Input by the Sri Lanka Tripitaka Project [CPD Classification 4.5.6] [SL Vol Jina-c] [\z Jina-c /] [\w I /] [SL Page 001] [\x 1/] Jinacaritaya. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Namo tassa bhagavato arahato sammÃsambuddhassa 1 Uttamaæ uttamaÇgena namassitvà mahesino NibbÃïamadhudaæ pÃdapaÇkajaæ sajjanÃlinaæ. 2 MahÃmohatamaæ loke dhaæsentaæ dhammabhÃkaraæ PÃtubhÆtaæ mahÃtejaæ dhammarÃjodayÃcale. 3 Jantucittasare jÃtaæ pasÃdakumudaæ sadà Bodhentaæ saÇghavandaæ ca silorukiraïujjalaæ. 4 Tahiæ, tahiæ suvitthiïïaæ jinassa caritaæ hitaæ PavakkhÃmi samÃsena sadÃ'nussaraïatthiko. 5 Païitaæ taæ sarantÃnaæ dullabhampi sivaæpadaæ Adullabhaæ bhave bhogapaÂilÃbhamhi kà kathÃ? 6 Tasmà taæ bha¤¤amÃnaæ me cittavuttapadakkamaæ Sundaraæ madhuraæ suddhaæ sotusotarasÃyanaæ. 7 SotahatthapuÂà sammà gahetvÃna nirantaraæ AjarÃmarami'cchantà sÃdhavo paribhu¤jatha. --------------------------- 8 Kappasatasahassassa catunnaæ cÃ'pi matthake AsaÇkheyyÃnamÃ'vÃsaæ sabbadà pu¤¤akÃminaæ. [SL Page 002] [\x 2/] 9 NÃnÃratanasampannaæ nÃnÃjanasamÃkulaæ VicittÃpaïa saækiïïaæ toraïa gghika bhÆsitaæ. 10 Yuttaæ dasahi saddehi devindapurasannibhaæ Puraæ amarasaÇkhÃtaæ ahosÅ ruciraæ varaæ. 11 Tahiæ brÃhmanvaye jÃto sabbalokÃbhipÆjito MahÃdayo mahÃpa¤¤o abhirÆpo manoramo. 12 Sumedho nÃma nÃmena vedasÃgarapÃragÆ KumÃro'si garÆnaæ so avasÃne jinaækuro. 13 RÃsiva¬¬hakamaccena dassitaæ amitaæ dhanaæ Anekasatagabbhesu nicitaæ taæ udikkhiya. 14 Dhanasannicayaæ katvà aho mayhaæ pitÃdayo Gatà mÃsakame'kampi nevÃ'dÃya divaæ iti. 15 Saævegamu'payÃto'vacÅmantesÅ'ti guïÃkaro DhanasÃraæ ihaæ gayha gantuæ yuttanti me pana. 16 Rahogato nisÅditvà sundare nijamandire Dehe doso udikkhanto ovadanto'pi attano. 17 Bhedanaæ tanunodukkhaæ dukkho tasso'dayo'pi ca JÃtidhammo jarÃdhammo vyÃdhidhammo ahaæ iti. 18 EvamÃ'dÅhi dehasmiæ disvà dose anekadhà pure bheriæ carÃpetvà ÃrocetvÃna rÃjino. 19 8BherinÃdasugandhena yÃcakÃlisamÃgate DÃnaki¤jakkhaoghena sattÃhaæ pÅnayÅ tato. 20 DÃnaggahimabindÆnaæ nipÃtenÃ'pi dhaæsanaæ AyÃtaæ taæ viloketvà ratanambujakÃnanaæ 21 Rudato ¤Ãtisaæghassa jalitÃnalakÃnanà Gajindo viya gehamhà nikkhamitvà manoramÃ. [SL Page 003] [\x 3/] 22 Mahantaæ so mahÃvÅro upaga¤chi himÃlayaæ HaricandanakappÆrÃgarugandhehi vÃsitaæ. 23 SuphallacampakÃsokapÃÂalÅtilakehi ca PÆgapunnÃganÃgÃdipÃdapehi ca maï¬itaæ. 24 SÅhavyagghataracchehi ibhadÅpikapÅhi ca TuraÇgamÃdinekehi migehi ca samÃkulaæ. 25 SÃÊikÃravihaæsehi haæsako¤casuvehi ca KapotakaravÅkÃdisakuntehi ca kÆjitaæ. 26 YakkharakkhasagandhabbadevadÃnavakehi ca SiddhavijjÃdharÃdÅhi bhÆtehi ca nisevitaæ. 27 ManosÅlindanÅlorucÃrupabbatapantihi SajjhuhemÃdinekehi bhÆdharehi ca bhÃsuraæ. 28 SuvaïïamaïisopÃnanekatitthasarehi ca Sobhitaæ tattha kÅÊantanekadevaÇganÃhi ca. 29 SÅtasÅkarasa¤channanijjharÃnaæ satehi ca KiïïaroragaraÇgehi rammehi virÃjitaæ. 30 Sikhaï¬isaï¬anaccehi latÃnaæ maï¬apehi ca SetavÃlukasa¤channamÃlakehi ca maï¬itaæ. 31 SuvaïïamaïimuttÃdi anekaratanÃkaraæ IcchantÃnaæ janÃlÅnaæ pu¤¤aki¤jakkhamÃ'layaæ. 32 Tama'jjhogayha so dhÅro sahassakkhena mÃpite Disvà isiparikkhÃre païïasÃlavare tahiæ. 33 Isivesaæ gahetvÃna viharanto samÃhito SattÃha'bbhantare pa¤ca abhi¤¤a'ÂÂhavidhÃ'pi ca. 34 UppÃdetvà samÃpattisukhene'ca tapodhano Nabhasà divase'kasmiæ gacchanto janataæ isi. [SL Page 004] [\x 4/] 35 Sodhentama'¤jasaæ disvà otaritvà nabhà tahiæ Iti taæ janataæ pucchi kasmà sodhetha a¤jasaæ. 36 Sumedha tvaæ najÃnÃsi dÅpaÇkaratathÃgato Sambodhimu'ttamaæ patvà dhammacakkama'nuttaraæ. 37 PavattetvÃna lokassa karonto dhammasaÇgahaæ Rammaæ rammapuraæ patvà vasatÅ'ha sudassane. 38 Bhikkhusatasahassehi catÆhi vimalehi taæ Nimantayimha dÃnena mayaæ lokekanÃyaka. 39 Tassa ÃgamanatthÃya maggaæ sodhema cakkhuma Iti sotassa so tassa sukhaæ dento jano'braviæ. 40 Buddho'ti vacanaæ sutvà pÅtiyo'daggamÃnaso SakabhÃvena saïÂhÃtuæ nevasakkhi guïÃkaro. 41 TenÃ'raddha¤jasà dhÅro yÃcitvÃna padesakaæ Labhitvà visamaæ ÂhÃnaæ samaæ kÃtuæ samÃrabhi. 42 NÃ'laÇkateyeva tahiæ padese LokekanÃtho sanarÃmarehi SampÆjito lokahito mahesi VasÅhi saddhiæ paÂipajji maggaæ. 43 ChabbaïïaraæsijÃlehi pajjalantaæ tathÃgataæ ùgacchantaæ tahi disvà modamÃno vicintayi. 44 YannÆni'massa dhÅrassa setuæ katvÃna kaddame SakattÃnaæ nipajjyeæ sasaÇghassa mahesino. 45 DÅgharattÃma'laæ taæ me hitÃya ca sukhÃya ca Icce'vaæ cintayitvÃna nipanno'so jinaÇkuro. 46 PabodhetvÃna disvÃna cÃrulocanapaÇkaje Puna'pe'vaæ vicintesi nipanno dhitimà tahiæ. [SL Page 005] [\x 5/] 47 Iccheyyaæ ce'hama'jje'va hantvÃ'nantaraïe bhave SaÇghassa navako hutvà paviseyyaæ puraæ varaæ. 48 Kima'¤¤Ãtakavesena klesanibbÃpaïena me Ayaæ buddho'va'haæ buddho hutvà loke anuttaro. 49 Janataæ dhammanÃvÃya tÃretvÃna bhavaïïavÃva NibbÃïapuramÃ'netvà seyyaæ me parinibbutaæ. 50 Icce'vaæ cintayitvÃna nipanno kaddame tahiæ Suvaïïakadalikkhandhasannibho so'ti sobhati. 51 ChabbaïïaraæsÅhi virÃjamÃnaæ Disvà manu¤¤aæ sugatattabhÃvaæ Sa¤jÃtapÅtÅhi udaggacitto Sambodhiyà chandama'kÃsi dhÅro. 52 ùgantvÃna tahiæ ÂhÃnaæ isiæ paÇke nipannakaæ Lokassa setubhÆto'pi setubhÆtaæ tama'ttano. 53 Disvà ussÅsake tassa Âhatvà lokekasetuno Lokekalocano dhÅro dÅpaÇkaratathÃgato. 54 Gotamo nÃma nÃmena sambuddho'yaæ anÃgate BhavissatÅ ti vyÃkÃsi sÃvake ca purÃdike. 55 Idaæ vatvÃna katvÃna sasaÇgho taæ padakkhiïaæ PÆjesi aÂÂhamuÂÂhihi kusumehi guïappiyo. 56 Iti kÃtÆna pÃyÃsi sasaÇgho lokanÃyakova Rammakaæ nÃma nagaraæ rammÃrÃmÃlayÃlayaæ 57 Jinassa vacanaæ sutvà uÂÂhahitvÃna paÇkato Mudito devasaÇghehi kusumÃdÅhi pÆjito. 58 PallaÇkamÃ'bhujitvÃna nisÅdi kusumÃsane MahÃtapo mahÃpa¤¤o sumedho damitindriyo. [SL Page 006] [\x 6/] 59 Devà dasasahassesu cakkavÃÊesu modità Abhitvaviæsu taæ dhÅraæ nisinnaæ kusumÃsane. 60 Nisinno upadhÃresi dhamme buddhakare tadà Kimuddhaæ và adho vÃ'pi disÃsu vidisÃsu ca. 61 Icce'vaæ vicinanto so sakalaæ dhammadhÃtukaæ Addakkhi sakasantÃne paÂhamaæ dÃnapÃramiæ. 62 Evame'vaæ gavesanto uttariæ pÃramÅ vidÆ Sabbà pÃramiyo disvà attano ¤ÃïacakkhunÃ. 63 SaæsÃre saæsaranto so bahuæ dukkhaæ titikkhiya Gavesanto'mataæ santo pÆretvà dÃnapÃramiæ. 64 Sattanaæ kapparukkho'va cintÃmaïi'va kÃmado IcchiticchitamannÃdiæ dadanto dadataæ varo. 65 TÃrakÃhi bahuæ katvà nabhe cÃruvilocane UppÃÂetvà dadaæ dhÅro yÃcakÃnaæ pamodito. 66 Mahiyà paæsuto cÃ'pi samuddodakato'dhikaæ Dadaæ sarÅramaæsaæ ca lohitampi ca attano. 