Input by the Sri Lanka Tripitaka Project [CPD Classification 2.9.41] [SL Vol UpÃs- ] [\z UpÃs /] [\w I /] [SL Page 001] [\x 1/] UpÃsakajanÃlaÇkÃro. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. विसुद्ध वण्णं सुगतं नमित्वा सुवण्णितं धम्मचरञ्च तेन, तथा विमुत्तं गणमङ्गणेहि उपासकालङ्करणं करिस्सं. वत्थुत्तयं ये समुपासमाना उपासकत्तं अभिसम्भुनन्ति, ते भूसयन्ता सरणादिवण्णा उपसकालङ्करणाति वुत्ता. तेसं गुणानं जन भूसनानं सन्दीपकत्ता पन एस गन्थो, विञ्ञूहि सद्दत्थसुसारतो वा उपासकालङ्करणोति ञेय्यो.1 यतो निदानादि कथा वियीनतो नयाकुलत्ता पटिपत्तिसङ्गहो, पुरातनो सोभिनवावतारिनं न किञ्चि पीणेति जिनानुसत्थियं. आदाय सुत्तन्तरतोऽपि सार मनाकुलंदानि कथीयते सो, मणीहि नेकाकरसम्भवेहि छेका हि कुब्बन्ति किरीटसेट्ठं. इस्सारिवग्गञ्च निराकरित्वा सोधेत्व विक्खेपमलञ्च सम्मा, सद्धाधना साधुजना सपञ्ञा तम्मे निसामेन्तु पसस्सचित्ता. तत्थ "उपासकालङ्करणं karissa"nti एत्थ-उपासका अलङ्करोन्ति अत्तभावं एतेहीति = उपासकालङ्करणाति ये सरणादयो गुणा वुत्ता, ते च पन सम्मा अधिसीलादीनं 1 Neyyo [SL Page 002] [\x 2/] Vasena सकलबुद्धवचनपरियापन्नातिपि सुत्ताभिधम्मविनयसङ्खातेसु तीसु पिटकेसु बाहुल्लेन सुत्तन्तपिटकपरियापन्ना, तत्थेव दीघनिकाय मज्झिमनिकाय संयुत्तनिकाय अङ्गुत्तरनिकाय खुद्दकनिकाय सङ्खातेसु पञ्चसु निकायेसु खुद्दकनिकायपरियापन्ना, तत्थपि नवङ्गं सत्थुसासनं तीहि पिटकेहि संगण्हित्वा वाचनामग्गं आरोपेन्तहि पुब्बाचरियेहि ये इमिना मग्गेन देवमनुस्सा उपासकभावेन वा पब्बजितभावेन वा सासनं ओतरन्ति तेसं सासनोतारस्स मग्गभूतो यो खुद्दकपाठो वुत्तो, विसेसतो तत्थ परियापन्ना. तत्थ च वुत्तानं सीलसमाधिपञ्ञादीनं गुणानं सरणत्तयमेव यस्मा 1 आदि. यस्माच- "यतो खो महानाम उपासको बुद्धं सरणं गतो होति धम्मं सरणं गतो होति सङ्घं सरणं गतो होति एत्तवता खो महानाम उपासको hotÅ"ti च वुत्तं. तस्मा सकलभूतानं धरणीरिव सब्बेसम्पि उपासकगुणानं रतनत्तयमेव पतिट्ठाति, पठमं तावेत्थ- "बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं gacchÃmi"ti यदिदं सरणगमन 2 सुत्तं वुच्चति. तस्स पन अत्तत्थपरत्थ भेदानमत्थानं सूचनादितो सुत्तभावो वेदितब्बो, तथा हेस अत्थानं सूचनतो गन्थनतो सुट्ठु भगवता हितसुखावहनकारेन वेनेय्यज्झासयानुलोमेन वुत्तत्ता, सस्समिव फलं अत्थानं पसवनतो, गावी विय थञ्ञं अत्थखीरपग्घरापनतो, महेसी विय चक्कवत्तिगब्भं सुट्ठु अत्थे रक्खणतो, विकिरितुं अप्पदानं पुप्फदानं विय सुत्तं अत्थे सङ्गहेत्वा विकिरितुं विद्धंसितुं अप्पदानतो, अथवा-गहेतब्बापनेतब्बस्स पमाणभूतं वड्डकीसुत्तमिव गहेतब्बापनेतब्बस्स अत्थानत्थस्स पमाणभुतत्ता चाति सुत्तन्ति वुच्चति. वुत्तञ्च:- "अत्थानं सूचनतो सुवुत्ततोथ सूदनतो सुत्तानं सुत्तसभागतो च सुत्तं सुत्तन्ति vuccatÅ"ti. तम्पनेतं सुत्तं केन भासितं? कत्थ भासितं? कदा भासितं? कस्मा भासितंति? वुच्चते, तेन भगवता अरहता जानाता पस्सता सम्मासम्बुद्धेन भासितं. कत्थ भासितन्ति, बारानसियं इसिपतेन मिगदाये भासितं. कदा भासितन्ति, आयस्मन्ते यसे सद्धिं सहायकेहि अरहत्तं पत्ते एक 1 सम्मा. 2. सरणा gamana. [SL Page 003] [\x 3/] सद्धिया अरहन्तेसु बहुजनहिताय सुखाय धम्मदेसनं करोन्तेसु भासितं. कस्मा भासितन्ति, पब्बज्जत्थञ्च उपसम्पदत्थञ्च भासितं, एत्तावता केन देसितन्ति आदयो पञ्हान सुट्ठु पाकटा होन्ति, अपाकटेसु पन तेसु अभिनवानमुपासकोपासिकजनानं को भगवा अरहा नाम कोति आदिना चित्ते संसयो उप्पज्जति, सञ्जातकङ्खानं पनेतेसम्पि पामोज्जं नसिया, असति च पीतिपामोज्जे सरण गमनवसेन सासनोतारो च न सियाति तेसं कङ्खाविच्छेदनत्थं पसादजननत्थञ्च वित्थारतो तदेवञ्च वेदितब्बं. केन देसितन्ति यो इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्खेय्यानं मत्थके अमर नगरे सुमेधो नाम ब्राह्मणकुमारो हुत्वा सब्बसिप्पेसु निप्फत्तिं पत्वा मातापितुन्नमच्चयेन अनेककोटिसङ्खं धनं परिच्चजित्वा इसिपब्बज्जं पब्बजित्वा हिववन्ते वसन्तो झानाभिञ्ञं निब्बत्तेत्वा आकासेन गच्छन्तो दिपङ्करदसबलस्स सुदस्सनविहारतो रम्मनगरप्पवेसनत्थाय मग्गं सोधियमानं दिस्वा सयम्पि एकंपदेसं गहेत्वा तस्मिं असोधितेयेव आगतस्स सत्थुनो अत्तानं सेतुं कत्वा कलेले अत्थरित्वा सत्था ससावक सङ्घो कलले अनक्कमित्वा मं अक्कमन्तो गच्छतूति निपन्नो, सत्था नं दिस्वा "बुद्धंकुरो एस अनागते कप्पसतसहस्साधिकानं चतुन्नं असङ्खेय्यानं परियोसाने गोतमो नाम बुद्धो bhavissatÅ"ti व्याकरणतो तस्स सत्थुनो अपरभागे कोण्डञ्ञो मङ्गलो सुमनो रेवतो सोभितो अनोमदस्सी पदुमो नारदो पदुमुत्तरो सुमेधो सुजातो पियदस्सी अत्थदस्सी धम्मदस्सी सिद्धत्थो तिस्सो फुस्सो विपस्सी सिखी वेस्सभू ककुसन्धो कोनागमनो कस्सपोति लोकं ओभासेत्वा उप्पन्नानं इमेसम्पि तेवीसतिया बुद्धानं सन्तिके लद्धव्याकरणो दसपारमियो दसौपपारमियो दसपरमत्थ पारमियोति समतिंस पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो पठविं कम्पेत्वा महादानानि दत्वा पुत्तदारं परिच्चजित्वा आयुपरियोसाने तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दससहस्सचक्कवाळदेवताहि सन्निपतित्वा:- "कालोयं ते महावीर उप्पज्ज मातुकुच्छियं, सदेवकं तारयन्तो बुज्झस्सु अमतं pada"nti. याचितो पञ्चमहाविलोकनानि विलोकेत्वा ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा तत्थ महासम्पत्तिया [SL Page 004] [\x 4/] परिहरीयमानो अनुक्कमेन भद्रयोब्बनं पत्वा तिन्नं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिमनुभवन्तो उय्यानकीळाय गमनसमये अनुक्कमेन जिन्नव्याधिमतसङ्खाते तयो देवदूते दिस्वा सञ्जात संवेगो निवत्तित्वा चतुत्थवारे पब्बजितं दिस्वा साधु वत पब्बज्जाति पब्बज्जाय चित्तं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसं खेपेत्वा मङ्गलपोक्खरणीतीरे निसिन्नो कप्पकवेसं गहेत्वा आगतेन विस्सकम्मेन देवपुत्तेन अलङ्कतपटियत्तो राहुलकुमारस्स जातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा याव इदं बन्धनं न वड्ढति तावदेव नं छिन्दिस्सामीति चिन्तेत्वा सायं नगरं पविसन्तो:- "निब्बुता नून सा माता निब्बुतो नून सो पिता, निब्बुता नून सा नारी यस्सायं ईदिसो patÅ"ti किसागोतमिया नाम पितुच्छाधीताय भासितं इमं गाथं सुत्वा अहं इमाय निब्बुतपदं सावितोति सतसहस्सग्घनकं मुत्ताहारं ओमुञ्चित्वा तस्सा पेसेत्वा अत्तनो भवनं पविसित्वा सिरिसयने निपन्नो निद्दूपगतानं नाटकित्थीनं विप्पकारं दिस्वा निब्बिन्नहदयो छन्नेन कन्थकं आहरापेत्वा तं आरुय्ह छन्नसहायो दससहस्सचक्कवाळदेवताहि परिवुतो महाभिनिक्खमणं निक्खमित्वा अनोमानदीतीरे पब्बजित्वा अनुक्कमेन राजगहं गन्त्वा तत्थ पिण्डाय चरित्वा पण्डवपब्बतपब्भारे निसिन्नो मगधरञ्ञा रज्जेन निमन्तियमानो तं पटिक्खिपित्वा आलारञ्च उद्दकञ्च उपसङ्कमित्वा तेसं समयं विलोकेत्वा तत्थ निब्बिन्नो छब्बस्सानि महापधानं पदहित्वा विसाखपुण्णमदिवसे पातोव सुजातसद्धाय सुजाताय दिन्नपायासं नेरञ्जराय नदिया तीरे परिभुञ्जित्वा नदिया सुवण्णपातिं पवाहेत्वा नदीतीरे दिवाविहारं कत्वा सायण्हसमये सोत्थियेत तिणहारकेन दिन्नं तिणं गहेत्वा कालेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि सन्थरित्वा "नतावमं पल्लङ्कं भिन्दिस्सामि याव मे अनुपादाय आसवेहि चित्तं vimuccatÅ"ti पटिञ्ञं कत्वा पुरत्थाभिमुखो निसीदित्वा सुरिये अनत्थमितेयेव मारबलं विधमेत्वा पठमयामे पुब्बेनिवासञाणं मज्झिमयामे चुतूपपातञाणं पत्वा पच्छिमयामे पच्चयाकारे सम्मसन्तो आनापान catuttha [SL Page 005] [\x 5/] ज्झानं समापज्जित्वा ततो वुट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा उदयव्ययवसेन समपञ्ञासलक्खणानि दिस्वा याव gotrabhƤÃïà विपस्सनं वड्ढेत्वा अरियमग्गेन सब्बकिलेसे खेपेत्वा अरुणुग्गमने सब्बञ्ञुतञाणं पटिविज्झित्वा पीतिवेगेन "anekajÃtisaæsÃra"nti उदानं उदानेसि, तेन भगवता अरहता दसबलधारेन चतुवेसरज्ज विसारदेन धम्मराजेन धम्मसामिना तथागतेन सब्बधम्मेसु अप्पटिहतञाणावारेन सब्बञ्ञुना सम्मासम्बुद्धेन भासितं, न सावकेहि न इसीहि न देवताहि, एत्तवता केन देसितन्ति अयं पञ्हो विस्सज्जितो होति. कत्थ भासितन्ति? एवं उदानं उदानेत्वा निसिन्नस्स पन भगवतो एतदहोसि. अहं कप्पसतसहस्साधिकानि चत्तारि असङ्खेय्यानि इमस्स पल्लङ्कस्स कारणा सन्धाविं, अयं मे पल्लङ्को वीरपल्लङ्को एत्थ मे निसिन्नस्स याव संकप्पा न परिपुण्णा न ताय इतो वुट्ठहिस्सामीति अनेककोटिसतसहस्स सङ्खाता समापत्तियो समापज्जन्तो सत्ताहं तत्थेव निसीदि विमुत्तिसुखपटिसंवेदी. अथेकच्चानं देवतानं अज्जापि तावनून सिद्धत्थस्स पन कत्तब्बकिच्चमत्थि, पल्लङ्कस्मिं आलयं न विजहतीति परिवितक्को उदपादि. अथ सत्था अट्ठमे दिवसे समापत्तितो उट्ठाय देवतानं कङ्खं ञत्वा तासं कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते दिसाभागे ठत्वा इमस्मिं ताव मे पल्लङ्के सब्बञ्ञुतञाणं पटिविद्धन्ति चत्तारि असङ्खेय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमनट्ठानन्ति पल्लङ्कञ्चेव बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं, अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं नाम मापयिंसु, तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं. एवं बोधि समीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि, उपसङ्कमित्वा तत्रापि धम्मं विचिनन्तोयेव विमुत्तिसुखञ्च पटिसंवेदेन्तो तस्मिं अजपालनिग्रोधे सत्ताहं [SL Page 006] [\x 6/] वीतिनामेसि. एवं अपरं सत्ताहं मुचलिन्दे निसीदि, तत्थ निसिन्नमत्तस्सेव भगवतो सकलचक्कवाळगब्भं पूरेत्वा महाअकालमेघो उदपादि, तस्मिञ्च पन उप्पन्ने मुचलिन्दोनागराजा चिन्तेसि. अयं महा मेघो सत्थरि मय्हं भवनं पविट्ठमत्तो उप्पन्नो, वासागारमस्स लद्धुं वट्टतीति सो सत्तरतनमयं देवविमानसदिसं विमानं निम्मिनितुं समत्थोपि एवं कते न मय्हं महप्फलं भविस्सति दसबलस्स कायवेय्यावच्चं करिस्सामीति अतिमहन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि महन्तं फणंकत्वा अट्ठासि, भगवा परिक्खेपस्स अन्तो महन्ते ओकासे सब्बरतनमये मण्डपे पल्लङ्के उपरि च विनिग्गिलन्त विविधसुरभिकुसुमदामविताने विविधसुरभिगन्धवासिते गन्धकुटियं विहरन्तोविय विहासि. एवं भगवा सत्ताहं तत्थ वीतिनामेत्वा अपरंसत्ताहं राजायतेन निसीदि, तत्थपि विमुत्तिसुख पटिसंवेदियेव, एत्तावता सत्तसत्ताहानि परिपुण्णानि, एत्थन्तरे भगवतो नेव मुखधोवनं न सरीरपटिजग्गनं न नहानकिच्चं अहोसि, पीतिसुखेनेव वीतिवत्तेसि, atha'ssa सत्तसत्ताहमत्थके एकूणपञ्ञासतिमे दिवसे मुखं धोविस्सामीति चित्तं उपज्जि, सक्को देवानमिन्दो आगदहरीटकं आहरित्वा अदासि, atha'ssa सक्कोयेव नागलता दन्तकट्ठञ्च मुखधोवनौदकञ्च अदासि, ततो भगवा दन्तकट्ठं खादित्वा अनोतत्तोदकेन मुखं धोवित्वा तत्थेव राजायतनमूले निसीदि, तस्मिं समये तपस्सुभल्लुका 1 नाम द्वे वाणिजा ञातिसा लोहिताय देवताय सत्थु आहारदाने उस्साहिता मन्थञ्च मधुपिण्डिकञ्च आदाय पतिगण्हातु भगवा इमं आहारं अनुकम्पायाति सत्थारं उपसङ्कमित्वा अट्ठंसु, भगवा पायासपटिग्गहणदिवसे देवदत्तियस्स पत्तस्स अन्तरहितत्ता न खो तथागता हत्थेसु पतिगण्हन्ति किमहन्नूखो? इमं पतिगण्हेय्यन्ति चिन्तेसि, अथस्स भगवतो अज्झासयं विदित्वा चतुहि दिसाहि चत्तारो महाराजानो इन्दनीलमणिमये चत्तारो पत्ते उपनामेसुं, भगवा ते पटिक्खिपि, पुन मुग्गवण्णसिलामये चत्तारो उपनामेसुं, भगवा तेसं चतुन्नम्पिदेवपुत्तानं अनुकम्पाय पटिग्गहेत्वा एकभावं उपनेत्वा तस्मिं पच्चग्घे सेलमये पत्ते आहारं पटिग्गहेत्वा परिभुञ्जित्वा अनुमोदनमकासि, ते द्वे भातरो वाणिजा 1 तपस्सुभल्लिका. 2 किम्हिनुखो अहं. [SL Page 007] [\x 7/] बुद्धञ्च धम्मञ्च सरणं गन्त्वा द्वे वाचिका उपासका हुत्वा भगवन्तं आहंसु कस्सदानि भन्ते अम्हेहि अज्जपट्ठाय अभिवादनं पच्चुपट्ठानं कातब्बन्ति? भगवा सीसं परामसी, केसा हत्थे अल्लियिंसु, तं तेसं अदासि-इमे तुम्हे परिहरथाति, ते केसधातुयो लभित्वा अमतेनेवाभिसित्ता हट्ठतुट्ठा भगवन्तं वन्दित्वा अगमंसु. अपरभागे तेसु तपस्सो राजागहं गन्त्वा सत्थु धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठाय उपासकोव अहोसि, भल्लियो पन पब्बजित्वा विपस्सित्वा छळभिञ्ञो अहोसीति वेदितब्बं. अट्ठमे पन सत्ताहे पुन पच्चागन्त्वा अजपाल निग्रोधमूले निसीदित्वा अत्तना अधिगतस्स धम्मस्स गम्भीरभावं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो "अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तोपणीतोअतक्कावचरो निपुणो paï¬itavedanÅyo"ti परेसं धम्मं अदेसेतुकामताकारप्पत्तो वितक्को उदपादि, अथ ब्रह्मा सहम्पति दसबलस्स चेतसा चेतो परिवितक्कमञ्ञाय "नस्सति वत भो loko"ti वाचं निच्छारेन्तो दससहस्स चक्कवाळब्रह्मगणपरिवुतो सक्कसयामनन्तुसितपरनिम्मितवसवत्तीहि अनुगतो पतिट्ठानत्थाय पठविं निम्मिनित्वा दक्खिणजानुमन्डलं पुथुवियं निहन्त्वा जलजालमकुलसदिसं दसनखसमोधानसमुज्जलमञ्जलिं सिरसि कत्वा "देसेतुभन्ते भगवा धम्मं देसेतु सुगतो धम्मं सन्ति सत्ता अप्परजक्खजातिका अस्सवणतं धम्मस्स परिहायन्ति भविस्सन्ति धम्मस्स अञ्ञातारो, ननु तुम्हेहि बुद्धो बोधेय्यं तिण्णो तारेय्यं मुत्तो मेवोय्यं: "किं मे अञ्ञातवेसेन धम्मं सच्छिकतेनिध, सब्बञ्ञुतं पापुनित्वा तारयिस्सं sadevake"ti. पत्थनं करित्वा पारमियो पूरेत्वा सब्बञ्ञुभावो पत्तोति च, तुम्हेहि धम्मे अदेसियमाने को नाम अञ्ञो धम्मं देसेस्सति किमञ्ञो लोकस्स सरणं ताणं लेनं parÃyaïa"nti एवमादीहि अनेकेहि नयेहि भगवन्तं धम्मदेसनत्थं आयाचि, एवं ब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं ओलोकेत्वा ब्रह्मुनो अज्झेसनं अधिवासेत्वा "कस्सनुखो अहं पठमं धम्मं deseyya"nti ओलोकेन्तो आलारुद्दकानं कालकतभावं ञत्वा पञ्चवग्गियानं [SL Page 008] [\x 8/] भिक्खूनं बहूपकारत्तं अनुस्सरित्वा उट्ठायासना कासिपुरं गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा आसाळ्हि पुण्णमदिवसे इसिपतने मिगदाये पञ्चवग्गियानं वसनट्ठानं पत्वा ते अननुच्छविकेन समुदाचारेन समुदाचरन्ते सञ्ञपेत्वा अञ्ञाकोण्डञ्ञपमुखे अट्ठारस ब्रह्मकोटियो अमतापानं पायेन्तो धम्मचक्कं पवत्तेत्वा तदेतम्पि सुत्तं तत्थेव देसेसि, एवं बाराणसियं इसिपतने मिगदाये भासितं, एत्तावता कत्थ भासितन्ति अयम्पि पञ्हो विस्सज्जितो होति. कदा भासितन्ति? एवं पवत्तवरधम्मचक्को भगवा पञ्चमियं पक्खस्स सब्बेपि ते पञ्चवग्गिये भिक्खु अरहत्ते पतिट्ठपेत्वा तं दिवसमेव यसस्स कुलपुत्तस्स उपनिस्सय सम्पत्तिं दिस्वा रत्तिभागे निब्बिज्जित्वा गेहं पहाय निक्खन्तं एहि यसाति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफलं पुनदिवसे अरहत्तं पापेत्वा अपरेपि तस्स सहायके चतुपञ्ञासजने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेत्वा एवं लोके एकसट्ठिया अरहन्तेसु जातेसु वुत्थवस्सो पवारेत्वा ते भिक्खू आमन्तेत्वा:- "परत्थं वत्तनो अत्थं करोन्ता पठविं इमं, व्याहरन्ता मनुस्सानं धम्मं चरथ भिक्खवो. विहरथ विचित्तेसु पब्बतेसु वनेसुच, पकासयन्ता सद्धम्मं लोकस्स सततं मम करोन्ता धम्म दूतेय्यं विख्यापयथ भिक्खवो, सन्ति अत्थाय सत्तानं सुब्बता वचनं मम. सब्बं पिदहथद्वारं अपायानमनासवा, सग्गमोक्खस्स मग्गस्स द्वारं विविरथासमा. देसनापत्तादानाहि करुणादिगुणालया, वुद्धिं सद्धञ्च लोकस्स अभिवड्ढेथ सब्बसो. गिहीनमुपकरोन्तानं निच्चमामिसदानतो, करोथ धम्मदानेन तेसं पचुच्पकारकं. समुस्सयथ सद्धम्मं देसयन्ता इसिद्धजं कतकत्तब्बकम्मन्ता परत्थं paÂipajjathÃ"ti एवं ओवदित्वा दिसासु पेसेसि, एवं पेसितेसु भिक्खूसु बहुजनहिताय सुखाय लोकस्स धम्मदेसनं करोन्तेसु भासितं, एत्तावता कदा भासितन्ति अयम्पि पञ्हो vissajjito hoti. [SL Page 009] [\x 9/] कस्मा भासितन्ति? पब्बज्जत्थञ्च उपसम्पदत्थञ्च भासितं. एत्तावता कस्मा भासितन्ति अयम्पि पञ्होविस्सज्जितोव होति. एवमेतेसं पञ्हानं विस्सज्जनेन विगतकङ्खत्ता सासनावतारमिच्छन्ता यस्मा पनेतस्स सरणागमनसुत्तस्स:- व्यञ्जनत्थमजानन्ता भावत्थं नावबुज्झरे, तं सम्मा नावबुज्झन्ता मुय्हन्ते पटिपत्तिया. तस्मा बुद्धञ्च धम्मञ्च संघञ्च सरणं इति, गच्छामीति पनेतेसमत्थमादो पवण्णिय. कम्मप्पयोजनं चेव पभेदादिं फलं पन, पसादजननत्थाय सक्कच्चं कथयामहे. तत्थ व्यञ्जनतो ताव बुद्धसद्दस्स बुज्झिता सच्चानीति = बुद्धो, बोधेता पजायति = बुद्धोति आदिना निद्देसनयेन अत्थो वेदितब्बो, अथवा-बुधधातुस्स जागरणविकसनत्थेसुपि पवत्तनतो अबुज्झि सवासन सम्मोहनिद्दाय अच्चन्तं विगतो बुद्धिया विकसितो चाति वा बुद्धो भगवाति वत्थुसभावदस्सनविबन्धिकाय अविज्जासङ्खातनिद्दाय अरियमग्गञाणेन सहवासनाय समुच्छिन्नत्ता ततो अच्चन्तं विगतो परमरुचिरसिरिसोभग्गसमागमेन विकसितमिव च पदुमं अपरिमितगुणगणालङ्कतसब्बञ्ञुतञाणसमागमेन विकसितो विकासनमनुप्पत्तो, तस्मा जागरणविकसनत्थवसेनपि बुद्धोति वुच्चति. अत्थतो पन पारमितापरिभावितो sayambhƤÃïena सहवासनाय विगतविद्धस्त 1 निरवसेसकिलेसा महाकरुणासब्बञ्ञुतञाणादि अपरिमेय्यगुणगणाधारो बन्धसन्तानो बुद्धो. वुत्तं हेतं छत्तमाणवकविमाने:- "यो वदतं पवरो मनुजेसु सक्यमुनी भगवा कतकिच्चो, पारगतो बलविरियसमङ्गी कं सुगतं सरणत्थ mupehÅ"ti. एवं बुद्धसद्दस्स व्यञ्जनत्थो भावत्थो व वेदितब्बो. धम्मन्ति एत्थ अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने च अपायदुक्खेसु च अपतमाने कत्वा धारेतीति = धम्मो, सो पन अत्थतो चतुन्नं अरियमग्गानं चतुन्नञ्च सामञ्ञफलानं निब्बाणस्सच परियत्तिधम्मस्स च वसेन दसविधो तं धम्मन्ति अत्थो, वुत्तंहेतं तत्थेव:- 1 विद्धंसित. [SL Page 010] [\x 10/] "राग विराग मनेजम सोकं धम्ममसङ्खत मप्पटिकूलं, मधुरमिमं पगुणं सुविभत्तं धम्ममिमं saraïatthamupehÅ"ti. एत्थ हि कामरागादिभेदो सब्बोपि रागो, विरज्जति एतेनाति रागविरागोति मग्गो कथितो, एजासङ्खाताय तण्हाय अन्तोनिज्झानलक्खणस्स च सोकस्स तदुप्पत्तियं सब्बसो परिक्खिणत्ता अनेजमसोकन्ति फलं कथितं, केनचि पच्चयेन असङ्खतत्ता धम्ममसङ्खतन्ति निब्बाणं वुत्तं, अविरोधदीपनतो पन अत्थव्यञ्जनरससम्पन्नताय पकट्ठगुणविभावनतो सुट्ठुविभजितत्ता च अप्पटिकूलन्ति आदिना सब्बोपि परियत्तिधम्मो कथितोति वेदितब्बो, तत्थ अरियमग्ग निब्बाणानि निप्परियायेनेव अपायादितो धारणतो धम्मा, फलपरियत्तियो पन परियायेन. तथाहेत्थ धारणं नाम अपायादिनिब्बत्तकिलेसविद्धंसनं तं अरियमग्गस्स किलेस समुच्छेदनाय निब्बाणस्स च आलम्बनभावेन तस्स तदत्थसिद्धिहेतुतायाति उभिन्नम्पि निप्परियायतो लब्भति न इतरेसु, इतरेसु पन अरियफलस्स मग्गेन समुच्छिन्नकिलेसानं पटिप्पस्सद्धिकिच्चताय मग्गानुगुणप्पवत्तितो परियत्तिधम्मस्स च तदधिगमहेतुतायाति उभिन्नम्पि परियायतो लब्भतीति सब्बेसम्पि तेसं धम्मसद्दवचनीयता वेदितब्बा, एवं धम्मसद्दस्सपि सद्दत्थो च भावत्थो च वेदितब्बो. संघन्ति एत्थ अरियेन दिट्ठिसीलसामञ्ञेन संहतो घटितोति = संघो, तेहि तेहि मग्गफलेहि किलेसदरथानं समुच्छेदपटिप्पस्सम्भनवसेन सम्मदेव घातितत्ता संघोति aÂÂhaariyapuggalasamÆho वुच्चति, वुत्तम्पिचेतं तस्मिञ्ञेव:- "यत्थ च दिन्न महप्फलमाहु चतुसु सुचिसु पुरिसयुगेसु, अट्ठ च पुग्गल धम्मदसा ते संघमिमं saraïatthamupehÅ"ti. पोथुज्जनिकसंघस्सापि पुब्बभागपटिपदाय ठितत्ता पुरिमचेतना विय दाने एत्थेव सङ्गहो दट्ठब्बो, यो पि हि किञ्चापि अरियेन दिट्ठिसील सामञ्ञेन असंहतो, नीयानिकपक्खियेन पन पोथुज्जनिकेन संहतत्ता दक्खिणेय्यपणिपातरहो संघोयेवाति वेदितब्बो, एवं संघसद्दस्सापि उभयत्थो वेदितब्बो, तं संघं. [SL Page 011] [\x 11/] सरणन्ति एत्थ हिंसतीति सरणं, सरणगतानं तेनेव सरणागमनेन भयं सन्तासं दुक्खं दुग्गतिपरिक्लेसं हिंसति विनासेतिति अत्थो, विसेसतो पन "सम्पन्नसिला भिक्खवे viharathÃ"ti आदिना हिते नियोजनेन, "पाणातिपातस्सखो पापको विपाको abhisamparÃyo"ti आदिना अनत्थनिवत्तनेन च बुद्धोपि सत्तानं भयं हिंसतीति सरणं, भवकन्तारतो उत्तरणेन, अस्ससदानेन च धम्मोपि सत्तानं भयं हिंसतीति सरणं, दानपूजनवसेन उपनीतसक्करानं विपुलफलपटिलाभकरणतो संघोपि सत्तानं भयं हिंसतीति सरणन्ति बुद्धादिकं रतनत्तयं सरणन्ति वेदितब्बं. केचि पन "कम्मस्सका मानव सत्ता कम्मदायादा कम्मयोनि कम्मबन्धु kammapaÂisaraïÃ"ti वचनतो इध सत्तस्स अत्तना कतं अपायभय भञ्जकं कुसलमेव सरणं, वत्थुत्तयम्पन सरणस्सारम्मणत्ता उपचारेण सरणन्ति वुच्चतीति वदन्ति, एवं हि सति सब्बेसम्पि कुसलकम्मानं सरणभावप्पसङ्गतो यो कोचि कुसलचित्तसमङ्गी, सो सब्बो सरणगतो नाम भवेय्याति अतिप्पसङ्गतो तित्थियादिनम्पि सरणगतभावो पापुणातीति, तदयुत्तं, अथापि वदेय्युं-बुद्धादिवत्थुगतचित्तप्पसादेहि एव सरणागमन पटिलाभो होति, तथा च सति वेरञ्जब्राह्मणादयो भगवतो कित्तिसद्दं सुत्वा "साधु खो पन तथारूपानं अरहतं dassana"nti आदिना चित्तप्पसादकरणकाले एव सरणगता भवेय्युन्ति, तम्पि न युत्तं, ते पन भगवतो सन्तिके धम्मं सुत्वाव सरणगता, तस्मा:- "तुम्हेहि किच्चं आतप्पं अक्खातारो तथागता, पटिपन्ना विमुच्चन्ति झायिनो mÃrabandhanÃ"ti. वुत्तत्ता-पटिपत्तिसहायं वत्थुत्तयमेव सरणन्ति निट्ठमेत्थ गन्तब्बन्ति. एवं सरणसद्दस्सापि सद्दत्थो भावत्थो च वेदितब्बो. गच्छामीति एतस्स पन भजामि सेवामि पयिरुपासामीति अत्थो, भजनसेवन पयिरुपासनानं पन तेसं गमनकिरिया पटिबद्धत्ता, अथ वा येसं धातूनं गति अत्थो बुद्धीपि तेसं अत्थोति, जानामि बुज्झामीति वा अत्थो वेदितब्बो. एत्थ बुद्धं सरणन्ति द्वे नामपदानि, गच्छामीति एकमेव आक्ख्यातपदं अयञ्च गमिसद्दो नीसद्दादयो विय न द्विकम्मको, कस्मा? अजं गामं नेतीति आदिसु विय गमनकिरयाय कम्मद्वयभावतो, तस्मा बुद्धन्ति आदि गन्तब्बनिद्देसो, सरणन्ति गमनकिरयाय [SL Page 012] [\x 12/] कारणनिद्देसो, इतिसद्दो लुत्तनिद्दिट्ठो, सो च हेतु अत्थोति वेदितब्बो. एवञ्च कत्वा "बुद्धं सरणं gacchÃmÅ"ti वुत्ते बुद्धं सरणन्ति गच्छामीति वुत्तं होति, अत्थो पन यतो बुद्धो, मे सरणं अघस्स घाता 1 हितस्स च विधाता ततो तं अत्तनिय्यातनादिवसेन गच्छामि भजामि सेवामि पयिरुपासामि जानामि बुज्झामीति चाति एवं दट्ठब्बो. तथा धम्मं सरणन्ति आदिसुपि योजेत्वा अत्थो वेदितब्बो. यो पन वदेय्य बुद्धादिसद्दानं सरणसद्दस्स च समानाधिकरणभावतो पुब्बं दिसं गच्छतीति आदिसु विय बुद्धं सरणं भूतं गच्छामीति आदिना विनाव इतिसद्दकप्पनं यथाव ठिताय पाळिया अत्थो वेदितब्बोति, तस्स पटिहत चित्तोपि बुद्धादयो उपसङ्कमन्तो तिसरणगतो नाम सिया, यं हि बुद्धादीहि विसेसितं सरणं, तमेवेस गतोति, अञ्ञे वदन्ति इह बुद्धं सरणं गच्छामीति द्विन्नं कम्मपदानं दिस्सनतो गमिसद्दस्स च दिकम्मकत्ताभावतो पयोगारहो सद्दो पयुत्तोति विञ्ञायति. तस्मा बुद्धं आरम्मणं कत्वा सरणं गच्छामि पसादं गच्छामीति अत्थो दट्ठब्बोति. तेसं हेट्ठा वुत्तनयेन अत्तसंनिय्यातनादीनमसम्भवा येन केनचि चित्तप्पसादमत्तेन सरणगतो नाम सियाति पुरिमको एव अत्थो पटिपज्जितब्बोति, एवं बुद्धं सरणं गच्छामीति आदिकस्स सरणागमनसुत्तस्स व्यञ्जनत्थो भावत्थो च सब्बथा वेदितब्बो. कम्मप्पयोजनन्ति एत्थ भगवा हि पठममेव पब्बजितरूपं दिस्वा तत्थ सञ्जातपेमो अभिनिक्खमित्वा बोधिपल्लङ्कमारुय्ह समधिगत चतुसच्चधम्मो बुद्धभावमनुप्पत्तोति वा भगवतो अपरभागेपि बुद्धधम्मसंघरतनानं समधिगतस्स संघरतनाधीनत्ता वा पटिलोमक्कमेनपि सरणगमन मुञ्चितं विय दिस्सति, कस्मा? तावेत्थ बुङोव सरणभावेन वुत्तो, नेतरेति, किञ्चेत्थ-सब्बधम्मेसु अप्पटिहतञाणावारेण सब्बञ्ञुना सम्मासम्बुद्धेनव इमिनानुलोमक्कमेन देसितन्ति. अपिच- तेसु सब्बसत्तानं अग्गोति कत्वा सब्बपठमं बुद्धो वुत्तो तप्पभवत्ता तदनन्तरं धम्मो, तदाधारकत्ता अन्ते संघो च वुत्तो. अथ वा सब्बसत्तानं हिते विनियोजकोति कत्वा पठमं बुद्धो, सब्बसत्तहितत्ता तदनन्तरं धम्मो, हिताधिगमाय पटिपन्नो अधिगतहितोति कत्वा अन्ते संघो सरणभावेन ववत्थपेत्वा पकासितो. तथाहि-लोकसेट्ठत्ता पुण्णचन्दो विय बुद्धो, चन्द 1 अघस्सताता. अघस्सघातेता. [SL Page 013] [\x 13/] किरणनिकरो विय तेन देसितो धम्मो, पुण्णचन्दकिरणसमुप्पादितभिलादो लोको विय संघो. तथा बालसुरियो विय बुद्धो, तस्स रंसिजालमिवव वुत्तप्पकारो धम्मो. तेन तिरोभावितन्धकारो लोको विय संघो. वनदाहकपुरिसो विय बुद्धो, वनदहन अग्गि विय किलेसवनदहनो धम्मो, दड्ढवनत्ता खेत्तभूतो 1 विय भूमिभागो दड्ढकिलेसत्ता पुञ्ञक्खेत्तभूतो संघो. महामेघो विय बुङो, सलिलवुट्ठि विय धम्मो, वुट्ठिनापातूपसमितरेणु विय जनपदो उपसमित किलेसरेणुको 2 संघो, सुसारथि विय बुद्धो, अस्सजानीयविनयनूपायो विय धम्मो, सुविनीतस्साजानीयसमूहो विय संघो. सब्बदिट्ठिसल्लुद्धरणतो सल्लकत्ता विय बुद्धो सल्लुद्धरणुपायो विय धम्मो, समुद्धटसल्लो विय जनो समुद्धटदिट्ठिसल्लो संघो. मोहपटलसमुप्पाटनतो वा सलाका विय बुद्धो, पटलसमुप्पाटनूपायो विय धम्मो, समुप्पाटितपटलो विय विप्पसन्नलोचनो जनो समुप्पाटितमोहपटलो विप्पसन्नञाणलोचनो संघो. सानुसयंकिलेसव्याधिहरणसमत्थताय कुसलो वेज्जो विय बुद्धो, सम्मापयुत्तभेसज्जमिव धम्मो, भेसज्जुपभोगेन समुपसन्तव्याधि विय जनसमुदायो समुपसन्तकिलेसव्याधानुसयो 3 संघो. अथवा सुदेसको 4 विय बुद्धो, सुमग्गो विय खेमन्तभूमि विय च धम्मो, तं मग्गं पटिपन्नो खेममग्गभूमिप्पत्तो विय च जनसमूहो सङ्घो. सुनाचिको विय बुद्धो, नावा विय धम्मो, ताय पारप्पत्तो विय सत्थिकजनो संघो. हिमवा विय बुद्धो, तप्पभवोसधमिव धम्मो, ओसधोपभोगेन निरामयो जनो विय सङ्घो. धनदो विय बुद्धो, धनमिव धम्मो, यथाधिप्पायलद्धधनो जनो विय sammÃladdhaariyadhano सङ्घो. निधीदस्सको विय बुद्धो, निधि विय धम्मो निधिप्पत्तो विय जनो सङ्घो. अपिच- अभयदो विय वीरपुरिसो 5 बुद्धो, अभयमिव धम्मो, सम्पत्ताभयो विय जनो अच्चन्तपत्ताभयो सङ्घो. अस्सासको विय बुद्धो, अस्सासो विय धम्मो, अस्सत्थजनो विय सङ्घो. सुमित्तो विय बुद्धो, हितुपदेसो विय धम्मो, हितानुयोगेन पत्तसदत्थो विय जनो सङ्घो. रतनाकरो विय बुद्धो. रतनसारो विय धम्मो, रतनसारूपभोगी विय जनो सङ्घो. राजकुमारनहापको विय बुद्धो, नहानसलिलं 6 वियधम्मो, सुनहातराजकुमारवग्गो विय सद्धम्मसलिलसिनातो सङ्घो. अलङ्कार 1 खेमन्तभूतो. 2 किलेसरेणु. 3 व्यसनानुसयो. 4 सुदेसिको. 5 पुरिसो 6 सिनानसलिलं. [SL Page 014] [\x 14/] कारको विय बुद्धो, अलङ्कारो विय धम्मो, अलङ्कतराजपुत्तगणो विय धम्मालङ्कतो सङ्घो. चन्दनरुक्खो विय बुद्धो, तप्पभवचन्दनमिव धम्मो, चन्दनूपभोगेन सन्तपरिळाहो विय जनो सद्धम्मपरिभोगेन अच्चन्तसन्तपरिळाहो संघो. धम्मदायज्जसम्पदानतो पिता विय बुद्धो, दायज्जं विय धम्मो, दायज्जहरो पुत्तवग्गो विय सद्धम्मदायज्जहरो सङ्घो. विकसितपदुमो विय बुद्धो, तप्पभव मधु विय धम्मो, तदुपभोगी मधुकरगणो विय सङ्घोति. एवं सब्बसत्तानं हितपटिपत्तिकारणत्ता सब्बपठमं बुद्धो, सब्बसत्तहितत्ता तदनन्तरं धम्मो, हिताधिगमाय पटिपन्नत्ता तदनन्तरं सङ्घो च सरणभावेन वुत्तोति. एवं कम्मप्पयोजनं वेदितब्बं. इदानि पभेदानन्ति एत्थ सङ्गहितपभेदसंकिलेभेदेसु पठमं ताव सरणं सरणागमनं सरणगतोति अयं पभेदो वेदितब्बो. तत्थ सरणं वुत्तनयमेव. सरणागमनं नामयेन चित्तुप्पादेन एतानि मे तीणि रतनानि सरणं परायनन्ति गच्छति भजति सेवति पयिरुपासति सो तप्पसाद तग्गरुकताहि विगतविधस्तकिलेसो तप्परायनताकारप्पवत्तचित्तुप्पादो. सरणगतो नाम तं समंगीपुग्गलोति वेदितब्बो. तत्थ बुद्धंसरणन्ति इमेहि द्वीहि पदेहि सरणमेव निद्दिट्ठं गच्छामीति इमिना पन सरणागमनसङ्खातो चित्तुप्पादो तं समङ्गि पुग्गलो च निद्दिट्ठो चित्तुप्पादाधीनत्ता गमनकिरयाय चित्तुप्पादस्स च पुग्गलाधिट्ठानत्ता. तदेतं सरणागमनं लोकुत्तरलोकियवसेन दुविधं. तत्थ लोकुत्तरसरणागमनं दिट्ठसच्चानं मग्गक्खणे किलेससमुच्छेदकत्ता आलम्बनवसेन निब्बाणारम्मणं हुत्वा रतनत्तये अवेच्चप्पसादेन सिद्धं होति. लोकियसरणागमनं पन पुथुज्जनानं सरणागमनोपक्किलेसविक्खम्भनेन बुद्धादिगुणारम्मणं हुत्वा निप्पज्जति. 