Jinacarita

Input by the Sri Lanka Tripitaka Project

[CPD Classification 4.5.6]
[SL Vol Jina-c] [\z Jina-c /] [\w I /]
[SL Page 001] [\x 1/]

Jinacaritaya.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf







Namo tassa bhagavato arahato sammāsambuddhassa

1
Uttamaṃ uttamaṅgena namassitvā mahesino
Nibbāṇamadhudaṃ pādapaṅkajaṃ sajjanālinaṃ.

2
Mahāmohatamaṃ loke dhaṃsentaṃ dhammabhākaraṃ
Pātubhūtaṃ mahātejaṃ dhammarājodayācale.

3
Jantucittasare jātaṃ pasādakumudaṃ sadā
Bodhentaṃ saṅghavandaṃ ca silorukiraṇujjalaṃ.

4
Tahiṃ, tahiṃ suvitthiṇṇaṃ jinassa caritaṃ hitaṃ
Pavakkhāmi samāsena sadā'nussaraṇatthiko.

5
Paṇitaṃ taṃ sarantānaṃ dullabhampi sivaṃpadaṃ
Adullabhaṃ bhave bhogapaṭilābhamhi kā kathā?

6
Tasmā taṃ bhaññamānaṃ me cittavuttapadakkamaṃ
Sundaraṃ madhuraṃ suddhaṃ sotusotarasāyanaṃ.

7
Sotahatthapuṭā sammā gahetvāna nirantaraṃ
Ajarāmarami'cchantā sādhavo paribhuñjatha.
---------------------------
8
Kappasatasahassassa catunnaṃ cā'pi matthake
Asaṅkheyyānamā'vāsaṃ sabbadā puññakāminaṃ.


[SL Page 002] [\x 2/]

9
Nānāratanasampannaṃ nānājanasamākulaṃ
Vicittāpaṇa saṃkiṇṇaṃ toraṇa gghika bhūsitaṃ.

10
Yuttaṃ dasahi saddehi devindapurasannibhaṃ
Puraṃ amarasaṅkhātaṃ ahosī ruciraṃ varaṃ.

11
Tahiṃ brāhmanvaye jāto sabbalokābhipūjito
Mahādayo mahāpañño abhirūpo manoramo.

12
Sumedho nāma nāmena vedasāgarapāragū
Kumāro'si garūnaṃ so avasāne jinaṃkuro.

13
Rāsivaḍḍhakamaccena dassitaṃ amitaṃ dhanaṃ
Anekasatagabbhesu nicitaṃ taṃ udikkhiya.

14
Dhanasannicayaṃ katvā aho mayhaṃ pitādayo
Gatā māsakame'kampi nevā'dāya divaṃ iti.

15
Saṃvegamu'payāto'vacīmantesī'ti guṇākaro
Dhanasāraṃ ihaṃ gayha gantuṃ yuttanti me pana.

16
Rahogato nisīditvā sundare nijamandire
Dehe doso udikkhanto ovadanto'pi attano.

17
Bhedanaṃ tanunodukkhaṃ dukkho tasso'dayo'pi ca
Jātidhammo jarādhammo vyādhidhammo ahaṃ iti.
18
Evamā'dīhi dehasmiṃ disvā dose anekadhā pure bheriṃ carāpetvā ārocetvāna rājino.

19
8Bherinādasugandhena yācakālisamāgate
Dānakiñjakkhaoghena sattāhaṃ pīnayī tato.

20
Dānaggahimabindūnaṃ nipātenā'pi dhaṃsanaṃ
Ayātaṃ taṃ viloketvā ratanambujakānanaṃ

21
Rudato ñātisaṃghassa jalitānalakānanā
Gajindo viya gehamhā nikkhamitvā manoramā.


[SL Page 003] [\x 3/]

22
Mahantaṃ so mahāvīro upagañchi himālayaṃ
Haricandanakappūrāgarugandhehi vāsitaṃ.

23
Suphallacampakāsokapāṭalītilakehi ca
Pūgapunnāganāgādipādapehi ca maṇḍitaṃ.

24
Sīhavyagghataracchehi ibhadīpikapīhi ca
Turaṅgamādinekehi migehi ca samākulaṃ.

25
Sāḷikāravihaṃsehi haṃsakoñcasuvehi ca
Kapotakaravīkādisakuntehi ca kūjitaṃ.

26
Yakkharakkhasagandhabbadevadānavakehi ca
Siddhavijjādharādīhi bhūtehi ca nisevitaṃ.

27
Manosīlindanīlorucārupabbatapantihi
Sajjhuhemādinekehi bhūdharehi ca bhāsuraṃ.

28
Suvaṇṇamaṇisopānanekatitthasarehi ca
Sobhitaṃ tattha kīḷantanekadevaṅganāhi ca.

29
Sītasīkarasañchannanijjharānaṃ satehi ca
Kiṇṇaroragaraṅgehi rammehi virājitaṃ.

30
Sikhaṇḍisaṇḍanaccehi latānaṃ maṇḍapehi ca
Setavālukasañchannamālakehi ca maṇḍitaṃ.

31
Suvaṇṇamaṇimuttādi anekaratanākaraṃ
Icchantānaṃ janālīnaṃ puññakiñjakkhamā'layaṃ.

32
Tama'jjhogayha so dhīro sahassakkhena māpite
Disvā isiparikkhāre paṇṇasālavare tahiṃ.

33
Isivesaṃ gahetvāna viharanto samāhito
Sattāha'bbhantare pañca abhiñña'ṭṭhavidhā'pi ca.

34
Uppādetvā samāpattisukhene'ca tapodhano
Nabhasā divase'kasmiṃ gacchanto janataṃ isi.


[SL Page 004] [\x 4/]

35
Sodhentama'ñjasaṃ disvā otaritvā nabhā tahiṃ
Iti taṃ janataṃ pucchi kasmā sodhetha añjasaṃ.

36
Sumedha tvaṃ najānāsi dīpaṅkaratathāgato
Sambodhimu'ttamaṃ patvā dhammacakkama'nuttaraṃ.

37
Pavattetvāna lokassa karonto dhammasaṅgahaṃ
Rammaṃ rammapuraṃ patvā vasatī'ha sudassane.

38
Bhikkhusatasahassehi catūhi vimalehi taṃ
Nimantayimha dānena mayaṃ lokekanāyaka.

39
Tassa āgamanatthāya maggaṃ sodhema cakkhuma
Iti sotassa so tassa sukhaṃ dento jano'braviṃ.

40
Buddho'ti vacanaṃ sutvā pītiyo'daggamānaso
Sakabhāvena saṇṭhātuṃ nevasakkhi guṇākaro.

41
Tenā'raddhañjasā dhīro yācitvāna padesakaṃ
Labhitvā visamaṃ ṭhānaṃ samaṃ kātuṃ samārabhi.

42
Nā'laṅkateyeva tahiṃ padese
Lokekanātho sanarāmarehi
Sampūjito lokahito mahesi
Vasīhi saddhiṃ paṭipajji maggaṃ.

43
Chabbaṇṇaraṃsijālehi pajjalantaṃ tathāgataṃ
Āgacchantaṃ tahi disvā modamāno vicintayi.

44
Yannūni'massa dhīrassa setuṃ katvāna kaddame
Sakattānaṃ nipajjyeṃ sasaṅghassa mahesino.

45
Dīgharattāma'laṃ taṃ me hitāya ca sukhāya ca
Icce'vaṃ cintayitvāna nipanno'so jinaṅkuro.

46
Pabodhetvāna disvāna cārulocanapaṅkaje
Puna'pe'vaṃ vicintesi nipanno dhitimā tahiṃ.


[SL Page 005] [\x 5/]

47
Iccheyyaṃ ce'hama'jje'va hantvā'nantaraṇe bhave
Saṅghassa navako hutvā paviseyyaṃ puraṃ varaṃ.

48
Kima'ññātakavesena klesanibbāpaṇena me
Ayaṃ buddho'va'haṃ buddho hutvā loke anuttaro.

49
Janataṃ dhammanāvāya tāretvāna bhavaṇṇavāva
Nibbāṇapuramā'netvā seyyaṃ me parinibbutaṃ.

50
Icce'vaṃ cintayitvāna nipanno kaddame tahiṃ
Suvaṇṇakadalikkhandhasannibho so'ti sobhati.

51
Chabbaṇṇaraṃsīhi virājamānaṃ
Disvā manuññaṃ sugatattabhāvaṃ
Sañjātapītīhi udaggacitto
Sambodhiyā chandama'kāsi dhīro.

52
Āgantvāna tahiṃ ṭhānaṃ isiṃ paṅke nipannakaṃ
Lokassa setubhūto'pi setubhūtaṃ tama'ttano.

53
Disvā ussīsake tassa ṭhatvā lokekasetuno
Lokekalocano dhīro dīpaṅkaratathāgato.

54
Gotamo nāma nāmena sambuddho'yaṃ anāgate
Bhavissatī ti vyākāsi sāvake ca purādike.

55
Idaṃ vatvāna katvāna sasaṅgho taṃ padakkhiṇaṃ
Pūjesi aṭṭhamuṭṭhihi kusumehi guṇappiyo.

56
Iti kātūna pāyāsi sasaṅgho lokanāyakova
Rammakaṃ nāma nagaraṃ rammārāmālayālayaṃ

57
Jinassa vacanaṃ sutvā uṭṭhahitvāna paṅkato
Mudito devasaṅghehi kusumādīhi pūjito.

58
Pallaṅkamā'bhujitvāna nisīdi kusumāsane
Mahātapo mahāpañño sumedho damitindriyo.

[SL Page 006] [\x 6/]