67 MolinÃ'laÇkate sÅse'dhikaæ katvà sineruto Kampayitvà mahiæ dento sute cÃ'pi sakaÇgatÃva. 68 SÅlanekkammapa¤¤ÃdÅ pÆretvà sabbapÃramÅ VessantarattabhÃve' vampatvà tambhà cuto pana. 69 Uppajjitvà surÃvÃse sundare tusite pure Vasanto suciraæ kÃlaæ bhutvÃnÃ'tantasampadaæ. 70 Kata¤jalÅhi devehi yÃcito dipaduttamo SambodhÃya mahÃvÅra kÃlo tuyhanti ÃdinÃ. 71 ViloketvÃna kÃlÃdiæ ¤atvà kÃlanti bodhiyà PaÂi¤¤aæ devasaÇghassa datvà nandanakÃnanaæ. [SL Page 007] [\x 7/] 72 GantvÃna devasaÇghehi sugatiæ gacchi'to cuto Abhitthuto mahÃpa¤¤o cavitvÃna tato idha. 73 SusajjitaÇgoruturaÇgamÃkule VicittanÃnÃpaïapaïyasampade ManoramuttuÇgajindarÃjite VibhÆsite toraïaketurÃsihi. 74 AlaÇkataÂÂÃlavisÃlamÃlaye Sugopure sundarasundarÃlaye SudassanÅye kapiÊavhaye pure PurindadassÃ'pi purassa hÃsake. 75 BhÆpÃlamoÊiratanÃlinisevitaÇghi PaÇkeruhaæ vimalanekaguïÃdhivÃsaæ OkkÃkarÃjakulaketumanÃthanÃthaæ Suddhodanaæ narapatiæ pavaraæ paÂicca. 76 So sajjhudÃmadhavalÃmaladassanÅya Soï¬Ãya saægahitasetavarÃracindaæ CandÃvadÃtavaravÃraïarÃjavaïïaæ Sandassayitva supinena visÃlapa¤¤o. 77 BimbÃdharÃya vikacuppalalocanÃya DevindacÃparatica¬¬hanabhÆlatÃya SampuïïasommavimalinduvarÃnanÃya SovaïïahaæsayugacÃrupayodharÃya, 78 PÃdÃravindakarapallavasundarÃya SovaïïavaïïatanuvaïïavirÃjitÃya SÅlÃdineka guïabhÆsanabhÆsitÃya MÃyÃya rÃjavanitÃyu'paga¤chi kucchiæ. 79 PaÂisandhikkhaïe tassa jÃtÃ'nekavidhabbhutà AthÃ'yaæ gahitÃrakkho narehi amarehi ca. [SL Page 008] [\x 8/] 80 Manu¤¤arattambujakaïïikÃya MÃ'sÅnasiÇgÅpaÂimÃ'va rammà Suvaïïavaïïo dipadÃnamindo PallaÇkamÃ'bhu¤chiya mÃtugabbhe. 81 Maïimhi vippasannamhi rattasuttami'vÃ'vutaæ MÃtucittambujaæ dhÅro bodhayanto padissati. 82 DasamÃsÃvasÃnamhi devÅ ra¤¤o kathesi'daæ Mayhaæ ¤Ãtigharaæ deva gantumi'cchÃma'haæ iti. 83 Ra¤¤o'tha samanu¤¤atà gacchanti kulama'ttano Mahatà parihÃrena dibba¤jasa sama¤jase. 84 Surabhikusumasaï¬ÃlaÇkatassÃlasaï¬aæ SamadahamaramÃlÃgÅyamÃnagganÃdaæ NayanavihagasaÇghe avhayantaæ'va disvà VipularatinivÃsaæ lumbinÅkÃnanaæ taæ. 85 Vipulatararatiæ sà tamhi kÃtÆna ramme AmarayuvatilÅlÃcÃrulÅlÃbhirÃmà VikasitavarasÃlasso'pagantvÃna mÆlaæ Sayama'tinamite kaæ sÃlasÃkhaæ agaïhi. 86 Tasmiæ khaïe kammajamÃluta'ssà Caliæsu sÃnÅhi parikkhipitvà Deviæ jano taæ abhipÃlayanto Tamhà paÂikkamma susaïÂhitÃ'tha. 87 SagacÃruhemavalayÃdivibhÆsitena Accantatambanakharaæsisamujjalena TulÃtikomalasurattakarena sÃkhaæ Olamba tattha majanesi ÂÂhitÃ'va dhÅraæ. [SL Page 009] [\x 9/] 88 SovaïïavaïïatanuvaïïavirÃjamÃnaæ NettÃbhirÃmamatulaæ atulÃya gabbhà Sammà pasÃritakaraÇghÅyugÃbhirÃmaæ PaÇkeruhà kaïakahaæsami'vo'tarantaæ 89 Brahmà managgharativa¬¬hanahemajÃla MÃ'dÃya tena upagamma paÂiggahetvà "Sammoda devi aya ma'ggataro suto te. JÃto"ti tÃya purato kathayiæsu ÂhatvÃ. 90 JÃyanti sesamanujà malamakkhitaÇgà JÃto pane'sa pavaro dipadÃnamindo Accanta saïhamalakÃsikavatthakamhi NikkhittanagghataracÃrumaïÅ'va suddho. 91 Eva'mpi sante sabhato'pagantvà Dve vÃridhÃrà subhagassa dehe Janettidehe'pi utuæ manu¤¤aæ GÃhÃpayuæ maÇgalakiccatÃya 92 Tesaæ karaæ ratikarà ajinappaveïÅ MÃ'dÃya tena upagamma paÂiggahesuæ Devà dukÆlamayacumbaÂakena vÅraæ Tesaæ karaæ naravarà narasÅharÃjaæ 93 Tesaæ karà ratikaro vimalo'va cando CakkaÇkitorucaraïehi mahÅtalasmiæ Sammà patiÂÂhiya puratthimakaæ disaæ so Olokayittha kamalÃyatalocanehi. 94 EkaÇganà nekasatÃni cakka VÃÊÃna'hesuæ sanarÃmarÃ'tha DhÅraæ sugandhappabhÆtÅhi tesu SampÆjayantà idama'braviæsu. [SL Page 010] [\x 10/] 95 Natthe'ttha tumhehi samo sudhÅsa Eko pumÃ'pa'ggataro kuto'ti Evaæ disà lokiya lokanÃtho TapekkhamÃno sadisa'mpi ekaæ 96 UttarÃ'bhimukho sattapadaæ gantvà kathesi'daæ "Aggo'hamasmi lokassa jeÂÂho seÂÂho"ti Ãdikaæ. 97 Ana¤¤asÃdhÃraïanÃdamu'ttamaæ SurÃsurabrahmanarindapÆjitaæ Narinda'mÃdÃya gato mahÃjano Susajjitaæ taæ kapiÊavhayaæ puraæ. 98 BhÃrÃtibhÃranagapÃdapamerurÃjaæ Sabba'mpi sÃgarajalaæ vahituæ samatthà JÃtakkhaïe,pi guïabhÃrama'sayhamÃnà SaÇkampayÅ'va paÂhavÅ pavarassa tassa. 99 Ramiæsu soïà hariïehi saddhiæ KÃkà ulÆkehi mudaggudaggà SupaïïarÃjÆhi mahoragà ca MajjÃrasaÇghÃ'pi ca undurehi 100 Migà migindehi samÃgamiæsu Puttehi mÃtÃpitaro yathe'va NÃvà videsa'mpi gatà sadesaæ GatÃ'ca kaï¬aæ sarabhaÇgasatthu. 101 NÃnÃvirÃgujjalapaÇkajehi VibhÆsito santataraÇgamÃlo Mahaïïavo Ãsi tahiæ jala'mpi AccantasÃtattamu'pÃgamÃsi. 102 SuphullaolambakapaÇkajehi SamÃkulattaæ gaganaæ aga¤chi Jahiæsu pakkhÅ gamanaæ nabhamhi hitÃ'ca sindhÆ'pi asandamÃnÃ. [SL Page 011] [\x 11/] 103 AkÃlameghappiyasaÇgamena MahÅvadhÆ sommatamà ahosi MarÆhi vassÃpitanekapuppha VibhÆsitenÃ'tivibhÆsitÃva. 104 SuphullamÃlÃbharaïÃbhirÃmà LataÇganÃ'liægitapÃdapindà Sugandhaki¤jakkhavarambarehi DisaÇganÃyo atisobhayiæsu. 105 SugandhadhÆpehi nabhaæ asesaæ PavÃsitaæ rammataraæ ahosi SurÃsurindà chanavesadhÃrÅ SaægÅtiyuttà vicariæsu sabbe. 106 Piyaævadà sabbajanà ahesuæ Disà asesÃ'pi ca vippasannà GajÃ'tigajjiæsu nadiæsu sÅhà HesÃravo cÃ'si turaÇgamÃnaæ. 107 SaveïuvÅïà suradundubhÅ nabhe Sakaæ sakaæ cÃrusarampamocayuæ SapabbatindapputhulokadhÃtuyà UÊÃraobhÃsavayo manoramo. 108 Manu¤¤agandho mudusÅtalÃnilo Sukhappadaæ vÃyi asesajantuno AnekarogÃdupapÅÊitaægino Tato pamuttà sukhino siyuæ janà 109 VijambhamÃnÃmitavÃÊavÅjanippa -BhÃbhirÃmaæ bhuvanaæ ahosi Mahiæhi bhetvà cu'dakÃni sandayuæ Gamiæsu bujjà ujugattataæ janÃ. [SL Page 012] [\x 12/] 110 Andhà paÇgulanaccÃni lÅlopetÃni pekkhayuæ Suïiæsu badhirà mÆga gÅtiyo'pi manoramÃ. 111 Sitalattamu'pÃga¤chi avÅcaggi'pi tÃvade Modiæsu jalajà tasmiæ jantavo pahasiæsu ca. 112 KhuppipÃsÃbhi bhÆtÃnaæ petÃnaæ Ãsi bhojanaæ Lokantare'pi Ãloko andhakÃranirantare. 113 Atirekatarà tÃrÃvaÊicandadivÃkarà Virociæsu nabhe bhÆmigatÃni ratanÃni ca. 114 MahÅtalÃdayo bhetvà nikkhamma uparÆpari Vicittapa¤cavaïïÃ'suæ suphullavipulambujÃ. 115 DundubhÃdÅ ca'laÇkÃrà avÃdita aghaÂÂità Accantamadhuraæ nÃdaæ pamu¤caæsu mahÅtale. 116 Baddhà saÇkhalikÃdÅhi mu¤ciæsu manujà tato Bhuvane bhavanadvÃrakavÃÂà vivaÂà sayaæ. 117 "Pure kapiÊavatthumhi jÃto suddhodanatrajo Nisajja bodhimaï¬e'ti ayaæ buddho bhavissati." 118 CelukkhepÃdayo cÃ'pÅ pavattentà pamodità KÅÊiæsu devasaÇghà te tÃvatiæsÃlaye tadÃ. 119 Iddhimanto mahÃpa¤¤o kÃladevalatÃpaso Suddhodananarindassa dhÅmato so kulÆpago. 