1 तं अत्थतो रतनत्तयसद्धापटिलाभो सद्धामूलिक सम्मादिट्ठि च होति. तत्थ सद्धापटिलाभो मातादीहि उस्साहितदारकानं विय अनवधारितगुणानं ञाणविप्पयुत्तचित्तेन पसादकरणो दट्ठब्बो. सम्मादिट्ठि पन दिट्ठिज्जुकम्ममेव, वुत्तञ्च:- "सब्बानुस्सति पुञ्ञ्च पसंसा सरणत्तयं यन्ति दिट्ठिज्जुकम्मस्मिं सङ्गहं नत्थि संसयोति." [SL Page 015] [\x 15/] तं पनेतं लोकियसरणागमनं भगवतो अत्तानं परिच्चजामि, धम्मस्स सङ्घस्स अत्तानं परिच्चजामि परिच्चत्तो येव मे अत्ता परिच्चत्तं येव मे जीवितं जीवितपरियन्तिकं बुद्धं सरणं गच्छामि बुद्धो मे सरणं तानं लेनं परायनन्ति एवं अत्तसंनिय्यातनेनवा-"सत्थारञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं सुगतञ्च वताहं पस्सेय्यं भगवन्तमेव पस्सेय्यं सम्मा सम्बुद्धञ्च वताहं पस्सेय्यं भगवन्तमेव passeyya"nti इमिना वचनकम्मेन महाकस्सपत्थेरादीनं विय सिस्सभावूपगमनेन वा:- "सो अहं विचरिस्सामि गामागामं पुरापुरं नमस्समानो सम्बुद्धं धम्मस्स च sudhammata"nti. एवं आलवकादीनं सरणागमनमिव तप्परायन भावेन वा-"अथ खो ब्रह्मायुब्रह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति नामञ्च साचेति-"ब्रह्मायु अहं भो गोतम ब्राह्मणो ब्रह्मायु अहं भो गोतम brÃhmaïo"ti एवं पणिपातवसेन वा सिज्झति. तस्मा सरणं गच्छन्तेन उपासकेन वा उपासिकाय वा अज्ज आदिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि धम्मस्स सङ्घस्साति एवं बुद्धादीनं अत्तपरिच्चजनवसेन वा, अज्ज आदिं कत्वा अहं बुद्धपरायनो धम्मपरायनो सङ्घपरायनो इतिमं धारेथाति एवं तप्परायन भावेन वा, अज्ज आदिं कत्वा अहं बुद्धस्स अन्तेवासिको धम्मस्स संघस्स इति मं धारेथाति एवं सिस्सभावूपगमनेन वा, अज्ज आदिं कत्वा अहं अभिवादनं पच्चुट्ठानं अञ्जलीकम्मं सामीचिकम्मं बुद्धादीनं येव तिण्णं वत्थूनं करोमि इति मं धारेथाति एवं बुद्धादिसु परमनिपच्चाकारेणवा सरणं गन्तब्बं. यम्पन अज्जतना बुद्धं सरणं गच्छामि धम्मं सरणं गच्छामि सङ्घं सरणं गच्छामीति आचरियेहि वुत्तवचनमनुकरोन्तो सयं वा बोधिचेतियपटिमादीनं अञ्ञतरस्मिं गरुट्ठानीये वा अञ्ञस्मिं वा यत्थ कत्थचि सरणं गच्छन्ति, तेपि तेसं येव चतुन्नं आकारानं अञ्ञतरवसेन गच्छन्तीति वेदितब्बा. केचि पन मातुनियुत्तसरणागमनेन सद्धिं पञ्चलोकियसरणागमनानीति वदन्ति, तम्पन कुच्छिगतदारकस्स मातुवचनेन सरणागमनं "सब्बलोको परचित्तो न acittako"ti वचनविरोधतो सीलसमथादिसु अतिप्पसङ्गतो च अयुत्तं विय दिस्सति, विचारेत्वा गहेतब्बं. तत्थ ञातिभयाचरियदक्खिणेय्यवसेन चतुब्बिधेसु पणिपा [SL Page 016] [\x 16/] Tesu दक्खिणेय्य पणिपातेनेव सरणागमनं होति, न इतरेहि सेट्ठवसेनेव हि सरणं गय्हति, सेट्ठवसेनेव भिज्जति, तस्मा-साकियो वा कोलियो वा बुद्धो अम्हाकं ञातकोति वन्दति, अगहितमेव होति सरणं, यो वा समणो गोतमो राजपूजितो महानुभावो अवन्दयमानो अनत्थम्पि करेय्याति भयेन वन्दति अगहितमेव होति सरणं, यो हि बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले च:- "एकेन भोगे भुञ्जेय्य द्वीहि कम्मं पयोजये, चतुत्थञ्च निधापेय्य आपदासु bhavissatÅ"ti एवरूपं 1 अनुसासनिं उग्गहेत्वा आचरियोति वन्दति, अगहितमेव होति सरणं, यो पन-अयं लोके अग्गदक्खिणेय्योति वन्दति तेनेव गहितं होति सरणन्ति एवं सरणागमनप्पभेदो वेदितब्बो. सङ्किलेसेसु पन-लोकुत्तरसरणागमनस्स नत्थि सङ्किलेसो, लोकियसरणागमनस्स तु, अञ्ञाणं saæsayamicchäÃïÃdayo सङ्किलेसा, येन तं न महाजुतिकं होति, न महाविप्फारं, तत्थ अञ्ञाणं तीसु वत्थुसु गुणावच्छादकसम्मोहो, संसयो बुद्धो नुखो न नुखोति आदिनयप्पवत्ता विचिकिच्छा, micchäÃïaæ तेसं येव गुणानं अगुणभावतो परिकप्पनेन विपरीतगाहो, आदिसद्देन पन anÃdaraagÃravÃdayo सङ्गहिताति एवं सङ्किलेसो वेदितब्बो. भेदतो पन लोकुत्तरसरणागमनस्स नत्थि भेदो, नहि भवन्तरे पि अरियसावको अञ्ञं सत्थारं उद्दिसति, यथाह-"अट्ठानमेतं भिक्खवे अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं uddiseyyÃ"ti लोकियसरणागमनस्स पन दुविधो पभेदो सावज्जो अनवज्जोच, तत्थ सावज्जो अनिट्ठफलो, अञ्ञसत्थारादिसु अत्तसंनिय्यातनेन वा तप्परायनताय वा सिस्सभावूपगमनेन वा पणिपातेन वा होति, तत्थ यदा अञ्ञस्मिं सत्थरि तदुपदिट्ठे धम्मे तप्पटिपन्नेसु च सावकेसु सत्थुधम्मसंघानं गुणवसेन ओकप्पेत्वा अत्तसन्निय्यातनं करोति, तदा अत्तसन्निय्यातनेन सरणभेदो, यदा पन गुणवसेन अनोकप्पेत्वा इस्सरादिसु अञ्ञेसु वा येन केनचि कारणेन अत्तानं सन्निय्यातेति नत्थि तदा सरणभेदो, तप्परायनतायपि गुणवसेन ओकप्पेत्वा 1 एवरूपिं. [SL Page 017] [\x 17/] यदा तप्परायणो होति तदाव सरणभेदो, सिस्सभावूपगमनेनपि यदा गुणवसेन ओकप्पेत्वा सिस्सभावं गच्छति तदा सरणभेदो, यदा पन कम्मायतनादीनं उग्गण्हितुकामो सिस्सभावं उपगच्छति, नत्थि तदा सरणभेदो. पणिपातेपि यदा दक्खिणेय्यवसेन पणिपातं करोति तदाच सरणभेदो, ततो अञ्ञतित्थियेसु पब्बजितम्पि ञातको मे अयन्ति वन्दतो सरणं न भिज्जति, पगेव पब्बजितं, तथा राजानं भयवसेन वन्दतो, सो हि रट्ठपूजितत्ता अवन्दियमानो अनत्थम्पि करेय्याति, तथा यंकिञ्चि सिप्पं सिक्खापकं तित्थियम्पि आचरियो मे अयन्ति वन्दतो न भिज्जति, तथा अञ्ञेन बाहुसच्चादिना गुणेन सम्भावेत्वा पणिपातेन्तस्सापि नत्थेव सरणभेदो, तत्थ अनवज्जो अविपाकत्ता अफलो, सो पनेस अगहितकालपरिच्छेदस्स सरणागमनस्स जीवितपरियन्तत्ता चुतिक्खन्धानं निरोधसमकालोति मरणेन होति, सतिपि मरणतो सरणभेदो उपरूपरिजातियं सुचरितस्स कारणभावतो सो विसेसभागी एव होति, तस्मा यो कोचि इतो बहिद्धा अञ्ञो बुद्धो धम्मो सङ्घो वा अत्थीति पमाणवसेन अत्तनिय्यातनादिं कत्वा गण्हाति, गहितक्खणे सरणं भिज्जतीति गहेतब्बं, एत्थ यं पन गहितकालपरिच्छेदस्स परिच्छिन्नकालतो उद्धं अप्पवत्तति नत्थि तत्थ भेदवोहारो, कालपरियन्तसीलानं परिच्छिन्नकालतो उद्धं अप्पवत्तियं वियाति पटिपत्तिसङ्गहे वुत्तं, सरणतो सरणभेदस्स अट्ठकथायमेव अनवज्जभेदोति भेदवोहारस्स वुत्तत्ता सावज्जभेदं सन्धाय न वुत्तन्ति गहेतब्बन्ति, एवं सरणभेदो वेदितब्बो. एवं अभिन्नसरणस्स लोकुत्तरलोकियवसेन दुविधं होति सरणफलं, तेसु लोकुत्तरसरणागमनफलं ताव दुविधं होति विपाकफलानिसंसफलवसेन, तत्थ चत्तारि सामञ्ञफलानि विपाकफलं, वट्टदुक्खस्स अनुप्पादनिरोधो आनिसंसफलं तत्थ:- लोकुत्तरेन मुनिना लोकुत्तरमितीरितं, तदेतं फलमस्मिं को न मुनी वण्णयिस्सति. वण्णेय्य तं पटिबलो यदि लोकुत्तरं फलं, सकूलागमतो येव सविसेसं पकासये. तत्थापि रसितं वारि निधिनो बिन्दुमत्तकं, विभावेति रसं यस्मा चतुसागरसम्भवं. [SL Page 018] [\x 18/] Tato विशालगम्भीरपिटकत्तयधम्मतो, कथासारं समादाय दीपेन्तोनुत्तरं फलं. जम्बुकेन च थेरेन अग्गिदत्तादिकेहि च, लद्धं फलं पवक्खामि सनिदानं सुणोथ नं. सो किर जम्बुकत्थेरो पुरिमबुद्धेसु कताधीकारो तत्थ तत्थ भवेसु पुञ्ञानि उपचिनन्तो तिस्सभगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सम्मासम्बोधिं सद्दहन्तो बोधिरुक्खं वन्दित्वा विजनेन पूजेसि, सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञूतं पत्तो सासने पब्बजित्वा अञ्ञतरेन उपासकेन कारिते आरामे आवासिको हुत्वा विहरति तेन उपट्ठियमानो, अथेकदिवसं एको खीणासवत्थेरो लूखचीवरधरो केस ओहारणत्थं अरञ्ञतो गामाभिमुखो आगच्छति, तं दिस्वा सो उपासको इरियापथे पसीदित्वा कप्पकेन केसमस्सूनि ओहारेत्वा पणीतभोजनेन भोजेत्वा सुन्दरानि चीवरानि दत्वा इधेव भन्ते वसथाति वसापेसि, तं दिस्वा आवासिको इस्सामच्छेरपकतो खीणासवत्थेरं आह-"भिक्खु इमिना पापूपासकेन उपट्ठियमानेन एवं इध वसन्तेन अङ्गुलिकेहि केसे लुञ्चित्वा अचेलेन हुत्वा गूथमुत्ताहारस्स jÅvita"nti. एवञ्च पन वत्वा तावदेव वच्चकुटिं पविसित्वा पायासं वड्ढेन्तो विय हत्थेन गूथं वड्ढेत्वा यावदत्थं खादि, मुत्तञ्च पिवि, इमिना नियामेन यावतायुकं ठत्वा कालं करित्वा निरये पतित्वा पुन गूतमुत्ताहारो वसित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सेसु उप्पन्नोपि पञ्चजातिसतानि निगण्ठो हुत्वा गूथभक्खो अहोसि, पुन इमस्मिं बुद्धुप्पादे मनुस्स योनियं निब्बत्तमानोपि अरियूपवादबलेन दुग्गतकुले निब्बत्तित्वा थञ्ञं वा खीरं वा सप्पिं वा पायमानो तं छड्ढेत्वा मुत्तमेव पिवति, ओदनं भोजियमानो तं छड्ढेत्वा गूथमेव खादति, एवं गूथमुत्तपरिभोगेन वड्ढेन्तो वयप्पत्तोपि तदेव परिभुञ्जति, मनुस्सा ततो वारेतुमसक्कोन्तो परिच्चजिंसु, सो ञातकेहि परिच्चजन्तो नग्गपब्बज्जं पब्बजित्वा न नहायति, रजो जल्लधरो केसमस्सूनि लुञ्चित्वा अञ्ञे इरियापथे पटिक्खिपित्वा एकपादेन तिट्ठति निमन्तणं न सादियति मासोपवासं अधिट्ठाय पुञ्ञत्थिकेहि दिन्नभोजनं मासे मासे एकवारं कुसग्गेन गहेत्वा दिवा जिव्हग्गेन लेहति रत्तियं पन अल्लगूथकं सप्पाणकन्ति अखादित्वा [SL Page 019] [\x 19/] Sukkhameva खादति, एवं करोन्तस्स पञ्चपञ्ञासवस्सानि वीतिवत्तानि, महाजनो महातपो परमप्पिच्छोति मञ्ञमानो तन्निन्नो तप्पोनो अहोसि, अथ भगवा तस्स हदयब्भन्तरे घटे पदीपं विय अरहत्तूपनिस्सयं पज्जलन्तं दिस्वा सयमेव गन्त्वा धम्मं देसेत्वा सोतापत्तिफले पतिट्ठपेत्वा एहिभिक्खुपसम्पदाय लद्धुपसम्पदं विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठापेसि, अयमेत्थ सङ्खेपो, वित्थारो पन धम्मपदे- "मासे मासे kusaggenÃ"ti गाथावण्णनाय वुत्तनयेन वेदितब्बो अरहत्ते पन पतिट्ठितो परिनिब्बाणकाले आदितो मिच्छापटिपज्जित्वा सम्मा सम्बुद्धं निस्साय सावकेन अधिगन्तब्बं मया अधिगतन्ति दस्सेन्तो:- "पञ्चपञ्ञासवस्सानि रजोजल्लमधारयिं, भुजन्तो मासिकं भत्तं केसमस्सुं अलोचयिं. एकपादेन अट्ठासिं आसनं परिवज्जयिं, सुक्खगूथानि च खादिं उद्देसञ्च न सादयिं. एतादिसं करित्वान बहुं दुग्गतिगामिनं, वुय्हमानो महोघेन बुद्धं सरणमागमिं. सरणागमनं पस्स धम्मस्स च सुधम्मतं, तिस्सो विज्जा अनुप्पत्तो कतं बुद्धस्स sÃsana"nti इमा चतस्सो गाथा अभासि, इति सो इमाहि गाथाहि पञ्चाधिकानि पञ्ञासवस्सानि नग्गपब्बज्जूपगमनेन नहापनपटिक्खेपतो सरीरे लग्गं आगन्तुकरेणुसङ्खातं रजं सरिरमलसङ्खातं जल्लञ्च कायेन धारित्वा लोकवञ्चनत्थं मासोपवासिको हुत्वा रत्तियं गूथं खादन्तो पुञ्ञत्थिकेहि दिन्नभोजनं मासे मासे एकवारं दिवा जिव्हग्गे ठपनवसेन भुञ्जित्वा तादिसं छारिकापक्खेपेन सिथिलमूलं केसमस्सुं अंगुलीहि लुञ्चापेत्वा सब्बेन सब्बं आसनसङ्खातं निसज्जं परिवज्जेत्वा उभो हत्थे उक्खिपित्वा एकेनेव पादेन तिट्ठन्तो निमन्तणं उद्दिस्सकटं वा नसादियं विहरन्तो एवरूपं विपाकानिब्बत्तकं दुग्गतिगामिनं बहु पापकम्मं पुरिमजातिसुचेव इधे च उप्पादेत्वा कामोघादिना महता ओघेन विसेसतो दिट्ठोघेन अपायसमुद्दं पति आकड्ढियमानो तादिसेन पुञ्ञकम्मच्छिद्देन किच्छेन मनुस्सत्तभावं लभित्वा इदानि पुञ्ञबलेन बुद्धं सरणन्ति गन्त्वा सम्मासम्बुद्धो भगवाति अवेच्चप्पसादेन सत्थरि पसीदिं, आयतनगतं मम सरणागमनं पस्स निब्बाणधम्मस्स च सुधम्मतं, [SL Page 020] [\x 20/] यदाहं तथा मिच्छापटिपन्नोपि एकोवादेनेव सत्थारा सब्बदुक्खक्खयसङ्खातं निब्बाणं सम्पापितोति दस्सेति: "एवं अनेकगुणरंसि समुज्जलन्तं वेनेय्यजन्तुकुमुदानि विकासयन्तं तापोपसन्तिकरणं सरणन्तिमेतं सन्तत्थिको तिभुवने न भजेय्य को vÃ"ti. अग्गिदत्तोपि नाम सावत्थियं महाकोसलरञ्ञो पुरोहितो, सो रञ्ञा पसेनदीकोसलेन पितरि कालकते अम्हाकं पितु पुरोहितोति गावेन तस्मिञ्ञेव ठाने ठपेत्वा पच्चुग्गमनसमानासनादीहि सम्भावनं करीयमानो एवं चिन्तेसि-अयं राजा मयि अतिविय गारवं करोति. न खो पन राजूनं निच्चकालमेव चित्तं गहेतुं सक्का समानवस्सेनहि सद्धिं रज्जसुखं नाम सुखं होति अहञ्चम्हि महल्लको पब्बजितुं मे युत्तन्ति, सो राजानं पब्बज्जं अनुजानापेत्वा सत्ताहेन सब्बं अत्तनो धनं दानमुखो विस्सज्जेत्वा बाहिरकपब्बज्जं पब्बजि, तं निस्साय दसपुरिससहस्सानि अनुपब्बजिंसु, सो तेहि सद्धिं अङ्गमगधानञ्च कुरुरट्ठस्स च अन्तरे वासं कप्पेत्वा तेसं 1 ओवादि देति-ताता यस्सवो कामवितक्कादयो उप्पज्जन्ति सो नदितो 2 एकेकं वालुकापुटं आहरित्वा इमस्मिं ठाने ओकिरतूति, ते साधूति पटिस्सुणित्वा कामवितक्कादीनं उप्पन्नकाले तथाकरिंसु, अपरेन समयेन महावालुकारासि अहोसि, तं अहिच्छत्तो नाम नागराजा परिग्गहेसि, अङ्गमगधवासिनो च कुरुरट्ठवासिनो च मासे मासे तेसं महन्तं सक्कारं आहरित्वा 3 दानं देन्ति, अथेसं अग्गिदत्तो इमं ओवादं अदासि-पब्बतं सरणं याथवनं सरणं याथ आरामं सरणं याथ रुक्खं सरणं याथ एवं सब्बदुक्खतो मुच्चिस्सथाति, अत्तनो अन्तेवासिकेपि इमिना ओवादेन ओवदति, बोधिसत्तोपि कताभिनिक्खमणो सम्मा सम्बोधिं पत्वा तस्मिं समये सावत्थिं निस्साय जेतवने विहरन्तो पच्चूसकाले लोकं ओलोकेन्तो अग्गिदत्तब्रह्मणं सद्धिं अन्तेवासिकेहि अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा सब्बेपिमे अरहत्तस्स उपनिस्सयसम्पन्नानि ञत्वा सायण्हसमये महामोग्गल्लानत्थेरं आह-मोग्गल्लान किं न पस्ससि अग्गिदत्तब्राह्मणं महाजनं अतित्थे पक्खन्दापेन्तं? गच्छ तेसं ओवादं देहीति, भन्ते बहु एते एककस्स मय्हं अविसय्हा,सचे तुम्हेपि आगमिस्सथ विसय्हा भविस्सन्तीति 1 इमं, 2 तुरितेन, 3 अभिहरित्वा, [SL Page 021] [\x 21/] मोग्गल्लान अमह्पि आगमिस्सामि त्वं पुरतो याहीति, थेरो गच्छन्तोव चिन्तेसि-एते बलवन्तो चेव बहुच सचे सब्बेसं समागमट्ठाने किञ्चि कथेस्सामि सब्बेपि वग्ग वग्गेन उट्ठहेय्युन्ति, अथ अत्तनो आनुभावेन थुल्लफुसितकं देवं वुट्ठापेसि, ते फुसितेसु पतन्तेसु उट्ठाय उट्ठाय अत्तनो अत्तनो पण्णसालं पविसिंसु, थेरो अग्गिदत्तस्स पण्णसालद्वारे ठत्वा अग्तिदत्ताति आह, सो थेरस्ससद्दं सुत्वा इमस्मिं लोके मं नामेन आलपितुं समत्थो नाम नत्थि को नुखो मं नामेन आलपतीति मानत्थद्धताय को एसोति? आह, अहं ब्राह्मणाति, किं वदेसीति?, अज्ज मं एकरत्तिं इध वसनट्ठानं आचिक्खाति, इध वसनट्ठानं नत्थि, एकस्स एकाव पण्णसालाति, अग्गिदत्त मनुस्सा नाम मनुस्सानं गावोगुन्नं पब्बजिता पब्बजितानं सन्तिकं गच्छन्ति, 1 मा एवं करि देहि मे वसनट्ठानन्ति, किं पन त्वं पब्बजितोति? आम पब्बजितोम्हीति, सचेपि पब्बजितो कहं ते खारिभण्डं? को पब्बजितोम्हीति, सचेपि पब्बजितो कहं के खारिभण्डं? को पब्बजितपरिक्खारोति? अत्थि मे परिक्खारो विसुं विसुं पन नं गहेत्वा चरितुं दुक्खन्ति अब्भन्तरेनेव नं गहेत्वा विचरामि ब्राह्मणाति, सो तं न गहेत्वा विचरिस्सतीति थेरस्स कुज्झी, अथं नं सो आह-अपेहि 2 अग्गिदत्त माकुज्झि वसनट्ठानं मे आचिक्खाति, नत्थि एत्थ वसनट्ठानन्ति, एतस्मिं पन वालुकारासिम्हि को वसतीति? एको नागराजाति, एतम्मे देहीति, नसक्का दातुं भारियं एतस्स कम्मन्ति, होतु देहि मेति, तेनहि त्वमेव जानाहीति, थेरो वालुकारासि अभिमुखो पायासि, नागराजा तं आगच्छन्तं दिस्वा अयं समणो इतो आगच्छति न जानाति मञ्ञे मम अत्थिभावं धूमायित्वा 3 नं मारेस्सामिति धूमायि, 4 थेरो-अयं नागराजा अहमेव धूमंयीतुं सक्कोमि अञ्ञे स सक्कोन्तीति मञ्ञे सल्लक्खेतीति सयम्पि धूमायि 4 द्विन्नम्पि सरीरतो उग्गत धूमा यावब्रह्मलोका उट्ठहिंसु. उभोपि धूमा थेरं अबाधेत्वा नागराजानमेव बाधेन्ति, नागराजा धूमवेगं सहितुं असक्कोन्तो पज्जलि, थेरोपि तेजोधातुं समापज्जित्वा तेन सद्धिं येव पज्जलि, तापि अग्गिजाला याव ब्रह्मलोका उट्ठहिंसु, उभोपि जाला थेरं अबाधयित्वा नागराजानमेव बाधेन्ति, अथस्स सकल सरीरं उक्काहि पदीपतं विय अहोसि, इसिगणो ओलोकेत्वा चिन्तेसि-नागराजा समणं झापेति भद्दको वत समणो अम्हाकं वचनं असुत्वा नट्ठोति, थेरो नागराजानं दमेत्वा 1 आगच्छन्ति. 2 अम्हे 3 धूपायित्वा 4 धूपायि [SL Page 022] [\x 22/] निब्बिसेवनं कत्वा वालुकारासिम्हि निसीदि, नागराजा वालुकारासिं भोगेहि परिक्खिपित्वा कूटागार कुच्छिप्पमाणं फळं कत्वा 1 थेरस्स उपरि धारेसि इसिगणा पातोव समणस्स मतभावं वा अमतभावं वा जानिस्सामाति थेरस्स सन्तिकं गन्त्वा तं वालुकारासिमत्थके निसिन्नं दिस्वा अञ्जलिं पग्गय्ह अभित्थवन्ता आहंसु-समण कच्चसि नागराजेन न बाधितोति, कि न पस्सथ एतं मम उपरफणं धारेत्वा ठितन्ति? ते अच्छरियं वत भो समणस्स एवरूपो नाम नागराजा दमितोति थेरं परिवारेत्वा अट्ठंसु, तस्मिं खणे सत्था आगतो. थेरो सत्थारं दिस्वा उट्ठाय वन्दि, अथ नं इसयो आहंसु-अयम्पि तया महन्ततरोति, एस भगवा सत्थं अहं इमस्स सावकोति, सत्था वालुकारासमत्थके निसीदि, इसिगणो-अयं ताव सावकस्स आनुभावो इमस्स पन आनुभावो कीदिसो भविस्सतिति अञ्जलिम्पग्गय्ह सत्थारं अभित्थचि, सत्था अग्गिदत्तं आमन्तेत्वा आह-अग्गिदत्त त्वं तव सावकानं च उपासकानं च ओवादि ददमानो किन्ति वत्वा ओवदसीति. एकं पब्बतं सरणं गच्छथ वनं आरामं रुक्खं सरणं गच्छथ एतानि सरणं गतो सब्बदुक्खा पमुच्चतीति. एवं तेसं ओवादं दम्मीति, तेन वुत्ते तं सुत्वा भगवा अग्गिदत्त तत्थ तत्थ इसिगिलि वेपुल्लवेभारादिके पब्बते च महावन गोसिङ्गसालवनादीनि वनानि च वेळुवनजीवकम्बवनादयो आरामेव उदेनिचेतियगोतमचेतियादीनि रुक्खचेत्यानि च तेन तेन मनुस्सा भयेन तज्जिता भयतो मुञ्चितुकामा पुत्तलाभादीनि च पत्थयमाना सरणं यन्ति, एतं पन सब्बम्पि सरणं नेव खेम न उत्तमं न च एतं पटिच्च जातिआदिसु धम्मेसु सन्तेसु एकोपि जातिआदितो सब्बदुक्खा पमुच्चति, यो च गहट्ठो वा पब्बजितो वा "इतिपिसो भगवा अरहं sammÃsambuddho"ti आदिकं बुद्धधम्मसङ्घानुस्सति कम्मट्ठानं निस्यसेट्ठवसेन बुद्धं च धम्मं च सङ्घं च सरणागतो, तस्सपि तं सरणागमनं aa¤¤atitthiya वन्दनादीहि कुप्पति चलति यो हि चतुन्नं सच्चानं दस्सनवसेन एतानि सरणगतो तस्स एतं सरणं खेमञ्च उत्तमञ्च सो च पुग्गलो एतं सरणं पटिच्च सकलस्मापि वट्टदुक्खस्मा मुच्चिस्सतीति वत्वा तस्स धम्मं देसेन्तो एवमाह:- "बहुं चे सरणं यन्ति पब्बतानि वनानि च, आरामरुक्खचेत्यानि मनुस्सा भयतज्जिता. 1 मापेत्वा [SL Page 023] [\x 23/] नेतं खो सरणं खेमं नेतं सरणमुत्तमं, नेतं सरणमागम्म सब्बदुक्खा पमुच्चति. यो च बुद्धं च धम्मं च सङ्घं च सरणं गतो, चत्तारि अरियस्चानि सम्मप्पञ्ञाय पस्सति. दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कमं, अरियञ्चट्ठङ्गिकं मग्गं दुक्खूपसमगामिनं एतं खो सरणं खेमं एतं सरणमुत्तमं, एतं सरणमागम्म सब्बदुक्खा pamuccatÅ"ti. गाथापरियोसाने सब्बेपि ते इसयो सहपटिसम्भिदाति अरहत्तं पत्ता, एवं पब्बतमादिकञ्च सरणं गन्त्वा इसीनं गणा, सन्तिं नावगमुं पुरा नपि यतो मग्गञ्च ता गामिनं, तस्मा दुल्लभ सम्भवं वरतरं लद्धान सद्धाधनो तं चिन्तामणिसन्निहं तिसरणं को वा बुधो विस्सजे. लोकियसरणागमनफलम्पन भवसम्पत्तिञ्चेव भोगसम्पत्तिञ्च साधेति, तेन वुत्तं:- "ये केचि बुद्धं सरणं गतासे न ते गमिस्सन्ति अपायं, पहाय मानुसं देहं देवकायं paripÆressanti"ti. तथा धम्मसङ्घरतनेपि योजेत्वा वत्तब्बं, तत्र च ये सरणागमनूपक्किलेससमुच्छेदेन सरणगता ते अपायं न गमिस्सन्ति, इतरे पन सरणागमनेन न गमिस्सन्तीति एवं गाथाय भावत्थो वेदितब्बो. अपरम्पि वुत्तं-"अथ खो सक्को देवानमिन्दो असीतिया देवता सहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि-पे-एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच-साधु खो देवानमिन्द बुद्धंसरणागमनं होति बुद्धं सरणागमन हेतु खो देवानमिन्द एवमिधेकच्चे सत्ता कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उप्पज्जन्ति ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति = दिब्ने आयुना दिब्बेन वण्णेन दिब्बेन सुखेन दिब्बेन यसेन दिब्बेन आधिपतेय्येन दिब्बेहि रूपेहि दिब्बेहि सद्देहि दिब्बेहि गन्धेहि दिब्बेहि रसेहि दिब्बेहि फोट्ठब्बेहि-पे-धम्मं सरणं गतो होतीति आदि. अपिच-सनंकुमारो नाम महा ब्रह्मा तावतिंसदेवलोकं आगन्त्वा सुधम्माय दिब्बसहाय sakkassa [SL Page 024] [\x 24/] देवरञ्ञो आसने देवपरिसाहि परिवुतो निसीदित्वा सरणफलमेव दस्सेतुं एवमाह-"येकेचि भोन्तो बुद्धं सरणं गता धम्मं सरणं गता संघं सरणं गता सीलेसु परिपूरकारिनो ते कायस्सभेदापरम्मरणा अप्पेकच्चे परनिम्मितवसवत्तिनं देवनं सहव्यतं उप्पज्जन्ति, अप्पेकच्चे निम्माणरतीनं देवानं-पे-तुसितानं देवानं-पे-यामानं देवानं-पे-तावतिंसानं देवानं-पे-चातुम्महाराजिकानं देवानं सहव्यतं उप्पज्जन्ति, ते गन्धब्बकायं paripÆrentÅ"ti. अपिच-चतुरासीतिसहस्ससङ्खातं करीसस्स चतुत्थभागप्पमाणं सुवण्णरूपीयकंसपातीनं यथाक्कमं रूपियसुवण्णहिरञ्ञपूरानं सब्बलङ्कारपतिमण्डितानं चतुरासीतिया हत्थि सहस्सानं चतुरासीतिया अस्ससहस्सानं चतुरासीतिया रथसहस्सानं चतुरासीतिया धेनुसहस्सानं चतुरासीतिया कञ्ञासहस्सानं चतुरासीतिया पल्लङ्कसहस्सानं चतुरासीतिया वत्थकोटिसहस्सानं अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्तसंवच्छरानि निरन्तरप्पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स ततो सम्मासम्बुद्धस्स, ततो बुद्धपमुखस्स संघस्स दिन्नदानं महप्फलतरं ततो चातुद्दिसं संघं उद्दिस्स विहारकरणं, ततो सरणागमनं महप्फलतरन्ति, इममत्थं पकासेन्तस्स वेलामसुत्तस्स अञ्ञेसम्पि अग्गप्पसादसुत्तादीनञ्च वसेन लोकिय सरणागमनस्स फलं वेदितब्बं. किं बहुना, हेट्ठिमकोटिया सरणगतो उपासको सोतापत्तिफलसच्छिकिरियाय पटिपन्नो होतीति वुत्तत्ता सरणागमनं यथाधिमुत्तिं तिविधबोधिसु अञ्ञतरं साधेतीति वेदितब्बं:- एवं विपाको परलोक सम्भवो विभावितो बुद्धवरेन साधुकं, इधेव सब्बाधिगतम्फलं अहं भणामि तं कप्पिनभूमिपादिहि. सो किर कप्पिनो राजा अम्हाकं भगवति जेतवने विहरन्ते सयं पच्चन्ते कुक्कुटवतीनगरे महाकप्पिनो नाम राजा हुत्वा रज्जं कारेति, तस्स रञ्ञो पन बलो बलवाहनो 1 पुप्फो पुप्फवाहनो सुपत्तोति pa¤caassà होन्ति, 1 वालो वालवाहनो. [SL Page 025] [\x 25/] राजा तेसु सुपत्तं सयं आरोहति, इतरे चत्तारो अस्सारोहनं सासनहरणत्थाय अदासि, राजा ते पातोव भोजेत्वा गच्छथ द्वे वा तीणि वा योजनानि आहिण्डित्वा बुद्धस्स वा धम्मस्स वा संघस्स वा उप्पन्नभावं ञत्वा मय्हं सुखसासनं आहरथाति पेसेति, ते चतुहि द्वारेहि निक्खमित्वा द्वे तीणि योजनानि आहिण्डित्वा सासनं अलभित्वा पच्चागच्छन्ति, अथेकदिवसं राजा अस्सं अभिरुहित्वा 1 अमच्चसहस्सपरिवुतो उय्यानं गच्छन्तो किलन्तरूपे पञ्चसतमत्ते वाणिजके नगरं पविसन्ते दिस्वा इमे अद्धान किलन्ता अद्धा इमेसं सन्तिका एकं भद्दकं सासनं सोस्सामीति ते पक्कोसापेत्वा कुतो आगच्छथाति पुच्छि, अत्थि देव इतो वीसंयोजनसतमत्थके सावत्थि नाम नगरं ततो आगच्छामाति, अत्थि पन वोदेसे किञ्चिसासनं उप्पन्नन्ति? देव अञ्ञं किञ्चिनत्थि सम्मासम्बुद्धो पन उप्पन्नोति, राजा तावदेव पञ्चवण्णाय पीतिया फुटसरीरो किञ्चि सल्लक्खेतुं असक्कोन्तो मुहुत्तं वीतिनामेत्वा ताता किं वदेथाति पुच्छि, बुद्धो देव उप्पन्नोति, राजा दुतियम्पि ततियम्पि तथेव वीतिनामेत्वा चतुत्थे वारे किं वदेथ ताताति पुच्छित्वा बुद्धो देव उप्पन्नोति वुत्ते ताता वो सतसहस्सं ददामीति अपरम्पि किञ्चि सासनं अत्थीति पुच्छि, अत्थि देव धम्मो उप्पन्नोति, तम्पि सुत्वा पुरिमनयेनेव राजा तयो वारे वीतिनामेत्वा चतुत्थे वारे धम्मोति पदे वुत्ते इधापि वो सतसहस्सं दम्मीति वत्वा अपरम्पि सासनं अत्थि ताताति पुच्छि, अत्थि देव सङ्घरतनं उप्पन्नन्ति, राजा तम्पि सुत्वा तथेव तयो वारे वीतिनामेत्वा चतुत्थे वारे सङ्घोति पदे वुत्ते इधापि वो सतसहस्सं दम्मीति वत्वा अमच्च सहस्सं ओलोकेत्वा ताता किं करिस्सथाति पुच्छि, देव तुम्हे किं करिस्सथाति? अहं ताता बुद्धो उप्पन्नो धम्मो उप्पन्नो सङ्घो उप्पन्नोति सुत्वा न पुन निवत्तिस्सामि सत्थारं उद्दिस्स गन्त्वा तस्स सन्तिके पब्बजिस्सामीति, मयम्पि देव तुम्हेहि सद्धिं पब्बजिस्सामाति, राजा सुवण्णपट्टे अक्खरानि लिखापेत्वा वाणिजके आह- अनोजा नाम देवी तुम्हाकं तीणि सतसहस्सानि दस्सति एवं च नं वदेय्याथ रञ्ञा किर ते इस्सरियं विस्सट्ठं यथासुखं सम्पत्तिं परिभुञ्जाहीति, सचे पन वो राजा कहन्ति पुच्छति सत्थारं उद्दिस्स पब्बजिस्सामीति वत्वा गतोति आरोचेय्याथाति, अमच्चापि अत्तनो अत्तनो 1 आरुय्ह. [SL Page 026] [\x 26/] भरियानं तथेव सासनानि पहिणिंसु, राजा वाणिजके उय्योजेत्वा अमच्चसहस्सपरिवुतो तं खणंयेव निक्खमि, सत्थापि तं दिवसमेव पच्चूसकाले लोकं ओलोकेन्तो महाकप्पिन राजानं सपरिवारं दिस्वा अयं महाकप्पिनो वाणिजकानं सन्तिका तिन्नं रतनानं उप्पन्नभावं सुत्वा तेसं वचनं तीहि सतसहस्सेहि पूजेत्वा रज्जं पहाय अमच्चसहस्सपरिवुतो मं उद्दिस्स पब्बजितुकामो स्वे निक्कमिस्सति सो सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सति पच्चुग्गमनमस्स करिस्सामीति पुनदिवसे चक्कवत्ति विय खुद्दकगामभोजकं पच्चुग्गच्छन्तो सयमेव पत्तचीवरं गहेत्वा वीसंयोजनसतमग्गं पच्चुग्गन्त्वा चन्दभागाय नदिया तीरे निग्रोधरुक्खमूले छब्बण्णरस्मियो 1 विस्सज्जेन्तो निसीदि, राजापि आगच्छन्तो एकं नदिं पत्वा का नामेसाति पुच्छि, अरवच्छा नाम देवाति, किमस्सा परिमाणन्ति, गम्भीरतो गावुतं पुथुलतो द्वे गावुता देवाता, अत्थि पनेत्थ नावा वा उळुम्पोवाति, नत्थि देवाति, नावादीनि ओलोकेन्ते अम्हे जाति जरं उपनेति जरा मरणं, अहं निब्बेमतिको हुत्वा तीणि रतनानि उद्दिस्स निक्खन्तो तेसं मे आनुभावेन इमं उदकं उदकं विय मा अहोसीति तिन्नं रतनानं गुणं आवज्जित्वा "इतिपिसो भगवा अरहं sammÃsambuddho"ti बुद्धानुस्सतिं अनुस्सरन्तो सपरिवारो अस्ससहस्सेन उकदपिट्ठिं पक्खन्दि, सिन्धवा पिट्ठिपासाणे विय पक्खन्दिंसु, बुरानं अग्गग्गानेव तेमिंसु, सो तं उत्तरित्वा परतो गच्छन्तो अपरम्पि नदिं दिस्वा अयं किं नामाति पुच्छि, नीलवाहिनी नाम देवाति, किमस्सा परिमाणन्ति गम्भीरतोपि पुथुलतोपि अड्ढयोजनं देवाति, सेसं पुरिमसदिसमेव, तं पन नदिं दिस्वा "स्वाक्खातो भगवता dhammo"ti धम्मानुस्सतिं अनुस्सरन्तो पक्खन्दि, तम्पि अतिक्कमित्वा गच्छन्तो अपरं नदिं दिस्वा अयं किं नामाति पुच्छि, चन्दभागा नाम देवाति, किमस्सा परिमाणन्ति गम्भीरतोपि पुथुलतोपि योजनं देवाति, सेसं पुरिमसदिसमेव, इमं पन नदिं दिस्वा "सुपटिपन्नो भगवतो sÃvakasaÇgho"ti सङ्घानुस्सतिं अनुस्सरन्ता पक्खन्दि, तम्पि नदिं अतिक्कमित्वा गच्छन्तो सत्थुसरीरतो निक्खन्ते छब्बण्णरस्मियो अद्दस, निग्रोधरुक्खस्स साखाविटपपलासानि सोवण्णमयानि विय अहेसुं, राजा चिन्तेसि-अयं ओभासो नेव चन्दस्स न सुरियस्स न देवब्रह्मनागसुपण्णादीनं अञ्ञतरस्स अद्धा अहं सत्थारं 2 उद्दिस्स 1 रंसियो 2 अत्तानं [SL Page 027] [\x 27/] आगच्छन्तो गोतमबुद्धेन दिट्ठे भविस्सामीति, सो तावदेव अस्सपिट्ठितो ओतरित्वा ओनतसरीरो रस्मिअनुसारेन सत्थारं उपसङ्कमित्वा मनोसिलारसे निमुज्जन्तो विय बुद्धरस्मीनं अन्तो पविसित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सङिं अमच्चसहस्सेन, सत्था तस्स आनुपुब्बिकथं कथेसि, राजा देसनावसाने सपरिवारो सोतापत्तिफले पतिट्ठहि, अथ सब्बेव उट्ठहित्वा पब्बज्जं याचिंसु, सत्था आगमिस्सति नुखो इमेसं कुलपुत्तानं इद्धिमयपत्तचीवरन्ति उपधारेन्तो इमे कुलपुत्तानं इद्धिमयपत्तचीवरन्ति उपधारेन्तो इमे कुलपुत्ता पच्चेकबुद्धसहस्सस्स चीवरसहस्सं 1 अदंसु, कस्सपबुद्धकाले वीसतिया भिक्खुसहस्सानम्पि वीसतिचीवरसहस्सानि अदंसु, अनच्छरियं 2 इमेसं इद्धिमयपत्तचीवरागमन्ति ञत्वा दक्खिणहत्थं पसारेत्वा एथ भिक्खवो चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियायाति आह, ते तावदेव अट्ठपरिक्खारधरा वस्ससतिकत्थेरा 3 विय हुत्वा वेहासं अब्भुग्गन्त्वा पच्चोरोहित्वा सत्थारं वन्दित्वा निसीदिंसु, तेपि वाणिजका राजकुलं गन्त्वा रञ्ञा पहितसासनं 4 आरोचापेत्वा देविया आगच्छतूति वुत्ते पविसित्वा वन्दित्वा एकमन्तं अट्ठंसु, अथ ते देवी पुच्छि-ताता किं कारणा आगतत्थाति? मयं रञ्ञा तुम्हाकं सन्तिकं पहिति तीणि किर नो सतसहस्सानि अदानि देवीति, ताता अतिबहुं भणथ किं तुम्हेहि रञ्ञो कतं किस्मिचि वो राजा पसन्नो एत्तकं धनं दापेतीति, देवि न अञ्ञं किंचि कतं रञ्ञो पन एकं सासनं आरोचयिम्हाति, सक्का पन तं ताता मय्हम्पि आरोचेतुन्ति? सक्का देवीति, तेनहि ताता वदेथाति, देवि बुद्धो लोके उप्पन्नोति, सापि तं सुत्वा पुरिमनयेनेव पीतिया फुटसरीरा तिक्खत्तुं किंचि असल्लक्खेत्वा चतुत्थे वारे बुद्धोति वचनं सुत्वा इमस्मिं पदे रञ्ञा किं दिन्नन्ति? सतसहस्सं देविति, ताता अननुच्छविकं 5 रञ्ञा कतं एवरूपं सासनं सुत्वा तुम्हाकं सतसहस्सं ददमानेन, अहं हि वो मम दुग्गतपण्णाकारं तीणि सतसहस्सानि दम्मीति, अञ्ञं तुम्हेहि रञ्ञो किं आरोचितन्ति?, ते इदंचिदंचाति इतरानिपि द्वे सासनानि आरोचेसुं: देवि पुरिमनयेनेव पीतिया फुटसरीरा तिक्खत्तुं किंचि असल्लक्खेत्वा चतुत्थे वारे तथेव सुत्व तीणि तीणि सतसहस्सानि दापेसि, एवं ते सब्बानिपि द्वादससतसहस्सानि लभिंसु, अथ ने देवी पुच्छि-राजा कहं ताताति? देवि सत्थारं उद्दिस्स पब्बजिस्सामीति गतोति, मय्हं तेन किं सासनं दिन्नन्ति? सब्बं 1 तिचीवरसहस्सं. 2 अच्छरियं. 3 वस्ससट्ठिकत्थेरा. 4 रञ्ञापहितभावं. 5 अनुच्छविकं. [SL Page 028] [\x 28/] Kira tena तुम्हाकं इस्सरियं विस्सट्ठं, तुम्हे किर यथारुचि सम्पत्तिं अनुभवथाति, अमच्चा पन कहं ताताति? तेपि रञ्ञा सद्धिंयेव पब्बजिस्सामाति गता देवीति, सा तेसं भरियायो पक्कोसापेत्वा अम्मा तुम्हाकं सामिका रञ्ञा सद्धिं पब्बजिस्सामाति गता,तुम्हे किं करीस्सथाति?, किं पन तेहि अम्हाकं सासनं पहितं देविति? तेहि किर अत्तनो सम्पत्ति तुम्हाकं विस्सट्ठा तुम्हे किर तं यथारुचि परिभुञ्जथाति, तुम्हे पन देवी किं करिस्सथाति? अम्मा सो ताव राजा हुत्वा मग्गे ठितकोव तीहि सतसहस्सेहि तीणि रतनानि पूजेत्वा खेलपिण्डं विय सम्पत्तिं पहाय पब्बजिस्सामीति निक्खन्तो, मया पन तिन्नं रतनानं सासनं सुत्वा तीणि रतनानि नवहि सतसहस्सेहि पूजितानि न खो पनेसा सम्पत्ति नाम रञ्ञो एव दुक्खा मय्हम्पि दुक्खा एव, को रञ्ञो छड्डितखेलपिण्डं जन्नुकेहि पतिट्ठहित्वा मुखेन गण्हिस्सति? न मय्हं सम्पत्तिया अत्थो अहम्पि सत्थारं उद्दिस्स गन्त्वा पब्बजिस्सामीति, देवि मयम्पि तुम्हेहेव सद्धिं गन्त्वा पब्बजिस्सामाति, सचे सक्कोथ साधु अम्माति, सक्कोम देवीति, साधु अम्मा तेनहि एथाति रथसहस्सं योजापेत्वा रथं आरुय्ह ताहि सद्धिं निक्खमित्वा अन्तरामग्गे पठमं नदिं दिस्वा यथा रञ्ञा पुट्ठं तथेव पुच्छित्वा सब्बं पवत्तिं सुत्वा रञ्ञो गतमग्गं ओलोकेथाति वत्वा सिन्धवानं पदवलञ्जं न पस्साम देवीति वुत्ते राजा तीणि रतनानि उद्दिस्स निक्खन्तो सच्चकिरियं कत्वा गतो भविस्सतीति अहम्पि तीणि रतनानि उद्दिस्स निक्खन्ता तेसं मे आनुभावेन इदं उदकं उदकं विय मा अहोसीति तिन्नं रतनानं गुणं अनुस्सरित्वा रथसहस्सं पेसेसि, उदकं पिट्ठिपासाणं विय अहोसि चक्कानं अग्गग्गा नेमिवट्टियोव तेमिंसु, एतेनेव उपायेन इतरापि द्वे नदियो उत्तरि, अथ सत्था तस्सा आगमनं ञत्वा यथा अत्तनो सन्तिके निसिन्ना भिक्खु न पञ्ञायन्ति एवमकासि, सापि गच्छन्ती गच्छन्ती सत्थु सरीरतो निक्खन्तरस्मियो दिस्वा तथेव चिन्तेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्ते ठिता पुच्छि भन्ते महाकप्पिनो तुम्हाकं उद्दिस्स निक्खन्तो आगतत्थ मञ्ञे कहं सो अम्हाकम्पि नं दस्सेथाति, निसिदथ ताव इधेव पन नं पस्सिस्सथाति, ता सब्बापि पहट्ठचित्ता इधेव किर निसिन्ना सामिके पस्समाति निसीदिंसु, सत्था आनुपुब्बीकथं कथेसि, अनोजा देवी देसनावसाने सपरिवारा सोतापत्तिफलं पापुणि, महाकप्पिनत्थेरो तासं वड्ढितधम्मं सुणन्तो सपरिवारो saha [SL Page 029] [\x 29/] पटिसम्भिदाहि अरहत्तं पापुणि, तस्मिं खणे सत्था तासं ते भिक्खू दस्सेसि, तासं पस आगतक्खणेयेव अत्तना सामिके कासावधरे मुण्डसिरे दिस्वा चित्तं एकग्गं न भवेय्य, तेन मग्गफलानि पत्तुं न सक्कुणेय्युं, तस्मा अचलसद्धाय पतिट्ठितकाले तासं ते भिक्खु अरहत्तं पत्ते दस्सेसि, तापि ते दिस्वा पञ्चपतिट्ठितेन वन्दित्वा भन्ते तुम्हाकं ताव पब्बजितकिच्चं मत्थकं पत्तन्ति वत्वा सत्थारं वन्दित्वा एकमन्तं ठिता पब्बज्जं याचिंसु, एवं वुत्ते पन सत्था उप्पलवण्णाय आगमनं चिन्तेसीति एकच्चे वदन्ति, सत्था पन ता उपासिकायो आह-सावत्थिं गन्त्वा भिक्खुणी उपस्सये पब्बजथाति, ता अनुपुब्बेन चारिकं चरमाना अन्तरामग्गे महाजनेन अभिहटसक्कारसम्माना पदसाव वीसं योजनसतिकं मग्गं गन्त्वा भिक्खुणीउपस्सये पब्बजित्वा अरहत्तं पापुणिंसूति. गन्त्वान सरणं सेट्ठं महग्घं रतनत्तयं, फलं सन्दिट्ठिकं एवं पापुणाति यतो ततो. तथागतं वितरणं चतुमार रणञ्जयं, सरणं को न गच्छेय्यं करुणा भावितासयं स्वाक्खातं तेन सद्धम्मं संसारभयभञ्जकं, करुणागुणजं तस्स सरणं को न गच्छति. परिपीतामतरसं सद्धम्मोसधभाजनं, सङ्घं पुञ्ञकरं को हि सरणं न गमिस्सतिति. अनच्छरियमेतं पच्छिमभविकस्स रञ्ञो धरमानकं सम्मासम्बुद्धं उद्दिस्स जीवितं परिच्चजित्वा बुद्धानुस्सतिबलेन गच्छन्तस्स, परिनिब्बुते पन सत्थरि चेतियं उद्दिस्स जीवितं परिच्चजित्वा सकलसरीरे दीपं जालेत्वा सब्बरत्तिं पदक्खिणं करोन्तस्स मङ्गलबोधिसत्तस्स यं सरीरआदाहणं तदेता अच्छरियं सो हि कप्पसतसहस्साधिकानि soÊasaasaÇkheyyÃni पारमियो पूरेत्वा भवाभवे संसरन्तो एकस्स बुद्धस्स चेतियं दिस्वा इमस्स बुद्धस्स मया जीवितं परिच्चजितुं वट्टतीति दण्डदीपकवेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुलं 1 सतसहस्सग्घनकं सुवण्णपातिं सुगन्धसप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालेत्वा तं सीसेनादाय सकलसरीरं जालेत्वा चेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि, एव याव अरुणुग्गमना वायमन्त 1 रतनमकुलं, रतनरत्तमकुलं. [SL Page 030] [\x 30/] Ssapissa 1 लोमकूपमत्तं उसुमं न गण्हि पदुमगब्भं पविट्ठकालो विय अहोसीति. तिट्ठतु तावेस मेत्तचित्तमत्तेनपि निवारेतुं समत्थो बाहिरग्गि अब्भन्तरिका रागग्गि आदयोपि नं सरणगतं झापेतुं न सक्कोन्तिचेव, तेन वुत्तं:- "एकादसग्गिसन्तापरहितं रतनत्तयं करुणागुणयोगेन अनोतत्तातिसीतलं, सरणन्ति गतं सत्तं न सक्कोन्ति पतापितुं यथा तिणुक्कं निम्मुग्गं anotattamahÃsare"ti. एवम्पि अनच्छरियं चेतियं दिस्वा सम्मासम्बुद्धं उद्दिस्स परिच्चत्तजीवितस्स तस्स बोधिसत्तस्स, अच्छरियम्पन कीळावसेन बुद्धानुस्सतिया कतपरिचयत्ता दारुसाकटीकेन नमो बुद्धायाति वत्वा तं खणे लद्धफलमेव, सो हि राजगहनगरस्मिं मिच्छादिट्ठिकस्स पुत्तो, अञ्ञे सम्मादिट्ठिकस्स पुत्तोपि अत्थि, ते द्वे दारका अभिण्हं गुळकीळं कीळन्ति, तेसु सम्मादिट्ठिकस्स पुत्तो गुळ खीपमानो बुद्धानुस्सतिं आवज्जित्वा नमो बुद्धस्साति वत्वा गुळं खिपति, इतरोपि तित्थियानं गुणे उद्दिसित्वा नमो अरहन्तानन्ति वत्वा खिपति, तेसु सम्मादिट्ठिकस्स पुत्तो जिनाति, इतरो पराजेति 2 सो तस्स किरियं दिस्वा अयं एवं अनुस्सरित्वा एवं वत्वाव गुळं खिपन्तो मं जिनाति अमह्पि एवरूपं करिस्सामीति बुद्धानुस्सतिं परिचयं अकासि, अथेकदिवसं तस्स पिता सकटं योजेत्वा दारूनं अत्थाय गच्छन्तो तम्पि दारकं आदाय गन्त्वा अटवियं दारूनं सकटं पूरेत्वा आगच्छन्तो बहिनगरे सुसानसामन्ते उदकफासुकट्ठाने गोने मोचेत्वा भत्तविस्सग्गमकासि, अथस्स ते गोना सायण्हसमये नगरं पविसन्तेहि गोनेहि सद्धिं नगरमेव पविसिंसु, साकटिकोपि गोने अनुबन्धन्तो नगरं पविसित्वा सायण्हसमये गोने दिस्वा आदाय निक्खन्तो द्वारं न सम्पापुणि, तस्मिं हि अप्पत्तेयेव द्वारं पिहितं, अथस्स पुत्तो एककोव रत्तिभागे सकटस्स हेट्ठा निपज्जित्वा निद्दं ओक्कमि, राजगहं पन पकतियापि अमनुस्सबहुलं, अयञ्च सुसानसन्तिके निपन्नो, तत्थ नं द्वे अमनुस्सा पस्सिंसु, एको सासनस्स पटिकण्टको मिच्छादिट्ठिको, एको सम्मादिट्ठिको. तेसु मिच्छादिट्ठिको आह- अयं नो भक्खो इमं खादामाति, इतरो अलं मा ते रुच्चीति तं निवारेसि, सो तेन निवारियमानोपि तस्स वचनं अनादियित्वा दारकं पादे गहेत्वा 1 वायमन्तस्सापिस्स. 2 परज्जति, पराजियति. [SL Page 031] [\x 31/] आकड्ढि, सो बुद्धानुस्सतिया परिचितत्ता तस्मिं खणे "नमो buddhassÃ"ti आह, अमनुस्सो महाभयभीतो पटिक्कमित्वा अट्ठासि, अथ नं इतरो अम्हेहि अकिच्चं कतं दण्डकम्ममस्स करीस्सामीति वत्वा तेसं सम्मादिट्ठिको तं पेक्खमानो अट्ठासि, मिच्छादिट्ठिको नगरं पविसित्वा रञ्ञो भोजनपातिं पूरेत्वा भोजनं आहरि. अथ नं उभोपि तस्स मातापितरो विय हुत्वा उट्ठापेत्वा भोजेत्वा इमानि अक्खरानि राजाव पस्सतु मा अञ्ञोति तं पवत्तिं पकासेन्तो यक्खानुभावेन भोजनपातियं अक्खरानि छिन्दित्वा पातिं दारुसकटे पक्खिपित्वा सब्बरत्तिं आरक्खं कत्वा पक्कमिंसु, पुन दिवसे राजकुलतो चोरेहि भोजनभण्डं अवहटन्ति कोलाहलं करोन्ता द्वारानि पिदहीत्वा ओलोकेत्वा तत्थ अपस्सन्ता नगरा निक्खमित्वा इतो चितो च ओलोकेन्ता दारुसकटे सुवण्णपातिं दिस्वा अयं चोरोति तं दारकं गहेत्वा रञ्ञो दस्सेसुं, राजा अक्खरानि दिस्वा किं एतं ताताति पुच्छित्वा नाहं देव जानामि मातापितरो मे आगन्त्वा रत्तिं भोजेत्वा रक्खमाना अट्ठंसु अहम्पि मातापितरो मे रक्खन्तीति निब्भयो निद्दं उपगतो एत्तकं अहं जानामीति, अथस्स मातापितरो तं ठानं अगमिंसु, राजा तं पवत्तिं ञत्वा ते तयोपि जने आदाय सत्थुसन्तिकं गन्त्वा सब्बं आरोचेत्वा किन्नुखो भन्ते बुद्धानुस्सति एव रक्खा होति उदाहु धम्मानुस्सति आदयोपीति, अथस्स सत्था महाराज न केवलं बुद्धानुस्सतियेव रक्खा येसं पन "स्वाक्खातो भगवता धम्मोऽति आदिप्पभेदे धम्मगुणे आरब्भ उप्पज्जमानं धम्मानुस्सति तं सतिं गहेत्वा पबुज्झनवसेन निच्चकालं वा एकदिवसं वा तीसुकालेसु द्वीसु कालेसु एकस्मिं काले अत्थि, येसं "सुपटिपन्नो भगवतो sÃvakasaÇgho"ti आदिप्पभेदे सङ्घगुणे आरब्भ उप्पज्जमाना संघानुस्सति अत्थि, येसं वो द्वत्तिंसाकारवसेन वा नवसीवथिकावसेन वा चतुधातुववत्थानवसेन वा अज्झत्तं नीलकसिणादि रूपज्झानवसेन