Input by the Sri Lanka Tripitaka Project [CPD Classification 4.5.5] [SL Vol Tel - ] [\z Tel /] [\w I /] [SL Page 001] [\x 1/] TelakaÂÃhagÃthà ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. 1. लंकिस्सरो जयतु वारणराजगामी भोगिन्दभोग रुचिरायत पीण बाहु साधुपचारनिरतो गुणसन्निवासो धम्मे ठितो वीगतकोधमदावलेपो. 2. यो सब्बलोकमहितो करुणाधिवासो मोक्खाकरो रविकुलम्बर पुण्ण चन्दो, ञेय्योदधिं सुविपुलं सकलं विबुद्धो लोकुत्तमं नमथ तं सिरसा मुनिन्दं. 3. सोपानमालममलं तिदसालयस्स संसार सागरसमुत्तरणाय सेतुं, सब्बागतीभय विवज्जित खेम मग्गं धम्मं नमस्सथ सदा मुनिना1 पणीतं. 1. Munino - katthaci. [SL Page 002] [\x 2/] 4. देय्यं तदप्पमपि यत्थ पसन्न चित्ता दत्वा नरा फलमुळारतरं लभन्ते, तं सब्बदा दसबलेन पि सुप्पसत्थं संघं नमस्सथ सदामितपुञ्ञखेत्तं. 5. तेजो बलेन महता रतनत्तयस्स लोकत्तयं समधिगच्छति येन मोक्खं, रक्खा न चत्थि च समा रतनत्तयस्स तस्मा सदा भजथ तं रतनत्तयं भो. 6. लंकिस्सरो परहितेकरतो निरासो रत्तिम्पि जागररतो करुणाधिवासो, लोकं विबोधयति लोकहिताय कामं धम्मं समाचरथ जागरियानुयुत्ता1 1. जागरिकानुयुत्ता - mu. [SL Page 003] [\x 3/] 7. सत्तोपकार निरता कुसले सहाया भो दुल्लभा भुवि नरा विहतप्पमादा,1 लंकाधिपं गुणधनं कुसले सहायं आगम्म संचरथ धम्ममलं पमादं. 8. धम्मो तिलोक सरणो परमो रसानं धम्मो महग्घरतनो रतनेसु लोके, धम्मो भवे तिभवदुक्ख विनासहेतु धम्मं समाचरथ जागरियानुयुत्ता2. 9. निद्दं विनोदयथ भावयथप्पमेय्यं दुक्खं अनिच्चम्पि चेह अनत्ततं च, देहे रतिं जहथ ज जज्जरभाजनाभो धम्मं समाचरथ जागरियानुयुत्ता.2 1. विगतप्पमादो - कत्थचि 2. जागरिकानुयुत्ता - mu. [SL Page 004] [\x 4/] 10. ओकास मज्ज मम नत्थि सुवे करिस्सं धम्मं इतीहलसता कुसलप्पयोगे, नाऽलं तियद्धसु तथा भुवनत्तये च कामं न चत्थि मनुजो मरणा पमुत्तो. 11. खित्तो यथा नभसि केनचिदेव लेड्डु भूमिं समापत्ति भारतया खणेन, जातत्तमेव खलु कारणमेकमत्र लोकं सदा ननु धुवं मरणाय गन्तुं. 12. कामं नरस्स पततो गिरिमुद्धनातो मज्झे न किञ्चि भयनिस्सरणाय हेतु, कामं वजन्ति मरणं तिभवेसु सत्ता भोगे रतिं पजहथा पि च जीविते ca. [SL Page 005] [\x 5/] 13. कामं पतन्ति महिया खलु वस्सधारा विज्जुल्लता विततमेघ मुखा पमुत्ता, एवं नरा मरणभीम पपातमज्झे कामं पतन्ति नहि कोचि भवेसु निच्चो. 