Input by the Sri Lanka Tripitaka Project [CPD Classification ] [SL Vol Jina- ] [\z Jina-vd /] [\w I /] [SL Page --i] [\x /] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ [PREFACE] [This Pali Poem "Pabanda Siromani" a history of the Buddha was composed by us at the request of the late Mr.M.A. Fernando, a highly respected gentleman, who lived at "Meth Medura" in Moratuwa. It comprises the Buddha's history from His meeting with Dipankara Buddha to His Parinibbana.] [The life of the Buddha, His many excellences, and His great personality has not been fully described in one particular place in the text and the Commentaries of the Dhamma. Hence he who wishes to study the Buddha's life has to read through the Tripitakas and though a very few Pali scholars might find the time to do so, the average persom would find it a difficult task.] [Consequently the collection in one composition of all that has been said of the Buddha in the various texts and commentaries is valuable not only to Buddhists but also to other religionists who seek for information about the founders of religions.] [Though prose would be more convenient for a book of this nature, yet we decided to write this book in poetry because of the greater keenness of both the East and the West in the study of poetry and because of the paucity of Pali Poems, the few existing ones being only "Kandakavyas" or poems interspersed with prose.] [Many are the prose works in Pali on Grammar, Vinaya and Abidhamma, but the only poems worth trudy are the "Dathawansa" written about 800 years ago by Bhikku Dharmakirti of Ceylon, the"Jinalankaraya" written about 700 years ago by Bhikku Buddharakhita of Ceylon, the "Pajjamadhu" about 500 years ago by Bhikku Buddhappiya, the "Samantakuta Warnana" by Bhikku Wedeha and "The Hatthawanagalla Vihara Wansa" by an anonynons author about the same time as the "Pajjamadhu," and in later times the "Paramisataaka" by Bhikku Anuruddha, the "Jinacarita" by Bhikku Medankara and less than a century the "Jinacarita" by Bhikku Medankara and less than a century ago the "Sasanawansadipa" by Wimalasara, Nayaka Thero of Welitara.] [SL Page -ii] [\x /] [All these poems are Khandakavyas and a Khandakavya compared with a Mahakavya] [a purely work] [seems but a pencil sketch of a great artist, whereas the latter in a most esquisite life-like painting in true colours by a master artist.] [These poems, great as they are in Pali, stand no comparison with such Sanskrit poems as the "Raghuwansa," "Kumarasambhawa," "Sisupalawadha," "Bhattikavya" and the "Kiratarjuniya," The Sinhalese peoms "Sasada," "Muwadevda," "Kavsilumina" and the "Kavyasekere" should be held superior to these Pali poems as the former have been moddelled on Sanskrit poems.] [Pali poems hold an inferior position because in them the story has been delineated like drawing in outline and is not adorned by poetic art and they serve more to give instruction than to souse the pleasure and delight of man. The authors of these poems were undoubtedly capaabsle, if they wished, of producing literary works in no way inferior to Sanskrit poems.] [Hundreds are the great poems in Sanskrit, but the only two that take the Buddha as their theme are the "Padyacudamani" by the great teacher Buddhagosa and the "Buddhacarita" by the Brahman Teacher, Asaaghosa. Yet these do not treat suffciently of the Dhamma.] [Even among the aforesaid Pali poems, though the "Jinacarita," "Samantajutawarnana," "Dathawansa" and the "Sasanawansadipa" in their introduction mention the life of the Buddha, none of them has a complete account of the Buddha's life. The "Jinalankara," which contains a thorough description of the Buddha's qualities,does not give His life-history. A few Sinhalese, Burmese and Siamese prose works and the "Light of Asia" by Edvin Arnold contain descriptive accounts of the life of the Buddha.] [Except the "Kavyasekara" by Sangaraja Sri Rahula who lived about 500 years ago at Totagamuwa, none of the other works that deal with the Buddha][s life-history are poetic as wll as instructive of the Dhamma.] [SL Page iii] [\x /] [With all due respect and veneration to the great masters of literary art that have produced these poems, we commend this effort of ours the "Pabanda Siromani" or the "Jinawansadipa" as a work posessing both those attributes.] [The subject matter of our book is arranged in thirty Chapters, as follows:-] [Chapter] " 1. [Bothisatwa's birth as Sumedha Brahmana.] " 2. [Hix meeting with Dipankara Buddha.] " 3. [Bodhisatwa's Meeting with the 23 succeeding Buddhas.] " 4. [Extracts from the "Cariya Pitaka" -] [Dasa Paramita]. " 5. [Life of King "Wessantara" and the invitation by the] [Devas to become Buddha.] " 6. [Birth of Prince Siddhartha,] " 7. [Predictions of the Buddha's coming.] " 8. [Siccharta's childhood.] " 9. [His marriage.] " 10. [His renunciation.] " 11. [The six years of suffering.] " 12. [The conquest over Mara.] " 13. [Attaining "Pubbenivasa-nana," the Faculty of Seeing the Long Line of Previous Births, and "Dibbachakkunana," the Faculty of Seeing what is Invisible by the Human Eye or the Faculty of Seeing the Relation between Cause and Effect.] " 14. [Attaining "Magga," the Noble Fourfold Faculty of Destroying the Passions, "Phala" the Noble Fourfold Effects of Destroying the Passions, and knowing "Nibbana" or Nirwana, and becoming omniseient.] " 15. [The seven weeks of Meditation.] " 16. [The succeeding events.] " 17. [A description of Jetavanarama.] " 18. [The five-fold services of the Buddha.] " 19. [Description of Araham.] " 20. [Of Samma Sambuddha.] " 21. [Of Vijja Carana Sampanno.] [SL Page iv] [\x /] " 22. [Description of "Sugato." " 23. " Of "Lokavidu." " 24. " Of "Anuttro Purisadhamlmla Sarati.]" " 25. " [Of "Satta Deva Manussanam and of Buddho.]" " 26. " [Of "Bhagava.]" " 27. [The method of study of the Buddha's qualities.] " 28. [The end of his life.] " 29. [Skandha Prinibbana.] " 30. [Description of Buddha's Relics and their Parinibbana.] [The work also includes descriptions of Cities, Woods, Kings, Eelipses of the Sun and the Moon. Evenings, the Seasons, Water games, Marriages and Tournaments, and also contains difficult metrical arrangements as the "Slesa" and the "Yamaka" and also expounds such deep sections of the Dhamma as the "Patticea Samuppada.]" [We also express our deepest feeling of gratitude to all our teachers in this country and in Burma and in particular to Maha Thero W. Sanghananda of "Kshertrarama," Laxapatiya, Moratuwa.] [We also offer the merits gained by this effort of ours to our mother]la [the late Ponnahannedige Anjela Dias and our father, the late Merennage Kalistoru Fernando of Moratuwa, generally known as Puran Appu Wedarala] [Native Doctor] [and also to the late respected Merennage Arnolis Fernando of Meth Medura of Moratuwa, at whose request the work was undertaken and who helped us in the printing of the book and also to his son James Alfred Fernando, who, on the death of his father, continued the good work begun by him.] [This preface in English was also added because we expect this book to go to the hands of European and Indian Scholars through whom the knowledge of the Buddha may spread through the world.] [MORATUWE MEDHANANDA] [Buddhist Priest.] [Abhayakarunaratnaramaya,] [Walipitiya,] [Panadure.] [SL Page 001] [\x 1/] JinavaæsadÅpaæ Namo tassa bhagavato arahato sammÃsambuddhassa. 1 MahÃdayo yo hadayo'dayo'dayo HitÃya dukkhÃnubhave bhave bhave, AkÃsi sambodhipadaæ padaæ padaæ TamÃbhivandÃmi jinaæ jinaæ jinaæ. (Yamakabandhanaæ) [SL Page 002] [\x 2/] 2 PahÃya yatthÃ'bhiratiæ ratiæ ratiæ Ramanti dhammeva munÅ munÅ munÅ, Vimuttidaæ sabbabhavà bhavÃ'bhavà TamÃbhivande mahitaæ hitaæ hitaæ. (Yamakabandhanaæ) [SL Page 004] [\x 4/] 3 NipÅtasaddhammarasà rasÃ'rasà Supu¤¤akhetto'rasataæ sataæ sataæ, Gatà vidhÆtà vinayena yena ye TamÃbhivande'sigaïaÇgaïa'Çgaïaæ. (Yamakabandhanaæ) [SL Page 005] [\x 5/] 4 JinÃ'natambhoruha haæsarÃjinÅ JinorasÃnaæ mukhapa¤jarÃ'li nÅ, SadatthasÃraæ sarasaæ visÆda nÅ Upetu me mÃnasameva vÃïi nÅ. 5 KammÃvasesà vicito'pajÃtyà GanthÃ'hisaÇkhÃravibandhakà me, PaïÃma pu¤¤Ãtisayena'nena Mà pÃkadÃnÃ'vasarà bhavantu. 6 Suvaïïavaïïassa jinassa vaïïaæ Vaïïeyya kapakpampi kajito suvaïïo, Kappassi'vosÃna manattatÃya Na pÃpuïe buddhaguïÃna mantaæ. [SL Page 006] [\x 6/] 7 Niddhanta cÃmÅkara cÃru rÆpaæ SarassatÅ bhÆsaïa bhÃsanaæca, Ana¤¤a sÃdhÃraïa ¤Ãïamassa AvÃviyÃ'cintiya mapakpameyyaæ. 8 Kuhiæ asÃdhÃraïa rÆpa lÅlà Kuhiæ asÃdhÃraïa vÃïi lÅlÃ, Kuhiæ asÃdhÃraïa¤Ãïa lÅlà Kuhiæ nu me mandamatissa lÅlÃ. [SL Page 007] [\x 7/] 9 VibhÃvimÃnÅ paravamhino ye IssÃ'bhimÃnena vibha¤¤amÃnÃ, GavesayantÅ'dha parassa ravdhaæ Tesaæ pasaæsÃgarahÃhi kimme. 10 Pasattha satthÃgama pÃradassÅ Ye sÃdhavo sÃdhu guïappasantÃ, Ganthassa nimmÃïaparissamaæ no JÃnanti teyeva idhappamÃïÃ. 11 ùdiccavaæsappabhavassa tassa Jinassa satthÃgamakovidehi, Vuttopi pubbÃcariyehi yesu Ganthesu saÇkhepavasena vaæso 12 Na tehi sakkà sugatassa vaæsaæ Ki¤cÃpi vi¤¤Ãtu masesayitvÃ, Sampuïïavaæsassa vibhÃvanÃya Tasmà samussÃhita mÃnasena [SL Page 008] [\x 8/] 13 Abhippasanno ratanattayamhi Pasatthavaæsappabhavo pabhunaæ, Vibhusaïo vissutakittighoso Yo bhÃti laÇkÃya muÊÃrabhÃgyo 14 AmandacÃgÃ'bhiratassa Šm.ã. Parnandu nÃmassa dayÃdhanassa, Buddhe pasÃdÃtisayassa tassa Ajjhesana¤cÃpi paÂiggahetvà 15 NassÃya pubbÃcariyo'padesaæ SotÆna matthÃya mayà hitÃya, Niruttiyà mÃgadhikÃya sammà VidhÅyate'daæ jinavaæsadÅpaæ. [SL Page 009] [\x 9/] 16 SaddhÃsinehÃnugatÃya pa¤¤Ã- DasÃya sotÆhi manovimÃne, PadÅpito'yaæ jinavaæsadÅpa- DÅpoharepÃpatamappabandhaæ. 17 PuraÇgapuïïà sirijambudÅpe SampattibhÃrena divÃ'vatiïïÃ, Yà devarÃjassa'marÃvatÅ'vÃ- MarÃvatÅnÃma purÅ pure'sÅ. 18 VijjÃdharÃna¤ca vihaÇgamÃnaæ Vibandha vehÃsagatiæ bahÃsa, Yasmiæ purasmiæ jitaveri cakkaæ PÃkÃracakkaæ viya cakkavÃÊaæ. [SL Page 010] [\x 10/] 19 Sa¤cumbitamhoja rajo pabandha- Supi¤jarÃpà parikhÃhirÃmÃ, Puritthi pÃkÃra nitambabhÃge SamubbahÅ ka¤cana mekhalÃ'bhaæ. 20 Rattindivà rattamaïi'ndanÅla- MaïippabhÃra¤jita rÃjadhÃni, Babandha yÃ'mandasurindacÃpa- SamujjalÃkÃsatalabbilÃsaæ. 21 YahiævadhÆnaæ vadanambujehi KatÃvamÃnaæ hariïaÇkabimbaæ, PabhÃhi nÅlopalatoraïÃtaæ SokÃbhÅbhÆtaæca vivaïïamÃpa. [SL Page 011] [\x 11/] 22 Saroruha'ntÅ maïimandirÃbhÃ- Sa¤cumbitaæ puïïasasaÇkabimbaæ. SaÇkÃya rÃmÃjanatÃ'bhirÃmà Kare pasÃresi puramhi yasmiæ. 23 Yattha'ÇganÃnaæ paÂibimbitÃni ùdÃsabhittÅsu mukhambujÃni, ùsuæ vighÃtÃya madhubbatÃnaæ VilocanÃlÅna manuggahÃya. 24 Sammatta mÃtaÇga dharÃdharehi Yasmiæ abhissanda madassavanti, TuraÇga raÇgehÅ taraÇga mÃlà SamÃkulevÃ'si vidhÆta dhÆlÅ. [SL Page 012] [\x 12/] 25 NikkhittavÅïà maïinupurÃnaæ VilÃsinÅnaæ mudupÃïi pÃde, MattÃlimÃlà kalanÃdinÅ kiæ NÃlaÇkaruæ yattha katÃvakÃsÃ. 26 DhavatthinÅnaæ kucasÃrasehi NettÃlibhÃrÃ'nananÅrajehi, Yà hÃsavÅcÅhi purÅ rajanyà RarÃja samaphullasarojinÅ'va. 27 Candappabhà cumbita candakanta PÃsÃïadhÃrà maïicandikÃsÆ, CandÃnanÃnaæ yahi maÇganÃhaæ Parissamasso'pasamÃya'hesuæ. [SL Page 013] [\x 13/] 28 Yasmiæ pÆre uddhamadho vinaddha- Jutippabandho maïimandirÃnaæ, SamubbahÅ geruka paÇka diddha- VitÃna paccattharaïabbilÃsaæ 29 Suvaïïa muttà maïi vaæsavaïïÃ- PavÃÊa rÆpÅ vajirehi¤cÃ'pi, Yà sattadha¤¤ehi dhanehi phÅtà AhÆ puri dha¤¤avatÅ'va nÃrÅ. (Silesabandhanaæ) 30 PasÃritÃ'nekadisÃmukhesu VicittavatthÃ'bharaïÃdipÆrÃ, YatthÃ'païà nijjitakapparukkhà Kariæsu lokÃbhimatatthasiddhiæ. [SL Page 014] [\x 14/] 31 ParÃgarattà madhupÃtimattà Samhinnavelà ghananÅlavÃlÃ, HaæsÃsayà pa¤casarÃbhirÃmà Yasmiæ taÊÃkà viya kÃmabhogÅ. (Silesabandhanaæ) 32 Purantarasmiæ ratanagghikÃnaæ Raæsippabandhehi hatandhakÃre, KundÃravindabbhudayenayasmiæ RattindivÃbheda mavedi loko. [SL Page 015] [\x 15/] 33 MÃtaÇgajÅmÆtaghaÂÃya ghaïÂÃ- aÇkÃragambhÅraravÃya yasmiæ, PalambhÅtà mattasikhaï¬imÃlà Akà vikÃlepi akhaï¬akÅÊaæ. 34 Puramhi yasmiæ caraïambujehi VadhÆjato bandhitanÆpurehi, VikÃsa kokÃsana sÅsa baddha MattÃli sesa'mbujinÅ ajesi. 35 RasÃtalaæ nÃgaphaïÃvanaddhaæ Nabhotalaæ vijjulatÃvanaddhaæ, Yà chÃdità rÆpiyajÃtarÆpa- DhajÃvalÅhÃ'jini rÃjadhÃnÅ. [SL Page 016] [\x 16/] 36 NÃnatthasÃraæ mitadhÃtuvaïïaæ ChandÃrahaæ pÃïagaïÃ'bhirÃmaæ, Kavippasatthaæ sarasaæ silesÃ- LaÇkÃrapajjaæ'va puraæ yamÃsi. (Silesabandhanaæ) 37 Puramhi tasmiæ karuïÃnidhÃno BuddhaÇkuro brÃhmaïasÃravaæse, AsaÇkhakappÃna mito catunnaæ LakkhÃdikÃnaæ udapÃdi pubbe. 38 BhovÃdivaæse'kadivÃkarassa Pu¤¤ÃnubhÃvo'dayamaÇgalehi, JÃtassa kho sampati jambudÅpo VilumpayÅ maÇgalavÃsalÅlaæ. [SL Page 017] [\x 17/] 39 JÃtakkhaïe tassa sarÅrajena Gandhena vaïïena sake nikete, Hatappabhà candanateladÅpà SaïÂhÃnamattehi vijÃniyÃsuæ. 40 VimuttadosÃhi sukhedhitÃhi DhÃtÅhi kumbhorupayodharÃhi, Bhato kumÃro sukumÃrakÃyo Khepesi so kÃnici vÃsarÃni. 41 MahÃmahecÃ'tha pavattamÃne Saveda vedaÇakga vidÆ vidÆhi, KÃrÃpayuæ te pitaro'rasassa NÃmaæ sumedho'ti padatthasÃraæ. [SL Page 018] [\x 18/] 42 UÊÃrabhÃgyena samaæ kumÃre SaævaddhamÃne jananÅ na tittiæ, PÃyÃsi nÅlÃmakalalocanÃliæ Mukhambujaæ tassa'bhicumbamÃnÃ. 43 Sukhedhita'ÇgÃvayavo kumÃro VimÃnabhumyà maïinimmitÃya, Parodi mÃtÃpitaro'bhiyÃcaæ Bimbaæ kanijaæ jÃnuyugena gacchaæ. 44 Suvaïïabimbo'pamacÃrurÆpo SamÃcaraæ dhÃtibhujÃ'valambaæ, Vi¤¤ÃsapÃda'Çgulima¤jarÅhi SalÅlamÃvÃsamalaÇkarittha. [SL Page 019] [\x 19/] 45 Nijena tejena ca jivalokaæ Yasena'pubbÃcarimaæ phusanto, Tirokaritvà ravicandasobhaæ Saæva¬¬hi dhÅro ubhato sujato. 46 So sattamà yÃva pitÃmahassa Yugà sagabbhÃsayasuddhiko'si, NihÅnajacco'ti na jÃtivÃdà Khitto'pakuÂÂho bhavi vippaseÂÂho. 47 Vedantayaæ so sanighaïÂu satthaæ SakeÂubhaæ sÃkkharabheda satthaæ, SÃdhabbatabbedi'tihÃsa satthaæ Avedi vedaÇgayutaæ pa satthaæ. 48 AjjhÃyako mantadharo pavÅïo KalÃsu lokÃyatalakkhaïesu, PapÆrakÃri padako kavÅnaæ TetÃ'si veyyÃkaraïo gaïiso. [SL Page 020] [\x 20/] 49 KandappadappÃ'naladhumarÃji- LÅlÃvalambi nijamassurÃji, Na kevalaæ komalagaï¬abhÃgaæ Manampi thÅnaæ malinÅkarittha. 50 TandebhavaïïÃyatana'ïïavamhi NarÆpataïhÃtaraïi narÃnaæ, PÃyÃsi cakkhÃyatanappiyÃhi TÅrantaraæ cittaniyÃmakaÂÂhÃ. 51 Dvijo sumedho suvisuddhamedho MÃtÃpitunnaæ nidhanÃvasÃne, Pu¤¤ÃnubhÃvappabhavaæ agÃra- MajjhÃvasaæ kÃmasukhaæ'nubhu¤jÅ. [SL Page 021] [\x 21/] 52 Nisajja pÃsÃdatale'kadà so PallaÇkamÃdhÃya rahogatova, Punabbhavuppatti sarÅrabhedo Dukkho'ti cintesi sabhÃvacintÅ. 53 JÃto sa'haæ jÃtijarÃrujÃdi- Dhammo'mhi tasmà bhavadukkhasu¤¤aæ, Niccaæ ajÃtiæ ajaraæ arogaæ Gavesituæ vaÂÂati nibbuti'nti. 54 YathÃpidukkhe sati ca'tthisÃtaæ Tada¤¤amuïhe sati sÅtamatthi, Bhavamhi sante vibhavo'pi evaæ NibbÃïamatthÅ tividhaggisante. [SL Page 022] [\x 22/] 55 SÃvajjadhamme ihavijjamÃne Saævijjate bho niravajjadhammo, AjÃti hoti sati jÃtiyÃ'ti Evaæ vicintesi sadatthavintÅ. 56 Disvà yathà guthagato taÊÃkaæ Na tassa doso na tamotareyya, Kilesadhove amatamhi sante Tathà na sevetha na tassa doso. 57 PÃpÃriruddho sati khemamagge Na tassa doso na sukhaæ vajeyya, PÃpÃriruddho sati khemamagge Tathà nagaccheyya na tassa doso. (Yamakabandhanaæ) [SL Page 023] [\x 23/] 58 YathÃpi vejje sati ghorarogÅ Na tassa doso ta labhe tikicchaæ, RÃgÃdirogÅ sati buddhavejje Dhammosadhaæ ne'cchati kassa doso. 59 Yo kaïÂhabaddhaæ kuïapaæ pahÃya YathÃsukhaæ gacchati sericÃrÅ, Tathevi'maæ kucchita pÆtikÃyaæ YannÆna gaccheyyamahaæ jahitvÃ. 60 UccÃraÂhÃnamhi janÃ'napekkhà Katvà karÅsÃni kayathà vajanti, Tathà sarÅraæ kuïapehi pÆraæ YannÆna gaccheyyamahaæ jahitvÃ. [SL Page 024] [\x 24/] 61 NÃvaæ yathà jajjaramÃpagÃhiæ Vajeyya netà atapekkhakova, Tathà navadvÃrasavaæ sarÅraæ YannÆna gaccheyyamahaæ jahitvÃ. 62 Corehi gacchaæ avahÃrabhÅtyà Khemaæ sumedho puramotareyya, Tathà sarÅraæ kusalÃvahÃraæ YannÆna gaccheyyamahaæ jahitvÃ. 63 Nekkhamma saÇkappa paro'pamÃhi Anussaritve'vamuÊÃravÅro, Hato'rapÃre tibhave asÃre VihÃsi ukkaïÂhitamÃnaso so. [SL Page 025] [\x 25/] 64 Suvaïïa muttà maïi rÆpiyÃdi- Dhanehi dha¤¤ehi ca pÆritÃni, AvÃpuritvÃna,tha kosakoÂÂhÃ- GÃrÃni taæ dassayi rÃsiva¬¬ho. 65 PitÃmahÃnaæ pakapitÃmahÃnaæ MÃtÃpitunnaæ vibhavà panettha, AnappakÃthÃvarajaÇgamÃte Saædissare dhÅra sumedhavippa. 66 So sattamà yÃva paveïivaÂÂà VibhÃvayitvà vibhavassarÃsiæ, DhanÃgamassÃpi dhanabbayassa PamÃïa'mÃcÅkkhipamÃïadassiæ. 67 KuÂumbametaæ paÂipajjamÃno KÃmesu devoviya indriyÃni, IcchÃnurÆpaæ paricÃrayassu Icceva mÃrocayi rÃsiva¬¬ho. [SL Page 026] [\x 26/] 68 Amuæ mahantaæ dhanadha¤¤arÃsiæ SamÃvinitve'ka kahÃpaïampi, NÃ'dÃya mÃtÃpitaropya'ho to Gatà yathÃkamma mito parattha. 69 TabbatthusÃraggahaïÃtisÆro Vossaggasanto atha sattasÃro, Ra¤¤o samÃrociya etamatthaæ Bheriæ carÃpesi sake puramhi. 70 Santappayi bherivirÃvagandha- MÃghÃya sampattajÃtÃ'lijÃtaæ, BhovÃdi nÃnÃratanÃdibhoga- MadhÆhi sattÃha'manÃthanÃtho. [SL Page 027] [\x 27/] 71 Tadagga ya¤¤Ãlaya vÃrivÃha- DhÃrÃnipÃtaddhanavuÂÂhihetu, Mahà janassÃ'dhikavatthutaïhÃ- TaÂÃni bhinnÃni manodahesu. 72 Sukhedhito kÃmasukhaæ pahÃya GharÃ'bhÅnikkhamma tato sumedho, Ajjhogahetvà himavanta'mÃpa Dhammesako dhammakapakabbata'ntaæ. 73 Vitakkama¤¤Ãya'tha devara¤¤Ã VyÃpÃrito mÃpayi vissakammo, Tahiæ vivekakkhamaka massama¤ca Manoramaæ caÇkamabhumibhÃgaæ. [SL Page 028] [\x 28/] 74 Tamassamaæ pabbajitehi su¤¤aæ Upecca so¤cÃramavÃpuritvÃ, ¥atvà tadantolikhita'kkharÃni KhÃriæparikkhÃrabharaæavekkhi. 75 Nivatthavatthaænavavadosupetaæ VivajjiyÃvajjiyavajjadassi, DhÃresitaæbÃrasadhÃnisaæsa- ManojapupphattharavÃkacÅraæ. 76 PunnÃgapupphattharakÃ'bhirÃmaæ Aæse vidhÃyÃ'jinacammakhaï¬aæ, Katvà jaÂÃmaï¬ala mittamaÇge TivaÇka mÃdÃya'tha khÃrikÃjaæ. 77 BhujaÇgabhogo'rubhujena dhÅro ùdÃya cÃlambanadaï¬akoÂiæ, SamaggahÅ tÃpasavesamevaæ Virattacittoka vibhaveva bhave'pi. [SL Page 029] [\x 29/] 78 So caÇkamÅ caÇkamamotaritvà SilÃtalasmiæ ca divà nisajji, SÃyaæ paviÂÂho vasi païïasÃlaæ Nipajji kaÂÂhattharasesama¤ce. 79 PacacÆsakÃlamhi pabujjhito so ùvajjayitvÃ'gamanappavattiæ, VivekakÃmassa mame'ttha vÃso KÃmaæ gharÃvÃsasamo siyÃ'ti. 80 Aduæ hi païïacchadanaæ kapota- PÃdÃruïaæ beluvapakkavaïïÃ, BhÆmÅpi bhittÅ rajatÃvadÃtà Ma¤co'pi cittattharavÃrurÆpo. [SL Page 030] [\x 30/] 81 SubhÃka manÃpà mama pakaïïasÃlà SÃdÅnavà dupparibhÃriyÃ'yaæ, PaïÅtabhikkhà pariyeÂÂhi mÆla- Dukkhassa natthi'ti pamÃïa manto. 82 AgÃrasa¤¤Ãya paÂikkhapitvà Ta¤ca'ÂÂhadosà kulapaïïasÃlaæ, DasaÇga sÃdhÃraïa rukkhamÆlaæ PhalÃphakhalÃhÃra mupecca bhojÅ. 83 Sumedhaso so divasÃni satta MahÃpadhÃnaæ padahaæ sumedho, Patto abhi¤¤Ãsu vasisu pÃraæ Sabbaæka samÃpattisukhaæ avindi. [SL Page 031] [\x 31/] 84 Tasmiækhaïe kÃnana devatÃhi SÃdhÆ'ti nigghositapÅtighoso, Abbhuggato tassa yasena saddhiæ VisuddhavijjÃcaraïu'bbhavena. 85 VijjÃdharà tagguïadÅpakÃni MutiÇgavÅïÃdhanibandhavÃni, GÃyiæsu gÅtÃni'va naccamÃno HimÃcalo sampati sampavedhi. 86 MuddhaÇkuraæ bhudharakuÂabÃhu- Satehi tannijjhara cÃmarehi, VidhÆyamÃnehi vidhÆtapÃpaæ KatopahÃreva mahÃsarÃ'pÅ. [SL Page 032] [\x 32/] 87 AkÃlameghaddhani bherirÃva- VyÃpÃrità mattasikhaï¬isaï¬Ã. AjjhÃvasantaæ vanasaï¬amajjhaæ MahiæsucÃ'khaï¬anataï¬avena. 88 MandÃ'nilÃ'mandabhujÃ'valamba- SunÅlasÃkhÃmaïivijanÅhi, LataÇganÃ'liÇgitasÃlasÃmÅ Saævijayuæ vitadarampi dhÅraæ. [SL Page 033] [\x 33/] 90 KapÅtanÃ'soka tamÃla nÅpà KapÅtanÃ'soka tamÃla nÅpÃ,(samattapÃdabhyÃsa mahà yamakaæ) KapÅtanÃ'soka tamÃla nÅpà KapÅtanÃ'soka tamÃla nÅpÃ. 91 Na velalità kiæ pasavakÃ'vataæsà LatÃvitÃnà madhupÃlisÃlÅ, LatÃvitÃnà madhupÃ'lisÃlÅ Na vellità kiæ pakasavÃ'vataæsÃ.(Samuggabheda yamakaæ) [SL Page 034] [\x 34/] 92 PupphÃvalÅ kandala pÃÂalaggà KalÃpinÅ sà vanarÃjinÅlÃ, PupphÃkulÅ kandana pÃÂalakkhÅ KalÃpanÅlà vara rÃjinÅva. (Addhagomuttikà bandhanaæ) [SL Page 035] [\x 35/] 93 NatÃsiro ma¤jarikÃsuramhà NatÃsiro pa¤jalikÃva ramme, Vane nibaddhaæ ramito vibhÃsi Vineyya bandhÆracÅto pahÃro. (PÃdagomuttikà bandhanaæ) 94 RajokirantÃ'vanatà latÃsuæ LÃjokirantà vanità natÃva, Dvijoara¤¤aæ vasità pitÃgho Gajotarantova latà vitÃnaæ. (Silokagomuttikà bandhanaæ ÃkulajÃlamitipi) [SL Page 036] [\x 36/] 95 MataÇgajindà na masakkariæsu PÃdÃni natvÃna padipadhÃmaæ, Pa¤¤Ãdhavaæ pÅna tapaæ phalehi HimaddipÃde parisuttamaæ hi. (KabbanÃma gabbha cakkaæ) [SL Page 037] [\x 37/] 96 MettÃya chattaæ'va phaïaæ phaïindo DhÃresi sÅse vasino cacÃra, NathÃmavÃ'kÃva'balesu ki¤ci MedhÃya nando thiravÃci kheme. (KavinÃma gabbha cakkaæ) [SL Page 038] [\x 38/] 97 No'sitehi'ssa santÃsa'nÆ'na tosa vato do, DÃyato vasato na'nusantÃsassa hitesino. (GÃthaddhavisaya paÂiloma yamakaæ) 98 YokÃ'sÃ'vÃsa kÃyo kÃma'kÃma'makÃma'kÃ, SakÃyanÃ'nÃya'kÃsa vÃma nà ga ganÃ'mavÃ. (Sabbato bhadda bandhanaæ) [SL Page 039] [\x 39/] 99 DayÃya vasito dÃye yÃpajÃsiva mÃsadÃ, YajÃrahaæ ra¤jamÃno vasihaæso ciraævasi. (Addhabbhama bandhanaæ) 100 Madhumada madhukara virute virute Malayaja surahÅta pavane pavane Himavati vikasita padume padume Adhisukha manubhavi savasi savakasi. (PÃdanta yamakaæ) Iti medhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe dÆrenidÃne SumedhabrÃhmaïÃpadÃnaparidÅpo. PaÂhamo saggo. --------- [SL Page 040] [\x 40/] 1 (MandÃ'kkantÃ) marapurasiriæ sabbasampattisÃraæ JambuddÅpÃ'sama sarasije kaïïikà sannikÃsaæ, Rammaæ rammavhaya puravaraæ pÃramÅpÃradassÅ Buddho dÅpaÇkara dasabalo sabbalokekadÅ. (101) 2 Tasmiæ kÃle vipulakaruïà nÃrisa¤codita'tto NÃnà khÅïÃsava parivuto cÃrikaæ sa¤caranto, Saævattento sunipuïatayaæ dhammacakkaæ kamena Patvà tasmiæ paÂivasati sodassanavhe vihÃre. (102) [SL Page 041] [\x 41/] 3 Sutvà dipaÇkara bhagavato nÃgarà kittisaddaæ Sambuddho so itipi arahaæ tyÃdinÃ'bbhuggataæ taæ, GÃhÃpetvà tuvaÂatuvaÂaæ vatthabhesajja pÃnaæ TannittÃ'suæ pamuditamatà gandhamakÃlÃdihatthÃ. (103) 4 Patvà dÅpaÇkaratarihariæ gandhamÃlÃdikehi PÆjetvÃta'¤ajalimukulikà ekamantaæ nisinnÃ, Dhammaæ sutvà savaïasubhagaæ buddhapÃmokkhasaÇghaæ SaæyÃcitvà muditahadayà svÃttayÃ'paga¤juæ. (104) [SL Page 042] [\x 42/] 5 Sajjetvà te dutiyadivase sajjanà dÃnasÃlaæ UssÃpattà dhajakadaliyo puïïakumbhe ÂhapennÃ, kubbantÃ'pi dhavalasuÊinu'kkhepa lÃjopahÃraæ Evaæ tassÃ'gamana mayanaæ laÇkarontà vihÃsuæ. (105) 6 Abbhuggantvà atha himavatà so sumedho tapassi Gacchaæ tesaæ upari nabhasà vÃkacÅraæ dhunanno, Disvà pÅtippamuditajate a¤jasaæ sodhayante Sa¤jhÃmegho riva parilasaæ dhataritthe'kamantaæ. (106) 7 Saæsodhentà kalalavisamaÂÂhÃna saÇkÃradhÃnaæ Kasmà tumhe paÂipathamimaæ'laÇkarothÃ'ti pucchi, Bhante dÅpaÇkaratarahari'dÃni nissÃya rammaæ Buddho hutvà viharati mahÃdhammasaÇkhaæ dhamanto. (107) [SL Page 043] [\x 43/] 8 So sambuddho parivutamahÃbhikkhusaÇgho yato no GÃmakkhettaæ pavisati tato'laÇkaromÃ'bruviæsu, BuddhÆppÃdo kimuta sutaraæ dullabho buddhasaddo Iccevaæso sumariya alaÇkattukÃmo'si maggaæ. (108) 9 JhÃnÃ'bhi¤¤Ã ratatakavacu'jjotamÃna'ttabhÃvo SaddhÃye'so acalasadiso iddhimà tÃpaso'ti, Sallakkhetvà kalalavisamaæ duggamaggappadesaæ Sajjetuæ te sapadi mudità sÃdhavo tassa'daæsu. (109) [SL Page 044] [\x 44/] 10 NÃnÃpupphaæ jalajathalajaæ ocinitvà vanamhà Tetvà devÃsurabhavanato koviÊÃrÃdipupphe, ùnetvÃ'haæ bhujagabhavatà phullakaï¬uppalÃni ChekosmÅ'ti vithariya pathaæ iddhiyà saævidhÃtuæ. (110) 11 Katve'vaæ me hadayamakuÊaæ tovikÃseyya tasmà VeyyÃvaccaæ visadamatino kÃyikaæ saævidhÃya, AjjevÃ'haæ vipulakusalaæ sa¤cinissa'ntÅ dhÅro Saæsodhetuæ kalalakalusaæ a¤jasaæ Ãrabhittha. (111) 12 PassantÃnaæ vimalanayano'bhÃsa jimÆtagabbhe Buddhobuddho'tya'bhihitavaco vijjurÃjÅva cÃrÅ, Tasmiæ paÇke nijakaratala'mebhÃjapacchihi dhÅmà Paæsuæ datvà rajatadhavalaæ vÃlukaæ vokiranto. (112) [SL Page 045] [\x 45/] 13 Tasmi ÂhÃne kallalulite suÂÂhu nÃ'laÇkateva Saddhiæ dÅpaÇkara'nadhivaro'nekakhÅïÃsavehi, Patto brahmÃ'maranaraphaïisiddhavijjÃdharÃnaæ Saævattante suvipulamahe pÃÂihÅre uÊÃre. (113) 14 Hema'mbhojo'pamasuvadanaæ maï¬itaæ lakkhaïho- SÅtyÃ'nubya¤janavilasitaæ ketumÃlÃvilÃsaæ, SatthÃraæ taæ disidisi pabhÃniccharanta'¤jasambhi ùgacchantaæ viya maïitale mattamÃtaÇgarÃjÃ. (114) [SL Page 046] [\x 46/] 15 Oloketvà vimalanayana¤candaniluppalÃni Ummiletvà ratanaphalakaæ akkamantova piÂÂhiæ, NÃnÃkhÅïÃsavaparicuto kaddamaæ nÃ'kkamitvà Sambuddhoyaæ vajatu iti me dÅgharattaæ hitÃya. (115) 16 Sallakkhetvà khara'jinajaÂÃvÃkacÅrÃni kese Omu¤citvà visamakalale pattharitvÃ'ttabhÃvaæ, Setuæ katvà paramapaïidhÅ kominÅ codita'tto Pa¤cÃ'bhi¤¤Ãratanamaïimà svÃ'cakujjo nipajji. (116) 17 Sutvà gÃthÃpadampi na me bhÃriyaæ saækilese Viddhaæsetvà varasivuraæ pattumicche sacÃ'haæ, Saævijjante tibhavabhavane dukkhitÃ'nantasatte So'bhaæ eko kathamadhigame dhamma ma¤¤Ãtaveso.(117) [SL Page 047] [\x 47/] 18 YannÆnÃ'haæ parahitarato sammada¤¤Ãya bodhiæ ùropetvà nikhilajanataæ'nuttaraæ dhammanÃvaæ, UttÃretvà varasivapuraæ vaÂÂadukkhodadhimhà Pacchà dÅpaÇkaramuni yathà nibbutiæ pÃpuïissaæ. (118) 19 Iccevaæ so pumariya samodhÃnayitvÃ'ÂÂhadhamme SaæsÃramhÃ'vataraïamahÃseturÆpo pajÃnaæ, MuddhÃbaddha'¤jalipuÂajaÂo paÇkapiÂÂhe nipanno Sambodhatthaæ païidhimakari tÃva tappÃdamÆle. (119) [SL Page 048] [\x 48/] 20 UssisaÂho sapadi bhagavà pa¤cavaïïappasÃdaæ UmmÅletvà nayanayugalaæ phullanÅluppalÃbhaæ, Disvà nÅlopalamaïimayaæ vÃtapÃna¤cayaæ'va UgghÃÂento isivaramhÃpaÇkajaæ paÇkapiÂÂhe. (120) 21 Etassi'jajhissati iti ayaæ patthanÃ'nÃgataæsa- ¥Ãïaæ sammà patiniya ito kappalakkhÃdhikÃnaæ, ùvajjento upari caturÃsaÇkhiyÃnantya'vedi Patvà bodhiæ ahamiva siyà gotamo nÃma buddho. (121) 22 Tumhe sampassatha iti imaæ tÃpasaæ saÇghamajjhe Vatve'vaæ so padamasadisaæ dhammarÃjà dadanto, SamhinditthÃ'dharakisalayÃ'lattakaæ nÃgataæya- Pa¤¤ÃmuddÃ'Çkitapadasataæ vattasandesagabbhaæ. (122) [SL Page 049] [\x 49/] 23 VÃsaÂÂhÃnaæ kapilanagaraæ nÃma mÃsÃmahesi MÃtà suddhodananarapati te pitÃ'diccavaæse, Bimbà bimbà dharavati piyà hema bimbà bhirÃmà TasmiækÃle tanujaratanaæ rÃhulo hessate te. (123) 24 Hessante te paÂhamadutiyassÃvakà sÃriputta- MoggallÃnà dvijakulabhavà bhuripa¤¤iddhimanto, ùnandÃkhyo yati pati rupaÂÂhÃyakosÃvikÃnaæ KhemÃtheri parama yugalaæ uppalabbaïïatheri. (124) [SL Page 050] [\x 50/] 25 Assattho te vijayaviÂapÅ tvaæ ca kho gotamavho ChabbassÃnÅ padahiya gharà nikkhamitvà sakamhÃ, PÃyÃsaggaæ parivisiya bho tvaæ sujÃtÃya dinnaæ Bodhiæ bujjhissasi iti dhuvaæ bodhimÆle nisajja. (125) 26 Satthà sa¤jhÃghanapaÂalato muttavijjullate,va Sandassetvà nijabhujalataæ cÅvarabbhantaramhÃ, PakhyÃkÃsi jaladhararavÃ'kÃragambhÅraghoyaæ NicchÃretvà suradhanurivo'bhÃsa chabbaïïaraæsi. (126) 27 Amhe dÅpaÇkarabhagavato sÃsane nÃ'vabuddhà LacchÃmÃ'ti tava parimukhe'vÃ'yatiæ mokkhadhammaæ, Tasmiæ pattÃ'khÅla suranarÃpatthayuæ taÇkhaïevaæ PÆjetvÃ'ta¤jalisarasije pÃdapÅÂhamhi tassa. (127) [SL Page 051] [\x 51/] 28 Buddho brahmÃmaranarasiro cumbitaÇghÅ sarojo SampÆjetvÃ'ÂÂhahi jaÂilakaæ pupphamuÂÂhÅhi tamhÃ, PakkÃmi so kanakasikharÅhÃri ki¤jakkhabhÃre UbbhÆta'mhoruhavanasire appayanto padÃni. (128) 29 Rammaæ rammaæ mahÅya jaÂilaæ pupphamuÂÂhÅhi katvà KhÅïà khÅïÃsavavasigaïà dakkhiïaæ pakkamiæsu, DevÃ'devà pavuramakaruæ vandanÃmÃnapÆjaæ DÅpaæ dÅpaÇkaradasabala¤cÃ'nugantvà nivattÃ. (129) [SL Page 052] [\x 52/] 30 Tamhà ÂhÃnà gatasati jane sannisinnassa tassa PallaÇkenÃ'maranara pariccanta pupphÃsanamhi, JÃtikkhettà tahimupagatà devatà etamatthaæ ùrocesuæ mahitavaraïà a¤jalima¤jarÅhiæ. (130) 31 Pubbe pupphÃsanupari samÃrÆÊhabuddhaÇkurÃnaæ AddhÃne've'tarahi bhavatocÃ'sanÃrohaïamhi, EkÃlokà dasahi guïità lokadhÃtu sahassÅ Saævattante tvamanavarataæ hessase tena buddho. (131) 32 TÃsaæ vÃcaæ savaïamadhuraæ devatÃnaæ nisamma Bhiyyo cittappabhavaviriyo pÅtivipphÃritatto, Pubbe sattuttamaparicità bodhisambhÃradhammà ùvajjesi kati iti sudhÅ dhammadhÃtuæ sahetuæ. (132) [SL Page 053] [\x 53/] 33 Okujjitvà dharaïiÂhapito puïïa kumbho sumedha Vissandetvà salilamkhilaæ kintupaccÃharetha, Evaæ datvà dhanasutakalatta'ÇgapaccaÇgajÅve Nibbinno mà bhavi'ti paÂhamaæ pÃramiæ'dhiÂÂhahi so. (133) 34 NÃ'pekkhitvà yathariva nijaæ jÅvitaæ jÅvitaæ'va Rakkhanto sa¤carati camari cÃmara candikÃbhaæ, Evaæ sÅlaæ varasivapuradvÃramÃrakkha dhÅra AjjhiÂÂhÃsi iti sadutiyaæ pÃramiæ suddhasÅlo. (134) [SL Page 054] [\x 54/] 35 Saæviggo yo ciraparivasaæ ghorakÃrÃgharamhi MuttÅæ tamhÃ'gamayati yathà hohi nekkhammanitto Nibbinno tvaæ tathariva bhave bandhanÃgÃrarÆpe AjjhiÂÂhÃsi tatiyampi so pÃramintye'kacÃrÅ. (135) 36 HÅnukkaÂÂhaæ kulamanugharaæ bhikkhako bhikkhu bhikkhaæ AïvÃhiï¬aæ labhati naciraæ saævaraÂÂho yathe'vaæ, Sambodhattha bhaja paÂibale paï¬ite puÂÂhapa¤ho AjjhiÂÂhÃsi tvamiti matimà pÃramiæ so catutthiæ. (136) 37 NiccussÃho vicarati yathà kesarÅ sericÃrÅ Evaæ ÂhÃne gamanasayanecÃ'sane tvaæ sumedha, UssoÊhÅ tyÃsithilaviriyo hoti sambodhanatthaæ AjjhÅÂÂhÃsi thiraviriyavà pa¤camiæ pÃramiæ so. (137) [SL Page 055] [\x 55/] 38 IÂÂhÃniÂÂhaæ paÂhaviriva bho sabbamÃnÃvamÃnaæ NÃpajjitvà manasiviktiæ tvaæ sahanto khamanto, Sambodhatthaæ paravadhakhamo hohi'tÅ khantivÃdÅ AjjhiÂÂhÃsi parahitarato chaÂÂhamiæ pÃramiæ so. (138) 39 VÅthiæ nÃtikkamati niyamaæ osadhÅtÃrakÃ'yaæ Evaæ santuttama paricitaæ saccavÃcaæ sumedha, Tvaæ mÃvitikkami karahaci boddhukÃmo subodhiæ AjjhiÂÂhÃsi'tya'vitathakathi sattamiæ pÃramiæ so. (139) [SL Page 056] [\x 56/] 40 TamhÃÂhÃnà balavapavane vÃyamÃne'pi thokaæ KappaÂÂhÃsi tacalati yathà pabbato suppataÂÂho, Tvaæ tiÂÂhÃhi tathariva adhiÂÂhÃnadhammesu daÊhaæ AjjhiÂÂhÃsÅ'tyavalasadiso ca'ÂÂhamiæ pÃramiæ so. (140) 41 Otiïïesu udakarahado bho nihÅnuttamesu SÅtattaæ sampharati hi samaæ vÃrinà bhÃvayeni, MettÃyevaæ tibhavabhavane sabbasattesu tulyaæ AjjhiÂÂhÃsi samuti navamiæ pÃramiæ metta citto. (141) 42 IÂÂhÃniÂÂhe sati paÂihate vatthujÃte yathÃhi MajjhattÃ'yaæ vasumativadhÆ hoti dukkhe sukheka vÃ, Evaæ bho tvaæ bhava samatulÃsantibho'pekkha ko'ti AjjhiÂÂhÃsi savasi dasamiæ pÃramiæ bhurimedho. (142) [SL Page 057] [\x 57/] 43 ùlolento tidasapamitaæ pÃramisÃgaraæ so SattÃdhiso nisitamatimà ¤ÃïamatthÃ'calena, ùvajjesi vasumatavadhu sÃdhukÃraæ'va denti Saækampi sampati satimato dhammatejena tena. (143) 44 BhÅrÆcchamhÅ ghaïapaÂhaviyà kampamÃtÃyi'mÃya Patvà dÅpaÇkarabhagavato rammavÃsÅ samÅpaæ, Sampucchiæsu vasumati bhusaæ kampi taækissahetu ùvajjetvà samuti munino tampavattiæ kathesi. (144) 45 NikkaÇkhà te punapi nagarà nÃgarà taæ upecca SampÆjesuæ caraïayugalaæ gandhamÃlÃdikehi, Katvà tena'¤jalisarasije yena dÅpaÇkare'ïo UÂÂhÃsi so purisatisaho sannÅsinnÃsanamhÃ. (145) [SL Page 058] [\x 58/] 46 Mà te rogo bhavi paÂibhayaæ mà bhavi chambhitattaæ SaÇkappo te paramapaïidhi sijjhataæ khippameva, Ittha¤cÃ'sithutipadasataæ jÃtikhettà gatà taæ PupphÃdÅhi mahÅya jaÂilaæ nijjarà byÃhariæsu. (146) 47 Abbhuggantvà pavanapadaviæ devatÃnaæ manÃni BodhÃtvo himavati sakaæ assamaæ tÃpaso so, Patto atthÃcalamupagamÅ taÇkhaïe raæsimÃlÅ SaÇkocetvà sarasijavanaæ saæharitvÃ'æsujÃlaæ. (147) [SL Page 059] [\x 59/] 48 Rammaæ dÅpaÇkarabhagavato rammavatyÃ'bhidhÃnaæ VÃsaÂÂhÃnaæ janakajananÅ dve sudevassumedhÃ, NiccopaÂÂhÃyakayativaro sÃgatomaÇgaloca TissocÃ'suæ paÂhamadutiyassÃvakà theranÃgÃ. (148) 49 NÃnÃkhÅïÃsavaparivuto cÃ'si nandà sunandà TassÃ'hesuæ paÂhamadutiyassÃvikà aggabhÆtÃ, KÃyo'sitiratanapamito pipphalinÃmabodhi AÂÂhÃsi so pacurajanataæ tÃrayaæ vassalakkhaæ. (149) 50 Satthà dÅpaÇkaravho suranarasaraïodÅpadÅpocirassaæ DÅpevo dhammadÅpaæ tibhuvanabhavane vÅta'vijjandhakÃraæ Aggikkhandho'vabhÃsaæ vihariya parinibbÃyi khÅïÃsavÃ'pi KhÅïasnehÃpadÅpÃyathariva ariyà sÃvakà nibbutÃ'suæ. (150) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jitavaæsadÅpe dÆrenidÃne sumedha TÃpasassa mÆlapaïiÂhÃnaÂÂhapanapavatti paridÅpo Dutiyo saggo. --------- [SL Page 060] [\x 60/] 1 Lokaæ ('vasantatilako) kumudÃkaraæ mà Koï¬a¤¤anÃmabhagavÃ'tha pabodhayatto, JÃto tadà varamatÅ vijitÃvi rÃjà Sampanna cakkaratano'bhavi cakkamatti. (151) 2 SaÇghassa buddhapamukhassa uÊÃradÃnaæ Datvà vidhÃya païidhiæ varabodhiyà so, Rajjaæ pahÃya jinasÃsanamotaritvà JhÃnÃnya'lattha paÂilaÇvarappadÃno. (152) [SL Page 061] [\x 61/] 3 TassÃ'si rammavatinÃma puraæ sunando RÃjà ahosi janako jananÅ sujÃtÃ, Bhaddassubhaddasamaïà varasÃvakÃ'suæ Tisso'patissa'samaïi varasÃvikÃyo. (153) 4 LakkhÃyuko vijayabodhi visÃlasÃla- KalyÃïi nÃma tadupaÂÂhahi cÃ'nuruddho, TassÃ'ÂÂha sÅtiratanappamitaæ sarÅraæ ùsuæ tayo ariyasÃvakasannipÃtÃ. (154) 5 TassÃ'parena samayeni'ha'naÇgabhaÇgo Uppajji maÇgalajino janamaÇakgalÃya, BuddhaÇkuro'tiruciro surucÅ sama¤¤o ùsi tadÃ'vatisuro dvijavaæsaketu. (155) [SL Page 062] [\x 62/] 6 Datvà sasÃvakajitassa dinÃni satta Patthesi bodhimasamaæ gavapÃnadÃnaæ, PabyÃkato bhagavatà bhavanÃ'hÅgantvà Pabbajjito sukhamavitdi samÃdhijaæ so. (156) 7 Tassu'ntaraæ puravaraæ pitaro'ttara'vhà ùsuæ sudevasamaïo vasi dhammaseno, TassÃ'ggasÃvakayugaæ sakasÃvikÃnaæ Bhaddaæyugaæ abhavi sivalicÃ'pya'sokÃ. (157) [SL Page 063] [\x 63/] 8 Taæ pÃlito jinamupaÂÂhahi aÂÂha'sÅti Hattho'si tassa vajirÆpamarÆpakÃyo, BodhÅ'pi nÃgataru sÃvakasantipÃtà ùsuæ tayo navutivassasahassamÃyu. (158) 9 TassÃ'parena sumano karuïÃnidhÃno NÃtho manojamathano udapÃdi loke, BuddhaÇkuro'bhavi tadÃ'tulanÃgarÃjà Teja'ggijÃlajalito atuliddhimà so. (159) 10 NÃgo'pi nÃgabhavanamhi sasÃvakassa Buddhassa dibbaturiyehi katupahÃro, DatvÃna dÃnamatulaæ païidhiæ akÃsi Buddho bhavissasi tuvanti ahÃsi buddho. (160) [SL Page 064] [\x 64/] 11 Khemavhayaæ puramahÆ janako sudanto RÃjà janetti sirimà nijasÃvakÃnaæ. Aggà bhaviæsu saraïo vasi bhÃvitatto Soïà tadaggasamaïi'si tathu'pasoïÃ. (161) 12 TassÃ'si nÃgataru bodhi udenatero- PaÂÂhÃyako navutivassasahassamÃyu, Ubbedhato navutihatthamitaæ sarÅraæ ùsuæ tayo ariyasÃvakasannipÃtÃ. (162) 13 TassÃ'parena udapÃdi'ha revatÃkhyo DevÃdivanditapado bhuvi devadevo, Sattuttamo bhavi tadà atidevanÃmo BhovÃdivaæsatilako catuvedavedÅ. (163) [SL Page 065] [\x 65/] 14 Baddha¤jalÅ sirasi dhammakathaæ nisamma GantvÃna taæ saraïamuttaramuttariyaæ. DatvÃ'hipatthayi sukhodhimatho mahesi Buddho bhavissasi tuvantÅ visÃkarittha. (164) 15 TassÃ'si dha¤¤avatinÃma puraæ jinassa MÃtà mahesi vipulà vipulo pitÃ'si, Sabrahmadevavaruïo bhavi saÇghamajjhe Bhaddà ca bhaddayugalaæ duvidhaæ subhaddÃ. (165) 16 Taæ sambhavo vasi upaÂÂhahi nÃgabodhi Rukkhopya'sitiratanaæ bhavi attabhÃvo, ùyuppamÃïampi saÂÂhisahassavassaæ ùsuæ tayo ariyasÃvakasannipÃtÃta. [SL Page 066] [\x 66/] 17 TassÃ'paramhi samaye janapÃrijÃto Uppajji sobhitajino jitapa¤camÃro, AjjhÃyako sakalaveda muÊÃrabhogÅ BuddhaÇkuro bhavi tadÃ'jitanÃmavappo. 18 Dhammaæ nisamma saraïesu patiÂÂhahitvà SaÇghassa buddhapamukhassa uÊÃradÃnaæ, Datvà padhÃnapaïidhÃna makÃsi dhÅro Tvaæ lacchasi'ti varabodhi mahÃsi satthÃ. (168) 19 Rammaæ sudhammamahu tassa puraæ sudhammo RÃjà ahosi janako janikà sudhammà TassÃ'ggasÃvakayugaæ asamo sunetto TassÃvikÃ'ggayugalaæ nakulà sujÃtÃ. (169) [SL Page 067] [\x 67/] 20 NÃgassa nÃgataru bodhi sarÅramaÂÂha- PaïïÃsahatthapamitaæ tamatomathero, SopaÂÂhahÅ navutivassasahassamÃyu ùsuæ tayo ariya sÃvaka sannipÃtÃ. (170) 21 Uppajji tassa aparena anomadassi Buddho pabuddhakamalÃmalanÅlanetto, BuddhaÇkuro jitasurÃri tadÃni yakkha- SenÃpatÅ bhavi mahiddhimahÃnubhÃvo. (171) 22 Sambodhi maggapuriso païidhÃnayaæ so SaÇghassa buddhapamukhassa uÊÃradÃnaæ, PÃdÃsi tisu saraïesu patiÂÂhahitvà Buddho bhavissasi tuvanti jino'bruvitaæ. (172) [SL Page 068] [\x 68/] 23 hÃnaæ hi candavatinÃma yasodharÃkhyà MÃtà mahesi yasavà janako janindo, Tassa'ggasÃvakayugaæ nisabho atomo Dve sundarÅ ca sumanà carasÃvikÃ'suæ. (173) 24 BodhÅ'pi tassa kakudho munidehamaÂÂha- PaïïÃsahatthapamitaæ varuïÃbhidhÃno, Thero upaÂÂhahi ca lakkhapamÃïamÃyu ùsuæ tayo ariyasÃvakasannipÃtÃ. (174) 25 TassÃ'parena padumo dipadÃnamindo JÃto pabujjhitamanopadumo pajÃnaæ, DhÅro babhÆva varavÃraïakumbhabhedÅ SÅho tadà rucirakesarabhÃragÅvo. (175) [SL Page 069] [\x 69/] 26 Buddhaæ nirodhasukhavediyanaæ vatamhi SattÃhamakkhipadÆmehi tamaccayitvÃ, Cittaæ pasÃdiya punÃ'gatasÃvakesu SÅho vibhÃsi paÂiladdhavarappadÃno. (176) 27 TassÃ'si campakapuraæ padumÃbhidhÃno RÃjà ahosi janako asamà janettÅ, SÃlopasÃlayatayo varasÃvakÃ'suæ RÃmÃ'pi tassa paramÃsamaïi surÃmÃ. (177) 28 NÃmenu'paÂÂhahi vasi varuïo tamaÂÂha- PaïïÃsahatthamita massa sarÅramÃ'si, Bodhi'pi soïataru lakkhapamÃïamÃyu ùsuæ tayo ariyasÃvakasannipÃtÃ. (178) [SL Page 070] [\x 70/] 29 TassÃ'parena varado muni nÃradavho PÃpandhakÃranikaraæ bhÅduro'dapÃdi, BuddhaÇkuro bhavi tadÃ'khilajhÃtabhi¤¤Ã- LÃbhÅ pavattaphalabhoji tapodhanÅso. (179) 30 KatvÃnu'ÊÃrapaïidhÃna muÊÃraviro Datvà sasÃvakajinassa uÊÃradÃnaæ, PÆjesi taæ surabhinà haricandanena SatthÃpi sampati viyÃkaraïaæ adÃsi. (180) 31 TassÃ'si dha¤¤avatinÃma puraæ sumedho RÃjà ahosi janako jananÅ anomÃ, Dve bhaddasÃlajitamittavasi vasina- Maggo'ntarà samaïi phagguïi bhikkhunÅtaæ. (181) [SL Page 071] [\x 71/] 32 VÃseÂÂhabhikkhu tadupaÂÂhahi rÆpakÃyo TassÃ'ÂÂhasitiratanaæ mahasoïasÃkhÅ, Bodhiddumo navutivassasahassamÃyu ùsuæ tayo ariyasÃvakasantipÃtÃ. (182) 33 TassÃ'parena padumuttara dhammarÃjà JÃto tilokapadumo padumappitaÇghÅ, A¬¬ho uÊÃravibhavo maharaÂÂhiyo so BuddhaÇkuro bhavi tadà jaÂilÃbhidhÃno.(183) 34 SambodhiyÃ'dhigama paccayapatthanaæ so VirovidhÃya padumuttarapÃdamÆle, SaÇghassa buddhapamukhassa ticivarÃni PÃdÃsi tÅsuratanesu abhippasanno. (184) [SL Page 072] [\x 72/] 35 TassÃ'si haæsavatinÃma puraæ jinassa ùnandabhupati pità janikà sujÃtÃ, Dve tassa devalasujÃtavasi vasinaæ Aggà bhaviæsu samaïisvÃmitÃsamÃ'ggÃ. (185) 36 LakkhÃyuko sajayabodhika visÃlasÃla Rukkho upaÂÂhahi muniæ sumanÃbhidhÃno, Tassa'ÂÂha'sitiratanappamitaæ sarÅraæ ùsuæ tayo bhagavato gaïasannipÃtÃ. (186) 37 TassÃ'parena samayena sumedhanÃmo Lokamhi pÃtubhavi lokahitÃya satthÃ, BuddhaÇkuro kira tadÃnyu'bhato sujÃto SvÃ'sitikoÂivibhavo'ttara mÃïavo'si. (187) [SL Page 073] [\x 73/] 38 VissajjiyÃna vibhavaæ tamsitikoÂiæ DatvÃna dÃnamasmaæ sugate sasaÇghe, Pabbajjito paramabodhi mapatthayittha ByÃkÃsi somuni ta'mijjhanabhÃva'maddhÃ. (188) 39 Rammaæ sudassanamahÆ nagaraæ sudanto TassÃ'si bhÆpati pità jananÅ sudattÃ, SaÇghesu'hosu saraïo vasi sabbakÃmo RÃmà yamÃni paramÃnya'bhavuæka surÃmÃ. (189) [SL Page 074] [\x 74/] 40 BodhÅ'pi nÅpataru sÃgaranÃmathero 'PaÂÂhÃsi taæ navutivassasahassamÃyu, TassÃ'¬hasitiratanu'ggatamÃsi gattaæ ùsuæ tayo satimato gaïasantipÃtÃ. (190) 41 TassÃ'parena samayena janappadÅpo JÃto sujÃtabhagavà jitapa¤camÃro, Sampannasattaratato varacakkavatti RÃjà babhÆvi'ha mahÃpuriso tadÃso. (191) 42 DhammÃ'matena mudito ratanadvayassa Datvà sasattaratanaæ catudÅparajjaæ, Pabbajji bodhipaïidhiæ païidhÃya dhÅmà ¥atvà mahÃmuni tamijjhanabhÃvamÃha. [SL Page 075] [\x 75/] 43 Rammaæ sumaÇgalamahÆ puramuggatÃkhyo RÃjà pitÃbhavi pabhÃvatinÃma mÃtÃ, AggÃbhaviæsu ca sudassanadevatherà NÃgà gaïassadasi nÃgasamÃlatheri. (193) 44 Taæ nÃradomuniru'paÂÂhahi ca'ttabhÃvo PaïïÃsahatthapamito bhaviveïubodhi, TassÃ'bhavÅ navutivassasahassamÃyu ùsuæ tayo dhÅtimato gaïasannipÃtÃ. (194) 45 TassÃ'pareni'ha nirÆpamarÆpasÃro JÃtobabhÆva piyadassisamantadassi, DhÅro tadanya'bhavi kassapamÃïavo so Vedesu tÅsu kusalo kusalaæ gavesi. (195) [SL Page 076] [\x 76/] 46 So koÂilakkhaparimÃïadhatabbayena SaÇgassa buddhapamukhassa mahÃvihÃraæ, Katvà padÃsi abhipatthitabuddhabhÃvo Buddho'pi tappaïidhisiddhi siyÃ'tya'bhÃsi. (196) 47 CandÃmahesi jananÅ janako pudinno RÃjà babhÆva puramassa anomanÃmaæ, ùsuæ tadaggayugalÃni sujÃtadhamma- Dinnà gaïassadasi pakÃlitasabbadassi. (197) 48 Taæ sotavhasamaïo samupaÂÂhahittha BodhÅ piyaÇgu bhagavÃ'si asitihattho, AÂÂhÃsika so navutivassasahassama'ssa ùsuæ tayo matimato gaïasannipÃtÃ. (198) [SL Page 077] [\x 77/] 49 TassÃ'parena samayenu'dapÃdi loke LokatthasÃdhanarato munira'tthadassÅ, Sattuntamo'pi niratikkamadhammasimo Tejiddhimà isi tadÃ'si susimanÃmo. (199) 50 ùnÅya dibbabhavanà kusumÃni tassa MandÃravÃni supatiÂÂhitapÃdapÅÂhe, SampÆjiyÃna païidhÃnamakÃsi satthà Tvaæ mÃdiso'bruvi bhavissasi cÃ'yatinti. (200) 51 TassÃ'si sobhitapuraæ bhavisÃgaravho RÃjà pità janatidevi sudassanÃkhyÃ, Santopasantasamaïà varasÃvakÃ'suæ Dhammà tadaggasamaïipya'bhavuæ sudhammÃ. (201) [SL Page 078] [\x 78/] 52 Ta¤cÃ'bhayo munirÆpaÂÂhahi sopya'sÅti- Hatthuggato satasahassapamÃïamÃyu, CampeyyasÃkhi bhavi bodhi subodhihetu ùsuæ tayo ariyasavakasannitÃ. (202) 53 TassÃ'parena udapÃdi'ha dhammadassÅ NissÅmadhÅ'nadhivaro bhavapÃradassi, So tÃvatiæsabhavatamhi mahÃnubhÃvo BuddhaÇkuro bhavi tadà kira devarÃjÃ.