Upasakajanalankara

Input by the Sri Lanka Tripitaka Project

[CPD Classification 2.9.41]
[SL Vol Upās- ] [\z Upās /] [\w I /]
[SL Page 001] [\x 1/]

Upāsakajanālaṅkāro.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa.

Visuddha vaṇṇaṃ sugataṃ namitvā
Suvaṇṇitaṃ dhammacarañca tena,
Tathā vimuttaṃ gaṇamaṅgaṇehi
Upāsakālaṅkaraṇaṃ karissaṃ.

Vatthuttayaṃ ye samupāsamānā
Upāsakattaṃ abhisambhunanti,
Te bhūsayantā saraṇādivaṇṇā
Upasakālaṅkaraṇāti vuttā.

Tesaṃ guṇānaṃ jana bhūsanānaṃ
Sandīpakattā pana esa gantho,
Viññūhi saddatthasusārato vā
Upāsakālaṅkaraṇoti ñeyyo.1

Yato nidānādi kathā viyīnato
Nayākulattā paṭipattisaṅgaho,
Purātano sobhinavāvatārinaṃ
Na kiñci pīṇeti jinānusatthiyaṃ.

Ādāya suttantarato'pi sāra
Manākulaṃdāni kathīyate so,
Maṇīhi nekākarasambhavehi
Chekā hi kubbanti kirīṭaseṭṭhaṃ.

Issārivaggañca nirākaritvā
Sodhetva vikkhepamalañca sammā,
Saddhādhanā sādhujanā sapaññā
Tamme nisāmentu pasassacittā.

Tattha "upāsakālaṅkaraṇaṃ karissa"nti ettha-upāsakā alaṅkaronti attabhāvaṃ etehīti =
upāsakālaṅkaraṇāti ye saraṇādayo guṇā vuttā, te ca pana sammā adhisīlādīnaṃ

1 Neyyo

[SL Page 002] [\x 2/]

Vasena sakalabuddhavacanapariyāpannātipi suttābhidhammavinayasaṅkhātesu tīsu
piṭakesu bāhullena suttantapiṭakapariyāpannā, tattheva dīghanikāya majjhimanikāya
saṃyuttanikāya aṅguttaranikāya khuddakanikāya saṅkhātesu pañcasu nikāyesu
khuddakanikāyapariyāpannā, tatthapi navaṅgaṃ satthusāsanaṃ tīhi piṭakehi saṃgaṇhitvā
vācanāmaggaṃ āropentahi pubbācariyehi ye iminā maggena devamanussā upāsakabhāvena
vā pabbajitabhāvena vā sāsanaṃ otaranti tesaṃ sāsanotārassa maggabhūto yo khuddakapāṭho
vutto, visesato tattha pariyāpannā. Tattha ca vuttānaṃ sīlasamādhipaññādīnaṃ guṇānaṃ
saraṇattayameva yasmā 1 ādi. Yasmāca- "yato kho mahānāma upāsako buddhaṃ saraṇaṃ
gato hoti dhammaṃ saraṇaṃ gato hoti saṅghaṃ saraṇaṃ gato hoti ettavatā kho mahānāma
upāsako hotī"ti ca vuttaṃ. Tasmā sakalabhūtānaṃ dharaṇīriva sabbesampi upāsakaguṇānaṃ
ratanattayameva patiṭṭhāti,

Paṭhamaṃ tāvettha- "buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ
saraṇaṃ gacchāmi"ti yadidaṃ saraṇagamana 2 suttaṃ vuccati. Tassa pana attatthaparattha
bhedānamatthānaṃ sūcanādito suttabhāvo veditabbo, tathā hesa atthānaṃ sūcanato
ganthanato suṭṭhu bhagavatā hitasukhāvahanakārena veneyyajjhāsayānulomena vuttattā,
sassamiva phalaṃ atthānaṃ pasavanato, gāvī viya thaññaṃ atthakhīrapaggharāpanato,
mahesī viya cakkavattigabbhaṃ suṭṭhu atthe rakkhaṇato, vikirituṃ appadānaṃ
pupphadānaṃ viya suttaṃ atthe saṅgahetvā vikirituṃ viddhaṃsituṃ appadānato,
athavā-gahetabbāpanetabbassa pamāṇabhūtaṃ vaḍḍakīsuttamiva gahetabbāpanetabbassa
atthānatthassa pamāṇabhutattā cāti suttanti vuccati. Vuttañca:-

"Atthānaṃ sūcanato suvuttatotha sūdanato
Suttānaṃ suttasabhāgato ca suttaṃ suttanti vuccatī"ti.

Tampanetaṃ suttaṃ kena bhāsitaṃ? Kattha bhāsitaṃ? Kadā bhāsitaṃ? Kasmā bhāsitaṃti?
Vuccate, tena bhagavatā arahatā jānātā passatā sammāsambuddhena bhāsitaṃ. Kattha
bhāsitanti, bārānasiyaṃ isipatena migadāye bhāsitaṃ. Kadā bhāsitanti, āyasmante yase
saddhiṃ sahāyakehi arahattaṃ patte eka

1 Sammā. 2. Saraṇā gamana.

[SL Page 003] [\x 3/]

Saddhiyā arahantesu bahujanahitāya sukhāya dhammadesanaṃ karontesu bhāsitaṃ. Kasmā
bhāsitanti, pabbajjatthañca upasampadatthañca bhāsitaṃ, ettāvatā kena desitanti ādayo
pañhāna suṭṭhu pākaṭā honti, apākaṭesu pana tesu abhinavānamupāsakopāsikajanānaṃ ko
bhagavā arahā nāma koti ādinā citte saṃsayo uppajjati, sañjātakaṅkhānaṃ panetesampi
pāmojjaṃ nasiyā, asati ca pītipāmojje saraṇa gamanavasena sāsanotāro ca na siyāti tesaṃ
kaṅkhāvicchedanatthaṃ pasādajananatthañca vitthārato tadevañca veditabbaṃ. Kena desitanti
yo ito kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake amara nagare sumedho
nāma brāhmaṇakumāro hutvā sabbasippesu nipphattiṃ patvā mātāpitunnamaccayena
anekakoṭisaṅkhaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā hivavante vasanto
jhānābhiññaṃ nibbattetvā ākāsena gacchanto dipaṅkaradasabalassa sudassanavihārato
rammanagarappavesanatthāya maggaṃ sodhiyamānaṃ disvā sayampi ekaṃpadesaṃ gahetvā
tasmiṃ asodhiteyeva āgatassa satthuno attānaṃ setuṃ katvā kalele attharitvā satthā sasāvaka
saṅgho kalale anakkamitvā maṃ akkamanto gacchatūti nipanno, satthā naṃ disvā
"buddhaṃkuro esa anāgate kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ pariyosāne
gotamo nāma buddho bhavissatī"ti vyākaraṇato tassa satthuno aparabhāge koṇḍañño
maṅgalo sumano revato sobhito anomadassī padumo nārado padumuttaro sumedho sujāto
piyadassī atthadassī dhammadassī siddhattho tisso phusso vipassī sikhī vessabhū
kakusandho konāgamano kassapoti lokaṃ obhāsetvā uppannānaṃ imesampi tevīsatiyā
buddhānaṃ santike laddhavyākaraṇo dasapāramiyo dasaupapāramiyo dasaparamattha
pāramiyoti samatiṃsa pāramiyo pūretvā vessantarattabhāve ṭhito paṭhaviṃ kampetvā
mahādānāni datvā puttadāraṃ pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha
yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi sannipatitvā:-

"Kāloyaṃ te mahāvīra uppajja mātukucchiyaṃ,
Sadevakaṃ tārayanto bujjhassu amataṃ pada"nti.

Yācito pañcamahāvilokanāni viloketvā tato cuto sakyarājakule paṭisandhiṃ gahetvā tattha
mahāsampattiyā
[SL Page 004] [\x 4/]

Pariharīyamāno anukkamena bhadrayobbanaṃ patvā tinnaṃ utūnaṃ anucchavikesu tīsu
pāsādesu devalokasiriṃ viya rajjasirimanubhavanto uyyānakīḷāya gamanasamaye
anukkamena jinnavyādhimatasaṅkhāte tayo devadūte disvā sañjāta saṃvego nivattitvā
catutthavāre pabbajitaṃ disvā sādhu vata pabbajjāti pabbajjāya cittaṃ uppādetvā uyyānaṃ
gantvā tattha divasaṃ khepetvā maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā
āgatena vissakammena devaputtena alaṅkatapaṭiyatto rāhulakumārassa jātasāsanaṃ sutvā
puttasinehassa balavabhāvaṃ ñatvā yāva idaṃ bandhanaṃ na vaḍḍhati tāvadeva naṃ
chindissāmīti cintetvā sāyaṃ nagaraṃ pavisanto:-

"Nibbutā nūna sā mātā nibbuto nūna so pitā,
Nibbutā nūna sā nārī yassāyaṃ īdiso patī"ti

Kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā ahaṃ imāya nibbutapadaṃ
sāvitoti satasahassagghanakaṃ muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ
pavisitvā sirisayane nipanno niddūpagatānaṃ nāṭakitthīnaṃ vippakāraṃ disvā
nibbinnahadayo channena kanthakaṃ āharāpetvā taṃ āruyha channasahāyo
dasasahassacakkavāḷadevatāhi parivuto mahābhinikkhamaṇaṃ nikkhamitvā anomānadītīre
pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre
nisinno magadharaññā rajjena nimantiyamāno taṃ paṭikkhipitvā ālārañca uddakañca
upasaṅkamitvā tesaṃ samayaṃ viloketvā tattha nibbinno chabbassāni mahāpadhānaṃ
padahitvā visākhapuṇṇamadivase pātova sujātasaddhāya sujātāya dinnapāyāsaṃ
nerañjarāya nadiyā tīre paribhuñjitvā nadiyā suvaṇṇapātiṃ pavāhetvā nadītīre divāvihāraṃ
katvā sāyaṇhasamaye sotthiyeta tiṇahārakena dinnaṃ tiṇaṃ gahetvā kālena nāgarājena
abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni santharitvā "natāvamaṃ pallaṅkaṃ bhindissāmi
yāva me anupādāya āsavehi cittaṃ vimuccatī"ti paṭiññaṃ katvā puratthābhimukho nisīditvā
suriye anatthamiteyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsañāṇaṃ
majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāme paccayākāre sammasanto ānāpāna
catuttha

[SL Page 005] [\x 5/]

Jjhānaṃ samāpajjitvā tato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayavyayavasena
samapaññāsalakkhaṇāni disvā yāva gotrabhūñāṇā vipassanaṃ vaḍḍhetvā ariyamaggena
sabbakilese khepetvā aruṇuggamane sabbaññutañāṇaṃ paṭivijjhitvā pītivegena
"anekajātisaṃsāra"nti udānaṃ udānesi, tena bhagavatā arahatā dasabaladhārena catuvesarajja
visāradena dhammarājena dhammasāminā tathāgatena sabbadhammesu
appaṭihatañāṇāvārena sabbaññunā sammāsambuddhena bhāsitaṃ, na sāvakehi na isīhi na
devatāhi, ettavatā kena desitanti ayaṃ pañho vissajjito hoti.

Kattha bhāsitanti? Evaṃ udānaṃ udānetvā nisinnassa pana bhagavato etadahosi. Ahaṃ
kappasatasahassādhikāni cattāri asaṅkheyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ayaṃ
me pallaṅko vīrapallaṅko ettha me nisinnassa yāva saṃkappā na paripuṇṇā na tāya ito
vuṭṭhahissāmīti anekakoṭisatasahassa saṅkhātā samāpattiyo samāpajjanto sattāhaṃ tattheva
nisīdi vimuttisukhapaṭisaṃvedī. Athekaccānaṃ devatānaṃ ajjāpi tāvanūna siddhatthassa
pana kattabbakiccamatthi, pallaṅkasmiṃ ālayaṃ na vijahatīti parivitakko udapādi. Atha
satthā aṭṭhame divase samāpattito uṭṭhāya devatānaṃ kaṅkhaṃ ñatvā tāsaṃ
kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ
vidhamitvā pallaṅkato īsakaṃ pācīnanissite disābhāge ṭhatvā imasmiṃ tāva me pallaṅke
sabbaññutañāṇaṃ paṭividdhanti cattāri asaṅkheyyāni kappasatasahassañca pūritānaṃ
pāramīnaṃ phalādhigamanaṭṭhānanti pallaṅkañceva bodhirukkhañca animisehi akkhīhi
olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ, atha pallaṅkassa
ca ṭhitaṭṭhānassa ca antarā puratthimapacchimato āyate ratanacaṅkame caṅkamanto
sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge
devatā ratanagharaṃ nāma māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ
visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ
ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhi samīpeyeva cattāri sattāhāni vītināmetvā
pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, upasaṅkamitvā
tatrāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento tasmiṃ ajapālanigrodhe
sattāhaṃ

[SL Page 006] [\x 6/]

Vītināmesi. Evaṃ aparaṃ sattāhaṃ mucalinde nisīdi, tattha nisinnamattasseva bhagavato
sakalacakkavāḷagabbhaṃ pūretvā mahāakālamegho udapādi, tasmiñca pana uppanne
mucalindonāgarājā cintesi. Ayaṃ mahā megho satthari mayhaṃ bhavanaṃ paviṭṭhamatto
uppanno, vāsāgāramassa laddhuṃ vaṭṭatīti so sattaratanamayaṃ devavimānasadisaṃ
vimānaṃ nimminituṃ samatthopi evaṃ kate na mayhaṃ mahapphalaṃ bhavissati dasabalassa
kāyaveyyāvaccaṃ karissāmīti atimahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi
parikkhipitvā upari mahantaṃ phaṇaṃkatvā aṭṭhāsi, bhagavā parikkhepassa anto mahante
okāse sabbaratanamaye maṇḍape pallaṅke upari ca viniggilanta
vividhasurabhikusumadāmavitāne vividhasurabhigandhavāsite gandhakuṭiyaṃ
viharantoviya vihāsi. Evaṃ bhagavā sattāhaṃ tattha vītināmetvā aparaṃsattāhaṃ rājāyatena
nisīdi, tatthapi vimuttisukha paṭisaṃvediyeva, ettāvatā sattasattāhāni paripuṇṇāni,
etthantare bhagavato neva mukhadhovanaṃ na sarīrapaṭijagganaṃ na nahānakiccaṃ ahosi,
pītisukheneva vītivattesi, atha'ssa sattasattāhamatthake ekūṇapaññāsatime divase mukhaṃ
dhovissāmīti cittaṃ upajji, sakko devānamindo āgadaharīṭakaṃ āharitvā adāsi, atha'ssa
sakkoyeva nāgalatā dantakaṭṭhañca mukhadhovanaudakañca adāsi, tato bhagavā
dantakaṭṭhaṃ khāditvā anotattodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi,
tasmiṃ samaye tapassubhallukā 1 nāma dve vāṇijā ñātisā lohitāya devatāya satthu
āhāradāne ussāhitā manthañca madhupiṇḍikañca ādāya patigaṇhātu bhagavā imaṃ āhāraṃ
anukampāyāti satthāraṃ upasaṅkamitvā aṭṭhaṃsu, bhagavā pāyāsapaṭiggahaṇadivase
devadattiyassa pattassa antarahitattā na kho tathāgatā hatthesu patigaṇhanti
kimahannūkho? Imaṃ patigaṇheyyanti cintesi, athassa bhagavato ajjhāsayaṃ viditvā catuhi
disāhi cattāro mahārājāno indanīlamaṇimaye cattāro patte upanāmesuṃ, bhagavā te
paṭikkhipi, puna muggavaṇṇasilāmaye cattāro upanāmesuṃ, bhagavā tesaṃ
catunnampidevaputtānaṃ anukampāya paṭiggahetvā ekabhāvaṃ upanetvā tasmiṃ paccagghe
selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanamakāsi, te dve bhātaro vāṇijā

1 Tapassubhallikā.
2 Kimhinukho ahaṃ.

[SL Page 007] [\x 7/]

Buddhañca dhammañca saraṇaṃ gantvā dve vācikā upāsakā hutvā bhagavantaṃ āhaṃsu
kassadāni bhante amhehi ajjapaṭṭhāya abhivādanaṃ paccupaṭṭhānaṃ kātabbanti? Bhagavā
sīsaṃ parāmasī, kesā hatthe alliyiṃsu, taṃ tesaṃ adāsi-ime tumhe pariharathāti, te
kesadhātuyo labhitvā amatenevābhisittā haṭṭhatuṭṭhā bhagavantaṃ vanditvā agamaṃsu.
Aparabhāge tesu tapasso rājāgahaṃ gantvā satthu dhammadesanaṃ sutvā sotāpattiphale
patiṭṭhāya upāsakova ahosi, bhalliyo pana pabbajitvā vipassitvā chaḷabhiñño ahosīti
veditabbaṃ.

Aṭṭhame pana sattāhe puna paccāgantvā ajapāla nigrodhamūle nisīditvā attanā adhigatassa
dhammassa gambhīrabhāvaṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo "adhigato kho
myāyaṃ dhammo gambhīro duddaso duranubodho santopaṇītoatakkāvacaro nipuṇo
paṇḍitavedanīyo"ti paresaṃ dhammaṃ adesetukāmatākārappatto vitakko udapādi, atha
brahmā sahampati dasabalassa cetasā ceto parivitakkamaññāya "nassati vata bho loko"ti
vācaṃ nicchārento dasasahassa cakkavāḷabrahmagaṇaparivuto
sakkasayāmanantusitaparanimmitavasavattīhi anugato patiṭṭhānatthāya paṭhaviṃ
nimminitvā dakkhiṇajānumanḍalaṃ puthuviyaṃ nihantvā jalajālamakulasadisaṃ
dasanakhasamodhānasamujjalamañjaliṃ sirasi katvā "desetubhante bhagavā dhammaṃ
desetu sugato dhammaṃ santi sattā apparajakkhajātikā assavaṇataṃ dhammassa parihāyanti
bhavissanti dhammassa aññātāro, nanu tumhehi buddho bodheyyaṃ tiṇṇo tāreyyaṃ mutto
mevoyyaṃ:

"Kiṃ me aññātavesena dhammaṃ sacchikatenidha,
Sabbaññutaṃ pāpunitvā tārayissaṃ sadevake"ti.

Patthanaṃ karitvā pāramiyo pūretvā sabbaññubhāvo pattoti ca, tumhehi dhamme
adesiyamāne ko nāma añño dhammaṃ desessati kimañño lokassa saraṇaṃ tāṇaṃ lenaṃ
parāyaṇa"nti evamādīhi anekehi nayehi bhagavantaṃ dhammadesanatthaṃ āyāci, evaṃ
brahmunā āyācitadhammadesano buddhacakkhunā lokaṃ oloketvā brahmuno ajjhesanaṃ
adhivāsetvā "kassanukho ahaṃ paṭhamaṃ dhammaṃ deseyya"nti olokento ālāruddakānaṃ
kālakatabhāvaṃ ñatvā pañcavaggiyānaṃ

[SL Page 008] [\x 8/]

Bhikkhūnaṃ bahūpakārattaṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge
upakena saddhiṃ mantetvā āsāḷhi puṇṇamadivase isipatane migadāye pañcavaggiyānaṃ
vasanaṭṭhānaṃ patvā te ananucchavikena samudācārena samudācarante saññapetvā
aññākoṇḍaññapamukhe aṭṭhārasa brahmakoṭiyo amatāpānaṃ pāyento dhammacakkaṃ
pavattetvā tadetampi suttaṃ tattheva desesi, evaṃ bārāṇasiyaṃ isipatane migadāye bhāsitaṃ,
ettāvatā kattha bhāsitanti ayampi pañho vissajjito hoti.

Kadā bhāsitanti? Evaṃ pavattavaradhammacakko bhagavā pañcamiyaṃ pakkhassa sabbepi
te pañcavaggiye bhikkhu arahatte patiṭṭhapetvā taṃ divasameva yasassa kulaputtassa
upanissaya sampattiṃ disvā rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ ehi yasāti
pakkositvā tasmiṃyeva rattibhāge sotāpattiphalaṃ punadivase arahattaṃ pāpetvā aparepi
tassa sahāyake catupaññāsajane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpetvā evaṃ
loke ekasaṭṭhiyā arahantesu jātesu vutthavasso pavāretvā te bhikkhū āmantetvā:-

"Paratthaṃ vattano atthaṃ karontā paṭhaviṃ imaṃ,
Vyāharantā manussānaṃ dhammaṃ caratha bhikkhavo.

Viharatha vicittesu pabbatesu vanesuca,
Pakāsayantā saddhammaṃ lokassa satataṃ mama

Karontā dhamma dūteyyaṃ vikhyāpayatha bhikkhavo,
Santi atthāya sattānaṃ subbatā vacanaṃ mama.

Sabbaṃ pidahathadvāraṃ apāyānamanāsavā,
Saggamokkhassa maggassa dvāraṃ vivirathāsamā.

Desanāpattādānāhi karuṇādiguṇālayā,
Vuddhiṃ saddhañca lokassa abhivaḍḍhetha sabbaso.

Gihīnamupakarontānaṃ niccamāmisadānato,
Karotha dhammadānena tesaṃ pacucpakārakaṃ.

Samussayatha saddhammaṃ desayantā isiddhajaṃ
Katakattabbakammantā paratthaṃ paṭipajjathā"ti

Evaṃ ovaditvā disāsu pesesi, evaṃ pesitesu bhikkhūsu bahujanahitāya sukhāya lokassa
dhammadesanaṃ karontesu bhāsitaṃ, ettāvatā kadā bhāsitanti ayampi pañho vissajjito hoti.

[SL Page 009] [\x 9/]

Kasmā bhāsitanti? Pabbajjatthañca upasampadatthañca bhāsitaṃ. Ettāvatā kasmā bhāsitanti
ayampi pañhovissajjitova hoti.

Evametesaṃ pañhānaṃ vissajjanena vigatakaṅkhattā sāsanāvatāramicchantā yasmā panetassa
saraṇāgamanasuttassa:-

Vyañjanatthamajānantā bhāvatthaṃ nāvabujjhare,
Taṃ sammā nāvabujjhantā muyhante paṭipattiyā.

Tasmā buddhañca dhammañca saṃghañca saraṇaṃ iti,
Gacchāmīti panetesamatthamādo pavaṇṇiya.

Kammappayojanaṃ ceva pabhedādiṃ phalaṃ pana,
Pasādajananatthāya sakkaccaṃ kathayāmahe.
Tattha vyañjanato tāva buddhasaddassa bujjhitā saccānīti = buddho, bodhetā pajāyati =
buddhoti ādinā niddesanayena attho veditabbo, athavā-budhadhātussa
jāgaraṇavikasanatthesupi pavattanato abujjhi savāsana sammohaniddāya accantaṃ vigato
buddhiyā vikasito cāti vā buddho bhagavāti vatthusabhāvadassanavibandhikāya
avijjāsaṅkhātaniddāya ariyamaggañāṇena sahavāsanāya samucchinnattā tato accantaṃ vigato
paramarucirasirisobhaggasamāgamena vikasitamiva ca padumaṃ
aparimitaguṇagaṇālaṅkatasabbaññutañāṇasamāgamena vikasito vikāsanamanuppatto,
tasmā jāgaraṇavikasanatthavasenapi buddhoti vuccati. Atthato pana pāramitāparibhāvito
sayambhūñāṇena sahavāsanāya vigataviddhasta 1 niravasesakilesā
mahākaruṇāsabbaññutañāṇādi aparimeyyaguṇagaṇādhāro bandhasantāno buddho. Vuttaṃ
hetaṃ chattamāṇavakavimāne:-

"Yo vadataṃ pavaro manujesu
Sakyamunī bhagavā katakicco,
Pāragato balaviriyasamaṅgī
Kaṃ sugataṃ saraṇattha mupehī"ti.

Evaṃ buddhasaddassa vyañjanattho bhāvattho va veditabbo. Dhammanti ettha
adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca apāyadukkhesu ca
apatamāne katvā dhāretīti = dhammo, so pana atthato catunnaṃ ariyamaggānaṃ catunnañca
sāmaññaphalānaṃ nibbāṇassaca pariyattidhammassa ca vasena dasavidho taṃ dhammanti
attho, vuttaṃhetaṃ tattheva:-

1 Viddhaṃsita.

[SL Page 010] [\x 10/]

"Rāga virāga manejama sokaṃ
Dhammamasaṅkhata mappaṭikūlaṃ,
Madhuramimaṃ paguṇaṃ suvibhattaṃ
Dhammamimaṃ saraṇatthamupehī"ti.

Ettha hi kāmarāgādibhedo sabbopi rāgo, virajjati etenāti rāgavirāgoti maggo kathito,
ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa ca sokassa taduppattiyaṃ sabbaso
parikkhiṇattā anejamasokanti phalaṃ kathitaṃ, kenaci paccayena asaṅkhatattā
dhammamasaṅkhatanti nibbāṇaṃ vuttaṃ, avirodhadīpanato pana
atthavyañjanarasasampannatāya pakaṭṭhaguṇavibhāvanato suṭṭhuvibhajitattā ca
appaṭikūlanti ādinā sabbopi pariyattidhammo kathitoti veditabbo, tattha ariyamagga
nibbāṇāni nippariyāyeneva apāyādito dhāraṇato dhammā, phalapariyattiyo pana
pariyāyena. Tathāhettha dhāraṇaṃ nāma apāyādinibbattakilesaviddhaṃsanaṃ taṃ
ariyamaggassa kilesa samucchedanāya nibbāṇassa ca ālambanabhāvena tassa
tadatthasiddhihetutāyāti ubhinnampi nippariyāyato labbhati na itaresu, itaresu pana
ariyaphalassa maggena samucchinnakilesānaṃ paṭippassaddhikiccatāya
maggānuguṇappavattito pariyattidhammassa ca tadadhigamahetutāyāti ubhinnampi
pariyāyato labbhatīti sabbesampi tesaṃ dhammasaddavacanīyatā veditabbā, evaṃ
dhammasaddassapi saddattho ca bhāvattho ca veditabbo.

Saṃghanti ettha ariyena diṭṭhisīlasāmaññena saṃhato ghaṭitoti = saṃgho, tehi tehi
maggaphalehi kilesadarathānaṃ samucchedapaṭippassambhanavasena sammadeva ghātitattā
saṃghoti aṭṭhaariyapuggalasamūho vuccati, vuttampicetaṃ tasmiññeva:-

"Yattha ca dinna mahapphalamāhu
Catusu sucisu purisayugesu,
Aṭṭha ca puggala dhammadasā te
Saṃghamimaṃ saraṇatthamupehī"ti.

Pothujjanikasaṃghassāpi pubbabhāgapaṭipadāya ṭhitattā purimacetanā viya dāne ettheva
saṅgaho daṭṭhabbo, yo pi hi kiñcāpi ariyena diṭṭhisīla sāmaññena asaṃhato,
nīyānikapakkhiyena pana pothujjanikena saṃhatattā dakkhiṇeyyapaṇipātaraho
saṃghoyevāti veditabbo, evaṃ saṃghasaddassāpi ubhayattho veditabbo, taṃ saṃghaṃ.

[SL Page 011] [\x 11/]

Saraṇanti ettha hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇāgamanena bhayaṃ santāsaṃ
dukkhaṃ duggatipariklesaṃ hiṃsati vināsetiti attho, visesato pana "sampannasilā bhikkhave
viharathā"ti ādinā hite niyojanena, "pāṇātipātassakho pāpako vipāko abhisamparāyo"ti ādinā
anatthanivattanena ca buddhopi sattānaṃ bhayaṃ hiṃsatīti saraṇaṃ, bhavakantārato
uttaraṇena, assasadānena ca dhammopi sattānaṃ bhayaṃ hiṃsatīti saraṇaṃ,
dānapūjanavasena upanītasakkarānaṃ vipulaphalapaṭilābhakaraṇato saṃghopi sattānaṃ
bhayaṃ hiṃsatīti saraṇanti buddhādikaṃ ratanattayaṃ saraṇanti veditabbaṃ. Keci pana
"kammassakā mānava sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā"ti
vacanato idha sattassa attanā kataṃ apāyabhaya bhañjakaṃ kusalameva saraṇaṃ,
vatthuttayampana saraṇassārammaṇattā upacāreṇa saraṇanti vuccatīti vadanti, evaṃ hi sati
sabbesampi kusalakammānaṃ saraṇabhāvappasaṅgato yo koci kusalacittasamaṅgī, so sabbo
saraṇagato nāma bhaveyyāti atippasaṅgato titthiyādinampi saraṇagatabhāvo pāpuṇātīti,
tadayuttaṃ, athāpi vadeyyuṃ-buddhādivatthugatacittappasādehi eva saraṇāgamana
paṭilābho hoti, tathā ca sati verañjabrāhmaṇādayo bhagavato kittisaddaṃ sutvā "sādhu kho
pana tathārūpānaṃ arahataṃ dassana"nti ādinā cittappasādakaraṇakāle eva saraṇagatā
bhaveyyunti, tampi na yuttaṃ, te pana bhagavato santike dhammaṃ sutvāva saraṇagatā,
tasmā:-

"Tumhehi kiccaṃ ātappaṃ akkhātāro tathāgatā,
Paṭipannā vimuccanti jhāyino mārabandhanā"ti.

Vuttattā-paṭipattisahāyaṃ vatthuttayameva saraṇanti niṭṭhamettha gantabbanti. Evaṃ
saraṇasaddassāpi saddattho bhāvattho ca veditabbo.

Gacchāmīti etassa pana bhajāmi sevāmi payirupāsāmīti attho, bhajanasevana
payirupāsanānaṃ pana tesaṃ gamanakiriyā paṭibaddhattā, atha vā yesaṃ dhātūnaṃ gati attho
buddhīpi tesaṃ atthoti, jānāmi bujjhāmīti vā attho veditabbo. Ettha buddhaṃ saraṇanti dve
nāmapadāni, gacchāmīti ekameva ākkhyātapadaṃ ayañca gamisaddo nīsaddādayo viya na
dvikammako, kasmā? Ajaṃ gāmaṃ netīti ādisu viya gamanakirayāya kammadvayabhāvato,
tasmā buddhanti ādi gantabbaniddeso, saraṇanti gamanakirayāya

[SL Page 012] [\x 12/]

Kāraṇaniddeso, itisaddo luttaniddiṭṭho, so ca hetu atthoti veditabbo. Evañca katvā
"buddhaṃ saraṇaṃ gacchāmī"ti vutte buddhaṃ saraṇanti gacchāmīti vuttaṃ hoti, attho pana
yato buddho, me saraṇaṃ aghassa ghātā 1 hitassa ca vidhātā tato taṃ attaniyyātanādivasena
gacchāmi bhajāmi sevāmi payirupāsāmi jānāmi bujjhāmīti cāti evaṃ daṭṭhabbo. Tathā
dhammaṃ saraṇanti ādisupi yojetvā attho veditabbo. Yo pana vadeyya buddhādisaddānaṃ
saraṇasaddassa ca samānādhikaraṇabhāvato pubbaṃ disaṃ gacchatīti ādisu viya buddhaṃ
saraṇaṃ bhūtaṃ gacchāmīti ādinā vināva itisaddakappanaṃ yathāva ṭhitāya pāḷiyā attho
veditabboti, tassa paṭihata cittopi buddhādayo upasaṅkamanto tisaraṇagato nāma siyā, yaṃ
hi buddhādīhi visesitaṃ saraṇaṃ, tamevesa gatoti, aññe vadanti iha buddhaṃ saraṇaṃ
gacchāmīti dvinnaṃ kammapadānaṃ dissanato gamisaddassa ca dikammakattābhāvato
payogāraho saddo payuttoti viññāyati. Tasmā buddhaṃ ārammaṇaṃ katvā saraṇaṃ
gacchāmi pasādaṃ gacchāmīti attho daṭṭhabboti. Tesaṃ heṭṭhā vuttanayena
attasaṃniyyātanādīnamasambhavā yena kenaci cittappasādamattena saraṇagato nāma siyāti
purimako eva attho paṭipajjitabboti, evaṃ buddhaṃ saraṇaṃ gacchāmīti ādikassa
saraṇāgamanasuttassa vyañjanattho bhāvattho ca sabbathā veditabbo.

Kammappayojananti ettha bhagavā hi paṭhamameva pabbajitarūpaṃ disvā tattha
sañjātapemo abhinikkhamitvā bodhipallaṅkamāruyha samadhigata catusaccadhammo
buddhabhāvamanuppattoti vā bhagavato aparabhāgepi buddhadhammasaṃgharatanānaṃ
samadhigatassa saṃgharatanādhīnattā vā paṭilomakkamenapi saraṇagamana muñcitaṃ viya
dissati, kasmā? Tāvettha buṅova saraṇabhāvena vutto, netareti, kiñcettha-sabbadhammesu
appaṭihatañāṇāvāreṇa sabbaññunā sammāsambuddhenava iminānulomakkamena desitanti.
Apica- tesu sabbasattānaṃ aggoti katvā sabbapaṭhamaṃ buddho vutto tappabhavattā
tadanantaraṃ dhammo, tadādhārakattā ante saṃgho ca vutto. Atha vā sabbasattānaṃ hite
viniyojakoti katvā paṭhamaṃ buddho, sabbasattahitattā tadanantaraṃ dhammo,
hitādhigamāya paṭipanno adhigatahitoti katvā ante saṃgho saraṇabhāvena vavatthapetvā
pakāsito. Tathāhi-lokaseṭṭhattā puṇṇacando viya buddho, canda

1 Aghassatātā. Aghassaghātetā.

[SL Page 013] [\x 13/]

Kiraṇanikaro viya tena desito dhammo, puṇṇacandakiraṇasamuppāditabhilādo loko viya
saṃgho. Tathā bālasuriyo viya buddho, tassa raṃsijālamivava vuttappakāro dhammo. Tena
tirobhāvitandhakāro loko viya saṃgho. Vanadāhakapuriso viya buddho, vanadahana aggi
viya kilesavanadahano dhammo, daḍḍhavanattā khettabhūto 1 viya bhūmibhāgo
daḍḍhakilesattā puññakkhettabhūto saṃgho. Mahāmegho viya buṅo, salilavuṭṭhi viya
dhammo, vuṭṭhināpātūpasamitareṇu viya janapado upasamita kilesareṇuko 2 saṃgho,
susārathi viya buddho, assajānīyavinayanūpāyo viya dhammo, suvinītassājānīyasamūho
viya saṃgho. Sabbadiṭṭhisalluddharaṇato sallakattā viya buddho salluddharaṇupāyo viya
dhammo, samuddhaṭasallo viya jano samuddhaṭadiṭṭhisallo saṃgho.
Mohapaṭalasamuppāṭanato vā salākā viya buddho, paṭalasamuppāṭanūpāyo viya dhammo,
samuppāṭitapaṭalo viya vippasannalocano jano samuppāṭitamohapaṭalo
vippasannañāṇalocano saṃgho. Sānusayaṃkilesavyādhiharaṇasamatthatāya kusalo vejjo viya
buddho, sammāpayuttabhesajjamiva dhammo, bhesajjupabhogena samupasantavyādhi viya
janasamudāyo samupasantakilesavyādhānusayo 3 saṃgho. Athavā sudesako 4 viya buddho,
sumaggo viya khemantabhūmi viya ca dhammo, taṃ maggaṃ paṭipanno
khemamaggabhūmippatto viya ca janasamūho saṅgho. Sunāciko viya buddho, nāvā viya
dhammo, tāya pārappatto viya satthikajano saṃgho. Himavā viya buddho,
tappabhavosadhamiva dhammo, osadhopabhogena nirāmayo jano viya saṅgho. Dhanado
viya buddho, dhanamiva dhammo, yathādhippāyaladdhadhano jano viya
sammāladdhaariyadhano saṅgho. Nidhīdassako viya buddho, nidhi viya dhammo
nidhippatto viya jano saṅgho. Apica- abhayado viya vīrapuriso 5 buddho, abhayamiva
dhammo, sampattābhayo viya jano accantapattābhayo saṅgho. Assāsako viya buddho, assāso
viya dhammo, assatthajano viya saṅgho. Sumitto viya buddho, hitupadeso viya dhammo,
hitānuyogena pattasadattho viya jano saṅgho. Ratanākaro viya buddho. Ratanasāro viya
dhammo, ratanasārūpabhogī viya jano saṅgho. Rājakumāranahāpako viya buddho,
nahānasalilaṃ 6 viyadhammo, sunahātarājakumāravaggo viya saddhammasalilasināto
saṅgho. Alaṅkāra

1 Khemantabhūto. 2 Kilesareṇu. 3 Vyasanānusayo. 4 Sudesiko.
5 Puriso 6 sinānasalilaṃ.

[SL Page 014] [\x 14/]

Kārako viya buddho, alaṅkāro viya dhammo, alaṅkatarājaputtagaṇo viya dhammālaṅkato
saṅgho. Candanarukkho viya buddho, tappabhavacandanamiva dhammo,
candanūpabhogena santapariḷāho viya jano saddhammaparibhogena accantasantapariḷāho
saṃgho. Dhammadāyajjasampadānato pitā viya buddho, dāyajjaṃ viya dhammo, dāyajjaharo
puttavaggo viya saddhammadāyajjaharo saṅgho. Vikasitapadumo viya buddho, tappabhava
madhu viya dhammo, tadupabhogī madhukaragaṇo viya saṅghoti. Evaṃ sabbasattānaṃ
hitapaṭipattikāraṇattā sabbapaṭhamaṃ buddho, sabbasattahitattā tadanantaraṃ dhammo,
hitādhigamāya paṭipannattā tadanantaraṃ saṅgho ca saraṇabhāvena vuttoti. Evaṃ
kammappayojanaṃ veditabbaṃ.
Idāni pabhedānanti ettha saṅgahitapabhedasaṃkilebhedesu paṭhamaṃ tāva saraṇaṃ
saraṇāgamanaṃ saraṇagatoti ayaṃ pabhedo veditabbo. Tattha saraṇaṃ vuttanayameva.
Saraṇāgamanaṃ nāmayena cittuppādena etāni me tīṇi ratanāni saraṇaṃ parāyananti
gacchati bhajati sevati payirupāsati so tappasāda taggarukatāhi vigatavidhastakileso
tapparāyanatākārappavattacittuppādo. Saraṇagato nāma taṃ samaṃgīpuggaloti veditabbo.
Tattha buddhaṃsaraṇanti imehi dvīhi padehi saraṇameva niddiṭṭhaṃ gacchāmīti iminā
pana saraṇāgamanasaṅkhāto cittuppādo taṃ samaṅgi puggalo ca niddiṭṭho
cittuppādādhīnattā gamanakirayāya cittuppādassa ca puggalādhiṭṭhānattā. Tadetaṃ
saraṇāgamanaṃ lokuttaralokiyavasena duvidhaṃ. Tattha lokuttarasaraṇāgamanaṃ
diṭṭhasaccānaṃ maggakkhaṇe kilesasamucchedakattā ālambanavasena nibbāṇārammaṇaṃ
hutvā ratanattaye aveccappasādena siddhaṃ hoti. Lokiyasaraṇāgamanaṃ pana
puthujjanānaṃ saraṇāgamanopakkilesavikkhambhanena buddhādiguṇārammaṇaṃ hutvā
nippajjati. 1 Taṃ atthato ratanattayasaddhāpaṭilābho saddhāmūlika sammādiṭṭhi ca hoti.
Tattha saddhāpaṭilābho mātādīhi ussāhitadārakānaṃ viya anavadhāritaguṇānaṃ
ñāṇavippayuttacittena pasādakaraṇo daṭṭhabbo. Sammādiṭṭhi pana diṭṭhijjukammameva,
vuttañca:-

"Sabbānussati puññca pasaṃsā saraṇattayaṃ
Yanti diṭṭhijjukammasmiṃ saṅgahaṃ natthi saṃsayoti."

[SL Page 015] [\x 15/]

Taṃ panetaṃ lokiyasaraṇāgamanaṃ bhagavato attānaṃ pariccajāmi, dhammassa saṅghassa
attānaṃ pariccajāmi pariccatto yeva me attā pariccattaṃ yeva me jīvitaṃ jīvitapariyantikaṃ
buddhaṃ saraṇaṃ gacchāmi buddho me saraṇaṃ tānaṃ lenaṃ parāyananti evaṃ
attasaṃniyyātanenavā-"satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ
sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ sammā sambuddhañca vatāhaṃ
passeyyaṃ bhagavantameva passeyya"nti iminā vacanakammena mahākassapattherādīnaṃ
viya sissabhāvūpagamanena vā:-

"So ahaṃ vicarissāmi gāmāgāmaṃ purāpuraṃ
Namassamāno sambuddhaṃ dhammassa ca sudhammata"nti.

Evaṃ ālavakādīnaṃ saraṇāgamanamiva tapparāyana bhāvena vā-"atha kho
brahmāyubrahmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā
nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati nāmañca
sāceti-"brahmāyu ahaṃ bho gotama brāhmaṇo brahmāyu ahaṃ bho gotama brāhmaṇo"ti
evaṃ paṇipātavasena vā sijjhati. Tasmā saraṇaṃ gacchantena upāsakena vā upāsikāya vā ajja
ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi dhammassa saṅghassāti evaṃ buddhādīnaṃ
attapariccajanavasena vā, ajja ādiṃ katvā ahaṃ buddhaparāyano dhammaparāyano
saṅghaparāyano itimaṃ dhārethāti evaṃ tapparāyana bhāvena vā, ajja ādiṃ katvā ahaṃ
buddhassa antevāsiko dhammassa saṃghassa iti maṃ dhārethāti evaṃ sissabhāvūpagamanena
vā, ajja ādiṃ katvā ahaṃ abhivādanaṃ paccuṭṭhānaṃ añjalīkammaṃ sāmīcikammaṃ
buddhādīnaṃ yeva tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhārethāti evaṃ buddhādisu
paramanipaccākāreṇavā saraṇaṃ gantabbaṃ. Yampana ajjatanā buddhaṃ saraṇaṃ gacchāmi
dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmīti ācariyehi
vuttavacanamanukaronto sayaṃ vā bodhicetiyapaṭimādīnaṃ aññatarasmiṃ garuṭṭhānīye vā
aññasmiṃ vā yattha katthaci saraṇaṃ gacchanti, tepi tesaṃ yeva catunnaṃ ākārānaṃ
aññataravasena gacchantīti veditabbā. Keci pana mātuniyuttasaraṇāgamanena saddhiṃ
pañcalokiyasaraṇāgamanānīti vadanti, tampana kucchigatadārakassa mātuvacanena
saraṇāgamanaṃ "sabbaloko paracitto na acittako"ti vacanavirodhato sīlasamathādisu
atippasaṅgato ca ayuttaṃ viya dissati, vicāretvā gahetabbaṃ. Tattha
ñātibhayācariyadakkhiṇeyyavasena catubbidhesu paṇipā

[SL Page 016] [\x 16/]

Tesu dakkhiṇeyya paṇipāteneva saraṇāgamanaṃ hoti, na itarehi seṭṭhavaseneva hi saraṇaṃ
gayhati, seṭṭhavaseneva bhijjati, tasmā-sākiyo vā koliyo vā buddho amhākaṃ ñātakoti
vandati, agahitameva hoti saraṇaṃ, yo vā samaṇo gotamo rājapūjito mahānubhāvo
avandayamāno anatthampi kareyyāti bhayena vandati agahitameva hoti saraṇaṃ, yo hi
bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle ca:-
"Ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye,
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti

Evarūpaṃ 1 anusāsaniṃ uggahetvā ācariyoti vandati, agahitameva hoti saraṇaṃ, yo
pana-ayaṃ loke aggadakkhiṇeyyoti vandati teneva gahitaṃ hoti saraṇanti evaṃ
saraṇāgamanappabhedo veditabbo.

Saṅkilesesu pana-lokuttarasaraṇāgamanassa natthi saṅkileso, lokiyasaraṇāgamanassa tu,
aññāṇaṃ saṃsayamicchāñāṇādayo saṅkilesā, yena taṃ na mahājutikaṃ hoti, na
mahāvipphāraṃ, tattha aññāṇaṃ tīsu vatthusu guṇāvacchādakasammoho, saṃsayo buddho
nukho na nukhoti ādinayappavattā vicikicchā, micchāñāṇaṃ tesaṃ yeva guṇānaṃ
aguṇabhāvato parikappanena viparītagāho, ādisaddena pana anādaraagāravādayo
saṅgahitāti evaṃ saṅkileso veditabbo.

Bhedato pana lokuttarasaraṇāgamanassa natthi bhedo, nahi bhavantare pi ariyasāvako
aññaṃ satthāraṃ uddisati, yathāha-"aṭṭhānametaṃ bhikkhave anavakāso yaṃ
diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyyā"ti lokiyasaraṇāgamanassa pana
duvidho pabhedo sāvajjo anavajjoca, tattha sāvajjo aniṭṭhaphalo, aññasatthārādisu
attasaṃniyyātanena vā tapparāyanatāya vā sissabhāvūpagamanena vā paṇipātena vā hoti,
tattha yadā aññasmiṃ satthari tadupadiṭṭhe dhamme tappaṭipannesu ca sāvakesu
satthudhammasaṃghānaṃ guṇavasena okappetvā attasanniyyātanaṃ karoti, tadā
attasanniyyātanena saraṇabhedo, yadā pana guṇavasena anokappetvā issarādisu aññesu vā
yena kenaci kāraṇena attānaṃ sanniyyāteti natthi tadā saraṇabhedo, tapparāyanatāyapi
guṇavasena okappetvā

1 Evarūpiṃ.

[SL Page 017] [\x 17/]

Yadā tapparāyaṇo hoti tadāva saraṇabhedo, sissabhāvūpagamanenapi yadā guṇavasena
okappetvā sissabhāvaṃ gacchati tadā saraṇabhedo, yadā pana kammāyatanādīnaṃ
uggaṇhitukāmo sissabhāvaṃ upagacchati, natthi tadā saraṇabhedo. Paṇipātepi yadā
dakkhiṇeyyavasena paṇipātaṃ karoti tadāca saraṇabhedo, tato aññatitthiyesu pabbajitampi
ñātako me ayanti vandato saraṇaṃ na bhijjati, pageva pabbajitaṃ, tathā rājānaṃ bhayavasena
vandato, so hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti, tathā yaṃkiñci sippaṃ
sikkhāpakaṃ titthiyampi ācariyo me ayanti vandato na bhijjati, tathā aññena bāhusaccādinā
guṇena sambhāvetvā paṇipātentassāpi nattheva saraṇabhedo, tattha anavajjo avipākattā
aphalo, so panesa agahitakālaparicchedassa saraṇāgamanassa jīvitapariyantattā
cutikkhandhānaṃ nirodhasamakāloti maraṇena hoti, satipi maraṇato saraṇabhedo
uparūparijātiyaṃ sucaritassa kāraṇabhāvato so visesabhāgī eva hoti, tasmā yo koci ito
bahiddhā añño buddho dhammo saṅgho vā atthīti pamāṇavasena attaniyyātanādiṃ katvā
gaṇhāti, gahitakkhaṇe saraṇaṃ bhijjatīti gahetabbaṃ, ettha yaṃ pana
gahitakālaparicchedassa paricchinnakālato uddhaṃ appavattati natthi tattha bhedavohāro,
kālapariyantasīlānaṃ paricchinnakālato uddhaṃ appavattiyaṃ viyāti paṭipattisaṅgahe vuttaṃ,
saraṇato saraṇabhedassa aṭṭhakathāyameva anavajjabhedoti bhedavohārassa vuttattā
sāvajjabhedaṃ sandhāya na vuttanti gahetabbanti, evaṃ saraṇabhedo veditabbo.

Evaṃ abhinnasaraṇassa lokuttaralokiyavasena duvidhaṃ hoti saraṇaphalaṃ, tesu
lokuttarasaraṇāgamanaphalaṃ tāva duvidhaṃ hoti vipākaphalānisaṃsaphalavasena, tattha
cattāri sāmaññaphalāni vipākaphalaṃ, vaṭṭadukkhassa anuppādanirodho ānisaṃsaphalaṃ
tattha:-

Lokuttarena muninā lokuttaramitīritaṃ,
Tadetaṃ phalamasmiṃ ko na munī vaṇṇayissati.

Vaṇṇeyya taṃ paṭibalo yadi lokuttaraṃ phalaṃ,
Sakūlāgamato yeva savisesaṃ pakāsaye.

Tatthāpi rasitaṃ vāri nidhino bindumattakaṃ,
Vibhāveti rasaṃ yasmā catusāgarasambhavaṃ.

[SL Page 018] [\x 18/]

Tato viśālagambhīrapiṭakattayadhammato,
Kathāsāraṃ samādāya dīpentonuttaraṃ phalaṃ.

Jambukena ca therena aggidattādikehi ca,
Laddhaṃ phalaṃ pavakkhāmi sanidānaṃ suṇotha naṃ.

So kira jambukatthero purimabuddhesu katādhīkāro tattha tattha bhavesu puññāni
upacinanto tissabhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu
sammāsambodhiṃ saddahanto bodhirukkhaṃ vanditvā vijanena pūjesi, so tena
puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā
viññūtaṃ patto sāsane pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati
tena upaṭṭhiyamāno, athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesa
ohāraṇatthaṃ araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā
kappakena kesamassūni ohāretvā paṇītabhojanena bhojetvā sundarāni cīvarāni datvā
idheva bhante vasathāti vasāpesi, taṃ disvā āvāsiko issāmaccherapakato khīṇāsavattheraṃ
āha-"bhikkhu iminā pāpūpāsakena upaṭṭhiyamānena evaṃ idha vasantena aṅgulikehi kese
luñcitvā acelena hutvā gūthamuttāhārassa jīvita"nti. Evañca pana vatvā tāvadeva vaccakuṭiṃ
pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ vaḍḍhetvā yāvadatthaṃ khādi,
muttañca pivi, iminā niyāmena yāvatāyukaṃ ṭhatvā kālaṃ karitvā niraye patitvā puna
gūtamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi
pañcajātisatāni nigaṇṭho hutvā gūthabhakkho ahosi, puna imasmiṃ buddhuppāde manussa
yoniyaṃ nibbattamānopi ariyūpavādabalena duggatakule nibbattitvā thaññaṃ vā khīraṃ vā
sappiṃ vā pāyamāno taṃ chaḍḍhetvā muttameva pivati, odanaṃ bhojiyamāno taṃ
chaḍḍhetvā gūthameva khādati, evaṃ gūthamuttaparibhogena vaḍḍhento vayappattopi
tadeva paribhuñjati, manussā tato vāretumasakkonto pariccajiṃsu, so ñātakehi pariccajanto
naggapabbajjaṃ pabbajitvā na nahāyati, rajo jalladharo kesamassūni luñcitvā aññe iriyāpathe
paṭikkhipitvā ekapādena tiṭṭhati nimantaṇaṃ na sādiyati māsopavāsaṃ adhiṭṭhāya
puññatthikehi dinnabhojanaṃ māse māse ekavāraṃ kusaggena gahetvā divā jivhaggena
lehati rattiyaṃ pana allagūthakaṃ sappāṇakanti akhāditvā

[SL Page 019] [\x 19/]

Sukkhameva khādati, evaṃ karontassa pañcapaññāsavassāni vītivattāni, mahājano mahātapo
paramappicchoti maññamāno tanninno tappono ahosi, atha bhagavā tassa hadayabbhantare
ghaṭe padīpaṃ viya arahattūpanissayaṃ pajjalantaṃ disvā sayameva gantvā dhammaṃ
desetvā sotāpattiphale patiṭṭhapetvā ehibhikkhupasampadāya laddhupasampadaṃ
vipassanaṃ ussukkāpetvā arahatte patiṭṭhāpesi, ayamettha saṅkhepo, vitthāro pana
dhammapade- "māse māse kusaggenā"ti gāthāvaṇṇanāya vuttanayena veditabbo arahatte
pana patiṭṭhito parinibbāṇakāle ādito micchāpaṭipajjitvā sammā sambuddhaṃ nissāya
sāvakena adhigantabbaṃ mayā adhigatanti dassento:-

"Pañcapaññāsavassāni rajojallamadhārayiṃ,
Bhujanto māsikaṃ bhattaṃ kesamassuṃ alocayiṃ.

Ekapādena aṭṭhāsiṃ āsanaṃ parivajjayiṃ,
Sukkhagūthāni ca khādiṃ uddesañca na sādayiṃ.

Etādisaṃ karitvāna bahuṃ duggatigāminaṃ,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamiṃ.

Saraṇāgamanaṃ passa dhammassa ca sudhammataṃ,
Tisso vijjā anuppatto kataṃ buddhassa sāsana"nti

Imā catasso gāthā abhāsi, iti so imāhi gāthāhi pañcādhikāni paññāsavassāni
naggapabbajjūpagamanena nahāpanapaṭikkhepato sarīre laggaṃ āgantukareṇusaṅkhātaṃ
rajaṃ sariramalasaṅkhātaṃ jallañca kāyena dhāritvā lokavañcanatthaṃ māsopavāsiko hutvā
rattiyaṃ gūthaṃ khādanto puññatthikehi dinnabhojanaṃ māse māse ekavāraṃ divā jivhagge
ṭhapanavasena bhuñjitvā tādisaṃ chārikāpakkhepena sithilamūlaṃ kesamassuṃ aṃgulīhi
luñcāpetvā sabbena sabbaṃ āsanasaṅkhātaṃ nisajjaṃ parivajjetvā ubho hatthe ukkhipitvā
ekeneva pādena tiṭṭhanto nimantaṇaṃ uddissakaṭaṃ vā nasādiyaṃ viharanto evarūpaṃ
vipākānibbattakaṃ duggatigāminaṃ bahu pāpakammaṃ purimajātisuceva idhe ca uppādetvā
kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ pati ākaḍḍhiyamāno
tādisena puññakammacchiddena kicchena manussattabhāvaṃ labhitvā idāni puññabalena
buddhaṃ saraṇanti gantvā sammāsambuddho bhagavāti aveccappasādena satthari pasīdiṃ,
āyatanagataṃ mama saraṇāgamanaṃ passa nibbāṇadhammassa ca sudhammataṃ,

[SL Page 020] [\x 20/]
Yadāhaṃ tathā micchāpaṭipannopi ekovādeneva satthārā sabbadukkhakkhayasaṅkhātaṃ
nibbāṇaṃ sampāpitoti dasseti:

"Evaṃ anekaguṇaraṃsi samujjalantaṃ
Veneyyajantukumudāni vikāsayantaṃ
Tāpopasantikaraṇaṃ saraṇantimetaṃ
Santatthiko tibhuvane na bhajeyya ko vā"ti.