14. वेलातटे पटुतरोरु तरंगमाला नासं वजन्ति सततं सलिलालयस्स, नासं तथा समुपयन्ति नरामरानं पाणानि दारुणतरे मरणोदधिम्हि. 15. रुद्धोपि सो रथवरस्सगजाधिपेहि योधेहि चापि सबलेहि च सायुधेहि, लोकं विवंचिय सदा मरणूसभो सो कामं निहन्ति भुवनत्तय सालि दण्डं. [SL Page 006] [\x 6/] 16. Bho मारुतेन महता विहतो पदीपो खिप्पं विनास मुखमेति महप्पभोपि, लोके तथा मरणचण्ड समीरणेन खिप्पं विनस्सति नरायुमहा पदीपो. 17 रामज्जुनप्पभूति भूपति पुंगवा च सूरा पुरे रणमुखे विजितारि संघा, तेपीह चण्ड मरणोघ निमुग्गदेहा नासं गता जगति के मरणा पमुत्ता? 18. लक्खी च सागरपटा सधराधरा च सम्पत्तियो च विविधा अपि रूपसोभा, सब्बा च ता अपि च मित्तसुता च दारा के चापि कं अनुगता मरणं वजन्तं? [SL Page 007] [\x 7/] 19. ब्रह्मासुरासुरगणा च महानुभावा गन्धब्बकिन्नरमहोरगरक्खसा च, ते चा परे च मरणग्गिसिखाय सब्बे अन्ते पतन्ति सलभा इव खीणपुञ्ञा. 20. ये सारिपुत्तपमुखा मुनिसावका च सुद्धा सदासवनुदा परमिद्धिपत्ता, ते चापि मच्चुवळभा मुख सन्निमुग्गा दीपानिवानलहता1 खयतं उपेता. 21. बुद्धापि बुद्धकमलामलचारुनेत्ता बत्तिंसलक्खण विराजित रूपसोभा, सब्बासचक्खयकरापि च लोकनाथा सम्मद्दिता मरणमत्तमहागजेन. [SL Page 008] [\x 8/] 22. रोगातुरेसु करुणा न जरातुरेसु खिड्डापरेसु सुकुमारकुमारकेसु, लोकं सदा हनति मच्चु महागजिन्दो दवानलो वनमिवावरतं असेसं. 23. आपुण्णता न सलिले न जलासयस्स कट्ठस्स चापि बहुता न हुतासनस्स, भुत्वान सो तिभूवनम्पि तथा असेसं भो निद्दयो न खलु पीतिमुपेति मच्चु. 24. भो मोह मोहिततया विवसो अधञ्ञो लोको पतत्यपिपि मच्चुमुखे सुभीमे, भोगे रतिं समुपयाति निहीनपञ्ञो दोला तरङ्गचपले supinopameyye. [SL Page 009] [\x 9/] 25. Ekopi मच्चुरभिहन्तुमलं तिलोकं किं निद्दया अपि जरामरणानुयायी, को वा करेय्य विभसुवेसु च जीवितासं जातो नरो सुपिन संगम सन्निभेसु. 26. निच्चातुरं जगदिदं सभयं ससोकं दिस्वा च कोधमदमोहजराभिभूतं, उब्बेगमत्तमपि यस्स न विज्जती चे सो दारुणो1न मरणं वत तं धिरत्थु! 27. भो भो न पस्सथ जरासिधरं हि मच्चु माहञ्ञमानमखिलं सततं तिलोकं, किं निद्दया नयथ वीतभया तियामं धम्मं सदाऽसवनुदं caratha'ppamattÃ. 1. दारुणं - mu. [SL Page 010] [\x 10/] 28. भावेथ भो मरणमारविवज्जनाय लोके सदा मरण सञ्ञमिमं यतत्ता, एवं हि भावनरतस्स नरस्स तस्स तण्हा पहीयति सरीरगता असेसा. 