुतियत्थे ततिया होती ति अयं पयोगे एककम्मधातुत्ता द्विकम्मिको च होति अकम्मिकधातुम्ही ति एककम्मको व होति यथा पुरिसो पुरिसं सयापयति हत्थिपालको हत्थिं सयापयति इच्च् आदि एककम्मिकधातुम्हि द्विकम्मिको व होति यथा पुरिसो पुरिसं कम्मं कारेति ओदनं पचापेति इच्च् आदि द्विकम्मिकधातुम्हि तिकम्मिको व होति यथा दुहादिगणे पुरिसो गोपालं गाविं खीरं दुहापयति पुरिसो दलिद्दं समिद्धं धनं याचापेति पुरिसो गोपालं गाविं गजं अवरुद्धापेति इच्च् आदि नयादिगणे पन देवदत्तो यञ्ञदत्तं गामं अजं नयापेति, देवदत्तो पुरिसं भण्डं गामं वा गापेति इच्च् आदि. वुत्तञ् च अकम्मा धातवो होन्ति कारिते तु सकम्मका एककम्मा द्विकम्मा च द्विकम्मा च तिकम्मका ति. #<[#121]># तिकम्मिकधातवो पन नत्थि तिकम्मिकासु त्य् आदिगणे पधानकम्मम् एव आख्यातादीहि वुत्तं यथा यञ्ञदत्तेन अजो गामं नीयते देवदत्तेन यञ्ञदत्तं अजो गामं नयापयते इच्च् आदि. दुहादिगणे पन अप्पधानकम्मम् एव वुत्तं यथा गोपालेन गो खीरं दुय्हते पुरिसेन गोपालं गो खीरं दोहापयते इच्च् आदि. वुत्तञ् च नयादीनं पधानञ् च अप्पधानं दुहादिनं कारिते सुद्धकत्ता च कम्मम् आख्यातगोचरं ति. तत्था यम् अत्थो नी-आदीनं धातुनं पयोगे पधानञ् च पधानकम्मं च आख्यातगोचरं आख्याताभिहितस्स वचनं दुहादीनं धातुनं पयोगे अप्पधानकम्मं च आख्यातगोचरं सुद्धकत्ता च कारितप्पच्चये सति कारितकम्मं नाम होति. तञ् च कम्मं वुत्तकम्मं नत्थि अन्तरङ्गबाहिरङ्गेसु अन्तरङ्गो व बलवतरो होती ति वुत्तत्ता अन्तरङ्गभूतं धातुकम्मम् एव वुत्तं नाम होती ति एवं कारकसञ्ञं दस्सेत्वा इदानि अकारकसञ्ञं दस्सेतुं ## इति वुत्तं. पञ्चपदम् इदं सुत्तं. यस्सा ति अनियतसञ्ञीनिद्देसो, चा ति समुच्चयनिद्देसो, परिग्गहो ति सम्बन्धछट्ठीनिद्देसो, तन् ति नियतसञ्ञिनिद्देसो, सामी ति सञ्ञानिद्देसो. सञ्ञा-ड्पे-सञ्ञासुत्तन् ति दट्ठब्बं. एत्थ वासद्दो अवुत्तसमुच्चयत्थो. तेन सामिसमूहसमीपविकारावयवादिभेदे संगण्हाति. यस्स वा सामी यस्स वा समूहो तं सामी सञ्ञं होति इच्च् एवम् आदि योजेतब्बं. संधनं एतस्स अत्थी ति सामी ति वदन्ति. एवम् अत्थे सति तस्स भिक्खुनो पटिविंसो तस्स भिक्खुनो पत्तो त्य् आदिसु परिग्गहयोगे येव सामीसञ्ञा भवेय्य अम्हाकं आचरियो अम्हाकं सामी त्य् आदिसु आचरियसामियो गादिसु सामिसञ्ञा न भवेय्या ति तस्मा सम्बन्धो एतस्स अत्थी ति सामी ति वुत्ते सब्बसाधारणं होति. सो च सामि नाम किरिया कारकसम्बन्धाभावा कारकत्तं न सम्भवति, सामिभावो हि किरियाकारकभावस्स बलवभावेन गहितो तथा हि रञ्ञो पुरिसो ति वुत्ते. यस्मा राजा ददाति पेसेति पुरिसो च पतिगण्हाति तस्मा राजपुरिसो ति सम्बन्धो विञ्ञायति एवं यो यस्स आयत्तो भण्डभावेन वा समीपसामीसमूहावयवविकार कारिय अवत्थाजातिगुणकिरियाहेतुफलभावेन वा मातापितुआचरियसिस्सभावेन वा दिसाकालपूरणोपमाबलिअव्ययदायादसदिससङ्ख्यादिभावेन वा सो तेसं सब्बेसं सम्बन्धाधारभूतो विसेसनादेसागमवसेन तिविधो पि अत्थो सामि नामा ति गहेतब्बो #<[#122*]>#. तत्थ भण्डभावेन सम्बन्धो पुरिसस्स धनं भिक्खुस्स पत्तचीवरं इच्च् आदि समीपसम्बन्धे अप्पधानस्स अविदूरे परस्स समीपे इच्च् आदि सामिसम्बन्धे अम्हाकं सामि अम्हाकं राजा त्य् आदि समूहसम्बन्धे सुवण्णस्स रासि भिक्खूनं समूहो त्य् आदि अवयवसम्बन्धे मम सीसं रुक्खस्स साखा त्य् आदि विकारसम्बन्धे सुवण्णस्स विकति त्य् आदि कारियसम्बन्धे पुत्ता पि तस्स बहवो मेघस्स सद्दो त्य् आदि अवत्वा सम्बन्धे खन्धानं पातुभावो पुरिसस्स पठमवयो इत्य् आदि जातिसम्बन्धे मनुस्सानं जाती त्य् आदि गुणसम्बन्धे बुद्धस्स वण्णो बुद्धस्सस्स गुणो पुप्फानं गन्धो फलानं रसो त्य् आदि क्रियासम्बन्धे गन्थस्स सम्मिजनं पादानं पसारणं त्य् आदि हेतुफलसम्बन्धे सुखस्स हेतु तस्स कारणं कम्मस्स फलं विपाको त्य् आदि एवम् आदिसु योजेतब्बं. अयं विसेसनभावेन सम्बन्धाकारो सामि आदेससम्बन्धे यम् एदन्तस्सादेसो ओ अवस्से त्य् आदि आगम सम्बन्धे पुथस्सागमो त्य् आदि एत्थ च सामी ति. इदं सम्बन्धिनो नामं सम्बन्धो च नाम द्विन्नं अत्थानं संयोगहेतुभूतो इमस्सिदन् ति वोहारहेतको च सम्बन्धिद्वये ठितो. वुत्तञ् च क्रियाकारकसजातो अस्सेदं भावहेतुको सम्बन्धो नाम सो अत्थो तत्थ छट्ठी विधीयते ति. तत्थ क्रियाकारकसजातो ति दानपटिग्गाहकादिकिरियाहि च कत्तुकारकादीहि च निब्बत्तो, अस्सेदं भावहेतुको ति अस्स सामि नाम तस्स राजादिवत्थुस्स इदं पुरिसादि वत्थु अत्थि वोहारस्स पवत्तनहेतुको यो अत्थो अत्थी सो अत्थो सम्बन्धो नाम तत्थ सम्बन्धे छट्ठी विधीयते ति अत्थो यद्य् एवं सम्बन्धो नाम सम्बन्धिद्वये ठितो कस्मा इमस्मिं येव छट्ठी ति विञ्ञायती ति. वुत्तञ् च: यो हि सम्बन्धो परेसं सम्बन्धीनं निवत्तको अप्पधानो कारि आगमीसु छट्ठीसु नो तत्थ छट्ठी विधीयते. वुत्तञ् च परत्यन्तं हि सम्बन्धो तत्थ छट्ठी विधीयते उपधिट्ठानागमितो न विसेस्सादितो ततो ति. #<[#123]># तस्सायं अत्थो ही ति कारणत्थे निपातो यस्मा यो सम्बन्धो परत्यन्तं परेसं सम्बन्धीनं विसेसनभावेन अप्पधानभावो होति तत्थ छट्ठी होति. उप-पे-ततो ति विसेसनकारि आगमितो परं विधीयते ततो विसेसादितो विसेसकारियागमतो परं न विधीयते ति, यद्य् एवं सम्बन्धे छट्ठी ति अवत्वा, कस्मा सामिस्मिं छट्ठी ति वुत्तन् ति वुच्चते. सम्बन्धो हि नाम सरूपतो दट्ठुं न सक्का. तस्मा सम्बन्धिसहचरणसामिस्मिं येव छट्ठी ति. वुत्तञ् च सम्बन्धि विय सम्बन्धो रूपतो न कुदाचनं दट्ठुं सक्को ति विञ्ञूहि ञायते अनुमानतो असम्भवातु सम्बन्धे सम्बन्धसहचारिनि जातिसङ्ख्यासमाहारकिरियानम् इव सम्भवो ति तस्सायम् अत्थो: सम्बन्धे पन असम्भवा सम्बन्धसहचारिम्हि छट्ठी भवेति. किम् इव जाति-पे-कारियानं सम्भवो इव गो जातिं आनेहि भिक्खुसतं आनेही ति वुत्ते जातिसङ्खातसमाहरणस्स असम्भवा तं सहचारिगोभिक्खुदब्बेस्व् एव आहरणक्रिया होति यथा ति अधिप्पायो. अथ वा सम्बन्धो नाम सम्बन्धिञ् च यनिस्सितो द्विन्नं सम्बन्धीनं जाननपवत्तनहेतु च होति. वुत्तञ् च एते सम्बन्धिनो द्वे ति यस्मात्था बुद्धि जायते सम्बन्धो नाम सो अत्थो सम्बन्धिद्वयनिस्सितो ति. यद्य् एवं सम्बन्धिद्वयतो व छट्ठीया भवितब्बन् ति. न विसेसनसम्बन्धितो जातछट्ठीया व सम्बन्धस्स जातनसभावतो. वुत्तञ् च सम्बन्धिद्वये विसेस्सो कोचि कोचि विसेसनं कञ्चुद्दिस्स क्रियं तेसं सम्बन्धो सो पवत्तते. छट्ठी द्विट्ठो पि सम्बन्धो भेदकस्मा व जायते जाता हि सा विसेस्सम्हा सम्बन्धं नावजोतये ति. तत्थ कचूद्दिस्स क्रियं तेसन् ति तेसं द्विन्नं सम्बन्धिनं कञ्चि क्रियं पेसनादिकिरियं उद्दिस्स निस्साय सो सम्बन्धो पवत्तते हि यस्मा विसेस्सम्हा जाता छट्ठी सम्बन्धिनञ् च न जातये तस्मा सम्बन्धे द्विट्ठे पि सति भेदकस्मा विसेसनतो च छट्ठीजायते ति अत्थो. एवं सह सामिना कारकसञ्ञं दस्सेत्वा इदानि विविधविधानं दस्सेतुं #<[#124]># ## इति सुत्तम् आरद्धं. द्विपदम् इदं. लिङ्गत्थे ति विसयाधारनिद्देसो, पठमा ति विसयीनिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. तत्थ विधिसुत्तं तिविधं लोपागमादेसवसेन. सरा सरे लोपं इच्च् आदि लोपविधि नाम, क्वचासवण्णं लुत्ते इच्च् आदि आदेसविधि नाम, यवमदनतरळा चागमा इच्च् आदि आगमविधि नाम. तेसु लिङ्गत्थे पठमा ति आदीनि सुत्तानि आगमविधि नाम. तत्थ लीनस्स अपाकटत्थस्स गमनतो नामुपसग्गनिपाततद्धितसमासपदानि लिङ्गं नाम. वुत्तञ् च अन्वत्थपदसञ्ञाय लिङ्गं ति लिङ्ग-आदिना ठपितं तद्धितादिना लद्धनामम् उदीरितं ति. अथ वा नत्थञ्ञो कोचि विज्जति अत्थि आपत्ति किरियाय आपज्जती ति पयोगदस्सनतो आख्यातेन सह पञ्चनामपदानि लिङ्गं नाम, तस्स अत्थो लिङ्गत्थो सो हि दुविधो सुद्धसंसट्ठवसेन. बुद्धो दसबलो सत्था त्य् आदिसु सुद्धलिङ्गत्थो नाम कारकरहितत्ता. भगवा भिक्खू एतद् अवोच भुज्जते ओदनो त्य् आदिसु संसट्ठलिङ्गत्थो नाम कत्तुकम्मकारकमिस्सकत्ता. वुत्तञ् च तस्स कम्मादिसंसट्ठो सुद्धत्थो च द्विधा मतो आख्यातादीहि भिहितो संसट्ठो ति तरीतरो [सिच्] ति. इमेसु पञ्चसु अत्थेसु पठमा होती ति. वुत्तञ् च पठमा उपसग्गत्थे केसञ् चत्थे निपातानं लिङ्गादिके च सुद्धत्थे कम्माद्यत्थेभीहिते पि वा ति. यदि कम्मादिसंसट्ठत्थे पठमा सिया अयं हि पठमाविभत्तिकारकवाचका सिया ति. न सिया. आख्यातादीहि भिहितकारकवज्जिनलिङ्गत्थमत्तस्सेव जोतकत्ता सो हि आख्यातकितकतद्धितसमासेहि वुत्तो कम्मादिसंसट्ठो अत्थो सो द्वितीयदीनं पुन अत्तना वत्तब्बस्स अत्थविसेसस्साभावेन अविसयत्ता लिङ्गत्थमत्तस्स सभावतो च पठमा येव विसयो होति. वुत्तञ् च वुत्ते कम्मादिसामिस्मिं लिङ्गत्थे पठमा सिया अवुत्ते तु भवन्तञ्ञा दुतियादी यथारहन् ति. #<[#125]># वुत्तियं पन केवलं न लिङ्गत्थे येव पठमा विभत्ति होति, अथ खो तदत्थभिधानसद्दे पि होती ति दस्सेतुं लिङ्गत्थाभिधानमत्ते ति वुत्तं. तत्थ लिङ्गत्थो च अभिधानं चा ति लिङ्गत्थाभिधानं तम् एव मत्तं पमाणन् ति लिङ्गत्थाभिधानमत्तं ति विग्गहो. एत्थ मत्तासद्दो विसेसननिवत्तिअत्थो तेन लिङ्गत्थो ति एत्थ कारकं निवत्तेति. अभिधानन् ति एत्थ अत्थं निवत्तेति लिङ्गमत्तसद्दमत्ते च पठमा विभत्ति होती ति अत्थो. अथ वा लिङ्गत्थाभिधानमत्ते लिङ्गत्थस्स कथनमत्ते जोतनमत्ते न कम्मादिकारके ति अत्थो. अयं हि पठमाविभत्तिजोतका येव न वाचका ति. अत्थब्यख्याने पन लिङ्गत्थसङ्खाते पाटिपदिकत्थिलिङ्गपरिमाणवचनमत्ते पठमा होती ति वुत्तं. तत्थ पाटिपादिकत्थमत्ते ति अत्थि सक्का लब्भा इच्च् आद्य् अत्थे लिङ्गत्थे ति इत्थिपुमनपुंसकलिङ्गे परिमाणमत्ते ति दोणो खारि इच्च् आद्य् अत्थे वचनमत्ते ति एकवचनबहुवचनसंखाते एको द्वे इच्च् आदि संख्यामत्ते. ञासे पन लिङ्गत्थे विभत्त्युप्पत्ताभावा लिङ्गत्थाभिधानमत्ते ति अत्थो युज्जती ति वुत्तं. न हि आयस्मता महाकच्चायनत्थेरेन सद्दो विसयाधारभावेन वुत्तो. ततो च विभत्तियो धातुलिङ्गेहि परा पच्चया ति वचनतो आलपने च करणे ततिया त्य् आदि वचनतो चा ति पुब्बापरविरुज्झनतो ञासवचनं सारतो न पच्चेतब्बन् ति. अयं पठमा विभत्ति लिङ्गत्थे येव न होति आलपने पि होती ति दस्सेतुं ## इति वुत्तं. द्विपदम् इदं सुत्तं. आलपने ति विसयाधारनिद्देसो, चा ति अनुकड्ढननिद्देसो, समुच्चयनिद्देसो वा. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. आलपनत्थाधिके लिङ्गत्थाभिधानमत्ते पठमा होती ति अभिमुखं कत्वालपनं आमन्तनं. आलपनं एत्थ आलपनं नाम विज्जमानस्स वत्थुस्स सद्देन अभिमुखीकरणं तं च किरियानिप्फादकसत्तिविरहितं तस्मा कारकं न होति किरियाविसेसनमत्तम् एव पन होति. वुत्तञ् च सद्देनाभिमुखीकारो विज्जमानस्स वत्थुनो आमन्तनं विधातब्बे नत्थि राजा भवे तिदं आलपनपदं यञ् च किरियाय विसेसनं वजाहि देवदत्ते ति कारको सो न जायती ति. #<[#126]># एत्थ चग्गहणेन अयं पठमा विभत्ति अत्तनो अत्थभूतेसु द्वीसु लिङ्गत्थालपनेस्व् एव न होति अञ्ञत्थेसु कत्तुकम्मकरणसम्पदानापादानसामिभूम्मदिसायोगत्थेसु पि होति. वुत्तञ् च सङ्गहकारेहि लिङ्गत्थे कत्तुकम्मत्थे करणे सम्पदानिये निस्सक्के सामिभूमत्थे दिसत्थालपने तथा इमेसु दससु अत्थेसु पठमा च पवत्तती ति तत्थ लिङ्गत्थे तथागतो जिनो बुद्धो इच्च् आदि कत्वत्थे धुवं बुद्धो भविस्सती त्य् आदि कम्मत्थे धम्मो च विनयो च देसितो पञ्ञत्तो त्य् आदि करणत्थे थेय्यचित्तो ठाना चावेति आविकताहिस्स फासु होति अभिज्झासयं आदिब्रह्मचरियं त्य् आदि सम्पदानत्थे न देति नरकं त्य् आदि निस्सक्के मिच्छादयो इमे धम्मा बुद्धो दूरकरो भवे त्य् आदि इमेहि मिच्छादीहि त्य् अत्थो साम्यत्थे सब्बे बुद्धा बलप्पत्तापच्चेकानञ् च यं बलं त्य् आदि भूम्मत्थे भगवा चित्तमिस्सरो त्य् आदि चित्ते इस्सरो ति अत्थो. दिसायोगे येन भगवा तेनुपसंकमी त्य् आदि आलपने अभिक्कन्तं भो गोतम त्य् आदि अड्ढकला अत्थदीपनियं पन लिङ्गत्थे पठमा ति एत्थ अत्थग्गहणेन न केवलम् एव लिङ्गत्थे कत्वत्थे कम्मत्थे करणत्थे सम्पदानत्थे पञ्चम्यत्थे साम्यत्थे सत्तम्यत्थे दीसायोगत्थे आलपनत्थे च पठमा विभत्ति होती ति वुत्तं. ## द्विपदम् इदं. करणे ति विसयाधारनिद्देसो, ततिया ति विसयीनिद्देसो. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. करणकारके अत्थे ततियाविभत्ति होति अपरे पन करणत्थाभिधाने ततियाविभत्ति होती ति वदन्ति सहादियोगत्थे त्य् आदिसु पन न वदन्ति तस्मा तं तेसं मतिमत्तम् एव अयञ् च ततिया विभत्ति न करणकारके येव होति, सहादियोगकत्तुहेतुसत्तम्यत्थ अङ्गविकारविसेसनत्थेसु पि होती ति दस्सेतुं सहादियोगे चा ति आदि आरद्धं सङ्गहकारेहि पन करणकत्तुकम्मपञ्चमीसत्तम्यत्थे निपातयोगे पटिक्खेपे पच्चत्थे कुच्छितङ्गे इत्थम्भूते किरियापवग्गे पुब्बसदिससमानकलहनिपुणमिस्सकसखिलादियोगे हेत्वत्थे कालद्धाने विसेसने मण्डितुस्सुक्केसु च ततिया होती ति वुत्तं. तत्थ #<[#127]># ## द्विपदम् इदं. सहादियोगे ति विसयाधारनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सहादियोगत्थे चा ति सह सद्धिं समं नाना विना अलं किं इच्च् आदीहि योगे च सहत्थे च ततिया विभत्ति होती ति. एत्थ योगो नाम किरियागुणदब्बसमवायो दट्ठ्हब्बो. यथा वितक्केन सह वत्तति पुत्तेन सह थुलो पिता अन्तेवासिकसद्धिविहारिकेहि सह आचरियुपज्झायानं लाभो इच्च् आदि. ## द्विपदम् इदं. कत्तरी ति विसयाधारनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणेन इत्थम्भूतलक्खणे किरियापवग्गे पुब्बसदिससमानकलहनिपुणमिस्सकसखिलादियोगे कालद्धानेसु पच्चत्तकम्मपञ्चम्यत्थादिसु च ततिया विभत्तिं संगण्हाति. तत्थ इत्थम्भूतलक्खणे ति इत्थं पत्तसीसादीनं भिन्नप्पकारभूतस्स पत्तस्स भिक्खुकालिआदिवत्थुस्स लक्खणे पत्तसीसादिके अत्थे ततिया होति. यथा सो पन भिक्खु ऊनपञ्चबन्धनेन पत्तेन अञ्ञं पत्तं चेतापेय्य, सा काली भिन्नेन सीसेन पग्घरन्तेन लोहितेन पटिविस्सकानं उज्झापेसी त्य् आदि. तत्थ ऊनपञ्चबन्धनेन पत्तेन उपलक्खितो यो पन भिक्खु अञ्ञं पत्तं चेतापेय्या ति अत्थो. एवं सेसेसु पि ऊनपञ्चबन्धनपत्तो हुत्वा भिन्नसीसा हुत्वा पग्घरन्तलोहिता हुत्वा ति पि अत्थं वदन्ति, एत्थ च इत्थन् ति पत्तसीसादीनं हिन्नाकारभूतो, पत्तो ति भिक्खादयो लक्खणन् ति पत्तादि. ननु च पत्तादयो एव भिन्नाकारं पत्ता, न भिक्खुआदयो ति. सच्चं, तथापि भिन्नपत्तादीहि सह चरितत्ता ते पि भिन्नाकारप्पत्ता नाम होन्ति. अथ वा इत्थम्भूतो ति सीसपत्ते च. लक्खणे ति लक्खणकिरियाय भावेन भावलक्खणे भूम्मन् ति एत्थ विया ति. ## द्विपदम् इदं. हेत्वत्थे ति विसयाधारनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं अवुत्तसमुच्चयत्थं. तेन हेतुयोगे तेन हेतुना त्य् आदि उदाहरणं सङ्गण्हाति. ञासे पन योगग्गहणानुकड्ढनत्थं वुत्तं. यद्य् एवं हेतुयोगुदाहरणं कच्चायने वुत्तं भवेय्य तञ् च तत्थ न वुत्तं. #<[#128]># ## द्विपदम् इदं. सत्तम्यत्थे ति विसयाधारनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं अवुतसमुच्चयत्थं, तेन पञ्चमी साम्यत्थेसु ततिया विभत्तिं समुच्चिनो ति चग्गहणं पदपूरणन् ति पि वदन्ति. सत्तम्यत्थेसु ति इमिना कालद्धदिसाद्यत्था गहेतब्बा. ## द्विपदम् इदं. येना ति करणत्थनिद्देसो, अङ्गविकारो ति कच्चत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ च कत्तरि हेत्वत्थे त्य् आदिसु विय विकलङ्गेति वित्तब्बे सति कस्मा येनङ्गविकारो ति वुत्तन् ति. सरीरावयवभूतानं वक्खादिविकलङ्गानं अङ्गीभूतसरीरविकारस्स लक्खणाभावञापनत्थं एवं वुत्तन् ति. तस्मा अक्खिना ति इदं काणो ति एत्थ अङ्गविकारलक्खणभावेन योजेतब्बं. लक्खणततिया ति वुत्तं होति. व्यभिचारसम्भवाभावा विसेसनं न होति, वुत्तञ् च: व्यभिचारे सम्भवे च सति विसेसनम् सात्थकं सिया ति. ## द्विपदम् इदं. विसेसने ति विसयाधारनिद्देसो, चा ति अनुकड्ढननिद्देसो, समुच्चयनिद्देसो वा. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ विसेसने ति इमिना गोत्तनाम जातिसिप्पवयगुणभावेन विसेसनं गहेतब्बं. चग्गहणेन पकति येभूय्यदोमनस्स सहस्सादि गण्हाति. अयं आचरियानं मति. भदन्त महाकच्चायनत्थेरेन पन विसेसने ति सामञ्ञेन वुत्तानुत्तसब्बं असङ्गहीतं नाम नत्थि. तस्मा चग्गहणस्स ततियानुकड्ढनम् एव पयोजनं. विसेसने ति च क्रियागुणविसेसनम् एव गहेतब्बं, न तब्बिसेसनं तेन नीलो पटो त्य् आदिसु ततिया न होति. ## द्विपदम् इदं. सम्पदाने ति विसयाधारनिद्देसो, चतुत्थी ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इदं हि सुत्तं सञ्ञासुत्तेहि लद्धसम्पदानसञ्ञे कारके विदधाति. तेनेवाह ञासे सम्पदानग्गहणेन चेत्थ अपादान-पे-सत्तम्यत्थादिकं संगण्हाती ति. तस्मा पन #<[#129]># ## इति सुत्तं वुत्तं तिपदम् इदं. नमोयोगादिसू ति विसयाधारनिद्देसो, भावलक्खणसत्तमी ति पि वदन्ति, अपी ति अवधारणनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं चतुत्थी अनुकड्ढनत्थं, अपिग्गहणेन पन नमोयोगादिसु विज्जमानेसु चतुत्थी च होती ति नियामेति. नागस्साति खिणासवस्स. ## द्विपदम् इदं. अपादाने ति विसयाधारनिद्देसो, पञ्चमी ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इमिना चतुहि अपादानसञ्ञा सुत्तेहि विहिता अपादानकारके पञ्चमीविभत्ति होति. ## द्विपदम् इदं. कारणत्थे ति विसयाधारनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. कारणत्थे ति हेत्वत्थे ननु च हेत्वत्थे पि अपादानसञ्ञाय विहितत्ता. पुब्बसुत्तेन सिज्झति कस्मा इदं पन वुत्तन् ति. सच्चं. तथापि हेत्वत्थे ततियाय च विहितत्ता विकप्पनत्थं इदं वुत्तन् ति. ## द्विपदम् इदं. कम्मत्थे ति विसयाधारनिद्देसो, दुतिया ति विसयीनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ कारणे ततिया ति वुत्तं विय कम्मे दुतिया ति अवत्वाकम्मत्थे दुतिया ति कस्मा वुत्तन् ति. वुच्चते कम्मे दुतिया ति हि वुत्ते पधानकम्मे येव दुतिया ति विञ्ञेय्य कम्मत्थे दुतिया ति वुत्तवचनं पन कम्मस्स च किरियाय कम्मस्स च पधानकम्मस्स च विसेसनभूतो अत्थो कम्मत्थो पधानकम्मञ्च कम्मत्थो च कम्मत्थो ति सरुपेकसेसवसेन विग्गहं कत्वा कम्मत्थे दुतिया होती ति अत्थो विञ्ञायति. तत्थ कम्मे यथा कटं करोति त्य् आदि कम्मत्थे यथा सोभनं गच्छति विसमं चन्दिम सुरिया परिवत्तन्ति त्य् आदिसु किरिया विसेसनत्थे दुतिया विमलं धम्मं पस्सती त्य् आदिसु विमलं विसेसनं कम्मत्थे दुतिया ति इदं च सुत्तं विभत्तिक्कमवसेन आलपने चा ति सुत्तस्सानन्तरे अवत्वा इह कस्मा वुत्तन् ति #<[#130*]>#. वुच्चते, यस्मिं हि वाक्ये येव द्वे वा तयो वा चत्तारो वा पञ्च वा कारकातिड्ढन् ति, ते विभत्तिक्कमेन न तिट्ठन्ति उप्पटिपाटियापि तिट्ठन्ती ति ञापनत्थं इह वुत्तन् ति दट्ट्ःअब्बं, यथा आरभथ निक्खमथ युञ्जथ बुद्धसासने ति वचनतो भगवा इमस्मिं सासने योगावचरं तिक्खञाणासिना निब्बाणदस्सनाय तण्हाजटं मोहवनगुम्बं छिन्दुपेती ति. अथ वा अयं दुतियाविभत्ति न केवलं अत्तनो अत्थभूते कम्मकारके येव होति पञ्चसु अवसेसकारकेसु च कारकमुत्ते साम्यद्यत्थे च होती ति ञापनत्थं इह वुत्तन् ति. तेनाह ## इच्च् आदि. द्विपदम् इदं. कालद्धानन् ति सम्बन्धछट्ठीनिद्देसो, अच्चन्तसंयोगे ति विसयाधारनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कालद्धानं दब्बगुणकिरियाहि अच्चन्तसंयोगे सति कालद्धे अच्चन्तसंयोगे अत्थे वा दुतियाविभत्ति होति, यथा सन्ताहं गवपानं भुञ्जति सरदं रमनीया नदी मासम् अधीते अद्धयोजनं वनराजियोजनं दीघो पब्बतो योजनं कलहं करोन्तो गच्छती ति. तत्थ सत्ताहन् ति आदि किरियाविसेसनं. अथ वा अच्चन्तसंयोगवसेन भुम्मत्थे उपयोगवचनं. दसाहानागतं कत्तिकतेमासिकपुण्णमन् ति आदिसु विय सत्ताहे अच्चन्तम् एव गवपानं भुञ्जती ति अत्थो अच्चन्तसंयोगे ति किमत्थं. संवच्छरे भुञ्जती त्य् आदिसु सन्तेसु पि कालद्धेसु अच्चन्तसंयोगस्स अभावा इमिना दुतिया न होती ति ञापनत्थं. ## एकपदम् इदं. विसयाधारनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कम्मप्पवचनीययुत्ते सति जोतेतब्बे इत्थम्भुऊतक्ख्यानत्थादिके दुतियाविभत्ति होति, तथाहि पाराजिक कण्डट्ठकथासामञ्ञसुत्तेसु वुत्तं तं खो पना ति इत्थम्भूताख्यानत्थौपयोगवचनन् ति कम्मप्पवचनीययुत्ते वा सति वचनीययुत्ते वा सति वचनीये साम्यत्थादिके दुतियाविभत्तिहोति. तेनाह पाराजिककण्डटीकादिसु तं खो पन भगवन्तं ति इदं सामिअत्थे उपयोगवचनन् ति. एवं द्वीहि आचरि येन वुत्तवचनं न विरुज्झति #<[#131*]>#, द्विन्नं इत्थम्भूताख्यान साम्यत्थानं भगवन्तन् ति अत्थे येव ठितत्ता, कम्मप्पवचनीययुत्ते वा तस्मिं अत्थद्वये दुतिया, तत्थ कम्मप्पवचनीयन् ति कम्मं किरिया इत्थम्भूताख्यान लक्खणादिपकारेहि वुच्चती ति कम्मप्पवचनीयं, भावकम्मेसु तब्बानीया ति एत्थ तब्बानीया ति योगविभागेन कत्वत्थे अनीयप्पच्चयो, यथा अनीये अनियमत्थो सत्तापरिहानिया धम्मा ति के ते. अनुपतिपरिअभिआदि उपसग्गनिपाता करीयते ति कम्मं, पवुच्चती ति पवचनीयं, कम्मं पवचनीयं येसं ते कम्मप्पवचनीया ति पि वदन्ति. परसमञ्ञापयोगे ति वा वुत्तत्ता परसमञ्ञावसेन अत्थादयो कम्मप्पवचनीया नाम, तत्थ अनुपसग्गो सहत्थहीन लक्खण इत्थम्भूताख्यान भागवीच्छायोगेसु पवत्तति सहत्थे यथा नदिम् अन्ववसिता ति एत्थ नदिं ति अनुपसग्गयोगत्थततिया पसङ्गे सहत्थे उपयोगवचनं, बाराणसी नदिया सह अवबद्धाति अत्थो हीने यथा अनुसारिपुत्तं पञ्चवाति सारिपुत्तन् ति अनुपसग्गयोगत्थपञ्चमीपसङ्गे अपादानत्थे उपयोगवचनं पञ्ञवा सारिपुत्ततो अनु हीनो ति अत्थो, लक्खणे यथा पब्बजितम् अनुपब्बजिंसु, रुक्खम् अनु विज्जोतते चन्दो ति, तत्थ पब्बजितन् ति अनुपसग्गयोगत्थहेत्वत्थे ततियापसङ्गे सति लक्खणत्थे दुतियावचनं लक्खणं चेत्थ हेतु नाम बोधिसत्तस्स पब्बजितं अनुपलक्खणं कत्वा पच्छिमा जनापब्बजिंसु ति अत्थो हेतुसंखातो हि पुरिमपब्बजितभावो पच्छिमस्स च पब्बजितस्स उपलक्खणं होति, अथ वा बोधिसत्ते पब्बजिते सति पच्छिमा जना पब्बजिंसू ति अत्थो, भावलक्खणं नाम हेत्वत्थलक्खन्णं रुक्खन् ति सत्तमीपसङ्गे सति अनुपसग्गयोगतो लक्खणत्थे दुतियावचनं रुक्खं लक्खणं कत्वा चन्दो विज्जोतते ति अत्थो रुक्खो हि लक्खितब्बस्स चन्दस्स विज्जोतमानभावस्स उपलक्खणं नाम तञ् च जोतनस्स ञापक हेतु होति, रुक्खेन चन्दस्स विज्जोतनभावो विञ्ञायती ति अधिप्पायो. इत्थम्भूताख्याने यथा साधु देवदत्तो मातरम् अनू ति मातरन् ति सत्तमीपसङ्गे वा सत्तम्यत्थे वा साम्यत्थे वा दुतियावचनं देवदत्तो मातुविसये मातुया वा साधुभावं अनुप्पत्तो ति अत्थो भागे यथा यद् एत्थ मं अनुसिया तं दीयतुती तन् ति छट्ठीपसङ्गे सति भागे जोतन अनुपसग्गयोगत्ता सत्तम्यत्थे दुतियावचनं विज्जायोगे ति किरियागुणदब्बवसेन वीच्छायोगे सति, वीच्छासद्दयोगे ति पि वदन्ति, यथा रुक्खं रुक्खं अनुविज्जोतते चन्दो गामं गामं अनुतिट्ठति रमणीयं #<[#132*]>#, गेहं गेहं अनुलब्भति जलन्ति तत्थ रुक्खं रुक्खन् ति सत्तमीपसङ्गे सति वीच्छाजोतन अनुपसग्गयोगत्ता सत्तम्यत्थे दुतियावचनं रुक्खे रुक्खे ब्यापित्वा विज्जोतते ति अत्थो. नानाधिकरणं दट्ठब्बं एकक्खणे ब्यापितुं इच्छा वीच्छा परिपतिउपसग्गा पन सहत्थहीनत्थं वज्जेत्वा लक्खणादिसु चतुसु अत्थेसु वत्तन्ति ते पि पयोगा पन हेट्ठा वुत्तसदिसा व अभिउपसग्गो च भागं वज्जेत्वा तीसु लक्खणादिसु वत्तति त्थ लक्खणवीच्छता हेट्ठा वुत्तनयेन दट्ठब्बा इत्थम्ब्ःउताख्यानजोतनं पन पाकटं कत्वा कथेस्साम तं खो पन भगवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो साधु देवदत्तो मातरम् अही ति एत्थ पन तं खो पन भगवन्तं गोतमं ति इत्थम्भूताख्यानजोतकाभिसद्दयोगत्ता इत्थम्भूताख्यानकिरियाय आधारभूते जट्ठिप्पसंगे साम्यत्थ भूते च भगवन्तन् ति दुतियावचनं तस्स खो पन भोतो गोतमस्स कल्याणो साधुगुणसम्पन्नो इति पि सो भगवा इच्च् एवम् आदिको एवं पकारो कित्तिसद्दो सदेवकं लोकं ब्यापित्वा उपगतो ति अत्थो एत्थ च मातरम् ही ति एत्थ विय तं खो पन-पे-मन् ति एत्था पि अभिसद्दस्स अयोगत्ता कथं कम्मप्पवचनीययुत्तेन दुतिया सिया ति. सिया अत्थयोगे पि दुतियासम्भवतो अत्थसद्दसम्बन्धसु पि अत्थसम्बन्धो येव पधानो ति. बलावतारादिसु पन तं खो पनाति आदि क्वचि दुतिया छट्ठीनामत्थे ति सुत्तस्सुदाहरणवसेन वुत्तं. अभिसद्दो चेत्थ गुणीभूतस्स भगवतो च इति पि सो भगवा आदिगुणञ् च गुणिगुणभावेन सम्बन्धभावञ् च इत्थम्भूताख्यापकस्स भगवतो इति पि सो भगवा इच्च् एवम् आदि कित्तिसद्दस्स ब्यापित्वा उग्गमनपकारप्पत्तभावाख्यापनञ् च जोतयति तेन वुत्तं इत्थम्भूताख्या पनत्थे उपयोगवचनन् ति. पाराजिककण्डसामञ्ञसुत्तट्ठकथादिसु पि आख्यापकसाम्यत्थम् एव सन्धाय तं खो पन भगवन्तं गोतमन् ति इत्थम्भूताख्यापनत्थे उपयोगवचनं तस्स खो पन भोतो गोतमस्सा ति अत्थो ति वुत्तं. किरियावन्तस्मिं हि पवत्तदुतिया किरियाय पि पवत्तती ति, तेनेवाह पाराजिककण्डटीकादिसु पि तं खो पन-पे-मन् ति इदं उपयोगवचनं सामिअत्थे पि समानं-पे-इत्थम्ब्ःऊताख्यापनत्थे ति तेनेवाह तस्स खो पन भोतो गोतमस्स ति अत्थो ति मातरन् ति सत्तमीपसङ्गे दुतिया वचनं देव दत्तो मातरि विसये साधुभावं अभिप्पन्नो ति अत्थो #<[#133*]>#. अभिसद्दो चेत्थ मातुया च देवदत्तस्स साधुभावस्स च विसयविसयीभावेन सम्बन्ध भावञ् च आख्यापकमातुया अञ्ञेसं देवदत्तस्स साधुभावाख्यापनञ् च जोतयति एवं दुतिया विभत्ति चा ति इत्थम्भूताख्यापनत्थे ति एत्थ इत्थं ति विभत्ति पतिरूपको निपातो इत्थं ब्यापित्वा उग्गमनपकारञ् च साधुभावपकारञ् च भूतो पत्तो ति इत्थम्भूतो को सो. किन् ति सद्ददेवदत्तादि इत्थम्भूतस्स आख्यानं कथनं आरोचनं इत्थम्भूताख्यानं किं तं. गोतमबुद्धादीहि कथनकिरिया किन्निसद्ददेवदत्तादीनं हि पकारपत्तभावाख्यापनम् पि तेसं आख्यानं नाम इत्थम्भूतभावस्स वा आख्यानं इत्थम्भूतख्यानं भावपधानो हि इत्थम्भूतसद्दो ति. अथ वा इत्थं पकारं भूतो पत्तो इति आख्यायति कथीयती ति इत्थम्भूताख्यानं. किं तं भगवा तत्थ इत्थं ति इति पि सो भगवा आदिगुणपकारो भूतो ति तं गुणसम्पन्नो कित्तिसद्दो आख्यानन् ति भगवा तथा हि वुत्तं तं खो पन भगवन्तं गोतमन् ति इत्थम्भूताख्यानत्थे उपयोगवचनन् ति वा सामीअत्थे उपयोगवचनन् ति वा. अत्थब्याख्याने पन आख्यानन् ति इमिना तं खो पन भगवन्तं गोतमन् ति सद्दं गण्हाती ति. केचि पन भूतो ति इमिना भगवन्तादि अत्थं गणहाति तं सारतो न पच्चेतब्बं अत्थायुत्तभावतो, न हि भगवा ब्यापित्वा उग्गतो ति. सद्दनीतियं पन भगवन्तं गोतमन् ति इदं इत्थम्भूतलक्खणन् ति वुत्तं. ## तिपदम् इदं. गति-पे-सयादीनन् ति छट्ठीनिद्देसो, कारिते ति भाव सत्तमीनिद्देसो, वा ति विकप्पनत्थनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. गति-पे-सयादीनं धातुनं पयोगे कम्मनि कारिते सति विकप्पेन दुतिया विभत्ति होति. ननु च कारिते पयोजनब्यापारं पटिच्च कम्मसञ्ञाय विहितत्ता कम्मत्थे दुतिया ति इमिना च दुतिया सिज्झति. कस्मा पुन इदं वुत्तन् ति. सच्चं. सिज्झति. तथापि विकप्पनत्थं पुन वुत्तन् ति. तथा हि रूपसिद्धियञ् च वुत्तं. निच्चयम् पत्ते विकप्पेनत्थो यन्ति कारितकम्मधातुकम्मानं वा विसेसदस्सनत्थं तथा हि कारिते ति वुत्तं ति अपरो पन इध वासद्देन कम्मसञ्ञं निवत्तेति तेन पुरिसेना ति एत्थ कत्तरि ततिया ति वद न्ति #<[#134*]>#. कारिते पन सति परब्यापारेसु परब्यापारस्स पधानभावतो परब्यापारं पटिच्च कम्मसञ्ञा यदि लब्भति पुरिसेना ति एत्थापि कत्तुसञ्ञा कथं सिया ति. ## द्विपदम् इदं. सामिस्मिन् ति विसयाधारनिद्देसो, छट्ठी ति विसयीनिद्देसो. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. सामिस्मिन् ति सामिसञ्ञे अत्थे छट्ट्ःईविभत्ति होति अयं हि छट्ठीविभत्ति न केवलं सामिसञ्ञत्थे येव होति, अथ खो निद्धारणे अनादरे दुतियाततियापञ्चमीसत्तम्यत्थेसु कत्तुकरणापादानोकासकारकेसु पि च होती ति वक्खति निद्धारणे चा ति आदि. ## द्विपदम् इदं. ओकासे ति विसयाधारनिद्देसो, सत्तमी ति विसयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ओकासकारके अत्थे सत्तमी विभत्ति होति, अयं हि सत्तमी विभत्ति च न केवलं ओकासकारकेयेव होति, अथ खो कम्मकत्तुकरणसम्पदानापादानत्थेसु च होति, इदानि छट्ठीसत्तमीनं सदिसवाचकभावेन अभेदभावं दस्सेतुं ## इच्च् आदि आरद्धं. तत्थ सामि-पे-कुसलेहि ति एकपदम् इदं सुत्तं. सहत्थततिया निद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सामि-पे-कुसलेहि योगे सति छट्ठीया अत्थे च छट्ठीसत्तमी विभत्ति होति, सत्तम्यत्थे च छट्ठीसत्तमी विभत्ति होती ति अत्थो. ननु छट्ठत्थे सामिस्मिं छट्ठी ति सुत्तेन सत्तम्यत्थे छट्ठी चा ति सुत्तेन छट्ठीविभत्ति सिज्झति तथा सत्तम्यत्थे ओकासे सत्तमी ति सुत्तेन छट्ठत्थे सम्पदाने चा ति चग्गहणेन वा पञ्चम्यत्थे चा ति चग्गहणेन वा सत्तमीविभत्ति सिज्झति. कस्मा सुत्तम् इदं वुत्तन् ति. सच्चं, तथा हि उभयत्थेसु एकेकस्मिं वचनद्वयविधानत्थम् इदं वुत्तन् ति. तत्थ हि सामियोगे साम्यत्थे उभयवचनं इस्सरयोगे सत्तम्यत्थे उभयवचनं अधिपतिसद्दस्स सामिपरियाये साम्यत्थे इस्सरपरियाये सति सत्तम्यत्थे उभयवचनं दातब्बं दायं खीरादिगवपानं दायं आददाती ति दायादो पुग्गलो इमस्मिं साम्यत्थे दायादो ति मतसत्तानं सत्तकं इमस्मिं अत्थे सति अभेदो पचारेन साम्यत्थे उभयवचनं सक्खियोगे पन उभयत्थो लब्भति पतिभुयोगे इस्सरसदिसो #<[#135*]>#, पसुतकुसलानं योगे सत्तम्यत्थे उभयवचनं. ## द्विपदम् इदं. निद्धारणे ति विसयाधारनिद्देसो, cà ti samuccayaniddeso. sa¤¤Ã-pe-vishiduttan ti दट्ठब्बं. एत्थ चग्गहणं इध कच्चायने वुत्तावसेसं समुच्चिनो ति. बालावतारे पन चाकारेन पठमत्थे छट्ठीसत्तमी ति वुत्तं. निद्धारणे निद्धारणसमुदायत्थे निद्धारणे वा गम्यमाने छट्ठीविभत्ति होती ति अत्थो. तत्थ निद्धारणं नाम विभज्जितसमुदायतो वा अविभज्जितसमुदायतो वा विभज्जनं पुथक्करणं छन्नवुतीनं पासण्डानन् ति आदि विभज्जितविभज्जनं नाम कण्डागाईनन् ति आदि अविभज्जितविभज्जनं नाम. इदम् एव अधिप्पेतं, तञ् च निद्धारणं जातिगुणक्रियानामवसेन चतुब्बिधं. तत्थापि एकेकं निद्धारणियसमुदायहेतुक्रियावसेन चतुब्बिधं होति, यथा मनुस्सानं बत्तियो सूरतमो ति अयं जातिनिद्धारणं नाम कण्डागावीनं सम्पन्नखीरतमा ति अयं गुणनिद्धारणं नाम अथिकेसु धावन्तो सिघतमो ति अयं कीरियानिद्धारणं नाम आयस्मा आनन्दो अरहतं अञ्ञतरो ति अयं नाम निद्धारणं नाम तेसु खत्तियो जातिवसेन निद्धारणीयं मनुस्सानन् ति निद्धारणसमूदायो सूरगुणो निद्धारणहेतु निद्धारणकिरिया पन तिण्णं मुखेन ञातब्बा एवं सेसेसु पि. ## द्विपदम् इदं. अनादरे ति विसयाधारनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं विभत्तिद्वयानुकड्ढनत्थं अनादरे चा ति अनादरत्थे च छट्ठीविभत्ति होति नत्थि आदरं एत्थ दारकादिके ति अनादरो आदरं नाम इच्छानुरूपकरणं अनादरे वा गम्यमाने छट्ठीविभत्ति होति. एत्थ अनादरियं अनादरं दारकादीनं अकाम्मनुवत्तनता अज्झासयं अनादरियमानो व करणन् ति अत्थो व्यञ्जने आदरं अकत्वा ति एत्थ विय पब्बज्जकिरियायेव हि अना दरकिरिया #<[#136*]>#. सा च अरुचिकिरिया भूताय रोदनादि किरियाय उपलक्खियती ति परकिरियाय अनादरसम्भवे असति भावलक्खणं होती ति अधिप्पायो. इदं हि अनादरसभावो भावलक्खणो विय द्वीसु किरियास्व् एव लब्भति, वुत्तञ् च दुविधा किरिया ञेय्या गम्यमाने अनादरे साम्यञ्चसिद्धिता चेति द्वेधापेसा क्रियाइधा ति. तत्थ साम्यञ्चेति कत्तुना साधेतब्बा पब्बज्जा किरिया असिद्धिता चा ति कत्तुना असाधिता रोदनादिकिरिया एतेनेव क्रियाद्वयवन्तानं रोदनं इच्छन्ता रुदतो दारकस्स पब्बजि ति उदाहरणं अगहेत्वा अकामकानं मातापितुन्नं रुदन्तानं दारकानं पब्बजि आकोटयन्तो सो नेति सिविराजस्स पेक्खतो त्य् आदि उदाहरणं. आहरन् ति केसच्छेदनादि पब्बज्जाकिरियाय पि भिक्खुसु ठितत्ता रुदतो दारकस्स पब्बजिति उदाहरणम् पि युज्जती ति, एत्थ रुदतो दारकस्सा ति पब्बज्जाकिरिया भूताय अनादरकिरियाय लक्खणभूतरुदनकिरियाय योगत्ता कम्मत्थे अनादरछट्ठी रुदन्तं दारकं तस्स ज्झासयं अनादिहित्वा पब्बजी ति अत्थो सत्तमीठाने पि एसेवनयो अकामकानं मातापितुन्नन् ति आदिसु पन कत्वत्थे छट्ठी होति सत्तमी व अकामका मातापितरो रोदन्तो एव दारकं पब्बजी ति अत्थो. इदानि दुतियादीनं अञ्ञविभत्यत्थे पि पवत्तितभावं दस्सेतुं ## इति सुत्तम् आरद्धं. तत्थ क्वचि दुतिया छट्ठीनम् अत्थे ति चतुप्पदम् इदं, क्वची ति क्वचत्थनिद्देसो, दुतिया ति विसयीनिद्देसो, छट्ट्ःईनन् ति सम्बन्धछट्ठीनिद्देसो, अत्थे ति विसयाधारनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. ततियासत्तमीनन् ति सम्बन्धछट्ठीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं उत्तरसुत्तानुवत्तनत्थं. दुतियाविभत्तिअनुकड्ढनत्थं वा. चकारेन सम्पदाने पञ्चम्यत्थे च क्वचि दुतिया ति पि वदन्ति यथा पच्चारोचेमि तं पुब्बेन गामं त्य् आदि #<[#137*]>#. क्रियाविसेसनत्थे पि दुतियाविभत्तिं संगण्हाति यथा सुखंसे ति त्य् आदि. वुत्तञ् च क्रियाविसेसनं याव तं सब्बं हि नपुंसके दुतिया एकवचनं यथा भिक्खू सुखं ठिता ति. पुब्बण्हसमयं निवासेत्वा ति इदं मोग्गल्लानबालावतारेसु अच्चन्तसंयोगन् ति वुत्तं, तं पुब्बण्हसमयन् तिमिना एकदेसभूतं निवासनकालमत्तम् एव गहेत्वा वुत्तं. ## द्विपदम् इदं. छट्ठी ति विसयीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं ततियासत्तमीनं अनुकड्ढनत्थं. क्वचीति किमत्थं. देसितो आनन्द मया धम्मो त्य् आदिसु. सति पि ततियासत्तम्यत्थे क्वचिसद्देन निवारितत्ता इमिना तस्मिं छट्ठी न होती ति ञापनत्थं. ## द्विपदम् इदं. दुतियापञ्चमीनन् ति सम्बन्धछट्ठीनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं क्वचानुकड्ढनत्थं. ## द्विपदम् इदं. कम्मकरणनिमित्तत्थेसू ति विसयाधारनिद्देसो, सत्तमी ति विसयीनिद्देसो. sa¤¤Ã¬pe-vidhisuttan ti दट्ठब्बं. एत्थ च निमित्तं पञ्चम्यत्थे चा ति सुत्तेन सङ्गण्हितुं सक्कुणेय्यत्ता कस्मा इध गहितन् ति. निमित्तत्थस्स ततियापञ्चमीनं साधारणत्ता इध गहितन् ति. ## द्विपदम् इदं. सम्पदाने ति विसयाधारनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं कत्तरि सत्तमिं समुच्चिनो ति. यथा पतिम्हि वस्सनिमित्तन् ति अनुकड्ढनत्थन् ति पि वदन्ति. ## द्विपदम् इदं. पञ्चम्यत्थे ति विसयाधारनिद्देसो, चा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं वुत्तसमुच्चयत्थं तेन न केवलं कम्मकरणनिमित्तत्थेसु सम्पदानत्थेसु च होति #<[#138*]>#, अथ खो पञ्चम्यत्थे पि होती ति दस्सेति पञ्चम्यत्थेसु ति पी सुत्तं अत्थि. ## द्विपदम् इदं सुत्तं. कालभावेसू ति विसयाधारनिद्देसो, चा ति अनुकड्ढननिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ चग्गहणं अत्थानुकड्ढनत्थं. कालभावेसु च कालत्थे च भावेन भावलक्खणे भावत्थे च कत्तरि लख्यकिरियाय कत्तुभावेन पयुज्जमाने सत्तमी विभत्ति होति. तेनेवाह अभिधम्मटीकानुटीकादिसु भावेन भावलक्खणे भूम्मन् ति. रूपसिद्धिटीकाबालावतारादिसु पि इमम् अत्थं सन्धाय भावलक्खणे किरियन्तरयोगलक्खणे भावत्थे च वत्तमानलिङ्गम्हा सत्तमी विभत्ती ति अत्थो ति आदि वुत्तं. तत्थ भावेन भावलक्खणे ति भावेन भुञ्जमानादिकिरियाय भावस्स गमनादिकिरियाय लक्खणं उपलक्खणं सञ्ञानकिरियाय तस्मिं जोतेतब्बे अत्थे ति अत्थो न सञ्ञानकिरिया नाम भिक्खुआदीहि विना विसुं अत्थि तस्मा भिक्खादिस्व् एव सत्तमीविभत्ति होति, इमिना अधिप्पाये नेव सद्दनीतिमोग्गल्लानबालावतारादिसु भिक्खुसू ति भवसत्तमी ति, कथं पन भावसत्तमीनाम भवती ति चे. भाववसेन लद्धासत्तमी भावसत्तमी ति अत्थवसेना ति आदि वुत्तं. मंजूसटीकायम् पि यस्स भावेन भावलक्खणं भवति तस्मिं सत्तमी भवती ति वुत्तं. तत्थ हि यस्सा ति भिक्खादि पुग्गलस्स यद्य् एवं भुञ्जमानेसु ति आदिसु कतरेन सत्तमी सिज्झती ति. तुल्याधिकरणत्ता इमिना सुत्ते नेव सिज्झति, यथा कम्मत्थे दुतिया ति इमिना पधानकम्मे च विसेसनकम्मे च सिज्झती ति वुत्तं. सद्दनीतिआदिसु पन विज्जाचरणसम्पन्नं बुद्धं वन्दाम गोतमन् ति एत्थ बुद्धन् ति कम्मत्थे दुतिया ति अनेन सिद्धं विज्जाचरणसम्पन्नं गोतमन् ति च अनेनेव तथा भावसत्तमीविसेसे च वुत्तप्पकारेनेव लक्खणेन समानाधिकरणसद्देसु विभत्तुप्पत्ति सिज्झती ति वुत्तं. एत्थ हि लक्खणस्स अङ्गानि चत्तारि होन्ति लक्खणं लक्खणवन्तो लख्यं लख्यवन्तो चा ति तत्थ लक्खणन् ति कारकभूताकिरिया सा च भुञ्जमानेसु ति एवम् आदीहि दस्सिता लक्खणवन्तो ति लक्खणकिरियाय च कारणभूतकिरियाय च आधारभूता भिक्खुआदयो भिक्खूसू ति एवम् आदीहि दस्सिता भावो भाववन्तो ति पि एतेसम् एव नामं, लख्यं ति गमनादिकिरिया सा आगतो ति एवम् आदीहि दस्सिता #<[#139]># लख्यवन्तो ति गमनादिकिरियानं कत्ता ति अयं गन्थकारकानं मति अविरुज्झनभूतो विनिच्छयो, अपरे पन भावलक्खणं ति इमिना कारणभूतं भुञ्जनादिकिरियं गहेत्वा रूपसिद्धिअट्ठकथाटीकाकारकानं मतिया भुञ्जमानेसू ति आदिस्व् एव इमिना सुत्तेन भावसत्तमी होति, न भिक्खुसू ति आदिसु तेसु पन सुत्ते चग्गहणेन सत्तमी होति, सद्दनीतिमोग्गल्लानकारकानं पन आचरियानं मतिया भिक्खुसू ति आदिस्व् एव भावसत्तमी होति न भुञ्जमानेसू ति आदिसु पधानानं पन भिक्खु आदीनं सिद्धिभावेन ते पि सिद्धाव होन्ती ति वदन्ति तं तेसं मतियानुरूपेन वुत्तम् एव. ## द्विपदम् इदं सुत्तं. उपाधी ति सम्बन्धछट्ठ्यत्थनिद्देसो, अधिकिस्सरवचने ति भावसत्तमीनिद्देसो, विसयनिद्देसो वा. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. उपाधी ति चेत्थ उपसग्गत्ता छट्ठीलोपो ति दट्ठब्बो. रूपसिद्धियं पन ततियालोपवसेन वुत्तं. उप-पे-पयोगे वाक्यपदे तेसं अधिकिस्सरवचने अधिकैस्सरत्थानं यथाक्कमं उदीरणे सति सत्तमीविभत्ति होति. तत्थ अधिकिस्सरवत्थुस्स च इस्सरस्स पुग्गलस्स व वचनं उदीरणं अधिकिस्सरवचनं उपाधिसद्दानं तं वचने सति अधिकैस्सरवन्तवाचकलिङ्गम्हा सत्तमी होती ति अत्थो. अथ वा अधिकस्सवचनं एतस्मिं अत्थी ति अधिकवचनं किं तं इस्सरस्स वचनं एतस्मिं अत्थी ति इस्सरवचनो को सो इस्सरेन गोतमीब्रह्मदत्तादिना सम्बन्धो न च पञ्चालादिको, अधिकवचनञ् च इस्सरवचनो च अधिकिस्सरवचनो, तस्मिं अत्थे सत्तमी होती ति अत्थो. ञासबालावतारादिसु पन इस्सरस्स वचनं इस्सरवचनं इस्सरस्स वचनं यस्सा ति इस्सरवचनन् ति द्वेधा विग्गहं कत्वा पुब्बपक्खेन अधिब्रह्मदत्ते ति आदिपयोगं संगण्हाति पच्छिमेन अधिनच्चेति आदि पयोगं संगण्हाति एवं गहेत्वा तद्दीपकवचने च सत्तमीविभत्ति होती ति वुत्तं. तं अधिकवचनसद्देन विरुज्झति विय दिस्सति अपरे पि तं ञासादिसु वुत्तवचनं निस्साय अधिन च्च् एति इस्सरवन्तवचने सत्तमी अधिब्रह्मदत्ते ति इस्सरवचने सत्तमी ति वदन्ति. तम् पि विरुद्धं विय दिस्सति उप अधिसद्दे कम्मप्पवचनीया ति वदन्ति तम् पि न पच्चेतब्बं पुन वचने पयोजनाभावा कम्मप्पवचनीययुत्ते ति इमिना संगण्हितुं सक्कुणेय्यत्ता च उप अधिसञ्ञानं हि अत्था गुणप्पधाना न किरियापधाना खारियन्ति अपादानत्थछट्ठीपसङ्गे सत्तमी एवं निक्खे ति #<[#140*]>#. एत्थापि दोणो खारिया उप अधिको कहापणं निक्खस्स उप अधिकन् ति अत्थो नच्चे ति कम्मत्थ छट्ठीपसङ्गसत्तमी आधारत्थे येव वा सत्तमी अधिब्रह्मदत्ते ति बहुब्बीहिसमासन्तभूतो इस्सरयुत्तपञ्चालत्थे सत्तमी पञ्चाला जना ब्रह्मदत्तिस्सरा ति अत्थो. बहुब्बीहिसमासवसेन हि ब्रह्मदत्तसद्दतो अधिप्पयोगसत्तमी होति न वाक्यपदवसेना ति. ## द्विपदम् इदं सुत्तं. मण्डितुस्सुक्केसू ति भावसत्तमीनिद्देसो, ततिया ति विसयीनिद्देसो. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. रूपसिद्धिसद्दनीतिआदिसु चसद्दो अत्थी, सो सम्पिण्डनत्थो मण्डि-पे-त्थेसु गम्यमानेसु च इच्छितेसु वा तं निमित्तत्थे ततियाविभत्ति होति. ञासे पन विसयभावेन वुत्तं. तत्थ मण्डितसद्दो पसन्नवचको उस्सुक्कसद्दो ईहावाचको सो कत्तुवाचको ति पि वदन्ति. कारकं छब्बिधं सञ्ञावसा एकुनतिंसधा सामिना सह सत्तधा पभेदेन बहुब्बिधा. तत्थ हि दसधा कम्मं कत्तापञ्चविधो भवे करणं दुविधं होति सम्पदानं तिधा मतं. अपादानं पञ्चविधं आधारो तु चतुब्बिधो ते च हेट्ठा मया वुत्ता ञेय्या तत्थ सरूपतो. वच्चत्था नवधा होन्ति वाचका पन सत्तधा लिङ्गत्थो कत्तुकम्मञ् च करणं सम्पदानियं अपादानञ् च ओकासो सामि आलपनं पि च सत्तविभत्तियो चेते वाचका जोतका पि वा ति. इति कारककप्पस्स सुत्तनिद्देसो नाम छट्ठो कण्डो. #<[#141]># एवं सत्तविभत्यन्तं द्विन्नं नामपदानं छकारकादिअत्थप्पभेदं दस्सेत्वा अथ तं वाचकभावेन अञ्ञं नामप्पकारं दस्सेतुं: ## इत्य् आदि आरद्धं. पठमं सरे पदच्छेदं समासादिं ततो करे समासादो कते पच्छा अत्थं नीय्याथ पद्धितो ति. वुत्तत्ता नामानन् ति एकं पदं, समासो ति एकं पदं, युत्तत्थो ति एकं पदं, पदविभगवसेन तिपदम् इदं सुत्तन् ति दट्ठब्बं. नामानन् ति सम्बन्धछट्ठीनिद्देसो, निद्धारणछट्ठी ति पि वदन्ति, समासो ति सञ्ञानिद्देसो, युत्तत्थो ति सञ्ञीनिद्देसो. सञ्ञाधिकारपरिभासाविधिसुत्तेसु सञ्ञासुत्तन् ति दट्ट्ःअब्बं. कथं पन अयं सञ्ञा अयं सञ्ञी ति ञायती ति आचरियपरम्पराय समासपकरणन् ति वोहारस्स पकटत्ता ञायति. समासो ति गरुसञ्ञाकरणं सञ्ञीसभावपरिदीपनत्थं ति पि वदन्ति. पयुज्जमानपदत्थानं तेसं नामानं यो युत्तत्थो सो समाससञ्ञो होती ति अत्थो. एत्थ तेसं ति सुत्ते वुत्तं परामसति. अथ वा तेसन् ति अनियतनिद्देसवचनं तस्स सरूपेन अवुत्तेनापि अत्थतो सिद्धेन यानिति इमिना बहुवचनेन पटिनिद्देसो कातब्बो, तस्मा यानि नामानि उपसग्गनिपातपुब्बको अब्ययीभावो ति आदि सुत्तेहि समस्सन्ते तेसं नामानन् ति सम्बन्धो कातब्बो. अत्थयोगछट्ठ्यन्तोयं ननु च अत्थक्कमेन नामानं युत्तत्थो समासो ति सुत्तेन भवितब्बं. कस्मा अन्तरिकेनापि वुत्तन् ति. सच्चं. भवितब्बं. तथापि सद्दक्कमेनापि भवितब्बं, नामग्गहणस्स अन्तरिकेनापि युत्तग्गहणेन सम्बन्धत्ता च किञ्चिपयोजनसम्भवतो च समाससद्दन्तरिकेनापि हि सिरसा पसुमभिधानन्तमावभन्ती घटम् अद्दक्खी ति आदिसु विय नामग्गहणस्स युत्तत्थग्गहणेन सम्बन्धो भवती ति. वुत्तञ् च येन यस्स हि सम्बन्धो दूरट्ठं पि च तस्स तं अत्थतो ह्य् असमानानं आसन्नत्तम् अकारणन् ति तत्थ ही ति कारणत्थे निपातो यस्मा येन युत्तत्था दिग्गहणेन यस्स नामादिग्गहणस्स अत्थसम्बन्धेन सम्बन्धो भवति तस्मा तं नामादिग्गहणं दूरे ठितम् पि तस्स युत्तत्था दिग्गहणस्स आगतत्ता ति. सच्चं अत्थतो असमानानं आसन्तत्तं अकारणं नञ्ञापकहेतु ति अत्थो. येना ति नामादिना य स्सा ति #<[#142*]>#, युत्तत्थादिनो तन् ति युत्तत्थादिकं तस्सा ति नामादिकस्साति पि अत्थं वदन्ति. यदि अत्थक्कमेन नामानं युत्तत्थो समासो ति वुच्चेय्य अवन्दमुल्लोकिकाति मुखानि अस्सद्धभोजि अलवणभोजि ति आदीनि न सिज्झेय्युं. एवं वुत्ते पन नामानं समासो ति योगविभागवसेन तानि अयुत्तत्थानि पि सिज्झन्ती ति. अत्थेसु नामन्ति च अत्तनि च अत्थे नामेन्ती ति नामानि. यदा हि दुस्सदब्बादीनि पस्सित्वा दुस्सन् ति वोहरन्ति तदा अत्थेसु नमन्ति नाम. यदा दुस्सन्ति सवणकाले दुस्सदब्बादीनि जानन्ति तदा अत्थे नामेन्ति नाम तेसं नामानन् ति इमिना नामनामं सब्बनामं समासं तद्धितं तथा कितनामन् ति नामञ्ञू नामं पञ्च विनिद्दिसे ति वुत्तानि पञ्चनामानि गहितानि कस्मा पन आख्यातपदं न गण्हाति. ननु अनञ्ञातञ्ञस्सामितिन्द्रियन्ति एत्थापि आक्ख्यातेन समासो दिस्सती ति. सच्चं किञ्चापि एत्थ आख्यातपदं दिस्सति, तथापि इतिसद्देन सम्बन्धत्थानं पदं निपातपक्खं हुत्वा समासपदत्थं उपगच्छतीति समस्यन्ते विभत्तिलोपेन वा एकपदत्थुपगमनेन वा ति समासो. सो दुविधो सद्दसमासो अत्थसमासो च दुविधो च सो लुत्तसमासेव लब्भति. अलुत्तसमासे पन अत्थसमासो व लब्भति अलुत्ते पि वा एकपदभावुपगमनतो उभयम् पि तस्मिं उपलब्भति अत्थसमासे सद्दसमासो वीय अत्थञ् च यस्स एकत्थकरणा तञ् च महापुरिसो ति आदिसु एकत्थभावो कथं लब्भती ति. लब्भति वचनीयत्थस्स एकत्तेन पि वचनत्थभूतानं महन्तगुणपुरिसजातीनं एकतो करणतो. यदि एवं समणब्राह्मणादीसु सो अत्थसमासो लभितुं न सक्का, एकत्थभावानूपग्(?)अमनतो ति सक्का एकपदत्थभावेन गहेतब्बत्ता ति. एवं दुविधो पि सद्दसमासवसेन पाकटो होति, वुत्तञ् च समासो पदसंखेपो पदप्पच्चयसंहितं तद्धितं नाम कितकं धातुप्पच्चयसंहितन् ति सो च समासो सञ्ञावसेन छब्बिधो अख्ययीभावो कम्मधारयो दीगु तप्पुरिसो बहुब्बीहि द्वन्दो चा ति. पभेदेन पन सत्तवीसतिभेदा होन्ती निच्चानिच्चवसेन वा लुत्तालुत्तवसेनवा दुविधो च होति. वुत्तञ् च छधा समासो संखेपा वित्थारा सत्तवीसति निच्चानिच्चवसा चेव लुत्तालुत्तवसा द्विधा तत्र द्विधाब्ययीभावो छब्बिधो कम्मधारयो दीगु द्विधा तप्पुरिसो अट्ठधा सत्तधा भवे बहुब्बीहि द्विधा द्वन्दो पभेदा सत्तवीसति #<[#143]># पठमातप्पुरिसेन वा सद्धिं अट्ठिवीसतिविधो होती ति पि वदन्ति. तेसं पन सरूपं तं तं ठाने येव वक्खाम. रूपसिद्धियं पन कम्मधारयबहुब्बीही व नवधा गहेत्वा चतुरट्ठधा ति वुत्तं. निच्चसमासो कुम्भकारो अत्रजो कुपुरिसो अभिधम्मो इच्च् एवम् आदि च अब्ययीभावसमासो चा ति अनिच्चसमासो च महापुरिस् ओराजपुरिसो इच्च् आदि. लुत्तसमासो ति सब्बो विभत्तिलोपसमासो अलुत्तसमासो ति उरसिलोमो च्च् आदि विभत्त्यालोप समासो ति. युत्तो अत्थो युत्तत्थो युत्तो अत्थो यस्स पदसमुदायस्सा ति युत्तत्थो युत्तत्थो च युत्तत्थोचा ति युत्तत्थो सरूपेकसेसवसेन सरुपो च सद्दत्थतदुभयेकदेससरूपवसेन चतुब्बिधो. तत्थ मासो च मासो चा ति मासा ति एवम् आदि सद्दसरूपो नाम वंको च कुटिलो चा ति कुटिला ति आदि अत्थसरूपो नाम पुरिसो च पुरिसो च ति पुरिसा ति आदि उभयसरूपो नाम नामञ् च रूपञ् च नामरूपं ति आदि एकदेससरूपो नाम. वुत्तञ् च सरूपं चतुधा वुत्तं सद्दत्थो भयवसवा मासा च कुटिला चेव पुरिसा नामरूपञ् चा ति इध पन सद्दसरूपो व अधिप्पेतो ति अयम् एत्थ योजना यानि पञ्चप्पकारानि नामानि सन्ति तेसं पयुज्जमानपदत्थानं नामानं यो युत्तत्थो पदत्थसमुदायो वा अत्थि सो समाससञ्ञो होती ति. एत्थ नामानन् ति पदत्थापेक्खाय अत्थयोगसम्बन्धछट्ठी पदपेक्खाय अवयवयोगसम्बन्धछट्ठी. रूपसिद्धिटिकायं पन यानि नामानि हेट्ठा अम्भेहि दस्सितानि आचरिया येन पयुज्जमानपदत्थानं विसेसनादिप्पकारवसेन अञ्ञमञ्ञपयुज्जमानपदत्थानं तेसं त्य् आदिविभत्यन्तानं रञ्ञो पुरिसो ति आदि वाक्ये पि भिन्नत्थानं नामानं यो युत्तत्थो यो युत्तत्थभूतो रञ्ञो पुरिसो ति आदिको पदसमुदायो अत्थि सो पदसमुदायो समाससञ्ञो होती ति योजना कता. महाठेरटीकायञ् च यानि पुब्बे दस्सितानि नामानि तेसं आचरियेन पयुज्जमानपदत्थानं नामानं यो युत्तत्थो सो समाससञ्ञो होती ति योजना कता. नानाचरियापि नामानन् ति पदस्स निद्धारणत्थं वा सहत्थततियत्थं वा सम्बन्धं वा गहेत्वा बहुधा कारेन योजनं करोन्ति कट्ठिनस्स दुस्सन् ति कट्ठिनस्स आभतं दुस्सन् ति अत्थो. मज्झे लोपायं चतुट्ठीतप्पुरिससमासो ञासादिसु कटिनस्स दुस्सन् ति आदिनम् अत्थेसु अमादयो परपदेही ति आदिनापदसमसनञ् च तप्पुरिसादि विसेससञ्ञञ् च कत्वा पच्छा नामानं समासो युत्तत्थो तिमिना सामञ्ञसमाससञ्ञं करोन्ति. समाससञ्ञा नाम पदानं समसने सति लब्भति तेसम् अधिप्पायो अञ्ञे पन आचरिया सामञ्ञसमाससञ्ञं कत्वा पच्छा पि तप्पुरिसादि सेससञ्ञं करोन्ति #<[#144*]>#. ते आचरिया हि सामञ्ञविसेससञ्ञासु सामञ्ञसञ्ञा व पठमं वत्तब्बा ति वचनतो सामञ्ञसञ्ञं पठमं करोन्ति कच्चायनसुत्तक्कमं निस्साय पन सामञ्ञसञ्ञा व पठमं कातब्बा विय दिस्सति. सब्बा सञ्ञाविधिआदिरूपविचारणा ञासे ओलोकेतब्बा. नामानम् इति पदं किमत्थं किं पयोजनत्थं आचरियेन वुत्तं. देवदत्तो पवती त्य् आदिसु उदाहरणेसु सति पि तुल्याधिकरणभावे युत्तत्थो सब्बेसं नामानं अभावा इमिना सुत्तेन युत्तत्थसमासो न होती ति ञापनत्थं नामानम् इति पदं आचरियेन वुत्तं. युत्तत्थो ति पदं आचरियेन किमत्थं वुत्तं. भटो रञ्ञो पुत्तो देवदत्तस्स त्य् आदिसु उदाहरणेसु सन्तेसु पि नामेसु रञ्ञो पुत्तो ति पदस्स असम्बन्धभावेन युत्तत्थाभावा इमिना सुत्तेन युत्तत्थसमासो न होती ति ञापनत्थं युत्तत्थो ति पदं आचरियेन वुत्तं. भो आचरिय: समास इच्च् अनेन सामस इति समञ्ञाकरणेन कतरस्मिं सुत्ते पदेसे अत्थो पयोजनं भवति क्वचिसमासन्तगतानम् अकारन्तो त्य् आदिसुत्तपदेसे व समासं इति वोहारपयोजनं भवति. क्वत्थो को अत्थो ति वा पदच्छेदं करोन्ति इदानि सब्बसाधारणसञ्ञानन्तरं सति पि विसेससञ्ञानं पठमं वत्तब्बभावे सब्बसाधारणविधिं दस्सेतुं ## इति आरद्धं. तत्थ तेसन् ति एकं पदं, विभत्तियो ति एकं पदं, लोपा ति एकं पदं, चा ति एकं पदं. विभत्यन्तपदविभागवसेन चतुप्पदम् इदं सुत्तन् ति दट्ठब्बं. तेसं ति सम्बन्धछट्ठी विभत्तियो ति कारि, लोपा ति कारियं, चा ति अवधारणनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. युत्तत्थानं समासानन् ति इमानि पुब्बसुत्तेन एकवचनेन वुत्ते पि तेसन् ति बहुवचनभावेन परमसित्तत्ता बहुवचनेन विपरिनामा हुत्वा अनुवत्तन्ति, कस्मा पन पुब्बसुत्ते एकवचने वुत्ते पि तेसन् ति बहुवचनं कतन् ति. तेसं नामानं छब्बिधप्पकारदस्सनत्थं कतं. एत्थ हि पकति चस्स सरन्तस्सा ति वक्खमानत्ता विभत्तियो ति इमिना विभत्तादेसा येव गहेतब्बा. कलापादिसक्कतगन्थे पन पकतिसुत्तस्स अभावा आदेसं अकत्वा पकतिविभत्तीनम् एव लोपं करोन्ति तेहि च उभयेहि सेसं सङ्गण्हाति. सति पि युत्तत्थसमासानं अनुवत्तने कस्मा सुत्ते ते संगहणं गहितन् ति चोदनं मनसिकत्वा आह तेसं गहणेना ति आदि. रूपसिद्धिअत्थब्याख्यानेसु इदम् एव अधिप्पायं वदन्ति. #<[#145]># समासो युत्तत्थो ति पुब्बसुत्ते एकवचनस्स वुत्तत्ता तस्स विभत्तियो लोपा वा ति वत्तब्बे कस्मा तेसन् ति बहुवचनं कतन् ति चोदनं मनसिकत्वा तेसं गहणेना ति आदिवुत्ति पि वदन्ति. यद्य् एवं बहुवचनेसु वोनो ति आदिसु विय बहुवचनग्गहणेना ति वत्तब्बं न तेसं गहणेना ति चे अभिन्नपदवसेन एवं वुत्तं गत्थस्स आकड्ढनं विया ति तेसम् अधिप्पायो. तत्थ समासा ति महन्तो च सो पुरिसो चा ति महापुरिसो ति च्च् आदयो संगण्हाति तद्धिता ति वसिट्ठस्स अपच्चं वा सिट्ठो इच्च् आदयो संगण्हाति आक्ख्याता ति विच्चिटम् इव अत्तानम् आचरती ति चिच्चिटायति संघो पब्बतम् इव अत्तानमाचरती ति पब्बतायति इच्च् आदयो संगण्हाति कितकप्पानन् ति कुम्भं करोती ति कुम्भकारो रथं करोती ति रथकारो इच्च् आदयो संगण्हाति. अत्थब्याख्याने पि इमानेव संगण्हाति. तत्थ समासे च सो आदि पदक्खरानम् एव लोपो विभत्तीनं पन सुत्तेन लोपो. अत्थब्याख्याने पन विभत्तिलोपो ति वुत्तो, तेनाह कठीनदुस्सन् ति एवम् आदि. समासे ति रूपसिद्धिभस्सादिसु पन समासगहणं न गहितन् ति. तद्धिते विभत्तिपदक्खरलोपो आख्याते सब्बलोपो कितके विभत्तिप्पच्चयलोपो लब्भति चतुसु हि ठानेसु तेसं गहणेन वा वुत्तट्ठानम् अप्पयोगो ति सुत्तेन वा पदक्खरानं लोपो होति. विभत्तिप्पच्चयानं पन तेसं गहणेन वा ति अधिप्पायो. ञासादिसु पन वुत्तठानम् अप्पयोगो ति सुत्तम् एव लञ्छेति कठिनस्स दुस्सन् ति आदि समासवाक्येसु वा कुम्भकारो ति आदि कितन्तसमासवाक्येसु वा समाससञ्ञा तप्पुरिसादिविसेससञ्ञा कता येव सुत्तेन वा तेसं गहणेन वा यथानुरूपं विभत्तिप्पच्चयपदक्खरानं लोपो कातब्बो. अपरे पन विभत्तिआदिलोपे कते समासादिसञ्ञा कता पि युज्जती ति वदन्ति. तं तेसं विभत्तियो चे ति इमिना विरुज्झति आख्याते चिच्चिटम् इव अत्तानम् आवचरती ति. एत्थ आयनामतो कत्तुपमानादाचारे ति इमिना चिच्चिटनामतो आयप्पच्चयं कत्वा इध सुत्ते तेसं गहणेन अंविभत्तिपदक्खरानं लोपं कत्वा पकति वस्स सरन्तस्सा ति एत्थ चग्गहणेन चिच्चिटआयिति पकतिं कत्वा परक्खरं नेत्वा धातुप्पच्चयेहि विभत्तियो ति परिभासं कत्वा ति विभत्तिं कत्वा चिच्चिटयती ति सिद्धं. कितके कुम्भं करोती ति वाक्यं कत्वा इध तेसं गहणेन अंविभत्तिं व ओप्पच्चयञ् च तिविभत्तिं व लोपं व कत्वा पकतिसुत्ते चग्गहणेन कुम्भकारी ति पकतिं कत्वा कुम्भसद्दुपपदकरकरणे तिमस्स धातुसञ्ञं व धात्वन्तस्स लोपञ् च कत्वा कुम्भ सद्दतो अंविभत्तिं कत्वा करधातुतो च सब्बतो ण्वुत्वावीवा ति अप्पच्चयं कत्वा कितत्ता नामम् इव कत्वा स्युप्पत्तादिकं कत्वा कुम्भं करोती ति अत्थे समासतप्पुरिसादिसञ्ञञ् च कत्वा इमिना अंआदेसविभत्तिलोपं कत्वा कुम्भकारा ति पकतिकत्वा समासत्ता नामम् इव कत्वा स्युप्पत्तादिम्हि कते रूपसिद्धि होति #<[#146*]>#. चग्गहणं पभङ्करो अमतन्ददो मेधङ्करो त्य् आदिसु अवधारणत्थं अवधारणं हि नामदुविधं सन्तिट्ठापनंनिवत्तापनञ् चा ति. वुत्तञ् च सन्तिट्ठापनकरणं विधिनिवत्तनम् पि च दुविधं अवधारणं कच्चायनेन पकासितन् ति इध पन निवत्तापनावधारणं अधिप्पेतं. तत्थ पभङ्करोती ति वाक्यं ठपेत्वा तेसंगहणे न विभत्तिप्पच्चयलोपं कत्वा पकतिसुत्ते चग्गहणेन पभंकरी ति पकति कत्वा पभसद्दुपपदस्स करकरणे तिमस्सा ति आदि रूपसिद्धि ञासे ओलोकेतब्बा. ## चतुप्पदम् इदं. पकती ति कारिय, चा ति समुच्चय, अस्सा ति सम्बन्धछट्ठीकारि, सरन्तस्सा ति तब्बिसेसननिद्देसो. सञ्ञा-पे-विधिसुत्तं. इध चग्गहणेन रूपसिद्धिमते समुदायो. इदप्पच्चयता त्य् आदिसु ब्यञ्जनन्तस्स पकतिभावं समुच्चिनोति. अत्थब्याख्याने पन चग्गहणं तद्धितादिपकतिभावं सम्पिण्डेती ति वुत्तं. अपरे paralopaanuka¬¬hanan ति वदन्ति. ननु च इदं सुत्तं तेसं विभत्तियो लोपा चा ति विय पकति च तेसं सरन्तानन् ति वत्तब्बं. कस्मा एकवचनन्तेन कतन् ति. एकत्थभावो समासलक्खणन् ति कत्वा तथा वुत्तं. यद्य् एवं कस्मा लोपसुत्तं एकवचनेन न वुत्तन् ति. सप्पयोजनत्ता वुत्तं हि तत्थ तेसं गहणेना ति आदि. एवं होतु कस्मा वुत्तियं पकतानि रूपानि होन्ति ति बहुवचनन्तेन वुत्तन् ति. पकतिभावस्स समासतो पुब्बे वाक्यपदेसु ठितत्ता तथा वुत्तन् ति. रूपसिद्धिआदिसु पन एकवचनन्तेन वुत्तं. कस्मा पन इदं सुत्तं वुत्तं. ननु च असति इमस्मिं सुत्ते महीरुहछाया विय पुन पकतिभावो आगच्छति. यथा हि सुरियालोकनिमित्ते आगते सति महीरुहछाया अत्थि विगते सति छाया नत्थि. तथा आदेससरनिमित्ते सति पकति सरलोपो होति, तस्मिं पुब्बसुत्तेन विगते पुन पकति होती ति. न होति. नेमित्तिकस्स एलस्स तथा नियमाभावा यथा हि चन्दकन्तमणिआदयो पटिच्च उदकादयो पवत्तन्ति तेसु विगतेसु पि उदकादयो तिट्ठन्ति. तथा सत्थादिसु पि विभत्ति निमित्ते सति उकारस्स अकारादेसो होति #<[#147*]>#. तस्मिं लोपे पि उकारपकतिभावो न होति. नेमित्तिकभूतो आकारोव तिट्ठती ति. तस्मा तादिसस्स अत्थप्पसङ्गस्स निवत्तनत्थं इदं सुत्तं वुत्तन् ति. मोग्गल्लानकलापपकरणादिसु पन महीरुहछायानयं गहेत्वा इदं सुत्तं न पठन्ति, विभत्तिविपरिनामेन अनुवत्तनत्ता लुत्तासु विभत्तिसू ति वुत्तम्. सरन्तस्स पुब्बे सरन्तभावेन ठितस्स, अस्स समासभूतस्स लिङ्गस्स, पकतिपकतिरूपानि सरवन्तानि होन्ती ति अत्थो. कस्मा सरन्तस्साति वुत्तं ननु किं समुदयो ति आदिसु ब्यञ्जनन्तस्सापि पकतिभावो होती ति. सच्चं. तथापि सरन्तस्स पकतिभावेन क्वचत्थस्स अनिच्छितत्ता पकतिचस्सा ति एत्तकं अवत्वा सरन्तस्सा ति वुत्तं. ब्यञ्जनन्तस्स पकतिभावो कत्थचि होति कत्थचि न होति. तथाहि किं समुदयो ति आदिसु पकतिभावो होति. को नामायं भन्ते धम्मपरियायो को नामो ते उपज्झायो ति आदिसु न होति. तेनाह सद्दनीतियं: क्वचि ब्यञ्जनन्तस्स विभत्तिलोपे पकति होती ति च क्वची ति को नामायं धम्मपरियायो चा ति इदप्पच्चयता ति. एतं रूपसिद्धिआदिसु इदसद्दो व एत्थ हि इदं सद्दो निग्गहीतन्तो वा होतु सरन्तो वा निपातो ति दट्ठब्बो. न इमसद्दस्सादेसो इमेसं पच्चया इदप्पच्चया ति हि अञ्ञपदेन विग्गहो निच्चसमासत्ता ति एवं सामञ्ञसञ्ञाविधयो दस्सेत्वा विसेससञ्ञायो दस्सेतुं. ## इति आरद्धं. तत्थ दिपदम् इदं सुत्तं. उपसग्गनिपातपुब्बको ति सञ्ञी, अब्यायीभावो ति सञ्ञा. सञ्ञा-पे-विधिसुत्तेसु सञ्ञासुत्तं. उपसग्गनिपातपुब्बको यो युत्तत्थो समासो सो अब्यायीभावसञ्ञो होति इदं सुत्तं समासविधायकञ् च सञ्ञाविधायकञ् च होति. यदि समासविधायकं सिया कस्मा उपसग्गनिपाता यदा समस्यन्ते तदा सो समासो अब्यायीभावसञ्ञो होती ति वुत्तन् ति. निच्चसमासत्ता निच्चसमासो चायं येभूय्येन अप्पकेनपि अनिच्चसमासो अत्थि, यथा मज्झे समुद्दस्मिं तिरो पब्बतन् ति आदि अत्थप्पधानेन उपसग्गनिपातापुब्बको स्सय सोयं उपसग्गनिपातपुब्बको उपसग्गनिपातत्थपधानो ति वुत्तं होति. तेन नेरञ्जप्पतिवनप्पति आदिसु उत्तरपदत्थप्पधानेसु उम्मत्तगहं ति आदिसु अञ्ञपदत्थप्पधानेसु अब्यायीभावसमासो होति, अब्राह्मणादिसु यं हि पुब्बपदत्थप्प धानो अब्यायीभावो ति वुत्तं #<[#148*]>#. तं येभुय्यवसेन वुत्तं, सब्बलिङ्गविभत्तीवचनेसु अब्ययन्ति न नस्सन्ती ति अब्याया लिङ्गादिसु सब्बेसं सदिसा ति अत्थो के ते. उपसग्गनिपाता तेसं अब्यायानं अत्थं विभावेति तेहि वा सद्धिं भवति तदत्थप्पधानवसेना ति अब्यायीभावो अब्यायत्थप्पधानत्ता नानारूपं न होती ति अत्थो. सति पि एकदेसेन अनब्ययभावे तदत्थप्पधानत्ता अब्यायीभावसमासो नाम यथा मज्झे समुद्दस्मिन् ति आदि. अब्यायन्ति येभुय्यवसेन वुत्तं, न सब्बसङ्गाहवसेना ति सो व समासो दुविधो उपसग्गपुब्बको च निपातपुब्बको चा ति. तेनाह तत्र द्विधाब्यायीभावो ति अक्खरसमूहादिसु पन पुब्बपदत्थप्पधानादिवसेन तिविधो ति वुत्तं, तत्थ पुब्बपदत्थप्पधानो यथा उपनगरं त्य् आदि उत्तरपदत्थप्पधानो यथा नेरञ्जरप्पतिवनप्पति त्य् आदि अञ्ञपदत्थप्पधानो यथा उम्मत्तगङ्गं तुण्ही गङ्गं लोहितगङ्गं त्य् आदि उम्मत्तागङ्गा यस्मिं पन पदेसेति उम्मत्तगङ्गं एवं सेसेसु पि ति उपनगरन् ति एत्थ पन उपसद्दो ससाधनं समीपवत्तनकिरियां जोतेति. तस्मा नगरस्स समीपे वत्तति कथा इति उपनगरन् ति वुत्तं. तथा हि अभिधम्मटीकायं अधिसद्दो समासविसये अधिकारत्थे पवत्तति अधिकत्थञ् च गहेत्वा पवत्तती ति अत्तानं अधि अज्झत्तं ति वुत्तं. अयं हि निच्चसमासत्ता अञ्ञपदेन विग्गहो ति एस नयो सेसेसु पि दट्ठब्बो एत्थ हि समासे कथं अत्थसमासो सिया द्विन्नं अत्थानं अभावा ति सिया वाक्ये भिन्नत्थानं उपनगरसद्दानं एत्थ वाचकत्ताति. ## द्विपदम् इदं. सो ति कारि, नपुंसकलिङ्गो ति कारियं. विधिसुत्तं. सो अब्यायीभावसमासो नपुंसकलिङ्गो व दट्ठब्बो, नपुंसकलिङ्गे कारियं व दट्ठब्बन् ति अत्थो. नपुंसकलिङ्गे ति हि कारियातिदेसनिद्देसो, यथा मञ्चट्ठा मञ्चाति वुच्चन्ति. इध इव सद्दस्स अदस्सनतो कथं अतिदेससुत्तन् ति विञ्ञायती ति. सरो रस्सो नपुंसके ति वक्खमानत्ता विञ्ञायति ते नाहवुत्तियं नपुंसकलिङ्गे वा ति कस्मा सोग्गहणं न गहितं ननु अनन्तरे वुत्तत्ता अब्यायीभावग्गहणं अनुवत्तती ति. सच्चं, तथापि सोग्गहणेन अब्ययीभावग्गहणं उत्तरनिवत्तनत्थन् ति. अत्थब्याख्याने पन सिद्धे सत्य् आरम्भो ञापनाय होति क्रियाविसेसनञ् च नपुंसकत्थम् ईरितं यथा मुदुं पच्चति विसोसनं पच्चती ति वुत्तं. कस्मा पन एकत्तं न करोती ति. समाहारब्यायीभावस्स अभावा, वित्तं अधिकिच्च पवत्तन्ति धम्मा अधिचित्तन् ति एत्थ हि अंविभ त्तीनम् अकारन्तब्यायीभावा ति सुत्तेन सोवचनस्स अमादेसो ति दट्ठब्बं #<[#149*]>#. कच्चायने पन इत्थीलिङ्गप्पयोगो व आहरीयति उपनगरन् ति आदिपयोगो ति आहरितब्बो. तथा अत्थस्स वाचकत्ता ति. ## द्विपदम् इदं. दिगुस्सा ति सम्बन्धछट्ठीकारि, एकत्तन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. दिगुस्स समासस्साति अत्थसमासस्स. अत्थब्याख्याने पन दिगुस्सत्थस्सा ति वुत्तं. ननु च एकत्थिभावो समासलक्खणन् ति वुत्तत्ता विना पि इमिना सुत्तेन दिगुसमासे कते एकत्तं होती ति. न होति द्विन्नं पदत्थानं एकपदत्थभावेन करणस्स एकत्थीभूतत्ता एकत्थिभावो हि द्विन्नं पदत्थानं एकपदत्थभावेन करणं अनेकत्थाभिधायिनो सद्दस्स एकत्थाभिधायितत्तं कत्तुं न सक्का सद्दानम् अत्थाभिधानस्स भावसिद्धत्ता ति. सच्चं, तथापि वचनसमत्थताय अतिदेसो विञ्ञायते, तेन द्विन्नं अत्थानं एकत्तम् इव होति नपुंसकलिङ्गत्तञ् च होती ति अत्थो इदम् पि अतिदेससुत्तन् ति. ## पाणितुरिययोग्गसेनङ्गबुद्दजनतुकविविधविरुद्धविसभागत्थादीनञ् च. चतुप्पदम् इदं. तथा ति उपमाजोतकत्थे निपातो द्वन्दे ति आधारसत्तमी, पाणि-पे-दीनन् ति सम्बन्धछट्ठीकारी वा ति समुच्चयनिद्देसो. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. यथा दिगुसमाहारसमासे एकत्तञ् च नपुंसकलिङ्गत्तं च होति तथा द्वन्दसमाहारसमासे पि पाणि-पे-आदीनं एकत्तञ् च होति नपुंसकलिङ्गत्तञ् चा ति. इध च सद्दो वुत्तसमुच्चयत्थो. न अवुत्तसमुच्चयत्थो आदिग्गहणेन अवसेसानं सङ्गहणतो. न केवलं दिगुसमासे येव एकत्तञ् च नपुंसकलिङ्गत्तञ् च होति अथ खो द्वन्दसमासे पी ति अधिप्पायो. अथ वा अवुत्तसमुच्चयत्थो तथाहि अत्थब्याख्याने पि वुत्तं. इध चकारो समुच्चयत्थो, तेन किं सिज्झती ति चे अस्स महिसं इच्च् एवम् आदिनं सङ्गहणत्थं. तत्र हि पस्वत्थे अस्समहिसस्स विभासा सम्पत्ते एत्थ च सद्देन नियमेकत्तं होति नपुंसकलिङ्गत्तं वा ति चग्गहणं सन्तिट्ठापन अवधारणन् ति पि वदन्ति. पाण्यङ्गत्थे ति पाणिसंखातस्स सत्तस्स अवयवत्थे तुरियङ्गत्थे ति पञ्चविधस्स तुरियस्स अवयवत्थे. एवं सेसेसु पि तत्थ पञ्चविधतुरियन् ति. #<[#150]># आततं चेव विततम् आततविततं घनं सुसिरं चेति तुरियं पञ्चङ्गिकम् उदीरितं तत्थ आततं नाम चम्मपरियोनद्धेसु भेरिआदिसु आकड्ढित्वा ओनद्धं एकतळतुरियं, विततं नाम उभतो आकड्ढित्वा ओनद्धं उभयतलतुरियं, आततविततं नाम उभतो च मज्झतो व सब्बतो परियोनद्धं तुरियं, घनं नाम सम्मताळादि, सुसिरं नाम वंसादि. ## तिपदम् इदं. विभासा ति विकप्पनत्थ, रुक्ख-पे-दीनन् ति सम्बन्धछट्ठीकारि, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध विभासासद्दो वा सद्देन समानत्थो. वुत्तञ् च क्वचि नवा च एकत्था येभुय्येनेकरूपका वा विभासा समानत्थापायेनोहयरूपका ति. चग्गहणं नपुंसकलिङ्गत्तेकत्तानुकड्ढनत्थं. समुच्चयत्थन् ति पि वदन्ति. इदं हि अनन्तरसुत्तेनेव सिद्धे पि विकप्पनत्थं वुत्तन् ति. ## तिपदम् इदं. द्विपदे ति कम्मत्थ, तुल्याधिकरणे ति तब्बिसेसन, कम्मधारयो ति सञ्ञानिद्देसो. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. इध पन समासो ति सञ्ञी अनुवत्तति, अपरे पन द्विपदे ति सञ्ञी ति पि वदन्ति. तं सो समासो कम्मधारयसञ्ञो होती ति इमिना न समेति सुत्ते पन दुतिया. वुत्तियं पन पठमा ति पि वदन्ति. तम्पि न युज्जति रूपसिद्धियं पन भावसत्तमीभावेन वुत्तं. तुल्याधिकरणानि द्वेपदानि यदा यस्मिं काले आचरियेहि समस्यन्ते तदा सो समासो कम्मधारयसञ्ञो होती ति अत्थो. इदञ् च सुत्तं समासविधायकञ् च सञ्ञाविधायकञ् च होति, कस्मा इमस्मिं समासप्पकरणे कारियभूतं समसनं सञ्ञी नाम न कारि तेनाह यदा समस्यन्ते सो समासो ति तुल्यं अधिकरणं येसं तानि तुल्याधिकरणानि येसं पदानं भिन्नप्पवत्ति निमित्ते पि अधिकरणं अत्थो तुल्यं समानं एको इति तस्मा तुल्याधिकरणानी ति अत्थो. भिन्नप्पवत्तिनिमित्तानं हि पदानं एकस्मिं अत्थे पवत्ति तुल्याधिकरणता ति कम्मम् इव द्वयं दारयती ति कम्मधारयो #<[#151*]>#. यथा हि कटं करोती त्य् आदिसु कटादिकं कम्मं करणकिरियञ् च कटादिना साधेतब्बं, निसीदनादिकं किरियाय पयोजनञ् च धारेति कटादिके कम्मे सति तं द्वयस्स सम्भवतो. तथायं समासो एकत्थस्स जोतकानि भिन्नपवत्तिनिमित्तानि द्वे नाम पदानि धारेति तस्मिं समसने सति एकस्मिं अत्थे विसेसनविसेसितब्बभूतस्स द्वयस्स सम्भवतो ति. सो च समासो छब्बिधो विसेसनपुब्बपदो विसेसनौभय पदो उपमापुब्बपदो उपमानुत्तरपदो सम्भावतो अवधारणो वा ति तत्थ विसेसनपुब्बपदो यथा महापुरिसो कुपुरिसो त्य् आदि विसेसनौभयपदो यथा नीलुप्पलं सीतुण्हां त्य् आदि. उपमापुब्बपदो यथा सङ्खपण्डरं त्य् आदि. उपमानुत्तरपदो यथा नयनुप्पलं नरसीहो त्य् आदि. सम्भावतो यथा गुणबुद्धि त्य् आदि अवधारणो यथा पञ्ञारतनं गुणधनं त्य् आदि. तेनाह विसेसनपुब्बपदो विसेसनोभयप्पदो उपमानपुब्बपदो उपमानुत्तरो पि च सम्भावनोवधारणो छब्बिधो कम्मधारयो ति विसेसनौभयपदं वज्जेत्वा पञ्चविधो ति पि वदन्ति. ततिपानपुब्बपदो कुपुब्बपदो पादिपुब्बपदो च ति इमेहि तीहि सद्धिं नवविधो ति रूपसिद्धिं वुत्तं. महन्तो च सो पुरिसो चा ति एत्थ महन्तो ति पदं विसेसनं पुरिसो ति पदं विसेसितब्बं महन्तगुणसद्दप्पवत्तिनिमित्तको हि महन्तसद्दो बुद्दकपुरिस साधारणत्ता जातिसद्दप्पवत्तिनिमित्तकं पुरिससद्दं विसेसेति ततो बुद्दकत्थतो निवत्तेती ति. तस्मायं समासो विसेसनपुब्बपदो नाम सद्दानं विसेसन विसेसितब्बभावेन तदत्थानम् पि विसेसनविसेसितब्बभावो वेदितब्बो, तुल्याधिकरणभावप्पसिद्धत्थं पयुत्तो तसद्दो सो येव पुरिसो nä¤o ति महासद्दस्स च पुरिससद्दस्स च एकत्थं दिपेति. चसद्दद्वयं पन एकस्मिं अत्थे पवत्ताति भिन्नप्पवत्तिनिमित्तानि द्वेनामपदानि समुच्चिनो ति. एसेव नयो चसद्दयोगकम्मधारयवाक्येसु सेसेसु पि दट्ठब्बो, एत्थ हि समासो कथं अत्थसमासो सिया एकत्थभावतो ति सिया वाक्ये भिन्नप्पवत्तिनिमित्तत्थानं एकस्मिं दब्बे दीतभावतो ति नीलुप्पलं सीतुण्हन् ति एत्थ नीलञ् च नीलगुणयुत्तञ् च तं उप्पलं च uppalajÃtiyuttax ¤ चा ति नीलुप्पलं सीतञ्च सीतलक्खणयुत्तञ् च तं उण्हञ् च उण्हलक्खणञ् चा ति सीतुण्हं तेजोधातु अथ वा सीतगुणयुत्तञ् च तं उण्हगुणयुत्तञ् चा ति सीतुण्हं उदकं तत्थ नीलगुणसद्दप्पवत्त्तिनिमित्तको नीलसद्दो सेतरत्तुप्पलसाधारणत्ता पातिसद्दप्पवत्तिनिमित्तं उप्पलसद्दं विसेसेति तेहि निवत्तेति तं निमित्तको उप्पलसद्दो च भमरङ्गारादि नीलसाधारणत्ता तं निमित्तं नीलसद्दं विसेसेति ततो निवत्तेती #<[#152*]>#, तस्मायं समासो विसेसनोभयपदो नाम च त सद्दा हेट्ठा वुत्तनया व एवं सीतुण्हसमासे पि सुद्धसीतसुद्धुण्हसाधारणं कत्वा वेदितब्बं. संखो इव पण्डरं नयनम् इदं उप्पलं विय नरोयं सीहो वीया ति एत्थ वाक्येसु पुब्बपदे वा उपमायुत्तत्ता इमे द्वे समासा उपमापुब्बपदादिसमासा नाम इव विय सद्दा हि उपमानजोतका गुणो इति बुद्धी ति वाक्ये गुणसम्भवननिदस्सनत्थ इति सद्देन युत्तत्ता सम्भावन कम्मधारयो नाम. गुणो एव धनन् ति एत्थ वाक्ये नियमनिवत्तनत्थेन अवधारणभूतेन एवसद्देन युत्तत्तायं समासो अवधारणकम्मधारयो नाम. एत्थ हि एवकारो पुग्गलस्स धनत्थं अञ्ञेहि गुणेहि असाधारणञ् च अनुजानाति अगुणेहि सुवण्णरजतादि धनेहि निवत्तेति पुग्गलञ् च सङ्गादिसु सत्तसु नियमेति अच्चन्तं योजेति धनसद्दस्स अञ्ञेहि सुवण्णादीहि साधारणञ् च अनुजानाति वीत्तो दनुद्धरो एवा ति एत्थ विय तिविधो हि एवकारो अयोगव्यवच्छेदो अञ्ञयोगव्यवच्छेदो अच्चन्तयोग ब्यवच्छेदो वा ति. वुत्तञ् च: चित्तो धनुद्धरो एव पाथो एव धनुद्धरो नीलं सरोजं भवते व उदाहरणम् अस्सिदन् ति तत्थ वित्तो धनुद्धरो एवा ति एत्थ विसेसनतो परनिपातो एवकारो वित्तस्स यो धनुद्धरभावो तस्स वित्तं विना अञ्ञेहि पुग्गलेहि अयोगत्तं निवत्तेति अञ्ञेहि सम्बन्धं अनुजानाती ति अत्थो. चित्तनाम पुग्गलदब्बञ् च धनुद्धरभावगुणे नियमेति पाथो एव धनुद्धरो ति एत्थ विसेस्सतो परनिपातो एव कारो पाथं विना अञ्ञेहि सद्धिं धनुद्धरभावस्स संयोगत्तं निवत्तेति तं पाथस्मिं येव नियमेती ति अत्थो. पाथपुग्गलदब्बस्स पन अञ्ञगुणेहि असाधारणत्तं अनुजानाति. नीलं सरोजं भवतो वा ति एत्थ क्रियाय परनिपातो एवकारो सरोजस्स उप्पलस्स अच्चन्तं नीलगुणविरगत्तं निवत्तेति सब्बकालं सरोजदब्बे नीलगुणस्स अत्थिभावं नियमेती ति अत्थो #<[#153*]>#. नीलगुणस्स पन अञ्ञेहि हमरादिदब्बेहि साधारणत्तञ् च सरोजजातिया अञ्ञसेतादिगुणयाधारणत्तञ् च अनुजानाती ति. अयं अत्थो सद्दत्थविदुनं मतेन वुत्तो. अथ वा धनुद्धरो एवा ति एत्थ एवकारो चित्तदब्बं अञ्ञगुणेहि निवत्तेत्वा धनुद्धरभावगुणे येव नियमं करोति. धनुद्धरभावगुणस्स अञ्ञदब्बेहि साधारणत्तं अनुजानाति पाथो एवा ति एत्थ एवकारो धनुद्धरणत्तं गुणं अञ्ञेहि दब्बेहि निवत्तेत्वा पाथदब्बे येव नियमं करोति पाथस्स पन अञ्ञगुणेहि साधारणत्तं अनुजानाति भावते वा ति एत्थ एव कारो नीलगुणस्स भवनक्रियं अभवनक्रियतो निवत्तेत्वा सरोजदब्बे येव नियमं करोति. नीलगुणस्स पन भमरादि अञ्ञदब्बेहि साधारणत्तं च सरोजजातिया अञ्ञगुणेहि साधारणत्तं च अनुजानातीति अयं अत्थो. गत्थकारकानं मते न वुत्तो ति. एवंपकारो चायं समासो निच्चानिच्चवसेनापि दुविधो तत्थ निच्चसमासो यथा अभिधम्मो कुपुरिसो त्य् आदि अनिच्चसमासो यथा महापुरिसो त्य् आदि. ## द्विपदम् इदं. संख्यापुब्बो ti sa¤¤Å, digu ti sa¤¤Ã. sa¤¤Ã¬-pe-सञ्ञासुत्तन् ति. संख्यापुब्बो पधानो यस्स सोयं संख्यापुब्बो. तेन वत्थुत्तयं त्य् आदि संगण्हाति द्वेगावो दिगु. संख्यापुब्बवसेन च तुल्याधिकरणवसेन च दिगुसदिसत्ता अयम् पि समासो दिगु नाम. तेहि वा द्वीहि यथावुत्तलक्खणेहि गच्छति पवत्तती ति दिगु. संख्यापुब्बत्तनपुंसकेकत्तसंखाते हि द्वीहि लक्खणेहि गतो अवगतो ति दिगुति पि वदन्ति इदं लक्खणं असमाहारदिगुम्हि न लब्भति अयं हि दिगुसमासो दुविधो समाहार असमाहार वसेन तत्थ समाहारदिगु यथा तयो लोका समाहटा तिलोकं त्य् आदि असमाहारदिगु यथा पुग्गलो चतुद्दिसो दससहस्सवक्कवाळनी त्यादि. एकभाविअनेकभाविवसेन पि दुविधो. तेनाह एकभाविअनेकत्तं दिगु-r-एवं द्विधा मतो एको समाहारो तत्थ एको च असमाहरो ति पुब्बुत्तरपदत्थवसेन वा दुविधो वत्थुत्तयं त्य् आदि च तिलोकं त्य् आदि च. तेनाह दिगुसमासो विञ्ञेय्यो द्विपधानो पकासितो वत्थुत्तयं पुब्बपधानो तिलोकं उत्तरपधानो ति. #<[#154]># तस्मा तिलोकं त्य् आदिसु समाससञ्ञासंख्या सद्दस्स संखेय्यवाचकत्ता कम्मधारयसञ्ञा संख्यापधानत्ता दिगुसञ्ञा उत्तरपदत्थपधानत्ता तप्पुरिससञ्ञा च होति. ## द्विपदम् इदं. उभे ति सञ्ञी, तप्पुरिसा ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. इध उभे ति इमिना दिगुसमासञ् च कम्मधारयसमासञ् च संगण्हाति. तस्स पुरिसो तप्पुरिसो यथा हि अयं तप्पुरिससद्दो उत्तरपदत्थप्पधानत्ता उत्तरपदत्थे येव वत्तति तथा भूमिगतो त्य् आदि समासो तस्मा तप्पुरिससदिसत्ता भूमि गतो त्य् आदिसमासो पि तप्पुरिसो नाम यक्खसदिसत्ता यक्खो ति वोहारो विय. इमे पि द्वे दिगुकम्मधारयसमासा उत्तरपदत्थप्पधानभावेन तपुरिसेकदेससदिसत्ता तप्पुरिसा ति वुच्चन्ति. यथा समुद्दो हि यो दिट्ठो ति आदि केचि पन इमे द्वेसमासा उभयतप्पुरिसो ति एकनामं कत्वा इमिना सद्धिं दुतिया तप्पुरिसादयो कत्ता ति वदन्ति. तेसं सद्दनीतिआदिसु उभयतप्पुरिससञ्ञा नाम नत्थी ति वत्वा पटिक्खिपन्ति. अब्राह्मणो ति आदिसु न सद्दत्थो दुविधो पसज्जपटिसेधो परियुदासपटिसेधो वा ति तत्थ पसज्जपटिसेधो नाम उत्तरपदत्थस्सेव पटिसेधमत्तं वत्थुनो नत्थिभावो परियुदासपटिसेधो नाम उत्तरपदत्थतो अञ्ञत्र सदिसादिवत्थुम्हि पवत्तनं जोतनञ् च. तेनाह पसज्जपटिसेधस्स लक्खणं वत्थुनत्थिता वत्थुतोञ्ञत्र या वुत्ति परियुदासस्स लक्खणन् ति. तत्थ अस्सद्धभोजि अकत्वा ति आदिसु नसद्दो पसज्जपटिसेधत्थो अब्राह्मणो ति आदिसु नसद्दो परियुदासपटिसेधत्थो न ब्राह्मणो ति आदिवाक्ये समाससञ्ञा च नसद्दब्राह्मणसद्दा तं एकस्स ब्राह्मणसदिसत्थस्स वाचकत्ता तुल्याधिकरणवसेन कम्मधारय सञ्ञा व पोतको होति. तप्पभूतत्ता च विसेसनविसेसितब्बभूतत्ता व उत्तरपदत्थप्पधानत्ता च तप्पुरिससञ्ञा व होति. अपञ्चवस्सन् ति एत्थ न पञ्चवस्सन् ति वाक्ये समाससञ्ञा च तुल्याधिकरणत्ता कम्मधारयसञ्ञा व संख्यापुब्बत्ता दिगुसञ्ञा व उत्तरपदत्थप्पधानत्ता तप्पुरिससञ्ञा व होति यथा च न पञ्चवस्सन् ति वाक्ये समाससञ्ञा व कम्मधारयसञ्ञा व तप्पुरिससञ्ञा व होति. एवं सेससमासेसु पि दट्ठब्बं. #<[#155]># ## द्विपदम् इदं. अमादयो ति कम्मत्थ, परपदेही ति सहत्थततिया. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. अमादयो ति इदं सञ्ञी ति पि वदन्ति, तं न युत्तं, इदं हि सुत्तं समासविधायकञ् च सञ्ञाविधायकञ् च होति, तस्मा कारियभूतो समासो व सञ्ञी न कारिभूतो अमादयो ति विञ्ञायति. तेनाह यदा-पे-सो समासो ति अमादयो ति ता विभत्तियो पर पदेहि नामेहि सद्धिं यदा समस्यन्ते तदा सो समासो तप्पुरिससञ्ञो होति. एत्थ हि अमादयो ति इदं विभत्तिप्पधानवसेन वुत्तं, अमादिविभत्यन्तानि पुब्बपदानी त्य् अत्थो दट्ठब्बो. ते नेव च रूपसिद्धियं अमादिविभत्यन्तानि युत्तत्थानि पदानी ति वुत्तं अमादयो ति इमिना पठमातप्पुरिसं निवत्तेति उभे तप्पुरिसा ति एत्थ सुत्ते पठमा तप्पुरिसस्स गहितत्ता अड्ढं पि प्फलियाअड्ढपिप्फली अड्ढं कोसातकिया अड्ढकोसातकी ति आदिसु पठमपदं उत्तरपदभावेन परिवत्तनट्ठानेसु च बुद्धं सरणं गतो ति आदिसु इति लोपट्ठानेसु च पठमातपपुरिसो लब्भती ति सद्दनीतिअक्खरसमूहादिसु वदन्ति. तेनाह सद्दनीति यं: संखेपतो सुद्धतप्पुरिसो कम्मधारयतप्पुरिसो दिगुतप्पुरिसो वा ति तयो तप्पुरिसा वित्थारतो पन पठमातप्पुरिसो दुतियातप्पुरिसादयो चा ति सत्तभवत्ती ति अक्खरसमूहे पि. पठमा दुतिया ततिया चतुत्थी पञ्चमी तथा छट्ठी च सत्तमी चेति उभे तप्पुरिसो मतो ति वुत्तं. रूपसिद्धियं पन आमलकस्स अड्ढं अड्ढामलकं पिप्फलिया अड्ढं अड्ढपिप्फलि ति छट्ठीतपपुरिसट्ठाने आहरित्वा पठमातप्पुरिसो ति वुत्तं. वुत्तञ् च तत्थ क्वचि अच्चन्तादिसु अमादिविभत्यन्तं पुब्बपदं भवति परयथा अन्तं अतिक्कन्तं अच्चन्तं रत्तिया अड्ढं अड्ढरत्तं त्य् आदि तस्स पुरिसो ति तप्पुरिसो तप्पुरिससदिसत्ता अयम् पि समासो तप्पुरिसो नाम, यक्खसदिसपुग्गले यक्खवोहारो विय यथा हि तप्पुरिससद्दो उत्तरपदत्थप्पधानत्ता उत्तरपदत्थे येव पवत्तति तथा अयम् पि समासो उत्तरपदत्थे येव पवत्तति पुब्बपदस्स अत्थं मुञ्चित्वा परपदत्थो येव लब्भती ति अत्थो. सो च तप्पुरिसो संखेपतो दुविधो सुद्धतप्पुरिसोमिस्सकतप्पुरिसो चा ति. वित्थारतो पन अट्ठविधो होति, दुतिया, तप्पुरिसादयो च द्वे कम्मधारयदिगुतप्पुरिसा चा ति. तेनाह #<[#156]># दुतियादिसत्तम्यन्ता छ व तप्पुरिसा तथा द्वेकम्मधारयदिगु त्य् अट्ठ होन्ति तप्पुरिसा ति. इमस्मिं हि समासे कथं अत्थसमासो सिया. समाससद्देन उत्तरपदत्थस्सेव गहितब्बा ति सिया. सब्बस्सेव पुब्बपदत्थस्स च अगहितत्ता. राजपुरिसो ति एत्थ हि राजसद्दो राजदब्बम् एव जहित्वा तं सम्बन्धसकत्थं गहेत्वा उत्तरपदत्थे येव पवत्तती ति. ## द्विपदम् इदं. अञ्ञपदत्थेसु ति आधारसत्तमी, निमित्तसत्तमी ति पि वदन्ति, बहुब्बीही ति [...]. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. समासपदतो अञ्ञेसं पदानं अत्थेसु नामाति असमासपदभूतानि यदा समस्यन्ते तदा सो समासो बहुब्बीहि सञ्ञो होति. बहवो विहयो यस्स सो बहुब्बीहि अञ्ञपदत्थप्पधानभावेन च बहुब्बीहि सदिसत्ता अयम् पि समासो बहुब्बीही ति वुच्चति. यथा हि बहुब्बीहिसद्दो अञ्ञपदत्थप्पधानभावेन गुणे ठितो नियुत्तो एवं सकलो चायं समासो अञ्ञपदत्थप्पधानत्ता गुणे नियुत्तो ठितो. अञ्ञपदत्थपधानो ति अत्थो. सो च सामिना सद्धिं छकारकानं वाचकत्ता सत्तविधो होति, सत्तविभत्यन्तानं वा वाचकत्ता सत्तविधो. तेनाह पठमा दुतिया ततिया चतुत्थी पञ्चमी तथा छट्ठी च सत्तमी चेव बहुब्बीहि सत्तविधो ति. अक्खरसमुहे पन छब्बिधो बहुब्बीही ति वुत्तं, वुत्तं हि तत्थ द्विपदो बहुप्पदो सङ्ख्याहयपदो सहपुब्बपदो ब्यतीहारलक्खणो दिसन्तराललक्खणो ति. तत्थ द्विपदो विभत्तिलोपवसेन छब्बिधो पठमाछट्ठी उपमावसेन दुविधो दुतिया ततियाचेव चतुत्थिपञ्चमी तथा छट्ठीव सत्तमीचेव द्विपदो होति छब्बिधो पठमा उपमा चेव छट्ठी च उअपमा तथा दुविधो द्विपदो वुत्तो लिङ्गत्तयविभावितो यथा द्वीपदो तथा बहुप्पदो संख्योभय पदो यथा द्वे वा तयो वा वाचा द्वितिवाचा छ वा पञ्च वा वाचा छप्पञ्चवाचा सहपुब्बपदो यथा सहमूलेन उद्धटो समुलद्धटो तरु, सभिक्खु संघो भगवा ब्यतिहारलक्खणो यथा मुसलेहि मुसलेहि गहेत्वा इदं युद्धं पवत्तती ति मुसलामुसली एवं दण्डादण्ड दिसन्तराललक्खणो यथादक्खिणस्सा च पुब्बस्सा व दिसाय यदन्तरालं सायं दिसा दक्खिणपुब्बा #<[#157*]>#. तेनाह द्विपदो बहुप्पदो चेव संख्योभयपदो तथा सहपुब्बपदो चेव ब्यतिहारस्स लक्खणो दिसन्तराललक्खणो विहागा छब्बिधो मतो ति. रूपसिद्धिसद्दनीतिसु पन नवविधो ति वुत्तो. वुत्तं हि तत्थ द्विपदो भिन्नाधिकरणो तिपदो न निपातपुब्बपदो सहपुब्बपदो उपमानपुब्बपदो संख्योभयपदो दिसन्तरालत्थो ब्यतिहारस्स लक्खणो चा ति सरूपं पन हेट्ठा वुत्तम् एव. तत्थ दिसन्तरालत्थो ति दिसानं अन्तरो अनुदिसा अत्थो यस्स समासस्स सोयं दिसन्तरालत्थो ब्यतिहारो लक्खणं निमित्तं अस्सा ति ब्यतिहारलक्खणो ब्यतिहारो च अञ्ञमञ्ञं पच्चनीकक्रियाकरणं सत्ताहं परिनिब्बुतस्स अस्स भगवतो सोयं सत्ताहपरिनिब्बुतो. अचिरपक्कन्तस्स अस्स पुरिसस्स सोयं अचिरपक्कन्तो अपरज्जुगताय अस्सा पुण्णमिया ति अपरज्जुगता मासो जातस्स अस्स कुमारस्स सोयं मासजातो ति एवम् आदयो बाहिरत्थबहुब्बीहि नाम. एत्थ हि उत्तरपदं समासपदतो अञ्ञेन पदेन समानाधिकरणं भवति अञ्ञपदत्थ उत्तरपदं आकड्ढित्वा पवत्तति समानाधिकरणभावेन तेन सद्धिं सम्पज्जती ति अयम् पि समासो बाहिरत्थसमासो ति वुच्चति, अथ वा भूतं सेसा अबाहिरत्था नाम बहुब्बीही ति अयं सद्दत्थविदूनं मति. अम्हाकं मतिया पन अञ्ञस्स पदस्स समासपदेन समानाधिकरणत्ता अञ्ञत्थबहुब्बीहि नाम. सद्दनीतियं पन बाहिरत्थबहुब्बीहीति वत्वा पच्छा बाहिरत्थसमासो पि अबाहिरत्थसमासो होती ति वुत्तं. अथ वा सब्बो पि बहुब्बीहिसमासो बाहिरत्थो नाम समासपदेन अञ्ञपदत्थस्स गहितत्ता अवसेसा पञ्चसमासा अबाहिरत्था नाम समासपदत्थस्सेव गहितत्ता, बहि अनिक्खन्तत्ता च सत्ताहपरिनिब्बुतो ति आदयो पन बाहिरत्थापि अबाहिरत्थापि समासा होन्ति. अयं गन्थकारकानं मति. इमा द्वे मतियो सद्दनीतिया आगता एवं नानप्पकारो बहुब्बीहिसमासो तग्गुणसंविञ्ञाण अतग्गुणसंविञ्ञाणवसेनापि दुविधो. तत्थ हि यत्तकस्स अञ्ञपदत्थस्स विसेसनभूतो समासपदत्थो अञ्ञपदत्थेन गुणक्रियादब्बसमवायवसेन विञ्ञायति #<[#158*]>#, सो तग्गुणसंविञ्ञाणो नाम यथा ससीलो सपञ्ञो सपुत्तो सथुलो सपुत्तदारो आगातो बुद्धपमुखस्स संघस्स महादानं देति सपुत्तो होमा धनिमा ति सो पि तग्गुणसंविञ्ञाणभावो गुणक्रियादब्बवसेन समवाये सम्बन्धे सति होति न अञ्ञथा ति. यत्थ पन विसेसनभूतो अत्थो अञ्ञपदत्थेन गुणादिसमवायवसेन न विञ्ञायति सो अतग्गुणसंविञ्ञाणो नाम, यथा बहुधनम् आनय पब्बतादीनि खेत्तानि कस्सति अमलो लोकुत्तरधम्मो ति. ञासे पन पयोगक्रियाहि ञायती ति वुत्तं. यत्थ विसेसनभूतो अत्थो अञ्ञपदत्थग्गहणेन गय्हति सो तग्गुणसंविञ्ञाणो नाम यथा लम्बकण्णम् आनया ति यत्थ पन विसेसनभूतो अत्थो अञ्ञपदत्थग्गहणेन न गय्हति सो अतग्गुणसंविञ्ञाणो नाम यथा बहुधनम् आनया ति. इति पि रूपसिद्धियं वुत्तो. यत्थ अवयवेन विग्गहो समुदायो समासत्थो सो तग्गुणसंविञ्ञाणो नाम यथा लम्बकण्णो समला अकुसला धम्मा ति यत्थ समुदायेन विग्गहो समुदायो समासत्थो सो अतग्गुणसंविञ्ञाणो नाम यथा पब्बतादीनि खेत्तानि बहुधनो ति. इति पि सद्दनीतियं वुत्तो, संघारामो ति अयं समासो कम्मवाचको विसेसनभूतो हि आगतसद्दो व समणसद्दो व अत्तनो अत्थे अवत्तित्वा दुतिया विभत्यत्थभूते संघाराम संघाराम संखाते अञ्ञपदत्थे पवत्तति. तेन तदत्थबोधनत्थं तदनन्तरं संघारामो ति वुत्तं. ततो समासपदेनेव दुतियाभिहितस्स कम्मत्थस्स अभिहितत्ता पुन दुतिया न होति, यद्य् एवं इमस्मिं समासे कथं अत्थसमासो सीया समासपदस्स अत्तनो अत्थं जहित्वा अञ्ञपदत्थे पवत्तत्ता ति सिया. सब्बस्सेव अत्थस्स अजहितत्ता आगतसमणसद्दाहि कत्तुभूतं समणदब्बम् एव जहित्वा सकत्थभूतं किरियाकम्मकारकसम्बन्धञ् च कत्तुकम्मसम्बन्धञ् च गहेत्वा अञ्ञपदत्थे पवत्तन्ति ति एवं. अयं बहुब्बीहिसमासो सामिकम्मादिकारकानं सत्तन्नं अत्थानं वाचको च अभिधेय्यलिङ्गवसेन तिलिङ्गो व होति. न हि छविभत्तियो येव वाचका होन्ति. अथ खो समासतद्धिताख्यातकितकापि वाचकात्थे व अन्तत्थबाह्यत्थेसु बाह्यत्थानं वाचका ति. तेनाह दुतिया ततिया चापि चतुत्थी पञ्चमी पि च छट्ठी व सत्तमी वापि छ-y-इमा पि च वाचका समासतद्धिताख्यातकितकापि च वाचका वाचका दसधात्थे व ञातब्बा समयञ्ञुना #<[#159]># कत्ताद्यत्थाससाम्यत्थो भावो चेको तथञ्ञुना वच्चा अट्ठविधा त्य् एवं ञातब्बा समयञ्ञुना चतुसु वाचकेस्व् एव एकेको येव वाचको अन्तत्थबाहिरत्थानं वसेनत्थो द्विधा ठितो. समासपदत्थेन्तत्थो अञ्ञत्थो बाह्यत्थो मतो बहुब्बीहि समासेसु अभिरूपो ति आदिसु समासतद्धिताख्यात कितका किर वाचका अन्तत्थं अनुत्ता होन्ति वुत्ता बाह्यत्थम् एव ही ति. सापेक्खत्ते सति पि गमकत्ता समासो ति वंसितसद्दस्स पुब्बसद्दसापेक्खत्ते सति पि वाक्ये विय अत्तना अपेक्खितब्बस्स पुब्बसद्दत्थस्स गमकत्ता अन्तरिकाभावपगम् एव कारणन् ति ञापकत्ता अनपेक्खितेन अञ्ञेन सानुसद्देन समासो होति, देवदत्तस्स गुरुकुलं ति आदिसु विय अञ्ञापेक्खत्ते सति पि समासो न होति. देवदत्तस्स कण्डादन्ता बकस्स सेतानि पत्तानि ति आदिसु विया ति अधिप्पायो. कण्हदत्ता सेतपत्तानी ति समासभावे सति दन्तपत्तसद्दा अत्तना अपेक्खितब्बानं देवदत्तबकसद्दानं अपेक्खितुं न सक्का कण्हसेतसद्दन्तरिकत्ता. तस्मा कण्हदन्ता सेतपत्तानि ति समासा न होन्ती नापि देवदत्तस्स कण्हदत्तादेवदत्तकण्हदन्ता बकस्स सेतानि पत्तानि बकसेतपत्तानी ति समासा होन्ति कण्हसेतसद्दन्तरिकत्ता व कण्हसेतसद्दानञ् च देवदत्तबकपत्तानं अनपेक्खितत्ता ति केचि पन देवदत्तस्स कण्हा देवदत्तकण्हा देवदत्तकण्हा च ते दत्ता चेति देवदत्तकण्हदन्ता इच्च् एवम् आदि समासो होन्ति. कण्हादिसद्दानं देवदत्तादि अत्थानं अनपेक्खितत्ता ति केचि पन देवदत्तकण्हभरिया ति वदन्ति. तं तेसं मतिमत्तं. यदि हि कण्हदन्तसद्दा भरिया वाचका सियुं, सम्बन्धिसद्दत्ता सम्बन्धिसद्दभूतेन देवदत्तसद्देन समासो सिया, राजहत्थिगवस्सकन् ति आदिसु विया ति इमस्मिं बहुब्बीहिसमासे अञ्ञपदं तीसु ठानेसु ठितं आदिम्हि मज्झे अन्ते च यथा यस्स हत्थे पत्तो अत्थि सोयं गत्थपत्तो नस्स अन्तो अनन्तं जिन्नो हत्थो यस्स सोयं जिन्नहत्थो त्य् आदि. आदि अञ्ञपदञ् चेव मज्झे अञ्ञपदं तथा अन्त अञ्ञपदम् चापि तिधा अञ्ञपदं ठितन् ति. #<[#160]># ## तिपदम्. नामानन् ति सम्बन्धछट्ठी, समुच्चयो ति सञ्ञी, द्वन्दो ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ट्ःअब्बं. नामानन् ति अनुवत्तमानत्ता समुच्चयो द्वन्दो ति वुत्ते सिद्धे पि कस्मा नामग्गहणं कतं, सिद्धे सत्य् आरम्भो हि नियमाय वा अत्थन्तरविञ्ञापनाय वा होती ति वचनतो बहुतरनामपदानं विञ्ञापनत्थं कतं. अत्तब्याख्याने पन क्रियाय निवत्तनत्थन् ति वुत्तं. एकविभत्तिकानं पठमादिसमानविभत्तिकानं बहुनामानं यो समुच्चयो अत्थि सो द्वन्दसञ्ञो होती ति अत्थो. एकविभत्तिकानन् ति इमिना हि पठमादिविभत्तिसमानत्तं दस्सेति. न बहुवचनादिसमानत्तं तेन सद्दनीतियं समणो च ब्राह्मणो च समणा च ब्रह्मणा च समणो च ब्राह्मणो च समणा च ब्रह्मनो चा ति चत्तारि वाक्यपदानि आहरति समुच्चयनं सम्पिण्दनं समुच्चयो. सो पन समुच्चयो अत्थवसेन केवलसमुच्चयो अन्वचयो इतरीतरयोगो समाहारो चा ति चतुब्बिधो. तेनाह समुच्चयो समाहारो तथा अन्वचयो पि च इतरीतरयोगो च द्वन्दो नाम चतुब्बिधो ति तेसु चतूसु केवलसमुच्चये च अन्वाचये च समासो न भवति किरिया सापेक्खनाय अयुत्तत्थभावतो तत्थ किरियं पटिच्च बहुकारकानं समुच्चयनं सम्पिण्डनं केवलसमुच्चयो नाम. तं यथा चीवरं पिण्डपातञ् च पच्चयं सयनासनं अदासि उजुभूतेसु विप्पसन्तेन चेतसा ति. तत्थ तदत्थजोतको च सद्दो एको वा बहुवा योजेतुं वट्टति. सकिरियानं कारकानं समुच्चयनं सम्पिण्दनं अन्वाचयो नाम. वाक्यानं समुच्चयनन् ति पि वदन्ति. यथा दानञ् च देहि सीलं च रक्खाही ति तत्थ तदत्तजोतका पन चसद्दा बहुविसुं विसुं योजेतुं वट्टन्ति इतरे द्वे द्वन्दसमासा भवन्ति भिन्नत्थानं नामानं समुच्चयत्ता तदत्थजोतका चसद्दा बहु येव विसुं विसुं योजेतब्बा तत्थ च यत्थ नपुंसके कत्तं नत्थि सो समासो इतरीतरयोगो नाम यथा समणब्राह्मणा त्य् आदि, यत्थ पन नपुंसके कत्तं अत्थि सो समासो समाहारो नाम यथा गवस्सकं त्य् आदि #<[#161*]>#. तस्मा अयं द्वन्दसमासो इतरीतरयोगसमाहारवसेन दुविधो होति. तेनाह द्विधा द्वन्दो ति द्वीसु द्वीसु अत्थेसु ठितो द्वन्दो अत्थसमासो द्वीसु द्वीसु पदेसु ठितो द्वन्दो सद्दसमासो. अथ वा द्वे द्वे अत्था च पदानि च एकसमोधानं एत्थ गच्छन्ती ति द्वन्दो. तथाहि सद्दनीतियम् पि वुत्तं. द्वे द्वे पदानि एकतो समोधानम् एत्थ गच्छन्ती ति द्वन्दो ति. ञासे पन द्वे द्वे नामानि वा द्वन्दो द्वन्दसदिसत्ता अयम् पि समासो द्वन्दो ति वुच्चती ति वुत्तं. रूपसिद्धियं च द्वे द्वे पदानि द्वन्दा द्वन्दट्ठा वा द्वन्दो द्वन्दसदिसत्ता अयम् पि समासो पि अन्वत्थसञ्ञाय द्वन्दो ति वुच्चती ति. यस्मा हि एकपदस्स द्वन्दो नाम नत्थि द्विन्नं वा बहुनं वा होति. तस्मा हेट्ठिमपरिच्छेदेन द्वन्दो ति वुत्तं उभयपदत्थप्पधानो ति अत्थो ननु च उभयपदत्थप्पधानत्थे सति कथं एकत्थभावो सिया ति. वुच्चते. सदिसादि अत्थे पि सद्दप्पवत्तियम् भवे न एकक्खणे येव पदानं अत्थद्वयदीपकत्ता एकत्थभावो होति. तं च तेसं अत्थद्वयदीपनं द्वन्दसमासविसये एव न सब्बत्थ यथा हि भूसद्दो अनुभवाभिहवादिके पवत्तमानो अनु अभि आदि उपसग्गेहि विना तस्मिं तस्मिं अत्थे नप्पवत्तति अथ खो ते हि सहितो व पवत्तति एवं गवस्सकन् ति आदिसु गवादिस्सं अस्सादिसदन्तरसहितवसेन अत्थद्वयम् पि दीपेन्ति न केवला वाक्यसद्दा पुब्बपदञ् च अत्तत्थेन सह परपदत्थं दीपेति परपदञ् च अत्तत्थेन सह पुब्बपदत्थं दीपेती ति अधिप्पायो. तस्मा तद्दीपनसमासविसये येव न सब्बत्था ति दट्ठब्बं एवं सन्ते पि द्विन्नं अत्थानं एकट्ठिभावेन कथं समासो सिया तेसं तेसं पदत्थानं नानाट्ठानेसु ठितत्ता ति वुच्चते नानाट्ठानेसु तिट्ठन्तेसु पि एकसमासपदभावेन ठितत्ता एकट्ठिभावलक्खणेन समासो होति, रूपक्खन्धादयो यथा, यथा हि सब्बे रूपधम्मा अनन्तवक्कवाळेसु ठिता पि एकरूपक्खन्धभावेन वचनीया एकरासीभूत्व रूपक्खन्धपदस्स अत्थो होति तदपेक्खाय रूपक्खन्धो ति एकवचनन्तो पि होति, एवम् एत्थापि दट्ठब्बो ति एवं समाहारद्वन्दो होति इतरीतरयोगद्वन्दो कथन् ति तत्थापि दब्बापेक्खवचनेन बहुवचनं कतं एकसमासपदत्थभावेन पन एकत्थे येवा ति. तेनाह अस्सत्थ कपित्थनं अस्सत्थकपित्थना वा ति चसद्दसहितं असमासद्वन्दवाक्यक्रियाभेदेन सत्तधा ठितं यथा समणो च ब्राह्मणो च गच्छति समणञ् च ब्राह्मणञ् च वदन्ति समणेन च ब्राह्मणेन च दानं पटिग्गहितं, समणस्सच ब्राह्मणस्स च दानं देही ति एवम् आदिपकारा ठिता #<[#162*]>#. तस्मा समासवाक्येनापि तथाकारेन भवीतब्बं तथा हि समणब्राह्मणानन् ति एत्थ समणस्स च ब्राह्मणस्स च समणब्राह्मणानन् ति वुत्ते वाक्यावधिकन्ताख्यानं नाम समणब्राह्मणानन् ति पुब्बवाक्यानुरूपेन समासवाक्यस्स वुत्तत्ता समणो च ब्राह्मणो च समणब्राह्मणा. तेसं समणब्राह्मणानन् ति वुत्ते पदावधिकन्ताख्यानं नाम समणब्राह्मणानन् ति पुब्बवाक्यं अनपेक्खित्वा पदत्थानुरूपेन समासवाक्यस्स वुत्तत्ता एवं समसनविधानेन सञ्ञाविधायकानि सुत्तानि दस्सेत्वा इदानि विधिसुत्तं दस्सेतुं ## इति सुत्तम् आरद्धं. तत्थ महतं-पे-पदे ति चतुप्पदम् इदं सुत्तं. महतन् ति सम्बन्धछट्ठीकारी, महा ति कारिय, तुल्याधिकरणे ति तब्बिसेसन, पदे ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कस्मा पन तुल्याधिकरणे पदे ति वुत्तं. ननु महतिया घोसो महाघोसो महतिया विसिट्ठो महावीसिट्ठो महतो बुद्धस्स बोधि महाबोधि महन्ते सब्बञुतञाणे सत्तो लग्गो ति महासत्तो महा ते उपासकपरिच्चागो बाराणसीरज्जं नाम महा ति आदिसु भिन्नाधिकरणेसु समासेसु च वाक्येसु च महा आदेसो होती ति. सच्चं. तथापि तुल्याधिकरणे पदेन उच्चारणं निच्चदीपनत्थं, तथा हि वुत्तं अत्थब्याख्याने तुल्याधिकरणे ति किमत्थं. महन्तपुत्तो ति आदिसु निवत्तनत्थन् ति, यद्य् एवं ते पयोगा केन सिज्झन्ति ति. महतं महा ति योगविभागेन तथा हि अत्थब्याख्याने पि वुत्तं महतं महा ति योगविभागतो सति पि भिन्नाधिकरणत्थे महादेसो होती ति यद्य् एवं कस्मा महन्तपुत्तो ति आदिसु न सिज्झती ति योगविभागा इट्ठप्पसिट्ठी ति परिभासाय वुत्तत्ता न सिज्झती ति महन्तसद्दस्स एकत्ते पि महतन् ति बहुवचनग्गहणे पयोजनं दस्सेतुं बहुवचनग्गह्णेना ति आदिम् आह ## छप्पदम् इदं. इत्थियन् ति आधारसत्तमी, भासितपुमा ति तब्बिसेसन, इत्थी ति कारी, पुमा ति कारिय, इवा ति ब्यपदेस, उपमाजोतको ति पि वदन्ति, चे ति समुच्चयत्थ. संसयत्थनिद्देसो वा. सञ्ञा-पे-विधिसुत्तं. इत्थियं वत्तमाने तुल्याधिकरणे पदे परे इमस्मिं समासे इत्थि इत्थिवाचको सद्दो पुब्बे अञ्ञस्मिं का ले इदानि भासितपुमा अत्थि चे पुमा व दट्टब्बा अथ वा पुब्बे भासितपुमा यो सद्दो इदानि इमस्मिं समासे इत्थि इत्थिवाचको अत्थि चे सो पुमा व दट्टब्बो #<[#163*]>#. अत्थब्याख्याने पन चे भासितपुमा इत्थि तुल्याधिकरणे उत्तरलिङ्गेपदे पुमा च दट्ठब्बो ति वुत्तं. रूपसिद्धियं पन इत्थियं वत्तमाने तुल्याधिकरणे पदे परे पुब्बे भासितपुमा इत्थिवाचको सद्दो अत्थि चे पुमावदट्ठब्बो ति वुत्तं. मोग्गल्लाने पि उत्तरपदे परे ति वुत्तं. सद्दनीतियं पन इत्थियं वत्तमाने तुल्याधिकरणे पुब्बपदे सति इत्थिवाचको सद्दो चे भासितपुमा च भासितनपुंसको व सिया यथारहं पुमा इव नपुंसको इव दट्ठब्बो ति वुत्तं. तत्थ हि अत्थब्याख्याने रूपसिद्धिआदिसु आचरियानं दीघछङ्घो कल्याणभरियो ति आदिसु पुब्बपदे येव पुमातिदेसो होति न परपदे जङ्घहरियादिसद्दानं पुम्भासिताभावा, तेहि जङ्घहरियादयो सद्दा अञ्ञपदत्थप्पधानो बहुब्बीही ति वुत्तत्ता अञ्ञपदत्थलिङ्गवसेन पुल्लिङ्गादयो होन्ती ति. यद्य् एवं सुखा पटिपदा यस्स सो सुखापटिपदा मग्गो एवं दुक्खापटिपदो दन्धाभिञ्ञो ति आदिसु च सुखापटिपदा यस्स तं सुखापटिपदं झानं एवं दुक्खापटिपदं दन्धाभिञ्ञन् ति आदिसु च नपुमब्यपदेसो कथं होती ति चे सुखदुक्खादिसद्दानं नपुंसकत्तस्स भासितपुब्बत्ता न होति. परपदे पन अञ्ञपदत्थलिङ्गवसेन वाच्चलिङ्गो होती ति अधिप्पायो. ञाससद्दनीतिआचरियानं मतेन पन परपदे येव पुमब्यपदेसो होति. तेनेव सद्दनीतियं सुखापटिपदो दन्धाभिञ्ञो ति आदिनि उदाहरणानि आहतानि, ञासे च सद्धाधनो ब्राह्मणबन्धुभरियो ति आदि उदाहरणानि कम्मधारयवसेन वुत्तानी ति. यद्य् एवं कल्याण हरियो ति आदिनि उदाहरणानि न भवेय्युं, यदि भवेय्युं केन सुत्तेन पुमब्यपदेसो सिज्झती ति भासितपुमत्ताभावा ति. तस्मा पुरिमवादो येव सन्दरो अञ्ञपदत्थप्पधानो बहुब्बीही ति वुत्तत्ता परपदे अञ्ञपदत्थलिङ्गवसेन लिङ्गादि भावो सिज्झती ति. भासितपुमे ति किमत्थं वुत्तं, ब्राह्मणबन्धुभरिया ति आदिसु सति पि तुल्याधिकरणे पदे परे बन्धुसद्दादीनं भासितपुमत्ताभावा इमिना तेसु बन्धुसद्दादिसु पुमब्यपदेसो न होती ति ञापनत्थं वुत्तं. केसुचि पोत्थकेसु पन ञासं निस्साय ब्राह्मणबन्धुभरिया ति पठन्ति. सो पाठो सुन्दरो, इमिना हि सुत्तेन कम्मधारयसञ्ञे वा ति एक्खमानत्ता तुल्याधिकरणबहुब्बीहि समासे येव पुमातिदेसो विहितो ति विञ्ञायति, तस्मा ब्राह्मणबन्धुहरिया ति आदीनि उदाहरणानि पि बहुब्बीहि समासवसेनेव वत्तब्बानि न कम्मधारयसमासवसेन दीघजंघो ति आदीनि पि उदाहरणानि बहुब्बीहि समासवसेन वुत्तानि न कम्मधारयसमासवसेना ति सो व अतिदेसो सभावतातिदेसो ति दट्ठब्बो ति छब्बिधो हि अतिदेसो ब्यपदेसो निमित्तातिदेसो तंरूपपातिदेसो #<[#164*]>#, सभावतातिदेसो सुत्तातिदेसो कारियातिदेसो चा ति. वुत्तञ् च ब्यपदेसो निमित्तञ् च तंरूपं तं सभावता सुत्तञ् चेव तथाकारी यातिदेसो ति छब्बिधो ति. ## द्विपदम् इदं. कम्मधारयसञ्ञे ति आधारसत्तमी, भावसत्तमी ति पि वदन्ति, चा ति अनुकड्ढन, समुच्चयनिद्देसो वा. सञ्ञा-पे-विधिसुत्तं. कम्मधारयसञ्ञे व समासे इत्थियं वत्तमाने तुल्याधिकरणे पदे परे पुब्बे भासितपुमा यो इत्थी वाचको सद्दो इमस्मिं समासे अत्थि चे सो पुमादट्ठब्बो ननु कम्मधारयो ति वुत्ते येव कम्मधारयसमासो विञ्ञायति, अथ किमत्थं सञ्ञाग्गहणं कतन् ति. सच्चं तथापि सञ्ञाग्गहणं अञ्ञसमाससञ्ञाय सङ्गहणत्थं कतं. तेन तस्सा मुखं तं मुखं कुक्कुटिया अण्ढं कुक्कुटिण्डन् ति आदिपयोगा सिज्झन्ति. चसद्दग्गहणेन पन तद्धिताख्यातनामसञ्ञायो सङ्गय्हन्ति. तेन तस्सा इदं तयिदं तस्सा भावो तत्तं इच्च् आदि तद्धितप्पयोगा च तं इत्थिम् इव अत्तानं आचरति ताय ति इच्च् आदयो आख्यातप्पयोगा च यस्सं इत्थीयं यत्र याय इत्थिया यतो ताय वेलायं तदा इच्च् आदयो नाम प्पयोगा च सिज्झन्ति. अत्थब्याख्याने पन सञ्ञाग्गहणं सञ्ञामत्तसङ्गहणत्थं किं इदं सञ्ञामत्तं समासतद्धिताख्यातनामसञ्ञायो ति वुत्तं. पयोगा च ते येवा ति सब्बेसं आचरियानं मतिया इमिना सुत्तेन पुब्बपदे येव पुमातिदेसो ति. विमलबुद्धिआचरियमतिया पन सति पि कम्मधारयत्थे दारिकासद्दस्स नियतित्थीवाचकत्ता भासितसद्दस्स नियतपुमत्ताभावतो ति वुत्तत्ता उत्तरपदे येव पुमतिदेसो विय दिस्सति यथा मे अतिवीय अत्था अयुत्ती ति तथा हि इमेहि द्वीहि सुत्तेहि पुब्बपदेसु येव पुमातिदेसो होति, बहुब्बीहिकम्मधारयसमासे येव इमेसं विसेसो ति भासितपुमे ति किमत्थं. #<[#165]># खत्तियबन्धुदारिका त्य् आदिसु सति पि कम्मधारयसमासे तुल्याधिकरणे पदे परे बन्धुसद्दस्स भासितपुमत्ताभावा इमिना पुमा व दट्ठब्बा ति ञापनत्थं वुत्तं. ## तिपदम् इदं. अत्तन् ति कारिया, नस्सा ति कारि, तप्पुरिसे ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तम्. इध तप्पुरिसे ति अवयवे समुदायुपचारो यथा समुद्दो हि मया दिट्ठो ति तेनेव वुत्तियं उत्तरपदे ति वुत्तं तस्स पदस्स तप्पुरिसे उत्तरपदे परे अत्तं होति अथ वा तप्पुरिसे वत्तमानस्स नस्स पदस्स उत्तरपदे परे अत्तं होती ति. कस्मा पन तप्पुरिसे ति वुत्तं. ननु अमलो ति आदि बहुब्बीहि समासे पि नस्स पदस्स अकरादेसेन भवितब्बन् ति. सच्चं, तथापि येभुय्यवसेन एवं वुत्तं, यद्य् एवं अमलो ति आदिसु केन नस्स अत्तं सिज्झती ति अत्तं नस्सा ति योगविभागेन सिज्झति. तथा हि वुत्तं अत्थब्याख्याने पि योगविभागेना ति तथा च सति समासे ति वत्तब्बन् ति न वत्तब्बं, न गच्छन्ती ति नागा रुक्खा न गच्छन्ती ति नगं पब्बता इति समासे कते नस्स अकारादेसापज्जनतो, तस्मा तं निवत्तनत्थं तप्पुरिसे ति वुत्तं. ननु च योगविभागेनापि नागा ति एत्थ नस्स अत्तं आपज्जती ति नापज्जति, योगविभागस्स इच्छितब्बपयोगविसयत्ता तथाहि अत्थब्याख्याने पि वुत्तं योगविभागस्स असब्बविसयत्ता न पचसि त्वं सम्म त्य् आदिसु अतिप्पसङ्गो न होती ति. ## द्विपदम् इदं. सरे ति निमित्तसत्तमी, अन् इति कारिय. सञ्ञा-पे-विधिसुत्तं. इध अन् इति अविभत्तिकनिद्देसो, तप्पुरिसे वत्तमानस्स सब्बस्सेव नस्स पदस्स अनादेसो होति, सब्बस्सेवा ति इमिना अवयवभूतसरं वा ब्यञ्जनं वा निवत्तेति. सब्बस्सेव सरब्यञ्जनस्सेव अन् होती ति अत्थो. ननु चानेनविनापि अनिस्सरो त्य् आदिसु पुब्बसुत्तेन नस्स अत्तं कत्वा येव-पे-वागमा ति सुत्तेन नकारागमे कते सिज्झती ति, तथापि सचे आगमसुत्तं सन्धाय इदं वुच्चेय्य अञ्ञो पि आगमो भवेय्य, तं निवत्तनत्थम् इदं सुत्तं अनुत्तरो ति आदिसु बहुब्बीहि समासेसु पि अनुवत्तनतप्पुरिससद्दं अनपेक्खित्वा सरे अनी ति एत्तकेनेव सुत्तेन नस्स अनादेसो कातब्बो ति. #<[#166]># ## द्विपदम् इदं. कदन् ति कारिय, कुस्सा ति सम्बन्धछट्ठीकारि. सञ्ञा-पे-विधिसुत्तं. कुस्सा ति इमिना कुनिपातो व गय्हति, न किं आदेसो बहुब्बीहि समासस्सापि किं उदाहरणभावेन वुत्तत्ता इदं सुत्तं कम्मधारयबहुब्बीहिसमासेसु विहितं. रूपसिद्धियं पन तप्पुरिसे उत्तरपदे परे ति वुत्तियं आगतं रूपसिद्धिकारकेन हि आचरियेन इदं सुत्तं तप्पुरिसे येव विहितं. कदन्नं ति आदि पयोगो पि तप्पुरिससमासो ति गहितो ति. सरे ति किमत्थं. कुदारा येसं त्य् आदिसु पयोगेसु सति पि कुसद्दे सरस्स अपरत्ता इमिना कुस्स कदं न होती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. का ति कारिय, अप्पत्थेसु ति आधारसत्तमी, चा ति अनुकड्ढन, क्वचत्था ti pi vadanti. sa¤¤Ã¬-pe-विधिसुत्तं. इदं सुत्तं सब्बसमासेसु वीहितं, काप्पत्थे चा ति वुत्ते सिद्धे पि काप्पत्थेसु वा ति बहुवचनेन कस्मा वुत्तन् ति मनसिकत्वा बहुवचनोच्चारणं किमत्थन् ति पुच्छति, तप्फलं दस्सेतुम् कु इच्च् एतस्सा ति आदिम् आह. ## चतुप्पदम् इदं. क्वची ति क्वचत्थ, समासन्तगतानन् ति अत्तापेक्खछट्ठी, अकारो ति कारिय, अन्तो ति कारि. सञ्ञा-पे-विधिसुत्तं. इमिना सुत्तेन विसालक्खो ति आदिसु अन्तस्स इकारस्स अकारादेसो होति, देवराज समासादिसु अन्तस्स अकारस्स अकारादेसे किं पयोजनं अत्थी ति अत्थिपयोजनं स्य् आ चा ति हि इमिना सुत्तेन सिवचनस्स आकारादेसे सम्पत्ते तं निवारणत्थं इदं सुत्तं वुत्तं, यद्य् एवं सो ति सुत्तस्स निवारेतुं कस्मा न सक्का ति. न सक्का, सामञ्ञविसेसेसु विसेसस्स बलवत्ता, स्य् आ चा ति सुत्तं हि अकारन्तसामञ्ञे येव विहितं, सो ति सुत्तम् पन पुल्लिङ्गाकारन्ते येव विहितन् ति एवं होतु पञ्चाहं त्य् आदिसु पयोगेसु किं पयोजनं अत्थी ति तेसु पन पज्जुन्नगति त्य् आयजाननत्थं अकारस्स अकारादेसो विहितो ति अपरे पन आचरिया तेसु अप्पच्चयो ति वदन्ति. तथापि रूपविसेसो नत्थि यथावुत्तम् एव पयोजनन् ति अञ्ञे आचरिया पन तानि न आहरन्ति राजादि गहणम् एव आहरन्ति अत्तन् ति वुत्ते येव सिद्धे पि कारग्गहणस्स वचने पयोजनं दस्सेतुं कारग्गहणं किमत्थन् ति आदिम् आह #<[#167*]>#. तेन कारग्गहणेन उकारादेसम् पि संगण्हाति. तेनेव हि चित्तगु दिगु ति पयोगा सिज्झन्ति. उपसग्गा निपाता च पच्चया च इमे तयो नेके नेकत्थविसया इति नेरुत्तिका ब्रुवुन् ति. वुत्तत्ता पुन पि कारप्पच्चयस्स फलं दस्सेतुं नदी अन्ता चा ति आदिम् आह. तत्थ कप्पच्चयो ति एत्थ क अप्पच्चयो ति पदच्छेदं कत्वा पुन सन्धिं कत्वा तेन अप्पच्चयो पि गहितो तेन पञ्चगवन् ति एत्थ पञ्चगो सद्दतो अप्पच्चयं कत्वा ओसरे वा ति गवादेसे कते रूपसिद्धि वेदितब्बा. समासन्ते ति सामञ्ञेन वुत्ते पि बहुब्बीहि समासन्तो व गहेतब्बो. ## द्विपदम् इदं. नदिम्हा ति अवधि, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. इध चग्गहणेन विसयविसयिनो आकड्ढति, समासन्ते बहुब्बीहिसमासन्ते नदिम्हा च नदीसद्दम्हा इत्थिवाचकिकारूकारम्हा कप्पच्चयो होति. नदी ति ही ईदु इत्थीख्यानदी ति इमिना अञ्ञत्थ सुत्तेन इत्थीवाचकानं ईकारुकारानं परसमञ्ञा ति. ## तिपदम् इदं. जायाया ति कारी, तुदंजानी ति कारिय, पतिम्ही ति निमित्तसत्तमी. sa¤¤Ã¬-pe-विधिसुत्तं. जायाय तुदंजानी ति अयं अलुत्तसमासो ति पि वदन्ति . ## तिपदम् इदं. धनुम्हा आ चा ति पदच्छेदो, अवधि विसयि समुच्चय. सञ्ञा-पे-विधिसुत्तं. इध च सद्देन पच्चक्खधम्मादितो पि आप्पच्चयो होति, द्विपदन् ति पि वदन्ति. एवं सति चग्गहणं आकारानुकड्ढनत्थं. ## तिपदम् इदं. चतुप्पदम् वा. अं ति कारिय, विभत्तीनन् ति सम्बन्धछट्ठीकारी, अकारन्ता ति तब्बिसेसन, अब्यायीभावा ति अवधि. सञ्ञा-पे-विधिसुत्तं. तेसं विभत्तियो लोपा वा ति इतो विभ त्तिविपरिनामं कत्वा अनुवत्तमाने सिद्धे पि पुन विभत्तिग्गहणं आलपनत्थविभत्तिसंगहणत्थन् ति #<[#168*]>#. इदं पन सुत्तं सिम् इच्च् एवम् आदिनम् अपवादो ति अत्थब्याख्याने वुत्तं. ## तिपदम् इदं. सरो ति कारि, रस्सो ति कारिय, नपुंसके ति आधारसत्तमी. सञ्ञा-ड्पे-विधिसुत्तं. ननु च रस्सो नपुंसके ति वुत्ते येव सरो ति विञ्ञायति, अथ किमत्थं सरोग्गहणं कतन् ति. सच्चं, तथापि असति सरोग्गहणे कारिनो अभावा सब्बे कारि इहानुवत्तने सन्देहो सिया ति तं निवत्तनत्थं सरोग्गहणं कतन् ति. इध अब्ययीभावग्गहणं नानु वत्तते, तस्मा सामञ्ञभूतेन नपुंसके ति वचनेन अब्ययीभावदिगुद्वन्दबहुब्बीहि नपुंसके वत्तमाने समासन्तसरस्स रस्सत्तं सिद्धं होति. अत्थब्याख्याने पन अतिसिरि अतिलक्खि ति आदिसु रस्सत्तनिवत्तनत्थं नपुंसकग्गहणं कतन् ति वुत्तं. ## तिपदम् इदं. अञ्ञस्मा ति अवधि, लोपो ति कारिय, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. इध चग्गहणेन अब्ययीभावसमासं आकड्ढति, अब्ययीभावसमास अकारन्ततो अञ्ञस्मा अनकारन्त अब्ययीभावसमासम्हा परायं विभत्तीनं लोपो होति, अब्ययीभावसमासो पि दुविधो, अकारन्तो अनकारन्तो चा ति. तत्थ अकारन्ततो अब्ययीभावसमासतो परासं सब्बासं विभत्तीनं पुब्बसुत्तेन अमादेसो. अनकारन्ततो अब्ययीभावसमासतो परासं सब्बासं विभत्तीनं इमिना सुत्तेन लोपो होती ति अधिप्पयो. पुब्बपरूभयञ्ञत्थपधानत्ता चतुब्बिधो समासो च दिगुकम्मधारयेहि च छब्बिधो. दुविधो अब्ययीभावो छब्बिधो कम्मधारयो द्विगु द्विधा तप्पुरिसो अट्ठधा सत्तधा भवे बहुब्बीहि द्विधा द्वन्दो पभेदा सत्तवीसति. रूपसिद्धियं पन दुविधो अब्ययीभावो नवधा कम्मधारयो दिगुद्विधा तप्पुरिसो अट्ठधा नवधा भवे बहुब्बीहि द्विधा द्वन्दो समासो चतुरट्ठधा ति वुत्तं. इति समासकप्पस्स सुत्तनिद्देसो नाम सत्तमो कण्डो. #<[#169]># तद्धितकप्पो नाम अट्ठमो कण्डो. सद्धम्मट्ठितिकामेन समास सुत्तनिद्देसं करोन्तेन मया पत्तं यं पुञ्ञं हितदायकं तेन पुञ्ञेन इज्झन्तु सब्बसत्तमनो रथा राजानो पिच रक्खन्तु धम्मेन सासनं पजन्ति. VIII. TADDHITA एवं समासनामं दस्सेत्वा तेसं नामानं हितभूतं तद्धितं दस्सेतुं. ## इति आदिम् आरद्धं. तत्थ तेसं नामानं हितभूतं अप्पच्चादिसु अत्थेसु पवत्तमानवसेन च लोपादेसागमेकसेस परिकप्पितवसेन च उपकारकन् ति तद्धितं णादिप्पच्चयानञ् च लोपादेसादिपरिकप्पितवसेन निप्फन्नपदानञ् च अधिवचनं, एवं हि सति एकसेससंख्यातद्धितपदानि पि संगहेतब्बानि होन्ति, nä¤athà ति. केचि पन तद्धितन् ति णादिपच्चयानम् एव नामन् ति गहेत्वा एकसेस संख्यापदानं पच्चयरहितत्ता न तद्धितं दुद्धनामम् एवा ति वदन्ति तं न गहेतब्बं. पच्चयरहितानम् पि परिकप्पितवसेन अत्थविसेसस्स्सगहेतब्बत्तापुरिसा ति पदस्स हि बहुपुरिसवाचकतं ञापेतुं परिकप्पितवसेन पुरिसो व पुरिसो व पुरिसा ति एकसेसकते बहुवचनत्ता पि होति, तथा परिकप्पित्वा जातिपदत्थकाचरियस्स मतिया पूरेन्ती ति पुरिया ति विग्गहे कते बहुवचनन्तता च होति कितन्तपदञ् च होति, तस्मा एकसेसपरिकप्पनवसेन निप्फन्नपदम् पि तद्धितं नाम तथा दसेसो निच्चन् ति आदीहि सुत्तेहि आदेसा[न?]m अलोपानं परिकप्पनवसेन निप्फन्नानि सङ्ख्यापदानिपि तद्धितानि नाम होन्ति, न सुद्धनामानी ति वित्थारकामेहि पन सद्दनीतिआदिसु ओलोकेतब्बा. तस्मा तिविधलिङ्गम्हा परं हुत्वा हिता सहिता तद्धितानि रूपसिद्धितद्धितवण्णनादिसु वुत्तं. ञासपदीपादिसु पन तेसं अपच्चत्थादीनं हितं तद्धितन् ति वुत्तं, त हितन् ति वत्तब्बेपि हकारस्स धकारञ्च कत्वा असरुपद्वेभावञ्च कत्वा तद्धितन् ति वुत्तं. तं हि संखेपवसेन तिविधं सामञ्ञतद्धितं अख्ययतद्धितं, भावतद्धितं चा ति. तेनाह थेरपोत्थके: सामञ्ञब्ययभावाख्यं तिविधं तद्धितं मतं संखेपा पुन वित्थारा अनेकविधम् ईरितन् ति. तत्थ सामञ्ञतद्धितं पञ्चदसभेदं गोत्ततद्धितं संसट्ठतद्धितं रागतद्धितं जात्य् आदि तद्धितं समुहतद्धितं ठानतद्धितं उपमातद्धितं निस्सिततद्धितं बाहुल्लतद्धितं वसिट्ठतद्धितं तदस्सतद्धितं पूरणतद्धितं संख्यातद्धितं विभागतद्धितं चा ति #<[#170*]>#. तत्थ गोत्ततद्धितं उत्तममज्झिमहीणवसेन तिविधं तद्धितवण्णनादिसु पन येन वा संसट्ठं तरति-पे-णिको ति किञ्चि सुत्तपाठं निस्साय तरत्य् आदि तद्धितन् ति वुत्तं. एवं पञ्चदसभेदे सामञ्ञतद्धिते एकसट्ठिप्पच्चया उप्पज्जन्ति लोपादेसागमेकसेसेहि पन चतुसट्ठी होन्ती ति अब्ययतद्धितं नाम सब्बनामेहि पकारवचने तुठा ति एवम् आदीहि सुत्ते हि वीहितं ठाप्पच्चयादि एकुनतिंसपच्चयेहि सहितं यथा तथा आदिकं पदं तत्थ हि एकुनतिंसपच्चया होन्ती ति. एत्थ च क्वचितो पञ्चम्यत्थे ति एवम् आदीहि सुत्तेहि विहित तोत्र पच्चयादयो संगण्हाति. तेनाह न्वादयो पच्चया सब्बे तवन्तुपरियन्तका अख्ययतद्धितं नाम जानितब्बा मणेसिना ति. भावतद्धितं नाम भवत्थवाचकेहि द्वादसपच्चयेहि सहितं पदं, तत्थ हि द्वादसप्पच्चया होन्ती ति. तेनाह निरुत्तिजोतके: गोत्तादयो हि मे सद्दा विभागपरियन्तका सामञ्ञतद्धितं नाम पठमं उपसूयते तिपञ्चभेदे सामञ्ञे एकसट्ठि च पच्चया अब्ययेकुनतिंसञ् च भावे द्वादसपच्चया ति अत्थब्याख्याने पन सामञ्ञतद्धिते चेव एक सट्ट्ःइ च पच्चया अब्यये अट्ठवीसति भावे अट्ठ विभाविना ति वुत्तं. पच्चयसरूपानि पन तत्थ तत्थ पकरणे च मुखमत्तसारबालाप्पबोधनादिसु च गहेतब्बानी ति. एवं पभेदम् पि एकलक्खणवसेन पदपच्चयसहितं तद्धितं नामा ति पि वुत्तं. तं येभुय्यवसेन वुत्तं पच्चयरहितानम् पि तद्धितभावतो ति अयं सम्पिण्डनत्थो अवयवत्थो पन पठमं करे पदच्छेदन् ति वचनतो पठमं पदच्छेदो कातब्बो. वा ति एकं पदम्, णो ति एकं पदं, अपच्चे ति एकं पदं. विभत्त्यन्तपदविभागवसेन तिपदम् इदं सुत्तन् ति दट्ठब्बं. वा ति विकप्पनत्थनिद्देसो, णो ति विसयीनिद्देसो, अपच्चे ति विसयनिद्देसो. सञ्ञाधिकारपरिभासाविधिसुत्तेसु विधिसुत्तन् ति दट्ठब्बं. तस्स पुग्गलस्स अपच्चं गोत्तन् ति एतस्मिं अत्थे वसिट्ठसद्दतो वा विकप्पेन णप्पच्चयो होति #<[#171*]>#, वा णो अपच्चे ति वत्तब्बे विभत्तिलोपवसेन वाणप्पच्चे ति वुत्तं. अपरे पन अविभत्तिकनिद्देसो ति वदन्ति. तं न पच्चेतब्बं, णायनणाना वच्छादितो ति सुत्तस्स विय असम्भवतो. ननु च सो अयं वा सद्दो निपातो निपातो च नाम येभुय्येन पदपरनिपातो अथ कस्मा पदादिम्हि ठपितो ति सुखुच्चारणत्थं सुत्तं हि नाम गाथाछन्दसदिसं तस्मा पुब्बापरं न विचारेतब्बन्ति. सद्दनितियं पन ईदिसो पन सद्दरचनाविसेसो अक्खरसमुहे वेय्याकरणानं मतं गहेत्वा ठपितो, एकन्ततो मगधभासासु चेव सक्कतभासासु च ईदिसी सद्द ति नत्थी ति वुत्तं. वासद्दो समुच्चयादिवसेन बहुधापि कस्मा विकप्पत्थो विञ्ञायती ति. वसिट्ठस्स अपच्चन् ति पयोगदस्सनतो वुद्धादि-पे-सणेवा ति वुत्तत्ता णो एतस्स अकारस्स अत्थी ति णो णानुबन्धो अकारपच्चयोति अत्थो. अपच्चयो येव अपच्चत्थस्स वाचको ति. यद्य् एवं कस्मा णानुबन्धो गहितो ति वुद्धि अत्थाय गहितो. तेनेवाह वुद्धादि-पे-सणेवा ति, तथापि वुद्धादि-पे-सणेचा ति वुत्ते पि सिज्झती ति. न सिज्झति, सब्बसरानं सङ्गहितत्ता ति न पतति न छिज्जति वंसो एतेन गोत्तेना ति अपच्चं दुरं अप्पेन्तो परम्परवसेन वंसंचयति वड्ढेती ति अपच्चं. पुत्तो वा ठिता वा नन्तादयो वा. यद्य् एवं अपच्चो ति वा अपच्चा ति वा वत्तब्बं भवेय्या ति. न वत्तब्बं, पुत्तो ति वा ठिता ति वा अनियमेत्वा अख्यत्तवसेन वत्तब्बत्ता एवञ् हि सद्दपकतिया इत्थिपुमनपुंसकवसेन अव्यत्तं सब्बसाधारणवसेन वत्तब्बं, तस्स नपुंसकलिङ्गवसेन निद्देसो ति, तेनाह अव्यत्ते गुणसन्देहे नपुंसम् इत्य् उच्चते एवञ् हि सद्दपकति दीपेतब्बा वीभाविना ति अपच्चन् ति चेत्थ पुत्तधीतनत्तादीनं सङ्गहितत्ता गोत्तं गहेतब्बं तं हि तिविधं उत्तममज्झिमहीनवसेन. तेनाह वासिट्ठो गोतमो चेव कच्चानाद्युत्तमो गोत्तो वच्छादयो च मज्झिमो हीनो कण्हादयो मतो ति वसिट्ठस्स अपच्चन् ति वाक्ये वसिट्ठसद्दतो णपच्चयं कत्वा ति ञासे वुत्तं. एवं हि कते सति छट्ठं जोतेत्वा अपच्चत्थं वाचेतुं समत्थो होती ति अधिप्पायो #<[#172*]>#. अत्थब्याख्याने च सुत्तत्थानं सम्बन्धत्थानं पदानं पठमतो णपच्चयो होती ति वुत्तं. रूपसिद्धिबालावतारादिसु पन छट्ठ्यन्ततो लिङ्गम्हा णपच्चयो होती ति वुत्तं. अपच्चं पुब्बे ठपनवसेनेव छट्ठी अपच्चत्थानं जोतनवसेन वचनेसु समत्थो होतीव्ति तेसम्वधिप्पायो. एस नयो सेसपयोगेसु पि दट्ठब्बो ति. ## द्विपदम् इदं. णायनणाना ति विसयि, वच्छादितो ति अवधि. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि णायनणाना वच्छादितो ति वत्तब्बे पि अविभत्तिकनिद्देसवसेन एवं वुत्तन् ति दुविधो हि सुत्तनिद्देसो सविभत्तिकनिद्देसोअविभत्तिकनिद्देसो चा ति. अपरे पन आकारस्स रस्सत्तं कत्वा णायनणान इति वदन्ति. एत्थ आयनआनपच्चया णानुबन्धा होन्ति, णो एतस्स अत्थी ति णो णो च सो आयनो चा ति णायतो एवं णानादिसु पि. अथ वा णेन अनुबन्धेन आयनो णायनो एवं णानादिसु पि दट्ठब्बा. ## द्विपदम् इदं. णेय्यो ति विसयी, कतिकादीहि ति अवधि. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सविभत्तिकनिद्देसोयं. इध णेय्यप्पच्चयो ति आदिसद्दो चायं पकारत्थो तेन इत्थिलिङ्गम् एव गण्हाति. ## दिपदम् इदं. अतो ति अवधि, णि ति विसयी, वा ति समुच्चय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. तस्स अपच्चत्थे तस्मा अकारतो गोत्तगणतो णिप्पच्चयो वा होति, इध गोत्तगणतो ति अनुवत्तमाने पि पुन अतोग्गहणेन इवण्णुवण्णे निवत्तेति, सति पि अनुवत्तमानवाग्गहणे पुन वाग्गहणस्स फलं दस्सेतुं वा ति विकप्पनत्थेना ति आदीम् आह. रूपसिद्धियम् पन वाग्गहणेन अपच्चत्थे णिकप्पच्चयो अदिति आदितो ण्यप्पच्चयो चा ति वुत्तं. सक्यपुत्तिको आदिच्चो. ## द्विपदम् इदं. णवो ति विसयी, पग्वादीहि अवधि. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. उपगु इच्च् एवमादीहि उकारन्तगोत्तगणेहि णवप्पच्चयो होति वा. #<[#173]># तस्स अपच्चम् इच्च् एतस्मिं अत्थे ति अत्थो. ## द्विपदम् इदं. णेरो ति विसयी, विधवादितो ति अवधि. सञ्ञा-पे-विधिसुत्तं. एत्थ हि णेरो ति वत्तब्बे पि सुखुच्चारणत्थं अविभत्तीकनिद्देसोवसेन णेर इति वुत्तं. लोपञ् च तत्राकारो ति सुत्तेन वा ओकारस्स लोपं कत्वा अकारागमवसेन वुत्तं. गोत्ततद्धितं निट्ठितं. ## सत्तपदम् इदं. येना ति करणत्थ, वा ति समुच्चय, संसट्ठन् ति किरिया, तरती ति किरिया, चरती ति किरिया, वहती ति किरिया, अथ वा, येनवा ति च चत्तारि किरियापदानि च विसयनिद्देसपदानि णिको ति विसयी. sa¤¤Ã¬pe-विधिसुत्तं. निरुत्तिजोतके पन येन वा करीयति-पे-संसट्ठं णिको ति पि वुत्तं. येन वा नीलादिना वत्थुना संसट्ठं येन वा नावादिना तरति येन वा सकटादिना चरति येन वा अंसादिना वहति इति एतेसु करणकरणियेसु अत्थेसु णिकप्पच्चयो होति, तत्थ एतेसु ति एतेन येन वासंसट्ठन् ति आदीनं अनियमपदानं अत्थे परामसति. तेनाह ञासे पि येन वा संसट्ठं-पे-त्य् अत्थेसू ति. इति सद्देन निदस्सनत्थेन सब्बं अत्थं गहेत्वा वुत्तं. अथ वा येन वा संसट्ठं-पे-वहति ततो येना ति निद्दिट्ठनीलादिवत्थुतो परभूतेसु इति एतेसु संसिट्ठादिसु अत्थेसु णिकप्पच्चयो होति. तेनाह निरुत्तिजोतके तद्धितवण्णनायम् पि येन वा तरति-पे-येन वा संसट्ठं सज्जितं योजितं वा तस्मा येना ति निद्दिट्ठनावादिवत्थुतो परेसु अत्थेसु तरति-पे-संसट्ट्ःअन्ति निद्दिट्ठेसू ति वुत्तं. अथ वा येन वा नीलादिना संसट्ठं-पे-येन वा अंसादिना वहति ततो नीलादिलिङ्गतो इति एतेसु संसट्ठादिसु अत्थेसु णिकप्पच्चयो होती ति. ननु च येना ति अनियतसद्देन नीलादिअत्थं गण्हाति न नीलादिलिङ्गं. तस्मा तस्स नियतेन तसद्देन नीलादिलिङ्गं गहेतुं कथं सक्का ति. सक्का. नीलादिलिङ्गत्थस्स तं वाचकेन नीलादिलिङ्गेन अविनाभावतो अत्थे येव हि गहिते सद्दो पि गहितो होती ति. तेनेवाह रूपसिद्धियं येन वा संसट्ठं-पे-येन वा वहति ततो ततियन्ततो लिङ्गम्हा तेसु संसट्ठादिस्वत्थेसु णिकप्पच्चयो होती ति. सति पि अनुवत्तमाने वाग्ग हणे पुन वाग्गहणस्स फलं दस्सेतुं वा ति विकप्पनत्थेना ति आदि वुत्तं #<[#174*]>#. ## चतुप्पदम् इदं. तमधीते ति विसय, तेनकतादी ति विसय, सन्तिधान-पे-त्थेसू ति विसय, चा ति समुच्चय. सञ्ञा-ड्पे-विधिसुत्तं. तत्थ तमधीते ति एत्थ व तेनकतादी ति एत्थ च सत्तमी विभत्तिलोपो दट्ठब्बो. तेनाह ञासरूपसिद्धिआदिसु तमधीते ति अत्थे चा ति आदि. अथ वा तन् ति एकं पदं, अधीते ति एकं पदं, तेनकतादि-पे-त्थेसू ति एकं पदं, चा ति एकन्ति चतुप्पदं. एवम् एत्थ तेनकतादि-पे-त्थेसू ति इदं अलुत्तसमासो ति दट्ट्ःअब्बं. एत्थ आदिसद्दो पकारत्थो तेन ततियत्न्तपयोगो व गहेतब्बो तमधीते ति अत्थे व तेन कतादिस्वत्थेसु व तंसन्निधान-पे-इच्च् एतेस्व् अत्थेसु च णिकप्पच्चयो होति, तमधीते तेन कतादिस्व् अत्थेसु च तंसं-पे-स्वत्थेसु चा ति वुत्तिपाठो अत्थि, तथा सत्तपदं विय दिस्सति. इध चसद्दो वुत्तसमुच्चयत्थो वेय्याकरणीको ति रुपसिद्धि ञासे ओलोकेतब्बा. दोवारिको ति एत्थ पन द्वारे नियुत्तो ति अत्थे द्वारस्सद्दतो णिकप्पच्चयं कत्वा णलोपञ् च विभत्तिपदक्खरानं लोपं च कत्वा पकतिसुत्ते व सद्देन दुआरपकतिं ठपेत्वा यवकारा चा ति सुत्तेन उकारस्स वकारं कत्वा मायूनमागमो ठाने ति सुत्तेन pattavƬ¬hiæ निवारेत्वा वकारपुब्बे वुद्धिआगमं च कत्वा नेतब्बं नेत्वा रुपसिद्धि वेदितब्बा ति. आदिग्गहणेन अञ्ञत्थे पि ति ततियन्ततो अञ्ञत्थे पि न ततियन्तवसेन पकारतो ति अत्थो. संसट्ठादि तद्धितं. ## छप्पदम् इदं. णो ति विसयी, रागा ति अवधि, तेनरत्तंतस्सेदमञ्ञत्थेसू ति विसय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. विभत्त्यन्तपदविभागवसेन हि छप्पदन् ति वुत्तं. पच्चयत्थभावेन पन तस्सेदमञ्ञत्थेसु चा ति न इदं एकपदम् एव. ञासे तेनरत्तंतस्सेदमञ्ञत्थेसु चा ति वुत्तं. रागम्हा ति रागत्थवाचकसद्दम्हा राग गणतो वा एत्थ हि सुत्ते णो ति वत्तब्बे पि अविभत्तिकनिद्देसवसेन ण इति वुत्तं लोपं च तत्राकारो ति सुत्तेन वा ओकारस्स लोपं कत्वा अकारागमो ननु रागसद्दतो णप्पच्चयो न होति रत्तत्थे येव होति #<[#175*]>#, अथ कस्मा रागा ति वुत्तन् ति सच्चं, तथापि रागगणवसेन रागादितद्धितं ञापेतुं रागा ति अवधिवसेन वुत्तं, इध वग्गहणेन तेन रत्तन् ति अत्थं समुच्चेति. ञासे पन चग्गहणं चेत्थ रागत्थवाचतो अञ्ञत्थ सद्दग्गहणं सम्पिण्डेती ति वत्वा इध किंचा ति तेन रत्तन् ति अवुत्तं तथापि रागाति वुत्तत्ता-पे-तेन रत्तन् ति अत्थो वा वगन्तब्बो ति वुत्तं नीलपीतादो सणकारके पच्चये परे वुद्धि न होति. एउस्ससद्दस्स एकारो एअकारयुत्तो उकारो व वुद्धि न होति, सिरो ति सद्दस्स सिरसं आदेसं न वदे ति योजना. तत्थायम् अधिप्पायो. नीलपीतादो पयोगे सणकारके पच्चये परे पि वुद्धादि-पे-सणे चा ति सुत्तेन वुद्धी न होति, गुणसद्दत्ता एउस्ससद्दस्स एकारो एकारस्स निस्सयो उकारो मायूनमागमो ठाने ति सुत्तेन वा तेसु वुद्धि त्य् आदि सुत्तेन वा वुद्धि न होति फकस्स सकारस्स लोपं कत्वा वुद्धादि त्य् आदिसुत्तेन एकारे ठितो उकारो वुद्धि न होती ति पि वदन्ति, मागसिरो ति एत्थ सिरो ति सद्दस्स सति पि मनोगणभावेन ससरे वागमो ति सुत्तेन सकारागमं कत्वा मनसं विय सिरसं इति आदेसं न वदेय्या ति एत्थ एकारो ति उपचारो यथा कुन्ताविचरन्तीनिमञ् चा घोसन् ति यथा ति पि वदन्ति. बीजख्यायं पन न वुद्धि नीलपीतेसु पच्चये सणकारके सलोपो फुस्स सद्दस्स सिरस्स सिरसं वदे ति वुत्तं तस्स फुस्ससद्दस्स संयोगम् एव पटिसेधेति न वुद्धि. पाराजिककण्डट्ठकथायं च पोसमासस्सा ति पाठो पि दिस्सति विचारेतब्बं रागादितद्धितं. ## तिपदम् इदं. जातादीनन् ति सम्बन्धछट्ठी, इमिया ति विसयी, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. चसद्दग्गहणेन कियप्पच्चयं समुच्चेति जात्यादि तद्धितं. ## तिपदम् इदं. समूहत्थे ति विसय, कण्णा ति विसयी, चा ति समुच्चय. सञ्ञा-ड्पे-विधिसुत्तं. कण् च णो च कण्णा वुद्धिअत्थाय कण्णा ति णकारन्तेन वुत्तं. #<[#176]># ## द्विपदम् इदं. गाम-पे-दीही ति अवधि, ता ति विसयी. सञ्ञा-पे-विधिसुत्तं. ता ति योगविभागेन सकत्थे पि देवो येव देवता ति रूपसिद्धियं वुत्तं. अयं ताप्पच्चयो सब्बत्थनिच्चमित्थिलिङ्गवाचको ति. वुत्तञ् च रुपसिद्धियं ताप्पच्चयन्तस्स निच्चमित्थिलिङ्गता ति समूह तद्धितं. ## पञ्चपदम् इदं. तन् ति विसय, अस्सा ति विसय, ठानन् ति विसय, ईयो ति विसयी, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. रूपसिद्धिञासेसु चग्गहणेन हिताद्यत्थे पि इयप्पच्चयो होति उपादानियो ति वुत्तं. तत्थ आदिग्गहणेन अरहत्थं संगण्हाति तेन दस्सनीयं दस्सनेय्यं वन्दनीयो वन्दनेय्यो दक्खिणेय्यो इच्च् एवम् आदीनि पि सिज्झन्ति. एत्थ हि इकारस्स वुद्धियकारस्स व द्वेभावो होति. सद्दनीतियं पन अरहत्थे ईय एय्य पच्चया ति वुत्तं. ठान तद्धितं. ## द्विपदम् इदं. उपमत्थे ति विसय, आयितत्तन् ति विसयी. सञ्ञा-ड्पे-विधिसुत्तं. एत्थ उपमाया ति अवत्वा उपमत्थे ति वचनेन उपमत्थे उपमेय्यत्थे आयितत्तप्पच्चयो होती ति अत्थो गहेतब्बो. न हि उपमाभूते धूमाद्यत्थे आयितत्तप्पच्चयो होति, सदिसत्थे वा. तेनेव निरुत्तिजोतकतद्धितवण्णनाय च उपमत्थे ति सदिसत्थे ति वुत्तं. अत्थब्याख्याने पन उपमीयति अत्थो एताया ति उपमा उपमायेव अत्थो उपमत्थो ति वुत्तं. उपमा तद्धितं. ## द्विपदम् इदं. तन्निस्सितत्थे ति विसय, लो ति विसयी. सञ्ञा-पे-विधिसुत्तं. एत्थ हि तदस्सट्ठानमीयो चा ति सुत्तं विय तन्निस्सितं लो ति वुत्ते येव सिद्धे पि अत्थग्गहणेन तदस्सट्ठानत्थं संगण्हीतुं तन्निस्सितत्थे लो ति वुत्तं. तेनाह वुत्तियं तन्निस्सितत्थे तदस्सट्ठानम् इच्च् एतस्मिं अत्थे च उप्पच्चयो होती ति. अत्थब्याख्याने च इध पन तन्निस्सिते ति वुत्ते येव सिद्धे पि अत्थग्गहणं सद्दाधिका अत्थाधिको होती ति कत्वा तदस्सट्ठानम् इच्च् एतस्मिं अत्थे उप्पच्चयो होती ति वुत्तं. तत्थ तन्निस्सितन् ति अलुत्तसमासोयं निस्सित[æ] तद्धितं. #<[#177]># ## द्विपदम् इदं. आलू ति विसयी, तब्बहुले ति विसय. सञ्ञा-पे-विधिसुत्तं. तब्बहुलत्थे आलुप्पच्चयो होति, ते च अभिज्झादयो बहुला यस्स पुग्गलस्सा ति तब्बहुलो अभिज्झा पकति कोति अत्थो सो एव अत्थो तब्बहुलत्थो तस्मिं. वुत्तं च अत्थब्याख्याने तब्बहुले ति बहुब्बीहिसमासोयं तंबहुलं यस्स तदिदं तब्बहुलन् ति तेन बहुब्बीह्यत्थे पच्चयत्थो होती ति. रूपसिद्धिआदिसु छट्ठीतप्पुरिससमासं करोन्ति. निरुत्तिजोतकवण्णनायं पन कम्मधारयसमासं करोति. तेसं वचनं विचारेतब्बं, न हि आलुप्पच्चयो अभिज्झादि अत्थेसु होती ति. तब्बलुलतद्धितं. ## तिपदम् इदं. ण्यत्तता ति विसयी, भावे ति विसय, तू ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. भावत्थे ण्यत्तता इच्च् एते पच्चया होन्ती ति. भवन्ति बुद्धि सद्दा एतस्मा ति भावो एतस्मा ति सद्दप्पवत्तिनिमित्ततो. तथा हि वुत्तं येन येन निमित्तेन बुद्धिसद्दो पवत्तते तं तं निमित्तकंभावप्पच्चयेन उदीरितन् ति. रूपसिद्धिआदिसु पन यस्स गुणस्स हि भावा दब्बे सद्दनिवेसो तदभिधाने ण्यत्ततादयो ति ण्यत्तत्त नन्तानं निच्चं नपुंसकत्तं ति वुत्तं. तत्थ यस्स गुणस्सा ति यस्स विसेसनस्स, दब्बे ति विसेस्सदब्बे भावे द्वादसपच्चया ति वुत्तत्ता. तीहि सुत्तेहि विहिते पञ्चपच्चये ठपेत्वा सेसा त्तनत्थं न्वं तत्तं णिक णिय णीला ति सत्तपच्चया तुग्गहणेन संगहेतब्बा. तेनाह बीजाख्यायं: देसिता पञ्चसुत्तेहि पच्चया भावतद्धिते तत्थ सेसा तुसद्देन देसिता तद्धितञ्ञुना ति. कच्चायने पन उपलक्खणवसेन त्तनप्पच्चयो च गहितो. ञासटीकायं पन भावतद्धिते एकादसपच्चया ति वुत्तं. अञ्ञत्थ व अट्ठ पच्चया ति वुत्तं. रूपसिद्धियं ण्यत्तता ति योगविभागेन कम्मनि सकत्थे च ण्यादयो. कम्मनि वीरानं कम्मं विरियं. भारियं भेसज्जं इच्च् आदि. सकत्थे करुणा येव कारुञ्ञं, पत्तकल्लं, पागुञ्ञता इच्च् आदी ति वुत्तं. #<[#178]># ## द्विपदम् इदं. णो ति विसयी, विसमादीही ति अवधि. सञ्ञा-ड्पे-viidhisuttaæ. इध हि ण इति अविभत्तिकनिद्देसो. ## द्विपदम्. रमणीयादितो ति अवधि, कण् ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. कणी ति णकारानुबन्धनवुद्धिअत्थाय वुत्तं. इदं हि भावतद्धितं सामञ्ञतद्धितमज्झे कस्मा वुत्तन् ति. तुग्गहणेन सेसानि सामञ्ञतद्धिते वुत्तानि कण् पच्चयादीनि यं गण्हितुं अञ्ञत्थापि भावत्थं संगण्हितुं च वुत्तन् ति. भावतद्धितं निट्ठितं. ## द्विपदम् इदं. विसेसे ति विसय, तरतमिस्सिकियिट्ठा ति विसयी. सञ्ञा-पे-विधिसुत्तं. विसेसत्थे गुणवसेन विसिट्ठे अत्थे तर-पे-पच्चया होन्ति. इमे पञ्चपच्चया गुणवसेन अधिके सेट्ठत्थे वा हीनत्थे वा पचत्तन्ती ति वदन्ति. विसिट्ठतद्धितं. ## छपदम् इदं. तन् ति कत्वत्था, अस्सा ति सम्पदानत्थ, अत्थी ति किरिया, इती ति निद्देसत्थ, इमानि चत्तारि पदानि विसयत्थानि, वी ति विसयी, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. कच्चायने चग्गहणेन सोप्पच्चयो होती ति वुत्तं. रूपसिद्धियं पन चग्गहणेन सो इल व अलादिपच्चयाव यथा सुमेधसो पिच्छिलो तुण्डिलो केसलो वाचालो इच्च् आदी ति वुत्तं. ## द्विपदम् इदं. तपादितो ति अवधि, सी ति विसयी. सञ्ञा-पे-विधिसुत्तं. तपस्सि त्य् आदीसु सुखुच्चारणत्थं द्वित्तं कतन् ति इमेहि द्वीहि सुत्तेहि गुणविसिट्ठेसु अत्थेसु वीसीपच्चया होन्ति. ## द्विपदम् इदं. दण्डादितो ति अवधि, इकरी ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. ## द्विपदम् इदं. मधवादितो ति अवधि, रो ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. इमेहि पन द्वीहि सुत्तेहि दब्बविसिट्ठेसु अत्थेसु इकरीरपच्चया होन्ति. #<[#179]># ## द्विपदमिदं. गुणदितो ति अवधि, वन्तु ति विसयी. सञ्ञा-पे-विधिसुत्तं. पब्बतो ति एत्थ पब्बसद्दतो इमिना सुत्तेन वन्तु पच्चयं कत्वा न्तुस्सन्तो योसू च सुत्ते चग्गहणेन उकारस्स अकारं कत्वा तेसु वुद्धि त्य् आदि सुत्तेन वा क्वचि धातुसु त्तेन वा नकारस्स व वकारस्स च लोपं कत्वा पच्चयादिं कत्वा पब्बतो ति रूपं सिज्झन्ती ति वदन्ति. सद्दनीतिआदिसु पन पब्बादितो तो पब्ब इच्च् एवम् आदितो तो पच्चयो होति तदस्सत्थि इच्च् एतस्मिं अत्थे पब्बतो वङ्कतो मरुतो सक्को देवराजा ति आदि वुत्तं. ## द्विपदम् इदं. सत्यादीही ति अवधि, मन्तु ति विसयी. सञ्ञा-पे-विधिसुत्तं बन्धुमती ति एत्थ इमिना मन्तुप्पच्चयं कत्वा तेसु वुद्धि त्य् आदि सुत्तेन उकारस्स इकारं कत्वा रूपसिद्धि वेदितब्बा. वन्दिमा ति विमानसंखातो चन्दो एतस्स अत्थी ति अत्थे इमिना मन्तुपच्चयं कत्वा तेसु वुद्धि सुत्तेन इकारागमं कत्वा आसिम्हि सुत्तेन सविभत्तिस्सन्तुस्स आ आदेसे कते रूपं सिज्झति. सद्दनीतियं पन चन्दादितो इमन्तु ति सुत्तेन इमन्तुप्पच्चयं विदहित्वा चन्दसंखातो देवपुत्तो अस्मिं विज्जती ति चन्दिमा विमानं अम्हा मुत्तो व चन्दिमा ति हि पालि दिस्सती ति वुत्तं. तं विचारेतब्बं. न हि पठमकप्पकाले चन्दिमा ति विमानस्स नामं पाकटं, अथ खो अत्तानं चन्दानूरूपेन पवत्तत्ता चन्दो ति नाम पाकटं होति, अब्भा मुत्तो व चन्दिमा ति इमिनापि भगवा चन्दिमा देवपुत्तम् एव उपमाभावेन उदाहरति, न हि अविञ्ञाणकस्स चन्दविमानस्स अब्भा मुच्चते इच्छा अत्थि तस्मा उपमाभावं अरहतीति. केचि पन सक्कतभासानयं गहेत्वा चन्दिमो ति पठन्ति. तं सद्दनीतियं न युत्तन् ति पटिसेधेति. इमेहि द्वीहि सुत्तेहि उभयविसिट्ठदब्बेसु वन्तुमन्तुपच्चया विहिता. ## द्विपदम् इदं. सद्धादितो ति अवधि, णो इति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. इध वाचासिलिट्ठत्थं ण इति अविहत्तिकनिद्देसो, इमिना गुणविसिट्ठदब्बे येव णप्पच्चयो विहितो इमेतदस्सत्थि अत्थे विहिता पच्चया बहुभावे अत्थि #<[#180*]>#. तामत्ते संसग्गे पसंसने निन्दा यं अभिन्ने अभिसये च होन्ति धनवा ति आदिसु बहुभावो अन्तवा लोको ति आदिसु अत्थितामत्ते सुकेली ति आदिसु संसग्गे गुणवा ति आदिसु पसंसने वसली ति आदिसु निन्दायं दण्डी ति आदिसू अभिन्ने सो भगवा यसवा ति आदिसू अतिसये ति विसुद्धिमग्गटीकायं वुत्तं. ## चतुप्पदमिदं. आयुस्सा ति अवयवापेक्खछट्ठी, उकारो ति कारी, अस्सा ति कारिय, मन्तुम्ही ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तं. सुत्ते उकारो ति पठमन्तो पि आदेसापेक्खवसेन उकारस्सा ति वुत्तं. रूपसिद्धियं पन आयुस्स उकारो असहोती ति वुत्तं. तदस्सत्थि तद्धितं. ## द्विपदम् इदं. तप्पकतिवचने ति विसय, मयो ति विसयी. सञ्ञा-पे-विधिसुत्तं. इध तप्पकतिमयो ति वुत्ते येव सिद्धे तप्पकतिवचने ति वुत्तत्ता सकत्थे पि मयप्पच्चयं संगण्हाति यथा दानम् एव दानमयन् ति आदि अपरे पन वचनग्गहणेन सकत्थे मयप्पच्चयो होती ति वुत्तं. सद्दनीतियं पन तन्निब्बत्तत्थसकत्थेसु चा ति सुत्तं ठपितं. रूपसिद्धियं च मयो ति योगविभागेन सकत्थे पि दानम् एव दानमयं सीलमयं इच्च् आदि वुत्तं. तप्पकतिवचने तप्पकति वचनत्थे मयप्पच्चयो होति. तेन पकतं निप्पादितन् ति तप्पकति तप्पकतिया वचनं उदीरिणं तप्पकतिवचनं तस्मिं तत्थ हि पकति विकती चेव निब्बत्तञ् च अत्थि. सुवण्नमयं भाजनन् ति आदिसु विकति गोमयन् ति आदिसु निब्बत्तं उब्भती ति. पकति तद्धितं. ## द्विपदम् इदं. संख्यापूरणे ति विसय, मो ति विसयी. सञ्ञा-पे-विधिसुत्तं. संख्यापूरणे ति संख्यापूरणत्थे, पूरयति संख्या अनेना ति पूरणो. संख्याय पूरणो संख्या पूरणो तस्मिं अत्थे ति अत्थो छट्ठमो ति एत्थ मो ति योगविभागेन सकत्थे मप्पच्चयो छट्ठो येव छट्ठमो तेसु वुद्धी ति सुत्तेन मकारागमो ति पि वदन्ति. सद्दनीतियं च गाथाविसये पदक्खरपारिपुरिया मप्पच्चयो सकत्थे छट्ठसद्दतो परो होति. छट्ठमो सो पराभावो ति वुत्तं. मोग्गल्लायने पन छट्ठट्ठमो छसद्दाट्ठट्ठमा होन्ति तस्स पूरणत्थे छट्ठो छट्ठमो ति वुत्तं. #<[#181]># ## तिपदम् इदं. सो ति कारिय, छस्सा ति सम्बन्धछट्ठीकारी, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तं. इध स इति अविभत्तिकनिद्देसो, लोपञ् च तत्राकारो ति सुत्तेन वा ओकारस्स लोपं कत्वा अकारागमो होति. ## तिपदम् इदं. एकादितो ति अवधि, दसस्सा ति अन्तापेक्खछट्ठी, ई ति विसयी. सञ्ञा-ड्पे-विधिसुत्तं. वाग्गहणस्स अनुवत्तमानत्ता एकादसी एकादसमो वा ति पयोगा वत्तब्बा. इध अञ्ञत्थापि हि एकादसमो एकादसमन् ति पयोगादिस्सन्ती ति, पूरणो ति किमत्थं वुत्तं. एकादस त्य् आदीसु सति पि एकादितो दससंख्याय पूरणस्स अभावा इमिना ईप्पच्चयो न होती ति ञापनत्थं वुत्तं. पञ्चमो ति एत्थ पदत्थो समूहो पच्चयत्थो अवयवो पञ्चसद्दो पूरणसद्दसन्तिट्ठानो एकुनवीसती ति एत्थ वीसति सद्दो विय. ऊनसंख्या ति पि अत्थब्याख्याने वुत्तं. ## चतुप्पदम् इदं. दसे ति निमित्तसत्तमी, सो ति कारिय, निच्चन् ति क्रियाविसेसनं, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं, इध चग्गहणं छग्गहणानुकड्ढनत्थं. ## तिपदम् इदं. अन्ते ति विसय, निग्गहीतन् ति विसयी, वा ति अवधारण. सञ्ञा-पे-विधिसुत्तं. इध अवधारणत्थेन चग्गहणेन निच्चत्तं निवत्तापेति सन्निट्ठाने च सनिमित्तो निग्गहीतागमो इध अनिमित्तो ति. तेसम् पि विसेसो अत्थब्याख्याने वुत्तो. ## द्विपदम् इदं. ती ति विसयी, चा ति अनुकड्ढन. sa¤¤Ã¬-pe-विधिसुत्तं. इध चग्गहणं अन्तग्गहणानुकड्ढनत्थं. ## द्विपदम् इदं. ळो ति कारिय, दरानन् ति सम्बन्धछट्ठीकारि. सञ्ञा-पे-विधिसुत्तं. इध लळानं अविसेसो. अञ्ञत्थ पन ळलानं विसेसो वुत्तो छळङ्गं छलङ्गा ति. #<[#182]># ## चतुप्पदम् इदं. वीसतिदसेसू ति निमित्तसत्तमी, खा ति कारिय, द्विस्सा ति सम्बन्धछट्ठीकारी, tu ti samuccaya. sa¤¤Ã¬-pe-विधिसुत्तं. तुग्गहणेन द्विस्स दु दि दो आदेसा च होन्ती ति. एत्थ चग्गहणेन खादेसम् पि संगण्हाति तेन बत्तिंस बक्कुलो ती पयोगा सिज्झन्ति. ## चतुप्पदम् इदं. एकादितो ति अवधि, दसा ति सम्बन्धछट्ठीकारी, रो ति कारिय, संख्याने ति आधारसत्तमी. sa¤¤Ã¬-pe-विधिसुत्तं. ननु च संख्यासद्दस्स अनुवत्तमानत्ता ळदरानन् ति सुत्ते विय एकादितो दस रो ति वुत्ते येव संख्याने वत्तमानस्स दकारस्सा ति विञ्ञायति, अथ कस्मा संख्याने ति वुत्तन् ति. सच्चं विञ्ञायति. तथापि पुनारम्भग्गहणं अत्थन्तरविञ्ञापनत्थं होति, तेन यदा अयं एकादसादिसंख्यागणनमत्ते येव पवत्तति न संखेय्यदब्बे तदा अस्स रादेसो ति विञ्ञायति. तेनाह संख्याने ति किमत्थन् ति आदि. आदिसद्देन बारस तेरस एत्तकम् एव गण्हाति. संख्याने ति किमत्थं वुत्तं, द्वादसायतनानि त्य् आदिसु सति पि एकादितो संख्यासद्दे संख्यानस्स गणनमत्तस्स अभावा इमिना दस्स रादेसो न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. अट्ठादितो ति अवधि, चा ति अनुकड्ढन. सञ्ञा-ड्पे-विधिसुत्तं. इध चग्गहणं कारिकारियानुकड्ढनत्थं. ननु च विना पि इमिना सुत्तेन पुब्बसुत्तेनेव सिज्झति, कस्मा पुन वुत्तन् ति. सच्चं, सिज्झति, तथापि पुनारम्भग्गहणं नियमत्थञ् च अत्थन्तरविञ्ञापनत्थञ् च होति, तेन हि पुनारम्भग्गहणेन न एकारस बारस तेरसा ति एत्थेव पुब्बसुत्तेन दस्सरकारो होती ति नियमेति चुद्दस पञ्चदस सोळसा ति एत्थ पन सति पि एकादितो दसस्मिं पुब्बसुत्तेनेव वुत्तविधानं न होती ति च विञ्ञापेती ति. इध आदिसद्देन उपरि गहेतब्बा भावा हेट्ठा सत्तरसम् एव सङ्गण्हाति यद्य् एवं सत्तादितो चा ति वत्तब्बन् ति न वत्तब्बं, यथा वुत्तत्थन्तरविञ्ञापनाभावा एसा हि आचरियानं पकति येनाकारेन यथिच्छितनियमो च अत्थन्तरविञ्ञापनञ् च होती ति. अत्थब्याख्याने व अट्ठादि तो ति एत्थ आदिसद्दो उपरि दससद्दाभावा हेट्ठा सत्तरसम् एव सङ्गण्हाति एकादितो दसरसंख्याने ति इमिनाव सिद्धे पुन इमस्सारम्भो नियमत्थो तेन चतुद्दसा ति एत्थ सति पि एकादितो दसस्मिं रत्तं न भवती ति वुत्तं #<[#183*]>#. ञासे पन अनन्तरसुत्तेनेव सिद्धे पुनारम्भग्गहणं सिद्धे सत्यारम्भो अत्थन्तरं विञ्ञापेती ति कस्मा तं विञ्ञापनत्थं, तेन च पञ्चदस सोळसा ति एत्थ सति पि एकादितो दसस्मिं अनन्तरसुत्ते न वुत्तविधानं न होती ति वुत्तं. पण्णरसा ति पयोगो हि निरुत्तिलक्खणेन तेसु वुद्धि त्य् आदि सुत्तेन वा सिज्झति. आचरिया पन पञ्चदस सद्दतो दस्स रो न होति पण्णादेसे पन कते एकादितो दसरसंख्याने ति सुत्तेन दस्स रो होती ति वदन्ति. मोग्गल्लायने पन वीसतिदसेसू पञ्चस्स पण्णुपन्ना ति सुत्तम् ठपेत्वा पण्णुवीसति पञ्चवीसति पन्नरस पञ्चदसा ति वुत्तं. अट्ठादितो ति किमत्थं, पञ्चदसा ति एत्थ सति पि दससद्दे अट्ठादितो अपरत्ताइमिना वुत्तविधानं नहोती ति ञापनत्थं वुत्तं. संख्याने ति किमत्थं, अट्ठ दसिको ति एत्थ सति पि अट्ठादितो दसस्मिं संख्यानस्स अभावा इमिना वुत्तविधानंन होती ति ञापनत्थं. भस्सके इदं सुत्तं नत्थि पुब्बसुत्तेनेव सब्बं सङ्गहितं. ## तिपदम् इदं. द्वेकट्ठानन् ति अन्तापेक्खछट्ठी, आकारो ति कारिय, वा ति ववत्थितविभासा. सञ्ञा-पे-विधिसुत्तं. इध हि वासद्दो ववत्थिकविभासत्थो द्विदस एकदस अट्ठदसा ति पयोगानं अभावा तेनेवाह रूपसिद्धियं: द्वेकट्ठानं दसे निच्चं द्विस्सानवुतिया नवा इतरेसम् असन्तञ् च आत्तं दीपेति वास्सुती ति. तत्थायं योजना, द्वि एकट्ठानं संख्यासद्दानं अन्तसरस्स आत्तं दसे परे निच्चं होति, द्विस्स अन्तसरस्स आत्तं आनवुतिया वीसति आदि यावनवुतिया परेसु नवा विकप्पेन होति, इतरेसं द्विसद्दतो अञ्ञेसं एकट्ठानं सङ्ख्यानं वीसति आदिसु अन्तसरस्स आत्तं असन्तं अविज्जमानं इति इमे तयो विधयो वासुति वासद्दो दीपेती ति. संख्याने ति किमत्थं. द्विदण्डो त्य् आदिसु सति पि द्वि एकट्ठानं अन्तसरे सख्यानस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. #<[#184]># ## द्विपदम् इदं. चतुच्छेही ति अवधि, थठा ति विसयी. सञ्ञा-पे-विधिसुत्तं. इध संख्यापूरणत्थो मण्डूकगतिकवसेन अनुवत्तति. ## द्विपदम् इदं. द्वितीही ति अवधि, तियो ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. ## चतुप्पदम् इदं. तिये ति निमित्तसत्तमी, दुता ति कारिय, अपी ति समुच्चय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं, इदानि अपि च सद्दानं फलं दस्सेतुम् अपिग्गहणेनाति आदिम् आह. ननु च हेट्ठा तुग्गहणेन द्विस्स दुदि आदेसा गहिता ति. सच्चं, तथापि पुनारम्भग्गहणं निच्चदीपनत्थं एवं सन्ते पि अनेकत्थत्ता निपातानन् ति वुत्तत्ता द्वीसु एकेनपि तदत्थो सिज्झती ति. सिज्झति, तथापि द्विन्नं कारियानं संकराभावदस्सनत्थं विसुं विसुं गहितं न हि द्विरत्तन् ति च द्विगुणं संघाटिन् ति व पयोगा अत्थी ति अधिप्पायो. ## तिपदम् इदं. तेसन् ति सम्बन्धछट्ठीकारी, अट्ठुपपदेना ति सहत्थततिया, aÂÂ÷u-pe-तिया ति कारिय. सञ्ञा-ड्पे-विधिसुत्तं. अट्ठुपपदानं तेसं चतुत्थदुतियततियानं अट्ट्ःऊपपदेन सह अट्ठू-पे-तियादेसा होन्ति, इध हि तेसं ति इमिना सामञ्ञेन वुत्ते पि पालिउदाहरणं निस्साय वा अनन्तरसुत्तवसेन वा चतुत्थ दुतिय ततियाव गहिता. रूपसिद्धियं पन सुत्ते अट्ठुपपदेना ति सद्दसामत्थियं सन्धाय अट्ठुपपदुपादान सामत्था अट्ठपुब्बका तेसं सद्देन गय्हन्ते चतुत्थदुतियादयो ति वुत्तं. एवं सति अट्ठेकादसहि आयतनेही ति आदीनिवियगहेतब्बा ति हवेय्युन् ति अट्ठेन चतुत्थो अट्ठुट्ठो ति इदं तप्पुरिससमासत्ते पि आदेस परिवत्तनवसेन तद्धितं नाम तस्मा अयं aÂÂ÷uÂÂhasaddo catutthassa कारियभूतो पि अट्ठुपपद सन्निट्ठानसामत्थियतो अट्ठवतुत्थकानं चतुपमाणानं दीपको उपपदभूतो वा अट्ठसद्दो चतुसु यो अत्थो चतुत्थो सो अत्थो येवा ति विसेसो ति अयम् अधिप्पयो #<[#185*]>#. संख्यापधान वसेन वुत्तो संखेय्यपधाने सति बहुब्बीहि कातब्बो, अट्ट्ःओ चतत्थो येसं तानि अट्ठुट्ठानी ति विग्गहो कातब्बो. विनयविनिच्छयटीकायम् पि अट्ठतेय्यगत्थपायो ति अट्ठो ततियो यस्स सो अट्ठतेय्यो ति वुत्तं. विसुद्धिमग्गटीकायञ् च अट्ठेन एकादस अट्ठेकादस अथ वा अट्ठएकादस एतासन् ति अट्ठेकादसा ति वुत्तं. अञ्ञत्थापि यदा अट्ठेन चतुत्थो अट्ठचतुत्थो त्य् आदि संख्या पधानं भवति न तदा बहुब्बीहि समासो. यदा तु संखेय्य पधानं तदा अट्ठं दुतियं येसं ते अट्ठदुतियाति बहुब्बीहिसमासो गम्यते ति वुत्तं. ## तिपदमिदं. सरूपानन् ति निद्धारणछट्ठी, एकसेसो ति कारिय, असकिन् ति तब्बिसेसन, भावसत्तमी वा. सञ्ञा-ड्पे-विधिसुत्तं. सरूपानन् ति एत्तकेनेव असकिन् ति विञ्ञायमाने पि किमत्थं असकिग्गहणं कतन् ति नामपदानं बहुभावविञ्ञापनत्थं, अथ वा एकसेसेस्व् असकिन् ति योगविभागेन विरूपानं एकसेसञापनत्थं तेन हि माता व पिता च पितरो इच्च् एवम् आदि पयोगा सिज्झन्ति. तेनेवाह रूपसिद्धियं योग विभागेन चेत्था ति आदि. ञासे पन तप्पाकटीकरणन् ति वुत्तं. सरूपानन् ति कारी एकसेसो ति कारिया ति पि वदन्ति. एवं सति सब्बे लोपेत्वा एकं करोति विय दिस्सति अवयवी अवयववसेन कारिकारियुपचारे सति दोसो नत्थि, सद्दत्थोभयवसेन समानो रूपो येसं ते सरूपा समानो चेत्थ तिविधो सद्दसरूपो अत्थसरूपो उभयसरूपो ति. तेनाह सरूपं तिविधं वुत्तं saddaatthobhayabbasà मासा च कुटिला चेव पुरिसा ति व विञ्ञुना ति. तत्थ हि यथाक्कमं मासो च मासो च मासा, वंको च कुटिलो च कुटिला, पुरिसो च पुरिसो च पुरिसा ति वेदितब्बा ति. इदं येभुय्यवसेन वुत्तं, एकदेससरूपेकसेसो ति अत्थि, यथा नामञ् च रूपञ् च नामरूपञ् च नामरूपं छळायतनञ् च छळायतनञ् च छळायतनन् ति सरूपानं पदब्यञ्जनानं मज्झे एकसेसो एको एव सेसो अवसिट्ठो होति असकिं सती ति अत्थो. सरूपानम् इति किमत्थं. हत्थि च अस्सो च रथो च पत्तिको च त्य् आदिसु सति पि असकिं सरूपानं अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं, असकिन् ति किमत्थं, पुरिसो त्य् आदिसु सति पि पदब्यञ्जनानं सरूपत्ते असकिस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं #<[#186*]>#. एत्थ हि पुरिसो ति एकं पदम् पि पुरिसो च पुरिसो चा ति एत्थ वाक्यभूतपुब्बपदं पटिच्च सरूपत्तत्तिवुत्तं इदञ् च सुत्तं दब्बपदत्थकमतेन वुत्तं, जातिपदत्थमतेन पन विना पि एकसेसेन पूरेन्ती ति पुरिसा ति विग्गहेनापि बहुपुरिसानं वाचकत्तं ञापेतुं सक्का ति. ## वीतिचत्तारपञ्ञाछसत्तासनवा योसु योनञ् चीसमासंठिरीतितुति. अट्ठपदम् इदं. गणने ति आधारसत्तमी, अधिकरणसत्तमी चा, दसस्सा ति सम्बन्धछट्ठीकारी, द्वितिचतुपञ्चछसत्तट्ठनवकानन् ति सम्बन्धछट्ठी, वीति-पे-नवा ति कारिय, योसू ति निमित्तसत्तमि, योनन् ति सम्बन्धछट्ट्ःईकारी, चा ति सम्पिण्डन, ईसं-पेतुति कारिय. सञ्ञा-पे-विधिसुत्तं. सरूपानं कतेकसेसानं असकिं अनेकवारं द्विति-पे-नवकानं अत्थानं वाचकभावेन सम्बन्धिघूतस्स गणने परियापन्नस्स दससद्दस्स यथासंख्यं वीति-पे-आदेसा होन्ति योसु परेसु योनञ् च ईसं-पे-उति आदेसा होन्ति. तथा हि रूपसिद्धियम् पि वुत्तं द्विदसत्थवाचकस्स दसस्स वीआदेसो योवचनस्स ईसञ्ञा ति आदि दसस्स सम्बन्धयोगद्विति-पे-नवकानं कारी ति वत्वा गणने परियापन्नस्स दससद्दस्स सरूपानं कतेकसेसानं असकिं अनेकवारानं द्विति-पे-नवकानं वीति-पे-नवादेसा यथासंख्यं होन्ती ति पि योजेन्ति आचरिया, एवं सति द्विकादिसद्दानम् एव वीआदिआदेसा भवेय्युं गणियते ति गणनं एतेन दससद्दस्स संखेय्य पधानत्तं निवत्तेति दससद्दो हि कत्थचि संखेय्यपधानो यथा दसदसको पुरिसो दसदसको पासो ति कत्थचि संख्यापधानो यथा वीसति भिक्खू ति इध पन संख्यापधानो अधीप्पेतो ति संख्यासद्दो चेस तिविधो संखेय्यपधानो संख्यापधानो उभयप्पधानो चा ति तत्थ एकादयो अट्ठारसन्तासंख्यासद्दा संखेय्यपधाना ति लिङ्गवचनवसेन एकसंख्या एकवचनन्ता द्वादयो बहुवचनत्ता वीसत्य् आदयो नवुत्यन्ता संख्यासद्द इत्थिलिङ्गा एकवचनन्ता द्वावीसतियो तेवीसतियो ति वग्गभेदे पन सति बहुवचनन्ता ते च कत्थचि गणनसंख्याने वत्तन्ति यथा भिक्खुनम् एकुनवीसति तिट्ठति इच्च् आदि कत्थचि गणेतब्ब संखेय्ये वत्तन्ति यथा एकुनवीसति भिक्खवो तिट्ठन्ती ति #<[#187*]>#. तथापि ता एकवचनन्ता च. तथा हि वुत्तं अभिधाने अट्ठारसन्ता संखेय्ये संख्येकादयो तिसु संख्याने तु च संख्येय्ये एकत्ते वीसतादयो वग्गभेदे बहुत्ते पि ता आनवुतिनारियन् ति. तत्थ एकादयो अट्ठरसन्ता संख्या संखेय्ये अत्थे तीसु लिङ्गेसु वत्तन्ति, वीसत्यादयो आनवुति संख्या संख्याने एकत्ते व संखेय्ये एकत्ते च वत्तन्ति वग्गभेदे द्वावीसतियो ति आदि वग्गहेदे सति बहुत्ते होन्ति. नारियं इत्थि लिङ्गे ति योजना. सतादयो याव असंखेय्या उभयप्पधाना सतं सतानी ति आदीनं एकवचन बहुवचनन्तानं दस्सनतो, लिङ्गवसेन पन कोटित्तयाक्खोणियो ठपेत्वा सेसानि नपुंसकलिङ्गनेव कोटित्तयाक्खोहिणियो पन इत्थिलिङ्गयेवा ति. वुत्तञ् च कच्चायननिस्सयपकरणे पि एकतिचतुसंख्यायो तिलिङ्गम् पि द्विधा सियुं द्वादयो सत्तयेसा च तीसु लिङ्गेसु एकधा. वीसत्यादि नवुत्यन्ता इत्थिलिङ्गेकवाचका सतं याव असंखेय्या नपुंसकमितुच्चते. कोटित्तयाक्खोहिणियो इत्थिलिङ्गा द्विवाचका संख्यावीसेसो वुत्तोयं यतिना वरबुद्धिना ति. कथं पन इमेसं संख्यासद्दानं एकवचनन्तता इत्थिलिङ्गता च ञायती ति पयोगतो ञायती ति. असकिन् ति किमत्थं. दसधलानि त्य् आदिसु सति पि गणने परियापन्ने दससद्दे असकिं अनेकस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. गणने ति किमत्थं. दसदसको पुरिसो त्य् आदिसु सति पि असकिं गणनस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. ## सत्तपदम् इदं. चतुपपदस्सा ति अवयवापेक्खछट्ठी, लोपो ति कारिय, तू ति सम्बन्धछट्ठीकारी, उत्तरपदादिचस्सा ति सम्बन्धछट्ठीकारी, चुचो ति कारिय, अपी ति समुच्चय, नवा ति क्वचत्थ. सञ्ञा-पे-विधिसुत्तं, गणने परियापन्नस्स चतुपपदस्स अवयवभूतस्स तुस्स लोपो होति #<[#188*]>#, उत्तरपदादितो चकारस्स चुचोपि होन्ति तथा उत्तरपदस्स तुकारस्स आदि उत्तरपदादि सो च सो वकारो ति उत्तरपदादि चो तस्स चुल्लासीतिसहस्सानी ति इदम् पि इमिना व सिज्झति चतुरासीत् इ सहस्सानीति अत्थो द्वट्ठिदिट्ठिति एत्थापिग्गहणेन सलोपो आकारस्स अत्तं होति, चतुहि अधीकदस चुद्दसाति एत्थदससद्दो अधिकत्थसंख्याति दट्ठब्बो चत्तारो व दसचाति चुद्दसा ति वुत्ते पन समसंख्याति दट्ठब्बा तत्थ चतुहि अधिकादसाति इमस्मिं अत्थे तप्पुरिससमास सञ्ञं कत्वा चत्तारो व दस च ति इमस्मिं अत्थे द्वन्दसमाससञ्ञं कत्वा तेसं विभत्तियो लोपा चा ति सुत्ते तेसं गहणेन च विभत्तिपदक्खरानं लोपं कत्वा पकतिसुत्तेन चतुदसपकतिं कत्वा इमिना सुत्तेन तुस्स लोपञ् च चकारस्स चुचादेसे च कत्वा सतिपि समाससुत्ते लोपादेससरूपपरिवत्तनेन तद्धितन्ता नामम् इव कत्वा स्यादुप्पत्तादिम्हि कते रूपसिद्धि वेदितब्बा. तथा हि वुत्तं लोपादेसागमावुद्धि संख्याने पकती ति च ञेय्यं सुत्तानुसारेन तद्धितं इति धीमता ति. एवं सब्बसंख्यानेसु समासतद्धितनामानि वेदितब्बानि. ## तिपदम् इदं. यदनुपपन्ना ति कारी, निपातना ति कारणकारी विसेसनं वा, सिज्झन्ती ति किरिया. सञ्ञा-ड्पे-विधिसुत्तं. ये सद्दा अक्खरपदख्यञ्जनो-पे-विभत्तिवीभज्जनतो-पे-अनिद्दिट्ठलक्खणा, ते सद्दा अक्खरपदब्यञ्जनतो-पे-वीभज्जनतो निपातना निपातलक्खणेन सिज्झन्ति. निपातीयते ति निपातनं, लक्खणं नावचनस्स स्माख्यपदेसो स्मावचनस्स आत्तनिप्फादने स्मात्त लक्खणेना ति अत्थो निपातन सीलं निपाती सुत्ते निपातिना ति वत्तब्बे ईकारस्स अकारादेसं कत्वा निपातना ति वुत्तन् ति. न हि इदं सुत्तं वज्जेत्वा अञ्ञं निपातीसुत्तं नाम अत्थि, अथ वा निपातनं निप्फादनं अरहन्ती ति निपातना ति इमिना वचनत्थेन निपातना ति इमस्स ते ति इमिना तुल्यधिकरणभावेन योजेतब्बं. निपातनपयोगनिप्फादकं सुत्तम् पि निपातनं नाम चत्तारि निपातनसुत्तानि नाम यदनुपपन्ना ति आदि च. क्वचिधातु ति आदि च पच्चयादि च वजादीहि आदि चा ति अत्थविनिच्छयवण्णनायं च वुत्तं. #<[#189]># ## चतुप्पदम् इदं. द्वादितो ति अवधि, को ति विसयी, anekatthe ti visaya, cà ti samuccaya. sa¤¤Ã¬-pe-विधिसुत्तं, द्वि इच्च् एवम् आदितो अनेकत्थे कप्पच्चयो होति, निपातननामकेन पुब्बसुत्तेन द्विसतादि विपरिनामं कलोपो च सिज्झन्ति, इध हि चग्गहणेन निपातनसुत्तेन सिज्झनं समुच्चयति. एत्थ हि सतं द्वि इति ठपेत्वा सतसद्दतो छट्ठिविभत्तिञ् च द्विसद्दतो इमिना कप्पच्चयञ्च कत्वा सतस्स द्विकं ति अत्थे समास तप्पुरिससञ्ञं कत्वा विभत्तिलोपं कत्वा सतद्विक इति ठिते पकतिञ् च कत्वा यदनुपपन्ना निपातना सिज्झन्ती ति निपातनसुत्तेन कलोपं च द्विसत इति विपरिनामञ् च कत्वा सति पि समासत्ते लोपादेसपरिवत्तनवसेन तद्धितत्ता नामम् इव कत्वा स्यादुप्पत्तादिम्हि कते रूपसिद्धि वेदितब्बा. इतो पट्ठाय उपरि गुणितसङ्ख्या ञातब्बा हेट्ठा सङ्ख्या पन मिस्सकसङ्ख्या ति वेदितब्बा, पञ्चविधा हि सङ्ख्या मिस्सकसङ्ख्या गुणितसङ्ख्या सम्बन्धसङ्ख्या सङ्खेतसङ्ख्या अनेकसङ्ख्या चा ति. तत्थ दस च दस च वीसति इच्च् एवम् आदयो च चतुहि अधिकादस चुद्दस असीतिं दस एको व इन्दनामा महब्बला इच्च् एवम् आदयो सङ्ख्या मिस्सकसङ्ख्या नाम सतस्स द्विकं द्विसतं इच्च् एवम् आदयो इध वुत्ता याव असङ्ख्येय्या अट्ठतेलसतेहि भिक्खुसहस्सेहि चतुरासीतियोजनसहस्सगम्हीरे इच्च् एवम् आदयो व संख्या गुणितसङ्ख्या नाम अट्ठसट्ठियो जनसतसहस्सुब्बेधो गिरिराजा सतं हत्थि सतं अस्सा सतं अस्सतरी रथा सतं कञ्ञा सहस्सानि आमुत्तमणिकुण्डला इच्च् एवम् आदयो च संख्या सम्बन्धसंख्या नाम एत्थ हि उपरि सहस्ससद्देन हेट्ठा सतसख्यासद्दा [सिच्] योजेतब्बा, तिंस मे पुरिसनावुत्त्या सब्बे एकेक निमित्ता नहुतं लक्खं अट्ठकासियन् ति एवम् आदयो संकेतसङ्ख्या नाम तत्थ तिंस नावुत्या ति तिंससहस्सानि नवुतिसतानि चा ति अत्थो. सहस्ससतसद्दानमेत्थ लोपो ति नहुतन् ति दससहस्सं लक्खन्ति सतसहस्सं अट्ठकासियन्ति एत्थ कासी ति सहस्सं वुच्चति अट्ठेन कासि अट्ठकासि पञ्चसतं. तं अगघती ति अट्ठकासियं पञ्चसतगघतिक न्ति अत्थो. सहस्सरंसि सततेजो तदाहं सतबले कंससोवण्णे सतराजिके ति एवम् आदियो अनेकसंख्या नाम #<[#190*]>#. मिस्सगुणितसम्बन्धसंकेतानेकभेदतो संख्या पञ्चविधा ञेय्या पालियागत नयतो. चुद्दस द्विसतं अट्ठसट्ठि सतसहस्सकं तिंस मे पुरिस नावुत्त्या सततेजो ति लक्खणं. अनेकसहस्सरंसी अनेकसततेजो अनेकसतबले कंसे ति अत्थो. इमा सतादयो याव असंखेय्यसंख्या उभयप्पधाना, तस्मा यत्थ संख्येयप्पधाना तत्थ संख्या संखेय्य पदानि तुल्याधिकरणवसेन ठपितानि. यथा दुवे पुठुज्जना वुत्ता सतसहस्सभिक्खुहि चक्कवाळसहस्सेही ति यत्थ संख्या पधाना तत्थ तप्पुरिसवसेन यिपिता [सिच्] यथा भिक्खूनं सहस्सन्ति. ## सत्तपदम् इदं. दसदसकन् ति कारी, सतन् ति कारिय, दसकानन् ति संख्या, नियोगछट्ठि वा, सतन् ति कारी सहस्सन् ति कारिय, चा ति सम्पिण्डन, योम्ही ति निमित्तसत्तमी. sa¤¤Ã¬-pe-विधिसुत्तं, गणने परियापन्नस्स दसदसकस्स दसदसकत्थवाचकस्स कतेकसेसस्स दससद्दस्स कतं आदेसो होति, सतदसकस्स सतदसकत्थवाचकस्स कतेकसेसस्स सतसद्दस्स सहस्सं आदेसो होति योम्हि परे ति सतन् ति दससद्दस्स दसक्खत्तुं ठपेत्वा द्वन्दसमासं कत्वा एकसेसं कत्वा तद्धितत्ता नामम् इव कत्वा योवचनं कत्वा इमिना दससद्दस्स सतं आदेसं कत्वा योवचनस्स निपातनसुत्तेन लोपं कत्वा पुन नामम् इव कत्वा सिविभत्तिं कत्वा रूपसिद्धि वेदितब्बा. रूपसिद्धियं पन निग्गहीतलोपं कत्वा सिवचनस्स अमादेसो ति वुत्तं, सहस्सन् ति एत्थापि सतसद्दस्स दसक्खत्तुं कत्वा कातब्बा. ञासे पन दससद्दस्स सतक्खत्तुं कत्वा ति वुत्तं. वुत्तिया न समेति तदुत्तरपदानं तेसं सतसहस्सपदानं उत्तरपदानं द्विकादीनञ् च पुब्बपदत्तं यथासंख्यं संख्याय अनुरूपं निपातनसुत्तेन निप्फज्जन्ते, ननु इमे पयोगा पुब्बे वुत्ता ति सच्चं, तत्थ हि द्विकानं कप्पच्चययोगत्त दस्सनत्थं वुत्तिं #<[#191*]>#, इध पन उत्तरपदत्तदस्सनत्थं वत्तब्बा ति. कप्पच्चयस्स समूहत्थे पवत्तत्ता एकवचनन् ति वग्गभेदे पन सति पि द्वेसतानि द्वेसहस्सानी ति बहुवचनन्ता ति तदुत्तरपदानञ् चा ति एत्थ वसद्दस्स अञ्ञनयसमुच्चयत्थतं अञ्ञनयं दस्सेतुम् दससतं सहस्स होती ति वुत्तं. तेन दसस्स सति कं दससतन् ति समासं कत्वा दससतस्स सहस्सं आदेसो होती ति दट्ठब्बो. इमिना नयेन सतस्स सतकं दससहस्सं होति, सहस्सस्स सतकं सतसहस्सं होति, दससहस्सस्स सतकं दससतसहस्सं होति, सतसहस्सस्स सतकं कोटिहोती ति एवं याव असंखेय्या कातब्बा. ञासे पन दसस्स द्वीकं तद् इदं होति द्विसतन् ति आदि नयो वुत्तो. एवं गणनमत्तवसेन संख्यासद्दनिप्फत्तिं दस्सेत्वा गुणितवसेन सख्यासद्दनिप्फत्तिं दस्सेतुं. ## इति वुत्तं. चतुप्पदम् इदं. यावा ति परिच्छेदत्थनिद्देसो, तदुत्तरिन् ति कारी, दसगुणितन् ति कारिय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. अपरे पन इदं सुतं गुणिताकारदस्सनं न आदेससुत्तन् ति मनसिकत्वा परिभासासुत्तन् ति वदन्ति. गुणितक्रियापि विधिनामा ति तासं संख्यानं याव उत्तरि असंखेय्यपरियोसानं अत्थि ताव दसगुणितञ् च कातब्बन् ति अत्थो. एत्थ च सद्दो न केवलं संख्यानं दसगुणितम् एव कातब्बं, अथ खो तथा द्विगुणितम् पि कातब्बन् ति समुच्चयति. अयं हि गुणितविधि गुणीतलक्खणं अजानन्ते सन्धाय वुत्तो, हेट्ठा पन आदेस विधिं अजानन्ते सन्धाय वुत्तो ति दसतो प्पभूति याव कोटिताव दसगुणितं दस्सेत्वा कोटितोप्पभूति याव असंखेय्या ताव संख्या बहुत्ता सतादि गुणितम् पि कातब्बा ति दस्सेतुं कोटिसतसहस्सानं सतं पकोटि ति आदिम् आह. सद्दनीतियं पन याव तदुत्तरिं दसगुणितञ् च अब्बुदतो वाचीसति गुणं ति सुत्तं ठपेत्वा याव तासां साम्ख्यानं दसादीनं असंखेय्य् अपरियन्तानं दसगुणितं कातब्बं. अथ वा पालिनयेन अब्बुदपरियोसाने वीसति गुणितं कत्वा निरब्बुदादिकासंख्या याव असंखेय्या वेदितब्बा ति वुत्तं. तत्थ पुब्बनयेन कच्चायननयं दस्सेति. अथ वा ति आदिना पन दसतोप्पभूति याव दस सतसहस्सं नाम दसगुणितं कत्वा कोटितोप्पभूति याव अब्बुदं ताव सतसहस्सानं सतगुणितं कत्वा कोटि होती ति आदि नयं कत्वा अब्बुदतो याव असंखेय्या वीसतिगुणितं कातब्बन् ति अधिप्पायं दस्सेति. तत्थ हि ब्रह्मसंयुत्ते आगतं #<[#192*]>#: सेय्यथापि भिक्खु वीसति अब्बुदा निरया एवम् एको निरब्बुदो निरयो ति आदि सुत्तं आहरित्वा गणनाति पनेत्थ एवं वेदितब्बानि यथेवहिसतं सतसहस्सानि कोटि होति एवं सतं सतसतसहस्सकोटियो पकोटी नाम सतं सतसहस्सपकोटियो कोटिप्पकोटि नाम सतं सतसहस्सकोटिप्पकोटियो नहुतं सतं सतसहस्सनवुतानि विन्नहुतं सतं सतसहस्सनिन्नहुतानि अक्खोहिणी, सतं सतसहस्स अक्खोहिणि बिन्धु सतं सतसहस्सबिन्धु एकं अब्बुदं ततो वीसति गुणितं निरब्बुदं एस नयो सब्बत्था ति तेनावोचुम्हा. पालिनयेन पन अब्बुदपरियोसाने वीसतिगुणं कत्वा निरब्बुदादिकासंख्यायाव असंखेय्या वेदितब्बा ति. एत्थ व पालिनयो व सारतो पच्चेतब्बो सब्बञ्ञुबुद्धस्स अञ्ञातभावाभावतो ति वुत्तं. अञ्ञे आचरिया पन सेय्यथापि भिक्खवे वीसतिखारिको कोसलको तिलवाहो ततो पुरिसो वस्स सतसहस्सस्स अच्चयेन एकेकं तिलं लद्धरेय्य खिप्पतरं सो भिक्खवे वीसतिखारिको कोसलको तिलवागो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य. नत्थेव एको अब्बुदो तिरयो सेय्यथापि भिक्खु वीसति अब्बुदानिरया एवम् एवेको निरब्बुदनिरयो ति एवमादि. एकादयङ्गुत्तरनिकाये आगतसुत्तं आहरित्वा दसादिनं याव असंखेय्य परियन्तानं नासं संख्यानं दसगुणितं पण्डितेहि कातब्बं, न च केवलं सतादीनं दससतसहस्सपरियन्तानं तासं संख्यानं दसगुणितं कातब्बं ततो कोटि पभुतीनं बिन्दुपरियन्तानं तासं संख्यानं सतलक्खगुणितं च पण्डितेहि कातब्बं ततो अब्बुदप्पभूतीनं असंखेय्यपरियन्तानं तासं संख्यानं वीसति तिलवाहेहि पण्डितेहि कातब्बन् ति वदन्ति. हेट्ठा दससतकं सहस्सं होती ति इमिना सतहणनवसेन दस्सितनयत्तेपि गणनबहुत्ता कोटितोप्पभुति सतगणननयं पुन दस्सेतुं. ## इति वुत्तं. एकपदम् इदं. सकनामेही ति क्रियाविसेसनततियानिद्देसो. sa¤¤Ã¬-pe-विधिसुत्तं. अनिद्दिट्ठनामधेय्यानं यासं संख्यानं यानि रूपानि सन्ति तासं तानि रूपानि सकेहि सकेहि नामेहि निप्फज्जन्ते ति अत्थो. तथा हि इमिना अक्खोहिणी सतसहस्सानंसतं बिन्धु होति, बिन्धु सतसहस्सानं सतं अब्बुदं होति-पे-महाकथनं सतसहस्सानं सतं असंखेय्यं होती ति दस्सेति #<[#193*]>#. तत्थ सतसहस्सं सतक्खत्तुं कत्वा द्वन्दसमासं कत्वा एकसेसं कत्वा नामम् इव कत्वा यो वचनं कत्वा इमिना कोटि आदेसो होति. सतसहस्ससतकत्थवाचकस्स कोटिसतसहस्स सद्दस्स पकोटि आदेसो पि होति. अथ वा कोटिसतसहस्स सतसद्दस्स पकोटि आदेसो होति, निपातनेन योलोपं कत्वा तद्धितत्ता नामम् इव कत्वा सिलोपो कातब्बो ति एवं सेसेसु पि तेसु कोटि आदित्तयञ् च अक्खोहिणि च इत्थिलिङ्गाएकवचनन्ता सेसा नपुंसकलिङ्गा एकवचनन्ता वग्गभेदे सति द्वेकोटियो ति आदयो बहुवचनन्ता होन्ति. एकं दससतं सहस्सं दससहस्सं, सतसहस्सं दससतसहस्सं कोटि, पकोटि, कोटिप्पकोटि, नभूतं, निन्नभूतं, अक्खोहिणी, बिन्धु, अब्बुदं निरब्बुदं अहगं, अबबं, अटटं सुगन्धिकं, उप्पलं, कुमुदं पुण्डरीकं पदुमं, कथानं महाकथानं असंखेय्यन् ति अयं कच्चायने कमो. सद्दनीतियं पन निरब्बुदं अब्बंअटटं अहहं सुगन्धिकं कुमुदं उप्पलं पुण्डरीकं पदुमं कथानं महाकथानं असंखेय्यन् ति आगतो. तथाहि एत्थ एकं दससत- पे-अक्खोहिणीति एवं एकतो पट्टाय गणियमाना याव अक्खोहिणी सम्बन्धानं हुत्वा तिट्ठती ति वेदितब्बं. अक्खोहिणी च बिन्दु च अब्बुदञ् च निरब्बुदं अहहं अबबं चेव अटटञ् च सुगन्धिकं. उप्पलं कुमुदं चेव पुण्डरीकं पदुमं तथा कथानं महाकथानं असंखेय्यन् ति भासितो. कमो कच्चायने एसो पालिया सो विरुज्झति पालियंहि कमो एवं वेदितब्बो निरब्बुदं. अबब्बं अटटं अहहं कुमुदञ् च सुगन्धिकं उप्पलं पुण्डरीकञ् च पदुमन् ति जिनो ब्रुवी. तथा हि ब्रह्मसंयुत्ते सेय्यथापि भिक्खु वीसति अब्बुदानिरयाएवम् एको निरब्बुदो निरयो ति आदिना नयेन वीसति अब्बुदानि एकं नीरब्बुदन् ति वुत्तं, तथा वीसति निरब्बुदानि एकं अब्बं, वीसति अबबानि एकं अटटं, वीसति अटटानि एकं अहहं, वीसति अहहानि एकं कुमुदं, वीसति कुमुदाणि एकं सुगन्धिकं, वीसति सुगन्धिकानि एकं उप्पलं, वीसति उप्पलानि एकं पुण्डरीकं, वीसति पुण्डरीकानि एकं पदुमन् ति. अट्ठकथायं पालिया अवीरोधेन अत्थो गहितो ति वुत्तं #<[#194*]>#. एकादसङ्गुत्तरपाळियं च सेय्य थापि भिक्खु वीसति खारीको कोसलकोतिलवाहो-पे-इमिना उपक्कमेन परिक्खयं परियोदानं गच्छेय्य नत्थेव एको अब्बुदो सेय्यथापि भिक्खु वीसति अब्बुदा निरया एवमेको निरब्बुदो निरयो सेय्यथापि भिक्खु वीसति निरब्बुदा निरया एवम् एको अबबो निरयो सेय्यथापि भिक्खू वीसति अबबा निरयाएवम् एको अहहो निरयो सेय्यथापि भिक्खू वीसति अहहा निरया एवम् एको अटटो निरयो सेय्यथापि भिक्खू वीसति अटटा निरया एवम् एको कुमुदो निरयो सेय्यथापि भिक्खु वीसतिकुमुदानिरया एवम् एको सोगन्धीको निरयो सेय्यथापि भिक्खू वीसतियोगन्धिका निरया एवम् एको उप्पलको निरयो सेय्यथापि भिक्खु वीसति उप्पलका निरया एवम् एको पुण्डरीको निरयो सेय्यथापि भिक्खु वीसतिपुण्डरीका निरया एवम् एको पदुमो निरयो ति आगतो. ति एवं तत्थ तत्थ पालिअट्ठकथासु आगतक्कमं सुट्ठु सल्लक्खेत्वा गणेतब्बंइध पन कच्चायनपकरणे दसतोप्पभूति याव कोटि ताव दसहि एवगणनंकतं न विसादीहि कोटितोप्पभुति याव असंखेय्यंताव कोटिसतेनेव गुणितंकतंनविसादीहि वा सहस्सा दीही वाति तस्मा अवसिट्ठ नय मुखमत्तं दस्सयिस्साम, दस वीसति कस्स द्विसतं होति सतवीसतिकस्स द्विसहस्सं होति-पे-पे-दससतहस्सवीसतिकस्स द्वीकोटि होति-पे-दसनवुतिकस्स नवसतं होति, -दससतसहस्सनवुतिकस्स नवको टि होती ति एवंवीसति तो याव नवुति दसगुणितं जातन्तेन गहेतब्बं कोटिदसदसकस्स कोटिसतं होति, कोटिसतदसकस्स कोटिसहस्सं होति कोटिसहस्स दसकस्स कोटिदससहस्सं होति कोटिदससहस्सदसकस्स कोटिसतसहस्सं होति कोटि सतसहस्सदसकस्स कोटिदससतसहस्सं होति, कोटिदससतसहस्सदसकस्स पकोटि होति पकोटिदसदसकस्स पकोटि सतं होति, पकोटिसतदसकस्स पकोटिसहस्सं होति, पकोटिसहस्सदसकस्स पकोटिदससहस्सं होति, पकोटिदससहस्सदसकस्स पकोटिसतसहस्सं होति, पकोटिसतसहस्सदसकस्स पकोटि दससतसहस्सं होति पकोटिदससतसहस्स दसकस्स कोटिप्पकोटि होतीति एवंयाव असंखेय्यं कोटि आदिंपटिच्च छछ वारेगणने उपरूपरिनामिकासंख्या आगच्छति इमिनानयेन वीसति कोटि हि वा-पे-नवुति कोटिहि वा गुणितंजानन्तेन गहेतब्बाति गुणितट्ठने च दसस्सवीसति गुणितंद्वीसतं होति सतस्स वीसति गुणितं द्विसहस्सं होति-पे-सतसहस्सस्स वीसति गुणितं द्विसतसहस्सं होति #<[#195*]>#, दससतसहस्स वीसति गुणितं द्विकोटि होति-पे-दसस्स नवुति गुणितं नवसतं होति-पे-दससतसहस्सनवुति गुणितं नवकोटि होति एवं वीसतितो याव नवुतितेहि गुणितकुसलेन गुणितब्बा कोटिट्ठाने पि कोटिदसस्स दसगुणितं कोटिसतं होति, कोटिसतस्स दसगुणितं कोटिसतसहस्सं होति, कोटिसतसहस्सस्स दसगुणितं कोटिदससहस्सं होति कोटिदससहस्सस्स दसगुणितं कोटिसतसहस्सं होति, कोटिसतसहस्सस्स दसगुणितं कोटिदससतसहस्सं होति, कोटिदससतसहस्सस्स दसगुणितं पकोटिहोति एवं हेट्ठा वुत्तनयेन याव असंखेय्या छ छ वारे गुणिते उपरूपरिनामिका संख्या आगच्छती ति वीसति-पे-नवुतिसु पि एसेव नयो. एवं दसकोटि वीसंतिंसं वत्ताळिसं पञ्ञासं छट्ठी सत्तति असीति नवुति सतकोट्यादयो ति एत्तके पादके कत्वा दसकोटितोप्पभुति याव नवुति कोटि तेहि वाकोटिसतादीहि वा कोटितो याव असंखेय्यं गुणितं कातब्बं. तत्रिदं गणनस्स च गुणितस्स व पादकसंख्यादीनं निदस्सनं दसवीसति तिंसं चत्ताळिसं पञ्ञासं छट्ठि सत्तति असीति नवुती ति इमे नवकारासियो अधोपरि याव छवीसतीवारं ठपेत्वा पठमनवकरासिम्हि एकेकसुञ्ञे कते दसकिन्द्रियं होति, दुतियनवकरासीम्हि द्विसुञ्ञे कते सतकिन्द्रियं होति ततियनवकरासिम्ही ति सुञ्ञे कते सहस्सकिन्द्रियं होति एवं चतुत्थनवक पञ्चमनवक छट्ठनवकरासिसु यथाक्कमं चतु पञ्च छ सुञ्ञेसु कतेसु दससहस्स सतसहस्स दससतसहस्सकिन्द्रियानि होन्ति सत्तमनवकतो पट्ठाय याव छब्बीसति नवकरासीसु सत्तसत्तनवकेसु कतेसु कोटि-पे-असंखेय्यकिन्द्रियानि होन्ति. दस, सतं सहस्सं, दससहस्सं, सतसहस्सं, दससतसहस्सं, कोटि, पकोटि, कोटिप्पकोटि, नहुतं, निन्नहुतं, अक्खोहिणी, बिन्दु, अब्बुदं निरब्बुदं, अहहं, अबबं, अटटं, सोगन्धिकं, उप्पलं, कुमुदं, पुण्डरीकं, पदुमं, कथानं, महाकथानं, असंखेय्यन् ति. अपरे पन दसतोप्पभुति याव असंखेय्यं दस गुणिते सोळससुञ्ञानि सतगुणिते छताळीससुञ्ञानि सहस्स गुणिते छसट्ठी दससहस्स गुणिते छ असीति सतसहस्स गुणिते छाधिकसतं दससतसहस्स गुणिते छब्बीसाधिकसतन् ति वदन्ति. तं गणने अकुसलभावेन वुत्तं विय दिस्सति, न हि कोटिआदयो दसगुणीतमत्तेन वा सतगुणितमत्तेन वा पकोटिआदयो होन्ती ति, एता हि पालिअट्ठकथासु आगता संख्यानानानया विवित्ततरा गम्भीरा दुक्खोगाहा तस्मा परं परूपदेसं निस्साय ञातब्बन् ति#<[#196*]>#. तेनाह सद्दनीतियं यस्मा पावचनेसन् ति नया चेव अचिन्तिया वोहाराव सुगुहत्ता दसावन्तेन देसिता तस्मा साट्ठकथं धीरो गम्भीरे जिनभासिते उपदेसं स उग्गण्हे गरुं सम्मा उपट्ठहं गरूपदेसहीनो हि अत्थसारं न विन्दति गरुपदेसलाभी च अत्थसारसमायतो सद्धम्मं परिपालेन्तो सद्धम्मा नेव हायती ति. अपरे अक्खोहिणी नाम आहु: दसनागसहस्सानि नागे नागे सतं रथा रथे रथे सतं अस्सा अस्से अस्से सतंतरा नरे नरे सतं कञ्ञा एकेकिस्स सतित्थियो एसा अक्खोहिणी नाम मुनिन्देन पकासिता. संख्यातद्धितं. ## तिपदम् इदं. तेसन् ति सम्बन्धछट्ठी, णो ति कारि, लोपन् ति कारिय. सञ्ञा-ड्पे-विधिसुत्तं. तेसं पच्चयानं अनुबन्धभूतो णो लोपम् आपज्जने इदं हि सुत्तम् पन तद्धितसाधारणं. ## तिपदम् इदं. विभागे ति विसय, धा ति विसयी, चा ति सञ्ञा-ड्पे-समुच्चय [सिच्] विधि सुत्तं, चग्गहणफलं दस्सेन्तो चे ति किमत्थन्ति पुच्छति. विभागतद्धितं इदानि अब्यय तद्धितं दस्सेतुं, ## इति वुत्तं. चतुप्पदम् इदं. सब्बनामेही ति अवधि, पकारवचने ति विसय, तू ति समुच्चय, था ti vÅsayÅ. sa¤¤Ã¬-pe-विधिसुत्तं. इध हि पकारेति एत्तकं अवत्वा वचने ति अधिकवचनेन अयं थाप्पच्चयो सत्तविभत्ति अत्थेसु पि पवत्तती ति ञापेति. तेनाह सोपकारो तं पकारन् ति आदि तुसद्दफलं सयम् एव वुत्तं. #<[#197]># ## द्विपदम् इदं. किमिमेही ति अवधि, थन् ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. थंपच्चयो पठमादिसु पवत्तति. अब्ययतद्धितं निट्ठितं. इदानि सब्बतद्धितप्पकारं दस्सेतुं ## इति वुत्तं छप्पदम् इदं. वुद्धी ति कारिय, आदिसरस्सा ति सम्बन्धछट्ठीकारी, वा ति सम्पिण्डन, असंयोगन्तस्सा ति सम्बन्धछट्ट्ःईकारी, तब्बिसेसनन् ति पि वदन्ति, सणे ति निमित्तसत्तमी, चा ति अवधारण. sa¤¤Ã¬-pe-विधिसुत्तं. आदिसरस्स वा असंयोगन्तस्स आदिब्यञ्जनस्स सरस्स वा वुद्धि होति. सणकारे पच्चये परे ति अत्थो. असंयोगन्तस्सा ति किमत्थं. भग्गवो त्य् आदिसु सति पि णप्पच्चये परे असंयोगन्तस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. इदं हि सुत्तं अत्थब्याख्यानसद्दनीतिसु च बहुधा पपञ्चेन्ति, तं कामकेहि तत्थ तत्थ गहेतब्बन् ति. ## चतुप्पदम् इदं. मा ति पटिसेधन, यूनन् ति सम्बन्धछट्ठीकारी, आगमो ति विसयी, ठाने ति भावसत्तमी. सञ्ञा-पे-विधिसुत्तं. इदं हि सुत्तं अञ्ञेन सम्पन्नं वुद्धिं पटिसेधेत्वा सयम् एव आगमविधिं विदधाति, तस्मा पटिसेधकिच्चञ् च आगमविधिकिच्चञ् च साधेति. आदिभूतानं इउ इच्च् एतेसं सरानं वुद्धि मा होति ठाने युत्ते, तेसु वुद्धी आगमो च होति ठानेसू ति योजेतब्बं. ठाने ति इमिना पटिसेधनञ् च आगमविधिञ् च अनिच्चन् ति दीपेति. ## द्विपदम् इदं. आत्तन् ति कारिय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. यूनम् इति किमत्थं. आपायिको त्य् आदिसु सति पि ठने यूनं अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ठाने ति किमत्थं. वेमतिको, ओपनेय्यो त्य् आदिसु यूसु सन्तेसु पि युत्तट्ठानस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तन् ति. #<[#198]># ## पञ्चपदम् इदं. क्वची ति क्वचत्थ, आदिमज्झुत्तरानन् ति सम्बन्धछट्ठीकारी, दीघरस्सा ति कारिय, पच्चयेसू ति निमित्तसत्तमी, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. इध चग्गहणेन अपच्चयं समुच्चेति आदिमज्झौत्तर इच्च् एतेसं सरानं दीघरस्सा होन्ति. पच्चयेसु व अपच्चयेसु च परेसू ति अत्थो. दरितो पब्बता तो वा जम्बुदीपातो हंसराजा व अम्बरे ति आदिसु पि छन्दवसेन उत्तरदीघो. ## तिपदं. तेसू ति अधिकरणसत्तमी, वुद्धि-पे-देसा ति कारिय, चा ति सम्पिण्डन. विधिसुत्तं. ननु आदिमज्झौत्तरग्गहणञ् च अनुवत्तते, कस्मा तेसू ति वुत्तन् ति सच्चं तथापि छट्ठन्तनिवत्तनत्थं तेसू ति इमिना पटिनिद्देसो कतो अधिकरणभावेन हि वुत्ते सब्बेसं कारियानं साधारणं होती ति चग्गहणं कारियसम्पिण्डनत्थं क्वचिग्गहणानुकड्ढनत्थन् ति पि वदन्ति. असति पि हि इमस्मिं महासुत्ते तेन तेन सुत्तेन सिज्झति, कस्मा पुन वुत्तन् ति वुद्धि आदीनं लक्खणदस्सनत्थं वुत्तं, तत्थ वुद्धि च दीघो च सभागो वीपरीतो च रस्सो च सभागो विकारो च आदेसो च सभागो होति, लोपो च आगमो च इमे विसभागाति तथाहि अकारो आकारस्स विपरीतो व रस्सो व नाम होति. इकारादिनं पन वीकारो व आदेसो च होति, इकारो एईकारानं विपरीतो च रस्सो च नाम होति. अवसद्दस्स च विपरीतो च होति अकारादीनं पन विकारो च आदेसो व होति. उकारो ओ ऊकारानं विपरीतो च रस्सो च होति, अकारादीनं पन विकारो व आदेसो च होति, आकारो अकारस्स वुद्धि व दीघो च होति, ईकारो इकारस्सेव एकारो इकारस्स व ईकारस्स च वुद्धि च दीघो च होति, अकारादीनं पन विकारो च आदेसो च होति, एकारो उकारस्सेव ओकारो उकारूकारानं वुद्धि च दीघो च होति, अकारादीनं पन विकारो च आदेसो व होति, अं आ ओ इति इच्च् एवम् आदयो सिवचनादिनं यथारहं वुद्धि च विकारो च आदेसो च होति, यकारवकारा इवण्णुवण्णानं यथा क्कमं विकारा च आदेसा व होन्ति #<[#199*]>#, अय अवकारा एओकारानं विकारा व आदेसा च होन्ती लोपो च आगमो च इमे यथा वुत्तेहि मुत्तत्ता विसभागा होन्ति इमे विधयो इमिना सुत्तेन साधेती ति पयोगा पन तत्थ तत्थ पालि अट्ठकथासु ओलोकेत्वा ञातब्बा वुद्धादि सुत्तेन च तेसु वुद्धि आदिसुत्तेन च वुद्धिया सामञ्ञेन वुत्तत्ता ईऊदीघसरानं वुद्धिप्पत्तत्ता च आ ए ओ दीघसरानं पि वुद्धि भवेय्या ति सन्देहो जायेय्य, तं निवत्तनत्थं: ## इति परिभासा सुत्तं पुन आह. चतुप्पदम् इदं. अयूवण्णानन् ति सम्बन्धछट्ठीकारी, चा ति सम्पिण्डनं अवधारणत्थं वा, आयो ति विसेसन, वुद्धी ति कारिय. सञ्ञा-पे-परिभाससुत्तं. इध चग्गहणं आ ई ऊ वुद्धियो सम्पिण्देति. तेनाह वुत्तियं आ ई ऊ वुद्धिवा ति अ इ उ वुद्धि चा ति पि पाठो अत्थि सो न सुन्दरो. अयुवण्णानन् ति नियमितवचनं आ ए ओ कारानं वुद्धिप्पसङ्गनिवत्तनत्थं. तेन च अकारैवण्णुवण्णानम् एव वुद्धि होति. आ ए ओकारानं वुद्धि न होती ति दीपेति. अ इति अकारो ति इमिना आकारस्स वुद्धि निवत्तेति. इवण्णो ति च उवण्णो ति च इमिना ई ऊ कारानञ् च एओवुद्धिं साम्गण्हाति. à ca Å ca Æ ca ÃÅÆ, ÃÅÆ eva vuddhi ÃÅÆ vuddhi na केवलं अकारैवण्णुवण्णानं यथाक्कमं आ ए ओ कारा एव वुद्धि होन्ति, आ ई ऊ वुद्धि पि होन्ती ति अधिप्पायो. इमिना च चग्गहणस्स फलं दस्सेति, ननु आकारस्स पुब्बे वुत्तत्ता ÅÆ eva vuddhi वत्तब्बा ति. सच्चं, तथापि सरूपवुद्धिना सद्धिं वत्तुं पुन वुत्तन् ति वुद्धिग्गहणस्स अनुवत्तमाने पि पुन गगणे पयोजनं दस्सेतुं पुन वुद्धिग्गहणं किमत्थण् ति आदिम् आह. इति तद्धित नामकप्पस्स सुत्तनिद्देसो अट्ठमो कण्डो. सद्धम्मठितिकामेन तद्धितसुत्तनिद्देसं करोन्तेन मया पत्तं यं पुञ्ञं हितदायकं तेन पुञ्ञेन इज्झन्तु सब्बसत्तमनोरथा राजानोपि च रक्खन्तु धम्मेन सासनं पजन्ति. VI. आख्यात #<[#200]># एवं अट्ठ परिच्छेदानि चतुब्बिधप्पकारानि नामानि दस्सेत्वा तेसं साधारणं समोसरणभूतं आख्यातप्पकरणं दस्सेन्तो सागरूपमाय तस्स गम्भीरभावञ् च सत्थरि पणामञ् च तस्मिं उय्योजनञ् च दस्सेतुं आख्यात सागरम् अथज्जतनीतरगन् ति आदिम् आह. तत्थ धीरा पञ्ञवन्तो, कविनो मनापवचनं वदन्ता पण्डिता; अथ तद्धितकप्पस्स अनन्तरं, अज्जतनीतरङ्गं, अज्जतन्युपलक्खणट्ठविधविभत्तिसंखाततरङ्गवन्तं; धातुज्जलं, धातुसंखातजलं; विकरणागमकालमीनं पच्चयागमकालमच्छं; लोपानुबन्धरयं, अनुबन्धणप्पच्चयादीलोपसंखातकद्दमं, अत्थविभागतीरं अत्थविभागसंखाततीरं; आख्यातसागरं आख्यातसंखातसमुद्दं; पुथुबुद्धिनावा पञ्ञासंखातमहानावाय तरन्ति, अनन्तगोचरं अनन्तगोचरसब्बञ्ञुतञाणवन्तं; सुगोचरं सुन्दरं निब्बानगोचरं, सुन्दरं अरहत्तफलगोचरं वा; सम्बुद्धं पणम्य यं आख्यातसद्दं वदतो मे ममसन्तिका विचित्तसंखारपरिक्खितं, विचित्रक्रियायपरिवारितं; विपुलं, वित्थिन्नं इमं आख्यातसद्दं सुणाथ, सोतद्वारानुसारेन सल्लक्खेथ उपधारेथा ति योजना. यथा हि नानावाणीज्जातर(Ç)गादिसमन्नागतं महासमुद्दं अतिगम्भीरादी(सिच्)भावेपि धनत्थाय नावाय तरन्ति, तथा पञ्ञवन्तापि अज्जतनीतरङ्गादीसमन्नागतं आख्यातसद्दं अतिगम्भीरादिभावे पि अत्थविभागजाननत्थं पञ्ञाय सिक्खन्ति, तादिसं सागरूपमं आख्यातसद्दं सब्बञ्ञूपत्तं बुद्धं वन्दित्वा वदन्तस्स मम सन्तिका सुणाथ साधवो ति अधिप्पायो. इदानि अथसद्दस्स अनेकत्थत्तं अत्थुद्धारं, कस्मा अधीप्पेतत्थं ञापेतुं अधिकारे मङ्गले c' एवा ति आदिम् आह. तत्थ अथसद्दो ति वक्खमानो अथसद्दो अधिकारे च-पे-अपादाने च अत्थे पवत्तति. इमा च गाथायो ञासे अवण्णितत्ता पच्छा ठपिताति वदन्ति आचरिया. तत्थ आख्यातन् ति क्रियं आख्यायती ति आख्यातं क्रियापदं. ननु च सो पचती त्य् आदीसु पचति आदि क्रीयापदं, न क्रियायवाचकं, अथ खो कत्थत्थादिवाचकन् ति. सच्चं, तथापि पच्चुप्पत्तिनिमित्तभूताय क्रियाय सह कत्थत्थादीनं वाचकत्ता क्रियं आख्यायती ति आख्यातन् ति वुत्तं. अथ वा छन्नं कारकानं पतिपादनं करोती ति आख्यातं. तथा हि सब्बे धातुयो कत्तारं पतिपादेन्ति, सकम्मधातु कम्मं पति पादेति, छिदधातुकरणं पतिपादेति, दाधातु सम्पदानं पतिपादेति गमुधातुअपादानं पतिपादेति ठाधातु अधिकरणं पतिपादेती ति एवं छन्नं कारकानं पतिपादकत्ता क्रियापदं आख्यातं नाम. अथ वा तीनि कत्तुकम्मभावकारकानि आख्यायती ति आख्यातं त्य् आदयो विभ त्तियो #<[#201*]>#. तेनाह अत्थवीनिच्छयवण्णनाय आख्यातन् ति सम्पादयिकं कतमं तं ति अन्तिसिथम् इम इच्च् एवम् आदयो ति. आख्यात संखात ति आदि विभत्तिया सह पवत्तत्ता पवती त्य् आदि क्रियापदं आख्यातं नाम तस्मा तं आख्यातं कालकारकपुरियकिरियादीहि उपलक्खितं वुत्तञ् च यं तिकालं तिपुरियं क्रियावाचि तिकारकं अत्तिलिगं द्विवचनं तदाख्यातन् ति वुच्चति. तत्थ तिकालन् ति अतीतादयो तिपुरिसन् ति पथममज्झिमुत्तमपुरिसा क्रियावाची ति गमनपवनादिको धात्वत्थो, तिकारकन् ती कत्तुकम्मभावा, अत्तिलिङ्गन् ति पुमादिलिङ्गरहितं, द्विवचनन् ति एकवचनबहुवचनन् ति इमस्मिञ् च आख्याते द्वेसञ्ञायो विभत्तिसञ्ञा धातुसञ्ञा व तासु बहुतरत्ता विभत्तिसञ्ञम् एव पथमं दस्सेन्तो सामञ्ञविसेससञ्ञासु सब्बसाधारणत्ता सामञ्ञसञ्ञम् एव पथमं पुब्बपरक्कमेन दस्सेतुं ## इति आदिम् आरद्धं. तत्थ अथा ति एकं पदं, पुब्बानी ति एकं पदं, विभत्तीनन् ति एकं पदं, छा ति एकं पदं, परस्सपदानी ति एकं पदं, विभत्यन्तपदविभागवसेन पञ्चपदम् इदं सुत्तन् ति दट्ठब्बं. अथा ति अनन्तरत्थनिद्देसो, पुब्बानी ति तब्बिसेसननिद्देसो, विभत्तीनन् ति निट्ठारणछट्ठीनिद्देसो, पुब्बयोगछट्ठिनिद्देसो वा, छा ति सञ्ञिनिद्देसो परस्सपदानी ति सञ्ञानिद्देसो. सञ्ञा-पे-विधिसुत्तेसु सञ्ञासुत्तन् ति दट्ठब्बं, अथ तद्धितकप्पस्सानन्तरं वुच्चमानानं सब्बासं वत्तमानादीनं अट्ठविधानं विभत्तीनं पुब्बकानि यानि यानि छ पदानि सन्ति तानि तानि परस्सपदसञ्ञानि होन्ति. तंयथा तानि कतमानि. ति अन्ति सि थ मि म इति इमे परस्सपदसञ्ञानि नाम परस्सपदम् इच्च् अनेन परस्स पद इति सञ्ञाकरणेन क्व कतरस्मिं सुत्ते अत्थो पयोजनं भवति. कत्तरि परस्सपदं त्य् आदिसु परस्सपदन् ति वोहारो पयोजनं भवति. तत्थ परस्स अत्थप्पकासकानि पदानि परस्सपदानि अलुत्तसमासोयं अत्थवाचकतुम्हसद्दतो परस्स कत्तुवाचकस्स सद्दस्स अत्थं पकासती ति अत्थो. अथवा कम्मं एकेकायक्रियाय साधारणत्ता अत्तनो कम्मं नाम कत्ता पन सब्बक्रियाय साधारणत्ता परो नामा तंयथा दानं देति सीलं रक्खाती ति तस्मा परभूतं कत्तारं पदिस्सन्ती ति पदानी परस्स कत्तुनो पदानि परस्सपदानि अत्तनो कम्मं पहाय परं कत्तारं पदिस्सन्ती ति अत्थो #<[#202*]>#. तेनाह पहाय अत्तनो कम्मं परं कत्तारमादिसे परस्सपदम् आख्यातम् तस्मा तं विञ्ञुना मतन् ति. इमिना सुत्तेन अट्ठचत्ताळीसमत्तानि पदानि परस्सपदसञ्ञानि होन्ती ति. ननु व छ इति संख्या परिच्छेदेन वुत्तत्ता कथं तानि परस्सपदसञ्ञानि होन्ती ति. छ इति पदस्स वीच्छालोपवसेन वत्तत्ता छ छ पदानी ति हि वीच्छत्थवसेन वत्तब्बे एकस्सलोपंकत्वा छ इति वुत्तं, तदत्थाविकरणत्थं यानि यानि छपदानी ति वुत्तियं वुत्तं. अत्थब्याख्याने पन आमेण्डितलोपेन वुत्तत्ता ति कारणं कत्वा छ इति छ छ इति वुत्तसदिसं होती ति वुत्तं. अक्खरपदमञ्जूसायञ् च एकाख्यानोपदचयो सिया वाक्यं सकारको आमेण्डितन् ति विञ्ञेय्यं द्वत्तिक्खत्तुम् उदीरितं भये कोधे पसंसायं तुरिते कोतुहलच्छरे भासे सोके पयादे च करे आमेण्डितं वुद्धा ति वुत्तं. तस्मा अट्ठचत्ताळीसमत्तानं पदानं परस्सपदसञ्ञा वुत्ता ति अन्ति सि थ मि मा ति इदं उपलक्खणमत्तं आख्याति इतिसद्दलोपो वा तत्थ कत्तरि परस्सपदन् ति एत्थ च निदस्सनत्थं इतिसद्दलोपो दट्ठब्बो. ## तिपदम् इदं. परानी ति सञ्ञी, अत्तनोपदानी ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. सब्बेसं वत्तमानादिअट्ठविधानं विभत्तीनं परानि यानि यानि छपदानि सन्ति तानि तानि अट्ठचत्ताळीसमत्तानि अत्तनो पदसञ्ञानि होन्ति, तं यथा तानि कतमानि ते अन्ते से व्हे ए म्हे इति. इमे अत्तनोपदानि नाम अत्तनो पदमीच्चन्तेन, अत्तनो पदं इति अनेन सञ्ञाकरणेन, क्व कतरस्मिं सुत्ते अत्थो पयोजनंभवती ति. अत्तनोपदानि भावे च कम्मनि इति इमस्मिं सुत्तपदेसे अत्तनो ति वोहारो पयोजनं भवती ति. अत्तनो अत्थप्पकासका ति पदानि अत्तनोपदानि अत्थवाचकस्स अम्हसद्दस्सतब्बहुलभावेन अत्थप्पकासकानी ति अत्थो अलुत्तसमासो चायं. अथ वा वुत्तनयेन अत्तनो कम्मं पदिस्सन्ती ति अत्तनो पदानि परं कत्तारं पहाय अत्तनो कम्मं पदिस्सन्ती ति अत्थो. तेनाह #<[#203]># कत्तारं पजहेत्वान अत्तनो कम्ममादिसे अत्तनो पदम् आख्यानं जानितब्बं विचक्खुना ति. एत्थ यं वत्तब्बं तं हेट्ठा वुत्तनयेन वेदितब्बं, इमेसु च द्वीसु परस्स पदानि कत्तरियेव पवत्तन्ति. अत्तनो पदानि तीसु पवत्तन्ती तेनाह परस्सपदं कत्तरि ञेय्यं सकम्माकम्मधातुया अत्तनो तीसु विञ्ञेय्या भावे कम्मनि कत्तरी ति. ## द्विपदम् इदं. द्वेद्वे ति सञ्ञी, पठममज्झिममुत्तमपुरिसा ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. तासं सब्बासं अट्ठविधानं विभत्तिनं परस्सपदानञ् च अत्तनो पदानञ् च द्वेद्वे पदानि पठममज्झिमुत्तमपुरिससञ्ञानि होन्ति. तत्थ तासं विभत्तीनं सब्बासन् ति परस्सपद अत्तनो पदानि अपेक्खाय निद्धारणछट्ठी, अवयवयोगछट्ठी वा. परस्सपदानन् ति अत्तनो पदानन् ति व द्वे द्वे पदानी ति पदापेक्खाय निद्धारणछट्ठी, अवयवयोगछट्ठी वा तं यथा तानि कतमानि ति. अन्ति इति इमे पठमपुरिसा नाम अत्तने पदानम् पि ते अन्ते इति इमे पठमपुरिसानाम-पे-उत्तमपुरिसानाम सब्बत्थसत्तसुविभत्तिसु पि एवं योजेतब्बा अम्हे उत्तमो ति एत्था पि इति सद्दलोपो दट्ट्ःअब्बो. तत्थ क्रियाकालसकत्थदब्बएकत्थादिसंख्या कम्मादि कारकसख्या ते अत्थे पूरापेति ते पुरेन्ति एत्थाति वा पुरिसो पठमे जातो पठमो पठमो व सो पुरिसो चा ति पठमपुरिसो, एवं सेसेसुपि पठमपुरिसो च मज्झिमपुरिसो च उत्तमपुरिसो च पठम-पे-पुरिसा. अथ वा पठमपुरिसादयो वोहरा तासं विभत्तीनं सङ्करदोसापगमनत्थं समारोपिता पोराणकवोहारा, तथाहि ञासेपि वुत्तं, पठमपुरिसादयो वोहारा पोराणकाति ते च पठमपुरिसादयो सोळस सोळस होन्ति. ते तयो समोधाने सति अट्ठचत्ताळीस होन्ति. एकवचनबहुवचन वसेन द्वीगुणिते छन्नवुति होन्ति. रूपसिद्धियं पन छन्नवुतिविभत्तियो ति भागं कत्वा छन्नवुति विधे आख्यातपदे द्वत्तिंस पठममज्झिममुत्तमपुरिसाहोन्ती ति वुत्तं. तं विवारेतब्बं, न हि तयो तयो विभत्तियो पठमपुरिसादिसञ्ञं लभन्ति, द्वे द्वे येव लभन्ति. तस्मा पठमपुरिसादयो द्वत्तिंसविभत्ति पमाणा होन्ती ति इध द्वे द्वे ति विच्छावचनं. #<[#204]># ## चतुप्पदम् इदं. सब्बेसन् ति सम्बन्धछट्ठी, एकाभिधाने ति भावसत्तमी, परो ति तब्बिसेसन, पुरिसो ति कम्मत्थ. सञ्ञा-पे-विधिसुत्तं. रूपसिद्धियम् पन परिभासा ति वुत्तं. सब्बेसं तिण्णं पठममज्झिममुत्तमपुरिसानं एकाभिधाने समानानं कालक्रियानं अभिधाने कत्तब्बे तेसं परो पुरिसो गहेतब्बो होति, इध सब्बसद्दो सब्बदेसनिप्पदेस वसेन द्विप्पकारो अधिप्पेतो, तस्मा द्विन्नं तिण्णं वा ति वत्तब्बे अवयवस्स समुदाये अन्तोगधन्ता तिण्णन् ति वुत्तं. अयं हेत्थ अत्थो: सब्बेसं द्विन्नं पठममज्झिमानं पठमुत्तमानं मज्झिमुत्तमानं तिण्णञ् च पठममज्झिमुत्तमानम् समानकालक्रियानं अभिधाने कत्तब्बे तेसं द्विन्नं तिण्णं वा परभूतो परसंख्यातो पुरिसो गहेतब्बो, पयोगो चेवं योजेतब्बो. सो च पठति त्वञ् च पठसि तुम्हे पठथ. सो च पठति अहञ् च पठामि मयं पठाम, त्वं व पठसि अहं व पठामि मयं पठाम, सो च पठति त्वञ् च पठसि अहञ् च पठामि मयं पठामा ति एकवचनमूलतो ते च पठन्ति त्वञ् च पठसि तुम्हे पठथ, ते च पठन्ति अहञ् च पठामि मयञ् च पठाम, तुम्हे पठथ अहञ् च पठामि मयं पठाम, ते च पठन्ति तुम्हे च पठथ अहञ् च पठामि मयं पठामा ति बहुवचनमूलतो सो च पठति ते च पठन्ति त्वं च पठसि तुम्हे पठथ सो च पठति ते च पठन्ति अहं च पठामि मयं पठाम त्वं च पठसि तुम्हे च पठथ अहञ् च पठामि मयं पठाम, सो च पठति ते च पठन्ति त्वञ् च पठसि तुम्हे च पठथ अहञ् च पठामि मयञ् च पठामा ति एकवचनबहुवचनमूलतो, एवं तिमूलकवसेन योजिते द्वादसवारा होन्ति, वुत्तञ् च तिसिथञ् च तिमिमञ् च सिमिमं च तिसिमिमं अन्तीसिथ अन्तिमिम थमिमं अन्तिथमिमं त्यन्तिसिथ त्यन्तिमिम सिथमिम त्यन्तिसिथमिमं एवं हि द्वादसवारा सेसेसु च अयं नयो अत्तनोमति किंचापि कथिना सब्बदुब्बला तथापि नयम् आदाय कथितत्ता अहनिया ति. आचरिया पन द्वादसवारंचतुन्नं एकवचनमूलकानं पञ्चवारं कत्वा तिसिथञ् च तिमिमञ् च सिमिमञ् च तिसिमिमं त्यन्ति सिथमिमञ् चेव पञ्चवारा पकासितन् ति वदन्ति. कच्चायने पन उपलक्खणवसेन आगता. रूपसिद्धियञ् च चतुब्बिधो एकवचन मूलको व आगतो. एत्थ हि परस्सपदादिसु पठमपुरिसतो मज्झिमो च उत्तमो च परो नाम मज्झिमपुरिसतो उत्तमो परो नाम त्य् आदितो अन्त्यादयो परो नाम कथं अयं नाम परो पुरिसो ति विञ्ञायतीति #<[#205*]>#, वुच्चते: यदा हि पठममज्झिम पुरिसानं एकाभिधानं अत्थि, तदातेसं द्विन्नं परभूतो थकारो व विञ्ञायति, यदा पठमुत्तमपुरिसानं एकाभिधानं अत्थि तदा तेसं द्विन्नं परभूतो मकारो विञ्ञायति यदा मज्झिमुत्तमपुरिसानं एकाभिधानं अत्थि तदा तेसं द्विन्नं परभूतो मकारो व विञ्ञायती ति, यदा पठममज्झिमुत्तमपुरिसानं एकाभिधानं अत्थि, तदा तेसं तिण्णं परभूतो मकारो व विञ्ञायती ति, तस्मा थकारा परा नाम होन्ती ति. सद्दनीतियञ् च द्विन्नं तिण्णं वा पुरिसानम् एकाभिधाने परो पुरिसो गहेतब्बो ÝpeÝ तुम्हे अत्थकुसला भवथ मयं अत्थकुसला भवाम इच्च् एवम् आदयो तप्पयोगा तत्थ तुम्हे अत्थकुसला भवथ इच्च् एतस्मिं वोहारे सो व अत्थकुसलो भवति त्वञ् च अत्थकुसलो भवति तुम्हे अत्थकुसला भवथा ति एवं द्विन्नम् एकाभिधाने परो पुरिसो गहेतब्बो, मयं अत्थकुसला भवाम इच्च् एतस्मिं पन सो च अत्थकुसलो भवति अहञ् च अत्थकुसलो भवामि मयं अत्थकुसला भवामा ति वा त्वञ् च अत्थकुसलो भवसि अहं च अत्थकुसलो भवामि मयं अत्थकुसला भवामा ति वा एवं द्विन्नम् एकाभिधाने परो पुरिसो गहेतब्बो, सो च अत्थकुसलो भवति त्वञ् च अत्थकुसलो भवसि अहञ् च अत्थकुसलो भवामि मयं अत्थकुसला भवामा ति सो व अत्थकुसलो भवति तेव अत्थकुसला भवन्ति त्वञ् च अत्थकुसलो भवसि तुम्हे व अत्थकुसला भवथ अहञ् च अत्थकुसलो भवामि मयञ् च अत्थकुसला भवामा ति वा एवं तिण्णं एकाभिधाने परोपुरिसो गहेतब्बो अपरो पि अत्थनयो वुच्चति त्वञ् च अत्थकुसलो भवसि सो व अत्थकुसलो भवति तुम्हे अत्थकुसला भवथाति वा अहञ् च अत्थकुसलो भवामि सो च अत्थकुसलो भवति मयञ् च अत्थकुसला भवामा ति वा इमिना नये न अनेकप्पभेदो अत्थनयो ति वत्वा. त्वञ् च भवसि सो वा पि भवति च्च् आदिभासने तुम्हे भवथ इच्च् आदिपरो पोसो कथं सिया अहं भवामि सो वापि भवतिच्चादि भास मयं भवाम इच्च् आदि उत्तमो च कथं सिया. #<[#206]># एत्थ च वुच्चते पच्छा वुत्तो परो नाम सञ्ञाय पटिपाटिया एवं पन गहेतब्बो परो पुरिसनामको. पठमम्हा परो नाम मज्झिमो उत्तमो पि व मज्झिमम्हा परो नाम उत्तमो पुरिसो रुतो. एवन् तु गहनं हेत्थ वोहारस्सानुलोमिकं दोसो तदनुलोमम्हि गहनस्मिं न विज्जति. त्वञ् च भदे सुखी होति एसो चापि महामिगो इति पाठे यथोद्दिट्ठो तस्मा एवं वदे मसे. तुम्हे द्वे सुखिता होथ इच्च् अत्थो तत्थ दिस्सति एवं प्य् अयं नयो वुत्तो अत्तनो मतिया मम. अत्तनो मति किञ्चापि कथिना सब्बदुब्बला तथापि नयम् आदाय कथितत्ता अकोपिया धम्मेन रज्जं कारेन्तं रट्ठं पब्बाजयित्थ मं त्वञ् च जनपदा चेव नेगमा च समागता. अहञ् च मद्दिदेवी च जालिकण्हाजिना वुभो अञ्ञमञ्ञं सोकनुदा वसाम अस्समे तदाति एता गाथापि एतस्स अत्थस्स पन साधका एत्तकेनापि एताहि अत्थो सुपाकटो सिया एवं विञ्ञूहि विञ्ञेय्या बहुना भासितेन किन् ति इच्च् आदि वुत्तन् ति सो व पठतीति. एत्थ लिङ्गञ् च निप्फज्जते ति सुत्तेन सो व सद्दुपपद पठधातुं कत्वा पठवियत्तियं वाचाय मितिमस्स भूवादयो धातवो ति सुत्तेन धातुसञ्ञं कत्वा पुब्बमधोट्ठित त्य् आदि सुत्तेन सरवियोगं कत्वा धातुस्स न्तो लोपो नेकसरस्सा ति सुत्तेन सरलोपं कत्वा धात्वाधिकारे विहितत्ता वत्तमानादि अनेकप्पच्चयप्पसङ्गे सति वत्तिच्छानुपुब्बिका सद्दपवत्ती ति परिभासतो वत्तमाना ति अन्ति सि थ मि म ते अन्ते से व्हे ए म्हे ति सुत्तेन त्य् आदीनं विभत्तीनं वत्तमानसञ्ञं कत्वा काले ति सुत्तं अधिकिच्च वत्तमाना पुच्चुप्पन्ने ति सुत्तेन पच्चुप्पन्नकाले वत्तमानाविभत्तियो कत्वा नासं पि पुब्बापरत्तानियमप्पसङ्गे सति धातुलिङ्गेहि परा पच्चया ति परिभासतो धातुतो परं वत्तमानविभत्तियो कत्वा तासं पि परस्स पदादिनियमप्पसङ्गेसति वत्तिच्छानुपुब्बिका सद्दपवत्ती ति परिभासतो अथ पुब्बानि विभत्तीनं छ परस्सपदानी ति सुत्तेन #<[#207]># तासं परस्स पदसञ्ञं कत्वा कत्तरि परस्सपदं ति सुत्तेन कत्तरि कारके परस्सपदानि कत्वा तेसं पि पठमपुरिसादि अनियमप्पसङ्गे सति वत्तिच्छानुपुब्बिका सद्दपवतती ति परिभासतो द्वे द्वे पठममज्झिमुत्तमपुरिसा ति सुत्तेन पठमपुरिससञ्ञं कत्वा नामम्हि पयुज्जमाने पि तुल्याधिकरणे पठमो ति सुत्तेन नामम्हि पयुज्जमानेपि पठमपुरिसं कत्वा तेसं पि एकवचनादिअनियमप्पसङ्गे सति एकम्हि वत्तब्बे एकवचनं बहुम्हि वत्तब्बे बहुवचनन् ति परिभासतो एकवचन ति विभत्तिं कत्वा भूवादितो अ ति सुत्तेन अकारप्पच्चयं कत्वा पठतीति रूपं सिज्झति. बालावतारे पन धातुलिङ्गेहि परा पच्चया ति सुत्तं पठमम् एव परिभासं कत्वा वत्तमानादिप्पसङ्गे करोति, त्वं च पठसी ति एत्थ द्वे द्वे पठममज्झिमुत्तमपुरिसा ति सुत्तेन मज्झिमपुरिससञ्ञं कत्वातुम्हे मज्झिमो ति सुत्तेन मज्झिमपुरिसं कत्वा एत्तकम् एव विसेसो, सेसं पुरिमसदिसम् एव तुम्हे पठथा ति एत्थ च धातुसञ्ञाकरणतो पट्ठाय वुत्तनयेन याव परस्सपदसञ्ञाकरणं आगन्त्वा कत्तरि परस्सपदन् ति सुत्तेन कत्तरि कारके परस्स पदानि कत्वा तेसं पि पठममज्झिमुत्तमपुरिससप्पसङ्गे सति द्वे द्वे पठममज्झिमुत्तमपुरिसा ति सुत्तेन मज्झिमपुरिससञ्ञं कत्वा सो च पठति त्वञ् च पठसी ति वुत्तत्ता द्विन्नं पुरिसानं एकाभिधाने सति इमिना सुत्तेन परभूतं मज्झिमपुरिसबहुवचनं कत्वा भूवादितो अ ति सुत्तेन अप्पच्चयं कत्वा तुम्हे पठथा ति रूपं सिज्झति. रूपसिद्धिमतिया पन परिभाससुत्तन् ति वुत्तत्ता इदं सुत्तं परिभासं कत्वा तुम्हे मज्झिमो ति सुत्तेन मज्झिमपुरिसबहुवचनं कातब्बन् ति वुत्तं. अहं च पठामि मयं पठामा ति एत्था पि यथावुत्तनयेन आगन्त्वा द्वे द्वे पठममज्झिमुत्तमपुरिसा ति सुत्तेन उत्तमपुरिससञ्ञं कत्वा पुब्बपयोगे अम्हे उत्तमो ति सुत्तेन उत्तमपुरिसेकवचनं कत्वा व परप्पयोगे न अकत्वा इमिना उत्तमपुरिस बहुवचनं कत्वा रूपं सिज्झती ति एस नयो सब्बपयोगेसु दट्ठब्बो ति. ## पञ्चपदम् इदं. नामम्ही ति भावसत्तमी, पयुज्जमाने ति भावसत्तमी, अपी ति समुच्चय, तुल्याधिकरणे ति तब्बिसेसन, पठ मो ति विसयी #<[#208*]>#. सञ्ञा-पे- विधिसुत्तं. तुल्याधिकरणे आख्यातेन समानकत्तुभूते नामम्हि पयुज्जमाने पि अप्पयुज्जमाने पि पठमपुरिसो होति, इध हि नामम्ही ति सामञ्ञेन वुत्ते पि तुम्हे मज्झिमो अम्हे उत्तमो ति वक्खमानत्ता ते तुम्ह अम्हसद्दे वज्जेत्वा सेसानि कत्तुकम्मसाधकवाचकानि नामपदानि गहेतब्बानि, ननु च सो पुरिसो गच्छती त्य् आदिसु तसद्दादयो न साधकवाचक, अथ खो दब्बलिङ्गसंख्यानम् एव वाचकानि. सच्चं, आख्यातेन अभिहिते तेसं तेसं कत्तुकम्मसाधकवाचकत्तं सन्धाय कत्तुकम्मसाधकवाचकानी ति वत्तब्बानि, कत्तादिम्ही आख्यातेनाभिहिते तसद्दादीहि ततिया न होती ति लिङ्गत्थमन्तापेक्खाय पठमा विभत्ति होति. तेनाह: कत्तुनोभिहितत्ताव आख्यातेन नकत्तरि ततिया पठमा होति लिङ्गत्थं पन पेक्खिया ति यदि सो पुरिसो वजनी त्य् आदिपयोगेसु कत्तादिको तसद्दादीहि अनभिहितो आख्यातेन च नेवाभिहितो सिया, कथं सो पुरिसो गच्छती ति. एत्थ सद्दानं तुल्याधिकरणभावो होती ति तसद्दादिनामपदेनाभिहितस्स purisÃdidabbaatthassa आख्यातपदेनाभिहितत्ता सकत्थनिमित्तहिन्नेन नामपदेनाभिहितानं पुरिसादिदब्बेकवचनसंख्यादीनम् एव अत्थानं सह कारकेन आख्यातपदेनाभिहितत्ता तेसं द्विन्नं तुल्याधिकरणभावो होति. तेनाह भिन्नेनेव निमित्तेन पयुत्तस्स उदीरितं समानाधिकरणम् एव सद्दस्सेकत्थवाचतं (probably Ýkaæ in Be?) तथा हि पुरिसो सद्दो निमित्तं जातिमादिय वत्तते पुरिसवत्थुम्हि क्रियत्थम् इतरो पि चा ति. अपिसद्दो समुच्चयत्थो. तुल्याधिकरणे ति पदं किमत्थं आचरियेन वुत्तं. तेन हञ्ञसे त्वं देवदत्तेनेत्य् आदि पयोगे सति पि नामे आख्यातेन तुल्याधिकरणस्स अभावा इमिना विधानं नहोती ति ञापनत्थं वुत्तं. एत्थ हि तेन देवदत्तेना ति नाम पदं कत्तुवाचकं हञ्ञसे ति आख्यातपदं पन तुम्हसद्दत्थभूतस्स कम्मत्थस्सवाचकं. तस्मा कत्तरि ततिया विभत्तिहोति तुम्हसद्दतो पन पठमा होति. तेनाह आख्यातेनभिहितत्ता ततिया होति कत्तरि कम्मस्साभिहितत्ता न दुतिया पठमा विधा ति #<[#209]># ## द्विपदम् इदम्. तुम्हे ति भावसत्तमी, मज्झिमो ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. तुल्याधिकरणे आख्यातेन समानत्थे कत्तुकम्मसाधकवाचके तुम्हसद्दे पयुज्जमाने पि अप्पयुज्जमाने पि मह्हिमपुरिसो होति. एत्थ साधकवाचकभावो च तुल्याधिकरणभावो च हेट्ठा वुत्तनयेन वेदितब्बो. तुल्याधिकरणे ति किमत्थं वुत्तं. तया पच्चते ओदनो त्य् आदिसु सति पि तुम्हे सद्दे आख्याते न तुल्याधिकरणस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. इध च तुल्याधिकरणभावो हेट्ठा वुत्तनयेन वेदितब्बो. ## द्विपदम् इदं. अम्हे ति भावसत्तमी, उत्तमो ति विसयी. सञ्ञा-पे-विधिसुत्तं. तुल्याधिकरणे आख्यातेन समानत्थे कत्तुकम्मसाधकवाचके अम्हसद्दे पयुज्जमाने पि अप्पयुज्जमाने पि उत्तमपुरिसो होति. तुल्याधिकरणे ति किमत्थं वुत्तं. मया इच्छते बुद्धो त्य् आदिसु सति पि अम्हसद्दे आख्यातेन तुल्याधिकरणस्स अभावा इमिना वुत्तविधानं न होतीति ञापनत्थं वुत्तं. एत्थ च यं वत्तब्बं तं हेट्ठा वुत्तनयेनेव वेदितब्बं. पठमो नामसद्देन तुम्हसद्देन मज्झिमो उत्तमो अम्हसद्देन वचनम्पि समानतन्ति. ## एकपदं. काले ति विसय. कम्मत्थनिद्देसो वा. अधिकारनिद्देसो ti pi vadanti. sa¤¤Ã¬-pe-अधिकारसुत्तन् ति दट्ठब्बं. काले इति एतं सुत्तं अधिकारत्थं वेदितब्बं. ## द्विपदम् इदं. वत्तमाना ति विसयी, पच्चुप्पन्ने ति विसय, भावसत्तमी वा. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. पच्चुप्पन्ने काले पच्चुप्पन्नकालनियुत्तक्रियाय वत्तमाना विभत्ति होति, पच्चुप्पन्नकालम्हिं हि विभत्तिया असम्हवतो पच्चुप्पन्ने काले ति इमिना कालवन्तक्रिया गहेतब्बा. पच्चुप्पन्ने वा काले गम्यमाने वत्तमाना विभत्ति होति, कस्मा पन इदं हि सुत्तं आण ty ÃsiÂÂ÷enuttakÃle पञ्चमी ति आदयो विय विसयपुब्बगम कत्वा न वुत्तन् ति पच्चुप्पन्नेकाले येव वत्तमाना विभत्तिया असम्हवतो वत्तमाना विभत्तियो हि अतीतानागतकालेसु पि सम्भवतो तत्थ पि वत्तमाना ति योगविभागेन संगण्हितुं एवं वुत्तं ति अतीते यथा कुतो नु त्वं भिक्खु आगच्छति अकासि कटं देवदत्तो अहं न करोति #<[#210*]>#, भयं तदा तभवति इच्च् आदि अनागते यथा पुरे अधम्मो दिप्पति पुरा वस्सतीनिरयं नु न गच्छामि नत्थि मे एत्थ संसयो धुवं बुद्धो भवाम् अहं, कदा गच्छति इच्च् आदि मुख्यरूळ्हीवसेन पच्चुप्पन्ने च अतीतानागतेसु व वत्तती ति वत्तमाना. तेनाह पवत्तानिट्ठिते भावे वत्तमाना ववत्थिता वत्तमानसमीपे च वत्तमाना ति वुच्चति. मुख्यरुळ्हत्थभेदेन वत्तमाना मता द्विधा मुख्यनिरुळ्हमापन्ना तप्पभेदेन भेदतो ति. ## तिपदम् इदं. आणत्यासिट्ठे ति भावसत्तमी, अनुत्तकाले ति विसय, अथ वा आणत्यासिट्ठे ति विसय, अनुत्तकाले ति तब्बिसेसन, पञ्चमी ति विसयी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. आणत्यत्थे च आसिट्ठत्थे च गम्यमाने अनुत्तकाले कालत्तये पञ्चमी वीभत्ति होति. तेनाह अत्थजोतके वत्तमाना पच्चुप्पन्ने भविस्सन्ति अनागते पञ्चमी सत्तमी तीसु सेसा होन्ति अतीतके ति. अथ वा अनुत्तकाले कालानम् अनामसने आणत्यत्थे च आसिंसट्ठे च पञ्चमी विभत्ति होति, पुब्बपक्खे अनुसमीपे उत्तो कालो अनुत्तकालो ति विग्गहो इमिना अतीतानागते संगण्हाति तेन हि अनुवत्तमानं अकत्वा पुन अनुत्तकाले ति गहितं, परपक्खे पन नत्थि उत्तो कालो एत्था ति अनुत्तकालो काल मनामसने अत्थे ति अत्थो. आणत्यत्थे ति पेसनत्थे यद्य् एवं कस्मा एत्थ हेतु कत्ता न होती ति आणपकस्स ब्यापारेन असम्बन्धत्ता आणपकब्यापारेन हि सम्बन्धे सति अनादरवसेन तस्मिं पेसने हेतुकत्ता होति, असति अनादरवसेन वा आदरवसेन वा पञ्चमी विभत्ति येव होति. तेनेवाह अत्थब्याख्याने दासादिपेसने येव हेतुकत्ताविधीयते दासादिपेसने कत्ता पञ्चमी याव गोचरे पेसने दब्बमत्तस्स आनत्थे पञ्चमी सिया सा क्रियाय पयोगे तु विधेय्या णेणयादयो ति. #<[#211]># आणत्यत्थे च आसिंसट्ठे चा ति इदं हि उपलक्खणदस्सनं विधिनिमन्तनज्झेसने अनुमत्यात्थादिसु पि पञ्चमी विभत्तिहोती ति. रूपसिद्धियञ् च सति कालाधिकारे पुन कालग्गहने न विधि निमन्तनक्खेसनानुमत्यत्थपत्तकालादिसु च पञ्चमी ति वुत्तं. पञ्चमी ति केनत्थेन पञ्चमी, पञ्चमी वत्तमानट्ठानं गमनत्थेन पञ्चन्नञ् च संख्यानं पूरणत्थेन तथा हि नियोगानं अतीतानागतपच्चुप्पन्नकालिकानं परोक्खाहीयत्तनज्जतनीभवीस्सन्तिवत्तमानसंख्यातानं पञ्चन्नं विभत्तीनं अन्तरे पन पञ्चमभूताय वत्तमानाय सयं पि पच्चुप्पन्नकालक्रिया भावेन समानट्ठानत्ता पंचमी वत्तमानट्ठानं गच्छति. तथा नियोगो अतीतानागतकालिका पि परोक्खाहीयत्तनज्जतनीभविस्सन्तिसङ्खाता चतस्सो विभत्तियो उपादाय वत्तमानविभत्तिविय पञ्चन्नं संख्यानं पुरणी पम्चमी ति सद्दनीतियं वुत्तं. एवं हि सति सत्तमीविभत्ति पि तथा वत्तब्बा भवेय्य तस्मा विवारेतब्बं पंचमी सत्तमी ति पोराणका वोहारा अट्ठ आख्यात विभत्तियो हि अतीतानागत आणत्तिपच्चुप्पन्नपरिकप्पकाला ति पत्तिवसेन छधाभिन्नेसु अत्थेसु वत्तन्ति. तत्थ अतीतत्थे परोक्खाहीयत्तनज्जतनीति तयो विभत्तियो वत्तन्ति अनागतत्थे भविस्सन्ति पवत्तति आणत्यत्थे पंचमीविभत्ति पच्चुप्पन्नत्थे वत्तमानविभत्ति परिकप्पत्थे सत्तमीविभत्ति कालातिपत्त्यत्थे कालातिपत्तिविभत्ति होती ति. तेनाह अत्थविनिच्छयवण्णनायं अतीतानागताणन् ति वत्तमानपरिकप्प कालातिपत्तीवसेन आख्यातं छब्बिदं मतन् ति. तस्मा पोराणाचरिया यथावुत्तक्कममत्तं उपादाय पञ्चमी सत्तमी ति वोहारं करोन्ति. तेनाह बालावतारे पि पञ्चमी सत्तमीत्यायं पुब्बाचरियसञ्ञा ति. भस्सकरि आदिसु पन आणत्तिसञ्ञं परिकप्पितसञ्ञं च करोन्ति. ## द्विपदम् इदं. अनुमतिपरिकप्पत्थेसू ति विसय, सत्तमी ति विसयी. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. अनुत्तकाले अनुमत्यत्थे च परिकप्पत्थे च सत्तमी विभत्ति होती ति. अत्थग्गहणेन विधिनिमन्तनादिसु सत्तमी ति रूपसिद्धियं वुत्तं. इध यं वत्तब्बं तं अनन्तरसुत्ते वुत्तनयेन वेदितब्बं. सद्दनीतियं पन सत्तमी ति केनत्थेन सत्तमी ति सत्तन्नं संख्यानं पूरण त्थेन तथा हि अतीतानागतपच्चुप्पन्नकालिका परोक्खाहीत्तनज्जतनी भविस्सन्ति वत्तमाना पञ्चमी संखाता छ विभत्तियो उपादाय सयम् पि पच्चुप्पन्नकालिका हुत्वा सत्तन्नं पुरणिसत्तमी ति वुत्तं #<[#212*]>#. इदं हि पञ्चमीया छट्ठट्ठाने ठपितत्ता पञ्चमी ति वोहारेन विरुज्झती ति. ## तिपदम् इदं. अपच्चक्खे ति तब्बिसेसन, परोक्खा ति विसयि, अतीते ति विसय. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. अपच्चक्खे परं मुखभूते अतीते काले परोक्खा विभत्ति होति, तत्थ अक्खिनो पतिमुखो पच्चक्खो पच्चुप्पन्नकालो न पच्चक्खो अपच्चक्खो अतीतकालो अतिक्कम्म इतो ति अतीतो अतिक्कन्तो ति अत्थो. कालस्स कालिकेन विना अभावतो तस्मिं आख्यानं इन्द्रियानं परं परोक्खं परोक्खे काले पवत्तापरोक्खा एत्थ च अतीतस्स पच्चक्खापच्चक्खवसेन द्विधा भिन्नत्ता अपच्चक्खे ति विसेसेति. अपरे पन भावसत्तमी ति वदन्ति. ## तिपदम् इदं. हीयोप्पभुती ति तब्बिसेसन, पच्चक्खे ति विसय, हीयत्तनी ति विसयि. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. हीयोप्पभूति पच्चक्खे वा अपच्चक्खे वा अतीते काले हीयत्तनी विभत्ति होति. हीयोप्पभुति अतीते काले सति भवती ति हीयत्तनी हियो प्पभुति वा अतीते काले भवाति हीयत्तनी, इध हि पच्चक्खे ति वुत्ते पि हीयोप्पभुती ति वुत्तत्ता अपच्चक्खग्गहणं अनुवत्तति. समीपज्जवोहारेन वीरुज्झती ति. ## द्विपदम् इदं. समीपे ति विसय, अज्जतनी ति विसयी. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. पच्चक्खे वा समीपे अज्जप्पभुति अतीते काले अज्जतनी विभत्ति होति, अज्जप्पभुति अतीते काले भवा ति अज्जतनी. ## तिपदम् इदं. मायोगे ति भावसत्तमी, सब्बकाले ति विसय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. हियत्तनी अज्जतनी इच्च् एता विभत्तियो यदा मायोगे सति तदा सब्बकाले च होन्ति #<[#213*]>#, चग्गहणफलं दस्सेतुं चग्गहणेना ति आदिवुत्तं. ## द्विपदम् इदं. अनागते ति विसय, भविस्सन्ती ति विसयी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. न आगतो अनागतो, कालस्स हि कालिकेन विना असम्भवतो पच्चयसामग्गियं सति आयतिं उप्पज्जनारहो ति अत्थो दट्ठब्बो. यस्मिं काले यो अत्थो भविस्सति तस्मिं काले वा कालिके वा पवत्तत्ता अयं विभत्तिभविस्सन्ती ति वोहरीयति. तस्मा भविस्सन्ती नाम अतीतकालवचनिच्छायं सति भविस्सन्ती ति योगविभागेन अतीते पि भविस्सन्ति विभत्ति होति यथा अनेकजातिसंसारं सन्धाविस्सन् ति आदि. ## तिपदम् इदं. क्रियातिपन्ने ति तब्बिसेसन, अतीते ति विसय, कालातिपत्ती ति विसयि. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. क्रिया ति पन्नमत्ते क्रियातिक्कम्म पवत्तमत्ते अतीते काले अतीत क्रियाय वा कालातिपत्ति विभत्ति होती ति पच्चयवेकल्लवसेन यानादि पटिलाभपत्तिया अभावतो पटिलभन गमन संखाताय क्रियाय अतिक्कम्म पतनं पवत्तनं क्रियातिपन्नं क्रिया साधकसत्तिविरहेन अच्चन्तानुप्पवत्ती ति अत्थो. ननु च क्रिया अनभिनिप्फत्ति अतीतसद्देन न वोहरितब्बा. अथ कस्मा अतीते ति विसेसनं कतन् ति. सच्चं न वोहरितब्बा तथा पि अनिप्फत्तिक्रिया अतीतकाले पि पवत्तत्ता तं क्रियुप्पत्ति पटिबद्धकत्तु क्रियाय कालभेदेन अतीतवोहारो लब्भते वा ति दट्ठब्बं पच्चयवेकल्लतो लभनादि क्रिया संखातस्स कालस्स अतिक्कम्म पतनं पवत्तनं कालातिपत्ति लभनादिक्रियाय अनिप्फत्ती ति अत्थो. कालो ति चेत्थ क्रियाधिप्पेता तब्बवकत्ता हि अयम् पि विभत्ति कालातिपत्ती ति वुच्चति. तेनाह सद्दनीतियं केनत्थेन कालातिपत्ति कालस्स अतिपतनन् ति वचनत्थेन तथाहि कालस्स अतिपतनं अतिक्कमित्वा पवत्ति कालातिपत्ति लभितब्बस्स अत्थस्स निप्फत्तिरहितक्रिया अतिक्कमनं, कालो ति चेत्थ क्रिया अधिप्पेता अयं पन विभत्ति तब्बाचकत्ता कालातिपतती ति. वुत्तञ् च रूपसिद्धियं कालस्स अतिपतनं कालातिपत्ति सा पन विरुद्धपच्चयुपतिपातनतो कारण वेकल्लतो वा क्रियाय अनभिनिप्फत्ति तद्दीपकत्ता अयं विभत्तिकालातिपतती ति वुच्चती ति #<[#214*]>#. सो चे तं यानं अलभीस्सा अगमिस्सा ति आदिसु हि लभनगमनादिक्रियासाधकस्स कत्तुनो यानादिलभनपत्तिया अभावतो लभन क्रियाय अनिप्फत्तिया गमनादिकालस्स अतिक्कमो वुत्तो होति. निप्फन्ने सति गमनं होती ति अधिप्पायो. कालातिपतती ति योगविभागेन अनागते पि कालातिपत्ति होति. तथा हि सद्दनीतियं स चाहन्नगमिस्सामि महाजानिको भविस्सं एवं अनागते पि कालातिपत्ति विभत्ति होती ति वत्वा. क्रिया ति पन्नमत्तम्हितीते कालातिपत्ति सा अनागते पि होतीति निरुत्तञ्ञुहि भासिता ति वुत्तं. कस्मा पन भदन्तमहाथेरेन इमानि विधिसुत्तानि अतीतानागत पच्चुप्पनानं कमेन अवत्वा पच्चुप्पन्नानी तानागतानं कमेन वुत्तानी ति. युत्तितो च आगमतो च पच्चुप्पन्नधम्मो हि पच्चक्खतो गहेतब्बत्ता अतीतानागतधम्मेहि सुविञ्ञेय्यो, तस्मा पच्चुप्पन्नत्थे विहितसुत्तानि पठमं वत्तुं युत्तानी ति, ततो परं अतीतधम्मानं अनुभूतपुब्बत्ता अनागतधम्मेहि सुविञ्ञेय्यत्ता अतीतत्थे विहितसुत्तानि वत्तब्बानि, ततो परं अनागतधम्मानं अनुमानेन विञ्ञेय्यत्ता अनागतत्थे विहितसुत्तं वत्तब्बं, यमकपालिसञ् च पच्चुप्पन्नधम्मानं पच्चक्खतो अतीतानगतधम्मेहि सुविञ्ञेय्यत्ता यस्स रूपक्खन्धो उप्पज्जति तस्स वेदनक्खन्धो उप्पज्जती ति आदिना पच्चुप्पन्नाभिधानवसेन पच्चुप्पन्नवारो पठमं वुत्तो ततो अनुभूतपुब्बानं अतीतधम्मानं अनागतधम्मेहि सुविञ्ञेय्यत्ता यस्स रूपक्खन्धो उप्पज्जित्थ तस्स वेदनक्खन्धो उप्पज्जित्था ति आदिना अतीताभिधानवसेन अतीतवारो वुत्तो ततो अनागतधम्मानं अनुमानेन विञ्ञेय्यत्ता यस्स रूपक्खन्धो उप्पज्जिस्सति तस्स वेदनक्खन्धो उप्पज्जिस्सती ति आदिना अनागताभिधानवसेन अनागतवारो वुत्तो ति एवं युत्तितो व आगमतो व अयं कमो महाथेरेन वुत्तो ति. यद्य् एवं क्रिया ति पन्नेतीते कालातिपत्ती ति सुत्तं अतीतठाने कस्मा न वुत्तन् ति अनागते पि च सम्भवतो. तेनाह सद्दनीतिप्पकरने सचाहं नगमिस्सामि महाजानिको भविस्सं एवं अनागते पि कालातिपत्तिविभत्तिहोती ति. एवं वोहारविधिसुत्तानि दस्सेत्वा तेसं कमेन सञ्ञासुत्तानि दस्सेतुं वत्तमाना ति अन्ति सि थ मि मा ति आदिम् आरद्धं. तत्थ #<[#215]># ## द्विपदम् इदं. वत्तमाना ति सञ्ञा, ti anti-pe-emhe ti chaÂÂ÷yantasa¤¤Å. sa¤¤Ã-pe-sa¤¤Ã suttan ti दट्ठब्बं. एम्हे ति एत्थ छट्ठी बहुवचनविभत्ति लोपो. तेन ति अन्ति-पे-एम्हे इच्च् एतेसं द्वादसन्नं पदानं वत्तमाना इति एसा सञ्ञा होती ति अत्थो दट्ठब्बो. एत्थ हि सञ्ञीसञ्ञाभेदो होति, एवं सेसेसु पि दट्ट्ःअब्बो, भो आचरिय वत्तमान इच्च् एतेन सञ्ञाकरणेन क्व कतरस्मिं सुत्ते अत्थो पयोजनं भवती ति. वत्तमाना पच्चुप्पन्ने ति सुत्ते वत्तमाना ति वोहारो व पयोजनं भवती ति. यद्य् एवं सञ्ञाय अत्थीताय पुब्बे वत्तमाना ति वोहारो सिया ति. सिया, मनोद्वारे पुब्बे येव वितक्केत्वा विचारेत्वा सुत्तानं ठपितत्ता महाथेरेन हि पुब्बे येव मनोद्वारे अयं एतेसं सञ्ञा वोहाराति वितक्केत्वा निप्फादेत्वा, पच्छा विधि सञ्ञासुत्तानि ठपितानि तस्मा मनोद्वारेतिट्ठितविधानं पटिच्च वत्तमाना ति वोहरियमानं वत्तमानापच्चु प्पन्ने ति सुत्तं ठपितन् ति एवं सेसेसु सुत्तेसु पि दट्ठब्बं. ## द्विपदम् इदं. पञ्चमी ति सञ्ञा, तु अन्तु-पे-आमसे ती छट्ठ्यन्तसञ्ञी. सञ्ञा-पे-सञ्ञा सुत्तन् ति दट्ठब्बं. वुत्त्यत्थो यथावुत्तनयो. ## द्विपदम् इदं. सत्तमी ति सञ्ञा, एय्य-पे-एय्याम्हेति sa¤¤Å. sa¤¤Ã¬-pe-सञ्ञासुत्तन् ति दट्ठब्बं. वुत्त्यत्थो यथावुत्तनयो. ## द्विपदम् इदं. परोक्खा ति सञ्ञा, a-पे-म्हे ति सञ्ञी. #<[#216]># सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. वुत्त्यत्थो यथावुत्तनयो व. ## द्विपदम् इदं. हीयत्तनी ति सञ्ञा, आ Æ-पे-इंम्हसे ti sa¤¤Å. sa¤¤Ã¬-pe-सञ्ञसुत्तन् ति दट्ठब्बं. वुत्त्यत्थो वुत्तनयो व. ## द्विपदमिदं. अज्जतनी ति सञ्ञा, ÅÆÝpe-अम्हे ति सञ्ञी. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. वुत्त्यत्थो वुत्तनयो व. ## द्विपदम् इदं. भविस्सन्ती ति सञ्ञा, स्सति-पे-स्संस्साम्हे ति सञ्ञी. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. वुत्त्यत्थो वुत्तनयो व. ## द्विपदम् इदं. कालातिपतती ति सञ्ञा, स्सास्संसु-पे-स्साम्हसे ति सञ्ञी. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. वुत्त्यत्थो वुत्तनयो व. ## द्विपदम् इदं. हीयत्तनी-पे-मानाति सञ्ञी, सब्बधातुकन् ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. एत्थ हि सब्ब धातुसु वत्तती ति सब्बधातुकं वचनविपल्लासोयं सब्बधातुका ति अत्थो #<[#217*]>#. तेनेव चतस्सो हीयत्तनादयो सब्बधातुकसञ्ञा होन्ती ति बहुवचनेन वुत्ति वुत्ता. सद्दनीतिपकरणे पन येभुय्येन सब्बधतुसु वत्तती ति सब्बधातुकं. किं तं चतूहि नामेहि सङ्गहितं आ ऊ इच्च् आदिकं अट्ठचत्ताळीसविधं पदं तञ् च खो अत्थतो चतस्सो विभत्तियो ये हीयत्तनादयो चतस्सो विभत्तियो सब्बधातुकसञ्ञा होन्ती ति वुत्तन् ति वुत्तं. सब्बधातुकं इति अनेन सञ्ञाकरणेन झकतरस्मिं सुत्ते अत्थो पयोजनं भवति इकारागमो असब्बधातुम् अम्ही ति सुत्ते सब्बधातुकवोहारो व पयोजनं भवतीति असब्बधातुकन् ति एत्थ हि न सब्बधातुकन् ति वाक्यपदं सन्धाय सब्बधातुका ति पयोजनं भवति. इकारागमो असब्बधातुनं साधारणत्ता येभुय्येन तीसु ठानेसु पवत्तनतो सब्बधातुकसञ्ञा वुत्ता तेन अञ्ञेसं परोक्खादीनं चतुन्नं विभत्तीनं असब्बधातुकसञ्ञा सिद्धा होती ति. तेनाह पञ्चमी सत्तमी चेव वत्तमाना हीयत्तनी चतस्सो विभत्तियो ञेय्यो सब्बधातुकनामका. परोक्खा अज्जतनी चेव भविस्सन्ति कालातिपत्ति चतस्सो विभत्तियो लेय्या असब्बधातुनामका ति. इति आख्यातकप्पस्स सुत्तनिद्देसो पठमो कण्डो. इदानि वत्तमाना पच्चुप्पन्ने ति आदिना वत्तमानादि पच्चयानं अनियमट्ठनेन वुत्तत्ता तेसं ठानं नियमेत्वा दस्सेतुं ## इति वुत्तं. तिपदम् इदं. धातुलिङ्गेही ति अवधि, परा ति तब्बिसेसन, पच्चयाति विसयी. सञ्ञा-ड्पे-परिभासासुत्तन् ति दट्ठब्बं. ननु च असति पि इमस्मिं सुत्ते च ततो च विभत्तियो ति चग्गहणेन धातुं संगहेत्वा पञ्चम्यन्तेन वुत्तत्ता च भूवादितो अ इति धातुया कम्मदिम्हि णो ति वा पञ्चम्यन्तेन वुत्तत्ता च धातुलिङ्गेहि एव परा पच्चया होन्ती ति सक्का विञ्ञातुन् ति. न सक्का, दूरन्तिकन् त्य् आदिसुत्तेन पुब्बयोग अपादानसञ्ञाय विहितत्ता धातुलिङ्गेहि पुब्बे पच्चया होन्ती ति अत्थस्स सम्भवतो तस्मा तं निवत्तित्वा परट्ठानं नियमेतुं परसद्दं पक्खिपित्वा इदं परिभासासुत्तं वुत्तं. #<[#218*]># तस्मा इदं हेट्ठा याव ततो च विभत्तियो ति सुत्तं पि अपेक्खति उपरि पि अपेक्खति सीहगतिकंहि इदं ति सकत्थपरत्थे धारेती ति धातु जियन्तीति एत्थ जीधातु जियनत्थवाचकत्ता सकत्थं धारेति नाम पराजियन्ती ति एत्थ पन उपसग्गेन सकत्थं पटिसेधितत्ता पराजियनत्थवाचकत्ता परत्थं पि धारेति नाम. अथ वा गमनं पचनं त्य् आदिसु धात्वत्थभुतानं गमनक्रियादीनं वाचकत्ता सकत्थं धारेति नाम गच्छती ति गो पचती ति पाचको पच्चते ओदनो त्य् आदिसु कत्तुकम्मत्थानं वाचकत्ता परत्थं पि धारेति नाम. अयञ् च धातुसद्दो द्वीसु पुमित्थिलिङ्गेसु पवत्तो. तेनाह धातुसद्दो जिनमते इत्थिलिङ्गन्ततो मतो सत्थे पुल्लिङ्गभावस्मिं कच्चायनमते द्विसू ति. द्विलिङ्गसद्दयोगो पन हेट्ठा वुत्तो. यो कोचि पे ब्रवीति अत्थेन कारेति नाम एवं दुतियविकप्पे पि. ## तिपदम् इदं. तिजगुपकितमानेही ति अवधि, खजसा ति विसयी, वा ति विकप्पनत्थं ववत्थितविभासाति पि वदन्ति. सञ्ञा-पे-विधिसुत्तं. एत्थ हि मनेही ति वत्तब्बे वाचासिलिट्ठत्थं अकारस्स दीघं कत्वा मानेही ति अवधि वुत्तं. तिज-पे-धातुहि खजस इच्च् एते पच्चया यथारहं होन्ति वा तिजधातुतो हि खप्पच्चयो, गुपकितधातुहि छप्पच्चयो, मनधातुतो सप्पच्चयो ति. तेनाह रूपसिद्धियं: तिजतो खन्तियं खोथ निन्दायं गुपतो तु छ किता छो सो व मानम्हा ववत्थितवीभासतो ति. वा ति पदं किमत्थं आचरियेन वुत्तं. तेज त्य् आदिसु सन्तेसु पि तिजादिधातुसु वासद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. भुज-पे-पादीही ति अवधि, तुमीच्छत्थेसू ति विसय. सञ्ञा-पे-विधिसुत्तं. कत्थचि पोत्थके भुज-पे-त्थेसु चा ति चकारसहितम् पि अत्थि, एवं सति चग्गहणेनाति इमिना समेति. रूपसिद्धियं चकारो अत्थि ञासे पन नत्थि. ननु च आख्यातं नाम क्रियापदं #<[#219*]>#, तं विग्गहं कातुं न सक्का अथ कस्मा भोत्तं इच्छति बुभुक्खती ति विग्गहवाक्यं कत्वा ठपितन् ति होन्तुं इच्छति इच्च् एवम् आदीनं विग्गहवाक्यं खप्पच्चयादीनं हि अत्थस्सञापनत्थं अत्थवाक्यं महाथेरेन ठपितन् ति वा ति किमत्थं वुत्तं, भोत्तुम् इच्छती त्य् आदिसु सति पि भूजादीहि तुमिच्छत्थे वासदेन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. तुमिच्छत्थेसू ति किमत्थं वुत्तं, भुञ्जती त्य् आदिसु सन्तेसु पि भूजादिसु तुमिच्छत्थस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं, चग्गहणेन अतुमिच्छत्थे पी ति आदिअञ्ञत्थ नत्थि. ## चतुप्पदम् इदं. आया ति विसयी, नामतो ति अवधि, कत्तुपमाना ति तब्बिसे[स]न, आचारे ति विसय. सञ्ञा-पे-विधिसुत्तं. इध आय इति अविभत्तिकनिद्देसो, कत्तुपमान इच्च् एतस्मा नामतो आवारत्थे आयप्पच्चयो होति, उपमीयति एतेना ति उपमानं. कत्तुनो उपमानं कत्तुपमानं. पब्बतादी संघो पब्बतम् इव अत्तनम् आचरती ति इदं पि कत्तुपमानञ् च आचारत्थञ् च दस्सेतुं अत्थवाक्यं कत्वा वुत्तं न विग्गहवाक्यं विग्गहवाक्यं हि समासतद्धितकितकेस्व् एव अत्थी ति एस नयो. सद्दो चिच्चिटम् इव अत्तानम् आचरती ति आदिसु पि दट्ठब्बो. आचरती ति करोती ति अत्थो. वाक्यत्थञ् च कत्तुपमाना ति वुत्तं. पब्बतम् इवा ति पन दुतियन्तेन वुत्तत्ता कम्मुपमानं विय दिस्सति अत्तानन् ति कम्मस्स कत्तुनो अञ्ञस्स अभावा कत्तुनो ति भेदाभावेन कत्तुपमाना ति वुत्तं पब्बतो इव अत्तानम् आचरती ति अत्थवाक्यम् पि रूपसिद्धियं वुत्तं. ## तिपदम् इदम्. ईया ति विसयी, उपमाना ति अवधि, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. उपमानानामतो आचारत्थे ईयप्पच्चयो च होति. एत्थ च अनुवत्तमाने पि उपमानातिपुनग्गहणं कत्तुनिवत्तनत्थं. तेन कम्मुपमाना ति सिद्धं होति. चग्गहणं आचारत्थानुकड्ढनत्थं. अछत्तं पण्णादि छत्तम् इव आवरति करोति गुरु अपुत्तं सिस्सं पुत्तम् इव आचरति पुत्तट्ठाने ठपेति उपमानाति किमत्थं. वुत्तं. धम्मं आचरती ति आदिसु सति पि आचरत्थे उपमानस्सभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. आचारत्थे ति किमत्थं #<[#220*]>#. अछत्तं छत्तम् इव रक्खति त्य् आदिसु सति पि उपमाने आचरत्थस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. नामम्हा ti avadhi, atticchatthe ti visaya. sa¤¤Ã¬-pe-विधिसुत्तं. अनुवत्तमानेन सिद्धे पि पुन नामग्गहणं उपमाननिवत्तनत्थं, अत्तिच्छत्थे ति किमत्थं, अञ्ञस्स पत्तमिच्छती त्य् आदिसु सति पि नामतो इच्छत्थे अत्तनो इच्छाय अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. धातुही ति अवधि, णे-पे-या ति विसयी, कारितानी ति सञ्ञा, हेत्वत्थे ति विसय, भावसत्तमी वा. सञ्ञा-पे-विज्झङ्गसञ्ञा सुत्तं. हेत्वत्थे अभिधेय्ये सब्बेहि धातुही णे पे पया इच्च् एते पच्चया होन्ति. कारितसञ्ञा च होन्ति, एत्थ हि णे-पे-पया इति वत्तब्बे वाचासिलिट्ठत्थं रस्सं कत्वा णापय इति वुत्तं, कारितानी ति चायं लिङ्गविपल्लासो, कारितानि अत्थो. तेनाह कारितसञ्ञा चा ति हेतु व सो अत्थो चा ति हेत्वत्थो सो च यो कारेति स हेतु ति इमिना लद्धहेतु कत्तुसञ्ञो सुद्धकत्तुनो पयोजको हेतुकत्ता अत्थतो पेसनक्खेसनभावे पयोजकव्यापारो इध हेतु नाम यो कोचि जनो करोति कुब्बन्तं तं अञ्ञो जनो करोहि करोहि इति एवं ब्रवीति अत्थेन कारेति नाम. अथ वा कातुं समत्थम् पि अकरोन्तं कम्मनि पयोजयति इत्य् अत्थेन कारेति नाम यो कोचि वा करोति कुब्बन्तं तं अञ्ञो यो कोचि करोहि करोहि इच्च् एवं ब्रवीति सो कारेति नाम एवं दुतिये विकप्पेपि इदं च अत्थवाक्यं तस्मा यो कोचि करोति पे ब्रवीति अत्थे अकरोन्तं पयोजयति इति अत्थे णे पे पय पच्चया च करितसञ्ञा च होन्ती ति अत्थो दट्ठब्बो. वुत्तञ् च रूपसिद्धियं यो कोचि भवति पे ब्रवीति अथ वा भवन्तं भवितुं समत्थं पयोजयती ति अत्थे इमिना णे-पे-पच्चया कारितसञ्ञा चा ति एस नयो. सब्बत्थवाक्येसु पि व दट्ठब्बो तत्थ उवण्णन्ता धातुतो णेणयप्पच्चया व होन्ति, यथा भावेति भावयति सावेति सावयति इच्च् आदि आकारन्त धातुतो पच्छिमा द्वे येव होन्ति #<[#221*]>#, यथा दापेति दापयति पतिट्ठापेति पतिट्ठापयति इच्च् आदि. इवण्नन्ततो एकारन्ततो धातुतो. यथा सयापेति सयापयति वायापेति वायपयति इच्च् आदि. अनेकसरधातुतो चत्तारो पच्चया होन्ति. यथा कारेति कारयति कारापेति कारापयति इच्च् आदि. तथा हि वुत्तं रूपसिद्धियं णेणया व उवण्णन्ता आतो द्वे पच्छिमा सियुं सेसतो चतुरो द्वे वा वासद्दस्सानुवुत्तितो ति. तत्थ सेसतो ति अनेकसरैवण्णन्तेकारन्तधातवो गहेतब्बा. इमे कारितप्पच्चया येहि कम्मनिरपेक्खेहि सि ठा आदीकेहि अकम्मकधातुहि परा होन्ति ते धातवो सकम्मका होन्ति यथा हत्थिं सयापेति परिट्ठापेति ञत्तिं ठपेति इच्च् आदि येहि गमु पच इच्च् एवम् आदीहि सकम्मकधातुहि परा सियुं ते द्विकम्मिका होन्ति, यथा यञ्ञदत्तो देवदत्तं गमं गमयति ओदनं पाचापेति इच्च् आदि येहि याच इच्च् एवम् आदीहि द्विकम्मकधातुहि परा सियुं ते तिकम्मिका होन्ति यथा देवदत्तो ब्राह्मणं समिद्धं कम्बलं याचापयति इच्च् आदि. तस्मा कत्तरि कम्मनि च कारिते येव कारितप्पच्चया होन्ति न भावकारके कारिते सति सुद्धकत्ता च कम्मसञ्ञी यथा यञ्ञदत्तो देवदत्तं कम्मं कारेति इच्च् आदि. कारितविसये नीयादिनं द्विकम्मिकधातुनं अजादिपधान कम्मञ् च दुहादीनं द्विकम्मिकानं गावीआदि अप्पधान कम्मञ् च सुद्धकत्तुसंखातं कारितकम्मञ् च कारितप्पच्चयाक्ख्यातविभत्तीहि अभिहितं यथा यञ्ञदत्ते न देवदत्तं गामं अजो नयापयते देवदत्तेन गोपालं खीरं गो दोहापयते देवदत्तेन पुरिसो कम्मं कारापयते इच्च् आदि. तेनाह रूपसिद्धियं अकम्मा धातवो होन्ति कारिते तुसक्कमिका सकम्मिका द्विकम्मा चा द्विकम्मा तु तिकम्मिका तस्मा कत्तरि कम्मे च कारिते रूपसम्भवो न भावे सुद्धकत्ता च कारिते कम्मसञ्ञितो नीयादीनं पधानञ्च अप्पधानं दुहादिनं कारिते सुद्धकत्ता च कम्मम् आक्ख्यातगोचरन् ति. तत्थ तस्मा ति अकम्मकादीधातुनं कारितविसेसकम्माभावतो करिते कत्तरि व कम्मे च रूपसम्भवो वा कारेति आदि रूपसम्भवो होति #<[#222*]>#, भावे भावसाधने न होति यो करोति स कत्ता ति लद्धकत्तुसञ्ञो सुद्धकत्ता च कारितविसये कम्मसञ्ञितो कारितकम्मं इति उपलक्खितो नीयादिनं पधानं अजादिकम्मञ् च दुहादीनं अप्पधानं गोआदि कम्मञ् च सुद्धकत्ता इति संख्यातं कम्मञ् च आख्यातगोचरं आख्यातेन अभिहितन् ति अत्थो. हेत्वत्थे ति किमत्थं. करोती त्य् आदिसु सति पि धातुम्हि हेत्थत्थस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं, हेतुम्ही ति वुत्ते येव सिद्धे पि पुन अत्थग्गहणफलं दस्सेतुं अत्थग्गहणेना ति आदिम् आह. इदं वचनं पोराणकच्चायनपाठे नत्थि टीकाब्याख्यानवचनं गहेत्वा ठपितन् ति वदन्ति. ## चतुप्पदम् इदं. धातुरूपे ति विसय, भावसत्तमी वा, नामस्मा ति अवधि, णयो ति विसयी चाति समुच्चय अनुकड्ढनं vÃ. sa¤¤Ã¬-pe-विध्यगसञ्ञा सुत्तं. धातुरूपे अतिक्कमति गायति करोति आदिके धात्वत्थे सति वा तस्मा नामस्मा णयप्पच्चयो होति, कारितसञ्ञो च होति, धातुया रूपो सभावो धातुरूपो क्रिया तस्मिं यथा हि करोति पचती त्य् आदिसु धातुहि पवत्ता पच्चया क्रियासाधने पि पवत्तन्ति एवं नामस्मा पवत्तो पि पच्चयो धात्वत्थभूते क्रियासाधने पि पवत्तती ति अत्थो. तथा हि अत्थब्याख्याने पि धातुरूपं नाम धातुसभावो क्रियासाधनवाचको यथा पचति करोती त्य् आदिकं क्रियासाधनञ् च वदति. तथा अतिक्कमती त्य् आदिकं तस्मा धातुरूपन् ति वुच्चती ति वुत्तं. भस्सकारिना पि नामस्मा णयप्पच्चयो होति करोत्य् अत्थे ति वुत्तं. हत्थिना अतिक्कमति मग्गं त्य् आदिकम् पि. अत्थवाक्यं न विग्गहवाक्यन् ति इध चग्गहणं ञासमतेन कारितानुकड्ढनत्थं. तीकाब्याख्यादीनं मतेन पन समुच्चयत्थं. तेसं मतं गहेत्वा चग्गहणेना ति आदि कच्चायने वुत्तं, न पोराणकपाठो ति वदन्ति. सत्तं करोति सन्तरारति उपक्कमं करोति उपक्कमालति. अत्थब्याख्याने पन सन्तरारति उपक्कमालती ति. एत्थ सकत्थे आर आलप्पच्चया होन्ती ति वुत्तं. एवं धातुतो च नामतो च तं तं क्रिया कारकवाचके पच्चये दस्सेत्वा इदानि सकत्थे पवत्ते सब्बगणसाधारणेस्व् अत्थपच्चये दस्सेतुं भावकम्मेसु यो ति आदि आरद्धं हेट्ठा हि वाचकसमत्थे पच्चये पठमं ठपेत्वा पच्छा त्य् आदि विभत्तियो ठपेन्ति इमे पन स्वत्थभूते यादि पच्चये त्य् आदि विभत्तियो पठमं ठपेत्वा पच्छा ठपेन्ति ति वा अयं तेसं विसेसो ति #<[#223*]>#. तत्थ ## द्विपदम् इदं. भावकम्मेसु ति विसय, यो ति विसयी. सञ्ञा-पे-विधिसुत्तं. सब्बेहि धातुहि अत्तनो पदत्थभूतेसु विसयेसु भावकम्मेसु सप्पच्चयो होति, भावकम्मेसु ति अयं विसयम् अत्तवसेन सत्तमी न अत्थवसेन. kÃrikäÃsÃdisu पि रूपसिद्धिमत्तत्थं यप्पच्चयो ति वुत्तं. तत्थ भवनं भावो धात्वत्थो. को सो. क्रिया सो हि यदा क्रियन्तरापेक्खति तदाकारको होति. तेनाह भावो नामहि धात्वत्थो धात्वत्थो नामको क्रिया यदा क्रियन्तरापेक्खो यो भावो कारको भवे ति. अथ वा तिकारकं आख्यातपदन् ति वुत्तत्ता करणं कारो कारो एव कारको ति इमिना परियायेना पि सो भावो करको नाम न निप्परियायेन सो हि न क्रिया निमित्तं किञ्चि जनेति क्रिया निमित्तभावो हि कारकलक्खणन् ति. तस्मा आक्ख्यातपदे भावस्स कारकवोहारो निरुत्तिनयं निस्साय आचरियेहि कतो. अत्थतो पन भावकारकतानुप्पज्जति विधियते ति आदिसु भाववीसयेसु पब्बजितेन सुनिवत्थेन भवितब्बं सुसारुप्पेन आकप्पसम्पन्नेन भवितब्बन् ति आदिसु वीय, तेन विधियते ति आदिसु करणवचनम् एव युज्जति. सद्दनीतिपकरणे पन सो ठियते सो भूयते ति आदिना पच्चत्तवचनेनेव भूयते इति सद्दस्स सम्भन्धिनो भावदीपनो निद्देसपालियं रूपं भावेति वीभावेय्या ति इति दस्सनतो चा ति पच्चत्त वचनं थिरन् ति वुत्तं. ## तिपदम् इदं. तस्सा ति सम्बन्धछट्ठीकारी, चवग्गयकारवकारत्तं ति कारिय, सधात्वन्तस्सा ति तब्बिसेसन. सञ्ञा-पे-विधिसुत्तं. अनुवत्तमाने पि यप्पच्चये तस्सा ति वचनं किमत्थन् ति. भावकम्मेसु यो ति इमिना विहितस्स यप्पच्चयस्सेव इमिना चवग्गादिआदेसा होन्ति न अञ्ञेन विहितस्सा ति ञापनत्थं. तस्सा ति वचनं वुत्तं असति हि वासद्दे यकारसामञ्ञग्ग हणं भवेय्या ति चसद्देन लक्खितो वग्गो चवग्गो चवग्गो च यकारो व वकारोव चवग्गयकारवकारा तेसं भावो चवग्गयकारवकारत्तं #<[#224*]>#. अपरे पन च एव वग्गो चवग्गो ति वदन्ति. एवं सति पच्चते हञ्ञते ति इमे पयोगा पि न सिज्झेय्युं. ## द्विपदम् इदं. इवण्णागमो ति विसयी, वा ति विकप्पनत्थं. sa¤¤Ã¬-pe-विधिसुत्तं. इवण्णस्स आगमो इवण्णागमो ति छट्ठीतप्पुरिससमासं सन्धाय एकपदच्छेदं कत्वा द्विपदम् इदन् ति वुत्तं. तुल्याधिकरणे सति इवण्णोआगमो ति पदच्छेदो पि लब्भति वा ति किमत्थं. कय्यते त्य् आदिसु सति पि सब्बधातुहि यप्पच्चये वासद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## द्विपदम् इदं. पुब्बरूपन् ति कारिय, चा ति अनुकड्ढन. sa¤¤Ã¬-pe-विधिसुत्तं. इध चग्गहणं वाग्गहणानुकड्ढनत्थं. पुब्बस्स रूपं पुब्बरूपं. पुबसदिसन् ति अत्थो. अपरे पन कारिपठमन्तं कारियं दुतियन्तं मनसिकत्वा पुब्बस्स रूपं विय रूपं एतस्सा ति पुब्बरूपं. तस्स भावो पुब्बरूपन् ति वदन्ति अकारो दीघं हिमिमेसू ति एत्थ विय कारि पठमन्तं कारियं दुतियन्तम् पि अत्थि, कारिछट्ठन्तं कारियं पठमन्तम्पि अत्थी ति. ## तिपदम् इदं. यथा ति उपमाजोतकं, कत्तरी ति अधिकरणसत्तमी, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. चग्गहणं यकारानुकड्ढनत्थं. एवं सब्बगणसाधारणपच्चयं दस्सेत्वा विसेसपच्चये अट्ठधातु गणानं भेदे दस्सेतुं भूवादितो अ इति आदिआरद्धं तेन कत्तरि अ इति अवत्वा भूवादितो अ इति आदिवुत्तं धातुगणादीहि करणप्पच्चयवसेन अट्ठधा होन्ति भूवादी च रुधादी च दिवादीव स्वादिगणो कियादी च गहादी च तनादी च चुरादि च एते अट्ठगणा होन्ति विकरणप्पभेदतो ति. #<[#225]># एत्थ हि अविकरणपरो भूवादिगणो निग्गहीतपुब्बक ऐवण्न एओवीकरणपरो रुधादिगणो यविकरणपरो दिवादिगणो णुणाउणाविकरणपरो स्वादिगणो नावीकरणपरो कियादिगणो प्पण्हाविकरणपरो गहादिगणे ओयिरविकरणपरो तनादिगणो णेणयविकरणपरो चुरादिगणोति इमे च विकरणप्पच्चया सोळस होन्ति. अकारो च ऐवण्ण ए ओ कारा च यो तथा णुणा उण नाच प्पण्हा ओ यिरा णे णया पि च विकरणवसा एते सोळसे व पकासिताति. तत्थ ## द्विपदम् इदं. भूवादितो ति अवधि, अ इति विसयी. सञ्ञा-पे-विधिसुत्तं. भू आदि पकारो येसं ते ति भूवादियो ततो आदिसद्दे हि पकारत्थो विज्जमानेसु पि अञ्ञेसु गणेसु कस्मा अयं भूवादिगणो पठमम् वुत्तो ति. पठविवाचकत्ता. तेनाह अत्थवण्णनाय विज्जमानेसु धातुसु कस्मा भू पुब्बके ठपे भूनाम् अपठवी ञेय्या तस्मा भूवादयो इति ठानञ् च वक्खमञ् चे व भूतले पतितिट्ठति धारेति सब्बसम्भारे तस्मा भूवादयो इति. ## चतुप्पदम् इदं. रुधादितो ति अवधि, निग्गहीतन् ति विसयी, पुब्बन् ति विसय, चा ति सम्पिण्डन, समुच्चयनिद्देसो वा. सञ्ञा-पे-विधिसुत्तं. एत्थ हि निग्गहीतं पुब्बे ति वत्तब्बे पि सुखुच्चारणत्थं, निग्गहीतस्स लोपं स्मिंवचनस्स च आदितो अंओ चा ति चग्गहणेन अंआदेसं कत्वा निग्गहीतपुब्बन् ति वुत्तं. तेनाह रूधि इच्च् एवम् आदितो धातुगणतो अप्पच्चयो होति कत्तरि पुब्बे निग्गहीतागमो च होती ति. चग्गहणफलं दस्सेतुं वग्गहणेनाति आदि वुत्तं. ## द्विपदम् इदं. दिवादितो ति अवधि, यो ति विसयी. सञ्ञा-पे-विधिसुत्तं. तिविधा हि दिवाधातु दिवुकीला वीजिहिं सावोहारज्जुतिगतीसु दिवु परिकुजने दिवुनिसामनबन्धने ति तत्र आदि दिवादिगणे #<[#226*]>#. अपरे द्वे चुरादिगणे ति अत्थब्याख्याने वुत्तं. ## पञ्चपदम् इदं. स्वा दितो ति अवधि, णु ति विसयी, ना ति विसयी, उणाति विसयी, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. एत्थ हि गहादितो प्पण्हा ति सुत्ते विय पच्चये एकपदभावेन अगहेत्वा तिपदभावेन गहेत्वा पञ्चपदम् इदन् ति कस्मा वुत्तन् ति. पच्चयद्वयसङ्करनिवत्तनत्थं. यद्य् एवं अभिसुणोति आदिना पयोगेन तदत्थो सिज्झती ति. न सिज्झती अभिसुणोती ति एत्थ णूणप्पच्चयं कत्वा पुब्बणकारस्स लोपं कत्वा चग्गहणस्स अञ्ञफलदस्सनतोनेन ओकारागमञ् च कत्वा अभिसुणोती ति सिज्झनतो. अञ्ञे आचरिया पन तयो पच्चये समासं कत्वा एकपदभावेन गहेत्वा तिपदन् ति पि वदन्ति. इध चग्गहणं णुप्पच्चयवुद्धिं समुच्चेति. ## द्विपदम् इदं. कियादितो ति अवधि, ना ति विसयी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदम्. गहादितो ति अवधि, प्पण्हा ति विसयी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. तनादितो ति अवधि, ओयिरा ति विसयी. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. ## द्विपदम् इदं. चुरादितो ति अवधि, णेणया ति विसयी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कारितसञ्ञापेक्खाय कत्तरी ति विसेसनं कतं, भावकम्मेसु पि इमे पच्चया होन्ति, उपलक्खणवसेन वा कत्तरी ति वुत्तं. ## चतुप्पदम् इदं. अत्तनोपदानी ति विसयी, भावे ति विसय, चा ति सम्पिण्दन, कम्मनी ti visaya. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठ ब्बं #<[#227*]>#. एत्थ च भावो नाम धात्वत्थो सो क्रिया सा च सामञ्ञभूतत्ता एकत्थम् एव न सङ्ख्यभेदो ति. तेनाह आख्यातेन तु भावोयं साद्ध्यरूपोभिधीयते संख्याभेदो ततो नेह सबहि सम्भूयते यथा ति. भस्सकारीना च वुत्तं अत्तनो ति सुविञ्ञेय्यं भावे कम्मनि कत्तरि धातुया कम्मका भावे पठमेकवचनं तथा ति. ## द्विपदम् इदं. कत्तरी ति विसय, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं, इध चग्गहणं अत्तनो पदस्सानुकड्ढनत्थं. रूपसिद्धियं पन कत्थचि निवत्तनत्थन् ति वुत्तं, कस्मा पन इदं पुब्बसुत्तेन एकयोगं न कतन् ति. अत्तनोपदानि भावकम्मकत्तुसु ति भिन्नयोगकरणं नियमनिवत्तनत्थन् ति. ## द्विपदम् इदं. धातुप्पच्चयेही ति अवधि, विभत्तियो ति विसयी. sa¤¤Ã¬-pe-परिभासासुत्तन् ति दट्ठब्बं. धात्वत्थे निद्दिट्ठा पच्चया धातुप्पच्चया, तेहि यत्थ हि धात्वत्थे खादिकारितन्ता पच्चया विहिता तत्थ तेहि पच्चयेहि त्य् आदयो विभत्तियो परा होन्ती ति अत्थो. ## द्विपदम् इदं. कत्तरी ति विसय, परस्सपदन् ति विसयी. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. कत्तरि चा ति इतो कत्तरिग्गहणे अनुवत्तमाने पि पुन कत्तरिसद्दग्गहणं नियमदीपनत्थं. अत्थब्याख्याने पन कत्तरि चेति इमिना अत्तनोपदम् अकासि कत्तरि परस्सपदन् ति नियमाभावा कत्तरि परस्सपदं चा ति वुत्तं. एवं विभत्तीनं सञ्ञाविधायो दस्सेत्वा धातुसञ्ञं दस्सेतुं. ## इति वुत्तं. द्विपदम् इदं. भूवादयो ति सञ्ञी, धातवो ति [सञ्ञा]. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ट्ःअब्बं. भूवादि पकारो येसं ते भूवादयो. #<[#228]># अयं वुत्तियानुरूपो अत्थो वकारो हि आगमसन्धिजो अथ वा भूव वाव भूवा ते आदयो पकारा सेसं ते भूवादयो. तेनाह रूपसिद्धियं भूवादिसु वकारोयं ञेय्यो आगमसन्धिजो भूवापकारा वाधातु सकम्माकम्मकत्थतो ति इति आख्यातकप्पस्स सुत्तनिद्देसो दुतियो कण्डो ## चतुप्पदम् इदं. क्वची ति क्वचत्थ, आदिवण्नानन् ति सम्बन्धछट्ट्ःईकारि, एकस्सरानन् ति तब्बिसेसन, द्वेभावो ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एकसरानं आदिभूतानं वण्णानं ब्यञ्जनानं क्वचि कत्थचि पयोगे द्वेभावो होति. एत्थ एकब्यञ्जनस्स अनेकसराभावे पि एकस्सरानन् ति कारिनो विसेसितत्ता सरानम् पि द्वेभावो ति विञ्ञायति एकसरानन् ति तग्गुणसंविञ्ञाणबहुब्बीहिसमासोयं द्वेभावो ति व भवती ति भावो द्विक्खत्तुं भावो द्वेभावो ति अत्थो दट्ठब्बो. तथा हि वक्खति द्वेभूतस्सा ति सब्बभवा सकेन भावेन सम्भवन्ती ति एत्थ विय. इध च भावसद्देन सद्दोभिधीयते तेन द्वेभावो ति द्विसद्दो ति अत्थो द्वेभावो ति च कम्मधारय समासो यन्ति पि वदन्ति क्वची ति किमत्थं. कम्पती त्य् आदिसु सन्तेसु पि एकसरेसु आदिवण्णेसु क्वचिसद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## द्विपदम् इदं. पुब्बो ति सञ्ञी, अब्भासो ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तन् ति दट्ठब्बं. द्वेभूतस्स धातुस्सा ति अवयवयोगछट्ठी निद्धारण छट्ठीवा अतिरेका भासितब्बो आभासो अब्भादेसो. ## एकपदम् इदं. कारिय. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. ## द्विपदम् इदं. दुतियचतुत्थानन् ति सम्बन्धछट्ठीकारी, पठमततिया ति कारिय. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. #<[#229]># ## द्विपदम् इदं. कवग्गस्सा ति सम्बन्धछट्ठीकारी, चवग्गो ति कारिय. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. मानकितानन् ति सम्बन्धछट्ठीकारि, वतत्तन् ति कारिय, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अब्भासगतानं मानकित इच्च् एतेसं धातुनं वकारतकारत्तं यथा संख्यं होति एत्थ हि मानकितानन् ति सामञ्ञवसेन वुत्ते पि अब्भासगतानन् ति विसेसितत्ता द्वेभूतानं धातुनं ये पुब्बातेसं अब्भाससञ्ञानं मानकित इच्च् एतेसम् एव वकारतकारत्तं होती ति ञापनत्थं. पुब्बपक्खे पन अब्भासे सम्बन्धितब्बन् ति. वा ति किमत्थं वुत्तं, विचिकिच्छती त्य् आदिसु सति पि अब्भासगते धातुम्हि वासद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. हस्सा ति सम्बन्धछट्ठी कारि, जो ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. ## तिपदम् इदं. अन्तस्सा ति सम्बन्धछट्ठीकारि, इवण्नाकारो ति कारिय, và ti vikappanattha. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. मातकितानं वतत्तं वा ति इतो वाग्गहणे अनुवत्तमाने सिद्धे पि पुन वाग्गहणं हस्सजो ति एत्थ वाग्गहणस्स निवत्तनं ञापेति. अब्भासस्स अन्तस्स सरस्स इवण्णो च अकारो च होति वा. वा ति किमत्थम् बुभूक्खती त्य् आदिसु सति पि अब्भासन्तसरे वासद्देन निवारितत्ता, इमिना वुत्तविधानं न होती ति ञापनत्थं. ## द्विपदम् इदं. निग्गहीतन् ति विसयी, वा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध चग्गहणं अन्तस्सानुकड्ढनत्थं, वा ति किमत्थं, पिवा सति त्यादिसु सति पि अब्भासे वासद्देन निवारितत्ता इमिना निग्गहीतागमो न होती ति ञापनत्थं. #<[#230]># ## चतुप्पदम् इदं. ततो ति अवधि, पामानानन् ति सम्बन्धछट्ठीकारि, वामन् ति कारिय, सेसु ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अनुवत्तमाने पि ततोग्गहणे अब्भासग्गहणं निग्गहीतस्स निवत्तनत्थं. सेति एकवचनेन वत्तब्बे पि बहुवचननिद्देसो तुमिच्छत्थस्स गहणत्थं वाचासिलिट्ठत्थं वा वचनविपल्लासेन कतो. तथा हि वुत्तियं वुत्तं सेपच्चये परे ति. ## द्विपदम् इदं. ठा ति सम्बन्धछट्ठीकारि, निट्ठो ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ठा ति एत्थ च छट्ठीलोपो दट्ठब्बो. वा ति किमत्थं. ठा ती त्य् आदिसु सति पि ठाधातुम्हि वासद्देन पटिसेधितत्ता इमिना वुत्तवीधानं न होती ति ञापनत्थं. ## द्विपदम् इदं. पा ति सम्बन्धछट्ठीकारी, पिबो ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. पा ति एत्थ छट्ट्ःईलोपो दट्ठब्बो. ## द्विपदम् इदं. ञास्सा ति सम्बन्धछट्ठीकारि, जाजन्ना ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. दिसस्साति सम्बन्धछट्ठीकारी, पस्सदिस्सदक्खा ति कारिय, वा ति ववत्थितवीभासत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. सति पि अनुवत्तमाने वासद्दे पुन वाग्गहणं विकप्पत्थनिवत्तनत्थं. अयं हि वासद्दो ववत्थितविभासत्थो ववत्थितविभासत्थो हि वासद्दो निच्चानिच्चमसन्तवसेन तयो विधयो दीपेति विकप्पत्थो पन रूपद्वयवसेन अनिच्चत्तम् एव दीपेति. ## चतुप्पदम् इदं. ब्यञ्जनन्तस्सा ति सम्बन्धछट्ठीकारि, चो ति कारिय, छप्पच्चयेसु ति निमित्तसत्तमी, चा ति अवधारण. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि अवधारणत्थेन चग्गह णेन वाग्गहणं निवत्तेति छप्पच्चयेसु ति एत्थ बहुवचनग्गहणेन तुमिच्छत्थादिसु वत्तमानछप्पच्चयं संगण्हाति #<[#231*]>#, पच्चयग्गहणेन व आदेस छकारं निवत्तेति. ## तिपदम् इदं. को ति कारिय, खे ति निमित्तसत्तमी, वा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ वग्गहणं ब्यञ्जनन्तस्सानुकड्ढनत्थं. ## तिपदम् इदं. हरस्सा ति सम्बन्धछट्ठीकारी, हिं ति कारिय, से ति निमित्तसत्तमी. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. ## तिपदम् इदं. ब्रूभूनन् ति सम्बन्धछट्ट्ःईकारि, आहभूवा ति कारिय, परोक्खायन् ति निमित्तसत्तमी. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. परोक्खायम् इति किमत्थं. अब्रूवुं त्य् आदिसु सति पि ब्रूधातुम्हि परोखाय अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ## पञ्चपदम् इदं. गमिस्सा ति अन्तापेक्खछट्ठी, अन्तो ति कारि, च्छो ति कारिय, वा ति विकप्पनत्थ, सब्बासू ति निमित्तसत्तमी. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ च गमिस्सा ति कस्मा वुत्तं. नत्वा यं गमुधातु ति सच्चं, तथापि सुखुच्चारणत्थं इकारन्तवसेन वुत्तं. तिविधो हि धातुनिद्देसो, णकारिकारन्तत्यन्तवसेन, तथाहि अनुपतिहिणानन् ति एत्थ णकारन्तवसेन वुत्तं होतिस्सरोहोहे ति एत्थ त्य् अन्तवसेन वुत्तन् ति इध पन इकारन्तवसेन वुत्तं, सब्बासु ति एत्थ इत्थिलिङ्गवसेन विभत्ति विञ्ञायति सब्बग्गहणेन पन मान न्तादिपच्चये संगण्हाति ते नागवुत्तियं सब्बासु पच्चयविभत्तिसु ति एत्थ वासद्दो ञासे विकप्पेना ति वुत्तो रूपसिद्धियं पन वच्वत्थितविभासत्थो यं वासद्दो तेनायं विधिं निच्चञ् च वासद्दो मानन्तेसु हि कत्तरि दीपेत्य् अनिच्चमञ्ञत्थ परोक्खायम् असन्तकन् ति #<[#232]># वुत्तं. तत्थ अयं वासद्दो कत्तरि विहितेसु मानन्तेसु पच्चयेसु निच्चविधिं दीपेति अञ्ञत्थ मानन्ततो परोक्खा विभत्तितो च अञ्ञेसु विभत्तिप्पच्चयेसु अनिच्चविधिं दीपेति परोक्खायं असन्ततं अविज्जमानविधिं दीपेती ति योजना. गमितो ति किमत्थं. इच्छती त्य् आदिसु सन्तेसु पि पच्चयविभत्तिसु गमिस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. वचस्सा ति अवयवापेक्खछट्ठी, अज्जतनिम्ही ति निमित्तसत्तमी, अकारो ति कारि, ओ ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि अकारो ति सामञ्ञेन वुत्ते पि चकारन्तस्स अकारस्स लुत्तत्ता वकारन्तभूतो अकारो व विञ्ञायति. अज्जतनिम्ही ति किमत्थं. अवचु त्य् आदिसु सति पि वचधातुस्स अकारे अज्जतनी विभत्तिया अपरत्ता इमिना-पे-वुत्तविधानं न होती ति ञापनत्थं. ## तिपदम् इदं. अकारो ति कारी, दीघन् ति कारिय, हिमिमेसू ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि सति पि अनन्तरसुत्ते अकारे पुन अकारग्गहणं वचधातुस्स निवत्थानत्थं. अत्थब्याख्याने पन इकारस्स दीघत्तनिवत्तनत्थन् ति वुत्तं. हिमिमेसू ति वुत्ते येव मव्यञ्जननिमित्तेन गच्छामि गच्छामा ति रूपं सिज्झति, तथाहि पि मिकारग्गहणं अधिको होति सद्दाधिकाहि अत्थाधिको होती ति कत्वा मिकारग्गहणेना ति आदिवुत्तं. ## तिपदम् इदं. ही ति कारि, लोपन् ति कारिय, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ही ति किमत्थं गच्छती त्य् आदिसु सति पि विभत्तिम्हि हिनो अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ## पञ्चपदम् इदं. होतिस्सरो ति कारी, एहोहे ति कारिय, भविस्सन्तिम्ही ति निमित्तसत्तमी, स्सस्सा ति सम्बन्धछट्ठीकारि, चा ति सम्पिण्डन #<[#233*]>#. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. होतिस्स सरो होतिस्सरो एत्थ हि तिसद्देन धातुनिद्देसो कतो. हू ति किमत्थं भविस्सन्ति त्य् आदिसु सति पि भविसन्तिम्हि हूधातुस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. भविस्सन्तिम्ही ति किमत्थं. होती त्य् आदिसु सति पि हूधातुम्हि भविस्सन्तिया अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ## तिपदम् इदं. करस्सा ति सम्बन्धछट्ठीकारि, सप्पच्चया ति तब्बिसेसन, काहो ति कारिय. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. यप्पच्चयस्स भविस्सन्तिम्हि पच्चयसहितस्स तं परस्स वा कर इच्च् एतस्स धातुस्स काहादेसो होति. भविस्सन्तिम्ही स्सस्स च निच्चं लोपो होति सहपच्चयसङ्गतभविस्सन्तिया वत्तती ति सप्पच्चयो सो वा भविस्सन्ति पच्चयो यस्स सो ति पच्चयो तस्स भविस्सन्तियाति अत्थो अपरे पन स इति पच्चयो यस्स सो सप्पच्चयो ति वदन्ति. अनन्तरतो भविस्सन्ति अनुवत्तनतो विनापि इमिना विसेसनेन विञ्ञायमाने पि पुन सप्पच्चयविसेसग्गहणस्स फलं दस्सेतुं सप्पच्चयग्गहणेना ति आदिम् आह इमिना सप्पच्चयग्गहणेन न केवलं भविस्सन्तिया खामि खाम छामि छाम आदेसा होन्ति हनाववधातुतो भविस्सन्तिया सस्स च्छादेसो होति न चकारा नञ् च यथा संख्यं निग्गहीतादेसा होन्ति हंखति हंखन्ति वक्खति वक्खन्ति. सद्दनीतिप्पकरणे पन हनतो नो निग्गहीतं खे गनधातुतो भविस्सन्तिस्सस्स व खादेसो होति वा तस्मिं खे परे नकारो निग्गहीतं होति हंखति हंखन्ति वचस्मा चन्तो कत्तं निच्चम् वचधातुतो भविस्सन्ति स्सस च खादेसो होति निच्चं तस्मिं खे परे धातुस्स न्तो ब्यञ्जनो ककारत्तम् आपज्जते वक्खति वक्खन्ती ति वुत्तं. इति आक्क्यातकप्पस्स सुत्तनिद्देसे ततियो कण्डो. ## तिपदम् इदं. दान्तस्सा ति सम्बन्धछट्ठीकारी, अं इति कारिय, मिमेसु ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. असंयोगन्तस्सा ति सम्बन्धछट्ठीकारि, वुद्धी ति कारिय, कारिते ति भावसत्तमी. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. #<[#234]># असंयोगन्तस्स धातुस्स कारिते सति वुद्धि होति. असंयोगन्तस्सा ति किमत्थं. चिन्तयती त्य् आदिसु सति पि कारिते असंयोगन्तस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. घटादीनन् ति सम्बन्धछट्ठीकारि, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. घटो आदिपकारो येसं ते ति घटादयो, यस्स हि असंयोगन्तस्स धातुगणस्स सति पि कारिते विकप्पेन वुद्धि होति सो धातुगणो घटादिगणो. ञासे पन आकति गणोयन् ति वुत्तं. तस्स आकति गणोयन्ति अयं घटादि गणो अधिकारगणो ति अत्थो ति ञासटीकायं वुत्तो. घटादीनम् इति किमत्थं करेती त्य् आदिसु सति पि कारिते असंयोगन्तस्स धातुम्हि घटादीनं अभावा इमिना वुत्तविधानं न होती ति ञापणत्थं. ## द्विपदम् इदं. [अञ्ञेसू ति] निमित्तसत्तमी, चा ति अवुत्तसमुच्चय . सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कारितप्पच्चयतो अञ्ञेसु पच्चयेसु च असंयोगन्तानं सब्बेसं धातुनं वुद्धि होति. चग्गहणफलं दस्सेतुम् चग्गहणेना ति आदिम् आह. ## द्विपदम् इदं. गुहदुसानन् ति अवयवापेक्खछट्ठी, दीघन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. कारिते सति गुहदुस इच्च् एतेसं धातूनं सरो दीघम् आपज्जते. एत्थ हि गुहदुसानन् ति सामञ्ञेन वुत्ते पि ब्यञ्जनावयवस्स दीघाभावा सरो ति विञ्ञायति पुनारम्भग्गहणं वुद्धीनिवत्तनत्थं. ## चतुप्पदम् इदं. वचवसवहादीनन् ति अवयवापेक्खछट्ठी, उकारो ति कारिय, वस्सा ति सम्बन्धछट्ठीकारि, ये ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ हि येति सामञ्ञेन वुत्तेपि भावकम्मेसु योति इमिना विहितसप्पच्चयो विञ्ञायतीति वचादीनं दिवादिगणा भावतो. ## द्विपदम् इदं. हविपरिययो ति कारिय. लोति कारिय वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. हकारस्स विपरिययो #<[#235]># होति यप्पच्चये परे एत्थ विपरिययो नाम यकारस्स पुब्बे हकारस्स ठपना लो ति समञ्ञेन वुत्ते पि यस्स लो ति विञ्ञायति पयोगसिज्झनतो ति कत्वा यस्स व लो होती ति वुत्तं. ## तिपदम् इदं. गहस्सा ति सम्बन्धछट्ठीकारि, घे ति कारिय, प्पे ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. हलोपो ति कारिय, ण्हाम्ही ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. करस्सा ति सम्बन्धछट्ठीकारि, कासत्तन् ति कारिय, अज्जतनीम्ही ति निमित्तसत्तमी. सञ्ञा-ड्पे-विधिसुत्तन् ति दट्ठब्बं. कासो ति वत्तब्बे कासत्तन् ति भावनिद्देसस्स फलं दस्सेतुं कासत्तमी ति आदिम् आह. ## पञ्चपदम् इदं. असस्मा ति अवधि, मीमानन् ति सम्बन्धछट्ट्ःईकारि, म्हिम्हा ति कारिय, अन्तलोपो ति कारिय, चा ति सम्पिण्डन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. अन्तलोपो ति अवयवलोपो. ## द्विपदम् इदं. थस्सा ति सम्बन्धछट्ठीकारी, त्थत्तन् ति कारिय. sa¤¤Ã¬-pe-विधिसुत्तं. ## द्विपदम् इदं. तिस्सा ति सम्बन्धछट्ठीकारि, त्थित्तन् ति कारियं. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. तुस्सा ति कारी, थूत्तन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. #<[#236]># ## द्विपदम् इदं. सिम्ही ति निमित्तसत्तमी, चा ति सम्पिण्डनत्थ. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. एत्थ चग्गहणं असधातुनि वत्तनत्थम् ञासे पन आदेसनिवत्तनत्थन् ति वुत्तं. ## तिपदम् इदं. लभस्मा ति अवधि, ईइन्नन् ति सम्बन्धछट्ठीकारि, त्थत्थन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. कुसस्मा ति अवधि, ई इति कारि, च्छति कारीय. सञ्ञा-ड्पे-विधिसुत्तं. एत्थ दकारो आगमसन्धिजो ईग्गहणं निवत्तनत्थं. ## द्विपदम् इदं. दाधातुस्सा ति सम्बन्धछट्ठीकारि, दज्जन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. इध वाग्गहणं भविपरिययो लो वा ति इतो मण्डुकगतिकवसेन अनुवत्तति. ## द्वीपदम् इदं. वदस्सा ति कारि, वज्जन्ति कारिय. सञ्ञा-पे-विधिसुत्तं. वा ति किमत्थं गच्छन्ति त्य् आदिसु सति पि गमुधातुम्हि वासद्देन पटिसेधितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## द्विपदम् इदं. गमुस्सा ति कारी, घम्मन् ति कारिय. सञ्ञा-पे-विधिसुत्तं. वा ति किमत्थं. गच्छतु त्य् आदिसु सति पि गमुधातुम्हि वाग्गहणेन पटिसेधितत्ता इमिना वुत्तविधि न होती ति ञापनत्थं. ## तिपदम् इदं. यम्ही ति निमित्तसत्तमी, दाधा-पे- अन्तापेक्खछट्ट्ःईकारी, ई ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. यजस्सा ति अवयवापेक्खछट्ठी, आदिस्सा ति सम्बन्धछट्ट्ःईकारि, ई इति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## तिपदम् इदं. सब्बतो ति अवधि, उं ति कारी, इंसू ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. #<[#241]># ## तिपदम् इदं, जरमरानन् ति सम्बन्धछट्ठीकारि, छीरछीय्यमीय्या ति कारिय, वा ति विकप्पत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## चतुप्पदम् इदं. सब्बत्था ति विसयसत्तमी, असस्सा ति अवयवापेक्खछट्ठी, आदिलोपो ति कारिय, चा ति सम्पिण्डन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति किमत्थं. असी त्य् आदिसु सति पि विभत्तिप्पच्चये परे असधातुम्हि वासद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## द्विपदम् इदं. असब्बधातुके ति निमित्तसत्तमी, भू ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति किमत्थं. आसुं त्य् आदिसु सति पि असब्बधातुके परे असब्बधातुकम्हि वासद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## तिपदम् इदं. एय्यस्सा ति सम्बन्धछट्ठीकारि, ञातो ति अवधि, iyäà ति कारिय, वा ति विकप्पत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति किमत्थं जानेय्या त्य् आदिसु सति पि ञातो एय्य विभत्तिम्हि वा सद्देन पटिसेधितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## तिपदम् इदं. नास्सा ति सम्बन्धछट्ठीकारी, लोपो ति कारिय, यकारत्तन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं, वा ति किमत्थं. जानाती त्य् आदिसु सति पि ञातो नापच्चये वासद्देन पटिसेधितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. लोपन् ति कारिय, चा ति सम्पिण्डन, एत्तन् ति कारिय, अकारो ति कारी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ## द्विपदम् इदं. उत्तन् ति कारिय, ओकारो ति कारी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. ओकारो ति किमत्थं. होती त्य् आदिसु सति पि ओकारे ओपच्चयस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. #<[#242]># ## तिपदम् इदं. करस्सा ति अवयवापेक्खछट्ठी, अकारो ति कारि, cà ti anuka¬¬÷ana. sa¤¤Ã-pe-vidhisuttan ti दट्ठब्बं, चग्गहणं उत्तानुक्कड्ढनत्थं. करस्सा ति किमत्थं. सरती त्य् आदिसु सति पि अकारे करस्स अवयवभूतस्स अकारस्स अभावा इमिना अकारस्स उत्तं नापज्जते. ## तिपदम् इदं. ओ ति कारी, अवा ति कारिय, सरे ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. दात्वन्तस्स वुद्धिपत्तस्स ओकारस्स सरे परे अवदेसो होति. ओ ति एत्थ छट्ठीलोपो. अवा ति एत्थ सिलोपो. ओ ति सामञ्ञेन वुत्ते पि वुद्धिपत्तस्स धात्वन्तस्स ओकारस्स ति विञ्ञायति पयोगसिज्झनतो. ओ ति किमत्थं. जायती त्य् आदिसु सति पि सरे परे ओकारस्स अभावा इमिना ओकारस्स अवादेसो न होती ति ञापनत्थं. ## द्विपदम् इदं. ए ति छट्ठ्यन्तकारी, अया ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. धात्वन्तस्स वुद्धिपत्तस्स एकारस्स सरे परे अयादेसो होति. ## तिपदम् इदं. ते ति कारी, आवाया ति कारिय, कारिते ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. एत्थ तेग्गहणं उभयेसं वुद्धिपत्तानं एओकारानं सङ्गहणत्थं. असति हि तेग्गहणे अनन्तरेन एकारो अनुवत्तेय्या ति. ## द्विपदम् इदं. इकारागमो ति विसयी, असब्बधातुकम्ही ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ट्ःअब्बं. असब्बधातुकम्ही ति किमत्थं. गच्छती त्य् आदिसु सति पि धातुम्हि असब्बधातुकस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. क्वची ति क्वचत्थ, धातुविभत्तिप्पच्चयानन् ति सम्बन्धछट्ठीकारी, दीघ-पे-गमा ति कारिय, चा ति सम्पिण्दन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. #<[#243]># ## द्विपदम् इदं. अत्तनोपदानी ति कारी, परस्स पदत्तन् ति कारिय. sa¤¤Ã¬-pe-vidhisuttan ti दट्ठब्बं. क्वची ति किमत्थं. करिय्यते त्य् आदिसु सन्तेसु पि अत्तनोपदेसु क्वचि सद्देन निवारितत्ता इमिना अत्तनो पदानि परस्स पदत्तं नापज्जते ति ञापनत्थं. ## द्विपदम् इदं. अकारागमो ति विसयी, हीयत्तनी-पे-पत्तिसू ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. क्वची ति किमत्थं. गमा त्य् आदिसु सन्तेसु पि हीयत्तनादिसु क्वचिसद्देन पटिसेधितत्ता इमिना अकारागमो न होती ति ञापनत्थं. ## तिपदम् इदं. ब्रूतो ति अवधि, ई ति विसयी, तिम्ही ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बम्. ## चतुप्पदम् इदं. धातुस्सा ति अन्तापेक्खछट्ठी. अन्तो ति कारी, लोपो ति कारिय, अनेकसरस्सा ति तब्बिसेसन. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. यदा अनेकसरस्स धातुस्स अन्तो तदा क्वचि पयोगे लोपो होति. अनेकसरस्सा ति किमत्थं. पाती त्य् आदिसु सति पि धातुस्सन्तो अनेकसरस्स अभावा इमिना अन्तलोपो न होती ति ञापनत्थं, क्वची ति किमत्थं महीयती त्य् आदिसु सति पि अनेकसरस्स धातुस्सन्तो क्वचि सद्देन पटिसेधितत्ता इमिना अन्तलोपो न होती ति ञापनत्थं. ## चतुप्पदम् इदं. इसुयमूनन् ति अन्तापेक्खछट्ठी, अन्तो ति कारीच्छो ति कारिय, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. वा ति किमत्थं. एसति नियमती त्य् आदिसु सन्तेसु पि इसुयमुधातुसु वासद्देन पटिसेधितत्ता इमिना तेसं अन्तो च्छो न होती ति ञापनत्थं. ## तिपदम् इदं. कारितानन् ति अवयवापेक्खछट्ठी, णो ति कारी, #<[#244]># लोपन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. आख्यातकप्पस्स सुत्तनिद्देसे चतुत्थो कण्डो. एवं अत्तनो ञाणनुरूपं आख्यातकप्पं दस्सेत्वा अत्तनो ञाणस्स समत्थभावं दस्सेतुम् सासनत्थं-पे-विचक्खना ति वुत्तं. तत्थ सासनत्थन् ति परियत्तिसासनत्थं. परियत्तियासनस्स वा इतरेसं मूलत्ता परियत्ति पटिपत्ति पटिवेध संखातानं सासनानं अत्थाय मयाख्यातन्ति मया आख्यातपदं, समासतो समुद्दिट्ठं संखेपतो सम्मा उद्दिट्ठं विचक्खणा ति पञ्ञवन्तो सकबुद्धिविसेसेना ति अत्तनो पञ्ञा विसेसेन, एवं आख्यातपदं चिन्तयन्तु, उपपरिक्खन्तु ति अत्थो, इदं वुत्तं होति, मया सासनत्थं अत्तनो पञ्ञाय अनुरूपं उपपरिक्खित्वा समुद्दिट्ठं अत्तनो पञ्ञायानुरूपं ईदिसा चिन्तयन्तु ति अत्थो. सद्धम्मट्ठितिकामेन, आख्यातसुत्तनिद्देसं करोन्तेन मया पत्तं यं पुञ्ञं हितदायकं तेन पुञ्ञेन इज्झन्तु सब्बसत्तमनोरथा राजानो पि च रक्खन्तु धम्मेन सासनं पजन्ति. आख्यातकप्पो निट्ठितो. VII. कितनानम इदानि महाथेरो अत्तनो करुणाय चोदितचित्तताय लोकियलोकुत्तरसङ्खातत्थावबोधनत्थं सत्तसाधनसहितं कितकप्पं आरभन्तो तस्स बहुविसयत्ता यथाभिमतसिद्धिनिमित्तं पणामञ् च अभिधानाभिधेय्यप्पयोजनानि च दस्सेतुं बुद्धं ञाणसमुद्दं सब्बञ्ञुन् ति आदिम् आह. तत्थ दसबलादिबहुतर ञाणताय ञाणसमुद्दं, सब्बधम्मे जानितुं समत्थत्ता सब्बञ्ञुं, सब्बलोकानं पुनप्पुनं देसेतुं समत्थत्ता लोकहेतु अखीणमतिम् लोककारणा अपरिक्खयमतिं, बुद्धं गन्थारम्भतो पुब्बं वन्दित्वा सत्तसाधन सहितं कितकप्पं अहं वक्खामी ति योजना. एवं पणामपुब्बङ्गमं अभिधानं दस्सेत्वा इदानि अत्तना कतस्स कितकप्पस्स अत्थाव बोधनमूलकत्ता अभिधेय्यप्पयोजनानि दस्सेतुम् साधनमूलंही ति आदिम् आह. तत्थ हि यस्मा अत्थे विसारदमतयो जिनस्स सासनधरामता पण्डिता पयोगं साधनमूलं इति आहु अत्थञ् च पयोगमूलं इति आहु किम् इव देसकविकलो अन्धो नट्ठो यथा घतमधुतेलानि भाजनेन विना नट्ट्ःआणि यथा तथा पयोगविकलो अत्थो पि नट्ठो #<[#245*]>#, तस्मा दुल्लभस्स मुनिवचनत्थस्स संरक्खणत्थं सिस्सकहितं साधनेन युत्तं कितकप्पं अहं वक्खामी ति योजना. सिस्सकहितन् ति सिस्सानं पवत्तं सिस्सकंतदेवहितं सिस्सकहितं साधनेना ति इमिना कत्तुकम्मकरणसम्पदानापादानोकासभावसाधनानि गहेतब्बानि कितप्पच्चयं कप्पीयति एत्था ति कितकप्पो इमस्मिं हि पकरणे तयो पच्चया कितकिच्चकितकिच्चवसेन तत्थ ये पच्चया येभूय्येन कत्तरि वत्तन्ति ते कितपच्चया नाम, ये भावकम्मेसु वत्तन् ति ते किच्चपच्चया नाम, ये सब्बेसु वत्तन्ति ते कितकिच्चपच्चया नाम, तेनाह तयो पच्चया विञ्ञेय्या कितका किच्चका तथा कितकिच्चकनामा च सद्दसत्थे पकासिता कितका कत्तरिञ्ञेय्या भावकम्मेसु किच्चका कितकिच्चा तु सब्बत्थ येभुय्येन पवत्तरे ति भीजाख्याने पि वुत्तं. णि रु ण णुक तवन्तु तावी इति अन्त तुन त्वान त्वा तुंइमे तेरसपच्चया कितपच्चया नाम. तब्ब अनीय ण्य रिच्च रिरिय ख इमे छ पच्चया किच्च पच्चयानाम. ण, यु, ञि रम्म अ ण्वु तु आवी त रातु रत्थु रितु ति मान कार इमे पण्णरसपच्चया कितकिच्चपच्चया नाम. कितपच्चयातेरस किच्चा छ होन्ति पच्चया कितकिच्चा पण्णरस चतुत्तिंस समासतो ति. रूपसिद्धिञासेसु पन कितकिच्चवसेन दुविधा वुत्ता ति. एवं दुविधा पि उपलक्खणवसेन कितकप्पन् ति वुत्तन् ति. एवं पणाम पुब्बङ्गमाभिधानाभिधेय्यपयोजनानि दस्सेत्वा अत्तना कत्तब्बविधिकत्तुकामो सब्बसाधनेसु कत्तुसाधनस्स सब्बपधानत्ता तं आदिं कत्वा दस्सेतुं. ## इति आदि आरद्धं. तत्थ धातुया ति एकं पदं, कम्मादिम्ही ति एकं पदं, णो ति एकं पदं, विभत्यन्तपदविभागवसेन तिपदम् इदं सुत्तन् ति दट्ठब्बं. धातुया ति अवधिनिद्देसो, कम्मादिम्ही ति भावसत्तमीनिद्देसो, णो ति विसयीनिद्देसो. सञ्ञाधिकारपरिभासाविधिसुत्तेसु विधिसुत्तन् ति दट्ठब्बं, अनेकप्पकारं सकत्थपरत्थं धारेती ति धातुगमनं त्य् आदिसू हि किरियाय वाचकत्ता सकत्थं धारेति नाम कारको पाचको पचितब्बं त्य् आदिसु कतत्वत्थादीनं वाचकत्ता परत्थं धारेति नाम. #<[#246]># सा च तिविधा सकम्मका अकम्मका सकम्मकाकम्मका चे ति, तत्थ सकम्मका दुविधा एककम्मकद्विकम्मकवसेन. तत्थ एककम्मका यथा कम्मं करोति ओदनं पचती त्य् आदि, द्विकम्मका यथा गामं अजं नेति, देवदत्तो समिद्धं धनं यचति ब्राह्मणो त्य् आदि. अकम्मका यथा पुत्तो जातो, बुद्धो उप्पन्नो, सेति भवती त्य् आदि. सकम्मकाकम्मका यथा नगरा निग्गतो राजा नगरं गतो मग्गं गच्छति पवत्तति भोजनं असति भक्खति असति भवती त्य् आदि. तेनाह सकम्मा च अकम्मा च सकम्माकम्मका पि च तिविधा धातुयो सब्बे सद्दसत्थे पकासिता ति सकम्मकाकम्मकवसेन दुविधा ति पि वदन्ति, कम्मम् एव आदि कम्मादि धातुया कम्मादिम्हि सति णप्पच्चयो परो होति, कम्मकारो ति एत्थ कम्मसद्दुपपदस्स कर करणे तिमस्स धातुस्स भूवादयो धातवो ति धातुसञ्ञं कत्वा धातुस्सन्तो लोपो नेकसरस्सा ति अनेकसरस्स धातुस्स अन्तस्सरलोपं कत्वा अञ्ञे किति ति इमिना तब्बादिरिच्चन्तेहि अञ्ञे णादयो कितसञ्ञं कत्वा कत्तरिकिति ति इमिना कत्थत्थे कितपच्चयं कत्वा तस्सापि बहुतरत्ता अनियमप्पसङ्गे सति वत्तिच्छानुपुब्बिका सद्दपवत्ती ति परिभासतो णादयो तेकालिका ति परिभासं कत्वा कम्मं करोति अकरी करिस्सती ति अत्थे धातुया कम्मादिम्हि णो ति इमिना धातुलिङ्गेहि परा पच्चया ति परिभासतो धातुतो णपच्चयं परं कत्वा कारितं विय णानुबन्धो ति कारितम् इव कत्वा कारितानं णो लोपन् ति णब्यञ्जनलोपं कत्वा रकारं परसरं नेत्वा अयुवण्नानञ् चायो वुद्धि ति परिभासं कत्वा असंयोगन्तस्स वुद्धि कारिते ति पुब्ब अकारस्स आवुद्धिं कत्वाकितकत्ता लिङ्गत्थे पठमा त्य् आदिना स्यादुप्पत्तिम्हि असम्पत्ते तद्धितसमासकितकानामं वा तवेतुनादिसु चे ति नामम् इव कत्वा जिनवचनयुत्तम्ही ति सुत्तं अधिकारं कत्वा लिङ्गञ् च निप्फज्जते ति कम्मकार इति लिङ्गं ठपेत्वा ततो च विभत्तियो ति इमिना धातुलिङ्गेहि परा पच्चया ति परिभासतो लिङ्गतो च स्यादिविभत्तिपरं कत्वा तस्सापि पठमादिअनियमप्पसङ्गे सति वत्तिच्छानुपुब्बिका सद्दपटिअपत्तीति परिभासं कत्वा सियो अं यो नाहिसनंस्माहि सनंस्मिं सु ति पठमादिनियमं कत्वा लिङ्गत्थे पठमाविभत्तिं कत्वा तस्सापि एकवचनादि अनियमप्पसङ्गे सति एकम्हि वत्तब्बे एकवचनन् ति एकवचनसिविभत्तिं कत्वा सो ति सिस्स ओकारं कत्वा सरलोपो पे पकती ति पुब्बसरस्स लोपं कत्वा परसर स्स च पकतिं कत्वा परक्खरं नेत्वा कम्मकारोती रूपं सिद्धं एवं सेसपयोगेसु पि दट्ठब्बं #<[#247*]>#, इमे कम्मपुब्बिका कम्मकारादिपयोगा निच्चवसेन कितन्तसमासा यदि समासविग्गहं कातुम् इच्छति अञ्ञपदेन कम्मं करोती ति कम्मकारो ति कातब्बो तं विधानं समासे वुत्तन् ति आदितो ये वचकितादिनामकेहि णादिपच्चयेहि अभिहितानभिहित कत्वत्थादिसु स्याद्युप्पत्तिं वक्खामि यदा हि कितनामका णादयो पच्चयाकत्ताभिधायका तदा कत्तरि पठमा विभत्ति होति, कम्मनि दुतिया वा छट्ठी वा विभत्ति यथा गामं गतो देवदत्तो तस्सभावन्ति वत्तारो त्य् आदि यदा किच्चनामका तब्बादयो पच्चया कम्माभिधायका तदा कम्मनि पट्ःअमा कत्तरि ततियावा छट्ठी वा विभत्ति होति, यथा नरदेवेहि पुजितो भगवा नरदेवानं पूजितोम्हि रञ्ञो अज्झिट्ठो त्य् आदि यदा तेपच्चया भावाभिधायका तदा कत्तरि ततियावा छट्ठी वा यथा ओदनस्स पचनं देवदत्तेन रञ्ञो पापस्सकरणं नगरागमनं देवदत्तेन भिक्खूनं वनं पवेसनं त्य् आदी. यदा अकम्मधातुया कितपच्चयाकत्ताभिधायका तदा कत्तरि पठमा येव यथा नगरे जातो ब्राह्मणो त्य् आदि. यदा अकम्मधातुया कितपच्चया भावाभिधायका तदा कत्तरि येव ततिया वा छट्ठी वा यथा देवदत्तेन सयनं भोजनं देवदत्तस्स सयनं भोजनं त्य् आदि. तेनाह अभिहिते कत्तरि ञेय्या पठमा साधनञ्ञुना दुतिया वाथवा छट्ठी कम्मनि एकदा सिया अभिहिते कम्मनि ञ्ञेय्या पठमा साधनञ्ञुना ततिया वाथवा छट्ठी कत्तरि सब्बदा सिया भावाभिधायके सन्ते सकम्माय तु धातुया ततिया वाथवा छट्ठी कत्तरि सब्बदा सिया कत्ताभिधायके सन्ते अकम्मायतु धातुया कत्तरि येव विञ्ञेय्या पठमा विञ्ञुना सदा. भावाभिधायके सन्ते अकम्मायतु धातुया ततिया वाथवा छट्ठी कत्तरि सब्बदा सिया ति. ## तिपदम् इदं. सञ्ञायं ति भावसत्तमी, अ इति विसयी, नु ति आगम विसयी. सञ्ञा-ड्पे-विधिसुत्तं. सञ्ञायं अभिधेय्यायं कम्मादिम्हि सति धातुयं अकारपच्चयो परो होति नामम्हि नुकरागमो होति, नू ति सामञ्ञेन वुत्ते पि नूनिग्गहितं पद न्ते ति वचनतो उपपदानमन्ते नुकारागमो होती ति विञ्ञायति सञ्ञायं अ निग्गहीतन् ति वुत्ते येव सिज्झति किं गत्थगरुकेन नूनिग्गहितं पदन्ते ति सुत्तेना ति न सिज्झति #<[#248*]>#, वगन्तं वा वग्गे ति विकप्पेन वुत्तत्ता अरिन्दमो वेस्सन्तरो ति निग्गहीतन्तसम्भवतो एवं सन्ते पि नुकारब्यञ्जनागमो सिज्झति किमन्तेना ति न सिज्झति, तण्हङ्कर् ओमेधङ्करो त्य् आदि पयोगानं न संयोगन्तासम्भवतो ति. आगमो च तिविधो आद्य् आगमो मज्झागमो उत्तारागमो चा ति तत्थ आद्यागमो यथा वुत्तं भगवता त्य् आदि मज्झागमो यथा उप्पज्जित्वा त्य् आदि उत्तरागमो यथा नयिमस्स त्य् आदि. तेनाह आदिमज्झागमो चेव उत्तरो आगमो तथा आगमो तिविधो वुत्तो सद्दसत्थविदूहि वा ति तेसु इध मज्झागमो अधिप्पेतो. ## चतुप्पदम् इदं. पुरे ति भावसत्तमी. ददा ति अवधि, चा ति अनुकड्ढन, इन् ति कारिय. सञ्ञा-पे-विधिसुत्तन् ति दट्ठब्बं. पुरसद्दे आदिम्हि सति दद इच्च् एताय धातुया अकारप्पच्चयो परो होति, पूरसद्दस्स अकारस्स च इंआदेसो होति, एत्थ हि इन् ति सामञ्ञेन वुत्ते पि तदनुपरोधेना ति परिभासतो च वत्तिच्छानुपुब्बिका सद्दपवत्ती ति परिभासतो च पुरसद्दस्सेव अकारस्स इं आदेसो होती ति विञ्ञायति आदेसो पि तिविधो आदिमज्झुत्तरादेसवसेन तत्थ आद्यादेसो यथा उत्तं भगवता त्य् आदि मज्झादेसो यथा दायति गायती त्यादि उत्तरादेसो यथा सत्था त्य् आदि. तेनाह उत्तं त्य् आदि आद्यादेसो गायति त्य् आदि मज्झिमो सत्था त्य् आद्य् उत्तरादेसो आदेसो तिविधो मतो ति. इधकितन्तसमासत्ता मज्झादेसो अधिप्पेतो अपि च पुब्बपरब्भन्तरादेस वसेन पि तिविधो यथा ख्वस्स यथरिव गवस्से त्य् आदि. तेनाह ख्वस्स त्य् आदिपुब्बादेसो यथरिव परादेसो गवस्सादि अब्भन्तरो आदेसो तिविधो मतो. इध अब्भन्तरादेसो अधिप्पेतो. अपि च धातुप्पच्चय विभत्ति पदन्तादेसवसेन पि चतुब्बिधो, यथाक्कमं उपघातो बुद्धो राजा अत्थि बावहखाधो त्य् आदि तेनाह #<[#249]># धात्वादेसुपघातादि बुद्धादि पच्चयादेसो विभत्तादेसो राजादि बव्हाबाधादि पदन्तो ति इध पदन्तादेसो अधिप्पेतो ति. ## तिपदम् इदं. सब्बतो ति अवधि, ण्वत्वावी ति विसयी, वा ति विकप्पनत्थं, समुच्चयनिद्देसो वा. सञ्ञा-ड्पे-विधिसुत्तं, सब्बतो धातुतो कम्मादिम्हि वा अकम्मादिम्हि वा सति अकारण्वुतुआवी इच्च् एते पच्चया होन्ति, एत्थ वाग्गहणेन कम्मादिम्हि वा अकम्मादिम्हि वा ति विकप्पयति निस्साय नं वसती ति निस्सयो ति इदं आख्यातेन अनभिहितकम्मसाधनस्स कितपच्चयेन अभिहितत्ता अवुत्तकम्मसाधनन् ति वदन्ति आचरिया वसती ति इदं धात्वत्थवाक्यन् ति दट्ठब्बं, दुविधो हि विग्गहो धातु धात्वत्थविग्गहवसेन यस्मिं हि तं करोती ति तक्करो ति आदयो विय सकधातुया वाक्यं करोति सो धातुविग्गहो नाम यस्मिं सकधातुं ठपेत्वा समग्गं कम्मं समूपगच्छती ति सकधात्वत्थेन विग्गहवाक्यं करोति सो धात्वत्थविग्गहो नाम एवं सब्बत्थ दट्ठब्बो. तस्स कत्ता तत्तक्का ति अयं सपदविग्गहो ति दट्ठब्बो. सपद अस्स पदविग्गहवसेनापि दुविधो होति विग्गहो यस्मिं हि सत्ता विसत्ता ति सत्ता ति आदयो सकथित पदेनेव वाक्यं करोति सो सपदविग्गहो नाम यस्मिं करोती ति कत्ता ति आदयो विय अञ्ञेन आख्यातादिपदेन वाक्यं करोति सो अस्सपद विग्गहो नाम एवं सब्बत्थ विग्गहो सुदट्ठब्बो तत्थ तस्सा ति धातुप्पच्चय योगवसेन कम्मनि छट्ठी तथा हि वुत्तं युणवुतुपच्चयन्तम्हि छट्ठी भवति कम्मनि भावसाधनसंयुत्ते छट्ट्ःईभवति एकदा ति. ## द्विपदम् इदं. विसरुजपदादितो ति अवधि, णा ति विसयि. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. भावे ति भाववन्तसत्तमी, cà ti anuka¬¬÷ana. sa¤¤Ã-pe-विधिसुत्तं, एत्थ चग्गहणं णकारानुकड्ढनत्थं. ## द्विपदम् इदं. क्वी ति विसयी, चा ति भावनिवत्तन, वाचासिलिट्ट्ःअन् ति पि वदन्ति. सञ्ञा-पे-विधिसुत्तं. #<[#250]># ## द्विपदम् इदं. धारादीही ति अवधि, रम्मो ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. ## तिपदम् इदं. तस्सीलादिसू ति भावसत्तमी, विसया धारनिद्देसो वा, णित्वावीति विसयि, चा ति सम्पिण्डन. सञ्ञा-ड्पे-विधिसुत्तं. सब्बे हि धातुहि तस्सीलादिसु अत्थेसु गम्यमानेसु णी तु आवी इच्च् एते पच्चया होन्ति एत्थ आदि सद्देन तद्धम्म तस्साधुकारी गहेतब्बा चग्गहणेन तीसु अत्थेसु तयो पच्चये सम्पिण्डेति इच्च् एवम् आदीही ति एत्थ आदि सद्देन पियं पसंसितुं धम्मो यस्स रञ्ञो सो होति पियपसंसी पियपसंसने यो साधुकारी सो होति पियपसंसि राजा ति इच्च् एवम् आदयो अञ्ञे पयोगाव संगहेतब्बा अथवा पिसंपसंसनसिलो वा ति पियपसंसी पियं पसंसति सीलेना ति वा पियपसंसी पियं पसंसितुं धम्मो यस्स रञ्ञो सो होति पियपसंसी पियंपसंसन धम्मो वा पियपसंसी पियं पसंसति धम्मेना ति वा पियपसंसी पियं पसंसने यो साधुकारी सो होति पियपसंसी पियं पसंसति साधुकारेना ति वा पिय पसंसी ति इच्च् एवम् आदयो संगण्हाति. ## द्विपदम् इदं. सद्द-पे-दीही ति अवधि, यू ति विसयी. सञ्ञा-पे-विधिसुतं. सद्दकुधचलमण्डत्थेहि धातुहि च रुचादीहि धातुहि च युप्पच्चयो होति तस्सीलादिसु गम्यमानेसु. ## द्विपदम् इदं. पारादिगमिम्हा ति अवधि, रू ति विसयी. सञ्ञा-पे-विधिसुत्तं. पारसद्दादिम्हा गमि इच्च् एतम्हा धातुम्हा रूप्पच्चयो होति तस्सीलादीसु अत्थेसु गम्यमानेसु, कस्सिलादीसू ति पदं किमत्थं आचरियेन वुत्तन् ति. पारङ्गतो त्य् आदिसु उदाहरणेसु सति पि परादिम्हि गमुम्हि धातुम्हि तस्सीलादीनं अभावा इमिना सुत्तेन रूप्पच्चयो न होती ति ञापनत्थं आचरियेन वुत्तन् ति. पारादिगमिम्हा ति पदं किमत्थं आचरियेन वुत्तन् ति अनुगामि त्य् आदिसु उदाहरणेसु सन्तेसु पि तस्सीलादिस्व् अत्थेसु गमुधातुस्स आदम्हि पारसद्दाभावा इमिना रूप्पच्चयो न होती ति ञापनत्थं आचरियेन वुत्तन् ति. #<[#251]># ## द्विपदम् इदं. भिक्खादितो ति अवधि, चा ति अनुकड्ढन. sa¤¤Ã¬-pe-विधिसुत्तं. इध चग्गहणं रूप्पच्चयानुकड्ढनत्थं. ## द्विपदम् इदं. हन्त्यादिनन् ति अत्थपयोजना वधिनिद्देसो, अन्तापेक्खछट्ठीनिद्देसो व, णुको ति विसयि. सञ्ञा-पे-विधिसुत्तं. हन्त्य् आदीनं धातुनं हनादीहि धातुहि हनादीनं वा धातुनं अन्ते णुकप्पच्च योगो ति तस्सिलादिसु गम्यमानेसु एत्थ गनादीनन् ति वत्तब्बे पि त्य् अन्तवसेन धातुनिद्देसो कतो तिविधो हि धातुनिद्देसो त्य् अन्त इकारन्त णकारान्तवसेन. होतिस्सरेहोगे भविस्सन्तिम्हि सस्स च त्य् आदिसु हि होती ति त्यन्तवसेन धातुनिद्देसो कतो, गमिस्सन्तो च्छोवा सब्बासु च पारादिगमिम्हारूत्यादिसु इकारन्तवसेन सिलाघ-पे-अनुपतिगिणत्यादिसु णकारन्तवसेन धातुनिद्देसो कतो ति. ननु च हन्त्यादीहि णुको ति अवत्वा कस्मा एवं वुत्तन् ति अन्तापेक्खछट्ट्ःई दस्सनेन कितपच्चयानं दस्सनपरियोसाननिदस्सनत्थं एवं वुत्तं, पकति हेसाचरियानं येन केनचि यथिच्छिनत्थनिप्फादनं होती ति. ## तिपदम् इदं. नू ति कारी, निग्गहितन् ति कारिय, पदन्ते ति आधारसत्तमी. sa¤¤Ã¬-pe-विधिसुत्तं. पदन्ते वत्तमानो नुकारगामो निग्गहीतम् आपज्जते. ## पञ्चपदम् इदं. संभाना ति अवधि, अञ्ञाया ति अवधि, वा ति सम्पिण्डन, रो ति विसयि, घो ति कारिय. सञ्ञा-पे-विधिसुत्तं. समग्गं कम्मं समुपगच्छती ति संघो ति अयं धात्वत्थविग्गहो नाम समन्ततो नगरस्स बाहिरे खणती ति. परिखा ति अयं धातुविग्गहो नाम समिति पदं किमत्थं वुत्तं उपहननं उपघातो त्य् आदिसु सति पि हन धातुम्हि संपुब्बस्स अभावा इमिना रपच्चयो च न होति हनस्स च घो न होती ति ञापनत्थं वुत्तं. #<[#252]># ## चतुप्पदम् इदं. रम्ही ति निमित्तसत्तमी, अन्तो ति कारि, रादी ति तब्बिसेसन, नो ति कारिय. सञ्ञा-पे-विधिसुत्तं. रम्हि पच्चये परे रादिसब्बो धात्वन्तो नो होति लोपो होती ति अत्थो रन्तो ति एत्थ रकारो पदसन्धिजो अनुबन्धभूतो पच्चयरकारो आदिम् अरियादो यस्सान्तस्सा ति रादि एत्थ हि मरियादत्थो आदिसद्दो परपच्चय रकारवाचको ति. एवं कित पच्चयं दस्सेत्वा इदानि किच्चपच्चयं दस्सेतुं इति आदिआरद्धं तत्थ भावकम्मेसु तब्बानिया ति. ## द्विपदम् इदं सुत्तं. भावकम्मेसु ति विसय, तब्बानिया ति विसयी. सञ्ञा-ड्पे-विधिसुत्तं. पच्चयभूतेसु भावकम्म इच्च् एतेस्व् अत्थेसु सब्बधातुहि तब्ब अनीय इच्च् एते पच्चया होन्ती ति योजना भावकम्मेसु यो ति हि एत्थ विसयमत्तभावेन आधारसत्तमी नवचितब्ब भावेन रूपसिद्धित्थं यपच्चयस्स वुत्तत्ता इध पन वचितब्ब भावेन आधारसत्तमी होति तब्बानीयपच्चयानं वाचकत्ता ति भुय्यते अभवित्थ भविस्सते ति इमिना वाक्येन तब्बादि पच्चयस्स कालत्तयमत्त वाचकत्तं दस्सेति. न एकक्खणवाचकत्तं अथवा वत्तिच्छानुपुब्बिका सद्दपटिपत्ती ति वुत्तत्ता कत्थचि एककालवाचकत्तं देस्सति. ## द्विपदम् इदं. ण्यो ति विसयि, चा ति अवुत्तसमुच्चय. सञ्ञा-पे-विधिसुत्तं. एत्थ चग्गहणेन तेय्यप्पच्चयं समुच्चेति. तेनाह चग्गहणेन तेय्यपच्चयो होती ति ञातेय्यं diÂÂ÷eyyaæ पत्तेय्यं त्य् आदि पयोगापि दिस्सन्ति. एवं सति ते य्य प्पच्चयो होती ति वेदितब्बो. ## द्विपदम् इदं. करम्हा ति अवधि, रिच्च्चा ति विसयि. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. भूतो ति अवधि, ब्बा ति कारिय. सञ्ञा-पे-विधिसुत्तं. भू इच्च् एताय धातुया ण्यपच्चयस्स अन्तऊकारेन सहब्बादेसो होति. एत्थ हि ण्यप्पच्चयो च अन्तसद्दो च अत्थवसा छट्ठ्यन्तवसेन वा ततियन्तवसेन वा विभत्तिविपरि नामो हुत्वा अनुवत्तति #<[#253*]>#. ## चतुप्पदम् इदं. वदमद-पे-दीही ति अवधि, ज्जम्मग्गय्हेय्या ति कारिय, गारो ति कारिय, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तं, वद-पे-दीहि धातुहि ण्यप्पच्चयस्स यथा संख्यानुरूपं ज्जम्मग्गय्ह एय्याआदेसा होन्ति वाधात्वन्तेन सह गरहस्स च गारादेसो होति भावकम्मेसु एवं कितकिच्चपच्चये दस्सेत्वा तेसं सञ्ञं दस्सेतुं. ते किच्चा [कच्च् 551] ति आदिम् आह. एत्थ हि पठमं वुत्तत्ताकितसञ्ञाय पठमं वत्तब्बायपि किच्चपच्चयानं अप्पकतरत्ता च पारिसेसनयेन कितपच्चये दस्सेतुं च किच्चसञ्ञा व पठमं वुत्ता ति. ## द्विपदम् इदं. ते ति सञ्ञी, किच्चा ति सञ्ञा. सञ्ञा-पे-सञ्ञासुत्तं. तब्बादयो रिच्चन्ता ये पच्चया सन्ति तेपच्चया किच्चसञ्ञा ति वेदितब्बा. किच्चसञ्ञाय किं पयोजनं भवती ति भावकम्मेसु किच्च त्थक्खत्ता त्य् आदिसु किच्चा ति वोहारो व पयोजनं भवति. ## द्विपदम् इदं. अञ्ञे ति सञ्ञी, किति ति सञ्ञा सञ्ञा-पे-सञ्ञासुत्तं. किच्च पच्चयेहि अञ्ञे सेसा पच्चया कित इच्च् एव सञ्ञा होन्ति कितसञ्ञाय किंपयोजनं भावती ति कत्तरि कितादिसु कित इति वोहारो व पयोजनं भवति एत्थ हि अञ्ञे ति सामञ्ञेन वुत्ते पि ये पच्चया कत्तरि होन्ति ते येव गहेतब्बा ति कत्तरि कित् इति वुत्ता. एवं कित किच्च पच्चयद्वयं दस्सेत्वा इदानि भावकम्मकत्तुकारणादिसाधारणे कितकिच्च नामके पच्चये दस्सेतुं. ## इति आदिम् आह. तत्थ नन्दादीहियू ति द्विपदम् इदं. नन्दादीही ति अवधि, यू ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. ## द्विपदम् इदं. कत्तुकरणपदेसेसू ति विसय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं, एत्थ पदेसो ति इमिना अधिकरणकारकं वुच्च ति अवुत्तसमुच्चयत्थेन चग्गहणेन सम्पदानापदानेसु पि युपच्चयो होति #<[#254*]>#, तेन सम्मापकारेन ददाति अस्साति सम्पदानं. अपेच्च एतस्मा आददातीति अपादानं इच्च् एवम् आदि पयोगा सिज्झन्ति तथाहि रूपसिद्धियम् पि वुत्तं, चसद्देन सम्पदाना पादानेसु पी ति. ## तिपदम् इदं. रहादितो ति अवधि, नो ति कारी, णा ति करिय. सञ्ञा-पे-विधिसुत्तं. एत्थ हि णो ति वत्तब्बे अविभत्तिकनिद्देसवसेन ण इति वुत्तं लोपञ् च तत्राकारो ति सुत्तेन वा ओकारस्स लोपं कत्वा अकारागमो ति. इति कितकप्पस्स सद्दनिद्देसे पठमो कण्डो. ## द्विपदम् इदं. नादयो ति कम्मत्थ, तेकालिका ति कम्मत्थ. सञ्ञा-पे-परिभासासुत्तं. एत्थ हि विद्ध्यङ्गपरिभासा ति दट्ठब्बा. तेनेवाह ञासे: णादयो युपच्चयन्ता पच्चया कालत्तये सम्भवन्ती ति विञ्ञापनत्थं. सञ्ञीसञ्ञानिद्देसं कत्वा सञ्ञापरीभासन् ति वदन्ति. तिकाले नियुत्ता तेकालिका ति इमिना कालत्तयमत्तवाचकत्थं दस्सेति, एकक्खणे कालत्तयवाचकत्थं. न हि सभावधम्मानं एकक्खणे तिसु कालेसु भवनादिकिरिया अत्थी ति . णादयो युपच्चयन्ता पच्चया तेकालिका ति वेदितब्बा. इमिना अञ्ञे पच्चया कालद्वये पि एकेकस्मिं काले पि कालं अनामसित्वा पि होन्ती ति दस्सेति. ## तिपदम् इदं. सञ्ञायन् ति भावसत्तमी, दाधातो ति अवधि, इ इति विसयी. सञ्ञा-पे-विधिसुत्तं. ## चतुप्पदम् इदं. ती ति विसयी, कित इति विसयी, चा ति सम्पिण्डन, असिट्ठे ति विसय. सञ्ञा-पे-विधिसुत्तं. सञ्ञायं अभिधेय्यायं आसिट्ठे सब्बधातुहि ति पच्चयो होति, कितपच्चयो होती ति एत्थ च सद्दो दुतियकितपच्चयसम्पिण्डनत्थो. एत्थ हि कितपदानं द्विपदं भावकरणं संख्यानिवत्तनत्थं. ## तिपदम् इदं. इत्थियन् ति भावसत्तमी, अतियवो ति विसयि, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तं. #<[#255]># ## द्विपदम् इदं. करतो ति अवधि, रिरिया ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. अनित्थि यंवा ति इमिना न पुंसकम् एव गहेतब्बं, किरियो ति पयोगस्स अदस्सनतो ति. ## द्विपदम् इदं. अतीते ति विसय. त-पे-वी ति विसयी. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. भावकम्मेसू ति विसय, त इति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. सब्बधातुहि भावकम्मेसु वा अतीते काले तपच्चयो होति भावकम्मेसू ति निवत्तेत्वा त इति योगविभागेन अधिकरणत्थादीसु पि तप्पच्चयो होति, यथा अच्छिंसु एत्था ति आसितं ठानं इच्च् आदि भावकम्मेसु नवा ति वुत्तियं वुत्तेन वाग्गहणेन पि तेस्व् अत्थेसु तप्पच्चयं समुच्चेति. ## तिपदम् इदं. बुद्धगमादीही ति अवधि, अत्थे ति भावसत्तमि, कत्तरी ति विसयि. सञ्ञा-पे-विधिसुत्तं. बुद्धगमु इच्च् एवम् आदीहि धातुहि तेसं अत्थे गम्यमाने कत्तरि सब्बकाले तप्पच्चयो होति. एत्थ हि बुधगमादी त्य् अत्थे कत्तरी ति वत्तब्बे पि अविभत्तिकनिद्देसवसेन निरुत्तिलक्खणेन वा हि लोपं कत्वा एवं वुत्तन् ति दट्ठब्बं. अत्थे ति च सामञ्ञेन वुत्ते पि तेसम् एवत्थो ति विञ्ञायति, सापेक्खभूतेन अत्थ सद्देन तेहि अञ्ञस्स अपेक्खितब्बस्स अभावा ति बुद्धगमादीनं अत्थे तप्पच्चयो होती ति वुत्ति पि अत्थि, सा ञासरूपसिद्धिसु वुत्तवुत्तीहि विरुज्झति. ## तिपदम् इदं. जितो ति अवधि, इना ति विसयी, सब्बत्था ति विसय. सञ्ञा-पे-विधिसुत्तं. कत्तरि अत्थे सब्बकाले कालत्तयादिके जि इच्च् एताय धातुया इनपच्चयो होति, जितो इना ति हि सामञ्ञेन अवत्वा सब्बत्था ति वुत्तवचनं कालत्तये वा कालद्वये वा एककाले वा कालं अनामसित्वा वा होती ति ञापेति. ## द्विपदम् इदं. सुपतो ति अवधि, चा ति अनुकड्ढन, सञ्ञा-पे-विधिसुत्तं, चग्गहणं कम्मनिवत्तनत्थाय, भावग्गहणानुकड्ढनत्थं, इनप्पच्चयानु कड्ढनत्थन् ति पि वदन्ति. #<[#256]># ## द्विपदम् इदं. ईसदुस्सुही ति अवधि, खा ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं ईसदुसु सद्दादीही ति एत्थ ईसदुसु सद्दा आदिम्हि येसं ते ईसदुसुसद्दादयो ति भिन्नाधिकरणबहुब्बिहि कातब्बो. ईसदुसुसद्दापरेही ति पि पाठो अत्थि. ## पञ्चपदम् इदं. इच्छत्थेसू ति भावसत्तमी. समानकत्तुके सू ति तब्बिसेसन. तवे ति विसयी, तुन् ति विसयि, चा ति सम्पिण्डन. सञ्ञा-पे-विधिसुत्तं. कत्तरि अत्थे सब्बकाले समानकत्तुकेसु इच्छत्थेसु धातुसु गम्यमानेसु तवेतुं इच्चते पच्चया होन्ति, इच्छा अत्थो येसं इसु गमुधातुनं ते इच्छत्था कातवे ति रूपे कते तवे आदीनं निपातत्तानाम् यपदे समकत्वाचतुत्थी विभत्तिं कत्वा सब्बासम् आवुसो त्य् आदिना चतुत्थीविभत्तिलोपो कातब्बो. ## द्विपदम् इदं. अरहसक्कादिसू ति भावसत्तमी, चा ति अनुकड्ढननिवत्तननिद्देसो. सञ्ञा-पे-विधिसुत्तं, अरह सक्क इच्च् एवम् आदिस्व् अत्थेसु पयुज्जमानेसु सब्बधातुहि तुंपच्चयो होति, चग्गहणं तुंपच्चयानुकड्ढनत्थञ् च वाग्गहण निवत्तनत्थं च होति, अनेकत्थत्ता निपातानं आदिसद्देन भब्बानुच्छविकानुरुपयुत्तत्थानि च लभति वत्तति कप्पति इच्छाद्यत्थानि च संगण्हाति यथा भब्बो नियामं ओक्कमितुं अनुच्छविको भवं दानं पटिग्गहितुं अनुरूपं दानं दातुं युत्तं दातुं वत्तुं व लभति वट्टति भासितुं छिन्दितुं न कप्पति इच्च् आदि. रूपसिद्धियं पन चसद्देन कालसमयवेलासु पी ति वुत्तं. यथा कालो भुञ्जितुं समयो भुञ्जितुं वेला भुञ्जितुन् ति. ## तिपदम् इदं. पत्तवचने ति भावसत्तमी, अलमत्थेसू ति निद्धारणसत्तमी, चा ति समुच्चय, अनुकड्ढन निद्देसो वा. सञ्ञा-पे-विधिसुत्तं. अलमत्थेसू ति अलमत्थानं मज्झे पत्तवचने युत्तवचने सति सब्बधातूहि तुंपच्चयो होती ति. एत्थ पत्तवचने ति इमिना भूसणपरियन्ति पटिक्खेपत्थानि निवत्तेति, चग्गहणेन अलम् अत्थम् एव समुच्चेति. दुतियविकप्पेन उपरि निवत्तनत्थं. तुंपच्चयं अनुकड्ढति. #<[#257]># ## चतुप्पदम् इदं. पुब्बकाले ति विसय, एककत्तुकानन् ति तिद्धारणछट्ठी तुनत्वानत्वा ति विसयी, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तं. एककत्तुकानं धातुनं पुब्बापरकिरियानं अन्तरे पुब्बकाले पुब्बकिरियाय तुनत्वानत्वा इच्च् एते पच्चया होन्ति वा. एत्थ वाग्गहणेन तुनप्पच्चयं कत्थचि कत्तरि येव विकप्पेति अकारुना ति एत्थ सब्बासमावुसो त्य् आदिना स्माविभत्तिलोपो सिलोपो वा. ## द्विपदम् इदं. वत्तमाने ति विसय, मानन्ता ति विसयी. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. सासादीही ति अवधि, रन्धू ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. ## पादितो ति अवधि, रितू ति विसयि. सञ्ञा-पे-विधिसुत्तं. पादितो ति एत्थ आदिसद्दो अनिच्छितो उपरि सुत्तेन माधातुतो रातुप्पच्चयस्स यंगहितत्ता तस्मा पातितो ति त्यन्तवसेन निद्देसो पाठो सुन्दरतरो. भस्सकरियं पि हि पातिस्मा रितु ति सुत्तपाठो दिस्सति. रूपसिद्धियं पन इध आदिसद्देन धा धारणे मातापितुहि धीयति धारियती ति धिता ति संगण्हाति. मानादीहिरातु ति एत्थ आदिसद्देन भातुप्पयोगं संगण्हाति असमत्थो पि युत्तो ति. ## द्विपदम् इदं. मानादीही ति अवधि. रातु ति विसयि. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. आगमा ति अवधि, तुको ति विसयी. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. भब्बे ति विसय. इका ति विसयी. सञ्ञा-पे-विधिसुत्तं, भब्बे अत्थे गमि इच्च् एतस्मा इक प्पच्चयो होति. इति किब्बिधानकप्पस्स सुत्तनिद्देसो दुतियो कण्डो. #<[#258]># ## चतुप्पदम् इदं. पच्चया ति तब्बिसेसन, अनिट्ठा ति कारी, निपातना ति करणनिद्देसो, सिज्झन्ती ति किरिया. sa¤¤Ã¬-pe-विधिसुत्तं. इमस्स सुत्तस्स विचारणं हेट्ठा यदनुपपन्ना निपातना सिज्झन्ती ति सुत्ते वुत्तनयेन वेदितब्बं. संख्या नाम-पे-कितकप्पम्हि सप्पच्चया ये सद्दा अनिट्ठंगता ते सद्दा साधनेन निरिक्खित्वा दस्सेत्वा सकेहि सकेहि नामेहि निपातन नामकेन महासुत्तेन सिज्झन्ति एत्थ हि निपातना ति इदं इमम् एव सुत्तं सन्धाय वुत्तन् ति. ## चतुप्पदम् इदं. सासदिसतो ति अवधि, तस्सा ति सम्बन्धछट्ठीकारी, रिट्ठो ति कारिय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. एत्थ हि तस्सा ति सामञ्ञेन वुत्ते पि चग्गहणेन किच्चकरारस्स गहितत्ता कितकिच्चनामको तप्पच्चयो ति विञ्ञायति. ञासादिमतेन पन कितपच्चयो ति विञ्ञायति. चग्गहणस्स फलं दस्सेतुं चग्गहणेना ति आदिम् आह. ## तिपदम् इदं. सादी ति विसेसन, सन्तपुच्छभज्जहंसादिही ति अवधि, ट्ठो ति कारिय. सञ्ञा-पे-विधिसुत्तं सादिसन्त-पे-दीहिधातुहि तस्स तप्पच्चयस्स आदि ब्यञ्जनेन सह ट्ठादेसो ठाने युत्ते सति होती ति योजना. आदिग्गहणेन यिट्ठो पविट्ठो इच्च् एवम् आदयो सेसा अञ्ञे पि धातवो संगण्हाति. एवं यथा वुत्तनयेन सब्बत्थ पयोगो योजेतब्बो. ## द्विपदम् इदं. वसतो ति अवधि, उत्था ति कारिय. सञ्ञा-पे-विधिसुत्तं, वस इच्च् एतस्मा धातुम्हा तकारप्पच्चयस्स आदिब्यञ्जनेन सह उत्थादेसो ठाने युत्ते सति होति वस्सं उपगन्त्वा वसित्था ति वस्सं वुत्थो ति अलुत्तकितन्तसमासो यं. ## तिपदम् इदं. वस्सा ति सम्बन्धछट्ठीकारी, वा ति विकप्पनत्थ, उ ति कारिय. सञ्ञा-पे-विधिसुत्तं. वु ति एत्थ वकारो आगमो. ## तिपदम् इदं. धट्ठहहेहि ति अवधि, धट्ठा ति कारिय, चा ति निवत्त नत्थ #<[#259*]>#. सञ्ञा-पे-विधिसुत्तं. एत्थ चग्गहणं सादिग्गहणनिवत्तनत्थं. ## तिपदम् इदं. भञ्जतो ति अवधि, ग्गो ति कारिय, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. एत्थ चग्गहणं आदिग्गहणानुकड्ढनत्थं. ## पञ्चपदम् इदं. भुजादीनन् ति अन्तापेक्खछट्ठी, अन्तो ति कारी, नो ति कारिय, द्वि ति कारिय, चा ति सम्पिण्डन. सञ्ञा-पे-विधिसुत्तं. चग्गहणं दुतिय कारिय सम्पिण्डनत्थं. ## चतुप्पदम् इदं. वचा ति सम्बन्धछट्ठीकारी, वा ति विकप्पनत्थ, व इति कारी, इ इति कारिय. सञ्ञा-पे-विधिसुत्तं. वचा ति एत्थ अविहत्तिकनिद्देसवसेन छट्ठीलोपो. वु ति एत्थ वकारतो छट्ठीलोपञ् च उकारतो सिलोपञ् च कत्वा सन्धिकतो. तथाहि रूपसिद्धियं चतुप्पदन् ति वुत्तं. ञासे पन समासं कत्वा तिपदन् ति वुत्तं. ## द्विपदम् इदं. गुपादीनन् ति अन्तापेक्खछट्ठी, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. एत्थ चग्गहणं अवधारणत्थञ् च उपरिनिवत्तनत्थाय द्विग्गहणानुकड्ढनत्थञ् च होति, अनेकत्थत्ता निपातानं. ## द्विपदम् इदं. तरादीही ति अवधि, इण्णो ति कारिय. सञ्ञा-पे-विधिसुत्तं. ## तिपदम् इदं. भिदादितो ति अवधि, innaannaÅïà ति कारिय, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तं. वा ति पदं किमत्थं वुत्तं भित्तित्यादिसु सति पि भिदादि धातुतो तप्पच्चये वा सद्देन निवारितत्ता इमिना तप्पच्चयस्स इन्न अन्न ई णा देसा न होन्ती ति ञापनत्थं वा ति पदं वुत्तं. ## तिपदम् इदं. सुसपचसकातो ति अवधि, क्खक्का ति कारिय, चा ति समुच्चय #<[#260*]>#. सञ्ञा-ड्पे-विधिसुत्तं. एत्थ चग्गहणेन मुचादितो क्खक्कादेसा होन्ति अस्स ओमुद्वी ति ओमुक्को उपाहना ति आदिसु. ## तिपदम् इदं. पक्कमादीही ति अवधि, न्तो ति कारिय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. चग्गहणस्स फलं दस्सेन्तो. चग्गहणं किमत्थन् ति पुच्छति एवं सब्बत्थ पयोगे योजेतब्बं. ## चतुप्पदम् इदं. जनादीनन् ति अवयवापेक्खछट्ठी, आ ति कारिय, तिम्ही ति निमित्तसत्तमी, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. चग्गहणं तप्पच्चयानुकड्ढनत्थं. ननु अत्थवसा विभत्तिविपरिनामं कत्वा अनुवत्तमानेन तप्पच्चयेन सिज्झती ति कत्वा, तिम्ही ति किमत्थन् ति पुच्छति. तप्फलं दस्सेन्तो अञ्ञस्मिन् ति आदिम् आह. अञ्ञस्मिं-पे-नत्थि तिम्ही ति वुत्तन् ति योजेतब्बं. ## द्विपदम् इदं. गमखनहनरमादीनन् ति अन्तापेक्खछट्ठी, अन्तो ति कारी. सञ्ञा-पे-विधिसुत्तं. इध वाग्गहणं च मण्डूकगतिकवसेन अनुवत्तति. सति पि अनुवत्तमाने अन्तग्गहणे पुन अन्तग्गहणं नोग्गहणानुकड्ढनत्थं वा ति किमत्थं वुत्तं. रमितो त्य् आदिसु सति पि तप्पच्चये परे रमूधात्वन्तो वा सद्देन निवारितत्ता इमिना अन्तो नो नहो ती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. रकारो ति कारी, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. चग्गहणं उपरि निवत्तनत्थाय नोकारानुकड्ढनत्थं तप्पच्चये च तिम्हिपच्चये च परे धातुनं अन्तभूतो रकारो न होति. ## तिपदम् इदं. ठापानन् ति अन्तापेक्खछट्ठी, इई ति कारिय, चा ति समुच्चय. सञ्ञा-पे-विधिसुत्तं. इई ति पदं वाक्यं कत्वा चतुप्पदन् ति पि वदन्ति. वग्गहणेन अञ्ञत्थापि अञ्ञस्मा पच्चये परे इकारादेसो होती ति. पीत्वा हित्वा त्य् आदि. #<[#261]># ## छप्पदम् इदं. हन्ते ति अवधि, होति कारिय, हस्सा ति सम्बन्धछट्ट्ःईकारी, लो ति कारिय, वा ति विकप्पनत्थ, अदहनहानन् ति अन्तापेक्खछट्ठी. सञ्ञा-पे-विधिसुत्तं. हकार इच्च् एवम् अन्ते हि धातुहि परस्स तप्पच्चयस्स हकारादेसो होति. अदहनहानंदहनहधातु वज्जितधातुनंहस्स धात्वन्तस्स विकप्पेन लो होती ति योजना. अदहनहानम् इति किमत्थं वुत्तं. रट्ट्ःओ सन्तड्ढो त्य् आदिसु सति पि तप्पच्चये अदहनहानं दहनहवज्जानं धातुनं अभावा इमिना तप्पच्चयस्स हकारादेसो न होति हकारस्स च लो न होती ति ञापनत्थं वुत्तं. इति किब्बिधानकप्पस्स सुत्तनिद्देसो ततियो कण्डो. ## चतुप्पदम् इदं. णम्ही ति निमित्तसत्तमी, रञ्जस्सा ति अन्तापेक्खछट्ठी, जो ति कारिय, भावकरणेसू ति आधारसत्तमी. sa¤¤Ã¬-pe-विधिसुत्तं. भावकरणेसू ति किमत्थं. रङ्गो ति एत्थ सति पि णप्पच्चये परे रञ्जधातुम्हि भावकरणानं अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. ## द्विपदम् इदं. हनस्सा ति सम्बन्धछट्ठीकारी, घतो ति कारिय. सञ्ञा-ड्पे-विधिसुत्तं. ## तिपदम् इदं. वधो ति कारिय, वा ति विकप्पनत्थ, सब्बत्था ति आधारसत्तमी. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. आकारन्तानन् ति अन्तापेक्खछट्ठी, सम्बन्धछट्ठीकारी वा, आयो ति कारिय. सञ्ञा-पे-विधिसुत्तं. इध पन पच्चयस्स निमित्तं मण्डूकगतिकवसेन अनुवत्तति. ## छप्पदम् इदं. पुरसमुपपरीही ति अवधि, करोतिस्सा ति सम्बन्धछट्ठीकारि, खखरा ति कारिय, चा ति विकप्पनत्थ, तप्पच्चयेसू ति निमित्तसत्तमी, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. #<[#262*]># एत्थ करोतिस्सा ति त्यन्तवसेन धातुनिद्देसो, तप्पच्चयेसू ति बहुवचनग्गहणेन कत्तुकम्मभावदिसाधनेसु विहिते सब्बे तप्पच्चये संगण्हाति चग्गहणेन तप्पच्चयेसू ति वुत्तत्ता अनुवत्तमानं तप्पच्चयं अनुकड्ढति. ## द्विपदम् इदं. तवेतुनादिसू ति निमित्तसत्तमी, का ति कारिय. sa¤¤Ã¬-pe-विधिसुत्तं. ## तिपदम् इदं. गम-पे-दीनन् ति अन्तापेक्ख छट्ठी तुंतब्बादिसू ति निमित्तसत्तमी ना ति कारिय. सञ्ञा-पे-विधिसुत्तं. ## तिपदम् इदं. सब्बेही ति अवधि, तुनादीनन् ति सम्बन्धछट्ठी कारी, यो ति कारिय. सञ्ञा-पे-विधिसुत्तं. ## द्विपदम् इदं. चनन्तेही ति अवधि, रच्चन् ति कारिय. सञ्ञा-पे-विधिसुत्तं. वा ति पदं किमत्थं वुत्तं. हन्त्वा त्य् आदिसु सति पि नकारन्तधातुम्हि वा सद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. वा ति पदं वुत्तं. ## चतुप्पदम् इदं. दिसा ति अवधि, स्वानस्वा ति कारिय, अन्तलोपो ति कारिय, चा ति सम्पिण्डन. सञ्ञा-पे-विधिसुत्तं. एत्थ चग्गहणं दुतियकारिय सम्पिण्डनत्थं. ## तिपदम् इदं. महदभेही ति अवधि, म्मय्हज्जब्भद्धा ति कारिय, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. चग्गहणेन वाग्गहणञ् च अन्तलोपग्गहणञ् च अनुकड्ढति. ## पञ्चपदम् इदं. तद्धित-पे-का ति ब्यपदेसकारी, नामं ति ब्यपदेसकारिय, इवा ति उपमाजोतक तवेतुनादिसू ति निमित्तसत्तमी, चा ति समुच्चय. सञ्ञा-ड्पे-विधिसुत्तं. तवेतुनत्वादिपच्चयेसु वज्जेत्वा तद्धितसमासकितक इच्च् एवमन्ता तद्धितन्तसमासन्तकितकन्त इच्च् एते सद्दा नामं इव दट्ठब्बा इदं हि सु त्तं धातुप्पच्चयविभत्तिवज्जितमत्थवल्लिण्गन् ति वुत्तत्ता तेसं तद्धित पच्चयन्तादिसद्दानं त्य् अन्तादि आक्ख्यातरियापदानं विय परसमञ्ञापयोगे ति सुत्तेन लिङ्गवोहाराभावा ततो च विभत्तियो लिङ्गत्थे पठमा ति सुत्तेहि पठमा दिविभत्तिया असम्पत्ते तंविभत्ति सम्पत्तत्थं वुत्तं एवं सति तद्धितसमासकितका लिङ्गं वा ति वत्तब्बन् ति सच्चं #<[#263*]>#, तथापि लिङ्गसद्दस्स च नामसद्दस्स च समानत्तत्थ दस्सनत्थं एवं वुत्तं लिङ्गं वा ति वुत्तवचनं पि नामं वा ति वुत्तं होति नामविभत्तीनं लिङ्गेस्व् एव विहितत्ता ति वुत्तियं तद्धित-पे-येसु ति एत्थ कम्मत्थेसत्तमी विभत्तितिवज्जेत्वा निमित्तत्थे त्वापच्चयो. ञासादिमतेन हितवेतुनाद्यन्तसद्दा आख्यातपदं विय अलिङ्गकिरियापन्नन् ति कत्वा ते वज्जेति तेनेव तेहि परतो स्यादिविभत्ति न करोति. रूपसिद्धिआदीनं मतेन पन तवेतुनादीनं निपातत्ता एकन्तनामन् ति कत्वा ते वज्जेति तेनेव तेहि परतो स्यादिविभत्युप्पत्तिं करोति चग्गहणेन तद्धितसमासकितका ति वुत्तत्ता ततो अवसिट्ठा किच्चादिपच्चयन्ता च इत्थियमतो आप्पच्चयो ति आदिना वुत्त आपच्चयाद्यन्ता च अयं नामं व दट्ठब्बा ति हि अतिदेसो ब्यपदेसो ति दट्ठब्बो छब्बिदो हि अतिदेसो ब्यपदेसातिदेसो निमित्तं तंरुपं तंसभावो सुत्तं कारियातिदेसो चा ति. तथा हि वुत्तं. ब्यपदेसो निमित्तञ् च तंरूपं तंसभावतो सुत्तं चेव तथाकारियातिदेसो हि छब्बिधो ब्यपदेसो तुनामं व निमित्तं यथाकत्तरि तंरूपं तु स्मानावतं सभावो पुमा इव सुत्तम् अनुपदिट्ठानं सेसेसु न्तुवकारियं ति. ## दुम्ही ति निमित्तसत्तमी, गरु ति ब्यपदेसकारिय सञ्ञा-पे-विधिसुत्तं. इदम् पि ब्यपदेसातिदेसो ति दट्ठब्बं, इमानि द्वे सुत्तानि अतिदेससुत्तानि. विधिसुत्तेसु अन्तोगधानी ति. ## द्विपदम् इदं. दीघो ति कारिय, चा ति अनुकड्ढन. सञ्ञा-पे-विधिसुत्तं. चग्गहणं अतिदेसजोतकस्स इवग्गहणस्सानुकड्ढनत्थं. इदम् पि सुत्तं पुब्बसदिसन् ति. ## द्विपदम् इदं. अक्खरेही ति अवधि, कारं ति विसयी. सञ्ञा-पे-विधि सुत्तं #<[#264*]>#, एत्थकार इति अविभत्तिकनिद्देसवसेन वुत्तं. ## तिपदम् इदं. यथा ति पकारत्थनिद्देसो, आगमन् ति लिङ्गत्थ, इकारो ति विसयी, द्विपदम् इदं. वा यथागमन् ति क्रिया विसेसनं. सञ्ञा-पे-विधिसुत्तं. यथा येन येन पकारेन आगमं पालिपदं निप्फज्जति तेन तेन पकारेन यथागमं वा पालिपयोगानुरूपं सब्बधातुहि सब्बपच्चयेसु इकारागमो होति. ## तिपदम् इदं. दधान्ततो ति अवधि, यो ति विसयी, क्वची ति क्वचत्थ. सञ्ञा-पे-विधिसुत्तं. दधान्ततो ति किमत्थं वुत्तं. लभित्वा त्य् आदिसु सन्तेसु पि तुनादिसु दधान्ततो अपरत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. क्वची ति किमत्थं वुत्तं. उप्पादेत्वा त्य् आदिसु सति पि तुनादिपरे धातुम्हि क्वचि सद्देन निवारितन्ता इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. इति किब्बिधानकप्पस्स सुत्तनिद्देसो चतुत्थो कण्डो. ## तिपदम् इदं. निग्गहीतन् ति कारिय, संयोगादी ति तब्बिसेसन, नो ति कारी. सञ्ञा-पे-विधिसुत्तं. एत्थ निग्गहीत इति अविभत्तिकनिद्देसवसेन वुत्तं. संयोगादिनो इति स विभत्तिक निद्देसवसेन वुत्तं. संयोगादिनो नकारो निग्गहितम् आपज्जते, संयुज्जनं संयोगो तस्मिं आदि संयोगादि संयुज्जती ति संयोगो सो एव आदी संयोगादि संयोगादि हुत्वा भूतो संयोगादि भूतो. ## तिपदम् इदं. सब्बत्था ति अधिकरणसत्तमी, हे ति कारी, ही ति कारिय. sa¤¤Ã¬-pe-विधिसुत्तं. ## द्विपदम् इदं. सदस्सा ति सम्बन्धछट्ठीकारि, सीदत्तन् ति कारिय. सञ्ञा-पे-विधिसुत्तं एत्थ सुखुच्चारणत्थं सीदत्तन् ति भावपच्चयेन वुत्तं. ## चतुप्पदम् इदं. यजस्सा ति अवयवापेक्खजट्ठी, सरस्सा ति कारि इ इति कारिय #<[#265*]>#, ट्ठे ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तं. ट्ठे ति किमत्थं. यजनं त्य् आदिसु सति पि यजधातुस्स सरे ट्ठस्स अपरत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. हचतुत्थानन् ति सम्बन्धछट्ठीकारी, अन्तानं ति तब्बिसेसन, दो ति कारिय, धे ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तं. धे परे धात्वन्तानं हचतुत्थानं दादेसो होति. ## द्विपदम् इदं. ठो ति कारिय, ट्ठकारे ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तं. ट्ठकारे ति किमत्थं. दाहो त्य् आदिसू ति पि हादिधात्वन्ते ट्ठकारस्स अपरत्ता. इमिना वुत्तविधानं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. गहस्सा ति सम्बन्धछट्ठीकारी, घरा ति कारिय, णे ति निमित्तसत्तमी, वा ति विकप्पनत्थ. सञ्ञा-पे-विधिसुत्तं, घर इति अविभत्तिकनिद्देसवसेन वुत्तं लोपञ् च तत्रा कारो ति सुत्तेन वा ओकारस्स लोपं अकारागमञ् च कत्वा वुत्तं वा ति किमत्थं गाहात्यादिसु सति पि णप्पच्चये परे गहधातुम्हि वासद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं वुत्तं. ## तिपदम् इदं. दहस्सा ति अवयवापेक्खछट्ठी, दो ति कारी, ळं ति कारिय. सञ्ञा-पे-विधिसुत्तं. वा ति किमत्थं वुत्तं. परिदाहो त्य् आदिसु सति पि दहधातुस्स दकारे वासद्देन निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. ## तिपदम् इदं. धात्वन्तस्सा ति सम्बन्धछट्ठीकारी, लोपो ति कारिय, क्विम्ही ति निमित्तसत्तमी. सञ्ञा-पे-विधिसुत्तं. धात्वन्तस्सा ति सामञ्ञेन वुत्तत्ता सरस्स निवत्तनत्थं ब्यञ्जनस्सा ति वुत्तं. ## द्विपदम् इदं. विदन्ते ति विसय, ऊ ति विसयी. विधिसुत्तं. #<[#266]># ## चतुप्पदम् इदं. नमकरानन् ति सम्बन्धछट्ठीकारि, अन्तानन् ति तब्बिसेसन, ना ति पटिसेधन, इयुत्ततम्ही ति निमित्तसत्तमी. विधिसुत्तं. इकारयुत्ते आगमिकारेन युत्ते तप्पच्चये परे धात्वन्तानं नकार मकार ककार रकारानं लोपो न होती ति आगमिकारेन सह तप्पच्चये परे ति अधिप्पायो इदं हि सुत्तं सासदिसतो तस्सरिट्ठो च भूजादीनम् अन्तो नो द्वी च जनादीनमातिम् हि च गमखणहनरमादीनमन्तो ति इमानि सुत्तानि पटिसेधे ति इयुत्ततम्ही ति किमत्थं. गतो त्य् आदिसु सन्तेसु पि तप्पच्चयेसु परेसु नमकरादिधात्वन्तेसु इयुत्तपच्चयस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. ## चतुप्पदम् इदं. नाति पटिसेधन कगत्तन्ति कारिय चजाति कारी, ण्वुम्हीति निमित्तसत्तमी, विधिसुत्तं एत्थ पुन नकारग्गहणं उपरि निवत्तनत्थं. ## चतुप्पदम् इदं. करस्सा ति अवयवापेक्खछट्ठी, चा ति समुच्चय, तत्तन् ति कारिय, तुम्हिं ति निमित्तसत्तमि. विधिसुत्तं. इध अन्त सद्दो मण्डूकगतिकवसेन अनुवत्तति चग्गहणेन हरादिनञ् च रकारादिकस्स तत्तं अवुत्तभावेन समुच्चिनो ति. यथा हरती ति हत्ताछिन्दती ति छेत्ता ददाती ति दाता द्वक्खती ति वत्ता इच्च् आदि. ## द्विपदम् इदं. तुं पे तब्बेसु ति निमित्तसत्तमी, वा ति विकप्पनत्थ विधिसुत्तं. पुब्बसुत्तेन भिन्नयोगकरणं विकप्पनत्थं. ## तिपदम् इदं. कारितन् ति अतिदेसकारिय, विया ति अतिदेसजोतक, णानुबन्धो ति अतिदेसकारी. विधिसुत्तं. इदं हि सुत्तं छब्बिधेसु अतिदेसेसु कारियातिदेससुत्तन् ति दट्ठब्बं, वा ति किमत्थं. उपक्खरो त्य् आदिसु सति पि णानुबन्धे पच्चये वासद्दे न निवारितत्ता इमिना वुत्तविधानं न होती ति ञापनत्थं. #<[#267]># ## द्विपदम् इदं. अनका ति कारिय, युणवुनन् ति सम्बन्धछट्ठीकारी. विधिसुत्तं. ## कगा ति एकं पदं, चजानन् ति एकं पदं. विभत्यन्तपदविभागवसेन द्विपदम् इदन् ति दट्ठब्बं. कगा ति कारियनिद्देसो, चजानन् ति छट्ठिकारिनिद्देसो, सञ्ञाधिकारपरिभासाविधिसुत्तेसु विधिसुत्तन् ति दट्ठब्बं. इध णानुबन्धग्गहणं अत्थवसाविभत्तिविपरिनामं कत्वा सत्तम्यन्तवसेन अनुवत्तति, तञ् च अनुवत्तनं मण्डूकगतिकन् ति दट्ठब्बं. इति किब्बिधानकप्पस्स सुत्तनिद्देसो पञ्चमो कण्डो. कत्तुसाधन कम्मञ् च करणं भावसाधनं सम्पदानञ् च पादानं ओकासं सत्तसाधनं. कितकिच्चादिसम्फुल्ले सत्तसाधन वाचके सत्तमेकितके ठितं तिलिङ्गेहि अलिङ्गिकन् ति. सद्धम्मट्ठितिकामेन कितस्ससुत्तनिद्देसं करोन्तेन मया पत्तं यं पुञ्ञं हितदायकं तेन पुञ्ञेन इज्झन्तु सब्बसत्तमनोरथा राजनो पि च रक्खन्तु धम्मेन सासनं पजन्ति. एवं सत्तमं पञ्चविधं कितकप्पं दस्सेत्वा इदानि उणादिकप्पं दस्सेन्तो तेसं उणादिपच्चयानं कत्तुवाचकानं कितनामत्ता ## इति परिभासम् आह. तत्थ उणादिकप्पन् ति उणाप्पच्चयो आदि मरियादा येसं पच्चयानं ते उणादयो ते कप्पियन् ति एत्था ति उणादिकप्पो. तं उणादिकप्पं इमस्मिं हि कप्पे उणप्पच्चयो नत्थि तस्मा णानुबन्धो च उकारादिपच्चयो उणप्पच्चयो नाम तेसं बहुतरत्ता मरियादभावेन गहेत्वा उणादिकप्पन् ति वूत्तं उण्णादीति पाठ ति पि अत्थि. एवं सति उ च णा च उणा ते आदि मरियादा येसन् ते उण्णादयो ति समासो कातब्बो. भस्सकारिपकरणे पन उणपच्च यं आदिम्हि ठपेत्वा करवापाजिमिस्व् अदिसाध्य सुभि उण इच्च् एवम् आदिम् आह #<[#268*]>#. कत्तरी ति एकं पदम्, कित् इति एकं पदं, विभत्त्यन्तपदविभागवसेन द्विपदम् इदं. सुत्तन् ति दट्ठब्बं, कत्तरी ति विसयनिद्देसो, कित् इति विसयीनिद्देसो, सञ्ञाधिकारपरिभासाविधिसुत्तेसु परिभासा सुत्तन् ति दट्ठब्बं, कारु त्य् आदिसु णुणुकण्वु तुप्पच्चयादयो च उणादयो ति वेदितब्बा एवं कत्तुवाचके कितनामके उणादिपच्चये दस्सेत्वा आदिग्गहणेन सङ्गहीतानं भावकम्मवाचकानं वा तद् अञ्ञेसं पच्चयानं परिभासम् आह. ## द्विपदम् इदं. भावकम्मेसू ति विसय, किच्चक्तक्खत्था ति विसयी. सञ्ञा-पे-परिभासासुत्तन् ति दट्ठब्बं. एत्थ किच्चा च क्तो च खो च किच्चक्तक्खा तेसं अत्था किच्चक्तक्खत्था किच्चक्तक्खानंअत्था येसं ते किच्चक्तक्खत्था सरूपेकसेसवसेन भावकम्म इच्च् एतेस्व् अत्थेसु किच्चक्तख इच्च् एते पच्चया होन्ति ननु किच्चक्तखप्पच्चये वज्जेत्वा किच्चक्तखपच्चया न सन्ति अथ कस्मा अत्थग्गहणं कतन् ति पेसा ति सग्गपत्तकालेसु किच्चातिभ्यादीहिमति बुद्धिपूजादीहि क्तो ति ईसदूस्सुहिखति च वुत्तत्ता पेसातिसग्गपत्तकालत्थानञ् च भ्याद्यत्थानञ् च ईसाद्यत्थानञ् च सङ्गहणत्थं कतं एवं हि सति गत्थगरुपि न होति, पच्चयत्थगहणुपायो पि होती ति तत्थ ते किच्च अञ्ञे किति ति वुत्तत्ता तब्बादयो रिच्चन्ता किच्चा ति वेदितब्बा, क्तखप्पच्चया किता ति गहेतब्बा. निरुत्तिबिजाक्ख्याने पन तब्ब अनीयण्य रिच्च रिरिय ख इमे छप्पच्चयाकिच्चा नामाति वत्वा कितपच्चयातेरस किच्चा होन्ति छ पच्चया कितकिच्चा पण्णरस चतुत्तिंस समासतो ति वुत्तत्ता क्तप्पच्चयो कितकिच्चाति च खप्पच्चयो किच्चा ति च वेदितब्बा. ## तिपदम् इदं. कम्मनी ति आधारसत्तमीनिद्देसो, दुतियायं ति भावसत्तमी, क्तो ति विसयी. विधिसुत्तं. कम्मनि इच्च् एतस्मिं अत्थे दुतियायं विभत्तियं विज्जमानायं कत्तरि क्तप्पच्चयो होति. इध मण्डूकगतिकवसेन कत्तरी ति विसयो अनुवत्तति. इदं सुत्तं धातुया कम्मादिम्हि णो ति सुत्तं विय कम्मादिम्हि क्तो ति वत्तब्बं #<[#269*]>#. कस्मा कम्मनि दुतियायं क्तो ति वुत्तं ननु कम्मनि दुतिया विभत्ति होती ति कम्मकरणनिमित्तत्थेसु सत्तमी ति इच्च् एवमादिहि कम्मनि सत्तम्यादीनं पि विभतत्ता च अभिहितत्ता च अभिहितकम्मे पि अञ्ञकारकसञ्ञा निवत्तनत्थं कम्मसञ्ञं कत्वा अञ्ञेन अभिहितत्ता लिङ्गत्थमत्तं अपेक्खित्वा लिङ्गत्थे पठमा ति सुत्तेन पठमाविभत्तिया विहितत्ता व एवं वुत्तन् ति तस्मा अनभिहितकम्मे सति कत्तरि क्तप्पच्चयो होती ति अत्थो. दट्ठब्बो ननु च असति इमस्मिं सुत्ते बुद्धगमादित्थे कत्तरी ति वुत्तत्ता दानं दिन्नो देवदत्तो सिलं रक्खितो त्य् आदयो पयोगा सिज्झन्ती ति. न सिज्झन्ति, धातुया कम्मादिम्हि णो ति इमस्स आदिकम्मेन विसेसेत्वा वुत्तत्तातस्मा तस्मिं सम्पत्ते तंनिवारणत्थं इदं सुत्तं वत्तन् ति. एवं होतु तोतिएत्तकम् एव वत्तब्बं कसंयोगे किं पयोजनन् ति अत्थि किञ्चि पयोजनं दत्तो नेत्तो त्य् आदि पयोगदस्सनतो ति. ## छप्पदम् इदं. ख्यादीही ति अवधि, मण् इति विसयी, मा ति सम्बन्धछट्ठीकारी, चा ति संपिण्डन, तो ति करिय, वा ति ववत्थिकविभासा. विधिसुत्तं. एत्थ मन् ति परानुखन्धेन करणं अञ्ञेसु वा ति इमिना वुद्धिञापनत्थं मा ति छट्ठिलोपो अविभत्तिकनिद्देसो वा चग्गहणं विसयकारियानं सम्पिण्डनत्थं मस्स च तो होती ति सामञ्ञेन वुत्ते पि अद धातुतो व विकप्पेन विञ्ञायती ति तेन वासद्दो ववत्थितविभासत्थो. ## द्विपदम् इदं. समादीही ति अवधि, थमा ति विसयी. विधिसुत्तं ननु अनन्तरसुत्ते मप्पच्चये अनुवत्तमाने सिज्झति कस्मा मपच्चयो गहितो ति न सिज्झति अनन्तरे वुद्धिअत्थायमण् पच्चयस्स वुत्तत्ता यदि अनुवत्तमान मण्पच्चयवसेन वुच्चेय्य दोमो त्य् आदिपयोगा सियुं. तस्मा तंनिवत्तनत्थं पुन गहितो ति. ञासे पन तोआदेस निवत्तनत्थन् ति वुत्तं. एवं सति वुद्धि विसेसो नत्थि विय दिस्सति. ## चतुप्पदम् इदं. गहस्सा ति अवयवापेक्खछट्ठी, उपधस्सा ति अव यवापेक्खछट्ट्ःईकारि #<[#270*]>#, ए ति कारिय, वा ति विकप्पनत्थ. विधिसुत्तं. गह इच्च् एतस्स धातुस्स अवयवभूतस्स परसमञ्ञा पयोगे ति परिभासतो उपधस्स नामस्स गहस्स अवयवभूतस्स अकारस्स एत्तम् आपज्जते. अन्तक्खरतो समीपे पुब्बे तिट्ठती ति उपधा पुब्बक्खरो. तथा हि वुत्तं सक्कतगन्थे अन्तक्खरतो पुब्बक्खरम् उपधा नाम होती ति. ## तिपदम् इदं. मसुस्सा ति अवयवापेक्खछट्ठी, सस्सा ति सम्बन्धछट्ठीकारी, च्छरच्छेरा ति कारिय. विधिसुत्तं. पाटिपदकस्स मसु इच्च् एतस्स धातुस्स अवयवभूतस्स सुस्स च्छरच्छेरा आदेसा होन्ति. तत्थ पाटिपदिकस्सा ति अनिप्फन्न पाटिपदिकस्स दुविधो हि पाटिपदिको निप्फत्तो अनिप्फन्नो च. तत्थ निप्फन्नो कारको त्य् आदयो च उपसग्गनिपाता च अनिप्फन्नो धातवो च घटपटदीनि च धातुया कम्मादिम्हि णो त्य् आदिना कारकसुत्तेन च तद्धित-पे-सु चा ति कारकसुत्तेन च निप्फादेतब्बा निप्फन्ना नाम ति अधिप्पायो. ## द्विपदम् इदं. आपुब्बचरस्सा ति सम्बन्धछट्ठीकारी, चा ति समुच्चय. विधिसुत्तं. आपुब्बचर इच्च् एतस्स धातुस्स च्छरच्छेरादेसा होन्ति. पुब्बस्स आकारस्स रस्सो होति, चग्गहणेन मसुस्स सुस्स च्छरियादेसो होति. ## द्विपदम् इदं. अलकलसलेहि इति अवधि, लया ति विसयी. विधिसुत्तं. ## एकपदम् इदं. याणलाणा इति विसयी. विधिसुत्तं. तेहि कलसल इच्च् एतेहि धातुहि याणलाण पच्चया होन्ति. एत्थ हि अलपयोगस्सनुपलब्भनतो तेही ति इमिना कलसल इच्च् एतेसम् एव अनुकड्ढनतो अलधातु निवत्तती ति. ## चतुप्पदम् इदं. मथिस्सा ति अवयवापेक्खछट्ठी, थस्सा ति सम्बन्धछट्ठीकारी, लो ति कारिय, चा ति समुच्चय. विधिसुत्तं. एत्थ हि मथिस्सा ति इकारन्तवसेन धातुनिद्देसोयं चग्गहणस्स फलं दस्सेतुं चग्गहणेना ति आदिम् आह. #<[#271]># ## द्विपदम् इदं. पेसातिसग्गपत्तकालेसू ति विसय, किच्चा ति विसयी, विधिसुत्तं. तत्थ अकत्तुकामस्स कत्तब्बं भवता ति उय्योजनाधिप्पायेन अज्झेसनं. पेसो नाम किम् इदं मया कत्तब्बन् ति पुट्ठस्स कातब्बं भवता ति विस्सज्जनं. अतिसग्गो नाम पुब्बे कम्मं करोन्तस्स सम्पत्ते काले कत्तब्बं कम्मं भवता ति कालारेचनं पत्तकालं नाम इमेसं तिण्णं अत्थानं साधारणपयोगं दस्सेतुं कत्तब्बं कम्मं भवता ति आदिम् आह. ## तिपदम् इदं. अवस्सकाधमिणेसू ति विसय, णी ति विसयी, चा ति अनुकड्ढन. विधिसुत्तं. तत्थ अवस्सम् एव अवस्सकं. स्वत्थो यं. अधमिणन् ति इण धारणं. इण्विदहनं वा. तेसु अत्थेसु, चग्गहणं किच्चानुकड्ढनत्थं. ## द्विपदम् इदं. अरहसक्कादीही ति अवधि, सहत्थयोगे ततिया वा, तुं ति विसयी. विधिसुत्तं अरहसक्कादीहि योगे सति सब्बधातुहि तुं पच्चयो होति. ## तिपदम् इदं. वजादीहि इति सगयोगततिया विसेसन ततिया वा. पब्बज्जादयो ति कारिय निप्फज्जन्ते ति किरिया विधिसुत्तं. वज इज पे इच्च् एवम् आदीहि धातुहि सह च उपसग्ग पच्चयादीहि सह च पब्बज्जादयो सद्दा इमिना निपातलक्खणेन सुत्तेन निप्फज्जन्ते निप्फादियन्ते ति दस्सेति. ## तिपदम् इदं. क्वी ति कारि, लोपो ति कारिय, चा ति अनुकड्ढन विधिसुत्तं चग्गहणं अनन्तरे वुत्तविधि अनुकड्ढनत्थं, तस्मा क्वि लोपो च होति पुन च निप्फज्जन्ते ति चग्गहणं परतो पि योजेतब्बं एत्थ पुन निप्फज्जन्ते ति इमिना क्वि लोपट्ठाने पि अनन्तरविधानं होती ति दस्सेति. ञासे पि क्विलोपो ति पदं समासपदन् ति कत्वा द्विपदम् इदं ति वुत्तं. ## तिपदम् इदं. सचजानन् ति अवयवापेक्खछट्ठीकारी, कगाति कारिय, णानुबन्धे ति निमित्तसत्तमी. विधिसुत्तं. णानुबन्धे पच्च ये परे सवजानं चजन्तेहि सहितानं धातुनं अन्तानं चजानं कगादेसा यथा सङ्ख्यं होन्ति #<[#272*]>#. ननु च ओको त्य् आदिपयोगा हेट्ठा कगा चजानन्ति इमिना सिज्झन्ति कस्मा पुन वूत्तम् इदन् ति. सच्चं सिज्झन्ति. तथापि विसेसनिमित्तेहि सह चत्तुकामो महाथेरो पुन वुत्तम् इदन् ति. ## पञ्चपदम् इदं. नुदादीही ति अवधि, युण्वुनन् ति सम्बन्धछट्ठीकारि, अनाननाकाननका ति कारिय, सकारितेही ति तब्बिसेसन, चा ति समुच्चयत्थ. विधिसुत्तं. तस्मा नुदसुद-पे-इच्च् एवम् आदीहि धातुहि च फन्द चिति आन इच्च् एवमादीहि सकारितेहि धातुहि च युण्वूनंपच्चयानं अन आनन अक आननकादेसा यथासङ्ख्यं होन्ति सक्करि च भावकरणेसु च. ## एकादसपदम् इदं. इयतमकिफसानन् ति अन्तापेक्खछट्ठी, अन्तस्सरो ति कारि, दीघन् ति कारिय, क्वची ति क्वचत्थ, दुसस्सा ति अवयवापेक्खछट्ठी, गुणं ति कारिय, दो ति कारी, रन् ती कारिय, सा ति सम्बन्धछट्ठीकारी, क्खी ति कारिय, चा ति विकप्पन. विधिसुत्तं. एत्थ हि इ इति इमिना इमसस्सं गण्हाति तम् ऐति इमिना अम्हतुह्मसद्दे गण्हाति. ए ति इमिना एतसद्दं गण्हाति स इति इमिना समानसद्दस्स कारियं गण्हाति दुसस्साति उकारावयवेन सम्बन्धति गुणं ति इमिना उकारस्स इकारियं गण्हाति स इति फन्द छट्ठीलोपो क्खच ईवा ति क्खी विकप्पनत्थेन चग्गणेन इस इच्च् एतेसं सद्दानं अन्तो सरो विकप्पेन दीघम् आपज्जते ति विकप्पे ति तेनाह चग्गहणेन-पे-इदिसो सदिसो सरिक्खो ति. तत्थायं योजनं इस इच्च् एवम् आदिनं तेसम् एव सद्दानं अन्तो सरो क्वचि दीघं होति तं दीघं चग्गहणेन मा होतु ति ननु च असति पि चग्गहणेन क्वचि सद्देना पि सिज्झती ति न सिज्झति झचिसद्दस्स एकरूपत्ता ति. ## चतुप्पदम् इदं. भ्यादिही ति अवधि, मतिबुद्धिपूजादीही ति अवधि, चा ति समुच्चय, क्तो ति विसयी. विधिसुत्तं. एत्थ हि तसं योगुच्छारणं क्वचिधातुत्य् आदिना लोपत्ता किं पयोजन अत्थी ति अत्थि. मित्तो दत्तो त्य् आदिसु हि द्वेभावं अकत्वा व सिज्झती ति. #<[#273]># ## तिपदम् इदं. वेपु-पे-हवादीही ति अवधि, थुत्तिमणिमा ति विसयी, निब्बत्ते ति भावसत्तमी, विसयनिद्देसो वा. विधिसुत्तं. निब्बत्तत्थे गम्यमाने निब्बत्तत्थे वा वेपु-पे-हवादीहि धातुहि थुत्तिमणिमपच्चया होन्ति इमे तयो पच्चया अतिहत्थयती ति आदिसु विय धातुरूपे येव होन्ति. ## तिपदम् इदं. अक्कोसे ति भावसत्तमी, विसयनिद्देसो वा, नम्ही ति भावसत्तमी आनी ति विसयी. विधिसुत्तं अक्कोस इच्च् एतस्मिं अत्थे गम्यमाने तम्हि पटिसेधे युत्ते सब्बधातुहि आनिप्पच्चयो होति जम्म हे लामक देसं ते अगमानि न गमितब्बं आनि इति अक्कोसाधिप्पायेन वदति नहमितब्बं ते जम्म देसन् ति कितन्तसमासविग्गहो अयं हि पच्चयो कितन्तसमासेवत्तति जम्म हेलामक ते तया कम्मं अकरानि न कत्तब्बं नम्हि ति किमत्थं विपत्ति ते विकति ते त्य् आदिसु सति पि अक्कोसत्थे न पटिसेधयुत्तस्स अभावा इमिना वुत्तविधानं न होती ति ञापनत्थं. हे जम्म लामक ते तव विपत्तिविनासनं, ते तव विकति विकारो ति अक्कोसेति किमत्थं. अहनि ते त्य् आदिसु सति पि न पटिसेधयुत्ते अक्कोसस्स अभावा इमिना आनिप्पच्चयो न होती ति ञापनत्थं ते तया अहनि हन्तब्बा. ## तिपदम् इदं. एकादितो ति अवधि, सकिस्सा ति सम्बन्धछट्ठीकारी, क्खत्तुन् ति कारिय. विधिसुत्तं. ## तिपदम् इदं. सुनस्सा ति अवयवापेक्खछट्ठी, उनस्सा ति सम्बन्धछट्ट्ःईकारि, ओणवानुवानुनुन खुणाना ति कारिय. विधिसुत्तं. पाटिपदिकस्स सुन इच्च् एतस्स अवयवभूतस्स उनस्स ओणवान उवान ऊनौनखौण आन आ आदेसा होन्ति. इध पाटिपदिको अनिप्फन्नपाटिपदिको ति दट्ठब्बो. #<[#274]># ## तिपदम् इदं. तरुणस्सा ति सम्बन्धछट्ठीकारी, सुसू ति कारिय, चा ति अनियमत्थ. विधिसुत्तं. एत्थ अनियमत्थेन चग्गहणेन रूपद्वयं विकप्पीयति. तथाहि रूपसिद्धियं च सद्दो अनियमत्थे सुसु तरुणो वा ति वुत्तं. ## तिपदम् इदं. युवस्सा ति अवयवापेक्खछट्ठी. निद्देसो उवस्सा ति सम्बन्धछट्ठीकारि, उवौवानौनऊना ति कारिय. विधिसुत्तं. पाटिपदिकस्स यूव इच्च् एतस्स उवस्स उवौवानौनऊनादेसा होन्ति. ## तिपदम् इदं. काले ति भावसत्तमी, वत्तमानातीते ति तब्बिसेसन, ण्वादयो ति विसयी, विधिसुत्तं वत्तमानत्थे च अतीतत्थे च काले गम्यमाने सब्बधातुहि णुयुतप्पच्चया होन्ति. एत्थ वत्तसद्दो सभावत्थो तेन वत्तमानसभावे काले ति अत्थो. ## तिपदम् इदं. भविस्सती ति विसयी, गमादीही ति अवधि, णिघिणि ति विसयी. विधिसुत्तं. भविस्सती ति इमिना अनागतकालं गण्हाति, तेन भविस्सति कालत्थे ति वुत्तं, तस्सिलादिसु णित्वावी चा ति इमिना पि सिद्धे पुनारम्भग्गहणं अनागतकालनियमत्थं. एत्थ हि णिप्पच्चयेनेव ननु सिज्झति कस्मा सिणप्पच्चयो वुत्तो ति उणादिविकरणप्पच्चयानं विचित्तभावदीपनत्थं वुत्तो एस नयो पुनरुत्तिदोसे सति वत्तब्बो. ## द्विपदम् इदं. किरियायं ति विसय, ण्वुतवो ति विसयी. विधिसुत्तं. ## द्विपदम् इदं. भाववाचिम्हि इति भावसत्तमी, चतुत्थी ति विसयी. विधिसुत्तं. एत्थ च धात्वत्थप्पच्चया धिकारे नाम विभत्तिविधानं कस्मा वुत्तन् ति चतुत्थिविभत्तिया तुंपच्चयेन समानत्थत्तावुत्तं, अयं हि चतुत्थी विभत्ति तुमत्थभूते अनागतक्रियाय चत्तती ति. #<[#275]># ## द्विपदम् इदं. कम्मनी ति भावसत्तमी, णो ति विसयी. विधिसुत्तं. कम्मणि उपपदे सति भविस्सति काले णप्पच्चयो होति. ## द्विपदम् इदं. सेसे ति विसय, स्सन्तुमानाना ति विसयी. वीधिसुत्तं. कम्मुपपदे सति भविस्सति काले सेस इच्च् एतस्मिं अत्थे स्स न्तु मान आन इच्च् एते पच्चया होन्ति एत्थ हि सेसत्थे ति अवसिट्ठकिरियायत्थे अपरिसमत्थत्थे ति अत्थो. ## द्विपदम् इदं. छदादीहि ति अवधि, तत्रण् ति कारिय. विधिसुत्तं. छदचिति-पे-इच्च् एवम् आदीहि धातुहि यथासम्भवं तत्रण् इच्च् एते पच्चया होन्ति. एत्थ हि णानुबन्धस्स पयोजनं सोत्रं त्य् आदिसु वुद्धिमत्तम् एव. ## तिपदम् इदं. वदादीही ति अवधि, णित्तो ति विसयी, गणे ति विसय. विधिसुत्तं. गणत्थे वद चर वर इच्च् एवम् आदीहि धातुहि णित्तप्पच्चयो होति. ## द्विपदम् इदं. मिदादीही ति अवधि, त्तितियो ति विसयी. विधिसुत्तं. मिद पद रज तनु धा इच्च् एवम् आदीहि धातुहि त्ति ति इच्च् एते पच्चया होन्ति. ## पञ्चपदम् इदं. उसुरञ्जदंसानन् ति निद्धारणछट्ठी, दंसस्सा ति निद्धारणियसम्बन्धछट्ठीकारी, दट्ठो ति कारिय, ट्ठठा ति विसय, चा ति सम्पिण्डन. विधिसुत्तं. उसु रञ्ज दंस इच्च् एतेसं धातुनं अन्तरे दंसस्स दट्ठादेसो होति तेहि उसु रञ्ज धातुहि ट्ठठप्पच्चया च होन्ति. रूपसिद्धियं पन उसु रज दंस इच्च् एतेसं अन्तरे दंसस्स दट्ठा देसो होति से सेहि धातुहि ट्ठठ इच्च् एते पच्चया होन्ति उसु दाहे रञ्जे रञ्जने ट्ठठपच्चया क्वचादिना धात्वन्तस्स लोपो द्वित्तञ् च उट्ठो रट्ठो दंस दंसने क्विलोपो च, दंसस्स दट्ठदेसो ठलोपो च दट्ठो दाठाति वुत्तं. #<[#276]># ## पञ्चपदम् इदं. सुवुसानं इति अवयवापेक्खछट्ठी, उवुसानन् ति सम्बन्धछट्ठीकारी, अतो ति कारिय, थो ति विसयी, चा ति सम्पिण्डन. विधिसुत्तं. सुवु अस इच्च् एतेसं धातुनं उ ऊ असानं अतादेसो होति, अन्ते थप्पच्चयो च होति अतादेसो ति एत्थ तकारो निस्सरो ति दट्ठब्बो एवं सन्ते कस्मा सुत्ते अतो ति अकारन्तवसेन वुत्तन् ति ब्यञ्जनस्स सरेन विना अट्ठितत्ता वुत्तं. ## पञ्चपदम् इदं. रञ्जुदादीही ति अवधि, धदिद्दकिरा ति विसयी. क्वचि ति क्वचत्थ जदलोपो ति कारिय. चा ति सम्पिण्डन विधिसुत्तं. रञ्ज उदि इदि चदि मदि बुदि छिदि रुदि दलसुससुववच वज इच्च् एव मादीहि ध द इद्द क इर इच्च् एते पच्चया होन्ति क्वचि पयोगे जदलोपो च होति पुननिपातन सुत्तेन निप्फज्जन्ते. ## तिपदम् इदं. पटितो ति अवधि, हिस्सा ति सम्बन्धछट्ठीकारि, हेरण् हीरण् इति कारिय. विधिसुत्तं. पटि इच्च् एतस्मा हिस्स धातुस्स हेरण् हीरण् आदेसा होन्ति णानुबन्धपयोजनं हेट्ठा वुत्तम् एव. ## द्विपदम् इदं. कठ्यादीही ति अवधि, को ति विसयी. विधिसुत्तं. सहपच्चयेन पुन निप्फज्जनेन यथासम्भवन्ति इमिना इदम् एव सुत्तं साधेति न सञ्ञागमादेस लोपपकारन् ति. ## द्विपदम् इदं. खादामगमानन् ति सम्बन्धछट्ठीकारि, खन्धान्धगन्धा ति कारिय. विधिसुत्तं. कप्पच्चयो चा ति एत्थ चसद्दो सह विकप्पनत्थेन कप्पच्चयं समुच्चेति, तेन खन्धो खन्धको अन्धो अन्धको गन्धो गन्धको ति द्वे पयोगा होन्ति. ## द्विपदम् इदं. पटादीही ति अवधि, अलं ति विसयी. विधिसुत्तं. पटकलकुस-पे-अग्ग इच्च् एवम् आदीहि धातुहि पाटिपदिकेहि उत्तरपदेसु उत्तरपदट्ठानेसु वा अलप्पच्चयो होति #<[#277*]>#, पच्छा पुन निपज्जन्ते ति इमिना पि इदम् एव सुत्तं नियमेति एत्थ हि धातुही ति अनिप्फन्नानं विसुं वुत्तत्ता पाटिपदिकेहि च उत्तरपदेसु ति इमिना निप्फन्ननाम पदानि एवं संगण्हाति चसद्दो चेत्थ विकप्पनत्थो तेन पटधाततो पटे अलं समत्थन् ति अलंसद्दस्स अत्थे अलप्पच्चयो पट इति निप्फन्ननाम पदतो पटतो पटे किच्चकरणे अलं ति अत्थे अलप्पच्चयो होती ति अत्थो दट्ठब्बो. एस नयो सब्बपयोगेसु पि यथासम्भवं. ## चतुप्पदम् इदं. पुथस्सा ति सम्भन्धछट्ठीकारि, पुथूपुथा ति कारि, अमो ति विसयी, वा ति क्वचत्थ. विधिसुत्तं. एत्थ हि वासद्दस्स क्वचत्थत्ता अमप्पच्चयो ति सामञ्ञेन वुत्ते पि यथादेसतो होति. तेनाह वुत्तियं: क्वचि अमप्पच्चयो होती ति पाटिपदिकस्सा ति निप्फन्नपाटिपदिकस्स. ## द्विपदम् इदं. सासादीहि ति अवधि, तुदवो ति विसयी. विधिसुत्तं. ## द्विपदम् इदं. च्यादीही ति अवधि, ईवरो ति विसयी. विधिसुत्तं. ## द्विपदम् इदं. मुनादीही ति अवधि, चा ति समुच्चय, इ इति विसयी विधिसुत्तं. एत्थ चग्गहणं पाटिपदिकस्स समुच्चयत्थं. तेनाह मुनयत-पे-इच्च् एवम् आदीहि धातुहि पाटिपदिकेहि च इ प्पच्चयो होती ति एत्थ इच्च् एवम् आदीहि ति इदं धातुही ति पदस्स च पाटिपदिकेही ति पदस्स च विसेसनन् ति वेदितब्बं, महालि भद्दालि, मणिति इमे पाटिपदिकाति वेदितब्बा. ञासे पन कवि ति इदं पि पाटिपदिकन् ति वुत्तं. ## द्विपदम् इदं. विदादीहि ति अवधि, उरो ति विसयी. विधिसुत्तं. ## द्विपदम् इदं. हनादिही ति अवधि, नुणुतवो ति विसयी. विधिसुत्तं. ## द्विपदम् इदं. कुटादीही ति अवधि, ट्ठो ति विसयी. विधिसुत्तं. #<[#278]># वुत्तियं कुट्ट्ःओ कोट्ट्ःओ कट्ठन् ति धातुनम् एव उदाहरितत्ता च. ञासरूपसिद्धिआदिसु अनागतत्ता च पाटिपदिकेहि चा ति इदं न इच्च्छन्ती ति वदन्ती ति. ## द्विपदम् इदं. मनुपुरसुणादीही ति अवधि, उस्सनुसिसा ति विसयी. sa¤¤Ã¬-pe-विधिसुत्तं. मनुपुरसुण इच्च् एवम् आदीहि धातुहि च पाटिपदिकेहि च उस्स नुस इस इच्च् एते पच्चया होन्ति यथा सम्भवं पच्चयस्स करणतो पच्छा अक्खरलोपादीनि पुन निप्फज्जन्ते इधापि पाटिपदिकसद्दा विसुं नत्थि, तथापि यथा यथा निप्फादेतब्बा तथा तथा कातब्बा ति. इति उणादिकप्पस्स सुत्तनिद्देसो नाम अट्ठमो कण्डो. *** भस्सकरिये पि इमं कप्पं अट्ठमट्ठाने ठपेत्वा सभावनिरुत्तिब्याकरणे उणादिनिद्देसो नाम अट्ठमो कण्डो परिसमत्तो ति वुत्तं, ञासरूपसिद्धिसु पन कितकप्पे अन्तोगधंकत्वा छट्ठो परिच्छेदो ति वुत्तं. तथा हि रूपसिद्धियं वुत्तं तब्बादिणादयो निट्ठा तवेतुनादयो तथा मानन्तादिउणादी ति छट्ठो कितकसङ्गहो. सन्धिनामं कारकञ् च समासो तद्धितं तथा आख्यातं कितकं कण्डा सत्तिमे रूपसिद्धियन् ति. *** परमविचित्तनयकोविदपञ्ञाजवनसमन्नागतेन सुविसुद्धबुद्धिविरियसीलाचारगुणसमन्नागतेन अपरिमितपारमिनासम्भूतपञ्ञानुभावजनिततिपिटकधरेन अरिमद्दननगरगोचरगामकेन दिट्ठधम्मसम्परायिकत्थानुसासकसत्थुनो सासनहितकामानं लङ्कादीपजम्बुदीपवासीनं सोतुजनानं परियत्तिं परियापुणन्तेन छप्पटो ति विस्सुतेन सुविसुद्धबुद्धिविरियसीलाचारगुणसमन्नागत तिपिटकधरगरूहि गहितसद्धम्मजोतिपालो ति नामवुय्हेन थेरेन कतोयं कच्चायनसुत्तनिद्देसो नाम. #<[#279]># ताव तिट्ठतु लोकस्मिं लोकनित्थरणेसिनं दस्सेन्तो कुलपुत्तानं नयं पञ्ञाय वुद्धिया. याव बुद्धो ति नामम् पि सुद्धचित्तस्स नादिनो लोकम्हि लोकजेट्ठस्स पवत्तति महेसिनो. पुण्णे दसे नवनवुतिगुणेच वस्से वस्से सहस्सगणने जिननिब्बुतायं इद्धारिमद्दनपुरा वरतम्बपण्णिं पत्वान सो सिरिपरक्कमबाहुभुपं. निस्साय सासनमलं सुविसोधयित्वा भिक्खूहि ञातविनयेहि सुसञ्ञतेहि बन्धापयी पुरवरे जयवड्ढनव्हे सीमंविपत्तिरहितं विनयानुरूपं. सिक्खापयी यतिगणे विनयाभिधम्मे पञ्ञावदातहदयो सदयो जनानं अप्पिच्छताविरियसीलगुणप्पसत्थो सद्धाधनो विमलबुद्धि जनानुकप्पी. सब्बत्थ युत्तपिटकत्तयपारदस्सी सो छप्पटव्हयसुतो यतिराजकन्तो कच्चायनस्स हितसुत्तनिदेसम् एतं सङ्खेपतो विरचयी मुनिसासनत्थं. सद्धम्मट्ठितिकामेन कच्चायनसुत्तनिद्देसं करोन्तेन मया पत्तं यं पुञ्ञं हितदायकं. तेन पुञ्ञेन इज्झन्तु सब्बसत्तमनोरथा राजानो पि च रक्खन्तु धम्मेन सासनं पजं. [END]