Aggidattopi nāma sāvatthiyaṃ mahākosalarañño purohito, so raññā pasenadīkosalena pitari
kālakate amhākaṃ pitu purohitoti gāvena tasmiññeva ṭhāne ṭhapetvā
paccuggamanasamānāsanādīhi sambhāvanaṃ karīyamāno evaṃ cintesi-ayaṃ rājā mayi
ativiya gāravaṃ karoti. Na kho pana rājūnaṃ niccakālameva cittaṃ gahetuṃ sakkā
samānavassenahi saddhiṃ rajjasukhaṃ nāma sukhaṃ hoti ahañcamhi mahallako pabbajituṃ
me yuttanti, so rājānaṃ pabbajjaṃ anujānāpetvā sattāhena sabbaṃ attano dhanaṃ dānamukho
vissajjetvā bāhirakapabbajjaṃ pabbaji, taṃ nissāya dasapurisasahassāni anupabbajiṃsu, so tehi
saddhiṃ aṅgamagadhānañca kururaṭṭhassa ca antare vāsaṃ kappetvā tesaṃ 1 ovādi deti-tātā
yassavo kāmavitakkādayo uppajjanti so nadito 2 ekekaṃ vālukāpuṭaṃ āharitvā imasmiṃ
ṭhāne okiratūti, te sādhūti paṭissuṇitvā kāmavitakkādīnaṃ uppannakāle tathākariṃsu,
aparena samayena mahāvālukārāsi ahosi, taṃ ahicchatto nāma nāgarājā pariggahesi,
aṅgamagadhavāsino ca kururaṭṭhavāsino ca māse māse tesaṃ mahantaṃ sakkāraṃ āharitvā
3 dānaṃ denti, athesaṃ aggidatto imaṃ ovādaṃ adāsi-pabbataṃ saraṇaṃ yāthavanaṃ saraṇaṃ
yātha ārāmaṃ saraṇaṃ yātha rukkhaṃ saraṇaṃ yātha evaṃ sabbadukkhato muccissathāti,
attano antevāsikepi iminā ovādena ovadati, bodhisattopi katābhinikkhamaṇo sammā
sambodhiṃ patvā tasmiṃ samaye sāvatthiṃ nissāya jetavane viharanto paccūsakāle lokaṃ
olokento aggidattabrahmaṇaṃ saddhiṃ antevāsikehi attano ñāṇajālassa anto paviṭṭhaṃ disvā
sabbepime arahattassa upanissayasampannāni ñatvā sāyaṇhasamaye
mahāmoggallānattheraṃ āha-moggallāna kiṃ na passasi aggidattabrāhmaṇaṃ mahājanaṃ
atitthe pakkhandāpentaṃ? Gaccha tesaṃ ovādaṃ dehīti, bhante bahu ete ekakassa mayhaṃ
avisayhā,sace tumhepi āgamissatha visayhā bhavissantīti

1 Imaṃ, 2 turitena, 3 abhiharitvā,

[SL Page 021] [\x 21/]

Moggallāna amahpi āgamissāmi tvaṃ purato yāhīti, thero gacchantova cintesi-ete balavanto
ceva bahuca sace sabbesaṃ samāgamaṭṭhāne kiñci kathessāmi sabbepi vagga vaggena
uṭṭhaheyyunti, atha attano ānubhāvena thullaphusitakaṃ devaṃ vuṭṭhāpesi, te phusitesu
patantesu uṭṭhāya uṭṭhāya attano attano paṇṇasālaṃ pavisiṃsu, thero aggidattassa
paṇṇasāladvāre ṭhatvā agtidattāti āha, so therassasaddaṃ sutvā imasmiṃ loke maṃ nāmena
ālapituṃ samattho nāma natthi ko nukho maṃ nāmena ālapatīti mānatthaddhatāya ko esoti?
Āha, ahaṃ brāhmaṇāti, kiṃ vadesīti?, Ajja maṃ ekarattiṃ idha vasanaṭṭhānaṃ ācikkhāti, idha
vasanaṭṭhānaṃ natthi, ekassa ekāva paṇṇasālāti, aggidatta manussā nāma manussānaṃ
gāvogunnaṃ pabbajitā pabbajitānaṃ santikaṃ gacchanti, 1 mā evaṃ kari dehi me
vasanaṭṭhānanti, kiṃ pana tvaṃ pabbajitoti? Āma pabbajitomhīti, sacepi pabbajito kahaṃ te
khāribhaṇḍaṃ? Ko pabbajitomhīti, sacepi pabbajito kahaṃ ke khāribhaṇḍaṃ? Ko
pabbajitaparikkhāroti? Atthi me parikkhāro visuṃ visuṃ pana naṃ gahetvā carituṃ dukkhanti
abbhantareneva naṃ gahetvā vicarāmi brāhmaṇāti, so taṃ na gahetvā vicarissatīti therassa
kujjhī, athaṃ naṃ so āha-apehi 2 aggidatta mākujjhi vasanaṭṭhānaṃ me ācikkhāti, natthi
ettha vasanaṭṭhānanti, etasmiṃ pana vālukārāsimhi ko vasatīti? Eko nāgarājāti, etamme
dehīti, nasakkā dātuṃ bhāriyaṃ etassa kammanti, hotu dehi meti, tenahi tvameva jānāhīti,
thero vālukārāsi abhimukho pāyāsi, nāgarājā taṃ āgacchantaṃ disvā ayaṃ samaṇo ito
āgacchati na jānāti maññe mama atthibhāvaṃ dhūmāyitvā 3 naṃ māressāmiti dhūmāyi, 4
thero-ayaṃ nāgarājā ahameva dhūmaṃyītuṃ sakkomi aññe sa sakkontīti maññe sallakkhetīti
sayampi dhūmāyi 4 dvinnampi sarīrato uggata dhūmā yāvabrahmalokā uṭṭhahiṃsu. Ubhopi
dhūmā theraṃ abādhetvā nāgarājānameva bādhenti, nāgarājā dhūmavegaṃ sahituṃ asakkonto
pajjali, theropi tejodhātuṃ samāpajjitvā tena saddhiṃ yeva pajjali, tāpi aggijālā yāva
brahmalokā uṭṭhahiṃsu, ubhopi jālā theraṃ abādhayitvā nāgarājānameva bādhenti, athassa
sakala sarīraṃ ukkāhi padīpataṃ viya ahosi, isigaṇo oloketvā cintesi-nāgarājā samaṇaṃ
jhāpeti bhaddako vata samaṇo amhākaṃ vacanaṃ asutvā naṭṭhoti, thero nāgarājānaṃ
dametvā

1 Āgacchanti. 2 Amhe 3 dhūpāyitvā 4 dhūpāyi

[SL Page 022] [\x 22/]

Nibbisevanaṃ katvā vālukārāsimhi nisīdi, nāgarājā vālukārāsiṃ bhogehi parikkhipitvā
kūṭāgāra kucchippamāṇaṃ phaḷaṃ katvā 1 therassa upari dhāresi isigaṇā pātova samaṇassa
matabhāvaṃ vā amatabhāvaṃ vā jānissāmāti therassa santikaṃ gantvā taṃ
vālukārāsimatthake nisinnaṃ disvā añjaliṃ paggayha abhitthavantā āhaṃsu-samaṇa kaccasi
nāgarājena na bādhitoti, ki na passatha etaṃ mama uparaphaṇaṃ dhāretvā ṭhitanti? Te
acchariyaṃ vata bho samaṇassa evarūpo nāma nāgarājā damitoti theraṃ parivāretvā
aṭṭhaṃsu, tasmiṃ khaṇe satthā āgato. Thero satthāraṃ disvā uṭṭhāya vandi, atha naṃ isayo
āhaṃsu-ayampi tayā mahantataroti, esa bhagavā satthaṃ ahaṃ imassa sāvakoti, satthā
vālukārāsamatthake nisīdi, isigaṇo-ayaṃ tāva sāvakassa ānubhāvo imassa pana ānubhāvo
kīdiso bhavissatiti añjalimpaggayha satthāraṃ abhitthaci, satthā aggidattaṃ āmantetvā
āha-aggidatta tvaṃ tava sāvakānaṃ ca upāsakānaṃ ca ovādi dadamāno kinti vatvā ovadasīti.
Ekaṃ pabbataṃ saraṇaṃ gacchatha vanaṃ ārāmaṃ rukkhaṃ saraṇaṃ gacchatha etāni saraṇaṃ
gato sabbadukkhā pamuccatīti. Evaṃ tesaṃ ovādaṃ dammīti, tena vutte taṃ sutvā bhagavā
aggidatta tattha tattha isigili vepullavebhārādike pabbate ca mahāvana gosiṅgasālavanādīni
vanāni ca veḷuvanajīvakambavanādayo ārāmeva udenicetiyagotamacetiyādīni
rukkhacetyāni ca tena tena manussā bhayena tajjitā bhayato muñcitukāmā puttalābhādīni ca
patthayamānā saraṇaṃ yanti, etaṃ pana sabbampi saraṇaṃ neva khema na uttamaṃ na ca
etaṃ paṭicca jātiādisu dhammesu santesu ekopi jātiādito sabbadukkhā pamuccati, yo ca
gahaṭṭho vā pabbajito vā "itipiso bhagavā arahaṃ sammāsambuddho"ti ādikaṃ
buddhadhammasaṅghānussati kammaṭṭhānaṃ nisyaseṭṭhavasena buddhaṃ ca dhammaṃ ca
saṅghaṃ ca saraṇāgato, tassapi taṃ saraṇāgamanaṃ aaññatitthiya vandanādīhi kuppati calati
yo hi catunnaṃ saccānaṃ dassanavasena etāni saraṇagato tassa etaṃ saraṇaṃ khemañca
uttamañca so ca puggalo etaṃ saraṇaṃ paṭicca sakalasmāpi vaṭṭadukkhasmā muccissatīti
vatvā tassa dhammaṃ desento evamāha:-

"Bahuṃ ce saraṇaṃ yanti pabbatāni vanāni ca,
Ārāmarukkhacetyāni manussā bhayatajjitā.

1 Māpetvā

[SL Page 023] [\x 23/]
Netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ,
Netaṃ saraṇamāgamma sabbadukkhā pamuccati.
Yo ca buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ gato,
Cattāri ariyascāni sammappaññāya passati.

Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ
Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ,
Etaṃ saraṇamāgamma sabbadukkhā pamuccatī"ti.

Gāthāpariyosāne sabbepi te isayo sahapaṭisambhidāti arahattaṃ pattā,

Evaṃ pabbatamādikañca saraṇaṃ gantvā isīnaṃ gaṇā,
Santiṃ nāvagamuṃ purā napi yato maggañca tā gāminaṃ,
Tasmā dullabha sambhavaṃ varataraṃ laddhāna saddhādhano
Taṃ cintāmaṇisannihaṃ tisaraṇaṃ ko vā budho vissaje.

Lokiyasaraṇāgamanaphalampana bhavasampattiñceva bhogasampattiñca sādheti, tena
vuttaṃ:-

"Ye keci buddhaṃ saraṇaṃ gatāse
Na te gamissanti apāyaṃ,
Pahāya mānusaṃ dehaṃ
Devakāyaṃ paripūressanti"ti.

Tathā dhammasaṅgharatanepi yojetvā vattabbaṃ, tatra ca ye
saraṇāgamanūpakkilesasamucchedena saraṇagatā te apāyaṃ na gamissanti, itare pana
saraṇāgamanena na gamissantīti evaṃ gāthāya bhāvattho veditabbo. Aparampi vuttaṃ-"atha
kho sakko devānamindo asītiyā devatā sahassehi saddhiṃ yenāyasmā mahāmoggallāno
tenupasaṅkami-pe-ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno
etadavoca-sādhu kho devānaminda buddhaṃsaraṇāgamanaṃ hoti buddhaṃ saraṇāgamana
hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ uppajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti = dibne āyunā dibbena vaṇṇena
dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi
dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi-pe-dhammaṃ saraṇaṃ gato hotīti
ādi. Apica-sanaṃkumāro nāma mahā brahmā tāvatiṃsadevalokaṃ āgantvā sudhammāya
dibbasahāya sakkassa

[SL Page 024] [\x 24/]

Devarañño āsane devaparisāhi parivuto nisīditvā saraṇaphalameva dassetuṃ
evamāha-"yekeci bhonto buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṃghaṃ saraṇaṃ
gatā sīlesu paripūrakārino te kāyassabhedāparammaraṇā appekacce
paranimmitavasavattinaṃ devanaṃ sahavyataṃ uppajjanti, appekacce nimmāṇaratīnaṃ
devānaṃ-pe-tusitānaṃ devānaṃ-pe-yāmānaṃ devānaṃ-pe-tāvatiṃsānaṃ
devānaṃ-pe-cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjanti, te gandhabbakāyaṃ
paripūrentī"ti. Apica-caturāsītisahassasaṅkhātaṃ karīsassa catutthabhāgappamāṇaṃ
suvaṇṇarūpīyakaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ
sabbalaṅkārapatimaṇḍitānaṃ caturāsītiyā hatthi sahassānaṃ caturāsītiyā assasahassānaṃ
caturāsītiyā rathasahassānaṃ caturāsītiyā dhenusahassānaṃ caturāsītiyā kaññāsahassānaṃ
caturāsītiyā pallaṅkasahassānaṃ caturāsītiyā vatthakoṭisahassānaṃ aparimāṇassa ca
khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni
nirantarappavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ,
tato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa
paccekabuddhassa tato sammāsambuddhassa, tato buddhapamukhassa saṃghassa
dinnadānaṃ mahapphalataraṃ tato cātuddisaṃ saṃghaṃ uddissa vihārakaraṇaṃ, tato
saraṇāgamanaṃ mahapphalataranti, imamatthaṃ pakāsentassa velāmasuttassa aññesampi
aggappasādasuttādīnañca vasena lokiya saraṇāgamanassa phalaṃ veditabbaṃ. Kiṃ bahunā,
heṭṭhimakoṭiyā saraṇagato upāsako sotāpattiphalasacchikiriyāya paṭipanno hotīti vuttattā
saraṇāgamanaṃ yathādhimuttiṃ tividhabodhisu aññataraṃ sādhetīti veditabbaṃ:-

Evaṃ vipāko paraloka sambhavo
Vibhāvito buddhavarena sādhukaṃ,
Idheva sabbādhigatamphalaṃ ahaṃ
Bhaṇāmi taṃ kappinabhūmipādihi.

So kira kappino rājā amhākaṃ bhagavati jetavane viharante sayaṃ paccante
kukkuṭavatīnagare mahākappino nāma rājā hutvā rajjaṃ kāreti, tassa rañño pana balo
balavāhano 1 puppho pupphavāhano supattoti pañcaassā honti,

1 Vālo vālavāhano.

[SL Page 025] [\x 25/]

Rājā tesu supattaṃ sayaṃ ārohati, itare cattāro assārohanaṃ sāsanaharaṇatthāya adāsi, rājā te
pātova bhojetvā gacchatha dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā
saṃghassa vā uppannabhāvaṃ ñatvā mayhaṃ sukhasāsanaṃ āharathāti peseti, te catuhi
dvārehi nikkhamitvā dve tīṇi yojanāni āhiṇḍitvā sāsanaṃ alabhitvā paccāgacchanti,
athekadivasaṃ rājā assaṃ abhiruhitvā 1 amaccasahassaparivuto uyyānaṃ gacchanto
kilantarūpe pañcasatamatte vāṇijake nagaraṃ pavisante disvā ime addhāna kilantā addhā
imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmīti te pakkosāpetvā kuto āgacchathāti
pucchi, atthi deva ito vīsaṃyojanasatamatthake sāvatthi nāma nagaraṃ tato āgacchāmāti,
atthi pana vodese kiñcisāsanaṃ uppannanti? Deva aññaṃ kiñcinatthi sammāsambuddho
pana uppannoti, rājā tāvadeva pañcavaṇṇāya pītiyā phuṭasarīro kiñci sallakkhetuṃ
asakkonto muhuttaṃ vītināmetvā tātā kiṃ vadethāti pucchi, buddho deva uppannoti, rājā
dutiyampi tatiyampi tatheva vītināmetvā catutthe vāre kiṃ vadetha tātāti pucchitvā buddho
deva uppannoti vutte tātā vo satasahassaṃ dadāmīti aparampi kiñci sāsanaṃ atthīti pucchi,
atthi deva dhammo uppannoti, tampi sutvā purimanayeneva rājā tayo vāre vītināmetvā
catutthe vāre dhammoti pade vutte idhāpi vo satasahassaṃ dammīti vatvā aparampi
sāsanaṃ atthi tātāti pucchi, atthi deva saṅgharatanaṃ uppannanti, rājā tampi sutvā tatheva
tayo vāre vītināmetvā catutthe vāre saṅghoti pade vutte idhāpi vo satasahassaṃ dammīti
vatvā amacca sahassaṃ oloketvā tātā kiṃ karissathāti pucchi, deva tumhe kiṃ karissathāti?
Ahaṃ tātā buddho uppanno dhammo uppanno saṅgho uppannoti sutvā na puna
nivattissāmi satthāraṃ uddissa gantvā tassa santike pabbajissāmīti, mayampi deva tumhehi
saddhiṃ pabbajissāmāti, rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijake āha- anojā nāma
devī tumhākaṃ tīṇi satasahassāni dassati evaṃ ca naṃ vadeyyātha raññā kira te issariyaṃ
vissaṭṭhaṃ yathāsukhaṃ sampattiṃ paribhuñjāhīti, sace pana vo rājā kahanti pucchati
satthāraṃ uddissa pabbajissāmīti vatvā gatoti āroceyyāthāti, amaccāpi attano attano

1 Āruyha.

[SL Page 026] [\x 26/]

Bhariyānaṃ tatheva sāsanāni pahiṇiṃsu, rājā vāṇijake uyyojetvā amaccasahassaparivuto taṃ
khaṇaṃyeva nikkhami, satthāpi taṃ divasameva paccūsakāle lokaṃ olokento mahākappina
rājānaṃ saparivāraṃ disvā ayaṃ mahākappino vāṇijakānaṃ santikā tinnaṃ ratanānaṃ
uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya
amaccasahassaparivuto maṃ uddissa pabbajitukāmo sve nikkamissati so saparivāro saha
paṭisambhidāhi arahattaṃ pāpuṇissati paccuggamanamassa karissāmīti punadivase
cakkavatti viya khuddakagāmabhojakaṃ paccuggacchanto sayameva pattacīvaraṃ gahetvā
vīsaṃyojanasatamaggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle
chabbaṇṇarasmiyo 1 vissajjento nisīdi, rājāpi āgacchanto ekaṃ nadiṃ patvā kā nāmesāti
pucchi, aravacchā nāma devāti, kimassā parimāṇanti, gambhīrato gāvutaṃ puthulato dve
gāvutā devātā, atthi panettha nāvā vā uḷumpovāti, natthi devāti, nāvādīni olokente amhe
jāti jaraṃ upaneti jarā maraṇaṃ, ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto
tesaṃ me ānubhāvena imaṃ udakaṃ udakaṃ viya mā ahosīti tinnaṃ ratanānaṃ guṇaṃ
āvajjitvā "itipiso bhagavā arahaṃ sammāsambuddho"ti buddhānussatiṃ anussaranto
saparivāro assasahassena ukadapiṭṭhiṃ pakkhandi, sindhavā piṭṭhipāsāṇe viya
pakkhandiṃsu, burānaṃ aggaggāneva temiṃsu, so taṃ uttaritvā parato gacchanto aparampi
nadiṃ disvā ayaṃ kiṃ nāmāti pucchi, nīlavāhinī nāma devāti, kimassā parimāṇanti
gambhīratopi puthulatopi aḍḍhayojanaṃ devāti, sesaṃ purimasadisameva, taṃ pana nadiṃ
disvā "svākkhāto bhagavatā dhammo"ti dhammānussatiṃ anussaranto pakkhandi, tampi
atikkamitvā gacchanto aparaṃ nadiṃ disvā ayaṃ kiṃ nāmāti pucchi, candabhāgā nāma
devāti, kimassā parimāṇanti gambhīratopi puthulatopi yojanaṃ devāti, sesaṃ
purimasadisameva, imaṃ pana nadiṃ disvā "supaṭipanno bhagavato sāvakasaṅgho"ti
saṅghānussatiṃ anussarantā pakkhandi, tampi nadiṃ atikkamitvā gacchanto satthusarīrato
nikkhante chabbaṇṇarasmiyo addasa, nigrodharukkhassa sākhāviṭapapalāsāni
sovaṇṇamayāni viya ahesuṃ, rājā cintesi-ayaṃ obhāso neva candassa na suriyassa na
devabrahmanāgasupaṇṇādīnaṃ aññatarassa addhā ahaṃ satthāraṃ 2 uddissa

1 Raṃsiyo 2 attānaṃ

[SL Page 027] [\x 27/]

Āgacchanto gotamabuddhena diṭṭhe bhavissāmīti, so tāvadeva assapiṭṭhito otaritvā
onatasarīro rasmianusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya
buddharasmīnaṃ anto pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi saṅiṃ
amaccasahassena, satthā tassa ānupubbikathaṃ kathesi, rājā desanāvasāne saparivāro
sotāpattiphale patiṭṭhahi, atha sabbeva uṭṭhahitvā pabbajjaṃ yāciṃsu, satthā āgamissati
nukho imesaṃ kulaputtānaṃ iddhimayapattacīvaranti upadhārento ime kulaputtānaṃ
iddhimayapattacīvaranti upadhārento ime kulaputtā paccekabuddhasahassassa
cīvarasahassaṃ 1 adaṃsu, kassapabuddhakāle vīsatiyā bhikkhusahassānampi
vīsaticīvarasahassāni adaṃsu, anacchariyaṃ 2 imesaṃ iddhimayapattacīvarāgamanti ñatvā
dakkhiṇahatthaṃ pasāretvā etha bhikkhavo caratha brahmacariyaṃ sammā dukkhassa
antakiriyāyāti āha, te tāvadeva aṭṭhaparikkhāradharā vassasatikattherā 3 viya hutvā vehāsaṃ
abbhuggantvā paccorohitvā satthāraṃ vanditvā nisīdiṃsu, tepi vāṇijakā rājakulaṃ gantvā
raññā pahitasāsanaṃ 4 ārocāpetvā deviyā āgacchatūti vutte pavisitvā vanditvā ekamantaṃ
aṭṭhaṃsu, atha te devī pucchi-tātā kiṃ kāraṇā āgatatthāti? Mayaṃ raññā tumhākaṃ santikaṃ
pahiti tīṇi kira no satasahassāni adāni devīti, tātā atibahuṃ bhaṇatha kiṃ tumhehi rañño
kataṃ kismici vo rājā pasanno ettakaṃ dhanaṃ dāpetīti, devi na aññaṃ kiṃci kataṃ rañño
pana ekaṃ sāsanaṃ ārocayimhāti, sakkā pana taṃ tātā mayhampi ārocetunti? Sakkā devīti,
tenahi tātā vadethāti, devi buddho loke uppannoti, sāpi taṃ sutvā purimanayeneva pītiyā
phuṭasarīrā tikkhattuṃ kiṃci asallakkhetvā catutthe vāre buddhoti vacanaṃ sutvā imasmiṃ
pade raññā kiṃ dinnanti? Satasahassaṃ deviti, tātā ananucchavikaṃ 5 raññā kataṃ evarūpaṃ
sāsanaṃ sutvā tumhākaṃ satasahassaṃ dadamānena, ahaṃ hi vo mama duggatapaṇṇākāraṃ
tīṇi satasahassāni dammīti, aññaṃ tumhehi rañño kiṃ ārocitanti?, Te idaṃcidaṃcāti itarānipi
dve sāsanāni ārocesuṃ: devi purimanayeneva pītiyā phuṭasarīrā tikkhattuṃ kiṃci
asallakkhetvā catutthe vāre tatheva sutva tīṇi tīṇi satasahassāni dāpesi, evaṃ te sabbānipi
dvādasasatasahassāni labhiṃsu, atha ne devī pucchi-rājā kahaṃ tātāti? Devi satthāraṃ
uddissa pabbajissāmīti gatoti, mayhaṃ tena kiṃ sāsanaṃ dinnanti? Sabbaṃ

1 Ticīvarasahassaṃ. 2 Acchariyaṃ. 3 Vassasaṭṭhikattherā. 4 Raññāpahitabhāvaṃ.
5 Anucchavikaṃ.

[SL Page 028] [\x 28/]

Kira tena tumhākaṃ issariyaṃ vissaṭṭhaṃ, tumhe kira yathāruci sampattiṃ anubhavathāti,
amaccā pana kahaṃ tātāti? Tepi raññā saddhiṃyeva pabbajissāmāti gatā devīti, sā tesaṃ
bhariyāyo pakkosāpetvā ammā tumhākaṃ sāmikā raññā saddhiṃ pabbajissāmāti gatā,tumhe
kiṃ karīssathāti?, Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ deviti? Tehi kira attano sampatti
tumhākaṃ vissaṭṭhā tumhe kira taṃ yathāruci paribhuñjathāti, tumhe pana devī kiṃ
karissathāti? Ammā so tāva rājā hutvā magge ṭhitakova tīhi satasahassehi tīṇi ratanāni
pūjetvā khelapiṇḍaṃ viya sampattiṃ pahāya pabbajissāmīti nikkhanto, mayā pana tinnaṃ
ratanānaṃ sāsanaṃ sutvā tīṇi ratanāni navahi satasahassehi pūjitāni na kho panesā sampatti
nāma rañño eva dukkhā mayhampi dukkhā eva, ko rañño chaḍḍitakhelapiṇḍaṃ jannukehi
patiṭṭhahitvā mukhena gaṇhissati? Na mayhaṃ sampattiyā attho ahampi satthāraṃ uddissa
gantvā pabbajissāmīti, devi mayampi tumheheva saddhiṃ gantvā pabbajissāmāti, sace
sakkotha sādhu ammāti, sakkoma devīti, sādhu ammā tenahi ethāti rathasahassaṃ yojāpetvā
rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā
puṭṭhaṃ tatheva pucchitvā sabbaṃ pavattiṃ sutvā rañño gatamaggaṃ olokethāti vatvā
sindhavānaṃ padavalañjaṃ na passāma devīti vutte rājā tīṇi ratanāni uddissa nikkhanto
saccakiriyaṃ katvā gato bhavissatīti ahampi tīṇi ratanāni uddissa nikkhantā tesaṃ me
ānubhāvena idaṃ udakaṃ udakaṃ viya mā ahosīti tinnaṃ ratanānaṃ guṇaṃ anussaritvā
rathasahassaṃ pesesi, udakaṃ piṭṭhipāsāṇaṃ viya ahosi cakkānaṃ aggaggā nemivaṭṭiyova
temiṃsu, eteneva upāyena itarāpi dve nadiyo uttari, atha satthā tassā āgamanaṃ ñatvā yathā
attano santike nisinnā bhikkhu na paññāyanti evamakāsi, sāpi gacchantī gacchantī satthu
sarīrato nikkhantarasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā
ekamante ṭhitā pucchi bhante mahākappino tumhākaṃ uddissa nikkhanto āgatattha maññe
kahaṃ so amhākampi naṃ dassethāti, nisidatha tāva idheva pana naṃ passissathāti, tā
sabbāpi pahaṭṭhacittā idheva kira nisinnā sāmike passamāti nisīdiṃsu, satthā
ānupubbīkathaṃ kathesi, anojā devī desanāvasāne saparivārā sotāpattiphalaṃ pāpuṇi,
mahākappinatthero tāsaṃ vaḍḍhitadhammaṃ suṇanto saparivāro saha

[SL Page 029] [\x 29/]

Paṭisambhidāhi arahattaṃ pāpuṇi, tasmiṃ khaṇe satthā tāsaṃ te bhikkhū dassesi, tāsaṃ pasa
āgatakkhaṇeyeva attanā sāmike kāsāvadhare muṇḍasire disvā cittaṃ ekaggaṃ na bhaveyya,
tena maggaphalāni pattuṃ na sakkuṇeyyuṃ, tasmā acalasaddhāya patiṭṭhitakāle tāsaṃ te
bhikkhu arahattaṃ patte dassesi, tāpi te disvā pañcapatiṭṭhitena vanditvā bhante tumhākaṃ
tāva pabbajitakiccaṃ matthakaṃ pattanti vatvā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ
yāciṃsu, evaṃ vutte pana satthā uppalavaṇṇāya āgamanaṃ cintesīti ekacce vadanti, satthā
pana tā upāsikāyo āha-sāvatthiṃ gantvā bhikkhuṇī upassaye pabbajathāti, tā anupubbena
cārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsaṃ
yojanasatikaṃ maggaṃ gantvā bhikkhuṇīupassaye pabbajitvā arahattaṃ pāpuṇiṃsūti.

Gantvāna saraṇaṃ seṭṭhaṃ mahagghaṃ ratanattayaṃ,
Phalaṃ sandiṭṭhikaṃ evaṃ pāpuṇāti yato tato.

Tathāgataṃ vitaraṇaṃ catumāra raṇañjayaṃ,
Saraṇaṃ ko na gaccheyyaṃ karuṇā bhāvitāsayaṃ

Svākkhātaṃ tena saddhammaṃ saṃsārabhayabhañjakaṃ,
Karuṇāguṇajaṃ tassa saraṇaṃ ko na gacchati.

Paripītāmatarasaṃ saddhammosadhabhājanaṃ,
Saṅghaṃ puññakaraṃ ko hi saraṇaṃ na gamissatiti.

Anacchariyametaṃ pacchimabhavikassa rañño dharamānakaṃ sammāsambuddhaṃ uddissa
jīvitaṃ pariccajitvā buddhānussatibalena gacchantassa, parinibbute pana satthari cetiyaṃ
uddissa jīvitaṃ pariccajitvā sakalasarīre dīpaṃ jāletvā sabbarattiṃ padakkhiṇaṃ karontassa
maṅgalabodhisattassa yaṃ sarīraādāhaṇaṃ tadetā acchariyaṃ so hi kappasatasahassādhikāni
soḷasaasaṅkheyyāni pāramiyo pūretvā bhavābhave saṃsaranto ekassa buddhassa cetiyaṃ
disvā imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatīti daṇḍadīpakaveṭhananiyāmena
sakalasarīraṃ veṭhāpetvā ratanamattamakulaṃ 1 satasahassagghanakaṃ suvaṇṇapātiṃ
sugandhasappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ
jāletvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi, eva yāva aruṇuggamanā
vāyamanta

1 Ratanamakulaṃ, ratanarattamakulaṃ.

[SL Page 030] [\x 30/]
Ssapissa 1 lomakūpamattaṃ usumaṃ na gaṇhi padumagabbhaṃ paviṭṭhakālo viya ahosīti.
Tiṭṭhatu tāvesa mettacittamattenapi nivāretuṃ samattho bāhiraggi abbhantarikā rāgaggi
ādayopi naṃ saraṇagataṃ jhāpetuṃ na sakkonticeva, tena vuttaṃ:-

"Ekādasaggisantāparahitaṃ ratanattayaṃ
Karuṇāguṇayogena anotattātisītalaṃ,
Saraṇanti gataṃ sattaṃ na sakkonti patāpituṃ
Yathā tiṇukkaṃ nimmuggaṃ anotattamahāsare"ti.

Evampi anacchariyaṃ cetiyaṃ disvā sammāsambuddhaṃ uddissa pariccattajīvitassa tassa
bodhisattassa, acchariyampana kīḷāvasena buddhānussatiyā kataparicayattā dārusākaṭīkena
namo buddhāyāti vatvā taṃ khaṇe laddhaphalameva, so hi rājagahanagarasmiṃ
micchādiṭṭhikassa putto, aññe sammādiṭṭhikassa puttopi atthi, te dve dārakā abhiṇhaṃ
guḷakīḷaṃ kīḷanti, tesu sammādiṭṭhikassa putto guḷa khīpamāno buddhānussatiṃ āvajjitvā
namo buddhassāti vatvā guḷaṃ khipati, itaropi titthiyānaṃ guṇe uddisitvā namo
arahantānanti vatvā khipati, tesu sammādiṭṭhikassa putto jināti, itaro parājeti 2 so tassa
kiriyaṃ disvā ayaṃ evaṃ anussaritvā evaṃ vatvāva guḷaṃ khipanto maṃ jināti amahpi
evarūpaṃ karissāmīti buddhānussatiṃ paricayaṃ akāsi, athekadivasaṃ tassa pitā sakaṭaṃ
yojetvā dārūnaṃ atthāya gacchanto tampi dārakaṃ ādāya gantvā aṭaviyaṃ dārūnaṃ sakaṭaṃ
pūretvā āgacchanto bahinagare susānasāmante udakaphāsukaṭṭhāne gone mocetvā
bhattavissaggamakāsi, athassa te gonā sāyaṇhasamaye nagaraṃ pavisantehi gonehi saddhiṃ
nagarameva pavisiṃsu, sākaṭikopi gone anubandhanto nagaraṃ pavisitvā sāyaṇhasamaye
gone disvā ādāya nikkhanto dvāraṃ na sampāpuṇi, tasmiṃ hi appatteyeva dvāraṃ pihitaṃ,
athassa putto ekakova rattibhāge sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami, rājagahaṃ pana
pakatiyāpi amanussabahulaṃ, ayañca susānasantike nipanno, tattha naṃ dve amanussā
passiṃsu, eko sāsanassa paṭikaṇṭako micchādiṭṭhiko, eko sammādiṭṭhiko. Tesu
micchādiṭṭhiko āha- ayaṃ no bhakkho imaṃ khādāmāti, itaro alaṃ mā te ruccīti taṃ nivāresi,
so tena nivāriyamānopi tassa vacanaṃ anādiyitvā dārakaṃ pāde gahetvā

1 Vāyamantassāpissa. 2 Parajjati, parājiyati.

[SL Page 031] [\x 31/]

Ākaḍḍhi, so buddhānussatiyā paricitattā tasmiṃ khaṇe "namo buddhassā"ti āha, amanusso
mahābhayabhīto paṭikkamitvā aṭṭhāsi, atha naṃ itaro amhehi akiccaṃ kataṃ
daṇḍakammamassa karīssāmīti vatvā tesaṃ sammādiṭṭhiko taṃ pekkhamāno aṭṭhāsi,
micchādiṭṭhiko nagaraṃ pavisitvā rañño bhojanapātiṃ pūretvā bhojanaṃ āhari. Atha naṃ
ubhopi tassa mātāpitaro viya hutvā uṭṭhāpetvā bhojetvā imāni akkharāni rājāva passatu mā
aññoti taṃ pavattiṃ pakāsento yakkhānubhāvena bhojanapātiyaṃ akkharāni chinditvā pātiṃ
dārusakaṭe pakkhipitvā sabbarattiṃ ārakkhaṃ katvā pakkamiṃsu, puna divase rājakulato
corehi bhojanabhaṇḍaṃ avahaṭanti kolāhalaṃ karontā dvārāni pidahītvā oloketvā tattha
apassantā nagarā nikkhamitvā ito cito ca olokentā dārusakaṭe suvaṇṇapātiṃ disvā ayaṃ
coroti taṃ dārakaṃ gahetvā rañño dassesuṃ, rājā akkharāni disvā kiṃ etaṃ tātāti pucchitvā
nāhaṃ deva jānāmi mātāpitaro me āgantvā rattiṃ bhojetvā rakkhamānā aṭṭhaṃsu ahampi
mātāpitaro me rakkhantīti nibbhayo niddaṃ upagato ettakaṃ ahaṃ jānāmīti, athassa
mātāpitaro taṃ ṭhānaṃ agamiṃsu, rājā taṃ pavattiṃ ñatvā te tayopi jane ādāya satthusantikaṃ
gantvā sabbaṃ ārocetvā kinnukho bhante buddhānussati eva rakkhā hoti udāhu
dhammānussati ādayopīti, athassa satthā mahārāja na kevalaṃ buddhānussatiyeva rakkhā
yesaṃ pana "svākkhāto bhagavatā dhammo'ti ādippabhede dhammaguṇe ārabbha
uppajjamānaṃ dhammānussati taṃ satiṃ gahetvā pabujjhanavasena niccakālaṃ vā ekadivasaṃ
vā tīsukālesu dvīsu kālesu ekasmiṃ kāle atthi, yesaṃ "supaṭipanno bhagavato
sāvakasaṅgho"ti ādippabhede saṅghaguṇe ārabbha uppajjamānā saṃghānussati atthi, yesaṃ
vo dvattiṃsākāravasena vā navasīvathikāvasena vā catudhātuvavatthānavasena vā ajjhattaṃ
nīlakasiṇādi rūpajjhānavasena vā uppajjamānā kāyagatāsati atthi, yesaṃ hi
karuṇābhāvanāya ramantā atthi, tathā yesaṃ mettābhāvanāya niccakālaṃ ramantā atthi,
tesaṃ sabbesampi aññena rakkhāvaraṇena vā mantosadhehi vā kiccaṃ natthīti vatvā tāya
buddhānussatiyā saddhiṃ dhammānussati ādīnipi dassento evamāha:-

"Suppabuddhaṃ pabujjhanti sadā gotamasāvakā,
Yesaṃ divā ca ratto ca niccaṃ buddhagatā sati.

[SL Page 032] [\x 32/]

Niccaṃ dhammagatāsati-niccaṃ saṅghagatāsati-niccaṃ kāyagatāsati-ahiṃsāya rato mano-

Suppabuddhaṃ pabujjhanti sadā gotamasāvakā,
Yesaṃ divā ca ratto ca bhāvanāyaratomano"ti.

Dhammaṃ sutvā dārako mātāpitūhi saddhiṃ sotāpattiphalaṃ patvā pacchā pabbajitvā sabbepi
arahattaṃ pāpuṇiṃsu, tena vuttaṃ:-

"Na manussā manussehi nāgarogānalehi vā,
Īsakampi bhayaṃ hoti ratanānussatikkhaṇe.

Tasmānussaraṇīyesu buddhādisu sagāravo,
Anussareyya satataṃ saṃsārūpasamatthiko"ti.

Apica- na mahi munimunintaṃ nīlanettambujehi
Na ta savaṇaṃ puṭamhā dhammapānaṃ na pāyi, na bhaji gaṇavaraṃ so titthiye sampasūto
Atitaruṇavayasmiṃ saṇṭhito yaṃ tathāpi

Abhivadanayutaṃ taṃ buddhanāmaṃ vaditvā
Gahitakumatiyakkhā taṃ khaṇasmiṃ pamutto,
Vihitanikhilarakkho bhojitannotha rattiṃ
Sukhamasayi susāne vitasoko tato hi.

Sugatamatulabuddhiṃ lokasannīta buddhiṃ
Suviditavaradhammaṃ orasaṃ taṃ gaṇañca,
Saraṇamīti payātuṃ bhūtale jantuloko
Satatamatimatiṃ taṃ ninnamevā kareyya

Ettāvatā-
Tasmā buddhañca dhammañca saṅghañca saraṇaṃ iti,
Gacchāmīti panetesa matthamādo pavaṇṇiya.

Kammappayojanaṃ ceva pabhodādi phalampana,
Pasādajananatthāya sakkaccaṃ kathayāmaheti.

Yampana vuttaṃ taṃ sabbathā pakāsitaṃ hoti-

Bhavesu evaṃ vividhā bhayā pahaṃ
Niruttaraṃ yaṃ ratanattayaṃ varaṃ,
Dadāti yaṃ buddhanisevitaṃ sivaṃ
Na yāti ko taṃ saraṇaṃ tathāgataṃ.

Ityabhinaca sādhujana pāmojjatthāya kate

Upāsakajanālaṅkāre saraṇaniddeso nāma paṭhamo paricchedo.


[SL Page 033] [\x 33/]

Evaṃ saraṇagatehi pana upāsakopāsikajanehi sīlepatiṭṭhāya patirūpadhutaṅgasamādānena
taṃ parisodhetvā pañca vaṇijjā pahāya dhammena samena jīvikaṃ kappentehi
upāsakapadumādibhāvaṃ patvā dine dine dasapuññakiriyavatthūni pūrentehi
antarāyakaradhamme pahāya lokiya lokuttarasampattiyo sādhetabbāti, ayamettha saṅkhepo,
vitthāro pana evaṃ veditabbo.

Tattha "sīle patiṭṭhāyā"ti ettha sīlanaṭṭhenasīlaṃ samādhānaṭṭhena sīlaṃ
upadhāraṇaṭṭhena cāti attho, tattha samādhānaṃ kāyakammādīnaṃ
susīlyatāvasenāvippakiṇṇatā, upadhāraṇaṃ kusalānaṃ dhammānaṃ patiṭṭhāvasena vā
dhāraṇabhāvo ayadva attho sīlasaddassa saddalakkhaṇānusārena veditabbo, aññampi
panettha sirattho sīlattho sītalattho sālatthoti evamādinā nayena atthaṃ vaṇṇayanti, tampi
vaṇṇāgamādi yuttiyā yathāsambhavato veditabbaṃ. Taṃ panetaṃ pañcasīlaṃ uposathasīlaṃ
dasasīlanti tividhaṃ hoti, tattha pañcasīlaṃ nāma sāvatthiyaṃ nissāya jetavane viharantena
bhagavatā sāmaṇerānaṃ sikkhāpadavacatthāpanatthaṃ pāṇātipātādīnaṃ jātarūpapariyantāni
yāni dasasikkhāpadāni vuttāni, tesu:-"pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi,
adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi, tatiyassa idha micchācāravasena vattabbato
kāmesu micchācārā veramaṇī sikkhāpadaṃ samādiyāmi, musāvādā veramaṇī sikkhāpadaṃ
samādiyāmi, surāmeraya majjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmī"ti imāni
pañcasikkhāpadāni, tāni hi mahāsāvajjattā sukarattā ca niccasīlavasena vuttāti, tena vuttaṃ:-
"paṭhamā cettha ekanta akusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato
veramaṇiyo"ti ca, gihīkammaṃ vicārentassa jātarūparajatapaṭiggahaṇa paṭikkhepaṃhāriyato
maññamānassa upāsakassa vasena pañceva sikkhāpadāni vuttāni, tāni hi kenaci rakkhituṃ
na sukarānīti, aparampi vuttaṃ:- ādikammikassa upāsakassa vasena pañceva vuttāni, so hi
dasasikkhāpadāni akhaṇḍaṃ rakkhitabbānīti khaṇḍane ādīnavaṃ dassetvā vuccamāno
samantato veṭhitaṃ viya attānaṃ maññamāno na kiñci rakkhituṃ ussaheyya rakkhito vā
sikkhāpadabhedaṃ pāpuṇeyya tasmā tassa otāratthaṃ pañceva vuttānīti.

Tattha pāṇātipātā veramaṇīti ādisu "pāṇo"ti jīvitindriyapaṭibaddhā khandhasantati, taṃ vā
upādāya paññatto satto,

[SL Page 034] [\x 34/]

Tassa pāṇassa atipāto = pāṇātipāto pāṇavadho pāṇaghātoti vuttaṃ hoti. Atthato pana
tasmiṃ pāṇe pāṇasaññino tassa pāṇassa jīvitindriyūpacchedaka upakkamasamuṭṭhāpikā
kāyavacīdvārānaṃ aññataradvārappavattā vadhaka cetanā pāṇātipāto, idaṃ vuttaṃ hoti:-
yāya cetanāya pavattamānassa jīvindriyassa nissayabhūtesu mahābhūtesu
upakkamakaraṇahetūnaṃ mahābhūtappaccayā uppajjanakamahābhūtānuppajjissanti, sā
tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto, laddhupakkamaniṭṭhābhūtāni 1 itarabhūtāni
viya na visadānīti samānajātiyānaṃ kāraṇaṃ na hontīti, tathāhi gahitapaṭisandhikassa
sattassa yāvajīvitapariyosānaṃ purimapurimuppannajīvitindriya sahakārinā kammena
uttaruttarajīvitindriyamuppādiyati, yadātu khaggapātādivirodhappaccayasannipāto tadā taṃ
samāna kālamuppannajīvitindriyaṃ taduttaraṃ mandasāmatthiyaṃ uppādeti, tampi tato
mandatarasāmatthiyaṃ, tampi tato mandatarasāmatthiyanti sabbathā asāmatthiye uppādite
vijjamānampi kammaṃ sahakāriyappaccayavekallato uttariṃ uppajjanārahampi jīvitindriyaṃ
na uppādeti, ettha rūpajīvitindriye vikopite itarampi taṃsambandhatāya vinassatīti
ubhinnaṃ yecetthagahaṇaṃ veditabbaṃ, tasmā manodvāre pavattāya vadhakacetanāya
pāṇātipātabhāvo natthīti, kāyavacīdvārānaṃ aññataradvārappavatto
rūpārūpajīvitindriyasaṃkhāto tabbatthusamavāye uppajjitabba dussīlyacetanāvisesaso
pāṇātipāto, tato pāṇātipātā. Veramaṇīti ettha verasaddūpapadassa manatino veraṃ manatiti
atthe veramaṇīsaddo daṭṭhabbo, veranti dussīlyaṃ manatīti pajahati vinodeti byantīkaroti
ana bhāvaṃ gametīti attho, verahetutāya verasaññātapāṇātipātādipādhammaṃ manati mayi
idha ṭhitāya kathamāgacchasīti tajjenti viya nīharatīti vuttaṃ hoti, viramati vā etāya
kāraṇabhūtāya veramhā puggaloti vikārassa vekāraṃ katvā veramaṇī. Tenevettha 2
"veramaṇī sikkhāpadaṃ viramaṇī sikkhāpada"nti dvidhā sajjhāyaṃ karonti. Sikkhitabbāti =
sikkhā, pajjate anenāti = padaṃ, sikkhāpadaṃ = sikkhāya adhigamūpāyoti attho athavā mūlaṃ
nissayo patiṭṭhāti vuttaṃ hoti. Veramaṇī eva sikkhāpadaṃ = veramaṇīsikkhāpadaṃ,
viramaṇī sikkhāpadaṃ vā dutiyena nayena, sammā ādiyāmi samādiyāmi,
avitikkamanādhippāyena acchiddakāritāya asabalakāritāya ca ādiyāmīti vuttaṃ hoti.

1 Laddhūpakkamānihibhūtāni. 2 Tenevacettha.

[SL Page 035] [\x 35/]

Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā virati, sā pāṇātipātā
viramantassa "yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā
akaraṇaṃ anajjhāpatti velāanatikkamo setughāto"ti evamādinā nayena vibhaṅge vuttā,
sampayuttā panettha taggahaneneva gahetabbā tappadhānatāya hi vibhaṅge viratiyeva
niddiṭṭhāti, kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha pana "samādiyāmī"ti vuttattā
samādānavasena pavattirahā 1 na hotīti kāmāvacarakusalacittasampayuttā viratīti vuttā.
Sikkhāti tisso sikkhā,-adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti. Imasmiṃ panettha
sampatta viratisīlaṃ lokikā vipassanā rūpārūpajjhānāni ariyamaggo ca sikkhāti adhippetā.
Etāsaṃ hi samādānaviratisīlaṃ vadanti, yathāha:-"katame dhammā sikkhā? Yasmiṃ samaye
kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ
ñāṇasampayuttaṃ-pe-tasmiṃ samaye phasso hoti-pe-avikkhepo hoti, ime dhammā
sikkhā-pe-katame dhammā sikkhā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva
kāmehi vivicca akusalehi dhammehi-pe-paṭhamaṃ jhā-pe-pañcamaṃ jhānaṃ upasampajja
viharati-pe-avikkhepo hoti, ime dhammā sikkhā-pe-katame dhammā sikkhā? Yasmiṃ samaye
arūpūpattiyā-pe-nevasaññānāsaññāyatanasahagataṃ-pe-avikkhepo hoti, ime dhammā sikkhā.
Katame dhammā sikkhā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti
nīyyāṇikaṃ-pe-avikkhepo hoti, ime dhammā sikkhā"ti, etāsu sikkhāsu yāya kāyaci sabbesaṃ
vā padaṃ adhigamūpāye athavā nissayo patiṭṭhāti sikkhāpadaṃ, vuttaṃ hetaṃ:- "sīlaṃ
nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento bahulīkaronto"ti evamādi ettha vuttanayena
sabbasikkhāpadesu sādhāraṇānaṃ padānaṃ attho veditabbo, itoparaṃ visesapadamattameva
vaṇṇayissāma.

Adinnādānanti ettha adinnanti parapariggahītaṃ vatthu, yattha paro yathākāmakāritaṃ
āpajjanto adaṇḍāraho anupavajjo ca hoti 2 tathāvidhaṃ hi parena pariggahītaṃ tena kāyena
vā vācāya vā na dinnanti adinnaṃ tassa ādānaṃ adinnādānaṃ, taṃ pana atthato tassa
parapariggahite parapariggahītasaññino tadādāyakaupakkamasamuṭṭhāpikā
kāyavacīdvārānaṃ aññataradvāra

1 Pavattārahasā. Pavattārahasā. 2 Anupavajjhohoti.

[SL Page 036] [\x 36/]

Ppavattā theyyacetanāyeva, tato adinnādānāti paṭhamasikkhāpade vuttanayena yojetabbo,
esanayo itaresupi.

Tatiye kāmesu micchācārāti ettha kāmesūti vatthukāmesu, te hi kāmīyantīti kāmāti vuccanti,
atthato pana pañcakāmaguṇabhūtā, te rūpasabhāvattā rūpakkhandhapariyāpannāti
daṭṭhabbā, teneva surāmerayapānampi ettha saṅgahītanti vadanti, tasmā
kammapathadesanāya tassa saṅgaho veditabbo, micchācāroti kilesakāmavasena lāmakācāro,
atthato pana kāyadvārappavattā eva māturakkhitādisu agamanīyavatthusu maggena
maggapaṭipattisaṅkhātavītikkamacetanā, agamaniyavatthunāma-māturakkhitā piturakkhitā
mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā
sārakkhā saparidaṇḍā dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī
ohatacumbaṭā dāsī ca bhariyā kammakārī ca bhariyā dhajahaṭā muhuttikāvāti vīsatividhaṃ
hoti, tattha māturakkhitā nāma-yaṃ mātā rakkhati gopayati issariyaṃ karoti vasaṃ vatteti,
esanayo piturakkhitādisupi,yaṃ pana gottaṃ rakkhati sā gottarakkhitā, yañca sahadhammikā
rakkhanti sā dhammarakkhitā, sārakkhā nāma-bālakāleyeva mamāyaṃ bhariyā bhavissatīti
pariggahitā antamaso mālāguṇaparikkhittāpi, saparidaṇḍā nāma-yo itthaṃ nāmaṃ itthiṃ
gacchati tassa ettako daṇḍoti ṭhapitadaṇḍā, dhanakkitā nāma- yā dhanena kītā vasati,
chandavāsini nāma- yā attano ruciyā vasati, bhogavāsinī nāma-yā bhogatthaṃ vasati,
paṭavāsinī nāma-yā paṭatthaṃ vasati, odapattakinī nāma-yā udapattaṃ āmasitvā ṭhitā,
ohatacumbaṭā nāma-cumbaṭaṃ oropetvā vāsitā, dāsi nāma-dāsiceva hoti bhariyāca,
kammakārī nāma kammakārī ceva hoti bhariyā ca, dhajāhaṭā nāma-karamarānītā vuccati
yā parasenāya jinitvā ānītā, muhuttikā nāma-taṃkhaṇikā, sā yadipi anibaddhā taṃkhaṇe
pana agamanīyā evāti. Etāsu māturakkhitādayo dhammarakkhitāvasānā aṭṭha rakkhakānaṃ
anuññāya vinā vītikkamesu purisassa micchācāraṃ bhajanti, tāsaṃ pana natthi micchācāro,
rakkhakānaṃ anuññāya upagame ubhinnampi natthi micchācāroti, sārakkhādayo pana
dvādasabhariyā sāmikassa pariccāgamantarena vītikkame sayampi micchācāraṃ bhajanti,
sace hi kāci sāmikena apariccattāva aññadesantaratopi āgantvā attano tathabhāvaṃ
ajānāpetvā kenaci saṃvāsaṃ kappeyya so kiñcāpi tassā anavajjasaññāya

[SL Page 037] [\x 37/]

Saṃvāsaṃ kappeti sāmikena apariccattattā abhinnampi kammabandho yevāti vadantīti
paṭipattisaṅgahe vuttaṃ,tathā sati paṃsukūlādisaññāya parabhaṇḍaṃ harantassāpi
kammabandhappasaṅgato ubhinnampi kammabandhoyevāti vacanamayuttaṃ viya dissati,
vīmaṃsitvā gahetabbaṃ, sāmikassa pariccāge ubhinnampi natthi micchācāroti.

Musāvādoti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ,
lakkhaṇato pana atathavatthu tato paraṃ viññāpetukāmassa tathā viññattisamuṭṭhāpikā
cetanā musāvādo, tato musāvādā.

Surāmerayamajjapamādaṭṭhānāti ettha surāti surena nāma vanacarakena paṭhamaṃ
diṭṭhattā ābhatattā cāyaṃ surāti vuccati,taṃ piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā
sambhārasaṃyuttāceti pañcavidhaṃ hoti. Tadanuguṇaṃ merayampi pupphāsavo phalāsavo
madhavāsavo guḷāsavo sambhārasaṃyuttoti pañcavidhaṃ, tattha pūve bhājane pakkhipitvā
udakaṃ datvā manthitvā katā pūvasurā, evaṃ sesasurāpi, kiṇṇanti pana tassā surāya bījaṃ
vuccati, ye surāmodakātipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā,
dhātakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā
madhukatālanālikerādipuppharaso ciraparivāsito pupphāsavo, panasādiphalaraso phalāsavo,
muddikāraso madhvāsavo, ucchuraso guḷāsavo,
harīṭakāmalakakaṭukabhaṇḍādinānāsambhārānaṃraso viraparivāsito sambhārasaṃyutto,
ettha surāmerayassa ca samānepi sambhārasaṃyoge manthitvā katā surā
ciraparivāsanamattena puppharasādayo merayanti, evampi surampi merayanteva āpajjeyya?
Na tena yuttaṃ, anāpatti amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivatīti
anāpattivāre tadubhayaṃ sandhāya vuttattā, tasmā yassa kassaci pamādaṭṭhānatāya
majjakiccaṃ dissati, taṃ sabbaṃ majjameva, vuttaṃhi:- yaṃ vā panaññampi kiñci atthi
madanīyaṃ yena pītena matto hoti pamatto idaṃ vuccati majjanti, evañca katvā
tālanālikerādīnaṃ puppharasādayo majjakiccayogato majjaṃ ariṭṭhādayo tadabhāvena
amajjanti siddhaṃ hoti, keci pana bhaṇanti ariṭṭhādayo majjakiccavaṇṇatāya majjameva
tatthāpi gattasamhamādayo madavikārā dissantīti, taṃ aññesupi
pugaphalakudrūsabhojanādisu tesaṃ sambhamadassanato na yuttaṃ, nahi te sāsane

[SL Page 038] [\x 38/]

Loke ca majjabhāvena pasiddhāti, tasmā pūvasurādisabbampi madakaraṇavasena majjaṃ
pītavantaṃ madayatīti katvā pamādaṭṭhānanti pānacetanā vuccati sā hi pamādakaraṇattā
pamādaṭṭhānanti vuccati, tasmā surādi ajjhoharaṇādhippāyato kāyadvārappavattā
surāmerayamajjānaṃ ajjhoharaṇacetanā surāmerayamajjapamādaṭṭhānanti veditabbā,
surāmerayamajjapamādaṭṭhānaṃ = surāmerayamajjapamādaṭṭhānā, tato veramaṇīti ādinā
pureviya yojetabbaṃ. Evaṃ pāṇitipātādīnaṃ pañcannampi saddattho bhāvattho ca veditabbo.

Kammappayojanesu paṭhamaṃ tāva sīhavyaghghādinekopaddava samākulamagamanīyaṃ
maggaṃ pariharitvā aññasmiṃ gamanīyepi magge jīvitopaghātakara voradhanāpahārī
kimpakkapādapāvāṭavisakūpādīni vatvā khemamaggaṃ dassento paṇḍitapuriso viya
kudiṭṭhimagge pariharitvā lokiyalokuttarasampattidāyakaṃ nibbāṇamaggaṃ dassento
bhagavatā sabbasampattisādhakaṃ attabhāvaghātanato pāṇātipātato viratiṃ paṭhamaṃ vatvā
tadanu adinnādānāviratiādayo vuttāti evamādinā kammappayojanamicchantehi
yathāgamakāraṇaṃ vattabbaṃ, mayampana dasasilapariyante kāraṇabhāvaṃ dassayissāma.
Idāni tadetaṃ pañca sīlaṃ samādiyantena upāsakajanena tāva attanā gahitasaraṇāgamanassa
bhedā bhedo upaparikkhitabbo, yadi kenaci akalyāṇamittasaṃsaggādinā bhinnasaraṇo hoti
saraṇāgamanaṃ tāva visodhetabbaṃ, atha abhinnasaraṇena sīlameva samādātabbaṃ,
abhinnasaraṇassapi na puna saraṇāgamanassa anavajjattā sīlasamādānato pubbe
paṭipannena saraṇāgamanapuññena vigatapaṭipakkhe cittasantāne samādinnasīlassa
vipulaphalapaṭilābhahetuttā ca saraṇāgamanapubbakaṃ sīlasamādānaṃ yujjateva,
samādiyantenāpi sīlalakkhaṇaññuno bhikkhussa vā bhikkhuṇiyā vā upāsakassa vā
upāsikāya vā santike sattharigāravaṃ uppādetvā pasādasommahadayanayanena ajjadivasanti
vā ajjaādiṃ katvā imasmiṃ pakkhe māse utumhi saṃvacchareti evaṃ kālaparicchedaṃ vā sati
vā ussāhe āpāṇakoṭikanti jīvitapariyantaṃ katvā vā sīladāyakena vuttavidhinā vatvā
pañcasikkhāpadāni samādiyāmīti ekato samādāya puna paccekaṃ pāṇātipātā veramaṇī
sidkhāpadaṃ samādiyāmi-pe-surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ
samādiyāmīti yathā pāḷiṃ vā pāḷigatiṃ ajānantena sakasakabhāsāya vā vacībhedaṃ katvā

[SL Page 039] [\x 39/]

Samādātabbaṃ, aññaṃ alabhantena attanāpi yathāvuttavidhinā samādātabbamevāti,
ayamettha pañcasīla niddeso.