29. रूपं जरा पियतरं मलिनीकरोति सब्बं बलं हरति अत्तनि घोररोगो, नानूपभोग परिरक्खित मत्तभावं भो मच्चु संहरति किं फलमत्तभावे? 30. कम्मानिलापहतरोगतरंगभंगे संसार सागर मुखे वितते विपन्ना, मा मा पमादमकरित्थ करोथ मोक्खं दुक्खोदयो1 ननु पमादमयं नरानं. 1. दुक्खोदयं -mu. [SL Page 011] [\x 11/] 31. भोगा च मित्तसुतपोरिस बन्धवा च नारी च जीवितसमा अपि खेत्तवत्थु, सब्बानि तानि परलोकमितो वजन्तं नानुब्बजन्ति कुसलाकुसलंव लोके. 32. भो विज्जुचंचलतरे भवसागरम्हि खित्ता पुरा कतमहापवनेन तेन, कामं विभिज्जति खणेन सरीरनावा हत्थे करोथ परमं गुणहत्थसारं. 33. निच्चं विभिज्जतिह आमक भाजनं व संरक्खितोपि बहुधा इह अत्तभावो, धम्मं समाचरथ सग्गपतिप्पतिट्ठं धम्मो1 सुचिण्णमिहमेव फलं ददाति. 1. धम्मं - mu. [SL Page 012] [\x 12/] 34. रन्त्वा सदा पियतरे दिवि देवरज्जे नम्हा चवन्ति विबुधा अपि खीणपुञ्ञा, सब्बं सुखं दिवि भुवीह वियोगनिट्ठं को पञ्ञवा भवसुखेसु रतिं करेय्य? 35. बुद्धो ससावकगणो जगदेकनाथो तारावलीपरिवुतोपि च पुण्णचन्दो, इन्दोपि देवमकुटंकित पादकञ्जो को फेणपिण्ड-न-समो तिभवेसु जातो? 36. लीलावतंसमपि योब्बन रूपसोभं अत्तूपमं पियजनेन च सम्पयोगं, दिस्वा pi1 विज्जुचपलं कुरुते पमादं भो मोहमोहितजनो भवरागरत्तो [SL Page 013] [\x 13/] 37. Putto पिता भवति मातु पतीह पुत्तो नारी कदाचि जननी च पिता च पुत्तो, एवं सदा विपरिवत्तति जीवलोको चित्ते सदातिचपले खलु जातिरङ्गे. 38. रन्त्वा पुरे विविधफुल्ललताकुलेहि देवापि नन्दनवने सुरसुन्दरीहि, ते वेऽकदा विततकण्टकसंकटेसु भो कोटिसिम्बलिवनेसु फुसन्ति दुक्खं. 39. भुत्वा सुधन्नमपि कञ्चनभाजनेसु सग्गे पुरे सुरवरा परमिद्धिपत्ता, ते चापि पज्जलितलोहगुलं गिलन्ति कामं कदाचि नरकालय वासभूता. [SL Page 014] [\x 14/] 40. भुत्वा नरिस्सरवरा च महिं असेसं देवाधिपा च दिवि दिब्बसुखं सुरम्मं, वासं कदाचि खुरसञ्चितभूतलेसु ते वा महारथगणानुगता दिवीह. 41. देवङ्गना ललितभिन्नतरङ्गमाले रङ्गे1 महिस्सरजटामकुटानुयाते, रन्त्वा पुरे सुरवरा पमदासहाया ते चापि घोरतरवेतरणिं पतन्ति. 42. फुल्लानि पल्लवलताफलसंकुलानि रम्मानि नन्दनवनानि मनोरमानि, दिब्बच्छराललितपुण्णदरीमुखानि केलासमेरुसिखरानि च यन्ति नासं. [SL Page 015] [\x 15/] 43. दोलाऽनिलाऽनलतरंगसमा हि भोगा विज्जुप्पभातिचपलानि च जीवितानि, मायामरीचिजलसोमसमं सरीरं को जीविते च विभवे च करेय्य रागं? 44. किं दुक्खमत्थि न भवेसु च दारुणेसु सत्तोपि तस्स विविधस्स न भाजनो को, जातो यथा मरणरोगजराभिभूतो को सज्जनो भवरतिं pihayeyya'bÃlo? 45. Ke1 वापि पज्जलितलोहगुलं गिलन्ति सक्का2 कथञ्चिदपि पाणितलेन भीमं, दुक्खोदयं असुचिनिस्सवनं अनन्तं को कामयेथ खलु देहमिमं अबालो? 1. Ko - mu. 2. Sakko - mu. [SL Page 016] [\x 16/] 46. Loke na maccusamamatthi भयं नरानं न व्याधिदुक्खसममत्थि च किंचि दुक्खं, एवं विरूपकरणं न जरासमानं मोहेन भो रतिमुपेति तथापि देहे. 47. निस्सारतो नलकलीकदलीसमानं अत्तानमेव परिहञ्ञति अत्तहेतु1, सम्पोसितोपि कुसहाय इवाकतञ्ञू कायो न यस्स अनुगच्छति कालकेरा. 48. तं फेणपिण्डसदिसं विससूलकप्पं तोयाऽनिलाऽनलमहीउरगाधिवासं, जिण्णालयं व परिदुब्बलमत्तभावं दिस्वा नरो कथमुपेति रतिं सपञ्ञो? 1. Bheto - mu. [SL Page 017] [\x 17/] 49. आयुक्खयं समुपयाति खणे खणेपि अन्वेति मच्चु हननाय जरासिपाणी, कालं तथा न परिवत्तति तं अतीतं दुक्खं इदं ननु भवेसु अचिन्तनीयं? 50. अप्पायुकस्स मरणं सुलभं भवेसु दीघायुकस्स च जरा व्यसनं ca'nekaæ, एवं भवे उभयतोपि च दुक्खमेव धम्मं समाचरथ दुक्खविनासनाय. 51. दुक्खग्गिना सुमहता परिपीळितेसु लोकत्तयस्स वसतो भववारकेसु, सब्बत्तता सुचरितस्स पमादकालो भो भो न होति परमं कुसलं चिणाथ. [SL Page 018] [\x 18/] 52. अप्पं सुखं जललवं विय भो तिणग्गे दुक्खन्तु सागरजलं विय सब्बलोके, संकप्पना तदपि होति सभावतो हि सब्बं तिलोकमपि केवलदुक्खमेव. 53. कायो न यस्स अनुगच्छति कायहेतु1 बालो अनेकविधमाचरतीह दुक्खं, कायो सदा कलि मलाकलिलं हि लोके काये रतोऽनवरतं व्यसनं परेति 54. मीळ्हाकरं कलिमलाकरमामगन्धं सूळासिसल्लविसपन्नगरोगभूतं, देहं विपस्सथ जरामरणाधिवासं तुच्छं सदा विगतसारमिमं विनिन्द्यं2. 1. भेतो - मु. 2. विनिन्दं. Mu. [SL Page 019] [\x 19/] 55. दुक्खं अनिच्चमसुभं वत अत्तभावं मा सङ्किलेसय न विज्जति जातु निच्चो, अम्भो न विज्जति हि अप्पमपीह सारं सारं समाचरथ धम्ममलं पमादं. 56. मायामरीचिकदलीनलफेणपुञ्ज- गंगातरङ्गजलबुब्बुलसन्निभेसु, खन्धेसु पञ्चसु छळायतनेसु तेसु अत्ता न विज्जति हि को न vadeyya'bÃlo? 57. वञ्झासुतो ससविसाणमये रथे तु, धावेय्य चे चिरतरं सधुरं गहेत्वा, दीपच्चिमालमिव तं खणभङ्गभूतं अत्ताति दुब्बलतरन्तु वदेय्य देहं. [SL Page 020] [\x 20/] 58. बालो यथा सलिलबुब्बुलभाजनेन आकण्ठतो वत पिबेय्य मरीचितोयं, अत्तानि साररहितं कदलीसमानं मोहा भणेय्य खलु देहमिमं अनत्तं. 