(203) 54 DibbÃni gandhakusumÃni kathÃgatassa CakkaÇkitorucaraïamburuhÃsanamhi, PÆjesi dibbaturiyehi ca buddhabhÃvaæ So patthayaæ munitamijjha nabhÃvamÃha. (204) [SL Page 079] [\x 79/] 55 hÃniyamÃsi saraïaæ sugatassa tassa RÃjà pitÃ'si saraïo janani sunandÃ, AggÃbhaviæsu padumovasi phussadevo Khemà ca bhikkhusamaïisva'pi sabbanÃmÃ. (205) 56 Thero sunettavisuto tadupaÂÂhahi so LakkhÃyuko'si jayabodhi ¤ca bimbijÃlo, TassÃ'pya'sitiratanappamitaæ sarÅraæ ùsuæ tayo ariyasÃvakasannipÃtÃ. (206) 57 TassÃ'parena samayeni'ga siddhabodhi SiddhatthanÃmavidito udapÃdi satthÃ, BuddhaÇkuro bhavi tadÃ'khÅlaÇajhÃnalÃbhÅ Bhoji pavattitaphalaæ vasi maÇgalÃkhyo. (207) [SL Page 080] [\x 80/] 58 Sampannagandharasikaæ paripakkamekaæ ùnÅya so vipakulajambubhalaæ vanamhÃ, PÃdÃsi tassa païidhÅkatabuddhabhÃvo Ta¤cÃnubhuya bhagavÃpi viyÃkarittha. (208) 59 VehÃramÃsi nagaraæ jayasenanÃmo RÃjà ahosi janako jananÅ suphassà BhikkhÆsu tassa vasi sambahulo sumitto Dve sÅvali ¤ca samaïÅsu varà surÃmÃ. (209) 60 Taæ revatomuni munindamuÂÂhahittha BodhÅ'pi tassa kaïikÃramabhÅruho'si, LakkhÃyuko sa'narasÃrathi saÂÂhihattho ùsuæ tayo ariyasÃvakasannipÃtÃ. (210) [SL Page 081] [\x 81/] 61 TassÃ'pareni'ha samubbhavi nissanÃmo Satthà pasatthacaraïo caturo'ghatiïïo, BuddhaÇkuro bhavi tadÃni sujÃtarÃjà RÃja¤¤amoÊimaïilaÇkatapÃdapÅÂho. (211) 62 Hitvà sa'rajjamisiveyadharo sudhÅro Dibbehi'nekakusumehi jinaæ vajantaæ, PÆjesi muddhani tamÃpavitÃnasobhaæ SatthÃ'pi tappaïidhisiddhi siyÃ'tya'bhÃsi. (212) 63 Khemaæ puraæ hi janako janasandhanÃmo RÃjà janetti padumà nijasaÇakghamajjhe, Dve brahmadevudaya vissutatheranÃgà Phussà ca aggayugalÃnya'bhavuæ sudattÃ. (213) [SL Page 082] [\x 82/] 64 Taæ sambhavovasi vasindamupaÂÂhahittha TassÃ'sanavhataru bodhi sa'saÂÂhitattho, AÂÂhÃsi vassagaïanÃya mahesi lakkhaæ ùsuæ tayo ariyasÃvakasannipÃtÃ. (214) 65 TassÃ'parena bhavasÃgarapÃdassi Phusso mahÃmuniri'hakabbhudapÃdi loke, DhÅro tadÃni vijitÃvi jitÃrivaggo RÃjà babhÆva surarÃjanibho'rutejo. (215) 66 Sambodhi maggapuriso païÅdhÃya phÅtaæ Rajjaæ vivajjiya sa'pabbajito janassa, A¤¤Ãya tÅïipiÂakÃni kathesi dhammaæ VyÃkÃsi phussabhagavÃ'pi'va pubbabuddhÃ. (216) [SL Page 083] [\x 83/] 67 TassÃ'si kÃsinagaraæ jayasenanÃmo RÃjà pitÃ'si janati sirimà mahesi, SaÇghesu'bhosu'pi surakkhitadhammasetà CÃlà tadaggayugalÃni tathÆ'pa¤cÃlÃ. (217) 68 BodhiddumÃ'malakasÃkhi sarÅramaÂÂha- PaïïÃsahatthapamitaæ sabhiyÃbhidhÃno, SopaÂÂhahÅ navutivassasahassamÃyu ùsuæ tayo bhakavato gaïasannipÃtÃ. (218) 69 TassÃ'parena sanarÃmarasattasÃro Satthà vipassi'ha samubbhavi sabbadassÅ, Kammena kenaci mahiddhimahÃnubhÃvo BuddhaÇkuro'bhavi tadÃ'tulanÃgarÃjÃ. (219) [SL Page 084] [\x 84/] 70 AÇgÅrasassa ghanaka¤canahaddapÅÂhaæ PÃdÃsi tassa khavitaæ ratanehi nÃnÃ, So buddhabhÃvamahipatthiya bodhisatto VyÃkÃsi tatthasunisajja jino vipassi. (220) 71 TassÃ'si bandhumatinÃmapuraæ tadeva- NÃmo pità janani bandhumatÅ mahesi, Dve khaï¬atissavasino varasÃvakÃ'suæ Candà ca bhaddayugalaæ bhavi candamittÃ. (221) 72 Dehaæ asitiratataæ tamasokathero- PaÂÂhÃsi bodhiviÂapÅ bhavi kaïhavaïÂÃ, VÃsaæakà munira'sÅtisahassavassaæ ùsuæ tayo ariyasÃvakasannipÃtÃ. (222) [SL Page 085] [\x 85/] 73 TassÃ'parena adhisÅlasamÃdhipa¤¤o Satthà samubbhavÅ sikhÅ janakappasÃkhÅ, DhÅro tadÃ'bhavi arindamanÃmarÃjà Saddho pahÆtaratato ratanattayamhi. (223) 74 Bhikkha¤ca sattaratanÃbharaïÃbhirÃmaæ AtvÃna hatthiratanaæ sugate sasaÇghe, So buddhabhÃvamahipatthayi sattasÃro VyÃkÃsi lacchasi sukhodhipadanti satthÃ. (224) 75 Buddhassa cÃriïvatÅ nagaraæ ahosi MÃtà pabhÃvati pità aruïavha rÃjÃ, SaÇghesu'bhosu abhibhuvasi sambhavo ca AggÃbhaviæsu makhilÃpadumÃbhidhÃnÃ. (225) [SL Page 086] [\x 86/] 76 KhemaÇkaro jinamupaÂÂhahi sattatiæsa- Hatthucchito vijayabodhi ca puï¬ariko, So sattatiæsatisahassa mitÃyuko'si ùsuæ tayo tadiyasÃvakasannipÃtÃ. (226) 77 TassÃ'pareni'ha samubbhavi ketumÃlÃ- ByÃmappabhÃparilasaæ munivessabhÆ'ti, BuddhaÇkuro kira tadÃni sudassanavha- RÃjà babhÆva pararÃjagajindasÅho. (227) 78 SaÇghassa buddhapamukhassa sacÅvaraæ so DatvÃna dÃnamatulaæ jinasÃsanamhi, Sabba¤¤ubodhimabhipatthiya pabbajittha Buddho bhavissasi dhuvanti tamÃhasatthÃ. (228) [SL Page 087] [\x 87/] 79 TassÃ'pya'nopamapuraæ bhavi suppatÅto RÃjà pità yasavatÅ janikà mahesÅ, Soïuttarà ca nijasÃvakasÃvikÃnaæ DÃmà matiddhiparamà paramà samÃlÃ. (229) 80 BodhÅ'pi tassa bhavi sÃlamahÅrÆho'pa- Sampannabhikkhu tadupaÂÂhahi saÂÂhihattho, Satthà vihÃsi samasaÂÂhisahassavassaæ ùsuæ tayo tadiyasÃvakasattipÃtÃ. (230) 81 TassÃ'pareni'kaha samubbhavi saccasando Veneyyabandhu bhagavà kakusandhanÃmo, BuddhaÇkuro bhuvi tadÃ'bhavi khemarÃjà DÃnappabandhajalasekasudhotahattho. (231) [SL Page 088] [\x 88/] 82 So pattacÅvarapabhÆtikamannapÃnaæ Datvà sasÃvakajinassa gharÃ'bhigantvÃ, Pabbajji bodhipaïidhiæ païidhÃya rÃjà SatthÃsayÃ'tya'vaca tappaïidhÃnasiddhi. (232) 83 Khemavahayaæ nagaramassa pitÃ'ggidatto Vippo vibhÃvi abhavi janikà visÃkhÃ, Sa¤jivatheradutiyo vidhuro ca thero SÃmà tadaggayugalaæ bhavi campakÃkhyÃ. (233) [SL Page 089] [\x 89/] 84 Taæ buddhijo jinamupaÂÂhahi tassa gattaæ TÃÊisahatthamitamÃsi sirisabodhi, TÃÊisahÃyanasahassapamÃïamÃyu Eko'va tassa bhavi sÃvakasannipÃto. (234) 85 TassÃ'paramhi samaye karuïÃnidhÃno LokÃbhibhÆ kanakabhudharahÃrirÆpo, Uppajji koïagamanomuni pabbatÃkhyo Bhumissaro bhavi mahÃpuriso tadÃni. (235) 86 SaÇghassa buddhapamukhassa uÊÃradÃnaæ Datvà mahagghavaracivarasÃÂake ca, So pakabbajittha abhipatthita buddhabhÃvo Buddho bhavissasi tuvanti tamÃhasatthÃ. (236) [SL Page 090] [\x 90/] 87 NÃmena sobhavati tampuramuttarÃkhyà MÃtà pitÃ'vanisuro bhavi ya¤¤adatto, HÅyosauttaravasÅ samaïi samuddà Tasso'ttarà ca paramà parisÃsu'bhosu. (237) 88 Taæ sotthijo jinamupaÂÂhahi tiæsahattho AÇgÅraso bhavi udumbarasÃkhi bodhi, So tiæsahÃyanasahassamitÃyuko'si Eko'va tassa bhavi sÃvakasantipÃto. (238) 89 TassÃ'pareni'ha mahÃmuni kassapÃkhyo Lokamhi pÃtubhavi khaggavisÃïakappo, BuddhaÇkuro bhuvi tadÃ'bhavi jotipÃlo Vedesu tÅsu sakalÃsu kalÃsu cheko. (239) [SL Page 091] [\x 91/] 90 KalyÃïamittadutiyo sugataæ upecca SutvÃna dhammamathasÃsana motaritvÃ, Sabba¤¤ubhÃvamhipatthayi mÃïavo so VyÃkÃsi kassapamunÅ'pi munÅ'ca pubbÃ. (240) 91 BÃrÃïasi nagaramÃsi pità ca mÃtà Dve brahmadattadhanavatya'bhidhÃnavanto, Bhikkhusu tassa samaïisva'pi tissabhÃra- DvÃjà ca bhaddayugalÃtya'nuloruvelÃ. (241) 92 Taæ sabbamittasamaïo samupaÂÂhahittha NigrodhasÃkhÅ jayabodhi sa'vÅsahattho, TassÃ'si visatisahassa pamÃïamÃyu Eko'va'hÆ ariyasÃvakasannÅpÃto. (242) --------- Iti medhÃnandÃbhidhÃnena yatità viracite sakalakavijana HadayÃnanda dŠnanidÃne jinavaæsadÅpe dÆrenidÃne Bodhisattassa sesapaïidhÃtaÂÂhapana Pavatti paridÅpo Tatiyo saggo. --------- [SL Page 092] [\x 92/] 1 DÅpaÇkarÃdicatuvÅsati buddhapÃda- MÆlesu laÇapaïidhÃna mahÃnidhÃno, LakkhÃdhikaæ caturasaÇkhiyakapakpasaÇkhaæ Pu¤¤ÃbhisandamabhisaÇkhari bodhisatto. (243) 2 Etthantare vividhabÃhiravatthujÃtaæ Sisa'kkhimaæsarudhirÃni ca puttadÃre, So jivitampi kapaïa¬ikayÃcakÃnaæ VÅro pariccaji pajÃya hitatthameva. (244) [SL Page 093] [\x 93/] 3 DÃnÃdhimuttipariyesana vippaveso Patvà tapovanamakitti tapodhanassa, Tihaæ alattha sakaÂÃhamaloïa¬Ãkaæ YassÃ'bhibhÆtajaÂharassa jighacchitattÃ. (245) (Akitticariyaæ) 4 KantÃramagga paÂipanna manÃtapattaæ Pacceka buddhamahipassiya saÇakkhavippo, PhuÂÂhaæ sakiccapasuto suriyÃtapena Yo chattupÃhaïamadÃsi sudhotapÃïi. (246) (SaÇkhacariyaæ) 5 DubbhikkhapÅÊanabhayena kaliÇgaraÂÂhà SaæyÃcataæ yadupagamma dhana¤jayavho, Soï¬Ãya gayha nijama¤jana nÃgarÃjaæ Yo dakkhiïodaka nisekamakÃsi rÃjÃ. (247) (Kurudhammacariyaæ) [SL Page 094] [\x 94/] 6 HutvÃna yo mahasudassana cakkavattÅ RÃjà kusÃvatipuramhi divà ca ratto, VatthattapÃnamupatesi carÃpayitvà Bheriæka asesakapaï¬ikayÃcakÃnaæ. (248) (MahÃsudassanacariyaæ) 7 Yo sattabhumibhujasÃsi purohito'pi RÃjÆhi laddhamakhilaæ dhanadha¤¤arÃsiæ, SampattayÃcakajanassa paricchajitvà Pu¤¤appabandhamabhisa¤cini bodhihetu. (249) (MahÃgovindacariyaæ) 8 DhammÃnusÃsi niminÃma mahÅbhujo'pi SÃlaæ vidhÃya mithilÃya catummukhaæ yo, AcchinnamatthijanapakkhicatuppadÃnaæ DÃnaæ pavattayÅ purà dadataæ variÂÂho. (250) (NimirÃjacariyaæ) [SL Page 095] [\x 95/] 9 Yo ekarÃjasutacandakumÃrabhÆto MuddhÃbhiseka karaïÃya janehi gacchaæ, Saævejito savibhave tibhave'pi ya¤¤Ã- VÃÂaæ vidhÃya'bhipavattayi dÃnavaÂÂaæ. (251) (CandakumÃracariyaæ) 10 Yo vatthusÃragahaïena atittarÆpo Bhumissaro'pi sivinÃma surÃdhipassa, Jaccandhavesagahitassa vilocanÃni UppÃÂayitva padadaæ labhi dibbacakkhÆ. (252) (SivirÃjacariyaæ.) 11 DÃnÃdhimuttiparamo sasapaï¬ito yo Mittenu sÃsiya adhiÂÂhituposathaÇgo, AÇgÃramuddhani papÃta sajÅvitÃsaæ Hitvà dvijassa tanumaæsapadÃtukÃmo. (253) (Sasapaï¬itacariyaæ. ItidÃnapÃramÅæ) [SL Page 096] [\x 96/] 12 Yo mÃtuposakakari bhisamuddharatto AndhÃya hatthidamakena kareïukÃya, Soï¬Ãya suÂÂhugahito'pya'vikaï¬itassa SÅlassa khaï¬anabhayà najanesi kopaæ. (254) (MÃtuposakacariyaæ) 13 Yo bhuridattabhujago'parivammikaÂÂho, SÅlabbataæ visadharo samadhiÂÂhahitvÃ, PeÊÃya khittabhujage ahiguïÂhikamhi SÅlassa kuppanabhayena jahÃsi kopaæ. (255) (Bhuridattacariyaæ.) 14 SÅlabbatÃdivibhavo jalitiddhimà yo CampeyyanÃmabhujago ahiguïÂhikamhi, IcchÃnurÆpavicaro camarÅ'va vÃlaæ SÅlaæ jugopa napi tabbadhake cukopa. (256) (Campeyyacariyaæ.) [SL Page 097] [\x 97/] 15 Yo cÆlabodhivisuto samadiÂÂhahatvà SÅlabbataæ vanamupecca vasaæ piyÃya, TÃyaæ pasayha gahitÃya'pi kÃsira¤¤Ã SÅlabbisodhanaparo pajahittha rosaæ. (257) (CÆlabodhicariyaæ) 16 Yo bhiæsarÆpi mahiso'pi valimukhassa ùguæ titikkhamakhÅlaæ parisuddhasilo, RukkhaÂÂhayakkhavacanÃni paÂikkhipitvà Taæ sÅlabhaÇgabhayato bhayato mumoca. (258) 17 Yo vuyhamÃnamapanÅya nadÅpavÃhà Mittadduhiæ putasajÅvitadÃnahetu, Ra¤¤Ã mumoca vadhiyaæ avikopanena SÅlassa rÆruhariïo'pi harissavaïïo, (259) (RÆrumigarÃjacariyaæ.) [SL Page 098] [\x 98/] 18 Yo dantakaÂÂhasakalehi jaÂÃkulehi Kuddhena kuÂajaÂilena katÃhisÃpo, MÃtaÇakganÃmamuni sÅladhanaæ jugopa SampÃtasÃparipumiddhibalena rakkhaæ. (260) (MÃtaÇgacariyaæ.) 19 MaggÃvatiïïamadhamaæ kalhÃbhÅlÃsÃ- SaÇghaÂÂitobhayarathaÇgamadhammayakkhaæ, Kopagginà naparijhÃpayamiddhimà yo SÅlaæ rarakkha khalu dhammikayakkharÃjÃ. (261) (DhammÃdhamma devaputtacariyaæ.) 20 Yo porisÃdavasagassa jayaddisassa Ra¤¤o paÂi¤¤amadhikicca vijivitÃso, KhÅttÃyudho tadupagamma alÅnasatto Yakkhaæ damesi nanu sÅlavataæ nidÃnÃ. (262) (AlÅnasattacariyaæ.) [SL Page 099] [\x 99/] 21 Yo saÇkhapÃlabhujago nijabhogapÆra- VyÃbhaÇgibhÃrataravÃhiti bhojaputte, KÃru¤¤amÃpa abhigantumapÃdatÃya SÅlassa bhaÇgabhayato'pi hutÃsatejo. (263) (SaÇkhapÃlacariyaæ. Iti sÅlapÃramiæ.) 22 SaÇkhÃradhammakhaïabhaÇgasabhÃvadassi UssÃvabinduvilayaæ'va yudha¤jayo yo, RÃjà janassa rudato pavihÃya rajjaæ NekkhammapÃramimapurayi pabbajitvÃ. (264) (Yudha¤jaya cariyaæ.) 23 Yo somanassavisuto kururÃjaputto DussÅlakuÂajaÂilabbacanaæ paÂicca, Ra¤¤Ã niyojitavadho vadhakÃvakÃsaæ LaddhÃnusÃsiya'bhinikkhami cattarajjo. (265) (Somanassa cariyaæ.) [SL Page 100] [\x 100/] 24 Yo kÃsirÃjatanujo'pi ayogharÃkhyo ýhaæ bhato ciramayogharavÃsahÅrÆ, Rajjaæ pahÃya paramaæ pitarà padattaæ NekkhammapÃramiparo vanamotarittha. (266) (Ayogharacariyaæ.) 25 Yo pa¤cakÃmaguïadÅpanato'padiÂÂha- Sambhattamittavacanampi paÂikkhipitvÃ, Niddhantaka¤cananibhacchavi ka¤canÃkhyo Patvà tapovanamapabbaji bandhavehi. (267) (Bhisacariyaæ.) [SL Page 101] [\x 101/] 26 PakkhittadaddulanahÃrurivÃ'nalamhi SaÇkhÃradhammavisaye paÂivaÂÂitatto, Yo soïabhusurasudhÅ vibhavaæ pahÃya Pabbajjituæ sapariso pavanaæ jagÃma. (268) (Soïapaï¬itacariyaæ. Iti nekkhamma pÃrami.) 27 Yo seïako sudhi pasibbakagabbhasÃyiæ Vippassi mohakalusikatamÃnasassa, Sappaæ sughoramupadassiya dÅghadassÅ Pa¤¤ÃsupÃramimapÆrayi bhurimedho. (269) (Seïakapaï¬ita cariyaæ.) 28 Yo yaæ mahosadhasamÃkhyasudhÅ sudhÅso Ummaggasaævutanisaggavatisamo'pi, Ummaggato'va sabalaæ mithilÃdhinÃthaæ Pa¤¤ÃpajÃpatipati riputo mumoca. (270) (Mahosadhacariyaæ iti pa¤¤Ã pÃramÅ.) [SL Page 102] [\x 102/] 29 VÃlenu'ÊÃraviriyo viriyena ghoraæ SaæsÃradukkhamiva yo kisakÃlako'pi, GambhÅrasÃgarajalaæ sapajÃnukampÅ Ussi¤cituæ satatamÃrahi sattasÃro. (271) (KÃlaka cariyaæ) 30 RÃjÃmahÃdijanako janakundacando GambhÅrabhurisalilaæ salilÃkaraæ yo, SÆro'rubÃhuviriyo viriyaæ tatÃra SaæsÃrasindhutaraïe taraïÅsarÆpo. (272) (MahÃjanakacariyaæ. Iti viriyapÃrami.) 31 Yo khantitintahadayo yatikhantivÃdÅ ChedÃpite'pi sakalaæ sakalattabhÃve, SamapÆtakhantijalamevabhÆsaæ siseca VyÃpÃdapÃvakapadittakalÃburÃje. (273) (KhantivÃdÅ cariyaæ) [SL Page 103] [\x 103/] 32 Yo dhammapÃlanaparo susu dhammapÃlo KÃrÃpite'pi vadhakeha'simÃlakammaæ, ùsannatÃpanirayamhi patÃparÃje Khantiæ pavattayi manappitakhantimetto. (274) (DhammapÃla cariyaæ. Iti khantipÃramÅ.) 33 Yo antarÅpagabhayaækarasuæsumÃra- MuddhÃsamappitapado kapirÃjabhÆto, Dinnaæ paÂi¤¤amanukubbamana¤¤alabbhaæ Najjà papÃta paratÅramasaccabhÅrÆ. (275) (KapirÃja cariyaæ) [SL Page 104] [\x 104/] 34 Yo saccapÃramiparo vasi paccanÃmo Saccena saccamahÅsandhiya saccadassÅ, Poriæ samaggakaraïiæ sirijambudÅpe SampÃlayaæ sakalalokamavoca vÃcaæ. (276) (Saccasavbhaya cariyaæ.) 35 Yo vaÂÂapotakadijo avirÆÊhapakkha- PÃdo'tikhuddakakulÃvakagabbhasÃyÅ, Saccena soÊasakarisamitappadese DÃvagginibbutimakà thiramÃyugantaæ. (277) (VaÂÂapotaka cariyaæ.) 36 Yo gijjhakÃkabakabÃïakabhakkhabhuta- Bandhu nidÃgharavitÃpaparikkhayÃ'pe, Ritte saramhi parimocayi maccharÃjà Saccena'kÃlajaladÃgamapaccayena. (278) (MaccharÃja cariyaæ.) [SL Page 105] [\x 105/] 37 DuÂÂhÃhidaÂÂhavisavegavimucchitaæ yo Maï¬abbatÃpasavaro'rasaya¤¤adattaæ, KatvÃna saccakiriyaæ karuïÃya kaïha- DÅpÃyano muni mumoca tamÃpadamhÃ. (279) (KaïhÃdÅpÃyana cariyaæ.) 38 Yo porisÃdavasago sutasomarÃjà Rajje tiyojanasate sakajÅvite'pi, Saccaæ rarakkha nanu saccaparo nirÃso Dinnaæ paÂissavamubhinnamapÃnukubbaæ. (280) (Sutasomacariyaæ. Iti saccapÃramÅ.) 39 Nibbinnarajjavibhavo bhavabhÅrÆtÃya Yo mÆgapakkhabadhirÃkati mÆgapakkho, NÅte nikhÃtumapaki sÅvathikÃvakÃse DaÊhaæ adhiÂÂhitavataæ vata nojahÃsi. (281) (Temiyacariyaæ. Iti adhiÂÂhÃna pÃramÅ.) [SL Page 106] [\x 106/] 40 MettavihÃraparamo piturandhayaÂÂhi Yo somasommayadayo'pi suvaïïasÃmo, VÃÊehi samparivuto pavane vihÃri MettÃkhyapÃramimapÆrayi pÃpabhÅrÆ. (282) (SuvaïïasÃmacariyaæ.) 41 Yo ekarÃjavisuto bhuvi kÃsirÃjà MettÃkalattadutiyo sakajÅvite'pi, AvachinnarajjavibhÃve paÂipakkharÃje MettÃya samphari samaæ paribhÃvitÃya. (283) (EkarÃjacariyaæ. Iti mettà pÃramÅ.) [SL Page 107] [\x 107/] 42 Yà lomaihaæsavisuto'pi tulÃsarikkho MÃnÃvamÃnanakaresu sukhe ca dukkha, VÃsaæ cavaÂÂhiparikiïïasusÃnamajjhe Veraæ averamanupecca rarakkhu'pekkhaæ. (284) (Lomahaæsacariyaæ. Iti upekkhÃka pakÃramiæ) 43 So bodhiyÃ'bhiniyato paripakka¤Ãïo BuddhaÇkuro'pacitapÃramitÃbalena, NijjhÃmataïha'sitaka¤jakkhuppipÃsa- Lokantarorunirayesu na jÃtu jÃto. (285) 44 NÃlattha paï¬akanapuæsakamÆgapakkha- ChaccandhajÃtibadhiritthijaÊattabhÃvaæ, So makkhikÃmakasakutthakipillikÃdi- JÃtyà napÃtubhavi kÅÂapaÂaÇakgajÃtyÃ. (286) [SL Page 108] [\x 108/] 45 NÃlattha gandhagajato puthulatta bhÃvaæ NÃlattha vaÂÂasusukà sukhumanta bhÃvaæ, NÃlattha umdanamammanakatta bhÃvaæ NÃlattha evamatihÅnataratta bhÃvaæ. 46 NÃhosi mÃtuvadhako pitughÃtako và NÃhosi saÇghabhiduro arahantaghÃto, NÃhosi duÂÂhahadayena tathÃgatassa NÃhosi saæjananako rudhirassa kÃye. (288) 47 Kammaæ phakhalaæ tadubhayaæ paÂibÃhino ye UcchedadiÂÂhigatikà vihariæsu tesaæ, Laddhiæ kadÃci naparÃmasi saddahÃno Kammaæ phalaæ niyatabodhiparÃyaïo so. (289) [SL Page 109] [\x 109/] 48 Yasmiæ bhave bhavati nÃmacatukkamattaæ TatrÃ'pi pu¤¤akaraïattha masa¤¤asatte, AÂÂhÃnato napaÂisandhimagaïhi suddhÃ- VÃsesu pa¤casu kadÃci papa¤cabhÅrÆ. (290) 49 BuddhaÇkuro niyatabodhipado kadÃci DÅghÃyukesu'pibhavesu sukhÃnapekho, KatvÃ'dhimuttivacanaæ idha jÅvaloke Nibbatti so tidasapÃramipÆraïatthaæ. (291) 50 Iccevaæ so purisanisabho duppavesassa bodhi- PÃsÃdassÃ'vataraïasamattiæsatisseïirÆpaæ, NipphÃdento parahitarato pÃramÅdhammajÃtaæ SaæsÃre saæsari cirataraæ ghoradukkhaæ titikkhaæ. (292) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnanda dÃnanidÃne jinavaæsadÅpe durenidÃne PÃramidhammÃbhisaÇkharaïa pavatti paridÅpo Catuttho saggo. --------- [SL Page 110] [\x 110/] 1 Atthavattapadaæ nÃnÃvaïïamaïïavajÃnvitaæ, PatthyÃvattamivÃhosi jetuttarapuraæ pure. (293) (Silesa bandhanaæ.) 2 ParikhÃmekhalÃdÃma baddhapÃkÃrasoïinÅ, RarÃja rÃjadhÃnÅ sà vadhÆva patimaï¬itÃ. (294) [SL Page 111] [\x 111/] 3 MaïisiÇgaæsumÃlÃbhi bÃlaæsumÃlivibbhamaæ, SasaÇkamaï¬alaæ tasmiæ palamhesÃ'bhÅsÃrikÃ. (295) 4 IndirÃmandirÃ'mandamaïimandirasÃlinÅ, HemaddhajÃvali tasmiæ kiÊÃpayi kalÃpino. (296) 5 RarÃja nÃgarÃjÃnaæ kappitÃbharaïehi ca, DÃÂhÃhi dÃnadhÃrÃhi meghavacchantÃ'va sà purÅ. (297) 6 TuraÇganikaroï¬utadhulidhÆsaritambaraæ, NivÃritÃtapaæraÇgavitÃnassirimÃhari. (298) [SL Page 112] [\x 112/] 7 NÅlasevÃladhammillà samphullakamalÃ'nanÃ, Tahimuppalalola'kkhÅ haæsapÅnapayodharÃ. (299) 8 Ki¤jakkharÃjirasÃnÃruddharodhanitambinÅ, BhiÇgÃlimaïima¤jirà nÃrÅ'vÃ'suæ sarojinÅ. (300) (Silesa bandhanaæ.) 9 Kevakalaæ kapparukkhehi vinà sà rÃjadhÃnya'hu, VisÃïÃrÃjadhÃnÅ'va sabbasampattisÃlinÅ. (309) 10 KadÃci purisÃja¤¤o rÃjÃ'hosi pure tahiæ, Vessantaro'tinÃmena vissuto bhuvanattaye. (302) [SL Page 113] [\x 113/] 11 KumÃro'va samÃno so dÃnakÅÊÃparÃyaïo, KÃyÆpagÃni dhÃtÅnaæ ratanÃbharaïÃni'pi. (303) 12 Khaï¬Ãkhaï¬aæ karitvÃna navakkhantuæ kapariccaji, Evaæ bÃhiravatthÆnidadanto aÂÂhavassiko. (304) 13 PÃsÃdamabhirÅhitvà sonisajjÃ'bhiyÃcanaæ, DassÃmÅ'ti vicintesi sisakkhimaæsalohitaæ. (305) 14 Sukhedhito mahÃsatto sukkapakkhe'va candimÃ, PÃlesi dasadhammena patvà rajjasiriæ pajaæ. (306) 15 Nisajjo paripÃsÃde so rÃjà ekadà raho, KÃmÃnaæ saÇakkilesa¤ca vokÃrÃdÅnavaæ sari. (307) [SL Page 114] [\x 114/] 16 PabbajjÃhirato rÃjà nibbinto vibhavebhave, SampattisÃramÃdÃya hitvà rajjasiriæ varaæ. (308) 17 MattamÃtaÇakgarÃjÃ'va aggipajjalakÃnanÃ, Rudato ¤ÃtisaÇakghassa agÃrasmÃ'bhi nikkhamÅ. (309) 18 CampakÃsokavakulatarusaï¬asumaï¬itaæ, Sikhaï¬imaï¬alÃkhaï¬akÅÊaæ kokilakÆjanaæ. (310) 19 AnekamigapakkhÅnamÃsayaæ salilÃsayaæ, VÅkÃsakusumÃmodappavÃsitasamÅraïaæ. (311) 20 MadhumattÃ'liÇdhaÇkÃranibbhara'mburuhÃkaraæ, SampÃtanijjharÃ'rÃvagambhÅrabhuribhÆdharaæ. (312) [SL Page 115] [\x 115/] 21 Pavavekakkhamaæ vaÇkapabbhÃraæ girigabbharaæ, Duppavesapakathaæ vaÇkagirinÃmatapovanaæ. (313) 22 Patvà laddhe'sipabbajjà kavilÃso so mahÅbhujo, Caranto brahmacariyaæ cirassaæ vÅtinÃmayi. (314) 23 Tassara¤¤o mahesipi maddÅnÃma sukhedhitÃ, PuttadhÅtÆbhisaddhiæ taæ tapovanamupÃvisi. (315) 24 Mahiccho pÆjakovippo tadà bÅgacchadassano, Yena vessantarosattasÃro tenupasaÇkami. (316) [SL Page 116] [\x 116/] 25 Attho kammakarehÅ'ti jarÃjajjaritassa me, Putta¤cadhÅtaraæ yÃcÅ dhÅraæ patvà dayÃparaæ. (317) 26 Ubho kaïhÃjinaæ jÃliæ sasenahabhÃrabhÃjanaæ, SammÃsambodhikÃmo so taïhÃdÃsabyamuttiyÃ. (318) 27 DakkhiïodakasamputajÆjaka'¤jalibhÃjane, Samappayittha bandhitvà agamÃ'dÃya niddayo. (319) 28 DÃnÃdhimuttÅvÅmaæsÅ vippÃkappenu'pÃgato, SaæyÃci devarÃjÃ'tha maddideviæ patibbataæ. (320) 29 Dakkhiïodakaniddhotahattho so dakkhiïodakaæ, Katvà devesavippassa deviæ devo pariccaji. (321) [SL Page 117] [\x 117/] 30 Sattakkhattuæ pakampittha tassa pÃramitejasÃ, SÃdhusÃdhÆti pattÃnumodantÅ'va mahÅvadhÆ. (322) 31 Iccevaæ purisÃra¤¤o paripÃcinapÃramÅ, Maïiraæsismujjota pÃsÃdasatalaÇkate. (323) 32 MandamandÃniloï¬Æta pa¤cavaïïaddhajÃlÅnaæ, MaïikiækiïijÃlÃnurÃvasotarasÃyane. (324) 33 Dibbehi naccagÅtehi vÃditehi manorame, Kandappamaï¬apÃkÃra raÇgamaï¬apamaï¬ite. (325) 34 DibbantadibbarÃjÆnaæ indacÃpasatehi'va, CÆÊÃmaïÅmarÅcihÅ sambÃdhÅkaÊita'mbare. (326) [SL Page 118] [\x 118/] 35 AccharÃhi kuca¤candanamitaÇgÅhi dÆrato, VidhÆtacandikÃrÃji cÃrucÃmara mÃrute. (327) 36 Suttappabuddhaposo'va tusite tidasÃlaye, Tato cavitvà nibbatti hutvà santusita'vhayo. (328) 37 Dibbesu pa¤cakÃmesu vasanto tusitÃlaye, Pa¤cindriyÃni lokekalocano paricÃrayi. (329) 38 Tadà dasasahassesu cakkavÃÊesu devatÃ, Ekattha sannipatità sutvà buddhahaÊÃhaÊaæ. (330) 39 Teno'pasaÇkamitvÃna yenÃ'si purisuttamo, Katvà tabbadanambhojaæ nayanÃlikulÃlayaæ. (331) [SL Page 119] [\x 119/] 40 CÆÊÃmaïimayukhambutiddhotacaraïÃsane, Baddha¤jalipuÂambhojamakulÃti samappayuæ. (332) 41 Cakkavattipadaæ sakkamÃrabrahmapadatayÃ, Nakho mÃrisa patthetvà pÃramÅ paripÃcitÃ. (333) 42 Veneyyabandhubhutena sammÃsambodhimicchatÃ, Tayà mÃrisa kicchena pÆrità dasapÃramÅ. (334) 43 Sadevakassa lokassa hitÃya mÃtukucchiyaæ, UppajjatÆti yÃciæsu taædhÅraæ karuïÃparaæ. (335) 44 SatavassÃyuheÂÂhÃpi uddhaæ sahasahassato, Yasmà akÃlo buddhÃnaæ tasmà kÃlaæ vipassi so. (336) [SL Page 120] [\x 120/] 45 Yasmà a¤¤esu dÅpesu sambuddhà nopapajjare, JÃyanti jambudÅpasmiæ tasmà dÅpaæ vipassi so. (337) 46 Yasmà milakkhadesesu nÆppajjanti tathÃgatÃ, JÃyare majjhime dese tasmÃdesaæ vipassi so. (338) 47 Yasmà najÃyare vessasuddatvayesu jÃyare, Khantiye brÃhmaïe buddhà kulaæ tasmà vipassi so. (339) 48 Yasmà ana¤¤avisayà kucchi sambuddhamÃtuyÃ, Tasmà Ãyuparicchedavasena passi mÃtaraæ. (340) 49 Lokekalocano evaæ katvà pa¤cÃvalokanaæ, TÃsaæ paÂi¤¤aæ pÃdÃsi karuïÃpuïïamÃnaso. (341) [SL Page 121] [\x 121/] 50 TappÃdatÃmarasacumbita moÊimÃlà SampattadevaparisÃ'ntaradhÃyi tÃva, Ogayha nandanavanaæ tusitÃdhirÃjà Tamhà cavÅ matidayÃdayinÃsabhÃyo. (342) --------- Iti medhÃnandÃbhidhÃnenayatinà viracite sakalakavijana HadayÃnandadÃnatidÃne jinavaæsadÅpe durenidÃne VessantaracariyappabhutidevÃrÃdhanà Pavatti paridÅpo Pa¤camo saggo. --------- JinavaæsadÅpe DÆrenidÃna bhÃgo paÂhamo. --------- [SL Page 122] [\x 122/] 1 Yà sattasÃrapabhavà sirijambudÅpe PhÅtÃ'marÃvatipurÅ'va purÅvataæsÃ, ùdiccavaæsikanarindapaveïi bhÆmi LakkhyÃlayà kapilavatthupurÅ pure'si. (343) 2 Vaïïehi kaïïasukhasaddarasehi jÃta- RÆpehi atthavisarehi yatÅhi yuttÃ, Yà rÃjadhÃni puthupÃïagaïappadehi ùsÅ (vasantatilakÃ) racanà yatheva. (344) (Silesa bandhanaæ.) [SL Page 123] [\x 123/] 3 PÃcÅdisÃbhujalatÃya mahÅyuvatyà SannaddhasaÇkhavalayassirimÃvahantaæ, Yassà sudhÃsuparikammakataæ rarÃja PÃkÃracakkamacalaæ makuÂÃnukÃraæ. (345) 4 Yassà rarÃja parikhà nagarindirÃya Ki¤jakkhi¤jaritatÅradasÃbhirÃmÃ, SaæsibbitÃlivittÅmaïitantupantÅ PÃkÃrasoïibharato galitambaraæ'va. (346) 5 KandappadappamadirÃmadamattadhuttà MandÃnileritasunÅlalatÃvitÃnaæ, Yasmiæ vilolanayana¤jalipiyamÃnaæ ùpÃnabhuminibhamopavanaæbhajiæsu. (347) [SL Page 124] [\x 124/] 6 MattaÇganÃya navayobbanagabbitÃya RaÇgÃlayaggamaïidappaïabimbitehi, Yà rÃjadhÃni ghanapÅnapayodharehi SommÃnanehi bhaji mÃnasavÃpisobhaæ. (348) 7 SaÇkappitÃbharaïaraæsi sateratÃlÅ DÃÂhÃbalÃkavisarà madavuÂÂhidhÃrÃ, Yasmiæ pure gharamayÆrakulaæ akÃle KÅÊÃpayiæsu varavÃraïavÃrivÃhÃ. (349) 8 PÃkÃracakkabahiniggata muggarÃgaæ Yasmiæ turaÇganikaruddhaÂadhÆlijÃlaæ, RacchÃvatÃrajanatÃya khaïaæ janesi BhÅtiæ padittapalayÃnalajÃlasobhaæ. (350) [SL Page 125] [\x 125/] 9 Yasmiæ vimÃnamaïisiÇgajutippabandha- Sa¤cumbitaæ jitaraviæ hariï¬akabimbaæ, NÃrÅjanÃnanasarojakatÃvamÃnaæ KodhÃbhibhutamiva vaïïavikÃramÃpa. (351) 10 Yatthissarehi samadhiggahitÃni tuÇga- KelÃsakuÂadhavalÃti manoharÃti, Niccaæ sudhÃsuparikammakatÃni cÃ'suæ LakkhÅniketananibhÃni niketanÃni. (352) 11 YatthindanilamaïimÃpitamaï¬apagge HemaddhajÃvaliparibbhamaïaæka puramhi, JÅmÆtakÆÂapamukhe satavijjumÃlÃ- LÅlÃvahaæ virahinÅnamaghaæ janesi. (353) [SL Page 126] [\x 126/] 12 Sa¤jhÃnurÃgamaïitoraïadÅdhitÅhi BhinnandhakÃranikarÃ'khilanÃgarÃnaæ, Yà rÃjadhÃni janayantipi tuÇgatuÂÂhiæ PÅtyà navÃsi rajanÅsma bhisÃrikÃnaæ. (354) 13 SevÃlakesarasamÃkulatÅrabhÃgà SamphullarattapadumuppalakallahÃrÃ, HaæsÃlisÃrasasamosaraïÃbhirÃmà Yasmiæ sunimmalajalà kamalÃkarÃsuæ. (355) 14 Yasmiæpure kulavadhÆvadanambujÃnaæ Laddhuæ nirÆpamasiriæ bhusamussahantÃ, YÃvajja setasarasiruhasÅtaraæsÅ A¤¤o¤¤abaddhapaÂighÃ'va vajanti nÃsaæ. (356) [SL Page 127] [\x 127/] 15 Yasmiæ suvaïïamakaïirÆpiyavaæsavaïïa- MuttÃpavÃÊacajirehi mahÃrahehi, NÃnÃpaïà sukhumakÃsikasÃïahaÇga- Koseyyakhomavasanehi'bhavuæ papuïïÃ. (357) 16 CakkÃsisattidhanukuntagadÃdibhatthà Sannaddhahemakavacà vijitÃrivaggÃ, SaÇgÃmasÃgarasamuttaraïÃtisurà Yodhà yahiæ puravare akariæsu rakkhaæ. (358) 17 PhÆÂÂhà ka vÃÂanikaÂe maïimandirÃnaæ KappÃsapaÂÂadhavalà saradabbharÃjÅ, Yasmiæ khaïaæ javanikÃsirimÃdadhÃnà ThÅnaæ jugopa madhupehi mukhambujÃni. (359) [SL Page 128] [\x 128/] 18 NibbiddhavÅthivisarehi susajjitehi NiccussavÃya puramussitatora«ehi, Bhogindabhoganikarehi rasÃtalaæ'va Yaæ sampasÃritaphaïehi babhuva rammaæ. (360) 19 Yasmiæpure vivaÂamandirajÃlakÃnaæ UddhÆtadhulimalinÅkaÊitÃlakÃnaæ, NÃrinamindurucÅrÃnana dappaïesu Lokassa locanamaïi paÂibimbitÃ'suæ. (361) 20 GambhÅrasaÇkhapaÂabhaddhanibhÆrighosaæ KelÃsakÆÂadhavalÃlayapheïapiï¬aæ, Yaæ puïïasattaratanaæ purakhÅrasindhuæ LakkhÅ alaÇkari turaÇgataraÇgavegaæ. (362) [SL Page 129] [\x 129/] 21 Reïuppabandhamalinaæ kavanarÃjinÅlaæ MadhavÃtimattamadhupaæ padumÃbhirÃmaæ, Yaæ rÃjahaæsabhajitaæ avatiïïalokaæ ùsi puraæ vikacaka¤javanaæ yatheva. (363) (Silesabandhanaæ.) 22 Yasmiæpuramhi ratanujjalanÅlakaïÂhà RÃgÃvamadditadharÃ'vivaÂadvijÃli, ùsuæpayodharabharÃ'viraÊappadesà SampattavuÂÂhidivasÃviyamÃtugÃmÃ. (364) (Silesabandhanaæ.) [SL Page 130] [\x 130/] 23 DhammÃnudhammapaÂipatti parÃyaïassa SaæsÃrabhÅrukajanassa tapovanÃbhÃ, Yà rÃjadhÃni pacurandhaputhujjanÃnaæ ùpÃnabhumiva babhÆvu'bhayappakÃrÃ. (365) 24 BuddhaÇkurassa ravivaæsapabhaÇkarassa Sammà sukhÃnubhÃvanÃya subhumibhutÃ, Bho yÃdisi kapilavatthupuri pure'si DhammassabhÃvamadhunà paridÅpaye sÃ. (366) 25 Tasmiæ babhÆva nagare nagarÃdhirÃje RÃjà sunÅticaturo catusaÇakgahehi, Dhammena sabbajanara¤janako kadÃci Suddhodanavhavisuto ravivaæsaketu. (367) [SL Page 131] [\x 131/] 26 DisvÃ'vatÃrakalusikatamattabhÃvaæ UkkaïÂhite'va kamalà kamalÃpatissa, BhÆpÃlipÃlibhajitaæ caraïÃravindaæ Saæsevi yassa ravivaæsadhajassa ra¤¤o. (368) 27 YassÃ'vanÅsakavino kavikaïÂhabhusà VÃïivadhÆ madhurakomakalakattavÃïÅ, Patvà catummukhamukhambujakÃnanamhà HaæsÅva mÃnasataÊÃkamalaÇkarittha. (369) 28 SabbÃridappamathanopari ekadhatvà AjjhattikÃriparÃjiyamappasayhaæ, Saæsuddhacittanikase nisitena tÃva Pa¤¤Ãyudhena avadhittha mahÅbhujo yo. (370) [SL Page 132] [\x 132/] 29 Yasmà mahÅpatimahÅdharato upekkhÃ- VeÊÃtalÃvadhi dayÃsalilena puïïÃ, MettÃsavanti pabhavà muditumimÃlà Ajjhottharittha bhuvanattayagaæjanoghaæ. (371) 30 SampannadÃnasadanambudharehi yassa DÃnÃdhimuttiparamassa manodahesu, TaïhÃtaÂÃni kapaïaddhikayÃcakÃnaæ HinnÃni sattaratanambunipÃtanena. (372) 31 YassindanÅlanayanaæ rajatÃvadÃta- Dantaæ suvaïïavadana¤ca pavÃÊasÅsaæ, MuttÃmayaÇgavayavaæ ratanehi nÃnà Dehaæ sumÃpitamivÃsi pitÃmahena. (373) (SÅlesabandhanaæ) [SL Page 133] [\x 133/] 32 YassÃtipaï¬arayasovisaro'sadhÅso SaÇekkÃcitÃnanasaro'rinarÃdhipÃnaæ, SokandhakÃrabhiduro ripurÃjinÅnaæ ùsÃgarantapaÂhaviæ paridhikarittha. (374) 33 RÃja¤¤achappadakulaæ sakalaæ padesa- RajjÃdhipaccamakarandarasÃbhilÃsaæ, YassattabhÃvakamalÃkaraphullitÃni Saæsevi cÃrucaraïambÆruhÃni bhatyÃ. (375) [SL Page 134] [\x 134/] 34 SetÃtapattamiva vissutakittipu¤jaæ KatvÃ'sipattamiva pÃvakabhÅmatejaæ, Yasmiæ sarajjamanusÃsati sesabhÆpà ChattÃsibhÆsitakarà sakakiÇkarÃ'va. (376) 35 DvÃrÃni'nekakapaï¬ikayÃcakÃnaæ UgghÃÂitopya'virataæ ratanÃlayesu, SaddhÃdisattadhanarakkhaïatapparo saæ DvÃrattayaæ pidahi yo kapilÃdhinÃtho. (377) 36 Yassussitaddhanueïo pabalÃrivaggaæ VissaÂÂhÃbÃïavisarabbisamubbahanto, Bhasmikari karikarÃyatapÅnabÃhu- Sappo suphoÂhitajiyÃpariphandajivho. (378) [SL Page 135] [\x 135/] 37 LakkhÅnidhÃnanagaraïïavapÃtubhÆto MantindakÆÂasikharÅvalayÃvuto yo, VÃlaggamattampi rÃjasiïerurÃjà KodhÃnilena ripura¤¤amakampiyo'si. (379) 38 BhasmikatÃkhÅlavipakkhanarindakaÂÂho KodhÃnalo sarasamÅraïabhÃvitopi, NibbÃyi paghgaritabappajalehi yassa LolabbilocanaghaÂehi vipakkhathÅnaæ. (380) 39 SannÅtimaggajalituggamatippadÅpo KittippabandhadhavalÅkatajivaloko, RÃjindamoÊimaïilaÇkatapÃdapÅÂho Dhammena rajjamanusÃsi ciraæ sarÃjÃ. (381) [SL Page 136] [\x 136/] 40 TassatipÅvarapayodharabhaddakumbha- DvandÃtibhÃraviraÊÅkatamajjhabhÃgÃ, NiddosabÃlaravimaï¬alacÃrugaï¬Ã DibbaccharÃjitavirÃjitarÆpasobhÃ. (382) 41 SamphullanÅlakamalÃmalanÅlanettà OlambamÃnamaïikuï¬alalambakaïïÃ, MuttÃvalivadasanÃvali haæsadhenu- HelÃpahÃsagamanà muducÃruvÃïÅ. (383) 42 BimbÃdharà jaladharÃyatakesapÃsà SovaïïadappaïanibhÃnanacandabimbÃ, SannÅrapupphamakuÊopamacÃrujaÇghà Kandappa maÇgalasilÃtalasoïibhÃgÃ. (384) [SL Page 137] [\x 137/] 43 NÃbhÃlavÃÊaruhanÅlatamÃlavallÅ- LÅlÃvinaddhanavakomalaromarÃjÅ, LÃvaïïavÃridhitaraÇgabhujÃ'bhinÅla- SubbhulatÃmakaraketanacÃparÆpÃ. (385) 44 BhupÃlavaæsakamalÃkararÃjabhaæsi MÃyÃvadhu iva sujampatino sujÃtÃ, Candassakomudi'va vijjuriva'mbudassa Ra¤¤o'ticÃrucaritÃsi piyà mahesi. (386) [SL Page 138] [\x 138/] 45 Tasmiæ nagopamaghare nagare tadÃsi ùsÃÊhimaÇgalamaho divasÃnisatta, MilÃsugandhaparamaæ vigatÃsavaæ taæ NakkhattakÅÊamakarittha mahesi mÃyÃ. (387) 46 VuÂÂhÃya sattamadinÃgatapuïïamÃya PÃto sugandhaparivÃsitavÃrinà sÃ, Katvà sinÃnamatulaæ kapaï¬ikÃnaæ DÃnaæ adÃsi catulakkhadhanabbayena. (388) 47 VatthÃhatehi sunivatthasupÃrutà sà BhutvÃ'ggabhojanamadhiÂÂhituposatha'ÇgÃ, NiddÃturà supinamovarakaæ pavissa KalyÃïamaddasa sirÅsayane nipannÃ. (389) [SL Page 139] [\x 139/] 48 Netvà nipannasayanaæ himavantapasse HeÂÂhà visÃlatarasÃÊamahÅruhassa, Naæ saÂÂhiyojanakacÃrumanosilÃyaæ ùropayiæsu caturo kira devarÃjÃ. (390) 49 Netvà manussamalasaæharaïÃya tamhÃ' NotattanÃmarahadaæ sunahÃpayitvÃ, Devitthiyo sapadi dibbamayehi nesaæ Vatthehi gandhakusumehi alaÇkaritvÃ. (391) 50 Tatthubbhavo lasati rÆpiyapakabbato yo Tassodare'tirucire kanakabbimÃne, PÃcÅnasÅsavati dibbamayamhi sammà Pa¤¤Ãpitaggasayanamhi sayÃpayiæsu. (392) 51 Oruyha setavaravÃraïarÃjaveso BuddhaÇkuro ruciraka¤canapabbatamhÃ, ùruyha sajjhudharaïidharamuttarÃya Soï¬Ãya setasarasiruhamubbahanto. (393) [SL Page 140] [\x 140/] 52 Patvà vimÃnavathaku¤canadaæ naditvà Katvà padakkhiïamalaÇkatamÃtuseyyaæ, BhetvÃna tÃyapana dakkhiïapassamanto Kucchiæ paviÂÂhasadiso supinena diÂÂho. (394) 53 MÃyÃya rÃjavadhuyà rucirÃnanÃya ùsÃÊhipuïïamiyamuttara'sÃÊhabhena, BuddhaÇakkurassa paÂhamena mahÃvipÃka- Cittena sampati ahÆ paÂisandhigabbhe. (395) 54 BuddhaÇkurassa paÂisandhigatassa gabbhe MÃyÃya cÃrucaritÃya ca khaggahatthÃ, NissesupaddavanirÃkaraïÃya rakkhaæ Gaïhiæsu tÃva caturo surarÃjaputtÃ. (396) [SL Page 141] [\x 141/] 55 MÃyÃya bhattuparamÃya tatoppabhuti NÆppajji ki¤ci purisesu sarÃgacittaæ, Sà pa¤cakÃmasukhinÅ akilantakÃyà LÃbhenuÊÃrayasasÃpyabhiva¬¬hitÃsi. (397) 56 Pa¤¤Ãyi dhotaratane janikÃya anto Kucchiæ gato yatharivÃvutapaï¬usuttaæ, Taæ kucchinà pariharÅ dasamÃsamattaæ Pattena telamiva rÃjini appamattÃ. (398) 57 PÃto'va pÃÂipadage divase pabuddhà Ra¤¤o kathesi supinaæ atha so narindo, VedaÇgavedacature catusaÂÂh­matte PakkosayÅ dvijavare dvijavaæsaketÆ. (399) [SL Page 142] [\x 142/] 58 LÃjuttarÃya paribhaï¬akatÃya bhumyà Pa¤¤Ãpitesu sukhumattharaïatthatesu, BhaddÃsanesu bhavanamhinisinnakÃnaæ NemittikÃnamavanÅpati bhusurÃnaæ. (400) 59 PakkhittasappimadhusakkhirakhÅramissa- PÃyÃsapuïïaharirÆpiyabhÃjanehi, VatthÃhatÃni dhanadha¤¤acaya¤ca dhenÆ DatvÃna diÂÂhasupinassa phakhalaæ apucchi. (401) 60 MÃcintayittha tava rÃjiniyà janinda Kucchimhi tampati patiÂÂhahi puttagabbho, AjjhÃvasissati sa¤cepana cakkavatti RÃjà bhavissati agÃramasaæsayaæ so. (402) [SL Page 143] [\x 143/] 61 Hitvà sasattaratanaæ catudÅparajjaæ So pabbajissati sace bhavanÃ'bhigantvÃ, Buddho bhavissati dhuvaæ catusaccabuddho Iccabruviæsu supinatthavidÆ vidÆ te. (403) 62 Sà gabbhabhÃravaÂharikatamajjhabhÃgà Gantuæ sakaæ kulagharaæ kulaka¤jahaæsi, IcchÃmahanti paÂivedayi devi ra¤¤o So sampaÂicchi vacanaæ karavÅkavÃïyÃ. (404) 63 Tamhà mahÃnagarato nagaraÇgapuïïaæ So yÃva devadahanÃmikarÃjadhÃnÅ, MuttÃ'vadÃtapuÊinattharaïehi rÃjà LÃjopahÃravidhinà kamaluppalehi. (405) [SL Page 144] [\x 144/] 64 SantÅrapupphakalasehi samappitehi MandÃtileritapaÂÃka dhajÃvalÅhi, KÃrÃpayÅ kanakarÆpiyatoraïehi AddhÃnamaggasamalaÇkaraïaæ'takhippaæ. (406) 65 VandÅ'bhigÅtathutimaÇakgalagÅtikÃhi Pa¤caÇgikehi turiyehi katupahÃraæ, Tasmiæ sumaï¬itapasÃdhitama¤jasamhi DibbavcarÃsirivi¬ambanarÆpasobhaæ. (407) 66 Deviæ suvaïïasivikÃya susajjitÃya ùropayitva khacitÃya maïÅhi nÃnÃ, Pesesi bhupati purakkhata¤ÃtisaÇghaæ Saddhiæ sahassasacivehi sukhedhitaæ so. (408) [SL Page 146] [\x 146/] 67 SamthullapupphaphalapallavavattabhÃra- RukkhÃkulaæ ghanasunÅlalatÃvitÃnaæ, HintÃlatÃlanaÊakÅcakanÃÊikera- SannÅrapÆgatiïapÃdapapantisÃliæ. (409) 68 SevÃlanÅlasalilÃnilasÅtalehi Otiïïakahaæsavisarehi samullasattaæ, JhaÇkÃrarÃvamukharÃlikulÃkarÃla- Ki¤jakkhajÃlabharitamburuhÃkarehi. (410) 69 PupphÃbhigandhasurabhÅkatagandhavÃhaæ AddakkhisabbajanalocanapÅyamÃnaæ, Nindantanandanavanaæ vanajÃyatakkhÅ Sà lumbinÅvanamanaÇgavimÃnabhÆtiæ. (411) [SL Page 146] [\x 146/] 70 Sà rÃjinÅ navadalaÇgulipantÅcÃru- SÃkhÃbhujopahitama¤jaricÃmarehi, SannaddhakomalalatÃvanitÃnamagge AttupahÃrakaraïÃya katÃvakÃsÃ. (412) 71 SenÃya cÃrucaraïamburuhoddhaÂehi ReïÆhi dhÆsaritamaggamanakkamanti, Saddhiæ sakÃya parisÃya tatotaritvà Taæ lumbinÅvanamupÃvisi rÃmaïeyyaæ.(413) 72 Taæ rÃjiniæ vanavadhu jitahaæsagÃmiæ ùmodamandamalayÃnilahatthagehi, SambhÃvayittha mukharÃlikulÃbhikiïïa- ReïuppabandhaharisaÇkhasatehi magge. (414) [SL Page 147] [\x 147/] 73 Gacchantiyà caraïanÆpuranÃdapÃsa- BaddhÃnamunnatasiromigapotakÃnaæ, UmmÅlitÃyatavilocanapantipakkhe Dassesi nÅlanalinÅvanarÃjisobhaæ. (415) 74 Uddhaæ samaggasikharehi katÃvakÃsa- Maggantarehi kalikÃkusumÃkulehi, NÃnÃlatÃkulamahiruhatoraïehi UyyÃnabhumi upahÃrarate'va bhuya. (416) 75 Ukkhittapi¤chabharamantasikhaï¬imÃlÃ- KÅÊÃhi kokilakulaÇanikÃhaÊehi, UyyÃnabhumi makaraÇajaraÇgabhumi- LÅlaæ bhajittha bhamaraddhanivallakÅhi. (417) [SL Page 148] [\x 148/] 76 Niccaæ vasantasamayassirimubbahantaæ Taækhovanaæ vanavadhÆhadayÃnutÃpÅ, Patto nidÃghasamayopi janesi tuÂÂhiæ Tassà sirisakusumÃlikulÃvataæso. (418) 77 Tasmiæ nidÃghasuriyÃtapatÃpitÃmbhaæ RittÃlavÃÊamivakÃlamakÃlamegho, CintÃturaæ hadayamattasakhÅjanopi PÅïesi gabbhaparipÃkabharaæ vÃhantyÃ. (419) 78 KaÂÂhÃvasiÂÂhataravo parihÅnapattà TassÃdharakkhidasanajjutisaÇgamena, ùsuæ navaÇkurapalÃsavikÃsapuppha- SaævellitÃ'va ramaïÅyavanappa dese. (420) [SL Page 149] [\x 149/] 79 GimhÃbhÅtÃpaparipÅÊitaÇdhallikÃnaæ GambhÅrarÃvamukharÅkatadÃyarÃji, DukkhÃturabbirahinÅpamadÃjanassa ùsi vilÃpabadhirÅkaÊite'va sÃÊÃ. (421) 80 Tasmiæ vikÃsakalikÃvalihÃrihÃrà Ki¤cÃpi pakkaphakhalavallarikaïÂhabhusÃ, NÃsakkhi pÆgatarupanti sumaï¬itÃya MÃyÃya tÃya sirimÃbharituæ ghaÂantÅ. (422) 81 UyyÃnamubbhamitamattamadhubbatehi Campeyyapupphamakulehi samÃkulaætaæ, UddhutadhumapaÂalehi manobhavassa DÅpehi vÃsabhavakanaæ'va lasantamÃsi. (423) [SL Page 150] [\x 150/] 82 GabbhÆpagaæ bhamarakesakalÃpabhÃrà BuddhaÇkuraæ pariïataÇkuralomahaæsÃ, Vandantiyo viya tahiæ thabaka¤jalÅhi MandÃnileritalatÃvanità kanatÃ'suæ. (424) 83 GabbhÆpagassa paripakkaphalehi nÃnà Pu¤¤ÃnubhÃvapabhavotusamubbhavehi, MÃyÃya gabbhabalikammani tappare'va UyyÃnabhumi janataæ bhavi tappayanti. (425) 84 GabbhÆpagassa hi mahÃpurisassa gabbha- VuÂÂhÃnamaÇakgalamahussavavÃsaramhi, UyyÃnabhumi sakalotusamubbhavehi ùsi vikÃsakusumehi samÃbhikiïïÃ. (426) [SL Page 151] [\x 151/] 85 SÃlumbinÅvanasiriæ kalahaæsaghosaæ Samaphullapupphasurabhiæphalasambhavojaæ, Pa¤cindriyehi girinijjharasitavÃtaæ Paccakkhapa¤cavidhakÃmarasaæavindi. (427) 86 NiyyÃsasÃrasurahiæphakhalapallavehi JhaækÃritÃlikulakujitakokilehi, Samphullapupphanikarehi samÃbhikiïïa MaddakkhisÃyuvatimaÇgalasÃÊasÃlaæ. (428) 87 SamphullasÃÊakalikaætayatÃlimÃlà Sa¤cumbitaækuvalayÃmalalocanÃya, SÃkhaæsukomalakaraÇgulipallavehi MÃyÃmahesisamalaÇkari vitamÃyÃ. (429) [SL Page 152] [\x 152/] 88 BhÃronatÃ'va ruciraÇgulipallavÃnaæ JhaÇkÃrarÃvamukharÃlikulÃbhirÃmÃ, SÃkhà vikÃsakusumehisamÃkulà sà OlambayaÂÂhi bhavi gabbhabharÃturÃya. (430) 89 Tassà calittha pavano calalocanÃya Kammubbhavo varatirokaraïehi tÃva, Deviæ nirÆpamasiriæ suparikkhipitvà Tamhà paÂikkami jano kaÊitÃvakÃso. (431) 90 BrahmÃmarÃsuranaroragapÆjanÅyaæ BattiæsalakkhaïasamujjalarÆpa sÃraæ NiddhotajÃtimaïisannibhasuddhagattaæ Sattuttamaæ sapadi devi Âhità vijÃyi. (432) [SL Page 153] [\x 153/] 91 DuggandhamuttamalasoïitamakkhitaÇgà JÃyantya'sesamanujà manujesune'vaæ, CaÇgoÂakamhi jinadhÃturivÃdhivÃso ThÆpamhi soïïapaÂimÃriva mÃtugabbhaæ. (433) 92 Nisseïitova puriso ratanÃsanamhà Therova dhammakathiko Âhitako'taranto, Sammà pasÃriya ubho mudupÃïipÃde So nikkhamittha kuïapehi amakkhitaÇgo. (434) [SL Page 154] [\x 154/] 93 Tatropagamma caturo caturÃnanà taæ JÃlena ka¤canamayena visuddhacittÃ, ùdÃya mÃtupurato tanayaæ Âhapetvà CandÃnane bhavatu nandamanÃ'tya'vocuæ. (435) 94 ùdiccavaæsakamalÃkarabhÃkarassa BuddhaÇkurassa subhasÅtalavÃridhÃrÃ, Nikkhamma tÃva nabhasà nijamÃtuyà ca GÃhÃpayuæ utumubhosu kalebaresu. (436) 95 Tesaæ karehi caturo surarÃjaputtà Gaïhiæsu saïhasukhumÃya'jiïappaveïyÃ, Tesaæ hi pÃïitalato païipÃtapubbaæ Gaïhiæsu taæ dukulacumbaÂakena'maccÃ. (437) [SL Page 155] [\x 155/] 96 Tesaæ karehi paÂhavitalamotaritvà hatvà puratthimadisaæ asamo vipassi, Uddhaæ adho catudisÃnudisà ca evaæ EkaÇganaæ bhavitadÃ'khilalokadhÃtu. (438) 97 Tumhehi uttaritaro bhuvase tÅsu NatthÅti matthakajaÂÃmakuÂappitehi, KatvÃnija¤jalipuÂehi nipaccakÃraæ BrahmÃmarÃsuranarà tamabhitthaviæsu. (439) 98 Soca'ttanà samamadisva disÃsu tÃsÆ TappÃdavÅtiharaïena padÃnisatta, GantvÃna uttaradisÃ'bhimukho avanyà Abbhuggatamburuhamuddhani tiÂÂhamÃno. (440) [SL Page 156] [\x 156/] 99 Aggo'hamasmi ahamasmi janassa jeÂÂho SeÂÂho'hamasmi ayamantima'jÃti mayhaæ, DhÅro mametarahi natthi punabbhavo'ti NicchÃritÃsabhivaco nadi sÅhakanÃdaæ. (441) 100 VesÃkhemÃse suhakujadine puïïamÃyaæ visÃkhe Nakkhatteyoge suragurugate so kuÊÅravharÃsiæ, Sa¤jÃto nÃtho paramakaruïÃbhÃvanÃbhÃvatatto MÃyÃkucchimhà kusumitalatÃvelalituyyÃnabhumyÃ. (442) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakala Kavijana hadayÃnandadÃnanidÃne jinavaæsadÅpe AvidurenidÃne pacchimabhavika mahÃbodhi Sattuppatti pavattiparidÅpo ChaÂÂhosaggo. --------- [SL Page 157] [\x 157/] 1 AtharammatarÃ'si jÃtikhetta- PariyÃpatta'vakÃsalokadhÃtu, Kamaluppala (mÃlabhÃrinÅ) hi TadupaÂÂhÃnagatÃhi devatÃhi. (443) 2 KamalÃsanadevadÃnavÃnaæ Bhuvane'kattha samÃgamo tadÃ'si, JinacakkapaÂiggahassa ÂhÃnaæ AvivÃdena sadevamÃnusÃnaæ. (444) 3 PaÂilÃbhanimittamÃdisantÅ Vata sabba¤¤uta¤ÃïasampadÃya, DasasaÇkhasahassilokadhÃtu AbhikampÅ pahaÂe'va kaæsapÃtÅ. (445) [SL Page 158] [\x 158/] 4 JananussavavÃsaramhi tasmiæ Nijadehajjutipi¤jaro'dapÃdi, DasasaÇkhasahassacakkavÃÊa- KuharÃlokakaro mahÃvabhÃso. (446) 5 ApatÃÊitacammanaddhabherÅ- VikatÅnaæ sayameva vajjanampi, TadanuttaradhammadesanÃya Bhavi ÂhÃnaæ anusÃvaïassa loke. (447) 6 GhaïakÃhaÊavaæsasaÇkhavÅïÃ- BharaïÃnaæ sayameva vajjanampÅ, AnupubbavihÃrabhÃvanÃnaæ PaÂilÃbhÃya nibandhanaæ babhÆva. (448) [SL Page 159] [\x 159/] 7 ParimuttivarattapÃsakÃrÃ- Ghara,yosaÇkhalikÃdibandhanehi, MigapakkhinarÃnamasmimÃna- VigamassÃ'si nidÃnamÃdibhutaæ. (449) 8 Bhuvanesu mahÃjanassa rogÃ- PagamenÃ'disanaæ ahosukhanti, CaturÃriyasaccadassanena Bhavi ÂhÃnaæ catusaccadesanÃya. (450) 9 VividhabbhutarÆpagocarÃnaæ Bhuvi jaccandhajanassalocanÃnaæ, Pabhavo pabhavo'si dibbacakkhu PaÂilÃbhÃya tilokalocanassa. (451) [SL Page 160] [\x 160/] 10 ThutagÅtisudhÃrasassa pÃnaæ BadhirÃnaæ savaïa¤jalÅpuÂehi, AtimÃnusadibbasotadhÃtu- PaÂivedhÃya nidÃnamÃsi tassa. (452) 11 Bhuvi jÃtijaÊÃdipuggalÃnaæ Tadahe'nussatiyà supÃtubhÃvo, Bhavi pubbamupaÂÂhitassatissa SatipaÂÂhÃnanibodhanÃya ÂhÃnaæ. (453) 12 VisikhÃcaraïaæ sarojacÃru- Padavi¤¤Ãsavasena paÇgulÃnaæ, Purimaæ caturiddhipÃdavega- PaÂilÃbhÃya nimittamÃsi loke. (454) 13 Madhurena sarena jÃtimÆgà ThutigÅtÃnya'vadiæsu vandino'va, Bhuvi khujjajano'jugattalÃbho KuÂilattÃ'pagamÃya ÂhÃnamÃsi. (455) [SL Page 161] [\x 161/] 14 Saraïaæ purisÃsabho siyÃno Bhavato duggatito vimuttiyÃ'ti, Karino'pi kariæsu ku¤canÃdaæ Turagà hesamakaæsu pÅtiye'va. (458) 15 Visadà paÂisambhidà catasso PaÂivijjhissati cÃ'yatiæ sacÃ'yaæ, SakapaÂÂanameva tannidÃnà TaraïÅ sÅghamupÃgamuæ videsÃ. (457) 16 Sayameva virocanaæ tadÃni RatanÃnaæ bhuvanÃkarubbhavÃnaæ, Ravivaæsaravissa dhammaraæsÅ Visarassu'jjalanÃya ÂhÃnamÃsÅ. (458) [SL Page 162] [\x 162/] 17 TuriyÃni sakaæsakaæ ninÃdaæ Akaruæ tagguïadÅpakÃnivÃ'tra, VivaÂà vidisÃdisà sakitti- VisarokÃsakate'va'hippasattÃ. (459) 18 Sakalassa kilesapÃvakassa ParinibbÃnasabhÃvadÅpanena, Nirayesu hutÃsajÃlamÃlà Tadahe nibbutimÃpa jÃtikhette. (460) 19 ParisÃsu visÃradassa tassa CatuvesÃrada¤ÃïalÃbhahetu, Bhuvanesu tadÃmahÃnadÅnaæ AnabhissandanamÃsi kunnadÅnaæ. (461) 20 UdapÃdi pabhà nirÃkaritvÃ- Bilalokantariyesu andhakÃraæ, Hatamohatama'gga