Uposathasīlaṃ nāma heṭṭhā vuttehi pāṇātipātādīhi saddhiṃ vikālabhojana viratiṃ ceva
sāmaṇerānaṃ anuññātesu dasasu sattamaṃ aṭṭhamaṃ ca idha sattamaṃ katvā
uccāsayanamahāsayanā veramaṇī aṭṭhamaṃ katvā samādinna sīlaṃ, taṃ hi
"aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho"ti vuttattā uposathasīlanti vuccati,
tattha pāṇātipātādisu pañcasu paṭhamadutiyacatutthapañcamāni vuttanayāneva, tatiyaṃ
pana abrahmacariyāveramaṇīti pāḷiyaṃ vuttanayeneva vattabbaṃ, tattha abrahmacariyanti
aseṭṭhacariyaṃ dvayaṃ dvaya samāpatti, sā hi "appassādākāmā bahudukkhā bahūpāyāsā
ādīnavo ettha bhīyyo"ti ādinā hīlitattā aseṭṭhā appasatthā carayāti vā hīlitatthavuttiyā
aseṭṭhānaṃ appasatthānaṃ itthipurisānaṃ cariyāti vā aseṭṭhacariyaṃ aseṭṭhacariyattāva
abrahmacariyanti vuccati, atthato pana kāyadvārappavattā asaddhammapatisevanaṭṭhāna
vītikkamacetanā abrahmacariyaṃ, tattha asaddhammapatisevanaṭṭhānaṃ nāma
itthipurisādīnaṃ tinnaṃ dvinnaṃ maggānaṃ pakativātena asamphuṭṭhokāso, tato
abrahmacariyā.

Vikālabhojanāti ettha aruṇuggamanato paṭṭhāya yāvamajjhantikā ayaṃ buddhādīnaṃ
ariyānaṃ āciṇṇasamāciṇṇo bhojanakālo nāma, tadañño vikālo bhuñjitabbaṭṭhena bhojanaṃ
yāgubhattādisabbaṃ yāvakālikavatthu, yathā ca rattūparatoti ettha rattibhojanaṃ rattīti
uttarapadalopena vuccati, evamettha bhojanajjhoharaṇaṃ bhojananti vuccati, vikālebhojanā
= vikālabhojanaṃ, tato vikālabhojanā, vikāle yāvakālikavatthussa ajjhoharaṇāti attho, atthato
pana kāyadvārappavattā vikāle yāvakālikajjhoharaṇacetanā vikālabhojananti veditabbā.

Sattamasikkhāpade naccagītavāditañca naccagītavāditavisūkadassanañca =
naccagītavāditavisūkadassananti ekasesasarūpekasesavasena duve naccagītavāditasaddā
daṭṭhabbā, tattha paṭhamena attanā naccanaccāpanavasena naccā ca gāyanagāyāpanavasena
gītā ca vādanavādāpanavasena vāditā ca veramaṇī vuttāti veditabbā, tattha hi attanā
payojiyamānaṃ parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññato ekeneva
saccasaddena

[SL Page 040] [\x 40/]

Gahitaṃ, tathā gītavāditāni, dutiyena tesaṃ yeva naccagītavāditānaṃ visūkadassanā
veramaṇī vuttā, naccādīnaṃ hi dassanaṃ "sabbapāpassa akaraṇa"nti ādinayappavattassa
bhagavato sāsanassa sacchandarāgappavattito anulomattā visūkaṃ paṭānibhūtaṃ dassananti
visūkadassanaṃ, dassanena cettha savaṇampi saṅgahītaṃ, dvirūpekasesanayena
alocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savaṇakiriyāyapi
dassanasaṅkhepasaṃyogabhāvato, kiṃ vuttaṃ hoti, payuttāni passituṃ vā sotuṃ vā
uposathikassa na vaṭṭatīti vuttaṃ hoti, atthato pana naccādīnaṃ payojana payojāpana
payuttadassanasaṅkhātā kāyavacīdvārappavattā dussīlyacetanā
naccagītavāditavisūkadassananti veditabbaṃ, khuddakaṭṭhakathāyampana naccā ca gītā ca
vāditā ca visūkadassanā ca = naccagītavādikavisūkadassanā, visūkadassanañcettha
brahmajāle vuttanayena gahetabbanti ādi vatvā yaṃ pana papañcitaṃ, tadidamettha
uposathasikkhāpadavaṇṇanāyaṃ adhikattā uposathasuttavaṇṇanāyañca agahitattā na
likhitaṃ.

"Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā"ti ettha kiñcāpi mālāsaddo loke
baddhamālāvācako, sāsane pana rūḷhiyā pupphesupi vattati, tasmā yaṅkiñci baddhābaddhaṃ
vā taṃ sabbaṃ mālāti daṭṭhabbaṃ, uposathikassa hi baddhābaddhānampi
pupphānamalaṅkāratthāya dhāraṇaṃ na vaṭṭati, gandhanti vāsacuṇṇadhupādikaṃ
vilepanato aññaṃ gandhajātaṃ, vilepananti yaṅkiñci vilepanatthaṃ piṃsitvā paṭiyattaṃ,
uposathasuttavaṇṇāyaṃ pana vilenanti chavirāgakaraṇanti vuttaṃ, tasmā
mukhacuṇṇakamukhālepanānampi chavirāgakaraṇattā idha vilepanagahaneneva gahaṇaṃ
daṭṭhabbaṃ, tattha mukhacuṇṇakaṃ nāma mukharāgavyañjanaṃ, mukhālepanaṃ nāma
mukhaparikammakaraṇaṃ, mukhepi kāḷapiḷakādīnaṃ haraṇatthāya osadhābhisaṅkhataṃ
gogamattikakakkaṃ denti tena lohite calite sāsapakakkaṃ denti tena dose khādite tilakakkaṃ
denti tena lohite sannisinne haliddikakkaṃ denti tena chavivaṇṇe āruḷhe mukhacuṇṇakena
mukhaṃcuṇṇenti, taṃ sabbaṃ na vaṭṭati, vibhusanavasena asādiyantassa pana
mukhavevaṇṇiyāpaharaṇatthāya bhesajjavasena ādeso, mālā ca gandhaṃ ca vilepanaṃ ca =
mālāgandhavilepanāni, tesaṃ yathākkamena dhāraṇañca maṇḍanañca vibhūsanañca
dhāraṇamaṇḍanavibhūsanaṭṭhānāti, tattha piḷandhanaṃ dhāraṇaṃ
ūṇaṭṭhānapūraṇaṃmaṇḍanaṃ,

[SL Page 041] [\x 41/]

Gandhavasena chavirāgavasena sādiyanaṃ vibhūsanaṃ, tesaṃ ṭhānaṃ kāraṇaṃ, yāya
dussīlya cetanāya tesaṃ dhāraṇādīni mahājano karoti, sādhāraṇa maṇḍana
vibhūsanaṭṭhānaṃ, tato atthato pana kāyadvārappavattā mālādīnaṃ dhāraṇādihetubhūtā
dussīlyacetanā mālāgandhavilepana dhāraṇa maṇḍana vibhusanaṭṭhānanti veditabbā.

Aṭṭhame "uccāsayana mahāsayanā"ti ettha ucca sadda samānatthaṃ uccāti saddantaraṃ
daṭṭhabbaṃ. Senti etthāti

[SL Page 041] [\x 41/]

= Sayanaṃ, uccaṃ pamāṇātikkantaṃ sayanaṃ = uccāsayanaṃ, kiṃ taṃ? Āsandādīni,
āsanadvettha sayanagahaṇeneva gahitanti daṭṭhabbaṃ, tattha pamāṇātikkantaṃ āsanaṃ
āsandīti vuccati, pādesu vāḷarūpāni ṭhapetvā kato pallaṅko nāma, tasmā yaṃkiñci āsanaṃ vā
sayanaṃ vā muṭṭhihatthātirekapādanaṃ uccāsayanamevāti daṭṭhabbaṃ, tañca kho
majjhimapurisassa hatthena, yassidāni vaḍḍhakīhatthoti samaññā, tattha uposathikena
kappiyattharaṇatthatānipi āsanasayanāni labhitvā uccāsayanaṃ hoti na hotīti?
Uparikkhitabbaṃ, pādatalato yāva aṭaniyā heṭṭhimanto tāva muṭṭhimānena vā
hatthamānena vā minitvā muṭṭhihatthapādakaṃ kappiyanti vaḷajetabbaṃ, no ce kappiyaṃ
chaḍḍetabbaṃ, "mañce chamāyaṃva sayetha santhate"ti vuttattā kappiyattharaṇatthatāya vā
anatthatāya vā bhūmiyā tiṇa paṇṇapalālādīni santharitvā kate santhate vā āsanasayanaṃ
kappetabbaṃ, kaṭasārakiḷañjādīnīpi kappiyattharaṇeneva saṅgahītānīti daṭṭhabbāni,
akappiyattharaṇamahantatāya mahantaṃ sayanaṃ mahāsayanaṃ, na pamāṇamahantatāya na
hi dīghato vitthārato vā sayanassa katthaci pamāṇaṃ vuttaṃ, yadatikkamena
pamāṇamahantatāya mahantaṃ siyā, uccato pana vuttaṃ, tadva purimapasaṅgahītattā na
mahāsayananti niṭṭhamettha gantabbaṃ, mahāsayanasaddo pana akappiyattharaṇa
mahantatāya mahāsayananti ruḷhiyā vā gonakādi akappiyattharaṇatthateyeva āsana sayane
daṭṭhabbo, etthāpi sayanagahaṇenevāsanassa gahaṇaṃ daṭṭhabbaṃ, tasmā yaṃkiñci āsanaṃ
vā sayanaṃ vā kampiyampi akappiyattharaṇasaṃyuttaṃ mahāsayanamicceva veditabbaṃ,
tatiramāni akappiyattharaṇāni-goṇako cittikā paṭikā tūlikā vikatikā uddalomi ekantalomi
kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharako assattharako rathattharako ajinappaveṇi
kādalimigapavarapaccattharaṇaṃ sa uttaracchadaṃ ubhatolohitakūpadhā

[SL Page 042] [\x 42/]

Nanti, tattha goṇakoti dīghalomako mahākojavo, caturaṅgulādhikāni kirassa lomāni,
cittikāti vāṇacitra uṇṇāmayattharaṇaṃ, yaṃ hatthicchedādivasena vicitraṃ hoti, paṭikāti
uṇṇāmayo setattharako, paṭalikāti ghanapuppho uṇṇāmayo attharako, yo āmilikapaṭṭotipi
vuccati, tūlikāti rukkhatūla latātūla poṭakītūlānaṃ aññatarapuṇṇatūlikā, vikatikāti
sīhavyagghādirūpavicitro uṇṇāmayattharako, uddalomīti ubhato dasaṃ
uṇṇāmayattharaṇaṃ, keci ekato uggatapupphantipi vadanti, ekantalomīti ekato dasaṃ
uṇṇāmayattharaṇaṃ, keci ubhato uggatapupphanti vadanti, kaṭṭhissanti ratanapatisibbitaṃ
koseyyasāṭakamayaṃ paccattharaṇaṃ, koseyyanti ratanasibbitameva kosiyasuttamaya
paccattharaṇaṃ, suddhakoseyyaṃ pana vaṭṭatīti vinaye vuttaṃ,
dīghanikāyaṭṭhakathāyampana ṭhapetvā tūlikaṃ sabbāneva goṇakādīni ratanapatisibbitāni
vaṭṭatīti vuttaṃ, kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccana yoggaṃ
uṇṇāmayattharaṇaṃ, hatthattharādayo tattha tattha attharaṇakaattharāva, ajinappaveṇīti
ajinacammehi mañcappamāṇena sibbitvā katāpaveṇi, kādalimiga pavarapaccattharaṇanti
kadalimigacammaṃ nāma atthi tena kataṃ pavarapaccattharaṇaṃ, taṃ kira setavatthassupari
kadalimigacammaṃ pattharitvā sibbetvā karonti, sauttaracchadanti saha uttaracchadena
uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe
sati na vaṭṭati asati pana vaṭṭati, ubhatolohitakupadhānanti sīsūpadhānañca
pādupadhānañcāti mañcassa ubhato lohitakaṃ upadhānaṃ, etampi attharitvā nipajjitabbato
akappiyattharaṇamevāti na kappati, yampana ekameva upadhānaṃ ubhosu passesu rattaṃ
vā hoti padumavaṇṇaṃ vā vicitraṃ vā sace pana pamāṇayuttaṃ vaṭṭati mahā upadhānaṃ
pana paṭikkhittaṃ alohitakāni ce vaṭṭantiyeva, etesu yena kenaci atthataṃ
akappiyattharaṇaṃ saṃyuttaṃ nāma, tāni hi antamaso bhūmiyāpi attharitvā nisīdituṃ vā
nipajjituṃ vā na vaṭṭanti, ettha pana atikkantapamāṇaṃ akappiyattharaṇaviyuttaṃ
uccāsayanaṃ, akappiyatthatañca pamāṇātikkantaṃ mahāsayanaṃ, pamāṇātikkantaṃ pana
akappiyatthatañca uccāsayana mahāsayananti paṭipattisaṅgahe vuttattā sikkhāpadapāliyā
uccāsayanañca mahāsayanañca uccāsayananti ekaseso daṭṭhabbo, ettha ādhāre paṭikkhitte
tadādhārāpi

[SL Page 043] [\x 43/]

Kiriyā paṭikkhittāva hotīti uccāsayana mahāsayanā icceva vuttaṃ, atthato pana
kāyadvārappavattā tadupabhogasaṅkhātā dussīlyacetanā uccāsayananti veditabbā, athavā
uccāsayana mahāsayanāti vattabbe uttarapadalopenāyaṃ niddeso katoti ñātabbaṃ,
āsanakiriyā pubbakattā ca sayana kiriyāya sayanagahaṇenevettha āsanassāpi gahaṇaṃ
daṭṭhabbanti. Evaṃ vikāla bhojanādīnampi saddattho bhāvattho ca veditabbo.
Kammappayojanaṃ dasasīlapariyanteyeva āvibhavissati.
Tadetaṃ pana uposathasīlaṃ samādiyantena sve uposathiko bhavissāmīti ajjeva idañcidañca
kareyyāthāti āhārādividhānaṃ vicāretabbaṃ, sīlasamādānato paṭṭhāya aññaṃ kiñci akatvā
dhammasavaṇena kammaṭṭhānamanasikārena ca vītināmetabbaṃ, vuttaṃ hi:-uposathaṃ
upavasantena paroparodha paṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ
karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya
paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya vā ārammaṇesu aññataraṃ
vā manasikātabbanti. Tasmā uposathadivase pātova heṭṭhā vuttanayena bhikkhussa vā
bhikkhuṇiyā vā upāsakassa vā upāsikāya vā santike imañca rattiṃ imañca divasanti
ādinākālaparicchedaṃ katvā uposathaṅgavasena aṭṭhasikkhāpadāni samādiyāmīti ekato
katvā samādāya puna paccekaṃ "pāṇātipātāveramaṇī sikkhāpadaṃ
samādiyāmi-adinnādānāveramaṇī sikkhāpadaṃ samādiyāmi-abrahmacariyā veramaṇī
sikkhāpadaṃ samādiyāmi-musāvādā veramaṇī sikkhāpadaṃ samādiyāmi-surāmeraya
majjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi-vikālabhojanā veramaṇī
sikkhāpadaṃ samādiyāmi-naccagītavādita visūkadassana mālāgandhavilepana
dhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇi sikkhāpadaṃ samādiyāmi-uccāsayana
mahāsayanā veramaṇī sikkhāpadaṃ samādiyāmī"ti yathāpāliṃ samādātabbaṃ, pāliṃ
ajānantena pana attano bhāsāya paccekaṃvā buddhapaññattaṃ uposathaṃ adhiṭṭhāmīti
ekato adhiṭṭhānavasena vā samādātabbaṃ, aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ,
upāsakasīlaṃ hi attanā samādiyantenāpi samādinnaṃ hoti parasantike samādiyantenāpi
ekajjhaṃ samādinnampi samādinnameva hoti paccekaṃ samādinnampi, kintu pana-

[SL Page 044] [\x 44/]

Ekajjhaṃ samādiyato ekāyeva viraticetanā hoti sā pana sabbaviraticetanānaṃ kiccakārīti
tenāpi sabbasikkhāpadāni samādinnāneva honti, paccekaṃ samādiyato pana nānā virati
cetanāyo yathāsakaṃ kiccavasena uppajjanti, sabbasamādānepi pana vacībhedo 1
kātabboyevāti, apica-"kacci bahumanussā manussesu matteyyā petteyyā sāmaññā brahmaññā
kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontī"ti pāliyaṃ
tadaṭṭhakathāyaca paṭijāgarontīti paṭijāgaraṇa uposathakammaṃ nāma karonti, taṃ karontā
ekasmiṃ addhamāse catunnaṃ uposathadivasānaṃ paccuggamanānugamanavasena karonti,
pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti anugacchantā chaṭṭhiyaṃ,
aṭṭhamī uposathaṃ paccaggacchantā sattamiyaṃ uposathīkā honti anugacchantā navamiyaṃ,
cātuddasūposathaṃ paccuggacchantā terasiyaṃ uposathikā honti, paṇṇarasūposathaṃ
anugacchantā pāṭipade uposathikā hontīti vuttattā uposathadivasato
purimapacchimadivasesupi paccuggamanānuggamanavasena icchantehi uposathasīlaṃ
samādātabbameva. Tathā aparampi:-

"Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhadva aṭṭhaṅgasusamāhitaṃ"ti.

Ādipāliyaṃ tadaṭṭhakathāyañca pāṭihāriyapakkho nāma antovasse temāsaṃ
nibaddhauposatho, taṃ asakkontassa dvinnaṃ pavāraṇānaṃ antare ekamāsaṃ
nibaddhauposatho, tampi asakkontassa paṭhamapavāraṇato paṭṭhāya eko addhamāso
pāṭihāriyapakkhoyeva nāmāti vuttattā antovasse te māsa māsa addhamāsasaṃkhāte kālepi
viriyamadhikaṃ katvā uposathasīlapālanamupāsakajanānaṃ yujjateva, teneva sabbadā
paṭipattiparādhīnopi bhikkhū antovasse viriyārambhaṃ karonteva, tena vuttaṃ
vinaye-"antovassaṃ nāmetaṃ sakalaṃ divasaṃ rattiyā ca paṭhamapacchimayāmesu
appamattehi bhavitabbaṃ viriyaṃ ārabhitabbaṃ porāṇakamahātherāpi sabbapaḷibodhe
chinditvā antovasse ekacāriyavattaṃ pūrayiṃsu"ti ādi, aññesaṃ vā matena ekasaṃvaccharassa
hemanta gimha vassāna saṅkhātaṃ tayo utu, te yathākālaṃ pavattitvā parivattamānā
paccekaṃ addhamāsena

1 Pañcabhedo.

[SL Page 045] [\x 45/]

Parivattanti, tasmiṃ addhamāse sattānaṃ utuparināmena ābādhā uppajjanti tesaṃ
vūpasamanatthāya te aṭṭhaṅgasamannāgataṃ uposathasīlaṃ rakkhanti, iti parikammavasena
harītabbattā tinnaṃ utūnaṃ ekeko addhamāso pāṭihāriyapakkho nāmāti āgatattā tasmiṃ
tasmiṃ pakkhe vyādhivūpasamanatthampi upāsakajanehi taṃ uposathasīlaṃ rakkhituṃ
yuttaṃ viya dissati, tathāhi:- pañcuposathajātake kapoṭa sigālādayo pañcapijanā tasmiṃ
tasmiṃ kāle taṃ taṃ ārammaṇaṃ katvā ime lobhādayo aniggaṇhitvā gocarāya na
nikkhamissāmāti niyamaṃ katvā uposathavāsaṃ kappesuṃyevāti tampi jātakaṃ āharitvā ettha
vattabbaṃ, amhehi pana ganthahīrukajanānuggahāya na vuttaṃ. Tatiya saṅgīti kathāyañca
asoko dhammarājā tadekadivasaṃ saṅghamajjhe nisinno satthārā desitā dhammā kittakāti
pucchitvā khandhato caturāsīti dhammakkhandhasahassānīti sutvā ekekaṃ
dhammakkhandhaṃ ekekena vihārena pūjessāmīti caturāsītinagarasahassesu
caturāsītivihārasahassāni kātuṃ āṇāpetvā tīhi saṃvaccharehi vihāre niṭṭhāpetvā
ekadivaseyeva paṇṇe pesite taṃ pavattiṃ sutvā ito sattannaṃ divasānaṃ accayena
vihāramaho bhavissati, sabbe aṭṭhaṅgasīlāni samādiyitvā antonagare ca bahinagare ca
vihāramahaṃ paṭiyādentūti pūjānimittakālamariyādaṃ katvāva āṇāpesi, evaṃ hi sati
uposathasikkhāpadānaṃ anuposathadivase samādānaṃ virujjhatiti? No virujjhati, kasmāti ce?
Yathā na loke visuṃchanadivaso nāma atthi yattha yattha pana loke chanaṃ anubhoti so so
chanadivasoti vuccati, evaṃ na māsādisu pāṭipadādayo viya visuṃ uposathadivaso nāma
atthi. Yattha yattha pana atthakāmā uposathaṃ upavasanti te te uposathadivasāti vuccantīti.
Tathā ca sati pañcamī aṭṭhamī cātuddasī paṇṇarasī uposathadivasāti gahetvā tesaṃ
paccugamanānuggamanavasena samādānavidhānaṃ virujjhatīti, tampi na virujjhati, kasmāti
ce? Tasmiṃ tasmiṃ divase dhammasavaṇa sannipātādīnaṃ bahulattā tāyeva
uposathadivasabhāvenātippasiddhāti, tasmā vā utumāsapakkhavāsarādivasena mariyādaṃ
katvā tasmiṃ tasmiṃ samaye uposathaṅga vasena rakkhitabbaṃ sīlaṃ uposathasīlaṃ nāma,
yaṃ pana sīlaṃ utumāsādivasena kālamariyādaṃ katvāpi na tathā akatvā āpāṇa koṭivasena
samādiyati, tadetaṃ nicca sīlaṃ nāmāti gahetabbaṃ, tasmā yampana vuttaṃ paṭipattisaṅgahe
uposathaṅga

[SL Page 046] [\x 46/]

Vasena vuttānipi aṭṭhasikkhāpadāni niccasīlavasena rakkhitabbāniyevāti, taṃ vīmaṃsitvā
gahetabbaṃ, tenevahi:-

"Ye gahaṭṭhā paññākarā sīlavanto upāsakā,
Dhammena dāraṃ posenti te namassāmi mātalī"ti.

Ettha sīlavantoti padaṃ uddharitvā upāsakatte patiṭṭhāya pañcahipi dasahipi sīlena
samannāgatoti atthavaṇṇanā katā, na aṭṭhahīpīti, athāpi "upāsako sīlavā kalyāṇadhammo
parisasobhano"ti ādikāya parivārapāliyā vā atthaṃ vicārentena aṭṭhakathācariyena upāsako
silavāti padaṃ uddharitvā pañcavā dasavā sīlāni gopayamānoti attho pakāsito, evaṃ tasmā
vuttanayena uposathasīlaṃ samādātabbaṃ.

Dasasīlaṃ nāma heṭṭhā vuttesu aṭṭhasu sattamasikkhāpadaṃ naccādi mālādi virativasena
sattamaṭṭhamaṃ uccāsayanasikkhāpadañca navamaṃ katvā jātarūparajatasikkhāpadena saha
rakkhitabbaṃ sīlaṃ. Nirussāhena pana upāsakena pañcasīlāniyeva niccasīlavasena
rakkhitabbāni ussāhavatā pana imāni dasasikkhāpadāni niccasīlavasenarakkhitabbānīti
ussāhavatā pana imāni dasasikkhāpadāni niccasīlavasenarakkhitabbānīti veditabbāni, tena
vuttaṃvisuddhimagge-"sativā ussāhe dasā"ti tattha dasasikkhāpadassa iminānayena attha
vaṇṇanā veditabbā, jātarūpanti suvaṇṇaṃ, rajatanti kahāpana lohamāsaka jatumāsakādi yaṃ
yattha vohāraṃ gacchati, tadubhayaṃ jātarūparajataṃ, tassa yena kenaci pakārena sādiyanaṃ
paṭiggaho nāma, sace hi attano atthāya diyyamānaṃ vā katthaci ṭhitaṃ yaṃ nippariggahaṃ
disvā sayaṃ gaṇhāti aññena vā gaṇhāpeti, idaṃ ayyassa hotūti evaṃ sammukhā vā
asammukhā vā yaṃ pana mayhaṃ suvaṇṇaṃ atthi, taṃ tuyhaṃ hotūti evaṃ parammukhā
ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā tuyhanti vatvā pariccattaṃ, yo kāyavācāhi
apaṭikkhipitvā cittena adhivāseti, ayaṃ sādiyati nāma, tasmā kāyena paṭiggahaṇaṃ vācāya
gaṇhāpanaṃ manasā sādiyananti tividhampi paṭiggahaṇaṃ sāmaññaniddesena ekasesena vā
gahetvā paṭiggahaṇāti vuttaṃ, tasmā jātarūparajatapaṭiggahaṇā veramaṇīti yojetabbanti.
Ayamettha atthavaṇṇanā, samādiyantena pana heṭṭhāvuttanayena samādātabbaṃ, ante
pana jātarūparajata-pe-samādiyāmīti vattabbaṃ.

Kammappayojanaṃ pana evaṃ veditabbaṃ, sabbārambhamūlakattā jīvitindriyassa sattānaṃ
piyatamattā ca paṭhamaṃ tāva

[SL Page 047] [\x 47/]

Pāṇātipātato viramanaṃ vuttaṃ, dhanāpaharaṇampi sattānaṃ jīvitaharaṇamiva appiyanti
tadanantaraṃ adinnādānato viramaṇaṃ vuttaṃ, tadubhayampi sattā itthiphoṭṭhabbādīni
nissāya pariccajantīti tadanantaraṃ abrahmacariyā kāmesu micchācārā viramaṇaṃ vuttaṃ.
Athavā adraṭṭho calitapalita vasena desagginā aḍayhamāno dīgharattaṃ sukhāya hotīti
paṭhamaṃ tāva adosamūlakaṃ pāṇātipātāviramaṇaṃ vuttaṃ, aluddho lobhaniyampi
asappāyaṃ na sevanto arogo hotīti tadanantaraṃ alobhahetukaṃ adinnādānā viramaṇaṃ
vuttaṃ, tadubhayampi itthisaṃsaggena vinā samupagacchatīti dassetuṃ tadanantaraṃ
abrahmacariyā kāmesumicchācārā viramaṇaṃ vuttaṃ, kāyikakammānantaraṃ vacīkammaṃ
dassetuṃ tadanantaraṃ musāvādā viramaṇaṃ vuttaṃ, surāpānassāpi kāyikakammabhāve tena
pāṇaghātādi sabbampi sijjhatīti dassetuṃ tadanantaraṃ surāpānato viramaṇaṃ vuttaṃ,
lokavajjānantaraṃ paññattivajje dassetuṃ tesupi tāva vikālabhojanakālaparidīpakaṃ
ārogyādisukhanibandhanaṃ vikālabhojanato viramaṇaṃ vuttaṃ, tadanantaraṃ
kāyikānāvāresu olārikabhūtanaccanato tadanantaraṃ vācasikānācāresu olārikabhūtagītato
viramaṇaṃ vuttaṃ, vāditampana ubhinnamanurūpanti tadanantaraṃ tato viramaṇaṃ vuttaṃ,
tesaṃyeva naccādīnaṃ paṭānibhūtaṃ dassanaṃ visūkadassanato viramaṇaṃ vuttaṃ,
tadanantaraṃ phoṭṭhabbārammaṇabhūtāni mālāgandhavilepanānikamato dhāraṇa
maṇḍana vibhūsana visayānīti tehi viramaṇaṃ vuttaṃ, tadanantaraṃ
phoṭṭhabbārammaṇavasena saṅkhārārammaṇaṃ, neva uccāsayanamahāsayanāni vuttānīti
tehi viramaṇi vuttaṃ, ante pana kāyakamma vacīkamma manokammabhūtaṃ
jātarūparajatapaṭiggahaṇā viramaṇaṃ vuttanti veditabbaṃ, athavā jātarūparajatapaṭiggahaṇā
viramaṇaṃ gihīnaṃ hāriyanti sikkhāpadasuttaṭṭhakathāyaṃ pacchimaṃ pana sāmaṇerānaṃ
eva visesabhūtanti vuttaṃ, visuddhimagge pana "sativā ussāhe dasā"ti vuttaṃ, tasmā taṃ
pacchimaṅgaṃ sāmaṇerānaṃ viya gihīnaṃ na ekantikanti pacchā vuttanti evamādinā
kammappayojanaṃ vattabbaṃ.

Ettha pana dosavyādhi tikicchākusalena vejjena vuttamahitaṃ parivajjetvā hitameva
sevantena yathā ārogādisukhamadhigantabbaṃ hoti, tathā rāgadosavyādhitikicchakena
buddhena bhagavatā yaṃ yaṃ bhojanasenāsanādikaṃ uposathikādīna

[SL Page 048] [\x 48/]

Manuññātaṃ taṃ tadeva sevantena upāsakajanenapi lokiya lokuttarasukhamadhigantabbaṃ.

Apica yasmā visuddhimagge rāgacaritassa adhotavedikaṃ bhūmmaṭṭhakaṃ
akatapabbhāratiṇakuṭikapaṇṇasālādīnaṃ aññataraṃ rajokiṇṇaṃ jatukābharitaṃ
oluggaviluggaṃ atiuccaṃ vā ati nīcaṃ vā ujjaṅgalaṃ sāsaṅkaṃ asuciṃ visamamaggaṃ yattha
mañcapīṭhampi maṅkunabharītaṃ durūpaṃ dubbaṇṇaṃ yaṃ olokentasseva jigucchā
uppajjati, tādisaṃ sappāyaṃ, nivāsana pārupanaṃ antaracchinnaṃ
olambavilambasuttākākiṇṇaṃ jālapūvasadisaṃ sānamiva kharasamphassaṃ kiliṭṭhaṃ
bhāriyaṃ kicchapariharaṇanti ādi vatvā yāgubhattakhajjakampi evaṃ dubbaṇṇaṃ
sāmākakudrūsa kaṇājakādimaya pūtitakkabilaṅgajinnāsākasūpeyyaṃ. Yaṃkiñcideva kevalaṃ
udarapūramattaṃ vaṭṭatīti ca, dosacaritassa senāsanaṃ nātiuccaṃ nātinīca
chāyūdakasampannaṃ suvibhatta bhittitthambhasopāṇaṃ
supariniṭṭhitamālākammalatākammaṃ nāvāvidhacittakammasamujjalaṃ
samasiniddhabhūmitalaṃ brahmavimānamiva kusumadāma vicittavaṇṇaṃ celavitāna
samalaṅkataṃ supaññattaṃ sucimanoramattharaṇamañcapīṭhaṃ tattha tattha vāsatthāya
nikkhitta kusumavāsa gandhasugandhaṃ yaṃ dassanamattena pītipāmojjaṃ janayati
evarūpaṃ sappāyaṃ, nivāsana pāparaṇampissa cīnapaṭṭasomārapaṭṭa koseyyakappāsika
sukhumakhomasukhāmādīnaṃ yaṃ yaṃ paṇītaṃ tena tena ekapaṭṭaṃ vā dupaṭṭaṃ vā
samaṇasāruppaṃ vaṭṭatīti ādi vatvā yāgubhattakhajjakampi vaṇṇagandharasasampannaṃ
ojavantaṃ manoramaṃ sabbākārapaṇītaṃ yāvadatthaṃ vaṭṭatīti ādi ca dosacaritassa vuttāni
senāsanādīni mohacaritassa saddhācaritassapi sappāyāni, buddhacaritassa senāsanādisu
imaṃ nāma asappāyanti natthi, vitakkacaritassa bhojanādīni rāgacaritasadisānīti ca vuttaṃ,
tasmā samādinnuposathasīlena upāsakajanena taṃ taṃ vayānurūpābharaṇamitarītarena hi
viya kāmabhogīhi yeva sevitabba uccāsayana mahāsayanādiṃ parivajjitvā anuññātesupi
attano cariyānurūpāni bhojanasayanādīni yeva sevitabbāni. Tena vuttaṃ:-

"Paṇidhānamhi paṭṭhāya yo paresaṃ hitāhitaṃ,
Viceyya ñatvā akkhāsi vinayādiṃ vināyako.

Sabbaññu so hi bhagavā sabbadā karuṇāparo,
Acañajhavādi atulo abbhutoruguṇākaro.

[SL Page 049] [\x 49/]

Tena ñatvā paṭikkhittaṃ yaṃ aṇuṃ thūlameva vā,
Anatikkamanīyantaṃ jīvitātikkamepica.

Āṇā hi maggasāmissa anumattāpi viññunā,
Mahāmeru drarukkhepā iti disvāpi rakkhiyā.

Atikkamitvā vacanaṃ khuddadesissarassa ca,
Dukkhaṃ pappoti ce kinnu sabbalokissarassa taṃ.

Munindānaṃ atikkamma kusaggacchedamattano,
Erapattena yaṃ laddhaṃ tadidaṃ dīpayissati.

Sabbesaṃ sattadosanaṃ vinayopāya kovido,
Soca satthā pajānāti nāhaṃ jānāmi kidvanaṃ.

Vejjo komārabhaccova bālakānaṃ hitāhitaṃ,
Jānāti na tu bālā te evarūpā mayaṃ idha.

Aggiṃ pakkhanda athavā pabbataggā patetivā,
Yadi vakkhati kattabbaṃ ñātakārī hi so jino.
Anatikkamanīyanti yaṃ vuttaṃ tena satthunā,
Jīvitukāmo papātaṃva ārakā naṃ vivajjaye"ti.

Idāni pāṇātipātāveramaṇī sikkhāpadaṃ samādiyāmīti ādinā samādinnasīlena
yathāsamādinnaṃ niccasīlamuposatha sīlaṃ vā:-

Apekkhamakarontena jīvitepi parāgate,
Saddhāya appamattena rakkhitabbaṃ ca sādhukanti.

Vuttattā yathā kikīsakuṇikā hatthipādena vicuṇṇiyamānā jīvitaṃ pariccajitvā attano
aṇḍameva rakkhati, yathā camarīmigī vyādhena paripātiyamānā jīvitaṃ tiṇāyapi na
maññamānā kaṇṭaka gumbādisu laggaṃ attano vālameva rakkhati, evaṃ jīvite apekkhaṃ
akarontena rakkhitabbaṃ, tañca yathā eka puttako kuṭimbiko taṃ eka puttaṃ ekanayanova
taṃ ekanayanaṃ rakkhanto appamattova hoti evaṃ appamattena rakkhitabbaṃ, vuttaṃ hi:-

"Kikīva aṇḍaṃ camarīva vāladhiṃ
Piyaṃva puttaṃ nayanaṃ va ekakaṃ,
Tatheva sīlaṃ anurakkhamānakā
Supesalā hotha sadā sagāravā"ti.

[SL Page 050] [\x /]

Evaṃ rakkhantenāpi

Khaṇḍādīnamabhāvena bhujissādiguṇehi ca,
Aviyuttaṃ yathā hoti rakkhitabbaṃ tathādaraṃ.

Idaṃ hi yassa niccuposathasīlesu ādimhi ante vā sikkhāpadaṃ bhinnaṃ hoti tassa sīlaṃ
pariyante chinnasāṭako viya khaṇḍaṃ nāma hoti, yassa pana majjhe bhinnaṃ tassa
chiddasāṭako viya chiddaṃ nāma, yassa paṭipāṭiyā dve tīṇi bhinnāni tassa piṭṭhiyā vā
kucchiyā vā uṭṭhitena visabhāgavaṇṇena kālarattādīnaṃ aññatara sarīravaṇṇā gāvī viya
sabalaṃ nāma, yassa antarantarā bhinnāni tassa antarantarā visabhāgabindu vicitrāgāvīviya
kammāsaṃ nāma hoti, tasmā sabbaso sikkhāpadānaṃ abhedena bhinnānadva
paṭikammakaraṇena khaṇḍādibhāvato viyojetvā rakkhitabbaṃ.

Uposathasīlesu pana abrahmacariyasīlaṃ asatipi dvayaṃdvayasamāpattiyaṃ mātugāmassa
ucchādana nahāpana sambāhana sādiyanaṃ, saṃjagghanasaṃkīḷanasaṃkeḷāyanassādānaṃ,
cakkhunā cakkhussa upanijjhāyanaṃ, tirokuḍḍādigatāya hasanagāyanādi saddassādanaṃ,
mātugāmena saddhiṃ hasitalapitakīḷitānussaraṇaṃ, gahapatiṃ vā gahapatiputtaṃ vā pañcahi
kāmaguṇehi samappitaṃ samaṅgībhūtaṃ disvā tadassādanaṃ, aññataraṃ devanikāyaṃ
paṇidhāya brahmacariyacaraṇadvāti etasmāpi sattavidhamethunasaṃyogā viyojetabbaṃ, so
hi tassa ekaṃsena khaṇḍādibhāvāpādanate, khaṇḍampi chiddampi sabalampi
kammāsampīti sutte āgatoti, evaṃ panetaṃ khaṇḍādibhāvato viyojitampi yathā
vivaṭṭupanissayatāya taṇhādāsavyato mocetvā bhujissābhāvakaraṇato bhujissaṃ, tato eva
viññūhi pasatthattā viññuppasatthaṃ, taṇhādiṭṭhihi aparamaṭṭhattā aparāmaṭṭhaṃ,
upacāraappaṇāsamādhīnaṃ saṃvattanena samādhisaṃvattanikañca hoti, evaṃ rakkhitabbaṃ
evaṃ pana:-

Vajjitaṃ catuhi dosehi samupetaṃ catuhi ca,
Guṇehi rakkhitaṃ sīlaṃ kaṃ panatthaṃ na sādhaye.

Evaṃ samādinnaṃ sīlaṃ rakkhitabbaṃ, evaṃ akhaṇḍādibhāvaṃ pāpetvā rakkhitabbampi
niccuposathasīlaṃ amittasaṃsaggādinā sativossaggena vā kodho upanāho makkho palāso
issā macchariyaṃ māyā sāṭheyyaṃ thamho sāramho māno atimāno mado pamādo lobho
moho viparītamanasikāroti evamādīnaṃ

[SL Page 051] [\x 51/]

Pāpadhammānaṃ santāne pavattiyā saṃkilissati, tathāhi paresaṃ vajjaṃ disvā
kodhuppādanamattenapi sīlaṃ saṃkilissati, pageva kodhaṃ uparūpari vaḍḍhetvā
bandhanena, tathāpare guṇehi sambhāviyamāne disvā te guṇā yathā tesu na dissanti tathā
makkhaṇena kiṃ so bahussuto tato mayā anukena vā bahutaraṃ sutanti evamādinā
yugaggāhato avaṭṭhānena ca, tathāpare sampattimanubhavante disvā tadusuyyante attano
sampatti ca yathā parehi sādhāraṇā na hoti tathā nigūhanena hi tathā nigūhitabbaṃ,
anicchantena pana kevalaṃ na dātabbāva, tathā attano vijjamānassa dosassa paṭicchādanena,
so hi chādito viya roge attavyābādhāya saṃvattati, attani avijjamānassa guṇassa
vibhāvanena ca, tena hi jano rittamuṭṭhiṃ dassetvā vañcito viya bālako na puna taṃ
upasaṅkamitabbaṃ maññeti tathā cittamanupajātamaddavamakammaññaca yathā hoti tathā
cittassa thaddhabhāvakaraṇena, parehi pasaṃsitabbayuttaṃ kassaci kiñci kiriyaṃ disvā vā
sutvā vā so hi nāmaṃ evaṃ karissati ahaṃ taddiguṇaṃ karissāmīti evaṃ karaṇuttariyena ca,
tathā seyyassa seyyā hamasmīti ādinā unnamanena abbhunnamanena, tathā
bhogayobbanādīhi majjanena vā tehiyeva cittavossajjanena ca, tathā kiñcideva lobhaniyyaṃ
disvā lubbhanena, karaṇiyākaraṇīyesu muyhanena aniccādi atthassa niccādito
viparītamanasikaraṇena cāti evamādīhi saṃkilissati. Tasmā amhākaṃ bodhisatto
kalāburājādīhi ceva bhojaputtādīhi ca anatthe kayiramāne kujjhitvā olokanamattampi
nākāsi, vidhurajātakādisu sakkādayopi devalokādiṃ pahāya idha uyyānādisu
uposathakammaṃ kariṃsūti te te jātakāpi ettha vattabbā. Uposathasutte pana uposathiko
'ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ idadvidañca bhojanīyaṃ bhuñjiṃ svedānāhaṃ
idañcidañca khādanīyaṃ khādissāmi idañcidañca bhojanīyaṃ bhuñjissāmīti no tena
abhijjhāsahagatena cetasādivasaṃ atināmetī"ti vuttattā evaṃ pavatto añño vā kāmavitakkādi
aparisuddhavitakkopi uposathasīlassa saṃkilesoti veditabbo. Etesu pana yena kenaci aññena
vā saṃkiliṭṭhaṃ niccasīlamuposathasīlaṃ vā na mahapphalaṃ hoti na mahānisaṃsaṃ na
mahājutikaṃ na mahāvipphāraṃ, tasmā:-

Saṃkilesavisuddhaṃ hi rakkhanto sīlamattano,
Visaṃ jīvitukāmova ārakā naṃ vivajjeye.

[SL Page 052] [\x 52/]

Yasmā panetaṃ niccuposathasīlaṃ kodhūpanāhādipāpadhammānamanuppādanena
patirūpadesavāsena kalyāṇamittasaṃsaggena saddhammasavaṇena sucaritajjhāsayatāhi ca
sabbupakkilesavinimmutto saradakālasuriyo viya virocati, tasmā:-

Visujjhanti yathā sattā pahāya malajallikā,
Saṃkilese vihāyeva vodape sīlamattano.

Apica:-uposathasīlaṃ upavasantassa cittaṃ sace kenaci upakkilesena upakkiliṭṭhaṃ hoti
athānena upakkiliṭṭhaṃ me cittaṃ sīlaṃ me aparisuddhanti tappariyodapanāya buddho
anussarītabbo-"itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti evaṃ
tassa tathāgataṃ anussarato cittaṃ pasīdati pāmojjaṃ uppajjati ye cittassupakkilesā te
pahīyanti, yathā ca kakkamattikodakehi tajjena ca purisassa vāyāmena upakkiliṭṭhaṃ sīsaṃ
visujjhati evamassāpi imāya buddhānussatiyā sīlaṃ visujjhati brahmuposathavāsamupavasati
brahmena saddhiṃ saṃvasati. So ce buddhaṃ anussarati, athānena dhammo anussaritabbo,
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti evaṃhissa saha tantiyā navalokuttaradhammaṃ anussarato
purimanayena cittappasādo hoti pāmojjaṃ jāyati upakkilesā pahīyanti, yathāsotti
cuṇṇodakehi tajjena ca ubbaṭṭana ghaṭṭana dhovanādinā purisassa vāyāmena
upakkiliṭṭhassa kāyassa pariyodapanāhoti, evamimāya dhammānussatiyā upakkiliṭṭhassa
cittassa taṃnissitassa ca sīlassa vodapanaṃ hoti, dhammuposathavāsamupavasati dhammena
saddhiṃ saṃvasati, noce dhammaṃ anussarati athānena saṅgho anussaritabbo-"supaṭipanno
bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato
sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti tassa saṅghaṃ anussarato purimanayena
cittappasādādayo honti, yathāpana ūsaka [x] khāragomayādikehi tajjena ca rajakassa

[X] usumoti ve sādhu

[SL Page 053] [\x 53/]

Vāyāmena upakkiliṭṭhassa vatthassa pariyodapanā hoti, evamimāya saṅghānussatiyā
upakkiliṭṭhassa cittassa tannissitassa ca sīlassa vodapanaṃ hoti,
saṅghuposathavāsamupavasati saṅghena saddhiṃ saṃvasatīti, evamādinā buddhānussati
ādivasenapi yo sīlaṃ visodheti:-

Suparikammakato dhoto yathā veḷuriyo maṇi,
Mahaggo jotimā evaṃ sīlaṃ cassa virocati.

Evaṃ surakkhitassapi sīlassa saṃkilesavodānāni veditabbāni:-

Dasannampi panetesa mekekassadhunā pana
Aṅgappayogabhedādi phalato vaṇṇanā siyā.

Tattha pāṇātipātassa tāva-pāṇo pāṇasaññitā vadhakacittaṃ upakkamo tena maraṇanti
pañca aṅgāni, sāhatthiko āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti chappayogā,
tattha kāyena vā kāyapaṭibaddhena vā paharaṇaṃ sāhatthiko payogo, so uddissānuddissa
bhedato duvidho hoti, tattha uddissake yaṃ uddissa paharati tasseva maraṇena kammanā
bajjhati, yo koci maratūti evaṃ anuddissike pahārappaccayā yassa kassaci maraṇena
kammanā bajjhati, ubhayatthāpica 1 paharitamatte vā maratu pacchā vā teneva rogena
paharitakkhaṇeyeva kammanā bajjhati, maraṇādhippāyeneva paharitvā tena amatassa puna
aññena cittena pahāre dinne pacchāpi yadi paṭhamappahāreneva marati tadāeva
kammabandho, atha dutiyappahārena, natthi pāṇātipāto, ubhayepi matepi
paṭhamappahāreneva kammabandho, ubhayehi pi amite nevatthi pāṇātipāto, esanayo
bahūhipi ekassa pahāre dinne tatrāpihi yassa pahārena marati tasseva kammabandho hoti.
Adhiṭṭhahitvā 2 pana āṇāpanaṃ āṇattiko payogo, tatthapi sāgatthike vuttanayeneva
kammabandho anussaritabbo, chabbidho cettha niyamo veditabbo:-

"Vatthu kālo ca okāso āvudhaṃ iriyāpatho,
Kiriyā visesoti ime cha āṇatti niyāmakā"ti

Tattha vatthūti māretabbo pāṇo. Kāloti pubbaṇhāparaṇhādikālo, yobbanathācariyādikālo 3
ca, okāsoti

1 Ubhayathā. 3 Yobbanatthaviriyādikālo, yobbanathāmaviriyādikālo.
2 Avadhitvā.

[SL Page 054] [\x 54/]

Gāmo vā nigamo vā vanaṃ vaṃ racchā vā siṅghāṭakaṃ vāti evamādi, āvudhanti asi vā usu
vā satti vāti evamādi, iriyāpathoti māretabbassa mārakassa va ṭhānaṃ vā nisajjāvāti evamādi
kiriyā visesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍikaṃvāti evamādi, yadihi
vatthuṃ visaṃvādetvā yaṃ mārehīti āṇatto tato aññaṃ māreti āṇāpakassa natthi
kammabandho, atha vatthuṃ avisaṃvādetvā māreti āṇāpakassa āṇattikkhaṇe āṇattassa
maraṇakkhaṇeti ubhayesampi kammabandho, esanayo kālādisupi, māraṇatthampana
kāyena vā kāyapaṭibaddhena vā paharaṇa nissajjanaṃ nissaggiyo payogo, sopi
uddissānuddissabhedato duvidho, evaṃ kammabandho cettha pubbevuttanayena veditabbo,
māraṇatthameva opātakhaṇanaṃ apassena upanikkhipanaṃ bhesajjavisayantādiyojanaṃ vā
thāvaro payogo, sopi uddissānuddissabhedato duvidho evaṃ tatthāpi pubbe vuttanayeneva
kammabandho veditabbo, ayantu viseso:-mūlaṭṭhena opātādisu paresaṃ mūlena vā mudhā
vā dinnesupi yadi tappaccayā koci marati mūlaṭṭhasseva kammabandho, yadipica tena
aññena vā tattha opāte vināsetvā bhūmisame katepi paṃsudhovakā vā paṃsu gaṇhanti
mulakhaṇakā vā mūlāni khaṇantā āvāṭaṃ karonti deve va' vassante kaddamo jāyati tattha
ca koci otaritvā vā laggitvā mā marati mūlaṭṭhasseva kammabandho, yadipana yena
laddhaṃ so añño vā vitthavataraṃ gambhīrataraṃ vā karoti tappaccayā ca koci marati
ubhayesampi kammabandho, yathātu mūlāni mūlehi saṃsandanti tathā tatra thale kate
muccati evaṃ apassenādisupi yāva tesaṃ pavatti tāva yathāsambhavaṃ kammabandho
veditabbo, māraṇatthampana vijjāparijapanaṃ vijjāmayo payogo. Dāṭhāvudhādīnaṃ
dāṭhākoṭanādimiva 1 māraṇatthaṃ kammavipākajīddhivikārakaraṇaṃ iddhimayo payogoti.
Evamimesu chasu payogesu aññatarena tāya ca aṅgasiddhiyā paṭhamasikkhāpadassa bhedo
hoti. So ca atthi appasāvajjo, atthi mahāsāvajjo, tattha kunthakipillikassa hi vadho
appasāvajjo, tato mahanta mahantatare tiracchāne mahāsāvajjo, tatopi dussīlamanussassa,
tato gorūpikasīlamanussassa, tato saraṇagatassa, tato pañcasikkhāpadikassa, tato
sāmaṇerassa, tato puthujjanika bhikkhuno, tato sotāpannassa, tato sakadāgāmissa, tato

1 Āvudhādīnaṃ dhārākoṭanādiṃ.

[SL Page 055] [\x 55/]

Anāgāmissa, tato khīṇāsavassa vadho atimahāsāvajjoyeva, ettha kunthakipillikassa vadho
appasāvajjoti vacanaṃ tato mahantatarādīnaṃ vadhaṃ apekkhitvā vuttaṃ "pāṇātipāto
bhikkhave āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko
pettivisayasaṃvattaniko yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa
appāyukabhāvasaṃvattaniko hoti"ti vacanato pana sabbapāṇātipātopi mahāsāvajjova, tasmā
pañcasikkhāpadikena uposathikena vā:-

Khuddakānampi jantūnaṃ jīvitaṃ jīvitaṃ viya,
Attano rakkhitabbaṃ ca hitakāmena attano.

Sappāṇakaṃ pana udakaṃ vinā pāṇasaññā paribhuñjantassa natthi koci doso,
vuttaṃhi:-"appāṇakasaññissa asadvicca ajānantassa na maraṇādhippāyassa
ummattakādīnañca anāpattī"ti. Pāṇakā ettha natthīti saññā = appāṇakasaññā,
paṭipattisaṅgahe pana ajjatanāposathikā hutvā udakaṃ parissāvetvāva paribhuñjanti taṃ
parissāvitodakaparibhogassa anavajjattāti veditabbaṃ, na parissāvetvā appāṇakasaññāya
paribhogassa sāvajjattāti vatvā aññathā pañcasikkhāpadikenāpi parissāpetvā
paribhuñjitabbaṃ siyāti vuttaṃ, parissāvitodakassa anavajjattā pañcasikkhāpadikenāpi
parissāvetvā paribhuñjanameva varataraṃ phalato pana-sabbepi pāṇātipātādayo
duggatiphalaṃ apāyabhayanibbattakattā, tassa pana duggatiphalassa vibhāgo
devadutasuttādīhi vitthārato veditabbo, duggatiyampi yete aniṭṭhā akantā amanāpā rūpā
saddā gandhā rasā phoṭṭhabbā te yathāvakāsaṃ upasaṃharitvā tesuyeva vipākassa
nibbattanato aniṭṭhaphalaṃ diṭṭhadhamme avesārajjādiphalāti veditabbā. Tathāhi
pāṇātipātassa tāva aṅgapaccaṅgavipannatā ārohaparināhapahīnatā javasampattiviyogo
duppatiṭṭhitapādatā virūpadassanatā amudutaḷunahatthapādatā soceyyaviyogakāraṇatā
dubbalyaṃ avissaṭṭhavacanatā sabbalokassa appīyatā chambhitattaṃ suppadhaṃsiyatā
parūpakkamena maraṇaṃ mandaparivāritā virūpatā, vevaṇṇiyaṃ bahavābādhatā
sokabahulatā piyehi manāpehi vippayogo appāyukatāti evamādiphalavibhāgo veditabbo.
Pāṇātipātā veramaṇiyā pana-aṅgapaccaṅgasampannatā ārohaparināhasampattitā
javasampattitā suppatiṭṭhitapādatā vārutā

[SL Page 056] [\x 56/]

Mudutā sucitā sūratā mahābalatā vissaṭṭhavacanatā sabbalokassa piyatā abhejjaparisatā
acchambhitā appadhaṃsitā parūpakkamena amaraṇatā anantaparivāratā surūpatā
susaṇṭhanatā appābādhatā asokitā piyehi manāpehi saddhiṃ avippayogatā dīghāyukatāti
evamādīni phalāni veditabbāni. Apiva-pāṇaghātako puggalo imasmiṃyeva attabhāve
daṇḍamuggarādīhi upahato bhavati, ito cuto niraye uppajjitvā anekavassakoṭisu mahantaṃ
dukkhamanubhavitvā dīghassa addhuno accayena tato cuto puññakammacchiddena
manussajātiyaṃ mahāvibhavasampanne uditodite visāle kule nibbattitvā dassanīyo pāsādiko
paramāya vaṇṇapokkharatāya samannāgatopi tādisaṃ sampattiṃ ananubhavitvā yobbaneva
maraṇaṃ pāpuṇāti. Tena vuttaṃ:-

"Sabbopabhogadhanadhañña visesalābhī
Rūpena bho samakaraddhajasantibhopi,
Yo yobbanepi maraṇaṃ labhate akāmaṃ
Kāmaṃ sadā tu parapāṇaharo naro hī"ti.

Ekacce pana sattā pāṇātipātaṃ katvā antalikkhe ṭhitāpi samuddamajjhaṃ pakkhantāpi
vajiraguhāyaṃ paviṭṭhāpi tena kammavipākena mokkhaṃ na labhiṃsu yeva, taṃ kathanti
ce-ekokira manusso kammante appavattaṃ gonaṃ palālaggīhi jhāpetvā māresi, so tena
kammena avīciniraye nibbattitvā anekavassasahassāni pacitvā tato cuto attabhāvasate
ākāseyeva pallagginā jhāyitvā mato. Aparā itthīpi sunakhassa gīvāya vālikāghaṭaṃ
bandhitvā udake osīdāpetvā māretvā tena pāpakammena avīciyaṃ nibbattitvā
anantadukkhamanubhavitvā tato cutā attabhāvasate nāvāya samuddamajjhaṃ patvā tena
kammena taṃ nāvaṃ agantvā baddhaṃ viya ṭhitaṃ disvā kālakaṇṇisalākāya gahitā tattheva
vālikāghaṭaṃ gīvāya bandhitvā udake vissaṭṭhā matā. Aparepi sattagopāladārakā ekaṃ
godhaṃ vammikaṃ paviṭṭhaṃ disvā tasmiṃ vammike sabbamukhāni pidahitvā
sattāhaccayena taṃ vissajjesuṃ, tepi dārakā tassa amāritattā nirayaṃ āgantvā catuddasa atta
bhāve pabbatavivaraṃ paviṭṭhā pāsāṇaphalakena pihitadvārā sattasattadivasatoyeva
nirāhārā jīvitamattaṃ gahetvā nikkhamiṃsu, evaṃ ākāsagatāpi samuddamajjhaṃ pattāpi
pabbaguhāyaṃ paviṭṭhāpi pāpakammato na muñcantiyeva, tenavuttaṃ bhagavatā:-

[SL Page 057] [\x 57/]

"Na antalikkhe na samudda majjhe
Na pabbatānaṃ vivaraṃ pavissa,
Na vijjatī so jagatippadeso
Yatthaṭṭhito mucceyya pāpakammā"ti.