120 BhojanassÃvasÃnamhi tÃvatiæsÃlayaæ gato Gantvà divÃvihÃrÃya nisinno bhavane tahiæ. 121 Chanavesaæ gahetvÃna kÅÊante te udikkhiya SantosakÃraïaæ pucchi tesaæ te'pi na'mabravuæ. 122 Sutvà taæ tattato tamhà pÅtiyo'daggamÃnaso TÃvadevo'pagantvÃna suddhodananivesanaæ. [SL Page 013] [\x 13/] 123 Pavisitvà supa¤¤atte nisisso Ãsane isi "JÃto kira mahÃrÃja putto te nuttaro sudhi. 124 DaÂÂÂhu'micchÃma'haæ taæ"ti Ãha rÃjà alaÇkataæ ùnÃpetvà kumÃraæ taæ vandÃpetu'mupÃgamÅ. 125 KumÃrabhÆtassa'pi tÃvadeva guïÃnubhÃvena manoramÃni PÃdÃravindà parivattiya'ggà patiÂÂhità muddhani tÃpasassa. 126 TenattabhÃvena naruttamassa Na vanditabbo tibhave pi koci TilokanÃthassa sace hi sÅsaæ Tapassino pÃdatale Âhapeyyaæ. 127 PhÃleyyamuddhà khalu tÃpasassa paggayha so a¤jalimuttamassa AÂÂhÃsi dhÅrassa guïaïïavassa nÃsetu 'mattÃna'mayuttakanti. 128 DisvÃna taæ acchariyaæ narindo devÃtidevassa sakatrajassa PÃdÃravindÃna'bhivandi tuÂÂho vicittacakkaÇkitakomalÃni. 129 YadÃ'si ra¤¤o puthuvappamaÇgalaæ tadà puraæ devapuraæ'va sajjitaæ VibhÆsità tà janatà manoramà samÃgatà tassa niketamuttamaæ. 130 VibhÆsitaÇgo janatÃhi tÃhi so purakkhato bhÆsanabhÆsitatrajaæ TamÃ'dayitvÃ'tulavappamaÇgalaæ surindalÅlÃya gato narissaro. 131 NÃnÃvirÃgujjalacÃrusÃni parikkhite kamhi ca jambumÆle SayÃpayitvà bahimaÇgalaæ taæ udikkhituæ dhÃtigaïà gamiæsu. [SL Page 014] [\x 14/] 132 SuvaïïatÃrÃdivirÃjamÃna'vitÃnajotujjalajambumÆle Nisajja dhÅro sayane manu¤¤e'jhÃnaæ samÃpajji katÃvakÃso. 133 Suvaïïabimbaæ viya taæ nisinnaæ chÃyaæ ca tassà Âhitame'va disvà TamabravÅ dhÃtijano'pagantvÃ"puttassa te abbhutamÅ'disanti." 134 VisuddhacandÃnanabhÃsurassa sutvÃna taæ paÇkajalocanassa Savandanaæ me dutiya'nti vatvà puttassa pÃde sirasÃ'bhivandi. 135 Tada¤¤Ãnipi lokasmiæ jÃtÃ'nekavidhabbhutà Dassità me samÃsena ganthavitthÃrabhÅrunÃ. 136 Yasmiæ vicittamaïimaï¬itamandirÃnaæ NÃnÃvitÃnasayanÃsanamaï¬itÃnaæ Nisseïi seïi puthubhÆmikabhÆsitÃnaæ Tiïïaæ utÆnama'nurÆpama'laÇkatÃnaæ. 137 SiÇgesu raæsinikarà suramandirÃnaæ SiÇgesu raæsimapahÃsakarÃ'va niccaæ ùdiccaraæsi viya paÇkajakÃnanÃni LokÃnanambujavanÃni vikÃsayanti. 138 NÃnà maïivicittÃhi bhittÅti vanità sadà VinÃ'pi dappaïacchÃyaæ pasÃdhenti sakaæ tanuæ. 139 TelÃsanagasaÇkÃsaæ vilocanarasÃyanaæ SudhÃlaÇkatapÃkÃravalayaæ yattha dissate. 140 IndanÅloruvalayaæ nÃnà ratanabhÆsitaæ Dissate'va sadà yasmiæ parikhÃnekapaÇkajÃ. [SL Page 015] [\x 15/] 141 PatvÃna vuddhiæ vipule manu¤¤e BhutvÃna kÃme ca tahiæ vasanto Gacchaæ tilokekavilocano so UyyÃnakÅÊÃya mahÃpathamhi. 142 Kamena jiïïaæ byadhitaæ mataæ ca DisvÃna rÆpaæ tibhave viratto Manoramaæ pabbajitaæ ca rÆpaæ Katvà ratiæ tamhi catutthavÃre. 143 SuphullanÃnÃtarusaï¬amaï¬itaæ sikhaï¬isaï¬ÃdidijÆpakÆjitaæ SudassanÅyaæ viya nandanaæ vanaæ manoramuyyÃnama'gà mahÃyaso. 144 SuraÇganà sundarasundarÅnaæ manorame vÃditanaccagÅte surindalÅlÃya tahiæ narindo ramitva kÃmaæ dipadÃna'mindo. 145 ùbhujitvÃna pallaÇkaæ nisinno rucirÃsane KÃrÃpetuma'cintesi dehabhÆsana'mattano. 146 Tassa cittaæ viditvÃna vissakammassi'daæbravÅ AlaÇkarohi siddhattha'miti devÃnamissaro. 147 TenÃ'ïatto'pagantvÃna vissakammo yasassino Dasadussasahassehi sÅsaæ veÂhesi sobhanaæ. 148 Tanuæ manu¤¤ampi akÃsi sobhanaæ Ana¤¤asÃdhÃraïalakkhaïujjalaæ VicittanÃnuttamabhÆsanehi so SugandhigandhuppalacandanÃdinà 149 VibhÆsito tena vibhÆsitaÇginà Tahiæ nisinno vimale silÃtale SuraÇganÃsannibhasundarÅhi so Purakkhato devapatÅva sobhati. [SL Page 016] [\x 16/] 150 Suddhodananarindena pesitaæ sÃsanuttamaæ "Putto te putta jÃto"ti sutvÃna dÅpaduttamo. 151 "Mama'jja bandhanaæ jÃtaæ"iti vatvÃna tÃvade Samiddhaæ sabbakÃmehi agamà sundaraæ puraæ. 152 hità uparipÃsÃde kisÃgotami taæ tadà RÃjentaæ sataraæsi'æva rÃjaæ disvà kathe si'daæ. 153 "Yesaæ sÆnu ayaæ dhÅro yà ca jÃyà imassa tu Te sabbe nibbutà nÆna sadÃ'nÆnaguïassa ve" 154 ItÅ'disaæ giraæ sutvà manu¤¤aæ tÃya bhÃsitaæ Sa¤jÃtapÅtiyà pÅno gacchamÃno sakÃlayaæ. 155 SÅtalaæ vimalaæ hÃriæ hÃraæ taæ rativa¬¬hanaæ Pesetvà santikaæ tassà omu¤citvÃna kaïÂhato. 156 PÃsÃdama'bhirÆhitvà vejayantaæ'va sundaraæva Nipajji devarÃjÃ'va sayane so mahÃrahe. 157 SundarÅ taæ purakkhatvà surasundarisannibhà Payojayiæsu naccÃni gÅtÃni vividhÃni'pi. 158 PabbajjÃbhirato dhÅro pa¤cakÃme nirÃlayo TÃdise naccagÅte'pi na ramitvà manorame. 159 Nipanno vissamitvÃna Åsakaæ sayane tahiæ PallaÇkamÃ'bhujitvÃna mahÃvÅro mahÅpati. 160 Nisinno'va'nekappakÃraæ vikÃraæ PadisvÃna niddupagÃnaæ vadhÆnaæ GamissÃmi'dÃnÅ'ti ubbiggacitto Bhave dvÃramÆlaæ'pagantvÃna rammaæ. 161 hapetvÃna sÅsaæ subhummÃrakasmiæ SuïissÃmi dhÅrassa saddanti tasmiæ Nipannaæ sudantaæ pasÃdÃvahantaæ SahÃyaæ amaccaæ mahÃpu¤¤avantaæ. [SL Page 017] [\x 17/] 162 Acchannasavanaæ channaæ Ãmantetvà kathesi'daæ "ùnehi iti kappetvà kanthakaæ nÃma sindhavaæ." 163 So channo patigaïhitvà taæ giraæ tena bhÃsitaæ Tato gantvÃna kappetvà sÅghamÃ'nesi sindhavaæ. 164 Abhinikkhamanaæ tassa ¤atvà varaturaÇgamo Tena sajjiyamÃno so hesÃravamu'dÅrayi. 165 PattharitvÃna gacchantaæ saddaæ taæ sakalaæ puraæ Sabbe suragaïà tasmiæ sotuæ nÃ'daæsu kassaci. 166 Atha so sajjanÃnando uttamaæ puttama'ttano Passitvà paÂhamaæ gantvà pacchà buddho bhavÃma'haæ. 167 CintayitvÃna eva'mpi gantvà jÃyÃnivesanaæ hapetvà pÃdadu'mmÃre gÅvaæ anto pavesiya. 168 Kusumehi samÃkiïïe devindasayanÆpame Nipannaæ mÃtuyà saddhiæ sayane sakama'trajaæ. 169 ViloketvÃna cintesi iti lokekanÃyako SacÃ'haæ deviyà bÃhuma'panetvà mama'trajaæ. 170 GaïhissÃma'ntarÃya'mpi kareyya gamanassa me Pabujjhitvà mahantena pemene'sà yasodharà 171 Buddho hutvà punÃ'gamma passissÃmÅ'ti atrajaæ NarÃdhipo tadà tamhà pÃsÃdatalato'tari. 172 PesalÃnanakaraÇghipaÇkajà hÃsaphenabhamuvÅcibhÃsurà NettanÅlakamalà yasodharÃkomudÅ'va nayanÃlipatthitÃ. 173 Samattho assa ko tassà jahituæ dehasampadaæ VindamÃno vinà dhÅraæ Âhitaæ paramimuddhani. 174 "Asso sÃmi mayÃnÅto kÃlaæ jÃna rathesabha" Iti abravi channo so bhÆpÃlassa yasassino. [SL Page 018] [\x 18/] 175 MahÅpati tadà sutvà channeno'dÅritaæ giraæ PÃsÃdà otaritvÃna gantvà kanthakasantikaæ. 176 Tassi'daæ vacanaæ bhÃsi sabbasattahite rato "Kanthaka'jje'karattiæ mà tÃrehi" "sanarÃmaraæ. 177 Lokamu'ttÃrayissÃmi buddho hutvà anuttaro BhavasÃgarato ghorajarÃdimakarÃkarÃ." 178 Idaæ vatvà tamÃ'ruyha sindhavaæ saÇkhasannibhaæ. GÃhÃpetvÃna channena sudaÊhaæ tassa vÃladhiæ. 