magga¤Ãïa- JjutilÃbhÃya nibandhanaæ tamÃsi. (462) [SL Page 163] [\x 163/] 21 Suvimuttiraso siyÃ'va tassa CaturÃsitasahassadhammakhandho, Madhuraæ caturodadhÅnamÃsi Salilaæ santataraæ taraÇgarittaæ. (463) 22 VidisÃsu catuddisÃsu caï¬a- PavanassÃ'pi avÃyanaæ tadÃni, Bhavi pubbanimittamattano'pi BhaÂadiÂÂhyÃbhavadaÂÂhibhedanÃya. (464) 23 NavapallavapattasekharÃnaæ ViÂapÅnaæ kusumÃhikiïïabhÃvo, Bhavi pubbanibandhanaæ vimutti KusumehÃ'tumadehabhÆsaïÃya. (465) [SL Page 164] [\x 164/] 24 KumudÃkarabodhakassa canda- KiraïassÃ'tivirocanaæ tadÃsi, SatibuddhasudhÃkaro'dayamhi JanasandohamanopasÃdahetu. (466) 25 Vimalattamanuïhatà nidÃgha- SuriyassÆ'pasamo nimittamaggaæ, Bhavi cetasikassa kÃyikassa PaÂilÃbhÃya sukhassa tamhijÃte. (467) 26 GaganÃ'ganagÃdito'taritvà PaÂhavisaÇkamaïaæ tadà khagÃnaæ, SaraïÃgamanassa ÂhÃnamÃsi Jinadhammaæ sunisamma sajjanÃnaæ. (468) 27 NabhasÃ'bhipavassanaæ tadÃni CatudÅpesu akÃlavÃridÃnaæ, ParisÃsu akhaï¬adhammavuÂÂhi- PatanassÃ'si nibandhanaæ jinamhÃ. (469) [SL Page 165] [\x 165/] 28 ChaïamaÇgalakÅÊaïaæ tadÃni TidasÃnampi sakesake vimÃne, Upagamma tahiætahiæ udÃna SamudÃnassanidÃnamÃ'si bodhiæ. (470) 29 VivaÂà sayameva mandirÃnaæ Pihita¤cÃrakavÃÂavÃtapÃnÃ, BhavadukkhanirodhagÃmimagga- PaÂilÃbhÃya nimittamÃhariæsu. (471) 30 Tadahe madhurÃmisassa pettÅ- VisayesvÃharaïaæ khudÃturÃnaæ, Bhavi kÃyagatÃsatÃmatassa PaÂilÃbhÃya nimittamattano'pi. (472) [SL Page 166] [\x 166/] 31 Divase jananussave pipÃsÃ- Vigamo dÅnajanassa petaloke, Sukhitattassa upeccabuddhabhÃvaæ. (473) 32 PaÂipakkhajanassa mettilÃbho Tadahe vÃyasavÃyasÃrinampi, BhaviÂhÃnamanantasattaloka- VisayabrahmavihÃrabhÃvanÃya. (474) 33 Satimaggaphalubbhave yatheva BhavabhÅtyÃpagamo tathÃgatÃnaæ, Sati jÃtamahÃmahe bhayaæ và NatiracchÃnagatÃnamÃsi tÃso. (475) 34 PiyabhÃvupasaÇkamo pajÃnaæ HadayÃnandakarÃya kho girÃya, JinadhammakathÃya sÃvakÃnaæ Viya sÃmaggirasassa pÃtubhÃvo. (476) [SL Page 167] [\x 167/] 35 SitakittilatÃya ropitÃya Bhavato'smiæ bhuvanÃlavÃÊagabbhe, Viya nimmitayantavÃridhÃrà JaladhÃrà dharaïÅtaluÂÂhahiæsu. (477) 36 BhamarÃvalibhÃrapa¤cavaïïa- KamalacchannamahÅtalaæ rarÃja, Jalajaæ thalajaæ parÃgahÃraæ Bhuvi sabbattha apupphi pupphajÃtaæ, (478) 37 ViÂapÅsu latÃsu khandhasÃkhÃ- SatapattÃni tadà supupphitÃni, NaravÅra'bhirÆpadassanÃya BhÆsamummÅlitalocanÃni'vÃsuæ. (479) [SL Page 168] [\x 168/] 38 UparÆpari sattasatta hutvà SatapattÃni sÅlÃtalubbhavÃni, Tava abbhudayo sudullabhoti Kathayantivi'ha kapÃtubhÃvato no. (480) 39 NijapÃramitÃlatÃya katti- LatayÃ'laÇkatapupphahÃsarÆpÃ, SamalaÇkari yÃvatà bhavaggaæ DhajamÃlà jananussave tilokaæ. (481) 40 AvakujjasaroruhÃbhirÃmaæ Nabhavambhojavanassiriæ babandha, Bhuvi pokkharavassamÅdisanti VadamÃnaæva pavassi dhammavassaæ. (482) 41 RamaïÅ ramaïÅyarÆpasobhà Acaruæ dhammamanaÇgaraÇgabhÆmi, Madhupà madhupÃnamandirÃni Tadahe nÃvasariæsu dhammakÃmÃ. (483) (Abyapeta paÂhamadutiya pÃdÃdiyamekaæ) [SL Page 169] [\x 169/] 42 Kamalà kamalÃlayà vivesa Bhuvanaæ bhÆrinavÃvatÃrahÃrÅ, DharaïÅ dharaïÅdharÃvataæsà UpahÃrÃtibharÃtureva kampi. (484) (Abyapeta paÂhamadutiya pÃdÃdiyamakaæ) 43 Ruciraæ ruciraÇganà tadÃni Akaruæ kÅÊamanekacandikÃsu, SuvÅraæ suciraæsikiïïatÃrÃ- Nikaro'bhÃsataro'si bhÃkaro'va. (485) (Abyapeta paÂhamadutiya pÃdÃdiyamakaæ) 44 Pavano'pavano'pavÃyamÃno Pavinodesi parissamaæ janassa, Vanadà vanadÃhavupasantiæ Akaruæ sabbadhi sassasampada¤ca. (486) (Abyapeta paÂhamadutiya pÃdÃdiyamakaæ) [SL Page 170] [\x 170/] 45 Visadà visadà sakittirÃmà MukharaÇgÃlaya mÃpakovidÃnaæ, SujanÃ'sujanà bhajiæsu tassa CaraïÃnyaÇkitacakkalakkhaïÃni. (487) (Abyapeta paÂhamadutiya pÃdÃdiyamakaæ) 46 Vasudhaæ vasudhampatÅ samaggà Dasadhammena'nusÃsayuæ tadÃni, Hadayaæ yadayaÇgamÃya vÃïyà Asataæ mittaduhÅ vidhÃnayiæsu. (488) (Abyapeta paÂhamadutiya pÃdÃdiyamakaæ) 47 TimadÃ'timadà gajÃdhipÃpi MigarÃjÆhi tadà samÃcariæsu, PabalÃ'pabalà migà tada¤¤e PaÂisatthÃramakaæsu a¤¤ama¤¤aæ. (489) (Abyapeta paÂhamadutiya pÃdÃdiyamakaæ) [SL Page 171] [\x 171/] 48 Bhuvane bhuvanekalocanassa Jananasmiæ divase samujjalÃnÅ, NihanitÃ'nihitÃyudhÃti bhitiæ Janayuæ pÃpimatova netaresaæ. (490) (Abyapeta paÂhamadutiya pÃdÃdiyamakaæ) 49 ParivÃditadibbabherivÅïÃ- Turiyaæ dassitadibbanaccabhedaæ, Gaganaæ suraraÇgamaï¬alÃbhaæ TidasÃnaæ upahÃrasÃramÃsi. (491) [SL Page 172] [\x 172/] 50 Sovaïïavaïïavadhuyà garugabbhagasmiæ TaænandanabbanasamÃnavanaÇgatasmiæ, Bhutabbhutanvitamahe nayana¤janasmiæ JÃtamhi tamhi tanuje bhavi bhaddabhatti. (492) (MÃlÃbandhanaæ) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandananidÃne jinavaæsadÅpe avidÆrenidÃne VividhapubbanimittapÃtubhÃvappavatti paridipo. Sattamosaggo --------- [SL Page 173] [\x 173/] 1 Visuddha (vaæsaÂÂha) masesabandhavo KumÃramÃdÃya tilokalocanaæ, Agaæsu tamhà kapilavhayaæpuraæ PurÅvataæsaæ samalaÇkata¤jasaæ. (493) 2 Tadà abhi¤¤Ãsu vasisu pÃrago SamÃdhivikkhambhitasabbakibbiso, VihÃsi suddhodanabhumibhattuno KulÆpago devalanÃmatÃpaso. (491) [SL Page 174] [\x 174/] 3 Tapodhano so pavivekakÃmavà DivÃvihÃratthamupÃgato divaæ, Tamatthama¤¤Ãtumapucchi devatÃ- Pavattitaæ passiyamaÇgalussavaæ. (495) 4 TavevupaÂÂhÃyakabhumibhattuno Varoraso mÃriya mÃravÃhiniæ, ParÃjayaæ lacchati bodhimÃyatiæ Mahussavo tampati vattate, bravuæ. (496) 5 ImÃya vuttantakathÃya codito Tapodhano iddhibalena iddhimÃ, SurÃlaye antaradhÃna'nantaraæ Niketane pÃturahosi rÃjino. (497) [SL Page 175] [\x 175/] 6 KumÃranijjhÃnamanorathoka vasi Tahiæ supa¤¤attamahÃrahakÃsane, Nisajja suddhodanarÃjino'bruvi Tavatrajaæ daÂÂhumidhÃgatotya'haæ. (498) 7 NarindacÆÊÃmaïicumbitÃnya'tha PadÃni vandÃpayitu tapassino, VibhusaïÃlaÇkatamattasambhavaæ NarÃdhipo rÃjakumÃramÃhari. (499) 8 TadattabhÃvena'hivÃdanÃraha- Ssa'bhÃvato tassa rarÃja sÆnuno, PavaÂÂayitvà jaÂilassa sampati JaÂÃsu cakkaÇkitapÃdapaÇkajaæ. (500) 9 KumÃramÃdÃya samappita¤jaliæ VidhÃya pÃdesvanisammakÃrino, Sace Âhapeyyuæ jaÂilassa sattadhà Phaleyya muddhà jaÂitojaÂÃya'pi. (501) 10 SakÃsanuÂÂhÃya athe'sibhÆmiyà Nihacca so dakkhiïajÃnumaï¬alaæ, Akà mahÃkÃruïikassa gÃravaæ SirovirÆÊha¤jali pupphama¤jarÅ. (502) 11 UdikkhamÃno vasinà samappitaæ Tama¤jaliæ bhattibharena bhÆpati, Atho'nametvà tanumÅsakaæ sakaæ Pavandi pÃdamburuhÃni sununo. (503) 12 SiyÃ'va buddho purisÃsabho ayaæ Nadassanaæ tassa siyà mamantÅ so, NirÆpamaæ rÆpasiriæ samekkhiya PayÃsi niÂÂhaæ upadhÃrayaæ vasi. (504) [SL Page 177] [\x 177/] 13 VavatthayitvevamuÊÃrabuddhimà VitiïïakaÇkho hasamÅsakaæ rudaæ, Narindamorodhapurakkhataæ vasÅ TadavasÅdÃpayi saæsayaïïave. (505) 14 TamÃharitvÃna pakavattimabbhutaæ Purakkhato'rodhajanassa rÃjino, Yatissaro saæsayasallamuddharaæ Sabandhave'nussari kÃladevalo.(506) 15 Sakekule nÃÊakanÃmadÃrako Sayambhuno lacchati dassanaæ iti, Tamatthama¤¤Ã samupecca taækulaæ TvamÃha pabbajjiti bhÃgineyyakaæ. (507) [SL Page 178] [\x 178/] 16 NirÃmayaæ pa¤camavÃsaramhi so Varorasaæ vÃsitagandhavÃrinÃ, PavattamÃne bhavane mahÃmahe NahÃpayi bhÆpati bandhumajjhago. (508) 17 PasatthamanvatthabhidhÃna mattano KumÃramÃropayituæ parosataæ, SavedavedaÇgapabhedakovide Dvije nimantÃpayi so narÃdhipo. (509) 18 SurindarÆpo suramandiropamaæ TamindirÃdhÃranarindamandiraæ, JanindasÅho'pagatÃ'vanÅsure AmandapÆjÃvidhinÃ'bhirÃdhayi. (510) 19 Anenasiddhà samatiæsapÃramÅ- SadatthasampattiparatthakÃrinÃ, TathÃ'ttha saÇkhÃtadhanaæ nidhÃnagaæ Imamhi siddhaæ sahajÃtiyà yato. (511) [SL Page 179] [\x 179/] 20 Dvijehi tantibbacanadvayÃrahaæ SamÃsasaÇkhittapadatthasaæhitaæ, Sutassa siddhattha'bhidhÃnamattano Tato'bhivohÃrasukhÃya kÃrayi. (512) 21 SuyÃmarÃmaddhajamantilakkhaïa- Subhojakoï¬a¤¤asudattasa¤¤ino, Ime dvijà rÃjasupÆjità tadà VicakkhaïÃlakkhaïapÃÂhakÃ'bhavaæ. (513) 22 SubhÃsubhaæ passiya dehalakkhaïaæ VibhÃvayavho iti tesamabruvi, SamukkhipitvÃ'Çgulipallavadvayaæ JanÃdhipaæ sattajanÃ'bravuæ dvidhÃ. (514) [SL Page 180] [\x 180/] 23 Sace mahÃrÃja agÃramÃvase Varoraso te paricÃritindriyo, SamaÇgibhuto ratanehi sattahi Bhaveyya rÃjà vatacaktavatya'yaæ. (515) 24 MahÃdayo'yaæ karuïÃya codito GharÃ'bhigantvà yadi pabbajissati, Bhaveyya buddho'khila¤eyyamaï¬alaæ Sayaæ abhi¤¤Ãya nahe'tthasaæsayo. (516) 25 KaïiÂÂhabhÆto vayasà tadantare PasatthasatthÃ'vagamena jeÂÂhako, SamukkhipitvÃ'Çakgulimekamabruvi ItÅha koï¬a%%sama%%bhusuro. (517) [SL Page 181] [\x 181/] 26 Imassa veneyyajanÃkata¤jalÅ Samaæ phusantÃni vasundharÃtalaæ, SubhÃni bhopÃdatalÃti sabbadà Bhajanti bhatyà kamalÃnivÃlino. (518) 27 Imassa khemantamasesapÃïino TipaÂÂakantÃrapathÃvatÃraïe, Susajjitaæ cakkayugaæva pÃramÅ Rathamhi pÃdaÇkitacakkalakkhaïaæ. (519) 28 Imassa bho kambalabheï¬ukopamaæ SumaÂÂavaÂÂÃyatapaïhimaï¬alaæ, Sadà padambhojanivÃsalakkhiyà Tanoti pÅnatthanapiï¬avibbhamaæ. (520) [SL Page 182] [\x 182/] 29 Imassa dÅghaÇgulipanti vaÂÂita- ManosilÃlattakavattikopamÃ, VibhÃti bho bÃhulatÃya pÃramÅ- LatÃya và nÆtanapattapantiva. (521) 30 Imassa pÃrevaÂapÃda pÃÂalà SapÃïipÃdà taÊuïÃtikomalÃ, UÊÃrapÆjÃvidhisampaÂicchane PavÃÊapÃti'va samullasanti bho. (522) 31 ImassarÆpassirimandirodare SamappamÃïÃbhinavaÇgulÅhi bho, Padissare jÃlakavÃÂasantibhà SapÃïipÃdà tatajÃlalakkhaïà (523) [SL Page 183] [\x 183/] 32 Imassa ussaÇkhapadassa gopphakà PadambujÃnaæ caturaÇgulopari, PatiÂÂhità puïïaghaÂesukandharÃ- VilÃsamÃliÇgiya rÃjabhÃsare. (524) 33 Imassa dehajjutivÃripÆrita- SarÅrakedÃrabhavà phalatthino, SurattasÃlyodarasannibhà subhà DuveïijaÇghà abhipÅïayantÅ bho. (525) 34 Imassa bho jÃnuyugaæ parÃmasaæ Anonamanto Âhitako mahÃbhujo, Sahattanà sambhavabodhisÃkhino VisÃlasÃkhÃya vilÃsamÃdise. (526) 35 Imassa kosohitavatthaguyhako AbhinnakokÃsakakosakosago, Ana¤¤asÃdhÃraïatÃdinÃ'yatiæ AnaÇgasaÇgÃmaparammukho siyÃ. (527) [SL Page 181] [\x 181/] 36 Imassa bho gotamagottaketuno Kalevare ka¤canasattibhattaco, Suvanïavaïïo jinacÅvarassapi Tanoti sobhaæ ghanabuddharaæsino. (528) 37 Imassa jambonadÅpi¤jarÃya bho SirisapupphassukumÃracÃriyà Rajonumattaæ chaviyà nalimpate Sarojapatteriva vÃribindavo. (529) 38 Imassa lomÃni kalevare vare Visuæ visuæ kÆpagatÃni sÆnuno, Vilumpare rÆpavilÃsalakkhiyà Manoramaæ bho kamaïika¤cukassiriæ. (530) [SL Page 185] [\x 185/] 39 Imassa uddhaggamukhaæ mukhassiriæ PadakkhiïÃvatta mapekkhino yathÃ, Tirokare romavitÃna mindirÃ- NiketanindÅvarakÃnanassiriæ. (531) 40 Imassa bhorÃja sarojayonino Yathojugattaæ ujugattamÃyatiæ, Ana¤¤asÃma¤¤aguïÃvakÃsato PajÃbhipÆjÃvidhibhÃjanaæ siyÃ. (532) 41 Imassa sattussadalakkhaïaæ subhaæ SamaæsamaddiÂÂhasirÃvaliæ sadÃ, DadhÃti bho pÃramidhammasipakpino SudhantacÃmÅkarapiï¬avibbhamaæ. (533) [SL Page 186] [\x 186/] 42 Imassa puïïobhayakÃyabhÃgimaæ MigindapubbaddhasarÅralakkhaïaæ, KudiÂÂhivÃdÅbhasirovidÃraïe NarindasÃmatthiyamubbahe nakiæ. (534) 43 Imassu'peto ghanamaæsavaÂÂiyà Citantaraæso muducÃrupiÂÂhiyaæ, Bhavaïïavà ka¤canapaccarisiraææ Tanoti sattuttaraïe narÃdhipa. (535) 44 Imassa nigrodhamahÅruhassiva SamappamÃïo parimaï¬alopya'yaæ, KadÃci dukkhÃtapakhinnadehinaæ Parissamaæ bho pajahe bhava¤jase. (536) [SL Page 187] [\x 187/] 45 Imassa rÃjittayara¤jito'ttariæ KarÅyamÃnu'ttamadhammanissano, SumaÂÂavaÂÂo samavattakhandhako MutiÇgakhandhoriva rÃja rÃjate. (537) (Silesa bandhanaæ) 46 Imassa bho sattasahassasammità YathÃ'matajjhoharaïÃbhilÃsino, Rasaggasà santi rasÃdanummukhà RasaggasaggÅ'tya'bhidhÅyate tato. (538) 47 Imassa'nubya¤janatÃrakÃkule AnantarÆpÃyatanambaro dare, VirocatebÃrasamÅsasiriva NarindasÅhassahanÆpamÃhanÆ. (539) [SL Page 188] [\x 188/] 48 Imassa tÃÊisatidantapanti bho PahÆtajivhÃrathikaæ carantiyÃ, Manu¤¤avÃïivanitÃya tatvate PasatthamuttÃvalilÅlamÃyatiæ. (540) 49 Imassa javhÃvarakaïïikÃvahe Mukhambuje saccasugandhavÃsite, SamappamÃïà dasanÃvalÅ subhà VibhÃti ki¤jakkhatatÅva bhÆpatÅ. (541) 50 Imassa bho khaï¬itasaÇkhapaï¬arà DvijÃvalÅ nibbivarantarÃyatiæ, SamubbhavÃyuttilatÃya tÃyati MukhÃlavÃÊe mukulÃvalissiriæ. (542) [SL Page 189] [\x 189/] 51 Imassa pÅïÃnanacandacandikà SusukkadÃÂhÃvali saccavÃdino, Padissate dhammataÊÃkakÅÊane KatÃbhilÃsÃrivahaæsamÃlinÅ. (543) 52 Imassa cÃnuttaradhammadesanÃ- TaraïyamÃlolalakÃrarÆpinÅ, PahÆtajivhà bhavasÃgarÃ'yatiæ Narinda pÃraæ janatÃ'vatÃraye. (544) 53 Imassa bho brahmasaropamo sadà SahassadhÃ'yaæ karavÅkarÃvato, ManoharaÂÂhaÇgasamaÇgisussaro SasotakÃnaæ maïikuï¬alÃyate. (545) [SL Page 190] [\x 190/] 54 Imassa nÅlaæ nayanuppala¤cayaæ NirÆpame rÆpavilÃsamandire, Niropitaæ bho maïisÅhapa¤jara- Dvayaæ va bhÃse kusalena kenaci. (546) 55 Imassa pÃÂhÅnayugaæ'va dissate VisiÂÂharÆpÃyatanÃpagÃsayaæ, Subhaæ gavacchÃpavilocanopamaæ Maïippabhaæ gopakhumadvayaæ sadÃ. (547) 56 Imassà uïïà bhamukantarubbhavà âÃÂamajjhopagatà virocati, Yadatthi sa¤ajhÃghanarÃjimajjhagaæ SasaÇkahÅnaæ sasimaï¬alaæ tathà (518) [SL Page 191] [\x 191/] 57 Imassa uïhÅsakasÅsalakkhaïaæ Sadhammarajjissariyaæ anÃgate, KariyamÃnassa hi cakkavattino DadhÃti uïhÅsakasisavibbhamaæ. (549) 58 Imassa bhumissara supakpatiÂÂhita- PadaÇkite cakkayugamhi dissare, ArÃsahassÃni ca neminÃbhiyo TivaÂÂarekhà sirivacchakÃdayo. (550) 59 Imehi battiæsatilakkhaïehi bho AsÅtyanubya¤janalakkhaïehi'pi, Samujjalanto purisÃsabhotyayaæ Bhaveyya buddho bhavabandhanacchido. (551) [SL Page 192] [\x 192/] 60 SasotamÃpÃthagatÃya tÃvade Dvijassa vitthÃrakathÃya codito, Apucchi rÃjà kimayaæ samekkhiya AnÃgate brÃhmaïa pabbajissati. (552) 61 KadÃci uyyÃnagato mahÃpathe JarÃrujÃmaccuvirÆpadassanaæ, VidhÃya nibbintamano bhavattaye Tapodhanaæ passiya pabbajissati. (553) 62 Itiha vatvÃna sakaæsakaæ gharaæ Tato'pagantvÃ'ddhanimittapÃÂhakÃ, MahallakÃ'dÃni mayanti sunavo TamÃnupabbajjitumovadiæsu te. (554) [SL Page 193] [\x 193/] 63 Dvijesu vuddhesu matesu sattasu Ayaæhi koï¬a¤¤asamavhayo sudhÅ, MahÃpadhÃnaæ purisÃsabho'dhunà Karoti sutvà karuïÃya codito. (555) 64 SamÃnaladdhihi kulesu tesu hi Catuhi vippehi saha'ntapa¤camo, Atho'ruvelaæ upagamma pabbaji Bhaviæsu tepa¤ci'dha pa¤cavaggiyÃ. (556) 65 KadÃci laddhà pariyantasÃgaraæ Imaæ catuddÅpikarajjamatrajaæ, JitÃrivaggaæ vicarantamambare Karomi paccakkhamahanti cintiya. (557) 66 NimittarÆpakkhipathappavesanaæ NivÃraïatthaæ tanijarÃjasÆnunÃ, NarÃdhipo so purisehi sabbathà DisÃsu rakkhÃvaraïaæ akÃrayi. (558) [SL Page 194] [\x 194/] 67 Ayaæ kumÃro yadi cakkavattivà Bhaveyya sambodhipadaæ labheyyavÃ, Sakekule khattiyabandhavehi so Purakkhatoyeva carissataæ iti. (559) 68 KumÃranÃmaÂÂhapanamhi vÃsare Sahassamattesu kulesva'sitiyÃ, AdÃsi paccekajano paÂissavaæ PadÃtukÃmova visuævisuæ sute. (560) 69 AsesadosÃpagatà sukhedhi tà Suvaïïakumbhorupayodharo na tÃ, AnekadhÃtÅ varavaïïagabbi tà SapaccupaÂÂhÃpayi taÇkhaïe pi tÃ. (561) [SL Page 195] [\x 195/] 70 TaÊÃkatÅramhi taraÇgabhÃsure Yatheva haæsyà kalahaæsapotakaæ, MahesiyÃ'Çke sayane sitatthare SuvÃsare bhupati puttamaddasa. (562) 71 AdiÂÂhaputtÃnanapaÇkajà ciraæ Lahuæ parikkhÅïavayoguïà ito, CutÃ'va mÃyÃjanani nirÃmayà UpÃvisi sattamavÃsare divaæ. (563) 72 MahesimÃyÃbhaginÅ tadà mahÃ- PajÃpatigotaminÃmarÃjinÅ, Nijaæ kumÃraæ bharaïÃya dhÃtinaæ VidhÃya bhÃraæ paÂijaggi taæ sayaæ. (564) [SL Page 196] [\x 196/] 73 TadÃ'bhavuæ dÅpasikhà jagantaye Kalebaro'bhÃsalavena sununo, VinaÂÂhatejÃriva raÇgadÅpikà VimÃnadipesu kathÃvakÃ'ttano. (565) 74 Vicittabhummattharaïe abhikkhaïaæ SajannukehÃ'cari mandirodare, MahÃvanasmiæ maïivÃlukÃtale VijambhamÃnoriva sihapotako. (566) 75 Sutassa kÅÊÃpasutassa mandi re Bhamantabimbaæ maïidappaïoda re Nibaddhamaddakkhi carantamamba re Yatheva cakkaæ ratanaæ mahÅbhu jo. (567) [SL Page 197] [\x 197/] 76 TadaÇghivi¤¤Ãsavasena bhumiyà VajantamaÇko'panidhÃya bhumipo, TadÃ'bhinicchÃrita mÃsabhiæ giraæ IdÃni maæ sÃvaya puttamabruvi. (568) 77 NibaddhamantomaïivedikÃtale Mukhendubimbuddharaïe payojayaæ, Sayaæ palambhesi amaccasÆnavo Vayena mando'pi amandabuddhimÃ. (569) 78 UÊÃrasokaæ pitucittasambhavaæ TilokadÅpo nijapu¤¤atejasÃ, Tamopabandhaæ bhuvano'darubbhavaæ NirÃkari bÃlaravÅ'va raæsinÃ. (570) 79 VikiïïalÃjÃkusumÃkula¤jase VitÃnaraÇgaddhajanibbharambare, Pure tahiæ maÇgalakiccasammataæ KadÃci ra¤¤o bhavi vappamaÇgalaæ. (571) [SL Page 198] [\x 198/] 80 SugandhamÃlÃbharaïÃdimaï¬ita- PasÃdhità kÃpilavatthavà narÃ, SakiÇkarà kammakarÃ'pi kappità Tato tato sattipatiæsu taæ kulaæ. (572) 81 MahaccasenÃyapurakkhatohiso UÊÃrarÃjiddhisamujjalaætato PayÃsikammantapadesamatrajaæ KumÃramÃdÃyapurindadopamo. (573) 82 Chaïamhi tasmiæ manuvaæsaketuno Manoramaæ maÇgalanaÇgalÃdikaæ, SuvaïïapaÂÂehi parikkhaÂaæka mahÃ- Janassa'pÅ rÆpiyapaÂÂachÃditaæ. (574) [SL Page 199] [\x 199/] 83 VisÃlasÃkhÃkulajambusÃkhino VidhÃya heÂÂhà sayane mahÃrahe, Nijaæ kumÃraæ sajano janÃdhipo SamÃrahÅ sampati vappamaÇgalaæ. (575) 84 KumÃrarakkhÃvaraïÃyu'paÂÂhità Tamussavaæ dhÃtijanà vipassituæ, Apakkamitvà bahi sÃïito khaïaæ PamattarÆpà vicariæsvi'tocito. (576) 85 PariggahetvÃ'namapÃna mÃsane Nisajja pallaÇka malattha bandhiya, JinaÇkuro nÅvaraïehi nissaÂaæ Vivekajaæ jhÃnamagÃdhabuddhimÃ. (577) [SL Page 200] [\x 200/] 86 Vipassa puttassu'pavesanaæ tahiæ Dumassa chÃyÃya nivattataæ tathÃ, Pavandi rÃjà paÂihÃrikÃkathÃ- Pacoditoputtamupecca taÇkhaïe. (578) 87 KalÃsu vujjÃsu ca puttamattano VinetukÃmo vinayakkhamaæ pitÃ. PasatthasatthantarapÃradassinaæ KadÃci vippÃcariyaæ kirÃ'nayi. (579) 88 Samappitaæ taæ guruno karambuje Sadevalokassa guruæ sagÃravaæ, MahÅsuro so jalabindunà yathà SuduttarÃgÃdhamahodadhÅrasaæ. (580) [SL Page 201] [\x 201/] 89 Savaïïabhedaæ sanighaïÂukeÂubhaæ Athabbabedeni'nihÃsapa¤camaæ, Tivedamuddesapadena duddasaæ Tathà kalÃsippataæ nibodhayÅ. (581) 90 Ana¤¤asÃdhÃraïapu¤¤avÃsanÃ- VidhÆtasammohavisuddhabuddhino, Samattavijjà sakalÃkalà dhiyà Kalampi nÃlaæ bahubhÃsanena kiæ. (582) 91 Na kevalaæ tassa kalebaraæ bahi VibhÃti battiæsatilakkhaïehi bho, Bhusaæ tadabbhantaravatthu dippate SubuddhasatthantaralakkhaïehÅ'pi. (583) [SL Page 202] [\x 202/] 92 TilocanassÃ'pi tilokacakkhuno Ayaæ viseso nayanehi dissate, LalÃÂanetto purimo nasobhati Paro'va abbhattara¤Ãïalocano. (584) 93 Anubbajanto navayobbanassiriæ Yasopabandhena sake niketane, Pava¬¬hi dhÅro sakalaæ kalÃntaraæ KalÃnidhÅ raæsicayeni'va'mbare. (585) 94 Upa¬¬hagaï¬ÃhitadÃÂhikÃya so Yasodhano soÊasavassiko yadÃ, KapolaphuÂÂha¤janadÃnarÃjiyà Kari yathà bÃladasaæ vyatikkami (586) [SL Page 203] [\x 203/] 95 Tadà narindo suramandiro'pamaæ UtuttayÃnucchavikaæ manoramaæ, PayojayitvÃna paviïasippike SutÃya kÃrÃpayi mandirattayaæ. (587) 96 NisitasambÃdhatalaæ nivÃrita- Saronilaæ phassitasihapa¤jaraæ, Mahivataæsaæ navabhumikaæ gharaæ Babhuva rammaæ bhuvi rammanÃmikaæ. (588) 97 Sasikara'mbhodhararÃvanibbhara- VitÃna mugghÃÂakavÃÂabandhanaæ, SurammanÃmaæ hataghammamindirÃ- NivÃsarammaæ bhavi pa¤cabhÆmikaæ. (589) 98 Ahiïhasituïbhaguïehi pÃvuse SukhÃnulomaæ samasattabhumikaæ, SuphassitÃ'phassitasihapa¤jaraæ Subhaæ subhaæ nÃma niketanaæ bhavi. (590) [SL Page 204] [\x 204/] 99 Vayonupattassa narindasununo UÊÃrarÃjiddhivilÃsadassane, KatÃ'bhilÃso janako janÃdhipo PadÃtukÃmo nijarajjasampadaæ. (591) 100 Vasanti ce yobbanahÃridÃrikà Narindasandesaharehi pesayi Sa sÃkiyÃnaæ sacivehi sÃsane. (592) 101 Nivedayuæ yobbanagabbitassa te Naki¤cisikappÃyatana'ntadassino, Sutassa dÃrÃbharaïÃya dhÅtaro Kathannu dassÃma mayanti khattiyÃ. (593) [SL Page 205] [\x 205/] 102 Sutena taæ rÃjasutena codito Pità carÃpesi puramhi bheriyo, Mama'trajo kÃhati sippadÅpanaæ Itoparaæ sattamavÃsare iti. (594) 103 Varo kumÃro hi kumÃravikkamo KalÃpasannaddha kalebaro tadÃ, Vipassataæ bandhujanÃnamosari Anappadappo raïakeÊimaï¬alaæ. (595) 104 Dhanuddharo so paÂhamaæ sake bhuje SahassathÃmaæ sasaraæ sarÃsanaæ, VidhÃya poÂhesi jiyaæ vasundharÃ- VidÃraïÃkÃramahÃravaæ ravi. (596) [SL Page 206] [\x 206/] 105 CatuddisÃ'dharadhanuddharà mamaæ Karontu lakkhaæ nijakhÃïapattiyÃ, ItÅha vatvà saravÃraïena so Abhutapubbaæ sarasippamÃhari. (597) 106 CatuddisÃyaæ caturo dhanuddhare Mame'kabÃïena haïÃma'haæ iti, AkÃsi tadadÅpayama¤¤athÃ'bbhutaæ Sa cakkavedhavhayasippadÅpanaæ. (598) 107 Sarehi veïyÃ'yatayaÂÂhirajjukaæ Sarehi cÃ'rohaïamaï¬apÃlayaæ, Sarehi pÃkÃrataÊÃkapaÇkajaæ Sarehi vassaæ itisippamÃhari. (599) [SL Page 207] [\x 207/] 108 MahÃsatto lokappabhavamasamaæ sippajÃtaæ janÃnaæ Tadà saædassesi muditahadayà sÃkiyà dÃrikÃyo, UpaÂÂhÃpesuæ tà suratiratisaÇgÃmacaturà SahassÃnaæ tÃÊisatiparimità nÃÂikÃ'suæ gharesÆ. (600) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnanda dÃnanidÃne jinavaæsadÅpe avidÆrenidÃne LakkhaïapaÂiggahaïa kumÃrasambharaïÃdi Pavatti paridipo AÂÂhamo saggo. --------- [SL Page 208] [\x 208/] 1 Iti vihite sati sippadÅpanasmiæ Tadabhimukhe'tarakhattiyÃ'tisÆrÃ, ApagatamÃnamadÃbhaviæsuma¤¤o (Taruïamigindamukhe) va mattadanti. (601) 2 VijaÂita saæsayabandhano padÃtuæ Sumariya devadahamhi supakpabuddho, Narapavaro nijadhÅtaraæ kumÃriæ Suvimala koliyavaæsaka¤jahaæsiæ. (602) 3 Tahimathamantivarehi mantayitvà NikhilapavattinivedanÃya dÆte, Pahiïi kavivÃhamahe vidhiyatanti Tava tanujena mamaæ hi dhÅtuka¤¤Ã. (603) [SL Page 209] [\x 209/] 4 ValayitatÃramupaÂÂhito'dayaæ te Himakarabimbamivo'paviÂÂhapÅÂhaæ, Parivutamantigaïaæ païamma rÃjaæ Kapilapuropagatà tamatthamÃhu. 5 Atha paÂiladdhapaÂissavenu'daggà Padayugama¤jalipupphama¤jarÅhi, Sumahiya taæ paÂivedayiæsu ra¤¤o Sakavisayaæ samupecca rÃjadÆtÃ. (605) 6 Ubhayakulamhi mahÅbhujÃ'¤¤ama¤¤aæ Punarapi mantivarehi mantayitvÃ, VisadamatÅhi nimittapÃÂhakehi NiyamitamaÇakgalavÃsaramhitamhÃ. (606) 7 KanakavitÃnavinaddhahÃrihÃraæ KusumasamÃkulahemapuïïakumbhaæ, TidivavimÃnasamÃnamullasanna- RatanavicittavivÃhamaï¬apaggaæ. (607) [SL Page 210] [\x 210/] 8 GahitavitÃnasitÃtapattaketu- DdhajamaïivijanicarucÃmarehi, Pacurajanehi katupahÃramagge Suparivutaæ catuÇgiranidhajinyÃ. (608) 9 VividhavibhÆsaïabhusitattabhÃvaæ AbhinavapÅnapayodharÃbhirÃmaæ, HarisivikÃya yasodharaæ kumÃriæ MaïikhacitÃya vidhÃya cÃ'nayiæsu. (609) 10 ValayitamÃlatidÃmahemamÃlà ParimalabhÃvitakuntalappaveïi, ViraÊabakÃvalimappavijjurÃjiæ JaladharamÃlamajesi komalÃya (610) [SL Page 211] [\x 211/] 11 NiravadhirÆpanabhotalamhi tassà JanamanakundavikÃsanaæ babhÃsa, KuÂilatarÃlakakÃlamegharÃji- JaÂitalalÃÂataladdhacandabimbaæ. (611) 12 MigamadakuÇkumagandhapaÇkalitto Kulavadhuyà tilako lalÃÂamajjhe, Makaradhajena niropitori'vÃ'si TibhuvanabhutajayÃya pupphaketu. (612) 13 Jananayana¤janarÆpasampadÃya KulamapadÃya rarÃja nimmadÃya, Paramasiriæ sarusÅruhÃbhirÃmaæ VadanamanaÇgasuvaïïadappaïÃbhaæ. (613) [SL Page 212] [\x 212/] 14 Maïigaïamaï¬itakuï¬alehi tassà Savaïyugaæ ghaÂitÃvagaï¬abhÃgaæ, ManasijasÃkuïikena khittapÃsa- YugalamivakkhivibhaÇgamÃnamÃsi. (614) 15 Suvimalakantipabandhasandanatthaæ NayananadÅnamubhinnamantarÃÊe, KanakapaïÃÊisamappite'va tÃya VaravadanÃya rarÃja tuÇganÃsÃ. (615) 16 NirupamarÆpavilÃsamandirasmiæ SajavanikÃni'va sÅhapa¤jarÃni, RuciravilÃsiniyà lasiæsu pambhÃ- ValisahitÃni sunÅlalocanÃni. (616) [SL Page 213] [\x 213/] 17 KanakakapÃlanibhaæ manobhavassa Vimalakapolayugaæ siniddhakanniæ, Navasasimaï¬alapuï¬arÅkasaï¬a- SasirimavarundhimanoharÃdharÃya. (617) 18 SucaritapÃramitÃlatÃya tÃya PariïatarÃgalatÃya bhÆlatÃya, Adharayugaæ taruïaÇkuradvayaæ và Kimiti vitakkahato'yamÃsi loko. (618) 19 Kulavadhuyà vadanÃ'lavÃÊagabbhe NavakalikÃvaliphullite'vaki¤ci, SumadhuravÃïilatÃya mandahÃsa- Jjutidhavali dasanavali rarÃja. (619) [SL Page 214] [\x 214/] 20 KuvalayanÅlavilolalocanÃya MukhakamalÃ'likulÃnukÃrinÅbhu, NayanamayÆkhaguïeha'pÃÇgabhaÇga= Nisitsarehi anaÇgacÃparÆpÃ. (620) 21 Kalaravama¤jugirà tivaÂÂarÃji GhanakucabhaddaghaÂÃya kambugÅvÃ, MadhuragabhÅravirÃva raÇgalekhaæ Ajini suvaïïamutiÇgabherisaÇkhaæ. (621) 22 Abhinavapinapayodharo'padhÃnaæ SukhumataracchavikojavÃbhirÃmaæ, Urasayanaæ samalaÇkataæ viyÃ'si NijapatisaÇgamamaÇgalÃya tÃya. (622) [SL Page 215] [\x 215/] 23 KucakanakÃ'calasambhavÃya nÃbhi- KuharataÂÃbhimukhÃya kantinajjÃ, ChaÂhÃravalittayamindiropamÃya Avahari tuÇgataraÇgapantikantiæ. (623) 24 MaïirasanÃguïamantharÃya tassà GhanakucabhÃrakiso kisodarÃya, HarisirivacchasuhajjamajjhabhÃgo MadadhanumuÂÂhivilÃsamÃharittha. (624) 25 SarasijatantupavesanÃvakÃsa Mavahari pÅnapayodharantarÃÊaæ, NijagaÊabhÃsurahÃranijjharehi Kanakadarimukhavibbhamaæ yuvatyÃ. (625) [SL Page 216] [\x 216/] 26 AvikalarÆpavilÃsasindhuvelà ViralavilagginiyÃka visÃlasoïi, Parihari rÃjakumÃrikÃya tÃya KusumasarÃbhavabhumibhÃgasobhaæ. (626) 27 Kulavadhuyà kamalÃmalÃnanÃya KuvalayakomalanilaromarÃji, Bhusamabhicumbi gabhiranÃbhigabbhaæ. KamalavivÃyatamattabhiÇgarÃji (627) 28 Rucirataroruyugaæ suvaïïa rambhÃ- KarikarapÅvaramindiropamÃya, Bhaji makaraddhajaraÇgamandirasmiæ Harimayathambhayugassiriæ ramÃya. (628) [SL Page 217] [\x 217/] 29 MadarayarÆparasadvayaæ tulÃya SuparimitÃya catummukhena tulyaæ, NijamihajÃnuyugaæ pavÃÊapÃti- YugalavivÃsi avammukhopanÅtaæ. (629) 30 VisayavitakkatamÃkulaæ yuvatyà MadanupasaÇkamaïe manovimÃnaæ, JitamadamattamayÆrakaïÂhabhÆti JalitapadÅpasikhe'va cÃrujaÇghÃ. (630) 31 MaïimayanÆpurabhÃsurehi tassà Caraïatalehi parÃjitÃni thÅnaæ, MukhapadumÃniva saÇkucanti ma¤¤e BhamarabharamburuhÃni ka¤janÅnaæ. (631) 32 KaracaraïaÇgulipalla'vaggasÃlÅ- JalalavapantinibhÃ'tikomalÃya, AbhinavatambanakhÃvalÅ babhÆva Makaradhajassa kate'va pupphapÆjÃ. (632) [SL Page 218] [\x 218/] 33 Saparijano vanitÃya tÃya saddhiæ Maïigaïamaï¬itamaï¬apappadese, Dinakaravaæsadhajassa rÃjaputta- Ssupagamanaæ apalokayaæ nisÅdi. (633) 34 Parivutabandhujanehi rÃjaputto Yathariva devagaïehi devarÃjÃ, Sapadi turaÇgarathaæ samÃhirÆÊho Tadabhimukho yasasà jalaæ payÃsi. (634) 35 Tahimupagamma Âhitassa maï¬apasmiæ Paridahitu'ttarasÃÂakena tassa, Harimaïimaï¬anamaï¬ita'ttabhÃvo HimapaÂalena himÃcalo rivÃsi. (635) [SL Page 219] [\x 219/] 36 MaïimakuÂena nivatthakÃsikena Narapatisunu sumaï¬ito rarÃja, Surabhavanena ca khÅrasÃgarena KanakasiïerugirÅ'va niccalaÂÂho. (636) 37 Nabhasi samÃkulatÃrakÃvalÅ'va Urasi virÃjitatÃrahÃrapantÅ, Narapavaro pivi tÃya rÆpasÃraæ AmatamivÃ'yatalocana'¤jalÅhi. (637) 38 Tadahani rÃjakumÃrapubbasela- PpabhavavarÃnanacandamaï¬alena, MukuÊitalocananÅlanÅrajÃya AbhavimanokumudÃkarappabodho. (638) [SL Page 220] [\x 220/] 39 YuvatayuvÃnamapekkhataæ janÃnaæ AnimisalocananÅlakantigaÇgÃ, RuciravadhÆhi vidhÆtacÃmarehi AnilavilolataraÇgasÃlinÅva. (639) 40 Gaganatalopari tÃrakÃkulamhi YuvayuvatÅnavacandacandikeva, NicitasuvaïïakahÃpaïe varejuæ Athamaïimaï¬apavedikÃtalamhi. (640) 41 SakalakalÃkusalo'pagammavippÃ- Cariyagaïo jayamaÇgalÃya tesaæ, SuparisamÃpayi sabbapubbakiccaæ Sapadi pavassi akhaï¬alÃvujaÂÂhi. (641) [SL Page 221] [\x 221/] 42 KaratalatÃmarasesu kuï¬ikÃya MaïikhavitÃya purohito ubhinnaæ, Subhamabhisekajalaæ nipÃtayaæ te Punahipayojayi pÃïipÅÊaïasmiæ. (642) 43 Suradhanuvijjulate'va vÃrivÃhaæ Rathamabhiruyha gahÅramandaghosaæ, Parivutakhattiyabandhavehi tamhà KapilapurÃ'bhimukhÃbhavuæ ubhota te. (643) 44 Atha samalaÇkatavÅthimajjhigÃnaæ VivaÂaniketanasÅhapa¤jaraÂÂhÃ, AnimisalocanapaÇkajopahÃraæ BhÆsamakaruæ kapilaÇganà pasannÃ. (644) [SL Page 222] [\x 222/] 45 GamanavilÃsamudikkhataæ janÃnaæ Rucirasiropahita'¤jalÅhi bhattyÃ, Maïikalasappitapupphama¤jarÅhi RacitamivobhayavÅthipassamÃsi. (645) 46 TikhiïavilocanabÃïalakkhabhÃvaæ NirupamarÆpini kÃminÅhi nÅte, Patita'nurÃgasarehiyeva tÃsaæ HadayavidÃraïamÃsi tapphalaæ'va. (646) 47 Kathamapi kÃpilavatthavà ahesuæ Tadahani niccalalocanuppalehi, Kapilapuraæ tidasÃlayÃvatiïïà TidasagaïÃ'va vipassanÃyu'bhinnaæ. (647) [SL Page 223] [\x 223/] 48 Tidivapurà nijavejayantanÃma- Surabhavanaæ'va sujampatÅ sujÃtÃ, Kapilapurà punarÃgamiæsu tamhà PatipatinÅ nijarÃjamandiraæ dve. (648) 49 Dharaïipatisuto pattarajjÃbhiseko Kapilapuravare tesu tisvÃlayesu, Aparimitasukhaæ tÃya bimbÃya saddhiæ Suciramanubhavi candabimbÃnanÃya. (649) 50 Vikacakamala (nandÅmukhi) ma¤jubhÃïÅ Tividhavayasi dibbaccharÃrÆpasobhÃ, Agami khayavayaæ sÃ'pi bimbÃmahesi Saratha saratha saÇkhÃradhammassabhÃvaæ. (650) --------- Iti mbedhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe avidÆrenidÃne PÃïiggahamaÇakgalussavapavattiparidÅpo. Navamo saggo. --------- [SL Page 224] [\x 224/] 1 Guïamaïimaïimà so devarÃjÃ'va rÃjà SukhamanubhavamÃno vÃjiyÃnena yena, BhamarabharitamÃlà maÇgaluyyÃnabhÆmi Tadavasari kadÃci sÃlinÅ (mÃlinÅ) hi. (651) 2 Upagatasamayo'ti bujjhanatthÃya bodhiæ Sumariya suraputtà bodhisatte vajante, Bhavaviratisamatthaæ dassayuæ mÃpayitvà JarasakaÂasarÆpaæ jiïïarÆpaæka virÆpaæ. (652) [SL Page 225] [\x 225/] 3 KimidamitihapuÂÂho jiïïarÆpaæ vipassa Vimatiparavaso so sÃrathiæ rÆpasÃro, NijahadayanidhÃne devatÃcoditassa Nidahi dhanamivagghaæ tassadhammopadesaæ. (653) 4 HaritanaÊakalÃpaæ maÇgaluyyÃnamagge Yathariva'himukhaÂÂhà ku¤jari bha¤jamÃnÃ, Tathariva'bhibhavantÅ sabbayobba¤¤adappaæ Kharatarajaratà sà attapaccakkhabhÆtÃ. (654) 5 Mukhakukavalayagabbhà bhaÂÂhaki¤jakkhasobhà Bhavi kaÂhinajarÃrikhaï¬adantaÂÂhipanti, KuÂilapalitajÃtaæ ta¤jarÃyÃ'bhiseke Sirasi racitasetacchattasobhaæ babandha. (655) [SL Page 226] [\x 226/] 6 AviraÊavaliyo tà jiïïarÆpassa camme PabhavabalavatejodhÃtuveguÂÂhitÃ'suæ, TaralasalilapiÂÂhe seyyathÃpo'dadhissa TaralasalilapiÂÂhe seyyathÃpo'dadhissa Palayapavanavegu'ttuÇgakallolamÃlà (656) 7 hitamupavanapanthe vaÇkagopÃïasi'va Anujukamujubhutaæ daï¬amolubbha bhumyÃ, NijataruïavilÃsaæ lakkhamÃpÃdayantaæ Dhanumiva saguïaæ taæ rÆpamaddakkhi dhÅro. (657) [SL Page 227] [\x 227/] 8 Jiniajagarabhoge jiïïanimmokabhÃraæ Tilakavibatacammaæ tantirojattabhÃve, Apagataghanamaæso phÃsukaÂÂhippandho Ajinitiravalepaæ ku¬¬adÃruppabandhaæ. (658) 9 VigatabalamadÃdiæ vissavantaæ sarÅre Navhi vaïmukhehi guthamuttÃdya'sÆviæ, Valivisamakapolaæ kampamÃnuttamaÇgaæ Suvisadamatino taæ passato jiïïarÆpaæ. (659) 10 Bhuvanamanavasesaæ tassu'paÂÂhÃsi sampa- Jjalitamatha jarÃyÃ'dittagehattayaæ'va, Ahamapaki anatÅto dhammametanti vatvà Bhavanavanamaga¤chi jÃtiyu'kkaïÂhitatto. (660) [SL Page 228] [\x 228/] 11 Punarupavanamaggaæ ogahantassa ra¤¤o Sukhamanubhavanatthaæ devatÃmÃpayitvÃ, ParapariharanÅyaæ ghorarogÃvatiïïaæ Aparamapi virÆpaæ dassayuæ vyÃdhirÆpaæ. (661) 12 Visadamati vimatyà sakyavaæsekaketu Kimimivapalipannaæ vaccapassÃvapaÇke, Pabhavabalavadukkhaæ taæ parÃdhÅnavuttiæ Kimidamiti padisvà pÃjitÃraæ apucchi. (662) 13 Varamati varadhammaæ tena sÆtena vuttaæ Amatamiva pibanto sotadhÃtva¤jalÅhi, Agamapi anatito byÃdhidhammanti tamhà Nijabhavanavanaæ sopÃ'ga saæviggarÆpo. (663) [SL Page 229] [\x 229/] 14 TadupavanavimÃnaæ vÃjiyÃnena nÃthe Vajati sati kadÃci mÃpayuæ devatÃyo, SuïakhakulalagijjhÃdÅhÅvà khajjamÃnaæ NarakuïapasarÅraæ uddhumÃtaæ paÂhamhi. (664) 15 PabhavakimikulÃnaæ cÃlayaæ nÅlavaïïaæ Vaïavivaramukhehi lohitaæ paggharantaæ, Sakuïagaïvitacchiæ makkhikÃmakkhitaÇgaæ Sumati matasarÅraæ addasà sÃrahÅnaæ. (665) 16 Abhigami gamayanto bhÃratiæ sÃrathissa Nijasavaïayugasmiæ hematìaÇkasobhaæ, Ahampi maraïaæ bho nÃtivatto ti vatvà Vanamiva migarÃjà sakyarÃjà vimÃnaæ. (666) [SL Page 230] [\x 230/] 17 Punapi sapariso so yÃnamÃruyha bhadraæ KatipayadivasÃnaæ accayenÃ'dhirÃjÃ, KapilapuravaramhÃ'naÇgaraÇgÃlayÃbhaæ Tadupavanamaga¤chi pa¤cabÃïÃbhirÆpo. (667) 18 Guïamaïi maïivaïïaæ pattamÃdÃya patthe PanasasarasarÃgaæ vÅvaraæpÃrupitvÃ, hitamavikalacakkhuæ nimmitaæ devatÃhi Sumati samaïarÆpaæ buddharÆpaæ'va passi. (658) 19 Tadahani vibudhÃ'dhiÂÂhÃnato bhÃvanÅyo Yatipatiriva sÆto atthadhammÃnusÃsi, SamaïaguïamanekÃdÅnavaæ pa¤cakÃme Tamavadi gamanasmiæ Ãnisaæsa¤ca gehÃ. (669) [SL Page 231] [\x 231/] 20 KuhanalapanamicchÃjÅvamohÃya kucchi- Paraharaïasamatthaæ mattikÃpattamassa, Kara kamakalagataæ so pÃramÅcoditatto Visadamati padisvà sampasÃdaæ janesi. (670) 21 VikasitakalikÃlaÇkÃramuddÃlasÃla- Miva samaïavilÃsaæ cÅvarobhÃsamagge, NayanamadhukarÃnaæ bhÃramÃdhÃya dhÅro Nijamanasi janesi cÅvare sampasÃdaæ. (671) 22 KhaïikamaraïadukkhÃvaÂÂamÃbÃdharÃsi- Makaranikarabhimaæ taæ jarÃvÅcivegaæ, BhavajaladhimagÃdhaæ jÃtivelÃvadhiæ so Ayamiva paÂipannà nittareyyuntya'vedi. (672) [SL Page 232] [\x 232/] 23 SamaïavadanapÅnaccandabimbodayena Vikasitamanakundo nandanuyyÃnasobhaæ, UpavanamabhÅgantuæ sandanaæ cÃraye'ti Tadahani manujindo sandanÃcÃrimÃha. (673) 24 ValayitanaÊatÃÊÅtÃlahintÃlapantiæ MalayajatarujÃyÃsÅtalaæ nimmalÃpaæ, Upavanamavatiïïo nandanaæ vÃsavo'va Akari divasabhÃgaæ sÃdhukÅÊaæ sarÃjÃ. (674) 25 Dasasatakiraïasmiæ yassa kittippabandha- SaradajaladarÃjichÃditasmiæ nabhasmiæ, Uparisirasi setacchattasobhaæ bhajante TadiyacaraïalakkhyÃ'laÇkari vÃpitÅraæ. (675) [SL Page 233] [\x 233/] 26 Sarasijavadanehi haæsapÅnatthanehi KuvalayanayanehÅ nÅlikÃkuntalehi, MadhumadamuditÃlÅnÆpurebhÃ'varodha- Janamiva ramaïÅyaæ otari so taÊÃkaæ. (676) (Silesabandhanaæ) 27 VarayuvatijanÃnaæ kumbhagambhÅranÃbhi- VivaragahitavÃri vÃpi sà rittarÆpÃ, GhanathanajaghanÃnaæ saÇgamene'tarÃsaæ Punarabhavi kapapuïïà pÅtivipphÃrinÅva. (677) 28 Abhinavaramaïinaæ jÃtulajjÃturÃnaæ VimukhanayanamÅne mÅnaketupamena, UpavadhitumÅvagge khittajÃlabbilÃsaæ Khaïamavahari ra¤¤Ã viddhahatthambudhÃrÃ. (678) [SL Page 234] [\x 234/] 29 NavajalakaïikÃlaÇkÃravattÃravindà Ghanakucakalahaæsà kesasevÃlanÅlÃ, PatimathitataraÇakgÃkiïïasussoïivelà Sarasi sarasi'vÃ'si tatra kÅÊÃture'kÃ. (679) 30 SasirÆciramukhÅnaæ khomavatthantarÅye Sanikamapanayante vicÅhatthehi ra¤¤Ã, RacitanayanakantÅ byanta gambhÅranÃbhÅ- Sarasijapariyantà nÃÊapantÅri'vÃ'si. (680) [SL Page 234] [\x 234/] 29 NavajalakaïikÃlaÇkÃravattÃravindà Ghanakucakalahaæsà kesasevÃlanÅlÃ, PatimathitataraÇgÃkiïïasussoïivelà Sarasi sarasi'vÃ'si tatra kÅÊÃture'kÃ. (679) 30 SasiruciramukhÅnaæ khomavatthantarÅye Sanikamapanayante vivibhaïthehi ra¤¤Ã, RacitanayanakantÅ byanta gamhÅranÃhÅ Sarasijapariyantà nÃÊapantiri'vÃ'si. (680) [SL Page 235] [\x 235/] 31 Punarapi kucakumbha¤candahÃrenivÃ'pe NijagaÊaparimÃïe sannimuggaÇganÃnaæ, MalinakamalinÅ sà locanehÃ'nanehi Abhavi bhamarabhÃra'mbhojasaï¬Ã'kule'ca. (681) 32 Madhumadamadhupehi gÅyamÃnehi vici- BhujasatapahaÂÃhi soïibherÅhi thinaæ, LalitakamalasÅse naccamÃnindirÃya Ajini jalajinÅ sà dibbasaÇakgÅtasÃlaæ. (682) 33 TuhinakaramukhÅnaæ tantaÊÃka'ntalikkhe SulalitabhujavallÅ vijjulekhÃbhirÃmÃ, KuvalayavanarÃji nÅlajÅmutarÃji PatinayanamayÆre kÅÊayantÅ rarÃja. (683) [SL Page 236] [\x 236/] 34 PhuÂakuvalayahatthaæ rÃjabhaæsehi khittaæ Vividhamadhupabhuttaæ dhammavelÃtivattaæ, Yathariva gaïikaæ taæ ka¤janiæ so janindo Tadahani paribhutvÃ'mandamÃnanvdamÃpa. (684) (Silesabandhanaæ) 35 Caraïa'nuvajamÃnabbÅcisaÇkhobhatÅraæ Jahati sati taÊÃkaæ sÃvarodhe narinde, SarasivirahinÅsaæruddhanissÃsarÆpo MudusurabhisamÅro mandamandaæ pavÃyi. (685) [SL Page 237] [\x 237/] 36 Paribhavi ravibimbaæ taÇkhaïatthÃcalaÂÂhaæ TahimupalatalaÂÂho bhÃnuvaæsekabhÃnu, Atha sarasivadhÆnaæ ki¤cisaÇkovitÃni SarasijavadanÃti sokadÅnÃnivÃ'suæ. (686) 37 Asitanabhasi sa¤jhÃmeghamÃlÃvilÃsaæ Abhibhaviya nisinne tatra sakyÃdhinÃthe, TuvaÂamupagatà taæ kappakÃ'nekavatthÃ- Bharaïavikatihatthà bhÆpatiæ bhÆsaïatthaæ. (687) 38 Ravikularavino kho dhammatejÃbhibhÆto Surapati suraputtaæ vissakammÃbhidhÃnaæ, Sapadi pahiïi sammà dibbavatthÃdinà bho Tibhuvanasaraïaæ taæ bhÆsayassÆ'ti vatvÃ. (688) [SL Page 238] [\x 238/] 39 Gahitamanujaveso so'pasaÇkamma sÅse SukhumapaÂasatehÅ veÂhana¤cÃ'pi datvÃ, Maïikanakamayehi bhÆsayi bhÆsaïehi Tadahani bhavi sakko devarÃjÃ'va rÃjÃ. (689) 40 TimirahamarabhÃra'kkantapÃcÅnapassaæ Mukulitasatasa¤jhÃmeghapattÃvalÅnaæ, GaganatalataÊÃkÃdhÃramandÃranÃÊaæ Kamalamakulasobhaæ bhÃnubimbaæ babandha. (690) 41 Pahiïi pitunarindo sÃsanaæ tÃva tassa NijatanujakumÃru'ppattimÃrocayitvÃ, Pamuditabhadayo so lekhaïÃlokanena Avaditi mama jÃtaæ bandhanaæ rÃhujÃto. (691) [SL Page 239] [\x 239/] 42 Tadahanipitura¤¤Ã vuttavÃkyÃnurÆpaæ Tahimakhilapadatthaæ saddasatthakkamena, KarahacÅ manujindo ayyako saÇgahetvà Avaditi mamatattà rÃhulonÃmahotaæ. (692) 43 VanasuravanitÃnaæ locanindÅvarehi Mahitasirisariro bhadramÃruyha yÃnaæ, Sabhavanamabhigantuæ osari nÃgarÃnaæ SuvimalanayanÃlÅtoraïÃkiïïavÅthiæ. (693) 44 VivaÂamaïikavÃÂo'pantikaÂÂhà vimÃne JitasuravanitÃ'si yà pitucchÃya dhÅtÃ, NayanakarapuÂehi rÆpasÃraæ nipÅya SamitaratipipÃsà sà kisÃgotamÅ thÅ. (694) [SL Page 240] [\x 240/] 45 JitamanasijarÆpaæ Ådisaæ yesamatthi Tanujaratanamaddhà nibbutà sÃ'pi mÃtÃ, PitujagatipatÅ so nibbuto sÅtibhÆto NijapiyabhariyÃ'pi nibbutÃ'tye'vamÃha. (695) 46 Hadayagatakilese nibbute vÆpasante Yatipatiriva diÂÂho nibbuto so'hamasmi, Iti varamati sutvà tÃya gÃthaæ sugÅtaæ Vividhanayavibhattaæ tappadatthaæ avedi. (696) 47 Ahamitipadamassà nibbutiæ sÃvito'smi Sumariya garubhatyà tÃya lakkhagghamaggaæ, DhavalakiraïabhÃraæ bhÃsuraæ hÃrihÃraæ Pahiïiya bhavanaæ so pÃvisi sÃvarodho. (697) [SL Page 241] [\x 241/] 48 Mayamiva varabodhiæ bujjhamÃnassa jÃtu Manasi vupasame'ti tuyhamekÃdasaggi, Upagamumupasantiæ vyÃkarontÅ'va tÃva Aparadisi vinaddhÃ'nekasa¤jhÃghanÃlÅ. (698) 49 Atuladhavajachattaæ dhotamuttÃvalÅhi Valayitamiva ra¤¤o tassa sihÃsanasmiæ, UdayasikharisÅse tÃvatÃrÃvalÅhi Parivutamatisobhaæ candabimbaæ bahÃsa. (699) 50 GhanataratimirehÃ'vattharattehi loke MasimalinavilÃsaæ taÇkhaïe dassayanti, Rajanikarakarehi vipphurattehi phÅtà Katanavaparikamme'vÃ'si sà rÃjadhÃni. (700) [SL Page 242] [\x 242/] 51 HimakarakarabhÃrakkattarattandhakÃra- GalitatimiralekhÃkÃramÃvÅ karonti, PhuÂakumuda vanesu cÃsikundÃÂavÅsu Sumadhura madhumattà bhiÇgamÃlà pamattÃ. (701) 52 Jitasurapativeso dhammacintÃparo so Jalita maïipadÅpÃlokabhinnandhakÃre, Nijasiribhavanasmiæ hemasÅhÃsanasmiæ Nacira mabhinisajjÅ pa¤cakÃme viratto. (702) 53 Sapadi turiyahatthà nÅlajimutakesà Kuvalayadalanettà candalekhÃlalÃÂÃ, Vikacakamalavattà mekhalÃbhÃrasoïÅ KucaharaviraÊaÇgÅ cÃruvÃmorujaÇghÃ. (703) [SL Page 243] [\x 243/] 54 Kumudamudakapolà kuï¬alolambakaïïà AvivaradasanÃlimÃlatÅdÃmalilÃ, KanakaratanamÃlÃbhÃragÅvÃ, bhirÃmÃ, AbhinavavanitÃyo naccagÅtesu chekÃ. (704) 55 Rahadamivapasannaæ niccalÃsinaminaæ Sumatimupanisinnaæ saævutadvÃrupetaæ, TamabhiratinirÃsaæ buddhabhÃvÃbhilÃsaæ AbhiramayitukÃmà otaruæ raÇgabhÆmiæ. (705) [SL Page 244] [\x 244/] 56 Maïimayavasumatyà pÃdasaÇghaÂÂanena Kanakavakalayaghosaæ kÃci nicchÃrayantÅ, CalakisalayalÅlà aÇguli cÃlayanti Anulayamabhinaccuæ hemavallÅvilÃsÃ. (706) 57 Narapatimukhabimbaæka lakkhamÃpÃdayantÅ NayanakharasarÃnaæ raÇgasaÇgÃmabhÆmyÃ, JitakalaravavÃïÅ kÃci rÃmà bhirÃmà SavaïasubhagagÅtaæ gÃyamÃnà vibhÃsuæ. (707) 58 JitasuralalanÃyokÃvi pa¤caÇgikÃni Tadahani turiyÃni vÃdayuæ lolapÃÇgÃ, SavaïamadhuravÅïà bherinÃdehi tÃsaæ Gaganatala mivÃ,si pÃvuse raÇgabhÆmi. (708) [SL Page 245] [\x 245/] 59 Varamati ramaïÅnaæ taæ mahÃbhÆtarÆpa- PpabhavamivavikÃraæ naccamaddakkhi tÃsaæ, VisamabhavakuÂÅre rÃjarogÃturÃnaæ AsunituriyarÃvaæ gÅtamaÂÂassaraæ,va. (709) 60 Bhusamanahirato so naccagÅtesu tÃsaæ Sirisayanavarasmiæ sÅhaseyyaæ akÃsi, Itigahitavihesà laddhaniddÃvakÃsà Sapadi madanapÃsà tà nipajjiæsunÃrÅ. (710) 61 Sahakumudiniyà so suttamattappabuddho Nijasirisayanasmiæ sannisinno rajanyÃ, Gahitaturiyabhaï¬e tatthatattho, ttharitvà Yuvatijanamapassi daÊhaniddÃbhibhÆtaæ. (711) [SL Page 246] [\x 246/] 62 Anilacalakapo là kÃci lÃlaæ gilante GalitabahaÊakhe Êà kÃci khÃdanti dante, Bhagamapagataco Êà kÃci saædassaya nne Khalitavacanamà là kÃci yaæyaæ lapante. (712) 63 Khipitamapi karontÅ kÃci kÃsantikÃci Iti pacuravikÃraæ nissirikaæ asÃraæ, Bhavanamanavasesaæ tassu, paÂÂhÃsi daÊhaæ Narakuïapavikiïïaæ ÃmakÃÊÃhaïaæva. (713) 64 Tadahani tibhavaæ cÃ,dittagehattayaæ,va Sumariya vatabho, passaÂÂhamopaddutaæ bho, Iti paramamudÃnaæ kavattayaæ tabbimutyà Manasi purisasÆro sÆrabhÃvaæ janesi. (714) [SL Page 247] [\x 247/] 65 SuratacaturarÃmÃrakkhasivÃsabhÆte Siribhavanavanasmiæ mohayantamhi bÃle, Alamiti mama vÃso handa nikkhamma tamhà Tibhavabhayavimuttiæ esayissÃmahaæ,ti. (715) 66 Upakamiya vimÃnadvÃramummÃrupante Sayanupari nipannaæ channamuÂÂhÃpayitvÃ, Tamavadi abhigantuæ kappayitvaæ, nayeti Pabalajavabalaggaæ vÃjirÃjaæ sarÃjÃ, (716) 67 Gatasati hayasÃÊaæ taÇkhaïe channamacce Sakapatigamanatthaæ esamaæ kappanattho, Agami,ti sahajÃto katthako vÃjirÃjà Akari vipulahesÃrÃvamÃnandabhÃro. (717) [SL Page 238] [\x 238/] 68 Pavisiya sirigabbhaæ teladÅpujjalantaæ Ratanakhacitama¤ce gandhapupphÃbhikiïïe, Dharaïipatinipannaæ hemabimbopamÃnaæ NijatanujakumÃraæ passibimbÃyasaddhiæ. (718) 69 Yadi ahamapanetvà deviyà hatthapÃsaæ Mama tanujakumÃraæ aÇkamÃropayÃmi, Vadanajitasarojà rÃjinÅ vuÂÂhahitvà VanamahÅgamanaæ me vÃraye dunnivÃraæ. (719) 70 Tanujamukhasarojaæ buddhabhÆto samÃno NayanamadhukarÃnaæ jÃtu kÃhÃmibhÃraæ, Sumariya caraïaæ so uddharanto,va meruæ Avatari bhavanamhà ukkhipitvà pavÅro. (720) [SL Page 249] [\x 249/] 71 Kuvalayadalanetta¤candamamhojavattaæ MadanaratharathaÇgÃkÃrasussoïibhÃraæ, Kathamavatari bimbÃnÃmadeviæ pahÃya Narapati bhavanamhà hemabimbÃbhirÃmaæ. (721) 72 MarakatapaÂimÃbhaæ sambhavaæ sakyavaæse Samupacitasupu¤¤aæ lakkhaïÃkiïïagattaæ, Pajahiya sukumÃraæ rÃhulÃkhyaæ kumÃraæ Kathamavatari pÃdamandamukkhippa dhÅro. (722) 73 RipugajamigarÃjaæ jambudÅpaggarÃjaæ Tadahani piturÃjaæ puttasokaïïavamhi, Kathamamitadayo so niddayo pakkhipitvà Avatari bhavanamhÃka uddharitvÃna pÃde. (723) [SL Page 250] [\x 250/] 74 SakalapaÂhavicakkaæ cakkavÃÊÃvadhiæ so Abhivijiya asattho sattame vÃsaramhi, Narahari katapu¤¤o cakkavatti ahutvà Kathamavatari tamhà ukkhipitvÃna pÃde. (724) 75 Avatariya vimÃnà ajja maæ tÃrayatvaæ Tvamapitibhavato)haæ uttareyya'nti vatvÃ, Tamabhiruhi janindo vÃjirÃjinda'maÂÂhÃ- RasaratanapamÃïaæ dhotasaÇakkhÃvadÃtaæ. (725) 76 Pavanaturitavego kanthako vÃjirÃjà Yadahani padasaddaæ cÃ'pi hesaæ kareyya, Nanu sakalapuraæ so yÃti ajjhottharitvà Tadahani katasaddaæ vÃrayuæ devatÃyo. (726) [SL Page 251] [\x 251/] 77 Karakamalatalesu devatÃnimmitesu PanihitapadavÃraæ assa mÃruyha dhÅro, Lahumupagami channaæ vÃladhiæ gÃhayitvà ThirapihitakavÃÂadvÃrapÃkÃrupantaæ. (727) 78 Yadi pihitakavÃÂugghÃÂanaæ nÃ'bhavissà Hayavaramapi channÃmaccamÃdÃya sohaæ, Asari purisasiho uppateyyanti aÂÂhÃ- RasaratatapamÃïu'ttuÇgapÃkÃracakkaæ. (728) 79 Tathariva hayarÃjà channanÃmo ca mantÅ ViriyabalasamaÇgÅ cÅntayuæ tÃvadeva, Vivari tadadhivatthà devatà coditattà Purisadasasatenu'gghÃÂiyaæ dvÃrabÃhaæ. (729) [SL Page 252] [\x 252/] 80 Mama visayamasesaæ esasiddhatthanÃmo Abhibhaviya subodhiæ jÃtu bujjhissatÅti, Atha sumariya mÃro pÃpimÃ'tÅvakuddho PaÂipathamupaga¤chi nikkhamitvà vimÃnÃ. (730) 81 Turitamahivajante mÃraverimhi mÃro Asitanabhasi Âhatvà itthamÃrocayittha, Varapurisa ito kho sattame vÃsaramhi Tvamahivijiya lokaæ hessase cakkavattÅ. (731) 82 SukhamanubhavamÃno cakkavattÅ bhavitvà Gharamadhivasa cakkaæ vattayaæ yÃvajÅvaæ, Amitamati tuvaæ mà nikkhamassÆ'ti mÃro Abhigamananisedhaæ kÃtumiccÃnusÃsi. (732) [SL Page 253] [\x 253/] 83 NamuvilapitavÃcaæ sotadhÃtva¤jalÅhi Savisamiva pibanto taæ tuvaæ ko'si pucchi, PavanapathaÂhito'haæ issaro devatÃnaæ Naravara vasavattÅ pÃpimÃ'tye'va mÃha. (733) 84 Suranarasaraïo so nibbhayo dibbacadda- Ratanajananamaddhà mÃrajÃnÃmaha'nti, PaÂivacanamadÃsi mÃdiso duppasayho Bhavati dasasahassehÃ'pi tumhÃdisehi. (734) 85 Yadi manasi siyà te kÃmadosabbihiæsÃ- Pabhutiparivitakko tÃvajÃnÃma'hanti, PaÂighaparavaso so ki¤ciotÃrapekho Anupadamanubandhi tassa chÃyÃyatheva. (735) [SL Page 254] [\x 254/] 86 PunarabhivajatovÃ'sÃÊhiyà puïïamÃya KapilapuravibhÆtiæ daÂÂhukÃmamhi jÃte, Vasumati parivattÅ dassayi assara¤¤o PuravarabhimukhaÂÂho cetiyaÂÂhÃnabhumiæ. (736) 87 Sapadi dasasahassicakkavÃÊesu devà TibhuvanasaraïassÃ'rakkhaïe vyÃvaÂÃsuæ, Maïikanakamayehi daï¬adÅpÃdikehi Animisatanaye'ke maggamÃlokayiæsu. (737) 88 SurabhikusumadÃmolambamÃnabbitÃna- Kanakakalasasetacchattaketuddhajehi, Tadahigamanamaggaæ devatÃ'laÇkariæsu BhuvanakuharamÃsi pupphapÆjÃbhirÃmaæ. (738) [SL Page 255] [\x 255/] 89 GaganamasanighosacchantamevaÂÂhasaÂÂhi- TuriyasatasahassÃravavipphÃramÃsi, MahitasurabhipupphÃkiïïamaggÃvatiïïo Aturitamabhigantvà yojanantiæsamattaæ. (739) 90 Vimalasalilapuïïaæ pheïamÃlÃbhikiïïaæ VikacakamalarÃjiæ tuÇgakallolarÃjiæ, SasiratarasamÅraæ vÃÊukÃkiïïatiraæ Samupagami anomÃnÃmagaÇgaæ savÅro. (740) 91 AsitamaïitalÃbhà channa kà nÃmikÃ'yaæ Iti varamati pucchi so anomÃnadÅti, Tamavadi yadi tÅre ettha'haæ pabbajeyyaæ Ativiya saphakhalà me sà anomÃsiyÃ'ti. (741) [SL Page 256] [\x 256/] 92 Ravikulatilako so païhiyà vÃjirÃjaæ Sajavamadadi sa¤¤aæ tÃya aÂÂhosabhÃya, SuvimalasalilÃyÃ'nomagaÇgÃya tÅre Taraïiriva Âhito'si uppatitvà turaÇgo. (742) 93 SitapulinatalaÂÂho tiïhadhÃrÃ'sihattho Visadamati samoÊiæ cÆÊamÃdÃya daÊhaæ, Aluni sirasi sesà dvaÇgulà nÅlakesà Na tadupari parÆÊhà dakkhiïÃvattayiæsu. (743) 94 Abhavi tadanurÆpaæ dÃÂhikà massucÃ'pi Ayamupari sacÃ'haæ ÂhÃtu buddho bhaveyyaæ, Nabhasi khipi sikhaæ taæ iccadhiÂÂhÃya dhÅro Paribhaviya Âhità sà meghamÃlÃvilÃsaæ. (744) [SL Page 257] [\x 257/] 95 Sapadi surapuramhà devarÃjÃbhi'gantvà Tamabhihariya cÆÊaæ cÃricaÇgoÂakena, RatanamayamuÊÃraæ cetiyaæ mÃpayittha SuragaïamahanÅyaæ tatra cÆÊÃmaïinti. (745) 96 Vidhirabhavi sahÃyo yo ghaÂikÃranÃmo Adadi samaïakappaæka so kaparikkhÃramassa, Gahitasamaïaveso pubbabuddhÃ'va nÃtho Nabhasi khipi nivatthaæ sÃÂakaæ saæharitvÃ. (746) 97 Tamabhihariya dussaæ pakkhipitvà samugge Ratanamayamatulyaæ yojanadvÃdasuccaæ, Akari parahitatthaæ brahmalokeka vidhÃtà MakuÂamaïimaricÅcumbiyaæ cetiyaæso. (747) [SL Page 258] [\x 258/] 98 Pitunarapatino tvaæ bhusaïÃdÅni datvà Iti mama vacanenÃ'rogyamÃrocayassu, SacivamanupalabbhÃ' dÃni pabbajjituæ te Pahiïi hayasahÃyaæ ovaditvÃna channaæ. (748) 99 PaÂipathamavatiïïo gantukÃmo saraÂÂhaæ Dharaïipativiyogà sokanibbiddhagatto, Turagapati cavitvà kanthako devaputto Bhavi kanakavimÃne taÇkhaïetÃvatiæse. (749) 100 SakalavanasurÃnaæ a¤jalima¤jarihi Mahita¤caraïapÅÂho yena pabbajjito so, TadavasarianomÃnÃmanajjà samÅpe VanamanupiyanÃmaæ ambarukkhÃbhirÃmaæ. (750) [SL Page 259] [\x 259/] 101 So nikkhamma abhinnakhattiyakulà nekkhamma dhammÃlayo BhogakkhandhamuÊÃracakkaratanaæ uccÃrabhÃraæ viya, OhÃyÃ'nupiyambanÃmavipine sattÃhamajjhÃvasaæ PabbajjÃpaÂilÃbhasambhavasukhaæ vedesi buddhaÇkuro. (751) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakala kavijana HadayÃnanda dÃnanidÃne jinavaæsadÅpe avidÆre nidÃne MahÃbhinikkhamana pavattiparidÅpo Dasamosaggo. --------- [SL Page 260] [\x 260/] 1 MandÃnileritatarusaï¬amaï¬ite Tasmiæ tapovanagahaïe tapodhano, Bhutvà (pabhÃvati) vanadevatà yathà Dibbaæ sukhaæ sukhamanagÃriyaæ tato. (752) 2 Yo seniyo narapati mÃgadho tadà Yasmiæ pure vasati puraÇgabhÃsure, RÃjaggahaæ tamahipavesanatthiko AddhÃnamosari samatiæsayojanaæ. (753) 3 CakkaÇkitassiricÃraïo susa¤¤amo DÅgha¤jasaæ vasi tadahena khepayaæ, RÃjaggahaæ kapuravaramindirÃlayaæ SampÃvisi jitagajarÃjagÃmi so. (754) [SL Page 261] [\x 261/] 4 IndÃsudhÃvalivalayikato mahÃ- Maggamhi jaÇgammaïipabbatoriva, KhattiæsalakkhaïasamalaÇakkato mahÃ- VÅro taponidhi yugamattadassano. (755) 5 BodhÃpayaæ budhajanamÃnasambuje AvhÃpayaæ pathikajana'kkhipakkhino, VimhÃpayaæ nijasiriyà sadevake Tasmiæ pure cari sapadÃnacÃrikaæ. (756) 6 Piï¬Ãya gacchatisati rÆpadassana- PabyÃvaÂÃ'khilajanatÃya gotame, SaÇghobhitÃ'suramisarehi sà puri Patte yatheva'surapuri purindade. (757) [SL Page 262] [\x 262/] 7 KhattiæsalakkhaïasuracÃpabhÃsure RÆpambare varapurisassa gacchato, Lokassa locanasakuïÃvalitadà Antaæ napÃpuïi parisaÇkamantÅpi. (758) 8 Ma¤jÅrapi¤jarakara kandharÃmaïi- KeyÆrabhÃsuracaraïà sirimato, SÅmantinÅ paramasiriæ vipassituæ DhÃviæsu nijjitakalahaæsakÃminÅ. (759) 9 NÃrijanà mahitumivÃ'bhigacchato RÆpindirÃya' nimisalocanuppale, DhammillavellitabhujacampakÃvalÅ DhÃviæsu pÅvarakucahÃrapÅÊitÃ. (760) [SL Page 263] [\x 263/] 10 NissÃsinÅ samajalabinducumbita- Vattambujà sithilitakÃsikambarÃ, KÃcitthiyo samaïamudikkhituæ pathe DhÃvantiyo kimupatisaÇkiyÃ'bhavuæ. (761) 11 UgghÃÂitÃ'sitamaïisihapa¤jarà RÃmÃpasÃritavadanambujÃka vasiæ, DaÂÂhuæ pabhujanabhavanesu taÇkhaïe MandÃkinisarasivilÃsamÃharuæ. (762) 12 UcchaÇgatopatitasutÃ'bhirÆpino RÆpappalamhitahadayÃka pÆrÅvadhÆ, Passantiyo pathikajanassahatthage NÃkaæsu kiæ adhikaraïÃ'dhiropaïaæ. (763) [SL Page 264] [\x 264/] 13 Eke janà yatipatirÆpadassana- KotuhaÊà sakapaÂibhÃnamabravuæ, SÅmantinÅ manakumudÃni bodhayaæ Patto'tya'yaæ pakatinisÃpatÅnukho. (764) 14 SutvÃna taæ sakalakalÃntaropagaæ Bimbaæ tadaÇkitahariïaÇkamambare, Tumhe napassatha himaraæsino iti GabbÃbhijappitavacanÃ'parejanÃ. (765) 15 AccherapaÇkajavisarÃni cintiya Sa¤cumbituæ puralalanÃnana'mbuje. Verocano idhupagamà virÆpimà Iccabravuæ punaranisammakÃrino. (766) 16 SutvÃna taæ gaganatalaÇgane'dhunà Verocanassa'bhicarato napassatha, Caï¬Ãtapaæ thiraparivesamambuja- PÃïinti gajjitavacanÃ'parejanÃ. (677) [SL Page 265] [\x 265/] 17 UttuÇgamandiramaïicandikÃtale DibbaccharÃnibharamaïihi va¤cito, EyÃ'marÃvatinagariti cintiya Sakko care nanu sakavÃdamapakpayuæ. (768) 18 Sakkassa dÃnavavijayÃ'bhilÃsino PÃïimhi dissati vajirÃyudhaæ kharaæ, Saævijjare dasasatalocanÃni'pi NotÃdiso ayamiti tabbipakkhino. (769) 19 Yà sÃlavatya'dhivacanÃ'bhirÆpinÅ Sa¤codito jitagirijÃya tÃya ho, KelÃsapabbatanibhapaï¬avÃcala- ¥attaæ vajaæ ayamitiissaro'bravuæ. (770) [SL Page 266] [\x 266/] 20 Tumhe napassatha paramissarassa kiæ Naggattanaæ pasusayano'pavesanaæ, PÃïiæ kapÃlakamadhikakkhimaï¬alaæ Itthaæ paveditavacanÃ'parejanÃ. (771) 21 EsÃ'valambitapurakhÅranÅradhiæ Lakkhiæ samekkhiya nijalakkhisaæsayo, PÅtambaraæ paridahiya'¤jase caraæ NÃrÃyano iti matimappayuæ sakaæ. (772) 22 NÃrÃyano kuvalayanÅlaviggaho Kopantaro'ragasayanindirÃdhano, CakkÃyudho'llasitakaro'tivÃmano TabbÃdamaddanacature'tare janÃ. (773) [SL Page 267] [\x 267/] 23 Vedattayaæ vibudhajanÃnamÃnane Sva'jjhÃyataæ vasatinukho sarassatÅ, Sa¤jÃtasaæsaya jaÂito pitÃmaho tassÃgavesanapasuto'tyu'dÅrayuæ. (774) 24 SutvÃna taæ sarasijayonino sadà PÃïimhi vijjati varamattapotthakaæ, CattÃricÃnanapadumÃni dissare Gacchaæ ayaæpana puriso natÃdiso. (775) 25 SuddhodanavhayavasudhÃdhipa'trajo Buddho bhavissati iti vedakovidÃ, Koï¬a¤¤abhusurapamukhà dvijà tadà PabyÃkaruæ tanu bahubhÃsaïena kiæ. (776) [SL Page 268] [\x 268/] 26 UkkaïÂhito sakabhavanà mahÃmatÅ Nikkhamma sattamadivasoti vissuto, ùpÃthagaæ nijasavaïa¤jalihi bho Taæ byappathaæ napivatha kiæ yathÃmataæ. (777) 27 VedÃgataæ varapurisaÇgalakkhaïaæ Dehamhi vijjati samaïassa gacchato, AndhÃ'va bho apagatarÆpadassanà Tumhe'pi kiæ talahatha rÆpadassanaæ. (778) 28 Nikkhamma cha¬¬itavibhavo mahÃkulà SuddhÃsayo sugahiya pattacÅvaraæ, PabbajjiyÃ'nahiramito bhavattaye AtthÃcaraæ anugharama¤jase'dhunÃ. (779) [SL Page 269] [\x 269/] 29 SuddhodanÃvanipatino varoraso Eso samujjalasatapu¤¤alakkhaïo, VyÃpÃrito kusalabalena bodhiyà Hote'va gotamasamaïo nasaæsayo. (780) 30 Disvà tapodhanamahiyantama¤jase Ye mÃnavà sakasakavÃdamappayuæ, TabbÃdabandhanaviniveÂhanà paraæ IccÃhu paï¬itapurisà yathÃvato. (781) 31 Dutà tadà surasi samappita¤jalÅ Ra¤¤o tamacchariyapavattimÃharuæ, Addakkhi bhupati caramÃnama¤jase Piï¬Ãya'thabbivariya sihapa¤jaraæ. (782) 32 Nà go siyà paÂhaminimujjanaæ ka re Yakkho siyà sahayamadassanaæ ka re, De vo siyà gaganatalaÇgaïaæ ca re Poso siyà yadi paÂiladdhamÃha re. (783) [SL Page 270] [\x 270/] 33 DÆtenu'sÃsiya magadhÃdhipo iti VÅmaæsituæ pakatimanaÇgahaÇgino, PÃhesi te padamanugammu'pÃgamuæ Saddhiæ mahÃsamaïavarena paï¬avaæ. (784) 34 VikkhÃlayaæ mukhakamalaæ kule kule BhikkhÃÂanena' bhihaÂamissabhojanaæ, Laddhà jigucchiya vasi paï¬avÃcala- CchÃyÃya mÃrabhi sunisajja bhu¤jituæ. (785) 35 BhattamhÅ kukkuravamathÆpame muhuæ Antodaraæ pavisati dhÅmato sati, AntÃni bÃhirakaraïÃni'vÃ'bhavuæ Taækho sahÅ vasisanisampaja¤¤avÃ. (786) [SL Page 271] [\x 271/] 36 Pabbajjitaæ sugahitapattacÅvaraæ Disvà ratiæ pajahiya rÃjabhojane, Siddhattha no tvamabhigamittha attanà AttÃnamovadiya pabhu¤ji bhojanaæ. (787) 37 DÆtehi coditahadayo dayÃdhano So mÃgadho narapati tena pÃvisi, YenÃ'si paï¬avagiri bhadravÃhanaæ ùruyha dassanarasaghedhalocano. (788) 38 A¤¤Ãya sÃkiyakulasambhavaæ vasiæ RÃjà pasidiya ariye'riyÃpathe, Mà kÃhase sakha iti dukkaraæ kharaæ Rajjena taænarapavaraæ pavÃrayi. (789) [SL Page 272] [\x 272/] 39 Rajjena kiæ tava caturaïïavÃvadhiæ Rajjaæ nijaæ pajahiya Ãgatassa me, Bodhiæ pabujjhiya paÂhamaæ tathÃsati ùgacchataæ mama vijitantya'voca naæ. (790) 40 Datvà paÂissavamatha bhumibhattuno Lokassa locanamaïitoraïÃkule, DÅgha¤jase vasi ÂhapitaÇghipaÇkajo ùÊÃrÃkaæ isipavaraæ upÃvisi. (791) 41 PatvÃna kiæ kusalagavesi so vasi ùÊÃrakaæ virajamuÊÃrajhÃyinaæ, IcchÃmahanti'si tava santike'dhunà Dhammaæ samÃcaritumidhÃgato bruvi. (792) [SL Page 273] [\x 273/] 42 SutvÃna taæ tatiyamarÆpikaæ vasi JhÃnaæ viyÃkari paÂiladdhamattanÃ, Khippaæ taponidhipaguïaæ akÃsi taæ Dhammaæ sakÃcariyanayÃ'valambiya. (793) 43 NÃ'yaæ vasi tanutarasaddhayà mamaæ Dhammaæ sayaæ samadhigataæ viyÃkare, GosÃmiko yathariva pa¤cagorasaæ AddhÃphalaæ anubhavatÅti tintiya. (794) 44 KÃlÃma dve adhigatajhÃnasambhavaæ Tvaæ yÃvatÃsukha manubhosi maæ vada, PuÂÂhassa tassi'ti nacaki¤ci bhÃviyaæ ùki¤canaæ avaca aki¤canÃlayo. (795) [SL Page 274] [\x 274/] 45 Saævijjare mamapaki imassi've'sino SaddhÃsatÅviriyasamÃdhibuddhiyo, Evaæ vitakkiya naciraæ katussaho JhÃnaæ labhÅ tatÅyamarÆpikaæ vasÅ. 46 Yaækho tuvaæ viharasi jhÃtamapakpito Sampajja sampati viharÃmahanti taæ, ùÊÃri'si varapurisena sÃvito LÃbhÃ'vusotyavaca suladdhamÃvuso. 47 JÃnÃmi pÃvacanamahaæ yathà tuvaæ JÃnÃsi pÃvacanamahaæ yathà tuvaæ, Tvaæ tÃdiso ahamapi yÃdiso bhave Tvaæ yÃdiso ahamapaki tÃdiso bhave. [SL Page 275] [\x 275/] 48 EhÃ'vuso samaïa mayaæ ubho janà KÃhÃmi'to pariharaïaæ gaïassi'daæ, VatvÃna ÃcariyasamÃnako sakaæ Sissaæ akà tamasamamattanà samaæ. (799) 49 Dhammopya'yaæ nabhavati nibbidÃya và BodhÃyavà navupasamÃya kevalaæ, ùruppabhumiyamupapattiyà siyà IccÃnalaÇkariya tato apakkami. (800) 50 KÃlamato uparivisesamuddako Ja¤¤Ã'tya'yaæ sumariya rÃmaputtako, PatvÃ'ssamaæ samadhigataæ tvayÃ'pa'haæ Dhammaæ samÃcaritumidhÃgato'bruvi. (801) [SL Page 276] [\x 276/] 51 ¥atvà sakÃcariyamata¤hi buddhimà Dhamma¤care mama samayo ca tÃdiso, Vatve'vamuddakavasi khipakpamattano Sikkhesi pÃvacanapathe tapodhanaæ. (802) 52 SaddhÃya maæ sakasamayÃ'nusÃsako Addhà samÃdhijaphalamÃhare'tya'yaæ, CintÃparo varapuriso arÆpikaæ JhÃnaæ vala¤jasi katamantya'pucchi naæ. (803) 53 Sutvà tamuddakavasi santamÃnaso Santaæhi'daæ paramamidanti bhÃviyaæ, SÃmaæ vala¤janakamarÆpabhumikaæ JhÃnaæ catutthakamavikampamÃharÅ. (804) [SL Page 277] [\x 277/] 54 Saævijjare mamapi manoniketane SaddhÃdisagguïaratanÃni'massi'va, Evaæsaraæ naciramarÆpikaæ vasi JhÃnaæ labhÅ viriyabalenavÃ'ntamaæ. (805) 55 Laddhaæ tayà yamadhigatanti tammayà ùrocite samaïa vare'sipuÇgavo, Amhe gaïaæ supariharÃmu'bho'timaæ Vatvà tamÃcariyadhurena mÃnayi. (806) 56 NÃ'yaæ patho bhavaparimuttiyà siyà AddhÃbhave mamapaki bhavaggapattiyÃ, Evaæ vavatthitahadayo mahÃdayo Nibbijjaso tadapagato'nalaæiti. (807) [SL Page 278] [\x 278/] 57 Mokkhesako jitavaravÃraïakkamo Ekocaraæ vasi magadhesu cÃrikaæ, SenÃnivissunnigamo yahiæsiyà Taæ tÃpasÃlayamuruvelamosari. (808) 58 Addakkhi so hariïavihaÇgamÃkulaæ MandÃnileritatarusaï¬amaï¬itaæ, Nera¤jarÃsalilapavÃhasitalaæ PÃsÃdikaæ paramatapovanaæ tahiæ. (809) 59 AntojaÂaæ jaÂilajaÂÃ'livumbita- PÃdambujo vijaÂayituæ ghaÂaæ vasÅ, AttÃhitÃpanapaÂipattiyà tahiæ VijjÃdhare jaÂilavare pasÃdayÅ. (810) [SL Page 279] [\x 279/] 60 Sa¤cÃrito janapadacÃrikaæ tadà Patvà tapovanamatha pa¤cavaggiyÃ, Bhikkhu mahÃpurisamupaÂÂhahiæsu taæ ùraddhadukkarakiriyaæ yathÃbalaæ. (811) 61 DhÅro'tidukkarapaÂipattipÆrako DantÃni vÅsatidasanehi vÅsati, TÃluæ nirumhiya rasanÃya cetasà Cittaæ nipÅÊayi paritÃpayi tahiæ. (812) 62 Paggayha muddhani balavÃ'tidubbalaæ NipphÅÊaye yathariva dhÅmato tathÃ, AttÃhitÃpanapasutassa paggharuæ KacchÃdinÃ'dhÅkatarasedabindavo. (813) [SL Page 280] [\x 280/] 63 Maggobhavatya'yamiti bodhisiddhiyà AppÃïakaæ paÂipada mÃcaraæ ciraæ, VÃsaæ akà vasi mukhato ca nÃsato AssÃsamappaÂipaÂimo'parundhiya. (814) 64 Ruddhesu tesva' pihitasotarandhato VÃto'bhinikkhami adhimattanissano, KammÃragaggarimukhato ravo bhusaæ Niggacchate abhidhamanena seyyathÃ. (815) 65 YÃvedanà kharasikharena jÃyare SÅsassa vijjhanasamaye sukhatthino, Evaæ tadà kaÂhinasirorujÃ'bhavuæ RuddhÃnilassa hi mukhakaïïanÃsato. (816) [SL Page 281] [\x 281/] 66 VÃtÃbhighÃtanasamaye sudhimato SÅse'bhavuæ punarapisisavedanÃ, DaÊhena yo sirasi varattakena yaæ DaÊhaæ dade yathariva sisaveÂhanaæ. (817) 67 Sammà nirumhitamukhakaïïanÃsato DhÅro samÅraïamuparundhicu'ttariæ, Gabbhantaraæ kharataravedanÃ'turaæ VÃtÃ'bhimanthiya parikantayuæ tato. (818) 68 GoghÃtako caturataro vikattaye Kucchiæ gavaæ tikhiïavikantanena ce, RuddhÃtileha'nariyamaggagÃmino JÃtà tathà kharatara kucchivedanÃ. (819) [SL Page 282] [\x 282/] 69 AppÃnakaæ punarapi jhÃnamÃcaraæ VÅro samÅraïa muparundhi sabbathÃ, CÅntubbhavaæ sakamukhakaïïanÃsagaæ TenÃ'si kÃyikadaratho dhitÅmato. (820) 70 DaÊhaæ ubho carapurisà mahabbalà BÃhÃsu gaïhiya purisaæ'tidubbalaæ, AÇgÃrakÃsuyamahitÃpayantice So tÃdisiæ anubhavi dukkhavedanaæ. (821) 71 Khittaæ kaliÇgaramivakÃvidevatà RuddhÃnilubbhavakharavedanÃturaæ, VÅraæ vilokiya patitaæ tapovane PabyÃkaruæka varapuriso mato iti. (822) [SL Page 283] [\x 283/] 72 KÃlaækarotya'yamiti kÃci devatà NocÃhukiæ taditara devatà vataæ, Asse'va gotamasamaïassa mÃrisà ùrocayuæ viharaïamÅdisaæiti. (823) 73 YannÆna'haæ paÂipadaheyyamÃyatiæ ùhÃrayÃpanaharaïÃya sabbaso, Evaæ sacintayi karuïÃya codità Tà devatà tuvaÂumupecca gotamaæ. (824) 74 ùrocayuæ yadipana niccabhojano- Pacchedanaæ samaïatuvaæ karissasi, KÃhÃma te mayamitilomakupato Dibbojamokiriya sariratappaïaæ. (825) 75 GhÃsassachedanaviriyaæ karomi ce YÃpenti tà madhura sudhÃrasena maæ, TenÃ'bhiyÃpanavidhimicchato sato Taækhotapaæ nabhavati kiæ musà mamaæ. (826) [SL Page 284] [\x 284/] 76 NÃlanti so kuhanavasena devatÃ- VimhÃpaneti'ha nijadehatappaïaæ, Evaæ anussariya'nuvÃsaraæ vasÅ ùhÃramÃhari virasaæ parittakaæ. (827) 77 SvÃcelako vicarikarÃpalekhaïo ùcÃramuttya'bhavi nacehitiÂÂhiko, Uddissakaæ abhihaÂakaæ nimantanaæ NÃsÃdayi piÂakakalopikumbhikaæ. (828) [SL Page 285] [\x 285/] 78 So daï¬amuggaramusale'Êakantaraæ PÃyantigabbhinipanitÅhi cÃ'haÂaæ, SÃmakkhikÃvisaya muhinnamekikaæ SaÇkittinodanamapi nÃbhisÃdayÅ. (829) 79 SovÅrakaæ napivi suraæ namerayaæ SukkhÃmakaæ yadapi tikovisuddhikaæ, So macchamaæsakavikatiæ paÂikkhipi Appekadà tapasi nirÃmagandhiko. (830) [SL Page 286] [\x 286/] 80 So sattatoppabhuti kamena hÃpayaæ YÃvekamÃhari kabalaæ balatthiko, So sattatoppabhuti kamena hÃpayaæ Ekaæ kulaæ upagami yÃva bhikkhituæ. (831) (Yamakabandhanaæ) 81 EkÃya dÅhipi ticatÆhi pa¤cahi Dinnaæ paÂiggahi chahi dattisattahi, EkÃhikappabhutikamaddhamÃsikaæ MÆlaæ sayaæ patitaphalaæ pabhu¤ji so. (832) 82 SÃmÃkataï¬ulamathasÃkamaddakaæ NÅvÃrakuï¬akahaÂadaddulÃdikaæ, Pi¤¤Ãkagomayatiïa jhÃmakodanaæ VÅro mahÃvikaÂamapÃnubhu¤ji so. (833) [SL Page 287] [\x 287/] 83 Thokaæ pivi pakasatamitaæ hareïuka- YÆsaæ tathà canaka kulatthamuggajaæ, So appabhojanaparamo sajÅvitaæ Ekena yÃpayi tilataï¬ulena'pi. (834) 84 SÃïammasÃïa:jina'jinakkhipacchava- Dussaæ tirÅÂakakusavÃkacÅrakaæ, So kesakambalamapivÃÊakambala MoÊukapakkhikaphalakÃnya'dhÃrayi. (835) [SL Page 288] [\x 288/] 85 Dubbaïïanattakamayamaggapuggalo Appekadà paridahi paæsukÆlakaæ, Attantapovaraïa parÃyaïo bhavi So massukuntalatanulomalocako. (836) 86 UbbhaÂÂhako'bhavi parivajjitÃsano UkkaÂÂhamukkuÂikavataæ adhiÂÂhahÅ, UddhaggakaïÂakavÅsame apassaye Seyyaæ akà tadupariÂhÃnacaÇkamaæ. (837) 87 So sÃyatatiyakamudakÃvarohaïa- Yutto pavÃhayitumaghaæ samussa hÅ, ùtÃpayaæ iti paritÃpayaæ sakaæ Dehaæ ciraæ parihari pÃpabhÅruko. (838) [SL Page 289] [\x 289/] 88 Yo nekahÃyanagaïiko'tthi'tinduka- Rukkhassa kho papaÂikajÃtakhÃïuko, Evaæ tathà papaÂikajÃtamattano Gatta¤ca sannivitarajomalaæ bhavi. (839) 89 Sovà paro natu parivajjayÅ rajo- JallÃni kajjalamalinÃni pÃïinÃ, Dehaæ subhojanajahanena jajjaraæ Telaæ vilepiya rajasÃ'bhithÆlayÅ. (840) 90 So dve'kapassayikavataæ papÆrayÅ ùpÃnako' bhavi phalake'pi thaï¬ile, Seyyaæ akÃka vihari vivekakÃmavà Ajjhogahaæ adutiyako mahÃvanaæ. (841) [SL Page 290] [\x 290/] 91 PÃïe ime visamagate'tikhuddake NÃ'haæ vadhissamiti paÂicca'nuddayaæ, UssÃvamaddanahirabhÅrutÃya so NÃtho abhikkami ca sato paÂikkami. (842) 92 Ninnatthalà vanagahanà vanÃsayo Ninnatthalaæ vanagahanaæ migo yathÃ, HÅto vipassiya vipinopage jane TÃsÃbhibhÆ papanati evamevakho. (843) 93 DisvÃna luddakavanakammikÃdayo GopÃlake tiïanaÊakaÂÂhahÃrake, MÃcaddasaæ ahamapi tetya'yaæjano Mà maæ vipassatu samadhiÂÂhahaæ vataæ. (844) 94 EkovasaÇgaïikavihÃrabhÅtiyà Ninnatthalà vanagahanà taponidhÅ, Ninnatthalaæ vanagahanaæ papÃta so TassÃ,si tÃdisi pavivittatà tadÃ. (845) [SL Page 291] [\x 291/] 95 Yasmiævane caratamavÅtarÃgÅnaæ Romuggamo caraïatalÃni kampare, DisvÃna bhiæsaïakavanaæ tathÃvidhaæ Ajjhogahaæ vasi pavivekakÃmavÃ. (846) 96 UssÃvapÃtatasamaye'ntaraÂÂhake Hemantike sisiratarÃya rattiyÃ, AbbhÃvakÃsika mabhipÆrayi vataæ Kicchaæ vasi vasi vanasaï¬ago divÃ. (847) 97 Gimhotu pacchimadivasantare divà AbbhÃvakÃsikadhutadhammapÆrako, Rattiæ vane vihari javaÂÂhikÃnyu'pa NissÃya so asayi susÃnabhÆmiyaæ. (348) [SL Page 292] [\x 292/] 98 BuddhaÇkuraæ upagamiyo'Âhubhanti'pi Omuttayantipi rajaso'kiranti'pi, Gomaï¬alà savaïakhilesu daï¬akaæ Datvà vadÃpayitumupakkamanti'pi. (849) 99 SovÃdhivÃsayi satimà upekkhako Taævedanaæ kaÂukaka mana¤¤avediyaæ, Dukkhe sukhe sumati tulÃsarikkhako BÃlesu tesva'pi navikopayimanaæ. (850) 100 ùhÃratappaïavidhinà visuddhi'ti Eke vadanti'ha samaïä¤atitthiyÃ, KolÃdibhojanavikatiæ tathÃvidhaæ AppicchatÃya'nubhavi suddhikÃmavÃ. (851) [SL Page 293] [\x 293/] 101 Appojabhojanavikatiæ pabhu¤jato Khattiæsalakkhaïasiriyà samujjalaæ, KÃyo suraddumaruciro'dhimattaka- SÅmÃnamaÂÂhikataca mÃpadhÅmato. (852) 102 PabbÃnivà asitalanÃsva'sitika- Vallisu unnata'vanatÃni seyyathÃ, ùsuæ tathà karacaraïÃdikÃni'pi Tassu'nnatonata'vayavÃti viggahe. (853) 103 Mokkhesino karabhapadaæva nissiriæ Nimmaæsa mÃnisada mahÆ sirimato. Tassu'ntatÃvanatakapiÂÂhikaïÂako ùsi yathÃvalayitavaÂÂanÃvali. (854) [SL Page 294] [\x 294/] 104 GopÃïasi sithilitabandhanà jara- SÃÊÃya heÂÂhupariÂhite'va dhÅmato, Nimmaæsalohitakakalebare pya'va- Bhaggà bhavuæ pavisamaphÃsukÃvalÅ. (855) 105 Appaæ kubhojanavikatiæ pabhu¤jano Tassa'kkhikÆpagayugalakkhitÃrakÃ, OkkÃyikà abhavu magÃdhagà tadà GambhÅrakupagadakatÃrakÃka viya. (856) 106 VÃtÃtapena' bhiphusito yathÃ'maka- Cchinno'bhisamphuÂani alÃbu tittako, SÅsacchavÅ sukhumachavissa bhojano- Pacchedanena'bhiphuÂità Âhitaæ tathÃ. (857) [SL Page 295] [\x 295/] 107 Tassodaracchavi pana piÂÂhikaïÂakaæ Alliyi so muni malamuttamocako, Okujjito paripati pÆtimÆlaka- LomÃni tabbapugalitÃni bhÆmiyaæ. (858) 108 So piÂÂhikaïÂakamavasaÇgapÃïinà Kucchicchaviæ phusitumito parÃmasi, So piÂÂhikaïÂakamavasaÇakgapÃïinà Kucchicchaviæ phusitumito parÃmasi. (859) (Yamakabandhanaæ) 109 KÃlonukho varapuriso'ti no tathà SÃmonukho napi nanumaÇguracchavi, ùsuæ tadà kavimatikathÃparà narà Disvà malaggahitamasobhanacchaviæ. (860) [SL Page 296] [\x 296/] 110 Ye santÅ sampatÅ samaïÃ'bhavuæ pure Attantapà tapasi anÃgate siyuæ, Te vedanaæ kaÂukamitodhikaæ kimu Vedenti vedayu mabhivedayissare. (861) 111 ýhÃya dukkarakiriyÃyi'mÃya'pi Neva'jjhagà yamariya¤Ãïadassanaæ, AttÆpatÃpanakasirassa kevalaæ BhÃgÅ bhavi anariyamaggagÃmiso. (862) 112 SaæsÃre sÃtisÃre barataradarathe saæsaraæ saccasandho Khedevedesi devÃsiranarasaraïoesayaæsattasantiæ, DhÅrovÅrovaroyopabhavabhavabhayopÃpatÃpabbipatto ùyogaæ yogiyogÅ parihari hirimÃevamevacchavassaæ. (863) (MuttÃhÃra bandhanaæ) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakala Kavijana hakayÃnandadÃnanidÃne jinavaæsadÅpe AvidurenidÃne mahÃbodhisattassa mahà PadhÃnÃnuyogappavattiparidÅpo EkÃdasamosaggo. --------- [SL Page 298] [\x 298/] 1 KÃmaæ kÃmasukhallikÃ'nuyogo HÅno'natthakaro'tya'ne('karÆpaæ), CintetvÃna tapovanaæ vimÃnà Tvaæ siddhatthu'pagamma kÃhase kiæ. (864) [SL Page 299] [\x 299/] 2 KonÃma'ntu'patÃpanÃ'nuyutto Patto hoti sukhappadaæ kadÃci, Tasmà attu'patÃpanÃ'nuyogo HÅno'natthakaro'ti cintayassu. (865) 3 AttÃnaæ sayamevamovaditvà Piï¬ÃyÃ'nugharaæ caritva laddhaæ, Bhattaæ bhuttavato sakamhi kÃye ùsuæ pÃkatikÃni lakkhaïÃni, (866) 4 HÅnantadvayavajjanena jÃtu ¥Ãïukkaæsagatamhi tamhi vÅre, BodhÃyÆ'pasamÃya nibbidÃya UkkaÂÂhaæ paÂipattimÃcarante. (867) [SL Page 300] [\x 300/] 5 ChabbassÃnya'nidukkaraæ karitvà Bodhiæ nÃjjhagato subhojanÃni, Bhu¤janto kimu kubbate' padhÃnà Vibbhanto iti pa¤cavaggiyÃyaæ. (868) 6 Madaditvà sikataæ sinehaladdhà KevÃ'suæ samaïaæ hi'maæ upecca, Ko mÆÊho'dhigamÃdhigantumicche Cintetvà migadÃyamotariæsu. (869) 7 SenÃnÅnigame tadÃni seÂÂhi- DhÅtà sÃmikulaæ alaÇkatÃ'si, BhÃrenÃ'vanataÇginÅ kucÃnaæ HaæsivÃ'lasagÃminÅ sujÃtÃ. (870) [SL Page 301] [\x 301/] 8 JÃte patthitapatthanÃsamiddhe RukkhÃ'dhiggahitÃya devatÃya, KÃtuæ sÃbalikammaka mÃnayitvà DhenÆ laÂÂhivanopagà sahassaæ. (871) 9 TÃsaæ pa¤casatÃni duddhakhÅraæ PÃyetvà katapuna yÃvatÃ'¬hadhenÆ, KhÅrÃnaæ parivattanaæ vidhÃya PaccÆsamhi dudoha tÃ'¬hadhenÆ. (872) 10 Missetvà sayamevava duddhakhÅraæ PÃyÃsaæ pacituæ samÃrabhittha, Devà tattha sudhÃrasaæ khipitvà ùrakkhÃdimakaæsu uddhanasmiæ. (873) 11 TassÃ'si himÃvÃcalo'padhÃnaæ PallaÇko paÂhavitalaæ ahÆ ce, Hatthà pacchimapubbasÃgaresu PÃdà dakkhiïasÃgare bhaviæsÆ. (874) [SL Page 302] [\x 302/] 12 Uggantvà tiïajÃti nÃhirandhà TassÃ'hacca Âhità nabhaæ asesaæ, ChÃdesuæ caraïuÂÂhitÃ'ssa kaïha- SÅsÃ'jÃnuyugÃ'pya'kaïhakÅÂÃ. (875) 13 CattÃro sakuïà catuddisÃhi Patvà tappadapa¤jaraæ vivaïïÃ, SetÃ'suæ puthumÅÊbhapabbatassa SÅse caÇkami so alimpamÃno. (876) 14 Iccevaæ sumati'ÂÂhapÃkadÃni Passitvà supinÃni pa¤ca niÂÂhaæ, Patto ajja bhavÃmahanti buddho Nigrodhaæ samupecca sannisÅdi. (877) [SL Page 303] [\x 303/] 15 Sodhetaæ sahità tu puïïadÃsÅ PaccÆse vaÂamÆlapubbasele, Taæ lokekaraviæ virÃjamÃnaæ DisvÃ'voca sujÃtametamatthaæ. (878) 16 Lakkhagghaæ haripÃtimÃharitvà Sà Ãvajjayi pakkabhÃjanaæ so, PÃyÃso vinivaÂÂito Âhito'si TÃyaæ pokkharapattatova'toyaæ. (879) 17 Sà a¤¤Ãya suvaïïapÃtiyà taæ ChÃdetvà mudità pasantacittà Gantvà maï¬ana maï¬ità sasÅse Katvà pÆjayi bhojanaæ sujÃtÃ. (880) 18 KÃlaæ ettakamevabodhisattaæ NÃtikkamma vidhÃtudinnapatto, Sampatto'si adassanaæ tato taæ PÃtiæ soïïamayaæ paÂiggahetvÃ. (881) [SL Page 304] [\x 304/] 19 HaæsÃlimalinÅkatÃravinda- ReïucchannasunÅlanÅrapurÃ, Yà nera¤jaravissutÃ'si tÃya NajjÃtÅramaga¤ji sattasÃro. (882) 20 PÃyÃsÃmisapuïïasoïïapÃtiæ KÃsÃvÃni jinaÇkuro ÂhapetvÃ, TÅre tÃya savantiyà nahÃtuæ Titthaæ gandhagajorivo'tarittha. (883) 21 RolambÃkulanÅlanÅrajehi SevÃlehi nadÅjalaæ sunilaæ, Nikkhantajjutisa¤cayehi dehà Otiïïassa jagÃma pi¤jarattaæ. (884) [SL Page 305] [\x 305/] 22 GaÇgÃkÃmini ka¤jareïugandha- Cuïïaæ tuÇgataraÇgabÃhunà taæ, BhattÃraæ salilena sÅtalena MakkhetvÃsunahÃpayantÅ'vÃ'si. (885) 23 Tulyaæ tabbadanambujena laddhuæ ùyantaæ raviraæsisaÇgamena, Haæsasseïi sarojakosarÃsiæ SaædÆsesi ÃvÃriyo hi pÃko. (886) 24 TÅre sÃrasacakkavÃkapakkhÅ SosÃya'ssavisÃritaæ'sapakkhÃ, GambhÅrambhasi mattamÃhariæsu Ma¤¤e nikkaruïÃya ettakantÅ. (887) [SL Page 306] [\x 306/] 25 Tuï¬e maï¬itapuï¬arÅkadaï¬o Pakkhe keravapaï¬are pasÃrÅ, NÃthassu'bbahi mattahaæsarÃjà SetacchattavibhutimuttamaÇge. (888) 26 VattamhojapalobhitÃlicakkaæ CakkhavÃpÃthagataæ jinaÇkurassa, Saædassesi padhÃnabhuÂhitassa Nilasmiæ kasiïamhi bhÆtibhÃraæ. (889) 27 VeyyÃvaccakarÃrivÃpagÃyaæ SevÃlÃdimalÃpanena mÅnÃ, PÃda¤candagamÅnalakkhaïassa Tassa'gge vimalikariæsu vÃriæ. (890) [SL Page 307] [\x 307/] 28 Uttiïïassa visÃlasÃÊasÃkhÅ- SÃkhÃhatthapuÂehi pu¤knÃya, Gattaæ mandasugandhagandhavÃha- Vatthaæ sÃÊavanaÇganà adÃsi. (891) 29 Lokindo parimaï¬alaæ nivattho ChÃdetvÃna timaï¬ala'ntariyaæ, Bandhitvopari kÃyabandhanampi KÃsÃvaæ paridhÃyi paæsukÆlaæ. (892) 30 PÃyÃsassa nirÆdakassa Æna- Pa¤¤Ãsappamite vidhÃya piï¬e, PÃcÅnÃbhimukho nisajja najjà TÅre tÃya akÃsi bhattakiccaæ. (893) [SL Page 308] [\x 308/] 31 PÃyÃso madhuro'yamassa satta- SattÃhaæ paÂividdhabodhino hi, OjÃsamapharaïÃya ÂhÃnamÃsi Tasmà so pavihÃsi nibbihesaæ. (894) 32 Bujjheyyaæ yadi bodhimajja sohaæ Uddhaæsotamayaæ suvaïïapÃti, GaÇgÃyaæ khipaki gacchatÆti vatvà DhÅmà dakkhiïahatthagaæ tamagghaæ. (895) 33 Sotaæ bhindiya sà savantimajjhe hatvà pÃti yato asÅtihatthaæ, Uddhaæsotamupecca sannimujji Tasmà so'pi nimujji pÅtinajjaæ. (896) [SL page 309] 34 NÃgÃnaæ bhavanaæ upecca tiïïaæ BuddhÃnaæ panimamhi bhaddakappe, SÃpÃtiparibhuttasoïïapÃti GhaÂÂetvÃna Âhità katÃnurÃvÃ. (897) 35 Taæ dÅghÃyukakÃlanÃgarÃjà Sutvà saddamathajjape'kabuddho, Uppannoti jinaæ abhitthavanto AÂÂhÃsi thutigÅtikÃsatehi. (898) 36 ChÃyÃbaddhavisÃlasÃÊasÃlaæ PatvÃsÃÊavanaæ nadÅsamÅpe, ùjÅvaÂÂhamasÅlasaævarena ùdoyeva visuddhakÃyavÃco. (899) 37 KatvÃÂÂhÃrasapiÂÂhikaïÂakÃnaæ KoÂÅnaæpaÂipÃdanaæ kamena, PallaÇkassanisajjabandhanena KammaÂÂhÃnasatiæ upaÂÂhapetvÃ. (900) [SL Page 310] [\x 310/] 38 ùnÃpÃnasatiæpariggahetvà NibbattesimalaggahÅtapubbe, RÆpÃrÆpasamÃdhayo'ÂÂhapa¤cÃ- Bhi¤¤Ãyo vasitÃca so vasÅso (901) 39 JhÃnassÃdarato divÃvihÃraæ Katvà sÃÊavane surÃsurehi, DhÅro maggamalaÇkataæ karÅva Gantuæ otariyatrabodhimÆlaæ. (902) 40 LÃjÃdÅkusumehivippakiïïo MuttÃpaï¬aravÃÊukÃtthato so, Maggo tuÇgataraÇga bhaÇgahÃri LakkhÅvÃsapayodadhÅri'vÃ'si. (903) [SL Page 311] [\x 311/] 41 MajjhÃ'ropitapaÇkajÃbhirÃmaæ MuttÃdÃmasamÃkulaæ samantÃ, KaïïolambasuvaïïaghaïÂamassa DeÂà dibbavitÃna mukkhipiæsu. (904) 42 Lokatthaæ karaïÃya coditasmiæ Tasmiæ lokadivÃkare'kavÅre, Gacchante sahajÃtabodhimÆlaæ ùloko udapÃdi sabbaloke. (905) 43 ùyantaæ tiïhÃrako pathamhi Disvà sotthiyanÃmabhÆsuro taæ, PÃdÃsi tiïamuÂÂhiyo'ÂÂhamattà NÃtho tÃni tiïÃni sampaÂicchi. (906) [SL Page 312] [\x 312/] 44 Vattatte varapÃÂihÃriyamhi Magge gandhagajo'ca jamhamÃno, Sampatto karuïÃkalattabhattà SambodhÃdhigamÃya bodhimÆlaæ. (907) 45 TassosÅdaÂhitaæ'va cakkavÃÊaæ HeÂÂhà dakkhiïato'ttarÃ)nanassa, Pa¤¤Ãyu'ttaracakkavÃÊamuddhaæ LaÇghitvÃnaÂhitaæ'va Ãbhavaggaæ. (908) 46 Evaæ pacchimamuttaraæ disampi AÂÂhÃnanti padakkhiïaæ karonto, Gantvà ÂhÃnavaraæ puratthimasmiæ AÂÂhÃsi vasi pacchimÃnano so. (909) [SL Page 313] [\x 313/] 47 DhÅmà dakkhiïapÃïipallavena Agge tÃni tiïÃni sattharÅ so, Tamhà cuddasahatthamuppatitvà PallaÇko samalaÇkarÅ dumindaæ. (910) 48 Dakkho kÃrupavÅïacittakÃro KÃtuæ vÃ'likhituæ yathÃnasakkÃ, AÂÂhaæsu haritÃni santhatÃni Evaæ tÃni tiïÃni uppatitvÃ. (911) 49 MaæsÃdÅ upasussare nahÃrÆ AÂÂhÅcepyavasissare sarÅre. Mu¤ceyyaæ caturÃsavehi yÃva BhindissÃmi natÃvimaæ ahanti. (912) [SL Page 314] [\x 314/] 50 DaÊhaæ cintiya daÊhamÃnaso so PÃcÅnÃbhimukho dumindabandhaæ. Katvà piÂÂhigataæ nisÅdi bodhi- PallaÇkamhi yugandhare ravÅ'va. (913) 51 Lokeso sasimaï¬alÃvabhÃsaæ SetacchattamadhÃrayÅ tada¤¤e, SuddhÃvÃsatalaÂÂhadevatà taæ PÆjesuæ makuÂappita¤jalÅhi. (914) 52 Ye rÆpÃvacare vasanti devà Te ca'¤¤atra asa¤¤asattadeve, Sampatvà vajirÃsane nisinnaæ PÆjesuæ kusumÃkula¤jalÅhi (915) [SL Page 315] [\x 315/] 53 Ekacce paranimmitÃdilokà Patvà bhattibharÃ'marà mahiæsu, PÆjÃbhaï¬asamÃbhikiïïahatthà MÃrÃriæ tahimÃpa pÃpimà kiæ. (916) 54 Ye nimmÃïaratimhi nijjarà te. Patvà gandhakaraï¬amaï¬alehi, SampÆjesumalaÇkataÇghipÅÂhaæ Naæ seÂÂhaæ vijayÃsanopaviÂÂhaæ. (917) 55 AÂÂhÃsi tusitÃlayà saseno Patvà santusitavhadevarÃjÃ, Vijento harimora pi¤chapu¤ja- Sobhaæ ka¤canatÃlavaïÂapantiæ. (918) 56 Patvà yÃmasurÃlayà saseno Saævijesi suyÃma devarÃjÃ, DhÅraæ soïïapaïÃÊikÃnipÃta- DhÃrÃsannibhacÃrucÃmarehi. (919) [SL Page 316] [\x 316/] 57 Devindo vijayuttarÃkhyasaÇkhaæ VÅsaæ hatthasataæ dhamÅtada¤¤e, PÆjesuæ tamupecca koviÊÃra- PupphÃdÅhi ca tÃvatiæsadevÃ. (920) 58 YakkhÃdÅhi purakkhatÃ'pi deva- RÃjÃno caturo catuddisÃsu, Rakkhaæ saævidahiæsu devalokà Taæ patvÃna vinaÂÂhalomahaÂÂhaæ. (921) 59 VÃdento saramaï¬alaæ vidhÃya VÅïaæ pa¤casikho'pi beÊuvÃkhyaæ, Taæ sampÆjayi kÃlanÃgarÃjà Thomento thutigÅtikÃsatehi. (922) [SL Page 317] [\x 317/] 60 Evaæ kÃhaÊabherisaÇkhavÅïÃ- GhaïÂÃvÅjanichattacÃmarehi, NaccÃdÅhicalÃjapa¤camehi DÅpaddhupadhajehi mÃnayuæ taæ. (923) 61 Siddhattho paÂisiddhamÃradheyyo Kattuæ attavase sadevalokaæ, Sutvà vÃyamatÅti bodhimaï¬e MÃro tatra samÃrabhitthagantuæ. (924) 62 Tasmiæ kho samaye bhayÃvahÃni MÃrasso'taraïÃya kÃraïÃni, CakkhacÃpÃthagatÃni dunnimitta- RÆpÃdÅni tilokalocanassa. (925) [SL Page 318] [\x 318/] 63 Sukkha'mhodhararÃvabherirÃva- VipphÃrÃbadhirÅkatambarampi, BhÅmaæ vijjulatÃ'sighaÂÂaïehi MÃrassÃ'havamb¬alÃbhamÃha. (926) 64 MÃrassÃ'gamana¤jase rajova VÃjÅnaæ khuraghaÂÂaïena jÃto, UkkÃpÃtasataæ janesi tassa CakkhavÃniÂÂhaphakhalaæ disÃsu ¬Ãho. (927) 65 VehÃse vicaruæ kabandharÆpà KÃkolà balipuÂÂhavÃyasÃrÅ, UnnÃdiæsu kharÃnilo pavÃyÅ AbbhuÂÂhÃsi rajo disÃsu dhÆmo. (928) 66 ùloko vigato ghaïandhakÃro Otiïïo mahikÃsamÃbhikiïïo, ùkÃso paÂhavi bhÆsaæ pakampi Meghacchannadinaæ dinaæ babhÆva. (929) [SL Page 319] [\x 319/] 67 Siddhatthaæ hi asiddhamatthametaæ KÃtuæ assavamÃrakiÇkarÃme, Vatve'thÃ'ti pajÃpatÅ saseno Tattheva'ntaradhÃyi tÃvadeva. (930) 68 Sà setà purato pajÃpatissa ùsÅ bÃrasayojanaæ vinaddhÃ, Evaæ dakkhiïavÃmano ca loka- DhÃtvantÃvadhÅmÃsi pacchato'pi. (931) 69 Uddhaæ sà navayojanappamÃïà Saddo bhÆmividÃraïori'và si, So'pa¬¬haæ satayojanaæ babhÆva Uccaæ so girimekhalo gajindo. (932) [SL Page 320] [\x 320/] 70 NÃhesuæ parisÃsu nimmitÃsuæ Dveyodhà sadisÃyudhÃdadhÃnÃ, TabyÃsena alaæ hi lomahaæso YassÃ'nussaraïena ce siyà me. (933) 71 MÃpetvà sahasà sahassabÃhuæ Gaïhitvà vividhÃyudhÃni tehi, ùrÆÊho girimekhalaæ saseno MÃro pÃturahosi baddhavero. (934) 72 Deveso yasasà samaæ sakena Setacchatta maga¤chi saæharitvÃ, Deveso yasasà samaæ sakena SaÇakkhaæ piÂÂhigataæ vidhÃya dhÃvÅ. (935) (Yamakabandhanaæ) [SL Page 321] [\x 321/] 73 SaÇkocÃ'nanakÃhalo jagÃma PÃtÃlaæ khalu kÃlanÃgarÃjÃ, VÅïÃdoïisakho sakhÃnapekho Tamhà pa¤casikho kalahuæ palÃyi. (936) 74 Disvà mÃrabalaæ samosarantaæ Sampattà janatà palÃyi bhÅtÃ, SosÅho'va vihÃsi sakyasÅho Eko kamÃrakarindakumhabhedÅ. (937) 75 PassitvÃ'dharakantibhÃramassa Vattamhoruha mindirÃvihÃraæ, Siddhatthena samo nacatthi loke Iccevaæ kalimÃ'ha mÃrasenaæ. (938) [SL Page 322] [\x 322/] 76 EtasasÃ'bhimukhà mayaæ kadÃci Nosakkoma'bhiyujjhitunti tÃtÃ, Vatvà uttarapassato samÃro KhandhÃvÃramabandhi baddhavero. 77 DisvÃ'jjhottharamÃnamÃrasenaæ ùrakkhÃvaraïaæ thiraæ vidhÃya, KhandhÃvÃramabandhi sopi vÅro Jetuæ taæ dasapÃramÅ bhaÂehi. (940) 78 MÃro bhudharamerucakkavÃÊe RukkhÃdÅni vicuïïituæ samatthaæ, Khobhetvà bhuvanattayaæ disÃsu UÂÂhÃpesi samÅraïaæ sughoraæ. (941) 79 VÃto pÃramidhÃmavÃrito so Nittejaæ palayÃnilassamopi, Patto cÃmaramandamÃrutova Tandehotuparissamaæ jahÃsi. (942) [SL Page 323] [\x 323/] 80 DhÃrÃvegavihinnabhÆmibhÃgaæ GambhÅrÃ'sanirÃvanibbharÃ'ghaæ, MÃro mÃpayi tuÇgavÅcabhaÇgaæ Vassoghaæ paripÃtarukkhaselaæ. (943) 81 VÅro pÃramipÃÊibandhanena Rakkhaæ bandhi nijantabhÃvakhette, Teno'gho vipathaÇgamo vipakkha- SenÃyÃ'si pavÃhaïe nidÃnaæ. (944) 82 Tejokhaï¬asamÃnamattano so Tattaæ pajjalitaæ sajotibhÆtaæ, MÃpetvo'palavassamappasayhaæ JhÃpetuæ tamupakkamittha mÃro. (945) [SL Page 324] [\x 324/] 83 MÃrasseva patantamuttamaÇge Ghoraæ pÃramivÃyuvegaruddhaæ, Taævassaæ vajirÃsanÆpacÃre PÆjÃpupphaguÊattanaæ jagÃma. (946) 84 Assaddho visadiddhatiïhadhÃraæ ùdittaæ pihitambaro'daraæ so, MÃpesi asisattitomarÃdi- Vassaæ sabbadisÃnipÃtamÃnaæ. (947) 85 Tasmiæ pÃramivammavammitasmiæ VissaÂÂhÃ'yudhavuÂÂhi kuïÂhitaggÃ, Patvà sampati pupphavuÂÂhibhÃvaæ TappÃdÃsanamatthake papÃta. (948) [SL Page 325] [\x 325/] 86 MÃro vicciÂacicciÂÃyamÃnaæ SaævaÂÂÃnalakhaï¬avibbhamaæ so, VassaÇgÃramayaæ savipphuliÇgaæ UÂÂhÃpesi palÃsapakupphavaïïaæ. (949) 87 KhippaæpÃramimantajappanena AÇgÃrÃninivÃritÃnitÃni, TaæbuddhaÇkurapuïïacandabimbaæ SevantÃnivikiïïabhÃnivÃsuæ. (950) 88 BhasmÅkÃtumalantimÃraveriæ DhÆmÃkiïïamaniggataggijÃlaæ, MÃrobheravarÃvamussadÃbha- MabbhuÂÂhÃpayikhÃrabhasmavassaæ. (951) 89 SetÃmuddhanivippakiïïabhasmiæ TaævassaæcitapÃramÅbalena, PatvÃcandanagandhacuïïabhÃvaæ MÃrÃrissapapÃtapÃdamÆle. (952) [SL Page 326] [\x 326/] 90 Asmiæ guvalayÃlavÃÊagabbhe SampÃtÃnalada¬¬havaïïudhÃraæ, UttÃsÃvahamattano'pi kaïho VassÃpesi uÊÃravaïïuvassaæ. (953) 91 DisvÃ'ÇakghÅnakharÃliraæsigaÇgÃ- TÅrussÃritavaïïurÃsi massa, AÇgÃro'va'dhikodhapÃvakena Kaïho kaïhataro'si jhÃpitatto. (954) 92 DhÆpÃyantamavÅcimaccimantaæ SamphuÂÂhaæ ghanapheïaïabubbulehi, Vassaæ paÇkamayaæ bhusaæ nimuggo MÃro mÃpayi pa¤cakÃmapaÇke. (955) [SL Page 327] [\x 327/] 93 TasmiæpÃramisattÅsitibhÆte PaÇke candanapaÇkabhÃvayÃte, MÃro passiya phullapaÇkajÃhaæ Kopà paÇkahatÃnanorivÃsi. (956) 94 MÃrÃriæ iminà hanÃmahantÅ So lokantariyatdhakÃraghoraæ, MÃro sÆvividÃriyaæ disÃsu UÂÂhÃpesighanandhakÃrakhandhaæ. (957) 95 So'yaæ pÃramijÃtaraæsijÃla- BhinnÃ'sesatamojinaÇkureïo, PallaÇkodayapabbatodito'si KÃmaæ mÃratusÃrasosanÃya. (958) [SL Page 328] [\x 328/] 96 Etaæ gaïhatha bandhathÃ'ti vatvà NiÂÂhaæ kappamavaïïiyaæ kavÅhi, Saddhiæ mÃrabalenu'pÃgato so Kuddho yuddhamakà pamattabandhu. (959) 97 Taæ disvÃ'calaniccalaÂÂhamesa PallaÇko nacapÃpuïÃti tuyhaæ, Mayhaæ he'su'pakapakpateva tasmà Asmà vuÂÂhahathÃ'vusotya'voca. (960) 98 EkÃ'pÅ samatiæsapÃramÅnaæ PallaÇkatthamapÆrità tayÃ'ti, Vutte so khipi nijjito'racakkaæ Cakkaæ cakkavaraÇkitassa sÅse. (961) 99 Taæ cakkÃyudhamujjhitappabhÃvaæ Yuddhe laddhajayassa mÃrajissa, Ussisamhi varÃsanÆpacÃre Setacchantamivussitaæ rarÃja. (962) [SL Page 329] [\x 329/] 100 Tuyhaæ sa¤cinanamhi pÃramÅnaæ Ko sakkhÅ'ti ahaæ ca sakkhihomi, SakkhÅ'ganti pavattamÃrasenÃ- Ghoso bhumividÃraïori'vÃsi. (963) 101 DÃpentonijasakkhimuggatejo BÃhuætÃvapasÃrayÅ paviro, SakkhÅhantÅvadaæ'va mÃrasenaæ Tajjento'va babhÆva bhumicÃlo. (964) 102 MÃtaÇgo girimekhalo chitÃriæ Vandanto'vapapÃta jannukehi, MÃro laddhaparÃjayo nivattha- VatthassÃ'pi anissaro palÃyi. (965) [SL Page 330] [\x 330/] 103 GhoramÃrabalavÃraïÃdhipa- MÃnadappanibhakumbhadÃraïo, BodhimÆlavajirÃsanopari KesarÅva virarÃja mÃraji. (966) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakala kavakijana HadayÃnandadÃnanidÃne jinavaæsadÅpe avidÆre nidÃne Devaputta mÃrabala viddhaæsana pavattiparidÅpo DvÃdasamo saggo. --------- 1 NikhilamÃratusÃravisosino AthajinaÇakkuradÅdhitimÃlino, Ravi katÃvasaro'va'parÃcalaæ (Duta'vilambita) gÃmimupÃgamÅ. (967) [SL Page 331] [\x 331/] 2 JaladhivÃrisinehasupurite Abhavi paæsumahÅtalamallake, PaïihitÃparabhudharavattikÃ- JalitadÅpasikhe'va nabhomaïi. (968) 3 Udayapabbatagabbhasamubbhavaæ SakayasopaÂibimbasamaæsubhaæ, Sapadi tappamukhe sasimaï¬alaæ Kasiïamaï¬alavibbhamamubbahi. (969) 4 AruïavaïïasudhÃkara bhÃkarà DivasasandhivilÃsiniyà khaïaæ, Parihariæsu'dayÃparabhudhara- Savaïagaæ maïimaï¬ana vibbhamaæ. (970) [SL Page 332] [\x 332/] 5 Ravidhurà vidhurà sarasÅvadhu KamalakomalakosapuÂa¤jalÅ, Upavane pavane'ritabhÆruhà PanamitÃnamitÃva tapodhanaæ. (971) (Yamakabandhanaæ.) 6 AparasÃgaramuddhani bhÃsuraæ TimirajÃlaparaæ ravimaï¬alaæ, MukulitamburuhassirimÃhari Bhamaracakkabharaæ sarasÆpari. (972) 7 LavaïavÃridhikÃcasarÃvake AparabhÆdhara kÆÂa bhujappitÃ, Suriyamaï¬alapÃti nimujjiya PurimayÃmamukhaænakimÃhari. (973) [SL Page 333] [\x 333/] 8 MaïipabhÃruïa bhÃkara maï¬alaæ Tamanubhuya mahambudhirÃhunÃ, Mukhagataævamitaæ viyaka lohitaæ JaladarÃji rarÃja dinaccaye. (974) 9 VitatameghapabhÃhi muhuæ muhuæ KaÊita pÃÂala pallava sampadaæ, VanaghaÂaæ viÂapantaragaæ kamà PhÆÂatamopaÂalaæpariïÃmayÅ (975) 10 SubhajanebhajanenirapekkhinÅ VipatinÅ patinÅva rajassalÃ, Sumadhupe madhupe parivajjayuæ KamalinÅmalinÅkatanirajÃ. (976) (Yamakabandhanaæ.) [SL Page 334] [\x 334/] 11 MadhumadÃlikulà makulÃvalÅ AnilabhaÇga taraÇga bhujeritÃ, PaduminÅ ramaïÅhi sirimato SumahitÃmaïikiÇkiïiseïiva. (977) 12 Rasikapakka phalÃphala sÃlisu Tarusiresu samosaramÃnakÃ, Timirakhaï¬anibhà badhirÅkaruæ Ravipathaæ virutehi vibhaÇgamÃ. (978) 13 KumudinÅpamadÃ'thasudhÃkara- Karasatehi parÃmasanÃparaæ, KusumahÃsavilÃsadharà bhusaæ BhuvanavandiragabbhamalaÇkari. (979) [SL Page 335] [\x 335/] 14 Himakaro hariïa¤janahÃrinà Nijakarena nirÃkari taÇkhaïe, Sakalaloka'vilocana sambhavaæ GhanatamopaÂalaæhisajo yathÃ. (980) (Silesabandhanaæ) 15 SapadipÃramitÃramitÃsayo Navama'nussatiyÃsatiyà paraæ, AdhikatÃ'dhi samÃdhi samÃhito PurimajÃtibhave tibhave sari. (981) (Yamakabandhanaæ) 16 SumatipÃdaka jhÃna samuÂÂhito PurimakhandhasamÆhamanukkamaæ, Asariso'panisinnajayÃsana- Ppabhuti yÃvasumedhabhavÃvadhiæ. (982) [SL Page 336] [\x 336/] 17 Idhabhave samanantarajÃtiyaæ Tadiyakhandhapabandhamanussari, Ticatupa¤cachasatta nava'ÂÂhapi Dasapi visatitiæsati jÃtiyo. (983) 18 LahumanussaritÃÊisa jÃtiyo Pabhava khandhavasena tahiætahiæ, Bhavasataæbhavupa¬¬hasataæbhava- DasasataæbhavalakkhamathÃparaæ (984) 19 AparimÃïa yugantagajÃtiyo AparimÃïa vivaÂÂagajÃtiyo, AparimÃïa yuganta vivaÂÂagà AparimÃïa guïo sarijÃtiyo. (985) [SL Page 337] [\x 337/] 20 CatusuyonisusattamanaÂÂhiti- Tibhavapa¤cagatÅsuparibbhamiæ, KasirabhÃravaho ahama¤jase SakaÂabhÃravaho gavajoyathÃ. (986) 21 Itisama¤¤a dharo'simamutra'haæ Iti nihÅnapasattha kulo bhaviæ, Iti bhaviæ abhÅrÆpavirÆpimà Iti pi bhatta phakhalÃphala mÃhariæ. (987) [SL Page 338] [\x 338/] 22 AnubhaviækusalÃkusalÃrahaæ Vividhadukkhamadukkha madukkha khaæ, DasasatÃyu satÃyumitobhaviæ Itibhavaætibhavaæsamanussari. (988) (Yamakabandhanaæ) 23 Itiha yÃvasumedha bhavaæ sudhÅ SumariyÃ'tigatÃ'mitajÃtiyo, Asari sopaÂilomavasà tato- Ppabhuti yÃva ito tatiyaæ bhavaæ. (989) 24 Punaramutra tatobhavato cuto Samupapajji manantarajÃtiyaæ, Tahimahaætusite tidasÃlaye Bhavimatijjuti santusitÃbhidho. (990) [SL Page 339] [\x 339/] 25 TusitadevanikÃyasamatvayo ParamarÆpa vilÃsadharo'bhaviæ, SumadhurÃmatamÃhari midisaæ Anubhaviæsukhamindriya gocaraæ. (991) 26 SamupajÅvimamÃnusahÃyana- Catusahassa mahaætusitÃlaye, MarugaïamburuhÃsanayÃcanaæ Iha paÂicca tato bhavato cuto. (992) 27 JananirÃjiniyà maïicetiye SugatadhÃtumivÃ'samakucchiyaæ, Ravikule paÂisandhimahaæ pitra- Narapatiæ adhikicca samappayiæ. (993) 28 Itiha rÆpamarÆpamanÃdikaæ Viparivattati vattati nÃparaæ, Visatiyà sati yÃva dhiyÃ'sanaæ Vihatamohatamo'si bhave sudhÅ. (994) (Yamakabandhanaæ.) [SL Page 340] [\x 340/] 29 Cutupapattipabandhavasenahi AvasavakattanadhÃtuparamparÃ, JalitadÅpasikhe'va pavattati NayidhapuggalavedakakÃrako. (995) 30 Purimakhandhapabandhamanekadhà Itivavatthayato hi kudiÂÂhiyo, ApagatÃ'ttani vÅsativatthukà TamihadiÂÂhivisuddhi'ti vuccati. (996) [SL Page 341] [\x 341/] 31 Satimato ravimaï¬alasantibhà SakaÂamagganibhÃ'yamanussati, PurimajÃtisu nÃbhivirajjhati Saravaye sarabhaÇgasaro yathÃ. (997) 32 AcutiyÃcutiyÃmati mÃsane SutavatÅ'tavatÅ'hati bujjhituæ, Samudite'mudite kumudÃni'ma Nakamalà kamalÃni alaÇkari. (998) (Yamakabandhanaæ.) 