59. योऽदुम्बरस्स कुसुमेन मरीचितोयं वासं यदिच्छति स खेदमुपेति बालो, अत्तानमेव परिहञ्ञति अत्तहेतु1 अत्ता न विज्जति कदाचिदपीह देहे. 60. पोसो यथा हि कदली सुविनिब्भुजन्तो सारं तदप्पम्पि नोपलभेय्य कामं, खन्धेसु पंचसु छळायतनेसु तेसु सुञ्ञेसु किञ्चिदपि नोपलभेय्य सारं. 1. Bheto - mu. [SL Page 021] [\x 21/] 61. सुत्तं विना न पटभावमिहत्थि किंचि देहं विना न खलु कोचि मिहत्थि सत्तो, देहो सभावरहितो खणभंगयुत्तो, को अत्तहेतु अपरो भुवि विज्जतीह? 62. दिस्वा मरीचिसलिलं हि सुदूरतो भो बालो मिगो समुपधावति तोयसञ्ञी, एवं सभावरहिते विपरीतसिद्धे देहे परेति परिकप्पनया हि रागं. 63. देहे सभावरहिते परिकप्पसिद्धे अत्ता न विज्जति हि विज्जुमिवन्तलिक्खे, भावेथ भावनरता विगतप्पमादा सब्बासवप्पहननाय अनत्तसञ्ञं. [SL Page 022] [\x 22/] 64. लालाकरीसरुधिरस्सुवसानुलित्तं देहं इमं कलिमलाकलिलं असारं, सत्ता सदा परिहरन्ति जिगुच्छनीयं नानासुचीहि परिपुण्णघटं यथेव. 65. णहात्वा जलं हि सकलं चतुसागरस्स मेरुप्पमाणमपि गन्धमनुत्तरं च, पप्पोति नेव मनुजो हि सुचिं कदाचि किं भो विपस्सथ गुणं किमु अत्तभावे? 66. देहो स एव विविधासुचिसन्निधानो देहो स एव वधबन्धनरोगभूतो, देहो स एव नवधा परिभिन्नगण्डो देहं विना भयकरं न सुसानमत्थि.* * अयं गाथा मुद्दित पोत्थकेसु "देहन्तदेव विविधासुचि सन्निधान मिच्चादिना" नयेन लिङ्गविपरियासाकारेन दिस्सते. तं सावज्जमिति अम्हाकं mati. [SL Page 023] [\x 23/] 67. अन्तोगतं यदि व मुत्तकरीसभागो1 देहा बहिं अतिचरेय्य विनिक्खमित्वा, माता पिता विकरुणा च विनट्ठपेमा कामं भवेय्यु किमु बन्धुसुता च दारा? 68. देहं यथा नवमुखं किमिसंघगेहं मंसट्ठिसेदरुधिराकलिलं विगन्धं, पोसेन्ति ये विविधपापमिहाचरित्वा ते मोहिता मरणधम्ममहो वतेवं! 69. गण्डूपमे विविधरोग निवासभूते काये सदा रुधिरमुत्तकरीसपुण्णे, यो एत्थ नन्दति नरो ससिगालभक्खे कामं हि सोचति परत्थ स बालबुद्धि. 1. भागं - mu. [SL Page 024] [\x 24/] 70. Bho फेणपिण्डसदिसो विय सारहीनो मीळ्हालयो विय सदा पटिकूलगन्धो, आसीविसालयनिभो सभयो सदुक्खो देहो सदा सवति लोणघटोव भिन्नो. 71. जातं यथा न कमलं भुवि निन्दनीयं पङ्केसु भो असुचितोय समाकुलेसु, जातं तथा परहितं पि च देहभूतं तं निन्दनीयमिह जातु न होति लोके. 