वा उप्पज्जमाना कायगतासति अत्थि, येसं हि करुणाभावनाय रमन्ता अत्थि, तथा येसं मेत्ताभावनाय निच्चकालं रमन्ता अत्थि, तेसं सब्बेसम्पि अञ्ञेन रक्खावरणेन वा मन्तोसधेहि वा किच्चं नत्थीति वत्वा ताय बुद्धानुस्सतिया सद्धिं धम्मानुस्सति आदीनिपि दस्सेन्तो एवमाह:- "सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका, येसं दिवा च रत्तो च निच्चं बुद्धगता sati. [SL Page 032] [\x 32/] निच्चं धम्मगतासति-निच्चं सङ्घगतासति-निच्चं कायगतासति-अहिंसाय रतो मनो- सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका, येसं दिवा च रत्तो च bhÃvanÃyaratomano"ti. धम्मं सुत्वा दारको मातापितूहि सद्धिं सोतापत्तिफलं पत्वा पच्छा पब्बजित्वा सब्बेपि अरहत्तं पापुणिंसु, तेन वुत्तं:- "न मनुस्सा मनुस्सेहि नागरोगानलेहि वा, ईसकम्पि भयं होति रतनानुस्सतिक्खणे. तस्मानुस्सरणीयेसु बुद्धादिसु सगारवो, अनुस्सरेय्य सततं saæsÃrÆpasamatthiko"ti. अपिच- न महि मुनिमुनिन्तं नीलनेत्तम्बुजेहि न त सवणं पुटम्हा धम्मपानं न पायि, न भजि गणवरं सो तित्थिये सम्पसूतो अतितरुणवयस्मिं सण्ठितो यं तथापि अभिवदनयुतं तं बुद्धनामं वदित्वा गहितकुमतियक्खा तं खणस्मिं पमुत्तो, विहितनिखिलरक्खो भोजितन्नोथ रत्तिं सुखमसयि सुसाने वितसोको ततो हि. सुगतमतुलबुद्धिं लोकसन्नीत बुद्धिं सुविदितवरधम्मं ओरसं तं गणञ्च, सरणमीति पयातुं भूतले जन्तुलोको सततमतिमतिं तं निन्नमेवा करेय्य एत्तावता- तस्मा बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं इति, गच्छामीति पनेतेस मत्थमादो पवण्णिय. कम्मप्पयोजनं चेव पभोदादि फलम्पन, पसादजननत्थाय सक्कच्चं कथयामहेति. यम्पन वुत्तं तं सब्बथा पकासितं होति- भवेसु एवं विविधा भया पहं निरुत्तरं यं रतनत्तयं वरं, ददाति यं बुद्धनिसेवितं सिवं न याति को तं सरणं तथागतं. इत्यभिनच साधुजन पामोज्जत्थाय कते उपासकजनालङ्कारे सरणनिद्देसो नाम पठमो paricchedo. [SL Page 033] [\x 33/] एवं सरणगतेहि पन उपासकोपासिकजनेहि सीलेपतिट्ठाय पतिरूपधुतङ्गसमादानेन तं परिसोधेत्वा पञ्च वणिज्जा पहाय धम्मेन समेन जीविकं कप्पेन्तेहि उपासकपदुमादिभावं पत्वा दिने दिने दसपुञ्ञकिरियवत्थूनि पूरेन्तेहि अन्तरायकरधम्मे पहाय लोकिय लोकुत्तरसम्पत्तियो साधेतब्बाति, अयमेत्थ सङ्खेपो, वित्थारो पन एवं वेदितब्बो. तत्थ "सीले patiÂÂhÃyÃ"ti एत्थ सीलनट्ठेनसीलं समाधानट्ठेन सीलं उपधारणट्ठेन चाति अत्थो, तत्थ समाधानं कायकम्मादीनं सुसील्यतावसेनाविप्पकिण्णता, उपधारणं कुसलानं धम्मानं पतिट्ठावसेन वा धारणभावो अयद्व अत्थो सीलसद्दस्स सद्दलक्खणानुसारेन वेदितब्बो, अञ्ञम्पि पनेत्थ सिरत्थो सीलत्थो सीतलत्थो सालत्थोति एवमादिना नयेन अत्थं वण्णयन्ति, तम्पि वण्णागमादि युत्तिया यथासम्भवतो वेदितब्बं. तं पनेतं पञ्चसीलं उपोसथसीलं दससीलन्ति तिविधं होति, तत्थ पञ्चसीलं नाम सावत्थियं निस्साय जेतवने विहरन्तेन भगवता सामणेरानं सिक्खापदवचत्थापनत्थं पाणातिपातादीनं जातरूपपरियन्तानि यानि दससिक्खापदानि वुत्तानि, तेसु:-"पाणातिपाता वेरमणी सिक्खापदं समादियामि, अदिन्नादाना वेरमणी सिक्खापदं समादियामि, ततियस्स इध मिच्छाचारवसेन वत्तब्बतो कामेसु मिच्छाचारा वेरमणी सिक्खापदं समादियामि, मुसावादा वेरमणी सिक्खापदं समादियामि, सुरामेरय मज्जपमादट्ठाना वेरमणी सिक्खापदं samÃdiyÃmÅ"ti इमानि पञ्चसिक्खापदानि, तानि हि महासावज्जत्ता सुकरत्ता च निच्चसीलवसेन वुत्ताति, तेन वुत्तं:- "पठमा चेत्थ एकन्त अकुसलचित्तसमुट्ठानत्ता पाणातिपातादीनं पकतिवज्जतो veramaïiyo"ti च, गिहीकम्मं विचारेन्तस्स जातरूपरजतपटिग्गहण पटिक्खेपंहारियतो मञ्ञमानस्स उपासकस्स वसेन पञ्चेव सिक्खापदानि वुत्तानि, तानि हि केनचि रक्खितुं न सुकरानीति, अपरम्पि वुत्तं:- आदिकम्मिकस्स उपासकस्स वसेन पञ्चेव वुत्तानि, सो हि दससिक्खापदानि अखण्डं रक्खितब्बानीति खण्डने आदीनवं दस्सेत्वा वुच्चमानो समन्ततो वेठितं विय अत्तानं मञ्ञमानो न किञ्चि रक्खितुं उस्सहेय्य रक्खितो वा सिक्खापदभेदं पापुणेय्य तस्मा तस्स ओतारत्थं पञ्चेव वुत्तानीति. तत्थ पाणातिपाता वेरमणीति आदिसु "pÃïo"ti जीवितिन्द्रियपटिबद्धा खन्धसन्तति, तं वा उपादाय पञ्ञत्तो satto, [SL Page 034] [\x 34/] Tassa पाणस्स अतिपातो = पाणातिपातो पाणवधो पाणघातोति वुत्तं होति. अत्थतो पन तस्मिं पाणे पाणसञ्ञिनो तस्स पाणस्स जीवितिन्द्रियूपच्छेदक उपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधक चेतना पाणातिपातो, इदं वुत्तं होति:- याय चेतनाय पवत्तमानस्स जीविन्द्रियस्स निस्सयभूतेसु महाभूतेसु उपक्कमकरणहेतूनं महाभूतप्पच्चया उप्पज्जनकमहाभूतानुप्पज्जिस्सन्ति, सा तादिसप्पयोगसमुट्ठापिका चेतना पाणातिपातो, लद्धुपक्कमनिट्ठाभूतानि 1 इतरभूतानि विय न विसदानीति समानजातियानं कारणं न होन्तीति, तथाहि गहितपटिसन्धिकस्स सत्तस्स यावजीवितपरियोसानं पुरिमपुरिमुप्पन्नजीवितिन्द्रिय सहकारिना कम्मेन उत्तरुत्तरजीवितिन्द्रियमुप्पादियति, यदातु खग्गपातादिविरोधप्पच्चयसन्निपातो तदा तं समान कालमुप्पन्नजीवितिन्द्रियं तदुत्तरं मन्दसामत्थियं उप्पादेति, तम्पि ततो मन्दतरसामत्थियं, तम्पि ततो मन्दतरसामत्थियन्ति सब्बथा असामत्थिये उप्पादिते विज्जमानम्पि कम्मं सहकारियप्पच्चयवेकल्लतो उत्तरिं उप्पज्जनारहम्पि जीवितिन्द्रियं न उप्पादेति, एत्थ रूपजीवितिन्द्रिये विकोपिते इतरम्पि तंसम्बन्धताय विनस्सतीति उभिन्नं येचेत्थगहणं वेदितब्बं, तस्मा मनोद्वारे पवत्ताय वधकचेतनाय पाणातिपातभावो नत्थीति, कायवचीद्वारानं अञ्ञतरद्वारप्पवत्तो रूपारूपजीवितिन्द्रियसंखातो तब्बत्थुसमवाये उप्पज्जितब्ब दुस्सील्यचेतनाविसेससो पाणातिपातो, ततो पाणातिपाता. वेरमणीति एत्थ वेरसद्दूपपदस्स मनतिनो वेरं मनतिति अत्थे वेरमणीसद्दो दट्ठब्बो, वेरन्ति दुस्सील्यं मनतीति पजहति विनोदेति ब्यन्तीकरोति अन भावं गमेतीति अत्थो, वेरहेतुताय वेरसञ्ञातपाणातिपातादिपाधम्मं मनति मयि इध ठिताय कथमागच्छसीति तज्जेन्ति विय नीहरतीति वुत्तं होति, विरमति वा एताय कारणभूताय वेरम्हा पुग्गलोति विकारस्स वेकारं कत्वा वेरमणी. तेनेवेत्थ 2 "वेरमणी सिक्खापदं विरमणी sikkhÃpada"nti द्विधा सज्झायं करोन्ति. सिक्खितब्बाति = सिक्खा, पज्जते अनेनाति = पदं, सिक्खापदं = सिक्खाय अधिगमूपायोति अत्थो अथवा मूलं निस्सयो पतिट्ठाति वुत्तं होति. वेरमणी एव सिक्खापदं = वेरमणीसिक्खापदं, विरमणी सिक्खापदं वा दुतियेन नयेन, सम्मा आदियामि समादियामि, अवितिक्कमनाधिप्पायेन अच्छिद्दकारिताय असबलकारिताय च आदियामीति वुत्तं होति. 1 लद्धूपक्कमानिहिभूतानि. 2 Tenevacettha. [SL Page 035] [\x 35/] Atthato pana वेरमणीति कामावचरकुसलचित्तसम्पयुत्ता विरति, सा पाणातिपाता विरमन्तस्स "या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो setughÃto"ti एवमादिना नयेन विभङ्गे वुत्ता, सम्पयुत्ता पनेत्थ तग्गहनेनेव गहेतब्बा तप्पधानताय हि विभङ्गे विरतियेव निद्दिट्ठाति, कामञ्चेसा वेरमणी नाम लोकुत्तरापि अत्थि, इध पन "samÃdiyÃmÅ"ti वुत्तत्ता समादानवसेन पवत्तिरहा 1 न होतीति कामावचरकुसलचित्तसम्पयुत्ता विरतीति वुत्ता. सिक्खाति तिस्सो सिक्खा,-अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खाति. इमस्मिं पनेत्थ सम्पत्त विरतिसीलं लोकिका विपस्सना रूपारूपज्झानानि अरियमग्गो च सिक्खाति अधिप्पेता. एतासं हि समादानविरतिसीलं वदन्ति, यथाह:-"कतमे धम्मा सिक्खा? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं-पे-तस्मिं समये फस्सो होति-पे-अविक्खेपो होति, इमे धम्मा सिक्खा-पे-कतमे धम्मा सिक्खा? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि-पे-पठमं झा-पे-पञ्चमं झानं उपसम्पज्ज विहरति-पे-अविक्खेपो होति, इमे धम्मा सिक्खा-पे-कतमे धम्मा सिक्खा? यस्मिं समये अरूपूपत्तिया-पे-नेवसञ्ञानासञ्ञायतनसहगतं-पे-अविक्खेपो होति, इमे धम्मा सिक्खा. कतमे धम्मा सिक्खा? यस्मिं समये लोकुत्तरं झानं भावेति नीय्याणिकं-पे-अविक्खेपो होति, इमे धम्मा sikkhÃ"ti, एतासु सिक्खासु याय कायचि सब्बेसं वा पदं अधिगमूपाये अथवा निस्सयो पतिट्ठाति सिक्खापदं, वुत्तं हेतं:- "सीलं निस्साय सीले पतिट्ठाय सत्तबोज्झङ्गे भावेन्तो bahulÅkaronto"ti एवमादि एत्थ वुत्तनयेन सब्बसिक्खापदेसु साधारणानं पदानं अत्थो वेदितब्बो, इतोपरं विसेसपदमत्तमेव वण्णयिस्साम. अदिन्नादानन्ति एत्थ अदिन्नन्ति परपरिग्गहीतं वत्थु, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति 2 तथाविधं हि परेन परिग्गहीतं तेन कायेन वा वाचाय वा न दिन्नन्ति अदिन्नं तस्स आदानं अदिन्नादानं, तं पन अत्थतो तस्स परपरिग्गहिते परपरिग्गहीतसञ्ञिनो तदादायकौपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वार 1 पवत्तारहसा. पवत्तारहसा. 2 Anupavajjhohoti. [SL Page 036] [\x 36/] प्पवत्ता थेय्यचेतनायेव, ततो अदिन्नादानाति पठमसिक्खापदे वुत्तनयेन योजेतब्बो, एसनयो इतरेसुपि. ततिये कामेसु मिच्छाचाराति एत्थ कामेसूति वत्थुकामेसु, ते हि कामीयन्तीति कामाति वुच्चन्ति, अत्थतो पन पञ्चकामगुणभूता, ते रूपसभावत्ता रूपक्खन्धपरियापन्नाति दट्ठब्बा, तेनेव सुरामेरयपानम्पि एत्थ सङ्गहीतन्ति वदन्ति, तस्मा कम्मपथदेसनाय तस्स सङ्गहो वेदितब्बो, मिच्छाचारोति किलेसकामवसेन लामकाचारो, अत्थतो पन कायद्वारप्पवत्ता एव मातुरक्खितादिसु अगमनीयवत्थुसु मग्गेन मग्गपटिपत्तिसङ्खातवीतिक्कमचेतना, अगमनियवत्थुनाम-मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सारक्खा सपरिदण्डा धनक्कीता छन्दवासिनी भोगवासिनी पटवासिनी ओदपत्तकिनी ओहतचुम्बटा दासी च भरिया कम्मकारी च भरिया धजहटा मुहुत्तिकावाति वीसतिविधं होति, तत्थ मातुरक्खिता नाम-यं माता रक्खति गोपयति इस्सरियं करोति वसं वत्तेति, एसनयो पितुरक्खितादिसुपि,यं पन गोत्तं रक्खति सा गोत्तरक्खिता, यञ्च सहधम्मिका रक्खन्ति सा धम्मरक्खिता, सारक्खा नाम-बालकालेयेव ममायं भरिया भविस्सतीति परिग्गहिता अन्तमसो मालागुणपरिक्खित्तापि, सपरिदण्डा नाम-यो इत्थं नामं इत्थिं गच्छति तस्स एत्तको दण्डोति ठपितदण्डा, धनक्किता नाम- या धनेन कीता वसति, छन्दवासिनि नाम- या अत्तनो रुचिया वसति, भोगवासिनी नाम-या भोगत्थं वसति, पटवासिनी नाम-या पटत्थं वसति, ओदपत्तकिनी नाम-या उदपत्तं आमसित्वा ठिता, ओहतचुम्बटा नाम-चुम्बटं ओरोपेत्वा वासिता, दासि नाम-दासिचेव होति भरियाच, कम्मकारी नाम कम्मकारी चेव होति भरिया च, धजाहटा नाम-करमरानीता वुच्चति या परसेनाय जिनित्वा आनीता, मुहुत्तिका नाम-तंखणिका, सा यदिपि अनिबद्धा तंखणे पन अगमनीया एवाति. एतासु मातुरक्खितादयो धम्मरक्खितावसाना अट्ठ रक्खकानं अनुञ्ञाय विना वीतिक्कमेसु पुरिसस्स मिच्छाचारं भजन्ति, तासं पन नत्थि मिच्छाचारो, रक्खकानं अनुञ्ञाय उपगमे उभिन्नम्पि नत्थि मिच्छाचारोति, सारक्खादयो पन द्वादसभरिया सामिकस्स परिच्चागमन्तरेन वीतिक्कमे सयम्पि मिच्छाचारं भजन्ति, सचे हि काचि सामिकेन अपरिच्चत्ताव अञ्ञदेसन्तरतोपि आगन्त्वा अत्तनो तथभावं अजानापेत्वा केनचि संवासं कप्पेय्य सो किञ्चापि तस्सा अनवज्जसञ्ञाय [SL Page 037] [\x 37/] संवासं कप्पेति सामिकेन अपरिच्चत्तत्ता अभिन्नम्पि कम्मबन्धो येवाति वदन्तीति पटिपत्तिसङ्गहे वुत्तं,तथा सति पंसुकूलादिसञ्ञाय परभण्डं हरन्तस्सापि कम्मबन्धप्पसङ्गतो उभिन्नम्पि कम्मबन्धोयेवाति वचनमयुत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं, सामिकस्स परिच्चागे उभिन्नम्पि नत्थि मिच्छाचारोति. मुसावादोति एत्थ मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स भूततो तच्छतो विञ्ञापनं, लक्खणतो पन अतथवत्थु ततो परं विञ्ञापेतुकामस्स तथा विञ्ञत्तिसमुट्ठापिका चेतना मुसावादो, ततो मुसावादा. सुरामेरयमज्जपमादट्ठानाति एत्थ सुराति सुरेन नाम वनचरकेन पठमं दिट्ठत्ता आभतत्ता चायं सुराति वुच्चति,तं पिट्ठसुरा पूवसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताचेति पञ्चविधं होति. तदनुगुणं मेरयम्पि पुप्फासवो फलासवो मधवासवो गुळासवो सम्भारसंयुत्तोति पञ्चविधं, तत्थ पूवे भाजने पक्खिपित्वा उदकं दत्वा मन्थित्वा कता पूवसुरा, एवं सेससुरापि, किण्णन्ति पन तस्सा सुराय बीजं वुच्चति, ये सुरामोदकातिपि वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता, धातकीसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता मधुकतालनालिकेरादिपुप्फरसो चिरपरिवासितो पुप्फासवो, पनसादिफलरसो फलासवो, मुद्दिकारसो मध्वासवो, उच्छुरसो गुळासवो, हरीटकामलककटुकभण्डादिनानासम्भारानंरसो विरपरिवासितो सम्भारसंयुत्तो, एत्थ सुरामेरयस्स च समानेपि सम्भारसंयोगे मन्थित्वा कता सुरा चिरपरिवासनमत्तेन पुप्फरसादयो मेरयन्ति, एवम्पि सुरम्पि मेरयन्तेव आपज्जेय्य? न तेन युत्तं, अनापत्ति अमज्जञ्च होति मज्जवण्णं मज्जगन्धं मज्जरसं तं पिवतीति अनापत्तिवारे तदुभयं सन्धाय वुत्तत्ता, तस्मा यस्स कस्सचि पमादट्ठानताय मज्जकिच्चं दिस्सति, तं सब्बं मज्जमेव, वुत्तंहि:- यं वा पनञ्ञम्पि किञ्चि अत्थि मदनीयं येन पीतेन मत्तो होति पमत्तो इदं वुच्चति मज्जन्ति, एवञ्च कत्वा तालनालिकेरादीनं पुप्फरसादयो मज्जकिच्चयोगतो मज्जं अरिट्ठादयो तदभावेन अमज्जन्ति सिद्धं होति, केचि पन भणन्ति अरिट्ठादयो मज्जकिच्चवण्णताय मज्जमेव तत्थापि गत्तसम्हमादयो मदविकारा दिस्सन्तीति, तं अञ्ञेसुपि पुगफलकुद्रूसभोजनादिसु तेसं सम्भमदस्सनतो न युत्तं, नहि ते सासने [SL Page 038] [\x 38/] Loke ca मज्जभावेन पसिद्धाति, तस्मा पूवसुरादिसब्बम्पि मदकरणवसेन मज्जं पीतवन्तं मदयतीति कत्वा पमादट्ठानन्ति पानचेतना वुच्चति सा हि पमादकरणत्ता पमादट्ठानन्ति वुच्चति, तस्मा सुरादि अज्झोहरणाधिप्पायतो कायद्वारप्पवत्ता सुरामेरयमज्जानं अज्झोहरणचेतना सुरामेरयमज्जपमादट्ठानन्ति वेदितब्बा, सुरामेरयमज्जपमादट्ठानं = सुरामेरयमज्जपमादट्ठाना, ततो वेरमणीति आदिना पुरेविय योजेतब्बं. एवं पाणितिपातादीनं पञ्चन्नम्पि सद्दत्थो भावत्थो च वेदितब्बो. कम्मप्पयोजनेसु पठमं ताव सीहव्यघ्घादिनेकोपद्दव समाकुलमगमनीयं मग्गं परिहरित्वा अञ्ञस्मिं गमनीयेपि मग्गे जीवितोपघातकर वोरधनापहारी किम्पक्कपादपावाटविसकूपादीनि वत्वा खेममग्गं दस्सेन्तो पण्डितपुरिसो विय कुदिट्ठिमग्गे परिहरित्वा लोकियलोकुत्तरसम्पत्तिदायकं निब्बाणमग्गं दस्सेन्तो भगवता सब्बसम्पत्तिसाधकं अत्तभावघातनतो पाणातिपाततो विरतिं पठमं वत्वा तदनु अदिन्नादानाविरतिआदयो वुत्ताति एवमादिना कम्मप्पयोजनमिच्छन्तेहि यथागमकारणं वत्तब्बं, मयम्पन दससिलपरियन्ते कारणभावं दस्सयिस्साम. इदानि तदेतं पञ्च सीलं समादियन्तेन उपासकजनेन ताव अत्तना गहितसरणागमनस्स भेदा भेदो उपपरिक्खितब्बो, यदि केनचि अकल्याणमित्तसंसग्गादिना भिन्नसरणो होति सरणागमनं ताव विसोधेतब्बं, अथ अभिन्नसरणेन सीलमेव समादातब्बं, अभिन्नसरणस्सपि न पुन सरणागमनस्स अनवज्जत्ता सीलसमादानतो पुब्बे पटिपन्नेन सरणागमनपुञ्ञेन विगतपटिपक्खे चित्तसन्ताने समादिन्नसीलस्स विपुलफलपटिलाभहेतुत्ता च सरणागमनपुब्बकं सीलसमादानं युज्जतेव, समादियन्तेनापि सीललक्खणञ्ञुनो भिक्खुस्स वा भिक्खुणिया वा उपासकस्स वा उपासिकाय वा सन्तिके सत्थरिगारवं उप्पादेत्वा पसादसोम्महदयनयनेन अज्जदिवसन्ति वा अज्जआदिं कत्वा इमस्मिं पक्खे मासे उतुम्हि संवच्छरेति एवं कालपरिच्छेदं वा सति वा उस्साहे आपाणकोटिकन्ति जीवितपरियन्तं कत्वा वा सीलदायकेन वुत्तविधिना वत्वा पञ्चसिक्खापदानि समादियामीति एकतो समादाय पुन पच्चेकं पाणातिपाता वेरमणी सिद्खापदं समादियामि-पे-सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं समादियामीति यथा पाळिं वा पाळिगतिं अजानन्तेन सकसकभासाय वा वचीभेदं कत्वा [SL Page 039] [\x 39/] समादातब्बं, अञ्ञं अलभन्तेन अत्तनापि यथावुत्तविधिना समादातब्बमेवाति, अयमेत्थ पञ्चसील निद्देसो. उपोसथसीलं नाम हेट्ठा वुत्तेहि पाणातिपातादीहि सद्धिं विकालभोजन विरतिं चेव सामणेरानं अनुञ्ञातेसु दससु सत्तमं अट्ठमं च इध सत्तमं कत्वा उच्चासयनमहासयना वेरमणी अट्ठमं कत्वा समादिन्न सीलं, तं हि "अट्ठङ्गसमन्नागतो खो विसाखे उपोसथो upavuttho"ti वुत्तत्ता उपोसथसीलन्ति वुच्चति, तत्थ पाणातिपातादिसु पञ्चसु पठमदुतियचतुत्थपञ्चमानि वुत्तनयानेव, ततियं पन अब्रह्मचरियावेरमणीति पाळियं वुत्तनयेनेव वत्तब्बं, तत्थ अब्रह्मचरियन्ति असेट्ठचरियं द्वयं द्वय समापत्ति, सा हि "अप्पस्सादाकामा बहुदुक्खा बहूपायासा आदीनवो एत्थ bhÅyyo"ti आदिना हीलितत्ता असेट्ठा अप्पसत्था चरयाति वा हीलितत्थवुत्तिया असेट्ठानं अप्पसत्थानं इत्थिपुरिसानं चरियाति वा असेट्ठचरियं असेट्ठचरियत्ताव अब्रह्मचरियन्ति वुच्चति, अत्थतो पन कायद्वारप्पवत्ता असद्धम्मपतिसेवनट्ठान वीतिक्कमचेतना अब्रह्मचरियं, तत्थ असद्धम्मपतिसेवनट्ठानं नाम इत्थिपुरिसादीनं तिन्नं द्विन्नं मग्गानं पकतिवातेन असम्फुट्ठोकासो, ततो अब्रह्मचरिया. विकालभोजनाति एत्थ अरुणुग्गमनतो पट्ठाय यावमज्झन्तिका अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनकालो नाम, तदञ्ञो विकालो भुञ्जितब्बट्ठेन भोजनं यागुभत्तादिसब्बं यावकालिकवत्थु, यथा च रत्तूपरतोति एत्थ रत्तिभोजनं रत्तीति उत्तरपदलोपेन वुच्चति, एवमेत्थ भोजनज्झोहरणं भोजनन्ति वुच्चति, विकालेभोजना = विकालभोजनं, ततो विकालभोजना, विकाले यावकालिकवत्थुस्स अज्झोहरणाति अत्थो, अत्थतो पन कायद्वारप्पवत्ता विकाले यावकालिकज्झोहरणचेतना विकालभोजनन्ति वेदितब्बा. सत्तमसिक्खापदे नच्चगीतवादितञ्च नच्चगीतवादितविसूकदस्सनञ्च = नच्चगीतवादितविसूकदस्सनन्ति एकसेससरूपेकसेसवसेन दुवे नच्चगीतवादितसद्दा दट्ठब्बा, तत्थ पठमेन अत्तना नच्चनच्चापनवसेन नच्चा च गायनगायापनवसेन गीता च वादनवादापनवसेन वादिता च वेरमणी वुत्ताति वेदितब्बा, तत्थ हि अत्तना पयोजियमानं परेहि पयोजापियमानञ्च नच्चं नच्चभावसामञ्ञतो ekeneva saccasaddena [SL Page 040] [\x 40/] गहितं, तथा गीतवादितानि, दुतियेन तेसं येव नच्चगीतवादितानं विसूकदस्सना वेरमणी वुत्ता, नच्चादीनं हि दस्सनं "सब्बपापस्स akaraïa"nti आदिनयप्पवत्तस्स भगवतो सासनस्स सच्छन्दरागप्पवत्तितो अनुलोमत्ता विसूकं पटानिभूतं दस्सनन्ति विसूकदस्सनं, दस्सनेन चेत्थ सवणम्पि सङ्गहीतं, द्विरूपेकसेसनयेन अलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवणकिरियायपि दस्सनसङ्खेपसंयोगभावतो, किं वुत्तं होति, पयुत्तानि पस्सितुं वा सोतुं वा उपोसथिकस्स न वट्टतीति वुत्तं होति, अत्थतो पन नच्चादीनं पयोजन पयोजापन पयुत्तदस्सनसङ्खाता कायवचीद्वारप्पवत्ता दुस्सील्यचेतना नच्चगीतवादितविसूकदस्सनन्ति वेदितब्बं, खुद्दकट्ठकथायम्पन नच्चा च गीता च वादिता च विसूकदस्सना च = नच्चगीतवादिकविसूकदस्सना, विसूकदस्सनञ्चेत्थ ब्रह्मजाले वुत्तनयेन गहेतब्बन्ति आदि वत्वा यं पन पपञ्चितं, तदिदमेत्थ उपोसथसिक्खापदवण्णनायं अधिकत्ता उपोसथसुत्तवण्णनायञ्च अगहितत्ता न लिखितं. "MÃlÃgandhavilepanadhÃraïamaï¬anavibhÆsanaÂÂhÃnÃ"ti एत्थ किञ्चापि मालासद्दो लोके बद्धमालावाचको, सासने पन रूळ्हिया पुप्फेसुपि वत्तति, तस्मा यङ्किञ्चि बद्धाबद्धं वा तं सब्बं मालाति दट्ठब्बं, उपोसथिकस्स हि बद्धाबद्धानम्पि पुप्फानमलङ्कारत्थाय धारणं न वट्टति, गन्धन्ति वासचुण्णधुपादिकं विलेपनतो अञ्ञं गन्धजातं, विलेपनन्ति यङ्किञ्चि विलेपनत्थं पिंसित्वा पटियत्तं, उपोसथसुत्तवण्णायं पन विलेनन्ति छविरागकरणन्ति वुत्तं, तस्मा मुखचुण्णकमुखालेपनानम्पि छविरागकरणत्ता इध विलेपनगहनेनेव गहणं दट्ठब्बं, तत्थ मुखचुण्णकं नाम मुखरागव्यञ्जनं, मुखालेपनं नाम मुखपरिकम्मकरणं, मुखेपि काळपिळकादीनं हरणत्थाय ओसधाभिसङ्खतं गोगमत्तिककक्कं देन्ति तेन लोहिते चलिते सासपकक्कं देन्ति तेन दोसे खादिते तिलकक्कं देन्ति तेन लोहिते सन्निसिन्ने हलिद्दिकक्कं देन्ति तेन छविवण्णे आरुळ्हे मुखचुण्णकेन मुखंचुण्णेन्ति, तं सब्बं न वट्टति, विभुसनवसेन असादियन्तस्स पन मुखवेवण्णियापहरणत्थाय भेसज्जवसेन आदेसो, माला च गन्धं च विलेपनं च = मालागन्धविलेपनानि, तेसं यथाक्कमेन धारणञ्च मण्डनञ्च विभूसनञ्च धारणमण्डनविभूसनट्ठानाति, तत्थ पिळन्धनं धारणं ऊणट्ठानपूरणंमण्डनं, [SL Page 041] [\x 41/] Gandhavasena छविरागवसेन सादियनं विभूसनं, तेसं ठानं कारणं, याय दुस्सील्य चेतनाय तेसं धारणादीनि महाजनो करोति, साधारण मण्डन विभूसनट्ठानं, ततो अत्थतो पन कायद्वारप्पवत्ता मालादीनं धारणादिहेतुभूता दुस्सील्यचेतना मालागन्धविलेपन धारण मण्डन विभुसनट्ठानन्ति वेदितब्बा. अट्ठमे "उच्चासयन mahÃsayanÃ"ti एत्थ उच्च सद्द समानत्थं उच्चाति सद्दन्तरं दट्ठब्बं. सेन्ति एत्थाति [SL Page 041] [\x 41/] = सयनं, उच्चं पमाणातिक्कन्तं सयनं = उच्चासयनं, किं तं? आसन्दादीनि, आसनद्वेत्थ सयनगहणेनेव गहितन्ति दट्ठब्बं, तत्थ पमाणातिक्कन्तं आसनं आसन्दीति वुच्चति, पादेसु वाळरूपानि ठपेत्वा कतो पल्लङ्को नाम, तस्मा यंकिञ्चि आसनं वा सयनं वा मुट्ठिहत्थातिरेकपादनं उच्चासयनमेवाति दट्ठब्बं, तञ्च खो मज्झिमपुरिसस्स हत्थेन, यस्सिदानि वड्ढकीहत्थोति समञ्ञा, तत्थ उपोसथिकेन कप्पियत्थरणत्थतानिपि आसनसयनानि लभित्वा उच्चासयनं होति न होतीति? उपरिक्खितब्बं, पादतलतो याव अटनिया हेट्ठिमन्तो ताव मुट्ठिमानेन वा हत्थमानेन वा मिनित्वा मुट्ठिहत्थपादकं कप्पियन्ति वळजेतब्बं, नो चे कप्पियं छड्डेतब्बं, "मञ्चे छमायंव सयेथ santhate"ti वुत्तत्ता कप्पियत्थरणत्थताय वा अनत्थताय वा भूमिया तिण पण्णपलालादीनि सन्थरित्वा कते सन्थते वा आसनसयनं कप्पेतब्बं, कटसारकिळञ्जादीनीपि कप्पियत्थरणेनेव सङ्गहीतानीति दट्ठब्बानि, अकप्पियत्थरणमहन्तताय महन्तं सयनं महासयनं, न पमाणमहन्तताय न हि दीघतो वित्थारतो वा सयनस्स कत्थचि पमाणं वुत्तं, यदतिक्कमेन पमाणमहन्तताय महन्तं सिया, उच्चतो पन वुत्तं, तद्व पुरिमपसङ्गहीतत्ता न महासयनन्ति निट्ठमेत्थ गन्तब्बं, महासयनसद्दो पन अकप्पियत्थरण महन्तताय महासयनन्ति रुळ्हिया वा गोनकादि अकप्पियत्थरणत्थतेयेव आसन सयने दट्ठब्बो, एत्थापि सयनगहणेनेवासनस्स गहणं दट्ठब्बं, तस्मा यंकिञ्चि आसनं वा सयनं वा कम्पियम्पि अकप्पियत्थरणसंयुत्तं महासयनमिच्चेव वेदितब्बं, ततिरमानि अकप्पियत्थरणानि-गोणको चित्तिका पटिका तूलिका विकतिका उद्दलोमि एकन्तलोमि कट्ठिस्सं कोसेय्यं कुत्तकं हत्थत्थरको अस्सत्थरको रथत्थरको अजिनप्पवेणि कादलिमिगपवरपच्चत्थरणं स उत्तरच्छदं उभतोलोहितकूपधा [SL Page 042] [\x 42/] Nanti, tattha गोणकोति दीघलोमको महाकोजवो, चतुरङ्गुलाधिकानि किरस्स लोमानि, चित्तिकाति वाणचित्र उण्णामयत्थरणं, यं हत्थिच्छेदादिवसेन विचित्रं होति, पटिकाति उण्णामयो सेतत्थरको, पटलिकाति घनपुप्फो उण्णामयो अत्थरको, यो आमिलिकपट्टोतिपि वुच्चति, तूलिकाति रुक्खतूल लतातूल पोटकीतूलानं अञ्ञतरपुण्णतूलिका, विकतिकाति सीहव्यग्घादिरूपविचित्रो उण्णामयत्थरको, उद्दलोमीति उभतो दसं उण्णामयत्थरणं, केचि एकतो उग्गतपुप्फन्तिपि वदन्ति, एकन्तलोमीति एकतो दसं उण्णामयत्थरणं, केचि उभतो उग्गतपुप्फन्ति वदन्ति, कट्ठिस्सन्ति रतनपतिसिब्बितं कोसेय्यसाटकमयं पच्चत्थरणं, कोसेय्यन्ति रतनसिब्बितमेव कोसियसुत्तमय पच्चत्थरणं, सुद्धकोसेय्यं पन वट्टतीति विनये वुत्तं, दीघनिकायट्ठकथायम्पन ठपेत्वा तूलिकं सब्बानेव गोणकादीनि रतनपतिसिब्बितानि वट्टतीति वुत्तं, कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चन योग्गं उण्णामयत्थरणं, हत्थत्थरादयो तत्थ तत्थ attharaïakaattharÃva, अजिनप्पवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कतापवेणि, कादलिमिग पवरपच्चत्थरणन्ति कदलिमिगचम्मं नाम अत्थि तेन कतं पवरपच्चत्थरणं, तं किर सेतवत्थस्सुपरि कदलिमिगचम्मं पत्थरित्वा सिब्बेत्वा करोन्ति, सौत्तरच्छदन्ति सह उत्तरच्छदेन उपरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो. सेतवितानम्पि हेट्ठा अकप्पियपच्चत्थरणे सति न वट्टति असति पन वट्टति, उभतोलोहितकुपधानन्ति सीसूपधानञ्च पादुपधानञ्चाति मञ्चस्स उभतो लोहितकं उपधानं, एतम्पि अत्थरित्वा निपज्जितब्बतो अकप्पियत्थरणमेवाति न कप्पति, यम्पन एकमेव उपधानं उभोसु पस्सेसु रत्तं वा होति पदुमवण्णं वा विचित्रं वा सचे पन पमाणयुत्तं वट्टति महा उपधानं पन पटिक्खित्तं अलोहितकानि चे वट्टन्तियेव, एतेसु येन केनचि अत्थतं अकप्पियत्थरणं संयुत्तं नाम, तानि हि अन्तमसो भूमियापि अत्थरित्वा निसीदितुं वा निपज्जितुं वा न वट्टन्ति, एत्थ पन अतिक्कन्तपमाणं अकप्पियत्थरणवियुत्तं उच्चासयनं, अकप्पियत्थतञ्च पमाणातिक्कन्तं महासयनं, पमाणातिक्कन्तं पन अकप्पियत्थतञ्च उच्चासयन महासयनन्ति पटिपत्तिसङ्गहे वुत्तत्ता सिक्खापदपालिया उच्चासयनञ्च महासयनञ्च उच्चासयनन्ति एकसेसो दट्ठब्बो, एत्थ आधारे पटिक्खित्ते तदाधारापि [SL Page 043] [\x 43/] किरिया पटिक्खित्ताव होतीति उच्चासयन महासयना इच्चेव वुत्तं, अत्थतो पन कायद्वारप्पवत्ता तदुपभोगसङ्खाता दुस्सील्यचेतना उच्चासयनन्ति वेदितब्बा, अथवा उच्चासयन महासयनाति वत्तब्बे उत्तरपदलोपेनायं निद्देसो कतोति ञातब्बं, आसनकिरिया पुब्बकत्ता च सयन किरियाय सयनगहणेनेवेत्थ आसनस्सापि गहणं दट्ठब्बन्ति. एवं विकाल भोजनादीनम्पि सद्दत्थो भावत्थो च वेदितब्बो. कम्मप्पयोजनं दससीलपरियन्तेयेव आविभविस्सति. तदेतं पन उपोसथसीलं समादियन्तेन स्वे उपोसथिको भविस्सामीति अज्जेव इदञ्चिदञ्च करेय्याथाति आहारादिविधानं विचारेतब्बं, सीलसमादानतो पट्ठाय अञ्ञं किञ्चि अकत्वा धम्मसवणेन कम्मट्ठानमनसिकारेन च वीतिनामेतब्बं, वुत्तं हि:-उपोसथं उपवसन्तेन परोपरोध पटिसंयुत्ता कम्मन्ता न विचारेतब्बा, आयवयगणनं करोन्तेन न वीतिनामेतब्बं, गेहे पन आहारं लभित्वा निच्चभत्तिकभिक्खुना विय परिभुञ्जित्वा विहारं गन्त्वा धम्मो वा सोतब्बो, अट्ठतिंसाय वा आरम्मणेसु अञ्ञतरं वा मनसिकातब्बन्ति. तस्मा उपोसथदिवसे पातोव हेट्ठा वुत्तनयेन भिक्खुस्स वा भिक्खुणिया वा उपासकस्स वा उपासिकाय वा सन्तिके इमञ्च रत्तिं इमञ्च दिवसन्ति आदिनाकालपरिच्छेदं कत्वा उपोसथङ्गवसेन अट्ठसिक्खापदानि समादियामीति एकतो कत्वा समादाय पुन पच्चेकं "पाणातिपातावेरमणी सिक्खापदं समादियामि-अदिन्नादानावेरमणी सिक्खापदं समादियामि-अब्रह्मचरिया वेरमणी सिक्खापदं समादियामि-मुसावादा वेरमणी सिक्खापदं समादियामि-सुरामेरय मज्जपमादट्ठाना वेरमणी सिक्खापदं समादियामि-विकालभोजना वेरमणी सिक्खापदं समादियामि-नच्चगीतवादित विसूकदस्सन मालागन्धविलेपन धारणमण्डनविभूसनट्ठाना वेरमणि सिक्खापदं समादियामि-उच्चासयन महासयना वेरमणी सिक्खापदं samÃdiyÃmÅ"ti यथापालिं समादातब्बं, पालिं अजानन्तेन पन अत्तनो भासाय पच्चेकंवा बुद्धपञ्ञत्तं उपोसथं अधिट्ठामीति एकतो अधिट्ठानवसेन वा समादातब्बं, अञ्ञं अलभन्तेन अत्तनापि अधिट्ठातब्बं, उपासकसीलं हि अत्तना समादियन्तेनापि समादिन्नं होति परसन्तिके समादियन्तेनापि एकज्झं समादिन्नम्पि समादिन्नमेव होति पच्चेकं समादिन्नम्पि, kintu pana- [SL Page 044] [\x 44/] एकज्झं समादियतो एकायेव विरतिचेतना होति सा पन सब्बविरतिचेतनानं किच्चकारीति तेनापि सब्बसिक्खापदानि समादिन्नानेव होन्ति, पच्चेकं समादियतो पन नाना विरति चेतनायो यथासकं किच्चवसेन उप्पज्जन्ति, सब्बसमादानेपि पन वचीभेदो 1 कातब्बोयेवाति, अपिच-"कच्चि बहुमनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुलेजेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि karontÅ"ti पालियं तदट्ठकथायच पटिजागरोन्तीति पटिजागरण उपोसथकम्मं नाम करोन्ति, तं करोन्ता एकस्मिं अद्धमासे चतुन्नं उपोसथदिवसानं पच्चुग्गमनानुगमनवसेन करोन्ति, पञ्चमीउपोसथं पच्चुग्गच्छन्ता चतुत्थियं उपोसथिका होन्ति अनुगच्छन्ता छट्ठियं, अट्ठमी उपोसथं पच्चग्गच्छन्ता सत्तमियं उपोसथीका होन्ति अनुगच्छन्ता नवमियं, चातुद्दसूपोसथं पच्चुग्गच्छन्ता तेरसियं उपोसथिका होन्ति, पण्णरसूपोसथं अनुगच्छन्ता पाटिपदे उपोसथिका होन्तीति वुत्तत्ता उपोसथदिवसतो पुरिमपच्छिमदिवसेसुपि पच्चुग्गमनानुग्गमनवसेन इच्छन्तेहि उपोसथसीलं समादातब्बमेव. तथा अपरम्पि:- "चातुद्दसिं पञ्चदसिं याव पक्खस्स अट्ठमी, पाटिहारियपक्खद्व aÂÂhaÇgasusamÃhitaæ"ti. आदिपालियं तदट्ठकथायञ्च पाटिहारियपक्खो नाम अन्तोवस्से तेमासं निबद्धौपोसथो, तं असक्कोन्तस्स द्विन्नं पवारणानं अन्तरे एकमासं निबद्धौपोसथो, तम्पि असक्कोन्तस्स पठमपवारणतो पट्ठाय एको अद्धमासो पाटिहारियपक्खोयेव नामाति वुत्तत्ता अन्तोवस्से ते मास मास अद्धमाससंखाते कालेपि विरियमधिकं कत्वा उपोसथसीलपालनमुपासकजनानं युज्जतेव, तेनेव सब्बदा पटिपत्तिपराधीनोपि भिक्खू अन्तोवस्से विरियारम्भं करोन्तेव, तेन वुत्तं विनये-"अन्तोवस्सं नामेतं सकलं दिवसं रत्तिया च पठमपच्छिमयामेसु अप्पमत्तेहि भवितब्बं विरियं आरभितब्बं पोराणकमहाथेरापि सब्बपळिबोधे छिन्दित्वा अन्तोवस्से एकचारियवत्तं pÆrayiæsu"ti आदि, अञ्ञेसं वा मतेन एकसंवच्छरस्स हेमन्त गिम्ह वस्सान सङ्खातं तयो उतु, ते यथाकालं पवत्तित्वा परिवत्तमाना पच्चेकं अद्धमासेन 1 पञ्चभेदो. [SL Page 045] [\x 45/] Parivattanti, तस्मिं अद्धमासे सत्तानं उतुपरिनामेन आबाधा उप्पज्जन्ति तेसं वूपसमनत्थाय ते अट्ठङ्गसमन्नागतं उपोसथसीलं रक्खन्ति, इति परिकम्मवसेन हरीतब्बत्ता तिन्नं उतूनं एकेको अद्धमासो पाटिहारियपक्खो नामाति आगतत्ता तस्मिं तस्मिं पक्खे व्याधिवूपसमनत्थम्पि उपासकजनेहि तं उपोसथसीलं रक्खितुं युत्तं विय दिस्सति, तथाहि:- पञ्चुपोसथजातके कपोट सिगालादयो पञ्चपिजना तस्मिं तस्मिं काले तं तं आरम्मणं कत्वा इमे लोभादयो अनिग्गण्हित्वा गोचराय न निक्खमिस्सामाति नियमं कत्वा उपोसथवासं कप्पेसुंयेवाति तम्पि जातकं आहरित्वा एत्थ वत्तब्बं, अम्हेहि पन गन्थहीरुकजनानुग्गहाय न वुत्तं. ततिय सङ्गीति कथायञ्च असोको धम्मराजा तदेकदिवसं सङ्घमज्झे निसिन्नो सत्थारा देसिता धम्मा कित्तकाति पुच्छित्वा खन्धतो चतुरासीति धम्मक्खन्धसहस्सानीति सुत्वा एकेकं धम्मक्खन्धं एकेकेन विहारेन पूजेस्सामीति चतुरासीतिनगरसहस्सेसु चतुरासीतिविहारसहस्सानि कातुं आणापेत्वा तीहि संवच्छरेहि विहारे निट्ठापेत्वा एकदिवसेयेव पण्णे पेसिते तं पवत्तिं सुत्वा इतो सत्तन्नं दिवसानं अच्चयेन विहारमहो भविस्सति, सब्बे अट्ठङ्गसीलानि समादियित्वा अन्तोनगरे च बहिनगरे च विहारमहं पटियादेन्तूति पूजानिमित्तकालमरियादं कत्वाव आणापेसि, एवं हि सति उपोसथसिक्खापदानं अनुपोसथदिवसे समादानं विरुज्झतिति? नो विरुज्झति, कस्माति चे? यथा न लोके विसुंछनदिवसो नाम अत्थि यत्थ यत्थ पन लोके छनं अनुभोति सो सो छनदिवसोति वुच्चति, एवं न मासादिसु पाटिपदादयो विय विसुं उपोसथदिवसो नाम अत्थि. यत्थ यत्थ पन अत्थकामा उपोसथं उपवसन्ति ते ते उपोसथदिवसाति वुच्चन्तीति. तथा च सति पञ्चमी अट्ठमी चातुद्दसी पण्णरसी उपोसथदिवसाति गहेत्वा तेसं पच्चुगमनानुग्गमनवसेन समादानविधानं विरुज्झतीति, तम्पि न विरुज्झति, कस्माति चे? तस्मिं तस्मिं दिवसे धम्मसवण सन्निपातादीनं बहुलत्ता तायेव उपोसथदिवसभावेनातिप्पसिद्धाति, तस्मा वा उतुमासपक्खवासरादिवसेन मरियादं कत्वा तस्मिं तस्मिं समये उपोसथङ्ग वसेन रक्खितब्बं सीलं उपोसथसीलं नाम, यं पन सीलं उतुमासादिवसेन कालमरियादं कत्वापि न तथा अकत्वा आपाण कोटिवसेन समादियति, तदेतं निच्च सीलं नामाति गहेतब्बं, तस्मा यम्पन वुत्तं पटिपत्तिसङ्गहे उपोसथङ्ग [SL Page 046] [\x 46/] Vasena वुत्तानिपि अट्ठसिक्खापदानि निच्चसीलवसेन रक्खितब्बानियेवाति, तं वीमंसित्वा गहेतब्बं, तेनेवहि:- "ये गहट्ठा पञ्ञाकरा सीलवन्तो उपासका, धम्मेन दारं पोसेन्ति ते नमस्सामि mÃtalÅ"ti. एत्थ सीलवन्तोति पदं उद्धरित्वा उपासकत्ते पतिट्ठाय पञ्चहिपि दसहिपि सीलेन समन्नागतोति अत्थवण्णना कता, न अट्ठहीपीति, अथापि "उपासको सीलवा कल्याणधम्मो parisasobhano"ti आदिकाय परिवारपालिया वा अत्थं विचारेन्तेन अट्ठकथाचरियेन उपासको सिलवाति पदं उद्धरित्वा पञ्चवा दसवा सीलानि गोपयमानोति अत्थो पकासितो, एवं तस्मा वुत्तनयेन उपोसथसीलं समादातब्बं. दससीलं नाम हेट्ठा वुत्तेसु अट्ठसु सत्तमसिक्खापदं नच्चादि मालादि विरतिवसेन सत्तमट्ठमं उच्चासयनसिक्खापदञ्च नवमं कत्वा जातरूपरजतसिक्खापदेन सह रक्खितब्बं सीलं. निरुस्साहेन पन उपासकेन पञ्चसीलानियेव निच्चसीलवसेन रक्खितब्बानि उस्साहवता पन इमानि दससिक्खापदानि निच्चसीलवसेनरक्खितब्बानीति उस्साहवता पन इमानि दससिक्खापदानि निच्चसीलवसेनरक्खितब्बानीति वेदितब्बानि, तेन वुत्तंविसुद्धिमग्गे-"सतिवा उस्साहे dasÃ"ti तत्थ दससिक्खापदस्स इमिनानयेन अत्थ वण्णना वेदितब्बा, जातरूपन्ति सुवण्णं, रजतन्ति कहापन लोहमासक जतुमासकादि यं यत्थ वोहारं गच्छति, तदुभयं जातरूपरजतं, तस्स येन केनचि पकारेन सादियनं पटिग्गहो नाम, सचे हि अत्तनो अत्थाय दिय्यमानं वा कत्थचि ठितं यं निप्परिग्गहं दिस्वा सयं गण्हाति अञ्ञेन वा गण्हापेति, इदं अय्यस्स होतूति एवं सम्मुखा वा असम्मुखा वा यं पन मय्हं सुवण्णं