59
Devā dasasahassesu cakkavāḷesu moditā
Abhitvaviṃsu taṃ dhīraṃ nisinnaṃ kusumāsane.

60
Nisinno upadhāresi dhamme buddhakare tadā
Kimuddhaṃ vā adho vā'pi disāsu vidisāsu ca.

61
Icce'vaṃ vicinanto so sakalaṃ dhammadhātukaṃ
Addakkhi sakasantāne paṭhamaṃ dānapāramiṃ.

62
Evame'vaṃ gavesanto uttariṃ pāramī vidū
Sabbā pāramiyo disvā attano ñāṇacakkhunā.

63
Saṃsāre saṃsaranto so bahuṃ dukkhaṃ titikkhiya
Gavesanto'mataṃ santo pūretvā dānapāramiṃ.

64
Sattanaṃ kapparukkho'va cintāmaṇi'va kāmado
Icchiticchitamannādiṃ dadanto dadataṃ varo.

65
Tārakāhi bahuṃ katvā nabhe cāruvilocane
Uppāṭetvā dadaṃ dhīro yācakānaṃ pamodito.

66
Mahiyā paṃsuto cā'pi samuddodakato'dhikaṃ
Dadaṃ sarīramaṃsaṃ ca lohitampi ca attano.

67
Molinā'laṅkate sīse'dhikaṃ katvā sineruto
Kampayitvā mahiṃ dento sute cā'pi sakaṅgatāva.

68
Sīlanekkammapaññādī pūretvā sabbapāramī
Vessantarattabhāve' vampatvā tambhā cuto pana.

69
Uppajjitvā surāvāse sundare tusite pure
Vasanto suciraṃ kālaṃ bhutvānā'tantasampadaṃ.

70
Katañjalīhi devehi yācito dipaduttamo
Sambodhāya mahāvīra kālo tuyhanti ādinā.

71
Viloketvāna kālādiṃ ñatvā kālanti bodhiyā
Paṭiññaṃ devasaṅghassa datvā nandanakānanaṃ.


[SL Page 007] [\x 7/]

72
Gantvāna devasaṅghehi sugatiṃ gacchi'to cuto
Abhitthuto mahāpañño cavitvāna tato idha.

73
Susajjitaṅgoruturaṅgamākule
Vicittanānāpaṇapaṇyasampade
Manoramuttuṅgajindarājite
Vibhūsite toraṇaketurāsihi.

74
Alaṅkataṭṭālavisālamālaye
Sugopure sundarasundarālaye
Sudassanīye kapiḷavhaye pure
Purindadassā'pi purassa hāsake.

75
Bhūpālamoḷiratanālinisevitaṅghi
Paṅkeruhaṃ vimalanekaguṇādhivāsaṃ
Okkākarājakulaketumanāthanāthaṃ
Suddhodanaṃ narapatiṃ pavaraṃ paṭicca.

76
So sajjhudāmadhavalāmaladassanīya
Soṇḍāya saṃgahitasetavarāracindaṃ
Candāvadātavaravāraṇarājavaṇṇaṃ
Sandassayitva supinena visālapañño.

77
Bimbādharāya vikacuppalalocanāya
Devindacāparaticaḍḍhanabhūlatāya
Sampuṇṇasommavimalinduvarānanāya
Sovaṇṇahaṃsayugacārupayodharāya,

78
Pādāravindakarapallavasundarāya
Sovaṇṇavaṇṇatanuvaṇṇavirājitāya
Sīlādineka guṇabhūsanabhūsitāya
Māyāya rājavanitāyu'pagañchi kucchiṃ.

79
Paṭisandhikkhaṇe tassa jātā'nekavidhabbhutā
Athā'yaṃ gahitārakkho narehi amarehi ca.

[SL Page 008] [\x 8/]

80
Manuññarattambujakaṇṇikāya
Mā'sīnasiṅgīpaṭimā'va rammā
Suvaṇṇavaṇṇo dipadānamindo
Pallaṅkamā'bhuñchiya mātugabbhe.

81
Maṇimhi vippasannamhi rattasuttami'vā'vutaṃ
Mātucittambujaṃ dhīro bodhayanto padissati.

82
Dasamāsāvasānamhi devī rañño kathesi'daṃ
Mayhaṃ ñātigharaṃ deva gantumi'cchāma'haṃ iti.

83
Rañño'tha samanuññatā gacchanti kulama'ttano
Mahatā parihārena dibbañjasa samañjase.

84
Surabhikusumasaṇḍālaṅkatassālasaṇḍaṃ
Samadahamaramālāgīyamānagganādaṃ
Nayanavihagasaṅghe avhayantaṃ'va disvā
Vipularatinivāsaṃ lumbinīkānanaṃ taṃ.

85
Vipulatararatiṃ sā tamhi kātūna ramme
Amarayuvatilīlācārulīlābhirāmā
Vikasitavarasālasso'pagantvāna mūlaṃ
Sayama'tinamite kaṃ sālasākhaṃ agaṇhi.

86
Tasmiṃ khaṇe kammajamāluta'ssā
Caliṃsu sānīhi parikkhipitvā
Deviṃ jano taṃ abhipālayanto
Tamhā paṭikkamma susaṇṭhitā'tha.

87
Sagacāruhemavalayādivibhūsitena
Accantatambanakharaṃsisamujjalena
Tulātikomalasurattakarena sākhaṃ
Olamba tattha majanesi ṭṭhitā'va dhīraṃ.

[SL Page 009] [\x 9/]

88

Sovaṇṇavaṇṇatanuvaṇṇavirājamānaṃ
Nettābhirāmamatulaṃ atulāya gabbhā
Sammā pasāritakaraṅghīyugābhirāmaṃ
Paṅkeruhā kaṇakahaṃsami'vo'tarantaṃ

89
Brahmā managgharativaḍḍhanahemajāla
Mā'dāya tena upagamma paṭiggahetvā
"Sammoda devi aya ma'ggataro suto te.
Jāto"ti tāya purato kathayiṃsu ṭhatvā.

90
Jāyanti sesamanujā malamakkhitaṅgā
Jāto pane'sa pavaro dipadānamindo
Accanta saṇhamalakāsikavatthakamhi
Nikkhittanagghataracārumaṇī'va suddho.

91
Eva'mpi sante sabhato'pagantvā
Dve vāridhārā subhagassa dehe
Janettidehe'pi utuṃ manuññaṃ
Gāhāpayuṃ maṅgalakiccatāya

92
Tesaṃ karaṃ ratikarā ajinappaveṇī
Mā'dāya tena upagamma paṭiggahesuṃ
Devā dukūlamayacumbaṭakena vīraṃ
Tesaṃ karaṃ naravarā narasīharājaṃ

93
Tesaṃ karā ratikaro vimalo'va cando
Cakkaṅkitorucaraṇehi mahītalasmiṃ
Sammā patiṭṭhiya puratthimakaṃ disaṃ so
Olokayittha kamalāyatalocanehi.

94
Ekaṅganā nekasatāni cakka
Vāḷāna'hesuṃ sanarāmarā'tha
Dhīraṃ sugandhappabhūtīhi tesu
Sampūjayantā idama'braviṃsu.


[SL Page 010] [\x 10/]

95
Natthe'ttha tumhehi samo sudhīsa
Eko pumā'pa'ggataro kuto'ti
Evaṃ disā lokiya lokanātho
Tapekkhamāno sadisa'mpi ekaṃ

96
Uttarā'bhimukho sattapadaṃ gantvā kathesi'daṃ
"Aggo'hamasmi lokassa jeṭṭho seṭṭho"ti ādikaṃ.

97
Anaññasādhāraṇanādamu'ttamaṃ
Surāsurabrahmanarindapūjitaṃ
Narinda'mādāya gato mahājano
Susajjitaṃ taṃ kapiḷavhayaṃ puraṃ.

98
Bhārātibhāranagapādapamerurājaṃ
Sabba'mpi sāgarajalaṃ vahituṃ samatthā
Jātakkhaṇe,pi guṇabhārama'sayhamānā
Saṅkampayī'va paṭhavī pavarassa tassa.

99
Ramiṃsu soṇā hariṇehi saddhiṃ
Kākā ulūkehi mudaggudaggā
Supaṇṇarājūhi mahoragā ca
Majjārasaṅghā'pi ca undurehi

100
Migā migindehi samāgamiṃsu
Puttehi mātāpitaro yathe'va
Nāvā videsa'mpi gatā sadesaṃ
Gatā'ca kaṇḍaṃ sarabhaṅgasatthu.

101
Nānāvirāgujjalapaṅkajehi
Vibhūsito santataraṅgamālo
Mahaṇṇavo āsi tahiṃ jala'mpi
Accantasātattamu'pāgamāsi.

102
Suphullaolambakapaṅkajehi
Samākulattaṃ gaganaṃ agañchi
Jahiṃsu pakkhī gamanaṃ nabhamhi
hitā'ca sindhū'pi asandamānā.


[SL Page 011] [\x 11/]

103
Akālameghappiyasaṅgamena
Mahīvadhū sommatamā ahosi
Marūhi vassāpitanekapuppha
Vibhūsitenā'tivibhūsitāva.

104
Suphullamālābharaṇābhirāmā
Lataṅganā'liṃgitapādapindā
Sugandhakiñjakkhavarambarehi
Disaṅganāyo atisobhayiṃsu.

105
Sugandhadhūpehi nabhaṃ asesaṃ
Pavāsitaṃ rammataraṃ ahosi
Surāsurindā chanavesadhārī
Saṃgītiyuttā vicariṃsu sabbe.

106
Piyaṃvadā sabbajanā ahesuṃ
Disā asesā'pi ca vippasannā
Gajā'tigajjiṃsu nadiṃsu sīhā
Hesāravo cā'si turaṅgamānaṃ.

107
Saveṇuvīṇā suradundubhī nabhe
Sakaṃ sakaṃ cārusarampamocayuṃ
Sapabbatindapputhulokadhātuyā
Uḷāraobhāsavayo manoramo.

108
Manuññagandho mudusītalānilo
Sukhappadaṃ vāyi asesajantuno
Anekarogādupapīḷitaṃgino
Tato pamuttā sukhino siyuṃ janā

109
Vijambhamānāmitavāḷavījanippa
-Bhābhirāmaṃ bhuvanaṃ ahosi
Mahiṃhi bhetvā cu'dakāni sandayuṃ
Gamiṃsu bujjā ujugattataṃ janā.


[SL Page 012] [\x 12/]

110
Andhā paṅgulanaccāni līlopetāni pekkhayuṃ
Suṇiṃsu badhirā mūga gītiyo'pi manoramā.

111
Sitalattamu'pāgañchi avīcaggi'pi tāvade
Modiṃsu jalajā tasmiṃ jantavo pahasiṃsu ca.

112
Khuppipāsābhi bhūtānaṃ petānaṃ āsi bhojanaṃ
Lokantare'pi āloko andhakāranirantare.

113
Atirekatarā tārāvaḷicandadivākarā
Virociṃsu nabhe bhūmigatāni ratanāni ca.

114
Mahītalādayo bhetvā nikkhamma uparūpari
Vicittapañcavaṇṇā'suṃ suphullavipulambujā.

115
Dundubhādī ca'laṅkārā avādita aghaṭṭitā
Accantamadhuraṃ nādaṃ pamuñcaṃsu mahītale.

116
Baddhā saṅkhalikādīhi muñciṃsu manujā tato
Bhuvane bhavanadvārakavāṭā vivaṭā sayaṃ.

117
"Pure kapiḷavatthumhi jāto suddhodanatrajo
Nisajja bodhimaṇḍe'ti ayaṃ buddho bhavissati."

118
Celukkhepādayo cā'pī pavattentā pamoditā
Kīḷiṃsu devasaṅghā te tāvatiṃsālaye tadā.

119

Iddhimanto mahāpañño kāladevalatāpaso
Suddhodananarindassa dhīmato so kulūpago.

120
Bhojanassāvasānamhi tāvatiṃsālayaṃ gato
Gantvā divāvihārāya nisinno bhavane tahiṃ.

121
Chanavesaṃ gahetvāna kīḷante te udikkhiya
Santosakāraṇaṃ pucchi tesaṃ te'pi na'mabravuṃ.

122
Sutvā taṃ tattato tamhā pītiyo'daggamānaso
Tāvadevo'pagantvāna suddhodananivesanaṃ.


[SL Page 013] [\x 13/]

123
Pavisitvā supaññatte nisisso āsane isi
"Jāto kira mahārāja putto te nuttaro sudhi.

124
Daṭṭṭhu'micchāma'haṃ taṃ"ti āha rājā alaṅkataṃ
Ānāpetvā kumāraṃ taṃ vandāpetu'mupāgamī.

125
Kumārabhūtassa'pi tāvadeva guṇānubhāvena manoramāni
Pādāravindā parivattiya'ggā patiṭṭhitā muddhani tāpasassa.

126
Tenattabhāvena naruttamassa
Na vanditabbo tibhave pi koci
Tilokanāthassa sace hi sīsaṃ
Tapassino pādatale ṭhapeyyaṃ.

127
Phāleyyamuddhā khalu tāpasassa paggayha so añjalimuttamassa
Aṭṭhāsi dhīrassa guṇaṇṇavassa nāsetu 'mattāna'mayuttakanti.

128
Disvāna taṃ acchariyaṃ narindo devātidevassa sakatrajassa
Pādāravindāna'bhivandi tuṭṭho vicittacakkaṅkitakomalāni.

129
Yadā'si rañño puthuvappamaṅgalaṃ tadā puraṃ devapuraṃ'va sajjitaṃ
Vibhūsitā tā janatā manoramā samāgatā tassa niketamuttamaṃ.

130
Vibhūsitaṅgo janatāhi tāhi so purakkhato bhūsanabhūsitatrajaṃ
Tamā'dayitvā'tulavappamaṅgalaṃ surindalīlāya gato narissaro.

131
Nānāvirāgujjalacārusāni parikkhite kamhi ca jambumūle
Sayāpayitvā bahimaṅgalaṃ taṃ udikkhituṃ dhātigaṇā gamiṃsu.


[SL Page 014] [\x 14/]

132
Suvaṇṇatārādivirājamāna'vitānajotujjalajambumūle
Nisajja dhīro sayane manuññe'jhānaṃ samāpajji katāvakāso.

133
Suvaṇṇabimbaṃ viya taṃ nisinnaṃ chāyaṃ ca tassā ṭhitame'va disvā
Tamabravī dhātijano'pagantvā"puttassa te abbhutamī'disanti."

134
Visuddhacandānanabhāsurassa sutvāna taṃ paṅkajalocanassa
Savandanaṃ me dutiya'nti vatvā puttassa pāde sirasā'bhivandi.

135
Tadaññānipi lokasmiṃ jātā'nekavidhabbhutā
Dassitā me samāsena ganthavitthārabhīrunā.

136
Yasmiṃ vicittamaṇimaṇḍitamandirānaṃ
Nānāvitānasayanāsanamaṇḍitānaṃ
Nisseṇi seṇi puthubhūmikabhūsitānaṃ
Tiṇṇaṃ utūnama'nurūpama'laṅkatānaṃ.

137
Siṅgesu raṃsinikarā suramandirānaṃ
Siṅgesu raṃsimapahāsakarā'va niccaṃ
Ādiccaraṃsi viya paṅkajakānanāni
Lokānanambujavanāni vikāsayanti.

138
Nānā maṇivicittāhi bhittīti vanitā sadā
Vinā'pi dappaṇacchāyaṃ pasādhenti sakaṃ tanuṃ.

139
Telāsanagasaṅkāsaṃ vilocanarasāyanaṃ
Sudhālaṅkatapākāravalayaṃ yattha dissate.

140
Indanīloruvalayaṃ nānā ratanabhūsitaṃ
Dissate'va sadā yasmiṃ parikhānekapaṅkajā.


[SL Page 015] [\x 15/]

141
Patvāna vuddhiṃ vipule manuññe
Bhutvāna kāme ca tahiṃ vasanto
Gacchaṃ tilokekavilocano so
Uyyānakīḷāya mahāpathamhi.

142
Kamena jiṇṇaṃ byadhitaṃ mataṃ ca
Disvāna rūpaṃ tibhave viratto
Manoramaṃ pabbajitaṃ ca rūpaṃ
Katvā ratiṃ tamhi catutthavāre.

143
Suphullanānātarusaṇḍamaṇḍitaṃ sikhaṇḍisaṇḍādidijūpakūjitaṃ
Sudassanīyaṃ viya nandanaṃ vanaṃ manoramuyyānama'gā mahāyaso.

144
Suraṅganā sundarasundarīnaṃ manorame vāditanaccagīte surindalīlāya tahiṃ narindo
ramitva kāmaṃ dipadāna'mindo.

145
Ābhujitvāna pallaṅkaṃ nisinno rucirāsane
Kārāpetuma'cintesi dehabhūsana'mattano.

146
Tassa cittaṃ viditvāna vissakammassi'daṃbravī
Alaṅkarohi siddhattha'miti devānamissaro.

147
Tenā'ṇatto'pagantvāna vissakammo yasassino
Dasadussasahassehi sīsaṃ veṭhesi sobhanaṃ.

148

Tanuṃ manuññampi akāsi sobhanaṃ
Anaññasādhāraṇalakkhaṇujjalaṃ
Vicittanānuttamabhūsanehi so
Sugandhigandhuppalacandanādinā

149
Vibhūsito tena vibhūsitaṅginā
Tahiṃ nisinno vimale silātale
Suraṅganāsannibhasundarīhi so
Purakkhato devapatīva sobhati.

[SL Page 016] [\x 16/]

150
Suddhodananarindena pesitaṃ sāsanuttamaṃ
"Putto te putta jāto"ti sutvāna dīpaduttamo.

151
"Mama'jja bandhanaṃ jātaṃ"iti vatvāna tāvade
Samiddhaṃ sabbakāmehi agamā sundaraṃ puraṃ.

152
hitā uparipāsāde kisāgotami taṃ tadā
Rājentaṃ sataraṃsi'ṃva rājaṃ disvā kathe si'daṃ.

153
"Yesaṃ sūnu ayaṃ dhīro yā ca jāyā imassa tu
Te sabbe nibbutā nūna sadā'nūnaguṇassa ve"

154
Itī'disaṃ giraṃ sutvā manuññaṃ tāya bhāsitaṃ
Sañjātapītiyā pīno gacchamāno sakālayaṃ.

155
Sītalaṃ vimalaṃ hāriṃ hāraṃ taṃ rativaḍḍhanaṃ
Pesetvā santikaṃ tassā omuñcitvāna kaṇṭhato.

156
Pāsādama'bhirūhitvā vejayantaṃ'va sundaraṃva
Nipajji devarājā'va sayane so mahārahe.

157
Sundarī taṃ purakkhatvā surasundarisannibhā
Payojayiṃsu naccāni gītāni vividhāni'pi.

158
Pabbajjābhirato dhīro pañcakāme nirālayo
Tādise naccagīte'pi na ramitvā manorame.

159
Nipanno vissamitvāna īsakaṃ sayane tahiṃ
Pallaṅkamā'bhujitvāna mahāvīro mahīpati.

160
Nisinno'va'nekappakāraṃ vikāraṃ
Padisvāna niddupagānaṃ vadhūnaṃ
Gamissāmi'dānī'ti ubbiggacitto
Bhave dvāramūlaṃ'pagantvāna rammaṃ.

161
hapetvāna sīsaṃ subhummārakasmiṃ
Suṇissāmi dhīrassa saddanti tasmiṃ
Nipannaṃ sudantaṃ pasādāvahantaṃ
Sahāyaṃ amaccaṃ mahāpuññavantaṃ.


[SL Page 017] [\x 17/]

162
Acchannasavanaṃ channaṃ āmantetvā kathesi'daṃ
"Ānehi iti kappetvā kanthakaṃ nāma sindhavaṃ."

163
So channo patigaṇhitvā taṃ giraṃ tena bhāsitaṃ
Tato gantvāna kappetvā sīghamā'nesi sindhavaṃ.

164
Abhinikkhamanaṃ tassa ñatvā varaturaṅgamo
Tena sajjiyamāno so hesāravamu'dīrayi.

165
Pattharitvāna gacchantaṃ saddaṃ taṃ sakalaṃ puraṃ
Sabbe suragaṇā tasmiṃ sotuṃ nā'daṃsu kassaci.

166
Atha so sajjanānando uttamaṃ puttama'ttano
Passitvā paṭhamaṃ gantvā pacchā buddho bhavāma'haṃ.

167
Cintayitvāna eva'mpi gantvā jāyānivesanaṃ
hapetvā pādadu'mmāre gīvaṃ anto pavesiya.

168
Kusumehi samākiṇṇe devindasayanūpame
Nipannaṃ mātuyā saddhiṃ sayane sakama'trajaṃ.

169
Viloketvāna cintesi iti lokekanāyako
Sacā'haṃ deviyā bāhuma'panetvā mama'trajaṃ.

170
Gaṇhissāma'ntarāya'mpi kareyya gamanassa me
Pabujjhitvā mahantena pemene'sā yasodharā

171
Buddho hutvā punā'gamma passissāmī'ti atrajaṃ
Narādhipo tadā tamhā pāsādatalato'tari.

172
Pesalānanakaraṅghipaṅkajā hāsaphenabhamuvīcibhāsurā
Nettanīlakamalā yasodharākomudī'va nayanālipatthitā.

173
Samattho assa ko tassā jahituṃ dehasampadaṃ
Vindamāno vinā dhīraṃ ṭhitaṃ paramimuddhani.

174
"Asso sāmi mayānīto kālaṃ jāna rathesabha"
Iti abravi channo so bhūpālassa yasassino.