179 PatvÃna so mahÃdvÃrasamÅpaæ samacintayi Bhaveyya vivaÂaæ dvÃraæ yena kenaci no sace. 180 VÃladhiæ gahiteneva saddhiæ channena kanthakaæ NippÅÊayitvà satthÅhi imamaccuggataæ subhaæ UllaÇghitvÃna pÃkÃraæ gacchÃmÅ'ti mahabbalo. 181 Tathà thÃmabalÆpeto channo'pi turaguttamo Visuæ visuæ vicintesuæ pÃkÃraæ samatikkamaæ. 182 Tassa cittaæ viditvÃna modità gamane subhe Vivariæsu tadà dvÃraæ dvÃre'dhiggahità surà 183 Taæ siddhatthama'siddhatthaæ karissÃmÅ'ti cintiya ùgantvà tassi'daæ bhÃsi antalikkhe ÂÂhitantiko. 184 "Mà nikkhami mahÃvÅra ito te sattame dine Dibbaæ tu cakkaratanaæ addhà pÃtubhavissati." 185 Iccevaæ vuccamÃno so antakena mahÃyaso "Ko'si tvami'ti"taæ bhÃsi mÃro ca'ttÃnamÃ'disi. 186 "MÃrajÃnÃma'haæ mayhaæ dibbacakkassa sambhavaæ Gaccha tvami'dha mà tiÂÂha na'mhi rajjenamatthiko 187 Sabbaæ dasasahassimpi lokadhÃtuma'haæ pana UnnÃdetvà bhavissÃmi buddho lokekanÃyako." [SL Page 019] [\x 19/] 188 Evaæ vutte mahÃsatte attano giramu'ttariæ gÃhÃpetuma'sakkonto tatthe'va'ntaradhÃyi'so 189 PÃpimassa idaæ vatvà cakkavattisirimpi ca PahÃya khepiï¬aæ'va paccusasamaye vasiæ. 190 Gacchantama'bhipÆjetuæ samÃgantvÃna tÃvade RatanukkÃsahassÃni dhÃrayantà marÆ tahiæ. 191 Pacchato purato tassa ubhopassesu gacchare Tathe'va abhipÆjentà supaïïà ca mahoragÃ. 192 Suvipulasurasenà cÃrulÅlÃbhirÃmà KusumasaliladhÃrà vassayantà nabhamhà Ihahi dasasahassÅ cakkavÃÊà gatà tà Sukhumatanutametodaggudaggà caranti. 193 Yasmiæ sugandhavarapupphasudhÆpa cuïïa HemaddhajappabhutibhÃsuracÃrumagge Gacchaæ mahÃjavavaraÇga turaæga rÃjà Gantuæ na sakkhi javato kusumÃdilaggo. 194 Itthaæ tamhi pathe ramme vattamÃne mahÃmahe Gacchanto rattisesena tiæsayojanama¤jase 195 PatvÃ'nomÃnadÅtÅraæ piÂÂhito turagassa so OtaritvÃna vimale sÅtale sikatÃtale. 196 Vissamitvà idaæ vatvà "gacchÃhÅ'ti sakaæ puraæ ùbharaïÃni Ãdiya channe'maæ guragampi ca." 197 hito tasmiæ mahÃvÅro accanta nisitÃ'sinà SugandhavÃsitaæ moÊiæ chetvÃ'nukkhipi ambare. 198 CÃruhemasumuggena kesadhÃtuæ nabhuggataæ PÆjanatthaæ sahassakkho sirasà sampaÂicchiya. [SL Page 020] [\x 20/] 199 VilocanÃnandakarindanÅlamayehi cÆÊÃmaïi cetiyaæ so PatiÂÂhapesÃ'malatÃvatiæse ubbedhato yojanamattamaggÃ. 200 UttamaÂÂhaparikkhÃraæ dhÃretvà brahmunÃbhataæ Ambare'ca pavijjhittha varaæ dussayugampi ca. 201 TamÃ'dÃya mahÃbrahmà brahmaloke manoramaæ DvÃdasayojanubbedhaæ dussathÆpaæ akÃrayi. 202 NÃmenÃ'nupiyaæ nÃma gantvà ambavanaæ tahiæ SattÃhaæ vÅtinÃmetvà pabbajjÃsukhato tato. 203 GantvÃne'kadinene'va tiæsayojanama¤jasaæ Patvà rÃjagahaæ dhÅro piï¬Ãya cari subbato. 204 IndanÅlasilÃyÃ'pi katà pÃkÃragopurà HemacalÃ'va dissanti tassÃ'bhÃgi tahiæ tadÃ. 205 Ko'yaæ sakko nukho brahmà mÃro nÃgo'ti Ãdinà Bhiyyo kotuhaÊappatto padisvà taæ mahÃjano. 206 Pavisitvà garahetÆna bhattaæ yÃpanamattakaæ Yugamattaæ'va pekkhanto gacchanto rÃjavÅthiyaæ. 207 Mathitaæ merumanthena samudda'va mahÃjanaæ Tamhà so ÃkulÅ katvà gantvà paï¬avapabbataæ. 208 Tato tasse'va chÃyÃya bhÆmibhÃge manorame Nisinno missakaæ bhattaæ paribhu¤jitumÃ'rabhi. 209 Paccavekkhaïamattena antasappaæ nivÃrisa Dehavammikato dhÅro nikkhamantaæ mahabbalo. 210 BhutvÃna bimbisÃrena narindena narÃsabho Nimantino'pi rajjena upagantvÃna'nekadhÃ. [SL Page 021] [\x 21/] 211 PaÂikkhipiya taæ rajjaæ atha tenÃ'bhiyÃcito Dhammaæ desehi mayhanti buddho hutvà anuttaro. 212 Datvà paÂi¤¤aæ manujÃdhipassa dhÅro'pagantvÃna padhÃnabhÆmiæ Ana¤¤asÃdhÃraïadukkarÃni katvà tato ki¤ci apassamÃno. 213 OÊÃrikannapÃnÃni bhu¤jitvà dehasampadaæ PatvÃ'japÃlanigrodhamÆlaæ patto suro viya. 214 PuratthÃ'bhimukho hutvà nisinno'si jutindharo Dehavaïïehi nigrodho hemavaïïo'si tassa so. 215 Samiddhapatthanà ekà sujÃtà nÃma sundarÅ HemapÃtiæ sapÃyÃsaæ sÅsenÃ'dÃya onatÃ. 216 Tasmiæ adhiggahÅtassa rukkhadevassa tÃvade Baliæ dammÅ'ti gantvÃna disvà tà dÅpaduttamaæ. 217 Dovo'ti sa¤¤Ãya udaggacittà pÃyÃsapÃtiæ pavarassa datvà "ùsiæsanà ijjhiyathà hi mayhaæ tuyhampi sà sÃmi samijjhitÆ'ti." 218 Icce'vaæ vacanaæ vatvà gatà tamhà varaÇganà Atha pÃyÃsapÃtiæ taæ gahetvà munipuÇgavo. 219 Gantvà nera¤jarÃtÅraæ bhÆtvà taæ varabhojanaæ PaÂisotaæ pavissajji tassà pÃtiæ manoramaæ. 220 JantÃlipÃlimananettavilumpamÃnaæ SamphullasÃlavanarÃjivirÃjamÃnaæ Devindanandanavanaæ'va'bhinandanÅya Mu'yyÃnamu'ttamataraæ pavaro'pagantvÃ. 221 Katvà divÃvihÃraæ so sÃyaïhasamaye tahiæ Gacchaæ kesaralÅlÃya bodhipÃdapasantikaæ. [SL Page 022] [\x 22/] 222 BrahmasurÃsuramahoragapakkhirÃja SaæsajjitoruvaÂume dipadÃnamindo PÃyÃsi sotthiyadvijo tiïahÃrako taæ DisvÃna tassa adadà tiïamuÂÂhiyo so. 223 IndivarÃravindÃdikusumÃna'mbarà tahiæ PatantÅ vuÂÂhidhÃrÃ'va gacchante dÅpaduttame. 224 CÃrucandanacuïïÃdi'dhupagandhehi nekadhà AnokÃso'si ÃkÃso gacchante dÅpaduttame. 225 Ratanujjalachattehi cÃruhemaddhajehi ca AnokÃso'si ÃkÃso gacchante dipaduttame. 226 Velukkhepasahassehi kÅÊantehi marÆhi'pi AnokÃso'si ÃkÃso gacchante dipaduttame 227 SuradundubhivajjÃni karontehi marÆhi pi AnokÃso'si ÃkÃso gacchante dipaduttame. 228 SuraÇganÃhi saÇgitiæ gÃyantihi'pi'nekadhà AnokÃso'si ÃkÃso gacchante dipaduttame. 229 Manoramà kiïïarakiïïaraÇganà ManoramaÇgà uragoragaÇkanà Manoramà tamhi ca naccagÅtiyo ManoramÃ'nekavidhà pavattayuæ 230 Tadà mahoghe'va mahÃmagehi PavattamÃne iti so mahÃyaso Tiïe gahetvà tibhavekanÃyako UpÃgato bodhidumindasantikaæ. 231 ViddumÃsitaselaggarajatÃcalasannibhaæ Katvà padakkhiïaæ bodhipÃdapaæ dipaduttamo. 232 PuratthimadisÃbhÃge acale raïadhaæsake MahÅtale Âhito dhÅro cÃlesi tiïamuÂÂhiyo. [SL Page 023] [\x 23/] 233 Viddasahatthamatto so pallaÇko Ãsi tÃvade Atha naæ abbhutaæ disvà mahÃpa¤¤o vicintayi. 234 "MaæsalohitamaÂÂhi ca nahÃrÆ ca taco ca me KÃmaæ sussatu nevÃ'haæ jahÃmi viriyaæ"iti. 235 ùbhujitvà mahÃvÅro pallaÇkama'parÃjitaæ PÃcinÃbhimukho tasmiæ nisÅdi dÅpaduttamo. 236 Devadevassa devindo saÇkhamÃ'dÃya tÃvade VÅsuttarasatubbedhaæ dhamayanto tahiæ Âhito. 237 Dutiyaæ puïïacandaæ'va setacchattaæ tiyojanaæ DhÃrayanto Âhito sammà mahÃbrahmà sahampati. 238 CÃrucÃmaramÃ'dÃya suyÃmo'pi surÃdhipo VÅjayanto Âhito tattha mandaæ mandaæ tigÃvutaæ. 239 Beluvaæ vÅïamÃ'dÃya suropa¤casikhavhayo NÃnÃvidhalayopetaæ vÃdayanto tathà Âhito. 240 ThutigÅtÃni gÃyanto nÃÂakÅhi purakkhato Tathe'va'ÂÂhÃsi so nÃgarÃjà kÃlavhayo'pi ca. 241 Gahetvà hemama¤jusà surapupphehi pÆrità PÆjayantÃ'va aÂÂhaæsu battiæsÃ'pi kumÃrikà 242 SaindadevasaÇghehi tehi itthaæ mahÃmahe VattamÃne tadà mÃro pÃpimà iti cintayi. 