72. द्वत्तिंसभागपरिपूरतरो विसेसो कायो यथा हि नरनारि गणस्स लोके, कायेसु किं फलमिहत्थि च पण्डितानं कामं तदेव ननु होति परोपकारं. [SL Page 025] [\x 25/] 73. Posona पण्डिततरेन तथा पि देहो सब्बत्तना चिरतरं परिपालनीयो, धम्मं चरेय्य सुचिरं खलु जीवमानो धम्मे हवे मणिवरो इव कामदो भो 74. खीरे यथा सुपरिभावितमोसधम्हि स्नेहेन ओसधबलं परिभासतेव, धम्मो तथा इह समाचरितो हि लोके छायाव याति परलोक मितो वजन्तं. 75. कायस्स भो विरचितस्स यथानुकूलं छाया विभाति रुचिरामलदप्पणे तु, कत्वा तथेव परमं कुसलं परत्थ सम्भूसिता iva bhavanti phalena tena. [SL Page 026] [\x 26/] 76. Dehe तथा विविधदुक्ख निवासभूते मोहा पमादवसगा सुखसञ्ञमूळ्हा, तिक्खे यथा खुरमुखे मधुलेहमानो बाळ्हं च दुक्खमनुगच्छति हीनपञ्ञो. 77. संकप्परागविगते निरतत्तभावे दुक्खं सदा समधिगच्छति अप्पपञ्ञो, मूळ्हस्स चेव सुखसञ्ञमिहत्थिलोके किंपक्कमेव ननु होति विचारमाने. 78. सब्बोपभोग धनधञ्ञविसेसलाभी रूपेन भो स मकरद्धजसन्निभोपि, यो योब्बनेपि मरणं लभते अकामं कामं परत्थपरपाणहरो नरो हि. 79. सो याचको भवति भिन्नकपालहत्थो मुण्डो धिगक्खरसतेहि च तज्जयन्तो, भिक्खं सदारिभवने सकुचेलवासो Dehe paratthi paracittaharo naro yo. [SL Page 027] [\x 27/] 80. इत्थी नमुञ्चति सदा पुन इत्थिभावा नारी सदा भवति सो पुरिसो परत्थ, यो आचरेय्य परदारमलङ्घनीयं घोरञ्च विन्दति सदा व्यसनं च नेकं. 81. दीनो विगन्धवदनो च जळो अपञ्ञो मूगो सदा भवति अप्पियदस्सनो च, पप्पोति दुक्खमतुलं च मनुस्सभूतो वाचं मुसा भणति यो हि अपञ्ञसत्तो. 82. उम्मत्तका विगतलज्जगुणा भवन्ति दीना सदा व्यसनसोकपरायणा च, जाता भवेसु विविधेसु विरूपदेहा पीत्वा हलाहलविसंव सुरं विपञ्ञा. 83. पापानि येन इह आचरितानि यानि यो वस्सकोटिनहुतानि अनप्पकानि, लद्धान घोरमतुलं नरकेसु दुक्खं पप्पोति चेत्थ विविधव्यसनं च नेकं. [SL Page 028] [\x 28/] 84. Lokattayesu sakalesu समं न किंचि लोकस्स सन्तिकरणं रतनत्तयेन, तंतेजसा सुमहता जितसब्बपापो सोहं सदाधिगतसब्बसुखो भवेय्यं. 85. लोकत्तयेसु सकलेसु च सब्बसत्ता मित्ता च मज्झरिपुबन्धुजना च सब्बे, ते सब्बदा विगतरोगभया विसोका सब्बं सुखं अधिगता मुदिता भवन्तु. 86. कायो करीसभरितो विय भिन्नकुम्भो कायो सदा कलिमलव्यसनाधिवासो, काये1 विहञ्ञति च सब्बसुखन्ति लोको कायो सदा मरणरोगजराधिवासो. 