Aparampi vuttaṃ pāṇātipāte desaṃ dassentena bhagavatā matakabhattajātake:-

"Evaṃ ce sattā jāneyyuṃ dukkhāyaṃ jātisambhavo,
Na pāṇo pāṇinaṃ haññe pāṇaghātī hi socatī"ti

Sīvalittheropi saṃsāre saṃsaranto ekasmiṃ attabhāverājā hutvā attano caturaṅginiṃ senaṃ
gahetvā aññaṃ nagaraṃ parivāretvā sattāhaccayena sadvāramadāsi,* so ettakaṃ katvā tena
kammena pacchimattabhāve sattadivasasattamāsādhikāni sattasaṃvaccharāni mātukucchiyaṃ
mahantaṃ dukkhamanubhavi:-

Evamekampi so paṇaṃ na nihantvāna sabbaso,
Rundhitvā nagaraṃ dukkhamevaṃ patto yato tato,

Pāṇaṃ na haññe naca ghāteyeyya
Nacānujaññā hanataṃ paresaṃ,
Sabbesu bhūtesu nidhāya daṇḍaṃ
Ye thāvarā ye ca tasanti loketi.

Idāni tadanantaraṃ niddiṭṭhassa adinnādānassa parapariggahītattaṃ parapariggahītasaññitā
theyyacittaṃ upakkamo te naca haraṇanti pañceva aṅgāni veditabbāni, payogesu pana
theyyapasayha paṭicchanna parikappa kusāvahārānaṃ vasena pavattā sāhatthiko āṇattiko
nissaggiko atthasādhako dhuranikkhepoti ime pañcapayogā veditabbā, tatthayo
sandhicchedādīni katvā adissamāno harati tulākūṭa mānakūṭakūṭakahāpaṇādīhi vā
vañcetvā gaṇhāti tassevaṃ gaṇhato avahāro theyyāvahāroti veditabbo, yo pana pasayha
balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya attano pattabalitovā
vuttanayeneva adhikaṃ gaṇhāti. Rājabhaṭādayoviya, tassevaṃ gaṇhato avahāro
pasayhāvahāroti veditabbo, paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro, so evaṃ
veditabbo, yo puggalo uyyānādisu paresaṃ omucitvā ṭhapitaṃ aṅgulīmuddikādiṃ disvā
pacchā gaṇhissāmīti paṃsunā vā paṇṇe na vā paṭicchādeti

* Sadvāramadāsi.

[SL Page 058] [\x 58/]

Tassa ettāvatā uddhāro natthīti na tāva kammabandho hoti yadā pana sāmikā vicinantā
apassitvā sve jānissāmāti sālayāva gatā honti athassa taṃ uddhārato uddhāre kammabandho,
paṭicchannakāleyeva taṃ mama santakanti saññāya vā gatā idāni te chaḍḍhitabhaṇḍaṃ
idanti paṃsukula saññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ, tesu dutiyadivase āgantvā
vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva pacchā ñatvā
codiyamānassa addato sāmikānaṃ dhuranikkhepā kammabandho hoti, kasmā? Yasmā tassa
payogena tehi na diṭṭhanti, yo pana tathā rūpaṃ bhaṇḍaṃ yathāṭhāne ṭhitaṃyeva
apaṭicchādetvā theyya cittopādena akkamitvā kaddame vā vālikāya vā pavesetvā heṭṭhā
koṭiṃ atikkameti, tassa pavesitamatteyeva kammabandho, parikappetvā pana gahaṇaṃ
parikappāva hāro nāma, so bhaṇḍokāsavasena duvidho, tatrāyaṃ bhaṇḍaparikappo
sāṭakatthiko anto gabbhaṃ pavisitvā sace sāṭako bhavissati gaṇhissāmi sace suttaṃ na
gaṇhissāmīti parikappetvā andhakāre pasibbakaṃ gaṇhāti tatrave sāṭako hoti uddhāreyeva
kammabandho, suttañce hoti rakkhati, bahinīharitvā muñcitvā suttantiñatvā punaāharitvā
ṭhapeti rakkhatiyeva suttanti ñatvāpiya yaṃ laddhaṃ taṃ gahetabbanti gacchati padavārena
kāretabbo, bhūmiyaṃ ṭhapetvā gaṇhāti uddhāre kammabandho, coro coroti anubandho
chaḍḍetvā palāyati rakkhati sāmikā disvā gaṇhanti rakkhatiyeva, añño yo koci gaṇhāti
bhaṇḍadeyyaṃ, sāmikesu nivattesu sayaṃ disvā pagevetaṃ mayā gahitaṃ mamadāni
santakanti gaṇhantassāpi bhaṇḍadeyyameva tattha svāyaṃ sace sāṭako bhavissati
gaṇhissāmīti ādinānayena pavatto parikappo ayaṃ bhaṇḍaparikapponāma, okāsaparikappo
pana evaṃ veditabbo ekacco parapariveṇādīni paviṭṭho kiñci lobhaneyyaṃ bhaṇḍaṃ disvā
gabbhadvārapamukhaheṭṭhā pāsādadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā
sace maṃ etthantare passissanti daṭṭhukāmatāya gahetvā vicaranto viya dassāmi noce
passanti harissāmīti parikappeti tassa taṃ ādāya parikappita paricchedaṃ atikkantamatte
kammabandho hoti, iti yvāyaṃ vuttanayena pavatto parikappo okāsaparikapponāma
evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā gaṇhato avahāro
parikappāvahāroti veditabbo, kusaṃ saṅkāmetvā pana avaharaṇaṃ kusāvahāronāma, sopi
evaṃ veditabbo, yo puggalo vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāna yaṃkiñci

[SL Page 059] [\x 59/]

Kusaṃ pātetvā sāṭikādimhi bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ
vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano
koṭṭhāse patitaṃ kusaṃ parassa koṭṭhāse pātetu kāmatāya uddharati rakkhati tāva, parassa
koṭṭhāse patite rakkhateva, yadāpana tasmiṃ patite parassa koṭṭhāsato parassa kusaṃ
uddharati uddhaṭamatte kammabandho, sace paṭhamataraṃ parakoṭṭhāsato kusaṃ
uddharati attano koṭṭhāse pātekukāmatāya uddhāre rakkhati pātane rakkhati, attano
koṭṭhāsato pana attano kusaṃ uddharati uddhāreyeva rakkhati, taṃ uddharitvā
parakoṭṭhāse pātentassa hatthato mutta matte kammabandho hoti ayaṃ kusāvahāro,
Imesaṃ pana pañcannaṃ avahārānaṃ vasena pavattesu sāhatthikādisu sāhatthiko nāma
parassabhaṇḍaṃ sahatthā avaharati, āṇattiko nāma asukassa bhaṇḍaṃ avaharāti aññaṃ
āṇāpeti, nissaggiyo nāma sukaghāta parikappitokāsānaṃ anto ṭhatvā bahipatanaṃ,
atthasādhako nāma asukassa bhaṇḍaṃ yadā sakkosi tadā taṃ avaharāti āṇāpeti tattha sace
paro anantarāyiko hutvā avaharati āṇāpakassa āṇattikkhaṇe yeva kammabandho, parassa
vā pana telakumbhiyā avassaṃ telapivanakāni upāhaṇādīni pakkhipati hatthato
muttamatteyeva kammabandho,dhuranikkhepo pana ārāmābhiyogaṃ
upanikkhittabhaṇḍavasena veditabbo, tāvakālikabhaṇḍadeyyāni adentassapi esova nayoti
ayaṃ payogabhedo hoti. Tampana dussīlassa santake appasāvajjaṃ, tato gorūpasīlassa
santake mahāsāvajjaṃ, tato saraṇagatassa santake mahāsāvajjaṃ, tato pañcasikkhāpadikassa
sāmaṇerassa puthujjana bhikkhuno sotāpannassa sakadāgāmissa anāgāmissa santake
mahāsāvajjaṃ khīṇāsavassa santake ati mahāsāvajjaṃ yeva. Phalato panassa
nibbattā-appahutadhaññatā mandabhogatā anuppannānaṃ bhogānaṃ anuppatti uppannānaṃ
bhogānaṃ athācariyaṃ patthitānaṃ pañcakāmaguṇānaṃ khippamappaṭilābhitā
rājacorūdakaggi appiyadāyādehi sādhāraṇa bhogatā asādhāraṇassa dhanassa appaṭilābho
sabbalokanīcatā atthīti vacanassapi assavaṇatā dukkhavihāritāti evamādiphalavibhāgo
veditabbo. Adinnādānā veramaṇiyā pana-mahaddhanatā pahūta dhaññatā anantabhogatā
anuppannabhoguppattitā uppannabhogathāvaratā icchitānaṃ bhogānaṃ khippapaṭilābhitā
rājacorūdakaggi appiyadāyādehi asādhāraṇa bhogatā asādhāraṇa dhanapaṭi

[SL Page 060] [\x 60/]

Lābhitā lokuttamatā natthikabhāvassa ajānanatā sukhavihāritāti evamādayo taṃ taṃ
suttānusārena veditabbā. Api ca-adinnādāyipuggalo imasmiṃyeva attabhāve
kaṇṭakalatādīhi anekappakāraṃ anayavyasanaṃ pāpuṇāti, tenāha bhagavā:-"yathārūpānaṃ
kho pana pāpakānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakaraṇā kārenti
kasāhipi tāḷenti vettehipi tāḷenti addhadaṇḍakehipi tāḷenti hatthampi chindanti pādampi
chindanti hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi
chindantī" ti ādi, evamimasmiṃ yeva attabhāve anekavidhakammakaraṇahetubhūtaṃ
adinnamādiyitvā tena pāpakammena anekavassakoṭisahassesu niraye pacitvā tato cuto
petayoniyaṃ nibbattitvā tatthamahantaṃ khuppipāsā dukkhamanubhavanto aneta
antarakappe vitināmetvā sace manussayoniṃ labhati tatthapi yācako kapaṇo vicuṇṇo hutvā
dhīdhīti evaṃ pavatta anekakkharasatehi paritajjiyamāno nekapilotikāhi katavasanakicco
ūkākiṇṇasiro jallikā kiṇṇagatto sokākiṇṇahadayo vilāpehi mukharitamukho manussapeto
hutvā pavedhamāno vicarati, tenāhu porāṇā:-

"Yo yācako bhavati bhinnakapālahattho
Muṇḍodhigakkhara satehi ca tajjayanto,
Bhikkhaṃ sadāribhavane sakucelavāso
Dehī parattha paracittaharo narohī"ti.

Imamatthaṃ dassentena bhagavatāpi vuttaṃ-"adinnādānaṃ bhikkhave āsevitaṃ bhāvitaṃ
bahulīkataṃ nirayasaṃvattanikaṃ hoti tiracchānayoni saṃvattanikaṃ hoti, pettivisaya
saṃvattakikaṃ hoti yo sabbalahuko adinnādānassa vipāko manussabhūtassa
dobhaggiyasaṃvattaniko hotī"ti.

Evaṃ adinnaṃ dhanamādiyanto
Diṭṭheva dhamme narakādikepi,
Pappoti dukkhaṃ vyasanañca nekaṃ
Naro paratthesu rato yatohi.
"Tato adinnaṃ parivajjayeyya
Kiñci kvacī sāvako bujjhamāno,
Na hāraye harataṃ nānujaññā
Sabbaṃ adinnaṃ parivajjayeyyā"ti.

Tadanantaraṃ niddiṭṭhassa abrahmacariyassa ajjhācariyavatthu sevamānaṃ payogo
maggenamaggapaṭipatti adhivāsananti cattāri

[SL Page 061] [\x 61/]

Aṅgāni, tattha attano ruciyā pavattassa tayo, balakkāreṇa pavattitassa tayoti anavasesena
gahaṇena cattāro, daṭṭhabbā atthasiddhimpana tiheva, tathā micchācārassa tatthapana
paṭhamaṃ aṅgaṃ agamanīyavatthutāti daṭṭhabbaṃ, payogato abrahmacariyādīnaṃ
sāhatthiko eva payogoti evamettha payogato vinicchayo veditabbo, taṃ pana dussīlāya
itthiyā vītikkamena appasāvajjaṃ tato gorūpasīlikāya mahā sāvajjaṃ tato saraṇagatāya
pañcasikkhāpadikāya sāmaṇerāya puthujjanabhikkhuṇiyā sotāpannāya sakadāgāmiyā tato
anāgāmiyā vītikkame mahā sāvajjaṃ khīṇāsavāya pana ekantamahāsāvajjameva, tathā
micchācāro, so pana yāva pañcasikkhāpadikāya vā netabbo. Phalato pana
kāmesumicchācārassa bahupaccatthikatā sabbajanassa appiyatā
annapānavatthasayanāsanādīnaṃ alābhitā dukkhasayanatā dukkhapaṭibujjhanatā
apāyabhayehi appamuttatā itthinapuṃsakabhāvapaṭilābhatā kodhanatā asakkaccakiriyatā
pattakkhandhatā adhomukhatā itthipurisānaṃ aññamaññaṃ appiyatā aparipuṇṇindriyatā
aparipuṇṇalakkhaṇatā niccasāsaṅkatā ussukkabahulatā dukkhavihāritā sabbato bhayatā
piyehi manāpehi viyogitāti evamādiphalavibhāgo veditabbo.
Agamanīyavatthuvītikkamaphalattā nāyaṃ phalavibhāgo abrahmacariyassa vattabbo,
kiñcāpi na vattabbo, uposathaṅgabhedavasena pavattassa yathāsambhavaṃ sabbajanassa
appiyatā annapānādīnaṃ alābhitā dukkhasayanadukkhapaṭibujjhanatā apāyehi aparimuttatā
pattakkhandhatā adhomukhatā aparipuṇṇaindriyatā aparipuṇṇalakkhaṇatā dukkhavihāritā
sabbato bhayatāti evamādayo vattabbā, yathā abrahmacariyassa evaṃ vikāla bhojanādīnaṃ
tinnannaṃ sabbajanassa appiyatādayo yathā sambhavaṃ vattabbā, abrahmacariyā
veramaṇiyā pana-vigata pacchatthikatā sabbajanapiyatā annapānasayanādīnaṃ lābhitā
sukhasayanatā sukha paṭibujjhanatā apāyabhayavinimmuttatā itthibhāvapaṭilābhassa vā
napuṃsakattabhāvapaṭilābhassa vā abhabbatā akkodhanatā sakkaccakiriyatā 1
apattakkhandhatā anadhomukhatā itthipurisānaṃ aññamaññapiyatā paripuṇṇindriyatā
paripuṇṇalakkhaṇatā nirāsaṅkatā appossukkatā sukhavihāritā akutobhayatā
piyavippayogābhāvatāti evamādīni veditabbāni, tathā micchācārāveramaṇiyā,
apica-paradāriko imasmiṃyeva attabhāve dhanadaṇḍavadhadaṇḍādīhi abhibhūto

1 Paccakkha kāritā.

[SL Page 062] [\x 62/]

Mahantaṃ anayavyasanaṃ patvā tatocuto niraye uppajjitvā cittadukkha manubhavitvā sace
manussayoniṃ paṭilabhati attabhāvasate itthibhāvaṃ pāpuṇāti purisā hi itthiyo vā itthiyo hi
purisā vā abhūtapubbā nāma natthi, purisā hi nāma parassadāre aticaritvā kālaṃ katvā
bahūni vassasatasahassāni niraye pacitvā manussajātiṃ āgacchantā attabhāvasate itthibhāvaṃ
āpajjanti.

Sapatta bahulo hoti sadācāpatti titthiko,
Itthi vā paṇḍako cāpi paradārarato naroti.

Tiṭṭhatu tā cettha ativisāriṇī kathā saṃkhepato pana sā evaṃ veditabbā-kappasatasahassaṃ
pūritapāramī amhākaṃ ānandatthero ekissāya jātiyā siddhena paradārasamāgamena niraye
pacitvā tato cuto cuddassu attabhāvesu itthi jāto, sattasu attabhāvesu aṅgajātavadhaṃ
pāpuṇi, taṃkathanti ce-so thero saṃsāre saṃsaranto magadharaṭṭhe rājagahanagare
kammāraputto hutvā pāpamittasaṃsaggena paradārakammaṃ katvā jīvitapariyosāne okāsaṃ
laddhena puññakammena vaṃsaraṭṭhe 1 kosambiyaṃ asītikoṭidhanaseṭṭhiputto hutvā
uppajjitvā kalyāṇamitta saṃsaggena bahūni puññāni katvā maraṇakāle rājagahe
kataparadārikakammassa sammukhī bhūtattā roruvaniraye uppajjitvā tattha
anekavassakoṭisatasahassesu pacitvā kammaṃ khepetvā kaṇṇāṭajanapade gadrabho hutvā
uppajji, tattha amaccadārako esamaddito javasampanno bhavissatīti aṅgajātaṃ madditvā
attano vāhanamakāsi, tato cuto mahāvane kapi hutvā nibbatti, tatthapi uppanna divaseyeva
yūthapatinā mama puttaṃ ānethāti āharāpetvā daḷhaṃ gahetvā rodantasseva dantehi ḍasitvā
uddhaṭabījo, tato cuto dasaṇṇavadese gono hutvā nibbatti, tatthapi taruṇakālayeva
uddhaṭaphalo ahosi, tato cuto vajjiraṭṭhe vibhavasampanne kule napuṃsako hutvā
uppanno, dullabhe manussattabhāve noca itthi noca puriso ahosi, tato cuto
sakkassadevarañño devakaññā hutvā nibbatti, tato dutiye tatiye catutthepi attabhāve
devakaññāyevahutvā nibbatti, pañcame vāre tasmiṃyeva devaloke javanadibbaputtassa
aggamahesihutvā nibbatti, tato cuto vedeharaṭṭhe mithilāyaṃ aṅgātirañño aggamahesiyā
kucchismiṃ uppajjitvā abhirūpā rujānāma rājakaññā ahosi tassā pitā rativaḍḍhanaṃ nāma
pāsādaṃ kāretvā tattha vasāpetvā

1 Vaṅgaraṭṭhe.

[SL Page 063] [\x 63/]

Divase divase pañcavīsati samuggehi mālaṃpeseti, vatthābharaṇesuyeva annapānesuca
pamāṇaṃ natthi, dānaṃ dātuṃ addhamāse addhamāse sahassañca dāpesi, sā taṃ gahetvā
dānaṃ datvā sīlaṃ rakkhitvā jīvitapariyosāne tāvatiṃsadevaloke mahesakkho devaputto
hutvā nibbatti, tenavuttaṃ:-

"Itthi na muñcati sadā puna itthibhāvā
Nārī sadā bhavatiyo puri so parattha,
Yo vā careyya paradāra malaṅghanīyaṃ
Ghorañca vindati sadā vyasanañca nekanti"

Tasmā samādinnaniccuposathasīlenupāsakajanena-appassādā kāmā bahudukkhā bahupāyāsā
ādīnavo ettha bhiyyo aṭṭhikaṃkhalūpamā kāmā appassādanaṭṭhena-pe-tiṇukkūpamā kāmā
dahanakicca sampādanaṭṭhena aṅgārakāsūpamā kāmā mahābhītāpaṭṭhena supinakūpamā
kāmā ittaraṭṭhena yācitakūpamā kāmā tāvakālikaṭṭhena rukkhaphalupamā kāmā sabbaṅga
paccaṅga bhañjanaṭṭhena asisūnūpamākāmā atikuṭṭanaṭṭhena sattisulūpamā kāmā
vinivedhanaṭṭhena sappasirūpamā kāmā satibhayaṭṭhena bahudukkhā bahupāyāsā ādīnavo
ettha bhiyyoti vuttattā tādisehi rūpasaddagandharasa phoṭṭhabbasaṅkhātehi pañcahi
kāmaguṇehi samannāgatāhi itthīhi saddhiṃ lobhavasena allāpa sallāpa mattampi akatvā
sīlameva rakkhitabbaṃ, vuttañcetaṃ:-

"Sallape asihatthena pisācenapi sallape
Āsīvisampi āsīde yeka daṭṭho najīvati
Natveva eko ekāya mātugāmena sallape"ti.

Tasmā taṃ taṃ sīlaṃ jīvitamiva maññamānena upāsakajanena jalitaṃ aṅgārakāsumiva
abrahmacariyaṃ paradārasevanañca parivajjetabbaṃ, vuttacetaṃ:-

"Abrahmacariyaṃ parivajjayeyya aṅgārakāsuṃ jalitaṃva viññu,
Asambhūnanto pana brahmacariyaṃ parassadāraṃ nātikkameyyā"ti.

Abrahmacariyānantaraṃniddiṭṭhassa musāvādassapi vatthuviparītatāvisaṃvādanacittaṃ tajjo
vāyāmo parassa atthavijānananti cattāriaṅgāni, visaṃvādanādhippāyena hi payoge katepi
parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthaṃ vijānanampi ekaṃ
aṅganti veditabbaṃ, keci abhūta

[SL Page 064] [\x 64/]

Vacanaṃ visaṃvādanacittaṃ parassa tadatthaṃ vijānananti tīṇi aṅgānītivadanti, tattha
abhūtatthavacananti = abhūtatthavacanaṃ,atthamukhenahi vacanassa bhūtatāvā, abhūtatāvā,
vacanañcanāma idha abhūtassa vā abhūtataṃ bhūtassavā abhūtataṃ katvā kāyena vā vācāya
vā viññāpanapayogo, so na vinā atthe nahotīti vatthuviparītatā tajjovāyāmoti evaṃ taṃ
aṅgadvayamekato katvā abhūtavacananti vuttaṃ, tenavuttaṃ:-

"Laddhigūhana cittañca vācātadanu lomikā
Vacanatthapaṭivedho ca musāvādo tivaṅgiko"ti.

Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti santiṭṭhāpaka cetanāya pavattattā
kiriyasamuṭṭhāpaka cetanākkhaṇeyeva musāvāda kammanā bajjhati, etthapanāyaṃ pucchā
hoti, musābhanissanti pubbaphāgo atthi musā mayā bhaṇitanti pacchimabhāgo natthi,
vuttamatteyevahi koci pammussati kiṃ tassa kammabandho hoti nahotīti? Sā evaṃ
aṭṭhakathāsu vissajjitā-pubbabhāge musā bhaṇissantica bhaṇantassa musā bhaṇāmītica
jānato pacchābhāge musā mayā bhaṇitanti na sakkā na bhavituṃ sacepina hoti.
Kammabandhoyeva purimamevahi aṅgadvayaṃ pamāṇaṃ yassāpi pubbabhāge musā
bhaṇissanti ābhogo natthi bhaṇanto pana musā bhaṇāmīti jānāti bhaṇitepi musā mayā
bhaṇītanti jānātitassa kammabandho na vattabbo, kasmātice? Pubbabhāgakkhaṇe musā
bhaṇissāmīti ābhogaṃ vinā sahasā bhaṇantassa vacanakkhaṇe musā etanti upaṭṭhitepi
nivattetumasakkuneyyatāya avisabhāvato, pubbabhāgo hi pamāṇataraṃ tasmiṃ asati davā
bhaṇitaṃ vāravā bhaṇitaṃ vā hotīti, ettha davāti sahasā ravāti añññaṃ vattukāmassa
khalitvā aññaṃ bhaṇanaṃ, tena vuttaṃ:-

"Pamāṇaṃ pubbabhāgova tasmiṃ sati na hessati,
Sesadvayanti nattheta miti vācā tivaṅgikā"ti.

Tattha tasmiṃ pubbabhāge sati sesadvayaṃ nahotīti evaṃ natthi avassaṃ hoti yevāti attho so
pana kākanikamattassa atthāya musā kathena appasāvajjo tato aḍḍhamāsakassa
pañcamāsakassa aḍḍhakahāpaṇassa tato anagghaniyabhaṇḍakassa atthāya musākathena
mahāsāvajjo,apica-gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthiti ādīnayappavatto
appasāvajjo, sakkhī hutvā atthabhañjanavasena vutto mahā sāvajjo, tathā yassaatthaṃ
bhañjati tassa

[SL Page 065] [\x 65/]

Appaguṇatāya appasāvajjo, mahā guṇatāya mahā sāvajjo, kilesānaṃ mandatibbatā vasenapi
appasāvajja mahā sāvajjatā vattabbā, musākathetvā pana saṃghaṃ bhindantassa ekanta mahā
sāvajjoyeva. Phalatopanassa avippasannindriyatā avissaṭṭha amadhura bhaṇitā visamāsita
aparisuddhadantatā atithūlatā vā atikisatā vā atirassatā vā atidīghatā vā dukkhasamphassatā
duggandhamukhatā assūsaka parijanatā anādeyyavacanatā
kamaladalasadisamudulohitanayanaparijivhānamabhāvo uddhatatā ananuvattanatāti
evāmādiphalavibhāgo veditabbo, visesatopanassa anādeyyavacanatā
suduggandhamukhatāca phalaṃ, vuttañca:-

"Vacanā dukkha khinnova abhūtakkhāna tālito,
Assaddhiyotiduggandha mukho hoti musārato"ti.

Musāvādā veramaṇiyā pana-vippasannindriyatā vissaṭṭhamadhurabhāṇitā
samasitasuddhadantatā nātithulatā nātikisatā nātirassatā nātidīghatā sukhasamphassatā
uppalagandhamukhatā sussūkaparijanatā ādeyyavacanatā
kamaladalasadisamudulohitanayanajivhatā 1 anuddhatatā anuvattanatāti 2 evamādayo
veditabbā apica-musāvādinā puggalena akattabbaṃ nāma pāpakaṃ natthi tenavuttaṃ:-
"Ekaṃ dhammaṃ atitassa musāvādissa jantuno,
Vitiṇṇa paralokassa natthipāpaṃ akāriyanti."

Yopana gahaṭṭhabhūto musāvādato na patilīyati na patikuṭati tassa santāne
guṇalavampinatthi, yassa pabbajitassa musāvādelajjānatthi tassa samaṇabhāvampinatthi,
yathāha-"passasi no tvaṃ rāhula imaṃ udakadhānaṃ rittaṃ tucchanti evambhante evaṃ rittaṃ
tucchaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti. Cetiyo nāma
eko rājāatthi, tassa mukhato uppalagandho vāyati sarīrato candanagandho vāyati ākāse
baddhapallaṅko nisīdati khaggahatthā cattāro vijjādharā catusu disāsu ārakkhaṃ gaṇhanti
tenaraññā musākathitakālato paṭṭhāya te vijjādharā khagge chaḍḍetvā palātā mukhato
uppalagandho sarīrato candanagandhoca antaradhāyi, ākāse nisīdituṃ asakkonto bhūmiyaṃ
patiṭṭhāsi, bhūmiyaṃ akkanta

1 Kamaluppala sadisamudulohita tanujivhatā, 2 acapalatā.

[SL Page 066] [\x 66/]

Matte paṭhavi vivaramadāsi, so teneva kāyena gantvā nirayāpaviṭṭho, tenavuttaṃ
bhagavatā-"musāvādo bhikkhave āsevito bhāvito bahulīkato nirayasaṃvattaniko hoti
tiracchānayonisaṃvattaniko hoti pettivisaya saṃvattaniko hoti yo sabbalahuko musāvādassa
vipāko manussa bhūtassa abhūtakkhāna saṃvattaniko hotī"ti, evaṃ musāvādī "abhūtavādī
nirayaṃ upetī"ti, vuttattāca niraye uppajjitvā anekavassakoṭisu pacitvā tato cuto
manussajātiṃ patvā anekajātisate abhūtakkhānatālito hoti dīno jaḷo nippaññoca hoti appiyo
hoti maccho viya ajivho kapilamaccho viya duggandho mukhohoti aputtako hoti
uppajjamānācassadārakā dhītaroyeva uppajjanti uppajjitvā va dārakā kiccaṃ na karonti.
Tenavuttaṃ:-

"Dīno vigandha vadanoca jaḷo apañño
Mugosadā bhavati appiya dassanoca, pappoti dukkha matulañca manussabhūto
Vācaṃ musābhaṇati yo hi asañña satto"ti.

Tasmā silavantehi upāsakajanehi na musāvādo bhāsitabbo na parehi bhaṇāpetabbo no ca
pasaṃsitabbo, vuttañcetaṃ:-

"Sabhaggato vā parisaggato vā
Ekassaceko na musā bhaṇeyya,
Na bhāṇaye bhaṇataṃ nānājaññā
Sabbaṃ abhūtaṃ parivajjayeyyā"ti.

Musāvādānantaraṃ nidiṭṭhassa surāpānassa surādīnaṃ aññataratā pātukamyatācittaṃ
ajjhoharaṇappayogo tenaca ajjhoharaṇanti cattāriaṅgāni, keci pana lakkhaṇa yutta surāca
hoti taṃ payogena ajjhoharaticāti duvaggikanti vadanti, ettha ca majjasaññāya aṅgabhāvena
avutattā amajjasaññitāya pivantopi majjapānakammanā bajjhatīti keci, majjasaññāya vā
kamyatāgahaṇena gahitattā visuṃ aṅgabhāvena aniddiṭṭhāti maññamāno amajjasaññitāya
pivantassa natthi kammabandhoti añño, tadetaṃ samuṭṭhālepi pana kāyo surāti jānana
cittañcāti surāti jānana cittassa samuṭṭhānabhāvena saddhammanettiṭīkāya vuttattā yuttaṃ
viyadissati, vīmaṃsitvā gahetabba

[SL Page 067] [\x 67/]

Cinti paṭipattisaṅgahe vuttaṃ, sāratthadīpaniyampana-yassasattakapakkhe cittaṃ
akusalameva hoti taṃ lokavajjaṃ, teneva cullagaṇṭhipade majjhimagaṇṭhipade ca
vuttaṃ-"ekaṃ sattaṃ māressāmīti tasmiṃ yevapadese nipannaṃ aññaṃ mārentassa
pāṇasaññissa atthitāya pāṇātipāto hoti evaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa
majjasaññassa atthitāya akusalameva hoti, yathāpana kaṭṭhasaññāya sappaṃ ghātentassa
pāṇātipāto na hoti evaṃ nālikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī"ti. Keci
pana vadanti sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi akusalaṃ pana hotīti
taṃ tesaṃ matimattaṃ, bhikkhuno ajānitvā bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ
sāmaṇero jānitvā pivanto sīlabhedaṃ pāpuṇāti na ajānitvāti ettakamevahi aṭṭhakathāyaṃ
vuttaṃ akusalampana hotīti na vuttanti, aparampi vadanti ajānitvā pivantassāpi
sotāpannassa mukhaṃ surā na pavisati kammapathappatta akusalacitteneva pātabbatoti,
tampinasundaraṃ, bodhisatte kucchigate bodhisattamātu sīlaṃ viyahi idampi ariyasāvakānaṃ
dhammatā siddhanti veditabbaṃ, teneva dīghanikāye kūṭadanta suttaṭṭhakathā yaṃ
vuttaṃ-bhavantarepi ariyasāvakā jīvitahetupipāṇaṃ na hanti na suraṃ pivanti sace pana
surañca khīrañca missetvā mukhe pakkhipanti khīrameva pavisati na surā, yathā kiṃ?
Yathā koci sakuṇānaṃ khīra missake udake khīrameva pavisati na udakaṃ, idaṃ yoni
siddhanti ce idampi dhammatā siddhanti veditabbanti sabbametaṃ vuttaṃ, athāpi
gaṇṭhipade surāti vā navaṭṭatīti jānitvā vā pivantassa akusalamevāti vuttaṃ, yampana
surāpānasikkhāpadaṭṭhakathāya majjabhāvo ca tassa pānācāti aṅgadvayaṃ vuttaṃ taṃ
bhikkhūnaṃ yeva sandhāya vuttaṃ, vinayaṭṭhakathāyaṃ akusala citteneva pātabbato
lokavajjanti sādhāraṇavacanampi sacittakapakkhaṃyeva sandhāya iti vuttakaṭṭhakathāyañca
akusalacittenevacassapātabbato ekantena mahāsāvajjabhāvotivuttaṃ, nahi ajānitvā pivantassa
mahāsāvajjabhāvo sambhavati yadibhaveyya adinnādānādisupi atippasaṅgo bhaveyya,
tatthevaṃsiyā pānīyasaññāya suraṃ pivantassa pānacetanā sambhavato pāpasambhavoti, taṃ
paridahanatthaṃ sakasaññāya vatthaṃ gaṇhāmīti parabhaṇḍaṃ ukkhipantassa gahaṇa
cetanā sambhavepi pāpabhāvato na yuttaṃ, athāpi evaṃsiyā yathāpi phaḷakasaññāya
mātaraṃ mārentassa vatthuvisesa sambhāvato ānantariyaṃ hoti evamidhāpi vatthuvisesa
sambhāvato pāpanti, taṃtattha vadhakacetanāya

[SL Page 068] [\x 68/]

Sahasā majjapānaka saññāviya ettha pāniyasaññāya sāvajjabhāvato, tatthāpi lobhasahagata
cittuppādena pātabbato pāpamevāti ce, yajjevaṃ kujjhitvā valliṃ chindissāmīti sappaṃ
ghātentassāpi pāpaṃsiyā, tatthapi duṭṭhacittassa sambhavato pāpamevāti yo vadeyya so
evaṃ pucchitabbo, kimettha duṭṭhacittaṃ nissāya pāpaṃ hoti udāhu sappaghātaṃ nissāyāti?
So sammāvadamāno evaṃ vadeyya duṭṭhacittaṃ nissāyāti, yajjevaṃ tatthāpi lobhacittaṃ
nissāya bhavatu na surāpānaṃ nissāyāti evaṃ ñāpetabbo, teneva aṭṭhakathāyaṃ sāmaṇero
jānitvā pivanto sīlabhedaṃ pāpuṇāti na ajānitvāti ettakameva vuttaṃ akusalaṃ pana hotīti
na vuttaṃ"surāpānaṃ bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ
tiracchānayoni saṃvattanikaṃ pettivisaya saṃvattanikanti evamādikaṃ pāliṃ vadantena
bhagavatāpi jānitvā suraṃ pivantasseva nirayasaṃvattanikādi bhāvo anuññāto tasmā
saddhammanettiṭīkādisu majjasaññāya pātukamyatā gahaṇeneva gahitapakkhassa
sādhitattā surāti ajānitvā pivato nattheva akusalanti gahetabbaṃ, aññaṃ vā visesakāraṇaṃ
pariyesitvā vattabbaṃ. Taṃ pana-pasatamattassa pāne appasāvajjaṃ añjalimattassa pāne mahā
sāvajjaṃ kāyasaṃcālanasamatthaṃ pana bahuṃ pivitvā gāma ghāta nigamaghātakammaṃ
karontassa ekantamahāsāvajjameva, heṭṭhā vuttanayena pāṇātipātādīnaṃ satipi
mahāsāvajjabhāve sabbehipipanetehi musāvādena saṅghabhedanameva mahāsāvajjaṃ taṃ hi
kappaṃ mahāniraye paccanasamatthaṃ mahākibbiyaṃ,
khuddakaṭṭhakathāyampana-apicettha surāmeraya majjapamādaṭṭhāna meva mahāsāvajjaṃ
na tathā pāṇātipātādayo kasmā? Manussa bhūtassapi ummatta bhāvasaṃvattanena ariya
dhammantarāyakaraṇatoti vuttaṃ, kiñcāpi vuttaṃ, musākathetvā saṅghabhedanameva tatopi
mahāsāvajjaṃ, sabbakaṭukavipākattā pāṇātipātādisu hi yaṃ kaṭukavipākaṃ taṃ
mahāsāvajjanti, alaṃpapadvena phalato panassa-atītānāgata paccuppannānaṃ
kiccakaraṇīyānaṃ khippamajānanatā muṭṭhassatitā ummattakatā paññāvihīnatā
ālasiyabhāvo jaḷatā yobbanādīhi mattatā pamattatā sammūḷhatā thambhitā sārambhitā
phalamūgatā ussukitā asaccavāditā pisuṇatā pharusavācasamphappalāpitā
rattindivatanditatā akataññutā akataveditā guṇaviyuttatā macchariyatā dussīlatā anujjukatā
kodhanatā ahirikatā anottappitā micchādiṭṭhikatā amahantatā medhāvihīnatā apaṇḍitatā
atthānatthesu akusalatāti evamādi

[SL Page 069] [\x 69/]

Phalavibhāgo veditabbo. Surāmeraya majjapamā daṭṭhānā veramaṇiyā pana-atītānāgata
paccuppannesu kiccakaraṇīyesu khippaṃ paṭijānanatā sadā upaṭṭhitasatitā anummattakatā
ñāṇavantatā analasatā ajaḷatā anelamūgatā amattatā appamattatā asammohatā acchambhitā
asārambhitā anissukitā 1 saccavāditā apisuṇā pharusāsamphappalāpavāditā
rattindivamatandikatā kataññutā kataveditā amaccharitā cāgavantatā sīlavantatā ujutā
akkodhanatā hirimanatā ottappitā ujudiṭṭhikatā mahantatā medhāvitā paṇḍitatā
atthānatthakusalatāti evamādīni phalāni, apica-yepana halāhala visakappaṃ surāmerayaṃ
pivanti te tena kammena niraye uppajjitvā anekavassakoṭisu tattha pacitvā tato cutā
kicchena manussajātiṃ labhitvāpi ummattā honti nilajjāhonti dīnattabhāvā dukkhitā honti
sokenapuṇṇahadayā virūpāca honti, tenāhuporāṇā:-

"Ummattakā vigatalajjaguṇā bhavanti
Dīnā sadā vyasanasoka parāyanāca,
Jātabhavesu vividhesu virūpadehā
Pitvā halā hala visaṃva suraṃ vipaññā"ti.

Surānāma dibbalokassa āvaraṇaṃ rāgādīnaṃ pahavaṭṭhānaṃ tiṇṇaṃ bhavānaṃ patiṭṭhā tīhi
mahāpurisehi garahitā tividhassapi duccaritassa kāraṇaṃ tilokassa sāsanaṃ patiṭṭhā tassa
vināsakaraṃ tenavuttaṃ:-

"Tidivā caraṇaṃ timalappabhavaṃ
Tibhavassa gatiṃ tijanāvamataṃ,
Tividhassapi duccacaritassa hitaṃ
Tibhavubbhava sāsana nāsakaranti."

Apica-pipāsamattaṃ sahituṃ asamatthā hutvā majjaṃ pibantā janātaṃ nidānaṃ ghoraṃ
nirayadukkhaṃ kathannu sahissanti, yathāha:-

"Pibanti ye majjamasādhukantaṃ
Pipāsamattaṃ sahitā sahantā,
Te taṃ nidānaṃ narakesu dukkhaṃ
Kathaṃ sahissanti sughora rūpanti."

1 Anussaṅgitā.

[SL Page 070] [\x 70/]

Ye pana niccuposatha sīlena samannāgatā upāsaka janā halāhalavisamiva majjapānaṃ
parivajjenti te pana nānāratanasamujjalena cakkaratanena cakkavāḷaṃ vijayaṃ katvā
cakkavatti sirimanubhavanti, tathā tāvatiṃsabhavena sakkodevarājā hutvā nānāratana
maṇimayūkha bhāsure ratanavimāne naccagītavādita caturasurasundarīnaṃ
hasitalapitavilāsehi modamānā devarajjasiriṃ pāpuṇanti, pariyosāne
aṭṭhaṅgikamaggañāṇaturaṅgamāruyhasahayaṃ sopasaggaṃ saṃsārakantāraṃ khepetvā
nibbāṇapuraṃ pavisanti, tenāhu:-

"Narindasampatti narindaloke surindasampatti suraṅgamajjhe,
Muninda sampatti mahārahante nadullabhe kantasurāviratte"ti

Apica-sakala jambudīpe channavutiyā paṭṭanakoṭi sahassehi chappaṇṇāsa ratanākarehi
nava navutiyādoṇa mukhasatasahassehi tikkhattuṃ tesaṭṭhiyā nagarasahassehi ca parivārite
dvāravatīnagare dibbasirimeva rajjasiri manubhavantā vāsudevanarindādi sadabhātikarājāno
suraṃ pivitvā mahāmuggare gahetvā aññamaññaṃ vadhitvā matā apāyameva pūrayiṃsu
pubbadevāpi suraṃ pivitvā merumatthake vipannā tidasavāsīhi apanītā lavaṇasāgareyeva
nimuggāti, tasmā upāsaka janehi surāmerayaṃ na pātabbaṃ naca pāyetabbaṃ noca
pasaṃsitabbaṃ, tenavuttaṃ bhagavatā:-

"Majjañca pānaṃ na samācareyya
Dhammaṃ imaṃ rocaye yo gahaṭṭho,
Na pāyaye pivataṃ nānu jaññā
Ummādanatthaṃ 1 iti naṃ viditvā.

Madāhi pāpāni karonti bālā
Karonti caññepi jane pamatte,
Etaṃ apuññāyatanaṃ vivajjaye
Ummādanaṃ mohanaṃ bālakantaṃ"ti.

Tadanantaraṃ niddiṭṭhesu paññattivajjesu vikālabhojanassa tāva-vikālato vatthussa ca
yāvakālikattaṃ ajjhoharaṇā anummattakatāti cattāri aṅgāni veditabbāni, vikālabhojanādīni
tīṇi kilesānaṃ mandatikkhatāya appasāvajja mahā sāvajjāni, apicettha āsevana bāhullato
sikkhāpadaṃ abhibhavitvā kimete

1 Ummādatattā.

[SL Page 071] [\x 71/]

Nāti vītikkamanato paṭikammakaranicchāya ca abhāvato mahāsāvajjatā vipariyayena
appasāvajjatā ca daṭṭhabbāti evamettha vajjato vinicchayo veditabbo.

Uccāsayana mahāsayanassa-pamāṇātikkantatā akappiyattharaṇatthatā tathāsaññitā tasmiṃ
āsanaṃ sayanañcāti cattāri aṅgānīti evamettha aṅgato vinicchayo veditabbo,
dasameaṅgādivasena vinicchayo purimasikkhāpadesu vuttānusārena veditabbo. Phalato
panesaṃ vikālabhojanā veramaṇī ādīnampi- sabbajanapiyatā annapānavatthasayanādīnaṃ
lābhitā sukhasayanatā sukhapaṭibujjhanatā apāyabhaya vinimmuttatā na pattakkhandhatā
anadhomukhatā nirāsaṅkatā appossukkatā sukhavihāritāti evamādīni yathāsambhavaṃ
veditabbāni, apica dasapicetāni sikkhāpadāni hīnena chandena cittaviriya vimaṃsādīhipi
samādinnāni hīnāni majjhimehi majjhimāni paṇītehi paṇītāni, taṇhādiṭṭhimānehi vā
upakkiliṭṭhāni hīnāni anupakkiliṭṭhāni majjhimāni tattha tattha paññāya anuggahitāni
paṇītāni, ñāṇavippayuttena vā kusalacittena na samādinnāni hīnāni sasaṃkhārikañāṇa
sampayuttena majjhimāni asaṅkhārikena paṇītānīti evaṃ hīnāditopi viññātabbo vinicchayo.
Evaṃ vidhampi niccuposathasilaṃ gahaṭṭhasilattā tesaṃ yaṃ yaṃ vītikkamati taṃ tadeva
bhijjati avasesaṃ na bhijjati, yato tesaṃ samādāneneva puna pañcāṅgikattaṃ aṭṭhaṅgikattaṃ
vā sampajjati, nahi tesaṃ sāmaṇerānaṃ viya ekasmiṃ bhinne sabbānipi bhinnāni honti, yate,
sabbasamādānaṃ kātabbaṃ siyāti, aparepana hu-visuṃ visuṃ samādinnesu ekasmiṃ bhinne
ekameva bhinnaṃ hoti, pañcaṅgasamannāgata sīlaṃ samādiyāmi aṭṭhaṅgasamannāgataṃ
sīlaṃ samādiyāmītaṃ evaṃ pana ekato katvā samādinnesu ekasmiṃ bhinne sabbānipi
bhinnāni honti samādānassa bhinnattā, yantu pana vītikkantaṃ teneva kammabandhoti,
tasmā sīlabhedanameva veditabbaṃ.

Ādīnavo pāṇavadhādikāna mevaṃ vibhattokamatodhunāhi,
Thometvasīlaṃ tividhepisīle saṃsephale jantupasādanāya.

Sīlaṃ nāmetaṃ sabbabhaya mahaṇṇavatāraṇāya nāvā, rūpavicittakaraṇāya vaṇṇatulikā,
kusala candakiraṇamaṇḍanāya khīrasāgaro, kusaladhammābhi rūhanassa bījāvaṭo,
nānāvidharatanaparipuṇṇa vajiradoṇi, bahumāna bhamaragaṇānuciṇṇa kusumamañjarī,

[SL Page 072] [\x 72/]

Sabbasampattiyo abhimukhaṃ katvā amhānakaraṇassa hatthasaññā apagatamaraṇabhayo
purissaro, lokavāsīhi dāsabhāvāya āropitapaṇṇakaraṇaṃ, saggapādapādharavasundharā,
nāgadevabrahmakuñjarakumbhānaṃ namanekaṃkuso, devaloka pāsādābhiruhanāya nisseṇi,
sattānaṃ sarīravaṇṇāvaharasāyano, dhammacakkavattino nānāratanabhāsura
kirīṭakūṭo,sabbamanoratha paripūraṇena surapādapo, sāsana mahā saroruhe
pabuddhaguṇagandhavāyanako paṅkajo, tinnaṃ ratanānaṃ uppattiṭṭhānabhūto mahā
sāgaro, saṅāhaṃsagaṇasadvāritapadumataṭāko, dīnandhakāraviddhaṃsane saradasuriyo,
mettājalanissandanāya bubbudaṭṭhānaṃ, kilesagajakumbhapāṭanekasīhanakhapañjaraṃ,
nibbāṇapuraṃ pavisantānamekaṃ paramāyanaṃ, saṃsārasāgara samuttaraṇāya mahāsetu,
aneka rājagaṇakirīṭa koṭimaṇiraṃsi pūrā pādapīṭho, catunnaṃ apāyānaṃ pavesana
nivāraṇāya mahā aggalaṃ, jāti jarā maraṇa mahā ghamma nibbāpanāya mahāmegho,
sabbasattānaṃ abhayadāyako dhammarājā, aṭṭhakkhaṇandhakāra viddhaṃsīsaradasuriyo,
aṭṭhāripuggala kuṭumbikānaṃ hatthasāro, buddhasāsanapālanekasaraṇo mahāmattoti. Evaṃ
sīlaguṇe paccavekkhitvā attano rathacakkena vihaññamāne garuḍapotake disvā jīvitepi
apekkhaṃ akatvā asurayuddhāya pakkantasakko devarājā viya ca gilitamacchassa
agganaṅguṭhe calanaṃ disvā uggiritvā udake nipajjāpetvā vīmaṃsetvāṭhitā balākā viyaca
attano dhanaṃ datvā gataṭṭhānato tīhi saṃvaccharehi āgataṃ purisaṃ disvā aññassa hatthato
sahassaṃ gahetuṃ pasāritaṃ hatthaṃ ākuñcitvā ṭhitā gaṇikā viyaca, tathā kukkuṭaṃ
amārentaṃ purisaṃ dhammagaṇḍikāya nipajjāpetvā sace etaṃ na māressasi te sīsaṃ
chindissāmīti ukkhipitaṃ pharasuṃ disvā kukkuṭa sāmi mama jīvitaṃ tava dammiti
vuttapuriso viyaca, vaṭṭarasaṃ bhuñjitukāmo hutvā tīṇi saṃvaccharāni gatakāle vīmaṃsitvā
gahitassekassa attano ruciṃ kathita dhammasiri saṅghabodhirājā viyaca, sakkaccaṃ sīlaṃ
rakkhanto appamatto upāsakajano mahantaṃ bhogakkhandhaṃ adhigacchati. Sabbadisāsu
patthaṭakittihoti yaṃ yaṃ khattiparisaṃ vā brāhmaṇa parisaṃ vā gahapatiparisaṃ vā
pavisanto visāradova pavisati upagacchati asammuḷho kālaṃ karoti kāyassa bhedā
parammaraṇā saggaṃ lokaṃ uppajjati, vuttaṃ hetaṃ-"pañcime gahapatayo ānisaṃsā sīlavato
sīlasampadāyā"ti. Tadetañca veditabbaṃ-amhākaṃ bhagavati sāvatthiyaṃ nissāya jetavane
viharante sattasatamattā vāṇijā

[SL Page 073] [\x 73/]

Nāvaṃ abhiruyha samuddaṃ pakkhantā tesaṃ taṃ nāvaṃ saravegena samuddamajjhaṃ
pattakāle mahanto uppāto pāturahosi, ūmiyo ito cito uṭṭhahitvā nāvamudakena pūretuṃ
ārabhiṃsu, osīdamānāya pana tāya nāvāya mahājano attano attano devatānaṃ nāmaṃ vatvā
āyācantā vilapanti tesaṃ antare eko puriso mayhaṃ īdise bhaye paṭisaraṇaṃ atthinukhoti
āvajjamāno attano rakkhitaṃ suparisuddhaṃ saraṇasīlaṃ disvā ūmimatthake
baddhapariyaṅkena nisīdi tathā nisinnaṃ disvā avasesā samma ime janā maraṇabhayabhītā
nānā devatāyo namassamānā vilapanti tadeva bhayaṃ kasmā natthīti pucchiṃsu taṃ sutvā
ahaṃ nāvābhiruhanadivase saṅghassa dānaṃ datvā saraṇasīlaṃ samādiyitvā āgatomhi tena
me bhayaṃ natthīti āha puna te kiṃ sāmi taṃ saraṇasilaṃ aññesampi vaṭṭatīti āhaṃsu, sopi
sabbesampi vaṭṭatīti āha, evaṃ sati amhākampi taṃ saraṇasīlaṃ dethāti yāciṃsu, so te
sattasatamattake vāṇijake sattakoṭṭhāse katvā pañcasīlāni adāsi tesu paṭhamaṃ sataṃ
gopphakappamāṇe udake ṭhatvā sīlaṃ gaṇhi, dutiyasataṃ jannuppamāṇe tatiyasataṃ
kaṭippamāṇe catutthasataṃ nābhippamāṇe pañcamasataṃ thanappamāṇe chaṭṭhasataṃ
galappamāṇe udake ṭhatvā sīlaṃ gaṇhi, sattamasataṃ loṇajalaṃ mukhaṃ pavisanakāle sīlaṃ
gaṇhi, evaṃ so tesaṃ sīlaṃ datvā tumhākaṃ aññaṃ paṭisaraṇaṃ natthi sīlameva
ābhogaṃkarothāti ghosanamakāsi, te sattasatā vāṇijā tattheva kālaṃkatvā āsannakāle
gahitasīlānubhāvena tāvatiṃsadevanagare uppajjiṃsu, tesaṃ sabbesampi ekaṭṭhāneyeva
vimānāni ahesuṃ, ācariyassa satayojanubbedhaṃ kanakavimānaṃ ahosi senavimānāni taṃ
parivāretvā pacchāpacchāgahitānaṃ ūnaūnā hutvā nibbattiṃsu, sabbapacchimaṃ pana
vimānaṃ dvādasayojanikaṃ ahosi, te pana devatā uppannakkhaṇeyeva attanā
katapuññakammaṃ āvajjamānā ācariyaṃ nissāya tāsaṃ sampattīnaṃ laddhabhāvaṃ ñatvā
gacchāma attano ācariyassa guṇaṃ sammāsambuddhassa ārocessāmāti devatā saṃyutte
vuttanayena majjhimayāme bhagavantaṃ upasaṅkamitvā bhante ayaṃ ācariyo amhākaṃ evaṃ
paṭisaraṇo jātoti tassa guṇaṃ vatvā tathāgataṃ vanditvā padakkhiṇaṃ katvā devalokameva
gatā. Tenavuttaṃ bhagavatā:- "pañcahi bhikkhave dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ sagge katamehi pañcahi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato
hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato

[SL Page 074] [\x 74/]

Hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge"ti. Anacchariyametaṃ vaṇijjāya
jīvikaṃ kappentānametesaṃ saggagamanaṃ, corakammaṃ katvā jīvantānaṃ gahita
pañcasīlānaṃ saggagamanameva acchariyaṃ taṃ kathanti ce? Kassapasammāsambuddhakāle
sahassamattā corā janapadehi anubandhantā palāyitvā araññaṃ pavisitvā nilīyanaṭṭhānaṃ
alabhantā avidūre pāsāṇapiṭṭhe nisinnaṃ tāpasaṃ disvā bhante amhākaṃ saraṇaṃ hothāti
āhaṃsu, taṃ sutvā tāpaso tumhākaṃ sīlasamaṃ paṭisaraṇaṃ natthīti vatvā sabbesaṃ
pañcasīlamadāsi puna thero sīlaṃgahetvā ṭhitānaṃ tesaṃ sabbesampi idāni tumhe sīlavantā
tasmā yekeci āgantvā tumhe ghātenti tesupi kopaṃ akatvā mettameva karothāti
ovadamadāsi, tepi sādhūti sampaṭicchiṃsu, tadā janapadavāsino manussā gantvā core disvā
sabbepi māresuṃ, tepi maritvā gahitapañcasīlānubhāvena kāmāvacaradevaloke nibbattiṃsu,
tesu corajeṭṭho jeṭṭhakadevaputto ahosi avasesā tassa parivāradevaputtā ahesuṃ, te sabbepi
anulomapaṭilomato chakāmāvacaresu dibbasampattiṃ anubhavantā ekaṃ buddhantaraṃ
khepetvā amhākaṃ sammāsambuddhe uppanne devalokato cavitvā sāvatthiyā avidūre
kevaṭṭasahassa nivāsabhūte kevaṭṭagāme nibbattitvā vuddhippattā suttanipāte vuttanayena
kapilamacchaṃ gahetvā sammāsambuddhassa santikaṃ jetavanaṃ gantvā dhammadesanaṃ
sutvā arahattaṃ pāpuṇiṃsu. Tenavuttaṃ:-

"Ñātīnañca piyo hoti mittesu ca virocati,
Kāyassa bhedā sugatiṃ upapajjati sīlavā"ti.

Tasmā surakkhitaṃ katvā rakkhitapañcasīlaṃ ihalokaparalokassatthamevaṃ sādheti.
Vuttañcetaṃ:-

"Sīlamevedha sikkhetha asmiṃ loke susikkhitaṃ,
Sīlaṃ hi sabbasampattiṃ upanāmeti sevitanti."

Ariyā pana bhavantare attano ariyabhāvaṃ ajānantāpi pāṇavadhādiṃ na karontiyeva, evaṃ
heṭṭhā vuttanayena sattasatamattehi vāṇijakehiceva sahassamattehi corehi ca muhuttaṃ
rakkhitapañcasīlamevaṃ saggamokkhasukhadāyakaṃ hoti aneka

[SL Page 075] [\x 75/]

Divasamāsasaṃvaccharesu pana akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ bhujissaṃ
viññuppasatthaṃ aparāmaṭṭhaṃ samādhisaṃvattanikaca katvā rakkhitasīlaṃ ko nāma na
muni vaṇṇayissati. Tena vuttaṃ:-

"Iti diṭṭheva dhammepi ānisaṃse asesake,
Konu gaccheyya pariyantaṃ vadanto evamādike

Velāmadāne paṭṭhāya saṅghe dānagga sammataṃ,
Vatvā tatopi seṭṭhanti pañcasīlaṃ pakāsitanti.

Pañcasīlaphalaṃ eva manantimiti vaṇṇitaṃ,
Uposathassa sīlassa vipākaṃ ko bhaṇissati.

Tathāpi vaṇṇitoyeva pasādaṃ janaye yato,
Uposatha vipākoyaṃ bindumattaṃ pakāsaye.

Ekāhuposathenāpi paranimmitavasavattisu,
hāneso upapajjeyya itivuttaṃ mahesinā"ti.