243 "AtikkamitukÃmo'yaæ kumÃro visayaæ mama Siddhattho atha siddhatthaæ karissÃmÅ"ti tÃvade. 244 MÃpetva bhiæsanatarorusahassabÃhuæ SaÇgayha tehi jalità vividhÃyudhÃni ùruyha cÃru diradaæ girimekhalÃkkhyaæ Caï¬aæ diya¬¬hasatayojanamÃyataæ taæ. [SL Page 024] [\x 24/] 245 NÃnÃnanÃya'nalavaïïasiroruhÃya RattoruvaÂÂabahiniggatalocanÃya DaÂÂhoÂÂhabhiæsanamukhÃyu'ragabbhujÃya SenÃya so parivuto vividhÃyudhÃya. 246 Tattho'pagamma atibhÅmaramaæ ravanto Siddhatthame'tha iti gaïhatha bandhathe'maæ ùïÃpayaæ suragaïaæ sahadassanena Caï¬ÃnÅluggatapicuæ'va palÃpayittha. 247 GambhÅramegharavasantibhavaï¬anÃdaæ VÃtaæca mÃpiya tato subhagassa tassa Kaïïampi vÅvaravarassa manoramassa No Ãsi yeva calituæ pabhu antakotha. 248 SaævaÂÂavuÂÂhijavasannibhabhÅmaghora Vassaæ pavassiya tato'dakabindukampi NÃsakkhi netuma'tulassa samÅpakampi Disvà tama'bbhutama'tho'pi sudummukho so. 249 AccantabhÅmanaÊaaccisamujjaloru PÃsÃnabhasmakalalÃyudhavassadhÃrà AÇgÃrapajjalitavÃlukavassadhÃrà VassÃpayittha sakalÃni imÃni tÃni. 250 MÃrÃnubhÃvabalato nabhato'pagantvà PatvÃna pu¤¤asikharuggatasantikaæ tu MÃlÃguÊappabhÆtibhÃvagatÃni'thÃpi Lokantare'va timiraæ timiraæ sughoraæ. 251 MÃpetva mohatimirampi hatassa tassa DehappabhÃgi sataraæsisatoditaæ'va JÃtaæ manoramataraæ atidassanÅya MÃ'lokapu¤jama'valokiya pÃpadhammo. [SL Page 025] [\x 25/] 252 Kopoparattavadano bhukuÂippavÃrà AccantabhiæsanavirÆpakavesadhÃrÅ AccantatiïhataradhÃramasaÇgame'va CakkÃyudhaæ carataraæ api merurÃjaæ. 253 SaÇkhaï¬ayantami'va thÆlakalÅrakaï¬aæ Vissajji tena'pi na ki¤ci guïÃkarassa KÃtuæ pahuttamu'paga¤chi tato tame'taæ Gantvà nabhà kusumachattatamÃ'ga sÅsaæ. 254 VissajjitÃ'pi senÃya selakÆÂÃnalÃkulà Pagantvà nabhasà mÃlÃgulattaæ samupÃgatÃ. 255 Tampi disvà sasoko so gantvà dhÅrassa santikaæ PÃpuïÃti mamevÃ'yaæ pallaÇko aparÃjito. 256 Ito uÂÂhaha pallaÇkà iti'bhÃsittha dhÅmato KatakalyÃïakammassa pallaÇkatthÃya mÃra te. 257 Ko sakkhÅ'ti pavutto so ime sabbe'ti sakkhino SenÃyÃ'bhimukhaæ hatthaæ pasÃretvÃna pÃpimÃ. 258 GhoranÃdena'haæ sakkhi ahaæ sakkhÅ'ti tÃya'pi SakkhibhÃvaæ vadÃpetvà tasse'vaæ samudÅrayi. 259 Ko te siddhattha sakkhÅ'ti atha tenÃ'tulena'pi Mame'ttha sakkhino mÃra nasanti'ti sacetanÃ. 260 RattameghopanikkhantahemavijjuvabhÃsuraæ NÅharitvà surattambhà cÅvarà dakkhiïaæ karaæ. 261 BhÆmiyÃ'bhimukhaæ katvà kasmà pÃramibhÆmiyaæ UnnÃdetvà ni'dÃne'vaæ nissaddÃsÅ'ti bhÆmiyÃ. 262 Mu¤cÃpite rave nekasate megharave yathà BuddhanÃgabalà nÃgaæ jÃnÆhi supapatiÂÂhitaæ. [SL Page 026] [\x 26/] 263 DisvÃni'dÃni gaïhÃti'dÃni gaïhÃti cintiya SambhinnadÃÂhasappo'va hatadappo sudummukho. 264 PahÃyÃ'yudhavatthÃni'laÇkÃrÃni anekadhà CakkavÃÊÃvalà yÃva sasenÃya palÃyi so. 265 Taæ mÃrasenaæ sabhayaæ sasokaæ palÃyamÃnaæ iti devasaÇghà DisvÃna mÃrassa parÃjayo'yaæ jayo'ti siddhattha kumÃrakassa. 266 SammodamÃnaæ abhipÆjayantà dhÅraæ sugandhappabhÆtihi tasmiæ PunÃ'gatà nekathutÅhi sammà ugghosamÃnà chanavesadhÃri. 267 Evaæ mÃrabalaæ dhÅro viddhaæsetvà mahabbalo ùdicce dharamÃne'va nisinno acalÃsane. 268 YÃmasmiæ paÂhame pubbenivÃsaæ ¤Ãïa'muttamo VisodhetvÃna yÃmasmiæ majjhime dibbalocanaæ. 269 So paÂiccasamuppÃde atha pacchimayÃmake OtÃretvÃna ¤Ãïaæsaæ sammasanno anekadhÃ. 270 LokadhÃtusataæ sammà unnÃdetvÃ'ruïodaye Buddho hutvÃna sambuddhosambuddhajalocano. 271 "AnekajÃtisaæsÃraæ sandhÃvissanti" Ãdinà UdÃne'daæ udÃnesi pÅtivegena sÃdiso. 272 SallakkhetvÃguïe tassa pallaÇkassa anekadhà Nà tÃva'uÂÂhahissÃmi ito pallaÇkato iti. 273 SamÃpattÅ samÃpajjÅ anekasatakoÂiyo Satthà tatthe'va sattÃhaæ nisinno acalÃsane. 274 AjjÃ'pi nÆna dhÅrassa siddhatthassa yasassino Atthi kattabbakiccaæ hi tasmà ÃsanamÃlayaæ. [SL Page 027] [\x 27/] 275 NajahÃsÅ'ti ekaccadevatÃnÃ'si saæsayaæ ¥atvà tÃsaæ vitakkaæ taæ sametuæ santamÃnaso. 276 UÂÂhÃya hemahaæso'va hemavaïïo pabhaÇkaro Abbhuggantvà nabhaæ nÃtho akÃsi pÃÂihÃriyaæ. 277 Vitakkame'vaæ iminà marÆnaæ sammu'pasammÃ'nimisesi bodhiæ SampÆjayanto nayanambujehi sattÃhama'ÂÂhÃsi jayÃsanaæ ca. 278 SubhÃsurasmiæ ratanehi tasmiæ savaÇkamanto varacaÇkamasmiæ Manoramasmiæ ratanÃlayehi'pi visuddhadhammaæ vicinaæ visuddho. 279 MÆlejapÃlatarurÃjavarassa tassa MÃraÇganÃnama'malÃnanapaÇkajÃni Sammà milÃpiya tato mucalindamÆle BhogindacittakumudÃni pabodhayanto. 280 MÆle'pi rÃjayatanassa tassa tasmiæ samÃpattisukhampi vindaæ SaævÅtinÃmesi manu¤¤avaïïo ekÆnapa¤¤ÃsadinÃni dhÅmÃ. 281 Anotattodakaæ dantakaÂÂhanÃgalatÃmayaæ HarÅÂakÃgadaæ bhutvà devindenÃbhatuttamaæ 282 VÃnijehi samÃnÅtaæ samatthamadhupiï¬ikaæ MahÃrÃjÆpanÅtamhi pattamhi patigaïhiya. 283 BhojanassÃvasÃnamhi japÃlatarumÆlakaæ GantvÃdhigatadhammassa gambhÅrattamanussari. 284 MahÅsandhÃrako vÃrikkhandhasannibhako ayaæ GambhÅrodhigato dhammo mayà santo'ti ÃdinÃ. [SL Page 028] [\x 28/] 285 DhammagambhÅrataæ dhammarÃjassa sarato sato ùsevaæ takkaïaæ dhammaæ imaæ me paÂivijjhituæ. 286 VÃyamanto sampattayÃcakÃnaæ manoramaæ Kantetvà uttamaÇgaæ ca moÊibhÆsanabhÆsitaæ. 287 Suva¤jitÃni akkhini uppÃÂetvÃna lohitaæ GaÊato nÅhiritvÃna bhariyaæ lÃvaïïabhÃsuraæ. 288 Atrajaæ ca dadantena kulavaæsappadÅpakaæ DÃnaæ nÃma na dinnaæ ca natthi sÅlaæ arakkhitaæ. 289 TathÃhi saÇkhapÃlÃdiattabhÃvesu jÅvitaæ Mayà pariccajantena sÅlabhedabhayena ca. 290 KhantivÃdÃdike nekaattabhÃve apÆrità ChejjÃdiæ pÃpunattena pÃramÅ natthi kÃci me. 291 Tassa me vidhamantassa mÃrasenaæ vasundharà Na kampittha ayaæ pubbenivÃsaæ sarato'pi ca. 292 Visodhentassa me yÃme majjhime dibbalocanaæ Na kampittha pakampittha pacchime pana yÃmake. 293 PaccayÃkÃra¤Ãïaæ me tÃvade paÂivijjhato SÃdhukÃraæ dadantÅ'ca mu¤camÃnà mahÃravaæ. 294 SampuïïalÃpÆ viya ka¤jikÃhi Takkehi puïïaæ viya vÃÂikÃ'va Sammakkhito'va'¤janakehi hattho VasÃhi sampÅta pilotikÃ'va. 295 Kilesapu¤jabbharito kiliÂÂho RÃgena ratto api desaduÂÂho Mohena mÆÊho'ti mahabbalena Loko avijjÃnikarÃkaro'yaæ. [SL Page 029] [\x 29/] 296 KinnÃma dhammaæ paÂivijjhate'taæ Attho hi ko tassi'ti desanÃya Evaæ nirussÃhama'ga¤chi nÃtho PajÃya dhammÃmatapÃnadÃne 297 NicchÃretvà mahÃnÃdaæ tato brahmà sahampatÅ Nassati vata bho loko iti loko vinassati. 298 BrahmasaÇghaæ samÃdÃya devasaÇghaæ ca tÃvade LokadhÃtusate satthu samÅpaæ samupÃgato. 299 Gantvà mahÅtale jÃnuæ nihacca sirasa¤jaliæ Paggayha "bhagavà dhammaæ desetu" iti ÃdinÃ. 