[SL Page 018] [\x 18/]

175
Mahīpati tadā sutvā channeno'dīritaṃ giraṃ
Pāsādā otaritvāna gantvā kanthakasantikaṃ.

176
Tassi'daṃ vacanaṃ bhāsi sabbasattahite rato
"Kanthaka'jje'karattiṃ mā tārehi" "sanarāmaraṃ.

177
Lokamu'ttārayissāmi buddho hutvā anuttaro
Bhavasāgarato ghorajarādimakarākarā."
178
Idaṃ vatvā tamā'ruyha sindhavaṃ saṅkhasannibhaṃ.
Gāhāpetvāna channena sudaḷhaṃ tassa vāladhiṃ.

179
Patvāna so mahādvārasamīpaṃ samacintayi
Bhaveyya vivaṭaṃ dvāraṃ yena kenaci no sace.

180
Vāladhiṃ gahiteneva saddhiṃ channena kanthakaṃ
Nippīḷayitvā satthīhi imamaccuggataṃ subhaṃ
Ullaṅghitvāna pākāraṃ gacchāmī'ti mahabbalo.

181
Tathā thāmabalūpeto channo'pi turaguttamo
Visuṃ visuṃ vicintesuṃ pākāraṃ samatikkamaṃ.

182
Tassa cittaṃ viditvāna moditā gamane subhe
Vivariṃsu tadā dvāraṃ dvāre'dhiggahitā surā

183
Taṃ siddhatthama'siddhatthaṃ karissāmī'ti cintiya
Āgantvā tassi'daṃ bhāsi antalikkhe ṭṭhitantiko.

184
"Mā nikkhami mahāvīra ito te sattame dine
Dibbaṃ tu cakkaratanaṃ addhā pātubhavissati."

185
Iccevaṃ vuccamāno so antakena mahāyaso
"Ko'si tvami'ti"taṃ bhāsi māro ca'ttānamā'disi.

186
"Mārajānāma'haṃ mayhaṃ dibbacakkassa sambhavaṃ
Gaccha tvami'dha mā tiṭṭha na'mhi rajjenamatthiko

187
Sabbaṃ dasasahassimpi lokadhātuma'haṃ pana
Unnādetvā bhavissāmi buddho lokekanāyako."


[SL Page 019] [\x 19/]

188
Evaṃ vutte mahāsatte attano giramu'ttariṃ gāhāpetuma'sakkonto tatthe'va'ntaradhāyi'so

189
Pāpimassa idaṃ vatvā cakkavattisirimpi ca
Pahāya khepiṇḍaṃ'va paccusasamaye vasiṃ.
190
Gacchantama'bhipūjetuṃ samāgantvāna tāvade
Ratanukkāsahassāni dhārayantā marū tahiṃ.
191
Pacchato purato tassa ubhopassesu gacchare
Tathe'va abhipūjentā supaṇṇā ca mahoragā.

192
Suvipulasurasenā cārulīlābhirāmā
Kusumasaliladhārā vassayantā nabhamhā
Ihahi dasasahassī cakkavāḷā gatā tā
Sukhumatanutametodaggudaggā caranti.

193
Yasmiṃ sugandhavarapupphasudhūpa cuṇṇa
Hemaddhajappabhutibhāsuracārumagge
Gacchaṃ mahājavavaraṅga turaṃga rājā
Gantuṃ na sakkhi javato kusumādilaggo.

194
Itthaṃ tamhi pathe ramme vattamāne mahāmahe
Gacchanto rattisesena tiṃsayojanamañjase

195
Patvā'nomānadītīraṃ piṭṭhito turagassa so
Otaritvāna vimale sītale sikatātale.

196
Vissamitvā idaṃ vatvā "gacchāhī'ti sakaṃ puraṃ
Ābharaṇāni ādiya channe'maṃ guragampi ca."

197
hito tasmiṃ mahāvīro accanta nisitā'sinā
Sugandhavāsitaṃ moḷiṃ chetvā'nukkhipi ambare.

198
Cāruhemasumuggena kesadhātuṃ nabhuggataṃ
Pūjanatthaṃ sahassakkho sirasā sampaṭicchiya.


[SL Page 020] [\x 20/]

199
Vilocanānandakarindanīlamayehi cūḷāmaṇi cetiyaṃ so
Patiṭṭhapesā'malatāvatiṃse ubbedhato yojanamattamaggā.

200
Uttamaṭṭhaparikkhāraṃ dhāretvā brahmunābhataṃ
Ambare'ca pavijjhittha varaṃ dussayugampi ca.

201
Tamā'dāya mahābrahmā brahmaloke manoramaṃ
Dvādasayojanubbedhaṃ dussathūpaṃ akārayi.

202
Nāmenā'nupiyaṃ nāma gantvā ambavanaṃ tahiṃ
Sattāhaṃ vītināmetvā pabbajjāsukhato tato.

203
Gantvāne'kadinene'va tiṃsayojanamañjasaṃ
Patvā rājagahaṃ dhīro piṇḍāya cari subbato.

204
Indanīlasilāyā'pi katā pākāragopurā
Hemacalā'va dissanti tassā'bhāgi tahiṃ tadā.

205
Ko'yaṃ sakko nukho brahmā māro nāgo'ti ādinā
Bhiyyo kotuhaḷappatto padisvā taṃ mahājano.

206
Pavisitvā garahetūna bhattaṃ yāpanamattakaṃ
Yugamattaṃ'va pekkhanto gacchanto rājavīthiyaṃ.

207
Mathitaṃ merumanthena samudda'va mahājanaṃ
Tamhā so ākulī katvā gantvā paṇḍavapabbataṃ.

208
Tato tasse'va chāyāya bhūmibhāge manorame
Nisinno missakaṃ bhattaṃ paribhuñjitumā'rabhi.

209
Paccavekkhaṇamattena antasappaṃ nivārisa
Dehavammikato dhīro nikkhamantaṃ mahabbalo.

210
Bhutvāna bimbisārena narindena narāsabho
Nimantino'pi rajjena upagantvāna'nekadhā.


[SL Page 021] [\x 21/]

211
Paṭikkhipiya taṃ rajjaṃ atha tenā'bhiyācito
Dhammaṃ desehi mayhanti buddho hutvā anuttaro.

212
Datvā paṭiññaṃ manujādhipassa dhīro'pagantvāna padhānabhūmiṃ
Anaññasādhāraṇadukkarāni katvā tato kiñci apassamāno.

213
Oḷārikannapānāni bhuñjitvā dehasampadaṃ
Patvā'japālanigrodhamūlaṃ patto suro viya.

214
Puratthā'bhimukho hutvā nisinno'si jutindharo
Dehavaṇṇehi nigrodho hemavaṇṇo'si tassa so.

215
Samiddhapatthanā ekā sujātā nāma sundarī
Hemapātiṃ sapāyāsaṃ sīsenā'dāya onatā.

216
Tasmiṃ adhiggahītassa rukkhadevassa tāvade
Baliṃ dammī'ti gantvāna disvā tā dīpaduttamaṃ.

217
Dovo'ti saññāya udaggacittā pāyāsapātiṃ pavarassa datvā
"Āsiṃsanā ijjhiyathā hi mayhaṃ tuyhampi sā sāmi samijjhitū'ti."

218
Icce'vaṃ vacanaṃ vatvā gatā tamhā varaṅganā
Atha pāyāsapātiṃ taṃ gahetvā munipuṅgavo.

219
Gantvā nerañjarātīraṃ bhūtvā taṃ varabhojanaṃ
Paṭisotaṃ pavissajji tassā pātiṃ manoramaṃ.

220
Jantālipālimananettavilumpamānaṃ
Samphullasālavanarājivirājamānaṃ
Devindanandanavanaṃ'va'bhinandanīya
Mu'yyānamu'ttamataraṃ pavaro'pagantvā.

221
Katvā divāvihāraṃ so sāyaṇhasamaye tahiṃ
Gacchaṃ kesaralīlāya bodhipādapasantikaṃ.


[SL Page 022] [\x 22/]

222
Brahmasurāsuramahoragapakkhirāja
Saṃsajjitoruvaṭume dipadānamindo
Pāyāsi sotthiyadvijo tiṇahārako taṃ
Disvāna tassa adadā tiṇamuṭṭhiyo so.

223
Indivarāravindādikusumāna'mbarā tahiṃ
Patantī vuṭṭhidhārā'va gacchante dīpaduttame.

224
Cārucandanacuṇṇādi'dhupagandhehi nekadhā
Anokāso'si ākāso gacchante dīpaduttame.

225
Ratanujjalachattehi cāruhemaddhajehi ca
Anokāso'si ākāso gacchante dipaduttame.
226
Velukkhepasahassehi kīḷantehi marūhi'pi
Anokāso'si ākāso gacchante dipaduttame

227
Suradundubhivajjāni karontehi marūhi pi
Anokāso'si ākāso gacchante dipaduttame.
228
Suraṅganāhi saṅgitiṃ gāyantihi'pi'nekadhā
Anokāso'si ākāso gacchante dipaduttame.

229
Manoramā kiṇṇarakiṇṇaraṅganā
Manoramaṅgā uragoragaṅkanā
Manoramā tamhi ca naccagītiyo
Manoramā'nekavidhā pavattayuṃ

230
Tadā mahoghe'va mahāmagehi
Pavattamāne iti so mahāyaso
Tiṇe gahetvā tibhavekanāyako
Upāgato bodhidumindasantikaṃ.

231
Viddumāsitaselaggarajatācalasannibhaṃ
Katvā padakkhiṇaṃ bodhipādapaṃ dipaduttamo.

232
Puratthimadisābhāge acale raṇadhaṃsake
Mahītale ṭhito dhīro cālesi tiṇamuṭṭhiyo.

[SL Page 023] [\x 23/]
233
Viddasahatthamatto so pallaṅko āsi tāvade
Atha naṃ abbhutaṃ disvā mahāpañño vicintayi.
234
"Maṃsalohitamaṭṭhi ca nahārū ca taco ca me
Kāmaṃ sussatu nevā'haṃ jahāmi viriyaṃ"iti.

235
Ābhujitvā mahāvīro pallaṅkama'parājitaṃ
Pācinābhimukho tasmiṃ nisīdi dīpaduttamo.

236
Devadevassa devindo saṅkhamā'dāya tāvade
Vīsuttarasatubbedhaṃ dhamayanto tahiṃ ṭhito.

237
Dutiyaṃ puṇṇacandaṃ'va setacchattaṃ tiyojanaṃ
Dhārayanto ṭhito sammā mahābrahmā sahampati.

238
Cārucāmaramā'dāya suyāmo'pi surādhipo
Vījayanto ṭhito tattha mandaṃ mandaṃ tigāvutaṃ.

239
Beluvaṃ vīṇamā'dāya suropañcasikhavhayo
Nānāvidhalayopetaṃ vādayanto tathā ṭhito.

240
Thutigītāni gāyanto nāṭakīhi purakkhato
Tathe'va'ṭṭhāsi so nāgarājā kālavhayo'pi ca.

241
Gahetvā hemamañjusā surapupphehi pūritā
Pūjayantā'va aṭṭhaṃsu battiṃsā'pi kumārikā

242
Saindadevasaṅghehi tehi itthaṃ mahāmahe
Vattamāne tadā māro pāpimā iti cintayi.

243
"Atikkamitukāmo'yaṃ kumāro visayaṃ mama
Siddhattho atha siddhatthaṃ karissāmī"ti tāvade.