अत्थि, तं तुय्हं होतूति एवं परम्मुखा ठितं वा केवलं वाचाय वा हत्थमुद्दाय वा तुय्हन्ति वत्वा परिच्चत्तं, यो कायवाचाहि अपटिक्खिपित्वा चित्तेन अधिवासेति, अयं सादियति नाम, तस्मा कायेन पटिग्गहणं वाचाय गण्हापनं मनसा सादियनन्ति तिविधम्पि पटिग्गहणं सामञ्ञनिद्देसेन एकसेसेन वा गहेत्वा पटिग्गहणाति वुत्तं, तस्मा जातरूपरजतपटिग्गहणा वेरमणीति योजेतब्बन्ति. अयमेत्थ अत्थवण्णना, समादियन्तेन पन हेट्ठावुत्तनयेन समादातब्बं, अन्ते पन जातरूपरजत-पे-समादियामीति वत्तब्बं. कम्मप्पयोजनं पन एवं वेदितब्बं, सब्बारम्भमूलकत्ता जीवितिन्द्रियस्स सत्तानं पियतमत्ता च पठमं ताव [SL Page 047] [\x 47/] पाणातिपाततो विरमनं वुत्तं, धनापहरणम्पि सत्तानं जीवितहरणमिव अप्पियन्ति तदनन्तरं अदिन्नादानतो विरमणं वुत्तं, तदुभयम्पि सत्ता इत्थिफोट्ठब्बादीनि निस्साय परिच्चजन्तीति तदनन्तरं अब्रह्मचरिया कामेसु मिच्छाचारा विरमणं वुत्तं. अथवा अद्रट्ठो चलितपलित वसेन देसग्गिना अडय्हमानो दीघरत्तं सुखाय होतीति पठमं ताव अदोसमूलकं पाणातिपाताविरमणं वुत्तं, अलुद्धो लोभनियम्पि असप्पायं न सेवन्तो अरोगो होतीति तदनन्तरं अलोभहेतुकं अदिन्नादाना विरमणं वुत्तं, तदुभयम्पि इत्थिसंसग्गेन विना समुपगच्छतीति दस्सेतुं तदनन्तरं अब्रह्मचरिया कामेसुमिच्छाचारा विरमणं वुत्तं, कायिककम्मानन्तरं वचीकम्मं दस्सेतुं तदनन्तरं मुसावादा विरमणं वुत्तं, सुरापानस्सापि कायिककम्मभावे तेन पाणघातादि सब्बम्पि सिज्झतीति दस्सेतुं तदनन्तरं सुरापानतो विरमणं वुत्तं, लोकवज्जानन्तरं पञ्ञत्तिवज्जे दस्सेतुं तेसुपि ताव विकालभोजनकालपरिदीपकं आरोग्यादिसुखनिबन्धनं विकालभोजनतो विरमणं वुत्तं, तदनन्तरं कायिकानावारेसु ओलारिकभूतनच्चनतो तदनन्तरं वाचसिकानाचारेसु ओलारिकभूतगीततो विरमणं वुत्तं, वादितम्पन उभिन्नमनुरूपन्ति तदनन्तरं ततो विरमणं वुत्तं, तेसंयेव नच्चादीनं पटानिभूतं दस्सनं विसूकदस्सनतो विरमणं वुत्तं, तदनन्तरं फोट्ठब्बारम्मणभूतानि मालागन्धविलेपनानिकमतो धारण मण्डन विभूसन विसयानीति तेहि विरमणं वुत्तं, तदनन्तरं फोट्ठब्बारम्मणवसेन सङ्खारारम्मणं, नेव उच्चासयनमहासयनानि वुत्तानीति तेहि विरमणि वुत्तं, अन्ते पन कायकम्म वचीकम्म मनोकम्मभूतं जातरूपरजतपटिग्गहणा विरमणं वुत्तन्ति वेदितब्बं, अथवा जातरूपरजतपटिग्गहणा विरमणं गिहीनं हारियन्ति सिक्खापदसुत्तट्ठकथायं पच्छिमं पन सामणेरानं एव विसेसभूतन्ति वुत्तं, विसुद्धिमग्गे पन "सतिवा उस्साहे dasÃ"ti वुत्तं, तस्मा तं पच्छिमङ्गं सामणेरानं विय गिहीनं न एकन्तिकन्ति पच्छा वुत्तन्ति एवमादिना कम्मप्पयोजनं वत्तब्बं. एत्थ पन दोसव्याधि तिकिच्छाकुसलेन वेज्जेन वुत्तमहितं परिवज्जेत्वा हितमेव सेवन्तेन यथा आरोगादिसुखमधिगन्तब्बं होति, तथा रागदोसव्याधितिकिच्छकेन बुद्धेन भगवता यं यं भोजनसेनासनादिकं उपोसथिकादीन [SL Page 048] [\x 48/] मनुञ्ञातं तं तदेव सेवन्तेन उपासकजनेनपि लोकिय लोकुत्तरसुखमधिगन्तब्बं. अपिच यस्मा विसुद्धिमग्गे रागचरितस्स अधोतवेदिकं भूम्मट्ठकं अकतपब्भारतिणकुटिकपण्णसालादीनं अञ्ञतरं रजोकिण्णं जतुकाभरितं ओलुग्गविलुग्गं अतिउच्चं वा अति नीचं वा उज्जङ्गलं सासङ्कं असुचिं विसममग्गं यत्थ मञ्चपीठम्पि मङ्कुनभरीतं दुरूपं दुब्बण्णं यं ओलोकेन्तस्सेव जिगुच्छा उप्पज्जति, तादिसं सप्पायं, निवासन पारुपनं अन्तरच्छिन्नं ओलम्बविलम्बसुत्ताकाकिण्णं जालपूवसदिसं सानमिव खरसम्फस्सं किलिट्ठं भारियं किच्छपरिहरणन्ति आदि वत्वा यागुभत्तखज्जकम्पि एवं दुब्बण्णं सामाककुद्रूस कणाजकादिमय पूतितक्कबिलङ्गजिन्नासाकसूपेय्यं. यंकिञ्चिदेव केवलं उदरपूरमत्तं वट्टतीति च, दोसचरितस्स सेनासनं नातिउच्चं नातिनीच छायूदकसम्पन्नं सुविभत्त भित्तित्थम्भसोपाणं सुपरिनिट्ठितमालाकम्मलताकम्मं नावाविधचित्तकम्मसमुज्जलं समसिनिद्धभूमितलं ब्रह्मविमानमिव कुसुमदाम विचित्तवण्णं चेलवितान समलङ्कतं सुपञ्ञत्तं सुचिमनोरमत्थरणमञ्चपीठं तत्थ तत्थ वासत्थाय निक्खित्त कुसुमवास गन्धसुगन्धं यं दस्सनमत्तेन पीतिपामोज्जं जनयति एवरूपं सप्पायं, निवासन पापरणम्पिस्स चीनपट्टसोमारपट्ट कोसेय्यकप्पासिक सुखुमखोमसुखामादीनं यं यं पणीतं तेन तेन एकपट्टं वा दुपट्टं वा समणसारुप्पं वट्टतीति आदि वत्वा यागुभत्तखज्जकम्पि वण्णगन्धरससम्पन्नं ओजवन्तं मनोरमं सब्बाकारपणीतं यावदत्थं वट्टतीति आदि च दोसचरितस्स वुत्तानि सेनासनादीनि मोहचरितस्स सद्धाचरितस्सपि सप्पायानि, बुद्धचरितस्स सेनासनादिसु इमं नाम असप्पायन्ति नत्थि, वितक्कचरितस्स भोजनादीनि रागचरितसदिसानीति च वुत्तं, तस्मा समादिन्नुपोसथसीलेन उपासकजनेन तं तं वयानुरूपाभरणमितरीतरेन हि विय कामभोगीहि येव सेवितब्ब उच्चासयन महासयनादिं परिवज्जित्वा अनुञ्ञातेसुपि अत्तनो चरियानुरूपानि भोजनसयनादीनि येव सेवितब्बानि. तेन वुत्तं:- "पणिधानम्हि पट्ठाय यो परेसं हिताहितं, विचेय्य ञत्वा अक्खासि विनयादिं विनायको. सब्बञ्ञु सो हि भगवा सब्बदा करुणापरो, अचञझवादि अतुलो अब्भुतोरुगुणाकरो. [SL Page 049] [\x 49/] Tena ञत्वा पटिक्खित्तं यं अणुं थूलमेव वा, अनतिक्कमनीयन्तं जीवितातिक्कमेपिच. आणा हि मग्गसामिस्स अनुमत्तापि विञ्ञुना, महामेरु द्ररुक्खेपा इति दिस्वापि रक्खिया. अतिक्कमित्वा वचनं खुद्ददेसिस्सरस्स च, दुक्खं पप्पोति चे किन्नु सब्बलोकिस्सरस्स तं. मुनिन्दानं अतिक्कम्म कुसग्गच्छेदमत्तनो, एरपत्तेन यं लद्धं तदिदं दीपयिस्सति. सब्बेसं सत्तदोसनं विनयोपाय कोविदो, सोच सत्था पजानाति नाहं जानामि किद्वनं. वेज्जो कोमारभच्चोव बालकानं हिताहितं, जानाति न तु बाला ते एवरूपा मयं इध. अग्गिं पक्खन्द अथवा पब्बतग्गा पतेतिवा, यदि वक्खति कत्तब्बं ञातकारी हि सो जिनो. अनतिक्कमनीयन्ति यं वुत्तं तेन सत्थुना, जीवितुकामो पपातंव आरका नं vivajjaye"ti. इदानि पाणातिपातावेरमणी सिक्खापदं समादियामीति आदिना समादिन्नसीलेन यथासमादिन्नं निच्चसीलमुपोसथ सीलं वा:- अपेक्खमकरोन्तेन जीवितेपि परागते, सद्धाय अप्पमत्तेन रक्खितब्बं च साधुकन्ति. वुत्तत्ता यथा किकीसकुणिका हत्थिपादेन विचुण्णियमाना जीवितं परिच्चजित्वा अत्तनो अण्डमेव रक्खति, यथा चमरीमिगी व्याधेन परिपातियमाना जीवितं तिणायपि न मञ्ञमाना कण्टक गुम्बादिसु लग्गं अत्तनो वालमेव रक्खति, एवं जीविते अपेक्खं अकरोन्तेन रक्खितब्बं, तञ्च यथा एक पुत्तको कुटिम्बिको तं एक पुत्तं एकनयनोव तं एकनयनं रक्खन्तो अप्पमत्तोव होति एवं अप्पमत्तेन रक्खितब्बं, वुत्तं हि:- "किकीव अण्डं चमरीव वालधिं पियंव पुत्तं नयनं व एककं, तथेव सीलं अनुरक्खमानका सुपेसला होथ सदा sagÃravÃ"ti. [SL Page 050] [\x /] एवं रक्खन्तेनापि खण्डादीनमभावेन भुजिस्सादिगुणेहि च, अवियुत्तं यथा होति रक्खितब्बं तथादरं. इदं हि यस्स निच्चुपोसथसीलेसु आदिम्हि अन्ते वा सिक्खापदं भिन्नं होति तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम होति, यस्स पन मज्झे भिन्नं तस्स छिद्दसाटको विय छिद्दं नाम, यस्स पटिपाटिया द्वे तीणि भिन्नानि तस्स पिट्ठिया वा कुच्छिया वा उट्ठितेन विसभागवण्णेन कालरत्तादीनं अञ्ञतर सरीरवण्णा गावी विय सबलं नाम, यस्स अन्तरन्तरा भिन्नानि तस्स अन्तरन्तरा विसभागबिन्दु विचित्रागावीविय कम्मासं नाम होति, तस्मा सब्बसो सिक्खापदानं अभेदेन भिन्नानद्व पटिकम्मकरणेन खण्डादिभावतो वियोजेत्वा रक्खितब्बं. उपोसथसीलेसु पन अब्रह्मचरियसीलं असतिपि द्वयंद्वयसमापत्तियं मातुगामस्स उच्छादन नहापन सम्बाहन सादियनं, संजग्घनसंकीळनसंकेळायनस्सादानं, चक्खुना चक्खुस्स उपनिज्झायनं, तिरोकुड्डादिगताय हसनगायनादि सद्दस्सादनं, मातुगामेन सद्धिं हसितलपितकीळितानुस्सरणं, गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं दिस्वा तदस्सादनं, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियचरणद्वाति एतस्मापि सत्तविधमेथुनसंयोगा वियोजेतब्बं, सो हि तस्स एकंसेन खण्डादिभावापादनते, खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पीति सुत्ते आगतोति, एवं पनेतं खण्डादिभावतो वियोजितम्पि यथा विवट्टुपनिस्सयताय तण्हादासव्यतो मोचेत्वा भुजिस्साभावकरणतो भुजिस्सं, ततो एव विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थं, तण्हादिट्ठिहि अपरमट्ठत्ता अपरामट्ठं, upacÃraappaïÃsamÃdhÅnaæ संवत्तनेन समाधिसंवत्तनिकञ्च होति, एवं रक्खितब्बं एवं पन:- वज्जितं चतुहि दोसेहि समुपेतं चतुहि च, गुणेहि रक्खितं सीलं कं पनत्थं न साधये. एवं समादिन्नं सीलं रक्खितब्बं, एवं अखण्डादिभावं पापेत्वा रक्खितब्बम्पि निच्चुपोसथसीलं अमित्तसंसग्गादिना सतिवोस्सग्गेन वा कोधो उपनाहो मक्खो पलासो इस्सा मच्छरियं माया साठेय्यं थम्हो सारम्हो मानो अतिमानो मदो पमादो लोभो मोहो विपरीतमनसिकारोति एवमादीनं [SL Page 051] [\x 51/] पापधम्मानं सन्ताने पवत्तिया संकिलिस्सति, तथाहि परेसं वज्जं दिस्वा कोधुप्पादनमत्तेनपि सीलं संकिलिस्सति, पगेव कोधं उपरूपरि वड्ढेत्वा बन्धनेन, तथापरे गुणेहि सम्भावियमाने दिस्वा ते गुणा यथा तेसु न दिस्सन्ति तथा मक्खणेन किं सो बहुस्सुतो ततो मया अनुकेन वा बहुतरं सुतन्ति एवमादिना युगग्गाहतो अवट्ठानेन च, तथापरे सम्पत्तिमनुभवन्ते दिस्वा तदुसुय्यन्ते अत्तनो सम्पत्ति च यथा परेहि साधारणा न होति तथा निगूहनेन हि तथा निगूहितब्बं, अनिच्छन्तेन पन केवलं न दातब्बाव, तथा अत्तनो विज्जमानस्स दोसस्स पटिच्छादनेन, सो हि छादितो विय रोगे अत्तव्याबाधाय संवत्तति, अत्तनि अविज्जमानस्स गुणस्स विभावनेन च, तेन हि जनो रित्तमुट्ठिं दस्सेत्वा वञ्चितो विय बालको न पुन तं उपसङ्कमितब्बं मञ्ञेति तथा चित्तमनुपजातमद्दवमकम्मञ्ञच यथा होति तथा चित्तस्स थद्धभावकरणेन, परेहि पसंसितब्बयुत्तं कस्सचि किञ्चि किरियं दिस्वा वा सुत्वा वा सो हि नामं एवं करिस्सति अहं तद्दिगुणं करिस्सामीति एवं करणुत्तरियेन च, तथा सेय्यस्स सेय्या हमस्मीति आदिना उन्नमनेन अब्भुन्नमनेन, तथा भोगयोब्बनादीहि मज्जनेन वा तेहियेव चित्तवोस्सज्जनेन च, तथा किञ्चिदेव लोभनिय्यं दिस्वा लुब्भनेन, करणियाकरणीयेसु मुय्हनेन अनिच्चादि अत्थस्स निच्चादितो विपरीतमनसिकरणेन चाति एवमादीहि संकिलिस्सति. तस्मा अम्हाकं बोधिसत्तो कलाबुराजादीहि चेव भोजपुत्तादीहि च अनत्थे कयिरमाने कुज्झित्वा ओलोकनमत्तम्पि नाकासि, विधुरजातकादिसु सक्कादयोपि देवलोकादिं पहाय इध उय्यानादिसु उपोसथकम्मं करिंसूति ते ते जातकापि एत्थ वत्तब्बा. उपोसथसुत्ते पन उपोसथिको ऽअहं ख्वज्ज इदञ्चिदञ्च खादनीयं खादिं इदद्विदञ्च भोजनीयं भुञ्जिं स्वेदानाहं इदञ्चिदञ्च खादनीयं खादिस्सामि इदञ्चिदञ्च भोजनीयं भुञ्जिस्सामीति नो तेन अभिज्झासहगतेन चेतसादिवसं atinÃmetÅ"ti वुत्तत्ता एवं पवत्तो अञ्ञो वा कामवितक्कादि अपरिसुद्धवितक्कोपि उपोसथसीलस्स संकिलेसोति वेदितब्बो. एतेसु पन येन केनचि अञ्ञेन वा संकिलिट्ठं निच्चसीलमुपोसथसीलं वा न महप्फलं होति न महानिसंसं न महाजुतिकं न महाविप्फारं, तस्मा:- संकिलेसविसुद्धं हि रक्खन्तो सीलमत्तनो, विसं जीवितुकामोव आरका नं vivajjeye. [SL Page 052] [\x 52/] यस्मा पनेतं निच्चुपोसथसीलं कोधूपनाहादिपापधम्मानमनुप्पादनेन पतिरूपदेसवासेन कल्याणमित्तसंसग्गेन सद्धम्मसवणेन सुचरितज्झासयताहि च सब्बुपक्किलेसविनिम्मुत्तो सरदकालसुरियो विय विरोचति, तस्मा:- विसुज्झन्ति यथा सत्ता पहाय मलजल्लिका, संकिलेसे विहायेव वोदपे सीलमत्तनो. अपिच:-उपोसथसीलं उपवसन्तस्स चित्तं सचे केनचि उपक्किलेसेन उपक्किलिट्ठं होति अथानेन उपक्किलिट्ठं मे चित्तं सीलं मे अपरिसुद्धन्ति तप्परियोदपनाय बुद्धो अनुस्सरीतब्बो-"इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो bhagavÃ"ti एवं तस्स तथागतं अनुस्सरतो चित्तं पसीदति पामोज्जं उप्पज्जति ये चित्तस्सुपक्किलेसा ते पहीयन्ति, यथा च कक्कमत्तिकोदकेहि तज्जेन च पुरिसस्स वायामेन उपक्किलिट्ठं सीसं विसुज्झति एवमस्सापि इमाय बुद्धानुस्सतिया सीलं विसुज्झति ब्रह्मुपोसथवासमुपवसति ब्रह्मेन सद्धिं संवसति. सो चे बुद्धं अनुस्सरति, अथानेन धम्मो अनुस्सरितब्बो, "स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनयिको पच्चत्तं वेदितब्बो vi¤¤ÆhÅ"ti एवंहिस्स सह तन्तिया नवलोकुत्तरधम्मं अनुस्सरतो पुरिमनयेन चित्तप्पसादो होति पामोज्जं जायति उपक्किलेसा पहीयन्ति, यथासोत्ति चुण्णोदकेहि तज्जेन च उब्बट्टन घट्टन धोवनादिना पुरिसस्स वायामेन उपक्किलिट्ठस्स कायस्स परियोदपनाहोति, एवमिमाय धम्मानुस्सतिया उपक्किलिट्ठस्स चित्तस्स तंनिस्सितस्स च सीलस्स वोदपनं होति, धम्मुपोसथवासमुपवसति धम्मेन सद्धिं संवसति, नोचे धम्मं अनुस्सरति अथानेन सङ्घो अनुस्सरितब्बो-"सुपटिपन्नो भगवतो सावकसङ्घो उजुपटिपन्नो भगवतो सावकसङ्घो ञायपटिपन्नो भगवतो सावकसङ्घो सामीचिपटिपन्नो भगवतो सावकसङ्घो यदिदं चत्तारि पुरिसयुगानि अट्ठपुरिसपुग्गला एसभगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं lokassÃ"ti तस्स सङ्घं अनुस्सरतो पुरिमनयेन चित्तप्पसादादयो होन्ति, यथापन ऊसक [x] खारगोमयादिकेहि तज्जेन च रजकस्स [X] उसुमोति वे साधु [SL Page 053] [\x 53/] वायामेन उपक्किलिट्ठस्स वत्थस्स परियोदपना होति, एवमिमाय सङ्घानुस्सतिया उपक्किलिट्ठस्स चित्तस्स तन्निस्सितस्स च सीलस्स वोदपनं होति, सङ्घुपोसथवासमुपवसति सङ्घेन सद्धिं संवसतीति, एवमादिना बुद्धानुस्सति आदिवसेनपि यो सीलं विसोधेति:- सुपरिकम्मकतो धोतो यथा वेळुरियो मणि, महग्गो जोतिमा एवं सीलं चस्स विरोचति. एवं सुरक्खितस्सपि सीलस्स संकिलेसवोदानानि वेदितब्बानि:- दसन्नम्पि पनेतेस मेकेकस्सधुना पन अङ्गप्पयोगभेदादि फलतो वण्णना सिया. तत्थ पाणातिपातस्स ताव-पाणो पाणसञ्ञिता वधकचित्तं उपक्कमो तेन मरणन्ति पञ्च अङ्गानि, साहत्थिको आणत्तिको निस्सग्गियो थावरो विज्जामयो इद्धिमयोति छप्पयोगा, तत्थ कायेन वा कायपटिबद्धेन वा पहरणं साहत्थिको पयोगो, सो उद्दिस्सानुद्दिस्स भेदतो दुविधो होति, तत्थ उद्दिस्सके यं उद्दिस्स पहरति तस्सेव मरणेन कम्मना बज्झति, यो कोचि मरतूति एवं अनुद्दिस्सिके पहारप्पच्चया यस्स कस्सचि मरणेन कम्मना बज्झति, उभयत्थापिच 1 पहरितमत्ते वा मरतु पच्छा वा तेनेव रोगेन पहरितक्खणेयेव कम्मना बज्झति, मरणाधिप्पायेनेव पहरित्वा तेन अमतस्स पुन अञ्ञेन चित्तेन पहारे दिन्ने पच्छापि यदि पठमप्पहारेनेव मरति तदाएव कम्मबन्धो, अथ दुतियप्पहारेन, नत्थि पाणातिपातो, उभयेपि मतेपि पठमप्पहारेनेव कम्मबन्धो, उभयेहि पि अमिते नेवत्थि पाणातिपातो, एसनयो बहूहिपि एकस्स पहारे दिन्ने तत्रापिहि यस्स पहारेन मरति तस्सेव कम्मबन्धो होति. अधिट्ठहित्वा 2 पन आणापनं आणत्तिको पयोगो, तत्थपि सागत्थिके वुत्तनयेनेव कम्मबन्धो अनुस्सरितब्बो, छब्बिधो चेत्थ नियमो वेदितब्बो:- "वत्थु कालो च ओकासो आवुधं इरियापथो, किरिया विसेसोति इमे छ आणत्ति niyÃmakÃ"ti तत्थ वत्थूति मारेतब्बो पाणो. कालोति पुब्बण्हापरण्हादिकालो, योब्बनथाचरियादिकालो 3 च, ओकासोति 1 उभयथा. 3 योब्बनत्थविरियादिकालो, योब्बनथामविरियादिकालो. 2 अवधित्वा. [SL Page 054] [\x 54/] गामो वा निगमो वा वनं वं रच्छा वा सिङ्घाटकं वाति एवमादि, आवुधन्ति असि वा उसु वा सत्ति वाति एवमादि, इरियापथोति मारेतब्बस्स मारकस्स व ठानं वा निसज्जावाति एवमादि किरिया विसेसोति विज्झनं वा छेदनं वा भेदनं वा सङ्खमुण्डिकंवाति एवमादि, यदिहि वत्थुं विसंवादेत्वा यं मारेहीति आणत्तो ततो अञ्ञं मारेति आणापकस्स नत्थि कम्मबन्धो, अथ वत्थुं अविसंवादेत्वा मारेति आणापकस्स आणत्तिक्खणे आणत्तस्स मरणक्खणेति उभयेसम्पि कम्मबन्धो, एसनयो कालादिसुपि, मारणत्थम्पन कायेन वा कायपटिबद्धेन वा पहरण निस्सज्जनं निस्सग्गियो पयोगो, सोपि उद्दिस्सानुद्दिस्सभेदतो दुविधो, एवं कम्मबन्धो चेत्थ पुब्बेवुत्तनयेन वेदितब्बो, मारणत्थमेव ओपातखणनं अपस्सेन उपनिक्खिपनं भेसज्जविसयन्तादियोजनं वा थावरो पयोगो, सोपि उद्दिस्सानुद्दिस्सभेदतो दुविधो एवं तत्थापि पुब्बे वुत्तनयेनेव कम्मबन्धो वेदितब्बो, अयन्तु विसेसो:-मूलट्ठेन ओपातादिसु परेसं मूलेन वा मुधा वा दिन्नेसुपि यदि तप्पच्चया कोचि मरति मूलट्ठस्सेव कम्मबन्धो, यदिपिच तेन अञ्ञेन वा तत्थ ओपाते विनासेत्वा भूमिसमे कतेपि पंसुधोवका वा पंसु गण्हन्ति मुलखणका वा मूलानि खणन्ता आवाटं करोन्ति देवे व' वस्सन्ते कद्दमो जायति तत्थ च कोचि ओतरित्वा वा लग्गित्वा मा मरति मूलट्ठस्सेव कम्मबन्धो, यदिपन येन लद्धं सो अञ्ञो वा वित्थवतरं गम्भीरतरं वा करोति तप्पच्चया च कोचि मरति उभयेसम्पि कम्मबन्धो, यथातु मूलानि मूलेहि संसन्दन्ति तथा तत्र थले कते मुच्चति एवं अपस्सेनादिसुपि याव तेसं पवत्ति ताव यथासम्भवं कम्मबन्धो वेदितब्बो, मारणत्थम्पन विज्जापरिजपनं विज्जामयो पयोगो. दाठावुधादीनं दाठाकोटनादिमिव 1 मारणत्थं कम्मविपाकजीद्धिविकारकरणं इद्धिमयो पयोगोति. एवमिमेसु छसु पयोगेसु अञ्ञतरेन ताय च अङ्गसिद्धिया पठमसिक्खापदस्स भेदो होति. सो च अत्थि अप्पसावज्जो, अत्थि महासावज्जो, तत्थ कुन्थकिपिल्लिकस्स हि वधो अप्पसावज्जो, ततो महन्त महन्ततरे तिरच्छाने महासावज्जो, ततोपि दुस्सीलमनुस्सस्स, ततो गोरूपिकसीलमनुस्सस्स, ततो सरणगतस्स, ततो पञ्चसिक्खापदिकस्स, ततो सामणेरस्स, ततो पुथुज्जनिक भिक्खुनो, ततो सोतापन्नस्स, ततो सकदागामिस्स, ततो 1 आवुधादीनं धाराकोटनादिं. [SL Page 055] [\x 55/] अनागामिस्स, ततो खीणासवस्स वधो अतिमहासावज्जोयेव, एत्थ कुन्थकिपिल्लिकस्स वधो अप्पसावज्जोति वचनं ततो महन्ततरादीनं वधं अपेक्खित्वा वुत्तं "पाणातिपातो भिक्खवे आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको यो सब्बलहुसो पाणातिपातस्स विपाको मनुस्सभूतस्स अप्पायुकभावसंवत्तनिको hoti"ti वचनतो पन सब्बपाणातिपातोपि महासावज्जोव, तस्मा पञ्चसिक्खापदिकेन उपोसथिकेन वा:- खुद्दकानम्पि जन्तूनं जीवितं जीवितं विय, अत्तनो रक्खितब्बं च हितकामेन अत्तनो. सप्पाणकं पन उदकं विना पाणसञ्ञा परिभुञ्जन्तस्स नत्थि कोचि दोसो, वुत्तंहि:-"अप्पाणकसञ्ञिस्स असद्विच्च अजानन्तस्स न मरणाधिप्पायस्स उम्मत्तकादीनञ्च anÃpattÅ"ti. पाणका एत्थ नत्थीति सञ्ञा = अप्पाणकसञ्ञा, पटिपत्तिसङ्गहे पन अज्जतनापोसथिका हुत्वा उदकं परिस्सावेत्वाव परिभुञ्जन्ति तं परिस्सावितोदकपरिभोगस्स अनवज्जत्ताति वेदितब्बं, न परिस्सावेत्वा अप्पाणकसञ्ञाय परिभोगस्स सावज्जत्ताति वत्वा अञ्ञथा पञ्चसिक्खापदिकेनापि परिस्सापेत्वा परिभुञ्जितब्बं सियाति वुत्तं, परिस्सावितोदकस्स अनवज्जत्ता पञ्चसिक्खापदिकेनापि परिस्सावेत्वा परिभुञ्जनमेव वरतरं फलतो पन-सब्बेपि पाणातिपातादयो दुग्गतिफलं अपायभयनिब्बत्तकत्ता, तस्स पन दुग्गतिफलस्स विभागो देवदुतसुत्तादीहि वित्थारतो वेदितब्बो, दुग्गतियम्पि येते अनिट्ठा अकन्ता अमनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा ते यथावकासं उपसंहरित्वा तेसुयेव विपाकस्स निब्बत्तनतो अनिट्ठफलं दिट्ठधम्मे अवेसारज्जादिफलाति वेदितब्बा. तथाहि पाणातिपातस्स ताव अङ्गपच्चङ्गविपन्नता आरोहपरिनाहपहीनता जवसम्पत्तिवियोगो दुप्पतिट्ठितपादता विरूपदस्सनता अमुदुतळुनहत्थपादता सोचेय्यवियोगकारणता दुब्बल्यं अविस्सट्ठवचनता सब्बलोकस्स अप्पीयता छम्भितत्तं सुप्पधंसियता परूपक्कमेन मरणं मन्दपरिवारिता विरूपता, वेवण्णियं बहवाबाधता सोकबहुलता पियेहि मनापेहि विप्पयोगो अप्पायुकताति एवमादिफलविभागो वेदितब्बो. पाणातिपाता वेरमणिया पन-अङ्गपच्चङ्गसम्पन्नता आरोहपरिनाहसम्पत्तिता जवसम्पत्तिता सुप्पतिट्ठितपादता वारुता [SL Page 056] [\x 56/] मुदुता सुचिता सूरता महाबलता विस्सट्ठवचनता सब्बलोकस्स पियता अभेज्जपरिसता अच्छम्भिता अप्पधंसिता परूपक्कमेन अमरणता अनन्तपरिवारता सुरूपता सुसण्ठनता अप्पाबाधता असोकिता पियेहि मनापेहि सद्धिं अविप्पयोगता दीघायुकताति एवमादीनि फलानि वेदितब्बानि. अपिव-पाणघातको पुग्गलो इमस्मिंयेव अत्तभावे दण्डमुग्गरादीहि उपहतो भवति, इतो चुतो निरये उप्पज्जित्वा अनेकवस्सकोटिसु महन्तं दुक्खमनुभवित्वा दीघस्स अद्धुनो अच्चयेन ततो चुतो पुञ्ञकम्मच्छिद्देन मनुस्सजातियं महाविभवसम्पन्ने उदितोदिते विसाले कुले निब्बत्तित्वा दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतोपि तादिसं सम्पत्तिं अननुभवित्वा योब्बनेव मरणं पापुणाति. तेन वुत्तं:- "सब्बोपभोगधनधञ्ञ विसेसलाभी रूपेन भो समकरद्धजसन्तिभोपि, यो योब्बनेपि मरणं लभते अकामं कामं सदा तु परपाणहरो नरो hÅ"ti. एकच्चे पन सत्ता पाणातिपातं कत्वा अन्तलिक्खे ठितापि समुद्दमज्झं पक्खन्तापि वजिरगुहायं पविट्ठापि तेन कम्मविपाकेन मोक्खं न लभिंसु येव, तं कथन्ति चे-एकोकिर मनुस्सो कम्मन्ते अप्पवत्तं गोनं पलालग्गीहि झापेत्वा मारेसि, सो तेन कम्मेन अवीचिनिरये निब्बत्तित्वा अनेकवस्ससहस्सानि पचित्वा ततो चुतो अत्तभावसते आकासेयेव पल्लग्गिना झायित्वा मतो. अपरा इत्थीपि सुनखस्स गीवाय वालिकाघटं बन्धित्वा उदके ओसीदापेत्वा मारेत्वा तेन पापकम्मेन अवीचियं निब्बत्तित्वा अनन्तदुक्खमनुभवित्वा ततो चुता अत्तभावसते नावाय समुद्दमज्झं पत्वा तेन कम्मेन तं नावं अगन्त्वा बद्धं विय ठितं दिस्वा कालकण्णिसलाकाय गहिता तत्थेव वालिकाघटं गीवाय बन्धित्वा उदके विस्सट्ठा मता. अपरेपि सत्तगोपालदारका एकं गोधं वम्मिकं पविट्ठं दिस्वा तस्मिं वम्मिके सब्बमुखानि पिदहित्वा सत्ताहच्चयेन तं विस्सज्जेसुं, तेपि दारका तस्स अमारितत्ता निरयं आगन्त्वा चतुद्दस अत्त भावे पब्बतविवरं पविट्ठा पासाणफलकेन पिहितद्वारा सत्तसत्तदिवसतोयेव निराहारा जीवितमत्तं गहेत्वा निक्खमिंसु, एवं आकासगतापि समुद्दमज्झं पत्तापि पब्बगुहायं पविट्ठापि पापकम्मतो न मुञ्चन्तियेव, तेनवुत्तं भगवता:- [SL Page 057] [\x 57/] "Na antalikkhe na samudda majjhe Na पब्बतानं विवरं पविस्स, न विज्जती सो जगतिप्पदेसो यत्थट्ठितो मुच्चेय्य pÃpakammÃ"ti. अपरम्पि वुत्तं पाणातिपाते देसं दस्सेन्तेन भगवता मतकभत्तजातके:- "एवं चे सत्ता जानेय्युं दुक्खायं जातिसम्भवो, न पाणो पाणिनं हञ्ञे पाणघाती हि socatÅ"ti सीवलित्थेरोपि संसारे संसरन्तो एकस्मिं अत्तभावेराजा हुत्वा अत्तनो चतुरङ्गिनिं सेनं गहेत्वा अञ्ञं नगरं परिवारेत्वा सत्ताहच्चयेन सद्वारमदासि,* सो एत्तकं कत्वा तेन कम्मेन पच्छिमत्तभावे सत्तदिवससत्तमासाधिकानि सत्तसंवच्छरानि मातुकुच्छियं महन्तं दुक्खमनुभवि:- एवमेकम्पि सो पणं न निहन्त्वान सब्बसो, रुन्धित्वा नगरं दुक्खमेवं पत्तो यतो ततो, पाणं न हञ्ञे नच घातेयेय्य नचानुजञ्ञा हनतं परेसं, सब्बेसु भूतेसु निधाय दण्डं ये थावरा ये च तसन्ति लोकेति. इदानि तदनन्तरं निद्दिट्ठस्स अदिन्नादानस्स परपरिग्गहीतत्तं परपरिग्गहीतसञ्ञिता थेय्यचित्तं उपक्कमो ते नच हरणन्ति पञ्चेव अङ्गानि वेदितब्बानि, पयोगेसु पन थेय्यपसय्ह पटिच्छन्न परिकप्प कुसावहारानं वसेन पवत्ता साहत्थिको आणत्तिको निस्सग्गिको अत्थसाधको धुरनिक्खेपोति इमे पञ्चपयोगा वेदितब्बा, तत्थयो सन्धिच्छेदादीनि कत्वा अदिस्समानो हरति तुलाकूट मानकूटकूटकहापणादीहि वा वञ्चेत्वा गण्हाति तस्सेवं गण्हतो अवहारो थेय्यावहारोति वेदितब्बो, यो पन पसय्ह बलक्कारेन परेसं सन्तकं गण्हाति गामघातकादयो विय अत्तनो पत्तबलितोवा वुत्तनयेनेव अधिकं गण्हाति. राजभटादयोविय, तस्सेवं गण्हतो अवहारो पसय्हावहारोति वेदितब्बो, पटिच्छादेत्वा पन अवहरणं पटिच्छन्नावहारो, सो एवं वेदितब्बो, यो पुग्गलो उय्यानादिसु परेसं ओमुचित्वा ठपितं अङ्गुलीमुद्दिकादिं दिस्वा पच्छा गण्हिस्सामीति पंसुना वा पण्णे न वा पटिच्छादेति * सद्वारमदासि. [SL Page 058] [\x 58/] Tassa एत्तावता उद्धारो नत्थीति न ताव कम्मबन्धो होति यदा पन सामिका विचिनन्ता अपस्सित्वा स्वे जानिस्सामाति सालयाव गता होन्ति अथस्स तं उद्धारतो उद्धारे कम्मबन्धो, पटिच्छन्नकालेयेव तं मम सन्तकन्ति सञ्ञाय वा गता इदानि ते छड्ढितभण्डं इदन्ति पंसुकुल सञ्ञाय वा गण्हन्तस्स पन भण्डदेय्यं, तेसु दुतियदिवसे आगन्त्वा विचिनित्वा अदिस्वा धुरनिक्खेपं कत्वा गतेसुपि गहितं भण्डदेय्यमेव पच्छा ञत्वा चोदियमानस्स अद्दतो सामिकानं धुरनिक्खेपा कम्मबन्धो होति, कस्मा? यस्मा तस्स पयोगेन तेहि न दिट्ठन्ति, यो पन तथा रूपं भण्डं यथाठाने ठितंयेव अपटिच्छादेत्वा थेय्य चित्तोपादेन अक्कमित्वा कद्दमे वा वालिकाय वा पवेसेत्वा हेट्ठा कोटिं अतिक्कमेति, तस्स पवेसितमत्तेयेव कम्मबन्धो, परिकप्पेत्वा पन गहणं परिकप्पाव हारो नाम, सो भण्डोकासवसेन दुविधो, तत्रायं भण्डपरिकप्पो साटकत्थिको अन्तो गब्भं पविसित्वा सचे साटको भविस्सति गण्हिस्सामि सचे सुत्तं न गण्हिस्सामीति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति तत्रवे साटको होति उद्धारेयेव कम्मबन्धो, सुत्तञ्चे होति रक्खति, बहिनीहरित्वा मुञ्चित्वा सुत्तन्तिञत्वा पुनआहरित्वा ठपेति रक्खतियेव सुत्तन्ति ञत्वापिय यं लद्धं तं गहेतब्बन्ति गच्छति पदवारेन कारेतब्बो, भूमियं ठपेत्वा गण्हाति उद्धारे कम्मबन्धो, चोरो चोरोति अनुबन्धो छड्डेत्वा पलायति रक्खति सामिका दिस्वा गण्हन्ति रक्खतियेव, अञ्ञो यो कोचि गण्हाति भण्डदेय्यं, सामिकेसु निवत्तेसु सयं दिस्वा पगेवेतं मया गहितं ममदानि सन्तकन्ति गण्हन्तस्सापि भण्डदेय्यमेव तत्थ स्वायं सचे साटको भविस्सति गण्हिस्सामीति आदिनानयेन पवत्तो परिकप्पो अयं भण्डपरिकप्पोनाम, ओकासपरिकप्पो पन एवं वेदितब्बो एकच्चो परपरिवेणादीनि पविट्ठो किञ्चि लोभनेय्यं भण्डं दिस्वा गब्भद्वारपमुखहेट्ठा पासादद्वारकोट्ठकरुक्खमूलादिवसेन परिच्छेदं कत्वा सचे मं एत्थन्तरे पस्सिस्सन्ति दट्ठुकामताय गहेत्वा विचरन्तो विय दस्सामि नोचे पस्सन्ति हरिस्सामीति परिकप्पेति तस्स तं आदाय परिकप्पित परिच्छेदं अतिक्कन्तमत्ते कम्मबन्धो होति, इति य्वायं वुत्तनयेन पवत्तो परिकप्पो ओकासपरिकप्पोनाम एवमिमेसं द्विन्नम्पि परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो परिकप्पावहारोति वेदितब्बो, कुसं सङ्कामेत्वा पन अवहरणं कुसावहारोनाम, सोपि एवं वेदितब्बो, यो पुग्गलो विलीवमयं वा तालपण्णमयं वा कतसञ्ञान यंकिञ्चि [SL Page 059] [\x 59/] कुसं पातेत्वा साटिकादिम्हि भाजियमाने अत्तनो कोट्ठासस्स समीपे ठितं अप्पग्घतरं वा महग्घतरं वा समसमं वा अग्घेन परस्स कोट्ठासं हरितुकामो अत्तनो कोट्ठासे पतितं कुसं परस्स कोट्ठासे पातेतु कामताय उद्धरति रक्खति ताव, परस्स कोट्ठासे पतिते रक्खतेव, यदापन तस्मिं पतिते परस्स कोट्ठासतो परस्स कुसं उद्धरति उद्धटमत्ते कम्मबन्धो, सचे पठमतरं परकोट्ठासतो कुसं उद्धरति अत्तनो कोट्ठासे पातेकुकामताय उद्धारे रक्खति पातने रक्खति, अत्तनो कोट्ठासतो पन अत्तनो कुसं उद्धरति उद्धारेयेव रक्खति, तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्त मत्ते कम्मबन्धो होति अयं कुसावहारो, इमेसं पन पञ्चन्नं अवहारानं वसेन पवत्तेसु साहत्थिकादिसु साहत्थिको नाम परस्सभण्डं सहत्था अवहरति, आणत्तिको नाम असुकस्स भण्डं अवहराति अञ्ञं आणापेति, निस्सग्गियो नाम सुकघात परिकप्पितोकासानं अन्तो ठत्वा बहिपतनं, अत्थसाधको नाम असुकस्स भण्डं यदा सक्कोसि तदा तं अवहराति आणापेति तत्थ सचे परो अनन्तरायिको हुत्वा अवहरति आणापकस्स आणत्तिक्खणे येव कम्मबन्धो, परस्स वा पन तेलकुम्भिया अवस्सं तेलपिवनकानि उपाहणादीनि पक्खिपति हत्थतो मुत्तमत्तेयेव कम्मबन्धो,धुरनिक्खेपो पन आरामाभियोगं उपनिक्खित्तभण्डवसेन वेदितब्बो, तावकालिकभण्डदेय्यानि अदेन्तस्सपि एसोव नयोति अयं पयोगभेदो होति. तम्पन दुस्सीलस्स सन्तके अप्पसावज्जं, ततो गोरूपसीलस्स सन्तके महासावज्जं, ततो सरणगतस्स सन्तके महासावज्जं, ततो पञ्चसिक्खापदिकस्स सामणेरस्स पुथुज्जन भिक्खुनो सोतापन्नस्स सकदागामिस्स अनागामिस्स सन्तके महासावज्जं खीणासवस्स सन्तके अति महासावज्जं येव. फलतो पनस्स निब्बत्ता-अप्पहुतधञ्ञता मन्दभोगता अनुप्पन्नानं भोगानं अनुप्पत्ति उप्पन्नानं भोगानं अथाचरियं पत्थितानं पञ्चकामगुणानं खिप्पमप्पटिलाभिता राजचोरूदकग्गि अप्पियदायादेहि साधारण भोगता असाधारणस्स धनस्स अप्पटिलाभो सब्बलोकनीचता अत्थीति वचनस्सपि अस्सवणता दुक्खविहारिताति एवमादिफलविभागो वेदितब्बो. अदिन्नादाना वेरमणिया पन-महद्धनता पहूत धञ्ञता अनन्तभोगता अनुप्पन्नभोगुप्पत्तिता उप्पन्नभोगथावरता इच्छितानं भोगानं खिप्पपटिलाभिता राजचोरूदकग्गि अप्पियदायादेहि असाधारण भोगता असाधारण धनपटि [SL Page 060] [\x 60/] लाभिता लोकुत्तमता नत्थिकभावस्स अजाननता सुखविहारिताति एवमादयो तं तं सुत्तानुसारेन वेदितब्बा. अपि च-अदिन्नादायिपुग्गलो इमस्मिंयेव अत्तभावे कण्टकलतादीहि अनेकप्पकारं अनयव्यसनं पापुणाति, तेनाह भगवा:-"यथारूपानं खो पन पापकानं हेतु राजानो चोरं आगुचारिं गहेत्वा विविधा कम्मकरणा कारेन्ति कसाहिपि ताळेन्ति वेत्तेहिपि ताळेन्ति अद्धदण्डकेहिपि ताळेन्ति हत्थम्पि छिन्दन्ति पादम्पि छिन्दन्ति हत्थपादम्पि छिन्दन्ति कण्णम्पि छिन्दन्ति नासम्पि छिन्दन्ति कण्णनासम्पि छिन्दन्ती" ति आदि, एवमिमस्मिं येव अत्तभावे अनेकविधकम्मकरणहेतुभूतं अदिन्नमादियित्वा तेन पापकम्मेन अनेकवस्सकोटिसहस्सेसु निरये पचित्वा ततो चुतो पेतयोनियं निब्बत्तित्वा तत्थमहन्तं खुप्पिपासा दुक्खमनुभवन्तो अनेत अन्तरकप्पे वितिनामेत्वा सचे मनुस्सयोनिं लभति तत्थपि याचको कपणो विचुण्णो हुत्वा धीधीति एवं पवत्त अनेकक्खरसतेहि परितज्जियमानो नेकपिलोतिकाहि कतवसनकिच्चो ऊकाकिण्णसिरो जल्लिका किण्णगत्तो सोकाकिण्णहदयो विलापेहि मुखरितमुखो मनुस्सपेतो हुत्वा पवेधमानो विचरति, तेनाहु पोराणा:- "यो याचको भवति भिन्नकपालहत्थो मुण्डोधिगक्खर सतेहि च तज्जयन्तो, भिक्खं सदारिभवने सकुचेलवासो देही परत्थ परचित्तहरो narohÅ"ti. इममत्थं दस्सेन्तेन भगवतापि वुत्तं-"अदिन्नादानं भिक्खवे आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं होति तिरच्छानयोनि संवत्तनिकं होति, पेत्तिविसय संवत्तकिकं होति यो सब्बलहुको अदिन्नादानस्स विपाको मनुस्सभूतस्स दोभग्गियसंवत्तनिको hotÅ"ti. एवं अदिन्नं धनमादियन्तो दिट्ठेव धम्मे नरकादिकेपि, पप्पोति दुक्खं व्यसनञ्च नेकं नरो परत्थेसु रतो यतोहि. "ततो अदिन्नं परिवज्जयेय्य किञ्चि क्वची सावको बुज्झमानो, न हारये हरतं नानुजञ्ञा सब्बं अदिन्नं parivajjayeyyÃ"ti. तदनन्तरं निद्दिट्ठस्स अब्रह्मचरियस्स अज्झाचरियवत्थु सेवमानं पयोगो मग्गेनमग्गपटिपत्ति अधिवासनन्ति चत्तारि [SL Page 061] [\x 61/] अङ्गानि, तत्थ अत्तनो रुचिया पवत्तस्स तयो, बलक्कारेण पवत्तितस्स तयोति अनवसेसेन गहणेन चत्तारो, दट्ठब्बा अत्थसिद्धिम्पन तिहेव, तथा मिच्छाचारस्स तत्थपन पठमं अङ्गं अगमनीयवत्थुताति दट्ठब्बं, पयोगतो अब्रह्मचरियादीनं साहत्थिको एव पयोगोति एवमेत्थ पयोगतो विनिच्छयो वेदितब्बो, तं पन दुस्सीलाय इत्थिया वीतिक्कमेन अप्पसावज्जं ततो गोरूपसीलिकाय महा सावज्जं ततो सरणगताय पञ्चसिक्खापदिकाय सामणेराय पुथुज्जनभिक्खुणिया सोतापन्नाय सकदागामिया ततो अनागामिया वीतिक्कमे महा सावज्जं खीणासवाय पन एकन्तमहासावज्जमेव, तथा मिच्छाचारो, सो पन याव पञ्चसिक्खापदिकाय वा नेतब्बो. फलतो पन कामेसुमिच्छाचारस्स बहुपच्चत्थिकता सब्बजनस्स अप्पियता अन्नपानवत्थसयनासनादीनं अलाभिता दुक्खसयनता दुक्खपटिबुज्झनता अपायभयेहि अप्पमुत्तता इत्थिनपुंसकभावपटिलाभता कोधनता असक्कच्चकिरियता पत्तक्खन्धता अधोमुखता इत्थिपुरिसानं अञ्ञमञ्ञं अप्पियता अपरिपुण्णिन्द्रियता अपरिपुण्णलक्खणता निच्चसासङ्कता उस्सुक्कबहुलता दुक्खविहारिता सब्बतो भयता पियेहि मनापेहि वियोगिताति एवमादिफलविभागो वेदितब्बो. अगमनीयवत्थुवीतिक्कमफलत्ता नायं फलविभागो अब्रह्मचरियस्स वत्तब्बो, किञ्चापि न वत्तब्बो, उपोसथङ्गभेदवसेन पवत्तस्स यथासम्भवं सब्बजनस्स अप्पियता अन्नपानादीनं अलाभिता दुक्खसयनदुक्खपटिबुज्झनता अपायेहि अपरिमुत्तता पत्तक्खन्धता अधोमुखता अपरिपुण्णइन्द्रियता अपरिपुण्णलक्खणता दुक्खविहारिता सब्बतो भयताति एवमादयो वत्तब्बा, यथा अब्रह्मचरियस्स एवं विकाल भोजनादीनं तिन्नन्नं सब्बजनस्स अप्पियतादयो यथा सम्भवं वत्तब्बा, अब्रह्मचरिया वेरमणिया पन-विगत पच्छत्थिकता सब्बजनपियता अन्नपानसयनादीनं लाभिता सुखसयनता सुख पटिबुज्झनता अपायभयविनिम्मुत्तता इत्थिभावपटिलाभस्स वा नपुंसकत्तभावपटिलाभस्स वा अभब्बता अक्कोधनता सक्कच्चकिरियता 1 अपत्तक्खन्धता अनधोमुखता इत्थिपुरिसानं अञ्ञमञ्ञपियता परिपुण्णिन्द्रियता परिपुण्णलक्खणता निरासङ्कता अप्पोस्सुक्कता सुखविहारिता अकुतोभयता पियविप्पयोगाभावताति एवमादीनि वेदितब्बानि, तथा मिच्छाचारावेरमणिया, अपिच-परदारिको इमस्मिंयेव अत्तभावे धनदण्डवधदण्डादीहि अभिभूतो 1 पच्चक्ख कारिता. [SL Page 062] [\x 62/] महन्तं अनयव्यसनं पत्वा ततोचुतो निरये उप्पज्जित्वा चित्तदुक्ख मनुभवित्वा सचे मनुस्सयोनिं पटिलभति अत्तभावसते इत्थिभावं पापुणाति पुरिसा हि इत्थियो वा इत्थियो हि पुरिसा वा अभूतपुब्बा नाम नत्थि, पुरिसा हि नाम परस्सदारे अतिचरित्वा कालं कत्वा बहूनि वस्ससतसहस्सानि निरये पचित्वा मनुस्सजातिं आगच्छन्ता अत्तभावसते इत्थिभावं आपज्जन्ति. सपत्त