"Evamupavuttho kho visākhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti
mahānisaṃso mahājutiko mahāvipphāro" tica vuttattā soḷasannaṃ mahājanapadānaṃ aṅgānaṃ
magadhānaṃ kāsīnaṃ kosalānaṃ mallānaṃ cetiyānaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ
macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ rajjato imesaṃ hi
soḷasannaṃ mahājanapadānaṃ bheritalasadisaṃ katvā kaṭippamāṇena sattaratanehi
pūritānampi issariyādhipaccaṃ aṭṭhaṅgasamannāgatassa uposathassa soḷasiṃ kalaṃ
nāgghanti, tiṭṭhatu tāva soḷasannaṃ mahā janapadānaṃ issariyādhipaccaṃ sakalacakkāvāḷepi
mahāsudassanassa cakkavattino sattaratanasamujjalampi issariyādhipaccaṃ ekamahorattaṃ
upavuttha uposathassa puññaṃ soḷasabhāge katvā tato ekabhāgampi nāgghati
ekarattuposathassa soḷasiyākalāya vipāka phalameva tato bahutaraṃ hoti. Taṃ kissahetu?
Kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. Tathāhi aṭṭhaṅgasamannāgataṃ
uposathaṃ upavasitvā appekacce cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjanti tattha
yāni mānusakāni paññāsasavassāni cātummahārājikānaṃ devānaṃ eso eko

[SL Page 076] [\x 76/]

Rattindivo hoti tāyarattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena
saṃvaccharena dibbāni pañcavassasatāni dibbasukhaṃ anubhavanti, tāni manussagaṇanāya
navutivassa satasahassappamāṇāni honti, appekacce tāvatiṃsānaṃ devānaṃ sahavyataṃ
uppajjanti, tattha yāni mānusakāni vassasatāni tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya
rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena
dibbavassasahassaṃ dibbasukhamanubhavanni, taṃ manussagaṇanāya tisso ca vassakoṭiyo
saṭṭhica vassasatasahassaṃ hoti appekacce yāmānaṃ devānaṃ sahavyataṃ uppajjanti tattha
yāni mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo tāya rattiyā
tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dve
vassasahassāni dibbasukhamanubhavanti, tāni manussagaṇanāya cuddasavassakoṭiyo
cattāḷisañca vassasatasahassāni honti, appekacce tusitānaṃ devānaṃ sahavyataṃ uppajjanti
tattha yāni mānusakāni cattāri vassasatāni tusitānaṃ devānaṃ eso eko rattindivo tāya rattiyā
tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni
cattāri vassasahassāni dibbasukhamanubhavanti tāni manussagaṇanāya sattapaññāsakoṭiyo
saṭṭhiñca satasahassāni honti appekacce nimmānaratīnaṃ devānaṃ sahavyataṃ uppajjanti
tattha yāni mānusakāni aṭṭhavassasatāni nimmānaratīnaṃ devānaṃ eso eko rattindivo tāya
rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena
dibbāni aṭṭhavassasahassāni dibbasukhamanubhavanti, tāni manussagaṇanāya dve ca satāni
tiṃsakoṭiyo saṭṭhica satasahassāni honti. Appekacce paranimmitavasavattīnaṃ devānaṃ
sahavyataṃ uppajjanti tattha yāni mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ
devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo
saṃvaccharo tena saṃvaccharena dibbāni soḷasavassasahassāni dibbasukhamanubhavanti,
tāni pana manussagaṇanāya navasatañcekavīsatikoṭiyo saṭṭhica satasahassāni honti. Idaṃ
kho pana sandhāya avocumha kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti,
sabbañcapanetaṃ sandhāya vuttaṃ bhagavatā:-

[SL Page 077] [\x 77/]

"Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā
Tamonudā te pana antalikkhagā
Nabhe pabhāsanti disā virocanā.

Etasmiṃ yaṃ vijjati antare dhanaṃ
Muttāmaṇī veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ bhaṭakanti vuccati.

Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇāva sabbe
Tasmā hi nārī ca naro ca sīlavā.

Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānaṃ"ti.

Tadevañca veditabbaṃ, ekūposathikā nāmekā therī purimabuddhesu katādhikārā tattha
tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanti vipassissa bhagavato kāle bandhumatī
nagare aññatarassa kuṭumbikassa gehe gharadāsī hutvā nibbatti, sā vayappattā attano
ayyakānaṃ veyyāvaccaṃ karonti jīvati, tena samayena bandhumārājā anuposathaṃ
uposathiko hutvā purebhattaṃ dānādīni datvā pacchābhattaṃ dhammaṃ suṇāti, atha
mahājano yathā rājā paṭipajjati tathā anuposathaṃ uposathaṅgāni samādāya carati athassa
dāsiyā etadahosi etarahi rājā ca mahājano ca uposathaṅgāni samādāya carati yannūnāhaṃ
uposatha divasesu sāmike yācitvā uposathasīlaṃ samādāya vatteyyanti cintetvā sāmikehi
yācitvā laṅokāsā suparisuddhaṃ uposathasīlaṃ rakkhitvā tena puññakammena tāvatiṃsesu
nibbattā aparāparaṃ sugatiyeva saṃsaranti mahatiṃ dibbasampattiṃ anubhavitvā nibbāṇa

[SL Page 078] [\x 78/]

Rasampi paribhuñjitukāmā imasmiṃ buddhuppāde devakāyā cavitvā sāvatthiyaṃ
mahāseṭṭhikule nibbattitvā viññūtaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā
pabbajitvā vipassanaṃ vaḍḍhetvā taṃ matthakaṃ pāpetuṃ nāsakkhi, paṭācārātherī tassā
cittācāraṃ ñatvā ovādamadāsi sā tassā ovāde ṭhatvā sahapaṭisambhidāhi arahattaṃ patvā
pabbajjā sukhaṃ vindanti mahatiṃ pītiṃ uppādetvā udānaṃ udānentī imā gāthā abhāsi:-

"Nagare bandhūmatiyā bandhumā nāma khattiyo,
Divase puṇṇamāyaṃ so upagañchi uposathaṃ.

Ahaṃ tena samayena kumbhadāsī ahuṃ tahiṃ,
Disvā sarājakaṃ senaṃ evāhaṃ cintayiṃ tadā.

Rājāpi rajjaṃ chaḍḍetvā upagañchi uposathaṃ
Saphalaṃ vata taṃ kammaṃ janakāyo pamodito.

Yoniso paccavekkhitvā duggatañca daliddataṃ,
Mānasaṃ sampahaṃsetvā upagañchi uposathaṃ.

Ahaṃ uposathaṃ katvā sammāsambuddhasāsane,
Tena kammena sukatena tāvatiṃsaṃ agañchahaṃ.

Tattha me sukataṃ vyamhaṃ uddhaṃ yojanamuggataṃ,
Kūṭāgāravarūpetaṃ mahāsayana bhūsitaṃ.

Accharā satasahassāni upaṭṭhissanti mā sadā,
Aññe deve atikkamma atirocāmi sabbadā

Catusaṭṭhi devarājūnaṃ mahesittamakārayiṃ,
Tesaṭṭhicakkavattīnaṃ mahesittamakārayiṃ.

Suvaṇṇavaṇṇā hutvāna saṃsarāmi bhavā bhave,
Sabbattha pavarā homi upavāsassidaṃ phalaṃ.

Hatthiyānaṃ assayānaṃ rathayānañca kevalaṃ,
Labhāmi sabbamevetaṃ upavāsassidaṃ phalaṃ.

[SL Page 079] [\x 79/]

Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ,
Lohitaṅkamayañceva sabbaṃ paṭilabhāmahaṃ.

Koseyyakambaliyāni khomakappāsikāni ca,
Mahagghāni ca dussāni sabbaṃ paṭilabhāmahaṃ.

Anna pānaṃ khādanīyaṃ vatthasenāsanāni ca,
Bhoge ca ūnatā natthi upavāsassidaṃ phalaṃ.

Varagandhañca mālañca cuṇṇakañca vilepanaṃ,
Sabbametaṃ paṭilabhe upavāsassidaṃ phalaṃ.

Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ,
Sabbametaṃ paṭilabhe upavāssidaṃ phalaṃ.

Jātiyā sattavassāhaṃ pabbajiṃ anagāriyaṃ,
Addhamāse asampatte arahattamapāpuṇiṃ.

Ekanavute ito kappe yamuposathamupāvasiṃ,
Duggatiṃ nābhijānāmi upavāsassidaṃ phalaṃ,

Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgīva bandhanaṃ chetvā vihārāmi anāsavā.

Sāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

Paṭisambhidā catasso ca vimokhopi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ"ti.

Etampi paripuṇṇaṃ katvā rakkhitauposathakammassa phalaṃ. Aḍḍhu posathakammassa
phalamevaṃ veditabbaṃ amhākaṃ bhagavati sāvatthiyaṃ nissāya jetavane viharante
kosambiyaṃ ghosita seṭṭhi kukkuṭaseṭṭhi pāvāriyaseṭṭhīti tayo seṭṭhi honti. Te
upakaṭṭhāya vassūpanāyikāya pañcasatatāpase himavantato āgantvā nagare bhikkhāya
carante disvā pasīditvā bhojetvā paṭiññaṃ gahetvā cattāro māse attano santike vāsetvā

[SL Page 080] [\x 80/]

Puna vassāratte āgamanatthāya paṭijānāpetvā uyyojesuṃ, tāpasāpi tato paṭṭhāya aṭṭhamāse
himavante vasitvā cattāro māse tesaṃ santike vasanti, te aparabhāge himavantate, āgacchantā
araññāyatane ekaṃ mahānigrodhaṃ disvā tassa mūle nisidiṃsu, tesu jeṭṭhakatāpaso
cintesi-imasmiṃ kho adhivatthā devatā na oramattikā bhavissati mahesakkhenevettha
devarājena bhavitabbaṃ, sādhu vatassa sacāyaṃ isigaṇassa pānīyaṃ dadeyyāti. So pānīyaṃ
adāsi tāpaso nahānodakaṃ cintesi tampi adāsi tato bhojanaṃ cintesi tampi adāsi athassa
etadahosi-ayaṃ hi devarājā amhehi cintiyacintitaṃ sabbaṃ deti ahovata naṃ passeyyāmāti. So
rukkhakkhandhaṃ padāletvā attānaṃ dassesi. Atha naṃ devarāja mahatī te sampatti kinnu
te katvā ayaṃ laddhāti pucchiṃsu māpucchatha ayyāti. Ācikkha devarājāti so attanā
katakammassa parittakattā lajjamāno kathetuṃ na visahati tehi punappunaṃ nippīḷiyamāno
pana tena hi suṇāthāti vatvā kathesi. So kireko duggatamanusso hutvā bhatiṃ pariyesanto
anāthapiṇḍikassa santike bhatikammaṃ labhitvā taṃ nissāya jīvikaṃ kappesi. Athekasmiṃ
uposathadivase sampatte anāthapiṇḍiko vihārato āgantvā pucchi tassa bhatikassa ajja
uposathadivasabhāvo kenaci kathitoti? Na kathito sāmīti tenahissa sāyamāsaṃ pacathāti.
Athassa patthodanaṃ paciṃsu. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā bhatte
vaḍḍhetvā dinne chātosmīti sahasā abhuñjitvāva aññesu divasesu imasmiṃ gehe bhattaṃ
detha sūpaṃ detha vyañjanaṃ dethāti mahākolāhalaṃ hoti. Ajja sabbe nissaddā nipajjiṃsu
mayhamevekassāhāraṃ vaḍḍhayiṃsu, kinnukho etanti cintetvā pucchi avasesā bhuṃñjiṃsu
na bhuṃñjiṃsūti na bhuñjiṃsu tātāti, kiṃkāraṇāti? Imasmiṃ gehe uposatha divasesu
sāyamāsaṃ na paccati sabbeva uposathikā honti, antamaso thanapāyinopi dārake mukhaṃ
vikkhālāpetvā catumadhuraṃ mukhe pakkhipāpetvā mahāseṭṭhi uposathike kāreti.
Gandhatelappadīpe jalante khuddakamahallakadārakā sayanagatā dvattiṃsākāraṃ
sajjhāyanti, tuyhaṃ pana uposathadivasabhāvaṃ kathetuṃ satiṃ na karimha, tasmā tameva
bhattaṃ pakkaṃ bhuñjassu nanti. Sace idāni uposathikena bhavituṃ vaṭṭati ahampi
bhaveyyanti. Idaṃ seṭṭhi jānātīti, tenahi taṃ pucchathāti. Te gantvā seṭṭhiṃ pucchiṃsu so
evamāha-idāni pana abhuñjitvā mukhaṃ vikkhāletvā

[SL Page 081] [\x 81/]

Uposathaṅgāni adhiṭṭhahanto upaḍḍhuposathakammaṃ labhissatiti. Itaro taṃ sutvā tathā
akāsi tassa sakaladivase kammaṃ katvā chātassa sarīre vātā kuppiṃsu so yottaṃ bandhitvā
yottakoṭiyaṃ gahetvā parivatteti seṭṭhi taṃ pavattiṃ sutvā ukkāhidhāriyamānāhi
catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā ki tātāti pucchi sāmi vātā me kupitāti.
Tenahi uṭṭhāya idaṃ bhesajjaṃ khādāhīti tumhehi khādittha sāmīti. Amhākaṃ aphāsukaṃ
natthi tvaṃ khādāhīti sāmi uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ
upaḍḍhakammampi me vikalaṃ mā ahosīti na icchi 1 mā evaṃ kari tātāti vuccamānopi
anicchitvā aruṇe uṭṭhahante milātamālaṃ viya kālaṃ katvā tasmiṃ nigrodharukkhe nibbatti,
tasmā imamatthaṃ kathetvā so seṭṭhi buddhamāmako dhammamāmako saṅghamāmako taṃ
nissāya katassa upaḍḍhu posathakammassa nissandenesāsampatti mayā laddhāti āha.

Evaṃ mahānisaṃsanti viditvā sīlasampadaṃ,
Nayanaṃ ekanettova rakkha sīlamuposathaṃ.

Kālapariyantikassa pi sīlasseso phalodayo,
Apariyantassa hi phalaṃ kiṃ vakkhāmi ito paraṃ.

Āpāṇakoṭikaṃ yāva niccasīlaṃ hi rakkhitaṃ,
Munindova pahūhoti phalato taṃ vibhāvituṃ.

Tasmā vuttanayañceva vakkhamāṇa nayampica,
Anugantva nayato ñeyyaṃ dasasīla phalodayaṃ.

Iti sīlaguṇaṃ vicintayanto
Kusalo jīvitahetutopi sīlaṃ
Avikhaṇḍiya sādhu sodhayanto
Abhinibbāti atandito ghaṭantoti.

Yampana vuttaṃ evaṃ saraṇagatehi upāsakopāsikajanehi sīle patiṭṭhāyāti tattha
sīlamettāvatā sabbathā pakāsitaṃ hoti.

1 Na khādi.

[SL Page 082] [\x 82/]

Evaṃ yaṃ surapādapova sakalaṃ bhogāvahaṃ patthitaṃ
Sīlaṃ yaṃ vividhaṃ buddhehi satataṃ khaṇḍādibhāvāpahaṃ
Katvā samparipālitantu sakalaṃ dukkhaṃ nihantvāmataṃ
Nibbāṇampi dadāti ko hi matimā tasmiṃ pamādaṃ bhaje.


Iti abhinava sādhujanapāmojjatthāya kate
Upāsakajanālaṅkāre sīlaniddeso nāma dutiyo paricchedo.

Idāni-"patirūpadhutaṅgasamādānena taṃ parisodhetvā"ti ettha kilesānaṃ dhunanato
dhutaṅgānīti laddhanāmāni yāni terasa bhagavatā anulomapaṭipadaṃyeva
ārādhetukāmānaṃ sāsanikānaṃ kulaputtānaṃ anuññātāni, seyyathidaṃ-paṃsukūlikaṅgaṃ
tecīvarikaṅgaṃ piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ
khaḷupacchābhattikaṅgaṃ āraññakaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ
yathāsanthatikaṅgaṃ nesajjikaṅganti. Tesu yāni gahaṭṭhānaṃ anurūpāni tāni visuṃ
uddharitvā tesaṃ samādānādibhedehi saddhiṃ vinicchayakathā vattabbā. Tesu ca
uddhariyamānesu pabbajitādisupi tesaṃ kāni anurūpānīti sandeho jāyeyya tasmā tesampi
tāni uddharitvāva vakkhāma, etthahi terasapi bhikkhūnaṃ anurūpāni ekenāpi
yathāppaccayaṃ sakiṃ kamena vā sabbadhūtaṅgānaṃ paribhuñjitabbattā sacehi abbhokāse
āraññakaṅgasampannaṃ susānaṃ hoti ekopi bhikkhu ekappahārena sabbadhutaṅgāni
paribhuñjituṃ sakkotīti. Bhikkhuṇīnaṃ pana-āraññakaṅgaṃ gaṇaohīyanasikkhāpadena
khaḷupacchābhattikaṅga anatirittabhojanasikkhāpadena paṭikkhittaṃ. Abbhokāsika
rukkhamūlika sosānikaṅgāni tāsaṃ dupparihārāni dutiyikāya vinā vāsassa paṭikkhepā.
Samānacchandāya ca dutiyikāya dullabhattā. Iti tāsaṃ pañceva ṭhapetvā aṭṭhecānurūpāni.

Terasasu pana-ṭhapetvā tecīvarikaṅgaṃ dvādasa sāmaṇerānaṃ anurūpāni. Satta sikkhamāna
sāmaṇerīnaṃ. Upāsaka upāsikānaṃ

[SL Page 083] [\x 83/]

Pana-ekasanikaṅgaṃ pattapiṇḍikaṅganti imāneva dve anurūpāni. Sakkā ca paribhuñjitunti.
Tattha nānāsanabhojana paṭikkhepena ekāsaneyeva bhojanassa samādānapariharaṇacetanā
ekāsanikaṅgaṃ dutiyakabhājanapaṭikkhepena ekasmiṃ patte piṇḍagahaṇassa samādāna
pariharaṇacetanā pattapiṇḍikaṅgaṃ imāni pana dvepi dhutaṅgāni samādiyantena
upāsakajanena antarā avicchedanatthaṃ kismiñcideva garuṭṭhānīye tādisaṃ alabhante
sayampi vā samādātabbaṃ vuttampicetaṃ-sabbāneva dhutaṅgāni dharamāne bhagavati
bhagavato santike samādātabbāni, parinibbute mahāsāvakassa santike tasmiṃ asati
khīṇāsavassa santike anāgāmissa sakadāgāmissa sotāpannassa tipiṭakassa dvipiṭakassa
ekapiṭakassa ekasaṅgītikassa aṭṭhakathācariyassa tasmiṃ asati dhutaṅgadharassa tasmimpi
asati cetiyaṅganaṃ sammajjitvā ukkuṭīkaṃ nisīditvā sammāsambuddhassa santike
vadantena viya samādātabbāni apica sayampi samādātuṃ vaṭṭatiyevāti.

Imesaṃ vaṇṇanādāni samādānavidhānato
Pabhedato bhedato ca ānisaṃsā ca hessati.

Tattha ekāsanikaṅgaṃ tāva samādiyantena "nānāsanabhojanaṃ paṭikkhipāmītivā
ekāsanikaṅgaṃ samādiyāmi"tivā samādātabbaṃ. Nānāsanabhojane paṭikkhitte atthato
ekāsanabhojanaṃ anuññātaṃ tasmiñca adhiṭṭhite nānāsanabhojanaṃ paṭikkhittaṃ hoti. Tasmā
dvinnamaññatarena dvīhipi mā paṭikkhepaṃ adhiṭṭhānamukhena samādātabbaṃ evaṃ
samādinnadhutaṅgena pana bhojanakāle patirūpaṭṭhānaṃ sallakkhetvā nisīditabbaṃ
yatthanaṃ koci garuṭṭhāniyyo yāva bhojanapariyosānā na upasaṅkamati yadivā pana koci
tādisepi ṭhāne ativissatthabhāvena upasaṅkameyya yāva bhuñjituṃ nārahati tāva
vuṭṭhātabbaṃ, ayampana vippakata bhojano patirūpamassa āsanaṃ paññapetvā okāsaṃ
kāretvā bhuñjitabbaṃ sace balavasaddhāya garuṭṭhānīyaṃ disvā sahasā vuṭṭhahati na puna
bhuñjitabbaṃ kasmā? Āsanā vuṭṭhitattāti. Idamassavidhānaṃ. Ayaṃ pabhedo-tayo ekāsanikā
ukkaṭṭho majjhimo mudūti tattha ukkaṭṭhoyampi bhojane bhuñjitukāmo hatthaṃ otāreti tato
aññaṃ na gaṇhāti kiṃ? Tato aññaṃ nānāsanabhojanaṃ hotīti?

[SL Page 084] [\x 84/]

Na hoti. Yadi na siyā mudumajjhimānaṃ dhutaṅgabhedo siyā, na hoti yeva, ayampana
paramappicchatāya ābhatābhatassa gahaṇattā ca nānāsanabhojanaṃ viyāti maññamāno tato
aññaṃ aggahetvā teneva yāpeti. Yadipanassa gehe paricārakā na kiñci bhuttaṃ ayirakenāti
sappiādīni āharanti, bhesajjatthameva vaṭṭati, na āhāratthaṃ, majjhimo yāva pātiyā bhattaṃ
na khīyati tāva aññaṃ gaṇhituṃ labhati, ayaṃ hi bhojanapariyantiko nāma hoti yāva pātiyā
bhattaṃ pariyosānaṃ tāva gaṇhanato muduko yāva āsanā na vuṭṭhāti tāva bhuñjituṃ labhati
so hi āsana pariyantiko nāma imesampana tiṇṇampi nānāsana bhojanaṃ bhuttakkhaṇe
dhutaṅgaṃ bhijjati. Ayamettha bhedo. Ayampanāni saṃso-appabādhatā appātaṅkatā
lahuṭṭhānaṃ balaṃ phāsuvihāro rasataṇhāvinodanaṃ appicchatādīnaṃ anulomavuttitāti,
tasmā:-

"Ekāsanabhojane rataṃ na yatiṃ bhojanappaccayā rujā,
Visahanti rase alolupe parihāpeti na kammamattano.

Iti phāsuvihārakāraṇe sucisallekharatūpasevite,
Janayetha visuddhamānaso ratimekāsanabhojane sadā"ti.

Evamekāsanikaṅge samādāna vidhānappabheda bhedānisaṃsā veditabbā.

Pattapiṇḍikaṅgampi "dutiyakabhājanaṃ paṭikkhipāmītivā pattapiṇḍikaṅgaṃ
samādiyāmī"tivā purimanayeneva samādātabbaṃ. Tena pana pattapiṇḍikena bhojana kāle
ekasmiṃyeva bhājane bhuñjitabbaṃ samantato bhājanāni nikkhipitvā tahiṃ tahiṃ hatthaṃ
otāretvā na bhuñjitabbaṃ sace panassa paricārakā nānābhājanehi byañjanāni upanāmenti,
ekabhājaneyeva saṃgaṇhitabbaṃ, odanehi pana asammissaṃ katvā kiñci ajjhoharitukāmena
purimabhājanaṃ paṭikkhipitvāva bhājanantarena patigaṇhitabbaṃ. Evaṃ hi taṃ dutiyaka
bhājanaṃ na hoti, atha yāpanamattassa abhuttattā puna bhuñjitukāmo hoti tampi
paṭikkhipitvā purimabhājanena aññena vā bhuñjitabbaṃ nānābhājana
loluppaviddhaṃsanattāyeva hi assa dhutaṅgassa samādānanti. Yāgu pānakālepi bhājane

[SL Page 085] [\x 85/]

hapetvā vyañjane laddhe vyañjanaṃ vā paṭhamaṃ khāditabbaṃ, yāgu vā pātabbā. Sace pana
yāguyaṃ pakkhipati, pūtimacchakādimhi vyañjane pakkhitte yāgu paṭikkūlā siyā
apaṭikkūlameva katvā bhuñjituṃ vaṭṭati. Tasmā tathārūpaṃ vyañjanaṃ sandhāya idaṃ vuttaṃ
yampana madhusakkarādikaṃ appaṭikkūlaṃ hoti taṃ pakkhitabbaṃ. Gaṇhantena ca
pamāṇayuttameva gahetabbaṃ, na ekabhājaneyeva gaṇhāmīti bahuṃ gahetvā na nāsetabbaṃ
āmakasākaṃ hatthena gahetvā khādituṃ vaṭṭati, hatthe bhājana saññāya abhāvato. Tathā
pana akatvā patteyeva pakkhitabbaṃ, dutiyakabhajānassa pana paṭikkhittattā aññaṃ
rukkhapaṇṇampi na vaṭṭatīti, idamassa vidhānaṃ pabhedato pana ayampi tividho
hoti-tattha ukkaṭṭhassa aññatra ucchūkhādanakālā kacavarampi chaḍḍetuṃ na vaṭṭati.
Odanamacchamaṃsapūpepi bhinditvā khādituṃ na vaṭṭati. Aññehi apanītakacavaraṃ
bhinditvā ṭhapitameva pana khāditabbaṃ majjhimassa ekena hatthena bhinditvā khādituṃ
vaṭṭati, hatthayogī nāmesa muduko pana yaṃ pātiyā pakkhittaṃ sabbaṃ hatthena vā dantehi
vā bhinditvā khādituṃ labhati, yato taṃ pattayogīti vadanti imesaṃ pana tiṇṇampi
dutiyakabhājanaṃ sāditakkhaṇe dhutaṅgaṃ bhijjati, ayamettha bhedo
ayampanānisaṃso-nānārasataṇhāvinodanaṃ atiracchatāya pahāṇaṃ āhāre payojanamatta
dassitā thālakādipariharaṇakhedābhāvo avikkhittabhojitā appicchatādīnaṃ anulomavuttitāti.
Tasmā:-

"Nānābhājanavikkhepaṃ hitvā okkhittalocano,
Khaṇanto viya mūlāni rasataṇhāya subbato.

Sarūpaṃ viya santuṭṭhiṃ dhārayanto sumānaso,
Paribhuñjeyya āhāraṃ ko añño pattapiṇḍiko"ti.

Evaṃ pattapiṇḍikaṅge samādānavidhānappabhedabhedānisaṃsā veditabbā.

Imāni pana sevantassa yassa kammaṭṭhānaṃ vaḍḍati tena sevitabbāni. Yassa pana
sukumārabhāvena lūkhapaṭipattiṃ asahantassa bhāyati tena na sevitabbāni, yassa pana
sevatopi vaḍḍhateva na hāyatī tenāpi pacchimaṃ janataṃ anukampantena

[SL Page 086] [\x 86/]

Sevitabbāni. Yassāpi sevatopi asevatopi na vaḍḍhati tenāpi sevitabbāniyeva āyatiṃ
vāsanatthāyāti. Tanuca sesaṃ dhutaṅgānampi samādānādayo bhedā vattabbā, te kasmā na
vuttāti? Tehi gahaṭṭhānaṃ payojanabhāvato tesaṃ yevaca nissāya ārabbhassa katattāti.
Tasmā tadanurūpaṃ dhutaṅgānaṃ yeva vasena idha te vuttā sesadhutaṅgānampi pana
samādānādi bhedā atthikehi visuddhimaggato gahetabbāti.
Evamanurūpadhutaṅgasamādānenahissa upāsakajanassa appicchatā santuṭṭhisallekha
pavivekampi ca viriyārambha suharatādi guṇa salila vikkhālitamalaṃ silameva parisuddhaṃ
bhavissati ca tāni ca sampajjissanti, tasmā yampana vuttaṃ "patirūpa dhutaṅga samādānena
taṃ parisodhetvā"ti taṃ ettāvatā sabbathā pakāsitaṃ hoti.

"Iti vihata kaliccho pattasantosasāro
Paramaariyavaṃse saṇṭhito saṃyaminaṃ,
Muni dasatayabhūte dīpayanto dhutaṅge
Dvayamidhamanurūpaṃ desayī yo gihīnaṃ.


Iti abhinava sādhujanapāmojjatthāya kate
Upāsaka janālaṃkāre dhutaṅganiddeso nāma tatiyoparicchedo.

Idāni "pañcavaṇijjā pahāyā"ti ādimhi pana "pañcimāni bhikkhave vaṇijjāni upāsakena
akaraṇīyāni katamāni pañcasatthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā visavaṇijjā
imāni kho bhikkhave pañcavaṇijjāni upāsakena akaraṇīyānī"ti vuttattā satthavaṇijjādayo
pañcavaṇijjā upāsakajanehi akaraṇīyyā. Tattha "satthavaṇijjā"ti āvudhabhaṇḍaṃ katvā vā
kāretvā vā yathākathaṃ vā paṭilabhitvā tassa vikkayo, "sattavaṇijjā"ti manussavikkayo,
"maṃsavaṇijjā"ti sunakhādayo viya mikasūkarādayo posetvā maṃsaṃ sampādetvā vikkayo,
"majjavaṇijjā"ti yaṃkiñci majjaṃ yojetvā tassa

[SL Page 087] [\x 87/]

Vikkayo, tattha duvidhaṃ majjaṃ surāca merayañcāti tesaṃ vibhāgo heṭṭhā pakāsitoyeva,
"visavaṇijjā"ti visaṃ yojetvā saṅgahetvā vikkayo, tattha sattavaṇijjā visavaṇijjā ca
paroparādhenimittatāya akaraṇīyāti vuttā, sattavaṇijjā abhujissabhāvakaraṇato
maṃsavaṇijjā vadhakahetuto majjavaṇijjā pamādaṭṭhānatāyāti daṭṭhabbaṃ. Pañcavaṇijjā
pahāyāti pañcamicchāvaṇijjā pahāya tāsaṃ akaraṇamevettha pahāṇanti daṭṭhabbaṃ.

Dhammena samena jīvikaṃ kappentehī"ti ettha dhammenāti dhammato anapetena
kasivaṇijjādinā, tena aññampi adhammikaṃ jīvanaṃ paṭikkhittanti veditabbaṃ, samenāti
kāyasmādinā sucaritena etena appatikuṭṭhaṃ yaṃ kiñci jīvitūpakaraṇapariyesanaṃ
saṅgahītanti daṭṭhabbaṃ. Dhammena samena pariyiṭṭhānaṃ upakaraṇānaṃ
anurūpaparibhogopi ettheva saṅgahītoti daṭṭhabbo. Sopi hi jīvikaṃ kappiyati etenāti =
jīvikā kappananti na sakkā vattunti. Evamassa dhammikānaṃ pariyesanaṃ paribhogānaṃ
vasena sampādanaṃ veditabbaṃ tattha dhammena paccayapariyesanaṃ nāma pabbajitānampi
tāva na sukaraṃ, pageva gahaṭṭhānaṃ, tasmā tehi svāyaṃ bhagavatā:-

Sigālovādakādīhi suttantehi hitesinā,
Ubholokajayāyeti paṭipatti pakāsitā.

Gahaṭṭhānaṃ patiṭṭhāya tattha dhammena paccayā,
Phasitabbā tathātesaṃ tesamijjhanti dhammato.

Bhagavatāhi-cattāro kammakilesā pahātabbā catuhi ṭhānehi pāpaṃ kammaṃ na kātabbaṃ
chabhogānaṃ apāyamukhānī vajjetabbānī cattāro amittā parivajjitabbā cattāro mittā
sevitabbā cha disā paṭicchādetabbāti gharāvāsa samāvasantānaṃ kulaputtānaṃ ihaloka
paralokasaṃkhātesu vīsu lokesu daṇḍaduggatibhayādīnaṃ vijayanato ubholokavijayā nāma
paṭipadā desitā. Tattha cattāro kammakilesāti pāṇātipātādayo vuttaṃ hetaṃ-"katamassa
cattāro kammakilesā pahīnā honti pāṇātipāto kho gahapatiputta kammakileso adinnādānaṃ
[SL Page 088] [\x 88/]

Kammakileso kāmesu micchācāro kammakileso musāvādo kammakileso imassa cattāro
kammakilesā pahīnā hontī"ti, tattha kammameva kilissanti etehi sattāti vā kilesa sampayuttā
vā kammakilesā, surāpānaṃ apāyamukhabhāvena parato vattukāmatāya
kammakilesadesanaṃ na āropitanti veditabbaṃ, tampi upāsakānaṃ akaraṇīyattā
vuttalakkhaṇayogatova vattabbamevāti. Catuhi ṭhānehīti chandādi catupāpakaraṇehi,
vuttaṃ hetaṃ-"katamehi catuhi ṭhānehi pāpaṃ kammaṃ karoti chandāgatiṃ gacchanto pāpaṃ
kammaṃ karoti dosāgatiṃ gacchanto pāpaṃ kammaṃ karoti bhayāgatiṃ gacchanto pāpaṃ
kammaṃ karoti mohāgatiṃ gacchanto pāpaṃ kammaṃ karotī"ti tattha yo ayaṃ me mitto vā
sandiṭṭho vā ñātako vā lañchaṃ pana me detīti chandādivasena asāmikaṃ sāmikaṃ karoti
ayaṃ chandāgatiṃ gacchanto pāpaṃ kammaṃ karoti nāma, yo ayaṃ me verīti
pakativeravasena vā taṃ khaṇānuppannakodhavasena vā asāmikaṃ sāmikaṃ karoti ayaṃ
dosāgatiṃ gacchanto pāpaṃ kammaṃ karoti nāma. Yo pana-ayaṃ rājavallabho vā
visamanissito vā anatthampi me kareyyāti bhīto assāmikaṃ sāmikaṃ karoti ayaṃ bhayāgatiṃ
gacchanto pāpaṃ kammaṃ karoti nāma, yopana-mandattā momūhattā yaṃ vā taṃ vā vatvā
asāmikaṃ sāmikaṃ karoti ayaṃ mohāgatiṃ gacchanto pāpaṃ kammaṃ karoti nāma. Tathā
kiñci bhājento ayaṃ me sandiṭṭho vā sambhatto vāti pemavasena atirekaṃ deti ayaṃ me
verīti dosavasena ūnakaṃ deti ayaṃ imasmiṃ adīyamāne mayhaṃ anatthampi kareyyāti
bhīto kassaci atirekaṃ deti mo mūhattā dinnā dinnaṃ ajānanto kassaci ūnakaṃkassaci
adhikaṃ deti so catubbidhopi yathākkamena chandāgatiādīni gacchanto pāpaṃ kammaṃ
karoti nāma. Yopana:-

"Chandā dosā bhayā mohā yo dhammaṃ ativattati
Nihīyati tassa yaso kālapakkheva candimā"ti.

Bhagavatā vuttavacana manussaranto pakatimajjhattatāya vā imāni cattāri pāpakaraṇāni
parivajjeti so catuhi ṭhānehi pāpaṃ kammaṃ na karotīti veditabbaṃ vuttaṃhetaṃ-"yato kho
gahapatiputta ariyasāvako neva chandāgatiṃ gacchati na dosā gatiṃ gacchati na bhayāgatiṃ
gacchati na mohāgatiṃ gacchati imehi

[SL Page 089] [\x 89/]

Catuhi ṭhānehi pāpaṃ kammaṃ na karotī"ti. Tassevaṃ catuhi ṭhānehi pāpaṃ kammaṃ
akarontassa hiraññasuvaṇṇadāsidāsamittāmaccādīnaṃ phutighosassavasena vuddhieva
ākaṅkhītabbā, no parihāni vuttaṃ hetaṃ:-
"Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā"tī.

Cha ca bhogānaṃ apāyamukhāniti ettha surāmerayamajjapamādaṭṭhānānuyogādīni
apāyamukhānināma. Vuttaṃhetaṃ-"surāmerayamajjapamādaṭṭhānānuyogo kho
gahapatiputta bhogānaṃ apāyamukhaṃ vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ
samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ jūtappamādaṭṭhānānuyogo bhogānaṃ
apāyamukhaṃ pāpamittānuyogo bhogānaṃ apāyamukhaṃ ālasiyānuyogo bhogānaṃ
apāyamukhaṃ"ti. Tattha na bhagavā etāni majjapamādaṭṭhānānuyogādīni sattānaṃ
sukhapaṭibāhanatthāya parivajjesi mahākāruṇikatāya pana tadanuyogavasena taṃ hetuke
ādīnave disvā tato satte mocetukāmo parivajjesi. Vuttaṃhetaṃ:-

"Cha kho me gahapatiputta ādīnavā surāmeraya majpapamādaṭṭhānānuyoge-sandiṭṭhikā
dhanañjāni kalahappavaḍḍhanī rogānaṃ āyatanaṃ akittisaṃjananī kopīnaṃ nidaṃsanī
paññāya dubbalī karaṇītveva chaṭṭhaṃ padaṃ bhavati ime kho gahapatiputta cha ādīnavā
surāmerayamajjapamādaṭṭhānānuyoge, cha kho me gahapatiputta ādīnavā
vikālavisikhācariyānuyoge-attāpissa agutto arakkhito hoti puttadāropissa agutto arakkhito
hoti sāpateyyampissa aguttaṃ arakkhitaṃ hoti saṃkiyo ca hoti pāpakesu ṭhānesu abhūtaṃ
vacanaṃ tasmiṃ rūhati bahunnañca dukkhadhammānaṃ purakkhato hoti. Ime kho
gahapatiputta cha ādīnavā vikālavisikhācariyānuyoge. Cha kho me gahapatiputta ādīnavā
samajjābhicaraṇe-kva naccaṃ kva gītaṃ kva vāditaṃ kva akkhātaṃ kva pāṇissaraṃ kva
kumbhathūnanti, ime kho gahapatiputta cha ādīnavā samajjābhicaraṇe. Cha khome
gahapatiputta ādīnavā jūtappamādaṭṭhānānuyoge-jayaṃ veraṃ pasavati, jito cittamanusocati,
sandiṭṭhikā dhanañjāni, sabhāgatassa vacanaṃ na rūhati mittāmaccesu paribhūto hoti,
āvāhavivāhakānaṃ apatthito hoti akkhadhutto

[SL Page 090] [\x 90/]

Purisapuggalo nālaṃ dārābharaṇāyāti, ime kho gahapatiputta cha ādīnavā
jūtappamādaṭṭhānānuyoge cha khome gahapatiputta ādīnavā pāpamittānuyoge-ye dhuttā
ye soṇḍā ye pipāsā ye nekatikā ye vañcanikā ye sāhasikā tyassa mittāhonti te sahāyā, ime
kho gahapatiputta cha ādīnavā pāpamittānuyoge. Cha khome gahapatiputta ādīnavā
ālasiyānuyoge-atisītanti kammaṃ na karoti atiuṇhanti kammaṃ na karoti atisāyanti kammaṃ
na karoti atipātoti kammaṃ na karoti atichātosmīti kammaṃ na karoti atidhātosmīti
kammaṃ na karoti, tassa evaṃ kiccāpadesabahulassa viharato anuppannāceva bhogā na
uppajjanti uppannā ca bhogā parikkhayaṃ gacchanti, ime kho gahapatiputta cha ādīnavā
ālasiyānuyoge"ti.

Tattha majjapamādaṭṭhānānuyogassa ādīnavaniddese-"saṃdiṭṭhikā"ti sayaṃ daṭṭhabbā
sayaṃ passitabbāti attho, "dhanañjānī"ti dhanahāni, surāpānadhuttā purisapuggalā
surāpānahetu. Api sakaṭabhārehi vahitabbāni hiraññasuvaṇṇāni katipāheneva parikkhayaṃ
pāpenti, evaṃ sandiṭṭhikā dhanañjāni, "kalahappavaḍḍhanī"ti vācākalahassa ca
hatthaparāmāsakāyakalahassa ca vaḍḍhanī, rogānaṃ āyatananti" tesaṃ tesaṃ
akkhirogādīnaṃ rogānaṃ khettaṃ, "akittisaṃjananī"ti suraṃ pivitvā hi mātarampi paharati
pitarampi bahuṃ avattabbaṃ vadati akātabbaṃ karoti tena garahampi daṇḍampi
hatthapādādicchedampi pāpuṇantā ihalokepi paralokepi akittiṃ pāpuṇanti, iti tesaṃ sā surā
akittisañjananī nāma hoti, "kopīnaṃ nidaṃsanī"ti guyhaṭṭhānampi vicariyamānaṃ hiri
kopeti vināseti tasmā ke pīnanti vuccati, surāmadamattā hi aṅgaṃ vicaritvā vicaranti, tena
tesaṃ sā surā kopīnassa nidaṃsanato kopīnaṃ nidaṃsanīti vuccati, "paññāya dubbalī
karaṇī"ti kammassakatapaññā dubbalaṃ karoti.

Vikālavisikhācariyānuyogassa ādīnavaniddese-"attāpissa agutto hoti arakkhito"ti avelāya
caranto hi khānukaṇṭakādīni akkamati, ahināpi yakkhādīhipi samāgacchati. Taṃ taṃ
ṭhānaṃ gacchatīti ñatvā verinopi taṃ nilīyitvā gaṇhanti vā hananti vā, evaṃ attāpissa agutto
hoti arakkhito, puttadārāpi amhākaṃ pitā amhākaṃ sāmirattiṃ carati kimaṅga pana

[SL Page 091] [\x 91/]

Mayanti, itissa puttadhītaropi bhariyāpi bahi patthanaṃ katvā rattiṃ carantā anayavyasanaṃ
pāpuṇanti, evaṃ puttadāropissa agutto arakkhito hoti. "Sāpateyyaṃ"ti tassa
saputtadāraparijanassa ratticaraṇabhāvaṃ ñatvā corā suññaṃ gehaṃ pavisitvā yaṃ icchanti
taṃ haranti, evaṃ sāpateyyampissa aguttaṃ arakkhitaṃ hoti. Saṅkiyo ca hotī"ti. Aññehi
katapāpakammesupi iminā kataṃ bhavissatīti saṅkitabbo hoti, yassa yassa gharadvārena yāti
tattha yaṃ aññena corakammaṃ paradārikakammaṃ vā kataṃ taṃ iminā katanti vutte
abhūtaṃ asantampi tassa rūhati patiṭṭhati. "Bahunnañca dukkhadhammānanti" yaṃ ettakaṃ
dukkhaṃ domanassanti vattuṃ na sakkā aññasmiṃ puggale asati taṃ sabbaṃ vikālacārimhāti
āharitabbaṃ hoti iti so bahunnaṃ dukkhadhammānaṃ purakkhato puregāmī hotīti.

Samajjābhicaraṇassa ādīnavaniddese-"kva naccanti" kasmiṃ ṭhāne naṭanāṭakādinaccaṃ
atthīti pucchitvā yasmiṃ gāve vā nigame vā taṃ atthi tattha gantabbaṃ hoti tassa
naccadassanaṃ gamissāmīti ajja vatthamālāgandhādīni paṭiyādentasseva sakaladivasaṃ
kammacchedo hoti naccadassanena ekāhampi dvigatīhampi tattheva hoti atha
vuṭṭhisampatti ādīni labhitvāpi vappādikāle vappādīni akarontassa anuppannabhogā
nuppajjanti, tassa bahigatabhāvaṃ ñatvā anārakkhe gehe corā yaṃ icchanti taṃ karonti
tenassa uppannāpi bhogā vinassanti. "Kva gītanti" ādisupi esevanayo. Tattha "gītanti"
padagataṃ saraṅgataṃ tālagataṃ avadhānagatanti gandhabbasatthavihitaṃ aññampi gītanti
veditabbaṃ, "vāditanti" vīṇāveṇumurajāki vādanaṃ,"akkhānanti" bhāratarāmāyanādi
akkhānaṃ, "pāṇissaranti" kaṃsatālaṃ pāṇitālanti vadanti. "Kumbhathūnanti" caturassara
ammaṇatālaṃ, rukkhasāradantādisu yena kenaci caturassara ammaṇatālaṃ katvā taṃ catusu
passesu cammena onaḍitvā katavāditaṃ kaṭabherisaddoti keci.

Jūtappamādaṭṭhānānuyogassa ādīnavaniddese-"jayanti"jūtaṃ jinanto, "veranti" jitena
keḷikapurisena jayanimittaṃ attano upari veraṃ virodhaṃ pasavati, jitaṃ mayāti hi
parisamajjhe parassa sāṭakaṃ veṭhanaṃ vā gaṇhāti, so parisamajjhe

[SL Page 092] [\x 92/]

Me avamānaṃ karosi hotu sikkhāpessāminanti tattha veraṃ bandhati evaṃ jinanto veraṃ
pasavati, "jito"ti aññena jito samāno, yaṃ tena tassa veṭṭhanaṃ vā sāṭako vā aññaṃ vā pana
hiraññasuvaṇṇādicittaṃ gahitaṃ taṃ anusocati-ahosi vata me taṃ vata me natthīti
tappaccayā socati, evaṃ jito cittamanusocati. "Sabhāgatassa vacanaṃ na rūhatī"ti
vinicchayaṭṭhāne sakkhipuṭṭhassa yato vacanaṃ nappatiṭṭhāti, ayaṃ akkhasoṇḍo jūtakaro
māssa vacanaṃ gaṇhitthāti vattabbo bhavissati. "Mittāmaccānaṃ paribhūto hotī"ti taṃ hi
mittāmaccā evaṃ vadanti-samma tvampi nāma kulaputto jūtakaro chinnabhinnako hutvā
vicarasi na te idaṃ jātigottānaṃ anurūpaṃ ito paṭṭhāya mā evaṃ kareyyāsīti, so evaṃ vuttopi
tesaṃ vacanaṃ na karoti, tato tena saddhiṃ na ekato tiṭṭhanti na nisīdanti, tassakāraṇā
sakkhipuṭṭhāpi na kathenti evaṃ mittāmaccānaṃ paribhūto hoti. "Āvāhavihāhakānanti"
āvahakā nāma-ye tassa gharato dārikaṃ gahetukāmā, vivāhakaṃ nāma-ye tassa gehe dārikaṃ
dātukāmā, "apatthito hotī"ti anicchito hoti, "nālaṃ dārābharaṇāyā"ti dārābharaṇatthāya na
samattho, etassa gehe dārikā dinnāpi etassa gehato ānītāpi amhehi eva positabbā
bhavissatīti.

Pāpamittānuyogassa ādīnavaniddeso-"ye dhuttā"ti akkhadhuttā, "soṇḍā"ti itthi soṇḍā
bhattasoṇḍā pūvasoṇḍā mūlakasoṇḍā, "pipāsā"ti pānasoṇḍā, "nekatikā"ti patirūpakena
vañcanakā, "vañcanikā"ti sammukhā vañcanakā "sāhasikā"ti ekagārikādi
sāhasikakammakārino, "tyassamittāhontī"ti te assa mittā honti aññehi sappurisehi saddhiṃ
na ramati gandhamālādīhi alaṅkaritvā carasayanaṃ āropitasūkaro gūthakūpamiva te
pāpamitteyeva upasaṅkamati tasmā diṭṭheva dhamme samparāyañca bahuṃ anatthaṃ
nigacchati.

Ālasiyānuyogassa ādīnavaniddese-"atisītanti kammaṃ na karotī"ti manussehi kālasseya
vuṭṭhāya ehi amho kammantaṃ gacchāmāti vutto atisītaṃ tāva aṭṭhini bhijjanti gacchatha
tumhe pacchā jānissāmīti aggiṃ tappento nisīdati te gantvā kammaṃ karonti itarassa
kammaṃ parihāyati. Atiuṇhanti ādisupi esevanayo.

[SL Page 093] [\x 93/]

Cattāro amittāti aññadatthuharādayo cattāro vuttaṃ hetaṃ:-"cattāro me gahapati putta amittā
mittapatirūpakā veditabbā aññadatthuharo amitto mittapatirūpako veditabbo vacīparamo
amitto mittapatirūpako veditabbo anuppiyabhāṇī amitto mittapatirūpako veditabbo
apāyasahāyo amitto mittapatirūpako veditabbo"ti. Tattha "aññadatthuharo"ti sayaṃ
tucchahattho āgantvā ekaṃsena yaṃ kiñci haratiyeva. "Vacīparamo"ti vacanamatteneva
dāyako viya hoti vācā eva etassa paramā na kammanti vacīparamo "anuppiyabhāṇī"ti
anuppiyaṃ bhaṇati. "Apāyasahāyo"ti bhogā yehi surāpānādīhi apāyanti vigacchanti tesu
bhogānaṃ apāyesu sahāyo hoti, ete pana cattāro paccekaṃ catuhi kāraṇehi mittapatirūpakāti
veditabbā, vuttaṃhetaṃ:-

"Aññadatthu haro hoti appena bahumicchati,
Bhayassa kiccaṃ karoti 1 sevati attakāraṇāti"2

Imehi kho gahapatiputta catuhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabboti.
Atītena paṭisantharati anāgatena paṭisantharati niratthakena saṃgaṇhāti paccuppantesu
kiccesu vyasanaṃ dasseti imehi kho gahapatiputta catuhi ṭhānehi vacīparamo amitto
mittapatirūpako veditabbo. Pāpakampikassa anujānāti kalyāṇampissa anujānāti
sammukhāssa vaṇṇaṃ bhāsati parammukhāssa avaṇṇaṃ bhāsati imehi kho gahapatiputta
catuhi ṭhānehi anuppiyabhānī amitto mittapatirūpako veditabbo.
Surāmerayamajjapamādaṭṭhānānuyogesahāyo hoti vikāla visikhācariyānuyoge sahāyo hoti
samajjābhicaraṇe sahāyo hoti jūtappamādaṭṭhānānuyoge

1 Na karoti, pakaroti.
2 Atthakāraṇā.

[SL Page 094] [\x 94/]

Sahāyo hoti imehi kho gahapatiputta catuhi ṭhānehi apāyasahāyo amitto mittapatirūpako
veditabbo.

Tattha "aññadatthuharo hotī"ti ekaṃsena hārako hoti sahāyassa gehaṃ rittahattho āgantvā
nivatthasāṭakādīnaṃ vaṇṇaṃ bhāsati so ativiya tvaṃ samma imassa vaṇṇaṃ bhāsatīti
aññaṃ nivāsetvā taṃ deti "appena bahumicchatī"ti yaṃ kiñci appakaṃ katvā tassa santikā
bahuṃ pattheti. "Bhayassa kiccaṃ karotī"ti attano bhaye uppanne tassa dāso viya hutvā taṃ
taṃ kiccaṃ karoti sayaṃ sabbadā na karoti bhaye uppanne karoti na pemenāti.
"Sevatiattakāraṇā"ti mittasanthavavasena na sevati attano atthameva paccāsiṃsanto sevati
bhayassa kiccakārī anatthaparihāratthaṃ sevati ayaṃ vaḍḍhi atthanti ayametesaṃ dvinnaṃ
viseso.

Vacīparamaniddese-"atītena paṭisantharatī"ti sahāye āgate hiyyo vā pare vā na āgatoti
amhākaṃ imasmiṃ vāre sassaṃ atīva nipphannaṃ bahūni sāliyabījādini ṭhapetvā maggaṃ
olokentā nisīdimha ajja pana sabbaṃ khīṇanti evaṃ atītena saṃgaṇhāti. "Anāgatenā"ti
imasmiṃ vāre amhākaṃsassaṃ manāpaṃ bhavissati phalabhārabharitā sāriādayo sassa
saṃgahe kate tumhākaṃ saṃgahaṃ kātuṃ samatthā bhavissāmāti evaṃ anāgatena saṃgaṇhāti.
"Niratthakenā"ti hatthikkhandhe vā assapīṭṭhe vā nisinno ehi bho idha nisīdāti vadati
manāpaṃ sāṭakaṃ nivāsetvā sahāyakassa me anucchaviko aññaṃ pana mayhaṃ natthīti
vadati evaṃ niratthakena saṃgaṇhāti nāma "paccuppannesu kiccesu vyasanaṃ dassetī"ti
sakaṭena me atthoti vutte cakkamassa bhinnaṃ akkho bhinnoti ādīni vadati.

Anuppiyabhāṇīniddese-"pāpakampissa anujānātī" ti pāṇātipātādisu yaṃ kiñci karomāti
vutte sādhu samma karomāti anujānāti. "Kalyāṇampissa anujānātī"ti sahāyena desakālaṃ

[SL Page 095] [\x 95/]

Asallakkhetvā kalyāṇaṃ karomāti vutte tassa tato uppajjanavirodhādikaṃ sallakkhetvā taṃ
jānatto eva sādhu samma karomāti anujānāti. "Sammukhāssa vaṇṇaṃ bhāsatī"ti sahāyassa
santike eva assa ācāragocarabāhusaccaṃdīpaṭībaddhaṃ vaṇṇaṃ bhāsati, "parammukhāssa
avaṇṇaṃ bhāsatī"ti parammukhe tena kataṃ kiñci gūhitabbaṃ aññaṃ vā tassa aguṇaṃ
sampakāsento avaṇṇameva bhaṇati.

Apāyasahāyaniddese-"majjapamādaṭṭhāne sahāyo hotī"ti asukaṭṭhāne suraṃ pivanti ehi
tattha gacchāmāti vutte sādhūti vuṭṭhahati, esanayo sabbattha. Ete pana cattāro amittā
attahitakāmena ārakāva parivajjitabbā. Vuttaṃ hetaṃ:-

"Ete amitte cattāro iti viññāya paṇḍito,
Ārakā parivajjeyya maggaṃ paṭibhayaṃ yathā"ti.

"Cattāro mittā"ti upakāramittādayo. Vuttaṃ hetaṃ-"cattāro me gahapatiputta mittā suhadā
veditabbā-upakāro mitto suhado veditabbo samānasukhadukkho mitto suhado veditabbo
atthakkhāyi mitto sudaho veditabbo anukampako mitto suhado veditabbo"ti.

Tattha "suyadā"ti sundarahadayā, pemasampattivasena bhaddacittā, etepi paccekaṃ catuhi
kāraṇehi suhadāti veditabbā. Vuttaṃ hetaṃ-"catuhi kho gahapatiputta ṭhānehi upakāro mitto
suhado veditabbo-pamattaṃ rakkhati bhītassa saraṇaṃ hoti pamattassa sāpateyyaṃ rakkhati
uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogamanuppādeti imehi kho gahapatiputta catuhi
ṭhānehi upakāro mitto suhado veditabbo. Catuhi kho gahapatiputta ṭhānehi
samānasukhadukkho mitto suhado veditabbo-guyhamassa ācikkhatī guyhamassa
pariguyhati āpadāsu na vijahani jīvitampissa atthāya

[SL Page 096] [\x 96/]

Pariccattaṃ hoti imehi kho gahapatiputta catuhi ṭhānehi samānadukkho mitto suhado
veditabbo. Catuhi kho gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo-pāpā
nivāreti kalyāṇe niveseti assutaṃ sāceti saggassa maggaṃ ācikkhati imehi kho gahapatiputta
catuhi ṭhānehi atthakkha yī mitto suhado veditabbo. Catuhi kho gahapatiputta ṭhānehi
anukampako mitto suhado veditabbo-abhavenassa na nandati bhavenassa nandati avaṇṇaṃ
bhaṇamānaṃ nivāreti vaṇṇaṃ bhaṇamānaṃ pasaṃsati, imehi kho gahapatiputta catuhi
ṭhānehi anukampako mitto suhado veditabbo"ti.