244
Māpetva bhiṃsanatarorusahassabāhuṃ
Saṅgayha tehi jalitā vividhāyudhāni
Āruyha cāru diradaṃ girimekhalākkhyaṃ
Caṇḍaṃ diyaḍḍhasatayojanamāyataṃ taṃ.


[SL Page 024] [\x 24/]

245
Nānānanāya'nalavaṇṇasiroruhāya
Rattoruvaṭṭabahiniggatalocanāya
Daṭṭhoṭṭhabhiṃsanamukhāyu'ragabbhujāya
Senāya so parivuto vividhāyudhāya.

246
Tattho'pagamma atibhīmaramaṃ ravanto
Siddhatthame'tha iti gaṇhatha bandhathe'maṃ
Āṇāpayaṃ suragaṇaṃ sahadassanena
Caṇḍānīluggatapicuṃ'va palāpayittha.

247
Gambhīramegharavasantibhavaṇḍanādaṃ
Vātaṃca māpiya tato subhagassa tassa
Kaṇṇampi vīvaravarassa manoramassa
No āsi yeva calituṃ pabhu antakotha.

248
Saṃvaṭṭavuṭṭhijavasannibhabhīmaghora
Vassaṃ pavassiya tato'dakabindukampi
Nāsakkhi netuma'tulassa samīpakampi
Disvā tama'bbhutama'tho'pi sudummukho so.

249
Accantabhīmanaḷaaccisamujjaloru
Pāsānabhasmakalalāyudhavassadhārā
Aṅgārapajjalitavālukavassadhārā
Vassāpayittha sakalāni imāni tāni.

250
Mārānubhāvabalato nabhato'pagantvā
Patvāna puññasikharuggatasantikaṃ tu
Mālāguḷappabhūtibhāvagatāni'thāpi
Lokantare'va timiraṃ timiraṃ sughoraṃ.

251
Māpetva mohatimirampi hatassa tassa
Dehappabhāgi sataraṃsisatoditaṃ'va
Jātaṃ manoramataraṃ atidassanīya
Mā'lokapuñjama'valokiya pāpadhammo.

[SL Page 025] [\x 25/]

252

Kopoparattavadano bhukuṭippavārā
Accantabhiṃsanavirūpakavesadhārī
Accantatiṇhataradhāramasaṅgame'va
Cakkāyudhaṃ carataraṃ api merurājaṃ.

253
Saṅkhaṇḍayantami'va thūlakalīrakaṇḍaṃ
Vissajji tena'pi na kiñci guṇākarassa
Kātuṃ pahuttamu'pagañchi tato tame'taṃ
Gantvā nabhā kusumachattatamā'ga sīsaṃ.

254
Vissajjitā'pi senāya selakūṭānalākulā
Pagantvā nabhasā mālāgulattaṃ samupāgatā.

255
Tampi disvā sasoko so gantvā dhīrassa santikaṃ
Pāpuṇāti mamevā'yaṃ pallaṅko aparājito.

256
Ito uṭṭhaha pallaṅkā iti'bhāsittha dhīmato
Katakalyāṇakammassa pallaṅkatthāya māra te.

257
Ko sakkhī'ti pavutto so ime sabbe'ti sakkhino
Senāyā'bhimukhaṃ hatthaṃ pasāretvāna pāpimā.

258
Ghoranādena'haṃ sakkhi ahaṃ sakkhī'ti tāya'pi
Sakkhibhāvaṃ vadāpetvā tasse'vaṃ samudīrayi.

259
Ko te siddhattha sakkhī'ti atha tenā'tulena'pi
Mame'ttha sakkhino māra nasanti'ti sacetanā.

260
Rattameghopanikkhantahemavijjuvabhāsuraṃ
Nīharitvā surattambhā cīvarā dakkhiṇaṃ karaṃ.

261
Bhūmiyā'bhimukhaṃ katvā kasmā pāramibhūmiyaṃ
Unnādetvā ni'dāne'vaṃ nissaddāsī'ti bhūmiyā.

262
Muñcāpite rave nekasate megharave yathā
Buddhanāgabalā nāgaṃ jānūhi supapatiṭṭhitaṃ.

[SL Page 026] [\x 26/]

263 Disvāni'dāni gaṇhāti'dāni gaṇhāti cintiya
Sambhinnadāṭhasappo'va hatadappo sudummukho.

264 Pahāyā'yudhavatthāni'laṅkārāni anekadhā
Cakkavāḷāvalā yāva sasenāya palāyi so.
265
Taṃ mārasenaṃ sabhayaṃ sasokaṃ palāyamānaṃ iti devasaṅghā
Disvāna mārassa parājayo'yaṃ jayo'ti siddhattha kumārakassa.

266
Sammodamānaṃ abhipūjayantā dhīraṃ sugandhappabhūtihi tasmiṃ
Punā'gatā nekathutīhi sammā ugghosamānā chanavesadhāri.

267
Evaṃ mārabalaṃ dhīro viddhaṃsetvā mahabbalo
Ādicce dharamāne'va nisinno acalāsane.

268
Yāmasmiṃ paṭhame pubbenivāsaṃ ñāṇa'muttamo
Visodhetvāna yāmasmiṃ majjhime dibbalocanaṃ.

269
So paṭiccasamuppāde atha pacchimayāmake
Otāretvāna ñāṇaṃsaṃ sammasanno anekadhā.

270
Lokadhātusataṃ sammā unnādetvā'ruṇodaye
Buddho hutvāna sambuddhosambuddhajalocano.

271
"Anekajātisaṃsāraṃ sandhāvissanti" ādinā
Udāne'daṃ udānesi pītivegena sādiso.

272
Sallakkhetvāguṇe tassa pallaṅkassa anekadhā
Nā tāva'uṭṭhahissāmi ito pallaṅkato iti.

273
Samāpattī samāpajjī anekasatakoṭiyo
Satthā tatthe'va sattāhaṃ nisinno acalāsane.

274
Ajjā'pi nūna dhīrassa siddhatthassa yasassino
Atthi kattabbakiccaṃ hi tasmā āsanamālayaṃ.


[SL Page 027] [\x 27/]

275
Najahāsī'ti ekaccadevatānā'si saṃsayaṃ
Ñatvā tāsaṃ vitakkaṃ taṃ sametuṃ santamānaso.

276
Uṭṭhāya hemahaṃso'va hemavaṇṇo pabhaṅkaro
Abbhuggantvā nabhaṃ nātho akāsi pāṭihāriyaṃ.

277
Vitakkame'vaṃ iminā marūnaṃ sammu'pasammā'nimisesi bodhiṃ
Sampūjayanto nayanambujehi sattāhama'ṭṭhāsi jayāsanaṃ ca.

278
Subhāsurasmiṃ ratanehi tasmiṃ savaṅkamanto varacaṅkamasmiṃ
Manoramasmiṃ ratanālayehi'pi visuddhadhammaṃ vicinaṃ visuddho.

279
Mūlejapālatarurājavarassa tassa
Māraṅganānama'malānanapaṅkajāni
Sammā milāpiya tato mucalindamūle
Bhogindacittakumudāni pabodhayanto.

280
Mūle'pi rājayatanassa tassa tasmiṃ samāpattisukhampi vindaṃ
Saṃvītināmesi manuññavaṇṇo ekūnapaññāsadināni dhīmā.

281
Anotattodakaṃ dantakaṭṭhanāgalatāmayaṃ
Harīṭakāgadaṃ bhutvā devindenābhatuttamaṃ

282
Vānijehi samānītaṃ samatthamadhupiṇḍikaṃ
Mahārājūpanītamhi pattamhi patigaṇhiya.

283
Bhojanassāvasānamhi japālatarumūlakaṃ
Gantvādhigatadhammassa gambhīrattamanussari.

284
Mahīsandhārako vārikkhandhasannibhako ayaṃ
Gambhīrodhigato dhammo mayā santo'ti ādinā.

[SL Page 028] [\x 28/]
285
Dhammagambhīrataṃ dhammarājassa sarato sato
Āsevaṃ takkaṇaṃ dhammaṃ imaṃ me paṭivijjhituṃ.

286
Vāyamanto sampattayācakānaṃ manoramaṃ
Kantetvā uttamaṅgaṃ ca moḷibhūsanabhūsitaṃ.

287
Suvañjitāni akkhini uppāṭetvāna lohitaṃ
Gaḷato nīhiritvāna bhariyaṃ lāvaṇṇabhāsuraṃ.

288
Atrajaṃ ca dadantena kulavaṃsappadīpakaṃ
Dānaṃ nāma na dinnaṃ ca natthi sīlaṃ arakkhitaṃ.

289
Tathāhi saṅkhapālādiattabhāvesu jīvitaṃ
Mayā pariccajantena sīlabhedabhayena ca.

290
Khantivādādike nekaattabhāve apūritā
Chejjādiṃ pāpunattena pāramī natthi kāci me.

291
Tassa me vidhamantassa mārasenaṃ vasundharā
Na kampittha ayaṃ pubbenivāsaṃ sarato'pi ca.

292
Visodhentassa me yāme majjhime dibbalocanaṃ
Na kampittha pakampittha pacchime pana yāmake.

293
Paccayākārañāṇaṃ me tāvade paṭivijjhato
Sādhukāraṃ dadantī'ca muñcamānā mahāravaṃ.

294
Sampuṇṇalāpū viya kañjikāhi
Takkehi puṇṇaṃ viya vāṭikā'va
Sammakkhito'va'ñjanakehi hattho
Vasāhi sampīta pilotikā'va.