33 RuciracandamaricivilepinÅ Kumudasaï¬avikÃsavihÃsinÅ, RajanimajjhimayÃmavilÃsinÅ TadadhisÅladhanaæ vijÃbhÃsi kiæ (999) [SL Page 342] [\x 342/] 34 GhanasunÅlavisÃlatapovanaæ AnalabhÃsurakÅÂakulÃkulaæ, RajanirÃjiniyà kusumÃkulÃ- ViraÊakesakalÃpasiriæ bhajÅ. (1000) 35 TadupahÃraratÃyi'va komudÅ- BhujalatÃya vibhÃvaribhÅruyÃ, GahitalÃjakabhÃjanavibbhamaæ PhuÂitakeravakÃnana mÃhari. (1001) 36 Tibhuvanekaraviæ ravibhattari AparadÅpagate sarasÅvadhÆ, Rajaniyà vihitÃvasarÃ'pi kiæ Paricariæsu patibbatamabbhutaæ. (1002) 37 Parilasiæsu bhusaæ bhuvane'vu bho Ravipathe vitatÃ, vitatÃrakÃ, Animisehi mahÃya mahimato JalitadÅpasikhÃca mahÅtale. (1003) [SL Page 343] [\x 343/] 38 Makaratenaketanasantibhà TuhinadÅdhitidÅdhiti majjhime, Nisi dadÃra sadÃrasarÃginaæ HadayakeravakeravakÃnanaæ. (1004) (Yamakabandhanaæ) 39 Atha bhavÃbhavadiÂÂhivibheda naæ Vimati moha tamopuÂapÃÂa naæ, CutupapÃtapabhuti vijÃna naæ Kathamalattha sadibbaviloca naæ. (1005) 40 KusalakammapabhÃvasamubbhavaæ SukhumaduragatÃni'pi gocaraæ, AnimisÃna pasÃdavilocanaæ RudhirasembhamakalÃpagataæka yathÃ. (1006) [SL Page 344] [\x 344/] 41 Tathariva'kkhisamena sudhÃsinaæ VimatidiÂÂhimisodhanahetunÃ, Hatamanopakilesamalena so VigatamÃnusakenahi cakkhunÃ. (1007) 42 Karatalamburuhoparicakkhumà YathÃrivÃ'malakÅbadarÅphalaæ, Cutupapattigatepi tathÃgate Tibhuvanamhi yathicchita maddasa. (1008) 43 NavupapÃtakhaïeca cutikkhaïe VisayabhÃvamupenti tathÃgatÃ, TadupacÃravaseni'hadassanaæ Khamati aÂÂhakathÃcariyÃsabho. (1009) [SL Page 345] [\x 345/] 44 UpadhihÅna'dhihanÅnatathÃgate AnapanÅtapaïÅta tathÃgate, AnabhirÆpa'bhirÆpatathÃgate Sugati duggati dugga mupÃgate. (1010) (Yamakabandhanaæ.) 45 TiriyamuddhamadhopatitÅya so Matipahaæ abhipassi yathÃrahaæ, Nicitakammapatheca tathÃgate Upari pÃdakajhÃnasamuÂÂhito. (1011) 46 AkusalÃni kariæsu ime tidhà SucaritÃni kariæsu tidhà ime, Ariyamaggaphalehika samaÇgino NasamaïÃ'tipi antimavatthunÃ. (1012) [SL Paage 346] [\x 346/] 47 GuïanirÃkaraïena asÃdhavo Upavadiæsu nasanti guïÃ'ti'me, ApicasapakpurisÃ'riyapuggale TadanurÆpaguïehi pasaæsayuæ. (1013) 48 VitathaladdhiparÃmasanà ime ParamaladdhiparÃmasanà ime, Gahitaladdhivasena tahiætahiæ Nicitakammapathà janatà ayaæ. (1014) 49 CaturapÃyamapÃyamapÃyatiæ Upagatà sugati sugatiæiti, Yati samÃhitavÃhitavÃ' ddasa Animisakkhisamakkhisamanvito. (1015) (Yamakabandhanaæ) [SL Page 347] [\x 347/] 50 SammÃsammasatosato satimato kammÃdihetubbhavaæ RÆpÃrÆpamanÃgataÇni mahà mohandhakÃro dhiyÃ, AbbhatthaÇgami yÃya soÊasavidhà kaÇkhÃcatekÃlikà SÃkaÇkhÃtaraïabbisuddhu dutiyeyÃme pavattà mati. (1016) --------- Iti medhÃnandÃbhidhÃnenayatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe avidure nidÃne PubbenivÃsa¤Ãïadibbacakkhu¤ÃïÃdhigama PavattiparidÅpo Terasamo saggo. --------- [SL Page 348] [\x 348/] 1 SudhÃkare vikasitakeravÃkare Kamenu' pÃsati sati pacchimaæ disaæ, VihÃvarÅ sasirucirÃnanaæ jinaæ Bhajanti pacchimamathayÃma motari. (1017) 2 Khaïaæ nisÃpati virahÃtureva'yaæ NisÃvadhÆ malinapayodharambarÃ, CatuddisÃyatanayanehi sampati Mumoca sÅkaranikarassubindavo. (1018) 3 KilesanÃsanapasuto samÃdhinà Puthujjano tadanusayaæ yathubbahe, Tathaæ'sunà bhuvanakalaÇkasodhano Nahe kalÃnidhi sakalaÇka mubbahÅ. (1019) [SL Page 349] [\x 349/] 4 Puratthime nabhasi vikiïïa tÃrakÃ- Pabandhanibbharatimiraæ viyÃkarÅ NisÃvadhu valayitahÃrabhÃsura- SunÅlakomalanavakuntalassiriæ. (1020) 5 VipassanÃbalavimalÅkatantaro JinaÇkuro duritamalaæva candimÃ, Maricisa¤cayadhavalÅkatambaro Tamocayaæ tamanucaraæ nirÃkarÅ. (1021) 6 PavÃyi sÅtalamalayÃnilo bhusaæ DisaÇganà sisiratusÃrabindavo, Mumoca sà vicari nisà nisÃkara- MarÅcima¤jariparicumbite bhuvi. (1022) [SL Page 350] [\x 350/] 7 NiraÇgaïe nirupakilesa niccale Mudumhi kamakmaniyavisuddhibhÃvage, SamÃhite manasi vipassanÃmanaæ AthÃsavakkhayamatiyÃ' bhÅnÅhari. (1023) 8 SabÃrasaÇgikabhavacakka majjhagà Anukkamena'pi paÂilomato sudhÅ Vavatthayaæ yamariya¤Ãïadassanaæ Visuddhiyà visaddhiyà taduccate. (1024) 9 Khaïena yo sarati sahassalocano YathÃvato dasasatamattha massapi, VidhÃtuno nijacaraïaÇgulippabhÃ- VibhusitÃ'khilabhuvanodarassa'pi. (1025) [SL Page 351] [\x 351/] 10 AsesanÅvaraïatusÃrasosino SamÃdhisambhava' khilajhÃnalÃbhino, Jagattayaæ karabadaraæ'va dassino Nayassa kassaci visayatta mÃgataæ. (1026) 11 AdiÂÂha mappaÂi viditaæ sayaæpurà Anuttaraætamariya¤Ãïadassanaæ, Imassa gotamasamaïassa sijjhate GarÆpasevanavirahassa abbhÆtaæ. (1027) 12 Bhavebhave parivitadÃnapÃrami- Balena'hÆ vijaÂitalobhabandhano, SamettikhantyanugatasÅlapÃramÅ- Jalena nibbutapaÂighÃdipÃvako. (1028) [SL Page 352] [\x 352/] 13 Bhavebhave bhavi thira¤ÃïapÃramÅ- PadhaæsitÃ'khilaviparÅtadassano, VinÃyakapakpabhuti garÆpasevana- Vasena pucchiya hatamohasaæsayo. (1029) 14 Bhavebhave budhajanapujanÃdinà GarÆbhivÃdanabahumÃnanÃdinÃ, JanÃpacÃyanavidhinà vinodayi Sadappa munnati mabhimÃna muddhaÂaæ. (1030) 15 Bhavebhave vibhavaratiæ ratiæbhave AnaÇgasaÇgamarati maÇganÃratiæ, GharÃ'bhinikkhamiya'nagÃriyaærato ApÃnudÅ paÂilabhi jhÃna mattanÃ. (1031) [SL Page 353] [\x 353/] 16 Bhavebhave sa'viriya saccapÃramÅ- ParÃyaïo adhikusalesu cÃratiæ, Jahaæ vacÅduritamalaæ catubbidhaæ VisodhayÅ nijahadaya¤ca paggahÅ. (1032) 17 Bhave bhave iti samatiæsapÃramÅ- VisujjhitÃ' kusalamanomalimaso, Kamena indriya paripÃkataæ gato Naca¤¤asampada mahipatthayÅ sudhÅ. (1033) 18 Bhave bhave agaïitameva bodhiyà DayÃya coditahadayo'hi kapatthanaæ, Akà catubbidhaphalasampadà tato Padissare niravasarà riva'ntani. (1034) [SL Page 354] [\x 354/] 19 Bhave bhave sakapaïidhÃnasattiyà TidhÃ'hisaÇakkhatakusalaæ imassa bho, NasÃdhaye kimariya¤Ãïadassanaæ Ana¤¤apuggalavisayaæ nasaæsayo. (1035) 20 Aniccato'dayavayatÃya dukkhato SadukkhatÃyapi avidheyatÃdinÃ, Anattato varamati khandhapa¤cakaæ Punappunaæ samupaparikkha mussahÅ. (1036) 21 KalÃpasammasanamukhena bÃrasa- Vidhe anÃdikabhavacakkanissite, Kamena sattasu anupassanÃsu so JinaÇkuro tadavayave'bhinÅhari. (1037) [SL Page 355] [\x 355/] 22 Aniccatobhusamanupassamuddhari AsesasaÇkhatagataniccasa¤¤itaæ, Anattato samanuvipassa dukkhato SasaÇkhatepajahi sukhattasa¤¤itaæ. (1038) 23 VinodayÅ sumati virÃganibbidÃ- Vasena saÇkhatagatarÃganandiyo, NirodhanissajanavasÃ'nupassiya TathodayÃdiyanamasesaÇghate. (1039) 24 VidhÃyadubbidhamanupassato kasato AsesasaÇakkhatamapi nÃmarÆpato, NidÃnato punakhaïato'dayabbayaæ UpaÂÂhahi dviguïitapa¤cavisadhÃ. (1040) [SL Page 356] [\x 356/] 25 SudhÅmato taruïavipassanÃyi'me Vipassakassi'ti dasupakkilesakÃ, BhavuæpabhÃsatimatipÅtinicchayo SukhÅ'hanÃsamathanikantyupekkhanÃ. (1041) [SL Page 357] [\x 357/] 26 Pasannalohita paripuïïaviggahà Viniggatà niravadhilokadhÃtusu, VipassanÃbalapabhavÃ'bhipatthari Sudhantaka¤canarasapi¤jarappabhÃ. (1042) 27 Ayaæpatho nabhavati tappabhÃdayo VisattikÃpabhutikilesavatthukÃ, Punodayabbaya manupassato tato Patho samubbhavi dasupakkilesagaæ. (1043) 28 PathÃpathaæ samupaparikkhatoiti SudhÅmato taruïavipassakassayÃ, SamuÂÂhità nisitavipassanÃmati PathÃpathikkhaïakavisuddhi vuccate. (1044) [SL Page 358] [\x 358/] 29 NarÃsabho adhigata¤ÃtatÅraïa- Pari¤¤avà uparipahÃïasaÇkhayÃ, Pari¤¤ayà ubhaya visuddhisiddhiyà Tisaccadassanapasuto samÃrabhÅ. (1045) 30 Aniccalakkhaïamapaki dukkhalakkhaïaæ Anattalakkhaïamatha sabbasaÇkhate, YathÃvato nasamanupassi santati- RiyÃpathehica pihitaæghaïenaso. (1046) 31 Visodhayaæ matimudayabbaye tato Lahuæ tilakkhaïavisadattago bhusaæ, VipassanÃpathapaÂipanna mattanà AlatthabhaÇgadhibhaya¤ÃïamÃdikaæ. (1047) [SL Page 359] [\x 359/] 32 Sayambhuno uparinavÃnupassanÃ- VibhÃvanà navaguïavaïïanÃyidha, VidhÅyate navavidha¤ïabhÃvanà Pavuccate sapakaÂipadÃvisuddhiti. (1048) 33 MatÅhitihipi catusaccachÃdaka- Tamovidhaæsana samanantaraæ thiraæ, Nirodhagocaramalabhittha gotrabhu- Matiæ sudhÅ anariyagottabÃhiraæ. (1049) [SL Page 360] [\x 360/] 34 Pasatthagotrabhumatidinnasa¤¤akaæ SamÆlamuddhaÂakalusattayaæ sudhÅ, VibandhaduggativinipÃtanÃdikaæ AthÃdimaæpaÂilabhÅ ¤Ãïadassanaæ. (1050) 35 Yadevanantaraphaladanti paï¬ità Vadantitapphalamapi paccavekkhaïaæ, Alattha so puna dutiyÃya bhumiyà Vipassanaæ samadhigamÃya bhÃvayÅ. (1051) 36 Bhusovisosita bhavadukkhakaddamaæ AkÃlikaæ tanukatakibbisattayaæ, Anuttaraæ dutiyamalattha tapphalaæ Sapaccavekkhaïamatha ¤Ãïadassanaæ. (1052) [SL Page 361] [\x 361/] 37 VipassanaæpunarapibhÃvayaæ sayaæ SamuddhaÂÃlayapaÂighaæ bhavÃpahaæ, Sapaccavekkhaïaphala¤Ãïamajjhagà Anuttaraæ tatiyaka ¤Ãïadassanaæ. (1053) 38 Tilakkhaïaæ thiramatimÃ'bhipattiyà SubhÃvayika upari catutthabhumiyÃ, AvÃriyÃsaniriva tÃlamatthake KilesamuddhaniranihaccacÃrinaæ. (1054) 39 NivÃritÃkhila bhavacakkavibbhamaæ SavÃsanÃparimita pakÃpanÃsanaæ, Ana¤¤agocara vara¤Ãïadassanaæ Alattha tapphalamapipaccavekkhaïaæ. (1055) [SL Page 362] [\x 362/] 40 TadÃsavakkhayamatig¤Ãïadassana- Visuddhivuccati arahattapattiyÃ, Sahevacuddasavidha buddhabuddhiyo Jino catubbidha paÂisambhidÃlabhÅ. (1056) 41 AsÃdhÃraïaæ ¤ÃïachakkaæbalÃni Dasa'ÂÂhÃrasÃveïikà buddhadhammÃ, CatuddhÃvisÃrajjamiddhÃnubhÃvà SamiddhÃsahecÃrahattena tassa. (1057) 42 Abhi¤¤eyyadhamme abhi¤¤Ãya sÃmaæ Pari¤¤eyya dhamme pari¤¤Ãya sÃmaæ, PahÃtabba dhamme pahantvÃna sÃmaæ SanibbÃnamaggapphalaæ sacchikatvÃ. (1058) [SL Page 363] [\x 363/] 43 SiyÃyÃvatäeyya dhammappavatti SiyÃtÃvatà tassa ¤Ãïappavatti, Abhi¤¤Ãya sabba¤¤utäÃïa mÃsi SahevÃrahattena sabba¤¤u buddho. (1059) 44 MahÃmohaniddÃpagomagga¤Ãïa- Ppabuddho'hisambodhiyà sobhamÃno, Munindo dinindaæ' susandohahÃsi- 'NdirÃmandirindivarÃbhaæahÃsi. (1060) 45 SubuddhÃbhisambodhipubbÃcalambhà SahevÃruïo buddhasÆrodayena, SamuÂÂhÃsi veneyya bandhÆhisaddhiæ Pabujjhiæsu abbhuggatamhojakosÃ. (1061) [SL Page 364] [\x 364/] 46 UÊÃrÃvabhÃso tadà jÃtikhette BhusaæpÃtubhuto mahÅsampavedhi, SiÊÃsÃÊaseÊÃvataæsà subhÃni NimattÃni battiæsajÃtÃtiloke. (1062) 47 TamojÃlaviddhaæsanÃdÅni loke Karontova cattÃrikiccÃni'mÃni, SamuÂÂhÃsi tasmiækhaïe raæsimÃli RivÃdiccavaæsubbhavo buddhasÆro. (1063) 48 MahÅlÃjavuÂÂhÅhi sa¤channabhutà Nabhaæ kanibbharaæ gandhadhupaddhajehi, Chaïhokulà kevalaæ lokadhÃtu MahÃmaÇakgalÃvÃsa kalÅlÃvalambiæ (1064) [SL Page 365] [\x 365/] 49 TadÃtappadambhoja pÆjÃgatÃnaæ Siro bhattibhÃra¤jalÅnaæ surÃnaæ, NirÃlambamÃkÃsa randhaæ babhÃsa PabhÃsÃra cÆÊÃmaïihakÃ'karÃÊaæ. (1065) 50 GuïonÃma sakkhandhasantÃna suddhi Sakosuddhakhanvdhappabandhohi buddho, Namobuddhabhutassa nipphanta¤Ãïa- PpahÃïÃnubhÃvÃhirÆpassatassa. (1066) --------- Iti medhÃnandÃbhidhÃnenayatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe avidure nidÃne Mahà bodhisattassa ariyamagga¤ÃïÃbhisambodhi samadhigama PavattiparidÅpo Cuddasamo saggo. --------- JinavaæsadÅpe Avidure nidÃnabhÃgo dutiyo. [SL Page 367] [\x 367/] 1 Asseva pakallaÇkavarassakÃraïà SÅsakkhimaæsÃni ca dÃrasunavo, Datvà cirassaæ akarinti dukkaraæ So (indavaæsÃ')bhidhajo vicintayÅ. (1067) 2 PallaÇkato tÃva navuÂÂhahaæ tahiæ PallaÇkamÃdhÃya nisajja sattahaæ, SaÇkappapuïïo'dhisamÃdhayo muni Sammà samÃpajji anekakoÂiyo. (1068) 3 NÃ'yaæ jahÃte vijayÃsanÃ'layaæ Yaæki¤cikiccaæ karaïiyamassahi, Saævijjate dÃnipi kÃci devatà SaÇkÃbhighÃ'tÃbhivitakkayuæ iti. (1069) [SL Page 368] [\x 368/] 4 TÃsaæ viditvÃna vitakkamÃsanà AbbhuÂÂhito so gaganaÇgaïaæ khaïaæ, Saædassayanto yamapÃÂihÃriyaæ Nissaæsayo saæsayasallamuddharÅ. (1070) 5 NissÃya pallaÇkamimaæ mahÅruhaæ Sampattasambodhipado'smi cintiya, Oruyha pakallaÇkaÂhitappadesato PubbuttarÃnaæ hi disÃna mantarÃ. (1071) 6 SattÃha mindivaracÃrulocana- Pa¤cappabhÃsÃranisecanena so, SamapÆjayanto jayabodhimÃsanaæ AÂÂhÃsi lokekavilocano jino. (1072) [SL Page 369] [\x 369/] 7 Gantvà ÂhÅtaÂÂhÃnajayÃsanantarà PubbÃparassaæ disi sattavÃsaraæ, NikkhittacakkaÇkitapÃdapaÇkajo So caÇkamÅ nimmitaratanacaÇkame. (1073) 8 So bodhito uttarapacchimantarà Devehi nÃnÃratanehi nimmite, SattÃhamattaæ maïimandire muni SammÃbhidhammaæ pavihÃsi sammasaæ. (1074) 9 ManthÃcale'nambunidhiæ'va kesavo Vi¤¤Ãïakaï¬ÃdiÂasà catubbidhaæ, Tasmiæ nisinno muni dhammasaÇgaïi- MÃlolayÅ ¤Ãïabalena duddasaæ. (1075) [SL Page 370] [\x 370/] 10 VebhaÇgiyaæ khandhavibhaÇgamÃdikaæ GambhÅramaÂÂhÃrasadhà sudubbudhaæ, So mÃrabhaÇgo'tha vibhaÇgasÃgaraæ SaækhobhayÅ g¤ÃïayugantavÃyunÃ. (1076) 11 So dhÃtusu¤¤attapajÃnano jino NissattanijjivasabhÃvadhÃtuyo, VitthÃrayanto tadanantaraæ varaæ NÃnÃnayaæ dhÃtukathaæ vavatthayÅ. (1077) 12 KhandhÃdipa¤¤attivasena chabbidhà Pa¤¤attiyo'ti suvibhattamÃtikaæ, Pa¤¤Ãya sabba¤¤ujino'tha puggala- Pa¤¤atti mÃlolayi aggapuggalo. (1078) [SL Page 371] [\x 371/] 13 VÃdÅbhasÅho sakavÃdamaï¬alaæ Oruyha sammà paravÃdamaï¬alaæ, SuttÃni saÇgayha sahassamaÂÂhadhà SaÇkhitta mÃdo mukhavÃdayuttikaæ. (1079) 14 ¥Ãïena vitthÃriyamÃna mattano Ki¤cÃpya'nantÃpariyanta muttamaæ, TakkÅhi nakkÃvacaraæ nakehici NÃtho kathÃvatthu mathÃ'bhisammasi. (1080) 15 Yaæ mÆlakhandhÃdivasà dasabbidhaæ UddesaniddesapadÃ'nurÆpato, NiÂÂhÃnato saæsayato vibhÃgiyaæ GambhÅra¤Ãïena'tha sÃgarÆpamaæ. (1081) [SL Page 372] [\x 372/] 16 Santaæ païitaæ nipuïaæ sududdasaæ GuÊhaæ atakkÃvacaraæ acintiyaæ, NÃnÃnayaæ taæ yamakaæ susa¤¤amo Dhammassaro sammasi nippadesato. (1082) 17 NÃnÃnayu'ttuÇgataraÇganibbharaæ NeyyatthanÅtatthamaïihi maï¬itaæ, DhammantarÃvaÂÂasataæ athÃparaæ SaddhammakhandhodakakhandhapÆritaæ. (1083) 18 Satthà catubbisa timattapaccaya- Velaæ paricchedavisÃlapaÂÂanaæ, GambhÅrapaÂÂhÃna mahaïïavaæ kathaæ ùlolayaæ sammasi ¤ÃïamerunÃ. (1084) [SL Page 373] [\x 373/] 19 NissaÇga¤Ãïo muni hetupaccayo IccÃdinÃ'ropitamÃtikÃrahaæ, NiddiÂÂhanidedasapadaæ papa¤cita- ¥eyyaæ catubbÅsavidhaæ sudubbudhaæ. (1085) 20 NissÃya bÃvÅsavidhe tike tika- PaÂÂhÃna mantogadhanÃmarÆpike NissÃya nissesake tathà duka- PaÂÂhÃna mantogadhanÃmarÆpike (1086) 21 BÃvisamattà tikamÃtikà duke Pakkhippa paÂÂhÃnavidaæ dukantikaæ, BÃvÅsamattÃya tike sataæduke Pakkhippa paÂÂhÃnamidaæka tikaddukaæ. (1087) [SL Page 374] [\x 374/] 22 Katvà tikesve'va tike duvÅsati PaÂÂhÃna mantogatike tikattikaæ, Katvà dukesve'va tathà sataæduke PaÂÂhÃna mantÃgaitike dukaddukaæ. (1088) 23 IccÃnulome janayÃni pakkhipaæ Cha ppaccanÅye'pi nayÃni pakkhipaæ, Evaæ khipitvà anulomapaccani- YecÃ'pi cha ppaccaniyÃ'nulomake. (1089) 24 GambhÅrapaÂÂhÃnamahodadhiæ iti SaÇkhobhayaæ sammasi ¤ÃïamerunÃ, Taæ sammasantassa savatthukaæ chavi- Vaïïo pasanto'si pasÅdi lohitaæ. (1090) [SL Page 375] [\x 375/] 25 Tasmiækhaïe cattajavaïïadhÃtuyo AÂÂhaæsu ÂhÃnamhi asitihatthake, A¤¤atra'dhiÂÂhÃnabalaæ sarÅrato ChabbaïïaraæsÅ visarÃ'hiniccharuæ. (1091) 26 SevÃlakÃlindinadi'ndirÃpati- Nilambari'ndivaravaïïasantibhÃ, Kesa'kkhimassÆhika viniggatà bhusaæ NÅlappabhÃ'sesadisà alaÇkaruæ. (1092) 27 TÃsaæ vasÃ' sesadisÃvilÃsinÅ ùsuæ yathà pÃrutanÅlakambalÃ, Tà cakkavÃÊÃti papÆrayantiyo DhÃviæsu nilopalacuïïasannibhÃ. (1093) [SL Page 376] [\x 376/] 28 Nissesalokaæ haritÃlakuÇkuma- Cuïïehi sovaïïarasehi missakaæ, ùlepayantÅviya pÅtaraæsiyo Yà niggatà ka¤canasannibhattacÃ. (1094) 29 TÃsaæ vasenÃ'si siïerupabbata- RÃjà vilino'va mahaïïave jalaæ, SaækappitÃ'va'ÂÂha disÃgajÃ'bhavuæ NiddhantacÃmÅkarakappanÃdinÃ. (1095) 30 LÃkhÃrasÃnaæ parisecanaæ viya NindÆracuïïo'kiraïaæ'va yÃdisi, Sa¤jhÃpabhÃrattasurattaraæsiyo Nikkhamma dhÃviæsu samaæsalohitÃ. (1096) 31 TÃsaæ vasenÃ'khilabhÆmikÃminÅ ùsÅ nimuggÃriva uttaraïïave, AmbhojarÃgehi sunimmitÃni'va SabbÃni dabbÃnya'bhavuæ jagattaye.(1097) [SL Page 377] [\x 377/] 32 YÃkundasogandhikacandacandikÃ- KappÆrakhÅrodadhivÅcipaï¬arÃ, AÂÂhÅhi dÃÂhÃhÅ vitassaÂà bhusaæ OdÃtaraæsÅ dhavalÅkaruæ disÃ. (1098) 33 TÃsaæ vasenÃ'si yathà mahÅvadhu OdÃtavatthehi nivatthapÃrutÃ, Tà khÅradhÃrÃparisekabandhurà DhÃviæsu buddhassa yasonibhÃpabhÃ. (1099) 34 SabbÃdisÃyo 'khilalokadhÃtuyo Ma¤jiÂÂhapaÇkehi vilepayanti'ca, Nikkhamma ma¤jiÂÂhapabhà tatotato DhÃviæsu sa¤cuïïapavÃÊasantibhà (1100) [SL Page 378] [\x 378/] 35 NÅlÃdidhÃtussarasehi pa¤cahi Vaïïehi pupphehi maïÅhisattahi, SampÆrayantÅ'va pabhà pabhassarà Nikkhamma lokaæ sakalaæ alaÇkaruæ. (1101) 36 Tà raæsiyo byÃpiya mediniæ mahÅ- SandhÃrakaæ vÃri matho samÅraïaæ, HeÂÂhÃ'jaÂÃkÃsatalaæ tathÆpari Gaïhiæsu lokaæ tiriyaæ nirÃvadhiæ. (1102) 37 Devaddumu'yyÃnavimÃnabhusaïa- Canda'kkatÃrÃnikarÃ'marà tato, SaïÂhÃnamattehi vijÃniyÃ'bhavuæ Tà niggatà ajjatanÃ'pi dhÃvare. (1103) [SL Page 379] [\x 379/] 38 TamhÃ'bhÅgantvà ghananÅlasÃkhino NigrodhasÃkhissa'japÃlasa¤¤ino, MÆle nisajjÃ'dhisukhaæ vimuttijaæ SatthÃ'nubhonto pavihÃsi sattahaæ. (1104) 39 Oruyha tasmiæsamaye vimÃnato DÃnÃdayo pÃramiyo bhavÃbhavaæ, DhÃvaæ asÃdhÃraïa¤Ãïasiddhiyà Eso'va nÃ'haæ abhisaÇkhariæ iti. (1105) 40 OtÃrapekho navipassa ettakaæ KÃlaæ kalaÇkaæ akalaÇkarÆpino, SokÃ'kulo acchi chamÃya soÊasa- Lekhà vilekhaæ kalimà avammukho. (1106) [SL Page 380] [\x 380/] 41 Kasmà napa¤¤Ãyati'dÃni nopità Olokayanti kva gato'ti dukkhitaæ, Sokena lekhà likhamÃna ma¤jase Disvà nisinnaæ pitaraæ sudummukhaæ. (1107) 42 Tatro)pagantvà vasavattidhÅtaro Pucchiæsu taïhà aratÅ ragà lahuæ, Kiæ tÃta kiæ tÃta kimettha jhÃyasi Ko te paro kena parÃjito tuvaæ. (1108) 43 SuddhodanassÃ'vanipassa oraso PatvÃ'hisambodhipadaæka mukhe masiæ, Makkhesi me chinditamÃrabandhano TasmÃ'nusocÃmi kathesi pÃpimÃ. (1109) [SL Page 381] [\x 381/] 44 ùnÅya taæ mattagajaæ'va mÃrajiæ RÃgÃdipÃsehi mayaæ subandhiya, DassÃma vo passatha tÃta no balaæ MÃsoci mÃjhÃyi'ti dhÅtaro'bravuæ. (1110) 45 SiÇgÃrasaÇgÃmadharÃ'vatÃrinÅ BhubhaÇgabÃïÃsanamattadhÃrinÅ, ùropitÃ'pÃÇgasarÃ'pya'nissarà KÃmÃrimÃrÃrisaravyadÃraïe. (1111) 46 SevÃlanÅlÃmalakuntalÃkulà BÃlindulekhe'valalÃÂamaï¬alà NiluppalakkhÅ calahemakuï¬alÃ- LaÇkÃrakaïïÃ'likalÃpabhÃ'lakà (1112) [SL Page 382] [\x 382/] 47 VÃïilatÃvellitaphullamÃlatÅ- DantÃvalÅ pallavapÃÂalÃdharÃ, KandappakÅÊÃlayahemakÃhaÊa- SaÇkÃsanÃsà kamalÃmalÃnanÃ. (1113) 48 Vijjullatà cÃrubhujà calÃcala- LÅlÃvalambatthanahaæsamaï¬alÃ, CÃmÅkarÃliÇgavilÃsakandharà LÃvaïïa vallidalakomalaÇgulÅ. (1114) 49 NimmekhalÃlinavilaggabhÃginÅ KÅÊÃnadÅkulavisÃlasoïinÅ, KandappadappÃnaladhÆmakajjala- RomÃvalivellitanÃbhimaï¬ala. (1115) [SL Page 383] [\x 383/] 50 PÅnorujaÇghà kalikÃnakhÃvalÅ TÃ'naÇakgaraÇgaÇajahÃriviggahÃ, MÃraÇganà yatra niraÇgaïo jino TatrÃ'gamuæ rÃgasurÃmadÃ'turÃ. (1116) 51 AÇgÅrasassÃ'nanasoïïadappaïe Tà sundarÅ bimbitalocanindirÃ, KandappakÅÊÃkalahaæ vidhÃtave KÃloyamiccÃhu tuvaæ yadicchasi. (1117) [SL Page 384] [\x 384/] 52 VyÃpÃrità te paricÃrikà mayaæ EtthÃgatà homa manobhunÃ'dhunÃ, VattambujÃnaæ paricumbane ayaæ KÃlonu bhogotama kiænayicchasi. (1118) 53 Bho puïïakumbhe'va tavo'ramandire Uddhaggalomu'ssitanÅlaketane, KÃmÃhisekussavamaÇgalÃya no Sajjethi'me pÅnapayodhare nakiæ. (1119) 54 Vattambuje no adharaæ'subandhure NettÃlimÃlà nahivumbare tava, AmhesuyevÃ'bhipatanti bhomuni KandappabÃïà karuïà kuhiæ tavaæ (1120) [SL Page 385] [\x 385/] 55 Tvaæ yobbano sÃmi maya¤ca yobbanÅ KÃlo vasatto vipinaæ manoramaæ' MandÃnilo vÃyati kiæ cirÃyate Tuyhaæ anaÇgo'va niraÇgaïo'si kiæ. (1121) 56 DibbÃni vatthÃbharaïÃni'mÃni'pi LajjÃya saddhiæka sithilibhavanti no' AmhesvanaÇgena samaæ anaÇgaïaæ DaÊahatta mÃyÃti manaæ tava'bbhutaæ. (1122) 57 IccÃnigammaæ hadayaÇgamaæ giraæ VatvÃna dibbena sarena ma¤junÃ, KÃmÃturÃnanti pumÃnamÃsayà UccÃvacà cintiyamÃradhÅtaro. (1123) [SL Page 386] [\x 386/] 58 Ka¤¤ÃvilÃsÃdivasena viggahe NimmÃya paccekasataæ padassiya, PÃde mayaæ bho paricÃrayÃma te Vatvà tamÃrÃdhayituæ parakkamuæ. (1124) 59 GÃthà imà dhammapade mahÃmuni SaÇgÃyi tÃsaæ tamanaÇgabhaÇgÅnaæ, Vatvà nasakkoma mayaæ pakalobhituæ Tà rittahatthà pitaraæ upÃgamuæ. (1125) 60 Gantvà tato so mucalindasa¤¤ino Rukkhassa mÆle mucalindabhogino, BhogÃvaligandhakuÂiæka samappito SattÃhamajjhÃvasi jhÃnamuttamaæ. (1126) [SL Page 387] [\x 387/] 61 Mulamhi rÃjÃyatanassa sÃkhino PallaÇka mÃdhÃya nisajja sattahaæ, TamhÃbhi'gantvà bhavabandhanacchido Satthà vala¤jesi vimuttijaæ sukhaæ. (1127) 62 Satthà evakaæ vasanto parahitatirato sattasattÃhamattaæ Yaæki¤cÃhÃrakiccaæ dhuvaparihariyaæ kiccamuccÃvacampi. NÃkÃsi jhÃnamaggapphakhalasukhamakhilaæ samphusanto vibhÃsi PÃdÃsi dantapoïodaka magada'bhayaæ tassa devanamindo. (1128) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santikenidÃne Bhagavato sattasattÃhavitikkamappavatti ParidÅpo Païïarasamo saggo --------- [SL Page 389] [\x 389/] 1 MÆle rÃjÃyatanaviÂapacchÃyÃmano (hÃrini) VikkhÃletvà bhagavati mukhaæ tasmiæ nisinne sati, VÃïijjatthaæ nija janapadà dve bhÃtikÃka vÃïijà Gacchantà majjhimajanapadaæ taæÂhÃna majjhotaruæ. (1129) 2 Buddhaæ disvà nirupamasiriæ saddhÃya sa¤codità SampÃdetvà madhurivamadhuæ manthaæ madhÆpiï¬ikaæ, Bhante tumhe anubhavatha no bhikkhaæ paÂiggaïhiya Evaæ vatvÃtadubhayajanà aÂÂhaæsu baddha¤jalÅ. (1130) 3 Sabbe buddhà nahi karatalambhojesu gaïhanti kho SaÇkappettassi'ti bhagavatokismiæ paÂicchÃmahaæ, CittÃcÃraæ sumariya silÃpatte pamÃïupage PÃdÃsuæ sampati catumahÃrÃjà kuverÃdayo. (1131) [SL Page 390] [\x 390/] 4 Ekaæ katvà samuti caturo patte adhiÂÂhÃya te BhutvÃ'hÃraæ bhuvananayano bhuttÃnumodaæ kari, Buddhaæ dhammaæ saraïamagamuæ te tenuho'vÃïijà JÃtà loke sakalapaÂhamaæ dvevÃciko' pÃsakÃ. (1132) 5 Tesaæ dvinnaæ suparihariyaæ dethÃ'ti saæyÃcataæ JÃlaÇkÃ'laÇkatakaratalo rupindirà mandire, SÅsaæ nilopalamaïighaÂÅlÅlÃvilÃsaæ phusaæ SevÃli'ndÅvaradalasiriæ so kesamuÂÂhiæ adÃ. (1133) [SL Page 391] [\x 391/] 6 Patvà tesaæ janapadamubho pakkhippa tà dhÃtuyo JÅvantasmiæ bhagavati mahÃthÆpaæ patiÂÂhÃpayuæ, VimhÃpento vanasuragaïaæ yatrÃ'japÃlÃbhidho Nigrodho'si tahimupagamÅ muÂÂhÃya tamhà jino. (1134) 7 SvÃ'yaæ dhammo sayamadhigato dubbodhanoduddaso Iccevaæ so samabhivivinaæ dhammassa gambhÅrataæ, Appo'ssukko'bhavi bhagavato cittaæ viditvà mahÃ- BrahmÃ'gantvà sayamadhigataæ desetumÃyÃcÅ taæ. (1135) 8 Gaïhitvà so bhuvanasaraïo ajjhosanaæ brahmuno Deseyyaæ kho paÂhamamasamaæ dhammaæ imaæ duddasaæ, KassÃ'hanti sumariya vasÅ ÃÊÃrakocuddako Abbha¤¤Ãtuæ vata paÂibalÃtesaæ cutiæ addasaæ (1136) [SL Page 392] [\x 392/] 9 ùvajjento munikatavidÆ te pa¤cavagge bhavà Bhikkhu dhamme kataparicayà kutrÃ'dhunà vijjare, BÃrÃnasyaæ itisipatane ¤atvÃna ÃsÃÊhiyà MÃse pa¤caddasiya masamo bÃrÃïasiæ pÃvisi. (1137) 10 ùgacchantaæ samuni upakaæ ÃjÅvakaæ antarÃ- Magge disvà gamanasamaye buddhattanaæ attano, ùcikkhitvà vimati matarÅ sa¤¤Ãya taæ dÆrato Nibbinditvà katika makaruæ vaggà samaggà vasÅ. (1138) [SL Page 393] [\x 393/] 11 ¥atvà tesaæ manasi vikatiæ odissakaæ samphari Mettaæ cittaæ narahari tato phuÂÂhÃsamÃnà vasÅ, NÃthaæ natvà dasanakhasamodhÃna'%jalÅhÃ'gataæ Paccuggantvà tahimahiharuæ papphoÂhayitvÃ'sanaæ. (1139) 12 MÃkho tumhe pariharathamaæ eyÃ'vusotyÃ'dinà Sa¤¤Ãpetvà samuni samaïe sabba¤¤utaæ attano, KoÂÅha'ÂÂhÃrasahi navuto brahmehi cÃ'laÇkari BÃrÃïasyaæ pani'sipatane pa¤¤attabuddhÃsanaæ. (1140) 13 Saævattetvà parahitakaro so dhammacakkaæ jino Koï¬a¤¤Ãkhyassamaïapamukhe koÂÅnamaÂÂhÃrasa, BrahmÃno te paÂhamakaphale sammà patiÂÂhÃpayi KampitthÃ'yaæka vasumativadhÆ suttÃvasÃne bhusaæ. (1141) [SL Page 394] [\x 394/] 14 Vappatthero dutiyadivase' tye'vaæ dinÃnukkamaæ SotÃpannà taditaravasÅ ÃtappamanvÃya te, Sabbetherà bhaïitasamaye vitthÃritassu¤¤ate Suttattasmiæ vigatadarathà Ãsuæ pahiïÃsvÃ. (1142) 15 Nibbinditvà nikhilavisaye nikkhanta mÃvÃsato Disvà satthà yasakulasutaæ pakkosayitvÃna taæ, TÃyaæ ratyaæ paÂhamakaphalaæ ratyÃvasÃne dine PabbÃjesi uparimakhilaæ maggapphalaæ pÃpayaæ. (1143) [SL Page 395] [\x 395/] 16 PabbÃjetvà yasakulasutassambhattamitte jane SampÃpesi adhikacaturo pa¤¤Ãsa maggapphalaæ, Evaæ khÅïÃsavavasigaïe jÃte'kasaÂÂhyà bhuvi VassÃna'nte pahiïi muni te bhikkhu disÃcÃrikaæ. (1144) 17 Gacchanto so haririva mahÃvÅro'ruvelaæ sayaæ Disvà kappÃsikavanaghaÂe tiæsappamÃïe jane, PabbÃjesi katavinayanà te bhaddavaggeyyakà BhikkhÆmaggapphalarasamudà anvÃcaruæ cÃrikaæ. (1145) 18 Netà jetà vijaÂitajaÂo patto'ruvelaæ tato Saædassetvà vimatiharaïaæ so pÃÂihÅraæ varaæ, PabbÃjetvà jaÂilapavare tebhÃtike'nekadhà ChindÃpetvà vinayamakà antobahiddhajaÂaæ. (1146) [SL Page 396] [\x 396/] 19 PabbÃjetvà pacurajaÂile katve'tare nijjaÂe Saddhiæ tehÅ dasasatamahÃkhÅïÃsavehÃ'samo, NicchÃrento disidisi bhusaæ chabbaïïaraæsiæka subhaæ Ra¤¤o vÃcaæ sumariya puraæ rÃjaggahaæ pÃvisi. (1147) 20 TatrÃ'sante vasati sugate laÂÂhibbanuyyÃnage Vuttantaæ taæ savaïasubhagaæ uyyÃnapÃloditaæ, Sutvà baddha¤jalisarasije pÃdÃsane pÆjayÅ BhunÃtho bÃrasahi nahutehÃ'gamma so mÃgadho (1148) [SL Page 397] [\x 397/] 21 Bhetvà diÂÂhiæ ciraparicitaæ te kassapÃdÅ vasÅ Disvà rÃjà bhagavati tadà dhammaæcarante tahiæ, NikkaÇkho so sumadhurataraæ pitvÃna dhammÃmataæ Saddhiæ ekÃdasahi nahutehÃ'dophalaæ pÃpuïi. (1149) 22 LaddhassÃso darathavigamà hutvà mahopÃsako Svemebhikkhaæ kasugatapamukho saæÇghÃdhivÃsessatu, ùyÃcitvà namiya caraïadvandÃravindadvayaæ PaccuÂÂhÃyÃ'gami sapariso so bimbisÃrÃbhidho. (1150) 23 PÃto rÃjaggahanagarato koÂÅnamaÂÂhÃrasa DaÂÂhuæ buddhaæ nirupamasiriæ laÂÂhÅvane nÃgarÃ, RÃsibhÆtà dutiyadivase ekassa bhikkhussa'pi SambÃdhattà nahipavisanokÃso'si digha¤jase. (1151) [SL Page 398] [\x 398/] 24 ùvajjetvÃkimanabhimataæ sakko nisinnÃsanaæ UïhÃkÃraæ janayi'ti tadà hutvà navo mÃïavo, Maggo'tiïïo abhavi purato gÃthÃhi vatthuttayaæ Saævaïïetto bhavatu bhagavà mÃchintabhatto iti. (1152) 25 DÃnaæ datvà sugatapamukhassaÇghassa rÃjaggahaæ SampattassÃ'vanipatipuraæ a¤¤atravatthuttayÃ, Bhante sohaæ kathamihavase velÃya'velÃya,pi ùkaÇkheyyaæ tvadupagamituæ iccevamÃrocayÅ. (1153) [SL Page 399] [\x 399/] 26 SandacchÃyaæ vijanapavanaæ yaæ veÊudÃyavhayaæ UyyÃnaæ me jitasuravanaæ taæ nÃtidurantike, SampÆjento jinakaratale jÃlÃvanaddhe hari- BhiÇkÃrenÃ'hariyaka salilaæ pÃtesi taæ patthivo. (1154) 27 LokÃlokÃcalataÂakaÂÅ vi¤jhÃÂavÅlocanà GaÇakgÃpÃÇakgà danakasikharibÃhà tikuÂatthanÃ, UgghosentÅ jaladhivasanà pu¤¤Ãnumodanti va, SÃdhÆ'tyÃ'yaæ vasumativadhÆ saÇkampi tasmiækhaïe. (1155) 28 ùramaæ taæ parama ruciraæ satthà paÂiggaïhiya Dhammaæ vatvÃ'gami parivuto bhikkhÆhi vuÂÂhÃ'sanÃ, Tasmiæ kÃle paramamamataæ ye daÊhamittà ubho Taæ taæ gÃmaæ nigamanagaraæ anvesamÃnÃ'caruæ. (1156) [SL Page 400] [\x 400/] 29 ùhiï¬antaæ tahimanugharaæ piï¬Ãya tesva'ssaji- Ttheraæ disvà samitadamitaæ vippo'patissÃ'bhidho, Laddho'kÃso padamanuvajaæka sutvÃdvi gÃthÃpadaæ SotÃpanno' bhavi vijaÂayaæ saæyojanÃhaæ tayaæ. (1157) 30 GÃthaæ sutvà amatamadhuraæ taæ sÃriputto'ditaæ MoggallÃno kaapanuditathÃsa¤¤ojanÃnaæ tayaæ, Pabbajjitvà tadubhaya janà netvà paribbÃjake PatvÃrÃmaæ amataparamà satthÃramÃrÃdhayuæ. (1158) [SL Page 401] [\x 401/] 31 SattÃhene'va'dhigami mahÃbhute pariggaïhiya MoggallÃno vasi taditaraæ maggattayaæ tapphalaæ, MÃsassa'ddhaæ kataviriyavà suttaæ parasso'ditaæ Sutvà dhammaæ adhigami vasÅ taæ dhammasenÃpatÅ. (1159) 32 DhammassÃmÅ karahaci ubho te sÃvakÃnaæ mamaæ Aggaæ bhaddaæ yugamiti ime pabyÃkarotto munÅ, AggaÂÂhÃne purimacaritaæ ¤atvà patiÂÂhÃpayÅ Sampinento sakalaparisaæ cando'va kundÃÂaviæ. (1160) 33 Sutvà suddhodananarapati putto mamaæ sampati Buddho hutvà padahiya ciraæ nissÃya rÃjaggahaæ, UttÃrento sakalajanataæ saæsÃrakantÃrato Saævattetto vasati sivadaæ saddhammacakkaæiti. (1161) [SL Page 402] [\x 402/] 34 Jiïïovuddho pariïatavayappatto' hamasmyà dhunà JÅvantoyevahi mamasutaæ icchÃmi daÂÂhuæ bhaïe, EvaævatvÃ'dhikadasasataæ ekaæ amaccaæ tahiæ Uyyojesi nayanavisayaæka puttaæ karohÅti me. (1162) 35 GantvÃ'macco catuparisatiæ dhammaæ bhaïantaæjinaæ Disvà baddha¤jali sapariso tatre'kamantaæ Âhito, SutvÃdhammaæ paramamadhuraæ patvÃ'ggamaggapphalaæ Pabbajjitvà hadayakamalaæ kasaÇkocayÅ rÃjino. (1163) 36 AÂÂhakkhattuæ puna saparise pÃhesi rÃjÃpare AÂÂhÃ'macce tathariva gatÃ'maccà napaccÃ'gatÃ, Pabbajjitvà adhigataphalà tecÃ'pi ra¤¤omanaæ NÃ'rÃdhesuæ sunisitadhiyà sa¤chintasa¤¤ojanÃ. (1164) [SL Page 403] [\x 403/] 37 DujjÃno me maraïasamayo jiïïo'smi tÃtÃ'dhunà Tasmà puttaæ nayanavisayaæ kÃtuæ samattho'sikiæ, Evaæ vatvà kapuna saparisaæ sokÃphadÃyiæ tahiæ DinnokÃsaæ pahiïi sacivaæ pabbajjituæ bhubhujo. (1165) 38 PatvÃ'rÃmaæ parivutajano saccaddaseno'ditaæ SutvÃ'macco thiramati catussaccÃ'nupubbikathaæ, Pabbajjitvà hatabhavabhayo hutvÃna khÅïÃsavo AggaÂÂhÃnaæ paÂilabhi kulappÃsÃdikÃnaæ idha. (1166) [SL Page 404] [\x 404/] 39 BÃrÃïasyaæ kaisipatanato pattassa rÃjaggahaæ SambuddhassÃ'dhikadinakatÅ pa¤cevamÃsÃ' bhavuæ, HemantÃ'tusamayavigamà sante vasante maïi- BhusÃkÃrà upavanavadhÆ cÆtaÇkurÃ' laÇkaruæ. (1167) 40 KÃlaæ ¤atvà kapilanagaraæ kÃla¤¤uno satthuno Gantuæ kÃlo'yamiti adhunà so kÃludÃyi vasÅ, Saævaïïento gamanasamayaæ kÃtuæ alaæ saÇgahaæ ¥ÃtinantÅ sumadhurasaro gÃthÃbhigÃyÅ puthu. (1168) 41 Mandaæmandaæ surabhipavano sito'dhunà vÃyati PupphÃkiïïà vipinaviÂapÅ mattÃlimÃlÃkulÃ, GaÇgÃvÃpÅ vimalasalÅlà samphullaka¤juppalà SÃyaæka pÃto ahani vivaÂà sabbÃdisà pÃkaÂÃ. (1169) [SL Page 405] [\x 405/] 42 Bhante magge navadalasikhà jÃlo'jjalà ma¤jarÅ- Bhasmacchannà bhamaravisaraddhumandhakÃrà bhusaæ, JhÃpennÃ'pe'tarahi virahÅ samphullacÆtÃÂavi- DÃvaggÅ te lavamapi manotÃpÃya vattanti kiæ. (1170) 43 KÃmandhÃnaæ bhadayamadhunà socÃpayattà bhusaæ SÃkhacchinnà vigalitadalà magge asokaddumÃ, A¤¤atrÃ'pÅ vanacaravadhÆ pÃdappahÃrÃ'turaæ Tatvante te karakisalayassobhaæka virÆÊhaÇkurÃ. (1171) [SL Page 406] [\x 406/] 44 Pitvà cutaddÆmaphalarasaæ sammattapuÇkokilà Saækujante sarasamadhuraæ vetÃÊikÃ'va'¤jase, SeïÅbhutà janapadavadhÆ te pÃdapÅÂhe muni SampÆjetuæ navasarasije hiyyo'vinante dhunÃ. (1172) 45 ùmulaggà dalitaviÂapi puppha¤jalihakÃ'dhunà ùgacchantaæ tvamahimahituæ saædissare'vo'natÃ, VÃtoddhutà bhamaramukharà ki¤jakkhapu¤jÃ'¤jase ùtatvante tavaparimukhe sovaïïasaÇkhassiriæ. (1173) [SL Page 407] [\x 407/] 46 Bhante antokalalasalilÃvÃsena kÃlaæ ciraæ AmbhojÃnaæ mukulavikatÅ siteti'vÃ'ku¤citÃ, EsantÅ've'tarahi saraïaæ te pÃdabhaddÃsane Uggacchante pajahiya manotÃpaæ vasantÃtapaæ. (1174) 47 PÃtheyya'mbhoruhakuvalayÃ'laÇkÃratuï¬Ã kalaæ SaÇkujantÅ pavanapadaviæ u¬¬ÅyamÃnÃ'dhunÃ, Haæsasseïika sirasi vajato te bhuyate kiÇkiïi- GhosÃkiïïaæ kusumavikaticchannaæ vitÃnaæ yathÃ. (1175) 48 SampÆjenti ratanakanakÃlaÇakkÃrabhÃra¤jalÅ Maggo'tiïïà vanasuravadhÆ te lÃjavuÂÂhÅhi'va, Ki¤jakkhehi caraïayugalaæ kamandÃtilandolità VallÅ bhiÇgÃvalikisalayÃ'laÇkÃrasÃkhÃvalÅ. (1176) [SL Page 408] [\x 408/] 49 SammÃrÆÊho pavanaturagaæ kÃmÃkaro ma¤jari- TuïiresÆ madhukarasare sandhÃnayanto 'dhunÃ, CampeyyÃdÅkusumakalikÃsannÃhasambhÃsuro NaÂÂho loko bahujanamanosaÇakgÃma mogÃhati.(1177) 50 Yasmà suddhodananarapabhu Ãdiccavaæsaddhajo Jiïïo vuddho mamihapahiïi tvaæ daÂÂhukÃmo pitÃ, Tasmà bhante kapilanagaraæ veneyyasattÃkaraæ Kantvà ra¤¤o hadayamakulaæ bodhetu sokÃkulaæ. (1178) [SL Page 409] [\x 409/] 51 SÃdhu'dÃyi savisayamahaæ patvà narÃdhissaraæ UttÃreyyaæ pitaramitare bandhÆ'pi dukkhaïïavÃ, Evaævatvà radanakira ïÃlaÇkÃrabimbÃdharo DhammassÃmiparivutavasÅrÃjaggahÃnikkhami. (1179) 52 Patvà ra¤¤o uparibhavanaæ sokÃludÃyi'ddhiyà BhuttÃ'hÃro tadupagamanaæ atvÃha mÃrocayaæ, Sambuddhatthaæ pituru'pahaÂaæ bhikkhaæka pakaÂiggaïhiya AssÃsento vajati nabhasà sokÃkulaætaæ kulaæ. (1180) 53 Taæ bhu¤janto divasadivase so yojanaæ yojanaæ SaÇkhepento paramakaruïÃrÃmÃya sa¤codito, Netvà khÅïÃsavayativare vÅsaæ sahassaæ jino LakkhÅvÃsaæ kapilanagaraæ mÃsehidvÅho'tari. (1181) [SL Page 410] [\x 410/] 54 NÃnuppatte bhagavati puraæ no ¤ÃtiseÂÂhaæ kuhiæ PassissÃmÃ'tya'jahitamanokotuhaÊà sÃkiyÃ, ùrÃmoyanaæ vijanapavano nigrodhasakkassa taæ- SÃruppoti tahimabhinave senÃsane mÃpayuæ. (1182) 55 Paccuggantvà surabhikusumÃkiïïa¤jaliha'¤jase ùgacchantaæ sumahakiya jinaæ rÃjiddhiyÃ'laÇkate, KetuggÃhe daharadahare katvà kumÃre pure RÃjÃ'maccà paramaruciraæ ÃrÃma motÃrayuæ. (1183) [SL Page 411] [\x 411/] 56 PallaÇkeno'dayagirisire cando'va tÃrÃvuto NÃnÃkhiïÃsavaparivuto pa¤¤attabuddhÃsane, ùsino'yaæ manakumuduniæ sakyÃnamunniddayaæ Nissoko so muni parihari sokandhakÃraæ pitu. (1184) 57 Siddhattho'yaæ paramadaharo amhehi vuddhà mayaæ JÃmÃtÃ'yaæbhavati tanujo nattÃnujo no iti, MÃnatthaddhà daharadahare sakyà kumÃre'bravuæ Tumhegantvà païamatha jinaæ vo piÂÂhitÃhomai no. (1185) 58 ùvajjetvà sakalaparisaæ ¤atvà tadajjhÃsayaæ MÃnummattà vibhavamadirÃmattà ime khattiyÃ, MuddhÃbaddha¤jalikisalayà yasmà navandanti maæ VandÃpetuæ alamiti tato jhÃnaæ samÃpajjiya. (1186) [SL Page 412] [\x 412/] 59 PattÃ'bhi¤¤o nijapadarajoraæsihi sa¤cumbite Tesaæ cÆÊÃmaïigirisire sambuddhasuro lasaæ, Saædassento yamakamasamaæ mÃnandhakÃraæ haraæ BodhÃpesi vadanakamale gaï¬ambamÆle yathÃ. (1187) 60 Disvà suddhodananaravaro taæ pÃÂihÅraæ varaæ PÃdambhoje païami sirasà ÃnandabhÃronato, CakkaÇkÃlaÇkatapadarajo samphuÂÂhamuddhäjali RÃja¤¤Ãnaæ kamalakalikÃsaï¬assiriæ vyÃkaruæ. (1188) [SL Page 413] [\x 413/] 61 Sa¤jhÃmeghÃvaliparivuto suroriva'tthÃcalaæ Khamhà bhaddÃsanamavatarÅ sovaïïavaïno jino, Subabhuji¤che nayanabarihÅ keÊÃyanaæ pokkhara- Vassaæ vassi nijanakharuciæ tesaæ samÃje sati. (1189) 62 Sutvà vuttaæ purimacaritaæ vessantarÃkhyaæ tato PakkantÃnaæ phusiya sirasà tappÃdacÆÊÃmaïiæ, Bhante bhikkhaæ sugatapamukho saÇghodhivÃsetu no Icce'kopi paÂhamadivase nÃkÃsi ajjhesanaæ. (1190) 63 NÃnÃkhÅïÃsavaparivuto lokÃnukampÃparo LokÃdhiso dutiyadivase ÃciïïakappÃrahaæ, SambuddhÃnaæ kapilanagare pÃto'va lakhyÃkare HÅnukkaÂÂhaæ kulamavijahaæ piï¬Ãya sampÃvisi. (1191) [SL Page 414] [\x 414/] 64 ùhiï¬attaæ tahimanugharaæ piï¬Ãya santindriyaæ SatthÃraæ taæ nirupamasiriæ chabbaïïaraæsujjalaæ, PÃsÃdaÂÂhÃ'nimisanayanambhojehi sampÆjayuæ UgghÃÂetvà harimaïimayaæ jÃlÃvaliæ nÃgarÃ. (1192) 65 OhÃretvà kusumasurabhÅsaÇkhÃrasambhÃvite Kese massuæ rajanamalinaæ kÃsÃvavatthaæ kharaæ, AcchÃdetvà kapaïapuriso'va'yyo gahetvà sÅÊà Pattaæ patto kapilanagaraæ pakiï¬Ãya Ãhiï¬ati. (1193) [SL Page 415] [\x 415/] 66 Vuttantaæ taæ savaïakaÂukaæ sutvÃna bimbÃdharà BimbÃdevÅ marakatasiÊÃjÃlantarà vithiyaæ, ùhiï¬antaæ parivutagaïaæ mattebhagÃmiæ jitaæ OlokentÅ nayanamaïike assÆhi sampÆrayi. (1194) 67 Cumbanti sÃtanujaratanaæ tandassanabyÃvaÂÃ'- SityÃ'nubya¤janavilasitaæ byÃmapakpabhÃlaÇakkataæ, RÆpaæ rÆpassiri nirupamaæ saÇgÃyi gÃthaÂÂhakaæ Saævaïïetvà caraïatalato yÃva'ssa uïhisato. (1195) 68 ýsaæ kÃlaæ alasagamanaæ sà kÃlahaæsopakari Oropenti abhinavakucandÃ'tibhÃrÃturÃ, Gantvà sÅghaæ khaÊitavacatà putto mahÃrÃja te Piï¬Ãya'smiæ carati nagare rÃjÃnamiccabruvi. (1196) [SL Page 416] [\x 416/] 69 RÃjà senÃparivutasamo tejonubhÃvÃdinà Taæ sutvÃæ'se sukhumavasanaæ katvà navaæsÃÂakaæ, AcchÃdetvà nihitamakuÂo nikkhittakhaggo bhusaæ LajjÃpanno tuvaÂatuvaÂaæ gantvà tadagge Âhito. (1197) 70 KoÂÂhagÃrÃnya'pi pitukule rittÃni kimma¤¤asi Kasmà lajjÃpayasi pitaraæ tvaæ bhÃnuvaæsubbhavo, Bhante tuyhaæ pakarivutavasÅsaÇghassi'to bhojanaæ Mà kapiï¬ÃyÃ'cari anudinaæ dajjeyya miccabruvi. (1198) [SL Page 417] [\x 417/] 71 Tuyhaæ vaæso anariyapado Ãdiccavaæso siyà Mayhaæ vaæso sadariyapado sambuddhavaæso siyÃ, Asmiævaæse anuvicaraïaæ piï¬attha manvÃlayaæ CÃrittaæ bhopurimasugatÃ'ciïïanti kavatvà jino. (1199) 72 UttiÂÂhÃdiæ avadi kasugamaæ gÃthaæ Âhito vÅthiyaæ SotÃpanto'vanipati bhavÅ sotÃvadhÃnena so, GÃthÃdhammaæ suïiya madhuraæ dhammaæcare'tyÃ'dikaæ Patto maggaæ dutiyamavÅraæ dhammÃnudhammaæ caraæ. (1200) 73 Sutvà rÃjà cariyamaparaæ yo dhammapÃlavhayaæ Patto maggaæ tatiyamakhilaæ kÃmÃlayaæ cÃlayaæ, Setacchattu'llasitasayane'nuÂÂhÃnaseyyu'pago SaÇkhÃrÃnaæ visadamatiyà yo lakkhaïaæ sammasi. (1201) [SL Page 418] [\x 418/] 74 Viddhaæsetvà namuviparisaæ saækelasamÃrÃdikaæ Suro ramhÃvanamiva'sinà so aggamaggÃsinÃ, TuÂÂho maggapphalasukhasudhÃpÃnena verisame Pa¤cakkhandhe vijaya malbhÅ nibbÃnarajjassiriæ. (1202) 75 ùropetvà uparibhavanaæ pattaæ gahetvà tato RÃjà saÇghaæ sugatapamukhaæ khajjena bhojjena ca, Santappetvà puna sapariso nÅce nisajjÃsane SÃrÃnÅyaæ kathayamavasi sammodanÅyaæ kathaæ. (1203) 76 ItthÃgÃraæ hadayasarasimajjhe nimuggatthana- Haæsaæ dinÃnanasarasijaæ soke'ïatÃpeniva, Buddhaæ baddha¤jaliharasirokumbhehi sampÆjayÅ Taæ vÃtabbhÃhataharilatÃlÅlaæ jagÃmo'nataæ. (1204) [SL Page 419] [\x 419/] 77 Antogabbhe nayanasalalaæ samapu¤chamÃnà jinaæ BimbÃdevÅ saparijanatÃvyÃpÃrità vandituæ, Appatvà me yadiguïadhanaæ attha'yyaputto sayaæ Taæ kamaæ daÂÂhuæ nanupavisatÅ'tve'vaæ vadantÅ ÂhitÃ. (1205) 78 Ra¤¤Ã saddhiæ purisanisaho tÃyindirÃmandiraæ Antogabbhaæ maïigaïapahÃbhinnandhakÃraæsadÃ, ùdÃya'ggaæ yatipatiyugaæ patvÃ'cchi bhaddÃsane Pa¤¤atte so'dayagirisire bÃlaæsumÃlÅ yathÃ. (1206) [SL Page 420] [\x 420/] 79 Disvà pÅnatthanabharanatà sà rÃjadhÅtà jinaæ Patvà mÃlà kanakaratanÃlaÇkÃrahÅnà lahuæ, Haæsima¤¤e sarasijavanaæ pÃde yathÃjjhÃsayaæ Sa¤cumbantÅ païami sirasà ÃdÃyagopphadvayaæ. (1207) 80 PÃsÃda'ntovarakasarasi dhammillasevÃlake OmujjantÅ nijabhujalatÃlÅlÃtaraÇgÃkule, NÃthassa'ÇghÅtalanakhasikhÃkantippabandhÃmbhasi LaddhassÃsà ciravirahajaæ tÃpaæ vinodesi sÃ. (1208) 81 Sutvà nesà kanakaratanÃ'saædhÃraïaæ dhÃraïaæ KÃsÃvÃnaæ tavahiridhanÃ'vissajjanaæ sajjanaæ, NÃ'jjhÃcÃre anabhiramaïaæ uccÃsane cÃ'sane RÃjÃ'voca tvamanukurute snehodayÃ'hodayÃ. (1209) [SL Page 421] [\x 421/] 82 Sutvà tassÃniravadhiguïÃdhÃrÃya'nÆnaæ guïaæ ùvÅkatvÃ'gami bhavapaÂicchannÃpadÃnaæ jino, Netvà gehappavisanakaraggÃhÃ'bhisekussave Saævattante dutiyadivase nandÃkhyarÃjatrajaæ. (1210) 83 Gacchanto'pÅ saha bhagavatà so pa¤cakalyÃïiyà SÅghaæ jÃlaæ vivariya thiyà vÅthiæ vilokentiyÃ, BhaÇgÃpÃÇgÃyatabhujalatÃsaÇakka¬¬hitabbhantaro Pattaæ bhante haratha vacanaæ bhatyà na taæ vyÃkari. (1211) [SL Page 422] [\x 422/] 84 PabbÃjetvà visayamadirÃmattÃya tassà gÅraæ Sutvà nandÃpahanahadayaæ nandaæ narindatrajaæ, IcchÃpetvà kakuÂacaraïidibbaccharÃliÇgane ¥ÃyenÃ'nuttarasukhamahÃrajje patiÂÂhÃpayÅ. (1212) 85 BimbÃdevi sukhaparibhataæ kÅÊÃparaæ rÃhulaæ ùliÇgitvà tanujaratanaæ sà sattame vÃsare, UgghaÂetvà ratanakhacitaæ jÃlaæ vimÃnodare ùgacchantaæ purisatisabhaæ nijjhÃyamÃnà ÂhitÃ. (1213) 86 NÃnÃkÆÂÃcalavalayito devindacÃpÃkulo ùgacchanto kanakasikharÅrÃjÃka yathà jaÇgamo, Tatà khÅïÃsavaparivuto jabbaïïabhÃnujjalo Eso tuyhaæ naraharika pità iccÃkaha pakassÃhi naæ. (1214) [SL Page 423] [\x 423/] 87 EtassÃ'suæ vividhanidhayo pu¤¤ÃnubhÃvuÂÂhità NÃhaæja kapakassÃma'bhigamanato paÂÂhÃya tekhonidhÅ, BhÆsÃpetvà tanujaratanaæ sà sattavassÃyukaæ YÃcassÆ'ti pahiïi pituno ¤attaæ dhanaæ pettikaæ. (1215) 88 UppÃdetvà pitari balavaæ pemaæ jalevu'ppalaæ PuttotyÃ'haæ tvamasijanako chÃyÃ'pi teme sukhÃ, A¬hÃse'vaæ lapitavacano vuÂÂhÃya bhaddÃsanà BhuttÃhÃroka parivutavasi gantuæ jinocÃ'rabhÅ. (1216) 89 DÃyajjaæ me samaïa dadataæ atthodhanenÃ'ti me YÃcaæ yÃcaæ jinamanuvajaæ sÃraÇgarÃjakkamaæ, SÅhacchÃporiva bhagavato daÊhaæ surattaÇgulÅ- MÃlÃyÃlaÇkari bhujalataæ bhogindabhogÃyataæ. (1217) [SL Page 424] [\x 424/] 90 SaæyÃcannaæ vibhava kamanugaæka vaÂÂÃnugaæ rÃhulaæ PabbÃjetvÃ'riyadhananidhiædemÅti cintÃparo, PatvÃ'rÃmaæ ajahitasuto saddhammarÃjà imaæ PabbÃjehi'tya'vadi sumukhaæ tvaæ dhammasenÃpati. (1218) 91 Chetvà nÅluppaladalamuduæ cÆÊÃkalÃpaæ mahÃ- MoggallÃno kavasi abhinavaæ kÃsÃvamacchÃdayÅ, Tasso'vÃdaæ akari dhutavà thero mahÃkassapo PabbÃjesi tanujaratanaæ taæ sÃriputto vasi. (1219) [SL Page 425] [\x 425/] 92 SikkhÃkÃmo aparasamaye thero mahÃrÃhulo- VÃdaæ sutvÃ'dhikataraguïaæ sampÃpuïÅ rÃhulo, Sutvà kasuttaæ puna taditaraæ sikkhÃgarÆnaæ garu- ÂhÃnaæ patto tibhavamatari patvÃ'ggamaggapphalaæ.Ka (1220) 93 Tasmiæ suddhodananaravaro pabbajjite nattari AjjhogÃÊho ravikuladhajonissÅmasokaïïave, Dinno'kÃsaæ kamapitanayaæ mÃtÃpitÆhÃ'yatiæ PabbÃjeyyuæ alamitivaraæ saæyÃci vosÃvakÃ. (1221) 94 Ra¤¤o datvà varamati varaæ bhuttÃsano ÃsanÃ- VuÂÂhÃya'ntobhavanavanato nikkhamma mandÃnilaæ, RukkhacchÃyÃviraÊasarasÅtÅraæ vivekakkhamaæ SÅtaæ sitabbanamavasarÅ chaddantadantÅ'vaso. (1222) [SL Page 426] [\x 426/] 95 TasmiækÃle gahapatikule jÃto mahÃseÂÂhipi Patto rÃjaggahapuravaraæ saddho sudattÃbhidho, Buddhoka hutvà yamadhivasate'tya'ssosi suddhodanÅ PaccÆsasmiæ amaravivaÂadvÃrena tatrÃ'gamÃ. (1223) 96 AppetvÃ'ÇakghÅratanaphalake khitta¤jalÅma¤jariæ BhatyÃcÆÊÃrajatakalasaæ cittappasÃdÃvahanaæ, Dhammaæ sutvà paÂhamadivase laddhÃdimaggapphalo DÃnaæ datvà sugatapamukhe saÇghe sudattodhanÅ. (1224) [SL Page 427] [\x 427/] 97 Bhante lakkhÅkamakalamalakà saÇakkÃsamatthÃya no Iddhaæ phakhÅtaæ sujanabhajitaæ sÃvatthisaÇkhaæ puraæ, DhammassÃmi vajatu karuïÃchÃyÃsakahÃyo lahuæ LaddhassÃso savisayamagÃevaæ katajjhesano. (1225) 98 Buddhatthaæ so gahapati mahÃmagge samagge divÃ- RattiÂÂhÃnappabhutisubhage paccekalakkhaæ dhanaæ, Vissajjetvà pacuravibhavo daÂÂhabbasÃrepure KÃropesi amarabhavanÃkÃreka vihÃre vare. (1226) 99 KoÂÅha'ÂÂhÃrasahÅ asamaæ bhÆmiæ kiïitvà samaæ KoÂÅha'ÂÂhÃrasahi pacuraæ mÃpetva senÃsanaæ, KoÂÅha'ÂÂhÃrasahi paramaæ ÃrÃmapÆjÃmahaæ Sajjetvà so gahapati navaækamakmaæ suniÂÂhÃpayi. (1227) [SL Page 428] [\x 428/] 100 Evaæ jetavanaæ vihÃrapavaraæ kÃrÃpayitvà mahÃ- VÅrassÃ'gamanÃya dÆtapurise pesesi seÂÂhissaro, Tesaæ sÅsahara¤jalihi mahito sutvÃna taæ sÃsanaæ Sambuddho jalitiddhimà sapariso rÃjaggahà nikkhami. (1228) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakala kavijana HadayÃnandadÃna nidÃne jinavaæsadÅpe santikeka nidÃne Bhagavato pakiïïaka caritappavatti ParidÅpo SoÊasamo saggo. --------- [SL Page 429] [\x 429/] 1 Satthu jetavananÃmamindirÃ- RÃma motaraïamaÇgalussave, RÃmalakkhaïabhagÅ (rathoddhatÃ) SeÂÂhiputtapamukhà sumaï¬itÃ. (1229) 2 Pa¤camattasatamÃïavà navà Pa¤cavaïïadhajabhÃsura'¤jalÅ, Pa¤cakhÃïasiriyu'jjalÃ'bhavuæ Pa¤camÃrajinarÃjino pure. (1230) 3 Hemakumbhakucakumbhavibbhamà SeÂhidhÅtupamukhà kumÃrikÃ, Puïïakumbhasatanibbhara'¤jalÅ Tassa satthu purato tato bhavuæ. (1231) [SL Page 430] [\x 430/] 4 SeÂÂhipÃdaparicÃrikÃsakhÅ MantharÃ'vajitahaæsadhenuyo, Pa¤camattasatanÃriyo'bhavuæ Pacchato gahitapuïïapÃtiyo. (1232) 5 SetavatthasunivatthapÃruto Pa¤caseÂÂhisatamattasevito, LokanÃyaka manÃthapiï¬iko SeÂÂhi pÅtierito tamanvagÃ. (1233) 6 NÅlapÅtapabhÆtÅhi mÃrajÅ Deharaæsivisarehi jotayaæ, A¤jasaæ sahacarÃcaraæ bhuvi JaÇgamo kanakabhÆdharoriva. (1234) 7 Maggadesakajanassa piÂÂhito BhikkhusaÇakghaparivÃrito yahiæ, JetanÃmavanamotarÅ tahiæ LokalocananipÅyamÃnako. (1235) [SL Page 431] [\x 431/] 8 Pucchitassa paÂipajjanakkamaæ TÃya jetavanapujanÃya so, Dehi buddhapamukhe tapovanaæ BhikkhusaÇghavisaye'ti pabruvi. (1236) 9 Dammi buddhapamukhe tapovanaæ BhikkhusaÇghavisaye'ti bhindiya' Byappathaæ thiramanÃthapiï¬iko SeÂÂhi dhotakarapaÇakkajoka sadÃ. (1237) 10 JÃlalakkhaïavicitrakomaÊa- PÃïipallavatalesu satthuto, DakkhiïodakamadÃsi ka¤cana- Kuï¬ikÃya surabhippavÃsitaæ. (1238) [SL Page 432] [\x 432/] 11 SitamuïhamanilÃtapaæ paÂi- Hanti ¬aæsamakase siriæsape, SvÃ'numodanamakà jino paÂi- Ggayha jetavanamevamÃdinÃ. (1239) 12 So sudattavisuto samÃpayi VatrabhÆpamapabhÆvibhÆsaïo, SeÂÂhi jetavanapÆjanÃmahaæ CattakoÂidhanasa¤cayo sadÃ. (1240) 13 IndirÃya suramandiropamà CandanÃgarusugandhabandhurÃ, Tatra gandhakuÂi bhÃti medinÅ- Sundarisirasi sekharo yathÃ. (1241) 14 TÃya gandhakuÂiyÃ'dhirohiïÅ DhammarÃjacaraïindirÃ'dharÃ, Saggamokkhabhavanappavesani- SseïipaddhatirivÃ'ti nomati. (1242) [SL Page 433] [\x 433/] 15 TabbihÃraparito sudhÃmaïi- BaddhamÃvaraïacakka mÃhare, Satthu kittisirikhÅrasÃgaru- TatuÇgavÅcivalayassiriæ sadÃ. (1243) 16 TabbihÃrapariveïamosadhi- TÃrakÃdhavalavÃÊukÃkulaæ, VyÃkaroti jinakundabandhuno SaÇgamena saradambarassiriæ. (1244) 17 TattharattamaïiketusaæhatÅ- Raæsibhinnatimirambare na kiæ, Kovidehi ravicanda tÃrakà JotiriÇgananibhÃ'ti vuccare. (1245) [SL Page 434] [\x 434/] 18 BhÃti phullavanarÃjilakkhiyà RattakambalamivÃ'hisanthataæ, Caccaraæ caraïasampaÂicchane Satthuno kusumareïu nibbharaæ. (1246) 19 BhiÇgapantimaïitantusibbitaæ MandamÃrutatharussitaæ tahiæ, PupphareïupaÂalabbitÃna mÃ- BhÃtisatthu'pari vÃritÃtapaæ. (1247) 20 RÃjarukkhakaïikÃrasÃkhino Phullità parisamantato tahiæ, Satthu dhammasavaïena dissare CÅvarÃni'va nivatthapÃrutÃ. (1248) [SL Page 435] [\x 435/] 21 UggatÃ'likuladhÆmakajjalà NibbikÃsakalikÃsikhÃvalÅ, CampakadadumapadÅpasÃkhino Ujjalanti satavaïÂavattikÃ. (1249) 22 JhÃyataæ kamadhuradhammabhÃrati- Nijjharehi sikharidari tahiæ, Sammavegaparisosità da'pi Kiæ navÆpasamayanti sÃdhavo. (1250) 23 KujitÃlikulakokilà tahiæ PhullitaggasahakÃrasÃkhino, TibbarÃgacarite'pi mÆlage BhÃvanÃsu naramÃpayanti kiæ. (1251) 24 LÃjapa¤camakapupphasanthataæ Tantapovanapavesana¤jasaæ, VÅtarÃgacaraïaÇkasajjitaæ SaggamaggamapahÃsate sadÃ. (1252) [SL Page 436] [\x 436/] 25 NÃrivÃmacaraïÃturÃ'pi ye SaÇgamena vigataÇgaïaÇginaæ Lomahaæsajanite'va pÅtiyÃ. Tatra'sokatarurÃji rÃjate, (1253) 26 KiæsukÃdikusumehi bhÃsuraæ Taæ tapovana manÃlayÃlayaæ, Tesa muggatapatejasà bhusaæ Aggipajjalitameva dissate. (1254) 27 UddhavaïÂagaÊitehi phullase- PhÃlikÃku¬umalehi sÃlinÅ, MÃlakà rajatavedikà kaviya Vidadumehi khavità virÃjate. (1255) [SL Page 437] [\x 437/] 28 PÅta cuta makaranda bindavo Tatra kÅrakaravikasÃrikÃ, Kiæka haranti madhuraæ ravantipi Ma¤jubhÃïÅmunibhÃratissiriæ. (1256) 29 HemakÆÂamakuÂehi nijjhara- BhÃrabhÃsurataÂo'rapÅvarÃ, Bhuribhuridharabhubhujà tahiæ Cumbare jinasuta'ÇghipaÇkaje. (1257) 30 CÃruca¤cupuÂatuÇgacucukà CakkavÃkakucamaï¬alà tahiæ, NÅlikÃkacakalÃpasÃlinÅ NÅlanÅrajavilolalocanÃ. (1258) [SL Page 438] [\x 438/] 31 SeïibaddhakalahaæsamekhalÃ- DÃmabhÃrataÂapÅnasoïinÅ, BhiÇgacakkaratanaÇgadÃvalÅ BhaÇgavÅcikaïahÃrabhÃsurÃ. (1259) 32 KaïïikÃgaÊitaka¤jakesara- Pi¤jarambuvimalambarà subhÃ, GandhavÃhasukhaphassadà siri- Mandirà kumudamandahÃsinÅ. (1260) 33 KesarÃliradanà sarojinÅ- KÃminÅ vikacapaÇkajÃnanÃ, VÅtasabbadarathehi sevità Dibbapokkharaïiyo najenatikiæ. (1261) [SL Page 439] [\x 439/] 34 MuddikÃpabhutivallivellita- JiïïacÅvarakuÂÅhi jhÃyataæ, Pi¤chÃsÃritasikhaï¬imaï¬alÃ- Khaï¬ataï¬avasumaï¬itaæ vanaæ. (1262) 35 Satthu kasÃvakasatehi bhÃvanÃ- SattibhinnatimisÃti katthaci, Dissare niracakÃsato tahiæ Gabbharo'darasamosarÃni'va. (1263) 36 KÃlakà dhutapisaÇgavÃladhÅ MÃÊakesu kalaviÇkasÃÊikÃ, BhattasitthamanubhÆya nibbhayà DhammarÃvamanukÆjare tahiæ. (1264) [SL Page 440] [\x 440/] 37 Vitamaccubhayabhantalocanaæ ùlavÃlajalapÃnadohaÊaæ, Satthu ma¤jusarapÃsaniccalaæ Dissate hariïamaï¬alaæ tahiæ. (1265) 38 HatthavellitalatÃhi vÃraïà VÃnarÃca maïivijanÅhi'va, Vijayanti bhavatÃpabhÅruke RukkhamÆlagatajhÃyino tahiæ. (1266) 39 MeghavaïïavanarÃjirÃjinÅ KandamÆlaphalabhojanehi sÃ, DÃnapÃramirate'va pÅïaye BhikkhÆsaÇghasahitaæ tathÃgataæ. (1267) [SL Page 441] [\x 441/] 40 Dhammamaï¬apavitÃnamuddhati LambamÃnamaïibubbulodare, NiccapajjalitavijjurÃjiyo Bhanti nijjitaravindutÃrakÃ. (1268) 41 RukkhakoÂarakulÃvakodare Kujitehi sakuïehi taævanaæ, Jeti saÇkhaghaïavaæsavallakÅ- RÃvasÃrasuraraÇgabhusiriæ. (1269) 42 IndanÅlamaïitoraïippabhÃ- Bhinditabbatimiropamaæ tahiæ, Candacaï¬akaramaï¬aladvayaæ Vindateva asurindavibbhamaæ. (1270) [SL Page 442] [\x 442/] 43 KhÅrasÃgarataraÇgapaï¬arà NekacaÇkamanamÃlakà tahiæ, PhuÂÂhacÃrucaraïindirà bhusaæ Bhanti jhÃnapasutÃna massame. (1271) 44 Bhà vanà ya pavanà ni pà vanà de sanà ya rasanà vibhÆ sanÃ, se vakà da navakà sasà vakà Mà naya ntÅ kavi kanayaæ sukhà nayaæ. (1272) (Yamakabandhanaæ.) 45 KÅ ca kà tyanilakÆja kÅ cakà VÃca kà rivagaïassa và cakÃ, Moca kà navaphalassa mocakà Meca kà camaïithambha mecakÃ. (1273) (Yamakabandhanaæ.) [SL Page 443] [\x 443/] 46 KÆ jitÃ'libha jitÃ'parÃka jità RÃjitÃ' laka jità hi pÆjitÃ, GÃravÃ' kararavÃyakeravà Keravà kararavà sagÃravÃ. (1274) (Yamakabandhanaæ.) 47 KetakÅ kusumahantacà takÅ Ambare ïukaïikÃ'vala mbare, Va ¤cità utuniyÃmaya ¤jità RÃmabhu mi paramÃbhirà mabhÆ. (1275) (Yamakabandhanaæ.) 48 Tà sadà havi sadÃna mà sadà Yo sadà tiya sadà kama taæ sadÃ, So tamo daha tamo hi ta ttamo VÅ tamo muha tamo hÅ go tamo. (1276) (Yamakabandhanaæ.) [SL Page 444] [\x 444/] 49 SÃlakà nanavilÃsapà latà MÃlakà valisubhÃsamà lakà MÃÊakà valisubhÃsamà lakà SÃÊakà nanavilÃsapà lakÃ. (1277) (Yamakabandhanaæ) 50 VÃneva jÃto vijito vaneva Jinova'nejo kavanajÃnano no, Netà vinetà vijanÃnu vÃte VanÅ janaæ jetavane vinento. (1278) (Caturakkharika citta yamakaæ.) --------- Iti medhÃnandÃbhidhÃnanayatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santike nidÃne Jetavana vihÃrÃlaÇkÃra ParidÅpo Sattarasamo saggo. --------- [SL Page 445] [\x 445/] 1 Bhuvika yassa jinassa tÃdino VidurÃnaæ mukharaÇakgamandire, ArahÃdi guïÃti sundarÅ) Lasate kitti vilÃsa sundarÅ. (1279) 2 MigadÃyatapovane isi- Patane gotama gotta ketuso, NarasÃrathi vassa mÃdimaæ Vasi bÃrÃïasirÃjadhÃniyaæ. (1280) 3 Puna veÊuvane vinÃyako Nagare rÃjagahe giribbaje, Dutiyaæ tatiyaæ catutthakaæ Avasi vassamanuddayÃparo. (1281) [SL Page 446] [\x 446/] 4 Muni pa¤camavassa mindirÃ- LayavesÃli puraæ mahÃvane, PavihÃsi puraÇgapÅvaraæ UpanissÃya yatheva kesari. (1282) 5 TimirÃpaharo'sadhÅlatÃ- Jalite sÅtala nijjharÃkule, MunichaÂÂhamanÃlayo sukhaæ Vasi vassaæ puthumaÇkulÃcale. (1283) 6 TidasÃlayago sudubbudhaæ Abhidhammaæ kathayaæ silÃsane, Sunisajja savÅtinÃmayÅ Sugato sattamavassa manvahaæ. (1284) [SL Page 447] [\x 447/] 7 HaricandanagandhapÃvana- Pavane bhesakalÃbhidhe vane, SanarÃmara lokanÃyako MuninÃgo vasi vassamaÂÂhamaæ. (1285) 8 MadhurassarabhÃïi ghosita- Visute ghosita seÂÂhikÃrite, Navamaæ vasi vassamassame Varakosambi pure munissaro. (1286) 9 Munikesari pÃrileyyaka- KarinÃjÅvitadÃnato bhato, Dasamaæ vasi pÃrileyyake Vanasaï¬e tarusaï¬amaï¬ite. (1287) 10 VaradhammasudhÃrasena sa- Jjana mekÃdasamaæ samaæ jino, DvijagÃmavare'bhipÅïayaæ Vasi nÃÊÃvidite nirÃlayo. (1288) [SL Page 448] [\x 448/] 11 DharaïÅsuragÃma mÃsadà Punavera¤ja mani¤jano jino, PucimandadumindamÆlago Asamo bÃrasamaæ samaæ vasÅ. (1289) 12 VikacappalacÃrulocano MunirÃjà vajirÃcalÃcalo, SikharÃkulacÃliyÃcale AvasÅ teÊasamaæ guïÃlayo. (1290) 13 SalilÃsayasÅtale mudu- Pavane jetavane tapovane, Vasi cuddasamaæ samaæ mahÃ- Samaïo assamaïÃ'pasÃdano. (1291) [SL Page 449] [\x 449/] 14 KapilavhayarÃjadhÃniyà Avidure nararÃhaseyyake, PavihÃsi tipa¤camaæ samaæ Muni nigrodhatapovane subhe. (1292) 15 Khara mÃlavaka¤ca rakkhasaæ Damayaæ bhÆdhara pÅvarodaraæ, RucirÃlavirÃjadhÃniyaæ ViharÅ soÊasamaæ samaæ jino. (1293) 16 Puna veÊuvanaæ tapovanaæ UpanissÃya giribbajaæ puraæ, Dasa sattama vassa mÃvasÅ MunisÅho hatamÃravÃraïo. (1294) 17 BhavadukkharujÃhi mocayaæ Janataæ dhammakathÃ'gadena so, Vasi cÃliyapabbatÃlaye JinavejjÃcariyo dasaÂÂhamaæ. (1295) [SL Page 450] [\x 450/] 18 Tadanantaravassa muggadhi Vipule cÃliyapakabbate'va so, Vasi vÅsatimaæ giribbaje Nagare veÊuvane tapovane. (1296) 19 AnibaddhavihÃrato iti Viharanto bhagavà tahiætahiæ Maïijotiraso'va kÃmado Sarade vÅsati vÅtinÃmayÅ. (1297) 20 Muni jetavane tapovane Bhavane cÃ'pi migÃramÃtuyÃ, Mahite vasi pa¤cavÅsati- MitavassÃni tibaddhavÃsago. (1298) [SL Page 451] [\x 451/] 21 AnibaddhanibaddhavÃsato Vasato tassa sato tahiæ tahiæ, Nanu vijjati kiccapa¤cakaæ Katakiccassa kathananuvÃsaraæ. (1299) 22 Aruïuggamane samuÂÂhito TadupaÂÂhÃkajanassa'nuggahaæ, MunirÃnanapÃdadhovanaæ PavidhÃyÃ'khilakicca mattano. (1300) 23 Sunisajja susajjitÃ'sane SapadÃnÃcaraïÃya yÃvatÃ, Samayo samaya¤¤u vindati Naciraæ jhÃnasukhaæ rahogato. (1301) [SL Page 452] [\x 452/] 24 Paribandhiya tÃyabandhanaæ SunivatthantaravÃsako'pari, ArahaddhajachÃditaÇgimà Maïivaïïopalapatta mubbahaæ. (1302) 25 AbhisaÇkhatapu¤¤asattiyà VivaÂadvÃravihÃragabbhato, Girigabbharato'va kesarÅ Bahinikkhamma kadÃci ekako, (1303) 26 ValayikatatÃrakÃvalÅ Navacandoriva vÃridodarÃ, YatisaÇghapurakkhato tato Bahi nikkhamma kadÃci so muni. (1304) 27 PakatÅgatiyÃ'pi bhikkhituæ Gatiyà sappaÂihÃriyÃ'yapi, Yugamattadaso samÃcare NigamaggÃmapurÅsu katthaci. (1305) [SL Page 453] [\x 453/] 28 Carato varapÃÂihÃriyaæ SamadhiÂÂhÃya kadÃci bhikkhituæ, VimalÅkurute mahÅtalaæ Purato mandasugandhamÃruto. (1306) 29 Purato'pasamenti dhÆliyo Carato cÃrutara¤jase sire, Vilasanti vitÃna vibbhamà Navameghà phusitÃni mu¤care. (1307) 30 KusumÃni samÅraïÃ'pare VipinenÃ'hariyo'kirantipi, NijapÃdatalaæ'va bhÆtalaæ Samataæ yÃti pathe padappite. (1308) [SL Page 454] [\x 454/] 31 Mudukà sukhaphassadà mahÅ- Vanità tappadasaÇakgame'kadÃ, KamalÃnipi cumbare'kadà PaÂhaviæ bhejja tadaÇghÅpaÇkaje. (1309) 32 CaraïakkamitÃ'ravindaja- MakarandÃ'ti sugandhabandhurÃ, Jinagandhagajinda mÃsiraæ ParivÃsenti samokirantipi. (1310) 33 Makarandapabandhavibbhamaæ Juti sindhÆravicuïïabandhurÃ, AbhibhÆya supi¤jarÃyate Carato lokamimaæ carÃcaraæ. (1311) 34 Kalahaæsa mayÆrasÃrikà KaravÅkÃ'pi sakaæsakaæ ravaæ, DvipadÃ'pi catuppadÃ'pare Vajato tassa napÆjayanti kiæ. (1312) [SL Page 455] [\x 455/] 35 TuriyÃni vibhÆsaïÃni'pi SayamevÃ'bhiravanti taÇkhaïe, Tamudikkhiya pÃÂihÃriyaæ Sugate koka hi nasampasÅdati. (1313) 36 VividhabbhutapÃÂihÃriya- Katasa¤¤Ãya mahÃjano jino, Janayaæ janatÃya'nuddayaæ Idhapiï¬atthamupÃgato iti. (1314) 37 KusumÃdiyamÃkula¤jalÅ Sadaneha'ntaravithi motare, Jinaraæsi pabandha kambala- Satasa¤channa vivaïïaviggahÃ. (1315) [SL Page 456] [\x 456/] 38 Janatà nakharÃlidÅdhiti- NikarÃkÃsanadÅnimujjitÃ, Abhivandati vandanÃrahaæ Munino pÃdayugaæ pamoditÃ. (1316) 39 Dasavisativà mahÃjano JinapÃmokkhayatÅ satampivÃ, AbhiyÃcati detha noiti Bhagavantaæ vibhavÃnurÆpato. (1317) 40 AdhivÃsanamassa jÃniya JanatÃ'dÃya jinassa hatthato, TamadhiÂÂhitapatta mindirÃ- Sadanaæ dÃnagharaæ pavesaye. (1318) [SL Page 457] [\x 457/] 41 CatujÃtikagandhabhÃvite Bhuvi pa¤¤attavarÃsanopari, AhatÃhatavatthajÃtite Sunisinnaæ sugataæ sasÃvakaæ. (1319) 42 PaÂiyattapaïÅtabhojana- VikatÅhe'va sahatthapaÇkajÃ, Abhitappayate mahÃjano PatimÃneti ca cÅvarÃdinÃ. (1320) 43 SaraïÃgamane'pi pa¤cayu AdhisÅlesu patiÂÂhahanti ye, Catumaggaphalesu katthavi Tadabhi¤¤Ã'nusayÃsayÃdito. (1321) 44 Bhagavà katabhattakiccavà AnurÆpÃya kathÃya dhammiyÃ, Ravibandhu vineyya bandhunaæ Hadayambhojavanaæ pabodhaye. (1322) [SL Page 458] [\x 458/] 45 Harimerugiri'va jaÇgamo ParinaddhindasarÃsanÃvalÅ, Visate satapu¤¤alakkhaïo Muniru'ÂÂhÃya vihÃramÃsanÃ. (1323) 46 Varamaï¬alamÃÊake tahiæ Muni pa¤¤attamahÃrahÃsane, KhaïamÃgamayaæ nisidati Yaminaæ bhojanakiccasÃdhanaæ. (1324) 47 Maïivammasuvammità viya Karino pÃrutapaæsukÆlikÃ, Yatayo yatirÃjayÆthapaæ ParivÃrenti upecca taÇkhaïe. (1325) [SL Page 459] [\x 459/] 48 Samayaæ samaya¤¤uno tato TadupaÂÂhÃkavaro nivedaye, Jinagandhagajo suvÃsitaæ Visate gandhakuÂiæ sugandhinÃ. (1326) (Purebhattakiccaæ) 49 AthagandhakuÂÅmukhe jino Virajo pÃdarajo nacatthipi, ParidhotapadÃni nikkhipaæ MaïisopÃïatale khaïaæ Âhito. (1327) 50 Udayo'pi jinassa dullabho Khaïasampattisamiddhi dullabhÃ, Manujesu'papatti dullabhà Jinadhammassavaïampi dullabhaæ. (1328) 51 Samaïatta mape'ttha dullabhaæ Tividhaæ sÃsana mappamÃdato, Yatayo'vadatÃ'nusÃsati AbhisampÃdayathÃ'ti bhikkhave. (1329) [SL Page 460] [\x 460/] 52 Abhivandiya keci bhikkhavo Bhagavantaætaka paÂipattipÆrakÃ, Atha sampaÂipÃdanakkamaæ PaÂipucchantivipassanÃdisu. (1330) 53 PadadÃti vipassanÃdisu Muni tesaæ cariyÃnurÆpikaæ, PaÂigaïhiya satthusÃsanaæ MaïidÃmaæ viya makaï¬anatthiko. (1331) 54 PavidhÃya jinaæ padakkhiïaæ Atha te bhattisamapakpita¤jalÅ, Pavisanti yatÅ sakaæsakaæ Vasatiæ santanivÃtavuttino. (1332) [SL Page 461] [\x 461/] 55 VatapabbatapÃdakandara- PabhÆtÅsva'¤¤ataraæka padhÃnikÃ, Pavisanti surÃsuroraga- GaruÊÃnaæ bhavanesucÃ'pare. (1333) 56 Atha gandhakuÂiæ yadicchati Pavisitvà pavivekakÃmavÃ, Muni dakkhiïapassato sato Sayanaæ kapakpayatÅ'sakaæ divÃ. (1334) 57 Vupasantasarirajassamo Muniru'ÂÂhÃya anekakoÂiyo, AnubhÆyaka samÃdhayo khaïaæ Bhuvanaæ passati buddhacakkhunÃ. (1335) [SL Page 462] [\x 462/] 58 Samathamhi vipassanÃyavà Dhuranikkhepakate tathÃgate, Tahimiddhibalenu'paÂÂhito Puna vuÂÂhÃpayate dayÃnidhi. (1336) 59 Iti pa¤casatampi sÃvake Atikhippaæ kabhagavÃ'nusÃsiya, PadumÃniva te pabodhayaæ NabhÃsà yÃti vihÃra mattano. (1337) 60 JinasindhavapÃdavikkamaæ Jinachaddantagajindaku¤canaæ, JinakesarasÅhagajjanaæ AbhipassÃma suïoma no iti. (1338) 61 Vihareyya yahiæ jino tahiæ Aparaïhe kusumÃkula¤jalÅ, SunivatthasupÃrutà bhusaæ Mudità sannipatantikho janÃ. (1339) [SL Page 463] [\x 463/] 62 Atha dassitapÃÂihÃriyo Pavisatvà varadhammamaï¬apaæ, Suriyova yugandharo'pari SunisajjÃ'sanamatthake jino. (1340) 63 KaravikavirÃvahÃrinà Madhuro'dÃrasarena sotunaæ, CaturÃ'riyasaccamÅraye AnupubbÃya kathÃya nissitaæ. (1341) 64 PaÂigaïhiya dhammamÃdarà NijavohÃra'nurÆpagocaraæ, AbhiyÃti padakkhiïena sà ParisÃtaæ sirasÃ'bhivandiya. (1342) (PacchÃbhattakiccaæ) [SL Page 464] [\x 464/] 66 VaravÃraïakumbhadÃraïo MigarÃjÃ,va kudiÂÂh­bha¤jano, Atha niÂÂhitadhammagajjano Muniru'ÂÂhÃyu'pavesanÃ'sanÃ. (1343) 65 Kamalaæ'va kalevaraæ varaæ Vimalaæ vitarajomalaæ jino, Avasi¤citukÃmavà sace PavisitvÃna nahÃnakoÂÂhakaæ. (1344) 67 TadÆpaÂÂhitikena bhikkhunà PaÂiyattenudakena viggahe, Samitotuparissamo muhuæ PunarÃgamma nivatthacÅvaro. (1345) [SL Page 465] [\x 465/] 68 Sunisajja sina'ssame same Pariveïe ÂhapitÃsanopari, Anubhoti muhutta mattanà Suvimutto'pi vimuttijaæ sukhaæ. (1346) 69 TadupaÂÂhitipaccupaÂÂhità AbhinikkhammatatotatoyatÅ, Mahita¤jalipupphama¤jarÅ ParivÃrentitilokanÃyakaæ. (1347) 70 PaÂipattipapÆraïakkamaæ PaÂipucchanti vipucchanÃni'pi, Yatayo hi visuævisuæ jinaæ Savaïaæ dhammakathÃya yÃcare. (1348) 71 Bhagavà karuïÃya codito TadadhippÃya mavecca buddhiyÃ, AbhisÃdhaya matthamuttamaæ Purimaæ yÃmamatikkame iti. (1349) (PurimayÃmakiccaæ) [SL Page 466] [\x 466/] 72 Bhagavanta manantadassinaæ Sirasà tesugatesu bhikkhusu, Abhivandiya jÃtikhettato LabhamÃnÃ'vasaraæ surÃsurÃ. (1350) 73 Upagamma tapovanaÇgaïaæ KurumÃnà chavivaïïapi¤jaraæ, MaïimoÊimaricisa¤caya- ParicumbÅkaÊitaæ sirimato. (1351) 74 NakhakesaramaÇgulÅdalaæ Caraïambhojayugaæka pavandiya, Caturakkharikampi pucchare Varapa¤ha'ntamaso'hisaÇkhataæ. (1352) [SL Page 467] [\x 467/] 75 Sivado vadataæanuttaro Muni vissajjati tabbipucchanaæ, Atha vitakathaÇkathi tada- Bbhanumodanti abhitthavantipi. (1353) 76 NijadhammapadÅpatejasà Janasammoha tamovidhaæsano, Iti majjhimayÃma manvahaæ Katakicco muni vÅtinÃmaye. (1354) (MajjhimayÃmakiccaæ) 77 AbhibhutasarÅrajassamo Katakiccehi'riyÃpathehica, Atha caÇkamaïena pacchime PaÂhamaæ bhÃga matikkame muni. (1355) [SL Page 468] [\x 468/] 78 PaÂivÃta'nuvÃta vÃyita- Guïagandhehi sugandhitaÇgimÃ, MaïidÅpapabhÃsamujjalaæ Sugato gandhakuÂiæka upÃgato. (1356) 79 Sayanopari sampasÃrayaæ PaÂimÃrÆpasarÆpaviggahaæ, Sayanaæ kurute'va kesarÅ Dutiyasmiæ satisampaja¤¤avÃ. (1357) 80 Asamiddhakilesamiddhavà Bhagavà bhaÇgabhavaÇgasattati, Sunisajja pabujjhito mahÃ- KaruïÃjhÃna mupeticÃ'sane. (1358) [SL Page 469] [\x 469/] 81 Purimesu bhavesu pÃïino Yadi vijjanti katÃdhikÃrino, RaviraæsivikÃsanÆpaga- PadumÃnÅ'va pabodhanÃrahÃ. (1359) 82 KaruïÃya samuÂÂhito tato KaruïÃsÅtalamÃnaso muni, Abhipassati buddhacakkhunà Bhuvi te maggaphalopanissaye. (1360) 83 Iti pacchimayÃma manvahaæ Tatiyaæ bhÃga matikkame jino, PurimoditakiccakÃrino Katakiccassa acintiyÃguïÃ. (1361) (PacchimayÃmakiccaæ) [SL Page 470] [\x 470/] 84 Pasidanti rÆpappa mÃïapi buddhe Pasidanti ghosapakpa mÃïapi buddhe Pasidanti Êukhappa mÃïapi buddhe Pasidanti dhammappamÃïapi buddhe (1362) --------- Iti medhÃnandÃbhidhÃnenayatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santike nidÃne Pa¤javidhabuddhakicca paridÅpo AÂÂhÃrasamoka saggo. --------- [SL Page 471] [\x 471/] 1 NiravadhibhuvanÃlavÃlagabbhe SucaritamÆlavirÆÊhakittivallÅ, Navaguïaniyamotu saÇakgamena BhagavatamÃsiyatheva (pupphitaggÃ). (1363) 2 Suvisadamatimà savÃsanehi Sakala kilesa malehi cÃrakÃyo, Itipi bhagavato budhÃbhigÅto Bhuvivisuto arahanti kittighoso. (1364) [SL page 472] 3 Gahita nisita magga¤Ãïa khaggo Varamati duccaritÃrayo achindi, Itipi bhagavato hatÃrinoyo Bhuvivisuto arahanti kittighoso. (1365) 4 Tibhavarathasamappitaæ avijjÃ- BhavatasiïÃmayanÃbhika mÃsavakkhaæ, Vicitupacitakamma sa¤cÃyÃ'raæ JaÂitajarÃmaraïerunemi vaÂÂiæ (1366) [SL Page 473] [\x 473/] 5 Avidita pariyanta kÃlasÅmaæ Paribhamitaæ bhavacakkamatthi tassa, Thiraviriyapadehi bodhimaï¬e SuvimalasÅlamahÅtaleÂhito yo. (1367) 6 Hanivihani are visuddhasaddhÃ- Karakamalena samÃdhisÃïapiÂÂhe, Sunisita masamaæ nihanti kamma- Kkhayakara¤ÃïakuÂhÃrimÃdadhÃno. (1368) [SL Page 474] [\x 474/] 7 Hatabhavaratha vibbhamassa magga- Rathamabhiruyha sivaæpuraæ gatassa, Itipi bhagavato hatÃrakassa Bhuvivisuto arahanti kittighoso. (1369) 8 Avidita pariyanta dukkha vaÂÂaæ Athabhavacakkaka mituccate avijjÃ, TahimupahitanÃbhÅ mÆlakattà BhavatijarÃmaraïaæ tadantanemi. (1370) 9 GhaÂita tadubhayantarà arÃssu Dasa abhisaÇkharaïÃdisesa dhammÃ, Kasirasamudaye nirodha magge Bhavati pajÃnamajÃnanaæ avijjÃ. (1371) [SL Page 475] [\x 475/] 10 Bhavati tividhabhumikà avijjà Catuvidha saccasabhÃva chÃdakÃ'yaæ, Abhivicinana cetanÃna maddhà Vividhanayena bhavattaye nidÃnaæ. (1372) 11 Sakasaka paÂisandhicittahetu Dvaya mabhisaÇkhata kammameva kÃme, Cita kusala marÆpa rÆpa gÃmiæ TadubhayabhupaÂisandhihetu hoti. (1373) 12 Kusalamakusalaæ tidhà vibhattaæ Purimabhavenicitaæ yathÃnurÆpaæ, Nabhavati paÂisandhitoparaæ kiæ Tibhava pavatti vipÃka citta hetu. (1374) [SL Page 476] [\x 476/] 13 Samudayamaya kÃmarÆpapÃkà Sati paÂisandhi pavattiyaæ bhavantÅ, Saka saka bhavanÃma rÆpahetu Vividha nidÃnavasena cÃnurÆpaæ, (1375) 14 Tathariva caturo arÆpapÃkà SakasakabhumikanÃmapaccayÃva, Samupacita manaæ asa¤¤asatte Nabhavatikiæka bhuvi rÆpamattahetu. (1376) [SL Page 477] [\x 477/] 15 Tadubhaya mavipÃka cittatopi Pabhavati tÅsubhavesu cÃ'nu rÆpaæ, Sugati dugatiyaæ padaæhi kÃme Bhavati saÊÃyatanassa nÃma rÆpaæ. (1377) 16 Bhavati padaka masa¤¤i vajjarÆpa- Bhuvi tividhÃyatanassa nÃma rÆpaæ, Havati samudayo bhave arÆpe Sukhuma manÃyatanassa nÃma mattaæ. (1378) 17 Iti tividhabhave bhavanti taæ taæ- Bhava pabhavÃyatanÃti phassahetu, Tathariva kamato bhavÃnu rÆpaæ Tividhabhavesu chaphassavedanejÃ. (1379) [SL Page 478] [\x 478/] 18 Vividha bhavagatiÂÂhitÅsu taæ taæ ChaÂita jaÂà gahaïassa hetu hoti, Punarubhaya bhavassa daÊhagÃho, Bhavati bhavotibhavamhi hetujÃtyÃ. (1380) 19 Tividha bhavu'papattijÃtiresà Bhavati jarÃmaraïÃdi dukkha hetu, SakalakasirupaddavÃ'savÃnaæ Samudayahetutatosiyà avijjÃ. (1381) 20 Thiragahaïavasena yohi koci Sucarita duccaritaæcareyya tassa, Sugati dugati gÃmi kammamettha Kathayati kammabhavo'ti kammavÃdÅ. (1382) [SL Page 479] [\x 479/] 21 Vicitupacita kammasattijÃtà Vadatupapatti bhavo'ti pa¤cakhandhÃ, Tadabhijanana mÃhajÃti tesaæ Cuticavanaæ paripÃkatÃjarÃ'ti. (1383) 22 Pahavaphalapabandhato ÂhÅtÃnaæ SarasagabhÅrapaÂicca sambhavÃnaæ, Kayirati visadÃya yÃya dhamma-- hitimatinÃmadhiyà pariggahaæsÃ. (1384) 23 Idhapana caturosiyuæsamÃsà Purimabhavo'daya moha kammameko, BhavatihanabhavacittanÃma rÆpÃ-- Yatana cha phassa cha vedanÃti ceko. (1385) [SL Page 480] [\x 480/] 24 Api bhavati bhavo nikanti gÃho Janana jarÃmaraïaæ anÃgate'ko, Pabhava phalavasena sambhavÃnaæ Iti catu saÇkhipanaæ siyÃtiyaddhaæ. (1386) 25 Idha yathariva'tÅtahetupa¤ca AbhiratigÃhabhavehi kammamohÃ, Tathariva saha mohakammunÃpi AbhiratigÃhabhavà idÃni hetÆ. (1387) 26 Nabhavati phalapa¤cakaæ kimeta- RahipaÂisandhika manÃdipa¤ca dhammÃ, Bhavati phakhalamanÃgate tatheva Janana jarÃmaraïÃdi pa¤ca dhammÃ. (1388) [SL Page 481] [\x 481/] 27 Bhavati bhavupapattiya'ntare'ko Abhirati vedayitÃna mantare'ko, Tathariva citacetanÃmanÃnaæ Iti bhavacakkatisandhayo bhavanti. (1389) 28 SuvisadamativÅsatÃ' katÃraæ Sa'tiparivaÂÂa tisandhikaæ tiyaddhaæ, TadavagamiyatÃya dhÃtu dhamma- Âhitimatiyà catusaÇakgahaæ dvimÆlaæ. (1390) 29 Hanivibhani jagattaye bhavanta- Bhavaratha cakkasamappitÃkhilÃre, Itipi bhagavato budhÃhigÅto Bhuvi visuto arahanti kittighoso. (1391) [SL Page 482] [\x 482/] 30 Bhagavati udite mahÃnubhÃvo Tamahimaheyya bhusaæ sadevaloko, Tadahimahi kadÃvi neru matta- MaïiratanÃvaliyà sahampatÅpi. (1392) 31 Pacurasuranarà balÃnurÆpaæ Yamabhimahiæsu anÃtha piï¬ikopi, Gahapati tamupÃsikÃvisÃkhà Saparisa kosalabimbisÃrabhÆpÃ. (1393) 32 Bhagavati parinibbute asoka-- VahayadharaïÅpati dÅpacakkavatti, Dasabalamasamaæ pariccajitvà Abhimahi channavutippamÃïakoÂÅ. (1394) [SL Page 483] [\x 483/] 33 Agaïita vibhavaæ paricca chitvà IharatanÃvali cetiyaæ vidhÃya, Suranarasaraïassa dhÃtudehaæ NarapatimÃnayi duÂÂhagÃminÅ'pi. (1395) 34 DasabalamabhipÆjayiæsu pÆjÃ- VidhibahumÃnana bhÃjanaæ tada¤¤e, Itijana mahanÅya cÅvarÃdÅ- Catuvidhapaccaya pÆjanÃka visesaæ. (1396) 35 Guïajaladhi yadagga dakkhiïeyyo Arahati cÃhuïa pÃhuïà rahassa, Itipi bhagavato kavippa sattho Bhuvi visuto arahanti kittighoso. (1397) [SL Page 484] [\x 484/] 36 Idhaparamanipacca kÃra giddhà Samaïaka bhusurakà vibhÃvimÃnÅ, Rahasi akusalaæ silokakÃmà Na kimasilokabhayena sa¤cinanti. (1398) 37 Nacakarahaci ki¤cideva pÃpaæ Kayirati resarahopipÃpabhÅrÆ, Itipi bhagavato rahÃpagassa Bhuvivisuto arahanti kittighoso. (1399' 38 Anupasamita rÃgadosa mohà ThiramanabhÃvita kÃyacitta pa¤¤Ã, AriyapaÂipadÃya ye vipannà Anariya dhammacarà narÃdhamÃte. (1400) [SL Page 485] [\x 485/] 39 Sugahita sugatÃrahaddhajantà Jinamanubandhiya santikeka varÃpi, Itipi bhagavato bhavanti dure Bhuvivisuto arahanti kittighoso (1401) 40 Tathariva suvidura bhÃvamÃpa MunirapitehinihÅna puggalehi, Itipi bhagavato satampa sattho Bhuvivisuto arahanti kittighoso.Ka (1402) 41 Vihata sakalasaækilesa dhammà Satata subhÃvita kÃya cittapa¤¤Ã, AriyapaÂipadaæ papÆrakÃrÅ AnariyadhammapathÃrakÃka sudhÅrÃ. (1403) [SL Page 486] [\x 486/] 42 Satadasasata yojanehi dÆre Yadiviharanti jinassa ÃrakÃte, Itipi bhagavato na tÃva dÆre Bhuvi visuto arahanti kittighoso. (1404) 43 Tathariva avidÆra bhÃvamÃpa Munirapi sappurisÃna mÅdisÃnaæ, Itipi bhagavato bhavantagassa Bhuvivisuto arahanti kittighoso. (1405) [SL Page 487] [\x 487/] 44 Budha jana rahitabba pÃpadhammà PavÆramanatthakarÃka rahÃvadanti, Itipi bhagavato rahà na yassa Bhuvivisuto arahanti kitti ghoso. (1406) 45 Garahiya rahitabbatÃ'riyehi Paramaputhujjana puggalehi yasmÃ, Itipi bhagavato naca'tthi'massa Bhuvivisuto arahanti kittighoso. (1407) 46 Apica bhagavatà natekadÃci Vigarahiyà rahitabbakà bhavanti, Itipi bhagavato rahÃnayassa Bhuvivisuto arahanti kittighoso. (1408) [SL Page 488] [\x 488/] 47 Gamana miharahoti vuccate taæ Tibhavaparibbhamaïaæ raho na yassa, Itipi bhagavato gatassa pÃraæ Bhuvi visuto arahanti kittighoso. (1409) 48 Niratisaya'dhisÅlacittapa¤¤o Parama vimutti vimutti ¤ÃïalÃbhÅ, Asandisa guïa bhÃjanoka anejo Asamasamo asamo anuttaro'ti. (1410) [SL Page 489] [\x 489/] 49 Kusalabala samiddharÆpavÃti Vividhaguïehi siyà pasaæ siyo yo, Itipi bhagavato pasaæsiyassa Bhuvivisuto arahanti kittighoso. (1411) 50 Iminà iminÃpi kÃraïena Bhagavà gotama gotta ketu bhÆto, Arahaæ arahanti kittirÃvo DakatelaævatatÃna sattaloke. (1412) --------- Iti medhÃnandÃbhidhÃnenayatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santike nidÃne Bhagavato arahantinÃmapa¤¤attiyÃabhidheya ParidÅpo EkÆnavÅsatimoka saggo. --------- [SL Page 490] [\x 490/] 1 Sammà sÃmaæ sabbadhammÃna maddhà Buddhattà pa¤¤ÃnubhÃvena tassa, Sammà sambuddhoti abbhuggatÃya ùsikityÃ(sÃlinÅ) loka dhÃtu. (1413) 2 Yo cà bhi¤¤eyye pari¤¤eyya dhamme BhÃvetabbe sacchikÃtabba dhamme, SammÃsÃmaæ bujjhi tasmÃsa buddho Sammà sambuddhoti vikhyÃsi loke. (1414) 3 TatrÃ'bhi¤¤eyyà catussacca meva Dukkhaæ saccaæ kho pari¤¤eyya dhammÃ, BhÃvetabbà magga saccaæ nirodha- Saccaæ tacchaæ sacchikà tabba dhammÃ. (1415) [SL Page 491] [\x 491/] 4 TaïhÃpakkhe sambhavaæ dhamma jÃtaæ MaggÃnaævajjhaæka pahÃtabba dhammÃ, Saddhiæ jÃtyÃdÅhi dukekhahi pa¤cu- PÃdÃnakkhaïdhà siyà dukkha saccaæ. (1416) 5 YÃyaæ taïhà kÃma taïhÃdibhedà DukkhÃnaæ sÃhetu saccaæ dvitiyaæ, BandhÃnaæ yatrÃpya'bhÃvo nirodha- Saccaæ ya¤cà gamma taïhÃya cÃgo. (1417) [SL Page 492] [\x 492/] 6 SammÃdiÂÂhÃdyaÂÂhamaggaÇga dhammà NibbÃnaæ sampÃpakà magga saccaæ, Tesaæ dhammÃnampi sambujjhinattà Sammà sambuddhoti vikhyÃsi loke. (1418) 7 Cakkheva'daæ dukkhaæ taduppÃda hetu Taïhà nesÃnaæ abhÃvo nirodho, Maggo bodhÆpÃya pa¤¤Ãti tassa Evaæ paccekaæ padaæ coddharitvÃ. (1419) 8 ùropetvà sacca dhammesu sacca- SandhÃtà yo saccadassÅ sa buddho, Sammà sÃmaæ tikkhapa¤¤Ãya bujjhi Sammà sambuddhoti vikhyÃsi loke. (1420) [SL Page 493] [\x 493/] 9 Channaæ dvÃrÃna¤ca chÃrammaïÃnaæ, Channaæ cittÃna¤ca chabbeda nÃnaæ, Channaæ sa¤¤Ãnaæ cha sa¤cetanÃnaæ Channaæ phassà naæ vitakkÃdi kÃnaæ. (1421) 10 Evaæ channaæ rÆpa taïhÃdikÃnaæ TaïhÃkÃyÃnaæ samÃropaïena, Sammà sÃmaæ bujjhi saccesu tasmà Sammà sambuddhoti vikhyÃsi loke. (1422) 11 Pa¤cannaæ khandhÃna maÂÂhÃrasannaæ DhÃtÆnaæ cakkhÃdinaæ bÃrasannaæ, Sammà sÃmaæ bujjhitattà sayambhu Sammà sambuddhoti vikhyÃsi loke. (1423) [SL Page 494] [\x 494/] 12 RÆpajjhÃnÃnaæ catunnaæ arÆpa- JjhÃnÃna¤cÃnussatÅnaæ dasannaæ, Khatti sÃkÃra'ppama¤¤ÃsubhÃnaæ KammaÂÂhÃnÃnaæ navannaæ bhavÃnaæ. (1424) 13 Buddhattà saæsÃra cakke avijjÃ- DyaÇgÃnaæ saccesucÃropaïena, SammÃsÃmaæ esa nissaÇga ¤Ãïe Sammà sambuddho vikhyÃsi loke. (1425) 14 PaccuppannÃnÃgatÃtÅta dhamme NibbÃnaæ nissesa païïatti dhamme, SÃmaæ abbha¤¤Ãsya'na¤¤opa deso Sammà sambuddhoti vikhyÃsi loke. (1426) [SL page 495] 15 Sabbaæ¤eyyaæ tassa ¤Ãïanti kaæhi ¥Ãïampevaæ ¤eyya dhammantikaæhi, ¥eyyantaÂÂhÃnoma¤ÃïassalÃbhà SammÃsambuddhoti vikhyÃsi loke. (1427) 16 KlesÃnaæ yÃvÃsanÃsatatÅtÃya Saddhiæyoka sammohaniddÃya sammÃ, SÃmaæbuddho magga ¤Ãïena tasmà Sammà sambuddhoti vikhyÃsi loke. (1428) [SL Page 496] [\x 496/] 17 SattÃdhÅso pÃramÅcoditatto PallaÇkenÃsajjayo bodhimule, Ambhojaæka bhÃnuppahÃka saÇgamena Sobhaggappattaæ pabuddhaæ'va sÃmaæ. (1429) 18 SÃmaæ sammÃ'na¤¤a sÃdhÃraïagga- MaggobhÃsenappabuddho samÃno, Sampatto sabba¤¤utäÃïa sobhaæ Sammà sambuddhoti vikhyÃsi tasmÃ. (1430) 19 Evaæ sabbesaæ dhammÃnaæ Sammà sÃmaæ buddhattà so, Sammà sambuddho buddhoti Saddo loke abbhugga¤ji. (1431) --------- Iti medhÃnandÃbhidhÃnenayatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santikeka nidÃne Bhagavato kasammÃsambuddhoti nÃmapa¤¤attiyà Abhidheya paridÅpo VÅsatimo saggo. --------- [SL Page 497] [\x 497/] Taæ khopana bhavantaæ Gotamaæ evaæ kalyÃïe kittisaddo abbhuggato Itipi so bhagavà vijjÃcaraïa sampannoti. 1 SampannavijjÃcaraïe avijjÃ- GhaïandhakÃraæ bhiduro pavÅro, RarÃja vijjÃcaraïubbhavÃya UÊÃrakittissiriyà kathaæ taæ. (1432) 2 AsaÇkhakappepi nivutthakhandhe PeyyÃlapÃÊiæ viya ¤ÃïagatyÃ, KaïÂhiravassu'ppatanaæ yatheva SaÇkippa khipakpaæ visayÃvalambaæ. (1433) [SL Page 498] [\x 498/] 3 Saro'tisÆro sarabhaÇgaka satthu- Khitto saravyamhi virajjhate kiæ Evaæ atitesu bhavantaresu AsajjamÃnaæ avirajjhamÃnaæ. (1434) 4 YathicchitaÂÂhÃna matitakhandha- SaÇkhÃta mÃhacca pavattamÃnaæ, PubbenivÃsÃnugataæ hi ¤Ãïaæ Ana¤¤asÃdhÃraïamÃsi yassa. (1435) 5 PahÅïa'vijjÃnusayo jino so VijjÃyu'peto paÂhamÃya tÃya, Iccassa daï¬ÃhatakaæsapÃti- Saddova sampatthari kittisaddo. (1436) [SL Page 499] [\x 499/] 6 HanÅnappaïÅtÃdi pabheda vatte UppajjamÃne ca nirujjhamÃne, Satte yathÃkammu'page gatÅsu PasÃdacakkhÃ'visaye ca rÆpe. (1437) 7 Ana¤¤a sÃdhÃraïa dibbacakkhu- SaÇkhÃta¤Ãïena pahassarena, Dibbena cÃ'loka pariggahena YenÃ'hijÃnÃti jino anejo. (1438) 8 CutupapÃtabbisayÃya satthà VijjÃyu'peto dutiyÃya tÃya, Iccassa sampatthari hema ghaïÂÃ- aÇkÃraghosoriva kittighoso. (1439) 9 Dukkha¤ca dukkhappabhavo nirodho Maggo ca dukkhassa nirodhako'ti, CattÃri saccÃni yathÃsabhÃvaæ Pavedi ¤Ãïena sayambhu yena. (1440) [SL Page 500] [\x 500/] 10 YecÃ'savà Ãsavasambhavo yo Tesaæ khayo yavÃ'savanÃsupÃyo, Taæ sabbama¤¤Ãsi sayambhu ¤Ãïa- Balena yenÃ'sava vippamutto. (1441) 11 KhÅïa'ti jÃtÅ vusita'nti seÂÂha- Cariyaæ kataæ'tÅ karaïiya maddhÃ, NacÃ'parantye'va mananta¤Ãïo ¥Ãïena'bhi¤¤Ãya vihÃsi yena. (1442) [SL Page 501] [\x 501/] 12 Sayambhu sabbÃsava saÇkhayÃya VijjÃyupeto tatiyÃya tÃya, Iccassa vipphÃragahÅrateri- RÃvo'va sampatthari kittirÃvo. (1443) 13 VijjÃhiheÂÂhà gaditÃhi tÅhi SamaÇakgi bhutassa tathÃgatassa, Tadubbhavaæ kitti sarÅra bimbaæ Sataæmanodappaïagaæ vibhÃti. (1444) 14 CÃtummahÃbhÆtikarÆpiko yaæ MÃtÃpitunnaæ karajamhi jÃto, Yo bhattakummÃsahatopi kÃyo Aniccaviddhaæsanabheda dhammo. (1445) 15 ParittakÃmÃvacaramhi bhuto- PÃdÃya bhedamhi tadattabhÃve, Yaæ nissitaæ vedayitatta sa¤¤Ã- SaÇkhÃra vi¤¤Ãïa pabhedanÃmaæ. (1446) [SL Page 502] [\x 502/] 16 Yo vippasanno maïivaæsa vaïïo TatrÃvutaæ suttamivakkhimà taæ, ¥ÃïakkhinÃrÆpa mavekkhi yena Sacakkhumà tatrasita¤ca nÃmaæ. (1447) 17 SÅtÃdinà ruppaïalakkhaïanti RÆpa¤ca nÃmaæ natilakkhaïanti, Taduttariæ vedakakÃrako và AttÃttabhÃvÅ paramatthato na. (1448) 18 A¤¤o¤¤asambandhavasena yantÅ NÃpaÇgulandhà puthageva yanti, TathÃ'¤¤ama¤¤o'panidhÃya nÃma- RÆpÃni vattanti'ha novisunti. (1449) [SL Page 503] [\x 503/] 19 Vavatthayantassi'ti nÃmarÆpaæ NissattanijjivasabhÃva massa, Yà diÂÂhi duddiÂÂhivisodhanena SamuÂÂhità diÂÂhi visuddhisaÇkhÃ. (1450) 20 Avijju'pÃdÃnanikantikamma- Hetubbhavaæ rÆpamarÆpamÃdo, Pakavattiyaæ hetucatÆhi rÆpaæ VatthÃdihetuppabhava'nti nÃmaæ. (1451) 21 Sabbattha sabbesu sadà samo na NÃ'hetukaæ tena naniccahetu, Evaæ taduppÃdaka paccayÃnaæ Pariggahaæ yÃya dhiyà akÃsi. (1452) [SL Page 504] [\x 504/] 22 Ahaænukho'siæ nanukho ahosiæ IccÃ'dya'tÅtÃdipabheda bhutÃ, KaÇkhÃ'ssa kaÇkhÃtaraïabbisuddhi- SaÇkhÃtapa¤¤Ãya viga¤chi yÃya. (1453) 23 Khandhà atÅtÃdi pabhedavanto ParikkhayaÂÂhena anicca dhammÃ, BhayÃvahaÂÂhena dukhà anattà AsÃrakaÂÂheni'ti sammasanto. (1454) 24 TÃÊisadhà lakkhaïapÃÂavatthaæ KhandhÃna mesaæ navadhÃ'tha nÃtho, Tikkhindriyo so)bhaya sattakÃnaæ Vasena sammadditanÃmarÆpo. (1455) [SL Page 505] [\x 505/] 25 Pa¤¤Ãsadhà bandhudayabbayÃnaæ Pariggahaæ yÃyadhiyà akÃsi, YadÃ'ssa tÃru¤¤avipassanÃya Upakkilesà dasa pÃtubhÆtÃ. (1456) 26 ¥Ãïakkhiïà yena tilakkhaïaæ so Addakkhi dhammesu tadÃ'pi tesu, JahÃsu'pakelasapaduÂÂhamaggaæ Vipassanà sodhitamaggagÃmi. (1457) [SL Page 506] [\x 506/] 27 VavatthapetvÃna pathÃpathe'vaæ VipassanÃvÅthi manokkamitvÃ, Yà magga'maggikkha visuddhi nÃma Samubbhavà tÅraïatikkha buddhi. (1458) 28 Anantaraæ tÅraïa%ïapÃraæ Patto pari¤¤Ãya parikkhayÃya, Nipphattiyà yo nava¤Ãïupetaæ Visuddhi mÃkaÇkhi visuddhikÃmo. 29 Pabandhato ce'riyato ghanena Channesu dhammesva'nupaÂÂhahanne, Tilakkhaïe yenu'dayabbayena PunÃpi so sammasi nÃmarÆpaæ. [SL Page 507] [\x 507/] 30 UppÃdabhaÇgaÂÂhitito yadÃ'ssa VivaÂÂayitvÃna vipassato yaæ, SaÇkhÃrabhaÇge'va pavatta maÂÂha- VidhÃnisaæsaæbhavi bhaÇga¤Ãïaæ. (1461) 31 Vipassato bhaÇgamahiïhamassa Hutvà bhayaæ vÃÊamigÃdayo'va, UpaÂÂhitÃ'tÅtabhavÃdibheda- Bhavattayaæ yaæ bhaya¤ÃïamÃsi. (1462) 32 Atha'ssa khandhÃyatanÃdhi dhammà Ukkhittakhaggà madhakÃdayo'va, UpaddavÃdÅnavato vibhutà Patvà yadÃdÅnava¤Ãïa mÃsuæ. (1463) [SL Page 508] [\x 508/] 33 SuvaïïahaæsÃdi'va pa¤jaresu Bhavesu diÂÂhÃdinavesu tÅsu, Nibbinditatto bhuvanekanetto Yaæ nibbidäÃïa malattha tibbaæ. (1464) 34 PÃsÃdito pÃsagate'va sattà VimuttikÃmassa bhavehi tÅhi, NissesasaÇkhÃra vimokkha kÃmaæ Babhuva yaæ mu¤citukÃma ¤Ãïaæ. (1465) 35 AniccadukkhÃ'subhato ca khandhe Anattato bhÃvayato abhiïhaæ, TassÃ'si saÇkhÃravimokkhÆpÃya- SampÃdakaæ yaæ paÂisaÇkha¤Ãïaæ. (1466) [SL Page 509] [\x 509/] 36 Attena và attaniyena su¤¤o DvidhÃtya'yaæ saÇkhata dhammapu¤jo, Evaæ catuddhà bahudhà chadhÃ'pi Vipassato buddhimato abhiïhaæ. (1467) 37 Yà kho sikhÃppattavipassanÃkhyà VuÂÂhÃnagÃmÅnica sÃnulomÃ, SÃmuddakÃkÅriva kÆpayaÂÂhiæ Tilakkhaïalambanikà babhÆva. (1468) 38 NahÃrudaddÆlla mivaggipattaæ SaÇkhÃradhammaæ paÂiliyamÃnaæ, VissaÂÂhadÃraæ'va upekkhakassa SaÇkhÃrupekkhÃ'si mahesinoyÃ. (1469) [SL Page 510] [\x 510/] 39 ùgrotrabhu¤Ãïa masesakhandhe Tilakkhaïa'ropaïa ninnapoïaæ, VipassanäÃïa manekabhedaæ Yade'ttha saÇkhepanayena vuttaæ. (1470) 40 VijjÃya so mÃraji tÃya tÃya VipassanäÃïagatÃyu'peto, Iccassa saæva¬¬hita kittivalli LokÃlavÃlamhi vikÃsa mÃpa. (1471) 41 Mu¤jà isikaæ asikosiyÃ'siæ Yathà karaï¬Ã phaïi muddhareyya, SabbaÇga paccaÇakgika mindriyaggaæ. Manomayaæ rÆpimito sarÅrÃ. (1472) [SL Page 511] [\x 511/] 42 A¤¤aæ sarÅraæ abhinimmiïitvà Mahiddhimà iddhimatÃnu rÆpaæ, CetovasipakpattavasippadhÃno YvÃkÃsi veneyyajanÃnamatthaæ. (1473) 43 Mahiddhiko tÃyamanomayiddhi- SaÇkhÃta vijjÃya samanvito so, Iccassa abbhuggatakittirÃvo Nissesalokaæ badhirÅkarittha. (1474) 44 Ekopihutvà bahudhÃca hoti Yo hotice'ko bahudhÃpi hutvÃ, Kare tirobhÃva mathÃvibhÃvaæ Mahiddhiko iddhimataæ cariÂÂho. (1475) [SL Page 512] [\x 512/] 45 Yathà nirÃlambanabhotalamhi Yo iddhimà viïïavasi vasindo, Vaje tiropabbata gehabhitti- PÃkÃra macchidda masajjamÃno. (1476) 46 Karoti ummujjanimujjaniddhiæ Yo vÃripiÂÂheriva bhumipiÂÂhe, AbhejjamÃno salile salÅlaæ Padappito yÃti yathà pathavyÃ. (1477) 47 PakkhÅ'va yo saÇkamate nabhamhi PallaÇka mÃbhujja mahÃnubhÃvaæ, Mahiddhimantaæ ravicandabimbaæ SapÃïiphuÂÂho parimajjate yo. (1478) [SL Page 513] [\x 513/] 48 ùbrahmalokÃpi kalebarena Vasaæ pavatteti mahiddhimà yo, SuvaïïakÃroviya yaæyadeva IcchÃnurupÃbharaïabbisesaæ. (1479) 49 Yathicchitaæ paccanubhoti jÃtu NÃnÃvidhaæ iddhividhaæ jino yo, So tÃya vijjÃya pi saÇgato'ti Abbhuggato tassa yasopabandho. (1480) 50 SotappasÃdabbisayaæ yatheva AddhÃnamaggaæ paÂipannaposo, Visuævisuæ kÃhaÊasaÇkhabheri- VÅïÃdisaddaæ vividhaæ suïeyya. (1481) 51 DÆrantike mÃnusake ca dibbe Ubhopisadde sukhume uÊÃre, VisuddhanimmÃnusaketa yena So dibbasotena suïÃti nÃtho. (1482) [SL Page 514] [\x 514/] 52 SamaÇgibhÆtoti sadibbasota- SaÇkhÃtavijjÃya jitÃri tÃya, Abbhuggato tassa kavÅbhigÅta- Silokasaddo'va silokasaddo. (1483) 53 SarÃgacittampi virÃgacittaæ Sadosacittampi adosacittaæ, Samohacittampi vimoha cittaæ SaÇkhittavikkhittagatampi cittaæ. (1484) [SL Page 515] [\x 515/] 54 MahaggatampÅ amahaggatampÅ Sauttaraæ citta manuttarampi, SamÃhitampÅ asamÃhitampi Vimuttacuttampya'vimuttacittaæ. (1485) 55 Sakaæ mukhaÇkaæviya dappaïamhi Acchodake maï¬anajÃtiko yo, Paricca ceto parapuggalÃnaæ YenÃ'bhijanÃti vimuttaceto. (1486) 56 So tÃya cetopariyÃbhidhÃna- VijjÃyu'peto,ti dayÃnidhÃno, Tilokagabbhe'ka vitÃnasobhà TatÃna tassu'bbhavasetakitti. (1487) [SL Page 516] [\x 516/] 57 VijjÃttayena'ÂÂhavidhÃhi'mÃhi- VijjÃhu'peta'ssa tathÃgatassa, VeneyyakundÃkaracandikÃbhaæ VibhÃti yÃvajja yasosarÅraæ. (1488) 58 Sumaï¬ito saævutapÃtimokkha- SaÇkhÃtasÅlÃbharaïena yena, IrÅyate yo karuïa nidhÃno Tapodhano sÅlavataæ padhÃno (1483) 59 VeÊupakpadÃnadivasena cÃÂu- Kammyena duteyyapahenakena, So pÃribhaÂyenapi muggasÆpya- Samena saccÃlikabhÃsaïena. (1490) [SL Page 517] [\x 517/] 60 AgocaraÂÂhÃna mupÃsanena Vikopaye kimpana pÃtimokkhaæ, Hitvà anÃcÃramagocaraæ taæ Care sadÃcÃrasugocaraæ so. (1491) 61 AnuppamÃïesupi sabbadassi SÃvajjadhammesu bhayÃnupassi, LaddhaggamaggapaphalasiddhasÅla- SikkhÃya sikkhÃgaru sikkhate so. (1492) [SL Page 518] [\x 518/] 62 Khemaæ disaæ sa¤caratÅ'ti pÃti- MokkhÃdhisikkhÃcaraïena tena, Abbhuggato taccaraïanu bandho ùdiccabandhussa yasopabandho. (1493) 63 KantampirÆpÃyatanÃdi chakkaæ CakkhÃdinà so visayÅkaritvÃ, Nimitta'nubya¤janagÃhi nÃtho Nahoti yeni'ndriyasaævarena. (1494) 64 CakkhÃdichadvÃra masaævaritvà RÃgÃdidhammà viharanta menaæ, AtvÃssa veyyuæ satisaævarena Tassaævaratthaæ paÂipajji yena. (1495) [SL Page 519] [\x 519/] 65 Khemaædisaæ so caraïena tena Jitindriyo indriyasaævarena, Abbhuggato saæcaratÅti tassa TilokanÃthassa siloka saddo. (1496) 66 Ye lÃbhasakkÃrasilokakÃmà PÃpicchake'cchÃpakatÃsamÃnÃ, Kevi'dhaloke catupaccayÃnaæ PaÂikkhipitvà paÂisevanena. (1497) 67 SÃmantajappÃya catubbidhassa IriyÃpathassÃ'ÂhapanÃdinÃca, KuhÃyanenÃ'lapanÃdinÃca Saccaæ hiyÃ'nuppiya bhÃsanena. (1498) [SL Page 520] [\x 520/] 68 AttÃ'vacaÂÂhÃnu'paropaïena Muggassa sÆpyenava pÃribhaÂyÃ, Nemitta kattÃdivasena micchÃ- JÅvena dujjÅvika mÃcarantÅ. (1499) 69 Yatheva te no bhagavà kadÃci Koha¤¤avutyÃ'lapanÃdinÃca, Nemitta nippesikatÃya ki¤ci LÃhena lÃbhaæka nijigiæsa nena. (1500) 70 NimittasatthÃ'dipakÃsanena ùjÅvasÅlaæ avikopayitvÃ, Namaï¬anatthaæ na vibhusaïatthaæ DavÃya và neva madÃya neva. (1501) [SL Page 521] [\x 521/] 71 AnuppabandhaÂÂhitiyà imassa KÃyassa cÃ'bÃdha nisedhanatthaæ, Pavattiyà paggahanÃya seÂÂha- Cariyassa porÃïa khudÃpanetuæ. (1502) 72 NÆppÃdanattha¤ca navaæ jighacchaæ YÃtrÃya kÃyassa'navajjatÃya, Sukhaæ vihÃrÃya ca bhojanamhi Matta¤¤uko bhu¤jati piï¬apÃtaæ. (1503) [SL Page 522] [\x 522/] 73 TilokanÃtho caraïena tena Matta¤¤ubhÃvena hi bhojanamhi, Khemaæ disaæ sa¤caratÅti loke Abbhuggato tassa siloka saddo. (1504) 74 Divà nisajjÃya ca caÇka mena Tathà rajanyÃ'varaïÅya dhammÃ, Suddhantaro dvÅhi'riyÃpathehi Sapacchimevà paÂhamamhi yÃme. (1505) 75 VuÂÂhÃnasa¤¤o satisampaja¤¤o Sa'majjhimasmiæ muni dakkhiïena, Passena kappeti ca sÅha seyyaæ PÃde padaæ thokaka matibbidhÃya. (1506) [SL Page 523] [\x 523/] 76 AÇgÅraso jÃgariyÃnuyoga- Dhammena sammÃcaraïena tena, Khemaædisaæ sa¤caratÅti tassa Abbhuggato abbhutakitti ghoso. (1507) 77 Sambodhiyà saddahanà samiddha- VisuddhasaddhÃcaraïena tena, Khemaædisaæ sa¤caratÅti tassa Abbhuggato abbhutakitti ghoso. (1508) 78 Guthaæyathà pÃpa jigucchanena Ariyena lajjÃcaraïena tena, Khemaædisaæ sa¤caratÅti loke Abbhuggato tassasilokasaddo. (1509) [SL Page 524] [\x 524/] 79 PÃpÃsamuttÃsanalakkhaïena OttappasaÇkhÃcaraïena tena, Khemaæ disaæ sa¤caratÅti loke Abbhuggato tassa siloka saddo. (1510) 80 Ana¤¤a sÃdhÃraïa bÃhu sacca- Dhammena dhÅmÃ'caraïena tena, Khemaædisaæ sa¤caratÅti tassa Samubbhavo'dÃta yasosadhÅso. (1511) 81 ThÃmena daÊhena parakkamena Viriyena vÅro caraïena tena, Khemaædisaæ sa¤caratÅti tassa Samubbhavo' dÃta yasosadhÅ so. (1512) [SL Page 525] [\x 525/] 82 CirakriyÃnussaraïe'tisÆra- TarÃya satyÃ'caraïena satthÃ, Khemaædisaæ sa¤caratÅti tassa Yasopabandho visaribabhuva. (1513) 83 Ana¤¤asÃma¤¤agabhÅra¤Ãïo Ariyena pa¤¤Ãcaraïena tena, Khemaædisaæ sa¤caratÅti tassa Yasopabandho visarÅbabhuva. (1514) 84 Yo diÂÂha dhammamhi sukhÃvahassa VinissaÂassÃ'caraïehi yassa, CatukkajhÃnassa nikÃmalÃbhÅ AkicchalÃbhÅ bhagavÃ'si buddho. (1515) 85 NikÃmalÃbhehi catÆhi rÆpa- JjhÃnehi nÃtho caraïehi tehi, Khemaædisaæ sa¤caratÅti loke Abbhuggato tassa yaso pabandho. (1516) [SL Page 526] [\x 526/] 86 TÅha'ÂÂhahi vijjÃhi Tipa¤cacaraïehi'mehi sampantassa, VijjÃcaraïa visuddhaæ YasosarÅraæ virÃjate yÃvajja (1517) --------- Iti medhÃnandÃbhidhÃnenayatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santike nidÃne Bhagavato vijjÃcaraïa sampannoti NÃmapa¤¤attiyÃabhidheya ParidÅpo EkavÅsatimo saggo. --------- [SL Page 527] [\x 527/] Taækhopana bhavantaæ gotamaæ evaæ kalyÃïo kittisaddo Abbhuggato itipi so bhagavà sugatoti. Sobhanagamanattà sugatoti. 