300 YÃcito tena sambuddharavindavadano jino LokadhÃtusataæ buddhacakkhunÃ'lokayaæ tadÃ. 301 Tasmiæ apparajakkhÃdimaccà disvÃ'ti ettakà VibhajitvÃ'tha te satte bhabbÃbhabbavasena so. 302 Abhabbe parivajjetvà bhabbe'vÃ'dÃya buddhiyà Upanetu jano'dÃni saddhÃbhÃjanama'ttano. 303 PÆressÃmÅ'ti taæ tassa saddhammÃmatadÃnato Vissajji brahmasaÇghassa vacanÃmataraæsiyo 304 TatojapÃlodayapabbatodito Mahappabho buddhadivÃkaro nabhe MaïippabhÃsannibhabhÃsurappabho Pamocayaæ bhÃsurabuddharaæsiyo 305 Pamodayanto upakÃdayo tadà Kamena aÂÂhÃrasayojana¤jasaæ AtikkamitvÃna suphullapÃdape VijambhamÃnÃligaïÃbhikÆjitaæ. [SL Page 030] [\x 30/] 306 Nirantaraæ nekadijupakÆjitaæ suphrallapaÇkeruha gandhavÃsitaæ gato yasassÅ migadÃyamuttamaæ tahiæ tapassÅ atha pa¤cavaggiyÃ. 307 DevÃtidevaæ tibhavekanÃthaæ Lokantadassiæ sugataæ sugattaæ DisvÃna dhÅraæ munisÅharÃjaæ Kumantaïaæ te iti mantayiæsu. 308 "BhutvÃna oÊÃrikaannapÃnaæ Suvaïïavaïïo paripuïïakÃyo EtÃ'vuso'yaæ samaïo imassa Karoma nÃ'mhe abhivÃdanÃdiæ. 309 Ayaæ visÃlanvayato sasÆto SambhÃvanÅyo bhuvi ketubhÆto PaÂiggahetuæ 'rahatÃ'sanaæ tu TasmÃ'sanaæ'yevi'ti pa¤¤apema." 310 ¥atvÃ'tha bhagavà tesaæ vitakkaæ tikkhabuddhiyà MettÃnilakadambehi mÃnaketuæ padhaæsayÅ. 311 Samatthà nahi saïÂhÃtuæ sakÃya katikÃya te Akaæsu lokanÃthassa vandanÃdÅni dhÅmato. 312 BuddhabhÃvaæ ajÃnantà munayo munirÃjino ùvuso vÃdato tassa kevalaæ samudÅrayuæ. 313 Atha lokavidÆ lokanÃtho tesamu"dÅratha ÃvusovÃdato neva satthuno" samudÅrayi. 314 "Bhikkhave arahaæ sammà sambuddho'ti tathÃgato" buddhabhÃvaæ pakÃsetvà attano tesamu'ttamo. 315 Nisinno tehi pa¤¤atte dassaneyyuttamÃsane BrahmanÃdena te there sÅlabhÆsanabhÆsite. [SL Page 031] [\x 31/] 316 ùmantetvÃna brahmÃnaæ nekakoÂipurakkhato Dhammacakkaæ pavattento desanÃraæsinà tadÃ. 317 MohandhakÃrarÃsimpi hantvà loke manoramaæ DhammÃlokaæ padassetvà veneyyambujabuddhiyÃ. 318 MigakÃnanasaÇkhÃto raïabhÆmitale iti RÃjà mahÃnubhÃvo'vadhammarÃjà visÃrado. 319 DesanÃsiæ samÃdÃya dhÅbhujena manoramaæ Veneyyajanabandhunaæ mahÃnatthakaraæ sadÃ. 320 KilesÃrÅ padÃÊetvà saddhammajayadundubhiæ PaharitvÃna saddhammajayaketuæ sudujjayaæ. 321 UssÃpetvÃna saddhammajayatthuïuttamaæ subhaæ PatiÂÂhÃpiya lokekarÃjà hutvà sivaÇkaro. 322 PamocetvÃna janataæ brahÃsaæsÃrabandhanà NibbÃïanagaraæ netukÃmo lokahite rato. 323 SuvaïïÃcalakÆÂaæ'va jaÇgamaæ cÃrudassanaæ Patvo'ruvelagÃmiæ taæ a¤jasaæ'va sura¤jasaæ. 324 BhaddavaggiyabhÆpÃlakumÃre tiæsamattake MaggattayÃmatarasaæ pÃyenvà rasamu'ttamaæ. 325 Pabbajjamu'ttamaæ datvà lokassa'tthÃya bhikkhavo UyyojetvÃna sambuddho cÃrikaæ carathÃ'ti te. 326 Gantvo'ruvelaæ jaÂilÃnama'nto- JaÂà ca chetvÃna jaÂà bahiddhà PÃpetva agga¤jasamu'ttamo te Purakkhato indu'va tÃrakÃbhi. 327 Purakkhato tehi anÃsavehi ChabbaïïaraæsÃbharanuttamehi DisaÇganÃyo atisobhayanto PakkhÅnamakkhÅni'pi pÅïayanto. [SL Page 032] [\x 32/] 328 Dinnaæ paÂi¤¤aæ samanussaranto Taæ bimbisÃrassa mahÃyasassa MocetukÃmo vararÃjavaæsaæ DhajÆpamÃnassa guïÃlayassa. 329 Sikhaï¬imaï¬alÃraddhanaccaæ laÂÂhivanavhayaæ UyyÃnama'gamà nekatarusaï¬Ãbhimaï¬itaæ. 330 BimbisÃranarindo so'gatabhÃvaæ mahesino Suïitvà pÅtipÃmojjabhÆsanena vibhÆsito. 331 Tamu'yyÃnu'pagantvÃna mahÃmaccapurakkhato SatthupÃdÃravindehi sobhayanto siroruhe. 332 Nisinno bimbisÃraæ taæ saddhammaamatambunà DevindagÅyamÃnaggavaïïo vaïïÃbhirÃjito. 333 DevadÃnavabhogindapÆjito so mahÃyaso Rammaæ rÃjagahaæ gantvà devindapurasannibhaæ. 334 Narindagehaæ ÃnÅto narindena sarÃsabho BhojanassÃ'vasÃnamhi cÃlayanto mahÃmahiæ. 335 Patigaïhiya samphullatarurÃjavirÃjitaæ Rammaæ veluvanÃrÃmaæ vilocana rasÃyanaæ. 336 SitapulinasamÆhacchannabhÃlaÇkatasmiæ SurabhikusumagandhÃkiïïamandÃnilasmiæ VividhakamalamÃlÃlaÇkatambÃsayasmiæ Vipulavimalatasmiæ valliyÃmaï¬apasmiæ. 337 SuranaramahanÅyo cÃrupÃdÃravindo Vimalakamalanetto kundadantÃbhirÃmo Guïaratanasamuddo nÃthanÃtho munindo Kaïakakiraïasobho somasommÃnano so. [SL Page 033] [\x 33/] 338 VimalapavarasÅlakkhandhavÃraæ ca katvà RuciravarasamÃdhÅkuntamu"ssÃpayitvà Tikhiïatarasubhaggaæ buddha¤Ãïorukaï¬aæ Viharati bhamayanto kÃmama'ggà vihÃrÃ. 339 Tadà suddhodano rÃjÃ"putto sambodhimuttamaæ Patvà pavattasaddhammacakko lokahitÃya me 340 RÃjagahaæ'ca nissÃya ramme veluvane'dhunà VasatÅ"ti suïitvÃna buddhabhÆtaæ sakatrajaæ. 341 DaÂÂhukÃmo navakkhattuæ navÃmacce mahesino Navayodhasahassehi saddhiæ pesesi santikaæ. 342 Gantvà te dhammarÃjassa sutvÃ'nopamadesanaæ Uttamatthaæ labhitvÃna sÃsanampi napesayuæ. 343 Tesve'kampi apassanto kÃludÃyiæ subhÃratiæ ùmantetvà mahÃmaccaæ pabbajjÃbhirataæ sadÃ. 344 "Sugattaratanaæ netvà mama nettarasÃyanaæ Yena kenacu'pÃyena karohÅ"ti tama'bravÅ. 345 Atha yodhasahassena tampi pesesi so'pi ca Gantvà sapariso satthu sutvà sundaradesanaæ. 346 Arahatta¤jasaæ patvà pabbajitvà narÃsabhaæ Namassanto sa sambuddhaæ paggayha sirasa¤jaliæ. 347 "VasantakÃlajjanÅtÃtirattavaïïÃbhirÃmaÇkurapallavÃni SunÅlavaïïujjalapattayuttà sÃkhÃsahassÃni manoramÃni. 348 VisiÂÂhagandhÃkulaphÃliphullanÃnÃvicittÃni mahÅruhÃni SucittanÃnÃmigapakkhisaÇghasaÇgÅyamÃnuttamakÃnanÃni. [SL Page 034] [\x 34/] 349 SunÅlasÃtodakapÆritÃni sunÃdikÃdambakadambakÃni SugandhaindÅvarakallahÃrà ravindarattambujabhÆsitÃni. 350 TÅrantare jÃtadumesu pupphaki¤jakkharÃjÅhi virÃjitÃni MuttÃtisetÃmalasekatÃni rammÃni nekÃni jalÃsayÃni. 351 Manu¤¤aveÊuriyaka¤cukÃnivaguïÂhitÃni'ca susaddalehi SunÅlabhÆtÃni mahÅtalÃni nabhÃni mandÃnila saÇkulÃni. 352 Anantabhogehi janehi phÅtaæ SurÃjadhÃniæ kapiÊÃbhidhÃniæ Gantuæ bhadante samayo"ti Ãdiæ Saævaïïi vaïïaæ gamana¤jasassa. 353 Suvaïïanaæ taæ sugato suïitvà "Vaïïesi vaïïaæ gamanassu'dÃyi KinnÆ"ti bhÃsittha tato udÃyi Kathesi'daæ tassa sivaÇkarassa 354 "Bhante pità dassanami'cchate te Suddhodano rÃjavaro yasassÅ TathÃgato lokahitekanÃtho Karotu sa¤¤ÃtakasaÇgahanti." 355 Suïitvà madhuraæ tassa giraæ lokahite rato "SÃdhu'dÃyi karissÃmi ¤ÃtakÃnanti saÇgahaæ." 356 JaÇgamo hemamerÆ'va rattakambalalaÇkato Vimalo puïïacando'va tÃrakÃparivÃrito. 357 Saddhiæ vÅsasahassehi santacittehi tÃdihi Gacchanto sirisampanno a¤jase saÂÂhiyojane. [SL Page 035] [\x 35/] 358 Dine dine vasitvÃna yojane yojane jino DvÅhi mÃsehi sampatto buddho jÃtapuraæ varaæ. 359 Buddhaæ visuddhakamalÃnanasobhamÃnaæ BÃlaæsumÃlisatabhÃnusamÃnabhÃnuæ CakkaÇkitorucaraïaæ caraïÃdhivÃsaæ Lokattayekasaraïaæ araïaggakÃyaæ. 