295
Kilesapuñjabbharito kiliṭṭho
Rāgena ratto api desaduṭṭho
Mohena mūḷho'ti mahabbalena
Loko avijjānikarākaro'yaṃ.


[SL Page 029] [\x 29/]
296
Kinnāma dhammaṃ paṭivijjhate'taṃ
Attho hi ko tassi'ti desanāya
Evaṃ nirussāhama'gañchi nātho
Pajāya dhammāmatapānadāne

297
Nicchāretvā mahānādaṃ tato brahmā sahampatī
Nassati vata bho loko iti loko vinassati.

298
Brahmasaṅghaṃ samādāya devasaṅghaṃ ca tāvade
Lokadhātusate satthu samīpaṃ samupāgato.

299
Gantvā mahītale jānuṃ nihacca sirasañjaliṃ
Paggayha "bhagavā dhammaṃ desetu" iti ādinā.

300
Yācito tena sambuddharavindavadano jino
Lokadhātusataṃ buddhacakkhunā'lokayaṃ tadā.

301
Tasmiṃ apparajakkhādimaccā disvā'ti ettakā
Vibhajitvā'tha te satte bhabbābhabbavasena so.

302
Abhabbe parivajjetvā bhabbe'vā'dāya buddhiyā
Upanetu jano'dāni saddhābhājanama'ttano.

303
Pūressāmī'ti taṃ tassa saddhammāmatadānato
Vissajji brahmasaṅghassa vacanāmataraṃsiyo

304
Tatojapālodayapabbatodito
Mahappabho buddhadivākaro nabhe
Maṇippabhāsannibhabhāsurappabho
Pamocayaṃ bhāsurabuddharaṃsiyo

305
Pamodayanto upakādayo tadā
Kamena aṭṭhārasayojanañjasaṃ
Atikkamitvāna suphullapādape
Vijambhamānāligaṇābhikūjitaṃ.

[SL Page 030] [\x 30/]
306
Nirantaraṃ nekadijupakūjitaṃ suphrallapaṅkeruha gandhavāsitaṃ gato yasassī
migadāyamuttamaṃ tahiṃ tapassī atha pañcavaggiyā.

307
Devātidevaṃ tibhavekanāthaṃ
Lokantadassiṃ sugataṃ sugattaṃ
Disvāna dhīraṃ munisīharājaṃ
Kumantaṇaṃ te iti mantayiṃsu.

308
"Bhutvāna oḷārikaannapānaṃ
Suvaṇṇavaṇṇo paripuṇṇakāyo
Etā'vuso'yaṃ samaṇo imassa
Karoma nā'mhe abhivādanādiṃ.

309
Ayaṃ visālanvayato sasūto
Sambhāvanīyo bhuvi ketubhūto
Paṭiggahetuṃ 'rahatā'sanaṃ tu
Tasmā'sanaṃ'yevi'ti paññapema."

310
Ñatvā'tha bhagavā tesaṃ vitakkaṃ tikkhabuddhiyā
Mettānilakadambehi mānaketuṃ padhaṃsayī.

311
Samatthā nahi saṇṭhātuṃ sakāya katikāya te
Akaṃsu lokanāthassa vandanādīni dhīmato.

312
Buddhabhāvaṃ ajānantā munayo munirājino
Āvuso vādato tassa kevalaṃ samudīrayuṃ.

313
Atha lokavidū lokanātho tesamu"dīratha āvusovādato neva satthuno" samudīrayi.

314
"Bhikkhave arahaṃ sammā sambuddho'ti tathāgato" buddhabhāvaṃ pakāsetvā attano
tesamu'ttamo.

315
Nisinno tehi paññatte dassaneyyuttamāsane
Brahmanādena te there sīlabhūsanabhūsite.

[SL Page 031] [\x 31/]

316
Āmantetvāna brahmānaṃ nekakoṭipurakkhato
Dhammacakkaṃ pavattento desanāraṃsinā tadā.

317
Mohandhakārarāsimpi hantvā loke manoramaṃ
Dhammālokaṃ padassetvā veneyyambujabuddhiyā.

318
Migakānanasaṅkhāto raṇabhūmitale iti
Rājā mahānubhāvo'vadhammarājā visārado.
319
Desanāsiṃ samādāya dhībhujena manoramaṃ
Veneyyajanabandhunaṃ mahānatthakaraṃ sadā.

320
Kilesārī padāḷetvā saddhammajayadundubhiṃ
Paharitvāna saddhammajayaketuṃ sudujjayaṃ.

321
Ussāpetvāna saddhammajayatthuṇuttamaṃ subhaṃ
Patiṭṭhāpiya lokekarājā hutvā sivaṅkaro.

322
Pamocetvāna janataṃ brahāsaṃsārabandhanā
Nibbāṇanagaraṃ netukāmo lokahite rato.

323
Suvaṇṇācalakūṭaṃ'va jaṅgamaṃ cārudassanaṃ
Patvo'ruvelagāmiṃ taṃ añjasaṃ'va surañjasaṃ.

324
Bhaddavaggiyabhūpālakumāre tiṃsamattake
Maggattayāmatarasaṃ pāyenvā rasamu'ttamaṃ.

325
Pabbajjamu'ttamaṃ datvā lokassa'tthāya bhikkhavo
Uyyojetvāna sambuddho cārikaṃ carathā'ti te.
326
Gantvo'ruvelaṃ jaṭilānama'nto-
Jaṭā ca chetvāna jaṭā bahiddhā
Pāpetva aggañjasamu'ttamo te
Purakkhato indu'va tārakābhi.

327
Purakkhato tehi anāsavehi
Chabbaṇṇaraṃsābharanuttamehi
Disaṅganāyo atisobhayanto
Pakkhīnamakkhīni'pi pīṇayanto.


[SL Page 032] [\x 32/]

328
Dinnaṃ paṭiññaṃ samanussaranto
Taṃ bimbisārassa mahāyasassa
Mocetukāmo vararājavaṃsaṃ
Dhajūpamānassa guṇālayassa.

329
Sikhaṇḍimaṇḍalāraddhanaccaṃ laṭṭhivanavhayaṃ
Uyyānama'gamā nekatarusaṇḍābhimaṇḍitaṃ.

330
Bimbisāranarindo so'gatabhāvaṃ mahesino
Suṇitvā pītipāmojjabhūsanena vibhūsito.

331
Tamu'yyānu'pagantvāna mahāmaccapurakkhato
Satthupādāravindehi sobhayanto siroruhe.
332
Nisinno bimbisāraṃ taṃ saddhammaamatambunā
Devindagīyamānaggavaṇṇo vaṇṇābhirājito.

333
Devadānavabhogindapūjito so mahāyaso
Rammaṃ rājagahaṃ gantvā devindapurasannibhaṃ.

334
Narindagehaṃ ānīto narindena sarāsabho
Bhojanassā'vasānamhi cālayanto mahāmahiṃ.

335
Patigaṇhiya samphullatarurājavirājitaṃ
Rammaṃ veluvanārāmaṃ vilocana rasāyanaṃ.

336
Sitapulinasamūhacchannabhālaṅkatasmiṃ
Surabhikusumagandhākiṇṇamandānilasmiṃ
Vividhakamalamālālaṅkatambāsayasmiṃ
Vipulavimalatasmiṃ valliyāmaṇḍapasmiṃ.

337
Suranaramahanīyo cārupādāravindo
Vimalakamalanetto kundadantābhirāmo
Guṇaratanasamuddo nāthanātho munindo
Kaṇakakiraṇasobho somasommānano so.


[SL Page 033] [\x 33/]

338
Vimalapavarasīlakkhandhavāraṃ ca katvā
Ruciravarasamādhīkuntamu"ssāpayitvā
Tikhiṇatarasubhaggaṃ buddhañāṇorukaṇḍaṃ
Viharati bhamayanto kāmama'ggā vihārā.

339
Tadā suddhodano rājā"putto sambodhimuttamaṃ
Patvā pavattasaddhammacakko lokahitāya me

340
Rājagahaṃ'ca nissāya ramme veluvane'dhunā
Vasatī"ti suṇitvāna buddhabhūtaṃ sakatrajaṃ.

341
Daṭṭhukāmo navakkhattuṃ navāmacce mahesino
Navayodhasahassehi saddhiṃ pesesi santikaṃ.

342
Gantvā te dhammarājassa sutvā'nopamadesanaṃ
Uttamatthaṃ labhitvāna sāsanampi napesayuṃ.

343
Tesve'kampi apassanto kāludāyiṃ subhāratiṃ
Āmantetvā mahāmaccaṃ pabbajjābhirataṃ sadā.

344
"Sugattaratanaṃ netvā mama nettarasāyanaṃ
Yena kenacu'pāyena karohī"ti tama'bravī.

345
Atha yodhasahassena tampi pesesi so'pi ca
Gantvā sapariso satthu sutvā sundaradesanaṃ.

346
Arahattañjasaṃ patvā pabbajitvā narāsabhaṃ
Namassanto sa sambuddhaṃ paggayha sirasañjaliṃ.

347
"Vasantakālajjanītātirattavaṇṇābhirāmaṅkurapallavāni
Sunīlavaṇṇujjalapattayuttā sākhāsahassāni manoramāni.

348
Visiṭṭhagandhākulaphāliphullanānāvicittāni mahīruhāni
Sucittanānāmigapakkhisaṅghasaṅgīyamānuttamakānanāni.


[SL Page 034] [\x 34/]

349
Sunīlasātodakapūritāni sunādikādambakadambakāni
Sugandhaindīvarakallahārā ravindarattambujabhūsitāni.

350
Tīrantare jātadumesu pupphakiñjakkharājīhi virājitāni
Muttātisetāmalasekatāni rammāni nekāni jalāsayāni.

351
Manuññaveḷuriyakañcukānivaguṇṭhitāni'ca susaddalehi
Sunīlabhūtāni mahītalāni nabhāni mandānila saṅkulāni.

352
Anantabhogehi janehi phītaṃ
Surājadhāniṃ kapiḷābhidhāniṃ
Gantuṃ bhadante samayo"ti ādiṃ
Saṃvaṇṇi vaṇṇaṃ gamanañjasassa.

353
Suvaṇṇanaṃ taṃ sugato suṇitvā
"Vaṇṇesi vaṇṇaṃ gamanassu'dāyi
Kinnū"ti bhāsittha tato udāyi
Kathesi'daṃ tassa sivaṅkarassa

354
"Bhante pitā dassanami'cchate te
Suddhodano rājavaro yasassī
Tathāgato lokahitekanātho
Karotu saññātakasaṅgahanti."

355
Suṇitvā madhuraṃ tassa giraṃ lokahite rato
"Sādhu'dāyi karissāmi ñātakānanti saṅgahaṃ."

356
Jaṅgamo hemamerū'va rattakambalalaṅkato
Vimalo puṇṇacando'va tārakāparivārito.

357
Saddhiṃ vīsasahassehi santacittehi tādihi
Gacchanto sirisampanno añjase saṭṭhiyojane.


[SL Page 035] [\x 35/]

358
Dine dine vasitvāna yojane yojane jino
Dvīhi māsehi sampatto buddho jātapuraṃ varaṃ.

359
Buddhaṃ visuddhakamalānanasobhamānaṃ
Bālaṃsumālisatabhānusamānabhānuṃ
Cakkaṅkitorucaraṇaṃ caraṇādhivāsaṃ
Lokattayekasaraṇaṃ araṇaggakāyaṃ.