1 Gamana mÃhu gatanti susobhanaæ Ariyamaggagatena sivaædisaæ, (Dutavilambita)tÃ'pagato gato Itipi so sugato sugato siyÃ. (1518) 2 Gamana mÃcariyà ya manuttara- Vibhavadaæ pavadanti'ha sobhanaæ, Tadariyena gatena gato yato Itipi so sugato sugato siyÃ. (1519) 3 Muni timaï¬alachÃdanatapparo Suparimaï¬ala mantaravÃsakaæ, Kanakakattariyà sunivÃsaye Navadalaæ kamalaæ'va vikantayaæ. (1520) [SL Page 528] [\x 528/] 4 KanakadÃmavarena parikkhipaæ Paduma hattha mivo'pari bandhati, Samuni thÃvaravijjulatÃsiri- MusitacÃrikalebarabandhanaæ. (1521) 5 Sirighaïo ghanaka¤canacetiye Ratanakambalavattha mivÃ'hataæ, TaruïabhÃnupabhÃruïacÅvaraæ SirisarÅravare paÂisevati. (1522) 6 Samuni jÃlavinaddhamanohara- Karatalehi sunÅlamaïippabhaæ, Upalapatta malaÇkurute yathà Bhamaramamburuhehi sarovaro. (1523) [SL Page 529] [\x 529/] 7 Vajati sobhana mindasarÃsana- JaÂitajaÇgamameruriva'¤jase, Samaïamaï¬anamaï¬itaviggaho Itipi so sugato sugato siyÃ. (1524) 8 Suragajo'riva nandanakÃnanà MaïiguhÃya harÅ'va yugandharÃ, Navaravinduri'vÃ'maravÃpito Samadahaæsavaro'va'hinikkhamaæ. (1525) 9 VanaguhÃditapovanato subhaæ Vajati nikkhamiyÃ'samarÆpimÃ, Nirupamassiriyà bhusa mullasaæ Itipi so sugato sugato siyÃ. (1526) [SL Page 530] [\x 530/] 10 VisaravipphuritÃ'mitaraæsinà Suparisekasuvaïïaraseni'va, Vajati pi¤jarito vasudhambaraæ Itipi so sugato sugato siyÃ. (1527) 11 Karivaro'va karÅhi purakkhato SakalapÃpamalÃ'pagato sayaæ, Vajati vitamalehi nisevito Itipi so sugato sugato siyÃ. (1528) 12 AsamabuddhavilÃsalavena yo Abhibhavaæ sanarÃmaravibbhamaæ, PaÂipathaæ paÂipajjati sobhanaæ Itipi so sugato sugato siyÃ. (1529) [SL Page 531] [\x 531/] 13 PurimapacchimadakkhiïavÃmato PabhavadehapabhÃhi pahÃsayaæ, Ratana'sÅtimitaæ vajate bhuvi Itipi so sugato sugato siyÃ. (1530) 14 NigamagÃmapurisu ca cÃrikaæ Carati yo karuïÃparicÃriko, Amitasattamanoratha mÃvahaæ Itipi so sugato sugato siyÃ. (1531) 15 KumudapaÇkaja campakamÃlati- KusumavuÂÂhisuphassitaviggaho, Vajati cÃrutaraæ jalitiddhimà Itipi so sugato sugato siyÃ. (1532) [SL Page 532] [\x 532/] 16 TagarakuÇkumalohita candana- SurabhicuïïavikiïïamahÃpathe, Vajati gandhagajo viya sobhanaæ Itipi so sugato sugato siyÃ. (1533) 17 TuriyarÃva satÃnugatatthuti- Padasatehi abhitthutasagguïo, Vajati haæsavilÃsitagÃmiyo Itipi so sugato sugato siyÃ. (1534) 18 SuranarÃdivilocanabhÃjana- PivitarÆpavilÃsasudhÃraso, Vajati sÅhavijambhitavikkamo Itipi so sugato sugato siyÃ. (1535) [SL Page 533] [\x 533/] 19 CaraïatÃmarasassiribhÃrataæ AnadhivÃsini'vÃ'vanikÃminÅ, Vajati tamhi pavedhati kampati Itipi so sugato sugato siyÃ. (1536) 20 SukhumakunthakipakilalikamakkhikÃ- MakasakÅÂapaÂaÇakga manuddayo, Vajati yo aviheÂhaya ma¤jase Itipi so sugato sugato siyÃ. (1537) 21 hapitacakkavaraÇkitadakkhiïa- Caraïa paÇkaja pi¤jarita¤jaso, Vajati yo paÂhamaæ yadi nikkhipaæ Itipi so sugato sugato siyÃ. (1538) [SL Page 534] [\x 534/] 22 Anupalitta malehi samaæ phusaæ KamalakomalapÃdatalehi yo, Vajati dhÆtamalaæ vasudhÃtalaæ Itipi so sugato sugato siyÃ. (1539) 23 Bhavati bheritalaæ'va pakasÃrita- CaraïatÃmarasehi suduggamaæ, AvanatunnataÂhÃna mapÃvanÅ Itipi so sugato sugato siyÃ. (1540) 24 PaÂhavitu'bbhavapaÇkajamuddhani hapitakomalapÃdatalambujo, Vajati reïupisaÇgasubhaÇgimà Itipi so sugato sugato siyÃ. (1541) [SL Page 535] [\x 535/] 25 Vajati antamaso'palasakkharà SakalikÃkaÂhelÃ'pi sakaïÂakÃ, Apavajanti pathà dipaduttame Itipi so sugato sugato siyÃ. (1542) 26 Nijapadaæ atidura manuddharaæ AtisamÅpa manikkhipa ma¤jase, Vajati gopphakajÃnu maghaÂÂayaæ Itipi so sugato sugato siyÃ. (1543) [SL Page 536] [\x 536/] 27 Atilahuæ sanikaæ samitindriyo Na carate carate jutiyu'jjalaæ. Bhuvi same visame asamo samaæ Itipi so sugato sugato siyÃ. (1544) 28 Anavalokiya uddhamadhodisaæ Anudisa¤ca catuddisa ma¤jase, Vajati yo yugamatta mapekkhako Itipi so sugato sugato siyÃ. (1545) 29 TimadabandhurasindhurakesarÅ- GativilÃsavi¬ambanavikkamo, Vajati pÃdatalaÇka madassayaæ Itipi so sugato sugato siyÃ. (1546) [SL Page 537] [\x 537/] 30 Nirupamajjutiyà purisÃsabho VasabharÃjaparÃjitavikkamo, Vajati sa¤janayaæ janasammadaæ Itipi so sugato sugato siyÃ. (1547) 31 Suriyaraæsi sameti pavÃyati KusumagandhasugandhasamÅraïe, Vajati tabbimala¤jasamajjhago Itipi so sugato sugato siyÃ. (1548) 32 Jaladharà purato jalabindavo NaramarÆ kusumÃti kirantipi, Tadupasattarajamhi pathe vaje Itipi so sugato sugato siyÃ. (1549) [SL Page 538] [\x 538/] 33 RuciracÃmarachattadharÃmarÃ- Suranarehi'pi gacchati sakkato, Garukato mahito patimÃnito Itipi so sugato sugato siyÃ. (1550) 34 Yadi migindagajindaturaÇgama- MigavihaÇgamanÃdasupÆjito, Vajati pupphavitÃnadharo sire Itipi so sugato sugato siyÃ. (1551) 35 NayanatoraïacÃrutara'¤jase Parilasanti gate jinaku¤jare, SakasakÃ'bharaïÃni'pi pÃïinaæ Itipi so sugato sugato siyÃ. (1552) [SL Page 539] [\x 539/] 36 Bhavati acchariyabbhutamaÇgala- ChaïamahussavakeÊinirantaraæ, Tibhuvanaæ sugate sugate pathe Itipi so sugato sugato siyÃ. (1553) 37 Siva masaÇkhatadhÃtu manuttaraæ ParamasundaraÂhÃna manÃsavaæ, VigatajÃtijarÃmaraïaæ gato Itipi so sugato sugato siyÃ. (1554) 38 Murajadundubhichidda mivo'pari Nabhasi yÃvabhavagga masaævuÂaæ, VivaÂa kameti yadubbhavapaÇkaja- Pamitiyà jinasaÇkha mapÃdise. (1555) [SL Page 540] [\x 540/] 39 Yadapi maï¬anabhumi subodhiyà AcalaÂhÃna mana¤¤avala¤jiyaæ, Lalitapi¤jakalÃpanibho yahiæ Vijayabodhi idÃni'pi rÃjate. (1556) 40 PaÂhama mubbhava mantapabhaÇguraæ VasumatÅyuvatihadayopamaæ, Tada'pi kasundaraÂhÃna mupÃgato Itipi so sugato sugato siyÃ. (1557) 41 Yadapi bodhipadanti pavuccati Ariya¤Ãïamihagga manuttaraæ, Yada'pi ¤Ãïa manÃvaraïaæ tathà Nikhila¤eyyapathÃ'nativattanaæ. (1558) [SL Page 541] [\x 541/] 42 PurimajÃtisu pÆritapÃrami- BalavapaccayasantiparÃyaïo, Tada'pi sundaraÂhÃna mupÃgato Itipi so sugato sugato siyÃ. (1559) 43 AriyamaggacatukkapahÅïakaæ Napunare'ti kilesagataæ sataæ, ApunarÃgamanaæ sugato yato Itipi so sugato sugato siyÃ. (1560) [SL Page 542] [\x 542/] 44 Sumati suÂhugato païidhÃnato Ppabhuti yÃva jayÃsanupÃsanaæ, TidasapÃramiyo paripÆrayaæ Itipi so sugato sugato siyÃ. (1561) 45 TadubhayantabhavÃbhavadiÂÂhiyo Anupagamma gato hitamÃvahaæ, PaÂipadÃya hi suÂÂhutarÃya yo Itipi so sugato sugato siyÃ. (1562) 46 RucirabhÃratibhattutibhocatu- Parisamajjhagato viyakesari, Gadati vÅtabhayo giramÃsabhiæ Itipi so sugato sugato siyÃ. (1563) [SL Page 543] [\x 543/] 47 Surabhinà mukhatÃmarase vacÅ- Sucaritappabhavena subhÃsitaæ, Gadati dhammasabhaæ parivÃsayaæ Itipi so sugato sugato siyÃ. (1564) 48 Ratikaraæ karavÅkavirÃvato PaÂutaraæ sutaraæ sarasaæ giraæ, Gadati sotarasaæ parisattare Itipi so sugato sugato siyÃ. (1565) 49 Gadati sabbavacÅduritehi yo Pavirato abhisandhiya bhindiya, Avitathena tatha¤ca kathaÇkathà Itipi so sugato sugato siyÃ. (1566) [SL Page 544] [\x 544/] 50 Thirakathaæ nakadÃvi visaævado Gadati paccayikaæ acalÃcalaæ, Parisago catusaccadaso sadà Itipi so sugato sugato siyÃ. (1567) 51 SahitabhinnajanesudayÃparo AnupadÃniyameva'bhisandhiyaæ, GadatiyovacanaæpaÂigaïhiyaæ Itipi so sugato sugato siyÃ. (1568) 52 Piyakaraæ sukumÃrataraæ giraæ Sutisukhaæ sugamaæ hadayaÇgamaæ, Gadati nela manelagalaæ yato Itipi so sugato sugato siyÃ. (1569) [SL Page 545] [\x 545/] 53 VihitavÃïivilÃsinisaÇgamo Sumati sÃmayikaæ samayaæ vidÆ, Gadati bhuta pavatti mana¤¤athà Itipi so sugato sugato siyÃ. (1570) 54 Gadati ¤eyyapadatthavido sadà Janahitattha manatthapanÆdanaæ, Gadita matthagataæ ubhayatthadaæ Itipi so sugato sugato siyÃ. (1571) [SL Page 546] [\x 546/] 55 SakalasaÇkhatadhammavimuttiyà Gadati damma masaÇkhadhÃtuyÃ, Ariyamaggaphalehi'pi nissitaæ Itipi so sugato sugato siyÃ. (1572) 56 VinayavÃdi vineyyajane yato Vinayanattha manattanayatvitaæ, Vinayanissitakaæ gadate kathaæ Itipi so sugato sugato siyÃ. (1573) 57 HadayakosanidhÃnavatiæ sadà Sadupamaæ pariyantavatiæ kathaæ, Gadati ma¤jugado vadanaæ varo Itipi so sugato sugato siyÃ. (1574) [SL Page 547] [\x 547/] 58 Muni rasaÇkuvitÃnanapaÇkajo Purimameva giraæ parisantare, Gadati aÂÂhavidhaÇgikaka mÃsabhiæ Itipi so sugato sugato siyÃ. (1575) 59 Avitathaæ vitathampi niratthaka- Mapi kathaæ suïataæ piya mappiyaæ, Nahivadanti kadÃci tathÃgatà Itipi so sugato sugato siyÃ. (1576) [SL Page 548] [\x 548/] 60 Avitthaæ suïataæ pakiya mappiyaæ AbhivadantÅ sadatthasitaæ kathaæ, Ya'dahivoharaïe samaya¤¤uno Itipi so sugato sugato siyÃ. (1577) 61 TÃya tÃya'bhisÃvayaæ janataæ sakÃya niruttiyà EhisÃgatavÃdi gotamagottaketu tathÃgato, MÆlamÃgadhibhÃsayà gadate sabhaæ kaparitosayaæ Tena so bhuvanattaye sugato siyÃti suvissuto. (1578) [SL Page 549] [\x 549/] 62 Lokaæ lokappabhavaæ Lokanirodha¤ca lokamokkhÆpÃyaæ, CatubhÅ abhisamayehi NÃtho sammà gato tato so sugato. (1579) --------- Iti medhÃnandÃbhidhÃnena yatinÃna viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santikeka nidÃne Bhagavato sutagoti pa¤¤attiyà Abhidheya paridÅpo. BÃvÅsatimo saggo. --------- [SL Page 550] [\x 550/] Taækhopana bhavantaæ gotamaæ evaæ kalyÃïo Kittisaddo abbhuggato. Itipiso bhagavà lokavidÆti. 1 Tassa sa (dodhaka) lakkhaïacÃru- Cakkavara'ÇkitapÃdatalassa, LokavidÆ'tipi yÃva bhavaggà Ekasilokaravo udapÃdi. (1580) 2 LakkhaïamÆlanirodhanirodho- PÃyavasena paki lokakamasesaæ, Yo paÂivijjhi tilokahito kagho LokavidÆti pavuccati tasmÃ. (1581) 3 Lokamidheva kalebaramatte LokanidÃnanirodhamavedi, Lokanirodhakaraæka paÂipattiæ LokavidÆti pavuccati tasmÃ. (1582) [SL Page 551] [\x 551/] 4 LokamahambudhipÃragu satta- SaÇkhatabhÃjanalokapabhedaæ, So bhagavÃ'navasesamavedi LokavidÆti pavuccati tasmÃ. (1583) 5 So hi bhavÃbhavadaÂÂhisabhÃva- ¥Ãïanulomikakhantipabhedaæ, ùsayadhamma mabujjhi pajÃnaæ LokavidÆti pavuccati tasmÃ. (1584) [SL Page 552] [\x 552/] 6 PÃtubhavaæ sati kÃraïalÃbhe SattavidhÃnusayampi janÃnaæ, So paÂivijjhi vicaÂÂitaloko LokavidÆti pavuccati tasmÃ. (1585) 7 RajjanadussanamuyhanasaddhÃ- Buddhivitakkavimissavasena, So caritaæ paÂivijjhi pajÃnaæ LokavidÆti pavuccati tasmÃ, (1586) 8 HÅnapaïÅta'dhimuttivasena Dubbidhameva'dhimutti mavedi, Lokaniruttivido janatÃya LokavidÆti pavuccati tasmÃ. (1587) [SL Page 553] [\x 553/] 9 Apparajakkha manussadapÃpaæ UssadapÃpa muÊÃrarajakkhaæ, Dubbidhalokamabujjhi yatoso LokavidÆti pavuccati tasmÃ. (1588) 10 Indriyapubbaparopariyatti- ¥Ãïapabho tikhiïindriyalokaæ, So paÂivijjhika mudindriyalokaæ LokavidÆti pavuccati tasmÃ. (1589) 11 VaÂÂavivaÂÂapatiÂÂha masÃdhu- SÃdhusabhÃvagataæ bhagavà so, DvÃktike'taraloka mavedi LokavidÆti pavuccati tasmÃ. (1590) [SL Page 554] [\x 554/] 12 SÃdhupasatthasadattaniyÃmaæ ¥Ãpayituæ sukarÃsukarampi, SattanikÃyamavedi yato so LokavidÆti pavuccati tasmÃ. (1591) 13 KammakilesavipÃkavibandha- Muttyavimuttigate paÂivijjhi, Bhabbajaneya mabhabbajane so LokavidÆti pavuccati tasmÃ. (1592) 14 NipphalatÃya navuttamananta- SattapamÃïa manÃvaraïena, ¥Ãïabalena sayaæ viditaæhi LokavidÆti pavuccati tasmÃ. (1593) [SL Page 555] [\x 555/] 15 Vuttanayeni'ha so muni satta- Lokamanekavidhaæ paÂivijjhi SattanikÃyasarojavane'ïo LokavidÆti pavuccati tasmÃ. (1594) 16 PaccayasaïÂhitikaæ paÂivijjhi SaÇkhatalokamasaÇkhatadassi, Ekavidhampyavaropitaloko LokavidÆti pavuccati tasmÃ. (1595) 17 Ruppaïalakkhaïato'khilarÆpaæ NÃmasalakkhaïato catunÃmaæ, Dubbidhaloka mavedi munindo LokavidÆti pavuccati tasmÃ. (1596) [SL Page 556] [\x 556/] 18 Lokahito sukhadukkhamupekkhÃ- Vedayitattikato suvibhattaæ, So bhagavà kapaÂivijjhi tilokaæ LokavidÆti pavuccati tasmÃ. (1597) 19 Pa¤cavidhaæka muni bandhavasenÃ- HÃravasena catubbidhalokaæ, LokapadÅpanibho paÂivijjhi LokavidÆti pavuccati tasmÃ. (1598) 20 AdvayavÃdi saÊÃyatanÃkhya- Chabbidhalokamavedi jino so, Sattavidhampi manaÂÂhitilokaæ LokavidÆti pavuccati tasmÃ. (1599) [SL Page 557] [\x 557/] 21 LÃbhapabhutika maÂÂhavidhampi LokasabhÃvamavedi yato so, SakyamunÅ navasantanivÃse LokavidÆti pavuccati tasmÃ. (1600) 22 So dasabÃrasadhÃ'yatanÃnaæ Bhedavasena tilokapadÅpo, Lokamavedi tilakkhaïavedÅ LokavidÆti pavuccati tasmÃ. (1601) 23 DhÃtuvasena yato suvibhattaæ Loka matha'ÂÂhadasapparimÃïaæ, SaÇkhatalokabhido paÂivijjhi LokavidÆti pavuccati tasmÃ. (1602) [SL Page 558] [\x 558/] 24 So maïika¤canarÆpiyamuttÃ- SaÇkhapavÃlasilÃkaÂhalÃdiæ, Lokamavedi atindriyabaddhaæ LokavidÆti pavuccati tasmÃ. (1603) 25 RukkhalatÃphalapallavapatta- PupphapakarÃgapabhedavasena, So sukhumantaralokamavedi LokavidÆti pavuccati tasmÃ. (1604) 26 Yattakamevu'tujaÂÂhakalÃpa- Rapagataæ ihabhÃjanaloke, Vijjati tampaÂivijjhi asesaæ LokavidÆti pavuccati tasmÃ. (1605) [SL Page 559] [\x 559/] 27 So bhagavà himavatta pamÃïaæ AÂÂhamahÃnirayÃdi pamÃïaæ, NÃgasupaïïavimÃna pamÃïaæ BrahmasurÃsuraloka pamÃïaæ. (1606) 28 PaæsujalÃnilabhumi pamÃïaæ DÅpasavantisamudda pamÃïaæ, MerumahidharakÆÂa pamÃïaæ KappatarÆravicanda pamÃïaæ. (1607) 29 PaccayasaÇkhatadhammasamuhaæ BhÃjanalokagataæ sakalampi, UddhamadhotiriyaæpaÂivijjhi LokavidÆti pavuccatitasmÃ. (1608) [SL Page 560] [\x 560/] 30 LokÃlokakaro tilokatilakoso sattalokaæ imaæ BujjhitthÃ'nusayÃsayÃdividhinà saÇkhÃralokaæ tathÃ, ùhÃrÃdipamÃïatÃdividhinà okÃsalokaæ yato Tasmà lokavidÆti vuccati jino saÇkhÃraloka'ntago. (1609) --------- ItimedhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santikenidÃne BhagavatolokavidÆti nÃmapa¤¤attiyà AbhidheyaparidÅpo TevÅsatimosaggo --------- [SL Page 561] [\x 561/] Taækhopana bhavantaæ gotamaæ evaæ kalyÃïo kittisaddo Abbhuggato itipi so bhagavà anuttaro PurisadammasÃrathÅti 1 AbhÃvato paramatarassa kassaci Janassa sagguïavisarehi attanÃ, SamÃsanibbacananayena so muni Anuttaro sasi (rucirÃ)'nanambujo. (1610) 2 TathÃhi so narahari sÅlasampadÃ- Guïeni'maæ abhibhavate sadevakaæ, SamÃdhinà varamatiyà vimuttiyà VimuttidassanaguïasampadÃyapi. (1611) 3 Yato navijjati adhisÅlasampadÃ- SamÃdhidhipabhutiguïehi tassamo, Kutonu vijjati'ha taduttarÅtaro Siyà tatopya'ya masamo mahÃmuti. (1612) [SL Page 562] [\x 562/] 4 NirÆpamo asamamunÅhi somuni Yato samo asamasamo siyà tato, TathÃgatassi'ha dutiyassa kassaci AbhÃvato adutiyako tathÃgato. (1613) 5 Yato navijjati paÂimÃpi tassamà Samo tadÃ'samatanusampadÃyapi, SahÃyako nahi paÂividdhabodhiyà Tato yamappaÂima'sahÃyako muni. (1614) 6 Kalebarenapi abhirÆpahÃrinà Guïehi tappaÂisamapuggalo nahi, Nacatthi pÃvacanavibhÃgakapakpane Sayaæ vinà bhuvi paÂibhÃgapuggalo. (1616) [SL Page 563] [\x 563/] 7 Ana¤¤agocaravarabodhisiddhiyà Sa'haæ sayambhuti paÂipuggalonahi, PaÂi¤¤amappayitu malaæ sayaæ vinÃ, Anuttaro'tipi naradammasÃrathi. (1616) 8 Sudantapuggaladamitabbapuggale Dameti sÃrayati adantapuggale, Yato jino vinayanupÃyakovido Anuttaro'tipi naradammasÃrathi. (1617) [SL Page 564] [\x 564/] 9 Yathà haye mudukaguïekhana sÃrathi TathÃgato sugatikathÃya dhammiyÃ, Dameti sÃrayati tathà tathÃgate Anuttaro'tipi naradammasÃrathi. (1618) 10 Yathà haye pharusaguïena sÃrathi ApÃyatajjanavidhinà tathÃgato, Dameti sÃrayati tathà tathÃgate Anuttaro'tipi naradammasÃrathi. (1619) 11 Adammiye mudupharusena sÃrathi YathÃ'bhimÃrayati tathà tathÃgato, JahÃtya'novadiya nacÃnusÃsiya Anuttaro'tipi naradammasÃrathi. (1620) [SL Page 595] [\x 595/] 12 KarÅ'bhidhÃvati damakena sÃrito PuratthimÃdisu disameva kevalaæ, Anuttarena hi naradammasÃrathi- Jinena sÃritapurisÃnatÃdisÃ. (1621) 13 Nisajja katthaci sayanÃsanamhi te DisÃsu aÂÂhasu atisaÇakgacÃrino, VidhÃvare turitamanuttaraæ disaæ Anuttaro'tipi naradammasÃrathi. (1622) 14 PatiÂÂhite muni'radhisÅlasikkhayà VasÅ'nusÃsiya adhicittasikkhayÃ, YathÃrahaæ damayati bhabbapuggale Anuttaro'tipi naradammasÃrathi. (1623) [SL Page 566] [\x 566/] 15 SamÃhite muni radhicittasikkhayà VipassanÃya'pi samaïe'nusÃsiya, YathÃrahaæ damayati bodhanÃrahe Anuttaro'tipi naradammasÃrathi. (1624) 16 TathuparÆpari paÂivedhapattiyà YathÃkkamaæ anariyasekkhapuggale, Dameti so vinayati lokanÃyako Anuttaro'tipi naradammasÃrathi (1625) [SL Page 567] [\x 567/] 17 Vineyyabandhavamanakundacandimà Vinesi kosalamagadhÃdhipÃdayo, Anekakhattiyapurise vinÃyako Anuttaro'tipi naradammasÃrathi. (1626) 18 KudiÂÂhiku¤jarahari kÆÂadantabhu SurÃdibhÆsurapurise vibhÃvino JinÃsabho vinayi yato'nusÃsiya Anuttaro'tipi naradammasÃrathi. (1627) 19 UpÃlinÃmikapamukhe durÃsade VinÃyako gahapatipaï¬ite puthu Vinesi so upanayanakkhame yato Anuttaro'tipi naradammasÃrathi. (1628) [SL Page 568] [\x 568/] 20 AsaccadiÂÂhikamapi saccakavhayaæ Ana¤¤avenayikanigaïÂhanÃyakaæ Vinesi tappabhutidigambare jino Anuttaro'tipi naradammasÃrathi. (1629) 21 JinÃsabho sabhiyasubhaddasa¤¤ino Tappassino timisabhido sadhammiyà KathÃyi'tobahi samaïepi sikkhayi Anuttaro'tipi naradammasÃrathi. (1630) 22 Damesi somuni uruvelakassapa- GayÃdikassapajaÂilÃdike yato, JaÂÃdhare vijaÂitajÃlinÅjaÂo Anuttaro'tipi naradammasÃrathi. (1631) [SL Page 569] [\x 569/] 23 PahÃïasaævaravinayuttaro muni Anekakhattiyasamaïepi sÃsane, Vinesi sÃrathiriva uttaruttariæ Anuttaro'tipi naradammasÃrathi. (1632) 24 ManussasoïitapisitÃsanehi so Vinesi pÅvarajaÂharaæ nisÃcaraæ, SughoramÃnavaka manekarakkhase Anuttaro'tipi naradammasÃrathi, (1633) 25 VinÃyako suvinayi rÃhunÃmikaæ MahattabhÃvika masurÃdhipaæ yato, SurÃdhipappabhutisure tathÃ'sure Anuttaro'tipi naradammasÃrathi. (1634) [SL Page 570] [\x 570/] 26 PajÃpatiæ nikhilapajÃnukampako BakÃbhidhÃnikampi tucchaladdhikaæ, Vinesi so naditaranÅrajÃsane Anuttaro'tipi naradammasÃrathi. (1635) 27 KasaÇkusehi'pi avineyyake yato TiracchajÃtikapurise narÃsabho, Vinesi so tisaraïasilasaævare Anuttaro'tipi naradammasÃrathi. (1636) 28 KapolasecanamadakaïïacÃmaraæ HutÃsanÃsanirivabhiæsanaæ yato, Damesi mÃraji dhanapÃlaku¤jaraæ Anuttaro'tipi naradammasÃrathi. (1637) [SL Page 571] [\x 571/] 29 Vinesi somuni himavantavÃsinaæ PatÃpapajjala mapalÃlabhoginaæ, Kharaæ bhayaÇakkara maravÃlabhoginaæ Anuttaro'tipi naradammasÃrathi. (1638) 30 Nando'panandu'ragapatiæ mahodara- CÆlodaroragapamukhe ca nibbise, DhumassikhÃ'nalasikhabhogÅno akà TenÃ'pyanuttaranaradammasÃrathi. (1639) 31 DamanupÃyakovido hi bodhaneyyabandhave AriyamaggavÅthibhÃsuraæ varaæ sivamapakuraæ, PaÂipadÃrathena sÃrayi yatheva sÃrathi PurisadammasÃrathiti vuccate anuttaro. (1650) --------- ItimedhÃnandÃbhidhÃnena yatinà varacite sakalakavijana HadayÃnanda dÃnanidÃne jinavaæsadÅpe santikenidÃne Bhagavato anuttaro purisadammasÃrathÅti nÃma Pa¤¤attiyà abhidheya paridÅpo CatubbÅsatimosaggo. --------- [SL Page 573] [\x 573/] Taækhopana bhavantaæ gotamaæ evaæ kalyÃïekitti Saddo abbhuggato itipi sobhagavà Satthà devamanussÃnaæti. --------- 1 KantÃraæ kharatakkaraæ nirudakaæ kattÃramotÃrimaæ KantÃraæ migarÃjaku¤jaramahà (saddulavikkÅÊitaæ), KantÃraæ avatÃrabhurijanataæ yo satthavÃho sudhi TÃretvà nayate dayÃparavaso khemantabhumiæ yathÃ. (1641) 2 IccevaækaruïÃnidhÃnahadayo saæsÃradukkhÃture Satte jÃtijarÃvikÃramaraïassokÃdikantÃrato, TÃretvà dasasaækilesagahanà pÃpesi khemaæpuraæ Tasmà satthupasatthakittivisaro satthÃ'ti sampattharÅ. (1642) [SL Page 574] [\x 574/] 3 AtthÃ'natthavicÃraïÃ'ticaturo lokuttaratthena'pi Yasmà sÃsati lokiyena ubhayena'tthenalokaæ imaæ, Sabrahmaæ sanarÃmaraæ sasamaïaæ sabrÃhmaïaæ yohi so SatthÃ'tveva pasatthakittinikaro satthÃramabbhuggato. (1643) 4 BhÅtiæ jÃtijarÃrujÃdikasiraæ nissÃya jÃtaæhi yo Satthà satthadharorivÃ'rivisaraæ nikkhittasattho sadÃ, SattÃnaæ tasasate vihiæsati dhiyà siddhatthasÃro tato So satthÃ'ti yasosarÅrasurabhÅ lokattayaæ vyÃpayÅ. (1644) 5 LokatthÃbhirato anatthavirato jÃtyÃdikantÃrato UttÃretica satthavÃhasadiso yo atthadhammenavÃ, Satte sÃsati hiæsatÅ'ti janatÃsantÃnajÃtaæ bhayaæ VuttÃ'nvatthavasena sohibhagavà satthÃti vaïïÅyate. (1645) [SL Page 575] [\x 575/] Taækhopanabhavantaæ gotamaæ evaækalyÃïe kittisaddo Abbhuggato itipiso bhagavà buddhoti. --------- 6 Yo saÇkhÃravikÃralakkhaïaparosaÇkhÃrapa¤¤attisu ¥eyyatthesva'nanussutesu purimaæ cattÃri saccÃni'pi, BujjhitvÃ'cariyopadesarahito tattheva sabba¤¤utaæ Patto ¤Ãïabalesu pÃpuïi vasÅbhÃvaæ sayamabhuka sayaæ. (1646) [SL Page 576] [\x 576/] 7 BodhetÃ'ti pajÃya nibbacanato saccÃni so bujjhità SaccÃnÅti'pi saccavÃdi bhagavÃka nissesa¤eyyassapi, Matyà bujjhanasattiyà mahatiyà yasmà samaÇakgÅ tato Buddho nÃmasiyÃti kittivisaro tambuddhamabbhuggato. (1647) 8 Yesaæja bodhanavasattiyà sumatiyà cÃ'na¤¤aneyyo sayaæ Buddhattà ca yathÃvikÃsapadumaæ so bujjhanaÂÂhenapi, NÃnÃbuddhaguïassa vissavanato buddhoti suddhodanÅ Abbhugga¤chi tibuddhakhettabhavane taækittigÅtassaro. (1648) [SL Page 577] [\x 577/] 9 RÃgassÃdhigataggamaggamatiyà dosassa mohassapi Chinnattà ca samulaghÃtamakhilakelasÃrivaggassapi, So khÅïÃsavatÃya copadhipariccÃgena buddhotyayaæ UccÃriyati cÃrikittiracanà vi¤¤Æhi yÃvajjapi. (1649) 10 DhammassÃmi yathà pabuddhapuriso okkantaniddakkhayà NÃjjho'tiïïakilesamiddhavidhamà bodhÃpito kenaci, BuddhambhojatibhÃnano hÅ bhagavà sÃmaæ pabuddho yato BuddhonÃmasiyÃti tabbhavayasoghoso vibhusÃyate. (1650) 11 GatyatthÃvagamatthadhÃtusamatÃsabbhÃvato và gato YenekÃyanamaggamuggamatimà eko, hÅsambujjhÅso, Sambodhiæ jayabodhimÆlamupago sattuttaro'nuttaraæ BuddhotÅ'dha jagattaye nijayaso yÃvajja vijjumbhate. (1651) [SL Page 578] [\x 578/] 12 KhÅïattà paramÃya maggamatiyà dubbuddhiyà buddhiyà LaddhattÃpi kaanuttaruttaraguïÃlaÇakkÃrasÃmaggiyÃ, So sambodhiparÃyaïo sirighaïo buddhoti suddhodanÅ LokambhodhimalaÇkari nijayasokallolamÃlÃhi'maæ. (1652) 13 Sambuddho'ti'minÃpadena munino saccÃvabodhÃvahaæ ¥Ãïaæ tappaÂivedha¤Ãïa managhaæ nÃ'¤¤ehisÃdhÃraïaæ, Buddho'tÅ'dha padena satthu karuïÃpubbaÇakgamaæ desanÃ- ¥Ãïaæ ¤eyyapadatthabodhanakaraæ ¤Ãïa¤ca dassiyate. (1653) [SL Page 579] [\x 579/] 14 Taæ sabba¤¤uta¤Ãïathomanavasà sammÃdisambuddhi'ti- SaddassÃ'riyamaggakittanavasà buddhotisaddassaca, Yogo'pe'tthakato'tya'bhÃsi vibudho so dhamma pÃlÃbhidho BuddhÃnussativaïïanÃvivaraïe vi¤¤ÃtasatthÃgamo. (1654) --------- ItimedhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santikenidÃne SatthÃdevamanussÃnaæ buddhoti nÃmapa¤¤attÅnaæ Abhidheya paridÅpo Pa¤cavÅsatimo saggo. --------- [SL Page 580] [\x 580/] Taækhopana bhavantaæ gotamaæ evaæ kalyÃïe kittisaddo Abbhuggato itipi sobhagavà bhagavÃti. --------- 1 KavibhÃratipaddhatichandasi ta- Gguïathomana (toÂaka) vutya'bhavi, BhagavÃ'ti vibhattapadatthavatÅ Madhurà suïataæ surataæ madhurÃ. (1655) 2 AdhisÅlasamÃdhimatippabhuti- GuïarÃsivisiÂÂhatarassa tato, BhagavÃ'ti sadevamanussapajÃ- Pavarassa sagÃravanÃma'midaæ. (1656) 3 BhagavÃvacanena pavuccati yo Saniruttinayo vacanatthavaro, Sa'hi gÃravaseÂÂhavisiÂÂhataro BhagavÃti nimittakanÃmamidaæ. (1657) [SL Page 581] [\x 581/] 4 ParipÃcitasa¤citapÃramitÃ- MitabhÃgya manuttariyu'ttariyaæ, Yadi vijjati'massa ana¤¤asamaæ BhagavÃ'ti pavuccati so bhagavÃ. (1658) 5 Yadi mÃrabalaæ pabalaæ sakalaæ KadalÅ dviradoriva tÃlavanaæ, AsanÅ'va kilesamabha¤ji tato BhagavÃ'ti pavuccati so bhagavÃ. (1659) 6 Yadi bhaggamakÃ'khilalobhamapÃ- KhiladosamapÃ'khilamohamapi, ViparÅtamanokaïa¤ca tato BhagavÃ'ti pavuccati so bhagavÃ. (1660) [SL Page 582] [\x 582/] 7 Yadi kodhu'panÃha musuyanama- Cchariyaæ ahirikkanirottapanaæ, Api makkhapalÃsa mabha¤ji bhavÃ- BhavadiÂÂhi manajjava'maddavataæ. (1661) 8 KharaphÃrusatà karaïuttariyaæ Yadi mÃna'bhimÃna'pamÃdamadaæ, SaÂhaphÃrusatà karaïuttariyaæ SaÂhamÃyamabha¤ji'ti mohajaÂaæ BhagavÃ'ti pavuccati so bhagavÃ. (1662) [SL Page 583] [\x 583/] 9 TividhÃ'kusalaæ tividhabbisamaæ TivitakkatimÆlatisa¤¤amapi, Timalaæ tipapa¤ca mabha¤ji tato BhagavÃ'ti pavuccati so bhagavÃ. (1663) [SL Page 584] [\x 584/] 10 Caturogha catubbidhayoga catu- Bbidhagantha catubbidhagÃha mapi, CaturÃsavadhamma mabha¤jitato BhagavÃ'ti pavuccati so bhagavÃ. (1664) 11 Vinibaddha manokhÅla nÅvaraïÃ- Nya'bhÅnandanamaccariyÃni tato, Yadi pa¤cavidhÃni'pi bhaggamakà BhagavÃ'ti pavuccati so bhagavÃ. (1665) [SL Page 585] [\x 585/] 12 ChavivÃdapadÃni'pi sattavidhÃ- Nusayehi kusitakavatthu'mato, Ya mabha¤ji'tarÃti'pi aÂÂhavidhaæ BhagavÃ'ti pavuccati so bhagavÃ. (1666) [SL Page 586] [\x 586/] 13 NavadhÃ'layamula mabha¤ji tathà DasadhÃ'kusalaæ dasakammapathaæ, SakalÃni kudiÂÂhigatÃni tato BhagavÃ'ti pavuccati so bhagavÃ. (1667) [SL Page 587] [\x 587/] 14 PariÊÃhadaraæ vividha'ddhasataæ BhavakanettivicÃra maha¤ji tato, Satamattasahassakilesagataæ BhagavÃ'ti pavuccati so bhagavÃ. (1668) 15 Aïimà laghimà mahimà vasitÃ- Pabhuti'ssariya'ÂÂhabhagehi yato, Subhagehi samaÇakgÅbbhÆva tato BhagavÃ'ti pavuccati so bhagavÃ. (1669) 16 Aïuno nanuno' nanunokaraïaæ Karaïaæ lahuno'lahuno aïimÃ, Laghimà mahimà mahimÃkaraïaæ Karaïaæ vasità vasitÃya tahiæ. (1670) [SL Page 588] [\x 588/] 17 Saya micchitaÂhÃna mupÃgamanaæ Lahu vicchitakÃriyasÃdhanatÃ, Abhipatti pakamya masesavasÅ- Karaïe'sikatà paramissaratÃ. (1671) 18 Nabhasà padasà gamanÃdivasà Vajato pariniÂÂhitakÃriyatÃ, NijakÃma'vasÃyikatÃtiyahiæ- ParamissariyÃkhyabhagÃ'ÂÂhavidhÃ. (1672) 19 Catumagga catupphalasantipadÃ- Riyadhammasamuhabhagehi yuto, VinalÅkatapÃpamalehi tato BhagavÃ'ti pavuccati so bhagavÃ. (1673) [SL Page 589] [\x 589/] 20 Caraïadiguïa'tisayÃdhigatÃ- SamakittisarÅrabhageta yuto, Bhuvanattayavipphuritena tato BhagavÃ,ti pavuccati so bhagavÃ. (1674) 21 JanalocananÅharaïÃya nirÆ- Pama rÆpasarÅragatÃya tato, NikhilÃvayavassiriyà sabito BhagavÃ'ti pavuccati so bhagavÃ. (1675) 22 Abhipatthita micchita mattahitaæ Parasattahitampi samijjhati yaæ, Iti tÃdisakÃmabhagena yuto BhagavÃ'ti pavuccati so bhagavÃ. (1676) [SL Page 590] [\x 590/] 23 Yadanuttariyena ca pÃramitÃ- Viriyena payattabhagena yuto, GarubhÃvapadappabhavena tato BhagavÃ'ti pavuccati so bhagavÃ. 24 ParamissariyÃyamadhammayaso- SirikÃmapayattabhÃgà chayime, Yadi yassa jinassa bhavanti tato BhagavÃ'ti pavuccati so bhagavÃ. (1678) 25 Subhagena ana¤¤asamena nirÆ- PamarÆpavilÃsabhagena yuto, Satapu¤¤asamujjalitena tato BhagavÃti pavuccati so bhagavÃ. (1679) [SL Page 591] [\x 591/] 26 NijadhamsasarÅravibhÆti yathà NijarÆpasariravibhÆti tathÃ, Iha vuccati bhaggasubhÃgyamiti Api tehi samaÇgi jino bhagavÃ. (1680) 27 KusalÃdipadehi vibhattamakÃ'- YatanÃdivasena ca bandhavasÃ, Vata dhammasamuhasabhÃva mato BhagavÃ'ti pavuccati so bhagavÃ. (1681) 28 Catudhà catudhà catudhà catudhà Catusaccadaso'riyasaccampi, VibhajÅ vibhajÅ vibhajÅ vibhajÅ BhagavÃ'ti pavuccati so bhagavÃ. (1682) (Yamakabandhanaæ) [SL Page 592] [\x 592/] 29 Yadi dibbavihÃra masevi bhaji SurajeÂÂhavihÃra mana¤¤asamaæ, Ariya¤cavihÃra mana¤¤asamaæ, Ariya¤ca vihÃra masevi tato BhagavÃ'ti pavuccati so bhagavÃ. (1683) [SL Page 593] [\x 593/] 30 Yadi kÃyavivekasukhaæ abhajÅ Bhaji cittavivekasamÃdhisukhaæ, UpadhÅhi vivekaka masevi tato BhagavÃ'ti pavuccati so bhagavÃ. (1684) 31 Bhaji vaÂÂagata¤ca vivaÂÂagataæ Saya muttarimÃnusadhamma mapi, Tividha¤ahi vimokkha masevi tato BhagavÃ'ti pavuccati so bhagavÃ. (1685) [SL Page 594] [\x 594/] 32 PunarÃgamanÃvaraïena bhave Bhavanettisama¤¤a midaæ gamanaæ, Yadi vantamakÃ'riyamaggamukho BhagavÃ'ti pavuccati so bhagavÃ. (1686) 33 BhagavÃ'ti visiÂÂha'bhidhÃnamimaæ Na'ca mÃtupituppabhutihi kataæ, SahabodhipadÃdhigamena gatà Tathasammuti tassajinassa'bhavi. (1687) --------- AthamahÃniddesÃgatanayo vuccate. --------- 34 LokuttarÃya matiyà RÃgaæ bhaggaæ akÃsi dosaæ mohaæ, Yasmà kaïÂakamÃnaæ KilesamÃraæ tatopi buddho bagavÃ. (1688) [SL Page 595] [\x 595/] 35 Yasmà vibhajjavÃdi Bhaji vibhaji pavibhajÅ sadhammakkhandhaæ, Lokuttara¤ca katavà BhavÃnamattaæ tatopi buddho bhagavÃ. (1689) 36 Yasmà bhÃvitakÃyo BhÃvitasilo sadà subhÃvitacitto, BhÃvitapa¤¤o sabbhi SubhÃvanÅyo tatopi buddho bhagavÃ. (1690) 37 Bhagavà kavanapatthÃni PaÂisallÃnabbihÃrasÃruppÃni, JanavÃtÃpagatÃni VanÃni senÃsanÃni yo pantÃni. (1691) [SL Page 596] [\x 596/] 38 Bhudharakandaraleïaæ GuruhamÆlaæ pakalÃla mabbhokÃsaæ, Sivathikaæ bhaji yasmà TiïasatthÃraæ tatopi buddho bhagavÃ. (1692) 39 CatubbidhÃnaæ saddhÃ- DeyyÃnaæ cÅvarÃdisambhÃrÃnaæ, Subharo yasmà bhÃgÅ Paramappiccho tatopi buddho bhagavÃ. (1693) 40 Attharasassa subhÃgÅ Dhammarasassa ca yato vimuttirasassa, AdhisÅlassa'dhicitta- Ssa'dhipa¤¤Ãyaca tatopi buddho bhagavÃ. (1694) 41 RÆpÃrÆpÃvacara- JjhÃnÃna catunna mapakpama¤¤Ãnampi, ViddhaæsitÅvaraïo Yasmà bhÃgÅ tatopi buddho bhagavÃ. (1695) [SL Page 597] [\x 597/] 42 AÂÂhanna¤caÂÂhannaæ VimokkhadhammÃna mÃbhibhÃyatanÃnaæ, AnupubbavihÃrÃnaæ bhÃginavannaæ tatopi buddho bhagavÃ. (1696) 43 DasakasiïasamÃpatti Dasasa¤¤ÃbhÃvanÃna mapi bhÃgÅvÃ, AsubhasamÃpatyÃ'nÃ- PÃnassatiyà tatopi buddho bhagavÃ. (1697) [SL Page 598] [\x 598/] 44 SammappadhÃna pabhuti- SatipaÂÂhÃni'ddhipÃdadhammÃnampi, Catudhà suvibhattÃnaæ BhÃgÅ yasmà tatopi buddho bhagavÃ. (1698) 45 Pa¤cannampi balÃnaæ Yasmà pa¤canna mindriyÃnaæ bhÃgÅ, Tasmà dasabaladhÃrÅ Jitindriso yo tatopi buddho bhagavÃ. (1699) 46 Yasmà bojjhaÇgÃnaæ Ariyassa'ÂÂhaÇgikassa maggassÃpi, TathÃgatabalÃnaæ yo BhÃgi dasannaæ tatopi buddho bhagavÃ. (1700) 47 CatuvesÃrajjÃnaæ Yadi catupaÂisambhidÃna maddhabhÃgÅ, ChabuddhadhammÃnampi ChaÊabhi¤¤Ãnaæ tatopibuddhobhagavÃ. (1701) [SL Page 599] [\x 599/] 48 BhagavÃ'tye'taæ nÃmaæ Nakataæ mÃtÃpitÆhi bhÃtubhaginÅhi, SakamittÃmaccehi Na ¤ÃtisÃlohitehivà pa¤¤attaæ. (1702) 49 Samaïehi bhusurehi Na devatÃhi ca nana yena kenaci racitaæ, UÂÂhaÂakibbisamÆle SubodhimÆle subuddhasambodhÅnaæ. (1703) 50 PaÂilÃbhahetu tesaæ BhagavantÃnaæ anÃvaraïa¤Ãïassa, Pavimokkhantikametaæ Yadidaæ bhagavÃti sacchikÃpa¤¤atti. (1704) --------- AthaÂÅkÃgatanayovuccate. --------- [SL Page 600] [\x 600/] 51 NiratisayÃsÅlÃdi- SagguïabhÃgà ana¤¤asÃma¤¤Ã ye Yassu'palabbhanti tato BhagavÃ'tya'bhidhÅyate sabuddho bhagavÃ. (1705) 52 TathÃhi sÅlaæ samÃdhi Pa¤¤Ã vimutti vimuttidassana¤Ãïaæ, Hiri ottappaæ saddhaæ Viriyaæ sati sampaja¤¤a mete dhammÃ. (1706) 53 SÅlavisuddhi ca diÂÂhi- Visuddhi kusalÃni tÅïi tammÆlÃni, Tayo vitakkà sammà Tisso dhÃtvÃnavajjasa¤¤Ã tisso. (1707) [SL Page 601] [\x 601/] 54 CatusatipaÂÂhÃni'ddhi- PpÃdà sammappadhÃnadhammà caturo, PaÂisambhidà catasso Caturo maggà phalÃnikho cattÃri. (1708) 55 CattÃro,riyavaæsà YoniparicchedakÃni catu¤ÃïÃni, CatuvesÃrajjÃni PadhÃniyaÇgÃni pa¤ca parimÃïÃni. (1709) 56 Pa¤caÇgiko'pi sammà SamÃdhi pa¤cindriyÃni pa¤cabalÃni, NissÃraïÅyadhÃtu Pa¤cavimuttiparipÃcaniyà dhammÃ. (1710) [SL Page 602] [\x 602/] 57 Pa¤ca vimuttÃyatana- ¥ÃïÃni chagÃravà chabahulavihÃrÃ, ChÃ'nussatiÂhÃnÃni NissÃraïiyà chadhÃtu chalabhi¤¤Ãyo. (1711) [SL Page 603] [\x 603/] 58 Chabbidha'nuttariyÃni JabbidhanibbedhabhÃgiyà sa¤¤Ãyo, ChaasÃdhÃraïa¤ÃnÃ- Nya'riyadhanÃnya'parihÃniyà dhammÃ. (1712) 59 SappurisÃriyadhammà BojjhaÇgà satta sattasa¤¤Ã satta, KhÅïÃsavabalakathanà Sattavivadhà dakkhiïarahÃna¤ca kathÃ. (1713) [SL Page 604] [\x 604/] 60 AÂÂhannaæ pa¤¤Ãnaæ PaÂilÃbha nidÃnadesanà sammattÃ. LokasabhÃva'ccagamà AÂÂha'kkhaïadesanà ca aÂÂhavimokkhÃ. (1714) 61 VatthunyÃ'ramhÃni MahÃpurisatakkanÃ'bhibhÃyatanutti, AÂÂhavidhà navu'pÃyà ManasikaraïamÆlakà padhÃnyaÇgÃni. (1715) [SL Page 605] [\x 605/] 62 Nava sattÃvÃsakathà ùghÃtapaÂivinayà ca nava nÃnattÃ, NavÃ'nupubbavihÃrà Navasa¤¤Ã dasavidhà kusalakammapathÃ. (1716) 63 Dasa kasiïÃyatanÃni Dasa sammattÃni nÃthakaraïadhammÃ, BalÃni cÃ'riyavÃsà MettÃye'kÃdasÃnisaæsà dhammÃ. (1717) [SL Page 606] [\x 606/] 64 BÃrasadhammà cakkÃ- KÃrà terasadhutaÇgadhammà ce'pi, Cuddasamattà buddhi Pa¤cadasavimuttipÃcanÅyà dhammÃ. (1718) 65 ùnÃpÃnassatiyo SoÊasa soÊasavidhÃ' parantapatÅyÃ, AÂÂharasa buddhaguïà EkÆïavÅsati paccavekkhaïabuddhi. (1719) 66 CatucattÃÊisavidhà Pa¤¤ÃvatthÆ'dayabbaye¤ÃïÃni, Pa¤¤Ãsa kusaladhammà SattÃdhikasattatippabhÃvatthÆni. (1720) [SL Page 607] [\x 607/] 67 CatuvÅsati koÂilakkha- Ppamita samÃpattiya¤caravajira¤Ãïaæ, SamantapaÂÂhÃnapacca- Vekkhaïa¤ÃïÃni desanäÃïÃti. (1721) 68 SattÃna manattÃnaæ Vibhaga¤ÃïÃnicÃ'sayÃnusayÃnaæ, VuttavibhÃgà santÅ GuïabhÃgà bhagavato tato bhagavà so. (1722) 69 ManussattabhÃvÃdike aÂÂhadhamme SamodhÃnayitvÃ'hisambodhiyà ye, SamiddhÃ'dhikÃrehi sattuttamehi MahÃbodhisattehi sampÃdanÅyÃ. (1723) [SL Page 608] [\x 608/] 70 AdhiÂÂhÃnadhammÃdayo pa¤cu'ÊÃra- PariccÃgadhammà catussaÇgahà ca, Cariyattayaæ pÃramÅdhammarÃsi BhavattyÃ'bhisambodhisambhÃrabhÆtÃ. (1724) 71 PabhutyÃ'bhinÅhÃrato yÃvabodhi AsaÇkheyyakappÃni cattÃri'massa, SalakkhÃni te bodhisambhÃradhammà Bhavà vuddhipakkhe bhatà sambhatÃ'ti. (1725) 72 BhajÅyanti yà pu¤¤avantehi loke Payogaæ samÃgamma sampattiyo tÃ, BhagÃnÃma vaÂÂabbivaÂÂÃnugÃ'ti Pavuccanti tesaæ ubhinnaæ bhagÃnaæ. (1726) [SL Page 609] [\x 609/] 73 Pure bodhito bodhisatto samÃno Bhusaæ bodhisambhÃradhamme vinanto, PatiÂÂhÃsi yasmiæ bhage te vanÅti Manussesu devesu ukkaæsabhute. (1727) 74 TathÃ'na¤¤asÃma¤¤asÃhi¤¤ajhÃna- SsamÃpattibhedaggamaggapphalÃdÅ, Bhage bodhimÆle vivaÂÂÃnuge'pi Sayaæ buddhabhuto samÃno vanÅ'ti. (1728) 75 Catubbisa ye koÂilakkhappamÃïa- SamÃpattibhÃgà kamahÃbhÃgadheyyo, Paresaæ nahitÃya:ttano diÂÂhadhamma- SukhatthÃya te niccakappaæ vanÅti. (1729) [SL Page 610] [\x 610/] 76 Abhi¤¤eyyadhammesu ye bhÃvitabba- PahÃtabbabhÃgà pari¤¤eyyabhÃgÃ, Siyuæ sacchikÃtabbabhÃgà vanÅ'ti Jino bhÃvanÃgocarÃsevano te. (1730) 77 AsÃdhÃraïe sesasÃdhÃraïa ye Ime dhammabhÃgÃ'dhisÅlÃdibhedÃ, Phalaæ yÃvatà bodhaneyyesu satthà VanÅ patthayÅ suppatiÂÂhÃnukhoti. (1731) [SL Page 611] [\x 611/] 78 Aveccappasantà imassa'tthi deva- Manussà bahÆ bhattiyuttà tathÃhi, AsÃdhÃraïÃ'nopamÃnatta¤Ãïa- PpabhÃvÃdito sabbasattuttamo so. (1732) 79 AnatthÃpahÃrÃdipubbaÇgamÃya HitatthÃ'bhinipphÃdane tapparÃya, PayogÃbhisampattiyà bodhaneyya- PajÃyo'pakÃrÃvahÃyÃ'mitÃya. (1733) 80 ViyÃmappabhà ketumÃlÃkulÃya Bhusaæ lakkhaïÃ'sityanubya¤janehi, VicittÃya rÆpindirÃmandirÃya SamiddhattabhÃvÃ'bhisampattiyÃpi. (1734) [SL Page 612] [\x 612/] 81 YathÃbhuccasÅlÃdidhammubbhavena UÊÃrena lokattayabyÃpinÃpi, SamannÃgatattà kavisuddhena kitti- SsarÅrena khÅrodadhÅpaï¬arena. (1735) 82 hitattà visiÂÂhÃsu ukkaæsakoÂiæ PaviÂÂhÃsu santuÂÂhitÃ'ppicchatÃsu, Catunnaæ visÃrajjadhammÃna maddhà Dasannaæ balÃna¤ca sabbhÃvatopi. (1736) 83 SamantÃpasÃdÃvahattÃ'pirÆpa- PpamÃïadike jÅvaloke surÃnaæ, NarÃna'¤jalÅvandanÃmÃnapÆjÃ- VidhÃnÃrahattÃpi sambhattiÂhÃnaæ. (1737) 84 AveccappasÃdenu'petÃ'nusiÂÂhi- PaÂiggÃhakà yejanà kenacÃpi, Manussena devena và brahmunà và AsaæhÃriyà bhatti tesaæ kadÃci. (1738) [SL Page 613] [\x 613/] 85 Pariccajja te sÃvakà jivitampi Jinaæ dhammapÆjÃya pÆjenti daÊhaæ. TathÃhi'ssa pa¤¤attasikkhÃpadÃni NavÅtikkamante samuddo'va velaæ. (1739) 86 Pavuccanti bhÃgÃti dhammassabhÃva- VibhÃgà hi te khandhadhÃtvÃdinÃ'pi, AtÅtÃdirÆpÃdibhedehi tepi Anekappabhedà vibhattà bhavantÅ. (1740) [SL Page 614] [\x 614/] 87 Papa¤cattayaæ sabbasaæyojanÃni Jino ganthayogÃ'savo'gho'padhÅca, Samucchijja maggena nibbÃnadhÃtvÃ- Mataæ so pibanto vamÅ te ca bhÃge. (1741) 88 ChacakkhÃdivatthuni jÃ'rammaïÃni ChacittÃni chabbedanà phassachakkaæ, Chasa¤¤Ã chataïhà chasa¤cetanà cha- Bbitakke vicÃre cha bhÃge vamÅti. (1742) 89 YamÃ'nanda catta¤ca vantaæ vimuttaæ PahÅïaæ vinissaÂÂha maÇgÅrasassa, Na taæ jÃtu paccessatÅtyÃ'bha satthà YathÃvuttabhÃge vamÅtvevameva. (1743) [SL Page 615] [\x 615/] 90 Jino kaïhasukkeca vajjÃnavajje NihÅnappaïite adhamme ca dhamme, AsÃdhÃraïena' ggamaggÃ'nanena ApaccÃgamaæ pÃpayÅ uggirÅti. (1744) 91 Paresa¤ca saæsÃranirÃkaramhà SamullumpanatthÃya kullÆpamaæ so, YathÃjjhÃsayaæ desayitvÃna dhammaæ PamÃpesi tehÃ'pi bhÃge'ti sabbe. (1745) 92 Pure pÆrayaæ pÃramÅdhammajÃtaæ MahÃbodhisatto samÃno bhagÃbyaæ, Siriæ issarattaæ yasohatthasÃraæ VamÅ cha¬¬hanÅyaæ yathÃkheÊapiï¬aæ. (1746) [SL Page 616] [\x 616/] 93 TathÃhi'ssa laddhaæ pure somanassa- Vhayo temiyo'yogharo hatthipÃlo, KumÃrosamÃno'bhinikkhamma gehà Siriæ devarajjassiriæ uggiri so, (1747) 94 AnekÃsu jÃtÅsu sampannabhogo BhÃge laddhabhoge'vamevu'ggiritvÃ, Sakaæ hatthagaæ pacchime attabhÃve Anomassiriæ cakkavattissirimpi. (1748) 95 CatuddÅpikaæ devarajjÃ'dhipacca- SamÃnÃdhipaccaæ yathÃbhucca muccaæ, Yasa¤cÃ'pi tatnissayaæ pa¤cakÃme Alaggo tiïaggÃya'pà ma¤¤amÃno. (1749) [SL Page 617] [\x 617/] 96 PahÃyÃ' bhigantvÃbhisambodhirajje PatiÂÂhÃya saddhammarÃjà babhuva, AsÃre tusÃre'va saæsÃrasÃre SuvuttappakÃre bhage so vamÅti. (1750) 97 Pavattanti nakkhattarÆpehi bhehi Samaæ cakkavÃÊÃvakÃsesu yÃtÃ, TikuÂaddi kuÂaddi canda'kka neru- VimÃnÃdisobhà bhagà nÃma honti. (1751) 98 Jino tassamaÇgÅ janokÃsaloke Have chandarÃgappahÃïena yena, MahÃbodhimaï¬e nisinnosamÃno VibhÆtÃvibhÆte bhÃge te vamÅti. (1752) [SL Page 618] [\x 618/] 99 SobhÃgavÃ'ti bhatavÃ'ti bhagevanÅ'ti BhÃgevanÅ'ti abhipatthayi bhattavÃ'ti, BhÃgevamÅ'ti tibhavesu bhagevamÅ'ti Anvatthato hi bhagavà bhagavà sama¤¤o. (1753) 100 Icceva'massa arahÃdiguïappabandha- PubbÃcalu'bbhavayasovisarosadhÅso, Pajja¤ca sajjanamanokumudÃni've'daæ CittÃni bodhayati kiæ purisÃdhamÃnaæ. (1754) --------- ItimedhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnanda dÃnanidÃne jinavaæsadÅpe santikenidÃne BhagavÃ'tinÃmapa¤¤attiyà abhidheyaparidÅpo ChabbÅsatimo saggo. --------- [SL Page 620] [\x 620/] 1 Ettha'ttahisampattiparahitapaÂipattito NissÅmÃpi dvidhà buddhaguïà saÇgahità kathaæ. (1755) 2 TÃsva'ttahitasampattisaddhammacakkavattino. PahÃïasampadäÃïasampadÃbhedato dvidhÃ. (1756) 3 RÆpakÃyÃ'nubhÃvÃsuæ tatthe'va'ntogadhà dvidhÃ, ParatthapaÂipattÅ'pi payogÃsayabhedato. (1757) 4 Payogo lÃbhasakkÃrasilokanirapekkhino, DukkhÆ'pasamaïatthÃya nÅyyÃniko'padesanÃ. (1758) 5 ùsayo devadattÃdipaccÃmittajanesupi, HitajjhÃsayatà niccaæ mettÃkantÃya bhattuno. (1759) [SL Page 621] [\x 621/] 6 IndriyÃ'paripakkÃnaæbodhaneyyÃna manvahaæ, Pa¤¤indriyÃdisampÃkasamayÃ'vagamÃdito. (1760) 7 DeyyadhammapaÂiggÃhappabhutÅhÃ' nukampiya, ParahitapaÂipatyÃ'si paresaæ hitasÃdhanaæ. (1761) 8 Tesaæ guïaviseyÃnaæ vibhÃvanavasenapi, PÃÊiyaæ arahantyÃdipadÃnaæ gahaïaæ kathaæ. (1762) 9 TatthÃ'rahanti iminà padena paridÅpitÃ, PahÃïasampadÃnÃma attano hitasampadÃ, (1763) 10 Padehi sammÃsambuddho lokavidÆti attano, ¥ÃïasampattisaÇkhÃtà nahitasampatti dÅpitÃ. (1764) 11 VijjÃcaraïasampanno'ti'minà dassitÃ'ttano, VijjÃcaraïapbhuti sabbÃ'pi hitasampadÃ. (1765) [SL Page 622] [\x 622/] 12 Sugato'ti'minà vuttà paÂÂhÃyapaïidhÃnato, Attanohitasampatti paratthapaÂipattica. (1766) 13 Satthà devamanussÃnaæ purisadammasÃrathÅ, ParatthapaÂipatye'va pada¤cayehi dÅpitÃ. (1767) 14 Pada¤cayena buddhoti bhagavÃti vibhÃvitÃ, YÃva'ttahitasampatti parahitapaÂipatti ca. (1768) 15 Tidhà buddhaguïà hetuphakhalasatto'pakÃrato, SaÇkhittà arahaæ sammÃsambuddho'ti padehica. (1769) 16 VijjÃcaraïasampanno lokavidÆ'ti'mehi ca, CatÆhi