Upakāramittaniddese-"pamattaṃ rakkhatī"ti majjaṃ pivitvā gāmamajjhe vā gāmadvāre vā
magge vā nippannaṃ disvā evaṃ nipannassa kocideva nivāsanapārupanampi gaṇheyyāti
samīpe nisīditvā pabuddhakāle gahetvā gacchati. "Pamattassa sāpateyyanti" sahāyo bahi
gato vā hoti suraṃ pivitvā matto gehaṃ anārakkhaṃ kocideva yaṃkiñci cittaṃ hareyyāti
gehaṃ pavisitvā tassa dhanaṃ rakkhati. "Bhītassā"ti kismiṃcideva bhaye uppanne mā bhāyi
mādise sahāye ṭhite kiṃ bhāyatīti taṃ bhayaṃ haranto paṭisaraṇaṃ hoti "taddiguṇaṃ
bhoganti" kiccakaraṇīye uppanne sahāyaṃ attano santikaṃ āgataṃ disvā vadati kasmā
āgatosīti rājakule kammaṃ atthi kiṃ laddhuṃ vaṭṭatīti eko kahāpanoti, nagare kammaṃ
nāma ekakahāpanena na nipphajjati dve gaṇhāti, evaṃ yattakaṃ vadati tato diguṇaṃ deti.
Samānasukhadukkhamittaniddese-"guyhamassa ācikkhatī"ti. Attano guyhaṃ nigūhituṃ
yuttakathaṃ aññassa akathetvā tasseva ācikkhati. "Guyhamassa pariguyhatī"ti tena kathitaṃ
niguhituṃ yuttaṃ kathaṃ yathā aññe na jānanti evaṃ rakkhatī. "Āpadāsu na vijahatī"ti
uppanne bhaye na pariccajati. "Jīvitampissa atthāyā"ti attano jīvitampitassa sahāyassa
atthāya pariccattameva hoti jīvitaṃ agaṇetvāpi tassa kiccaṃ karotiyeva,

[SL Page 097] [\x 97/]

Atthakkhāyī mittaniddese-"pāpā nivāretī"ti amhesu passantesu tvaṃ evaṃ kātuṃ na labhasi
pañcaverāni dasaakusalakamma pathe mā karohīti nivāreti. "Kalyāṇe nivesetī"ti
kalyāṇakamme tīsu saraṇesu pañcasu vā sīlesu dasakusalakammapathesu vattassu dānaṃ
dehi puññaṃ karohi dhammaṃ suṇāhīti evaṃ kalyāṇe niyojeti. "Assutaṃ sācetī"ti
assutapubbaṃ sukhumanipuṇaṃ sāceti. "Saggassa magga"nti imaṃ kammaṃ katvā sagge
nibbattatīti evaṃ saggamaggaṃ ācikkhati.

Anukampamittaniddese- "abhavenassa na nandatī"ti tassa abhavena avaḍḍhiyā
puttadārassa vā parijanassa vā tathārūpaṃ pārijuññaṃ disvā vā sutvā vā na nandati
anattamano hoti. "Bhavenā"ti vaḍḍhiyā tathārūpamassa sassādi sampattiṃ vā issariya
paṭilābhaṃ disvā vā sutvā vā nandati attamano hoti. "Avaṇṇaṃ bhaṇamānaṃ nivāretī"ti
asuko virūpo na pāsādiko dujjāto dussīloti vā vutte mā evaṃ bhaṇi rūpavā ca so pāsādiko
ca sujāto ca sīlasampannocāti ādivacanehi paraṃ attano sahāyassa avaṇṇaṃ
bhaṇamānaṃnivāreti. "Vaṇṇaṃ bhaṇamānaṃ pasaṃsatī"ti asuko rūpavā pāsādiko sujāto
sīlasampannoti vutte aho suṭṭhu vadati subhāsitaṃ tayā evametaṃ esapuriso rūpavā
pāsādiko sujāto silasampantoti evaṃ attano sahāyassa paraṃ vaṇṇaṃ bhaṇamānaṃ
pasaṃsati. "Chadisā"ti:-

Mātā pitā disā pubbā ācariyā dakkhiṇā disā,
Puttadārā disā pacchā mittāmaccā ca uttarā.
Dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā,
Etā disā namasseyya alamattho kule gihī"ti.

Vuttā chadisā. Ettha ca mātāpitaro pubbūpakāritāya puratthimādisāti veditabbā. Ācariyā
dakkhiṇeyyatāya dakkhiṇādisāti, puttadārā piṭṭhito anubandhana vasena pacchimādisāti,
mittāmaccā-yasmā so mittā macce nissāya te te dukkhavisese uttarati tasmā uttarādisāti,
dāsakammakarā pādamūle tiṭṭhanavasena heṭṭhimādisāti, samaṇabrāhmaṇā guṇehi upari
ṭhitabhāvena uparimādisāti veditabbāti.

[SL Page 098] [\x 98/]

Etā pana chadisā paṭicchādentena puttena tāva mātāpitaro puratthimādisā pañcahi ṭhānehi
paccupaṭṭhātabbā, vuttaṃ hetaṃ-"bhato ne bharissāmi kiccaṃ nesaṃ karissāmi kulavaṃsaṃ
paṭṭhapessāmi dāyajjaṃ paṭipajjāmi athavā pana petānaṃ kālakatānaṃ dakkhiṇaṃ
anuppadassāmī"ti. Evaṃ paccupaṭṭhitāhi mātāpitaro pañcahi ṭhānehi puttaṃ anukampanti
yathāha-"pāpā nivārenti kalyāṇe nivesenti sippaṃ sikkhāpenti patirūpena dārena saṃyojenti
samaye dāyajjaṃ nīyyādentī"ti. Pañcahi ṭhānehi antevāsinā ācariyā dakkhiṇādisā
paccupaṭṭhātabbā. Vuttaṃ hetaṃ-"uṭṭhānena upaṭṭhānena sussūsāya pāricariyāya
sakkaccasippapaṭiggahaṇenā"ti. Evaṃ paccupaṭṭhitāhi ācariyā antevāsikaṃ pañcahiṭhānehi
anukampanti. Yathāha- "suvinītaṃ vinenti suggahītaṃ gāhāpenti
sabbasippasutasamakkhāyino bhavanti mittā maccesu parivedenti disāsu parittānaṃ
karontī"ti pañcahi ṭhānehi sāmikena pacchimādisā bhariyā paccupaṭṭhātabbā-
"sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānenā"ti
evaṃ paccupaṭṭhitāhi bhariyā pañcahi ṭhānehi sāmikaṃ anukampanti. Yathāha-
"susaṃvihitakammantā ca hoti susaṅgahītaparijanā ca anaticāriṇī ca sambhatañca
anurakkhati dakkhā ca hoti analasā sabbakiccesū"ti pañcahi ṭhānehi kulaputtena uttarādisā
mittāmaccā paccupaṭṭhātabbā. Vuttaṃhetaṃ- "dānena veyyāvaccena atthacariyāya
samānattatāya avisaṃvādanatāyā"ti evaṃ paccupaṭṭhitāhi mittāmaccā pañcahi ṭhānehi
kulaputtaṃ anukampanti- "pamattaṃ rakkhanti pamattassa sāpateyyaṃ rakkhanti bhītassa
saraṇaṃ honti āpadāsu na vijahanti aparapajācassa paripūjentī"ti pañcahi ṭhānehi ayirakena
heṭṭhimādisā dāsakammakarā paccupaṭṭhātabbā. Vuttaṃhetaṃ-"yathābalaṃ
kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ
saṃvibhāgena samaye vossaggenā"ti. Evaṃ paccupaṭṭhitāhi dāsakammakarā pañcahi ṭhānehi
ayirakaṃ anukampanti, yathāha- "pubbuṭṭhāyino ca honti pacchāni pātino ca dinnadāyino
ca sukatakammakārakā ca kittivaṇṇaharācā"ti pañcahi ṭhānehi kulaputtena uparimādisā
samaṇabrāhmaṇā paccupaṭṭhātabbā, vuttaṃhetaṃ-"mettena

[SL Page 099] [\x 99/]

Kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya
āmisānuppadānenā"ti. Evaṃ paccupaṭṭhitā hi samaṇabrāhmaṇā chahi ṭhānehi kulaputtaṃ
anukampanti. Yathāha-"pāpā nivārenti kalyāṇe nivesenti kalyāṇena manasā anukampanti
assutaṃ sāventi sutaṃ pariyodapenti saggassa maggaṃ ācikkhantī"ti evaṃ paṭipajjantena
etādisā paṭicchāditā nāma honti. Vuttaṃ hetaṃ- "evamassa esā puratthimādisā paṭicchannā
hoti khemā appaṭibhayā"ti ādi.

Tattha puratthimādisā niddese-"bhato ne bharissāmī"ti ahaṃ mātāpitūhi thaññaṃ pāyetvā
hatthapāde vaḍḍhetvā mukhena siṅghānikaṃ apanetvā nahāpetvā maṇḍetvā bhato bharito
jaggito svāhaṃ ajja te mahallake pādadhona nahāpana yāgubhattadānādīhi bharissāmi.
"Kiccaṃ nesaṃ karissāmī"ti ahaṃ attano kiccaṃ ṭhapetvā mātāpitunnaṃ rājakulādisu
uppannaṃ kiccaṃ gantvā 1 karissāmi "kulavaṃsaṃ ṭhapessāmī"ti mātāpitunnaṃ santakaṃ
khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhanto kulavaṃsaṃ ṭhapessāmi "dāyajjaṃ
paṭipajjāmī"ti mātāpitaro attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ
vatvā aputtake karonti te dāyajjārahā na honti ovāde vattamāne pana kulasantakassa sāmike
karonti ahaṃ evaṃ vattamāno dāyajjaṃ paṭipajjāmi. "Dakkhiṇaṃ anuppadassāmī"ti tesaṃ
pattidānaṃ katvā tatiyadivasādito paṭṭhāya dānaṃ anuppadassāmīti, "pāpā nivārentī"ti
pāṇātipātādīnaṃ diṭṭhadhammikasamparāyikaṃ ādīnavaṃ vatvā tāta mā evarūpaṃ karīti
nivārenti tampi garahanti. "Kalyāṇe nivesentī"ti anāthapiṇḍikoviya lachaṃ datvāpi
sīlasamādānādisu nivesenti. "Sippaṃsikkhāpentī"ti attano ovāde ṭhitabhāvaṃ ñatvā
vaṃsāgataṃ muddagaṇanādikaṃ sippaṃ sikkhāpenti. "Patirūpenā"ti kulasīlarūpādīhi
anurūpena. "Samaye dāyajjaṃ nīyyādentī"ti samaye dhanaṃ denti, tattha niccasamayo
kālasamayoti dvesamayā, niccasamaye dentā nāma uṭṭhāya samuṭṭhāya imaṃ gaṇha ayaṃ
te paribbayo hotu iminā kusalaṃ karohīti denti kālasamaye dentā nāma sikkhāṭhapana
āvāhavivāhādi

1 Gahetvā.

[SL Page 100] [\x 100/]

Samaye denti apica pacchimakāle maraṇamañcenipannassa iminā kusalaṃ karohīti dentāpi
samaye denti nāma.

Dakkhiṇa disāniddese-"uṭṭhānenā"ti āsanā uṭṭhānena, antevāsikena ācariyaṃ dūratova
āgacchantaṃ disvā āsanā uṭṭhāya paccugamanaṃ katvā hatthato bhaṇḍakaṃ gahetvā āsanaṃ
paññāpetvā nisīdāpetvā vījanapādadhovana pādamakkhanāni kātabbāni, taṃ sandhāya
vuttaṃ uṭṭhānenāti. "Upaṭṭhānenā"ti divasassa tikkhattuṃ upaṭṭhānagamanena,
sippuggahaṇakāle pana avassaṃ eva gantabbaṃ hoti. "Sussūsāyā"ti saddahitvā savaṇena,
asaddahitvā suṇantohi visesaṃ nādhigacchati. "Pāricariyāyā"ti avasesakhuddakapāricariyāya,
antevāsikena hi ācāriyassa pātova vuṭṭhāya mukhodakaṃ dantakaṭṭhaṃ datvā bhattakālepi
pānīyaṃ gahetvā paccupaṭṭhānādīni katvā vanditvā gantabbaṃ kiliṭṭhavatthādīni
dhovitabbāni sāyaṃ nahānodakaṃ paccupaṭṭhāpetabbaṃ aphāsukakāle upaṭṭhātabbaṃ,
pabbajitenāpi sayaṃ antevāsikavattaṃ kātabbaṃ idaṃ sandhāya vuttaṃ pāricariyāyāti.
"Sakkaccasippapaṭiggahaṇenā"ti sakkaccapaṭiggahaṇaṃ nāma thokaṃ gahetvā bahuvāre
sajjhāyakaraṇaṃ , edapadampi visuddhameva gahetabbaṃ. "Suvinītaṃ vinentī"ti evaṃ te
nisīditabbaṃ evaṃ ṭhātabbaṃ evaṃ khāditabbaṃ evaṃ bhuñjitabbaṃ pāpamittā vajjetabbā
kalyāṇamittā sevitabbāti evaṃ ācāraṃ sikkhāpenti vinenti.

"Suggahītaṃ gāhāpentī"ti yathā suggahītaṃ gaṇhāti evaṃ atthavyañjanañca soṭhetvā
payogaṃ dassetvā gaṇhāpenti. "Mittāmaccesu patiṭṭhāpentī"ti ayaṃ amhākaṃ antevāsiko
vyatto bahussuto mayā samasamo evaṃ sallakkheyyāthāti evaṃ guṇaṃ kathetvā
mittāmaccesu patiṭṭhāpenti "disāsu parittānaṃ karontī"ti sippaṃ sikkhāpanenevassa
sabbadisāsu rakkhaṃ karonti uggaṇhitasippohi yaṃ yaṃ disaṃ gantvā sippaṃ dasseti tattha
tatthassa lābhasakkāro uppajjati so ācariyena kato nāma hoti guṇaṃ kathentopissa mahājano
ācariyassa pāde dhovitvā vaḍḍhita antevāsiko vatāyanti paṭhamaṃ ācariyasseva guṇaṃ
katheti brahmalokappamāṇopissa lābhasakkāro uppajjamāno ācariyassa santakova hoti.
Apica-yaṃ

[SL Page 101] [\x 101/]

Vijjaṃ parijapitvā gacchantaṃ aṭaviyaṃ corā na passanti amanussā vā dīghajātikādayo vā na
viheṭhenti taṃ sikkhāpentopi disāsu parittānaṃ karonti, yadi so disaṃ gato hoti tato kaṅkhaṃ
uppādetvā attano santikaṃ āgatamanusse etissaṃ disāyaṃ amhākaṃ antevāsiko vasati tassa
ca mayhañca imasmiṃ sippe nānākaraṇaṃ natthi gacchatha tameva pucchathāti, evaṃ
antevāsikaṃ paggaṇhantopissa tattha lābhasakkāruppattiyā parittānaṃ karoti nāma,
patiṭṭhaṃ karotīti attho, sesamettha purimanayeneva yojetabbaṃ.

Tatiyadisāvāre-"sammānanāyā"ti devamāte tissamāteti evaṃ sambhāvitakathā kathanena
"anavamānanāyā"ti yathā dāsakammakarādayo heṭhetvā viheṭhetvā kathenti evaṃ hiletvā
viheṭhetvā akathanena "anaticariyāyā"ti atikkamitvā bahi aññāya itthiyā saddhi paricaranto
taṃ aticarati nāma, tathā akaraṇena. "Issariyavossaggenā"ti itthiyo hi mahālatā sadisampi
ābharaṇaṃ labhitvā bhattaṃ vicāretuṃ alabhamānā anissarā honti kaṭacchuṃ hatthe ṭhapetvā
tavaruciyā karohīti bhattagehe vissaṭṭhe sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hoti evaṃ
karaṇenāti attho. "Alaṅkārānuppadānenā"ti attano vibhavānurūpena alaṅkāradānena.
"Susaṃvihitakammantā"ti yāgubhatta pacanakālādīni anatikkamitvā tassa tassa
sādhukaraṇena suṭṭhu saṃvihitakammantā. "Susaṅgahītaparijanā"ti sammānanādīhi ca
saṅgahītaparijanā, idha parijano nāma sāmikassaceva attano ca ñātijano. "Anaticāriṇī"ti
sāmikaṃ muñcitvā aññaṃ manasāpi na pattheti. "Sambhatanti" kasivaṇijjādīni katvā
ābhatadhanaṃ. "Dakkhā ca hotī"ti yāgubhattapacanādisu chekā nipuṇā hoti. "Analasā"ti
nikkosajjā yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti ṭhitaṭṭhāne ṭṭhitāva evaṃ
ahutvā vipphārikena 1 cittena sabbakiccaṃ nipphādeti, sesamidhāpi purimanayeneva
yojetabbaṃ.

Catutthadisāvāre- "avisaṃvādanatāyā" ti yassa yassa nāmaṃ gaṇhāti taṃ taṃ avisaṃvādetvā
idaṃ amhākaṃ gehe

1. Avippaṭisārikena.

[SL Page 102] [\x 102/]

Atthi idamapi atthi taṃ gahetvā gacchāhīti evaṃ avisaṃvādetvā dānena. "Aparapajā cassa
paṭipūjentī"ti sahāyakassa puttadhītaro pajānāma tesaṃ pana puttadhītaro nattupanattukāca
aparapajānāma te paṭipūjenti keḷāyanti mamāyanti maṅgalakālādisu tesaṃ maṅgalādīni
karonti sesamidhāpi purimanayeneva yojetabbaṃ.

Pañcamadisāvāre- "yathābalaṃ kammantasaṃvidhānenā"ti daharehi kātabbaṃ mahallakehi
mahallakehi kātabbaṃ daharehi itthīhi kātabbaṃ purisehi purisehi kātabbaṃ itthīhi akāretvā
tassa tassa balānurūpeneva kammantasaṃvidhānena. "Bhattacetanānuppadānenā"ti ayaṃ
khuddakaputto ayaṃ ekavihārīti tassa tassa anurūpaṃ sallakkhetvā bhattadānena ceva
paribbayadānenaca. "Gilānupaṭṭhānenā"ti aphāsukakāle kammaṃ akāretvā
sappāyabhesajjādīni datvā paṭijagganena. "Acchariyānaṃ rasānaṃ saṃvibhāgenā"ti acchariye
madhurarase labhitvā sabbameva akhāditvā tesampi tato saṃvibhāgakaraṇena "samaye
vossaggenā"ti kiccasamayena ca 1 kālasamayena ca vossajjanena, kiccasamaye vossajjanaṃ
nāma sakaladivasaṃ kammaṃ karontā kilamanti tasmā yathā na kilamanti evaṃ velaṃ ñatvā
vissajjanaṃ kālasamaye vossajjanaṃ nāma chananakkhattakīḷādisu
alaṅkārabhaṇḍakhādanīyabhojanīyādīni datvā vissajjanaṃ. "Pubbuṭṭhāyino"ti sāmike
apaṭibujjhanteyeva kammantagamanatthāya vuṭṭhahanasīlā honti. "Pacchānipātino"ti tasmiṃ
bhuñjitvā sukhanipanne sayaṃ pacchānipajjanasīlā honti na tato puretaraṃ tattha tattha
nipatitvā niddāyantiṃ "dinnadāyino"ti yaṃ kiñci corikāya agahetvā sāmikehi dinneyeva
ādāyino. "Sukatakammakārino"ti kiṃ etassa kammena katena na mayaṃ kiñci labhāmāti
anujjhāyitvā tuṭṭhayadayā yathā taṃ kammaṃ sukataṃ hoti evaṃ kārakā. "Kittivaṇṇaharā"ti
parisamajjhe kathāya sampattāya ko amhākaṃ sāmikehi sadiso atthi mayaṃ attano
dāsabhāvampi na jānāma tesaṃ sāmikabhāvampi na jānāma evaṃ no anukampantīti
guṇakathāhārakā sesamidhāpi purimanayeneva yojetabbaṃ.

1. Niccasamayena,

[SL Page 103] [\x 103/]

Chaṭṭhadisāvāre-"mettena kāyakammenā"ti ādisu mettacittā paccupaṭṭhapetvā katāni
kāyakammādīni mettāni nāmāti vuccanti tattha bhikkhū nimantessāmīti vihāragamanaṃ
dhammakarakaṃ gahetvā udakaparissāvanaṃ piṭṭhiparīkammapādaparikammādīni
karaṇañca mettaṃ kāyakammaṃ nāma bhikkhu piṇḍāya paviṭṭhe disvā sakkaccaṃ yāguṃ
detha bhattaṃ dethāti ādivacanañceva sādhukāraṃ datvā
dhammasavaṇasakkaccapaṭisanthārakaraṇādīni ca mettaṃ vacīkammaṃ nāma amhākaṃ
kulūpagattherā averā hontu abyāpajjhāti evaṃ cintanaṃ mettaṃ manokammaṃ
nāma"anāvaṭadvāratāyā"ti apihitadvāratāya tattha sabbadvārāṇi vivaritvāpi sīlavantānaṃ
adāyako akārako pihitadvāro yeva sabbadvārāṇi pana pidahitvāpi tesaṃ dāyako kārako
vivaṭadvāroyeva nāma, iti sīlavantesu gehadvāraṃ āgatesu santaṃyeva natthiti avatvā
dātabbaṃ evaṃ anāvaṭadvāratānāma hoti. "Āmisānuppadānenā"ti purebhattaṃ
bhuñjitabbakaṃ āmisaṃ nāma tasmā sīlavantānaṃ yāgubhattasampadānenāti attho
"kalyāṇena manasā anukampantī"ti sabbe sattā sukhī hontu arogā abyāpajjhāti evaṃ
hitapharaṇena, apica-upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārī gahetvā
pavisantāpi kalyāṇena cetasā anukampantināma, "sutaṃ pariyodapentī"ti yaṃ tesaṃ pakatiyā
sutaṃ atthi tassa atthaṃ kathetvā kaṅkhaṃ vinodenti tathattāya vā. Paṭipajjāpenti
sesamidhāpi purimanayeneva yojetabbaṃ.

Evametā chadisā paṭicchādetvā gharamāvasantena yathāhi bhamaro pupphānaṃ
vaṇṇagandhaṃ aheṭhayaṃ tuṇḍehi pi pakkhehipi rajaṃ āharitvā anupubbena
cakkappamāṇaṃ madhupaṭalaṃ karoti evaṃ attānampi parampi apīḷetvā anupubbena
dhammena samena bhogā saṃharitabbā. Evaṃ saṃhaṭe ca bhoge yasmā āyo nāma
heṭṭhimantena vayato catugguṇo icchitabbo aññathā hi vayo avicchedavasena na
santāneyya nivesana bhāvo ca na sambhaveyya tasmā catukoṭṭhāsaṃ saṃvibhajitvā ekena
koṭṭhāsena bhogā bhuñjitabbā dvīhi koṭṭhāsehi kasivaṇijjādikammaṃ payojetabbaṃ
catuttho pana koṭṭhāso āpadatthāya nidahitvā ṭhapetabbo evaṃ hi
rājaaggiudakacoradukkhādīnaṃ vasena bhoge nāsitetaṃ bhūmito uddharitvā punadeva
gharāvāsaṃ saṇṭhapetuṃ sakkoti. Vuttaṃhetaṃ:-

[SL Page 104] [\x 104/]

"Catudhā vibhaje bhoge save mittāni ganthati
Ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti.

Ettha ca kusalakaraṇassa visuṃ koṭṭhāse bhagavatā na vutto, evaṃ hi vutte ettakeneva
kusalaṃ kātabbanti bhagavatā paricchedo kato nāma siyā, tathā ca puññakammakaraṇe
sahussāhitattāpi teneva kātuṃ maññeyyuṃ pageva mandā, kiñci akkhātāropi bhaveyyuṃ-
bhagavā sayaṃ bodhisattakāle deyyadhammassa mattaṃ nāma na aññāsi attano asesetvā
yācakānaṃyeva adāsi ekaṃ cakkhuṃ yācito dvepi cakkhūni uppāṭetvā adāsi ucchukalāpo
viya yantake nippīḷiyamāno lohitampi aggimajjhaṃ vā pavisitvā sakalampi attabhāvaṃ
tesaṃyeva pariccāgamakāsi idāni sabbaññutabuddho samāno ettakena puññaṃ kātabbanti
paricchindati deyyadhammapariccāgo ca mahānisaṃso aññesaṃ vā attano vā
pariccāgamahantattaṃ sabbaññuta ñāṇādhigamaṃ vā nābhinandatiti. Tasmā yathāvibhavaṃ
saddhānurūpaṃ catuhi ekena vā koṭṭhāsena puññakaraṇamicchanto bhagavā tadatthāya
visuṃ koṭṭhāsaṃ anuddharitvā catudhā bhoge vibhajīti veditabbaṃ. Aṭṭhakathācariyā pana
bhuñjitabbakoṭṭhāsato bhikkhunampi kapaṇaddhikavanibbakādīnampi dānaṃ dātabbanti
vadanti. Taṃ ādikammikassa dānapaṭipattiyaṃ otāraṇatthāyāti veditabbaṃ. Otiṇṇo hi
kamena so viya bhagavā attane, maṃsalohitampi dātuṃ samattho bhaveyyāti.

So evañca veditabbo-yā itthi sāmike anukampāya sayanaṭṭhānato paṭhamaṃ uṭṭhahitvā
parijane kammante yojeti gehaṅganaṃ sammajjāpeti khīradohanādiṃ karoti yathā sāmikassa
manaṃ vaḍḍhati tathā paṭipajjati hadayaṅgamena vacanena sāmikaṃ pucchitvā
nahānodakādiṃ sampādeti sāyaṇhe ca gehe bhuñjantānaṃ sabbesaṃ bhojanaṃ dāpetvā ye
aladdha bhojanā tesampi bhojanaṃ sampādetvā vajagatānaṃ gunnampi āgatānāgate
pucchitvā dvārakoṭṭhakādisu rakkhā vidhānaṃ kāretvā kuñcikāmuddike āharāpetvā
aguttaṭṭhāne ṭhapitāni bhaṇḍāni guttaṭṭhāne ṭhapāpetvā punadivase pātova idañcidañca
kātabbanti vicāretvā paccāsayati.

[SL Page 105] [\x 105/]

Sāmikassa ca tassa mātāpitunnañca samaṇabrāhmaṇānañca sakkāra garukāraṃ karoti
āgatāgatānaṃ āsanaṃ paññāpetvā pādadhovanādiṃ kāretvā bhojanaṃ dāpeti, sāmikassa
suttakantanādisu dakkhā gahitagahitaṃ analasāva sayañca karoti parijanehi kātabbaṃ tehi
kārāpeti, sāmino dāsidāsesu ete sakaladivasabhāgaṃ kammāni karonti ete pubbaṇhe ete
sāyaṇheti jānitvā gilānānañca tesaṃ balābalaṃ jānitvā bhesajjayojanādīhi saṃgaṇhāti
sāmikena sañcitāni dhanadhaññāni surakkhitaṃ katvā ṭhapeti dhuttīcorīsurālolā na hoti
saraṇasīle patiṭṭhitā hoti amaccharī hutvā dānasaṃvibhāgaratā hoti, imehi dhammehi
samannāgatā sā itthi manāpakāyikānaṃ devānaṃ santike uppajjati. Tena vuttaṃ bhagavatā
anuruddhattherassa-"imehi kho anuruddha aṭṭhahi dhammehi samannāgato mātugāmo
kāyassa bhedā parammaraṇāmanāpakāyikānaṃ devānaṃ sahavyataṃ uppajjantī"ti ādi.
Manāpa kāyikādevā nāma nimmānaratīdevaloke icchiticchitāni vaṇṇarasasukhāni
paṭilabhantā devā. Apica-

Yā pana akkodhanā hoti sā abhirūpā hoti, yā dānaṃ deti sā mahābhogā hoti, yā issāvamānaṃ
na karoti sā ānubhāvasampannāhoti, parivārasampannā ca, taṃ kathanti ce-ekasmiṃ samaye
mallikādevī jetavanaṃ gantvā sammāsambuddhaṃ vanditvā ekamantaṃ nisinnā cattāro
pañhe pucchi- "bhante imasmiṃ loke ekaccā itthiyo dubbaṇṇā honti daliddā honti
appesakkhā honti. Ekaccā virūpā honti bhogasampannā honti aḍḍhā honti mahesakkhā
honti. Ekaccā abhirūpā honti daliddā honti appesakkhā honti, ekaccā abhirūpā honti aḍḍhā
honti mahesakkhā honti, tāsaṃ tathābhāvāya kāraṇaṃ kinti? Taṃ sutvā bhagavā- "mallike
imasmiṃ loke yā itthi kodhabahulā samaṇabrāhmaṇānaṃ annapānadānādīhi upaṭṭhānaṃ na
karoti paralābhasakkāre issāvamānaṃ karoti sā ito cutā manussattabhāvaṃ paṭilabhitvā
virūpā hoti daliddā hoti appesakkhā hoti, yā kodhabahulā hoti dānaṃ deti issāvamānaṃ na
karoti sā uppannuppannaṭṭhāne virūpā hoti dhanavatī hoti mahesakkhā hoti. Yā kodhaṃ na
karoti dānaṃ na deti issāva

[SL Page 106] [\x 106/]

Mānaṃ na karoti sā uppannuppannaṭṭhāne abhirūpā hoti daliddā hoti mahesakkhā hoti, yā
kodhaṃ na karoti samaṇabrāhmaṇānaṃ annapāṇādīhi upaṭṭhāti paralābhasakkāre
issāvamānaṃ na karoti sā uppannuppannaṭṭhāne abhirūpā hoti aḍḍhā hoti mahesakkhā
hotī"ti āha. Taṃ sutvā mallikādevī-bhante ahaṃ atītajātiyaṃ kodhabahulā ahosiṃ nukho
idāni dubbaṇṇā ahosiṃ samaṇabrāhmaṇānaṃ annapānādīhi upaṭṭhānamakāsiṃ nukho
tasmā mahā bhogā ahosiṃ paralābhasakkāresu issāvamānaṃ na akāsiṃ nukho idāni
mahesakkhā ahosinti imasmiṃ rājakule khattiya brāhmaṇagahapatikaññānaṃ sabbesaṃ hi
issariyādhipaccaṃ kāremi, bhante ajjapaṭṭhāya kodhaṃ na karomi samaṇabrāhmaṇānaṃ
annapānādīhi upaṭṭhānaṃ karomi paralābhasakkāre issāvamānampi na karomīti vatvā
vanditvā saraṇaṃ gatā.

Tasmā akkodhanā abhirūpā honti dinnadānā aḍḍhā mahaddhanā honti issāvamānaṃ
akarontiyo ānubhāvasampannā parivārasampannā ca honti. Evamiminā ubho lokavijayāya
paṭipattikkamena aññena vā buddhāppatikuṭṭhena sammājīvassa sampādanaṃ veditabbaṃ.

Phalato kāmasugatiyaṃ paṭisandhikāle pavatte ca yathārahaṃ aṭṭhakāmāvacara
mahāvipākāni aṭṭha ahetukavipākānīti soḷasavidhaṃ sammājīvassa phalaṃveditabbanti.

Ānisaṃsato parūpavādavadabandhanādīnaṃ diṭṭhadhammikānaṃ samparāyikānañca duggati
dukkhānamabhāvo iṭṭhasammatānaṃ rūpādīnaṃ paṭilābhoti evamādiko tassāti saṃso
veditebbā.

Saṃkilesato mahicchatā asallekhavihāritā abhirikatā anottappatāti evamādayo tassa saṃkilesā
veditabbā.

Vodānato appicchatā santuṭṭhitā sallekhatā pavivekatāti evamādayo tassa vodānāti
veditabbā.

Iti evamādīhi sammāpaṭipattīhi ājīvaṃ parisodhentehi upāsakopāsikajanehi "pañcahi
bhikkhave dhammehi samannāgato upāsako upāsaka caṇḍālo ca hoti upāsakamalañca

[SL Page 107] [\x 107/]

Upāsakapatikiṭṭhoca, katamehi pañcahi-assaddho hoti dussīlo hoti kotūhala maṅgaliko ca
hoti maṅgalaṃ pacceti no kammaṃ ito ca bahiddhā dakkhiṇeyyaṃ gavesati tattha ca
pubbakāraṃ karotī"ti evamāgataṃ ājīvavipattiṃ pahāya, "pañcahime bhikkhave dhammehi
samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca hoti upāsakapuṇḍarīko
ca hoti katamehi pañcahi- saddho hoti sīlavā hoti akotūhalamaṅgaliko hoti kammaṃ pacceti
no maṅgalaṃ na ito ca bahiddhā dakkhiṇeyyaṃ gavesati idha ca pubbakāraṃ karotī"ti
evamāgato upāsakaratanādibhāvo pāpuṇi tabboti. Ettāvatā yampana vuttaṃ"pañca vaṇijjā
pahāya dhammena samena jīvikaṃ kappentehi upāsakaratanādibhāvaṃ patvātī"ti taṃ
sabbathā pakāsitaṃ hoti.

Evaṃ so muni lokadhammakusalo lokekadīpo jino
Sattānaṃ ubhayatthasādhakamidaṃ saṃsāsi sammā vidhiṃ,
Icchanto sivamañjasañca vibhavaṃ te lokato sambhavaṃ
Pūretuṃ na matiṃ kareyya matimā ko taṃ budho bhūtaleti.

Iti abhinavasādhujanapāmojjatthāya kate upāsaka janā laṅkāre ājīva niddesonāma
Catuttho paricchedo

Idāni "dasapuññakiriyavatthūni pūrentehī"ti ettha dasapuññakiriyavatthūni nāma
dānasīlabhāvanāpacāyana veyyāvaccapattidānānumodana dhammasavaṇa dhammadesanā
diṭṭhijjukammasaṅkhātāni dasadhammāni. Tānihi puññaphalanibbattanato attasantānaṃ
punanatoca puññāṇi, kattabbatāya kiriyā tesaṃ ānisaṃsānaṃ vatthutāya vatthunicāti =
puññakiriyavatthūni, gaṇanato dasaparimāṇattā dasa ca tāni puññakiriyavatthunicāti =
dasapuññakiriyavatthūnīti vuccanti. Tattha dīyate etenāti = dānaṃ, deyyadhammapariccāga
cetanā evaṃ sesesupi. Ettha deyyadhammaṃnāma:-
"Anna pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ,
Seyyāvasathapadīpeyyaṃ dānavatthu ime dasā"ti.

[SL Page 108] [\x 108/]

Evaṃ annādidasavidhaṃ vatthu. Sīlayatiti sīlaṃ kāyavacikammāni sammā dahatiti attho.
Susīlyavasena hi kāyakammādīni avippakiṇṇāni sampati āyatiñca hitasukhāvahāni sammā
ṭhapitāni samāhitāni honti. Sīlayati upadhāretītivā sīlaṃ, upadhāraṇaṃ panettha kusalānaṃ
adhiṭṭhānabhāvo. Bhāveti kusaladhamme āsevati vaḍḍheti etāyāti = bhāvanā. Apacāyati
pūjāvasena sāmīciṃ karoti etāyāti = apacāyanaṃ. Taṃ taṃ kiccakaraṇe vyāvaṭassa bhāvo =
veyyāvaccaṃ. Attano santāne nibbattā patti dīyati etenāti pattidānaṃ. Patti anumodati etenāti
= pattānumodo. Pubbapadalopena pana anumodoti vuttaṃ. Dhammaṃ suṇanti etenāti =
dhammasavaṇaṃ dhammaṃ desenti etāyāti = dhammadesanā. Diṭṭhiyā ujukaraṇaṃ
diṭṭhijjakammanti ayamettha padavicāro.

Etesaṃ puññakiriya vatthūnaṃ kamatodhunā,
Vinicchayānisaṃsetu pavakkhāmi yathārahaṃ.

Tatthasānusayasantānavato paresaṃ pūjānuggahakāmatāya attano vijjamānavatthu
pariccajanavasappavattā cetanā dānaṃ nāma.

Annādi dānavatthūnaṃ cāgo so buddhipubbako,
Ye taṃ dānanti dīpenti buddhā dānaggadāyino.

Dānavatthu pariyesana vasena dinnassa somanassa cittena anussaraṇa vasena ca pavattā
pubbabhāgapacchābhāgacetanāpi ettheva saṅgahaṃ samodhānaṃ gacchati. Vuttañcetaṃ:-

"Purimā muñcanā ceva parā tissopi cetanā,
Hoti dānamayaṃ puññaṃ evaṃ sesesu dīpaye"ti.

Ettha purimāti dānatthāya deyyadhammaṃ dhammena samena uppādentassa uppannaṃ
pariccajissāmīti cintentassa dakkhiṇeyye pariyesantassa ca yāva vatthuno paṭiggāhakassa
hatthe vissajjanaṃ paritamanaṃ vā tāva pavattā pubbabhāga cetanā. Paṭiggāhakassa pana
hatthe vissajjana cetanāpi parinamanacetanā vā muñcanā cetanā nāma, aparāni attano
vissaṭṭhavatthumhi ālayaṃ akatvā sādhu suṭṭhu aggadānaṃ me dinnanti somanassa cittena
paccavekkhantassa uppannā aparabhāga

[SL Page 109] [\x 109/]

Cetanā, tissopi cetanāti ayañca purimā cetanā ayañca muñcanā cetanā ayañca aparā cetanāti
tissopi cetanā ekato hutvā dānamayaṃ puññaṃ hoti. Dānamaya
puññakiriyavatthunāmahotīti attho. Puññantipadaṃ apekkhitvā hotīti ekavacananiddeso.

Idāni yathāvuttamatthaṃ sesesupi atidisanto āha evaṃ sesesu dīpayeti. Sesesupi sīlādisu
puññakiriyavatthusu evaṃ yathāvuttanayena sīlaṃ rakkhissāmīti cintentassa pabbajissāmīti
vihāraṃ gacchantassa pavattā purimacetanā silaṃ samādiyantassa pabbajantassa sīlaṃ
pūrentassa uppannā majjhimā cetanā pūritaṃ meti paccavekkhantassa uppannā aparacetanāti
evaṃ tisso cetanā ekato hutvā sīlamayaṃ puññakiriya vatthunāmāti ādinā dīpaye
pakāseyyāti attho,

Nanu ca attanākatapuññānussaraṇa cetanā diṭṭhijjukamme saṅgahītā? Ayañca
aparabhāgacetanā sāyevāti kathamassā tattha saṅgahoti? Nāyaṃ doso. Visayabhedena
ubhinnampi visesasambhāvato, puññānussaraṇaṃ hi attanā katapuññavisayameva, ayaṃ
pana tabbatthuvisayāti, pākaṭoyeva dvinnaṃ visesoti. Niccasīlādivasena pañca aṭṭhadasa vā
sīlāni samādiyantassa paripūrentassa asamādiyitvāpi sampattakāyavacīduccaritato
viramantassa pabbajantassa upasampadamālake saṃvaraṃ samādiyantassa
catupārisuddhisīlaṃ paripūrentassa ca pavattā cetanā sīlaṃ nāma. Tenāha:-

"Kāyakammavacīkamma sāvajjā viratī hi yā,
Micchājīvā ca taṃ sīlaṃ iti vuttaṃ mahesinā"ti.

Cattāḷīsāya kammaṭṭhānesu khandhadisu catusu bhumisu
parikammasammasanavasappavattā appaṇaṃ appattā gotrabhū pariyosānā cetanā bhāvanā
nāma, niravajjavijjā pariyāpuṇana cetanāpi ettheva saṅgayhati, yācettha deyyadhammaṃ
khayato vayato sammasitvā dadato pavattā ca sāpipubbe viya ubhayabhāgacetanā tathā
pavattattā bhāvanāmaya puññakiriya vatthuyevāti veditabbaṃ. Tathācāha:-

"Cittassūpakkilesānaṃ yā cintā paṭipakkhikā,
Tassā yā bhāvanā sā hi bhāvanāti pakittitā"ti.

Vayasā guṇehi ca pūjārahe garuṭṭhānīyye mahallake disvā āsanā uṭṭhahattassa
pattacīvarapaṭiggahaṇaṃ maggasampadāna

[SL Page 110] [\x 110/]

Abhivādana añjalīkaraṇa āsanapupphagandhābhihāraṃ karontassa ca pavattā
bahumānakaraṇa cetanā apacāyanaṃ nāma. Vuttañca:-

"Guṇayuttesu sakkāra kiriyā vandanādikā,
Pūjārahena muninā pūjāti parikittitā"ti.

Cīvarādisu paccāsārahitassa asaṃkiliṭṭhena ajjhāsayena samaṇabrāhmaṇa vuddhānaṃ
vattapaṭivatta kaṇara vasena gilānūpaṭṭhāna vasena ca pavattā cetanā veyyāvaccaṃ nāma.
Veyyāvaccā pacāyanānaṃ hi ayaṃ viseso-vayasā guṇena cajoṭṭhanaṃ gilānānañca taṃ taṃ
kiccakaraṇaṃ veyyāvaccaṃ, sāmīcikiriyā apacāyananti. Tena vuttaṃ:-

"Gilānaguṇa vantānaṃ dānādi kiriyāsuvā,
Āsanodakadānādi veyyāvaccanti saññitaṃ"ti.

Dānādikaṃ yaṃ kiñci sucaritakammaṃ katvā asukassa nāma patti hotu sabbasattānaṃ vā
hotūti evaṃ attanā katassa parehi sādhāraṇabhāvaṃ paccāsiṃsana vasena pavattā cetanā
pattidānaṃ nāma. Kimpanevaṃ pattiṃ dadato puññakkhayo hotiti? Na hoti, yathā ekaṃ
dīpaṃ jāletvā tato dīpasahassaṃ jālentassa paṭhamadīpo khīṇoti na vattabbo purimālokena
pana saddhiṃ pacchimālokassa ekībhāvena atimahāva hoti evameva pattiṃ dadato parihāni
nāma na hoti vaḍḍiyeva pana hotīti daṭṭhabbo. Kathaṃ panesādinnā nāma hotīti idaṃ me
puññakammaṃ sabbasattānaṃ asukassa vā parinamatūti evaṃ pubbabhāge pacchāpi
vacībhedaṃ karontena manasāyeva vā cintentena dinnā nāma hoti keci pana yaṃ mayā
katasucaritaṃ tassaphalaṃ dammīti vuttepi patti dinnāva hotīti vadanti.
Kusaladhammādhikārattā pana parehi ca kammasseva anumoditabbattā kammameva
dātabbaṃ anumodentenāpi kammameva anumoditabbanti. Idamettha ācariyānaṃ
sanniṭṭhānaṃ. Tenāhu:-

"Paramuddissa yaṃ dānaṃ annavatthādi dīyate'
Pattidānanti taṃ āhu yuttasaddhammadesakā"ti.

Parehi kataṃ yaṃ kiñci sucaritaṃ kammaṃ dinnamadinnampi vā issāmaccheramalaṃ pahāya
sādhu suṭṭhuti anumodantassa pavattā cetanā pattānumodanaṃ nāma tenāha:-
[SL Page 111] [\x 111/]

"Maddiva puttadānamhi dinnassabbhanumodanā,
Pattānumodanātīha vuttā uttamavādinā"ti

Evamimaṃ dhammaṃ sutvā tattha vuttanayena paṭipajjanto lokiya lokuttaraguṇavisesassa
bhāgī bhavissāmi bahussuto vā hutvā paresaṃ dhammadesanādīhi anuggaṇahissamīti evaṃ
attano vā paresaṃ vā hita pharaṇa vasappattena asaṃkiliṭṭhajjhāsayena hitūpadesasavaṇa
cetanā dhamma savaṇaṃ nāma niravajjavijjādisavaṇacetanāpi ettheva saṃgayhati. Vuttañca:-

"Vihāya vikkhepamalaṃ aṭṭhakatvāna sādhukaṃ'
Saddhammasavaṇaṃ ettha savaṇanti pakāsitanti.

Āmisakiñcikkha nirapekkhacittassa attano paguṇaṃ dhammaṃ vimuttāyatanasīse ṭhatvā
desentassa tatheva niravajjavijjāyatanādikaṃ upadisantassa ca pavattā cetanā dhammadesanā
nāma. Tathācāha:-

"Hitajjhāsayato yāhi parassahitadesanā,
Desanāmayapuññanti desayī taṃ sudesako"ti.

Atthidinnanti ādinayappavattā sammādassanavasena diṭṭhiyā ujukaraṇaṃ diṭṭhijjūkammaṃ
nāma. Yadi evaṃ ñāṇavippayutta cittuppādassa diṭṭhijjukammapuññakiriya bhāvo na
labbhatīti? No na labbhati purimapacchima cetanānampi taṃ taṃ puññakiriyasseva
saṅgaṇhanato. Tena vuttaṃ:- "purimā muñcanā cevāti" ādi, tasmā kiñcāpi ujukaraṇavelāyaṃ
ñāṇasampayuttameva cittaṃ hoti purima pacchimabhāge pana ñāṇavippayuttampi hotīti
tassāpi diṭṭhijjūkammaṃ puññakiriyabhāvo uppajjatīti, alamatipapañcena.

Imesu pana dasasu pattidānānumodanā dāne saṅgahaṃ gacchanti taṃ sabhāvattā, dānampi
hi issāmaccherānaṃ paṭipakkhā, etepi, tasmā samānapaṭipakkhatāya ekalakkhanattā te
dānamayapuññakiriyavatthumhi saṅgayhanti. Apacāyanaveyyāvaccā sīlamaye puññe
saṅgayhanti cārittasīlabhāvato. Desanā savaṇa diṭṭhijjukatā pana kusaladhammā sevanato
bhāvanāmaye saṅgahaṃ gacchantīti ācariyadhammapālattherena vuttaṃ. Apare pana desento
suṇanto ca desanānu

[SL Page 112] [\x 112/]

Sārena ñāṇaṃ pesetvā lakkhaṇāni paṭivijjha deseti suṇāti ca tāni ca desanā savaṇā
paṭivedhameva āvahantīti desanā savaṇā bhāvanāmaye saṅgahaṃ gacchantīti vadanti.
Dhammadānasabhāvato desanā dānamaye saṅgahaṃ gacchatītipi sakkāvattuṃ, tathāhi
vuttaṃ-"sabbadānaṃdhammadānaṃ jinātī"ti. Tathā diṭṭhijjukammaṃ sabbatthapi sabbesaṃ
niyamanalakkhaṇattā. Dānādisuhi yaṃ kiñci atthi dinnanti ādinayappavattāya
sammādiṭṭhiyā visodhitaṃyeva mahapphalaṃ hoti mahānisaṃsaṃ evañca katvā
dīghanikāyaṭṭhakathāyaṃ diṭṭhijjukammaṃ sabbesampi niyamanalakkhaṇanti vuttaṃ. Evaṃ
dānasīlabhāvanāvasena tesu tīsu itare saṅgaṇhanato saṅkhepato tividhameva
puññakirayavatthuṃ hotīti daṭṭhabbaṃ tathāceva buddhadattācariyena vuttaṃ:-

"Gacchanti saṅgahaṃ dāne pattidānānumodanā,
Tathā sīlamaye puññe veyyāvaccāpacāyanā.
Desanā savaṇaṃ diṭṭhi ujutā bhāvanāmaye,
Puna tīṇeva sambhonti dasapuññakirayāpicā"ti.

Ettha pana mahāsaṃghiyā abhayagirivāsino ca diṭṭhijjukammaṃ visuṃ puññakiriyabhāvena
na gaṇhanti, tathāhi te-
"Dānaṃ sīlaṃ bhāvanā-manasā suti desanānussati
Modanā veyyāvaccaṃ-pūjāsaraṇaṃ patti pasaṃsācā"ti

Attanākata puññānussaraṇa buddhādisaraṇa gamana paraguṇappasaṃsāti imāni tīni
pakkhipitvā diṭṭhijjukammaṃ agahetvā dvādasapuññakiriyavatthūni paññāpenti tāniidha
diṭṭhijjukammeyeva saṅgahaṃ gacchanti diṭṭhijjukammavaseneva tesaṃ ijjhanato nahi
viparītadiṭṭhikassa imānitīṇi sambhavanti tasmā te ekantena
diṭṭhijjukammapuññakiriyavatthusmiṃ saṅgaṇhanti na visuṃ puññakiriyabhāvena
gahetabbāti adhippāyo tenavuttaṃ:-

"Sabbānussati puññañca pasaṃsā saraṇattayaṃ,
Yanti diṭṭhijjukammasmiṃ yaṅgahaṃ natthi saṃsayo"ti

Ettha sabbasseva attanākatasucaritassa saraṇaṃ sabbānussati puññaṃ nāmaparehi katāya
puññakiriyāya sammāpaṭipattiyāva vippasannacittena pasaṃsanaṃ pasaṃsānāma,
santussantīti attho, idha panasaraṇattaya gahaṇena upacārato uttarapadalopato vā
saraṇagamanaṃ adhippetaṃ, nahisaraṇattayaṃpuññakiriyavatthunāmāti, ayamettha
puññakiriyavatthunaṃ vinicchayo.

[SL Page 113] [\x 113/]

Ānisaṃsesu pana dāsasaṃvibhāgānisaṃso evaṃveditabbo dānaṃ nāmetaṃ dasapāramitāsu
paṭhamapāramī catusu saṅgahavatthusu paṭhamasaṅgahavatthu dānasīlabhāvanaṃ
saṃkhātesu paṭhamo puññakiriyavatthu sabbabodhisattānaṃ sañcaraṇamaggo
sabbasambuddhānaṃ vaṃso. Taṃ pana dento dānadāso dānasahāyo dānapatīti tividho hoti.
Tathāhi yo attanā madhuraṃ bhuñjati paresaṃ amadhuraṃ deti so dānasaṅkhātassa
deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjatitaṃ tadeva deti so sahāyo hutvā
deti. Yo pana attanā yena kenaci yāpeti paresaṃ madhuraṃ deti pati jeṭṭhako sāmi hutvā
deti. Evampi tividho hoti avassī pedasavassī sabbatthavassīti, tathāhi yattha katthaci
avassanto meghoviya yesaṃ kesañci adento avassīnāma hoti katthaci eva vassanto megho
viya kesañciyeva dento padesavassīnāma hoti. Sabbatthavassī catuddīpika mahāmegho
viya avibhāgena sabbesaṃ dento sabbattha vassīnāma. Tasmā dānapatī hutvā sabbesaṃ
dentehi upāsakajanehi dānato pubbabhāge santuṭṭhehi bhavitabbaṃ dentehi cittaṃ
pasādetabbaṃ dinne ca attamanehi bhavitabbaṃ. Vuttaṃ hetaṃ:-

"Pubbeva dānā sumano dadaṃ cittaṃ pasādaye,
Datvā attamano hoti esā yaññassa sampadā"ti

Apica-yo sayaṃ dānaṃ deti pare na samādapeti so uppannuppannaṭṭhāne bhogasampattiṃ
paṭilabhati no parivārasampadaṃ. Yo sayaṃ dānaṃ nadeti pare samādapeti so
uppannuppannaṭṭhāne parivārasampadaṃ labhati no bhogasampadaṃ. Yo sayañca dānaṃ
deti pare samādapeti so uppannuppannaṭṭhāne bhoga sampadañca labhati
parivārasampadañca. Yo pana sayampi dānaṃ na deti parepi na samādapeti so
uppannuppannaṭṭhāne no ca bhogasampadaṃ labhati no parivārasampadaṃ. Evaṃ dānaṃ
dento bahunnaṃ janānaṃ piyo hoti sajjanānaṃ saṅgamaṃ labhati tassa yaso dasa disāsu
pattharitvā ābrahmalokā abbhuggacchati gihīdhammā anapeto hoti kāyassa bhedā
parammaraṇā saggaṃ lokaṃ uppajjati. Vuttaṃ hetaṃ-"pañcime bhikkhave dāne ānisaṃsā
katame pañca bahuno janassa piyo hoti manāpo

[SL Page 114] [\x 114/]

Santo sappurisā bhajanti kalyāṇe kittisaddo abbhuggacchati gihīdhammā anapeto hoti
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati ime kho bhikkhave pañcadāne
ānisaṃsā"ti taṃ panetaṃ kālavasena pañcavidhaṃ hoti, vuttaṃ hetaṃ-"pañcimāni bhikkhave
kāladānāni, katamāni pañca āgantukassa dānaṃ deti gamikassa dānaṃ deti gilānassadānaṃ
deti dubbhikkhe dānaṃ deti yāni tāni navasassāni navaphalāni tānipaṭhamaṃ sīlavantesu
patiṭṭhāpeti imāni kho bhikkhave pañca kāladānānī"ti. Yo pana asakkaccaṃ dānaṃ deti
deyya dhamme ca puggale ca agāravaṃ katvā deti parehi dāpetā chaḍḍanīya dhammaṃviya
kañcikālaṃ deti āgāmika phale ādaraṃ akatvā deti so asappurisadānāni deti nāma, vuttaṃ
hetaṃ-"pañcimāni bhikkhave asappurisadānānī katamāni pañca asakkaccaṃ deti acittīkatvā
deti asahatthā deti apaviddhaṃ deti anāgamana diṭṭhiko deti imāni kho bhikkhave pañca
asappurisadānānī"ti yo hi evaṃ adatvā sakkaccaṃ deti deyyadhammaṃ sojaṃ katvā deti
dakkhiṇeyye gavesetvā deti anamatagge saṃsāre hatthapādavikalena me uppannajātisu
pāmāṇaṃ natthīti cintetvā sahatthā deti saṃvaccharena phaladāyī vallijāti viya kañcikālaṃ
adatvā nirantaraṃ deti anāgatabhave mama idaṃ bhavissatīti kammaphalaṃ saddahitvā deti
ayaṃ sappurisadānaṃ detināma, vuttaṃhetaṃ- "pañcimāni bhikkhave sappurisadānāni
katamāni pañca sakkaccaṃ deti cittīkatvā deti sahatthā deti anapaviddhaṃ deti
āgamanadiṭṭhiko deti imāni kho bhikkhave pañca sappurisadānāni katamāni pañca
saddhāya dānaṃ deti sakkaccaṃ dānaṃ deti kālena dānaṃ deti anaggahitacitto dānaṃ deti
attanāñca parañca anupahacca dānaṃ deti, saddhāya kho pana bhikkhave dānaṃ datvā
yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo
abhirūpo ca hoti dassanīyyo pāsādiko paramāyavaṇṇapokkharatāya samannāgato.
Sakkaccaṃ kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati
aḍḍho ca hoti mahaddhano mahābhogo yepissa te honti puttāti vā dārāti vā dāsāti vā
pessāti vā cimmakarāti vā tepi sussūsanti sotaṃ odahanti aññākattaṃ upaṭṭhapenti. Kālena
kho pana bhikkhave dānaṃ datvā

[SL Page 115] [\x 115/]

Yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo
kālagatācassa atthā pacurā honti. Anaggahitacitto kho pana bhikkhave dānaṃ datvā yattha
yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahā bhogo uḷāresu ca
pañcasu kāma guṇesu bhogāya cittaṃ namati. Attānañca parañca anupahacca kho pana
bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti
mahaddhano mahābhogo nacassa kutoci bhogānaṃ upaghāto āgacchati aggahito vā udakato
vā rājato vā corato vā appīyadāyādato vā. Imāni kho bhikkhave pañca sappurisadānānī"ti
tattha "anaggahitacitto"ti macchariyena apariyonaddhacitto. Yo pana evaṃ dānaṃ dento
manāpaṃ deti so uppannuppannaṭṭhāne manāpaṭṭhāna paṭilabhati yo aggaṃ deti so
aggaṭṭhānaṃ paṭilabhati yo varabhaṇḍaṃ deti so bhājanīyaṭṭhānādisu varabhaṇḍameva
labhati yo pana seṭṭhaṃ deti so seṭṭhapadañceva pāpuṇāti uppannuppannaṭṭhāne
dīghāyuko yasavā ca hoti. Tena vuttaṃ bhagavatā uggadeva puttassa:-

"Manāpadāyī labhate manāpaṃ
Aggassa dātā labhate punaggaṃ,
Varassa dātā varalābhi hoti
Seṭṭhaṃ dado seṭṭhaṃmupeti ṭhānaṃ.

Yo aggadāyī varadāyī seṭṭhadāyī ca yo naro,
Dīghāyū yasavā hoti yattha yatthūpapajjatī"ti.

Tiṭṭhatu tāva attano dhanapariccāgena katadānānisaṃso, hatthaṃ ukkhipitvā dānaṭṭhānaṃ
dassentena laddhasampatti evaṃ veditabbā.