बहुलो होति सदाचापत्ति तित्थिको, इत्थि वा पण्डको चापि परदाररतो नरोति. तिट्ठतु ता चेत्थ अतिविसारिणी कथा संखेपतो पन सा एवं वेदितब्बा-कप्पसतसहस्सं पूरितपारमी अम्हाकं आनन्दत्थेरो एकिस्साय जातिया सिद्धेन परदारसमागमेन निरये पचित्वा ततो चुतो चुद्दस्सु अत्तभावेसु इत्थि जातो, सत्तसु अत्तभावेसु अङ्गजातवधं पापुणि, तंकथन्ति चे-सो थेरो संसारे संसरन्तो मगधरट्ठे राजगहनगरे कम्मारपुत्तो हुत्वा पापमित्तसंसग्गेन परदारकम्मं कत्वा जीवितपरियोसाने ओकासं लद्धेन पुञ्ञकम्मेन वंसरट्ठे 1 कोसम्बियं असीतिकोटिधनसेट्ठिपुत्तो हुत्वा उप्पज्जित्वा कल्याणमित्त संसग्गेन बहूनि पुञ्ञानि कत्वा मरणकाले राजगहे कतपरदारिककम्मस्स सम्मुखी भूतत्ता रोरुवनिरये उप्पज्जित्वा तत्थ अनेकवस्सकोटिसतसहस्सेसु पचित्वा कम्मं खेपेत्वा कण्णाटजनपदे गद्रभो हुत्वा उप्पज्जि, तत्थ अमच्चदारको एसमद्दितो जवसम्पन्नो भविस्सतीति अङ्गजातं मद्दित्वा अत्तनो वाहनमकासि, ततो चुतो महावने कपि हुत्वा निब्बत्ति, तत्थपि उप्पन्न दिवसेयेव यूथपतिना मम पुत्तं आनेथाति आहरापेत्वा दळ्हं गहेत्वा रोदन्तस्सेव दन्तेहि डसित्वा उद्धटबीजो, ततो चुतो दसण्णवदेसे गोनो हुत्वा निब्बत्ति, तत्थपि तरुणकालयेव उद्धटफलो अहोसि, ततो चुतो वज्जिरट्ठे विभवसम्पन्ने कुले नपुंसको हुत्वा उप्पन्नो, दुल्लभे मनुस्सत्तभावे नोच इत्थि नोच पुरिसो अहोसि, ततो चुतो सक्कस्सदेवरञ्ञो देवकञ्ञा हुत्वा निब्बत्ति, ततो दुतिये ततिये चतुत्थेपि अत्तभावे देवकञ्ञायेवहुत्वा निब्बत्ति, पञ्चमे वारे तस्मिंयेव देवलोके जवनदिब्बपुत्तस्स अग्गमहेसिहुत्वा निब्बत्ति, ततो चुतो वेदेहरट्ठे मिथिलायं अङ्गातिरञ्ञो अग्गमहेसिया कुच्छिस्मिं उप्पज्जित्वा अभिरूपा रुजानाम राजकञ्ञा अहोसि तस्सा पिता रतिवड्ढनं नाम पासादं कारेत्वा तत्थ वसापेत्वा 1 वङ्गरट्ठे. [SL Page 063] [\x 63/] Divase divase पञ्चवीसति समुग्गेहि मालंपेसेति, वत्थाभरणेसुयेव अन्नपानेसुच पमाणं नत्थि, दानं दातुं अद्धमासे अद्धमासे सहस्सञ्च दापेसि, सा तं गहेत्वा दानं दत्वा सीलं रक्खित्वा जीवितपरियोसाने तावतिंसदेवलोके महेसक्खो देवपुत्तो हुत्वा निब्बत्ति, तेनवुत्तं:- "इत्थि न मुञ्चति सदा पुन इत्थिभावा नारी सदा भवतियो पुरि सो परत्थ, यो वा चरेय्य परदार मलङ्घनीयं घोरञ्च विन्दति सदा व्यसनञ्च नेकन्ति" तस्मा समादिन्ननिच्चुपोसथसीलेनुपासकजनेन-अप्पस्सादा कामा बहुदुक्खा बहुपायासा आदीनवो एत्थ भिय्यो अट्ठिकंखलूपमा कामा अप्पस्सादनट्ठेन-पे-तिणुक्कूपमा कामा दहनकिच्च सम्पादनट्ठेन अङ्गारकासूपमा कामा महाभीतापट्ठेन सुपिनकूपमा कामा इत्तरट्ठेन याचितकूपमा कामा तावकालिकट्ठेन रुक्खफलुपमा कामा सब्बङ्ग पच्चङ्ग भञ्जनट्ठेन असिसूनूपमाकामा अतिकुट्टनट्ठेन सत्तिसुलूपमा कामा विनिवेधनट्ठेन सप्पसिरूपमा कामा सतिभयट्ठेन बहुदुक्खा बहुपायासा आदीनवो एत्थ भिय्योति वुत्तत्ता तादिसेहि रूपसद्दगन्धरस फोट्ठब्बसङ्खातेहि पञ्चहि कामगुणेहि समन्नागताहि इत्थीहि सद्धिं लोभवसेन अल्लाप सल्लाप मत्तम्पि अकत्वा सीलमेव रक्खितब्बं, वुत्तञ्चेतं:- "सल्लपे असिहत्थेन पिसाचेनपि सल्लपे आसीविसम्पि आसीदे येक दट्ठो नजीवति नत्वेव एको एकाय मातुगामेन sallape"ti. तस्मा तं तं सीलं जीवितमिव मञ्ञमानेन उपासकजनेन जलितं अङ्गारकासुमिव अब्रह्मचरियं परदारसेवनञ्च परिवज्जेतब्बं, वुत्तचेतं:- "अब्रह्मचरियं परिवज्जयेय्य अङ्गारकासुं जलितंव विञ्ञु, असम्भूनन्तो पन ब्रह्मचरियं परस्सदारं nÃtikkameyyÃ"ti. अब्रह्मचरियानन्तरंनिद्दिट्ठस्स मुसावादस्सपि वत्थुविपरीतताविसंवादनचित्तं तज्जो वायामो परस्स अत्थविजाननन्ति चत्तारिअङ्गानि, विसंवादनाधिप्पायेन हि पयोगे कतेपि परेन तस्मिं अत्थे अविञ्ञाते विसंवादनस्स असिज्झनतो परस्स तदत्थं विजाननम्पि एकं अङ्गन्ति वेदितब्बं, केचि अभूत [SL Page 064] [\x 64/] वचनं विसंवादनचित्तं परस्स तदत्थं विजाननन्ति तीणि अङ्गानीतिवदन्ति, तत्थ अभूतत्थवचनन्ति = अभूतत्थवचनं,अत्थमुखेनहि वचनस्स भूततावा, अभूततावा, वचनञ्चनाम इध अभूतस्स वा अभूततं भूतस्सवा अभूततं कत्वा कायेन वा वाचाय वा विञ्ञापनपयोगो, सो न विना अत्थे नहोतीति वत्थुविपरीतता तज्जोवायामोति एवं तं अङ्गद्वयमेकतो कत्वा अभूतवचनन्ति वुत्तं, तेनवुत्तं:- "लद्धिगूहन चित्तञ्च वाचातदनु लोमिका वचनत्थपटिवेधो च मुसावादो tivaÇgiko"ti. सचे पन परो दन्धताय विचारेत्वा तमत्थं जानाति सन्तिट्ठापक चेतनाय पवत्तत्ता किरियसमुट्ठापक चेतनाक्खणेयेव मुसावाद कम्मना बज्झति, एत्थपनायं पुच्छा होति, मुसाभनिस्सन्ति पुब्बफागो अत्थि मुसा मया भणितन्ति पच्छिमभागो नत्थि, वुत्तमत्तेयेवहि कोचि पम्मुस्सति किं तस्स कम्मबन्धो होति नहोतीति? सा एवं अट्ठकथासु विस्सज्जिता-पुब्बभागे मुसा भणिस्सन्तिच भणन्तस्स मुसा भणामीतिच जानतो पच्छाभागे मुसा मया भणितन्ति न सक्का न भवितुं सचेपिन होति. कम्मबन्धोयेव पुरिममेवहि अङ्गद्वयं पमाणं यस्सापि पुब्बभागे मुसा भणिस्सन्ति आभोगो नत्थि भणन्तो पन मुसा भणामीति जानाति भणितेपि मुसा मया भणीतन्ति जानातितस्स कम्मबन्धो न वत्तब्बो, कस्मातिचे? पुब्बभागक्खणे मुसा भणिस्सामीति आभोगं विना सहसा भणन्तस्स वचनक्खणे मुसा एतन्ति उपट्ठितेपि निवत्तेतुमसक्कुनेय्यताय अविसभावतो, पुब्बभागो हि पमाणतरं तस्मिं असति दवा भणितं वारवा भणितं वा होतीति, एत्थ दवाति सहसा रवाति अञ्ञ्ञं वत्तुकामस्स खलित्वा अञ्ञं भणनं, तेन वुत्तं:- "पमाणं पुब्बभागोव तस्मिं सति न हेस्सति, सेसद्वयन्ति नत्थेत मिति वाचा tivaÇgikÃ"ti. तत्थ तस्मिं पुब्बभागे सति सेसद्वयं नहोतीति एवं नत्थि अवस्सं होति येवाति अत्थो सो पन काकनिकमत्तस्स अत्थाय मुसा कथेन अप्पसावज्जो ततो अड्ढमासकस्स पञ्चमासकस्स अड्ढकहापणस्स ततो अनग्घनियभण्डकस्स अत्थाय मुसाकथेन महासावज्जो,अपिच-गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थिति आदीनयप्पवत्तो अप्पसावज्जो, सक्खी हुत्वा अत्थभञ्जनवसेन वुत्तो महा सावज्जो, तथा yassaatthaæ भञ्जति tassa [SL Page 065] [\x 65/] अप्पगुणताय अप्पसावज्जो, महा गुणताय महा सावज्जो, किलेसानं मन्दतिब्बता वसेनपि अप्पसावज्ज महा सावज्जता वत्तब्बा, मुसाकथेत्वा पन संघं भिन्दन्तस्स एकन्त महा सावज्जोयेव. फलतोपनस्स अविप्पसन्निन्द्रियता अविस्सट्ठ अमधुर भणिता विसमासित अपरिसुद्धदन्तता अतिथूलता वा अतिकिसता वा अतिरस्सता वा अतिदीघता वा दुक्खसम्फस्सता दुग्गन्धमुखता अस्सूसक परिजनता अनादेय्यवचनता कमलदलसदिसमुदुलोहितनयनपरिजिव्हानमभावो उद्धतता अननुवत्तनताति एवामादिफलविभागो वेदितब्बो, विसेसतोपनस्स अनादेय्यवचनता सुदुग्गन्धमुखताच फलं, वुत्तञ्च:- "वचना दुक्ख खिन्नोव अभूतक्खान तालितो, अस्सद्धियोतिदुग्गन्ध मुखो होति musÃrato"ti. मुसावादा वेरमणिया पन-विप्पसन्निन्द्रियता विस्सट्ठमधुरभाणिता समसितसुद्धदन्तता नातिथुलता नातिकिसता नातिरस्सता नातिदीघता सुखसम्फस्सता उप्पलगन्धमुखता सुस्सूकपरिजनता आदेय्यवचनता कमलदलसदिसमुदुलोहितनयनजिव्हता 1 अनुद्धतता अनुवत्तनताति 2 एवमादयो वेदितब्बा अपिच-मुसावादिना पुग्गलेन अकत्तब्बं नाम पापकं नत्थि तेनवुत्तं:- "एकं धम्मं अतितस्स मुसावादिस्स जन्तुनो, वितिण्ण परलोकस्स नत्थिपापं अकारियन्ति." योपन गहट्ठभूतो मुसावादतो न पतिलीयति न पतिकुटति तस्स सन्ताने गुणलवम्पिनत्थि, यस्स पब्बजितस्स मुसावादेलज्जानत्थि तस्स समणभावम्पिनत्थि, यथाह-"पस्ससि नो त्वं राहुल इमं उदकधानं रित्तं तुच्छन्ति एवम्भन्ते एवं रित्तं तुच्छं खो राहुल तेसं सामञ्ञं येसं नत्थि सम्पजानमुसावादे lajjÃ"ti. चेतियो नाम एको राजाअत्थि, तस्स मुखतो उप्पलगन्धो वायति सरीरतो चन्दनगन्धो वायति आकासे बद्धपल्लङ्को निसीदति खग्गहत्था चत्तारो विज्जाधरा चतुसु दिसासु आरक्खं गण्हन्ति तेनरञ्ञा मुसाकथितकालतो पट्ठाय ते विज्जाधरा खग्गे छड्डेत्वा पलाता मुखतो उप्पलगन्धो सरीरतो चन्दनगन्धोच अन्तरधायि, आकासे निसीदितुं असक्कोन्तो भूमियं पतिट्ठासि, भूमियं अक्कन्त 1 कमलुप्पल सदिसमुदुलोहित तनुजिव्हता, 2 अचपलता. [SL Page 066] [\x 66/] Matte पठवि विवरमदासि, सो तेनेव कायेन गन्त्वा निरयापविट्ठो, तेनवुत्तं भगवता-"मुसावादो भिक्खवे आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको होति तिरच्छानयोनिसंवत्तनिको होति पेत्तिविसय संवत्तनिको होति यो सब्बलहुको मुसावादस्स विपाको मनुस्स भूतस्स अभूतक्खान संवत्तनिको hotÅ"ti, एवं मुसावादी "अभूतवादी निरयं upetÅ"ti, वुत्तत्ताच निरये उप्पज्जित्वा अनेकवस्सकोटिसु पचित्वा ततो चुतो मनुस्सजातिं पत्वा अनेकजातिसते अभूतक्खानतालितो होति दीनो जळो निप्पञ्ञोच होति अप्पियो होति मच्छो विय अजिव्हो कपिलमच्छो विय दुग्गन्धो मुखोहोति अपुत्तको होति उप्पज्जमानाचस्सदारका धीतरोयेव उप्पज्जन्ति उप्पज्जित्वा व दारका किच्चं न करोन्ति. तेनवुत्तं:- "दीनो विगन्ध वदनोच जळो अपञ्ञो मुगोसदा भवति अप्पिय दस्सनोच, पप्पोति दुक्ख मतुलञ्च मनुस्सभूतो वाचं मुसाभणति यो हि असञ्ञ satto"ti. तस्मा सिलवन्तेहि उपासकजनेहि न मुसावादो भासितब्बो न परेहि भणापेतब्बो नो च पसंसितब्बो, वुत्तञ्चेतं:- "सभग्गतो वा परिसग्गतो वा एकस्सचेको न मुसा भणेय्य, न भाणये भणतं नानाजञ्ञा सब्बं अभूतं parivajjayeyyÃ"ti. मुसावादानन्तरं निदिट्ठस्स सुरापानस्स सुरादीनं अञ्ञतरता पातुकम्यताचित्तं अज्झोहरणप्पयोगो तेनच अज्झोहरणन्ति चत्तारिअङ्गानि, केचि पन लक्खण युत्त सुराच होति तं पयोगेन अज्झोहरतिचाति दुवग्गिकन्ति वदन्ति, एत्थ च मज्जसञ्ञाय अङ्गभावेन अवुतत्ता अमज्जसञ्ञिताय पिवन्तोपि मज्जपानकम्मना बज्झतीति केचि, मज्जसञ्ञाय वा कम्यतागहणेन गहितत्ता विसुं अङ्गभावेन अनिद्दिट्ठाति मञ्ञमानो अमज्जसञ्ञिताय पिवन्तस्स नत्थि कम्मबन्धोति अञ्ञो, तदेतं समुट्ठालेपि पन कायो सुराति जानन चित्तञ्चाति सुराति जानन चित्तस्स समुट्ठानभावेन सद्धम्मनेत्तिटीकाय वुत्तत्ता युत्तं वियदिस्सति, वीमंसित्वा gahetabba [SL Page 067] [\x 67/] Cinti पटिपत्तिसङ्गहे वुत्तं, सारत्थदीपनियम्पन-यस्ससत्तकपक्खे चित्तं अकुसलमेव होति तं लोकवज्जं, तेनेव चुल्लगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं-"एकं सत्तं मारेस्सामीति तस्मिं येवपदेसे निपन्नं अञ्ञं मारेन्तस्स पाणसञ्ञिस्स अत्थिताय पाणातिपातो होति एवं मज्जं पिविस्सामीति अञ्ञं मज्जं पिवन्तस्स मज्जसञ्ञस्स अत्थिताय अकुसलमेव होति, यथापन कट्ठसञ्ञाय सप्पं घातेन्तस्स पाणातिपातो न होति एवं नालिकेरपानसञ्ञाय मज्जं पिवन्तस्स अकुसलं न hotÅ"ti. केचि पन वदन्ति सामणेरस्स सुराति अजानित्वा पिवन्तस्स पाराजिकं नत्थि अकुसलं पन होतीति तं तेसं मतिमत्तं, भिक्खुनो अजानित्वा बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियं सामणेरो जानित्वा पिवन्तो सीलभेदं पापुणाति न अजानित्वाति एत्तकमेवहि अट्ठकथायं वुत्तं अकुसलम्पन होतीति न वुत्तन्ति, अपरम्पि वदन्ति अजानित्वा पिवन्तस्सापि सोतापन्नस्स मुखं सुरा न पविसति कम्मपथप्पत्त अकुसलचित्तेनेव पातब्बतोति, तम्पिनसुन्दरं, बोधिसत्ते कुच्छिगते बोधिसत्तमातु सीलं वियहि इदम्पि अरियसावकानं धम्मता सिद्धन्ति वेदितब्बं, तेनेव दीघनिकाये कूटदन्त सुत्तट्ठकथा यं वुत्तं-भवन्तरेपि अरियसावका जीवितहेतुपिपाणं न हन्ति न सुरं पिवन्ति सचे पन सुरञ्च खीरञ्च मिस्सेत्वा मुखे पक्खिपन्ति खीरमेव पविसति न सुरा, यथा किं? यथा कोचि सकुणानं खीर मिस्सके उदके खीरमेव पविसति न उदकं, इदं योनि सिद्धन्ति चे इदम्पि धम्मता सिद्धन्ति वेदितब्बन्ति सब्बमेतं वुत्तं, अथापि गण्ठिपदे सुराति वा नवट्टतीति जानित्वा वा पिवन्तस्स अकुसलमेवाति वुत्तं, यम्पन सुरापानसिक्खापदट्ठकथाय मज्जभावो च तस्स पानाचाति अङ्गद्वयं वुत्तं तं भिक्खूनं येव सन्धाय वुत्तं, विनयट्ठकथायं अकुसल चित्तेनेव पातब्बतो लोकवज्जन्ति साधारणवचनम्पि सचित्तकपक्खंयेव सन्धाय इति वुत्तकट्ठकथायञ्च अकुसलचित्तेनेवचस्सपातब्बतो एकन्तेन महासावज्जभावोतिवुत्तं, नहि अजानित्वा पिवन्तस्स महासावज्जभावो सम्भवति यदिभवेय्य अदिन्नादानादिसुपि अतिप्पसङ्गो भवेय्य, तत्थेवंसिया पानीयसञ्ञाय सुरं पिवन्तस्स पानचेतना सम्भवतो पापसम्भवोति, तं परिदहनत्थं सकसञ्ञाय वत्थं गण्हामीति परभण्डं उक्खिपन्तस्स गहण चेतना सम्भवेपि पापभावतो न युत्तं, अथापि एवंसिया यथापि फळकसञ्ञाय मातरं मारेन्तस्स वत्थुविसेस सम्भावतो आनन्तरियं होति एवमिधापि वत्थुविसेस सम्भावतो पापन्ति, तंतत्थ वधकचेतनाय [SL Page 068] [\x 68/] सहसा मज्जपानक सञ्ञाविय एत्थ पानियसञ्ञाय सावज्जभावतो, तत्थापि लोभसहगत चित्तुप्पादेन पातब्बतो पापमेवाति चे, यज्जेवं कुज्झित्वा वल्लिं छिन्दिस्सामीति सप्पं घातेन्तस्सापि पापंसिया, तत्थपि दुट्ठचित्तस्स सम्भवतो पापमेवाति यो वदेय्य सो एवं पुच्छितब्बो, किमेत्थ दुट्ठचित्तं निस्साय पापं होति उदाहु सप्पघातं निस्सायाति? सो सम्मावदमानो एवं वदेय्य दुट्ठचित्तं निस्सायाति, यज्जेवं तत्थापि लोभचित्तं निस्साय भवतु न सुरापानं निस्सायाति एवं ञापेतब्बो, तेनेव अट्ठकथायं सामणेरो जानित्वा पिवन्तो सीलभेदं पापुणाति न अजानित्वाति एत्तकमेव वुत्तं अकुसलं पन होतीति न vuttaæ"surÃpÃnaæ भिक्खवे आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनि संवत्तनिकं पेत्तिविसय संवत्तनिकन्ति एवमादिकं पालिं वदन्तेन भगवतापि जानित्वा सुरं पिवन्तस्सेव निरयसंवत्तनिकादि भावो अनुञ्ञातो तस्मा सद्धम्मनेत्तिटीकादिसु मज्जसञ्ञाय पातुकम्यता गहणेनेव गहितपक्खस्स साधितत्ता सुराति अजानित्वा पिवतो नत्थेव अकुसलन्ति गहेतब्बं, अञ्ञं वा विसेसकारणं परियेसित्वा वत्तब्बं. तं पन-पसतमत्तस्स पाने अप्पसावज्जं अञ्जलिमत्तस्स पाने महा सावज्जं कायसंचालनसमत्थं पन बहुं पिवित्वा गाम घात निगमघातकम्मं करोन्तस्स एकन्तमहासावज्जमेव, हेट्ठा वुत्तनयेन पाणातिपातादीनं सतिपि महासावज्जभावे सब्बेहिपिपनेतेहि मुसावादेन सङ्घभेदनमेव महासावज्जं तं हि कप्पं महानिरये पच्चनसमत्थं महाकिब्बियं, खुद्दकट्ठकथायम्पन-अपिचेत्थ सुरामेरय मज्जपमादट्ठान मेव महासावज्जं न तथा पाणातिपातादयो कस्मा? मनुस्स भूतस्सपि उम्मत्त भावसंवत्तनेन अरिय धम्मन्तरायकरणतोति वुत्तं, किञ्चापि वुत्तं, मुसाकथेत्वा सङ्घभेदनमेव ततोपि महासावज्जं, सब्बकटुकविपाकत्ता पाणातिपातादिसु हि यं कटुकविपाकं तं महासावज्जन्ति, अलंपपद्वेन फलतो पनस्स-अतीतानागत पच्चुप्पन्नानं किच्चकरणीयानं खिप्पमजाननता मुट्ठस्सतिता उम्मत्तकता पञ्ञाविहीनता आलसियभावो जळता योब्बनादीहि मत्तता पमत्तता सम्मूळ्हता थम्भिता सारम्भिता फलमूगता उस्सुकिता असच्चवादिता पिसुणता फरुसवाचसम्फप्पलापिता रत्तिन्दिवतन्दितता अकतञ्ञुता अकतवेदिता गुणवियुत्तता मच्छरियता दुस्सीलता अनुज्जुकता कोधनता अहिरिकता अनोत्तप्पिता मिच्छादिट्ठिकता अमहन्तता मेधाविहीनता अपण्डितता अत्थानत्थेसु अकुसलताति एवमादि [SL Page 069] [\x 69/] फलविभागो वेदितब्बो. सुरामेरय मज्जपमा दट्ठाना वेरमणिया पन-अतीतानागत पच्चुप्पन्नेसु किच्चकरणीयेसु खिप्पं पटिजाननता सदा उपट्ठितसतिता अनुम्मत्तकता ञाणवन्तता अनलसता अजळता अनेलमूगता अमत्तता अप्पमत्तता असम्मोहता अच्छम्भिता असारम्भिता अनिस्सुकिता 1 सच्चवादिता अपिसुणा फरुसासम्फप्पलापवादिता रत्तिन्दिवमतन्दिकता कतञ्ञुता कतवेदिता अमच्छरिता चागवन्तता सीलवन्तता उजुता अक्कोधनता हिरिमनता ओत्तप्पिता उजुदिट्ठिकता महन्तता मेधाविता पण्डितता अत्थानत्थकुसलताति एवमादीनि फलानि, अपिच-येपन हलाहल विसकप्पं सुरामेरयं पिवन्ति ते तेन कम्मेन निरये उप्पज्जित्वा अनेकवस्सकोटिसु तत्थ पचित्वा ततो चुता किच्छेन मनुस्सजातिं लभित्वापि उम्मत्ता होन्ति निलज्जाहोन्ति दीनत्तभावा दुक्खिता होन्ति सोकेनपुण्णहदया विरूपाच होन्ति, तेनाहुपोराणा:- "उम्मत्तका विगतलज्जगुणा भवन्ति दीना सदा व्यसनसोक परायनाच, जातभवेसु विविधेसु विरूपदेहा पित्वा हला हल विसंव सुरं vipa¤¤Ã"ti. सुरानाम दिब्बलोकस्स आवरणं रागादीनं पहवट्ठानं तिण्णं भवानं पतिट्ठा तीहि महापुरिसेहि गरहिता तिविधस्सपि दुच्चरितस्स कारणं तिलोकस्स सासनं पतिट्ठा तस्स विनासकरं तेनवुत्तं:- "तिदिवा चरणं तिमलप्पभवं तिभवस्स गतिं तिजनावमतं, तिविधस्सपि दुच्चचरितस्स हितं तिभवुब्भव सासन नासकरन्ति." अपिच-पिपासमत्तं सहितुं असमत्था हुत्वा मज्जं पिबन्ता जनातं निदानं घोरं निरयदुक्खं कथन्नु सहिस्सन्ति, यथाह:- "पिबन्ति ये मज्जमसाधुकन्तं पिपासमत्तं सहिता सहन्ता, ते तं निदानं नरकेसु दुक्खं कथं सहिस्सन्ति सुघोर रूपन्ति." 1 अनुस्सङ्गिता. [SL Page 070] [\x 70/] Ye pana niccuposatha सीलेन समन्नागता उपासक जना हलाहलविसमिव मज्जपानं परिवज्जेन्ति ते पन नानारतनसमुज्जलेन चक्करतनेन चक्कवाळं विजयं कत्वा चक्कवत्ति सिरिमनुभवन्ति, तथा तावतिंसभवेन सक्कोदेवराजा हुत्वा नानारतन मणिमयूख भासुरे रतनविमाने नच्चगीतवादित चतुरसुरसुन्दरीनं हसितलपितविलासेहि मोदमाना देवरज्जसिरिं पापुणन्ति, परियोसाने अट्ठङ्गिकमग्गञाणतुरङ्गमारुय्हसहयं सोपसग्गं संसारकन्तारं खेपेत्वा निब्बाणपुरं पविसन्ति, तेनाहु:- "नरिन्दसम्पत्ति नरिन्दलोके सुरिन्दसम्पत्ति सुरङ्गमज्झे, मुनिन्द सम्पत्ति महारहन्ते नदुल्लभे kantasurÃviratte"ti अपिच-सकल जम्बुदीपे छन्नवुतिया पट्टनकोटि सहस्सेहि छप्पण्णास रतनाकरेहि नव नवुतियादोण मुखसतसहस्सेहि तिक्खत्तुं तेसट्ठिया नगरसहस्सेहि च परिवारिते द्वारवतीनगरे दिब्बसिरिमेव रज्जसिरि मनुभवन्ता वासुदेवनरिन्दादि सदभातिकराजानो सुरं पिवित्वा महामुग्गरे गहेत्वा अञ्ञमञ्ञं वधित्वा मता अपायमेव पूरयिंसु पुब्बदेवापि सुरं पिवित्वा मेरुमत्थके विपन्ना तिदसवासीहि अपनीता लवणसागरेयेव निमुग्गाति, तस्मा उपासक जनेहि सुरामेरयं न पातब्बं नच पायेतब्बं नोच पसंसितब्बं, तेनवुत्तं भगवता:- "मज्जञ्च पानं न समाचरेय्य धम्मं इमं रोचये यो गहट्ठो, न पायये पिवतं नानु जञ्ञा उम्मादनत्थं 1 इति नं विदित्वा. मदाहि पापानि करोन्ति बाला करोन्ति चञ्ञेपि जने पमत्ते, एतं अपुञ्ञायतनं विवज्जये उम्मादनं मोहनं bÃlakantaæ"ti. तदनन्तरं निद्दिट्ठेसु पञ्ञत्तिवज्जेसु विकालभोजनस्स ताव-विकालतो वत्थुस्स च यावकालिकत्तं अज्झोहरणा अनुम्मत्तकताति चत्तारि अङ्गानि वेदितब्बानि, विकालभोजनादीनि तीणि किलेसानं मन्दतिक्खताय अप्पसावज्ज महा सावज्जानि, अपिचेत्थ आसेवन बाहुल्लतो सिक्खापदं अभिभवित्वा किमेते 1 उम्मादतत्ता. [SL Page 071] [\x 71/] नाति वीतिक्कमनतो पटिकम्मकरनिच्छाय च अभावतो महासावज्जता विपरिययेन अप्पसावज्जता च दट्ठब्बाति एवमेत्थ वज्जतो विनिच्छयो वेदितब्बो. उच्चासयन महासयनस्स-पमाणातिक्कन्तता अकप्पियत्थरणत्थता तथासञ्ञिता तस्मिं आसनं सयनञ्चाति चत्तारि अङ्गानीति एवमेत्थ अङ्गतो विनिच्छयो वेदितब्बो, दसमेअङ्गादिवसेन विनिच्छयो पुरिमसिक्खापदेसु वुत्तानुसारेन वेदितब्बो. फलतो पनेसं विकालभोजना वेरमणी आदीनम्पि- सब्बजनपियता अन्नपानवत्थसयनादीनं लाभिता सुखसयनता सुखपटिबुज्झनता अपायभय विनिम्मुत्तता न पत्तक्खन्धता अनधोमुखता निरासङ्कता अप्पोस्सुक्कता सुखविहारिताति एवमादीनि यथासम्भवं वेदितब्बानि, अपिच दसपिचेतानि सिक्खापदानि हीनेन छन्देन चित्तविरिय विमंसादीहिपि समादिन्नानि हीनानि मज्झिमेहि मज्झिमानि पणीतेहि पणीतानि, तण्हादिट्ठिमानेहि वा उपक्किलिट्ठानि हीनानि अनुपक्किलिट्ठानि मज्झिमानि तत्थ तत्थ पञ्ञाय अनुग्गहितानि पणीतानि, ञाणविप्पयुत्तेन वा कुसलचित्तेन न समादिन्नानि हीनानि ससंखारिकञाण सम्पयुत्तेन मज्झिमानि असङ्खारिकेन पणीतानीति एवं हीनादितोपि विञ्ञातब्बो विनिच्छयो. एवं विधम्पि निच्चुपोसथसिलं गहट्ठसिलत्ता तेसं यं यं वीतिक्कमति तं तदेव भिज्जति अवसेसं न भिज्जति, यतो तेसं समादानेनेव पुन पञ्चाङ्गिकत्तं अट्ठङ्गिकत्तं वा सम्पज्जति, नहि तेसं सामणेरानं विय एकस्मिं भिन्ने सब्बानिपि भिन्नानि होन्ति, यते, सब्बसमादानं कातब्बं सियाति, अपरेपन हु-विसुं विसुं समादिन्नेसु एकस्मिं भिन्ने एकमेव भिन्नं होति, पञ्चङ्गसमन्नागत सीलं समादियामि अट्ठङ्गसमन्नागतं सीलं समादियामीतं एवं पन एकतो कत्वा समादिन्नेसु एकस्मिं भिन्ने सब्बानिपि भिन्नानि होन्ति समादानस्स भिन्नत्ता, यन्तु पन वीतिक्कन्तं तेनेव कम्मबन्धोति, तस्मा सीलभेदनमेव वेदितब्बं. आदीनवो पाणवधादिकान मेवं विभत्तोकमतोधुनाहि, थोमेत्वसीलं तिविधेपिसीले संसेफले जन्तुपसादनाय. सीलं नामेतं सब्बभय महण्णवतारणाय नावा, रूपविचित्तकरणाय वण्णतुलिका, कुसल चन्दकिरणमण्डनाय खीरसागरो, कुसलधम्माभि रूहनस्स बीजावटो, नानाविधरतनपरिपुण्ण वजिरदोणि, बहुमान भमरगणानुचिण्ण कुसुममञ्जरी, [SL Page 072] [\x 72/] Sabbasampattiyo अभिमुखं कत्वा अम्हानकरणस्स हत्थसञ्ञा अपगतमरणभयो पुरिस्सरो, लोकवासीहि दासभावाय आरोपितपण्णकरणं, सग्गपादपाधरवसुन्धरा, नागदेवब्रह्मकुञ्जरकुम्भानं नमनेकंकुसो, देवलोक पासादाभिरुहनाय निस्सेणि, सत्तानं सरीरवण्णावहरसायनो, धम्मचक्कवत्तिनो नानारतनभासुर किरीटकूटो,सब्बमनोरथ परिपूरणेन सुरपादपो, सासन महा सरोरुहे पबुद्धगुणगन्धवायनको पङ्कजो, तिन्नं रतनानं उप्पत्तिट्ठानभूतो महा सागरो, सङाहंसगणसद्वारितपदुमतटाको, दीनन्धकारविद्धंसने सरदसुरियो, मेत्ताजलनिस्सन्दनाय बुब्बुदट्ठानं, किलेसगजकुम्भपाटनेकसीहनखपञ्जरं, निब्बाणपुरं पविसन्तानमेकं परमायनं, संसारसागर समुत्तरणाय महासेतु, अनेक राजगणकिरीट कोटिमणिरंसि पूरा पादपीठो, चतुन्नं अपायानं पवेसन निवारणाय महा अग्गलं, जाति जरा मरण महा घम्म निब्बापनाय महामेघो, सब्बसत्तानं अभयदायको धम्मराजा, अट्ठक्खणन्धकार विद्धंसीसरदसुरियो, अट्ठारिपुग्गल कुटुम्बिकानं हत्थसारो, बुद्धसासनपालनेकसरणो महामत्तोति. एवं सीलगुणे पच्चवेक्खित्वा अत्तनो रथचक्केन विहञ्ञमाने गरुडपोतके दिस्वा जीवितेपि अपेक्खं अकत्वा असुरयुद्धाय पक्कन्तसक्को देवराजा विय च गिलितमच्छस्स अग्गनङ्गुठे चलनं दिस्वा उग्गिरित्वा उदके निपज्जापेत्वा वीमंसेत्वाठिता बलाका वियच अत्तनो धनं दत्वा गतट्ठानतो तीहि संवच्छरेहि आगतं पुरिसं दिस्वा अञ्ञस्स हत्थतो सहस्सं गहेतुं पसारितं हत्थं आकुञ्चित्वा ठिता गणिका वियच, तथा कुक्कुटं अमारेन्तं पुरिसं धम्मगण्डिकाय निपज्जापेत्वा सचे एतं न मारेस्ससि ते सीसं छिन्दिस्सामीति उक्खिपितं फरसुं दिस्वा कुक्कुट सामि मम जीवितं तव दम्मिति वुत्तपुरिसो वियच, वट्टरसं भुञ्जितुकामो हुत्वा तीणि संवच्छरानि गतकाले वीमंसित्वा गहितस्सेकस्स अत्तनो रुचिं कथित धम्मसिरि सङ्घबोधिराजा वियच, सक्कच्चं सीलं रक्खन्तो अप्पमत्तो उपासकजनो महन्तं भोगक्खन्धं अधिगच्छति. सब्बदिसासु पत्थटकित्तिहोति यं यं खत्तिपरिसं वा ब्राह्मण परिसं वा गहपतिपरिसं वा पविसन्तो विसारदोव पविसति उपगच्छति असम्मुळ्हो कालं करोति कायस्स भेदा परम्मरणा सग्गं लोकं उप्पज्जति, वुत्तं हेतं-"पञ्चिमे गहपतयो आनिसंसा सीलवतो sÅlasampadÃyÃ"ti. तदेतञ्च वेदितब्बं-अम्हाकं भगवति सावत्थियं निस्साय जेतवने विहरन्ते सत्तसतमत्ता वाणिजा [SL Page 073] [\x 73/] नावं अभिरुय्ह समुद्दं पक्खन्ता तेसं तं नावं सरवेगेन समुद्दमज्झं पत्तकाले महन्तो उप्पातो पातुरहोसि, ऊमियो इतो चितो उट्ठहित्वा नावमुदकेन पूरेतुं आरभिंसु, ओसीदमानाय पन ताय नावाय महाजनो अत्तनो अत्तनो देवतानं नामं वत्वा आयाचन्ता विलपन्ति तेसं अन्तरे एको पुरिसो मय्हं ईदिसे भये पटिसरणं अत्थिनुखोति आवज्जमानो अत्तनो रक्खितं सुपरिसुद्धं सरणसीलं दिस्वा ऊमिमत्थके बद्धपरियङ्केन निसीदि तथा निसिन्नं दिस्वा अवसेसा सम्म इमे जना मरणभयभीता नाना देवतायो नमस्समाना विलपन्ति तदेव भयं कस्मा नत्थीति पुच्छिंसु तं सुत्वा अहं नावाभिरुहनदिवसे सङ्घस्स दानं दत्वा सरणसीलं समादियित्वा आगतोम्हि तेन मे भयं नत्थीति आह पुन ते किं सामि तं सरणसिलं अञ्ञेसम्पि वट्टतीति आहंसु, सोपि सब्बेसम्पि वट्टतीति आह, एवं सति अम्हाकम्पि तं सरणसीलं देथाति याचिंसु, सो ते सत्तसतमत्तके वाणिजके सत्तकोट्ठासे कत्वा पञ्चसीलानि अदासि तेसु पठमं सतं गोप्फकप्पमाणे उदके ठत्वा सीलं गण्हि, दुतियसतं जन्नुप्पमाणे ततियसतं कटिप्पमाणे चतुत्थसतं नाभिप्पमाणे पञ्चमसतं थनप्पमाणे छट्ठसतं गलप्पमाणे उदके ठत्वा सीलं गण्हि, सत्तमसतं लोणजलं मुखं पविसनकाले सीलं गण्हि, एवं सो तेसं सीलं दत्वा तुम्हाकं अञ्ञं पटिसरणं नत्थि सीलमेव आभोगंकरोथाति घोसनमकासि, ते सत्तसता वाणिजा तत्थेव कालंकत्वा आसन्नकाले गहितसीलानुभावेन तावतिंसदेवनगरे उप्पज्जिंसु, तेसं सब्बेसम्पि एकट्ठानेयेव विमानानि अहेसुं, आचरियस्स सतयोजनुब्बेधं कनकविमानं अहोसि सेनविमानानि तं परिवारेत्वा पच्छापच्छागहितानं ऊनऊना हुत्वा निब्बत्तिंसु, सब्बपच्छिमं पन विमानं द्वादसयोजनिकं अहोसि, ते पन देवता उप्पन्नक्खणेयेव अत्तना कतपुञ्ञकम्मं आवज्जमाना आचरियं निस्साय तासं सम्पत्तीनं लद्धभावं ञत्वा गच्छाम अत्तनो आचरियस्स गुणं सम्मासम्बुद्धस्स आरोचेस्सामाति देवता संयुत्ते वुत्तनयेन मज्झिमयामे भगवन्तं उपसङ्कमित्वा भन्ते अयं आचरियो अम्हाकं एवं पटिसरणो जातोति तस्स गुणं वत्वा तथागतं वन्दित्वा पदक्खिणं कत्वा देवलोकमेव गता. तेनवुत्तं भगवता:- "पञ्चहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे कतमेहि पञ्चहि पाणातिपाता पटिविरतो होति अदिन्नादाना पटिविरतो होति कामेसुमिच्छाचारा पटिविरतो होति मुसावादा पटिविरतो [SL Page 074] [\x 74/] Hoti सुरामेरय मज्जपमादट्ठाना पटिविरतो होति इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं sagge"ti. अनच्छरियमेतं वणिज्जाय जीविकं कप्पेन्तानमेतेसं सग्गगमनं, चोरकम्मं कत्वा जीवन्तानं गहित पञ्चसीलानं सग्गगमनमेव अच्छरियं तं कथन्ति चे? कस्सपसम्मासम्बुद्धकाले सहस्समत्ता चोरा जनपदेहि अनुबन्धन्ता पलायित्वा अरञ्ञं पविसित्वा निलीयनट्ठानं अलभन्ता अविदूरे पासाणपिट्ठे निसिन्नं तापसं दिस्वा भन्ते अम्हाकं सरणं होथाति आहंसु, तं सुत्वा तापसो तुम्हाकं सीलसमं पटिसरणं नत्थीति वत्वा सब्बेसं पञ्चसीलमदासि पुन थेरो सीलंगहेत्वा ठितानं तेसं सब्बेसम्पि इदानि तुम्हे सीलवन्ता तस्मा येकेचि आगन्त्वा तुम्हे घातेन्ति तेसुपि कोपं अकत्वा मेत्तमेव करोथाति ओवदमदासि, तेपि साधूति सम्पटिच्छिंसु, तदा जनपदवासिनो मनुस्सा गन्त्वा चोरे दिस्वा सब्बेपि मारेसुं, तेपि मरित्वा गहितपञ्चसीलानुभावेन कामावचरदेवलोके निब्बत्तिंसु, तेसु चोरजेट्ठो जेट्ठकदेवपुत्तो अहोसि अवसेसा तस्स परिवारदेवपुत्ता अहेसुं, ते सब्बेपि अनुलोमपटिलोमतो छकामावचरेसु दिब्बसम्पत्तिं अनुभवन्ता एकं बुद्धन्तरं खेपेत्वा अम्हाकं सम्मासम्बुद्धे उप्पन्ने देवलोकतो चवित्वा सावत्थिया अविदूरे केवट्टसहस्स निवासभूते केवट्टगामे निब्बत्तित्वा वुद्धिप्पत्ता सुत्तनिपाते वुत्तनयेन कपिलमच्छं गहेत्वा सम्मासम्बुद्धस्स सन्तिकं जेतवनं गन्त्वा धम्मदेसनं सुत्वा अरहत्तं पापुणिंसु. तेनवुत्तं:- "ञातीनञ्च पियो होति मित्तेसु च विरोचति, कायस्स भेदा सुगतिं उपपज्जति sÅlavÃ"ti. तस्मा सुरक्खितं कत्वा रक्खितपञ्चसीलं इहलोकपरलोकस्सत्थमेवं साधेति. वुत्तञ्चेतं:- "सीलमेवेध सिक्खेथ अस्मिं लोके सुसिक्खितं, सीलं हि सब्बसम्पत्तिं उपनामेति सेवितन्ति." अरिया पन भवन्तरे अत्तनो अरियभावं अजानन्तापि पाणवधादिं न करोन्तियेव, एवं हेट्ठा वुत्तनयेन सत्तसतमत्तेहि वाणिजकेहिचेव सहस्समत्तेहि चोरेहि च मुहुत्तं रक्खितपञ्चसीलमेवं सग्गमोक्खसुखदायकं hoti aneka [SL Page 075] [\x 75/] दिवसमाससंवच्छरेसु पन अखण्डं अच्छिद्दं असबलं अकम्मासं भुजिस्सं विञ्ञुप्पसत्थं अपरामट्ठं समाधिसंवत्तनिकच कत्वा रक्खितसीलं को नाम न मुनि वण्णयिस्सति. तेन वुत्तं:- "इति दिट्ठेव धम्मेपि आनिसंसे असेसके, कोनु गच्छेय्य परियन्तं वदन्तो एवमादिके वेलामदाने पट्ठाय सङ्घे दानग्ग सम्मतं, वत्वा ततोपि सेट्ठन्ति पञ्चसीलं पकासितन्ति. पञ्चसीलफलं एव मनन्तिमिति वण्णितं, उपोसथस्स सीलस्स विपाकं को भणिस्सति. तथापि वण्णितोयेव पसादं जनये यतो, उपोसथ विपाकोयं बिन्दुमत्तं पकासये. एकाहुपोसथेनापि परनिम्मितवसवत्तिसु, हानेसो उपपज्जेय्य इतिवुत्तं mahesinÃ"ti. "एवमुपवुत्थो खो विसाखे अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो" तिच वुत्तत्ता सोळसन्नं महाजनपदानं अङ्गानं मगधानं कासीनं कोसलानं मल्लानं चेतियानं वङ्गानं कुरूनं पञ्चालानं मच्छानं सूरसेनानं अस्सकानं अवन्तीनं गन्धारानं कम्बोजानं रज्जतो इमेसं हि सोळसन्नं महाजनपदानं भेरितलसदिसं कत्वा कटिप्पमाणेन सत्तरतनेहि पूरितानम्पि इस्सरियाधिपच्चं अट्ठङ्गसमन्नागतस्स उपोसथस्स सोळसिं कलं नाग्घन्ति, तिट्ठतु ताव सोळसन्नं महा जनपदानं इस्सरियाधिपच्चं सकलचक्कावाळेपि महासुदस्सनस्स चक्कवत्तिनो सत्तरतनसमुज्जलम्पि इस्सरियाधिपच्चं एकमहोरत्तं उपवुत्थ उपोसथस्स पुञ्ञं सोळसभागे कत्वा ततो एकभागम्पि नाग्घति एकरत्तुपोसथस्स सोळसियाकलाय विपाक फलमेव ततो बहुतरं होति. तं किस्सहेतु? कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय. तथाहि अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा अप्पेकच्चे चातुम्महाराजिकानं देवानं सहव्यतं उप्पज्जन्ति तत्थ यानि मानुसकानि पञ्ञाससवस्सानि चातुम्महाराजिकानं देवानं eso eko [SL Page 076] [\x 76/] Rattindivo hoti तायरत्तिया तिंसरत्तियो मासो तेन मासेन द्वादसमासियो संवच्छरो तेन संवच्छरेन दिब्बानि पञ्चवस्ससतानि दिब्बसुखं अनुभवन्ति, तानि मनुस्सगणनाय नवुतिवस्स सतसहस्सप्पमाणानि होन्ति, अप्पेकच्चे तावतिंसानं देवानं सहव्यतं उप्पज्जन्ति, तत्थ यानि मानुसकानि वस्ससतानि तावतिंसानं देवानं एसो एको रत्तिन्दिवो ताय रत्तिया तिंसरत्तियो मासो तेन मासेन द्वादसमासियो संवच्छरो तेन संवच्छरेन दिब्बवस्ससहस्सं दिब्बसुखमनुभवन्नि, तं मनुस्सगणनाय तिस्सो च वस्सकोटियो सट्ठिच वस्ससतसहस्सं होति अप्पेकच्चे यामानं देवानं सहव्यतं उप्पज्जन्ति तत्थ यानि मानुसकानि द्वे वस्ससतानि यामानं देवानं एसो एको रत्तिन्दिवो ताय रत्तिया तिंसरत्तियो मासो तेन मासेन द्वादसमासियो संवच्छरो तेन संवच्छरेन द्वे वस्ससहस्सानि दिब्बसुखमनुभवन्ति, तानि मनुस्सगणनाय चुद्दसवस्सकोटियो चत्ताळिसञ्च वस्ससतसहस्सानि होन्ति, अप्पेकच्चे तुसितानं देवानं सहव्यतं उप्पज्जन्ति तत्थ यानि मानुसकानि चत्तारि वस्ससतानि तुसितानं देवानं एसो एको रत्तिन्दिवो ताय रत्तिया तिंसरत्तियो मासो तेन मासेन द्वादसमासियो संवच्छरो तेन संवच्छरेन दिब्बानि चत्तारि वस्ससहस्सानि दिब्बसुखमनुभवन्ति तानि मनुस्सगणनाय सत्तपञ्ञासकोटियो सट्ठिञ्च सतसहस्सानि होन्ति अप्पेकच्चे निम्मानरतीनं देवानं सहव्यतं उप्पज्जन्ति तत्थ यानि मानुसकानि अट्ठवस्ससतानि निम्मानरतीनं देवानं एसो एको रत्तिन्दिवो ताय रत्तिया तिंसरत्तियो मासो तेन मासेन द्वादसमासियो संवच्छरो तेन संवच्छरेन दिब्बानि अट्ठवस्ससहस्सानि दिब्बसुखमनुभवन्ति, तानि मनुस्सगणनाय द्वे च सतानि तिंसकोटियो सट्ठिच सतसहस्सानि होन्ति. अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहव्यतं उप्पज्जन्ति तत्थ यानि मानुसकानि सोळसवस्ससतानि परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो ताय रत्तिया तिंसरत्तियो मासो तेन मासेन द्वादसमासियो संवच्छरो तेन संवच्छरेन दिब्बानि सोळसवस्ससहस्सानि दिब्बसुखमनुभवन्ति, तानि पन मनुस्सगणनाय नवसतञ्चेकवीसतिकोटियो सट्ठिच सतसहस्सानि होन्ति. इदं खो पन सन्धाय अवोचुम्ह कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधायाति, सब्बञ्चपनेतं सन्धाय वुत्तं भगवता:- [SL Page 077] [\x 77/] "Cando ca suriyo ca ubho सुदस्सना ओभासयं अनुपरियन्ति यावता तमोनुदा ते पन अन्तलिक्खगा नभे पभासन्ति दिसा विरोचना. एतस्मिं यं विज्जति अन्तरे धनं मुत्तामणी वेळुरियञ्च भद्दकं सिङ्गीसुवण्णं अथवापि कञ्चनं यं जातरूपं भटकन्ति वुच्चति. अट्ठङ्गुपेतस्स उपोसथस्स कलम्पि ते नानुभवन्ति सोळसिं चन्दप्पभा तारगणाव सब्बे तस्मा हि नारी च नरो च सीलवा. अट्ठङ्गुपेतं उपवस्सुपोसथं पुञ्ञानि कत्वान सुखुद्रयानि अनिन्दिता सग्गमुपेन्ति ÂhÃnaæ"ti. तदेवञ्च वेदितब्बं, एकूपोसथिका नामेका थेरी पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ति विपस्सिस्स भगवतो काले बन्धुमती नगरे अञ्ञतरस्स कुटुम्बिकस्स गेहे घरदासी हुत्वा निब्बत्ति, सा वयप्पत्ता अत्तनो अय्यकानं वेय्यावच्चं करोन्ति जीवति, तेन समयेन बन्धुमाराजा अनुपोसथं उपोसथिको हुत्वा पुरेभत्तं दानादीनि दत्वा पच्छाभत्तं धम्मं सुणाति, अथ महाजनो यथा राजा पटिपज्जति तथा अनुपोसथं उपोसथङ्गानि समादाय चरति अथस्स दासिया एतदहोसि एतरहि राजा च महाजनो च उपोसथङ्गानि समादाय चरति यन्नूनाहं उपोसथ दिवसेसु सामिके याचित्वा उपोसथसीलं समादाय वत्तेय्यन्ति चिन्तेत्वा सामिकेहि याचित्वा लङोकासा सुपरिसुद्धं उपोसथसीलं रक्खित्वा तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्ता अपरापरं सुगतियेव संसरन्ति महतिं दिब्बसम्पत्तिं अनुभवित्वा निब्बाण [SL Page 078] [\x 78/] Rasampi परिभुञ्जितुकामा इमस्मिं बुद्धुप्पादे देवकाया चवित्वा