phakhalasampattisaÇkhÃtà kittità guïÃ. (1770) [SL Page 623] [\x 623/] 17 PurisadammasÃrathi satthà dvÅhipadehi tu, SattopakÃrasampattivasena gadità guïÃ. (1771) 18 PhalasamapattisattopakÃrasamapattibhedato, Ubho buddhaguïà buddho'ti'minà paridÅpitÃ. (1772) 19 Sugato bhagavà dvÅhi padehÃ'diccabandhuno, VibhÃvità hetu phalasatto'pakÃrasampadÃ. (1773) 20 ThÅrasÃrataro'dÃruttuÇga sagguïamerunÃ, GirirÃjÃ'pi nÅcattaæ jagÃma jinarÃjino. (1774) 21 TassÃ'nupubbagambhÅrasampuïïaguïasÃgare, SÃgaro'yaæ paricchinno bindumattaæ'va khÃyati. (1775) 22 ThÃvarÃ'calapatthiïïapatiÂÂhÃguïabhumiyÃ, Nopeti paæsupaÂhavÅ kalabhÃgampi satthuno. (1776) [SL Page 624] [\x 624/] 23 CakkavÃÊasahassÃni sambÃdhikaÊitÃni'va, GuïalesÃnubhÃvena dissanteravibandhuno. (1777) 24 AnantÃpariyantena guïÃkÃyena satthuno, ùkÃso'mananto'pi antabhuto'va gamyate. (1778) 25 Evaæ buddhaguïÃnantÃpariyantà acintiyÃ, AvÃciyÃ'nopameyyà ahoacchariyabbhutÃ. (1779) --------- ItimedhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santikenidÃte NavannamarahÃdiguïÃnaæ saÇkhepanayaparidÅpo SattavÅsatimosaggo. --------- [SL Page 625] [\x 625/] 1 DhutanijjharacÃmarÃnilena Sisire kÆÂabhujehi gijjhakÆÂe, HaribhudharahÃridehadhÃri Viharanto karuïÃkaro kadÃci. (1780) 2 VasamÃna masesabhikkhusaÇghaæ Iha rÃjaggahanÃmarÃjadhÃnyÃ, Varamaï¬alamÃla mÃnayassu MunirÃnandayanindamiccavoca. (1781) 3 Yati sampati sannipÃtayitvà YatisaÇghaæ yatirÃjamabruvÅ so, Rucira¤jalipÆjitaÇghika¤jo Samayaæ ma¤¤atha yassadÃni bhante. (1782) [SL Page 626] [\x 626/] 4 Athakho sugato tato'higantvà Navasa¤jhÃghanaraæsivippakiïïo, Varamaï¬alamÃÊa motarittha Ravi mandÃramivodayÃ'calamhÃ. (1783) 5 Tahi mÃsanamatthake nisinno MigarÃjÃriva ka¤canÃcalagge, ParisÃsu visÃrado abhÃsi MunirÃjÃ'parihÃniyeca dhamme. (1784) 6 Abhinkhamiya'mbalaÂÂhikÃyaæ Viharanto bhagavà tato puramhÃ, Navapallavamaï¬itambasÃkhÅ Riva'nubya¤janacÃrurÆpakÃso. (1785) [SL Page 627] [\x 627/] 7 ItisÅlapabhÃvito samÃdhi Saphalo cittapabhÃvità ca pa¤¤Ã, SaphalÃ'ti pavattadhammacakko Atha nÃlandamupÃgamÅ sasaÇgho. (1786) 8 Tahi mambavane yathÃbhirantaæ Viharantaæ tamupecca theranÃgo, MakahÅta¤jalima¤jarika sirena Caraïacanda mavandi sÃriputto. (1787) 9 Sunisajja asajjamÃna¤Ãïaæ Bhagavantaæ pacuraæ abhitthavanto, Nadi sihanibho abhÅtavÃcaæ Bhagavà ca'bbhanumodi bhÃsitaæ taæ. (1788) 10 Kathayaæ adhisÅlacattapa¤¤Ã- PaÂisa¤¤uttakathaæ tahiæ vasitvÃ, YatisaÇghapurakkhato tato so Agamà pÃÂaligÃmamuggadhÅmÃ. (1789) [SL Page 628] [\x 628/] 11 Muni pÃÂaligÃmupÃsakÃnaæ AnukampÃya sumÃpite nivÃse, Nivasaæ savaïa¤jalÅhi peyyaæ Vadhuraæ dhammasudhÃrasaæ adÃsi. (1790) 12 AcirÃpagatesu'pÃsakesu Bhagavà pÃÂaligÃmikesu tesu, Janasu¤¤aniketanaæ ana¤¤o PavisitvÃna akÃsi sÅhaseyyaæ. (1791) 13 MagadhÃdhipatissa bhupatissa Nagaraæ tatra sunidhavassakÃrÃ, Sacivà tidasehi mantayitvà Viya tasmiæsamaye sumÃpayanti. (1792) [SL Page 629] [\x 629/] 14 Abhipassiya dibbacakkhunà taæ BhagavÃ'nanda mavoca hessate'daæ, AriyÃ'yatanaæ vaïippatho'ti Nagaraæ pÃÂaliputtanÃma maggaæ. (1793) 15 Mithubhedavasena aggitovà Dakato pÃÂaliputtasa¤¤ino kho, Nagarassa kadÃci antarÃyà Muni vedehamuniæ tayo'tya'voca. (1794) 16 Tadahe'vupasaÇkamiæsu yena Bhagavà tena sunÅdhavassakÃrÃ, JinapÃdakirÅÂaphuÂÂhasÅsà Abhisitte'va khaïaæ lasiæsu' ho te. (1795) 17 ThirasÃraguïena dhammara¤¤o Dhanudaï¬eva Âhità nataÇakgayaÂÂhi, Tadubho savivà nimantayiæsu Sugataæ ajjatanÃya bhojanena. (1796) [SL Page 630] [\x 630/] 18 AdhivÃsana massa te vidatvà PaÂiyattehi païÅtabhojanehi, Bhagavanta matappayuæ sasaÇgaæ KamalÃvÃsanivÃsagaæ sahatthÃ. (1797) 19 BhagavÃ'tha sunÅdhavassakÃre Paribhutto apanÅtapattapÃïÅ, Anumodi nipÅya dhammapÃnaæ Pacuraæ pÅtiphuÂantarÃ'bhavuæ te. (1798) 20 Anuyantajanehi dhammara¤¤o Vajato bhikkhupÆrakkhatassa tamhÃ, Puthuloratalena yaæ visÃlaæ NagaradvÃra manantaribabhuva. (1799) [SL Page 631] [\x 631/] 21 Iti gotamabuddhapÃdaphuÂÂhaæ Tadidaæ dvÃra mahosÅ gotamÃkhyaæ, Tahi motari yattha kÃkakapeyyà Muni gaÇgÃkhyasavanti tuÇgavÅci. (1800) 22 BahaÊÃ'nilabhaÇgavÅcimÃlÃ- LulitÃyÃ'ti gabhÅraninnagÃya, Ya manaÇgapabhaÇguro tarittha Tayidaæ gotamatitthanÃma mÃsi. (1801) 23 Sugato paratÅrago'ghatiïïo Janataæ passiya sÃvakehi saddhiæ, Taraïattha mulumpakullanÃvà Pariyesanta mudÃnagÃtha mÃha. (1802) [SL Page 632] [\x 632/] 24 NarasÃrathi yena bhumikantÃ- MakuÂÃkÃrakuÂÅhi nÃvakÃso, UpasaÇkami tena koÂigÃmo Uditambhoru hu'pÃhanappitaÇghÅ. (1803) 25 Ahamasmi pabuddhasaccadhammo Punaruppatti nacatthi me'ti vatvÃ. Tahi movadi vÃsago tisikkhÃ- PaÂisaæyuttakathÃya bhikkhusaÇghaæ. (1804) 26 Muni nÃtikanÃmagÃmayÃto KathitÃnandayatindapuÂÂhapa¤ho, ParidÅpayi dhammadappaïÃkhyaæ PariyÃyaæ gatipaccavekkhaïÃya. (1805) [SL Page 633] [\x 633/] 27 ArahÃdiguïakaroka mahesi Viharaæ tatrapi gi¤jakÃnivÃse, PiÂakattayasaÇgahaæ vasinaæ AdhisÅlÃdikathaæ kathesi bhÅyyo. (1806) 28 Sugato pagato sabhikkhusaÇgho Atha vesÃlipuriæ purÅnamaggaæ, Tahi mambavane vasaæ vasinaæ Satipa¤¤Ãparamaæ abhÃsi dhammaæ. (1807) 29 Jinagandhagajo mama'mbapÃli- Gaïikà ambavane'ni'dÃni sutvÃ, Abhiruyha payÃsi bhaddayÃnaæ KucabhÃrÃtisamiddhabhattibhÃrÃ. (1808) 30 GaïikÃ'tha kata¤jalinisinnà GhanapÅnatthanabhÃrarumbhÅteva, KaravikavirÃvama¤jughoso Madhuraæ dhamma mabhÃsi tÃya satthÃ. (1809) [SL Page 634] [\x 634/] 31 Katabhattanimantanà pasÃdaæ RasanÃdÃmasarehi vÃharanti, PavidhÃya padakkhiïaæ munindaæ Agamà haæsavadhuva mandiraæ sÃ. (1810) 32 AhatÃhatanÅlapÅtaratta- Sitama¤jiÂÂhavirÃgasÃÂakehi, SunivatthasupÃrutÃ'bhirÆÊhà SuraputtÃriva bhaddabhaddayÃnaæ. (1811) 33 Atha licchavirÃjarÃjaputtà UpasaÇkamma païamma dhammara¤¤o, NakharaæsipabandhasindhutÅre Samayuæ maggaparissamaæ nisinnÃ. (1812) [SL Page 635] [\x 635/] 34 Vilasiæsu kiriÂabhiÇgamÃlÃ- ViraÊà licchavika¤jakosarÃsi, RavibandhavadhammabhÃkarena PhuÂitÃ'dhaÂÂhitasilagandhasÃli. (1813) 35 SaphalÅkatadullabhantabhÃvà ViphalÅbhutanimantÃnà janà te, VirajaÇghirajopisaÇgamoÊÅ Pura mÃrÆÊharathà tato payÃsuæ. (1814) 36 JanalocanatoraïÃkarÃÊaæ Avatiïïo vimala¤jasaæ sasaÇgho, GaïikÃya gharaæ mahesi pÃto Caraïakkantathalambujo jagÃma. (1815) [SL Page 636] [\x 636/] 37 KatabhojanasaÇgabhÃvasÃne Gaïikà pa¤jalikà nisajja dhammaæ, Sunisamma sasÃvakassa'dÃsi Sugatassa'mbavanaæ samiddhasaddhÃ. (1816) 38 Muni rambavanaæ paÂiggahetvà ViharitvÃtahimeta deva dhammaæ, Kathayaæ adhisÅlacittapa¤¤Ã- Paramaæ beÊuvagÃmakaæ jagÃma. (1817) 39 Ahamettha vasÃmi bhikkhave'ko Samaïhe'ttasahÃyakehi tumhe, Upagacchatha vassa massamesu Muni vesÃlisamanatatotya'bhÃsi. (1818) [SL Page 637] [\x 637/] 40 JitamÃrabalasasa beÊuvasmiæ Atha vassupagatassa ghorarogo, UdapÃdi ca mÃraïantikÃ'suæ KaÂukà kÃyikavedanÃ'tibÃÊhÃ. (1819) 41 AdhivÃsanakhantipÃrago so Sukhadukkhesu tulÃsamo tadÃni, Bhagavà aviha¤¤amÃnarÆpo AdhivÃsesi sato ca sampajÃno. (1820) 42 Anapekkhiya tÃva bhikkhusaÇghaæ Idhu'paÂÂhÃkanivedanaæ akatvÃ, Analanti mamÃ'nupÃdisesa- ParinibbÃnapadaæ sace labheyyaæ. (1821) [SL Page 638] [\x 638/] 43 Viriyena paÂippaïÃmayitvà BalavÃ'bÃdha malabbhayÃpanÅyaæ, PaÂisaÇkharaïÃrahaæ visesaæ SamadhiÂÂhÃya sajÅvitindriyassa. (1822) 44 BhagavÃ'tha samÃdhi mappayitvà PaÂipassambhiya dukkhavedanaæ so, PavihÃsi mahÃvipassanÃya Nahi vikkhamhita vedanà punÃsuæ. (1823) 45 Ravibandhu vihÃrato'higantvà BahichÃyÃeraïaÇgaïappadese, Sunisajji susajajità sanamhi PariyuÂÂhÃya lahuæ gilÃnabhÃvÃ. (1824) 46 JitajÃtijarÃrujo nisÅdi YahimÃnandatapodhano' pagamma, Tahi ma¤jaliko mayà sudiÂÂhaæ KhamanÅyaæ tava sÃta miccavoca. (1825) [SL Page 639] [\x 639/] 47 Tava bÃÊhagilÃnatÃya bhante Mama patthaÇghano viya'ttabhÃvo, SakalÃpi disÃ'nupaÂÂhahanti Napi dhammà paÂibhanti manti vatvÃ. (1826) 48 ApicÃ'si mame'sa sÃvakÃnaæ HadayassÃ'salavo naki¤civatvÃ, Bhagavà napanÃ'nupÃdisesa- ParinibbÃna padaæ bhaje'ti bhante. (1827) 49 YamanantarabÃhiraæ karitvà Nanu cÃ'nandapakÃsito hi dhammo, GurumuÂÂhi tathÃgatesu natthi Vada kiæ patthayate mame'sa saÇgho. (1828) [SL Page 640] [\x 640/] 50 AdhunÃ'ha masÅti vassikosmi Parijiïïosmi tathÃgatassa kÃyo, SakaÂaæviya jajjaraæ jarÃya Bhiduro vattati vekhamissakena. (1829) 51 SanimittakavedanÃnirodhà Upasampajja vimuttijaæ samÃdhiæ, Vihareyya yadà tadÃttabhÃvo Vayadhammopi atÅvaphÃsuhoti. (1830) 52 AdhunÃga miva'ttadhammadÅpà BhavathÃ'na¤¤aparÃyaïÃttha tumhe, BhagavÃvadi te'va sattamÃ'ti Samaïà bhÃvitakÃya cittapa¤¤Ã. (1831) [SL Page 641] [\x 641/] 53 PunarÃgami tattha vutthavasso Bhagavà jetavanaæ mahÃvihÃraæ, Upagamma tadÃni dhammasenÃ- Pati satthÃra mavandi sÃriputto. (1832) 54 Vividhiddhivikubbaïaæ vidhÃya YatinÃgo muninà katÃvakÃso, Tava pacchimadassananti vatvà Nivuto pa¤casatehi satthukappo. (1833) 55 Abhinamma padakkhiïaæ karitvà Bhagavantaæ samupecca mÃtugehaæ, Janito'varake nipajjaka ma¤ce ParinibbÃyi tadÃ'si bhÆmicÃlo. (1834) [SL Page 642] [\x 642/] 56 Atha kolitanÃmatheranÃgo ParinibbÃyi tathà katÃvakÃso, Puna dhÃtusarÅra mappayitvà MunikÃrÃpayi cetiyÃni tesaæ. (1835) 57 JanalocanapÅyamÃnarÆpo Muni vesÃlipuraæ kamena patvÃ, SunivatthasupÃruto kulesu Cari piï¬Ãya karÅ'va sericÃrÅ. (1836) 58 Bhagavà paribhuttapÃtarÃso BhavatÃ'nandadivÃvihÃrakÃmo, Atha gaïha nisÅdananti vatvà Gami cÃpÃlasama¤¤acetiyaæhi. (1837) [SL Page 643] [\x 643/] 59 Athakho bhagavà nisidi yena TadupaÂÂhÃkavaro'pagamma tena, Katapa¤jaliko nisidi vatvà RamaïÅyaæti udenacetiyampi. (1838) 60 Sugatassa panÅ'ddhipÃdadhammà Caturo bhikkhu subhÃvità suciïïÃ, BahulÅkaÊitÃ'ti cÃha bhÅyyo Muni tiÂÂheyya sace khameyya kappaæ. (1839) 61 KaruïÃparibhÃvitÃsayena JitamÃrena tivÃra mattamevaæ, Ujukaæ muninà karÅyamÃne VipulobhÃsanimittajappanamhi. (1840) 62 PariyuÂÂhitamÃnaso riva'¤¤o KharamÃrena pamuÂÂhamÃnaso so, Na ca taæ paÂivijjhi neva yÃci Bhagavà tiÂÂhatu yÃvatÃ'yukappaæ. (1841) [SL Page 644] [\x 644/] 63 Vaja kaÇkhasi yassadÃnikÃlaæ PahitÃ'nandatapodhano'tivatvÃ, Vasavattivasikato muhuttaæ AvidÆramhi nisÅdi rukkhamÆle. (1842) 64 Upaga¤chiya bodhaneyya bandhu Bhagavà yena pamatta bandhu tena, Bhujagoriva bhuttanaÇgalena AbhimÃnena anonataÇgayaÂÂhi. (1843) 65 AjapÃlasama¤¤ino kadÃci UruvelÃya vaÂaddumassa mÆle, Katakicca? Tayà katà paÂi¤¤Ã Likhità vattati cittapotthake me. (1844) [SL Page 645] [\x 645/] 66 Samaïà tava sÃsanÃ'va tiïïà Adhunà dhammadharÃ'nudhammacÃrÅ, PaÂipattiratà bahussutà ca Suviyattà suvisÃradà vinÅtÃ. (1845) 67 PaÂisiddhaparappavÃdivÃdà Sahadhammena sapÃÂihÃriyaæ te, Kathayanti kathÃpayanti dhammaæ ParinibbÃtu tato bhavantya voca, (1846) 68 PariniÂÂhitasabbabuddhakicco Munirevaæ samudirite tivÃraæ, Analanti nirÃlayo bhavesu TadÆ'(pacchandasikaæ) nisedhanÃya. (1847) [SL Page 646] [\x 646/] 69 Appossukko samÃno viharatu kalimà ho timÃsaccayena SaccÃlokappakÃso durita tamahido pa¤catÃÊisavassaæ. Sammà khÅïassineho tibhuvanabhavane dhammarÃjappadÅpo NibbÃyissatya'bhÃsi tadahani vijaha¤cÃ'yu saÇkhÃravegaæ (1848) 70 CÃpÃle cetiye'vaæ vijahati satiyà sampaja¤¤enavÃyu- SaÇkÃre bhÆmicÃlo bhavi paÂupaÂahÃrÃva gambhiraghoso, Gajchiæsu vijjurÃjibhujasatapahaÂà sukkhajimÆtabheri Loko sokandhakÃre paripati janito bhiæsano lomahaæso. (1849) ItimedhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santike nidÃne Bhagavato ÃyusaÇkhÃrossajjana pavatti ParidÅpo AÂÂhavÅsatimo saggo. --------- [SL Page 648] [\x 648/] 1 YenÃ'nando vasati bhagavà tena gantvà nisinno PÃdambhoje sumahiya suhebaddhamuddhäjalihi, Bhante sukkhÃsati ca elità hiæsano lomahaæso JÃto kasmà vasumativadhÆ sampavedhÅtya'pucchi. (1850) 2 HeÂÂhÃ'kÃse balavapavane vÃyamÃne kadÃci VÃtaÂÂhà yà salilapaÂhavÅ taÂÂhità paæsubhumi, SaÇkampante yatharivatari lola kallolamÃli- Majjhotiïïà paÂhavicalanaÂÂhÃna mÃnanda ce'taæ. (1851) 3 Appekacce samaïa samaïabrÃhmaïà appamÃïà ùposa¤¤Ã sukhumapaÂhavi bhÃvità santi yesaæ, PattÃbhi¤¤Ã paricitavasÅ te samÃpattilÃbhÅ KampentÅ8maæ tadapi bhavate bhÆmicÃlassa ÂhÃnaæ. (1852) [SL Page 649] [\x 649/] 4 Gabbhokkanto bhacati ca yadà sampajÃno satova Gabbhasmà nikkhamati carime attabhÃve tadÃpi, Sambodhiæ và purisanisaho bujjhate kampate'yà Ete dhammà samaïa mahato bhumicÃlassa hetu. (1853) 5 Buddho hutvà bhuvananayano dhammacakkaæ pajÃnaæ SaævattetÅ vijahati yadà cÃ'yusaÇkhÃravegaæ, Kampatye'sÃpaÂhavi phusate khandhanibbÃnadhÃtuæ ùnande'te mahatipaÂhavikampanatthÃya hetu. (1854) [SL Page 650] [\x 650/] 6 TabyÃsenabbigatahadayÃ'nandamÃnandatheraæ AssÃsetvà uparupari so desanaæ va¬¬hayitvÃ, ùnandÃ'haæ karahacivasiæ yassa nera¤jarÃya Najjà tire jitajalamucassÃ'japÃlassa mÆle. (1855) 7 TatrÃ'gantvà phusatu bhagavà khandha nibbÃnadhÃtuæ IssÃmÃyÃmalinahadayo pÃpimà iccavoca, LaddhokÃso punarapi kamamaæ evamevÃ'bhiyÃci AjjÃ'sÅnaæ paramarucire pya'tra cÃpÃlacetye. (1856) 8 Apposasukekà tvamiha kalimà hohi mÃsehi tÅhi KhandhÃnaæ nibbuti bhagavato hessatÅ'ccetamatthaæ, ùrocentena hi kasatimatà samapaja¤¤ena bhikkhu OssaÂÂho me jitanamucinà cÃ'yusaÇkhÃradhammo. (1857) [SL Page 651] [\x 651/] 9 Evaæ vutte caraïakamalacanda mÃnandathero Natvà bhante bahujanahitatthÃya tiÂÂhÃ'yukappaæ, Vatatikkhattuæ paramakaruïÃcodito yÃcidÃni NÃ'yaæ kÃlo bhavati sugataæ yÃvanÃyi'cca'voca. (1858) 10 Sambodhiæ tvaæ yadi bhagavato saddahanto'si kasmà NippÅÊesÅ dasabala manullaÇghanÅyÃ'bhilÃpaæ, Tasmiæ tasmiæ sati bhagavatà kaÓyamÃne nimitte Tumheve'taæ viya kalimatà dukkata¤cÃ'paraddhaæ. (1859) 11 YÃceyyÃsi yadi dasabalaæ ce paÂikkhippa vÃcà SatthÃ'datte tava tatiyakaæ vippayogo piyehi, NaïvÃ'kkhÃto samaïa paÂigacceva me saÇkhataæ yaæ JÃtaæ bhÆtaæ avipariïataæ taæ kuto' pe'ttha labbhÃ. (1860) [SL Page 652] [\x 652/] 12 EkaæsenÃ'vitathavacasà saccasandhena cÃyu- SaÇkhÃro' hÅyati bhagavatà vyÃkatÃ'nanda bhikkhu, YÃsà vÃcà yathariva chiyÃmuttakhÃïo tathà taæ PaccÃgacche napunavacanaæ jÅvitÃrakkhahetu. (1861) 13 Evaæ vatvà sapadi sugato gandhanÃgindagÃmÅ YenÃra¤¤aæ vipulamalakÃsÃravesÃliyaæ so, KÆÂÃgÃraæ tadavasariyÃ'nandatherena saddhiæ IccÃbhÃsÅ samaïaparisaæ sannipÃtehi sÅghaæ. (1862) [SL Page 653] [\x 653/] 14 Evaæ bhante lapitavacano sokasallena viddho SohÃ'yasmà vasigaïa mupaÂÂhÃnasÃÊÃya mÃsuæ, RÃsikatvà mahitacaraïo'pÃhano tassa kÃlaæ ùrocesi gamiya bhagavà pÅÂhikÃyaæ nisajja. (1863) 15 ùmantetvà samaïaparisaæ bodhipakakkhe bhavà me Yete dhammà sayamadhigatà desità sÃdhukaæ vo, Uggaïhitvà yathariva siyà sÃsana¤caddhanÅyaæ BhÃvetabbà suparihariyà sevitabbÃ'ti vatvÃ. (1864) 16 NibbÃyissatya'vaca bhagavà accayenÃ'cirena TemÃsÃnaæ bhuvanabhavanu'jjotapajjotarÆpo. Tumhe sampÃdayatha samaïà appamÃdena sabbe SaÇkhÃrà yaæ samudayamayà lakkhaïabbhÃhatÃ'ti. (1865) [SL Page 654] [\x 654/] 17 Pubbaïhe so karakisalayÃ'dhÃna'viÂÂhÃnapatto Patto satthà pacuracaraïo cÅvaracchannaganto, GattobhÃsÃruïitaparikhÃvÅthipÃkÃracakkaæ CakkaÇkeha'ÇkitapadatalassÃlivesÃlinÃmaæ. (1866) (Yamakabandhanaæ) 18 ùhiï¬itvà tahi manugharaæ piï¬a manvesamÃno PacchÃbhattaæ bhuvananayano locanindÅvarehi, Taæ vesÃliæ dviradagatimÃ'nanda nÃgÃpalokaæ Oloketvà ida mavaca me pacchimaæ dassana'nti. (1867) [SL Page 655] [\x 655/] 19 TambhÃÂhÃnà nayanasubhagaæ sevito sÃvakehi Bhaï¬aggÃmÃÂavi mavasaÂo diÂÂhivÃdÅbhasÅho, NicchÃretvà sarasamadhuraæ dhammagambhÅraghosaæ TaïhÃkhÅïà mamapunabhavo bhikkhave natthya'bhÃsi. (1868) 20 Tisso sikkhà pariharatha vo sÃdhukaæ bhikkhave'ti Evaæ vatvà matibhagavatibhattubhÆto sayambhu, TamhÃgÃmà punarupagamÅ hatthigÃma'mbagÃmaæ JambuggÃmaæ vamitagamano hatthivikkantigantÃ. (1869) [SL Page 656] [\x 656/] 21 Patvà bhogÃyatana manaso bhoganÃmaæ subhikkhaæ Nibbhogo so nagaramaparaæ bhÃratibhatturÆpo, CittÃbhogaæ kurutha samaïà sÃdhukaætaæ suïÃtha DesissÃmÅ'tya'vadi caturo vo uÊÃrÃpadese. (1870) 22 Eso dhammo bhavati vinayo sÃsanaæ satthu cedaæ Abbha¤¤Ãtaæ vata bhagavato sammukhà me sutanti, SakkhÅkatvà yadi vadati maæ bhikkhave koci bhikkhu NÃdatabbaæ tadadhivacanaæ nappaÂikkositabbaæ. (1871) 23 PakkhittÃnaæ mama tipiÂake tappadabya¤janÃnaæ YaæyaæÂhÃnaæ avatarati saædissate niddhamettha, Gantabbaæ vo sugahitamidaæ bhÃsitaæ bhikkhunoti Cha¬¬etabbaæ kavacanamitaraæ duggahÅtanti no ce.(1872) [SL Page 657] [\x 657/] 24 ùvÃse yo viharati mahÃbhikkhusaÇgo amutra Therà bhikkhÆ tipiÂakadharà theravaæsaddhajà ye, YvÃbhi¤¤Ãto paÂibalataro bhikkhu và sammukhà me Tesaæ tesaæ idamavagataæ suggahÅtatti vutte. (1873) 25 OtÃretvà tadapi vinaye satthu suttÃbhidhamme Saæsandantaæ yadipana paÂiggaïhitabbaækata na noce, CattÃro me itivibhajite nippadesÃpadese DhÃreyyÃtha'bruvi muni ranÃdhÃnagÃhÅ sadà vo. (1874) [SL Page 658] [\x 658/] 26 Patvà pÃvÃpuravara matho'ropitakkhandhabhÃro AmbÃra¤¤e viharati mamaæ dhammarÃjÃti sutvÃ, Tibbacchando javanamatino dassanassÃdanamhi Cundo gantvà caraïakamalaæ vandi kammÃraputto. (1875) 27 SammÃdhammassavaïapasuto ekamantaæ nisinno SotÃpanno paÂhamadivase dassanenevasatthu, Buddhaæ pa¤¤Ãbhagavatipatiæ svatanÃyÃ'bhiyÃcaæ Cando pubbÃcalamiva gharaæ pÃvisi cundanÃmo. (1876) 28 SampÃdetvÃgahapati bahuæ tÃyaratyÃ'vasÃne Khajjaæ bhojjaæ sumadhutaraæ sÆkaraæ maddavampi, Pakkhittojaæ pacuravibhavo ¤ÃpayÅ dhammara¤¤o KÃlo bhante'tarahi bhagavà niÂÂhitaæ bhojananti. (1877) [SL Page 659] [\x 659/] 29 SÃlakkhandhÃyatabhujayugo muggavaïïaæ gahetvà Pattaæ pattatthavikapihitaæ pakkanigrodhavaïïaæ, AcchÃdetvà parivutavasi cÅvaraæ paæsukÆlaæ PÃsÃdabbhantara mabhiruhÅ tassa sovaïïavaïïo. (1878) 30 BÃlÃdiccori'va dasabalo tÃva pubbÃcalagge Pa¤¤attasmiæ ratanakhavite bhaddapÅÂhe nisajja, ùmantetvà jitadhanapatiæ cundamÃdiccabandhu SatthÃraæ tvaæ parivisiminà maddavenÃtya'bhÃsi. (1879) [SL Page 660] [\x 660/] 31 Santappetvà sugatapamukhaæ bhikkhusaÇghaæ sahatthà Maæsaæ sobbhe nikhaïiya tato satthubhuttÃvasesaæ, Bhatyà dhammassavaïnirataæ bodhayitvÃpayÃsi PÆro paÇkeruhamiva jino cundakammÃraputtaæ. (1880) 32 BÃÊhÃbÃdho balavakaÂukà vedanà tassa bhattaæ BhuttÃvissÃ'bhavi bhagavato rattapakkhandikÃ'si, Vikkhambhetvà tamapi satimà sampajÃno'vidÆre Maggotiïïo muni rupagamÅrukkhamÆlaæ kilanto. (1881) 33 Pa¤¤Ãpetvà catuguïamupaÂÂhÃkathero adÃsi Yaæ saÇghÃÂiæ narahari tahiæ vissamatto nisajja, GantvÃ'nandÃ'hara sarabhasaæ tvaæ pipÃsÃturassa PÃnÅyyaæ me nikhiladarathà nibbutassetya'bhÃsÅ. (1882) [SL Page 661] [\x 661/] 34 Yasmà bhatte sakaÂasatasa¤cÃrasambhinnamaggà GorÆpÃnaæ vigaÊitaÂÅ siÇgasaÇghaÂÂaïena, Cakkacchinnà kalalakalusÅbhutasantattavÃri NÃlaæ pÃtuæ salilamadhunà kunnadi sandate'dha. (1883) 35 AccÃsanne kakudhaviÂapÅmÆlasaæsaÂÂhakulà VÃtakkhittÃ'malajalakaïà sÃtasitodapuïïÃ, Sakkà bhante savati kakudhÃsindhu gattÃni sÅkiæ KÃtuæ pÃtuæ dharaïiramaïi baddhahÃrÃbhirÃmÃ. (1884) [SL Page 662] [\x 662/] 36 Evaæ vutte puna bhagavatà codito pattahattho PatvÃ'nando kalalavisamaæ kunnadÅtitthamÃsuæ, Netvà sitodaka malulitaæ nimmalaæ sandamÃnaæ ¥ato bhante pivatu bhagavÃ'tyÃ'ha buddhÃnubhÃvo. (1885) 37 TasmiækÃle samitatasiïaæ rukkhamÆle nisinnaæ Naæ disvÃna'ÇkusanisitadhÅ pukkuso kamallaputto, PabyÃkÃsika paÂutarasamÃpattiyÃkittanena ùÊÃrassÃ'dhikavupasame attano'bhippasÃdaæ. (1886) 38 GajjantisvÃ'sanisu parito niccharantÅsu jÃtu VijjummÃlÃsu ca galagalÃyantiyà vuÂÂhiyÃhaæ, Sa¤¤ibhuto nanu khaphasamÃpattiyà santavitto NÃ'ssosiæ bho sutikaÂuravaæ nÃddasaæ rÆpavÃha. (1887) [SL Page 663] [\x 663/] 39 Vuttaæ sutvÃ'matarasahÅraæ uddharitvÃna dhÅmà SaddhÃbÅjaæ panihita kamathÃ'ÊÃrakÃlÃmakhette, YebhuyyenÃ'samacupasame siÇbhÅvaïïe pasanno Datvà buddhaæ saraïa magamà sÃÂakaæ siÇgÅvaïïaæ. (1888) 40 TattaÇgÃrodaramiva tamaÇgÅrasaÇgopanÅtaæ Vatthaæ vÅtaccika mabhinavaæ siÇgivaïïaæ rarÃja, Pacchà paccuttariya kakudhÃsindhu majjhogahetvà AmbÃra¤¤aæ tahi mavatarÅ sakyasiho sasaÇgho. (1889) 41 SaÇghÃÂiæ patthariya sahasà cundatherena ma¤ce Pa¤¤attasmiæ sapadi samadhiÂÂhÃya vuÂÂhÃnasa¤¤aæ, AccadhÃyÃ'dhikakilamatho so sato sampaja¤¤o PÃde pÃdaæ bhavabhayabhido sÅhaseyyaæ akÃsi. (1890) [SL Page 664] [\x 664/] 42 ùmantetvà niravadhidayo thera mÃnandanÃmaæ Dve me laddhà samasamaphalà piï¬apÃtà visiÂÂhÃ, Sandeho yo karabhavi siyà cundakammÃraputta- Sse'vaæ vatvà pariharatu ta¤cÃha me accayena. (1891) 43 Tamhà khÅïÃsavaparivuto bhuripa¤¤o hira¤¤a- Vatyà najjà vijanapavanaæ pÃrime tirabhÃge, Phullaæ sÃlabbana mavasarÅ kosiïÃrÃna maggaæ MallÃnaæ so suravanasiriæ rÃjadhÃnyÃ'vidÆre. (1892) [SL Page 665] [\x 665/] 44 ùnandenÃ' nadhivaravaco coditeno' pacÃre Pa¤¤antasmiæ tathaïayamakassÃlarukkhantarÃÊe Ma¤ce pa¤¤Ãsatiparimukho uttarÃdhÃnasÅse Katvà pÃdoparipada manuÂÂhÃnaseyyaæakÃso (1893) 45 SitacchÃyà vigaÊitarajodhÆsarà sabbaphÃli- Phullà bhantÅ jaÂitaviÂapakkhandhamÆlÃ' ¤¤ama¤¤aæ, SaÇkiïïÃlÅ sapadi yamakassÃlasÃlà visÃlà Dissante'vaæ vakulatilakÃ'sokacampeyyasÃkhÅ. (1894) 46 Naccaæ gÅtaæ vividhaturiyaæ vattate'dÃni dibbaæ Dibbaæ cuïïaæ malayajamayaæ dibbamandÃravÃni, PassÃ'nandabbikacayamakassÃlapupphÃnya'kÃle SamÆjÃye'vahi bhagavato antalikkhà patanti. (1895) [SL Page 666] [\x 666/] 47 Ete brahmÃmaranaraphaïÅ cÃmaracchattahatthà MÃlÃmÃlÃguÊaparimalaï¬upadÅpaddhajehi, Channaæ tÃÊÃvacarabhajitaæ maÇgalÃgÃrabhutaæ JÃtikkhettaæ nanu bhagavato kevalaæ pÆjanÃya. (1896) 48 ùnande'vaæ satipi bhagavà tÃvatà sakkatovà Sammà tesaæ nacagarukato namÃnito pÆjitovÃ, Yo kho dhammaæ carati samaïo' pÃsako vÃ'nudhammaæ Bhatyà so maæ paramavidhÃnà kamÃnaye pÆjayeti. (1897) [SL Page 667] [\x 667/] 49 Amhe tasmÃtiha paÂipadaæ suÂÂhu dhammÃnudhammaæ SampÃdemÃ'tya'vaca muni vo sikkhitabbaæ hi evaæ, DhammÃssÃmiæ sapadi purato vÅjamÃno samÃno HatthicchÃpo yathariva ÂhÅto theranÃgo'pavÃno. (1898) 50 MallÃnaæ kho nagaravarato yÃvatà sÃladÃyaæ RÃsibhÆtÃ'surasuravarabrahmarÃjÆhi yasmÃ, DaÂÂhuæ buddhaæ dasabaladharaæ khittavÃlaggakoÂi- MattaÂÂhÃne dasadasahi và natthya'phuÂÂhappadeso. (1899) 51 KandantÅnaæ pakiriya sake kesapÃse ca bÃhà Paggaïahitvà sirasi paÂhavisa¤¤inÅdevatÃnaæ, JhÃyantÅnaæ bhuviparipatantÅna mujjhÃyinÅnaæ Dento'kÃsaæ apanayi para¤ceÊhakeno'pavÃnaæ. (1900) [SL Page 668] [\x 668/] 52 SaÇkhÃrÃnaæ khayavaya manÃgÃmino vÅtarÃgà Devabrahmà sumariya yathevi'ndakhÅlÃcalaÂÂhÃ, NÃmhe bhante'tarahÅ viya vo accayenÃtya'vocuæ PassissÃmÃ'yati miga manobhÃvanÅyepi bhikkhÆ. (1901) 53 JÃtaÂÂhÃnappabhutika midhÃnandaÂhÃnaæ catukkaæ Pu¤¤akkhettaæ bhuvi bhagavato sabbhisaævejaniyaæ, Addhà saddhÃvisadahadayà sÃdhavo cÃrikÃyaæ ùhiï¬antà pavurakusalaæ tatrapatvà viïanti. (1902) [SL Page 669] [\x 669/] 54 PuÂÂhassevaæ kathamapi mayaæ mÃtugÃmesu bhante VattissÃmÃ'tyamitamatimÃ' nandatherassa'bhÃsi, TannijjhÃnaæ tadabhilapanaæ mÃkarothÃti tumhe Evaæsante satiparimukhà hotha chadvÃrarakkhÃ. (1903) 55 PuÂÂhassevaæ maya mutusamuÂÂhÃnarÆpÃvasiÂÂhe VatteyyÃmhe tavanirupame rÆpakÃye kathannu, MÃkho tumhe bhavatha munino dehapÆjÃvidhÃne SakhyÃpÃrà upari ghaÂathÃ'hÃ'savÃnaæ khayeti. (1904) 56 Saævijjante bhagavati idhÃnanda bhÅyyopasannà RÆpÅbrahmÃmarapabhutayo khattiyabrÃhmaïà ye, Sakkaccaæ te yathariva janà cakkavattissarÅre SabyÃpÃrà naraharisariropahÃre siyunti. (1905) [SL Page 670] [\x 670/] 57 CattÃro me bahujanahità buddhapaccekabuddhà Yasmà maggapphalasukhamudà sÃvakà cakkavattÅ, RÃjà pÆjÃvidhisumahiyà honti thÆpÃrahe'va Tasmà thÆpo mamapi bhavatÃ'nandasiÇghÃÂakamhi. (1906) 58 Evaæ vutte sariya tamurotomaribhÆtasoko TherÃnando pavisiya nirÃlambadhammo vihÃraæ, ùlambitvà vilapiya bahuæ aggalatthambhasÅse Satthà sekhe kaÊitakaruïÃpÃÇgabhaÇgo parodi. (1907) [SL Page 671] [\x 671/] 59 ùmantetvà tamanadhivaro pu¤chamakÃnassudhÃraæ Theraæ mÃkhovilapi ala mÃnanda mÃsoci hevaæ, SaÇkhÃrÃnaæ kathamiha labhe niccataæ nibbikÃraæ AkkhÃtaæ me nanu piyajanabbippayogo siyÃti. (1908) 60 MettÃpubbena hi cirataraæ kÃyakammena vÃcÃ- KammenÃ'yaæ guïamaïimanokammunà bhikkhave maæ. Sakkaccaæ sannicitakusalopaccupaÂÂhÃsi tasmà ùtÃpÅ so tvamasi nipapako hesi khÅïÃsavoti. (1909) [SL Page 672] [\x 672/] 61 ChÃyÃma¤¤e cira manucaraæ seyyathÃ'nandabhikkhÆ- PaÂÂhÃko me bhavati sutavà nÃgatÃtitakÃnaæ, SambuddhÃnaæ bhagavata mupaÂÂhÃyakà ce'tadaggà IccÃ'he'tapparamasamaïÃyeva hessantya'hesuæ. (1910) 62 Saævaïïesi niravadhiguïo ukkhipanto'va meruæ SaÇkhobhento viya jalanidhiæ pattharanto'va bhumiæ, VitthÃrento viya ravipathaæ saÇghamajjhe Âhitassa ùnandassu'ttaritaraguïaæ abbhutaccherabhÆtaæ. (1911) 63 Hitvà sÃkhÃnagara manalaæjaÇgalaæ issarÃnaæ VÃsaÂÂhÃnaæ taditarapuraæ sabbasampattisÃraæ, Patvà rÃjaggahapabhutikaæ nÃtha nibbÃyatÆti Evaæ vutte muni ravaca mÃhevamÃnandavoca. (1912) [SL Page 673] [\x 673/] 64 Pubbe dibbopamasukha vidhÃ'nanda'haæ cakkavatti- RÃjà hutvà cira manubhaviæ dhammiko dhammarÃjÃ, MallÃnaæ kho tadahani kusÃvatya'yaæ rÃjadhÃni ùsi lakkhivasati ralakÃrÃjadhÃnÅ'va phÅtÃ. (1913) 65 GÃmakkhette jitaripuraïo kosiïÃrÃna masmiæ SÃlÃra¤¤e jinakarivaro mÃrakaïÂhiravena, YÃme ajjÃhani rajaniyà pacchime ha¤¤ate'ti VÃseÂÂhÃnaæ pahiïi yatimÃrocanatthaæ tamatthaæ. (1914) [SL Page 674] [\x 674/] 66 SanthÃgÃre mahatiparisà ki¤cikammaæ paÂicca RÃsibhÆtà yativaravacocodità mucchitÃsi, UyyÃnaæ te pavisiya tadà mallaputtà ca mallà VyÃpajjiæsÆ kasiranikarÃvÃrapÃre nimuggÃ. (1915) 67 YannÆnÃhaæ narapatikulaæ ekamekaæ gahetvà VandÃpeyyaæ caraïakamaladvanda maÇgÅrasassa, IccÃnando yati sapariso puttadÃrehisaddhiæ ItthannÃmo païamati jinaæ mallarÃjÃti vatvÃ. (1916) 68 MallÃna¤cÃhariya paÂhameyeva yÃme rajanyà VandÃpesi sakalaparisaæ tenupÃyena buddhaæ, Sutvà vidvà bhagavata manuÂÂhÃnaseyyappavattiæ SÃÊÃra¤¤aæ avasari paribbÃjako yo subhaddo. (1917) [SL Page 675] [\x 675/] 69 OkÃsaæ me dadatha samaïaæ gotamaæ pucchanÃya KaÇkhÃdhammaæ pajahitu midhÃnandapatto hamasmi, Vutte satthà kilamati alaæhÃvuso mà viha¤¤i VatvÃ'nando bhagavati dayÃcodito vÃrayÅ taæ. (1918) 70 LaddhokÃso dasabaladayÃjÃlabaddho subhaddo A¤¤Ãpekho pavisiya tahiæ tabbihesÃnapekkho, Pa¤haæ pucchi tadupanayane kovido'bhÃsidhammaæ VitthÃrento ariyavinaye puggale suppatiÂÂhe. (1919) [SL Page 676] [\x 676/] 71 Pabbajjitvà bhagavati sayaæ bhikkhubhÃvÃbhisitto SaÇkhÃrÃnaæ khayavaya matho bhÃvayitvà subhaddo, Viddhaæsetvà sakalakalusaæ satthupaccakkhabhuto UnnÃdetvà parisamarahaæ pacchimosÃvakosi. (1920) 72 Pa¤¤atto yo bhavati vinayo desito yoca dhammo So vo satthà paramasaraïo'tyÃ'ha me accayena, There bhikkhÆ taditaravasÅ gÃravaæ voharantu Bhante vatvà pariharatha vo sÃdarÃsappatissÃ. (1921) 73 Paccakkho no bhavi dasabalo pucchituæ sammukhà taæ NÃsakkhimhà mayamidamitÅ mÃhuvatthÃnutÃpÃ, Mutte tuïhÅbhavi vasigaïoki¤ci buddhecadhamme SaÇghe magge vimati yadivo bhikkhave pucchathÃti. (1922) [SL Page 677] [\x 677/] 74 Yasmà khandhe pajahati jino bhikkhave bhandadÃni ùmantemÅ niyatabhadurà sabbasaÇkhÃradhammÃ, SampÃdethÃ'tya'mitamatimà appamÃdena tumhe PabyÃkÃsi bhagavata mayaæ pacchimÃhotivÃcÃ. (1923) 75 RÆpÃrÆpÃvacarakiriyajjhÃnasa¤¤Ãnirodha- SaÇkhÃtà yà navavidhasamÃpattiyo tÃ'nulomaæ, NissÅmamhonidhinibhaguïo mÃrasaÇgÃmasÆro Buddho nÃrÃyanabaladharo so samÃpajji tÃva. (1924) [SL Page 678] [\x 678/] 76 Taæ taæ jhÃnaæ muni paÂisamÃpajjamÃno nirodhà Sammà paccuÂÂhahiya paÂhamajjhÃnavosÃna mÃpa, Taæ taæ jhÃnaæ punaranusamÃpajjamÃno catuttha- RÆpajjhÃnu'ÂÂhahiya vigatÃsesasaÇkhÃradhammo. (1925) 77 SnehaparikkhayajÃto Pajjoto viya tilokamaïipajjoto, Buddhonirupadhisesa- Parinibbutiyà sayambhu parinibbÃyi. (1926) [SL Page 679] [\x 679/] 78 Sampati devamanussa- PajÃya saddhiæ parodamÃnÃya bhusaæ, Sokeni'va saÇkampi SahassarÃvena'yaæ mahÃpaÂhavÅ. (1927) 79 VipphuritavijjurÃji- Daï¬ÃhatameghadundubhÅphalitÃ'suæ, Kadalivanaæ viya nÃgo NippÅÊesi asesalokaæ soko. (1928) 80 JÃtikkhettaæ khettaæ Viya sambÃdhaæ chaïehi tesaætesaæ, VijanokÃsÃ' kÃsà Loke maÇgalanimittajÃtaæ jÃtaæ. (1929) (Yamakabandhanaæ) --------- ItimedhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃnanidÃne jinavaæsadÅpe santike nidÃne TathÃgata parinibbÃnappavatti ParidÅpo EkÆnatiæsatimo saggo. --------- [SL Page 681] [\x 681/] Parinibbute bhagavati sahaparinibbÃnà brahmÃsahampati imaæ gÃthaæ abhÃsi. Sabbevanikkhipissanti bhÆtà loke samussayaæ Yathà etÃdiso satthà loke appavipuggalo TathÃgato balappatto sambuddho parinibbutoti. Parinibbute bhagavati sahaparinibbÃnÃsakko devÃnamindo imaæ gÃthaæ abhÃsi. Aniccà vatasaÇkÃrà uppÃda vayadhammino Uppajjitvà nirujjhanti tesaævÆpasamo sukhoti. Parinibbute bhagavati sahaparinibbÃnà Ãyasmà anuruddho imà gÃthÃyo abhÃsi. NÃhuassÃsapassÃso Âhita cittassa tÃdito AnejÃsanti mÃrabbha sokÃlamakarÅ muni AsallÅnena cittena vedanaæ ajjhavÃsayi Pajjotasseva nibbÃnaæ vimokkho cetaso ahÆhi. Parinibbute bhagavati sahaparinibbÃnà Ãyasmà Ãnando imaæ gÃthaæ abhÃsi. TadÃsiyaæ hiæsanakaæ tadÃsilomahaæsanaæ SabbÃkÃravarÆpete sambuddhe parinibbuteti. --------- 1 Lokattayekanayanomunikhippameva Paggayhamuddhanibhuje parinibbutoti Kandiæsu tÃva vilapiæsu vivaÂÂayiæsu ùvaÂÂayiæsu papatiæsu mavÅtarÃgÅ. (1930) [SL Page 682] [\x 682/] 2 AssÃsayaæ vasigaïaæ samalaæ sasokaæ RatyÃvasesa matha dhammakathÃya thero, Taæ vÅtinÃmayi niruddhatamo'nuruddho ùnandatherasuhado hadayaÇgamÃya. (1931) 3 MallÃna magganagaraæ kusiïÃra middhaæ ùrocanÃya parinibbutabhÃva massa, ùnandathera maniruddhayaso sarÅro PÃhesi attadutiyaæ anuruddhathero. (1932) 4 Mallà tadatthapasutà samayena tena YatrÃ'bhisannipatità patimattayanti, Theropana'ttadutiyo tamupecca santhÃ- GÃraæ tamattha mabhivedayi sokadÅno. (1933) [SL Page 683] [\x 683/] 5 Therassa tassa suniyamakma samallaputtà Mallà samallasuïisà bhuvika mallachÃyÃ, Kandiæsu tÃva papatiæsu pariddaviæsu DhammillavellitabhujÃ'hatasokasallÃ. (1934) 6 NÃnÃvidhÃni turiyÃni sugandhamÃlaæ ùdÃya pa¤casatadussayugÃni mallÃ, YenÃ'si tassasugatassu'tujaæ sarÅraæ Taæ sÃÊadÃya mupavattana mosariæsu. (1935) 7 Te gandhadhÆpakusumehi ca naccagÅta- Vajjehi chattamaïivijanicÃmarehi, CelabbitÃna navamaï¬alamÃÊakÃdiæ KatvÃna chÃhamakariæsu sarÅrapÆjaæ. (1936) [SL Page 684] [\x 684/] 8 PamokkhamallapurisÃ'ÂÂhanahÃtasÅsà Gandhodakena sunivatthasupÃrutattÃ, MuttÃmaïÅhi khacitÃya tathÃgatassa Gattaæ suvaïïasivikÃya niropitaæ taæ. (1937) 9 CÃletu mappamapi sattamavÃsaramhi Pucchiæsu thera manuruddha masayha kinti, So dibbacakkhumatiyÃ'mitadevatÃnaæ PabyÃkari parivitakka mavecca thero. (1938) 10 NissesamÃnusikadibbamahÃmahehi Taæviggahaæ bhagavato'bhimahÅyamÃnaæ, Ukkhippa tÃsamanuvattakamakallabhÆpà GantvÃna uttaradisÃya purassu'dÅciæ. (1939) [SL Page 685] [\x 685/] 11 Majjhenamajjha kamahinÅbharu muttarena DvÃrena tassanagarassa pavesayitvÃ, SutvÃna bandhulapajÃpatimallikà taæ DvÃre ÂhitÃ'thanavakovidhÃnabbayÃya. (1940) 12 DhotÃya gandhasalilena mahÃlatÃbya- BhusÃya sattaratanehi samujjalÃya, AÇgÅrasassa satapu¤¤avÅlÃsacittaæ ChÃdesi gatta matulaæ kaÊitÃvakÃsÃ. (1941) 13 MallÃna magganagarassa puratthimÃyaæ Saævijjate makuÂabandhanacetiyaæ yaæ, Dehaæ tilokasaraïassa puratthimena DvÃrena nikkhamiya tatra samappayiæsu. (1942) [SL Page 686] [\x 686/] 14 Sà yÃvasandhisamalà nagarÅ tadÃni MavdÃravehi pihitÃ'bhavi channumattaæ, Pucchiæsu satthu paÂipajjana mattabhÃve ùnandathera matha bhumibhujà kathanti. (1943) 15 Dehe yatheva paÂipajjati cakkavatti- Ra¤¤o tatheva paÂipajjatha buddhadehe, IccÃha so bhagavato'tujarÆpakÃyaæ Te veÂhayuæ ahatakÃsikasÃÂakehi. (1944) 16 KappÃsapaÂÂavihatehipi veÂhayiæsu KatvÃna pa¤casatadussayugehi evaæ, Pakkhippa telaparipuïïasuvaïïadoïyà A¤¤Ã'yasÃya paÂikujjiya doïiyà te. (1945) [SL Page 687] [\x 687/] 17 Gattaæ jinassa citakaæ katacittakammaæ MÃlÃlatÃvilasitaæ satahatthamuccaæ, VÅsÃdhikaæ agarucandanadÃruka puïïaæ ùropayiæsu siriyà jitavejayantaæ. (1946) 18 PÃvÃya mallanagaraæ kusiïÃranÃmaæ Gantà mahÃpabhutikassapatheranÃgo, BhikkhÆhi pa¤casatikehi pathokkamitvà Rukkhassa mÆla mupagamma khaïaæ nisÅdi. (1947) 19 AddhÃnamagga mathakho paÂipajji tamhà MandÃravaæ kusuma ma¤¤ataro gahetvÃ, ùjÅvako ta mahipassiya kassapÃkhyo JÃnÃsi gotama manantajinantyapucchi. (1948) [SL Page 688] [\x 688/] 20 ùmÃvuso bhagavato parinibbutassa Hontya'jja santadivasÃti tatomayedaæ, MandÃravaæ kusuma mÃharitanti vutte Kandiæsu keci vilapiæsu avÅtarÃgÃ. (1949) 21 TÃya'cchi bhikkhuparisÃya subhaddabu¬¬ha- Pabbajjito sapadi satthari baddhavero, Yo dubbaco yati mahÃsamaïena tena Muttà mayaæhi yadupaddutakÃyavÃcÃ. (1950) 22 IcchÃma yaæja maya midÃnikaroma taæyaæ NecchÃma'dÃni nakaroma mayaæ tatomÃ, Sovittha mÃcavilapittha' lamÃvusoti Vatvà pahÃra madadÅ jinadhammacakke. (1951) [SL Page 689] [\x 689/] 23 Mallà narindamakuÂaÇakkitapÃdapÅÂhÃ'- Limpetu massa caturo cita mappasayha, Pucchiæsu thera manuruddha mi'tabruvi so Patte'dha pajjalati kassapatherasÅhe. (1952) 24 DhammÃgadena hatasokahadehi yena BhikkhÆhi satthucitako vasikassapavho, Teno'pasaÇkami subhaddakathaæ sasÅse SukkhÃsanÅ'vu'rasi satti'va ma¤¤amÃno. (1953) 25 Katvà padakkhiïa madhiÂÂhahi so catuttha- JjhÃnuÂÂhito bhagavato citakaæ tivÃraæ, Baddha¤jalÅ sirasi theravarassa bhetvà Taæ supakpatiÂÂhitapadÃni patiÂÂhahiæsu. (1954) [SL Page 690] [\x 690/] 26 TherÃsahassa karatÃmarasehi satthu PÃdaæsumÃli vihitÃhinipaccakÃro, Omujji gandhavitakÃparasÃgaramhi Lokoca tappabhava sokaghanandhakÃre. (1955) 27 TherenacÃhinamite citako samantà Sampajjalittha sayamevu'tujattabhÃve, Da¬¬he jinassa masivà napichÃrikÃsi SÃrÅrikaÂÂhÅvisaro'bhayathÃvasiÂÂho. (1956) 28 Satteva nÃbhivakiriæsu lalÃÂagÅvà DhÃtvakkhakaÂÂhi munino catudantadhÃtÆ, Siddhatthakhaï¬akatataï¬ulamuggamattà Sesà pabhÃyapi tidhà pakiriæsu dhÃtu. (1957) [SL Page 691] [\x 691/] 29 NibbÃpayiæsu citakÃnala mantalikkhà Nikkhamma cÃmaramanohara nÅradhÃrÃ, SÃÊaddumehi salilÃni tathà samantà Mallà sugandhaparivÃsitavÃrinÃpi. (1958) 30 OlambamÃnamaïidÃmasuvaïïadÃmaæ CittabbitÃnamathabandhiyamallabhÆpà Katvà sugandhaparibhaï¬a muÊÃrasanthÃ- GÃre susanthariya kojavakambalÃni. (1959) 31 TaÂÂhÃnato kamakuÂabandhananÃmasÃÊaæ YÃva¤jasaæ rajataka¤canatoraïehi, LÃjÃdinà kadalipuïïaghaÂehi dÅpa- DhÆpaddhajehi parito patimaï¬ayitvÃ. (1960) [SL Page 692] [\x 692/] 32 Taæ satthudhÃtuparipuïïa suvaïïadoïiæ MallÃna maggapura mÃhariyu'ssavehi, SetÃtapattalasite sarabhÃsanamhi MuttÃmaïÅhi khacite tahi mappayitvÃ. (1961) 33 Kumbhena kumbha mupahacca gaÊaæ gaÊena Cakkena cakka mupahacca bhujaæ bhujena, Rakkhaæ vidhÃya caturaÇginiyà samantà SenÃya hemakavacehi gavacchikaæva. (1962) 34 Katvevameva dhanurÃvaraïa¤ca satti- Hatthehi pa¤jara manantajinassadhÃtÆ, SammÃnayiæsu sumahiæsu susÃdhukÅÊaæ KÅÊiæsu sattadivasaæ sahanÃgarehi. (1963) [SL Page 693] [\x 693/] 35 SutvÃna bhupati tamattha majÃtasattu SatthÃhi khattiyakulappabhavo ahampi, SÃrÅrabhÃga marahÃma mayampi tasmà PÃhesi dÆta matha mallanarÃdhipÃnaæ. (1964) 36 VesÃlikà pacuralicchavibhubhujà ca SakyÃdhipà kapilavatthupurÃdhivÃsÅ, BhÆpÃ'llakappavijite bulayÃca rÃma- GÃmamhi koliyamahÅpatayo tatheva. (1965) 37 Yo veÂhadÅpanagare dharaïÅsuro so PÃveyyakà ca mahipà pahiïiæsu tesaæ. PaccekadÆtapurise caturaÇginÅhi SenÃhi tepi nivutÃ'bhimukhÅbhaviæsu. (1966) [SL Page 694] [\x 694/] 38 ùgamma yena bhagavà sayameva gÃma- Kkhetto'pavattanavane parinibbuto no, DassÃma no'ti jinadhÃtulavampi mallà PÃhesu munnatimanà paÂisÃsanÃni. (1967) 39 Sà rÃjadhÃni nijarÃjapurakkhatÃhi SaÇgÃmasÆracaturaÇginivÃhinÅhi, YuddhÃya baddhakalahÃhi khaïaæjagÃma VelÃtivattapalayambudhinibbisesaæ. (1968) [SL Page 695] [\x 695/] 40 Yo doïabhusurasudhÅ bhavi jambudÅpe RÃjÆhi pÆjitapado sunisammakÃrÅ, So doïagajjanamakà kaparisaæ vinento DvebhÃïavÃramita mÃhavakeÊisajjaæ. (1969) 41 SutvÃ'nusÃsana mathÃcariyassa tassa Sabbe samagganiratà vasudhÃdhinÃthÃ, AtthÃya no vibhajathÃ'ti samena tumhe DhÃtÆna maÂÂhapaÂiviæsaka mabruviæsu. (1970) 42 KhÅïÃsavo hi sarabhÆ citakena gÅvÃ- DhÃtuæ samÃhariya lokahitÃya yattha, LaÇkÃya bhÃti mahiyaÇgaïathÆparÃjà Tasmiæ samappayi subhe maïithÆpagabbhe. (1971) [SL Page 696] [\x 696/] 43 Khemavhayo citakato vasi vÃmadÃÂhÃ- DhÃtuæ samaggahiya' dÃsi kaliÇgara¤¤o, Doïodvijo bhariya dhÃtuvibhÃgasajjo VeÂhantare nidahi dakkhiïadantadhÃtuæ. (1972) 44 DÃÂhaæ jaÂÃrajatacetiyagaæ dvijassa Taæ dakkhiïakkhaka mapÃhari devarÃjÃ, Doïo suvaïïamayadoïimavÃpuritvà Tesaæ vibhajja samabhÃgamadÃsidhÃtu. (1973) 45 Te bhubhujà sakasakevisaye vidhÃya SampÆjayiæsu jinadhÃtunidhÃnathÆpe AÇgÃra mÃhariya moriyakhattiyÃ'tha Doïopi hemamayakumbha makaæsu thupe. (1974) [SL Page 697] [\x 697/] 46 DisvÃna tassapamahÃvasi tatthatattha DhÃtvantarÃya matha gaïhiya rÃmagÃme, A¤¤atra doïa mitadhÃtu majÃtasattu- Ra¤¤o thiraæ nidahituæ padadÃsi dhÃtu. (1975) 47 AÂÂha'Âha va¬¬hitakaraï¬akathÆpagabbhe Pakkhippabhumipati dhÃtumahÃnidhÃnaæ, So theranÃgasaraïo pavidhÃsi vÃÊa- SaÇghÃÂayanta miha yojayi devarÃjÃ. (1976) 48 RÃjà asokavidito sirijambudÅpe Tamhà samÃhariya satthu sarÅradhÃtu, KÃrÃpayÅ caturasitisahassathÆpe DhÅmà mahindavasi dÅpamimaæ tadÃ'pa. (1977) [SL Page 698] [\x 698/] 49 DevÃnamÃdipiyatissanarÃdhipena ThÆpe vidhÃya jinadhÃtacihapattamattÃ, VitthÃrità païihità jayabodhisÃkhÃ- VÃmetarakkhakasilÃmayapattadhÃtu. (1978) 50 Nattà pana'ssa abhayo jalituggatejo Yo duÂÂhagÃmini raïambudhipÃragÃmÅ, RÃjÃ'nurÃdhanagare nagarÃdhirÃje KatvÃna laÇkamakalaÇkamakÃsirajjaæ. (1979) 51 LaÇkaÇganÃya kucamaï¬alanibbisesaæ SovaïïamÃli matulaæ ratanujjalantaæ, So thuparÃja makari thira mappayitvà DhÃtuppabandha mabhinimmitabuddharÆpaæ. (1980) [SL Page 699] [\x 699/] 52 SÃrÅrikehi'tarathupavarehi laÇkÃ- Bhumitthi moÊimaïi ka¤canamÃlinÃma SaggÃpavaggasukhado vara thÆparÃjà So yÃva dhÃtuparinibbutiyà vibhÃtu. (1981) 53 IddhÃnubhÃva madhikicca jinassa dhÃtu- KÃyo'pahÃrarahito garukÃraÂhÃnaæ, Patvà tahiætahi mathantaradhÃnakÃle Yo saÇkamissati'ha ka¤canamÃlithupaæ. (1982) 54 So nÃgadÅpamupagamma tatovidhÃtu- Lokà ca nÃgabhavanà tidasÃlayamhÃ, Nikkhamma nimmita nirÆpamabuddharÆpo RÃsi bhavissati sumaï¬ita bodhimaï¬e. (1983) [SL Page 700] [\x 700/] 55 BuddhÃnubhÃvapabhavÃ'bhinavaggijÃlÃ- MÃlÃhi pajjalitadhÃtumayattabhÃve, TÃvÃnu'mattamapi dissati nÃvasesaæ KatvÃna dhÃtuparinibbuti hessateva. (1984) 56 BuddhÃpadÃna marahÃdiguïavadÃtaæ Bhatyà punappuna mimaæ sarataæ sataæ bho, Cittaæ kilesapariyuÂÂhita mujjubhÆtaæ Addhà sudhantakanakaæva visuddhimeti. (1985) 57 CittojutÃyapi vitakkavicÃradhammà Vattanti satthuguïasa¤cayagocarÃ'tha, SaæjÃyate pavurapÅti ca kÃyacitta- Passaddhi niddarathatÃya sukhaæ samÃdhi. (1986) [SL Page 701] [\x 701/] 58 GambhÅratÃya tadadhÅnaguïaïïavassa NiddhutanÅvaraïato pavivekabhÆtaæ, ChÃyetha jhÃnamupacÃra mathÃ'dhigacche TappÃdakaæ ariyamga phakhala¤ca yogÅ. (1987) 59 TassÃ'ticÃrucaritassaraïÃnuyutto Hotevava satthari sagÃravasapakpatisso, SaddhindriyÃdi pariïÃmagato'dhigacche PÅtippamodabahulo kusalo'bhisandaæ. (1988) 60 Satthussa cetiyagharaæva tadattabhÃvo PÆjÃraho ca bhayabheravadukkhasayho, Lajji ca bhÅru labhate sahavÃsasa¤¤aæ SaggÃpavaggavibhavassa bhaveyya bhÃgÅ. (1989) [SL Page 702] [\x 702/] 61 LaÇkÃya lakkhapatigÃmavaramhi khettÃ- RÃmÃdhipena guïabhusaïabhusitena, VikhyÃtanimmalayasovisarena valli- GÃmubbhavena parisÃvacarakkhamena. (1990) 62 Therenu'pÃyacaturena bhadattasaÇghÃ- NandÃbhidhena garunà garubhÃvagena, Sissoraso'panayanena nijaæva nettaæ Rakkhaæ vidhÃya mabhivuddhiya mappito yo. (1991) 63 Yo jÅvitampi nirapekkhiya tambapaïïÅ- DÅpaæ tivÃra mavatiïïa mimaæ vasÅhi, MuttÃmaïÅhi khacitena namahagghasiddhagÅ- CaÇgoÂakena mahituæ jinadantadhÃtuæ. (1992) [SL Page 703] [\x 703/] 64 SikkhÃgaruæ vajiranÃma vihÃrasÃmiæ RÃjÃdhirÃjagurula¤chadharaæ yatindaæ, KatvÃnu'pajjhamupasampÃdamÃpa dhamma- Majjhetu motariya rammamarammaraÂÂhaæ. (1993) 65 Saæva¬¬hitaæ pitupadÃdhigatena meï¬un Ra¤¤Ã pasÅdiya kusaggadhiyà sakÃya, Sissaæ asesapariyattidharassa ¤eyya- DhammÃbhivaæsaviditassa'pi saÇghara¤¤o. (1994) 66 SaæjayuttabhÃïakakumÃrabhivaæsanÃmaæ RÃjÃdhirÃjagarula¤chadharaæ sudhÅraæ, TherÃsabhaæ supaÂipattigaruæ garuæ yo NissÃya dhammavinaye paÂutaæ jagÃma. (1995) [SL Page 704] [\x 704/] 67 LakkhÅsare moraÂunÃmapure suramme JÃtena issarajanÃyananamhi jÃtyÃ, VassaÂÂhatiæsaparimÃïavayoguïena PÃsÃïadÆrapuragocaragÃmikena. (1996) 68 TenÃ'bhayÃdikaruïÃratanÃbhidhÃnÃ- RÃmÃdhipena gaïvÃcakÃbhÃvagena, SaæsuddhabuddhaguïÃdÅpanatapparena SaæsÃrasÃgarasamuttaraïÃsayena. (1997) 69 PÅtippamodajananaæ samaïena medhÃ- NandÃbhidhena kavinà kaviku¤jarÃnaæ, ùdiccabandhujinarÃjaguïappabandha- SuddhÃpadÃnaparidÅpakathÃsarÅraæ. (1998) [SL Page 705] [\x 705/] 70 SaddÃnusÃsani'tihÃsanighaïÂuchando- LaÇkÃrasÃra mabhidhammakathÃgabhÅraæ, SaggÃpavaggasukhadaæ samatiæsasaggaæ VyÃkhyÃsameta manurÆpa padappayogaæ. (1999) 71 DvisahassabandhasamÃkulaæ jinavaæsadÅpmanÃkulaæ Racitaæ samÃpa samÃpanaæ paramaæpabandhasiromaïiæ, SubhamÃghamÃsikavÃsare nirupaddavena tathÃgate Parinibbute dvisahassasaÂÂhicatussatodayahÃyate. (2000) --------- Iti medhÃnandÃbhidhÃnena yatinà viracite sakalakavijana HadayÃnandadÃna nidÃne jinavaæsadÅpe santikenidÃne Bhagavato dhÃtuparinibbÃnappavattiparidÅpo Tiæsatimosaggo. --------- SÃtireko SantikenidÃnabhÃgo tatiyo. ---------