Jambudīpe kira vāsu devo baladevo ajjuno pajjuno candadevo suriyadevo yaññadevo
aggidevo ghato aṅkuroti dasabhātika rājāno nāma ahesuṃ. Te disāvijayaṃ katvā tesaṭṭhi
nagarasahassāni gahetvā dvāravatī nāma nagare nisīditvā jambudīpaṃ bhājentā attano
bhaginiṃ añjanadeviṃ asaritvā dasakoṭṭhāse karitvā bhājesuṃ tadā tesaṃ sabbakaṇiṭṭho
aṅkurorājā mayhaṃ bhāgaṃ mama bhagiṇiyā datvā ahaṃ vaṇijjāya jīvikaṃ kappemi. Apica
no
[SL Page 116] [\x 116/]

Tumhākaṃ rajjaṃ gatakāle amhākaṃ bhaṇḍato suṃkaṃ na gaṇhathāti āha, taṃ sutvā te
sabbepirājāno sādhūti sampaṭicchiṃsu. So tato paṭṭhāya vaṇijjāya jīvikaṃ kappeti tadā
aṅkuro rājā attano dāsaṃ bhaṇḍāgārikaṭṭhāne ṭhapetvā tassa kulitthiṃ ānetvā adāsi.
Katthaci vāsudeva mahārājāti āgataṃ sā tassa gabbhaṃ gaṇhitvā puttaṃ vijāyi tasmiṃ
uppanne bhaṇḍāgāriko kālamakāsi. So vāsudevamahārājā pituno dinnaṃ sabbaṃ puttasseva
adāsi. Tasmiṃ vatthābharaṇehi attānaṃ alaṅkaritvā rājagehe vijambhitvā vicaraṇakāle eso
dāso udāhunoti evarūpā kathā udapādi. Tadā taṃ sutvā añjanadevī dhenupamañāyena taṃ
adāsamakāsi. So lajjāya dvāravatīnagarato nikkhamma roruvaṃ nāma nagaraṃ 1 gantvā
tattha tunnakammaṃ katvā jīvati. Tasmiṃ nagare asayho nāmaseṭṭhi yācakānaṃ dānaṃ deti
so tunnakārako dānaṭṭhānaṃ pucchitvā āgatāgatānaṃ pasannacitto hatthaṃ ukkhipitvā
dasseti. So tena puññakammena tato cuto ekasmiṃ marukantāre mahānigrodhe dibbaputto
2 hutvā nibbatti. Tassa hatthatale pañcaṅgulīhi icchaticchitaṃ paggharati tasmā tassa hatthaṃ
kapparukkhalatāviya cintāmaṇiviya ca ahosi tadā aṅkuro ca eko brāhmaṇo cāti dve janā
sakaṭasahassehi bhaṇḍāni gāhāpetvā kambojaṃ gacchantā saṭṭhiyojanaṃ marukantāraṃ
pāpuṇiṃsu te divābhāge gantuṃ asakkuṇeyyatāya heṭṭhāsakaṭe nisīditvā rattiṃ rattiṃ hi
gacchantā kantāramajjhaṃ pāpuṇiṃsu tadā tesaṃ upakaraṇāni khīṇāni ahesuṃ tadā aṅkuro
yattha pokkharaṇīvā nadī vā rukkhovā atthi taṃ oloketvā āgacchathāti catuddisaṃ cattāro
dūte pesesi. Tesu tayojanā gantvā adisvā āgatā eko dibbaputtassa nigrodhaṃ disvā āgantvā
rājānaṃ aha. Rājā parijane gahetvā gantvā nigrodhaṃ pavisitvā evarūpe sākhāviṭasampanne
sandacchāye nigrodhe mahesakko devarājāhoti, so amhākaṃ pānīyaṃ dadāti ce sundaranti
āha. Dibbaputto rājānaṃ saṃjānitvā nigrodhaviṭape ṭhatvā hatthaṃ pasāresi pasāritahatthe
pañcaṅgulīhi ākāsagaṅgādhārā viyaphaṭikamaṇivaṇṇapañcaudakadhārā nikkhamiṃsu. Rājā
saparivāro nahātvā ca

1.Bheruva nagaraṃ. 2. Bhummadevatā.

[SL Page 117] [\x 117/]

Pivitvā ca ṭhito amhākaṃ bhojanampi dadāti ce sundaranti āha. Teneva hatthena
dibbabhojanāni nikkhamiṃsu. Tatheva
dibbavatthadibbābharaṇadibbamālāgandhavilepanānica vahiṃsu tatheva dibbasayanānica.
Rājā parijanehi saddhiṃ dibbabhojanāni bhuñjitvā dibbavatthāni nivāsetvā pārupitvā
dibbābharaṇavibhūsito dibbāni mālāgandhavilepanāni dhārayitvā dibbasayane nipajjitvā
niddaṃ okkamitvā sukhaṃ sayi. Tato brāhmaṇo dhanalābhāya ito kambojaṃ gantvā mayaṃ
kiṃ karissāma imameva pana yakkhaṃ yena kenaci upāyena gahetvā yānamāropetvā
amhākaṃ nagarameva gamissāmīti evaṃ pana cintetvā tamatthaṃ aṃkurassa kathento:-

"Yassa atthāya gacchāma kambojaṃ dhanahārakā,
Ayaṃ kāmadado yakkho imaṃ yakkhaṃ na yāmase. 1
Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā,
Yānamāropayitvāna khippaṃ gacchāma dvāraka"nti.

Āha. Evaṃ pana brāhmaṇena vutto aṃkuro sappurisadhamme ṭhatvā evaṃ hi sati amhehi
mittadubhīkammaṃ kataṃ bhavissatīti cintetvā:-

"Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako.

Yassekarattimpi gharevaseyya
Yatthannapānaṃ puriso labhetha,
Na tassa pāpaṃ manasāpi cetaye
Kataññutā sappurisehi vaṇṇitā.

Yassekarattimpi ghare vaseyya
Annena pānena upaṭṭhitosiyā,
Na tassa pāpaṃ manasāpi cetaye
Adubbhapāṇī dahate mittadūbhiṃ.

Yo pubbe katakalyāṇo pacchā pāpena hiṃsati,
Addapāṇī 2 hato poso na so bhadrāni passatī"ti.

Ādiṃ vatvā taṃ paṭikkhipi. Dibbaputto brāhmaṇassa kathaṃ sutvā tassa pañcasakaṭasatāni
antaradhāpesi. Brāhmaṇo tāni adisvā kampito ahosi. Rañño ārādhanena devaputto tāni
pañcasakaṭasatāni pacchā dassesi. Tasmiṃ khaṇe rājā

1. Niyyāmase. 2. Allapāṇī.

[SL Page 118] [\x 118/]

Devaputtaṃ evamāha:- sāmi devarāja! Tavahatthe pañcaṅgulīhi cintāmaṇi viya icchiticchitaṃ
pasavati, taṃ sakkaṃ devarājānanti maññāmi gandhabbadevarājānanti ca maññāmi tvaṃ
katarosi kīdisaṃ puññakammamakāsīti pucchi tena vuttaṃ:-

"Pāṇite sabbasovaṇṇo pañcadhāro madhussavo
Nānā rasā paggharanti maññehaṃ taṃ purindadaṃ.
Kena pāṇi kāmadado kena pāṇimadhussavo,
Kena te brahmacariyena puññaṃ pāṇimhi ijjhatī"ti

Taṃ sutvā devaputto nāhaṃ sakkodevarājā neva gandhabborājā roruva nagare asayho nāma
mahāseṭṭhi yācakānaṃ dānaṃ deti. Ahaṃ tasmiṃ nagare daliddo tunnaṃ katvā jīvanto
kataragehe dānaṃ dassantīti pucchitvā āgatāgatānaṃ pasannacitto hatthaṃ ukkhipitvā
dassesiṃ tena puññakammena imasmiṃ rukkhe devatāhutvā nibbatti. Tena puññakammena
mama hatthaṃ kapparukkhalatā viya sabbakāmadado ahosīti āha tena vuttaṃ:-

Tena pāṇi kāmadado tenapāṇi madhussavo,
Tena me brahmacariyena puññaṃpāṇimhi ijjhatī"ti

Taṃ sutvā pasannacitto aṅkuro rājā attano nagaraṃ gantvā dvādasayojanaṭṭhāne uddhanāni
āropetvā dasavassasahassāni sakalajambudīpavāsīnaṃ mahādānamadāsīti. Evaṃ
dānaṭṭhānaṃ hatthaṃ ukkhipitvā dassentassa evarūpā sampatti siyā, dāyakānaṃ pana
sampattiṃ konāma vaṇṇayissati tena vuttaṃ bhagavatā-"evañca kho bhikkhave sattā
jāneyyuṃ dāna saṃvibhāgassa vipākaṃ yathāhaṃ jānāmi na adatvā bhuñjeyyuṃ naca tesaṃ
maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya yopi tesaṃ assa carimo ālopo carimaṃ kabalaṃ
tatopi saṃvibhajitvā bhuñjeyyuṃ sacetesaṃ paṭiggāhakā assū"ti. Tasmā-

Dānaṃ tānaṃ manussānaṃ dānaṃ bandhuparāyanaṃ,
Dānaṃ dukkhādhipannānaṃ sattānaṃ paramā gati.

Dukkhanittharaṇaṭṭhena dānaṃ nāvāti dīpitaṃ,
Bhayarakkhaṇato dānaṃ nagarantica vaṇṇitaṃ.

Dānaṃ durāsadaṭṭhena uttamāsivisotica,
Dānaṃ lobhamalādīhi padumaṃ anupalittato.

[SL Page 119] [\x 119/]

Natthi dānasamo loke purisassa avassayo,
Paṭipajjatha tasmā taṃ kirayāyajjhāsayena ca.

Saggalokanidānāni dānāni matimā idha,
Kohi nāma naro loke na dadeyya hite rato.

Sutvā devesu sampattiṃ konaro dānasambhavaṃ,
Na dajjā sukhadaṃ dānaṃ dānaṃ cittappamodanaṃ.

Dānamhi paṭipannohi accharā parivārito,
Ramate suciraṃ kālaṃ nandane suranandane,

Pītimudāraṃ vindatidātā gāvamasmiṃ gacchatiloke,
Kitti manantaṃ yātica dātā vissasanīyo hotivadātā.

Datvā dānaṃyāti naro bhogasamiddhiṃ
Dīghañcāyuṃ sussaratañca vindati rūpaṃ,
Sagge saddhiṃ kīḷati devīhi vimāne
hatvā nānā matta mayūrāhi ratasmiṃ,

Corārirājūdaka pāvakānaṃ
Dhanaṃ asādhāraṇameva dānaṃ,
Dadāti taṃ sāvakañāṇa bhūmiṃ
Paccekabhūmiṃ pana buddhabhūmiṃ"ti.

Ayamettha dānasaṃvibhāgāni saṃso.

Sīlānisaṃso panaheṭṭhā vuttanayena veditabboapica-

"Sīlaṃ sukhānaṃ paramaṃ nidānaṃ
Sīlena silī tidivaṃ payāti,
Sīlaṃhi saṃsāra mupāgatassa
Tānañca lenañca parāyanañca.

Avassayo sīlasamo janānaṃ
Kuto panañño idhavā parattha,
Sīlaṃ guṇānaṃ paramā patiṭṭhā
Yathā dharā thāvarajaṅgamānaṃ

Sīlaṃ kiresa kalyāṇaṃ sīlaṃloke anuttaraṃ,
Ariyavutti samācāro yena vuccati sīlavā"ti.

Apica-sīlālaṅkarasamo alaṅkāro natthi sīlagandhasamo gandho natthi sīlasamaṃ
kilesamalavidhopanaṃ natthi sīlasamaṃ

[SL Page 120] [\x 120/]

Pariḷāhavūpasamanaṃ natthi sīlasamaṃ kittijananaṃ natthi
saggārohaṇanibbāṇanagarappavesane ca sīlasamaṃ dvāraṃ natthi yathāha:-

"Sobhante neva rājāno muttāmaṇi vibhūsitā,
Yathā sobhanti yatino sīlabhūsanabhūsitā.

Sīlagandhasamo gandho kuto nāma bhavissati,
Yo samaṃ anuvāte ca paṭivāte ca vāyati.

Na pupphagandho paṭivātameti
Na candanaṃ tagaramallikā vā,
Satañca gandho paṭivātameti
Sabbādisā sappuriso pavāti.

Na taṃ sajaladā vātā na cāpi haricandanaṃ,
Neva hārā na maṇayo na candakiraṇaṅkurā.

Samayantīdha sattānaṃ pariḷāhaṃ surakkhitaṃ,
Yaṃ sameti idaṃ sīlaṃ ariyaṃ accanta sītalaṃ.

Attānuvādādibhayaṃ viddhaṃsayati sabbadā,
Jāneti kittiṃ hāsañca sīlaṃ sīlavataṃ sadā.

Saggārohaṇasopānaṃ aññaṃ sīlasamaṃ kuto,
Dvāraṃ vā pana nibbāṇa nagarassa pavesane.

Guṇānaṃ mūlabhutassa dosānaṃ balaghātino,
Iti sīlassa jānātha ānisaṃsa manuttara"nti.

Ayamettha sīlānisaṃso.

Dāne sīle ca ye vuttā ānisaṃsā asesakā,
Te mandabhāvanāyāpi saṃsijjhanti asaṃsayaṃ.

Bhāvanā balayogena buddhabhāvopi sādhiyo,
Tadaññā kāhi sampatti bhāvanāya asādhiyā.

Tathāhi-

Bhāvanā balayuttassa abhiññāpi samijjhare,
Sādhu sodhitavijjassa viseso iva mantajo.

Iddhī paracittañāṇañca purimā jāti anussati,
Dibbacakkhuñca sotañca pañcābhiññā imā matā.

[SL Page 121] [\x 121/]

Imāpi bhāvitattassa sacittavasavattakā,
Tapo visesā hontīti bhāvetabbā hi bhāvanā.

Sunetto sattavassāni bhāvetvā mettamuttamaṃ,
Sattasaṃvaṭṭakappesu na imaṃ lokaṃ punāgami.

Saṃvaṭṭe ca vivaṭṭe ca brahmaloke ca saṃsari,
Chattiṃsakkhattuṃ devindo āsi teneva kammunā.

Anekasatakkhattuṃ cakkavatti mahāyaso,
Āsīti sutvā kiṃ aññaṃ bhāvanā vaṇṇanaṃ vadeti.

Ayamettha bhāvanānisaṃso.

Mānaṃ pariccajitvāna uppādetvāna gāravaṃ,
Guṇaṃ upaparikkhitvā upakārañca tādisaṃ.

Buddhādi guṇaseṭṭhesu upakārisu vā pica,
Saddhā kataññutā paññā gāravādīhi maṇḍito.

Yato karoti pūjaṃ so bhāvato vandanādihi,
Tato so jāyate aḍḍhe kulamhi uditodite

Asaṅkitehi sattehi bhāvato vandanārahe.
Parattha pūjako satto yattha yatthūpapajjati,
Tattha tattha visiṭṭhaṃ so ṭhānaṃ labhati pūjiyanti.

Ayamettha apacāyanānisaṃso.

Āpadāsu sahāyānaṃ lābhā naṭṭhatthasiddhiyā,
Parivārasampadāceti veyyāvaccaphalaṃ mataṃ.

Gilānaguṇavantānaṃ dānādikiriyāsuvā,
Veyyāvaccābhisambhūtaṃ ko phalaṃ vaṇṇayissati.

Yo gilānaṃ upaṭṭheti so upaṭṭheti maṃ iti,
Mahā kāruṇikenāpi so bhusaṃ parivaṇṇito.

Buddhādīnaṃ guṇaḍḍhānaṃ veyyāvaccassa ko guṇaṃ,
Vaṇṇituṃ cintituṃ vāpi samattho avināyako.

[SL Page 122] [\x 122/]

Pabhaṅgurena kāyena sukaraṃ puññamuttamaṃ,
Na kareyya kathaṃ viññū anummatto sacetanoti.
Ayamettha veyyāvaccānisaṃso.
Attatthamanapekkhitvā paratthaṃ dīyate yato, karuṇā kataññutā yogā pattidānaṃ visesitaṃ.

Ye ānisaṃsā niddiṭṭhā dāne mānappahāyinā,
Savisesāva te sabbe pattidānepi vediyāti.

Ayamettha pattidānānisaṃso.

Issā maccheravyāpādaṃ vihiṃsācāpi nāsiya,
Guṇārādhita citto yaṃ anumodati modako.

Yato tato mahesakkho surūpo bhogavāpica,
Dīghāyuko sadā haṭṭho hotipuññānumodako.

Vissajjaitvāna nissaṅgaṃ catupaññāsakoṭiyo,
Katvā jetavane ramme vihāraṃ cārudassanaṃ.

Soṇṇabhiṅkārahatthassa sudattassa sirīmato,
Disvā sabbaññubuddhassa saṅghassa dadato siriṃ.
Aho dānanni bahuso udānaṃ abbhudīrayaṃ,
Māṇavo anumodanto adento kākanampica,
Dāyakatopi adhikaṃ alattha kusalodayaṃ.

Akatvā kāyavācāhi adatvā kiñcihatthato,
Cittappasādamattopi yadi evaṃ phalāvaho.

Anumodanajaṃ puññaṃ cittāyattaṃ mahapphalaṃ,
Akaronto carantohi socanīyyo ayaṃ janoti.

Ayamettha anumodanāni saṃso.

[SL Page 123] [\x 123/]

Paññavā suṇamānohi saddhammaṃ buddhadesitaṃ,
Sugambhīraṃ avitathaṃ madhuraṃ amataṃ viya.

Labhate paramaṃ pītiṃ devindenāpi dullabhaṃ,
Tadevālaṃ phalaṃ tassa māhotu paralokikaṃ.

Saddhammassīdha gahaṇaṃ na hotisavaṇaṃ vinā,
Gahaṇena vināattha parikkhā no pajāyati.

Atthantu aparikkhanto attanovā parassa vā,
Asamatthova so hoti hitatthapaṭipattiyā.

Pariyatti vinā dhammo natiṭṭhati kudācanaṃ,
Savaṇaṃ vināpariyatti tasmāpi savaṇaṃ varaṃ.

Nekakappasatussāha samānītopi satthunā,
Saddhammo na patiṭṭhāti savaṇena vinā yato.

Tato tassāpi ussāhe visesaṃ samavekkhiya,
Sotabbo eva saddhammo api nibbāṇadassināti.

Ayamettha savaṇāni saṃso.

Sabbadānaṃ dhammadānaṃ jinātīti jinobruvi,
Desayī desakavaro desanā dullabhātica.

Attho padīyamānohi tato khippaṃ vigacchati,
Dhammo padīyamānohi ubhayatthābhi vaḍḍhati.

Yoniso manasīkāro atho saddhamma desanā,
Maggañāṇassa hetūti vutto maggaññunā sadā.

Sabhāva ñāṇaṃ dhammānaṃ saṃsārādīnavaññutā,
Saccānaṃ cāhisamayo sabbete desanā bhavā.

Yatoyaṃ desako dhammaṃ sabbasampattikāraṇaṃ,
Deseti tasmā tassīdha sabbasampattiyo phalanti.

Ayamettha desanāni saṃso.

[SL Page 124] [\x 124/]

Pasaṃsā saraṇagamanānussatīnaṃ diṭṭhijjukammantogadhattā tesaṃ vasena tattha ānisaṃso
veditabbo

Yecānumodanā vuttā guṇā yevāpi desane,
Tepi yojjā yathāyoga masesā sampahaṃsane.

Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato,
Maraṇassāpi nāsajja karaṇaṃ tamhi vijjati.

Tesunussaraṇīyesu buddhādisu sagāravo,
Anussareyya satataṃ saṃsārūpi samatthiko.

Apica-dānādisu yaṃkiñci atthi dinnanti ādinayappavattatāya sammādiṭṭhiyā visodhitaṃ
mahapphalaṃ hoti mahānisaṃsanti ayamettha diṭṭhijjukamme ānisaṃsoti.

Dasannamevaṃ pana puññavatthunaṃ
Visuṃ visuṃ samparivaṇṇito phalaṃ,
Samaggabhūtānamasesato kathaṃ
Kathesi tesaṃ muninaṃ phalodayaṃ.

Sabbaṃ puññaṃ samodhāya phalaṃ tesaṃ visesayaṃ,
Sambuddho nidhikaṇḍamhi visesenābhivaṇṇayī.

Tattheva vaṇṇitaṃ puññaṃ vipākaphaladassinā,
Yassa dānena sīlena saññamena damenaca
Nidhī sunihito hoti itthiyā purisassavā.

Cetiyamhi ca saṅghe vā puggale atithīsu vā,
Mātarī pitarī vāpi atho jeṭṭhamhi bhātari.

Esonidhī sunihito ajeyyo anugāmiko,
Pahāya gamanīyesu etaṃ ādāya gacchati.

Asādhāraṇa maññesaṃ acorāharaṇo nidhī,
Kayirātha dhīro puññāni yo nidhī anugāmiko.

Esa devamanussānaṃ sabbakāmadado nidhī,
Yaṃ yadevābhi patthenti sabbametena labbhati.

[SL Page 125] [\x 125/]

Suvaṇṇatā sussaratā susaṇṭhāna surūpatā,
Ādhipaccaparivārā sabbametena labbhati.

Padesarajjaṃ issariyaṃ cakkavatti sukhaṃ piyaṃ,
Devarajjampi dibbesu sabbemetena labbhati.

Mānusikā ca sampatti devaloke ca yā rati,
Yā ca nibbāṇasampatti sabbametena labbhati.

Mittasampadamāgamma yoniso ve payuñjato,
Vijjāmuttivasībhāvo sabbametena labbhati.

Paṭisambhidā vimokkhā ca yā ca sāvakapāramī,
Paccekabodhī buddhabhūmī sabbametena labbhati.

Evaṃ mahiddhiyā esā yadidaṃ puññasampadā,
Tasmā dhīrā pasaṃsanti paṇḍitā katapuññatanti.

Puññaṃ cetaṃ hi nissesaṃ manussatte samijjhati,
Taṃ pabbatanadīvijju jalacandādi cañcalaṃ.

Tasmā imaṃ khaṇavaraṃ laddhā sabbatthasādhakaṃ,
Ādittacelasīsova puññakiriyāsu yuñjatha.

Ettāvatā dine dine dasapuññakiriyavatthūni pūrentehīti yaṃ vuttaṃ taṃ sabbathā pakāsitaṃ
hoti.

Dasakusalamihevaṃ sañcinantā sapaññā
Vividhavibhavasāraṃ pāpuṇitvā bhavesu,
Sakalabhava nidānaṃ taṃ cajitvāna taṇhaṃ
Vigatamaraṇa sokā nibbutiṃ sambhunantiti.

Iti abhinava sādhujana pāmojjatthāya kate upāsakajanālaṅkāre dasapuñña
kiriyavatthuniddeso nāma pañcamo paricchedo.


[SL Page 126] [\x 126/]

Idāni "antarāyakaradhamme pahāyā"ti ettha ariyānaṃupavādavacanañceva mātughātakādayo
cāti ime saggāpavaggassa bādhakattā antarāyakaradhammā nāma. Ye pana
antarāyakaradhamme asādhujanasaṃsaggādīhi karonti te ariyūpavādakā ceva
ānantariyakammakārakāti ca vuccanti. Yathāha- buddhapaccekabuddhasāvakānaṃ ariyānaṃ
antamaso gihī sotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena
vā upavādakā akkosakā garahakā ariyūpavādakā nāmāti. Tattha 'natthi imesaṃ
samaṇadhammo assamaṇā ete"ti vadanto antimavatthunā upavadati nāma. "Natthi imesaṃ
jhānaṃ vā vimokkho vā maggo vā phalaṃ vā"ti vadanto guṇa paridhaṃsanena upavadati
nāma. Tattha "anatthakāmā hutvā"ti vacanena mātāpitaro viya puttānaṃ ācariyupajjhāyā viya
nissitakānaṃ atthakāmā hutvā garahakā upavādakā na hontīti dasseti. Ye ca ayaṃ ariyoti
jānaṃ vā upavadeyyuṃ ajānaṃ vā ubhayathāpi ariyūpavādoca hoti ariyabhāvasseva
pamāṇattā. Ariyoti pana ajānato aduṭṭhacittasseva tattha ariyaguṇabhāvaṃ pavedentassa
guṇaparidhaṃsanaṃ naṃ hoti tassa ariyūpavādo na hotīti vadanti. Tadetaṃ kammaṃ
ānattariyasadisattā bhāriyaṃ saggāvaraṇaṃ maggāvaraṇañca hoti. Tathāpi satekicchaṃ hoti
khamāpanena nānantariyaṃ viya atekicchaṃ. Tassāvibhā vanatthaṃ idaṃ vatthu mudāharanti.

Aññatarasmiṃ kira gāme eko thero ca dahara bhikkhu ca piṇḍāya caranti, te
paṭhamaghareyeva uḷuṅkamattaṃ uṇhayāguṃ labhiṃsu therassa ca kucchivāto atthi 1 so
cintesi- ayaṃ yāgu mayhaṃ sappāyā yāva na sītalā hoti tāva naṃ pivāmīti so manussehi
ummāratthāya āhaṭe dārukhaṇḍe nisīditvā taṃ pivi, itaro taṃ jigucchanto atichāto 2 vatāyaṃ
mahallako amhākaṃ lajjitabbakaṃ akāsīti āha. Thero gāme vicaritvā vihāraṃ gantvā sotā
panno ayanti jānantoyeva daharabhikkhuṃ āha- atthi te āvuso imasmiṃ sāsane patiṭṭhāti,
itaropi saccābhisamayo sāsane patiṭṭhāti maññamāno āma bhante sotāpanto ahanti āha,
thero naṃ karuṇāyamāno tenahāvuso uparimaggatthāya vāyāmaṃ mā akāsi khīṇāsavo tayā
upavaditoti attānaṃ

1. Rujati. 2. Atikhudābhibhūto.

[SL Page 127] [\x 127/]

Ācikāsi. Itaro ca samaṇānaṃ sāruppāsāruppaṃ lokasamudācāramattaṃ najānātīti adhippāyena
vuttattā guṇaparidhaṃsanena garahīti taṃ khamāpesi. Tenassa taṃ kammaṃ maggācaraṇaṃ
nāhosi pubbeva pattasotāpannattā saggāvaraṇamassakātumasamatthameva taṃ kammaṃ
tasmā yo aññopi ariyaṃ upavadati tena gantvā ukkuṭikaṃ nisīditvā añjaliṃpaggahetvā ahaṃ
bhante tumhe idañcidañca avacaṃ taṃ me khamathāti khamāpetabbo. Sace
anupacchinnadosattā sotāpannasakadāgāmino rosena vā anāgāmiarahanto vā tassa
atthakāmā hutvā āyatisaṃvaratthāya na khamenti disāpakkantā vā honti, ye tasmiṃ vihāre
bhikkhu vasanti tesaṃ santikaṃ gantvā ukkuṭikaṃ nisiditvā añjaliṃpaggahetvā
khamāpetabbaṃ. Kathaṃ? Ahaṃ bhante asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ
khamatu me so āyasmāti evaṃ vadantena khamāpetabbaṃ. Disāpakkante sati sissādike
pesetvāpi khamāpetuṃ vaṭṭatiyeva, sace pana ekacārikabhikkhu hoti nevassa vasanaṭṭhānaṃ
gataṭṭhānaṃ paññāyati ekassa paṇḍitassa bhikkhuno santikaṃ gantvā ahaṃ bhante asukaṃ
nāmāyasmantaṃ idañcidañca avacaṃ taṃ me anussarato vippaṭisāro hoti kiṃ karomīti
vattabbaṃ, so vakkhati tumhe mā cintayittha thero tumhākaṃ khamati cittaṃ vūpasamethāti,
tenāpi ariyassa gatadisābhimukhena añjaliṃ paggahetvā khamatūti vattabbaṃ, sace se
parinibbuto hoti parinibbutamañcaṭṭhānaṃ pūjākaraṇaṭṭhānaṃ vā gantvā yāva sīvathikā
gantvāpi khamāpetabbo evaṃ kate saggācaraṇañca na hoti pākatimeva hoti. Pākatikameva
hotiticettha evaṃ kate attano cittaṃ pasīdati taṃ kammaṃ saggāvaraṇañca maggāvaraṇañca
na hotīti adhippāyoti kecivadanti. Evaṃ pana khamāpite taṃ kammaṃ payogasampattiyā
vipākassa paṭibāhitattā ahosikammavasena avipākadhammataṃ āpannanti
nevasaggāvaraṇaṃ na maggāvaraṇañca hotiti evamettha attho gahetabbo. Ayaṃ hi
ariyūpavādakammapāpassa diṭṭhadhammavedanīyakammassa ca dhammatāti.

[SL Page 128] [\x 128/]

Evaṃ akatapaṭikammantā taṃ no ce pākatikaṃ hoti, mahāsāvajjaṃ hoti. Mahāsāvajjo hi
ariyūpavādo ānantariyasadiso. Yathāha- "seyyathāpi sāriputta bhikkhu sīlasampanno
samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ
sampadamidaṃ sāriputtavadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye"ti. Ayamettha ariyūpavādakamma
vinicchayo.

Tattha ānantariyakammakārakā nāma- mātughātaka pitughātaka arahantaghātaka
lohituppādaka saṅghabhedakā ti ime pañcajanā daṭṭhabbā. Mātughātakādayo hi
maggānantaraṃ phalappatti viya cutisamanantarameva nirayūpapattiyā vadhakassa
kammassa katattā ānantariyakammakārakāti vuccanti. Tattha yena manussajātikā janikāmātā
sayampi manussabhūteneva sañcicca jīvitā voropitā vā hoti, saññāya saddhiṃ
vadhakacetanāya cetetvā māritā ayaṃ mātughātako nāma. Tasmā yena manussatthibhūtāpi
ajanikā posāvanikamātā vā cūlamātā vā janikā vā amanussitthibhūtā mātā ghātikā so
ānantariko na hoti. Yenasayaṃ tiracchānabhūto manussitthibhutāmātā ghātitā sopi ānantariyo
na hoti. Kammaṃ panassa bhāriyaṃ hoti ānantariyaṃ āhacca tiṭṭhati. Tathā yena
manussabhūto janako pitā sayampi manussabhūte neva jīvitā, voropito ayaṃ pitughātako
nāma. Ettha pana yathā samānajātiyassa vikopane kammaṃ garutaraṃ, na tathā
asamānajātiyassāti. Manussajātikā janikāti vuttaṃ. Yathā manussabhāve ṭhitasseva
kusaladhammānaṃ tikkhavisada sūrabhāvappatti, yathā taṃ tinnampi bodhisattānaṃ
bodhisattanipphatti siyā, evaṃ manussattabhāve ṭhitasseva akusaladhammānampi
tikkhavisada sūrabhāvappattīti manussabhūtenevāti ca vuttanti veditabbaṃ. Sace vesiyā
putto hoti ayaṃ me pitāti na jānāti yassa sambhavena nibbatto, so ca tena ghāti to
pitughātakotveva saṅkhaṃ gacchati. Ānantariyañca phusati.

Eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkaṃ cettha kathetabbaṃ. Tattha eḷakaṃ māremīti
abhisandhinā pihi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā

[SL Page 129] [\x 129/]

Mārento ānattariyaṃ phusati, maraṇādhippāyeneva ānantariyavatthussa vikopitattā.
Eḷakābhisandhinā pana mātā pitu abhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati,
ānantariyavatthu bhāvā bhāvato. Mātāpitu abhisandhīhi mātāpitaro mārento phusateva.
Esanayo itarasmimpi catukkadvaye. Sabbattha hi purimaṃ abhisandhi cittaṃ appamāṇaṃ,
vadhakacittañceva tadārammaṇā jīvitindriyañca ānantariyabhāve pamāṇanti daṭṭhabbaṃ.

Yena antamaso gihīliṅge ṭhitopimanussajātiko khīṇāsavo sañcicca jīvitā voropito ayaṃ
arahantaghātako nāma. Amanussajātikaṃ pana arahantaṃ manussajātiyaṃvā avasesa
ariyapuggalaṃ ghātetvā ānantariyo na hoti, pabbajjāpissa na vāritā, kammaṃ pana bhāriyaṃ
hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti, kammaṃ pana
atibhāriyanti veditabbaṃ. Yathā mātāpitusu evaṃ arahantepi eḷakacatukkādīni veditabbāni.
Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ
aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Tathāhi- apalokanakammaṃ
ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammasaṅkhātaṃ catunnaṃ kammānaṃ
aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ visuṃ karontena saṅgho bhinno nāma hoti. Na
aññathāti daṭṭhabbaṃ.

Yo devadatto viya duṭṭhacittena tathāgatassa jīvamānakasarīre khuddakamakkhikā
pivanakamattampi lohitaṃ uppādeti ayaṃ lohituppādako nāma. Ettha lohituppādaṃ nāma
anto sarīreyeva lohitassa sañcayakaraṇaṃ nahi tathāgatassa abhejjakāyatāya parūpakkamena
na cammaṃ chinditvā lohitaṃ paggharati, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ
samosarati, āghātena pakuppamānā sañcitaṃ hotīti attho, yo pana rogavūpasamanatthaṃ
jīvako viya phāletvā pūtimaṃsalohitaṃ nīharitvā phāsuṃ karoti, ayaṃ lohituppādako na hoti,
bahu pana so puññaṃ pasavatīti daṭṭhabbaṃ. Evambhūtamariyūpavādānantariyakammaṃ
yathāvuttavidhinā upāsakopāsikajanehi pariharitabbaṃ. Ettāvatā antarāyakaradhamme
pahāyāti yampana vuttaṃ, taṃ sabbathā pakāsitaṃ hoti.

[SL Page 130] [\x 130/]

Karotiyaṃsaggagatīnivāraṇaṃ-ihāpavaggā varaṇaṃ tatheva,
Tamantarāyaṃ karadhammamevaṃ-budhenañatvā parivajjanīyanti.

Iti abhinavasādhujanapāmojjatthāya kate upāsakajanālaṅkāre
Antarāyakaradhammaniddeso nāma chaṭṭho paricchedo.

Idāni "lokiyalokuttarā sampattiyo sādhetabbā"ti ettha lokiyasampattiyo nāma-gahapati
mahāsārasampatti brāhmaṇamahāsāra sampatti khattiyamahāsārasampatti
padesarajjasampatti cakkavattisampatti devarajjasampatti ādivasena nekavidhā honti. Tattha
yasmiṃ seṭṭhikule cattāḷīsakoṭidhanaṃ nidahitvā divase divase pañcammanaṃ vaya karoti
dasammanaṃ anto pavisati ayaṃ gahapatimahāsārasampatti nāma. Yasmiṃ brāhmaṇakule
asīti koṭidhanaṃ nidahitvā divase divase dasammanaṃ vayaṃ karoti vīsati ammanaṃ anto
pavisati, ayaṃ brāhmaṇamahāsārasampatti nāma. Yasmiṃ rājakule koṭisataṃ dhanaṃ
nidahitvā divase divase vīsati ammanaṃ vayaṃ karoti, cattāḷīsa ammanaṃ anto pavisati
ayaṃ khattiyamahāsārasampatti nāma. Upāsakaratanādibhāvaṃ patto pana upāsakajano
etāpisampattiyo adhigantvā tāhi attānaṃ alaṅkaroti padesarajjasampattināma dviyojana
tiyojana vīsati tiṃsati cattāḷīsa paṇṇāsasaṭṭhi sattati asīti navuti vīsatiyojanasate ṭhāne
rajjaṃkarontānaṃ anubhavitabbauḷārarajjasampatti. Tampi adhikagantvā upāsakajano tāhi
attānaṃ alaṅkaroti.
Cakkavattisampatti nāma- catumahā dvīpa dvisahassaparittadvīpa patimaṇḍite
sakalacakkavāḷagabbhe issariyādhipaccaṃ karontena cakkavattiraññā anubhavitabbā
sampatti. Sā cevaṃ veditabbā, antojanasmiṃ balakāye dhammikāya rakkhāvaraṇa guttiyā
saṃvidhānaṃ-khattiyesu
anuyuttesu-brāhmaṇagahapatikesu-negamajanapadesu-samaṇabrāhmaṇesu-

[SL Page 131] [\x 131/]

Migapakkhisu- adhammakaraṇapaṭikkhepo-adhanānaṃ dhanānuppadānaṃ-
samaṇabrāhmaṇopasaṃkamanaṃ pucchananti. Evamāgataṃ dasavidhaṃ cakkavatti vattaṃ
pūretvā nisinnassa rañño cakkavattissa cakkadahato yaṃ cakkaratanaṃ uppajjati indanīla
maṇinābhi sattaratanamaya sahassāraṃ pavāḷanemi rattasuvaṇṇanemisandhi yassa
dasannaṃ dasannaṃ arānaṃ upari ekaṃ muddhāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ,
yena kato saddo sukusalappatāḷita pañcaṅgika turiyasaddo viya hoti, yassa nābhiyā ubhato
passe 1. Dve sīhamukhāni honti abbhantaraṃ sakaṭa cakkasseva susiriṃ, tassa kattā vā
kāretā vā natthi, kammappaccayena utunā samuṭṭhāti yaṃ rājā vuttanayena dasavidhaṃ
cakkavattivattaṃ pūretvā tadahuposathe paṇṇarase puṇṇamadivase sīsaṃ nahāto
uposathiko uparipāsādavaragato sīlaṃ visodhento 2. Nisinno puṇṇacandaṃ viya suriyaṃ
viya ca uṭṭhentaṃ passatiṃ yassa dvādasayojanato saddo sūyati tiyojanato 3. Vaṇṇo dissati,
yaṃ mahājanena 'dutiyo maññe cando suriyo vā uṭṭhito'ti ativiya kutūhalajātena dissamānaṃ
nagarassa upari āgantvā rañño anto purassa pācīnapasse nāti uccaṃ nāti nīcaṃ hutvā
mahājanassa pupphagandhādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.

Tadeva anubandhamānaṃ hatthiratanaṃ uppajjati- sabbaseto rattapādo sattappatiṭṭho
iddhimā vehāsaṅgamo uposathakulā vā chaddantakulā vā āgacchati, uposathakulā
āgacchanto hi sabbajeṭṭhako āgacchati, chaddantakulā āgacchanto sabbakaṇiṭṭho
sikkhitasikkho damathūpeto, so dvādasa yojanaṃ parisaṃ gahetvā sakalajambudīpaṃ
anusaṃyāyitvā pure pātarāsameva sakarājadhāniṃ āgacchati.

Tampi anubandhamānaṃ assaratanaṃ uppajjati-sabbaseto rattapādo kākasīso muñjakeso
iddhimā vehāsaṅgamo valāhaka assarājakulaja āgacchati.

Tampi anubandhamānaṃ maṇiratanaṃ uppajjati, so hoti mani veḷuriyo subho jātimā
aṭṭhaṃso suparikammakato āyāmato cakkanābhisadiso, so vepullapabbatā āgacchati,

1. Ubhohi passehi. 2. Āvajjento. 3. Yojanato.

[SL Page 132] [\x 132/]

So caturaṅgasamannāgatepi andhakāre rañño dhajaggaṃgato yojanaṃ obhāseti, yassobhāsena
manussā divāti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya
passanti.

Tampi anubandhamānā itthiratanaṃ uppajjati pakati aggamahesī vā hoti uttarakuruto vā
āgacchati maddarājakulato vā atidīghatādi chadosavivajjitā atikkantā mānusaṃ vaṇṇaṃ
appattā dibbaṃ vaṇṇaṃ yassā rañño sītakāle uṇhānigattāni honti uṇhakāle sītāni gattāni
honti, satadhā phoṭhitatūḷapicuno viya kāyasamphasso hoti kāyato candanagandho vāyati
mukhato uppalagandho vāyati, pubbuṭṭhāyitādianekaguṇa samannāgatā ca hoti.

Tampi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakatikammakaro seṭṭhi, yassa
cakkaratane uppannamatte dibbaṃ cakkhuṃ pātubhavati, yena samantato yojanamatte
nidhiṃ passati sassāmikampi assāmikampi, so rājānaṃ upasaṅkamitvā pavāreti "appossukko
tvaṃ deva hohi ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī"ti.

Tampi anubandhamānaṃ parināyakaratanaṃ uppajjati rañño pakati jeṭṭhaputto cakkaratane
uppanne atireka paññāveyyattiyena samannāgato hoti, so dvādasayojanāya parisāya cetasā
cittaṃ parijānitvā niggahapaggahakaraṇa samattho hoti, so rājānaṃ upasaṅkamitvā pavāreti
"appossukkotvaṃ deva hohi ahaṃ te rajjaṃ anusāsissāmī"ti.
Evamimehi sattahi ratanehi samannāgato rājā cakkavatti vāmena hatthena
suvaṇṇabhiṃkāraṃ gahetvā dakkhiṇa hatthena cakkaratanaṃ abbhukkirati "pavattatu
bhavaṃ cakkaratanaṃ abhivijinātu bhavaṃ cakkaratanaṃ"ti tato cakkaratanaṃ pañcaṅgikaṃ
viya turiyaṃ madhurassaraṃ niccharantaṃ ākāsena sineruṃ vāmapasse katvā
samuddassuparibhāgena sattayojanasahassappamāṇaṃ pubbavidehaṃ gacchati anvadeva rājā
cakkavatti cakkānubhāvena dvādasayojana vitthinnāya caturaṅginiyā senāya nāti uccaṃ nāti
nīcaṃ uccaṃ rukkhānaṃ heṭṭhābhāgena

[SL Page 133] [\x 133/]

Nīcarukkhāya uparūpari rukkhesu puppha phala pallavādiṃ paṇṇākāraṃ gahetvā āgatānaṃ
hatthato paṇṇākārañca gaṇhanto ehi kho mahārājāti evamādinā paramanipaccākārena āgate
paṭirājāno"pāṇona hantabbo adinnaṃ nādātabbaṃ kāmesumicchācāro na kātabbo musā na
bhāsitabbā majjaṃ na pātabbaṃ yathābhuttadva bhuchathā"ti anusāsanto gacchati

Yattha pana rājā bhuñjitukāmo divā seyya vā kappetukāmo hoti tattha cakkaratanaṃ ākāsā
oruhitvā udakādi sabbakiccakkhama bhūmibhāge akkhāhataṃ viyatiṭṭhati, punarañño
gamanacitte uppanne cakkaratanaṃ vehānaṃ abbhuggantvā purimanayeneva saddaṃ
karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati. Cakkaratanaṃ
anupubbena puramatthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhite yathā yathā
ajjhogāhati tathā tathā saṅkhitta ūmivipphāro hutvā ogacchamānaṃ mahāsamuddasalilaṃ
yojanamattaṃ ogantvā anto samudde ubhosu passesu veḷuriyamaṇibhitti viya
paramadassanīyaṃ hutvā tiṭṭhati. Mahājano yathākāmaṃ sattaratanāni gaṇhāti. Punarājā
bhiṅkāraṃ gahetvā ito paṭṭhāya mamarajjanti udakena abbhukkirati, evaṃ puratthimaṃ
sāgarapariyantaṃ gantvā taṃ cakkaratanaṃ paṭinivattati, paṭinivattamāne ca tasmiṃ sāgare
parisā aggato hutvāmajjhe rājā cakkavatti ante cakkaratanaṃ hoti, tampi jalanidhi jalaṃ tena
viyogaṃ asahamānamiva nemimaṇḍala pariyantaṃ abhihanantaṃ tīrameva upagacchati,
evaṃ rājā cakkavatti puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā
dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratana desitena maggena
dakkhiṇa samuddābhimukho gacchati, taṃ dasasahassappamāṇaṃ jambudīpaṃ vijinitvā
dakkhiṇasamuddato paccuttaritvā sattayojana sahassappamāṇaṃ aparagoyānaṃ vijetuṃ
heṭṭhā vuttanayena gantvā tampi sāgarapariyantaṃ abhivijinitvā pacchima samuddatopi
uttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā taṃ
samuddapariyantaṃ tatheva abhivijinitvā uttarakurusamuddatopi paccuttaritvā evaṃ
catuddisaṃ anusāsitvā cakkaratanaṃ tiyojanasatappamāṇaṃ ākāsaṃ ārohati, tattha ṭhito rājā
cakkavatti cakkaratanānu bhāvena catumahādvīpadvīsahassaparittadvīpapati

[SL Page 134] [\x 134/]

Maṇḍitaṃ etaṃ cakkavāḷagabbhaṃ suphullapuṇḍarīkavanaṃ viya oloketi, evaṃ olokayato
cassa anekappakārā pīti uppajjati. Ettavatā. Raññā cakkavattinā sāgarapariyantāya paṭhaviyā
issariyaṃ adhigato hoti.

Evaṃ cakkavāḷapabbatamariyādaṃ samuddapariyantaṃ katvā ṭhitassa cakkavāḷagabbhe
adhigataissariyādhipaccassa rañño devaccharā viya abhirūpā nānāvidhapasādhanapasādhitā
paripuṇṇarajanikarasadisaruciravaravadanā bimbaphalasadisadasanavasanā
vimalasamasitāvivaradasanā asitanayanakesapāsā sujātāni nīlakuṭilabhamukā
sujātahaṃsayugalasannibhapīnapayodharā ratikarakanakarajataviracitavaramaṇimekhalā
rathanemisadisavipulaghanajaghanataṭākarikarasadisamudukomaloruyugā
naccagītavāditesu kusalāpiyabhāsiniyo caturāsītisahassa nāṭakitthiyobhavissanti.
Puttasahassapamukho parināyakaratanabhūto jeṭṭhaputto bhavissati. Dvādasayojanikaṃ
pañcaṅgikaturiyamaṇḍalaṃ bhavissati. Pañcavīsati yojanikaṃ brāhmaṇamaṇḍalaṃ
bhavissati. Aṭṭhacattāḷīsa yojanikaṃ sabbābharaṇa vibhūsitaṃ
sannaddhapañcāyudhanānāvesadhārī amaccamaṇḍalaṃ bhavissati. Navutiyojana
parimaṇḍalaṃ pañcayojanasatikaṃ sattaratanaracitamaṇḍapamālā paricchinnasenā
bhavissati. Samannā catusu disāsu caturāsīti koṭisahassa saṃkheyyo balakāyo bhavissatīti
evamādi anekavidhasirisamudayasamujjalaṃ cakkavatti vibhavaṃ hoti.
Upāsakaratanādibhāvaṃ patto upāsakajano heṭṭhā vuttanayena saraṇasīlāvidhinā imaṃ hi
cakkavattisampattiṃ pāpuṇitvā tāya attānaṃ alaṅkaroti.

Tattha "indanīlamaṇinābhī"ti indanīlamaṇimānābhī, 'sattaratanamayasahassāraṃ"ti sahassa
assa arānanti = sahasāraṃ, sahassaṃ arā etassāti vā sahassāraṃ, tampi sattaratanamayaṃ.
"Pavālanemī"ti surattasiniddhapavālamayānemi "rattasuvaṇṇanemisandhī"ti
saṃjhārāgasassirīkarattajambunadamayānemi sandhi hoti. "Yassā"ti cakkaratanassa "uparī"ti
nemimaṇḍalapiṭṭhiyaṃ. "Ekaṃmuddhāraṃ hotī"ti dhamanavaṃso viya anto susiraṃ
chiddamaṇḍalika vicitta vātagāhī pavāladaṇḍo hoti
"sukusalappatāḷitapañcaṃgikaturiyasaddoviyā"ti suṭṭhu kusalena sippinā pahaṭassa
pañcaṅgikassa

[SL Page 135] [\x 135/]

Turiyassa saddo viya yena kato saddo hotīti attho. Tattha pañcaṃgikaturiyaṃ nāma-ātataṃ
vitataṃ ātatavitataṃ ghanaṃ susiraṃ ca idaṃ pañcaṅgaṃ, pañcaṅgāni etassāti = pañcaṅgā,
pañcaṅgameva pañcaṅgikanti vuccati. Tatthaātataṃ nāma cammapariyonaddhesu bheriyādi
ekatalaturiyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātata vitataṃ nāma tantibaddhapanavādi.
Ghananti sammādi. Susiranti vaṃsasaṅkha siṅgādi. "Kammapaccayena utunā"ti
cakkavattibhāvāvahadānasīlādipuññahetunā utunā yathāvuttapuññakammasahāyabhūto
paccayo kammassa vā sahāyabhūto paccayo kammapaccayo tena kammapaccayena utunā.
Dasavidha cakkavattavattanti anto janasmiṃ balakāye dhammikāya rakkhāvaraṇa guttiyā
saṃvidhānaṃ-pe-pañhapucchananti, idaṃ tattha gahapatike pakkhijāte ca visuṃ katvā gahaṇa
vasena dvādasavidhanti ca vaṇṇenti. Ettha ca antojana saṅkhātaṃ puttadāraṃ sīlasaṃvare
pataṭṭhāpento vatthagandhamālādīni cassa dadamāno sabbupaddavaṃ cassa nivārayamāno
dhammikaṃ rakkhāvaraṇaguttiṃ saṃ vidahatināma. Balakāyādisupi esevanayo. Ayampana
viseso. Balakāyo kālaṃ anatikkamitvā bhattavetanasampādanenāpi anuggahetabbo. Abhisitta
khattiyā bhadra assājāneyyādiratana sampādanenāpi upagaṇhitabbā. Anuyutta khattiyā
tesaṃ anurūpayānavāhana sampādanenāpi paritosetabbā. Brāhmaṇā annapānavatthādinā
deyyadhammena. Gahapatikā bhattabījanaṅgalabalivaddādi sampādanena. Tathā
nigamavāsino janapadavāsino ca bhattabījādidānena.
Samitapāpabāhitapāpasamaṇabrāhmaṇā samaṇaparikkhāradānena sakkātabbā.
Migapakkhiṇo abhayadānena samassāsetabbā. Yaṃ cakkaratanaṃ passatīti sambandho.
Uposathikoti uposathaṃ vuccati aṭṭhaṅgasamannāgataṃ pakkhadivasesu gahaṭṭhehi
rakkhitabbasīlaṃ samādānavasena taṃ etassa atthīti uposathiko. "Sabbaseto"ti
kālapiḷakādīnaṃ abhāvena visuddhasarīro. "Rattapādo"ti
manosilācuṇṇarañjitapariyantoviya rajatapabbato hoti. "Sattappatiṭṭho"ti bhūmiphusanakehi
vālavivaraṅgaṃ hatthoti imehi tīhi catuhi pādehi cāti sattahi avayavehi patiṭṭhitattā
sattappatiṭṭho. "Vehāsaṅgamo"ti yogī viya vehāsaṃ gamanasamattho. "Sabba

[SL Page 136] [\x 136/]

Jeṭṭho"ti sabbesaṃ padhāno. "Chaddantakulā sabbakaṇiṭṭho"ti chaddantakulā āgacchanto
sabbanihīno āgacchatīti yojetabbaṃ. Anusaṃyāyitvā"ti anusitvā. "Kākasīso"ti kākagīvā viya
indanilamaṇi viya ca kālavaṇṇena sīsena samannāgatattā kākasīso. "Muñjakeso"ti suṭṭhu
kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭa ujugatehi kesehi samannāgatattā
muñjakeso. "Valāhakassa rājakulā"ti sindavassajānīyarājakulato. "Subho jātimā"ti suṭṭhu
bhāsatīti subho sundaroti attho, pabhā sampattiyā hi maṇino bhaddatā
parisuddhaākārasamuṭṭhito kuruvindajāti ādi visesena amassopi hi maṇino
ākāraparisuddhimūlakova. "Suparikammakato"ti suṭṭhukataparikammo
apanītapāsāṇasakkharoti attho pāsāṇādi dosanīharaṇavasena parikamma nipphatti.
"Caturaṅgasamannāgatepī"ti kālapakkha cātuddasī aḍḍharattaghana vanasaṇḍa
meghapaṭala saṅkhātehi catuhi aṅgehi samannāgate rattandhakāre itthiratanaṃ uppajjatīti
vatvā kuto assā pātubhāvoti āha-uttarakuruto vātiādi maddaraṭṭhaṃ kirajambudīpe
abhirūpānaṃ itthīnaṃ uppattiṭṭhānaṃ maddarājakulatovā āgacchatīti sambandho
cakkavattirañño puññatejena sayaṃ āgacchatīti adhippāyo "atidīghā"ti ettha ādisaddena
atirassā atikisā atithūlā atikālī accodātāti imedese saṃgaṇhāti. Yathāpamāṇaṃ vuttaṃ evaṃ
ārohaparināha kaṇhagoratāca pāsādikā nātidīghādayo evaṃ manussānaṃ dibbarūpatāpīti
āha-appattaṃ dibbaṃ, vaṇṇanti "satadhā phoṭhitatūlapicuno viyāti" sappimaṇḍe
pakkhipitvā ṭhapitassa satadhā vibhātassa tulapicuno viya, tūlapicunoti idaṃ
kappāsapicuvasena vuttaṃ tūlapicuno pana vihananameva natthi. Rājānaṃ
disvānisinnasayanato paṭhamameva uṭṭhātīti pubbuṭṭhāyi, pubbuṭṭhāyitādīti etthāsaddena
pacchānipātinī kiṃkārapaṭissāvinī manāpacāriṇī piyavādinīti evamādi saṃgaṇhāti
pacchānipātinīti sāmismiṃ nisinne tassa tālavaṇṭena vījanādikiccaṃ katvā pacchā nipatati
nisīdatīti pacchā nipātanī kiṃ karomidevāti vācāya kiṃkāraṃ paṭisāvetiti kiṃkāra
paṭissāvinī rañño manāpameva carati karotīti manāpacāriṇī. Sabbesaṃ piyameva vadatīti
piyavādinī. "Paññāveyyattiyenā"ti paññāpāṭavena'paññāya

[SL Page 137] [\x 137/]

Tikkhabhāvenāti vuttaṃ hoti. "Cetasā"ti attano cittena cintitanti parisāya cittanti evamādinā
attho veditabbo. Evaṃ cakkavatti sampattiṃ anubhavitvā cātummahārājika dibbaloke
devarajūhi anubhavitabbā sampattiyopi anubhavati. Tathāhi:-

Paṭhavitalato dve cattāḷīsayojanasahassamatthake ṭhāne yugandharamatthakasame ākāse
cātummahārājika devalokaṃ yāvacakkavāḷa pabbatā aṭṭhāsi, taṃ panetaṃ vinā antaravīthiyo
kanakarajatamaṇivimānehi nirantaraṃ ahosi, catunnaṃ pana devarājūnaṃ sattaratana sobhā
samujjalaṃ devanagaraṃ yugandharapabbatamuddhani ahosi, tasmiṃ devanagare
manussagaṇanāya navutivassa satasahassāni dibbasampattiṃ anubhavatiyeva.

Devarājasampatti nāma-tāvatiṃsa yāma tusitanimmānaratiparanimmita vasavattisaṃkhātesu
devalokesu devarājūhi anubhavitabbā sampatti. Tatthatāvatiṃsesūti maghena māṇavena
saddhiṃ tettiṃsa saha puññakārino ettha nibbattāti tettiṃsā, tadeva tāvatiṃsaṃ, taṃ nivāso
etesanti tāvatiṃsāti vadanti, yasmā pana "sahassā cātummahārājikānaṃ sahassaṃ
tāvatiṃsānanti" vacanato sesacakkavāḷesupi chakāmāvacaradevalokā atthi, tasmā
nāmamattavevetaṃ tassa devalokassāti gahetabbaṃ te pana tāvatiṃsādevā atthi
pabbataṭṭhakā, atthi tesaṃ paramparācakkavāḷa pabbataṃ pattāyeva, tathā yāmādīnañca
ekadevalokepi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi.