सावत्थियं महासेट्ठिकुले निब्बत्तित्वा विञ्ञूतं पत्वा पटाचाराय थेरिया सन्तिके धम्मं सुत्वा पब्बजित्वा विपस्सनं वड्ढेत्वा तं मत्थकं पापेतुं नासक्खि, पटाचाराथेरी तस्सा चित्ताचारं ञत्वा ओवादमदासि सा तस्सा ओवादे ठत्वा सहपटिसम्भिदाहि अरहत्तं पत्वा पब्बज्जा सुखं विन्दन्ति महतिं पीतिं उप्पादेत्वा उदानं उदानेन्ती इमा गाथा अभासि:- "नगरे बन्धूमतिया बन्धुमा नाम खत्तियो, दिवसे पुण्णमायं सो उपगञ्छि उपोसथं. अहं तेन समयेन कुम्भदासी अहुं तहिं, दिस्वा सराजकं सेनं एवाहं चिन्तयिं तदा. राजापि रज्जं छड्डेत्वा उपगञ्छि उपोसथं सफलं वत तं कम्मं जनकायो पमोदितो. योनिसो पच्चवेक्खित्वा दुग्गतञ्च दलिद्दतं, मानसं सम्पहंसेत्वा उपगञ्छि उपोसथं. अहं उपोसथं कत्वा सम्मासम्बुद्धसासने, तेन कम्मेन सुकतेन तावतिंसं अगञ्छहं. तत्थ मे सुकतं व्यम्हं उद्धं योजनमुग्गतं, कूटागारवरूपेतं महासयन भूसितं. अच्छरा सतसहस्सानि उपट्ठिस्सन्ति मा सदा, अञ्ञे देवे अतिक्कम्म अतिरोचामि सब्बदा चतुसट्ठि देवराजूनं महेसित्तमकारयिं, तेसट्ठिचक्कवत्तीनं महेसित्तमकारयिं. सुवण्णवण्णा हुत्वान संसरामि भवा भवे, सब्बत्थ पवरा होमि उपवासस्सिदं फलं. हत्थियानं अस्सयानं रथयानञ्च केवलं, लभामि सब्बमेवेतं उपवासस्सिदं फलं. [SL Page 079] [\x 79/] सोवण्णमयं रूपिमयं अथोपि फलिकामयं, लोहितङ्कमयञ्चेव सब्बं पटिलभामहं. कोसेय्यकम्बलियानि खोमकप्पासिकानि च, महग्घानि च दुस्सानि सब्बं पटिलभामहं. अन्न पानं खादनीयं वत्थसेनासनानि च, भोगे च ऊनता नत्थि उपवासस्सिदं फलं. वरगन्धञ्च मालञ्च चुण्णकञ्च विलेपनं, सब्बमेतं पटिलभे उपवासस्सिदं फलं. कूटागारञ्च पासादं मण्डपं हम्मियं गुहं, सब्बमेतं पटिलभे उपवास्सिदं फलं. जातिया सत्तवस्साहं पब्बजिं अनगारियं, अद्धमासे असम्पत्ते अरहत्तमपापुणिं. एकनवुते इतो कप्पे यमुपोसथमुपावसिं, दुग्गतिं नाभिजानामि उपवासस्सिदं फलं, किलेसा झापिता मय्हं भवा सब्बे समूहता, नागीव बन्धनं छेत्वा विहारामि अनासवा. सागतं वत मे आसि बुद्धसेट्ठस्स सन्तिके, तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं पटिसम्भिदा चतस्सो च विमोखोपि च अट्ठिमे, छळभिञ्ञा सच्छिकता कतं बुद्धस्स sÃsanaæ"ti. एतम्पि परिपुण्णं कत्वा रक्खितौपोसथकम्मस्स फलं. अड्ढु पोसथकम्मस्स फलमेवं वेदितब्बं अम्हाकं भगवति सावत्थियं निस्साय जेतवने विहरन्ते कोसम्बियं घोसित सेट्ठि कुक्कुटसेट्ठि पावारियसेट्ठीति तयो सेट्ठि होन्ति. ते उपकट्ठाय वस्सूपनायिकाय पञ्चसततापसे हिमवन्ततो आगन्त्वा नगरे भिक्खाय चरन्ते दिस्वा पसीदित्वा भोजेत्वा पटिञ्ञं गहेत्वा चत्तारो मासे अत्तनो सन्तिके वासेत्वा [SL Page 080] [\x 80/] Puna वस्सारत्ते आगमनत्थाय पटिजानापेत्वा उय्योजेसुं, तापसापि ततो पट्ठाय अट्ठमासे हिमवन्ते वसित्वा चत्तारो मासे तेसं सन्तिके वसन्ति, ते अपरभागे हिमवन्तते, आगच्छन्ता अरञ्ञायतने एकं महानिग्रोधं दिस्वा तस्स मूले निसिदिंसु, तेसु जेट्ठकतापसो चिन्तेसि-इमस्मिं खो अधिवत्था देवता न ओरमत्तिका भविस्सति महेसक्खेनेवेत्थ देवराजेन भवितब्बं, साधु वतस्स सचायं इसिगणस्स पानीयं ददेय्याति. सो पानीयं अदासि तापसो नहानोदकं चिन्तेसि तम्पि अदासि ततो भोजनं चिन्तेसि तम्पि अदासि अथस्स एतदहोसि-अयं हि देवराजा अम्हेहि चिन्तियचिन्तितं सब्बं देति अहोवत नं पस्सेय्यामाति. सो रुक्खक्खन्धं पदालेत्वा अत्तानं दस्सेसि. अथ नं देवराज महती ते सम्पत्ति किन्नु ते कत्वा अयं लद्धाति पुच्छिंसु मापुच्छथ अय्याति. आचिक्ख देवराजाति सो अत्तना कतकम्मस्स परित्तकत्ता लज्जमानो कथेतुं न विसहति तेहि पुनप्पुनं निप्पीळियमानो पन तेन हि सुणाथाति वत्वा कथेसि. सो किरेको दुग्गतमनुस्सो हुत्वा भतिं परियेसन्तो अनाथपिण्डिकस्स सन्तिके भतिकम्मं लभित्वा तं निस्साय जीविकं कप्पेसि. अथेकस्मिं उपोसथदिवसे सम्पत्ते अनाथपिण्डिको विहारतो आगन्त्वा पुच्छि तस्स भतिकस्स अज्ज उपोसथदिवसभावो केनचि कथितोति? न कथितो सामीति तेनहिस्स सायमासं पचथाति. अथस्स पत्थोदनं पचिंसु. सो दिवसं अरञ्ञे कम्मं कत्वा सायं आगन्त्वा भत्ते वड्ढेत्वा दिन्ने छातोस्मीति सहसा अभुञ्जित्वाव अञ्ञेसु दिवसेसु इमस्मिं गेहे भत्तं देथ सूपं देथ व्यञ्जनं देथाति महाकोलाहलं होति. अज्ज सब्बे निस्सद्दा निपज्जिंसु मय्हमेवेकस्साहारं वड्ढयिंसु, किन्नुखो एतन्ति चिन्तेत्वा पुच्छि अवसेसा भुंञ्जिंसु न भुंञ्जिंसूति न भुञ्जिंसु ताताति, किंकारणाति? इमस्मिं गेहे उपोसथ दिवसेसु सायमासं न पच्चति सब्बेव उपोसथिका होन्ति, अन्तमसो थनपायिनोपि दारके मुखं विक्खालापेत्वा चतुमधुरं मुखे पक्खिपापेत्वा महासेट्ठि उपोसथिके कारेति. गन्धतेलप्पदीपे जलन्ते खुद्दकमहल्लकदारका सयनगता द्वत्तिंसाकारं सज्झायन्ति, तुय्हं पन उपोसथदिवसभावं कथेतुं सतिं न करिम्ह, तस्मा तमेव भत्तं पक्कं भुञ्जस्सु नन्ति. सचे इदानि उपोसथिकेन भवितुं वट्टति अहम्पि भवेय्यन्ति. इदं सेट्ठि जानातीति, तेनहि तं पुच्छथाति. ते गन्त्वा सेट्ठिं पुच्छिंसु सो एवमाह-इदानि पन अभुञ्जित्वा मुखं विक्खालेत्वा [SL Page 081] [\x 81/] उपोसथङ्गानि अधिट्ठहन्तो उपड्ढुपोसथकम्मं लभिस्सतिति. इतरो तं सुत्वा तथा अकासि तस्स सकलदिवसे कम्मं कत्वा छातस्स सरीरे वाता कुप्पिंसु सो योत्तं बन्धित्वा योत्तकोटियं गहेत्वा परिवत्तेति सेट्ठि तं पवत्तिं सुत्वा उक्काहिधारियमानाहि चतुमधुरं गाहापेत्वा तस्स सन्तिकं आगन्त्वा कि ताताति पुच्छि सामि वाता मे कुपिताति. तेनहि उट्ठाय इदं भेसज्जं खादाहीति तुम्हेहि खादित्थ सामीति. अम्हाकं अफासुकं नत्थि त्वं खादाहीति सामि उपोसथकम्मं करोन्तो सकलं कातुं नासक्खिं उपड्ढकम्मम्पि मे विकलं मा अहोसीति न इच्छि 1 मा एवं करि ताताति वुच्चमानोपि अनिच्छित्वा अरुणे उट्ठहन्ते मिलातमालं विय कालं कत्वा तस्मिं निग्रोधरुक्खे निब्बत्ति, तस्मा इममत्थं कथेत्वा सो सेट्ठि बुद्धमामको धम्ममामको सङ्घमामको तं निस्साय कतस्स उपड्ढु पोसथकम्मस्स निस्सन्देनेसासम्पत्ति मया लद्धाति आह. एवं महानिसंसन्ति विदित्वा सीलसम्पदं, नयनं एकनेत्तोव रक्ख सीलमुपोसथं. कालपरियन्तिकस्स पि सीलस्सेसो फलोदयो, अपरियन्तस्स हि फलं किं वक्खामि इतो परं. आपाणकोटिकं याव निच्चसीलं हि रक्खितं, मुनिन्दोव पहूहोति फलतो तं विभावितुं. तस्मा वुत्तनयञ्चेव वक्खमाण नयम्पिच, अनुगन्त्व नयतो ञेय्यं दससील फलोदयं. इति सीलगुणं विचिन्तयन्तो कुसलो जीवितहेतुतोपि सीलं अविखण्डिय साधु सोधयन्तो अभिनिब्बाति अतन्दितो घटन्तोति. यम्पन वुत्तं एवं सरणगतेहि उपासकोपासिकजनेहि सीले पतिट्ठायाति तत्थ सीलमेत्तावता सब्बथा पकासितं होति. 1 न खादि. [SL Page 082] [\x 82/] एवं यं सुरपादपोव सकलं भोगावहं पत्थितं सीलं यं विविधं बुद्धेहि सततं खण्डादिभावापहं कत्वा सम्परिपालितन्तु सकलं दुक्खं निहन्त्वामतं निब्बाणम्पि ददाति को हि मतिमा तस्मिं पमादं भजे. इति अभिनव साधुजनपामोज्जत्थाय कते उपासकजनालङ्कारे सीलनिद्देसो नाम दुतियो परिच्छेदो. इदानि-"पतिरूपधुतङ्गसमादानेन तं parisodhetvÃ"ti एत्थ किलेसानं धुननतो धुतङ्गानीति लद्धनामानि यानि तेरस भगवता अनुलोमपटिपदंयेव आराधेतुकामानं सासनिकानं कुलपुत्तानं अनुञ्ञातानि, सेय्यथिदं-पंसुकूलिकङ्गं तेचीवरिकङ्गं पिण्डपातिकङ्गं सपदानचारिकङ्गं एकासनिकङ्गं पत्तपिण्डिकङ्गं खळुपच्छाभत्तिकङ्गं आरञ्ञकङ्गं रुक्खमूलिकङ्गं अब्भोकासिकङ्गं सोसानिकङ्गं यथासन्थतिकङ्गं नेसज्जिकङ्गन्ति. तेसु यानि गहट्ठानं अनुरूपानि तानि विसुं उद्धरित्वा तेसं समादानादिभेदेहि सद्धिं विनिच्छयकथा वत्तब्बा. तेसु च उद्धरियमानेसु पब्बजितादिसुपि तेसं कानि अनुरूपानीति सन्देहो जायेय्य तस्मा तेसम्पि तानि उद्धरित्वाव वक्खाम, एत्थहि तेरसपि भिक्खूनं अनुरूपानि एकेनापि यथाप्पच्चयं सकिं कमेन वा सब्बधूतङ्गानं परिभुञ्जितब्बत्ता सचेहि अब्भोकासे आरञ्ञकङ्गसम्पन्नं सुसानं होति एकोपि भिक्खु एकप्पहारेन सब्बधुतङ्गानि परिभुञ्जितुं सक्कोतीति. भिक्खुणीनं पन-आरञ्ञकङ्गं गणओहीयनसिक्खापदेन खळुपच्छाभत्तिकङ्ग अनतिरित्तभोजनसिक्खापदेन पटिक्खित्तं. अब्भोकासिक रुक्खमूलिक सोसानिकङ्गानि तासं दुप्परिहारानि दुतियिकाय विना वासस्स पटिक्खेपा. समानच्छन्दाय च दुतियिकाय दुल्लभत्ता. इति तासं पञ्चेव ठपेत्वा अट्ठेचानुरूपानि. तेरससु पन-ठपेत्वा तेचीवरिकङ्गं द्वादस सामणेरानं अनुरूपानि. सत्त सिक्खमान सामणेरीनं. उपासक उपासिकानं [SL Page 083] [\x 83/] Pana-एकसनिकङ्गं पत्तपिण्डिकङ्गन्ति इमानेव द्वे अनुरूपानि. सक्का च परिभुञ्जितुन्ति. तत्थ नानासनभोजन पटिक्खेपेन एकासनेयेव भोजनस्स समादानपरिहरणचेतना एकासनिकङ्गं दुतियकभाजनपटिक्खेपेन एकस्मिं पत्ते पिण्डगहणस्स समादान परिहरणचेतना पत्तपिण्डिकङ्गं इमानि पन द्वेपि धुतङ्गानि समादियन्तेन उपासकजनेन अन्तरा अविच्छेदनत्थं किस्मिञ्चिदेव गरुट्ठानीये तादिसं अलभन्ते सयम्पि वा समादातब्बं वुत्तम्पिचेतं-सब्बानेव धुतङ्गानि धरमाने भगवति भगवतो सन्तिके समादातब्बानि, परिनिब्बुते महासावकस्स सन्तिके तस्मिं असति खीणासवस्स सन्तिके अनागामिस्स सकदागामिस्स सोतापन्नस्स तिपिटकस्स द्विपिटकस्स एकपिटकस्स एकसङ्गीतिकस्स अट्ठकथाचरियस्स तस्मिं असति धुतङ्गधरस्स तस्मिम्पि असति चेतियङ्गनं सम्मज्जित्वा उक्कुटीकं निसीदित्वा सम्मासम्बुद्धस्स सन्तिके वदन्तेन विय समादातब्बानि अपिच सयम्पि समादातुं वट्टतियेवाति. इमेसं वण्णनादानि समादानविधानतो पभेदतो भेदतो च आनिसंसा च हेस्सति. तत्थ एकासनिकङ्गं ताव समादियन्तेन "नानासनभोजनं पटिक्खिपामीतिवा एकासनिकङ्गं samÃdiyÃmi"tivà समादातब्बं. नानासनभोजने पटिक्खित्ते अत्थतो एकासनभोजनं अनुञ्ञातं तस्मिञ्च अधिट्ठिते नानासनभोजनं पटिक्खित्तं होति. तस्मा द्विन्नमञ्ञतरेन द्वीहिपि मा पटिक्खेपं अधिट्ठानमुखेन समादातब्बं एवं समादिन्नधुतङ्गेन पन भोजनकाले पतिरूपट्ठानं सल्लक्खेत्वा निसीदितब्बं यत्थनं कोचि गरुट्ठानिय्यो याव भोजनपरियोसाना न उपसङ्कमति यदिवा पन कोचि तादिसेपि ठाने अतिविस्सत्थभावेन उपसङ्कमेय्य याव भुञ्जितुं नारहति ताव वुट्ठातब्बं, अयम्पन विप्पकत भोजनो पतिरूपमस्स आसनं पञ्ञपेत्वा ओकासं कारेत्वा भुञ्जितब्बं सचे बलवसद्धाय गरुट्ठानीयं दिस्वा सहसा वुट्ठहति न पुन भुञ्जितब्बं कस्मा? आसना वुट्ठितत्ताति. इदमस्सविधानं. अयं पभेदो-तयो एकासनिका उक्कट्ठो मज्झिमो मुदूति तत्थ उक्कट्ठोयम्पि भोजने भुञ्जितुकामो हत्थं ओतारेति ततो अञ्ञं न गण्हाति किं? ततो अञ्ञं नानासनभोजनं होतीति? [SL Page 084] [\x 84/] Na hoti. Yadi na सिया मुदुमज्झिमानं धुतङ्गभेदो सिया, न होति येव, अयम्पन परमप्पिच्छताय आभताभतस्स गहणत्ता च नानासनभोजनं वियाति मञ्ञमानो ततो अञ्ञं अग्गहेत्वा तेनेव यापेति. यदिपनस्स गेहे परिचारका न किञ्चि भुत्तं अयिरकेनाति सप्पिआदीनि आहरन्ति, भेसज्जत्थमेव वट्टति, न आहारत्थं, मज्झिमो याव पातिया भत्तं न खीयति ताव अञ्ञं गण्हितुं लभति, अयं हि भोजनपरियन्तिको नाम होति याव पातिया भत्तं परियोसानं ताव गण्हनतो मुदुको याव आसना न वुट्ठाति ताव भुञ्जितुं लभति सो हि आसन परियन्तिको नाम इमेसम्पन तिण्णम्पि नानासन भोजनं भुत्तक्खणे धुतङ्गं भिज्जति. अयमेत्थ भेदो. अयम्पनानि संसो-अप्पबाधता अप्पातङ्कता लहुट्ठानं बलं फासुविहारो रसतण्हाविनोदनं अप्पिच्छतादीनं अनुलोमवुत्तिताति, तस्मा:- "एकासनभोजने रतं न यतिं भोजनप्पच्चया रुजा, विसहन्ति रसे अलोलुपे परिहापेति न कम्ममत्तनो. इति फासुविहारकारणे सुचिसल्लेखरतूपसेविते, जनयेथ विसुद्धमानसो रतिमेकासनभोजने sadÃ"ti. एवमेकासनिकङ्गे समादान विधानप्पभेद भेदानिसंसा वेदितब्बा. पत्तपिण्डिकङ्गम्पि "दुतियकभाजनं पटिक्खिपामीतिवा पत्तपिण्डिकङ्गं samÃdiyÃmÅ"tivà पुरिमनयेनेव समादातब्बं. तेन पन पत्तपिण्डिकेन भोजन काले एकस्मिंयेव भाजने भुञ्जितब्बं समन्ततो भाजनानि निक्खिपित्वा तहिं तहिं हत्थं ओतारेत्वा न भुञ्जितब्बं सचे पनस्स परिचारका नानाभाजनेहि ब्यञ्जनानि उपनामेन्ति, एकभाजनेयेव संगण्हितब्बं, ओदनेहि पन असम्मिस्सं कत्वा किञ्चि अज्झोहरितुकामेन पुरिमभाजनं पटिक्खिपित्वाव भाजनन्तरेन पतिगण्हितब्बं. एवं हि तं दुतियक भाजनं न होति, अथ यापनमत्तस्स अभुत्तत्ता पुन भुञ्जितुकामो होति तम्पि पटिक्खिपित्वा पुरिमभाजनेन अञ्ञेन वा भुञ्जितब्बं नानाभाजन लोलुप्पविद्धंसनत्तायेव हि अस्स धुतङ्गस्स समादानन्ति. यागु पानकालेपि भाजने [SL Page 085] [\x 85/] हपेत्वा व्यञ्जने लद्धे व्यञ्जनं वा पठमं खादितब्बं, यागु वा पातब्बा. सचे पन यागुयं पक्खिपति, पूतिमच्छकादिम्हि व्यञ्जने पक्खित्ते यागु पटिक्कूला सिया अपटिक्कूलमेव कत्वा भुञ्जितुं वट्टति. तस्मा तथारूपं व्यञ्जनं सन्धाय इदं वुत्तं यम्पन मधुसक्करादिकं अप्पटिक्कूलं होति तं पक्खितब्बं. गण्हन्तेन च पमाणयुत्तमेव गहेतब्बं, न एकभाजनेयेव गण्हामीति बहुं गहेत्वा न नासेतब्बं आमकसाकं हत्थेन गहेत्वा खादितुं वट्टति, हत्थे भाजन सञ्ञाय अभावतो. तथा पन अकत्वा पत्तेयेव पक्खितब्बं, दुतियकभजानस्स पन पटिक्खित्तत्ता अञ्ञं रुक्खपण्णम्पि न वट्टतीति, इदमस्स विधानं पभेदतो पन अयम्पि तिविधो होति-तत्थ उक्कट्ठस्स अञ्ञत्र उच्छूखादनकाला कचवरम्पि छड्डेतुं न वट्टति. ओदनमच्छमंसपूपेपि भिन्दित्वा खादितुं न वट्टति. अञ्ञेहि अपनीतकचवरं भिन्दित्वा ठपितमेव पन खादितब्बं मज्झिमस्स एकेन हत्थेन भिन्दित्वा खादितुं वट्टति, हत्थयोगी नामेस मुदुको पन यं पातिया पक्खित्तं सब्बं हत्थेन वा दन्तेहि वा भिन्दित्वा खादितुं लभति, यतो तं पत्तयोगीति वदन्ति इमेसं पन तिण्णम्पि दुतियकभाजनं सादितक्खणे धुतङ्गं भिज्जति, अयमेत्थ भेदो अयम्पनानिसंसो-नानारसतण्हाविनोदनं अतिरच्छताय पहाणं आहारे पयोजनमत्त दस्सिता थालकादिपरिहरणखेदाभावो अविक्खित्तभोजिता अप्पिच्छतादीनं अनुलोमवुत्तिताति. तस्मा:- "नानाभाजनविक्खेपं हित्वा ओक्खित्तलोचनो, खणन्तो विय मूलानि रसतण्हाय सुब्बतो. सरूपं विय सन्तुट्ठिं धारयन्तो सुमानसो, परिभुञ्जेय्य आहारं को अञ्ञो pattapiï¬iko"ti. एवं पत्तपिण्डिकङ्गे समादानविधानप्पभेदभेदानिसंसा वेदितब्बा. इमानि पन सेवन्तस्स यस्स कम्मट्ठानं वड्डति तेन सेवितब्बानि. यस्स पन सुकुमारभावेन लूखपटिपत्तिं असहन्तस्स भायति तेन न सेवितब्बानि, यस्स पन सेवतोपि वड्ढतेव न हायती तेनापि पच्छिमं जनतं anukampantena [SL Page 086] [\x 86/] सेवितब्बानि. यस्सापि सेवतोपि असेवतोपि न वड्ढति तेनापि सेवितब्बानियेव आयतिं वासनत्थायाति. तनुच सेसं धुतङ्गानम्पि समादानादयो भेदा वत्तब्बा, ते कस्मा न वुत्ताति? तेहि गहट्ठानं पयोजनभावतो तेसं येवच निस्साय आरब्भस्स कतत्ताति. तस्मा तदनुरूपं धुतङ्गानं येव वसेन इध ते वुत्ता सेसधुतङ्गानम्पि पन समादानादि भेदा अत्थिकेहि विसुद्धिमग्गतो गहेतब्बाति. एवमनुरूपधुतङ्गसमादानेनहिस्स उपासकजनस्स अप्पिच्छता सन्तुट्ठिसल्लेख पविवेकम्पि च विरियारम्भ सुहरतादि गुण सलिल विक्खालितमलं सिलमेव परिसुद्धं भविस्सति च तानि च सम्पज्जिस्सन्ति, तस्मा यम्पन वुत्तं "पतिरूप धुतङ्ग समादानेन तं parisodhetvÃ"ti तं एत्तावता सब्बथा पकासितं होति. "इति विहत कलिच्छो पत्तसन्तोससारो Paramaariyavaæse सण्ठितो संयमिनं, मुनि दसतयभूते दीपयन्तो धुतङ्गे द्वयमिधमनुरूपं देसयी यो गिहीनं. इति अभिनव साधुजनपामोज्जत्थाय कते उपासक जनालंकारे धुतङ्गनिद्देसो नाम ततियोपरिच्छेदो. इदानि "पञ्चवणिज्जा pahÃyÃ"ti आदिम्हि पन "पञ्चिमानि भिक्खवे वणिज्जानि उपासकेन अकरणीयानि कतमानि पञ्चसत्थवणिज्जा सत्तवणिज्जा मंसवणिज्जा मज्जवणिज्जा विसवणिज्जा इमानि खो भिक्खवे पञ्चवणिज्जानि उपासकेन akaraïÅyÃnÅ"ti वुत्तत्ता सत्थवणिज्जादयो पञ्चवणिज्जा उपासकजनेहि अकरणीय्या. तत्थ "satthavaïijjÃ"ti आवुधभण्डं कत्वा वा कारेत्वा वा यथाकथं वा पटिलभित्वा तस्स विक्कयो, "sattavaïijjÃ"ti मनुस्सविक्कयो, "maæsavaïijjÃ"ti सुनखादयो विय मिकसूकरादयो पोसेत्वा मंसं सम्पादेत्वा विक्कयो, "majjavaïijjÃ"ti यंकिञ्चि मज्जं योजेत्वा tassa [SL Page 087] [\x 87/] Vikkayo, tattha दुविधं मज्जं सुराच मेरयञ्चाति तेसं विभागो हेट्ठा पकासितोयेव, "visavaïijjÃ"ti विसं योजेत्वा सङ्गहेत्वा विक्कयो, तत्थ सत्तवणिज्जा विसवणिज्जा च परोपराधेनिमित्तताय अकरणीयाति वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो मंसवणिज्जा वधकहेतुतो मज्जवणिज्जा पमादट्ठानतायाति दट्ठब्बं. पञ्चवणिज्जा पहायाति पञ्चमिच्छावणिज्जा पहाय तासं अकरणमेवेत्थ पहाणन्ति दट्ठब्बं. धम्मेन समेन जीविकं kappentehÅ"ti एत्थ धम्मेनाति धम्मतो अनपेतेन कसिवणिज्जादिना, तेन अञ्ञम्पि अधम्मिकं जीवनं पटिक्खित्तन्ति वेदितब्बं, समेनाति कायस्मादिना सुचरितेन एतेन अप्पतिकुट्ठं यं किञ्चि जीवितूपकरणपरियेसनं सङ्गहीतन्ति दट्ठब्बं. धम्मेन समेन परियिट्ठानं उपकरणानं अनुरूपपरिभोगोपि एत्थेव सङ्गहीतोति दट्ठब्बो. सोपि हि जीविकं कप्पियति एतेनाति = जीविका कप्पनन्ति न सक्का वत्तुन्ति. एवमस्स धम्मिकानं परियेसनं परिभोगानं वसेन सम्पादनं वेदितब्बं तत्थ धम्मेन पच्चयपरियेसनं नाम पब्बजितानम्पि ताव न सुकरं, पगेव गहट्ठानं, तस्मा तेहि स्वायं भगवता:- सिगालोवादकादीहि सुत्तन्तेहि हितेसिना, उभोलोकजयायेति पटिपत्ति पकासिता. गहट्ठानं पतिट्ठाय तत्थ धम्मेन पच्चया, फसितब्बा तथातेसं तेसमिज्झन्ति धम्मतो. भगवताहि-चत्तारो कम्मकिलेसा पहातब्बा चतुहि ठानेहि पापं कम्मं न कातब्बं छभोगानं अपायमुखानी वज्जेतब्बानी चत्तारो अमित्ता परिवज्जितब्बा चत्तारो मित्ता सेवितब्बा छ दिसा पटिच्छादेतब्बाति घरावास समावसन्तानं कुलपुत्तानं इहलोक परलोकसंखातेसु वीसु लोकेसु दण्डदुग्गतिभयादीनं विजयनतो उभोलोकविजया नाम पटिपदा देसिता. तत्थ चत्तारो कम्मकिलेसाति पाणातिपातादयो वुत्तं हेतं-"कतमस्स चत्तारो कम्मकिलेसा पहीना होन्ति पाणातिपातो खो गहपतिपुत्त कम्मकिलेसो अदिन्नादानं [SL Page 088] [\x 88/] Kammakileso कामेसु मिच्छाचारो कम्मकिलेसो मुसावादो कम्मकिलेसो इमस्स चत्तारो कम्मकिलेसा पहीना hontÅ"ti, तत्थ कम्ममेव किलिस्सन्ति एतेहि सत्ताति वा किलेस सम्पयुत्ता वा कम्मकिलेसा, सुरापानं अपायमुखभावेन परतो वत्तुकामताय कम्मकिलेसदेसनं न आरोपितन्ति वेदितब्बं, तम्पि उपासकानं अकरणीयत्ता वुत्तलक्खणयोगतोव वत्तब्बमेवाति. चतुहि ठानेहीति छन्दादि चतुपापकरणेहि, वुत्तं हेतं-"कतमेहि चतुहि ठानेहि पापं कम्मं करोति छन्दागतिं गच्छन्तो पापं कम्मं करोति दोसागतिं गच्छन्तो पापं कम्मं करोति भयागतिं गच्छन्तो पापं कम्मं करोति मोहागतिं गच्छन्तो पापं कम्मं karotÅ"ti तत्थ यो अयं मे मित्तो वा सन्दिट्ठो वा ञातको वा लञ्छं पन मे देतीति छन्दादिवसेन असामिकं सामिकं करोति अयं छन्दागतिं गच्छन्तो पापं कम्मं करोति नाम, यो अयं मे वेरीति पकतिवेरवसेन वा तं खणानुप्पन्नकोधवसेन वा असामिकं सामिकं करोति अयं दोसागतिं गच्छन्तो पापं कम्मं करोति नाम. यो पन-अयं राजवल्लभो वा विसमनिस्सितो वा अनत्थम्पि मे करेय्याति भीतो अस्सामिकं सामिकं करोति अयं भयागतिं गच्छन्तो पापं कम्मं करोति नाम, योपन-मन्दत्ता मोमूहत्ता यं वा तं वा वत्वा असामिकं सामिकं करोति अयं मोहागतिं गच्छन्तो पापं कम्मं करोति नाम. तथा किञ्चि भाजेन्तो अयं मे सन्दिट्ठो वा सम्भत्तो वाति पेमवसेन अतिरेकं देति अयं मे वेरीति दोसवसेन ऊनकं देति अयं इमस्मिं अदीयमाने मय्हं अनत्थम्पि करेय्याति भीतो कस्सचि अतिरेकं देति मो मूहत्ता दिन्ना दिन्नं अजानन्तो कस्सचि ऊनकंकस्सचि अधिकं देति सो चतुब्बिधोपि यथाक्कमेन छन्दागतिआदीनि गच्छन्तो पापं कम्मं करोति नाम. योपन:- "छन्दा दोसा भया मोहा यो धम्मं अतिवत्तति निहीयति तस्स यसो कालपक्खेव candimÃ"ti. भगवता वुत्तवचन मनुस्सरन्तो पकतिमज्झत्तताय वा इमानि चत्तारि पापकरणानि परिवज्जेति सो चतुहि ठानेहि पापं कम्मं न करोतीति वेदितब्बं वुत्तंहेतं-"यतो खो गहपतिपुत्त अरियसावको नेव छन्दागतिं गच्छति न दोसा गतिं गच्छति न भयागतिं गच्छति न मोहागतिं gacchati imehi [SL Page 089] [\x 89/] Catuhi ठानेहि पापं कम्मं न karotÅ"ti. तस्सेवं चतुहि ठानेहि पापं कम्मं अकरोन्तस्स हिरञ्ञसुवण्णदासिदासमित्तामच्चादीनं फुतिघोसस्सवसेन वुद्धिएव आकङ्खीतब्बा, नो परिहानि वुत्तं हेतं:- "छन्दा दोसा भया मोहा यो धम्मं नातिवत्तति, आपूरति तस्स यसो सुक्कपक्खेव candimÃ"tÅ. छ च भोगानं अपायमुखानिति एत्थ सुरामेरयमज्जपमादट्ठानानुयोगादीनि अपायमुखानिनाम. वुत्तंहेतं-"सुरामेरयमज्जपमादट्ठानानुयोगो खो गहपतिपुत्त भोगानं अपायमुखं विकालविसिखाचरियानुयोगो भोगानं अपायमुखं समज्जाभिचरणं भोगानं अपायमुखं जूतप्पमादट्ठानानुयोगो भोगानं अपायमुखं पापमित्तानुयोगो भोगानं अपायमुखं आलसियानुयोगो भोगानं apÃyamukhaæ"ti. तत्थ न भगवा एतानि मज्जपमादट्ठानानुयोगादीनि सत्तानं सुखपटिबाहनत्थाय परिवज्जेसि महाकारुणिकताय पन तदनुयोगवसेन तं हेतुके आदीनवे दिस्वा ततो सत्ते मोचेतुकामो परिवज्जेसि. वुत्तंहेतं:- "छ खो मे गहपतिपुत्त आदीनवा सुरामेरय मज्पपमादट्ठानानुयोगे-सन्दिट्ठिका धनञ्जानि कलहप्पवड्ढनी रोगानं आयतनं अकित्तिसंजननी कोपीनं निदंसनी पञ्ञाय दुब्बली करणीत्वेव छट्ठं पदं भवति इमे खो गहपतिपुत्त छ आदीनवा सुरामेरयमज्जपमादट्ठानानुयोगे, छ खो मे गहपतिपुत्त आदीनवा विकालविसिखाचरियानुयोगे-अत्तापिस्स अगुत्तो अरक्खितो होति पुत्तदारोपिस्स अगुत्तो अरक्खितो होति सापतेय्यम्पिस्स अगुत्तं अरक्खितं होति संकियो च होति पापकेसु ठानेसु अभूतं वचनं तस्मिं रूहति बहुन्नञ्च दुक्खधम्मानं पुरक्खतो होति. इमे खो गहपतिपुत्त छ आदीनवा विकालविसिखाचरियानुयोगे. छ खो मे गहपतिपुत्त आदीनवा समज्जाभिचरणे-क्व नच्चं क्व गीतं क्व वादितं क्व अक्खातं क्व पाणिस्सरं क्व कुम्भथूनन्ति, इमे खो गहपतिपुत्त छ आदीनवा समज्जाभिचरणे. छ खोमे गहपतिपुत्त आदीनवा जूतप्पमादट्ठानानुयोगे-जयं वेरं पसवति, जितो चित्तमनुसोचति, सन्दिट्ठिका धनञ्जानि, सभागतस्स वचनं न रूहति मित्तामच्चेसु परिभूतो होति, आवाहविवाहकानं apatthito hoti akkhadhutto [SL Page 090] [\x 90/] Purisapuggalo नालं दाराभरणायाति, इमे खो गहपतिपुत्त छ आदीनवा जूतप्पमादट्ठानानुयोगे छ खोमे गहपतिपुत्त आदीनवा पापमित्तानुयोगे-ये धुत्ता ये सोण्डा ये पिपासा ये नेकतिका ये वञ्चनिका ये साहसिका त्यस्स मित्ताहोन्ति ते सहाया, इमे खो गहपतिपुत्त छ आदीनवा पापमित्तानुयोगे. छ खोमे गहपतिपुत्त आदीनवा आलसियानुयोगे-अतिसीतन्ति कम्मं न करोति अतिउण्हन्ति कम्मं न करोति अतिसायन्ति कम्मं न करोति अतिपातोति कम्मं न करोति अतिछातोस्मीति कम्मं न करोति अतिधातोस्मीति कम्मं न करोति, तस्स एवं किच्चापदेसबहुलस्स विहरतो अनुप्पन्नाचेव भोगा न उप्पज्जन्ति उप्पन्ना च भोगा परिक्खयं गच्छन्ति, इमे खो गहपतिपुत्त छ आदीनवा ÃlasiyÃnuyoge"ti. तत्थ मज्जपमादट्ठानानुयोगस्स आदीनवनिद्देसे-"saædiÂÂhikÃ"ti सयं दट्ठब्बा सयं पस्सितब्बाति अत्थो, "dhana¤jÃnÅ"ti धनहानि, सुरापानधुत्ता पुरिसपुग्गला सुरापानहेतु. अपि सकटभारेहि वहितब्बानि हिरञ्ञसुवण्णानि कतिपाहेनेव परिक्खयं पापेन्ति, एवं सन्दिट्ठिका धनञ्जानि, "kalahappava¬¬hanÅ"ti वाचाकलहस्स च हत्थपरामासकायकलहस्स च वड्ढनी, रोगानं आयतनन्ति" तेसं तेसं अक्खिरोगादीनं रोगानं खेत्तं, "akittisaæjananÅ"ti सुरं पिवित्वा हि मातरम्पि पहरति पितरम्पि बहुं अवत्तब्बं वदति अकातब्बं करोति तेन गरहम्पि दण्डम्पि हत्थपादादिच्छेदम्पि पापुणन्ता इहलोकेपि परलोकेपि अकित्तिं पापुणन्ति, इति तेसं सा सुरा अकित्तिसञ्जननी नाम होति, "कोपीनं nidaæsanÅ"ti गुय्हट्ठानम्पि विचरियमानं हिरि कोपेति विनासेति तस्मा के पीनन्ति वुच्चति, सुरामदमत्ता हि अङ्गं विचरित्वा विचरन्ति, तेन तेसं सा सुरा कोपीनस्स निदंसनतो कोपीनं निदंसनीति वुच्चति, "पञ्ञाय दुब्बली karaïÅ"ti कम्मस्सकतपञ्ञा दुब्बलं करोति. विकालविसिखाचरियानुयोगस्स आदीनवनिद्देसे-"अत्तापिस्स अगुत्तो होति arakkhito"ti अवेलाय चरन्तो हि खानुकण्टकादीनि अक्कमति, अहिनापि यक्खादीहिपि समागच्छति. तं तं ठानं गच्छतीति ञत्वा वेरिनोपि तं निलीयित्वा गण्हन्ति वा हनन्ति वा, एवं अत्तापिस्स अगुत्तो होति अरक्खितो, पुत्तदारापि अम्हाकं पिता अम्हाकं सामिरत्तिं चरति किमङ्ग pana [SL Page 091] [\x 91/] Mayanti, itissa पुत्तधीतरोपि भरियापि बहि पत्थनं कत्वा रत्तिं चरन्ता अनयव्यसनं पापुणन्ति, एवं पुत्तदारोपिस्स अगुत्तो अरक्खितो होति. "SÃpateyyaæ"ti तस्स सपुत्तदारपरिजनस्स रत्तिचरणभावं ञत्वा चोरा सुञ्ञं गेहं पविसित्वा यं इच्छन्ति तं हरन्ति, एवं सापतेय्यम्पिस्स अगुत्तं अरक्खितं होति. सङ्कियो च hotÅ"ti. अञ्ञेहि कतपापकम्मेसुपि इमिना कतं भविस्सतीति सङ्कितब्बो होति, यस्स यस्स घरद्वारेन याति तत्थ यं अञ्ञेन चोरकम्मं परदारिककम्मं वा कतं तं इमिना कतन्ति वुत्ते अभूतं असन्तम्पि तस्स रूहति पतिट्ठति. "बहुन्नञ्च दुक्खधम्मानन्ति" यं एत्तकं दुक्खं दोमनस्सन्ति वत्तुं न सक्का अञ्ञस्मिं पुग्गले असति तं सब्बं विकालचारिम्हाति आहरितब्बं होति इति सो बहुन्नं दुक्खधम्मानं पुरक्खतो पुरेगामी होतीति. समज्जाभिचरणस्स आदीनवनिद्देसे-"क्व नच्चन्ति" कस्मिं ठाने नटनाटकादिनच्चं अत्थीति पुच्छित्वा यस्मिं गावे वा निगमे वा तं अत्थि तत्थ गन्तब्बं होति तस्स नच्चदस्सनं गमिस्सामीति अज्ज वत्थमालागन्धादीनि पटियादेन्तस्सेव सकलदिवसं कम्मच्छेदो होति नच्चदस्सनेन एकाहम्पि द्विगतीहम्पि तत्थेव होति अथ वुट्ठिसम्पत्ति आदीनि लभित्वापि वप्पादिकाले वप्पादीनि अकरोन्तस्स अनुप्पन्नभोगा नुप्पज्जन्ति, तस्स बहिगतभावं ञत्वा अनारक्खे गेहे चोरा यं इच्छन्ति तं करोन्ति तेनस्स उप्पन्नापि भोगा विनस्सन्ति. "क्व गीतन्ति" आदिसुपि एसेवनयो. तत्थ "गीतन्ति" पदगतं सरङ्गतं तालगतं अवधानगतन्ति गन्धब्बसत्थविहितं अञ्ञम्पि गीतन्ति वेदितब्बं, "वादितन्ति" वीणावेणुमुरजाकि वादनं,"अक्खानन्ति" भारतरामायनादि अक्खानं, "पाणिस्सरन्ति" कंसतालं पाणितालन्ति वदन्ति. "कुम्भथूनन्ति" चतुरस्सर अम्मणतालं, रुक्खसारदन्तादिसु येन केनचि चतुरस्सर अम्मणतालं कत्वा तं चतुसु पस्सेसु चम्मेन ओनडित्वा कतवादितं कटभेरिसद्दोति केचि. जूतप्पमादट्ठानानुयोगस्स आदीनवनिद्देसे-"jayanti"jÆtaæ जिनन्तो, "वेरन्ति" जितेन केळिकपुरिसेन जयनिमित्तं अत्तनो उपरि वेरं विरोधं पसवति, जितं मयाति हि परिसमज्झे परस्स साटकं वेठनं वा गण्हाति, so parisamajjhe [SL Page 092] [\x 92/] Me अवमानं करोसि होतु सिक्खापेस्सामिनन्ति तत्थ वेरं बन्धति एवं जिनन्तो वेरं पसवति, "jito"ti अञ्ञेन जितो समानो, यं तेन तस्स वेट्ठनं वा साटको वा अञ्ञं वा पन हिरञ्ञसुवण्णादिचित्तं गहितं तं अनुसोचति-अहोसि वत मे तं वत मे नत्थीति तप्पच्चया सोचति, एवं जितो चित्तमनुसोचति. "सभागतस्स वचनं न rÆhatÅ"ti विनिच्छयट्ठाने सक्खिपुट्ठस्स यतो वचनं नप्पतिट्ठाति, अयं अक्खसोण्डो जूतकरो मास्स वचनं गण्हित्थाति वत्तब्बो भविस्सति. "मित्तामच्चानं परिभूतो hotÅ"ti तं हि मित्तामच्चा एवं वदन्ति-सम्म त्वम्पि नाम कुलपुत्तो जूतकरो छिन्नभिन्नको हुत्वा विचरसि न ते इदं जातिगोत्तानं अनुरूपं इतो पट्ठाय मा एवं करेय्यासीति, सो एवं वुत्तोपि तेसं वचनं न करोति, ततो तेन सद्धिं न एकतो तिट्ठन्ति न निसीदन्ति, तस्सकारणा सक्खिपुट्ठापि न कथेन्ति एवं मित्तामच्चानं परिभूतो होति. "आवाहविहाहकानन्ति" आवहका नाम-ये तस्स घरतो दारिकं गहेतुकामा, विवाहकं नाम-ये तस्स गेहे दारिकं दातुकामा, "अपत्थितो hotÅ"ti अनिच्छितो होति, "नालं dÃrÃbharaïÃyÃ"ti दाराभरणत्थाय न समत्थो, एतस्स गेहे दारिका दिन्नापि एतस्स गेहतो आनीतापि अम्हेहि एव पोसितब्बा भविस्सतीति. पापमित्तानुयोगस्स आदीनवनिद्देसो-"ये dhuttÃ"ti अक्खधुत्ता, "soï¬Ã"ti इत्थि सोण्डा भत्तसोण्डा पूवसोण्डा मूलकसोण्डा, "pipÃsÃ"ti पानसोण्डा, "nekatikÃ"ti पतिरूपकेन वञ्चनका, "va¤canikÃ"ti सम्मुखा वञ्चनका "sÃhasikÃ"ti एकगारिकादि साहसिककम्मकारिनो, "tyassamittÃhontÅ"ti ते अस्स मित्ता होन्ति अञ्ञेहि सप्पुरिसेहि सद्धिं न रमति गन्धमालादीहि अलङ्करित्वा चरसयनं आरोपितसूकरो गूथकूपमिव ते पापमित्तेयेव उपसङ्कमति तस्मा दिट्ठेव धम्मे सम्परायञ्च बहुं अनत्थं निगच्छति. आलसियानुयोगस्स आदीनवनिद्देसे-"अतिसीतन्ति कम्मं न karotÅ"ti मनुस्सेहि कालस्सेय वुट्ठाय एहि अम्हो कम्मन्तं गच्छामाति वुत्तो अतिसीतं ताव अट्ठिनि भिज्जन्ति गच्छथ तुम्हे पच्छा जानिस्सामीति अग्गिं तप्पेन्तो निसीदति ते गन्त्वा कम्मं करोन्ति इतरस्स कम्मं परिहायति. अतिउण्हन्ति आदिसुपि esevanayo. [SL Page 093] [\x 93/] चत्तारो अमित्ताति अञ्ञदत्थुहरादयो चत्तारो वुत्तं हेतं:-"चत्तारो मे गहपति पुत्त अमित्ता मित्तपतिरूपका वेदितब्बा अञ्ञदत्थुहरो अमित्तो मित्तपतिरूपको वेदितब्बो वचीपरमो अमित्तो मित्तपतिरूपको वेदितब्बो अनुप्पियभाणी अमित्तो मित्तपतिरूपको वेदितब्बो अपायसहायो अमित्तो मित्तपतिरूपको veditabbo"ti. तत्थ "a¤¤adatthuharo"ti सयं तुच्छहत्थो आगन्त्वा एकंसेन यं किञ्चि हरतियेव. "VacÅparamo"ti वचनमत्तेनेव दायको विय होति वाचा एव एतस्स परमा न कम्मन्ति वचीपरमो "anuppiyabhÃïÅ"ti अनुप्पियं भणति. "ApÃyasahÃyo"ti भोगा येहि सुरापानादीहि अपायन्ति विगच्छन्ति तेसु भोगानं अपायेसु सहायो होति, एते पन चत्तारो पच्चेकं चतुहि कारणेहि मित्तपतिरूपकाति वेदितब्बा, वुत्तंहेतं:- "अञ्ञदत्थु हरो होति अप्पेन बहुमिच्छति, भयस्स किच्चं करोति 1 सेवति अत्तकारणाति"2 इमेहि खो गहपतिपुत्त चतुहि ठानेहि अञ्ञदत्थुहरो अमित्तो मित्तपतिरूपको वेदितब्बोति. अतीतेन पटिसन्थरति अनागतेन पटिसन्थरति निरत्थकेन संगण्हाति पच्चुप्पन्तेसु किच्चेसु व्यसनं दस्सेति इमेहि खो गहपतिपुत्त चतुहि ठानेहि वचीपरमो अमित्तो मित्तपतिरूपको वेदितब्बो. पापकम्पिकस्स अनुजानाति कल्याणम्पिस्स अनुजानाति सम्मुखास्स वण्णं भासति परम्मुखास्स अवण्णं भासति इमेहि खो गहपतिपुत्त चतुहि ठानेहि अनुप्पियभानी अमित्तो मित्तपतिरूपको वेदितब्बो. सुरामेरयमज्जपमादट्ठानानुयोगेसहायो होति विकाल विसिखाचरियानुयोगे सहायो होति समज्जाभिचरणे सहायो होति जूतप्पमादट्ठानानुयोगे 1 न करोति, पकरोति. 