360 SampuïïahemaghaÂatoraïadhÆmagandha MÃlehi veïupaïavÃdihi dundubhÅhi Cittehi chattadhajacÃmaravÅjanÅhi SuddhodanÃdivanipà abhipÆjayiæsÆ. 361 Susajjitaæ puraæ patvà munindo taæ manoramaæ Sugandhipupphaki¤jakkhÃlaÇkatorutalÃkulaæ. 362 SuphullajalajÃkiïïa acchodakajalÃlayaæ MayÆramaï¬alÃraddha raÇgehi ca virÃjitaæ. 363 CÃrucaÇkamapÃsÃda latÃmaï¬apamaï¬itaæ PÃvekkhi pavaro rammaæ nigrodhÃrÃmamuttamaæ. 364 "AmhÃkame'sasiddhattho putto natto'ti"Ãdinà CintayitvÃna sa¤jÃtamÃnasatthaddhasÃkiyÃ. 365 Dahare dahare rÃja kumÃre idama'bravuæ "Tumhe vandatha siddhatthaæ navandÃma mayanti taæ." 366 Idaæ vatvà nisÅdiæsu katvà te purato tato Adantadamako danto tilokekavilocano. 367 Tesaæ ajjhÃsayaæ ¤atvà "na maæ vandanti ¤Ãtayo Handa vandÃpayissÃmi'dÃni nesanti" tÃvade. 368 Abhi¤¤Ã pÃdakajjhÃnaæ samÃpajjitvà jhÃnato VuÂÂhÃya hemahaæso'va hemavaïïo pabhaÇkaro. [SL Page 036] [\x 36/] 369 Abbhuggantvà nabhaæ sabbasattanettarasÃyanaæ Gaï¬ambarukkhamÆlasmiæ pÃÂihÃriyasannibhaæ. 370 AsÃdhÃraïama'¤¤esaæ pÃÂihÃriyamu'ttamaæ RamanÅyatare tasmiæ akÃsi munipuÇgavo. 371 Disvà tama'bbhutaæ rÃjà suddhodanonarÃsabho Sa¤jÃtapÅtipÃmojjo sakyavaæsekanÃyako. 372 SatthupÃdÃravindehi sake cÃrusiroruhe BhÆsite'kÃsi te sabbe sÃkiya' akaruæ tathÃ. 373 DhÅro pokkharavassassa avasÃne manoramaæ Dhammavassaæ pavassetvà sattacittÃvanuggataæ. 374 MahÃmoharajaæ hantvà sasaÇgho dutiye dine Pavekkhi sapadÃnena piï¬Ãya puramu'ttamaæ. 375 Tassa pÃdÃravindÃni'ravindÃni anekadhà Uggantvà patigaïhiæsu akkantakkantaÂhÃnato. 376 Dehajotikadambehi gopuraÂÂÃlamandirà Pi¤jarattaæ gatà tasmiæ pÃkÃrappabhÆti tadÃ. 377 Carantaæ pavisitvÃna piï¬Ãya puravÅthiyaæ LokÃlokakaraæ vÅraæ santaæ dantaæ pabhaÇkaraæ. 378 PasÃdajanake ramme pÃsÃde sà yasodharà SÅhapa¤jarato disvà Âhità pemaparÃyaïÃ. 379 BhÆsane maïiraæsÅhi bhÃsuraæ rÃhulaæ varaæ ùmantetvà padassetvà "tuyhame'so pitÃ"ti taæ. 380 Niketamu'pasaÇkamma suddhodanayasassino Vanditvà tama'nekÃhi itthÅhi parivÃritÃ. 381 "Deva devindalÅlÃya putto te'dha pure pure Caritvà carate'dÃni piï¬ÃyÃ'ti ghare ghare" [SL Page 037] [\x 37/] 382 Pavedesi pavedetvÃ'gamà mandirama'ttano ùnandajalasandoha pÆrito'rucilocanÃ. 383 Tato sesanarindÃnaæ indo indo va laÇkato KampamÃno pagantvÃna vegena jinasantikaæ. 384 "SakyapuÇgava te ne'sa vaæso mà cara mà cara Vaæse putte'karÃjÃ'pi na piï¬Ãya carÅ pure." 385 Iti vutte narindena munindo guïasekharo "Tuyhame'so mahÃrÃja vaæso mayhaæ pana'nvayo 386 Budadhavaæso"ti sambuddhavaæsaæ tassa pakÃsayÅ. Atho tasmiæ Âhito yeva desento dhammamu'ttariæ. 387 "UttiÂÂhe nappamajjeyya dhammami"ccÃdimu'ttamaæ. GÃthaæ manoramaæ vatvà sotÆnaæ sivamÃ'vahaæ. 388 Dassanaggarasaæ datvà santappetvà tamu'ttamo TenÃ'bhiyÃcito tassa niketaæ samupÃgato. 389 Saddhiæ visasahassehi tÃdÅhi dipaduttamaæ MadhurodanapÃnena santappetvà mahÅpati. 390 CuÊÃmaïÅmarÅcÅhi pi¤jara¤jalikehi taæ RÃjuhi saha vanditvà nisÅdi jinasantike. 391 TÃ'pi nekasatà gantvà sundarà rÃjasundarÅ Narindena anu¤¤Ãtà nisidiæsu tahiæ tadÃ. 392 Desetvà madhuraæ dhammaæ tilokatilako jino Ahampa'jja na gaccheyyaæ save bimbÃya mandiraæ. 393 DayÃya hadayaæ tassà phÃleyyÃ'ti dayÃlayo SÃvakaggayugaæ gayha mandiraæ pitarà gato. 394 NisÅdi pavisitvÃna buddho buddhÃsane tahiæ ChabbaïïaraæsijÃlehi bhÃsuranto'va bhÃnumÃ. [SL Page 038] [\x 38/] 395 ManosilÃcuïïasamÃnadehamarÅvijÃlehi virÃjamÃnà Pakampità hemalatÃ'va bimbà bimbadharà satthu samÅpa'mÃga. 396 Satthu pÃdesu samphassasÅtaluttamavÃrinà NibbÃpesi mahÃsokapÃvakaæ hadayindhane. 397 RÃjà satthu pavedesi bimbÃyÃ'ti bahuæ guïaæ Munindo'pi pakÃsesi candakiïïarajÃtakaæ. 398 Tadà nandakumÃrassa sampatte maÇgalattaye VivÃho abhiseko ca iti gehappavesanaæ. 399 MaÇgalÃnaæ pure yeva pabbÃjesi pabhaÇkaro. Anicchantaæ'va netvà taæ ÃrÃmaæ rammamuttamaæ 400 AttÃnama'nugacchantaæ dÃyajjatthaæ sakatrajaæ KumÃraæ rÃhulaæ cÃ'pi kumÃrÃbharaïujjalaæ. 401 "SukhÃ'va chÃyà te me"ti uggirantaæ giraæ piyaæ "DÃyajjaæ me dadÃhÅ'ti dÃyajjaæ me dadÃhi ca". 402 ùrÃmameva netvÃna pabbÃjesi niruttaraæ Saddhammaratanaæ datvà dÃyajjaæ tassa dhÅmato 403 Nikkhamma tamhà sugataæsumÃli tahiæ jantusaroruhÃni SaddhammaraæsÅhi vikÃsayanto upÃgato rÃjagahaæ punÃ'pi. 404 KusumÃkula sundaratarupavane padumuppala bhÃsurasaranikare PuthucaÇkamamaï¬itasitasikate subhasÅtavane viharati sugato. 405 Tadà sudattavhayaseÂÂhiseÂÂho BahÆhi bhaï¬aæ sakaÂehi gayha SÃvatthito rÃjagahe manu¤¤e SahÃyaseÂÂhissa gharÆ'pagantvÃ. [SL Page 039] [\x 39/] 406 Tene'va vutto subhagena buddho JÃto'ti loke dipadÃnamindo Sa¤jÃtapÅtÅhi udaggacitto Rattiæ pabhÃtaæ iti ma¤¤amÃno. 407 Nikkhamma tamhà vigatandhakÃre DevÃnubhÃvena mahÃpathamhi GantvÃna taæ sÅtavanaæ surammaæ Sampuïïa candaæ'va virÃjamÃnaæ. 408 Taæ dÅparukkhaæ viya pajjalantaæ VilocanÃnandakaraæ mahesiæ DisvÃna tassu'ttamapÃdarÃgaæ PaÂiggahetvà sirasà sudhÅmÃ. 409 GambhÅraæ nipuïaæ dhammaæ suïitvà vimalaæ varaæ SotÃpattiphala'mpatvà sahassanaya maï¬itaæ. 410 NimantetvÃna sambuddhaæ sasaÇghaæ lokanÃyakaæ VaïïagandharasÆpetaæ datvà dÃnaæ sukhÃvahaæ. 411 Satthu ÃgamanatthÃya sÃvatthinagaraæ varaæ PaÂi¤¤aæ so gahetvÃna gacchanto antarÃpathe. 412 Yojane yojane vÃru cittakammasamujjale VihÃre pavare datvà kÃrÃpetvà bahuæ dhanaæ. 413 SÃvatthiæ puna'rÃgantvà pÃsÃdasatamaï¬itaæ ToraïaÇghikapÃkÃragopurÃdivirÃjitaæ. 414 Puraæ apahasantaæ'va devindassÃ'pi sabbadà Sabbasampattisampannaæ naccagÅtÃdisobhitaæ. 415 Kasmiæ so vihareyyÃ'ti bhagavà lokanÃyako SamantÃnuvilokento vihÃrÃrahabhÆmikaæ. [SL Page 040] [\x 40/] 416 JetarÃjakumÃrassa uyyÃnaæ nandanopamaæ ChÃyÆdakÃdisampannaæ bhÆmibhÃgaæ udikkhiya. 417 Hira¤¤akoÂisanthÃravasene'va mahÃyaso Kiïitvà pavare tamhi narÃmaramanohare. 418 Niccaæ kiÇkiïijÃlanÃdaruciraæ siÇgÅva siÇgÃkulaæ RammaænekamaïÅhi channachadanaæ ÃmuttamuttÃvaliæ NÃnÃrÃgavitÃna bhÃsurataraæ pupphÃdinÃ'laÇkataæ Citraæ gandhakuÂiæ varaæ suvipulaæ kÃresi bhÆsekharaæ. 419 JinatrajÃnampi visÃlamÃlayaæ VitÃnanÃnÃsayanÃsanujjalaæ Sumaï¬itaæ maï¬apavaÇkamÃdinà VilumpamÃnaæ manalocanaæ sadÃ. 420 AthÃpi saïhÃmalasetavÃlukaæ SavedikÃcÃruvisÃlamÃlakaæ JalÃsayaæ sÃta'tisÅtalodakaæ SugandhisogandhikapaÇkajÃkulaæ. 421 SuphullasÃlÃsanasoganÃga PunnÃgapÆgÃdivirÃjamÃnaæ Manoramaæ jetavanÃbhidhÃnaæ KÃrÃpayÅ seÂÂhi vihÃraseÂÂhaæ. 