Idaṃ pana tāvatiṃsabhavanaṃ cātummahārājikato dvācattāḷīsayojanasahassaṭṭhāne sinerussa
uparitale dasasahassa yojanike ṭhāne patiṭṭhitanti veditabbaṃ tassa
pācinapacchimadvārānamantarā dasayojanasahassaṃ hoti, tathādakkhiṇuttaradvārānaṃ
tampana nagaraṃ sattaratanamahāpākārehi ceva sattaratanamayehi dvārakoṭṭhakasahassehi
ca parikkhittaṃ hoti, kanakarajatamaṇi vimānapantīhi ceva nānāvidhauyyānapantīhi ca
patimaṇḍitaṃ, nagarassa pācīna disābhāge ratanamayadvārakoṭṭhakapākārehi parikkhittaṃ
sahassayojanikaṃ nandana

[SL Page 138] [\x 138/]

Vanaṃ ahosi, uyyānassa ca nagarassa ca antare nandā culla nandānāma dve pokkharaṇiyo
ahesuṃ, tesaṃ dvinnaṃ pokkharaṇīnaṃ tīre kadalimigacammamiva sukhasamphassā nandā
cullanandāti dve ratana piṭṭhipāsāṇa ca ahesuṃ, tathā dakkhiṇadisāyampi
ratanamayadvārakoṭṭhakapākāra parikkhittaṃ satayojanikaṃ phārasakavanaṃ ahosi, tassa
uyyānassa ca nagarassa ca antarā bhaddāsubhaddā nāma dve pokkharaṇiyo ahesuṃ, tesaṃ
dvinnaṃ tīre bhaddāsubhaddā nāma dve ratanapiṭṭhipāsāṇā ahesuṃ, pacchimadisābhāge pi
tathā ratanapākāradvārakoṭṭhaka parikkhittaṃ pañcayojanasatikaṃ cittalatāvanaṃ ahosi, tassa
ca nagarassa ca antarācitrā cullacitrā nāma dve pokkharaṇiyo ahesuṃ tesampi tīre citrā
cullacitrā nāma dve ratanapiṭṭhipāsāṇā ahesuṃ, tathā uttaradisābhāge ratanamaya
dvārakoṭhakaparikkhittaṃ pañcayojanasatikaṃ missakavanaṃ nāma uyyānaṃ ahosi. Tassa ca
nagarassa ca antarā dhammā culladhammā nāma dve pokkharaṇiyo ahesuṃ, tesaṃ
dvinnampi tīre dhammā culladhammā nāma dve ratanapiṭṭhipāsāṇā ahesuṃ, tathā
nagarassa pācīna uttarakaṇṇeratanamayapākāradvārakoṭṭhakaparikkhittaṃ
sattasahassayojanikaṃ mahāvanaṃ nāma uyyānaṃ ahosi ratanamayasahassakūṭāgāra
patimaṇḍitānaṃ mahāvananandanavanānamantare yojanasatāvaṭṭā nandā nāma
pokkharaṇī atthi, nagaramajjhe yojanasatubbedhehi nānāvidharatana mayūkha
vipphurantadhajamālāhi samujjalantaṃ sattasatayojanubbedhaṃ vejayantaṃ nāma
mahāpāsādaṃ ahosi, tattha suvaṇṇayaṭṭhisu maṇimayā dhajā ahesuṃ, maṇiyaṭṭhisu
suvaṇṇadhajā, pavālayaṭṭhisu muttadhajā muttāyaṭṭhisu pavāladhajā
sattaratanamayayaṭṭhisu sattaratanamayā dhajā ahesunti veditabbaṃ. Tassa pācīnadisābhāge
puṇḍarīkaṃ nāma uyyānaṃ ahosi, tasmiṃ uyyāne pañcayojana bahalo parikkhepato
paṇṇarasayojano ubbedhato paññāsa yojanakkhandho pāricchattako nāma ahosi, tassa
ekekā sākhā paññāsa paññāsa yojanā hontīti tisatayojanappamāṇaṃ sākhāmaṇḍalaṃ hoti
tassa pupphānaṃ ābhā paññāsayojanaṭṭhāne pattharati, vikasitakusumānaṃ gandho
yojanasataṃ vāyati, evaṃ sabbaphāliphullassa pāricchattakassamūle ubbedhato
pañcadasayojanaṃ puphulato paññāsa yojanaṃ dīghato saṭṭhiyojanaṃ
bandhujīvakakusumasamāna

[SL Page 139] [\x 139/]

Vaṇṇaṃ paṇḍukambalasilāsanaṃ ahosi, tattha nisinnakāle upaḍḍhakāyo pavisati,
uṭṭhitakāle bheritalamiva samaṃ hoti, sītuṇhasaṅkhātā utu ca tattha manonukūlā pavattati,
tathā navayojanasatikā sudhammā nāma devasabhā ahosi, tato ramanīyataraṃ kira aññaṃ
ṭhānaṃ nāma natthi, māsassa aṭṭhasu divasesu tattha dhammasavaṇaṃ hoti, yāvajjatanā
ramanīyaṃ ṭhānaṃ disvā sudhammā devasabhā viyāti vadanti.

Evamādi vividhavibhavasampanne tāvatiṃsabhavane sakko paṭivasati, tassaerāvano nāma
asādhāraṇo varavāraṇoatthi, so uyyāna kīḷāyanikkhamanakāle tettiṃsajanānaṃ
tettiṃsakumbhe māpeti āvaṭṭena gāvuta 1 aḍḍhayojanappamāṇe, sabbesaṃ majjhe
sakkassatthāya sudassanaṃ nāmatiṃsayojanikaṃ kumbhaṃ māpeti tassa upari
dvādasayojaniko ratanamaṇḍapohoti, tattha antarantarā sattaratanamayā yojanubbedhā
dhajā uṭṭhahanti, pariyante kiṅkiṇikajālā olambanti, yassā mandavāteritāya
pañcaṅgikaturiyasaddasammisso dibbasaṃgītasaddo viya ravo niccharati, maṇḍapamajjhe
sakkassa yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdati, tettiṃsakumbhānaṃ
ekekasmiṃ kumbhe satta satta danne māpeti, tesu ekeko paṇṇāsayojanāyāmo, ekekasmiṃ
cettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta
padumiṇigacchā honti, ekekasmiṃ gacche satta satta pupphāni honti, ekekassa pupphassa
satta satta pattāni honti, ekekasmiṃ patte satta satta devadhītaro naccanti, evaṃ samannā
paṇṇāsayojanaṭṭhāne hatthidantesuyeva nacca samajjaṃ hoti. Evaṃ mahantena sirivilāsena
saṭṭhiyojanavitthatāya sudassana mahāvīthiyā puravadhūnaṃ aḍḍhateyyakoṭīhi ceva
dvīsu devalokesu devatāhi ca parivuto sakko devarājā mahantaṃ dibbasampattiṃ
anubhavati:

Upāsakaratanādibhāvaṃ patto pana upāsakajano imampi sakkasampattiṃ paṭilabhitvā
manussagaṇanāya tisso ca vassakoṭiyo saṭṭhiñca vassasatasahassāni
dibbasukhamanubhavanto tāhi sampattīhi attānaṃ alaṃkaroti.

1. Tigāvuta

[SL Page 140] [\x 140/]

Itoppabhūti devesu rājūnaṃ vibhavo pana.
Na sakkā hoti vaṇṇetuṃ abuddhena yato tato,
Tatthāyumānumānena viññeyyova sukhodayo.

Tathāhi-dukkhato yātā apayātāti = yāmāti laddhanāmānaṃ devānaṃ nivāsanaṭṭhānatāya
yāmasaṃkhātesu devalokesu uppajjitvā tatthapi manussagaṇanāya
cattāḷīsavassasatasahassādhikāni cuddasa vassakoṭiyo ca mahantaṃ
dibbasampattimanubhavitvā tāhipi attānaṃ alaṃkaroti. Evaṃ attano sirisampattiyā tusaṃ
pītiṃ itā gatā = ti tusitāti evaṃ laddhanāmānaṃ devānaṃ nivāsanaṭṭhānatāya evaṃ
laddhanāme tusitapure uppajjitvā tatthapi manussagaṇanāya saṭṭhivassasahassādhikāni
sattapaññāsavassakoṭiyo mahantaṃ dibbasukhamanubhavitvā tehipi attānaṃ alaṃkaroti.
Tathā nimmāna rati etesanti = nimmānaratinoti evaṃ laddhanāmānaṃ devānaṃ
nivāsanaṭṭhānatāya nimmānaratisaṃkhātesu devesupi uppajjitvā manussagaṇanāya dve ca
vassakoṭiyo cattāḷīsavassasatasahassādhikāni tiṃsavassakoṭiyo aparimitaṃ
dibbavibhavamanubhavitvā tehipi attānaṃ alaṅkaroti. Tatheva paranimmitesu bhogesu
attano vasaṃ vattentīti = paranimmitavasavattinoti evaṃ laddhanāmānaṃ devānaṃ
nivāsanaṭṭhānatāya paranimmitavasavattisaṃkhātesu devesu uppajjitvā manussagaṇanāya
navasataṃ ekavīsatikoṭiyo saṭṭhiñca vassasatasahassāni avaṇṇanīyaṃ vipulodāraṃ
mahantaṃ dibbasirimanubhavitvā tāyapi attānaṃ alaṅkaroti. Evaṃ chakāmāvacaresu devesu
anulomapaṭilomavasena rūpasaddagandharasaphoṭṭhabbasaṅkhāte pañcakāmaguṇe
suciramanubhavanto kāmasampattiṃ anubhavati. Bhavantettha:-

Saggesu heṭṭhimasukhaṃ cakkavattisukhena hi,
Pāṇimattakapāsāṇaṃ himavantantaraṃ mataṃ.

Yāni paññāsavassāni manussānaṃ dino tahiṃ,
Tiṃsarattindivo māso māsā dvādasa vaccharaṃ.

Tena saṃvaccharenāyu dibbaṃ pañcasataṃ mataṃ,
Heṭṭhi mānantu devānaṃ āyuno hi catugguṇaṃ.

[SL Page 141] [\x 141/]

Uparūpari devānaṃ channaṃ cāti vijāniyaṃ,
Ratanuttama cittehi vihaṅgapathacārihi,
Vimānehi ca ratanānaṃ ko sukhaṃvaṇṇayissati.

Ekova rakkho phalati sabbaṃ icchānukūlakaṃ,
Yaṃ hi tattha vasantānaṃ ko sukhaṃ vaṇṇayissati.

Sugandha sukhasamphassā sovaṇṇāpi piḷandhanā,
Yesaṃ puññena ko tesaṃ sukhaggaṃ vaṇṇayissati.

Accharā vijjusañcārā accherasata maṇḍitā,
Muttā vālukasaṃchannā yuttā puññaphalattano.

Sampaphullalatālamba manuññā gindamaṇḍito,
Vicitta patta pakkhīnaṃ vaggunigghosanādikā

Suvaṇṇamaṇisopāna nīlāmalajalāsayā,
Avaṇṇarahitāneka sugandhakusumotthatā.
Puññakammamahāsippi kappitā pītivaddhanā,
Puññakammaratāvāsa vipakkhasukhadāyikā.

Sabbotukasukhārammā uyyānā nandanādayo,
Ye pamodanti kotesaṃ sukhaggaṃ vaṇṇayissatīti.

Evarūpaṃ kāmabhavasampattiṃ anubhavitvā rūpabhavasampattimpi anubhavitu kāmena
upāsakajanena:-

"Piyo ca garubhāvaniyo vattā ca vacanakkhamo,
Gambhīrañca kathaṃ kattā no caṭṭhāneni yojako"ti.

Evamādi kalyāṇaguṇa samannāgataṃ kalyāṇamittaṃ upasaṅkamitvā visuddhimagge
vuttanayena cariyānukūlaṃ kammaṭṭhānaṃ gahetvā kāmacchandavyāpāda thīnamiddha
uddhaccakukkuccavicikicchā vippahīnaṃ vitakkavicāra pītisukhacitte kaggatā sampayuttaṃ
paṭhamajjhānaṃ bhāvetabbaṃ. Tampanetaṃ jhānaṃ tividhaṃ hoti hīnamajjhima
paṇitavasena. Tattha paṭiladdhamattaṃ anāsevitaṃ hīnaṃ subhāvita aparipuṇṇa
vasībhāvaṃ majjhimaṃ ativiyasubhāvitaṃ sabbaso paripuṇṇa vasībhāvaṃ paṇitanti
veditabbaṃ tampanetaṃ paṭhamajjhānaṃ hīnaṃ parittaṃ bhāvetvā aparihīnajjhāno
mahābrahmānaṃ parivārakattā tesaṃ parisatiṃ bhavāti = brahmapārisajjāti laddhanāmānaṃ

[SL Page 142] [\x 142/]

Brahmānaṃ nivāsanaṭṭhānatāya brahmapārisajja saṅkhāte paṭhamatale nibbattitvā kappassa
tatiyabhāgappamāṇaṃ brahmasampatti manubhavati. Tameva majjhimaṃ bhāvetvā
aparihīnajjhāno mahābrahmānaṃ puro hitaṭṭhāne ṭhitattā brahmapurohitāti laddhanāmānaṃ
nivāsanaṭṭhānatāya brahmapurohitoti evaṃ laddhanāme brahmaloke nibbattitvā
upaḍḍhakappaṃ brahmasampatti manubhavati. Tameva paṇītaṃ bhāvetvā aparihīnajjhāno
upāsakajano tehi tehi jhānādīhi guṇavisesehi brūhitā paṭividdhā brahmāno vaṇṇavantatāya
ceva dīghāyukatādīhi ca brahmapārisajjādīhi mahantabhāvato ca mahābrahmānoti
laddhanāmānaṃ brahmānaṃ nivāsanaṭṭhāna tāya mahābrahmāti vissute brahmaloke
nibbattitvā ekamasaṅkheyya kappaṃ brahmasampatti manubhavati tayopete
paṇītaratamaratanāvabhāsitasamānatalavāsinoti veditabbā. Ettha pana etesaṃ tinnannampi
asaṃkheyyakappavaseneva āyuparicchedo daṭṭhabbo. Tathāhi brahmapārisajjādīnaṃ
tinnampi mahākappānaṃ vasena āyuppamāṇa paricchedo na sambhavati, ekakappepi tesaṃ
avināsabhāvena paripuṇṇakappe asambhavato, tathāhesaloko sattavāresu agginā aṭṭhame
vāre udakena puna sattavāresu agginā aṭṭhamevāre udakenāti evaṃ aṭṭhasu aṭṭhakesu
paripuṇṇesu pacchimavāre vātena vinassati, tattha paṭhamajjhānatalaṃ upādāya agginā
nassati, dutiyajjhānatalaṃ upādāya udakena, tatiyajjhānatalaṃ upādāya vātena nassati.
Vuttañcetaṃ:-

"Satta sattagginā vārā aṭṭhame aṭṭhamodakā,
Catusaṭṭhi yadā puṇṇā eko vāyuvaro siyā.
Agginā bhassarā heṭṭhā āpena subhakiṇhato,
Vehapphalato vātena evaṃ loko vinassatī"ti.

Tasmā tinnannampi paṭhamajjhānatalānaṃ eka kappepi avināsanabhāvato sakalakappe tesaṃ
sambhavo natthīti asaṅkheyyakappavasena tesaṃ āyuparicchedo vutto. Dutiyajjhānalato
paṭṭhāya pana paripuṇṇassa mahākappassavasena āyuparicchedo, na
asaṅkheyyakappavasena asaṅkheyyakappo tica yojanāyāmavitthāravasena sāsaparāsito
vassasataccayena ekekabījassa gahaṇena sāsaparāsito parikkhayepi

[SL Page 143] [\x 143/]

Akkhayasabhāvassa mahākappasseva catutthabhāgo. So pana yattha rogadubbhikkhānaṃ
aññatara saṃvattena bahusu vināsamupagatesu avasiṭṭhasattānaṃ
pavattakusaladhammānubhāvena dasavassato paṭṭhāya anukkamena
asaṅkheyyāyuppamāṇesu sattesu puna adhammasamādānavasena kamena parihāyitvā
dasavassāyukesu jātesu rogādisu aññatarasaṃvaṭṭena sattānaṃ vināsappattiyā ayameko
antarakappoti evaṃ paricchinnassa antarakappassa vasena catusaṭṭhi antarakappappamāṇo
hoti, vīsati antarakappappamāṇotica vadanti tathā dutiyajjhānaṃ tatiyajjhānaṃ ca parittaṃ
bhāvetvā aparihīnajjhāno uparimehi parittā ābhā etesanti = parittābhāti evaṃ
laddhanāmānaṃ nivāsanaṭṭhānatāya parittābhasaṅkhāte brahmaloke uppajjitvā dve
mahākappāni brahmasampatti manubhavati. Tameva majjhimaṃ bhāvetvā aparihīnajjhāno
appamāṇā ābhā etesanti = appamāṇābhāti vissute brahmaloke nibbattitvā cattāri
mahākappāni brahmasampatti manubhavati. Tameva paṇītaṃ bhāvetvā aparihīnajjhāno
valāhakato vijju viya itocito ca ābhā sarati nissarati etesaṃ sappītikajjhāna nibbattakkhandha
santānattā ābhassarāti laddhanāmānaṃ nivāsanaṭṭhānatāya ābhassarāti vissute brahmaloke
nibbattitvā aṭṭhamahākappāni brahmasampatti manubhavati. Etepi tayo
paṇītaratanāvabhāsitekatalavāsinoti veditabbā. Tathā catutthajjhānaṃ parittaṃ hīnaṃ
bhāvetvā aparihīnajjhāno subhāti ekaghanā acalā sarīrābhā vuccati, sā uparibrahmehi parittā
subhā etesanti = parittasubhāti evaṃ laddhanāmānaṃ nivāsanaṭṭhānatāya
parittasubhasaṃkhāte brahmaloke uppajjitvā soḷasamahākappāni
brahmasampattimanubhavati. Tameva majjhimaṃ bhāvetvā aparihīnajjhāno appamānasubhā
etesanti = appamāṇasubhāti evaṃ laddhanāmānaṃ brahmānaṃ nivāsanaṭṭhānatāya
appamāṇasubhasaṅkhāte brahmaloke nibbattitvā dvattiṃsamahākappāni
brahmasampattimanubhavati. Tameva paṇītaṃ bhāvetvā aparihīnajjhāno
pabhāsamudayasaṃkhātehi subhehi kiṇṇā ākiṇṇā subhakiṇṇāti evaṃ laddhanāmānaṃ
brahmānaṃ nivāsanaṭṭhānatāya subhakiṇhasaṅkhāte brahmaloke uppajjitvā upāsakajano

[SL Page 144] [\x 144/]

Catusaṭṭhimahākappāni brahmasampattimanubhavati. Etepi
paṇītaratanāvabhāsitekatalavāsinoti veditabbā. Tathā pañcamajjhānaṃ bhāvetvā
aparihīnajjhāno jhānappabhāya nibbattaṃ vipulaphalametesanti = vehapphalāti evaṃ
laddhanāmānaṃ brahmānaṃ nivāsanaṭṭhānatāya vehapphalasaṃkhāte brahmaloke uppajjitvā
pañcakappasatāni mahantaṃ brahmasampattimanubhavati. Keci pana tameva "saññā rogo
saññā gaṇḍo"ti ādinā"dhi cittaṃ dhi vatedaṃ citta"nti ādinā nayena arūpūpapattiyā
ādīnavadassanena tadabhāve ca santapaṇīta bhāvasanniṭṭhānena vāyo kasiṇe kesañci
matena paricchinnakāsakasiṇe vā bhāvanābalena tena paṭilabhitabbabhave arūpassa
anibbatti sabhāvāpādānavasena arūpavirāgabhāvanaṃ bhāvetvā aparihīnajjhāno
saññāvirāgabhāvanānibbatta rūpasantatimattattā natthi saññātammukhena
vuttāsesaarūpakkhandhā ca etesanti = asaññā, teyeva sattāti asaññasattā iccevaṃ
laddhanāmānaṃ brahmānaṃ asañña sattānaṃ nivāsanaṭṭhānatāya asaññasaṅkhāte loke
uppajjitvā pañcakappa satāni tattha pavattanti. Etepi
paṇītaratanāvabhāsitekatalavāsinotidaṭṭhabbā. Evaṃ sucirampi kālaṃ rūpabhavasampattiṃ
anubhavitvā arūpabhavasampattimpi paribhuñjitukāmo upāsakajano "dissanti kho pana
rūpādhikaraṇaṃ daṇḍādāna satthādānakalaha viggahavivāda"nti nakho panetaṃ sabbaso
āruppeti so ca tesaṃ daṇḍādānādīnañceva cakkhurogādīnañca ābādhasahassānaṃ vasena
karajarūpe ādīnavaṃ disvā visuddhimagge vuttanayena ākāsānañcāyatanaṃ bhāvetvā
aparihīnajjhāno ākāsānañcāyatanūpagānaṃ devānaṃ nivāsanaṭṭhānatāya evaṃ laddhanāme
arūpabhave nibbattitvā tattha vīsatikappasahassāni udāraṃ pītisukhamanubhavati tatheva
viññānañcāyatanaṃ bhāvetvā aparihīnajjhāno viññānañcāyatanupagānaṃ devānaṃ
nivāsanaṭṭhānatāya viññānañcāyatanasaṅkhāte arūpabhave uppajjitvā
cattāḷīsakappasahassāni atulaṃ pītisukhamanubhavati. Tathā ākiñcaññāyatanaṃ bhāvetvā
aparihīnajjhāno ākiñcaññāyatanūpagānaṃ devānaṃ nivasanaṭṭhānatāyaevaṃ laddhanāme
arūpabhave uppajjitvā saṭṭhikappasahassāni uḷāraṃ jhānasukhamanubhavati tatheva
nevasaññānāsaññāyatanaṃ bhāvetvā aparihīnajjhāno nevasaññā

[SL Page 145] [\x 145/]

Nāsaññāyatanūpagānaṃ devānaṃ nivāsanaṭṭhānatāya nevasaññā nāsaññāyatanasaṅkhāte
arūpabhave uppajjitvā caturāsīti kappasahassāni atipaṇītataraṃ samāpattisukhamanubhavati
bhavantettha:-

Jhāyino amitābhāve pītibhakkhā mahiddhikā,
Brahmāno ko sukhaṃ tesaṃ na munī vaṇṇayissati.

Tibhāgakappaṃ jīvanti brahmalokesu heṭṭhimā,
Caturāsītisahassāni kappāni tesu uttamā.

Pūrā sāsapiyo koṭṭhe sabbato yojanāyate,
Tato vassasate puṇṇe jaḍḍetvā ekamekakaṃ,
Yāvatā rittakaṃ hoti dīgho kappo tatepica.

Āyunā eva viññeyyo tesaṃ sese sukhodayo,
Iminā pūtikāyena mandakālena sādhiyā.

Nekakappasataṃ āyu sukhañcāpi manomayaṃ,
Yesaṃ tesaṃ sukhaggassa kā ettha upamā siyā.

Visiṭṭhamiha yaṃ puññaṃ nibbāṇāvahameva taṃ,
Uḷāraphaladaṃ evaṃ brahmalokesu majjhimaṃ.

Parittaṃ kāmalokamhi pañcakāmaguṇodayaṃ,
Aññañca yaṃ hitasukhaṃ sabbaṃ deti asesakaṃ.

Sudullabhaṃ bubbula dubbalaṃ imaṃ
Sarīramevaṃvidha puññasādhakaṃ,
Apuññakammesu payojayaṃ jano
Sinerumuddhā patitova sociyo.

Yathā sāsapamattamhā bījā nigrodha pādapo,
Jāyate satasākhaḍḍho mahānīlambudopamo.

Tatheva puññakammamhā anumhā vipulaṃ phalaṃ,
Hotīti appapuññanti nāvamaññeyya paṇḍito ti.
Yampana vuttaṃ lokiyalokuttarasampattiyo sādhetabbāti tattha ettāvatā lokiyasampattiyo
pakāsitā honti.

[SL Page 146] [\x 146/]

Evaṃ vidhe neka vibhūti sāre
Kāme bhave rūpabhavetarepi,
Pappoti sīlādiguṇena yena
Ko nāma tasmiṃ hi budho pamajje.

Iti abhinava sādhujana pāmojjatthāya kate upāsakajanālaṅkāre
Lokiyasampattiniddeso nāma sattamo paricchedo.

Idāni lokuttarasampattiyo sādhetabbāti ettha lokuttarasampattiyo nāma
upādānakkhandhasaṅkhātalokato uttaranti uttinnāti vā lokuttarāti evaṃ laddhanāmā
sampatti, sā tividhā hoti sāvakabodhi paccekabodhi sammāsambodhīti. Ettha sāvakabodhi
nāma satthu dhammadesanāya savaṇante jātattā sāvakāti evaṃ laddhanāmehi sāvakehi
maggapaṭipāṭiyā adhigantabbo saccābhisamayo. Tathāhi visuddhimagge vuttanayena
sotāpattimaggaṃ bhāvetvā diṭṭhivicikicchā pahāṇena pahīṇāpāyagamano
sattakkhattuparamo sotāpanno nāma. So pana tividho hoti, ekabījī kolaṃkolo
sattakkhattuparamoti. Tattha ekabījī nāma ekaṃ bhavaṃ saṃsaritvā arahattaṃ patto, kolaṃ
kolo nāma dve vā tīṇi vā sandhāvitvā dukkhassantakaro, sattakkhattuparamo nāma
sattamajātito paraṃ uppādanārahassa bandhasantānassa arahattappattiyā nirodhattā
sattamabhave dukkhassantakaro, sattabhavā ca sattakkhattuṃ manussaloke
paṭisandhigahaṇa vasena daṭṭhabbā, devalokabrahmalokesu hi tato adhikatarampi
uppajjanti yeva. Tasmā visākhāca anāthapiṇḍiko seṭṭhi ca sakko devarājācāti ime tayo janā
bhavanikantiyā balavatarattā chakāmāvacaresu anukkamena uppajjitvā tattha
tatthāyuppamāṇena mahantiṃ dibbasampattiṃ samāpatti sukhañca anubhavitvā
paranimmitadevaloke ṭhatvā jhānaṃ nibbattetvā brahmalokepi anukkamena uppajjantā
tatthāyuppamāṇena udāraṃ pītisukhaṃ

[SL Page 147] [\x 147/]

Anubhavitvā subhakiṇhatale ṭhatvā maggaṃ bhāvetvā anāgāmiphalaṃ patvā
pañcasuddhāvāsesu anukkamena uppajjantā tattha tatthapi āyuppamāṇena
samāpattisukhamanubhavitvā akaniṭṭhatale ṭhatvā arahattamaggaṃ sacchikatvā
nibbāṇapuraṃ pavisanti. Aparo rāgadosamohānaṃ tanuttakaraṃ sakadāgāmi maggaṃ
bhāvetvā sakadāgāmi nāma hoti, sakideva imaṃ lokaṃ paṭisandhivasenāgacchati, tattha
ekacco kāmabhave sakadāgāmiphalaṃ sacchikaroti, ekacco rūpabhave, ekacco arūpabhaveti
sopi evaṃ tividho hoti. Aparo kāmarāgavyāpādānamanavasesappahāṇakaraṃ
anāgāmimaggaṃ bhāvetvā anāgāmi nāma hoti, so hi paṭisandhivasena imaṃ lokaṃ na
āgacchatīti anāgāmi nāma jāto.

Tasmā saddhādīnamindriyānaṃ adhikādhikavasena suddhāvāsesu uppajjanto
saddhindriyādhikavasena avihatale upjajjitvā kappasahassa brahmasampattimanubhavati.
Tathā viriyindriyādhikavasena atappe uppajjitvā dvekappasahassāni mahantaṃ pītisukhaṃ
anubhavati. Tatheva satindriyādhikattena sudasse uppajjitvā cattāri kappasahassāni vipulaṃ
pītisukhamanubhavati. Tathā samādhindriyayassa adhikattā sudassītale uppajjitvā
aṭṭhakappasahassāni udāraṃ brahmasampattimanubhavati. Tatheva
paññindriyādhikabhāvena akaniṭṭhatale uppajjitvā soḷasakappasahassāni atikkantaṃ
brahmasampattimanubhavati. Tattha avihādayo suddhānaṃ anāgāmiarahantānameva āvāsāti
suddhāvāsā, anunayapaṭighābhāvato suddho āvāso etesanti = suddhāvāsā,
anunayapaṭighābhāvato suddho āvāso etesanti = suddhāvāso, tesaṃ nivāsabhūmipi
suddhāvāsāti vuccati. Imesu pana paṭhamatalavāsino appakena kālena attano ṭhānaṃ na
vijahatīti = avihā nāma. Dutiyatalavāsino na kenaci tappantīti = atappā. Tatiyatalavāsino
paramasundararūpattā sukhena dissantīti = sudassā. Catutthatalavāsino suparisuddha
dassanattā sukhena passantīti = sudassino. Pañcamatalavāsino pana ukkaṭṭhasampattikattā
natthi etesaṃ kaniṭṭhabhāvoti = akaniṭṭhāti veditabbā.

Ettha pana antarā parinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī
sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmīti. Avihesu pañca, tathā
atappasudassasudassisu, akaniṭṭhesu pana uddhaṃsotavajjā cattāro labbhanti, tattha tattha
anāgāmīnaṃ āyuno vemajjhaṃ anatikkamitvā antarāca

[SL Page 148] [\x 148/]

Kilesānaṃ parinibbāṇa saṅkhātaṃ arahattaṃ patto antarāparinibbāyī nāma hoti, so pi evaṃ
tividho hoti-kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ
pāpuṇāti, no ce nibbattadivaseyeva arahattaṃ pāpuṇeyya, paṭhamassa pana kappassa
matthake pāpuṇāti, paṭhameko antarā parinibbāyī nāma. Aparo evaṃ asakkonto dvinnaṃ
kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ
kappasatānaṃ matthake pāpuṇāti ayaṃ tatiyo antarā parinibbāyī nāma hoti. Pañcamaṃ pana
kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī nāma hoti. Atappādisupi
esevanayo. Yattha katthaci uppanno pana sasaṃkhārena sappayogena kilamanto dukkhena
patto sasaṃkhāraparinibbāyī nāma. Ime cattāro pañcapi suddhāvāsesu labbhanti. "Uddhaṃ
soto akaniṭṭhagāmī"ti ettha pana uddhaṃbhāgiyavasena uddhamassa taṇhā sotā vāti =
uddhaṃ soto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti = uddhaṃsoto,
akaniṭṭhaṃ gacchatīti = akaniṭṭhagāmī, so hi avihato paṭṭhāya cattāro devaloke sodhetvā
akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃ soto akaniṭṭhagāmī nāma. Aparo
arahattamaggaṃ bhāvetvā anavasesakilesappahāṇena arahā nāma hoti khīṇāsavo
aggadakkhiṇeyyoti. Evaṃ maggapaṭipāṭiyā adhigantabbo saccābhisamayo
sāvakasambodhīti vuccati.

Paccekasambodhināma bodhaneyyabodhanattho hi balesu vasībhavo ananubandho
sayambhūñāṇena saccābhisamayoti attho. Sammāsambuddhānaṃ nahi sayambhūñānatāya
sayameva pavattamānopi saccābhisamayo sānubandho aparimāṇānaṃ sattānaṃ
saccābhisamayassa hetubhāvato, imesaṃ pana yo ekassāpi sattassa saccābhisamayo hetu na
hotīti ananubandhoti vuccati.

Sammāsambodhi pana sammā sāmaṃ sabbadhammānaṃ bujjhanato bodhanato ca
sammāsambodhi nāma. Sabbaññutañāṇapadaṭṭhānaṃhi maggañāṇaṃ.
Maggañāṇapadaṭṭhānañca sabbaññutañāṇaṃ tasmā sammāsambuddhoti vuccati. Tenāha:-
"buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhi tattha ca sabbaññutappatto balesu

[SL Page 149] [\x 149/]

Vasībhāva"nti tividhāpetā tinnaṃ bodhisattānaṃ yathāsakaṃ āgamanīyapaṭipadāya
matthakappattiyā satipaṭṭhānādīnaṃ sattatiṃ sāya bodhipakkhiyadhammānaṃ bhāvanā
pāripūrīti veditabbā. Itarābhisamayānaṃ tadavinābhāvato nahi sacchikiriyābhisamayena
bhāvanābhisamayo nasambhavati, satica bhāvanābhisamayo pahāṇābhisamayo
pariññābhisamayo ca siddhoyeva hotiti. Tasmā adhikāro chandatāti divaṅgasamannāgatā
patthanāvasena katapaṇidhānaṃ upāsakajanā tatoppabhūti aggasāvakabhāvāya
kappasatasahassādhikānaṃ ekamasaṅkheyya mahāsāvakabhāvāya kappānaṃ
satasahassaṃyeva sambhārasambha raṇaṃ karonto satthu sabrahmacārito vā
catusaccakammaṭṭhānakathaṃ sutvā tasmiṃyeva khaṇe kālantarena vā tajjaṃ paṭipattiṃ
anutiṭṭhantā ghaṭantā vāyamantā vipassanaṃ ussukkāpetvā saccāni paṭivijjhantā attano
abhinīhārānurūpaṃ saddhiṃ aggasāvakabhūmiyā ca mahāsāvakabhūmiyā vā kevalaṃ vā
aggamaggakkhaṇe sāvakasambodhiṃ adhigacchanti, tato paraṃ sāvakabuddhā nāma honti
sadevake loke aggadakkhiṇeyyāca. Athavā:-

"Manussattaṃ liṅgasampatti vigatāsavadassanaṃ,
Adhikāro chandatā ete abhinīhārakāraṇā"ti.

Ime pañcadhamme samodhānetvā katābhinīhārā pana upāsakajanā tatoppabhūti dve
asaṅkheyyāni kappāni satasahassañca bodhisambhārasambharaṇaṃ karontā anupubbena
sambhatapaccekabodhisambhārā tādise kāle carimattabhāveṭhitā ñāṇassa
paripākagatabhāvena upaṭṭhitasaṃveganimittaṃ gahetvā savisesaṃ bhavādisu ādīnavaṃ
disvā sayambhūñāṇena pavatti pavattihetutañca paricchinditvā "so imaṃ dukkhanti yoniso
manasikarotī"ti ādinā āgatanayena catusaccakammaṭṭhānaṃ brūhentā attano
abhinīhārānurūpaṃ saṅkhāre parimaddantā anukkamena vipassanaṃ paccekasambodhiṃ
abhisambujjhanti, aggaphalakkhaṇato paṭṭhāya paccekasambuddhānāma hutvā sadevakassa
lokassa aggadakkhiṇeyyā honti. Athavā yadi sambodhimicchanti:-

"Manussattaṃ liṅgasampatti hetusatthāradassanaṃ,
Pabbajjāguṇasampatti adhikāro ca chandatā,
Aṭṭhadhammasamodhānā abhinīhāro samijjhatī"ti.

[SL Page 150] [\x 150/]

Evaṃ vutte aṭṭhadhamme samodhānetvā sace paññādhikā cattāri asaṃkheyyāni kappānaṃ
satasahassañca athasaddhādhikā aṭṭhaasaṅkheyyāni kappānaṃ satasahassañca
athaviriyādhikā soḷasaasaṅkheyyāni kappānaṃ satasahassañca paripūritabodhisambhārā
upāsakajanā carimabhave katapubbakiccā bodhimaṇḍaṃ abhiruyha "na tāvimaṃ pallaṅkaṃ
bhindissāmi yāva me anupādāya āsavehi cittaṃ vimuccissatī"ti paṭiññaṃ katvā
aparājitapallaṅke nisinnā asampattāya eva saṃjhāvelāya mārabalaṃ vidhamitvā purimayāme
pubbenivāsānussatiñāṇena anekākāravokāre pubbenivutthakkhandhe anussaritvā
majjhimayāme dibbacakkhuvisodhanena cutūpapāte ñāṇaṃ anāgataṃse ñāṇaṃ adhigantvā
pacchimayāme "kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati
ca athaca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassā"ti ādinā jarāmaraṇato
paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahaṇaṃ chindituṃ
nisānasīlāyaṃ pharasuṃ nisento viya kilesagahaṇaṃ jindituṃ ñāṇapharasuṃ tejento
buddhabhāvāya hetusampattiyā paripākaṃgatattā sabbaññutañāṇādhigamāya vipassanaṃ
gabbhaṃ gaṇhāpento antarantarā nānā sampattiyo samāpajjitvā yathā vavatthāpite nāmarūpe
tilakkhaṇaṃ āropetvā anupadadhammavipassanāvasena anekākāravokārasaṅkhāre
sammasantā chattiṃsakoṭisatasahassamukhena sammasanavāraṃ vitthāretvā tattha
mahāvajijañāṇasaṅkhāte vipassaṇāñāṇetikkhasūrabhāvūpapanne uṭṭhānagāminī bhāvena
pavattamāne yadā taṃ maggena ghaṭenti tadā maggapaṭipāṭiyā diyaḍḍhakilesasahassaṃ
khepento aggamaggañāṇena sammā sambodhiṃ adhigacchanti, aggaphalakkhaṇato
paṭṭhāya adhigatā nāma, sammāsambuddhabhāvato dasabalacatuvesārajjādayopi hi tesaṃ
tadā hatthagatāyeva hontiti.

Tattha paññādhikānaṃ hi saddhā mandā hoti paññā tikkhā, tatova upāyakosallassa
visadanipuṇabhāvena na cirasseva pāramiyo pāripūriṃ gacchanti. Saddhādikānaṃ paññā
majjhimā hoti, tesaṃ nātidīghaṃ nātisanikaṃ pāramiyo pāripūriṃ gacchanti. Viriyādhikānaṃ
pana paññā mandā hotiti tesaṃ cireneva pāramiyo pāripūriṃ gacchanti. Yathā mahābodhi

[SL Page 151] [\x 151/]

Sattānaṃ na evaṃ paccekabodhisattānaṃ, tesaṃ hi satipi paññādhikabhāve dve asaṅkheyyāni
kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ, na tato oraṃ,
saddhādhikaviriyādhikāpi vuttaparicchedato paraṃ katipaye eva kappeatikkamitvā
paccekabodhiṃ abhisambujjhanti, na tatiyaṃ asaṅkheyyanti. Sāvakabodhisattānaṃ pana yesaṃ
aggasāvakabhāvāya abhinīhāro tesaṃ ekaṃ asaṅkheyyakappānaṃ satasahassañca
sambhārasambharaṇaṃ icchitabbaṃ. Yesaṃ mahāsāvakabhāvāya tesaṃ kappānaṃ
satasahassaṃva. Tathā buddhassa mātāpitunnaṃ upaṭṭhākassa puttassacāti, ayaṃ
sannīṭṭhānakaro nayo. Iccevaṃ upāsakaratanādibhāvaṃ pattā upāsakajanā sīlavipulapākāraṃ
samādhiparikhāparivāritaṃ vipassanāñāṇadvāraṃ satisampajaññadaḷhakavāṭaṃ
samāpattimaṇḍapādipatimaṇḍitaṃ bodhipakkhiyajanasamākūlaṃ amatavaranagaraṃ
pavisitvā acchinnamakuṭilaṃ ujuṃ puthulavitthataṃ satipaṭṭhānamahāvīthiṃ otaritvā cattāri
sāmaññaphalāni catasso paṭisambhidā chaabhiññā aṭṭhasamāpattiyoti imehi mahagghehi
ratanehi attabhāvaṃ alaṅkaronti. Tasmā:-

Sabbaññu ñāṇa sataraṃsi pajjotenāvabhāsitā,
Karuṇāpuṇṇacandena katasītapariggahaṃ.

Dasabuddhāmalabalo dāraggahavibhūsito,
Kusalosadhitārāhi saṃkiṇṇā sabbato disaṃ.

Buddhāsādhāraṇaṃ ñāṇaṃ suvaṇṇamaṇisiṃgihi,
Buddhadhammoruselehi avaruddhā samantato.

Vesārajjamigindehi parisā vanarājisu,
Sukhavissatthacārīhi accantamupasobhitā.

Lokadhammānilākampa dhiti meru dhajuggamā,
Satipaṭṭhānaraṭṭhaḍḍhā padhānānilavījitā.

Saddhammadesanāvassa dhārāhi parisanditā,
Bojjhaṅgakusumākiṇṇa maggajaṅghamahāpathā.

Guṇaṇṇava parikkhittā sīlāmalatalā subhā,
Buddhabhūmi hi yā loke laddhā vīravarehi sā.

Visiṭṭhā sabbabhūmīnaṃ yadi etena labbhati,
Alabbhanīyaṃ etena loke aññaṃ hi kiṃ siyā.

[SL Page 152] [\x 152/]

Tato cintāmaṇīdeva pādapo surabhī viya,
Nirantaraṃ va ettheva kattabbo sādarādaroti.

Yampana vuttaṃ evaṃ saraṇagatehi upāsakopāsikajanehi sīle patiṭṭhāya
patirūpadhutaṅgasamādānena taṃ parisodhetvā pañca vaṇijjā pahāya dhammena samena
jīvikaṃ kappentehi upāsakaratanādibhāvaṃ patvā dine dine dasapuññakiriyavatthūni
pūrentehi antarāyakaradhamme pahāya lokiyalokuttarasampattiyo sādhetabbāti taṃ ettāvatā
sabbākārena pakāsitaṃ hoti.

Saraṇaguṇabhirāmo sīla bhūsābhirāmo
Paramadhutavaṇijjo ruddha micchāvaṇijjo,
Nicita nikhilapuñño santatekantapuñño
Sivamapi nutapuñño sambhunevaṃ sapañño.

Iti abhinava sādhujana pāmojjatthāya kate upāsaka janālaṅkāre
Lokuttarasampattiniddeso nāma aṭṭhamo paricchedo.

Idāni imasmiṃ upāsakajanālaṅkāre ye sīlādayo kusaladhammā niddiṭṭhā na panesaṃ kārako
attā niddiṭṭho, tassa hi kārakassa vedakassa attano abhāve sīlādīnaṃ kusaladhammānaṃ
abhāvo siyā, tesamabhāvo tadāyattavuttīnaṃ tesaṃ vipākānampi abhāvo hoti, tasmā
sīlādīnaṃ kusaladhammānaṃ desanā niratthikāti yojeyya, tassevaṃ parihāro vattabbo, nāyaṃ
niratthikopāyadesanā, yadi kārakassa abhāvā sīlādīnaṃ kusaladhammānamabhāvo siyā tayā
parikappitassa attanopi abhāvo siyā, kiṃ kāraṇanti ce? Tassa attano aññassa
kāraṇassābhāvato kārakābhāvepi kattā atthīti ce tathā sīlādinampi kusalānaṃ asatipi kattari
atthitā upagantabbā, kutoyaṃ taca tatthānurodho idha virodhoti, tathāpi yathāpana loke
kārakābhāvepi paṭhavi āpatejautuādayo

[SL Page 153] [\x 153/]

Paṭicca aṅkurādīnaṃ abhinibbatti dissati, tathā etesaṃ sīlādīnaṃ kusalānaṃ dhammānaṃ
hetuppaccayasāmaggiyā abhinibbatti hotīti veditabbā. Athā pi cettha tayā paññāya
parikappito nicco dhuvo sīlādīnaṃ kattā attā paramatthato atthīti cetaṃ upaparikkhissāma
tāva, so pana tava attā kārako vedako kiṃ sacetano siyā pākāratarupāsāṇatiṇasadiso. Siyā,
tassa kārakavedakattābhāvo ca siyā, sadi sacetano so cetanāya añño vā siyā, anañño vā,
athānañño cetanāya nāse attano vināso siyā, kiṃ kāraṇanti? Cetanāya anaññattā, athāpi
bhavato adhippāyo evaṃ siyā-attano pana nāso na bhavati nibbattacetanāyayeva nāso,
bhavatīti, vuccate- attano anāse sati cetanāya pi nāso na bhavati, kiṃ kāraṇanti? Cetanāya
anaññattā, cetanattānaṃ anaññatte sati cetanāyayeva nāso bhavati na attanoti ayuttamevetaṃ,
cetanāyayeva vināse visesakāraṇaṃ natthi, attāva nassatu tiṭṭhatu cetanā, atha cetanāya nāse
attano nāso na bhavati cetanāya attā añño siyā, yathā aññassa assassa nāse mahisassa nāso
na bhavati, evañca sati cetanāya anañño attāti tava paṭiññā hīnā, atha cetanattānaṃ na
aññatte sati attano anāse cetanāyapi anāso bhavatu, paṭiññā hīnā, atha vuttappakārato na
viparītaṃ vā siyā, attā nassatu, cetanā tiṭṭhatu, atha ca pana evaṃ na bhavati anaññattā ce
pakkhaṃ pariccajasi atha na pariccajasi paṭiññā hīnā bhavati, athāyaṃ bhavatodhippāyo siyā
nāyaṃ mama attā cetanāya anañño añño yevāti, atra vuccate-idha pana aññattaṃ duvidhaṃ
hoti lakkhaṇa katamaññattañca desantarakatamaññattañcāti, tattha kiṃ tvaṃ cetanattānaṃ
lakkhaṇa katamaññattaṃ vadesi udāhu desantarakatamaññattanti āha, lakkhaṇa
katamaññattaṃ vadesi udāhu desantarakatamaññattanti āha, lakkhaṇa katamaññattaṃ
vadāmīti, yathāhi rūparasagandhādīnaṃ ekadese vattamānānampi lakkhaṇato aññattaṃ hoti
evaṃ cetanattānaṃ ekadese vattamānānaṃ lakkhaṇato aññattaṃ hoti tasmā
lakkhaṇakatamaññattaṃ vadāmīti, atra vuccate- yathāhi jātavedasā ḍayhamāne āmakaghaṭe
sāmavaṇṇavināse rasādīnaṃ

[SL Page 154] [\x 154/]

Vināso bhavati tatheva cetanāya vināse attano pi vināso siyā, kiṃ kāraṇanti ce?
Rūparasādīnaṃ viya eka desattāti, athevaṃ bhavato mati siyā ekadesatte satipi attano pana
vināso na bhavati cetanāyayeva vināso bhavatīti. Atra vuccate- attano anāse cetanāyapi
anāso hoti kiṃ kāraṇanni ce rūparasādīnaṃ viya samānepi avinibbhogato, atha samāne
ekadesatte avinibbhogabhāve kena hetunā cetanāya eva nāso bhavati na pana attano, atha
visesakāraṇaṃ natthi tava laddhiyā attāva nassatu tiṭṭhatu cetanā, atha cetanāya nāso attano
nāso na bhavati ubhinnaṃ ekadesatā natthi, evañca sati ko dosoti ce yaṃ pana tayā vuttaṃ
yathā rūpa rasagandhādīnaṃ ekadese vattamānānaṃ lakkhaṇato aññattaṃ, tathā cetanattānaṃ
ekadese vattamānānaṃ lakkhaṇato aññattanti, taṃ ayuttaṃ, paṭiññā hīnā, atha
rūparasādīnaṃ viya samānepi ekadesatte yadi attano anāse cetanāyapi anāso na bhavati
paṭiññā hīno asi, atha vuttappakārato viparītaṃ vā siyā tava attānassatu ce cetanā tiṭṭhatu
atheva na bhavatīti ce ekadesatā ca natthi, atha desantarakatamaññattaṃ vadesi cetanattānaṃ
ghaṭapaṭasakaṭakaṭādīnaṃ viya aññattaṃ siyā, cetanāya vinā attā anuññāto ghaṭena vinā
paṭo viya añño va ghaṭo aññeva paṭoti, evañca sati ko dosoti ce? Acetano attāti pubbe
vuttadosato na parimuccasīti, tassa paramatthato na koci kattā vā codetā vā attā atthīti
daṭṭhabbaṃ, yadi evaṃ atha kasmā bhagavatā:-

Asmā lokā paraṃ lokaṃ yo ca sandhāvatī naro,
Yodha karoti vediyati sukhadukkhaṃ sayaṃ kataṃ"ti ca.

Satto saṃsāramāpanno dukkhamassa mahabbhayaṃ,
Atthi mātā atthi pitā atthi sattopapātiko"ti ca.

Bhavā bhave pañcakkhandhā bhārā bhāro ca puggalo,
Bhārādānaṃ dukhaṃ loke bhāranikkhepanaṃ sukhaṃ"ti ca.

Yaṃ hi karoti puriso kāyena vācā uda cetasā vā,
Taṃ hi tassa sakaṃ hoti taṃ va ādāya gacchatī"ti ca.

[SL Page 155] [\x 155/]

Ekassekena kappena puggalassaṭṭhi sañcayo,
Siyā pabbatasamo rāsi iti vuttaṃ mahesinā"ti ca.

Assaddho akataññū ca sandhicchedo ca yo naro,
Hatāvakāso vantāso save uttama poriso"ti ca.

Vuttanti. Sabbaṃ evaṃ vutte bhagavatā tañca kho sammutivasena na paramatthato, nanu
bhagavatā idampi vuttaṃ:-

"Kinnu sattoti paccesi māradiṭṭhigatannu te,
Suddha saṅkhārapuñjoyaṃ nayidha sattūpa labbhatī"ti.

Yathā hi aṅgasambhārā hoti saddo ratho iti,
Evaṃ khandhesu sattesu hoti sattoti sammuti.

Tasmā na vacanamattamevāvalambitabbaṃ, naca daḷha mūḷahaggāhīnā nāma bhavitabbaṃ.
Gurukulamupasevitvā suttapadānamadhippāyo jānitabbo, suttapadesu abhiyogo kātabbo,
dve saccāni bhagavatā vuttāni sammuti saccaṃ paramatthasaccanti, tasmā dvepi sammuti
paramatthasaccāni amissakato ñātabbāni, evaṃ amissakato ñatvā koci kārako vā codako vā
nicco dhuvo attā paramatthato natthīti upaparikkhitvā paccayasāmaggiyā dhammānaṃ
pavattiṃ sallakkhetvā paṇḍitena upāsakajanena atthakāmena dukkhassantakiriyā
caturaṅgasamannāgatamiranikarabhūtesu dhammappadīpavirahitesu vītivattesu eko
dasabaladivākaro pātubhavati atidullabho, etena nayena samuppannesu buddhesu
mahājanaṃ saṃsārasindhuto uttāretvā nibbāṇa thale patiṭṭhāpitesu tumhe ajjāpi
saṃsārapayonidhinimuggā ahu kalyāṇaguṇasampadāpagatapubbabhāgattā, sacetarahipi
vassa sataccayena samuggamanasīso vāyu vegena ca kallolaghaṭitekacchiggalaṃ yugaṃ
sampatto kāṇakacchapo viya paramadullabha manussattaṃ paṭilabhitvā kenaci subhena
aṭṭhakkhaṇa vinimmuttaṃ khaṇasampadaṃ sampādetvā ṭhitā tumhe taṃ na sādhayissatha,
ediso tumhākaṃ kadā labheyya, apica bho maṇigaṇappabhābhāsuraratanākaraṃ pavisitvā
kaṭṭhakaṭhalasañcayaṃ viya karonto idaṃ accanta dullabhaṃ dhammaratanasamujjalaṃ
varasāsanaṃ patvā cittavasaṃ gacchatha atha imamhā sāsanā cutā bhavakānanaṃ pavisitvā
tantākulakajātā

[SL Page 156] [\x 156/]

Guḷāguṇḍikajātā muñjababbajabhūtā anāgatatathāgatānaṃ dassanamattampi alabhitvā
dvāsaṭṭhidiṭhiyo gaṇhitvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ anatikkamantā cutito
paṭisandhiṃ gaṇhamānā tīsu bhavesu yonisu pañcasu gatisu sattasu viññāṇaṭṭhitisu
navasu sattavāsesu gambhiraghorasāgare pakkhitta nāvā viya yantayuttagono viya ca
paribbhamantā yaṃ yaṃ duccaritaṃ samācaratha tumhe nibbatta nibbattaṭṭhāne
vāsanāvegena tamunukarontā dīghassa addhuno accayena kenaci vidhinā anāgatasugatassa
sammukhā hessatha tattha bhagavā narāmaraparisamajjhe tumhākaṃ vāsanādosaṃ
āvikarissati, gotamassa bhagavato sāsane mahallakabhikkhussa dvinnaṃ daharānañca
vāsanādosaṃ viya upananda makkhikāvadhaka cāruṇī dūsakakuṭidūsaka puṭadūsaka
ārāmadūsaka ambagopaka dubbaca kuhakādīnaṃ vāsanādosaṃ viya ca tena tumhākaṃ
bhavissati mahatī nindā. Apica sādhuupāsakajanā sokaparideva
dukkhadomanassupāyāsasalilasampuṇṇe jātijarāmaraṇavyādhitaraṅgolobhādi
caṇḍamacchākule ghararakkhasādhivāse taṇhāsavanti paṭiggahe kāmāvaṭṭe
agadhāpārasaṃsārasāgare ummujjitvā nimujjitvā vitakkavīcibhakkhā hatā vicarantā
kadalisahakāratālanālikerādi phalapādapasaṃchannaṃ sattatiṃsavidha bodhipakkhiya
dhammaratanākaraṃ saggāpavaggasukhadāyakaṃmanāpaṃ imaṃ sāsanadipaṃpatvā
samadhigatapatiṭṭho kilesasaliloghenagantvā apāyavaḷabāmukhe apatanatthāya
imaṃsaraṇasīlādipaṭipattiṃ surakkhitaṃ katvā rakkhissatha. Apica upāsakaratanādi bhāvaṃ
pattā upāsakajanā tumhe saṃsārarasātalappatta avijjāmūlaṃ saṅkhārakkhandhaṃ
bhavaggasaṅghaṭitajarāmaraṇasikharaṃ sakalabhuvanatalavippakiṇṇataṇhāsākhaṃ
visayavīsakusumapupphitaṃ dukkhavisaphalabhārabharitaṃ tebhumakavaṭṭavisarukkhaṃ
saṅkhepato catunnaṃ mahābhūtānaṃ manasikārena khaṇḍākhaṇḍikaṃ katvā dvācattāḷīsāya
koṭṭhāsesu vitthāramanasikārena phāletvā nāmarūpapariggahena sakalikaṃ katvā tasseva
nāmarūpassa paccaye pariyesantā mūlāni uddharitvā anupubbavipassanā vātātape sosāpetvā
aggaphalasampattiagginā jhāpetha. Evaṃ sabbakilese jhāpetvā sāvakabodhiyā vā
paccekabodhiyā vā sammāsambodhiyā vā attabhāvaṃ bhūsetukāmatā sabbakālaṃ
paṭipajjathāti. Ettavatā saṅkhepena sīlādīnaṃ kusaladhammanaṃ niratthakavādino parihāro
niddiṭṭho hoti.
[SL Page 157] [\x 157/]

Evaṃ kammaphalesu saṇḍhitamatā diṭṭhijjukamme ṭhitā
Pālento saraṇaṃ varaṃ hataraṇaṃ sīlañca niccetaraṃ,
Sādhentā catucakkasampadavaraṃ saṃsāracakkāpahaṃ
Taṃ nibbāṇarasaṃ pibantu vibudhā sambuddhasaṃsevitanti.

Iti abhinavasādhujanapāmojjatthāya kate upāsakajanālaṅkāre
Puññaphalasādhakaniddeso nāma navamo paricchedo.

Atthato ganthato cāpi suttato cāpi ettha ca,
Ayuttaṃ vā viruddhaṃ vā yadi dissati kiñcipi.

Pubbāparaṃ viloketvā vicāretvā punappunaṃ,
Dhitimatā gahetabbaṃ gahetabbaṃ na dosatoti.

Nikāyantaraladdhīhi asammissocanākulo,
Mahāvihāravāsīnaṃ pavattiphalanissito.

Nidānādikathāyutto attho yasmā pakāsito,
Tasmā hitatthakāmena kātabbo ettha ādaro.

Pajānaṃ hitakāmena karontena ca yaṃ mayā,
Puññaṃ adhigataṃ tena sukhaṃ pappontu pāṇino.

Antarāyaṃ vinācāyaṃ yathāsiṭṭhimupāgato,
Tathā kalyāṇasaṃkappā siddhiṃ gacchantu pāṇinaṃ.

Sirivallabhanāmena vissute pavare pure,
Saddho mahaddhano pubbe visālakulasambhavo

Lokuttamoti paññāto āsi yo bhikkhutena tu,
Jinasāsanamappetuṃ dinnovādesu saṇḍhito.

Paṇḍubhūmaṇḍale yobhū vañño sāmantabhūmipo,
Saccasandho naye dakkho coḷagaṅgoti vissuto.

[SL Page 158] [\x 158/]

Tena kārāpitā rammā vihārā varadassanā,
Tayo āsuṃ mahīkantā kirīṭa miva bhāsurā.

Yo tesaṃ pavaro āsi vihāro cārudassano,
Sītalūdakasampanno nānādumagaṇālayo.

Anekajanasammoda nayanālisamāgamo,
Tassa kittilatāpuppha mañjarī viya bhāsurā.

Tidasālayanisseni viya jantuparāyano,
Aghāpaharaṇo rammo pharaṇī iti vissuto.

Guṇākaro perampalli iti viññūhi dassito,
Laṅkādīpamhi sakale damiḷānalasamākule.

Āgatā pātumattānaṃ bhuyo sāsanavuddhiyā,
Tambapaṇṇiddhajā therā sadā saddhammagocarā.

Āgamaṃ anurakkhantā yasmiṃ vāsamakappayuṃ,
Tassa pubbuttare ramme pāsāde vasatā mayā,
Racitoyamalaṅkāro sadā sajjanarañjako ti.

Itisīhalācariyabhadantānandamahātheraviracito upāsakajanālaṅkāro

Ni ṭṭhi to.