1. कायो - mu. [SL Page 029] [\x 29/] 87. So yobbanoti thaviroti ca बालकोति सत्ते न पेक्खति विहञ्ञतिरेव मच्चु, सोहं ठितोपि सयितोपि च पक्कमन्तो गच्छामि मच्चुवदनं नियतं तथा हि. 88. एवं यथा विहितदोसमिदं सरीरं निच्चं व तग्गतमना हदये करोथ, मेत्तं परित्तमसुभं मरणस्सतिं च भावेथ भावनरता सततं यतत्ता. 89. दानादि पुञ्ञकिरियानि सुखुद्रयानि कत्वा च तम्फलमसेस मिहप्पमेय्यं, देय्यं सदा परहिताय सुखाय चेव किम्भो तदेव ननु हत्थगतं हि सारं? 90. हेतुं विना न भवती हि च किंचि लोके सद्दोव पाणितलघट्टनहेतुजातो, एवं च हेतुफल भावविभागभिन्नो लोको उदेति च विनस्सति तिट्ठती ca. [SL Page 030] [\x 30/] 91. Kammassa कारणामयं हि यथा अविज्जा भो कम्मना समधिगच्छति जातिभेदं, जातिं पटिच्च च जरामरणादिदुक्खं सत्ता सदा पटिलभन्ति अनादिकाले. 92. कम्मं यथा न भवतीह च मोहनासा कम्मक्खयापि च न होति भवेसु जाति, जातिक्खया इह जरामरणादिदुक्खं सब्बक्खयो1 भवति दीपैवानिलेन. 93. यो पस्सतीह सततं मुनिधम्मकायं बुद्धं स पस्सति नरो इति सो अवोच, बुद्धं च धम्मममलं च तिलोकनाथं सम्पस्सितुं विचिनथाऽपि च धम्मतं भो. 1. सब्बक्खयं - mu. [SL Page 031] [\x 31/] 94. सल्लंव भो सुनिसितं हदये निमुग्गं दोसत्तयं विविधपापमलेन लित्तं, नानाविधब्यसनभाजनमप्पसन्नं पञ्ञामयेन बलिसेन निराकरोथ. 95. नाकम्पयन्ति सकलापि च लोकधम्मा चित्तं सदापगतपापकिलेससल्लं, रूपादयो च विविधा विसया समग्गा फुट्ठंव मेरुसिखरं महतानिलेन. 96. संसारदुक्खमगणेय्य यथा मुनिन्दो गम्भिरपारमित सागरमुत्तरित्वा, ञेय्यं अबोधि निपुणं हतमोहजालो तस्मा सदा परहितं परमं चिणाथ. 97. ओहाय सोऽधिगतमोक्खसुखं परेसं अत्थाय संचरि भवेसु महब्भयेसु, एवं सदा परहितं पुरतो करित्वा धम्मो मयानुचरितो1 जगदत्थमेव. 1. धम्मं मयानुचरितं - mu. [SL Page 032] [\x 32/] 98. लद्धान दुल्लभतरं च मनुस्सयोनिं सब्बं पपञ्चरहितं खणसम्पदं च, ञत्वान आसवनुदेकहितं च धम्मं को पञ्ञवा अनवरं न भजेय्य धम्मं? 99. लद्धान बुद्धसमयं अतिदुल्लभंच सद्धम्म मग्गमसमं सिवदं तथेव, कल्याणमित्तपवरे मतिसम्पदं च को बुद्धिमा अनवरं न भजेय्य धम्मं? 100. एवम्पि दुल्लभतरं विभवे सुलद्धा मच्छेरदोस विरता उभयत्थकामा, सद्धादिधम्मसहिता1 सततप्पमत्ता भो! भो! करोथ अमताधिगमाय पुञ्ञं. 1. सद्धाधिधम्म सहिता - मु.