360
Sampuṇṇahemaghaṭatoraṇadhūmagandha
Mālehi veṇupaṇavādihi dundubhīhi
Cittehi chattadhajacāmaravījanīhi
Suddhodanādivanipā abhipūjayiṃsū.

361
Susajjitaṃ puraṃ patvā munindo taṃ manoramaṃ
Sugandhipupphakiñjakkhālaṅkatorutalākulaṃ.

362
Suphullajalajākiṇṇa acchodakajalālayaṃ
Mayūramaṇḍalāraddha raṅgehi ca virājitaṃ.

363
Cārucaṅkamapāsāda latāmaṇḍapamaṇḍitaṃ
Pāvekkhi pavaro rammaṃ nigrodhārāmamuttamaṃ.

364
"Amhākame'sasiddhattho putto natto'ti"ādinā
Cintayitvāna sañjātamānasatthaddhasākiyā.

365
Dahare dahare rāja kumāre idama'bravuṃ
"Tumhe vandatha siddhatthaṃ navandāma mayanti taṃ."

366
Idaṃ vatvā nisīdiṃsu katvā te purato tato
Adantadamako danto tilokekavilocano.

367
Tesaṃ ajjhāsayaṃ ñatvā "na maṃ vandanti ñātayo
Handa vandāpayissāmi'dāni nesanti" tāvade.

368
Abhiññā pādakajjhānaṃ samāpajjitvā jhānato
Vuṭṭhāya hemahaṃso'va hemavaṇṇo pabhaṅkaro.

[SL Page 036] [\x 36/]

369
Abbhuggantvā nabhaṃ sabbasattanettarasāyanaṃ
Gaṇḍambarukkhamūlasmiṃ pāṭihāriyasannibhaṃ.

370
Asādhāraṇama'ññesaṃ pāṭihāriyamu'ttamaṃ
Ramanīyatare tasmiṃ akāsi munipuṅgavo.

371
Disvā tama'bbhutaṃ rājā suddhodanonarāsabho
Sañjātapītipāmojjo sakyavaṃsekanāyako.

372
Satthupādāravindehi sake cārusiroruhe
Bhūsite'kāsi te sabbe sākiya' akaruṃ tathā.

373
Dhīro pokkharavassassa avasāne manoramaṃ
Dhammavassaṃ pavassetvā sattacittāvanuggataṃ.

374
Mahāmoharajaṃ hantvā sasaṅgho dutiye dine
Pavekkhi sapadānena piṇḍāya puramu'ttamaṃ.

375
Tassa pādāravindāni'ravindāni anekadhā
Uggantvā patigaṇhiṃsu akkantakkantaṭhānato.

376
Dehajotikadambehi gopuraṭṭālamandirā
Piñjarattaṃ gatā tasmiṃ pākārappabhūti tadā.
377
Carantaṃ pavisitvāna piṇḍāya puravīthiyaṃ
Lokālokakaraṃ vīraṃ santaṃ dantaṃ pabhaṅkaraṃ.

378
Pasādajanake ramme pāsāde sā yasodharā
Sīhapañjarato disvā ṭhitā pemaparāyaṇā.

379
Bhūsane maṇiraṃsīhi bhāsuraṃ rāhulaṃ varaṃ
Āmantetvā padassetvā "tuyhame'so pitā"ti taṃ.

380
Niketamu'pasaṅkamma suddhodanayasassino
Vanditvā tama'nekāhi itthīhi parivāritā.

381
"Deva devindalīlāya putto te'dha pure pure
Caritvā carate'dāni piṇḍāyā'ti ghare ghare"

[SL Page 037] [\x 37/]

382
Pavedesi pavedetvā'gamā mandirama'ttano
Ānandajalasandoha pūrito'rucilocanā.

383
Tato sesanarindānaṃ indo indo va laṅkato
Kampamāno pagantvāna vegena jinasantikaṃ.

384
"Sakyapuṅgava te ne'sa vaṃso mā cara mā cara
Vaṃse putte'karājā'pi na piṇḍāya carī pure."

385
Iti vutte narindena munindo guṇasekharo
"Tuyhame'so mahārāja vaṃso mayhaṃ pana'nvayo

386
Budadhavaṃso"ti sambuddhavaṃsaṃ tassa pakāsayī.
Atho tasmiṃ ṭhito yeva desento dhammamu'ttariṃ.

387
"Uttiṭṭhe nappamajjeyya dhammami"ccādimu'ttamaṃ.
Gāthaṃ manoramaṃ vatvā sotūnaṃ sivamā'vahaṃ.

388
Dassanaggarasaṃ datvā santappetvā tamu'ttamo
Tenā'bhiyācito tassa niketaṃ samupāgato.

389
Saddhiṃ visasahassehi tādīhi dipaduttamaṃ
Madhurodanapānena santappetvā mahīpati.
390
Cuḷāmaṇīmarīcīhi piñjarañjalikehi taṃ
Rājuhi saha vanditvā nisīdi jinasantike.

391
Tā'pi nekasatā gantvā sundarā rājasundarī
Narindena anuññātā nisidiṃsu tahiṃ tadā.

392
Desetvā madhuraṃ dhammaṃ tilokatilako jino
Ahampa'jja na gaccheyyaṃ save bimbāya mandiraṃ.

393
Dayāya hadayaṃ tassā phāleyyā'ti dayālayo
Sāvakaggayugaṃ gayha mandiraṃ pitarā gato.

394
Nisīdi pavisitvāna buddho buddhāsane tahiṃ
Chabbaṇṇaraṃsijālehi bhāsuranto'va bhānumā.


[SL Page 038] [\x 38/]

395
Manosilācuṇṇasamānadehamarīvijālehi virājamānā
Pakampitā hemalatā'va bimbā bimbadharā satthu samīpa'māga.

396
Satthu pādesu samphassasītaluttamavārinā
Nibbāpesi mahāsokapāvakaṃ hadayindhane.

397
Rājā satthu pavedesi bimbāyā'ti bahuṃ guṇaṃ
Munindo'pi pakāsesi candakiṇṇarajātakaṃ.

398
Tadā nandakumārassa sampatte maṅgalattaye
Vivāho abhiseko ca iti gehappavesanaṃ.

399
Maṅgalānaṃ pure yeva pabbājesi pabhaṅkaro.
Anicchantaṃ'va netvā taṃ ārāmaṃ rammamuttamaṃ

400
Attānama'nugacchantaṃ dāyajjatthaṃ sakatrajaṃ
Kumāraṃ rāhulaṃ cā'pi kumārābharaṇujjalaṃ.

401
"Sukhā'va chāyā te me"ti uggirantaṃ giraṃ piyaṃ
"Dāyajjaṃ me dadāhī'ti dāyajjaṃ me dadāhi ca".

402
Ārāmameva netvāna pabbājesi niruttaraṃ
Saddhammaratanaṃ datvā dāyajjaṃ tassa dhīmato

403
Nikkhamma tamhā sugataṃsumāli tahiṃ jantusaroruhāni
Saddhammaraṃsīhi vikāsayanto upāgato rājagahaṃ punā'pi.

404
Kusumākula sundaratarupavane padumuppala bhāsurasaranikare
Puthucaṅkamamaṇḍitasitasikate subhasītavane viharati sugato.

405
Tadā sudattavhayaseṭṭhiseṭṭho
Bahūhi bhaṇḍaṃ sakaṭehi gayha
Sāvatthito rājagahe manuññe
Sahāyaseṭṭhissa gharū'pagantvā.


[SL Page 039] [\x 39/]

406
Tene'va vutto subhagena buddho
Jāto'ti loke dipadānamindo
Sañjātapītīhi udaggacitto
Rattiṃ pabhātaṃ iti maññamāno.

407
Nikkhamma tamhā vigatandhakāre
Devānubhāvena mahāpathamhi
Gantvāna taṃ sītavanaṃ surammaṃ
Sampuṇṇa candaṃ'va virājamānaṃ.

408
Taṃ dīparukkhaṃ viya pajjalantaṃ
Vilocanānandakaraṃ mahesiṃ
Disvāna tassu'ttamapādarāgaṃ
Paṭiggahetvā sirasā sudhīmā.

409
Gambhīraṃ nipuṇaṃ dhammaṃ suṇitvā vimalaṃ varaṃ
Sotāpattiphala'mpatvā sahassanaya maṇḍitaṃ.

410
Nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ
Vaṇṇagandharasūpetaṃ datvā dānaṃ sukhāvahaṃ.

411
Satthu āgamanatthāya sāvatthinagaraṃ varaṃ
Paṭiññaṃ so gahetvāna gacchanto antarāpathe.

412
Yojane yojane vāru cittakammasamujjale
Vihāre pavare datvā kārāpetvā bahuṃ dhanaṃ.
413
Sāvatthiṃ puna'rāgantvā pāsādasatamaṇḍitaṃ
Toraṇaṅghikapākāragopurādivirājitaṃ.

414
Puraṃ apahasantaṃ'va devindassā'pi sabbadā
Sabbasampattisampannaṃ naccagītādisobhitaṃ.

415
Kasmiṃ so vihareyyā'ti bhagavā lokanāyako
Samantānuvilokento vihārārahabhūmikaṃ.


[SL Page 040] [\x 40/]

416
Jetarājakumārassa uyyānaṃ nandanopamaṃ
Chāyūdakādisampannaṃ bhūmibhāgaṃ udikkhiya.

417
Hiraññakoṭisanthāravasene'va mahāyaso
Kiṇitvā pavare tamhi narāmaramanohare.

418
Niccaṃ kiṅkiṇijālanādaruciraṃ siṅgīva siṅgākulaṃ
Rammaṃnekamaṇīhi channachadanaṃ āmuttamuttāvaliṃ
Nānārāgavitāna bhāsurataraṃ pupphādinā'laṅkataṃ
Citraṃ gandhakuṭiṃ varaṃ suvipulaṃ kāresi bhūsekharaṃ.

419
Jinatrajānampi visālamālayaṃ
Vitānanānāsayanāsanujjalaṃ
Sumaṇḍitaṃ maṇḍapavaṅkamādinā
Vilumpamānaṃ manalocanaṃ sadā.

420
Athāpi saṇhāmalasetavālukaṃ
Savedikācāruvisālamālakaṃ
Jalāsayaṃ sāta'tisītalodakaṃ
Sugandhisogandhikapaṅkajākulaṃ.

421
Suphullasālāsanasoganāga
Punnāgapūgādivirājamānaṃ
Manoramaṃ jetavanābhidhānaṃ
Kārāpayī seṭṭhi vihāraseṭṭhaṃ.

422
Visālakelāsadharādharuttamā-
Bhirāmapākāraphanindagopito
Janassa sabbābhimanatthasādhako
Vihāracintāmaṇi so virājite.