2 अत्थकारणा. [SL Page 094] [\x 94/] सहायो होति इमेहि खो गहपतिपुत्त चतुहि ठानेहि अपायसहायो अमित्तो मित्तपतिरूपको वेदितब्बो. तत्थ "अञ्ञदत्थुहरो hotÅ"ti एकंसेन हारको होति सहायस्स गेहं रित्तहत्थो आगन्त्वा निवत्थसाटकादीनं वण्णं भासति सो अतिविय त्वं सम्म इमस्स वण्णं भासतीति अञ्ञं निवासेत्वा तं देति "अप्पेन bahumicchatÅ"ti यं किञ्चि अप्पकं कत्वा तस्स सन्तिका बहुं पत्थेति. "भयस्स किच्चं karotÅ"ti अत्तनो भये उप्पन्ने तस्स दासो विय हुत्वा तं तं किच्चं करोति सयं सब्बदा न करोति भये उप्पन्ने करोति न पेमेनाति. "SevatiattakÃraïÃ"ti मित्तसन्थववसेन न सेवति अत्तनो अत्थमेव पच्चासिंसन्तो सेवति भयस्स किच्चकारी अनत्थपरिहारत्थं सेवति अयं वड्ढि अत्थन्ति अयमेतेसं द्विन्नं विसेसो. वचीपरमनिद्देसे-"अतीतेन paÂisantharatÅ"ti सहाये आगते हिय्यो वा परे वा न आगतोति अम्हाकं इमस्मिं वारे सस्सं अतीव निप्फन्नं बहूनि सालियबीजादिनि ठपेत्वा मग्गं ओलोकेन्ता निसीदिम्ह अज्ज पन सब्बं खीणन्ति एवं अतीतेन संगण्हाति. "AnÃgatenÃ"ti इमस्मिं वारे अम्हाकंसस्सं मनापं भविस्सति फलभारभरिता सारिआदयो सस्स संगहे कते तुम्हाकं संगहं कातुं समत्था भविस्सामाति एवं अनागतेन संगण्हाति. "NiratthakenÃ"ti हत्थिक्खन्धे वा अस्सपीट्ठे वा निसिन्नो एहि भो इध निसीदाति वदति मनापं साटकं निवासेत्वा सहायकस्स मे अनुच्छविको अञ्ञं पन मय्हं नत्थीति वदति एवं निरत्थकेन संगण्हाति नाम "पच्चुप्पन्नेसु किच्चेसु व्यसनं dassetÅ"ti सकटेन मे अत्थोति वुत्ते चक्कमस्स भिन्नं अक्खो भिन्नोति आदीनि वदति. अनुप्पियभाणीनिद्देसे-"पापकम्पिस्स अनुजानाती" ति पाणातिपातादिसु यं किञ्चि करोमाति वुत्ते साधु सम्म करोमाति अनुजानाति. "कल्याणम्पिस्स anujÃnÃtÅ"ti सहायेन देसकालं [SL Page 095] [\x 95/] असल्लक्खेत्वा कल्याणं करोमाति वुत्ते तस्स ततो उप्पज्जनविरोधादिकं सल्लक्खेत्वा तं जानत्तो एव साधु सम्म करोमाति अनुजानाति. "सम्मुखास्स वण्णं bhÃsatÅ"ti सहायस्स सन्तिके एव अस्स आचारगोचरबाहुसच्चंदीपटीबद्धं वण्णं भासति, "परम्मुखास्स अवण्णं bhÃsatÅ"ti परम्मुखे तेन कतं किञ्चि गूहितब्बं अञ्ञं वा तस्स अगुणं सम्पकासेन्तो अवण्णमेव भणति. अपायसहायनिद्देसे-"मज्जपमादट्ठाने सहायो hotÅ"ti असुकट्ठाने सुरं पिवन्ति एहि तत्थ गच्छामाति वुत्ते साधूति वुट्ठहति, एसनयो सब्बत्थ. एते पन चत्तारो अमित्ता अत्तहितकामेन आरकाव परिवज्जितब्बा. वुत्तं हेतं:- "एते अमित्ते चत्तारो इति विञ्ञाय पण्डितो, आरका परिवज्जेय्य मग्गं पटिभयं yathÃ"ti. "चत्तारो mittÃ"ti उपकारमित्तादयो. वुत्तं हेतं-"चत्तारो मे गहपतिपुत्त मित्ता सुहदा वेदितब्बा-उपकारो मित्तो सुहदो वेदितब्बो समानसुखदुक्खो मित्तो सुहदो वेदितब्बो अत्थक्खायि मित्तो सुदहो वेदितब्बो अनुकम्पको मित्तो सुहदो veditabbo"ti. तत्थ "suyadÃ"ti सुन्दरहदया, पेमसम्पत्तिवसेन भद्दचित्ता, एतेपि पच्चेकं चतुहि कारणेहि सुहदाति वेदितब्बा. वुत्तं हेतं-"चतुहि खो गहपतिपुत्त ठानेहि उपकारो मित्तो सुहदो वेदितब्बो-पमत्तं रक्खति भीतस्स सरणं होति पमत्तस्स सापतेय्यं रक्खति उप्पन्नेसु किच्चकरणीयेसु तद्दिगुणं भोगमनुप्पादेति इमेहि खो गहपतिपुत्त चतुहि ठानेहि उपकारो मित्तो सुहदो वेदितब्बो. चतुहि खो गहपतिपुत्त ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो-गुय्हमस्स आचिक्खती गुय्हमस्स परिगुय्हति आपदासु न विजहनि जीवितम्पिस्स अत्थाय [SL Page 096] [\x 96/] परिच्चत्तं होति इमेहि खो गहपतिपुत्त चतुहि ठानेहि समानदुक्खो मित्तो सुहदो वेदितब्बो. चतुहि खो गहपतिपुत्त ठानेहि अत्थक्खायी मित्तो सुहदो वेदितब्बो-पापा निवारेति कल्याणे निवेसेति अस्सुतं साचेति सग्गस्स मग्गं आचिक्खति इमेहि खो गहपतिपुत्त चतुहि ठानेहि अत्थक्ख यी मित्तो सुहदो वेदितब्बो. चतुहि खो गहपतिपुत्त ठानेहि अनुकम्पको मित्तो सुहदो वेदितब्बो-अभवेनस्स न नन्दति भवेनस्स नन्दति अवण्णं भणमानं निवारेति वण्णं भणमानं पसंसति, इमेहि खो गहपतिपुत्त चतुहि ठानेहि अनुकम्पको मित्तो सुहदो veditabbo"ti. उपकारमित्तनिद्देसे-"पमत्तं rakkhatÅ"ti मज्जं पिवित्वा गाममज्झे वा गामद्वारे वा मग्गे वा निप्पन्नं दिस्वा एवं निपन्नस्स कोचिदेव निवासनपारुपनम्पि गण्हेय्याति समीपे निसीदित्वा पबुद्धकाले गहेत्वा गच्छति. "पमत्तस्स सापतेय्यन्ति" सहायो बहि गतो वा होति सुरं पिवित्वा मत्तो गेहं अनारक्खं कोचिदेव यंकिञ्चि चित्तं हरेय्याति गेहं पविसित्वा तस्स धनं रक्खति. "BhÅtassÃ"ti किस्मिंचिदेव भये उप्पन्ने मा भायि मादिसे सहाये ठिते किं भायतीति तं भयं हरन्तो पटिसरणं होति "तद्दिगुणं भोगन्ति" किच्चकरणीये उप्पन्ने सहायं अत्तनो सन्तिकं आगतं दिस्वा वदति कस्मा आगतोसीति राजकुले कम्मं अत्थि किं लद्धुं वट्टतीति एको कहापनोति, नगरे कम्मं नाम एककहापनेन न निप्फज्जति द्वे गण्हाति, एवं यत्तकं वदति ततो दिगुणं देति. समानसुखदुक्खमित्तनिद्देसे-"गुय्हमस्स ÃcikkhatÅ"ti. अत्तनो गुय्हं निगूहितुं युत्तकथं अञ्ञस्स अकथेत्वा तस्सेव आचिक्खति. "गुय्हमस्स pariguyhatÅ"ti तेन कथितं निगुहितुं युत्तं कथं यथा अञ्ञे न जानन्ति एवं रक्खती. "आपदासु न vijahatÅ"ti उप्पन्ने भये न परिच्चजति. "जीवितम्पिस्स atthÃyÃ"ti अत्तनो जीवितम्पितस्स सहायस्स अत्थाय परिच्चत्तमेव होति जीवितं अगणेत्वापि तस्स किच्चं karotiyeva, [SL Page 097] [\x 97/] अत्थक्खायी मित्तनिद्देसे-"पापा nivÃretÅ"ti अम्हेसु पस्सन्तेसु त्वं एवं कातुं न लभसि पञ्चवेरानि dasaakusalakamma पथे मा करोहीति निवारेति. "कल्याणे nivesetÅ"ti कल्याणकम्मे तीसु सरणेसु पञ्चसु वा सीलेसु दसकुसलकम्मपथेसु वत्तस्सु दानं देहि पुञ्ञं करोहि धम्मं सुणाहीति एवं कल्याणे नियोजेति. "अस्सुतं sÃcetÅ"ti अस्सुतपुब्बं सुखुमनिपुणं साचेति. "सग्गस्स magga"nti इमं कम्मं कत्वा सग्गे निब्बत्ततीति एवं सग्गमग्गं आचिक्खति. अनुकम्पमित्तनिद्देसे- "अभवेनस्स न nandatÅ"ti तस्स अभवेन अवड्ढिया पुत्तदारस्स वा परिजनस्स वा तथारूपं पारिजुञ्ञं दिस्वा वा सुत्वा वा न नन्दति अनत्तमनो होति. "BhavenÃ"ti वड्ढिया तथारूपमस्स सस्सादि सम्पत्तिं वा इस्सरिय पटिलाभं दिस्वा वा सुत्वा वा नन्दति अत्तमनो होति. "अवण्णं भणमानं nivÃretÅ"ti असुको विरूपो न पासादिको दुज्जातो दुस्सीलोति वा वुत्ते मा एवं भणि रूपवा च सो पासादिको च सुजातो च सीलसम्पन्नोचाति आदिवचनेहि परं अत्तनो सहायस्स अवण्णं भणमानंनिवारेति. "वण्णं भणमानं pasaæsatÅ"ti असुको रूपवा पासादिको सुजातो सीलसम्पन्नोति वुत्ते अहो सुट्ठु वदति सुभासितं तया एवमेतं एसपुरिसो रूपवा पासादिको सुजातो सिलसम्पन्तोति एवं अत्तनो सहायस्स परं वण्णं भणमानं पसंसति. "ChadisÃ"ti:- माता पिता दिसा पुब्बा आचरिया दक्खिणा दिसा, पुत्तदारा दिसा पच्छा मित्तामच्चा च उत्तरा. दासकम्मकरा हेट्ठा उद्धं समणब्राह्मणा, एता दिसा नमस्सेय्य अलमत्थो कुले gihÅ"ti. वुत्ता छदिसा. एत्थ च मातापितरो पुब्बूपकारिताय पुरत्थिमादिसाति वेदितब्बा. आचरिया दक्खिणेय्यताय दक्खिणादिसाति, पुत्तदारा पिट्ठितो अनुबन्धन वसेन पच्छिमादिसाति, मित्तामच्चा-यस्मा सो मित्ता मच्चे निस्साय ते ते दुक्खविसेसे उत्तरति तस्मा उत्तरादिसाति, दासकम्मकरा पादमूले तिट्ठनवसेन हेट्ठिमादिसाति, समणब्राह्मणा गुणेहि उपरि ठितभावेन उपरिमादिसाति वेदितब्बाति. [SL Page 098] [\x 98/] एता पन छदिसा पटिच्छादेन्तेन पुत्तेन ताव मातापितरो पुरत्थिमादिसा पञ्चहि ठानेहि पच्चुपट्ठातब्बा, वुत्तं हेतं-"भतो ने भरिस्सामि किच्चं नेसं करिस्सामि कुलवंसं पट्ठपेस्सामि दायज्जं पटिपज्जामि अथवा पन पेतानं कालकतानं दक्खिणं anuppadassÃmÅ"ti. एवं पच्चुपट्ठिताहि मातापितरो पञ्चहि ठानेहि पुत्तं अनुकम्पन्ति यथाह-"पापा निवारेन्ति कल्याणे निवेसेन्ति सिप्पं सिक्खापेन्ति पतिरूपेन दारेन संयोजेन्ति समये दायज्जं nÅyyÃdentÅ"ti. पञ्चहि ठानेहि अन्तेवासिना आचरिया दक्खिणादिसा पच्चुपट्ठातब्बा. वुत्तं हेतं-"उट्ठानेन उपट्ठानेन सुस्सूसाय पारिचरियाय sakkaccasippapaÂiggahaïenÃ"ti. एवं पच्चुपट्ठिताहि आचरिया अन्तेवासिकं पञ्चहिठानेहि अनुकम्पन्ति. यथाह- "सुविनीतं विनेन्ति सुग्गहीतं गाहापेन्ति सब्बसिप्पसुतसमक्खायिनो भवन्ति मित्ता मच्चेसु परिवेदेन्ति दिसासु परित्तानं karontÅ"ti पञ्चहि ठानेहि सामिकेन पच्छिमादिसा भरिया पच्चुपट्ठातब्बा- "सम्माननाय अनवमाननाय अनतिचरियाय इस्सरियवोस्सग्गेन alaÇkÃrÃnuppadÃnenÃ"ti एवं पच्चुपट्ठिताहि भरिया पञ्चहि ठानेहि सामिकं अनुकम्पन्ति. यथाह- "सुसंविहितकम्मन्ता च होति सुसङ्गहीतपरिजना च अनतिचारिणी च सम्भतञ्च अनुरक्खति दक्खा च होति अनलसा sabbakiccesÆ"ti पञ्चहि ठानेहि कुलपुत्तेन उत्तरादिसा मित्तामच्चा पच्चुपट्ठातब्बा. वुत्तंहेतं- "दानेन वेय्यावच्चेन अत्थचरियाय समानत्तताय avisaævÃdanatÃyÃ"ti एवं पच्चुपट्ठिताहि मित्तामच्चा पञ्चहि ठानेहि कुलपुत्तं अनुकम्पन्ति- "पमत्तं रक्खन्ति पमत्तस्स सापतेय्यं रक्खन्ति भीतस्स सरणं होन्ति आपदासु न विजहन्ति अपरपजाचस्स paripÆjentÅ"ti पञ्चहि ठानेहि अयिरकेन हेट्ठिमादिसा दासकम्मकरा पच्चुपट्ठातब्बा. वुत्तंहेतं-"यथाबलं कम्मन्तसंविधानेन भत्तवेतनानुप्पदानेन गिलानुपट्ठानेन अच्छरियानं रसानं संविभागेन समये vossaggenÃ"ti. एवं पच्चुपट्ठिताहि दासकम्मकरा पञ्चहि ठानेहि अयिरकं अनुकम्पन्ति, यथाह- "पुब्बुट्ठायिनो च होन्ति पच्छानि पातिनो च दिन्नदायिनो च सुकतकम्मकारका च kittivaïïaharÃcÃ"ti पञ्चहि ठानेहि कुलपुत्तेन उपरिमादिसा समणब्राह्मणा पच्चुपट्ठातब्बा, वुत्तंहेतं-"mettena [SL Page 099] [\x 99/] कायकम्मेन मेत्तेन वचीकम्मेन मेत्तेन मनोकम्मेन अनावटद्वारताय ÃmisÃnuppadÃnenÃ"ti. एवं पच्चुपट्ठिता हि समणब्राह्मणा छहि ठानेहि कुलपुत्तं अनुकम्पन्ति. यथाह-"पापा निवारेन्ति कल्याणे निवेसेन्ति कल्याणेन मनसा अनुकम्पन्ति अस्सुतं सावेन्ति सुतं परियोदपेन्ति सग्गस्स मग्गं ÃcikkhantÅ"ti एवं पटिपज्जन्तेन एतादिसा पटिच्छादिता नाम होन्ति. वुत्तं हेतं- "एवमस्स एसा पुरत्थिमादिसा पटिच्छन्ना होति खेमा appaÂibhayÃ"ti आदि. तत्थ पुरत्थिमादिसा निद्देसे-"भतो ने bharissÃmÅ"ti अहं मातापितूहि थञ्ञं पायेत्वा हत्थपादे वड्ढेत्वा मुखेन सिङ्घानिकं अपनेत्वा नहापेत्वा मण्डेत्वा भतो भरितो जग्गितो स्वाहं अज्ज ते महल्लके पादधोन नहापन यागुभत्तदानादीहि भरिस्सामि. "किच्चं नेसं karissÃmÅ"ti अहं अत्तनो किच्चं ठपेत्वा मातापितुन्नं राजकुलादिसु उप्पन्नं किच्चं गन्त्वा 1 करिस्सामि "कुलवंसं ÂhapessÃmÅ"ti मातापितुन्नं सन्तकं खेत्तवत्थुहिरञ्ञसुवण्णादिं अविनासेत्वा रक्खन्तो कुलवंसं ठपेस्सामि "दायज्जं paÂipajjÃmÅ"ti मातापितरो अत्तनो ओवादे अवत्तमाने मिच्छापटिपन्ने दारके विनिच्छयं वत्वा अपुत्तके करोन्ति ते दायज्जारहा न होन्ति ओवादे वत्तमाने पन कुलसन्तकस्स सामिके करोन्ति अहं एवं वत्तमानो दायज्जं पटिपज्जामि. "दक्खिणं anuppadassÃmÅ"ti तेसं पत्तिदानं कत्वा ततियदिवसादितो पट्ठाय दानं अनुप्पदस्सामीति, "पापा nivÃrentÅ"ti पाणातिपातादीनं दिट्ठधम्मिकसम्परायिकं आदीनवं वत्वा तात मा एवरूपं करीति निवारेन्ति तम्पि गरहन्ति. "कल्याणे nivesentÅ"ti अनाथपिण्डिकोविय लछं दत्वापि सीलसमादानादिसु निवेसेन्ति. "SippaæsikkhÃpentÅ"ti अत्तनो ओवादे ठितभावं ञत्वा वंसागतं मुद्दगणनादिकं सिप्पं सिक्खापेन्ति. "PatirÆpenÃ"ti कुलसीलरूपादीहि अनुरूपेन. "समये दायज्जं nÅyyÃdentÅ"ti समये धनं देन्ति, तत्थ निच्चसमयो कालसमयोति द्वेसमया, निच्चसमये देन्ता नाम उट्ठाय समुट्ठाय इमं गण्ह अयं ते परिब्बयो होतु इमिना कुसलं करोहीति देन्ति कालसमये देन्ता नाम सिक्खाठपन आवाहविवाहादि 1 गहेत्वा. [SL Page 100] [\x 100/] Samaye denti apica पच्छिमकाले मरणमञ्चेनिपन्नस्स इमिना कुसलं करोहीति देन्तापि समये देन्ति नाम. दक्खिण दिसानिद्देसे-"uÂÂhÃnenÃ"ti आसना उट्ठानेन, अन्तेवासिकेन आचरियं दूरतोव आगच्छन्तं दिस्वा आसना उट्ठाय पच्चुगमनं कत्वा हत्थतो भण्डकं गहेत्वा आसनं पञ्ञापेत्वा निसीदापेत्वा वीजनपादधोवन पादमक्खनानि कातब्बानि, तं सन्धाय वुत्तं उट्ठानेनाति. "UpaÂÂhÃnenÃ"ti दिवसस्स तिक्खत्तुं उपट्ठानगमनेन, सिप्पुग्गहणकाले पन अवस्सं एव गन्तब्बं होति. "SussÆsÃyÃ"ti सद्दहित्वा सवणेन, असद्दहित्वा सुणन्तोहि विसेसं नाधिगच्छति. "PÃricariyÃyÃ"ti अवसेसखुद्दकपारिचरियाय, अन्तेवासिकेन हि आचारियस्स पातोव वुट्ठाय मुखोदकं दन्तकट्ठं दत्वा भत्तकालेपि पानीयं गहेत्वा पच्चुपट्ठानादीनि कत्वा वन्दित्वा गन्तब्बं किलिट्ठवत्थादीनि धोवितब्बानि सायं नहानोदकं पच्चुपट्ठापेतब्बं अफासुककाले उपट्ठातब्बं, पब्बजितेनापि सयं अन्तेवासिकवत्तं कातब्बं इदं सन्धाय वुत्तं पारिचरियायाति. "SakkaccasippapaÂiggahaïenÃ"ti सक्कच्चपटिग्गहणं नाम थोकं गहेत्वा बहुवारे सज्झायकरणं , एदपदम्पि विसुद्धमेव गहेतब्बं. "सुविनीतं vinentÅ"ti एवं ते निसीदितब्बं एवं ठातब्बं एवं खादितब्बं एवं भुञ्जितब्बं पापमित्ता वज्जेतब्बा कल्याणमित्ता सेवितब्बाति एवं आचारं सिक्खापेन्ति विनेन्ति. "सुग्गहीतं gÃhÃpentÅ"ti यथा सुग्गहीतं गण्हाति एवं अत्थव्यञ्जनञ्च सोठेत्वा पयोगं दस्सेत्वा गण्हापेन्ति. "मित्तामच्चेसु patiÂÂhÃpentÅ"ti अयं अम्हाकं अन्तेवासिको व्यत्तो बहुस्सुतो मया समसमो एवं सल्लक्खेय्याथाति एवं गुणं कथेत्वा मित्तामच्चेसु पतिट्ठापेन्ति "दिसासु परित्तानं karontÅ"ti सिप्पं सिक्खापनेनेवस्स सब्बदिसासु रक्खं करोन्ति उग्गण्हितसिप्पोहि यं यं दिसं गन्त्वा सिप्पं दस्सेति तत्थ तत्थस्स लाभसक्कारो उप्पज्जति सो आचरियेन कतो नाम होति गुणं कथेन्तोपिस्स महाजनो आचरियस्स पादे धोवित्वा वड्ढित अन्तेवासिको वतायन्ति पठमं आचरियस्सेव गुणं कथेति ब्रह्मलोकप्पमाणोपिस्स लाभसक्कारो उप्पज्जमानो आचरियस्स सन्तकोव होति. अपिच-यं [SL Page 101] [\x 101/] विज्जं परिजपित्वा गच्छन्तं अटवियं चोरा न पस्सन्ति अमनुस्सा वा दीघजातिकादयो वा न विहेठेन्ति तं सिक्खापेन्तोपि दिसासु परित्तानं करोन्ति, यदि सो दिसं गतो होति ततो कङ्खं उप्पादेत्वा अत्तनो सन्तिकं आगतमनुस्से एतिस्सं दिसायं अम्हाकं अन्तेवासिको वसति तस्स च मय्हञ्च इमस्मिं सिप्पे नानाकरणं नत्थि गच्छथ तमेव पुच्छथाति, एवं अन्तेवासिकं पग्गण्हन्तोपिस्स तत्थ लाभसक्कारुप्पत्तिया परित्तानं करोति नाम, पतिट्ठं करोतीति अत्थो, सेसमेत्थ पुरिमनयेनेव योजेतब्बं. ततियदिसावारे-"sammÃnanÃyÃ"ti देवमाते तिस्समातेति एवं सम्भावितकथा कथनेन "anavamÃnanÃyÃ"ti यथा दासकम्मकरादयो हेठेत्वा विहेठेत्वा कथेन्ति एवं हिलेत्वा विहेठेत्वा अकथनेन "anaticariyÃyÃ"ti अतिक्कमित्वा बहि अञ्ञाय इत्थिया सद्धि परिचरन्तो तं अतिचरति नाम, तथा अकरणेन. "IssariyavossaggenÃ"ti इत्थियो हि महालता सदिसम्पि आभरणं लभित्वा भत्तं विचारेतुं अलभमाना अनिस्सरा होन्ति कटच्छुं हत्थे ठपेत्वा तवरुचिया करोहीति भत्तगेहे विस्सट्ठे सब्बं इस्सरियं विस्सट्ठं नाम होति एवं करणेनाति अत्थो. "AlaÇkÃrÃnuppadÃnenÃ"ti अत्तनो विभवानुरूपेन अलङ्कारदानेन. "SusaævihitakammantÃ"ti यागुभत्त पचनकालादीनि अनतिक्कमित्वा तस्स तस्स साधुकरणेन सुट्ठु संविहितकम्मन्ता. "SusaÇgahÅtaparijanÃ"ti सम्माननादीहि च सङ्गहीतपरिजना, इध परिजनो नाम सामिकस्सचेव अत्तनो च ञातिजनो. "AnaticÃriïÅ"ti सामिकं मुञ्चित्वा अञ्ञं मनसापि न पत्थेति. "सम्भतन्ति" कसिवणिज्जादीनि कत्वा आभतधनं. "दक्खा च hotÅ"ti यागुभत्तपचनादिसु छेका निपुणा होति. "AnalasÃ"ti निक्कोसज्जा यथा अञ्ञा कुसीता निसिन्नट्ठाने निसिन्नाव होन्ति ठितट्ठाने ट्ठिताव एवं अहुत्वा विप्फारिकेन 1 चित्तेन सब्बकिच्चं निप्फादेति, सेसमिधापि पुरिमनयेनेव योजेतब्बं. चतुत्थदिसावारे- "अविसंवादनताया" ति यस्स यस्स नामं गण्हाति तं तं अविसंवादेत्वा इदं अम्हाकं गेहे 1. अविप्पटिसारिकेन. [SL Page 102] [\x 102/] Atthi idamapi atthi तं गहेत्वा गच्छाहीति एवं अविसंवादेत्वा दानेन. "अपरपजा चस्स paÂipÆjentÅ"ti सहायकस्स पुत्तधीतरो पजानाम तेसं पन पुत्तधीतरो नत्तुपनत्तुकाच अपरपजानाम ते पटिपूजेन्ति केळायन्ति ममायन्ति मङ्गलकालादिसु तेसं मङ्गलादीनि करोन्ति सेसमिधापि पुरिमनयेनेव योजेतब्बं. पञ्चमदिसावारे- "यथाबलं kammantasaævidhÃnenÃ"ti दहरेहि कातब्बं महल्लकेहि महल्लकेहि कातब्बं दहरेहि इत्थीहि कातब्बं पुरिसेहि पुरिसेहि कातब्बं इत्थीहि अकारेत्वा तस्स तस्स बलानुरूपेनेव कम्मन्तसंविधानेन. "BhattacetanÃnuppadÃnenÃ"ti अयं खुद्दकपुत्तो अयं एकविहारीति तस्स तस्स अनुरूपं सल्लक्खेत्वा भत्तदानेन चेव परिब्बयदानेनच. "GilÃnupaÂÂhÃnenÃ"ti अफासुककाले कम्मं अकारेत्वा सप्पायभेसज्जादीनि दत्वा पटिजग्गनेन. "अच्छरियानं रसानं saævibhÃgenÃ"ti अच्छरिये मधुररसे लभित्वा सब्बमेव अखादित्वा तेसम्पि ततो संविभागकरणेन "समये vossaggenÃ"ti किच्चसमयेन च 1 कालसमयेन च वोस्सज्जनेन, किच्चसमये वोस्सज्जनं नाम सकलदिवसं कम्मं करोन्ता किलमन्ति तस्मा यथा न किलमन्ति एवं वेलं ञत्वा विस्सज्जनं कालसमये वोस्सज्जनं नाम छननक्खत्तकीळादिसु अलङ्कारभण्डखादनीयभोजनीयादीनि दत्वा विस्सज्जनं. "PubbuÂÂhÃyino"ti सामिके अपटिबुज्झन्तेयेव कम्मन्तगमनत्थाय वुट्ठहनसीला होन्ति. "PacchÃnipÃtino"ti तस्मिं भुञ्जित्वा सुखनिपन्ने सयं पच्छानिपज्जनसीला होन्ति न ततो पुरेतरं तत्थ तत्थ निपतित्वा निद्दायन्तिं "dinnadÃyino"ti यं किञ्चि चोरिकाय अगहेत्वा सामिकेहि दिन्नेयेव आदायिनो. "SukatakammakÃrino"ti किं एतस्स कम्मेन कतेन न मयं किञ्चि लभामाति अनुज्झायित्वा तुट्ठयदया यथा तं कम्मं सुकतं होति एवं कारका. "KittivaïïaharÃ"ti परिसमज्झे कथाय सम्पत्ताय को अम्हाकं सामिकेहि सदिसो अत्थि मयं अत्तनो दासभावम्पि न जानाम तेसं सामिकभावम्पि न जानाम एवं नो अनुकम्पन्तीति गुणकथाहारका सेसमिधापि पुरिमनयेनेव योजेतब्बं. 1. Niccasamayena, [SL Page 103] [\x 103/] छट्ठदिसावारे-"मेत्तेन kÃyakammenÃ"ti आदिसु मेत्तचित्ता पच्चुपट्ठपेत्वा कतानि कायकम्मादीनि मेत्तानि नामाति वुच्चन्ति तत्थ भिक्खू निमन्तेस्सामीति विहारगमनं धम्मकरकं गहेत्वा उदकपरिस्सावनं पिट्ठिपरीकम्मपादपरिकम्मादीनि करणञ्च मेत्तं कायकम्मं नाम भिक्खु पिण्डाय पविट्ठे दिस्वा सक्कच्चं यागुं देथ भत्तं देथाति आदिवचनञ्चेव साधुकारं दत्वा धम्मसवणसक्कच्चपटिसन्थारकरणादीनि च मेत्तं वचीकम्मं नाम अम्हाकं कुलूपगत्थेरा अवेरा होन्तु अब्यापज्झाति एवं चिन्तनं मेत्तं मनोकम्मं nÃma"anÃvaÂadvÃratÃyÃ"ti अपिहितद्वारताय तत्थ सब्बद्वाराणि विवरित्वापि सीलवन्तानं अदायको अकारको पिहितद्वारो येव सब्बद्वाराणि पन पिदहित्वापि तेसं दायको कारको विवटद्वारोयेव नाम, इति सीलवन्तेसु गेहद्वारं आगतेसु सन्तंयेव नत्थिति अवत्वा दातब्बं एवं अनावटद्वारतानाम होति. "ùmisÃnuppadÃnenÃ"ti पुरेभत्तं भुञ्जितब्बकं आमिसं नाम तस्मा सीलवन्तानं यागुभत्तसम्पदानेनाति अत्थो "कल्याणेन मनसा anukampantÅ"ti सब्बे सत्ता सुखी होन्तु अरोगा अब्यापज्झाति एवं हितफरणेन, अपिच-उपट्ठाकानं गेहं अञ्ञे सीलवन्ते सब्रह्मचारी गहेत्वा पविसन्तापि कल्याणेन चेतसा अनुकम्पन्तिनाम, "सुतं pariyodapentÅ"ti यं तेसं पकतिया सुतं अत्थि तस्स अत्थं कथेत्वा कङ्खं विनोदेन्ति तथत्ताय वा. पटिपज्जापेन्ति सेसमिधापि पुरिमनयेनेव योजेतब्बं. एवमेता छदिसा पटिच्छादेत्वा घरमावसन्तेन यथाहि भमरो पुप्फानं वण्णगन्धं अहेठयं तुण्डेहि पि पक्खेहिपि रजं आहरित्वा अनुपुब्बेन चक्कप्पमाणं मधुपटलं करोति एवं अत्तानम्पि परम्पि अपीळेत्वा अनुपुब्बेन धम्मेन समेन भोगा संहरितब्बा. एवं संहटे च भोगे यस्मा आयो नाम हेट्ठिमन्तेन वयतो चतुग्गुणो इच्छितब्बो अञ्ञथा हि वयो अविच्छेदवसेन न सन्तानेय्य निवेसन भावो च न सम्भवेय्य तस्मा चतुकोट्ठासं संविभजित्वा एकेन कोट्ठासेन भोगा भुञ्जितब्बा द्वीहि कोट्ठासेहि कसिवणिज्जादिकम्मं पयोजेतब्बं चतुत्थो पन कोट्ठासो आपदत्थाय निदहित्वा ठपेतब्बो एवं हि rÃjaaggiudakacoradukkhÃdÅnaæ वसेन भोगे नासितेतं भूमितो उद्धरित्वा पुनदेव घरावासं सण्ठपेतुं सक्कोति. वुत्तंहेतं:- [SL Page 104] [\x 104/] "चतुधा विभजे भोगे सवे मित्तानि गन्थति एकेन भोगे भुञ्जेय्य द्वीहि कम्मं पयोजये चतुत्थञ्च निधापेय्य आपदासु bhavissatÅ"ti. एत्थ च कुसलकरणस्स विसुं कोट्ठासे भगवता न वुत्तो, एवं हि वुत्ते एत्तकेनेव कुसलं कातब्बन्ति भगवता परिच्छेदो कतो नाम सिया, तथा च पुञ्ञकम्मकरणे सहुस्साहितत्तापि तेनेव कातुं मञ्ञेय्युं पगेव मन्दा, किञ्चि अक्खातारोपि भवेय्युं- भगवा सयं बोधिसत्तकाले देय्यधम्मस्स मत्तं नाम न अञ्ञासि अत्तनो असेसेत्वा याचकानंयेव अदासि एकं चक्खुं याचितो द्वेपि चक्खूनि उप्पाटेत्वा अदासि उच्छुकलापो विय यन्तके निप्पीळियमानो लोहितम्पि अग्गिमज्झं वा पविसित्वा सकलम्पि अत्तभावं तेसंयेव परिच्चागमकासि इदानि सब्बञ्ञुतबुद्धो समानो एत्तकेन पुञ्ञं कातब्बन्ति परिच्छिन्दति देय्यधम्मपरिच्चागो च महानिसंसो अञ्ञेसं वा अत्तनो वा परिच्चागमहन्तत्तं सब्बञ्ञुत ञाणाधिगमं वा नाभिनन्दतिति. तस्मा यथाविभवं सद्धानुरूपं चतुहि एकेन वा कोट्ठासेन पुञ्ञकरणमिच्छन्तो भगवा तदत्थाय विसुं कोट्ठासं अनुद्धरित्वा चतुधा भोगे विभजीति वेदितब्बं. अट्ठकथाचरिया पन भुञ्जितब्बकोट्ठासतो भिक्खुनम्पि कपणद्धिकवनिब्बकादीनम्पि दानं दातब्बन्ति वदन्ति. तं आदिकम्मिकस्स दानपटिपत्तियं ओतारणत्थायाति वेदितब्बं. ओतिण्णो हि कमेन सो विय भगवा अत्तने, मंसलोहितम्पि दातुं समत्थो भवेय्याति. सो एवञ्च वेदितब्बो-या इत्थि सामिके अनुकम्पाय सयनट्ठानतो पठमं उट्ठहित्वा परिजने कम्मन्ते योजेति गेहङ्गनं सम्मज्जापेति खीरदोहनादिं करोति यथा सामिकस्स मनं वड्ढति तथा पटिपज्जति हदयङ्गमेन वचनेन सामिकं पुच्छित्वा नहानोदकादिं सम्पादेति सायण्हे च गेहे भुञ्जन्तानं सब्बेसं भोजनं दापेत्वा ये अलद्ध भोजना तेसम्पि भोजनं सम्पादेत्वा वजगतानं गुन्नम्पि आगतानागते पुच्छित्वा द्वारकोट्ठकादिसु रक्खा विधानं कारेत्वा कुञ्चिकामुद्दिके आहरापेत्वा अगुत्तट्ठाने ठपितानि भण्डानि गुत्तट्ठाने ठपापेत्वा पुनदिवसे पातोव इदञ्चिदञ्च कातब्बन्ति विचारेत्वा पच्चासयति. [SL Page 105] [\x 105/] सामिकस्स च तस्स मातापितुन्नञ्च समणब्राह्मणानञ्च सक्कार गरुकारं करोति आगतागतानं आसनं पञ्ञापेत्वा पादधोवनादिं कारेत्वा भोजनं दापेति, सामिकस्स सुत्तकन्तनादिसु दक्खा गहितगहितं अनलसाव सयञ्च करोति परिजनेहि कातब्बं तेहि कारापेति, सामिनो दासिदासेसु एते सकलदिवसभागं कम्मानि करोन्ति एते पुब्बण्हे एते सायण्हेति जानित्वा गिलानानञ्च तेसं बलाबलं जानित्वा भेसज्जयोजनादीहि संगण्हाति सामिकेन सञ्चितानि धनधञ्ञानि सुरक्खितं कत्वा ठपेति धुत्तीचोरीसुरालोला न होति सरणसीले पतिट्ठिता होति अमच्छरी हुत्वा दानसंविभागरता होति, इमेहि धम्मेहि समन्नागता सा इत्थि मनापकायिकानं देवानं सन्तिके उप्पज्जति. तेन वुत्तं भगवता अनुरुद्धत्थेरस्स-"इमेहि खो अनुरुद्ध अट्ठहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परम्मरणामनापकायिकानं देवानं सहव्यतं uppajjantÅ"ti आदि. मनाप कायिकादेवा नाम निम्मानरतीदेवलोके इच्छितिच्छितानि वण्णरससुखानि पटिलभन्ता देवा. अपिच- या पन अक्कोधना होति सा अभिरूपा होति, या दानं देति सा महाभोगा होति, या इस्सावमानं न करोति सा आनुभावसम्पन्नाहोति, परिवारसम्पन्ना च, तं कथन्ति चे-एकस्मिं समये मल्लिकादेवी जेतवनं गन्त्वा सम्मासम्बुद्धं वन्दित्वा एकमन्तं निसिन्ना चत्तारो पञ्हे पुच्छि- "भन्ते इमस्मिं लोके एकच्चा इत्थियो दुब्बण्णा होन्ति दलिद्दा होन्ति अप्पेसक्खा होन्ति. एकच्चा विरूपा होन्ति भोगसम्पन्ना होन्ति अड्ढा होन्ति महेसक्खा होन्ति. एकच्चा अभिरूपा होन्ति दलिद्दा होन्ति अप्पेसक्खा होन्ति, एकच्चा अभिरूपा होन्ति अड्ढा होन्ति महेसक्खा होन्ति, तासं तथाभावाय कारणं किन्ति? तं सुत्वा भगवा- "मल्लिके इमस्मिं लोके या इत्थि कोधबहुला समणब्राह्मणानं अन्नपानदानादीहि उपट्ठानं न करोति परलाभसक्कारे इस्सावमानं करोति सा इतो चुता मनुस्सत्तभावं पटिलभित्वा विरूपा होति दलिद्दा होति अप्पेसक्खा होति, या कोधबहुला होति दानं देति इस्सावमानं न करोति सा उप्पन्नुप्पन्नट्ठाने विरूपा होति धनवती होति महेसक्खा होति. या कोधं न करोति दानं न देति इस्साव [SL Page 106] [\x 106/] मानं न करोति सा उप्पन्नुप्पन्नट्ठाने अभिरूपा होति दलिद्दा होति महेसक्खा होति, या कोधं न करोति समणब्राह्मणानं अन्नपाणादीहि उपट्ठाति परलाभसक्कारे इस्सावमानं न करोति सा उप्पन्नुप्पन्नट्ठाने अभिरूपा होति अड्ढा होति महेसक्खा hotÅ"ti आह. तं सुत्वा मल्लिकादेवी-भन्ते अहं अतीतजातियं कोधबहुला अहोसिं नुखो इदानि दुब्बण्णा अहोसिं समणब्राह्मणानं अन्नपानादीहि उपट्ठानमकासिं नुखो तस्मा महा भोगा अहोसिं परलाभसक्कारेसु इस्सावमानं न अकासिं नुखो इदानि महेसक्खा अहोसिन्ति इमस्मिं राजकुले खत्तिय ब्राह्मणगहपतिकञ्ञानं सब्बेसं हि इस्सरियाधिपच्चं कारेमि, भन्ते अज्जपट्ठाय कोधं न करोमि समणब्राह्मणानं अन्नपानादीहि उपट्ठानं करोमि परलाभसक्कारे इस्सावमानम्पि न करोमीति वत्वा वन्दित्वा सरणं गता. तस्मा अक्कोधना अभिरूपा होन्ति दिन्नदाना अड्ढा महद्धना होन्ति इस्सावमानं अकरोन्तियो आनुभावसम्पन्ना परिवारसम्पन्ना च होन्ति. एवमिमिना उभो लोकविजयाय पटिपत्तिक्कमेन अञ्ञेन वा बुद्धाप्पतिकुट्ठेन सम्माजीवस्स सम्पादनं वेदितब्बं. फलतो कामसुगतियं पटिसन्धिकाले पवत्ते च यथारहं अट्ठकामावचर महाविपाकानि अट्ठ अहेतुकविपाकानीति सोळसविधं सम्माजीवस्स फलंवेदितब्बन्ति. आनिसंसतो परूपवादवदबन्धनादीनं दिट्ठधम्मिकानं सम्परायिकानञ्च दुग्गति दुक्खानमभावो इट्ठसम्मतानं रूपादीनं पटिलाभोति एवमादिको तस्साति संसो वेदितेब्बा. संकिलेसतो महिच्छता असल्लेखविहारिता अभिरिकता अनोत्तप्पताति एवमादयो तस्स संकिलेसा वेदितब्बा. वोदानतो अप्पिच्छता सन्तुट्ठिता सल्लेखता पविवेकताति एवमादयो तस्स वोदानाति वेदितब्बा. इति एवमादीहि सम्मापटिपत्तीहि आजीवं परिसोधेन्तेहि उपासकोपासिकजनेहि "पञ्चहि भिक्खवे धम्मेहि समन्नागतो उपासको उपासक चण्डालो च होति उपासकमलञ्च [SL Page 107] [\x 107/] उपासकपतिकिट्ठोच, कतमेहि पञ्चहि-अस्सद्धो होति दुस्सीलो होति कोतूहल मङ्गलिको च होति मङ्गलं पच्चेति नो कम्मं इतो च बहिद्धा दक्खिणेय्यं गवेसति तत्थ च पुब्बकारं karotÅ"ti एवमागतं आजीवविपत्तिं पहाय, "पञ्चहिमे भिक्खवे धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति उपासकपदुमञ्च होति उपासकपुण्डरीको च होति कतमेहि पञ्चहि- सद्धो होति सीलवा होति अकोतूहलमङ्गलिको होति कम्मं पच्चेति नो मङ्गलं न इतो च बहिद्धा दक्खिणेय्यं गवेसति इध च पुब्बकारं karotÅ"ti एवमागतो उपासकरतनादिभावो पापुणि तब्बोति. एत्तावता यम्पन vuttaæ"pa¤ca वणिज्जा पहाय धम्मेन समेन जीविकं कप्पेन्तेहि उपासकरतनादिभावं patvÃtÅ"ti तं सब्बथा पकासितं होति. एवं सो मुनि लोकधम्मकुसलो लोकेकदीपो जिनो सत्तानं उभयत्थसाधकमिदं संसासि सम्मा विधिं, इच्छन्तो सिवमञ्जसञ्च विभवं ते लोकतो सम्भवं पूरेतुं न मतिं करेय्य मतिमा को तं बुधो भूतलेति. इति अभिनवसाधुजनपामोज्जत्थाय कते उपासक जना लङ्कारे आजीव निद्देसोनाम चतुत्थो परिच्छेदो इदानि "दसपुञ्ञकिरियवत्थूनि pÆrentehÅ"ti एत्थ दसपुञ्ञकिरियवत्थूनि नाम दानसीलभावनापचायन वेय्यावच्चपत्तिदानानुमोदन धम्मसवण धम्मदेसना दिट्ठिज्जुकम्मसङ्खातानि दसधम्मानि. तानिहि पुञ्ञफलनिब्बत्तनतो अत्तसन्तानं पुननतोच पुञ्ञाणि, कत्तब्बताय किरिया तेसं आनिसंसानं वत्थुताय वत्थुनिचाति = पुञ्ञकिरियवत्थूनि, गणनतो दसपरिमाणत्ता दस च तानि पुञ्ञकिरियवत्थुनिचाति = दसपुञ्ञकिरियवत्थूनीति वुच्चन्ति. तत्थ दीयते एतेनाति = दानं, देय्यधम्मपरिच्चाग चेतना एवं सेसेसुपि. एत्थ देय्यधम्मंनाम:- "अन्न पानं वत्थं यानं मालागन्धविलेपनं, सेय्यावसथपदीपेय्यं दानवत्थु ime dasÃ"ti. [SL Page 108] [\x 108/] एवं अन्नादिदसविधं वत्थु. सीलयतिति सीलं कायवचिकम्मानि सम्मा दहतिति अत्थो. सुसील्यवसेन हि कायकम्मादीनि अविप्पकिण्णानि सम्पति आयतिञ्च हितसुखावहानि सम्मा ठपितानि समाहितानि होन्ति. सीलयति उपधारेतीतिवा सीलं, उपधारणं पनेत्थ कुसलानं अधिट्ठानभावो. भावेति कुसलधम्मे आसेवति वड्ढेति एतायाति = भावना. अपचायति पूजावसेन सामीचिं करोति एतायाति = अपचायनं. तं तं किच्चकरणे व्यावटस्स भावो = वेय्यावच्चं. अत्तनो सन्ताने निब्बत्ता पत्ति दीयति एतेनाति पत्तिदानं. पत्ति अनुमोदति एतेनाति = पत्तानुमोदो. पुब्बपदलोपेन पन अनुमोदोति वुत्तं. धम्मं सुणन्ति एतेनाति = धम्मसवणं धम्मं देसेन्ति एतायाति = धम्मदेसना. दिट्ठिया उजुकरणं दिट्ठिज्जकम्मन्ति अयमेत्थ पदविचारो. एतेसं पुञ्ञकिरिय वत्थूनं कमतोधुना, विनिच्छयानिसंसेतु पवक्खामि यथारहं. तत्थसानुसयसन्तानवतो परेसं पूजानुग्गहकामताय अत्तनो विज्जमानवत्थु परिच्चजनवसप्पवत्ता चेतना दानं नाम. अन्नादि दानवत्थूनं चागो सो बुद्धिपुब्बको, ये तं दानन्ति दीपेन्ति बुद्धा दानग्गदायिनो. दानवत्थु परियेसन वसेन दिन्नस्स सोमनस्स चित्तेन अनुस्सरण वसेन च पवत्ता पुब्बभागपच्छाभागचेतनापि एत्थेव सङ्गहं समोधानं गच्छति. वुत्तञ्चेतं:- "पुरिमा मुञ्चना चेव परा तिस्सोपि चेतना, होति दानमयं पुञ्ञं एवं सेसेसु dÅpaye"ti. एत्थ पुरिमाति दानत्थाय देय्यधम्मं धम्मेन समेन उप्पादेन्तस्स उप्पन्नं परिच्चजिस्सामीति चिन्तेन्तस्स दक्खिणेय्ये परियेसन्तस्स च याव वत्थुनो पटिग्गाहकस्स हत्थे विस्सज्जनं परितमनं वा ताव पवत्ता पुब्बभाग चेतना. पटिग्गाहकस्स पन हत्थे विस्सज्जन चेतनापि परिनमनचेतना वा मुञ्चना चेतना नाम, अपरानि अत्तनो विस्सट्ठवत्थुम्हि आलयं अकत्वा साधु सुट्ठु अग्गदानं मे दिन्नन्ति सोमनस्स चित्तेन पच्चवेक्खन्तस्स उप्पन्ना अपरभाग [SL Page 109] [\x 109/] चेतना, तिस्सोपि चेतनाति अयञ्च पुरिमा चेतना अयञ्च मुञ्चना चेतना अयञ्च अपरा चेतनाति तिस्सोपि चेतना एकतो हुत्वा दानमयं पुञ्ञं होति. दानमय पुञ्ञकिरियवत्थुनामहोतीति अत्थो. पुञ्ञन्तिपदं अपेक्खित्वा होतीति एकवचननिद्देसो. इदानि यथावुत्तमत्थं सेसेसुपि अतिदिसन्तो आह एवं सेसेसु दीपयेति. सेसेसुपि सीलादिसु पुञ्ञकिरियवत्थुसु एवं यथावुत्तनयेन सीलं रक्खिस्सामीति चिन्तेन्तस्स पब्बजिस्सामीति विहारं गच्छन्तस्स पवत्ता पुरिमचेतना सिलं समादियन्तस्स पब्बजन्तस्स सीलं पूरेन्तस्स उप्पन्ना मज्झिमा चेतना पूरितं मेति पच्चवेक्खन्तस्स उप्पन्ना अपरचेतनाति एवं तिस्सो चेतना एकतो हुत्वा सीलमयं पुञ्ञकिरिय वत्थुनामाति आदिना दीपये पकासेय्याति अत्थो, ननु च अत्तनाकतपुञ्ञानुस्सरण चेतना दिट्ठिज्जुकम्मे सङ्गहीता? अयञ्च अपरभागचेतना सायेवाति कथमस्सा तत्थ सङ्गहोति? नायं दोसो. विसयभेदेन उभिन्नम्पि विसेससम्भावतो, पुञ्ञानुस्सरणं हि अत्तना कतपुञ्ञविसयमेव, अयं पन तब्बत्थुविसयाति, पाकटोयेव द्विन्नं विसेसोति. निच्चसीलादिवसेन पञ्च अट्ठदस वा सीलानि समादियन्तस्स परिपूरेन्तस्स असमादियित्वापि सम्पत्तकायवचीदुच्चरिततो विरमन्तस्स पब्बजन्तस्स उपसम्पदमालके संवरं समादियन्तस्स चतुपारिसुद्धिसीलं परिपूरेन्तस्स च पवत्ता चेतना सीलं नाम. तेनाह:- "कायकम्मवचीकम्म सावज्जा विरती हि या, मिच्छाजीवा च तं सीलं इति वुत्तं mahesinÃ"ti. चत्ताळीसाय कम्मट्ठानेसु खन्धदिसु चतुसु भुमिसु परिकम्मसम्मसनवसप्पवत्ता अप्पणं अप्पत्ता गोत्रभू परियोसाना चेतना भावना नाम, निरवज्जविज्जा परियापुणन चेतनापि एत्थेव सङ्गय्हति, याचेत्थ देय्यधम्मं खयतो वयतो सम्मसित्वा ददतो पवत्ता च सापिपुब्बे विय उभयभागचेतना तथा पवत्तत्ता भावनामय पुञ्ञकिरिय वत्थुयेवाति वेदितब्बं. तथाचाह:- "चित्तस्सूपक्किलेसानं या चिन्ता पटिपक्खिका, तस्सा या भावना सा हि भावनाति pakittitÃ"ti. वयसा गुणेहि च पूजारहे गरुट्ठानीय्ये महल्लके दिस्वा आसना उट्ठहत्तस्स पत्तचीवरपटिग्गहणं मग्गसम्पदान [SL Page 110] [\x 110/] अभिवादन अञ्जलीकरण आसनपुप्फगन्धाभिहारं करोन्तस्स च पवत्ता बहुमानकरण चेतना अपचायनं नाम. वुत्तञ्च:- "गुणयुत्तेसु सक्कार किरिया वन्दनादिका, पूजारहेन मुनिना पूजाति parikittitÃ"ti. चीवरादिसु पच्चासारहितस्स असंकिलिट्ठेन अज्झासयेन समणब्राह्मण वुद्धानं वत्तपटिवत्त कणर वसेन गिलानूपट्ठान वसेन च पवत्ता चेतना वेय्यावच्चं नाम. वेय्यावच्चा पचायनानं हि अयं विसेसो-वयसा गुणेन चजोट्ठनं गिलानानञ्च तं तं किच्चकरणं वेय्यावच्चं, सामीचिकिरिया अपचायनन्ति. तेन वुत्तं:- "गिलानगुण वन्तानं दानादि किरियासुवा, आसनोदकदानादि वेय्यावच्चन्ति sa¤¤itaæ"ti. दानादिकं यं किञ्चि सुचरितकम्मं कत्वा असुकस्स नाम पत्ति होतु सब्बसत्तानं वा होतूति एवं अत्तना कतस्स परेहि साधारणभावं पच्चासिंसन वसेन पवत्ता चेतना पत्तिदानं नाम. किम्पनेवं पत्तिं ददतो पुञ्ञक्खयो होतिति? न होति, यथा एकं दीपं जालेत्वा ततो दीपसहस्सं जालेन्तस्स पठमदीपो खीणोति न वत्तब्बो पुरिमालोकेन पन सद्धिं पच्छिमालोकस्स एकीभावेन अतिमहाव होति एवमेव पत्तिं ददतो परिहानि नाम न होति वड्डियेव पन होतीति दट्ठब्बो. कथं पनेसादिन्ना नाम होतीति इदं मे पुञ्ञकम्मं सब्बसत्तानं असुकस्स वा परिनमतूति एवं पुब्बभागे पच्छापि वचीभेदं करोन्तेन मनसायेव वा चिन्तेन्तेन दिन्ना नाम होति केचि पन यं मया कतसुचरितं तस्सफलं दम्मीति वुत्तेपि पत्ति दिन्नाव होतीति वदन्ति. कुसलधम्माधिकारत्ता पन परेहि च कम्मस्सेव अनुमोदितब्बत्ता कम्ममेव दातब्बं अनुमोदेन्तेनापि कम्ममेव अनुमोदितब्बन्ति. इदमेत्थ आचरियानं सन्निट्ठानं. तेनाहु:- "परमुद्दिस्स यं दानं अन्नवत्थादि दीयते' पत्तिदानन्ति तं आहु yuttasaddhammadesakÃ"ti. परेहि कतं यं किञ्चि सुचरितं कम्मं दिन्नमदिन्नम्पि वा इस्सामच्छेरमलं पहाय साधु सुट्ठुति अनुमोदन्तस्स पवत्ता चेतना पत्तानुमोदनं नाम तेनाह:- [SL Page 111] [\x 111/] "Maddiva पुत्तदानम्हि दिन्नस्सब्भनुमोदना, पत्तानुमोदनातीह वुत्ता uttamavÃdinÃ"ti एवमिमं धम्मं सुत्वा तत्थ वुत्तनयेन पटिपज्जन्तो लोकिय लोकुत्तरगुणविसेसस्स भागी भविस्सामि बहुस्सुतो वा हुत्वा परेसं धम्मदेसनादीहि अनुग्गणहिस्समीति एवं अत्तनो वा परेसं वा हित फरण वसप्पत्तेन असंकिलिट्ठज्झासयेन हितूपदेससवण चेतना धम्म सवणं नाम निरवज्जविज्जादिसवणचेतनापि एत्थेव संगय्हति. वुत्तञ्च:- "विहाय विक्खेपमलं अट्ठकत्वान साधुकं' सद्धम्मसवणं एत्थ सवणन्ति पकासितन्ति. आमिसकिञ्चिक्ख निरपेक्खचित्तस्स अत्तनो पगुणं धम्मं विमुत्तायतनसीसे ठत्वा देसेन्तस्स तथेव निरवज्जविज्जायतनादिकं उपदिसन्तस्स च पवत्ता चेतना धम्मदेसना नाम. तथाचाह:- "हितज्झासयतो याहि परस्सहितदेसना, देसनामयपुञ्ञन्ति देसयी तं sudesako"ti. अत्थिदिन्नन्ति आदिनयप्पवत्ता सम्मादस्सनवसेन दिट्ठिया उजुकरणं दिट्ठिज्जूकम्मं नाम. यदि एवं ञाणविप्पयुत्त चित्तुप्पादस्स दिट्ठिज्जुकम्मपुञ्ञकिरिय भावो न लब्भतीति? नो न लब्भति पुरिमपच्छिम चेतनानम्पि तं तं पुञ्ञकिरियस्सेव सङ्गण्हनतो. तेन वुत्तं:- "पुरिमा मुञ्चना चेवाति" आदि, तस्मा किञ्चापि उजुकरणवेलायं ञाणसम्पयुत्तमेव चित्तं होति पुरिम पच्छिमभागे पन ञाणविप्पयुत्तम्पि होतीति तस्सापि दिट्ठिज्जूकम्मं पुञ्ञकिरियभावो उप्पज्जतीति, अलमतिपपञ्चेन. इमेसु पन दससु पत्तिदानानुमोदना दाने सङ्गहं गच्छन्ति तं सभावत्ता, दानम्पि हि इस्सामच्छेरानं पटिपक्खा, एतेपि, तस्मा समानपटिपक्खताय एकलक्खनत्ता ते दानमयपुञ्ञकिरियवत्थुम्हि सङ्गय्हन्ति. अपचायनवेय्यावच्चा सीलमये पुञ्ञे सङ्गय्हन्ति चारित्तसीलभावतो. देसना सवण दिट्ठिज्जुकता पन कुसलधम्मा सेवनतो भावनामये सङ्गहं गच्छन्तीति आचरियधम्मपालत्थेरेन वुत्तं. अपरे पन देसेन्तो