422 VisÃlakelÃsadharÃdharuttamÃ- BhirÃmapÃkÃraphanindagopito Janassa sabbÃbhimanatthasÃdhako VihÃracintÃmaïi so virÃjite. 423 Tato ÃgamanatthÃya munindaæ nÃthapiï¬iko DÆtaæ pÃhesi so satthà sutvà dÆtassa sÃsanaæ. 424 Mahatà bhikkhusaæghena tadà tamhà purakkhato NikkhamitvÃ'nupubbena patto sÃvatthimuttamaæ. [SL Page 041] [\x 41/] 425 SamujjalÃni nekÃni dhajÃnÃdÃya sundarà KumÃrà purato satthu nikkhamiæsu surà yathÃ. 426 Nikkhamiæsu tato tesaæ pacchato taruïaÇganà CÃrupuïïaghaÂÃdÃya devaka¤¤Ã yathà tathÃ. 427 PuïïapÃtiæ gahetvÃna seÂÂhino bhariyà tathà Saddhiæ nekasatitthihi nekÃlaÇkÃralaÇkatÃ. 428 MahÃseÂÂhi mahÃseÂÂhisatehi saha nÃyakaæ Abbhugga¤chi mahÃvÅraæ pÆjito tehi nekadhÃ. 429 ChabbaïïaraæsÅhi manoramehi Puraæ varaæ pi¤jaravaïïabhÃvaæ Nento munindo sugato sugatto UpÃvisÅ jetavanaæ vihÃraæ. 430 CÃtuddisassa saÇghassa sambuddhapamukhassa'haæ Imaæ dammi vihÃranti satthu cÃrukarambuje. 431 SugandhavÃsitaæ vÃriæ hemabhiÇkÃrato varaæ ùkiritvà adà rammaæ vihÃraæ cÃrudassanaæ. 432 Surammaæ vihÃraæ paÂiggayaha seÂÂhaæ Anagghe vicittÃsanasmiæ nisinno JanindÃnamindo tilokekanetto TilokappasÃdÃvahaæ taæ manu¤¤aæ. 433 UdÃrÃnisaæsaæ vihÃrappadÃne AnÃthappadÃnena nÃthassa tassa SudattÃbhidhÃnassa seÂÂhissa satthà YasassÅ hitesÅ mahesÅ adesÅ. 434 UdÃrÃnisaæsaæ vihÃrappadÃne Kathetuæ samattho vinà bhÆripa¤¤aæ TilokekanÃthaæ naro kosi yutto MukhÃnaæ sahassehi nekehi cÃ'pi. [SL Page 042] [\x 42/] 435 Iti vipulayaso so tassa dhammaæ kathetvà Api sakalajanÃnaæ mÃnase tosayanto ParamamadhuranÃdaæ dhammabheriæ mahantaæ Viharati paharanto tattha tatthÆpagantvÃ. 436 Evaæ tilokahitadena mahÃdayena Lokuttamena paribhuttapadesapantiæ NiccaæsurÃsuramahoragarakkhasÃdi SampÆjitaæ ahami'dÃni nidassasissaæ. 437 Saddhammaraæsinikarehi jinaæsumÃli VeneyyapaÇkajavanÃni vikÃsayanto VÃsaæ akÃsi pavaro paÂhamamhi vasse BÃrÃïasimhi nagare migakÃnanamhi. 438 NÃnÃppakÃraratanÃpaïapantivÅthi Ramme pure pavararÃjagahÃbhidhÃne VÃsaæ akÃsi dutiye tatiye catutthe Vassepi kantataraveluvaneva nÃtho. 439 BhÆpÃlamoÊimaïiraæsivirÃjamÃnaæ VesÃlinÃmaviditaæ nagaraæ surammaæ NissÃya sakyamunikesari pa¤camamhÅ Vassamhi vÃsamakarittha mahÃvanasmiæ. 440 PhullÃtinÅlavimaluppalacÃrunetto SiægÅsamÃnatanujotihi jotamÃno Buddho anantaguïasannidhi chaÂÂhavasse VÃsaæ akà vipulamaÇkula pabbatasmiæ. 441 GambhÅraduddasataraæ madhuraæ marÆnaæ Desetva dhammamatulo sirisannivÃso DevindasÅtalavisÃlasilÃsanasmiæ Vassamhi vÃsama'karÅ muni sattamamhi. [SL Page 043] [\x 43/] 442 PhullÃravindacaraïo caraïÃdhivÃso So suæsumÃragirinÃmadharÃdharamhi VÃsaæ akà paramamÃraji aÂÂhamasmiæ Vassamhi kantarabhesakalÃvanamhi. 443 NÃnÃmatÃtibahutitthiyasappadappaæ Hantvà tilokatilako navamamhi vasse VÃsaæ akÃsi rucire atidassanÅye Kosambisimbalivane jinapakkhirÃjÃ. 444 Tesaæ mahantakalahaæ samituæ yatÅnaæ NissÃya vÃraïavaraæ dasamamhi vasse PupphÃbhikiïïavipulÃmalakÃnanasmiæ VÃsaæ akà munivaro varapÃraleyyo. 445 DhammÃmatena janataæ ajarÃmarattaæ Nento vilocanamanoharasuddhadanto NÃlÃbhidhÃnadijagÃmavare munindo VÃsaæ akà amitabuddhi dasekavasse. 446 Vera¤ja cÃrudijagÃmasamÅpabhÆte ùrÃmake surabhipupphaphalÃbhirÃme Sabba¤¤Š sakyamuni bÃrasamamhi vasse VÃsaæ akÃsi pucimandadumindamÆle 447 PhullÃravindavadano racicÃrusobho Lokassa atthacariyÃya dayÃdhivÃso VÃsaæ akà ruciracÃliyapabbatasmiæ VÅro tilokagaru terasamamhi vasse. 448 BandhÆkapupphasamapÃdakarÃbhirÃmo Dhammissaro pavarajetavane suramme DhÅro mahiddhi muni cuddasamamhi vasse VÃsaæ akà sakalasattahitesu yutto. [SL Page 044] [\x 44/] 449 VeneyyabandhuvanarÃgagaje vihantvà Vassamhi pa¤cadasame munisÅharÃjà VÃsaæ akà kapilavatthudharÃdharoru NigrodharÃmaramaïÅyamaïigguhÃyaæ. 450 Yakkhampi kakkhalataraæ suvinÅtabhÃvaæ Netvà pure varatamÃlavakÃbhidhÃne Vasmamhi vÃsamakarÅ dasachaÂÂhamamhi Nento janaæ bahutarampi ca santimaggaæ. 451 PÃkÃragopuraniketanatoraïÃdi NettÃbhirÃmavararÃjagahe mahesi VÃsaæ akÃnadhivaro dasasattamamhi Vassamhi patthayaso bhuvanattayasmiæ. 452 Dhammosadhena madhurena sukhÃvahena Lokassa ghoratararÃgarajaæ vihantvà Vassamhi vÃsamakarÅ dasaaÂÂhamasmiæ AÇgÅraso pavaracÃliyapabbatasmiæ. 453 Venayyabandhujanamoharipuæ uÊÃraæ HantvÃna dhammaasinà varadhammarÃjà EkÆnavÅsatimake puna tattha vasse VÃsaæ akà madhurabhÃrati lokanÃtho 454 SuddhÃsayo pavararÃjagahe vicitte VÃsaæ akÃsi samavÅsatimamhi vasse Lokassa atthacaraïe subhakapparukkho CintÃmaïippavarabhaddaghaÂo munindo 455 Evaæ tilokamahito anibaddhavÃsaæ Katvà carampaÂhamabodhiyudÃrapa¤¤o Chabbaïïaraæsisamupetavicittadeho Lokekabandhu bhagavà avasesakÃle. [SL Page 045] [\x 45/] 456 SÃvatthiyaæ pavarajetavane ca ramme DibbÃlaye ca samalaÇkatapubbarÃme VÃsaæ akÃsi muni vÅsatipa¤cavasse LokÃbhivuddhinirato sukhasannivÃso. 457 Iti amitadayo yo pa¤catÃÊÅsavasse Manujamanavanasmiæ jÃtarÃgaggirÃsiæ Paramamadhuradhammambuhi nibbÃpayanto Avasi samunimegho lokasantiæ karotu! 458 Pa¤¤ÃvaraÇganà mayhaæ sa¤jÃtà manamandire TosayantÅ sabbajanaæ vuddhiæ gacchatu sabbadÃ. 459 Citaæ yaæ racayantena jinassa caritaæ mayà Pu¤¤aæ tassÃnubhÃvena sampatto tusitÃlayaæ. 460 MetteyyalokanÃthassa suïanto dhammadesanaæ Tena saddhiæ ciraæ kÃlaæ vindanto mahatiæ siriæ. 461 Buddhe jÃte mahÃsattoramme ketumanÅpure RÃjavaæse janÅtvÃna tihetupaÂisandhiko. 462 Civaraæ piï¬apÃtaæ ca anagghaæ vipulaæ varaæ SenÃsanaæ ca bhesajjaæ datvà tassa mahesino. 463 SÃsane pabbajitvÃna jotento tamanuttaraæ Iddhimà satimà sammà dhÃrento piÂakattayaæ. 464 VyÃkato tena buddho yaæ hessatÅti anÃgate UppannuppannabuddhÃnaæ dÃnaæ datvà sukhÃvahaæ. 465 SaæsÃre saæsaranto hi kapparukkho ca pÃïinaæ IcchiticchitamannÃdiæ dadanto madhuraæ caraæ. 466 MaæsalohitanettÃdiæ dadaæ cittasamÃhito SÅlanekkhammapa¤¤Ãdiæ pÆrento sabbapÃramiæ. [SL Page 046] [\x 46/] 467 PÃramisikharaæ patvà buddho hutvà anuttaro Desetvà madhuraæ dhammaæ jantÆnaæ sivamÃvahaæ. 468 Sabbaæ sadevakaæ lokaæ brahÃsaæsÃrabandhanà Mocayitvà varaæ khemaæ pÃpuïyeæ sivaæ puraæ. 469 LaÇkÃlaÇkÃra bhÆtena bhÆpÃlanvayaketunà VijayabÃhunà ra¤¤Ã sakanÃmena kÃrite. 470 SatoyÃsayapÃkÃra gopurÃdivirÃjite Pariveïavare ramme vasatà santavuttinÃ. 471 MedhaÇkarÃbhidhÃnena dayÃvÃsena dhÅmatà Therena racitaæ etaæ sabbha saæsevitaæ sadÃ. 472 Bhave bhave'dha gÃthÃnaæ tesattati catussataæ Ganthato pa¤capa¤¤ÃsÃ-dhikaæ pa¤casataæ iti. ------------------------------