423
Tato āgamanatthāya munindaṃ nāthapiṇḍiko
Dūtaṃ pāhesi so satthā sutvā dūtassa sāsanaṃ.

424
Mahatā bhikkhusaṃghena tadā tamhā purakkhato
Nikkhamitvā'nupubbena patto sāvatthimuttamaṃ.


[SL Page 041] [\x 41/]

425
Samujjalāni nekāni dhajānādāya sundarā
Kumārā purato satthu nikkhamiṃsu surā yathā.

426
Nikkhamiṃsu tato tesaṃ pacchato taruṇaṅganā
Cārupuṇṇaghaṭādāya devakaññā yathā tathā.

427
Puṇṇapātiṃ gahetvāna seṭṭhino bhariyā tathā
Saddhiṃ nekasatitthihi nekālaṅkāralaṅkatā.

428
Mahāseṭṭhi mahāseṭṭhisatehi saha nāyakaṃ
Abbhuggañchi mahāvīraṃ pūjito tehi nekadhā.

429
Chabbaṇṇaraṃsīhi manoramehi
Puraṃ varaṃ piñjaravaṇṇabhāvaṃ
Nento munindo sugato sugatto
Upāvisī jetavanaṃ vihāraṃ.

430
Cātuddisassa saṅghassa sambuddhapamukhassa'haṃ
Imaṃ dammi vihāranti satthu cārukarambuje.

431
Sugandhavāsitaṃ vāriṃ hemabhiṅkārato varaṃ
Ākiritvā adā rammaṃ vihāraṃ cārudassanaṃ.

432
Surammaṃ vihāraṃ paṭiggayaha seṭṭhaṃ
Anagghe vicittāsanasmiṃ nisinno
Janindānamindo tilokekanetto
Tilokappasādāvahaṃ taṃ manuññaṃ.

433
Udārānisaṃsaṃ vihārappadāne
Anāthappadānena nāthassa tassa
Sudattābhidhānassa seṭṭhissa satthā
Yasassī hitesī mahesī adesī.

434
Udārānisaṃsaṃ vihārappadāne
Kathetuṃ samattho vinā bhūripaññaṃ
Tilokekanāthaṃ naro kosi yutto
Mukhānaṃ sahassehi nekehi cā'pi.

[SL Page 042] [\x 42/]

435
Iti vipulayaso so tassa dhammaṃ kathetvā
Api sakalajanānaṃ mānase tosayanto
Paramamadhuranādaṃ dhammabheriṃ mahantaṃ
Viharati paharanto tattha tatthūpagantvā.

436
Evaṃ tilokahitadena mahādayena
Lokuttamena paribhuttapadesapantiṃ
Niccaṃsurāsuramahoragarakkhasādi
Sampūjitaṃ ahami'dāni nidassasissaṃ.

437
Saddhammaraṃsinikarehi jinaṃsumāli
Veneyyapaṅkajavanāni vikāsayanto
Vāsaṃ akāsi pavaro paṭhamamhi vasse
Bārāṇasimhi nagare migakānanamhi.

438
Nānāppakāraratanāpaṇapantivīthi
Ramme pure pavararājagahābhidhāne
Vāsaṃ akāsi dutiye tatiye catutthe
Vassepi kantataraveluvaneva nātho.

439
Bhūpālamoḷimaṇiraṃsivirājamānaṃ
Vesālināmaviditaṃ nagaraṃ surammaṃ
Nissāya sakyamunikesari pañcamamhī
Vassamhi vāsamakarittha mahāvanasmiṃ.

440
Phullātinīlavimaluppalacārunetto
Siṃgīsamānatanujotihi jotamāno
Buddho anantaguṇasannidhi chaṭṭhavasse
Vāsaṃ akā vipulamaṅkula pabbatasmiṃ.

441
Gambhīraduddasataraṃ madhuraṃ marūnaṃ
Desetva dhammamatulo sirisannivāso
Devindasītalavisālasilāsanasmiṃ
Vassamhi vāsama'karī muni sattamamhi.


[SL Page 043] [\x 43/]

442
Phullāravindacaraṇo caraṇādhivāso
So suṃsumāragirināmadharādharamhi
Vāsaṃ akā paramamāraji aṭṭhamasmiṃ
Vassamhi kantarabhesakalāvanamhi.

443
Nānāmatātibahutitthiyasappadappaṃ
Hantvā tilokatilako navamamhi vasse
Vāsaṃ akāsi rucire atidassanīye
Kosambisimbalivane jinapakkhirājā.

444
Tesaṃ mahantakalahaṃ samituṃ yatīnaṃ
Nissāya vāraṇavaraṃ dasamamhi vasse
Pupphābhikiṇṇavipulāmalakānanasmiṃ
Vāsaṃ akā munivaro varapāraleyyo.

445
Dhammāmatena janataṃ ajarāmarattaṃ
Nento vilocanamanoharasuddhadanto
Nālābhidhānadijagāmavare munindo
Vāsaṃ akā amitabuddhi dasekavasse.

446
Verañja cārudijagāmasamīpabhūte
Ārāmake surabhipupphaphalābhirāme
Sabbaññè sakyamuni bārasamamhi vasse
Vāsaṃ akāsi pucimandadumindamūle

447
Phullāravindavadano racicārusobho
Lokassa atthacariyāya dayādhivāso
Vāsaṃ akā ruciracāliyapabbatasmiṃ
Vīro tilokagaru terasamamhi vasse.

448
Bandhūkapupphasamapādakarābhirāmo
Dhammissaro pavarajetavane suramme
Dhīro mahiddhi muni cuddasamamhi vasse
Vāsaṃ akā sakalasattahitesu yutto.

[SL Page 044] [\x 44/]

449
Veneyyabandhuvanarāgagaje vihantvā
Vassamhi pañcadasame munisīharājā
Vāsaṃ akā kapilavatthudharādharoru
Nigrodharāmaramaṇīyamaṇigguhāyaṃ.


450
Yakkhampi kakkhalataraṃ suvinītabhāvaṃ
Netvā pure varatamālavakābhidhāne
Vasmamhi vāsamakarī dasachaṭṭhamamhi
Nento janaṃ bahutarampi ca santimaggaṃ.

451
Pākāragopuraniketanatoraṇādi
Nettābhirāmavararājagahe mahesi
Vāsaṃ akānadhivaro dasasattamamhi
Vassamhi patthayaso bhuvanattayasmiṃ.

452
Dhammosadhena madhurena sukhāvahena
Lokassa ghoratararāgarajaṃ vihantvā
Vassamhi vāsamakarī dasaaṭṭhamasmiṃ
Aṅgīraso pavaracāliyapabbatasmiṃ.

453
Venayyabandhujanamoharipuṃ uḷāraṃ
Hantvāna dhammaasinā varadhammarājā
Ekūnavīsatimake puna tattha vasse
Vāsaṃ akā madhurabhārati lokanātho

454
Suddhāsayo pavararājagahe vicitte
Vāsaṃ akāsi samavīsatimamhi vasse
Lokassa atthacaraṇe subhakapparukkho
Cintāmaṇippavarabhaddaghaṭo munindo

455
Evaṃ tilokamahito anibaddhavāsaṃ
Katvā carampaṭhamabodhiyudārapañño
Chabbaṇṇaraṃsisamupetavicittadeho
Lokekabandhu bhagavā avasesakāle.


[SL Page 045] [\x 45/]

456
Sāvatthiyaṃ pavarajetavane ca ramme
Dibbālaye ca samalaṅkatapubbarāme
Vāsaṃ akāsi muni vīsatipañcavasse
Lokābhivuddhinirato sukhasannivāso.

457
Iti amitadayo yo pañcatāḷīsavasse
Manujamanavanasmiṃ jātarāgaggirāsiṃ
Paramamadhuradhammambuhi nibbāpayanto
Avasi samunimegho lokasantiṃ karotu!

458
Paññāvaraṅganā mayhaṃ sañjātā manamandire
Tosayantī sabbajanaṃ vuddhiṃ gacchatu sabbadā.

459
Citaṃ yaṃ racayantena jinassa caritaṃ mayā
Puññaṃ tassānubhāvena sampatto tusitālayaṃ.

460
Metteyyalokanāthassa suṇanto dhammadesanaṃ
Tena saddhiṃ ciraṃ kālaṃ vindanto mahatiṃ siriṃ.

461
Buddhe jāte mahāsattoramme ketumanīpure
Rājavaṃse janītvāna tihetupaṭisandhiko.

462
Civaraṃ piṇḍapātaṃ ca anagghaṃ vipulaṃ varaṃ
Senāsanaṃ ca bhesajjaṃ datvā tassa mahesino.

463
Sāsane pabbajitvāna jotento tamanuttaraṃ
Iddhimā satimā sammā dhārento piṭakattayaṃ.

464
Vyākato tena buddho yaṃ hessatīti anāgate
Uppannuppannabuddhānaṃ dānaṃ datvā sukhāvahaṃ.

465
Saṃsāre saṃsaranto hi kapparukkho ca pāṇinaṃ
Icchiticchitamannādiṃ dadanto madhuraṃ caraṃ.

466
Maṃsalohitanettādiṃ dadaṃ cittasamāhito
Sīlanekkhammapaññādiṃ pūrento sabbapāramiṃ.


[SL Page 046] [\x 46/]

467
Pāramisikharaṃ patvā buddho hutvā anuttaro
Desetvā madhuraṃ dhammaṃ jantūnaṃ sivamāvahaṃ.

468
Sabbaṃ sadevakaṃ lokaṃ brahāsaṃsārabandhanā
Mocayitvā varaṃ khemaṃ pāpuṇyeṃ sivaṃ puraṃ.

469
Laṅkālaṅkāra bhūtena bhūpālanvayaketunā
Vijayabāhunā raññā sakanāmena kārite.

470
Satoyāsayapākāra gopurādivirājite
Pariveṇavare ramme vasatā santavuttinā.

471
Medhaṅkarābhidhānena dayāvāsena dhīmatā
Therena racitaṃ etaṃ sabbha saṃsevitaṃ sadā.
472
Bhave bhave'dha gāthānaṃ tesattati catussataṃ
Ganthato pañcapaññāsā-dhikaṃ pañcasataṃ iti.

------------------------------