सुणन्तो च देसनानु [SL Page 112] [\x 112/] सारेन ञाणं पेसेत्वा लक्खणानि पटिविज्झ देसेति सुणाति च तानि च देसना सवणा पटिवेधमेव आवहन्तीति देसना सवणा भावनामये सङ्गहं गच्छन्तीति वदन्ति. धम्मदानसभावतो देसना दानमये सङ्गहं गच्छतीतिपि सक्कावत्तुं, तथाहि वुत्तं-"सब्बदानंधम्मदानं jinÃtÅ"ti. तथा दिट्ठिज्जुकम्मं सब्बत्थपि सब्बेसं नियमनलक्खणत्ता. दानादिसुहि यं किञ्चि अत्थि दिन्नन्ति आदिनयप्पवत्ताय सम्मादिट्ठिया विसोधितंयेव महप्फलं होति महानिसंसं एवञ्च कत्वा दीघनिकायट्ठकथायं दिट्ठिज्जुकम्मं सब्बेसम्पि नियमनलक्खणन्ति वुत्तं. एवं दानसीलभावनावसेन तेसु तीसु इतरे सङ्गण्हनतो सङ्खेपतो तिविधमेव पुञ्ञकिरयवत्थुं होतीति दट्ठब्बं तथाचेव बुद्धदत्ताचरियेन वुत्तं:- "गच्छन्ति सङ्गहं दाने पत्तिदानानुमोदना, तथा सीलमये पुञ्ञे वेय्यावच्चापचायना. देसना सवणं दिट्ठि उजुता भावनामये, पुन तीणेव सम्भोन्ति dasapu¤¤akirayÃpicÃ"ti. एत्थ पन महासंघिया अभयगिरिवासिनो च दिट्ठिज्जुकम्मं विसुं पुञ्ञकिरियभावेन न गण्हन्ति, तथाहि ते- "दानं सीलं भावना-मनसा सुति देसनानुस्सति मोदना वेय्यावच्चं-पूजासरणं पत्ति pasaæsÃcÃ"ti अत्तनाकत पुञ्ञानुस्सरण बुद्धादिसरण गमन परगुणप्पसंसाति इमानि तीनि पक्खिपित्वा दिट्ठिज्जुकम्मं अगहेत्वा द्वादसपुञ्ञकिरियवत्थूनि पञ्ञापेन्ति tÃniidha दिट्ठिज्जुकम्मेयेव सङ्गहं गच्छन्ति दिट्ठिज्जुकम्मवसेनेव तेसं इज्झनतो नहि विपरीतदिट्ठिकस्स इमानितीणि सम्भवन्ति तस्मा ते एकन्तेन दिट्ठिज्जुकम्मपुञ्ञकिरियवत्थुस्मिं सङ्गण्हन्ति न विसुं पुञ्ञकिरियभावेन गहेतब्बाति अधिप्पायो तेनवुत्तं:- "सब्बानुस्सति पुञ्ञञ्च पसंसा सरणत्तयं, यन्ति दिट्ठिज्जुकम्मस्मिं यङ्गहं नत्थि saæsayo"ti एत्थ सब्बस्सेव अत्तनाकतसुचरितस्स सरणं सब्बानुस्सति पुञ्ञं नामपरेहि कताय पुञ्ञकिरियाय सम्मापटिपत्तियाव विप्पसन्नचित्तेन पसंसनं पसंसानाम, सन्तुस्सन्तीति अत्थो, इध पनसरणत्तय गहणेन उपचारतो उत्तरपदलोपतो वा सरणगमनं अधिप्पेतं, नहिसरणत्तयंपुञ्ञकिरियवत्थुनामाति, अयमेत्थ पुञ्ञकिरियवत्थुनं vinicchayo. [SL Page 113] [\x 113/] आनिसंसेसु पन दाससंविभागानिसंसो एवंवेदितब्बो दानं नामेतं दसपारमितासु पठमपारमी चतुसु सङ्गहवत्थुसु पठमसङ्गहवत्थु दानसीलभावनं संखातेसु पठमो पुञ्ञकिरियवत्थु सब्बबोधिसत्तानं सञ्चरणमग्गो सब्बसम्बुद्धानं वंसो. तं पन देन्तो दानदासो दानसहायो दानपतीति तिविधो होति. तथाहि यो अत्तना मधुरं भुञ्जति परेसं अमधुरं देति सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति. यो यं अत्तना भुञ्जतितं तदेव देति सो सहायो हुत्वा देति. यो पन अत्तना येन केनचि यापेति परेसं मधुरं देति पति जेट्ठको सामि हुत्वा देति. एवम्पि तिविधो होति अवस्सी पेदसवस्सी सब्बत्थवस्सीति, तथाहि यत्थ कत्थचि अवस्सन्तो मेघोविय येसं केसञ्चि अदेन्तो अवस्सीनाम होति कत्थचि एव वस्सन्तो मेघो विय केसञ्चियेव देन्तो पदेसवस्सीनाम होति. सब्बत्थवस्सी चतुद्दीपिक महामेघो विय अविभागेन सब्बेसं देन्तो सब्बत्थ वस्सीनाम. तस्मा दानपती हुत्वा सब्बेसं देन्तेहि उपासकजनेहि दानतो पुब्बभागे सन्तुट्ठेहि भवितब्बं देन्तेहि चित्तं पसादेतब्बं दिन्ने च अत्तमनेहि भवितब्बं. वुत्तं हेतं:- "पुब्बेव दाना सुमनो ददं चित्तं पसादये, दत्वा अत्तमनो होति एसा यञ्ञस्स sampadÃ"ti अपिच-यो सयं दानं देति परे न समादपेति सो उप्पन्नुप्पन्नट्ठाने भोगसम्पत्तिं पटिलभति नो परिवारसम्पदं. यो सयं दानं नदेति परे समादपेति सो उप्पन्नुप्पन्नट्ठाने परिवारसम्पदं लभति नो भोगसम्पदं. यो सयञ्च दानं देति परे समादपेति सो उप्पन्नुप्पन्नट्ठाने भोग सम्पदञ्च लभति परिवारसम्पदञ्च. यो पन सयम्पि दानं न देति परेपि न समादपेति सो उप्पन्नुप्पन्नट्ठाने नो च भोगसम्पदं लभति नो परिवारसम्पदं. एवं दानं देन्तो बहुन्नं जनानं पियो होति सज्जनानं सङ्गमं लभति तस्स यसो दस दिसासु पत्थरित्वा आब्रह्मलोका अब्भुग्गच्छति गिहीधम्मा अनपेतो होति कायस्स भेदा परम्मरणा सग्गं लोकं उप्पज्जति. वुत्तं हेतं-"पञ्चिमे भिक्खवे दाने आनिसंसा कतमे पञ्च बहुनो जनस्स पियो होति मनापो [SL Page 114] [\x 114/] Santo सप्पुरिसा भजन्ति कल्याणे कित्तिसद्दो अब्भुग्गच्छति गिहीधम्मा अनपेतो होति कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उप्पज्जति इमे खो भिक्खवे पञ्चदाने ÃnisaæsÃ"ti तं पनेतं कालवसेन पञ्चविधं होति, वुत्तं हेतं-"पञ्चिमानि भिक्खवे कालदानानि, कतमानि पञ्च आगन्तुकस्स दानं देति गमिकस्स दानं देति गिलानस्सदानं देति दुब्भिक्खे दानं देति यानि तानि नवसस्सानि नवफलानि तानिपठमं सीलवन्तेसु पतिट्ठापेति इमानि खो भिक्खवे पञ्च kÃladÃnÃnÅ"ti. यो पन असक्कच्चं दानं देति देय्य धम्मे च पुग्गले च अगारवं कत्वा देति परेहि दापेता छड्डनीय धम्मंविय कञ्चिकालं देति आगामिक फले आदरं अकत्वा देति सो असप्पुरिसदानानि देति नाम, वुत्तं हेतं-"पञ्चिमानि भिक्खवे असप्पुरिसदानानी कतमानि पञ्च असक्कच्चं देति अचित्तीकत्वा देति असहत्था देति अपविद्धं देति अनागमन दिट्ठिको देति इमानि खो भिक्खवे पञ्च asappurisadÃnÃnÅ"ti यो हि एवं अदत्वा सक्कच्चं देति देय्यधम्मं सोजं कत्वा देति दक्खिणेय्ये गवेसेत्वा देति अनमतग्गे संसारे हत्थपादविकलेन मे उप्पन्नजातिसु पामाणं नत्थीति चिन्तेत्वा सहत्था देति संवच्छरेन फलदायी वल्लिजाति विय कञ्चिकालं अदत्वा निरन्तरं देति अनागतभवे मम इदं भविस्सतीति कम्मफलं सद्दहित्वा देति अयं सप्पुरिसदानं देतिनाम, वुत्तंहेतं- "पञ्चिमानि भिक्खवे सप्पुरिसदानानि कतमानि पञ्च सक्कच्चं देति चित्तीकत्वा देति सहत्था देति अनपविद्धं देति आगमनदिट्ठिको देति इमानि खो भिक्खवे पञ्च सप्पुरिसदानानि कतमानि पञ्च सद्धाय दानं देति सक्कच्चं दानं देति कालेन दानं देति अनग्गहितचित्तो दानं देति attanäca परञ्च अनुपहच्च दानं देति, सद्धाय खो पन भिक्खवे दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति अड्ढो च होति महद्धनो महाभोगो अभिरूपो च होति दस्सनीय्यो पासादिको परमायवण्णपोक्खरताय समन्नागतो. सक्कच्चं खो पन भिक्खवे दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति अड्ढो च होति महद्धनो महाभोगो येपिस्स ते होन्ति पुत्ताति वा दाराति वा दासाति वा पेस्साति वा चिम्मकराति वा तेपि सुस्सूसन्ति सोतं ओदहन्ति अञ्ञाकत्तं उपट्ठपेन्ति. कालेन खो पन भिक्खवे दानं दत्वा [SL Page 115] [\x 115/] Yattha yattha tassa दानस्स विपाको निब्बत्तति अड्ढो च होति महद्धनो महाभोगो कालगताचस्स अत्था पचुरा होन्ति. अनग्गहितचित्तो खो पन भिक्खवे दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति अड्ढो च होति महद्धनो महा भोगो उळारेसु च पञ्चसु काम गुणेसु भोगाय चित्तं नमति. अत्तानञ्च परञ्च अनुपहच्च खो पन भिक्खवे दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति अड्ढो च होति महद्धनो महाभोगो नचस्स कुतोचि भोगानं उपघातो आगच्छति अग्गहितो वा उदकतो वा राजतो वा चोरतो वा अप्पीयदायादतो वा. इमानि खो भिक्खवे पञ्च sappurisadÃnÃnÅ"ti तत्थ "anaggahitacitto"ti मच्छरियेन अपरियोनद्धचित्तो. यो पन एवं दानं देन्तो मनापं देति सो उप्पन्नुप्पन्नट्ठाने मनापट्ठान पटिलभति यो अग्गं देति सो अग्गट्ठानं पटिलभति यो वरभण्डं देति सो भाजनीयट्ठानादिसु वरभण्डमेव लभति यो पन सेट्ठं देति सो सेट्ठपदञ्चेव पापुणाति उप्पन्नुप्पन्नट्ठाने दीघायुको यसवा च होति. तेन वुत्तं भगवता उग्गदेव पुत्तस्स:- "मनापदायी लभते मनापं अग्गस्स दाता लभते पुनग्गं, वरस्स दाता वरलाभि होति सेट्ठं ददो सेट्ठंमुपेति ठानं. यो अग्गदायी वरदायी सेट्ठदायी च यो नरो, दीघायू यसवा होति यत्थ yatthÆpapajjatÅ"ti. तिट्ठतु ताव अत्तनो धनपरिच्चागेन कतदानानिसंसो, हत्थं उक्खिपित्वा दानट्ठानं दस्सेन्तेन लद्धसम्पत्ति एवं वेदितब्बा. जम्बुदीपे किर वासु देवो बलदेवो अज्जुनो पज्जुनो चन्ददेवो सुरियदेवो यञ्ञदेवो अग्गिदेवो घतो अङ्कुरोति दसभातिक राजानो नाम अहेसुं. ते दिसाविजयं कत्वा तेसट्ठि नगरसहस्सानि गहेत्वा द्वारवती नाम नगरे निसीदित्वा जम्बुदीपं भाजेन्ता अत्तनो भगिनिं अञ्जनदेविं असरित्वा दसकोट्ठासे करित्वा भाजेसुं तदा तेसं सब्बकणिट्ठो अङ्कुरोराजा मय्हं भागं मम भगिणिया दत्वा अहं वणिज्जाय जीविकं kappemi. Apica no [SL Page 116] [\x 116/] तुम्हाकं रज्जं गतकाले अम्हाकं भण्डतो सुंकं न गण्हथाति आह, तं सुत्वा ते सब्बेपिराजानो साधूति सम्पटिच्छिंसु. सो ततो पट्ठाय वणिज्जाय जीविकं कप्पेति तदा अङ्कुरो राजा अत्तनो दासं भण्डागारिकट्ठाने ठपेत्वा तस्स कुलित्थिं आनेत्वा अदासि. कत्थचि वासुदेव महाराजाति आगतं सा तस्स गब्भं गण्हित्वा पुत्तं विजायि तस्मिं उप्पन्ने भण्डागारिको कालमकासि. सो वासुदेवमहाराजा पितुनो दिन्नं सब्बं पुत्तस्सेव अदासि. तस्मिं वत्थाभरणेहि अत्तानं अलङ्करित्वा राजगेहे विजम्भित्वा विचरणकाले एसो दासो उदाहुनोति एवरूपा कथा उदपादि. तदा तं सुत्वा अञ्जनदेवी धेनुपमञायेन तं अदासमकासि. सो लज्जाय द्वारवतीनगरतो निक्खम्म रोरुवं नाम नगरं 1 गन्त्वा तत्थ तुन्नकम्मं कत्वा जीवति. तस्मिं नगरे असय्हो नामसेट्ठि याचकानं दानं देति सो तुन्नकारको दानट्ठानं पुच्छित्वा आगतागतानं पसन्नचित्तो हत्थं उक्खिपित्वा दस्सेति. सो तेन पुञ्ञकम्मेन ततो चुतो एकस्मिं मरुकन्तारे महानिग्रोधे दिब्बपुत्तो 2 हुत्वा निब्बत्ति. तस्स हत्थतले पञ्चङ्गुलीहि इच्छतिच्छितं पग्घरति तस्मा तस्स हत्थं कप्परुक्खलताविय चिन्तामणिविय च अहोसि तदा अङ्कुरो च एको ब्राह्मणो चाति द्वे जना सकटसहस्सेहि भण्डानि गाहापेत्वा कम्बोजं गच्छन्ता सट्ठियोजनं मरुकन्तारं पापुणिंसु ते दिवाभागे गन्तुं असक्कुणेय्यताय हेट्ठासकटे निसीदित्वा रत्तिं रत्तिं हि गच्छन्ता कन्तारमज्झं पापुणिंसु तदा तेसं उपकरणानि खीणानि अहेसुं तदा अङ्कुरो यत्थ पोक्खरणीवा नदी वा रुक्खोवा अत्थि तं ओलोकेत्वा आगच्छथाति चतुद्दिसं चत्तारो दूते पेसेसि. तेसु तयोजना गन्त्वा अदिस्वा आगता एको दिब्बपुत्तस्स निग्रोधं दिस्वा आगन्त्वा राजानं अह. राजा परिजने गहेत्वा गन्त्वा निग्रोधं पविसित्वा एवरूपे साखाविटसम्पन्ने सन्दच्छाये निग्रोधे महेसक्को देवराजाहोति, सो अम्हाकं पानीयं ददाति चे सुन्दरन्ति आह. दिब्बपुत्तो राजानं संजानित्वा निग्रोधविटपे ठत्वा हत्थं पसारेसि पसारितहत्थे पञ्चङ्गुलीहि आकासगङ्गाधारा वियफटिकमणिवण्णपञ्चउदकधारा निक्खमिंसु. राजा सपरिवारो नहात्वा च 1.भेरुव नगरं. 2. भुम्मदेवता. [SL Page 117] [\x 117/] पिवित्वा च ठितो अम्हाकं भोजनम्पि ददाति चे सुन्दरन्ति आह. तेनेव हत्थेन दिब्बभोजनानि निक्खमिंसु. तथेव दिब्बवत्थदिब्बाभरणदिब्बमालागन्धविलेपनानिच वहिंसु तथेव दिब्बसयनानिच. राजा परिजनेहि सद्धिं दिब्बभोजनानि भुञ्जित्वा दिब्बवत्थानि निवासेत्वा पारुपित्वा दिब्बाभरणविभूसितो दिब्बानि मालागन्धविलेपनानि धारयित्वा दिब्बसयने निपज्जित्वा निद्दं ओक्कमित्वा सुखं सयि. ततो ब्राह्मणो धनलाभाय इतो कम्बोजं गन्त्वा मयं किं करिस्साम इममेव पन यक्खं येन केनचि उपायेन गहेत्वा यानमारोपेत्वा अम्हाकं नगरमेव गमिस्सामीति एवं पन चिन्तेत्वा तमत्थं अंकुरस्स कथेन्तो:- "यस्स अत्थाय गच्छाम कम्बोजं धनहारका, अयं कामददो यक्खो इमं यक्खं न यामसे. 1 इमं यक्खं गहेत्वान साधुकेन पसय्ह वा, यानमारोपयित्वान खिप्पं गच्छाम dvÃraka"nti. आह. एवं पन ब्राह्मणेन वुत्तो अंकुरो सप्पुरिसधम्मे ठत्वा एवं हि सति अम्हेहि मित्तदुभीकम्मं कतं भविस्सतीति चिन्तेत्वा:- "यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा, न तस्स साखं भञ्जेय्य मित्तदुब्भो हि पापको. यस्सेकरत्तिम्पि घरेवसेय्य यत्थन्नपानं पुरिसो लभेथ, न तस्स पापं मनसापि चेतये कतञ्ञुता सप्पुरिसेहि वण्णिता. यस्सेकरत्तिम्पि घरे वसेय्य अन्नेन पानेन उपट्ठितोसिया, न तस्स पापं मनसापि चेतये अदुब्भपाणी दहते मित्तदूभिं. यो पुब्बे कतकल्याणो पच्छा पापेन हिंसति, अद्दपाणी 2 हतो पोसो न सो भद्रानि passatÅ"ti. आदिं वत्वा तं पटिक्खिपि. दिब्बपुत्तो ब्राह्मणस्स कथं सुत्वा तस्स पञ्चसकटसतानि अन्तरधापेसि. ब्राह्मणो तानि अदिस्वा कम्पितो अहोसि. रञ्ञो आराधनेन देवपुत्तो तानि पञ्चसकटसतानि पच्छा दस्सेसि. तस्मिं खणे राजा 1. निय्यामसे. 2. अल्लपाणी. [SL Page 118] [\x 118/] देवपुत्तं एवमाह:- सामि देवराज! तवहत्थे पञ्चङ्गुलीहि चिन्तामणि विय इच्छितिच्छितं पसवति, तं सक्कं देवराजानन्ति मञ्ञामि गन्धब्बदेवराजानन्ति च मञ्ञामि त्वं कतरोसि कीदिसं पुञ्ञकम्ममकासीति पुच्छि तेन वुत्तं:- "पाणिते सब्बसोवण्णो पञ्चधारो मधुस्सवो नाना रसा पग्घरन्ति मञ्ञेहं तं पुरिन्ददं. केन पाणि कामददो केन पाणिमधुस्सवो, केन ते ब्रह्मचरियेन पुञ्ञं पाणिम्हि ijjhatÅ"ti तं सुत्वा देवपुत्तो नाहं सक्कोदेवराजा नेव गन्धब्बोराजा रोरुव नगरे असय्हो नाम महासेट्ठि याचकानं दानं देति. अहं तस्मिं नगरे दलिद्दो तुन्नं कत्वा जीवन्तो कतरगेहे दानं दस्सन्तीति पुच्छित्वा आगतागतानं पसन्नचित्तो हत्थं उक्खिपित्वा दस्सेसिं तेन पुञ्ञकम्मेन इमस्मिं रुक्खे देवताहुत्वा निब्बत्ति. तेन पुञ्ञकम्मेन मम हत्थं कप्परुक्खलता विय सब्बकामददो अहोसीति आह तेन वुत्तं:- तेन पाणि कामददो तेनपाणि मधुस्सवो, तेन मे ब्रह्मचरियेन पुञ्ञंपाणिम्हि ijjhatÅ"ti तं सुत्वा पसन्नचित्तो अङ्कुरो राजा अत्तनो नगरं गन्त्वा द्वादसयोजनट्ठाने उद्धनानि आरोपेत्वा दसवस्ससहस्सानि सकलजम्बुदीपवासीनं महादानमदासीति. एवं दानट्ठानं हत्थं उक्खिपित्वा दस्सेन्तस्स एवरूपा सम्पत्ति सिया, दायकानं पन सम्पत्तिं कोनाम वण्णयिस्सति तेन वुत्तं भगवता-"एवञ्च खो भिक्खवे सत्ता जानेय्युं दान संविभागस्स विपाकं यथाहं जानामि न अदत्वा भुञ्जेय्युं नच तेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्य योपि तेसं अस्स चरिमो आलोपो चरिमं कबलं ततोपि संविभजित्वा भुञ्जेय्युं सचेतेसं पटिग्गाहका assÆ"ti. तस्मा- दानं तानं मनुस्सानं दानं बन्धुपरायनं, दानं दुक्खाधिपन्नानं सत्तानं परमा गति. दुक्खनित्थरणट्ठेन दानं नावाति दीपितं, भयरक्खणतो दानं नगरन्तिच वण्णितं. दानं दुरासदट्ठेन उत्तमासिविसोतिच, दानं लोभमलादीहि पदुमं anupalittato. [SL Page 119] [\x 119/] Natthi दानसमो लोके पुरिसस्स अवस्सयो, पटिपज्जथ तस्मा तं किरयायज्झासयेन च. सग्गलोकनिदानानि दानानि मतिमा इध, कोहि नाम नरो लोके न ददेय्य हिते रतो. सुत्वा देवेसु सम्पत्तिं कोनरो दानसम्भवं, न दज्जा सुखदं दानं दानं चित्तप्पमोदनं. दानम्हि पटिपन्नोहि अच्छरा परिवारितो, रमते सुचिरं कालं नन्दने सुरनन्दने, पीतिमुदारं विन्दतिदाता गावमस्मिं गच्छतिलोके, कित्ति मनन्तं यातिच दाता विस्ससनीयो होतिवदाता. दत्वा दानंयाति नरो भोगसमिद्धिं दीघञ्चायुं सुस्सरतञ्च विन्दति रूपं, सग्गे सद्धिं कीळति देवीहि विमाने हत्वा नाना मत्त मयूराहि रतस्मिं, चोरारिराजूदक पावकानं धनं असाधारणमेव दानं, ददाति तं सावकञाण भूमिं पच्चेकभूमिं पन buddhabhÆmiæ"ti. अयमेत्थ दानसंविभागानि संसो. सीलानिसंसो पनहेट्ठा वुत्तनयेन वेदितब्बोअपिच- "सीलं सुखानं परमं निदानं सीलेन सिली तिदिवं पयाति, सीलंहि संसार मुपागतस्स तानञ्च लेनञ्च परायनञ्च. अवस्सयो सीलसमो जनानं कुतो पनञ्ञो इधवा परत्थ, सीलं गुणानं परमा पतिट्ठा यथा धरा थावरजङ्गमानं सीलं किरेस कल्याणं सीलंलोके अनुत्तरं, अरियवुत्ति समाचारो येन वुच्चति sÅlavÃ"ti. अपिच-सीलालङ्करसमो अलङ्कारो नत्थि सीलगन्धसमो गन्धो नत्थि सीलसमं किलेसमलविधोपनं नत्थि सीलसमं [SL Page 120] [\x 120/] परिळाहवूपसमनं नत्थि सीलसमं कित्तिजननं नत्थि सग्गारोहणनिब्बाणनगरप्पवेसने च सीलसमं द्वारं नत्थि यथाह:- "सोभन्ते नेव राजानो मुत्तामणि विभूसिता, यथा सोभन्ति यतिनो सीलभूसनभूसिता. सीलगन्धसमो गन्धो कुतो नाम भविस्सति, यो समं अनुवाते च पटिवाते च वायति. न पुप्फगन्धो पटिवातमेति न चन्दनं तगरमल्लिका वा, सतञ्च गन्धो पटिवातमेति सब्बादिसा सप्पुरिसो पवाति. न तं सजलदा वाता न चापि हरिचन्दनं, नेव हारा न मणयो न चन्दकिरणङ्कुरा. समयन्तीध सत्तानं परिळाहं सुरक्खितं, यं समेति इदं सीलं अरियं अच्चन्त सीतलं. अत्तानुवादादिभयं विद्धंसयति सब्बदा, जानेति कित्तिं हासञ्च सीलं सीलवतं सदा. सग्गारोहणसोपानं अञ्ञं सीलसमं कुतो, द्वारं वा पन निब्बाण नगरस्स पवेसने. गुणानं मूलभुतस्स दोसानं बलघातिनो, इति सीलस्स जानाथ आनिसंस manuttara"nti. अयमेत्थ सीलानिसंसो. दाने सीले च ये वुत्ता आनिसंसा असेसका, ते मन्दभावनायापि संसिज्झन्ति असंसयं. भावना बलयोगेन बुद्धभावोपि साधियो, तदञ्ञा काहि सम्पत्ति भावनाय असाधिया. तथाहि- भावना बलयुत्तस्स अभिञ्ञापि समिज्झरे, साधु सोधितविज्जस्स विसेसो इव मन्तजो. इद्धी परचित्तञाणञ्च पुरिमा जाति अनुस्सति, दिब्बचक्खुञ्च सोतञ्च पञ्चाभिञ्ञा इमा मता. [SL Page 121] [\x 121/] इमापि भावितत्तस्स सचित्तवसवत्तका, तपो विसेसा होन्तीति भावेतब्बा हि भावना. सुनेत्तो सत्तवस्सानि भावेत्वा मेत्तमुत्तमं, सत्तसंवट्टकप्पेसु न इमं लोकं पुनागमि. संवट्टे च विवट्टे च ब्रह्मलोके च संसरि, छत्तिंसक्खत्तुं देविन्दो आसि तेनेव कम्मुना. अनेकसतक्खत्तुं चक्कवत्ति महायसो, आसीति सुत्वा किं अञ्ञं भावना वण्णनं वदेति. अयमेत्थ भावनानिसंसो. मानं परिच्चजित्वान उप्पादेत्वान गारवं, गुणं उपपरिक्खित्वा उपकारञ्च तादिसं. बुद्धादि गुणसेट्ठेसु उपकारिसु वा पिच, सद्धा कतञ्ञुता पञ्ञा गारवादीहि मण्डितो. यतो करोति पूजं सो भावतो वन्दनादिहि, ततो सो जायते अड्ढे कुलम्हि उदितोदिते असङ्कितेहि सत्तेहि भावतो वन्दनारहे. परत्थ पूजको सत्तो यत्थ यत्थूपपज्जति, तत्थ तत्थ विसिट्ठं सो ठानं लभति पूजियन्ति. अयमेत्थ अपचायनानिसंसो. आपदासु सहायानं लाभा नट्ठत्थसिद्धिया, परिवारसम्पदाचेति वेय्यावच्चफलं मतं. गिलानगुणवन्तानं दानादिकिरियासुवा, वेय्यावच्चाभिसम्भूतं को फलं वण्णयिस्सति. यो गिलानं उपट्ठेति सो उपट्ठेति मं इति, महा कारुणिकेनापि सो भुसं परिवण्णितो. बुद्धादीनं गुणड्ढानं वेय्यावच्चस्स को गुणं, वण्णितुं चिन्तितुं वापि समत्थो अविनायको. [SL Page 122] [\x 122/] पभङ्गुरेन कायेन सुकरं पुञ्ञमुत्तमं, न करेय्य कथं विञ्ञू अनुम्मत्तो सचेतनोति. अयमेत्थ वेय्यावच्चानिसंसो. अत्तत्थमनपेक्खित्वा परत्थं दीयते यतो, करुणा कतञ्ञुता योगा पत्तिदानं विसेसितं. ये आनिसंसा निद्दिट्ठा दाने मानप्पहायिना, सविसेसाव ते सब्बे पत्तिदानेपि वेदियाति. अयमेत्थ पत्तिदानानिसंसो. इस्सा मच्छेरव्यापादं विहिंसाचापि नासिय, गुणाराधित चित्तो यं अनुमोदति मोदको. यतो ततो महेसक्खो सुरूपो भोगवापिच, दीघायुको सदा हट्ठो होतिपुञ्ञानुमोदको. विस्सज्जइत्वान निस्सङ्गं चतुपञ्ञासकोटियो, कत्वा जेतवने रम्मे विहारं चारुदस्सनं. सोण्णभिङ्कारहत्थस्स सुदत्तस्स सिरीमतो, दिस्वा सब्बञ्ञुबुद्धस्स सङ्घस्स ददतो सिरिं. अहो दानन्नि बहुसो उदानं अब्भुदीरयं, माणवो अनुमोदन्तो अदेन्तो काकनम्पिच, दायकतोपि अधिकं अलत्थ कुसलोदयं. अकत्वा कायवाचाहि अदत्वा किञ्चिहत्थतो, चित्तप्पसादमत्तोपि यदि एवं फलावहो. अनुमोदनजं पुञ्ञं चित्तायत्तं महप्फलं, अकरोन्तो चरन्तोहि सोचनीय्यो अयं जनोति. अयमेत्थ अनुमोदनानि संसो. [SL Page 123] [\x 123/] पञ्ञवा सुणमानोहि सद्धम्मं बुद्धदेसितं, सुगम्भीरं अवितथं मधुरं अमतं विय. लभते परमं पीतिं देविन्देनापि दुल्लभं, तदेवालं फलं तस्स माहोतु परलोकिकं. सद्धम्मस्सीध गहणं न होतिसवणं विना, गहणेन विनाअत्थ परिक्खा नो पजायति. अत्थन्तु अपरिक्खन्तो अत्तनोवा परस्स वा, असमत्थोव सो होति हितत्थपटिपत्तिया. परियत्ति विना धम्मो नतिट्ठति कुदाचनं, सवणं विनापरियत्ति तस्मापि सवणं वरं. नेककप्पसतुस्साह समानीतोपि सत्थुना, सद्धम्मो न पतिट्ठाति सवणेन विना यतो. ततो तस्सापि उस्साहे विसेसं समवेक्खिय, सोतब्बो एव सद्धम्मो अपि निब्बाणदस्सिनाति. अयमेत्थ सवणानि संसो. सब्बदानं धम्मदानं जिनातीति जिनोब्रुवि, देसयी देसकवरो देसना दुल्लभातिच. अत्थो पदीयमानोहि ततो खिप्पं विगच्छति, धम्मो पदीयमानोहि उभयत्थाभि वड्ढति. योनिसो मनसीकारो अथो सद्धम्म देसना, मग्गञाणस्स हेतूति वुत्तो मग्गञ्ञुना सदा. सभाव ञाणं धम्मानं संसारादीनवञ्ञुता, सच्चानं चाहिसमयो सब्बेते देसना भवा. यतोयं देसको धम्मं सब्बसम्पत्तिकारणं, देसेति तस्मा तस्सीध सब्बसम्पत्तियो फलन्ति. अयमेत्थ देसनानि संसो. [SL Page 124] [\x 124/] पसंसा सरणगमनानुस्सतीनं दिट्ठिज्जुकम्मन्तोगधत्ता तेसं वसेन तत्थ आनिसंसो वेदितब्बो येचानुमोदना वुत्ता गुणा येवापि देसने, तेपि योज्जा यथायोग मसेसा सम्पहंसने. यो च बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गतो, मरणस्सापि नासज्ज करणं तम्हि विज्जति. तेसुनुस्सरणीयेसु बुद्धादिसु सगारवो, अनुस्सरेय्य सततं संसारूपि समत्थिको. अपिच-दानादिसु यंकिञ्चि अत्थि दिन्नन्ति आदिनयप्पवत्तताय सम्मादिट्ठिया विसोधितं महप्फलं होति महानिसंसन्ति अयमेत्थ दिट्ठिज्जुकम्मे आनिसंसोति. दसन्नमेवं पन पुञ्ञवत्थुनं विसुं विसुं सम्परिवण्णितो फलं, समग्गभूतानमसेसतो कथं कथेसि तेसं मुनिनं फलोदयं. सब्बं पुञ्ञं समोधाय फलं तेसं विसेसयं, सम्बुद्धो निधिकण्डम्हि विसेसेनाभिवण्णयी. तत्थेव वण्णितं पुञ्ञं विपाकफलदस्सिना, यस्स दानेन सीलेन सञ्ञमेन दमेनच निधी सुनिहितो होति इत्थिया पुरिसस्सवा. चेतियम्हि च सङ्घे वा पुग्गले अतिथीसु वा, मातरी पितरी वापि अथो जेट्ठम्हि भातरि. एसोनिधी सुनिहितो अजेय्यो अनुगामिको, पहाय गमनीयेसु एतं आदाय गच्छति. असाधारण मञ्ञेसं अचोराहरणो निधी, कयिराथ धीरो पुञ्ञानि यो निधी अनुगामिको. एस देवमनुस्सानं सब्बकामददो निधी, यं यदेवाभि patthenti sabbametena labbhati. [SL Page 125] [\x 125/] सुवण्णता सुस्सरता सुसण्ठान सुरूपता, आधिपच्चपरिवारा सब्बमेतेन लब्भति. पदेसरज्जं इस्सरियं चक्कवत्ति सुखं पियं, देवरज्जम्पि दिब्बेसु सब्बेमेतेन लब्भति. मानुसिका च सम्पत्ति देवलोके च या रति, या च निब्बाणसम्पत्ति सब्बमेतेन लब्भति. मित्तसम्पदमागम्म योनिसो वे पयुञ्जतो, विज्जामुत्तिवसीभावो सब्बमेतेन लब्भति. पटिसम्भिदा विमोक्खा च या च सावकपारमी, पच्चेकबोधी बुद्धभूमी सब्बमेतेन लब्भति. एवं महिद्धिया एसा यदिदं पुञ्ञसम्पदा, तस्मा धीरा पसंसन्ति पण्डिता कतपुञ्ञतन्ति. पुञ्ञं चेतं हि निस्सेसं मनुस्सत्ते समिज्झति, तं पब्बतनदीविज्जु जलचन्दादि चञ्चलं. तस्मा इमं खणवरं लद्धा सब्बत्थसाधकं, आदित्तचेलसीसोव पुञ्ञकिरियासु युञ्जथ. एत्तावता दिने दिने दसपुञ्ञकिरियवत्थूनि पूरेन्तेहीति यं वुत्तं तं सब्बथा पकासितं होति. दसकुसलमिहेवं सञ्चिनन्ता सपञ्ञा विविधविभवसारं पापुणित्वा भवेसु, सकलभव निदानं तं चजित्वान तण्हं विगतमरण सोका निब्बुतिं सम्भुनन्तिति. इति अभिनव साधुजन पामोज्जत्थाय कते उपासकजनालङ्कारे दसपुञ्ञ किरियवत्थुनिद्देसो नाम पञ्चमो paricchedo. [SL Page 126] [\x 126/] इदानि "अन्तरायकरधम्मे pahÃyÃ"ti एत्थ अरियानंउपवादवचनञ्चेव मातुघातकादयो चाति इमे सग्गापवग्गस्स बाधकत्ता अन्तरायकरधम्मा नाम. ये पन अन्तरायकरधम्मे असाधुजनसंसग्गादीहि करोन्ति ते अरियूपवादका चेव आनन्तरियकम्मकारकाति च वुच्चन्ति. यथाह- बुद्धपच्चेकबुद्धसावकानं अरियानं अन्तमसो गिही सोतापन्नानम्पि अनत्थकामा हुत्वा अन्तिमवत्थुना वा गुणपरिधंसनेन वा उपवादका अक्कोसका गरहका अरियूपवादका नामाति. तत्थ 'नत्थि इमेसं समणधम्मो अस्समणा ete"ti वदन्तो अन्तिमवत्थुना उपवदति नाम. "नत्थि इमेसं झानं वा विमोक्खो वा मग्गो वा फलं vÃ"ti वदन्तो गुण परिधंसनेन उपवदति नाम. तत्थ "अनत्थकामा hutvÃ"ti वचनेन मातापितरो विय पुत्तानं आचरियुपज्झाया विय निस्सितकानं अत्थकामा हुत्वा गरहका उपवादका न होन्तीति दस्सेति. ये च अयं अरियोति जानं वा उपवदेय्युं अजानं वा उभयथापि अरियूपवादोच होति अरियभावस्सेव पमाणत्ता. अरियोति पन अजानतो अदुट्ठचित्तस्सेव तत्थ अरियगुणभावं पवेदेन्तस्स गुणपरिधंसनं नं होति तस्स अरियूपवादो न होतीति वदन्ति. तदेतं कम्मं आनत्तरियसदिसत्ता भारियं सग्गावरणं मग्गावरणञ्च होति. तथापि सतेकिच्छं होति खमापनेन नानन्तरियं विय अतेकिच्छं. तस्साविभा वनत्थं इदं वत्थु मुदाहरन्ति. अञ्ञतरस्मिं किर गामे एको थेरो च दहर भिक्खु च पिण्डाय चरन्ति, ते पठमघरेयेव उळुङ्कमत्तं उण्हयागुं लभिंसु थेरस्स च कुच्छिवातो अत्थि 1 सो चिन्तेसि- अयं यागु मय्हं सप्पाया याव न सीतला होति ताव नं पिवामीति सो मनुस्सेहि उम्मारत्थाय आहटे दारुखण्डे निसीदित्वा तं पिवि, इतरो तं जिगुच्छन्तो अतिछातो 2 वतायं महल्लको अम्हाकं लज्जितब्बकं अकासीति आह. थेरो गामे विचरित्वा विहारं गन्त्वा सोता पन्नो अयन्ति जानन्तोयेव दहरभिक्खुं आह- अत्थि ते आवुसो इमस्मिं सासने पतिट्ठाति, इतरोपि सच्चाभिसमयो सासने पतिट्ठाति मञ्ञमानो आम भन्ते सोतापन्तो अहन्ति आह, थेरो नं करुणायमानो तेनहावुसो उपरिमग्गत्थाय वायामं मा अकासि खीणासवो तया उपवदितोति अत्तानं 1. रुजति. 2. अतिखुदाभिभूतो. [SL Page 127] [\x 127/] आचिकासि. इतरो च समणानं सारुप्पासारुप्पं लोकसमुदाचारमत्तं नजानातीति अधिप्पायेन वुत्तत्ता गुणपरिधंसनेन गरहीति तं खमापेसि. तेनस्स तं कम्मं मग्गाचरणं नाहोसि पुब्बेव पत्तसोतापन्नत्ता सग्गावरणमस्सकातुमसमत्थमेव तं कम्मं तस्मा यो अञ्ञोपि अरियं उपवदति तेन गन्त्वा उक्कुटिकं निसीदित्वा अञ्जलिंपग्गहेत्वा अहं भन्ते तुम्हे इदञ्चिदञ्च अवचं तं मे खमथाति खमापेतब्बो. सचे अनुपच्छिन्नदोसत्ता सोतापन्नसकदागामिनो रोसेन वा अनागामिअरहन्तो वा तस्स अत्थकामा हुत्वा आयतिसंवरत्थाय न खमेन्ति दिसापक्कन्ता वा होन्ति, ये तस्मिं विहारे भिक्खु वसन्ति तेसं सन्तिकं गन्त्वा उक्कुटिकं निसिदित्वा अञ्जलिंपग्गहेत्वा खमापेतब्बं. कथं? अहं भन्ते असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं खमतु मे सो आयस्माति एवं वदन्तेन खमापेतब्बं. दिसापक्कन्ते सति सिस्सादिके पेसेत्वापि खमापेतुं वट्टतियेव, सचे पन एकचारिकभिक्खु होति नेवस्स वसनट्ठानं गतट्ठानं पञ्ञायति एकस्स पण्डितस्स भिक्खुनो सन्तिकं गन्त्वा अहं भन्ते असुकं नामायस्मन्तं इदञ्चिदञ्च अवचं तं मे अनुस्सरतो विप्पटिसारो होति किं करोमीति वत्तब्बं, सो वक्खति तुम्हे मा चिन्तयित्थ थेरो तुम्हाकं खमति चित्तं वूपसमेथाति, तेनापि अरियस्स गतदिसाभिमुखेन अञ्जलिं पग्गहेत्वा खमतूति वत्तब्बं, सचे से परिनिब्बुतो होति परिनिब्बुतमञ्चट्ठानं पूजाकरणट्ठानं वा गन्त्वा याव सीवथिका गन्त्वापि खमापेतब्बो एवं कते सग्गाचरणञ्च न होति पाकतिमेव होति. पाकतिकमेव होतितिचेत्थ एवं कते अत्तनो चित्तं पसीदति तं कम्मं सग्गावरणञ्च मग्गावरणञ्च न होतीति अधिप्पायोति केचिवदन्ति. एवं पन खमापिते तं कम्मं पयोगसम्पत्तिया विपाकस्स पटिबाहितत्ता अहोसिकम्मवसेन अविपाकधम्मतं आपन्नन्ति नेवसग्गावरणं न मग्गावरणञ्च होतिति एवमेत्थ अत्थो गहेतब्बो. अयं हि अरियूपवादकम्मपापस्स दिट्ठधम्मवेदनीयकम्मस्स च धम्मताति. [SL Page 128] [\x 128/] एवं अकतपटिकम्मन्ता तं नो चे पाकतिकं होति, महासावज्जं होति. महासावज्जो हि अरियूपवादो आनन्तरियसदिसो. यथाह- "सेय्यथापि सारिपुत्त भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो दिट्ठेव धम्मे अञ्ञं आराधेय्य एवं सम्पदमिदं सारिपुत्तवदामि तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सजित्वा यथाभतं निक्खित्तो एवं niraye"ti. अयमेत्थ अरियूपवादकम्म विनिच्छयो. तत्थ आनन्तरियकम्मकारका नाम- मातुघातक पितुघातक अरहन्तघातक लोहितुप्पादक सङ्घभेदका ति इमे पञ्चजना दट्ठब्बा. मातुघातकादयो हि मग्गानन्तरं फलप्पत्ति विय चुतिसमनन्तरमेव निरयूपपत्तिया वधकस्स कम्मस्स कतत्ता आनन्तरियकम्मकारकाति वुच्चन्ति. तत्थ येन मनुस्सजातिका जनिकामाता सयम्पि मनुस्सभूतेनेव सञ्चिच्च जीविता वोरोपिता वा होति, सञ्ञाय सद्धिं वधकचेतनाय चेतेत्वा मारिता अयं मातुघातको नाम. तस्मा येन मनुस्सत्थिभूतापि अजनिका पोसावनिकमाता वा चूलमाता वा जनिका वा अमनुस्सित्थिभूता माता घातिका सो आनन्तरिको न होति. येनसयं तिरच्छानभूतो मनुस्सित्थिभुतामाता घातिता सोपि आनन्तरियो न होति. कम्मं पनस्स भारियं होति आनन्तरियं आहच्च तिट्ठति. तथा येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सभूते नेव जीविता, वोरोपितो अयं पितुघातको नाम. एत्थ पन यथा समानजातियस्स विकोपने कम्मं गरुतरं, न तथा असमानजातियस्साति. मनुस्सजातिका जनिकाति वुत्तं. यथा मनुस्सभावे ठितस्सेव कुसलधम्मानं तिक्खविसद सूरभावप्पत्ति, यथा तं तिन्नम्पि बोधिसत्तानं बोधिसत्तनिप्फत्ति सिया, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसद सूरभावप्पत्तीति मनुस्सभूतेनेवाति च वुत्तन्ति वेदितब्बं. सचे वेसिया पुत्तो होति अयं मे पिताति न जानाति यस्स सम्भवेन निब्बत्तो, सो च तेन घाति तो पितुघातकोत्वेव सङ्खं गच्छति. आनन्तरियञ्च फुसति. एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कं चेत्थ कथेतब्बं. तत्थ एळकं मारेमीति अभिसन्धिना पिहि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं và [SL Page 129] [\x 129/] मारेन्तो आनत्तरियं फुसति, मरणाधिप्पायेनेव आनन्तरियवत्थुस्स विकोपितत्ता. एळकाभिसन्धिना पन माता पितु अभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति, आनन्तरियवत्थु भावा भावतो. मातापितु अभिसन्धीहि मातापितरो मारेन्तो फुसतेव. एसनयो इतरस्मिम्पि चतुक्कद्वये. सब्बत्थ हि पुरिमं अभिसन्धि चित्तं अप्पमाणं, वधकचित्तञ्चेव तदारम्मणा जीवितिन्द्रियञ्च आनन्तरियभावे पमाणन्ति दट्ठब्बं. येन अन्तमसो गिहीलिङ्गे ठितोपिमनुस्सजातिको खीणासवो सञ्चिच्च जीविता वोरोपितो अयं अरहन्तघातको नाम. अमनुस्सजातिकं पन अरहन्तं मनुस्सजातियंवा अवसेस अरियपुग्गलं घातेत्वा आनन्तरियो न होति, पब्बज्जापिस्स न वारिता, कम्मं पन भारियं होति. तिरच्छानो manussaarahantampi घातेत्वा आनन्तरियो न होति, कम्मं पन अतिभारियन्ति वेदितब्बं. यथा मातापितुसु एवं अरहन्तेपि एळकचतुक्कादीनि वेदितब्बानि. यो देवदत्तो विय सासनं उद्धम्मं उब्बिनयं कत्वा चतुन्नं कम्मानं अञ्ञतरवसेन सङ्घं भिन्दति, अयं सङ्घभेदको नाम. तथाहि- अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मसङ्खातं चतुन्नं कम्मानं अञ्ञतरं सङ्घकम्मं एकसीमायं विसुं विसुं करोन्तेन सङ्घो भिन्नो नाम होति. न अञ्ञथाति दट्ठब्बं. यो देवदत्तो विय दुट्ठचित्तेन तथागतस्स जीवमानकसरीरे खुद्दकमक्खिका पिवनकमत्तम्पि लोहितं उप्पादेति अयं लोहितुप्पादको नाम. एत्थ लोहितुप्पादं नाम अन्तो सरीरेयेव लोहितस्स सञ्चयकरणं नहि तथागतस्स अभेज्जकायताय परूपक्कमेन न चम्मं छिन्दित्वा लोहितं पग्घरति, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमाना सञ्चितं होतीति अत्थो, यो पन रोगवूपसमनत्थं जीवको विय फालेत्वा पूतिमंसलोहितं नीहरित्वा फासुं करोति, अयं लोहितुप्पादको न होति, बहु पन सो पुञ्ञं पसवतीति दट्ठब्बं. एवम्भूतमरियूपवादानन्तरियकम्मं यथावुत्तविधिना उपासकोपासिकजनेहि परिहरितब्बं. एत्तावता अन्तरायकरधम्मे पहायाति यम्पन वुत्तं, तं सब्बथा पकासितं hoti. [SL Page 130] [\x 130/] करोतियंसग्गगतीनिवारणं-इहापवग्गा वरणं तथेव, तमन्तरायं करधम्ममेवं-बुधेनञत्वा परिवज्जनीयन्ति. इति अभिनवसाधुजनपामोज्जत्थाय कते उपासकजनालङ्कारे अन्तरायकरधम्मनिद्देसो नाम छट्ठो परिच्छेदो. इदानि "लोकियलोकुत्तरा सम्पत्तियो sÃdhetabbÃ"ti एत्थ लोकियसम्पत्तियो नाम-गहपति महासारसम्पत्ति ब्राह्मणमहासार सम्पत्ति खत्तियमहासारसम्पत्ति पदेसरज्जसम्पत्ति चक्कवत्तिसम्पत्ति देवरज्जसम्पत्ति आदिवसेन नेकविधा होन्ति. तत्थ यस्मिं सेट्ठिकुले चत्ताळीसकोटिधनं निदहित्वा दिवसे दिवसे पञ्चम्मनं वय करोति दसम्मनं अन्तो पविसति अयं गहपतिमहासारसम्पत्ति नाम. यस्मिं ब्राह्मणकुले असीति कोटिधनं निदहित्वा दिवसे दिवसे दसम्मनं वयं करोति वीसति अम्मनं अन्तो पविसति, अयं ब्राह्मणमहासारसम्पत्ति नाम. यस्मिं राजकुले कोटिसतं धनं निदहित्वा दिवसे दिवसे वीसति अम्मनं वयं करोति, चत्ताळीस अम्मनं अन्तो पविसति अयं खत्तियमहासारसम्पत्ति नाम. उपासकरतनादिभावं पत्तो पन उपासकजनो एतापिसम्पत्तियो अधिगन्त्वा ताहि अत्तानं अलङ्करोति पदेसरज्जसम्पत्तिनाम द्वियोजन तियोजन वीसति तिंसति चत्ताळीस पण्णाससट्ठि सत्तति असीति नवुति वीसतियोजनसते ठाने रज्जंकरोन्तानं अनुभवितब्बउळाररज्जसम्पत्ति. तम्पि अधिकगन्त्वा उपासकजनो ताहि अत्तानं अलङ्करोति. चक्कवत्तिसम्पत्ति नाम- चतुमहा द्वीप द्विसहस्सपरित्तद्वीप पतिमण्डिते सकलचक्कवाळगब्भे इस्सरियाधिपच्चं करोन्तेन चक्कवत्तिरञ्ञा अनुभवितब्बा सम्पत्ति. सा चेवं वेदितब्बा, अन्तोजनस्मिं बलकाये धम्मिकाय रक्खावरण गुत्तिया संविधानं-खत्तियेसु अनुयुत्तेसु-ब्राह्मणगहपतिकेसु-नेगमजनपदेसु-समणब्राह्मणेसु- [SL Page 131] [\x 131/] Migapakkhisu- अधम्मकरणपटिक्खेपो-अधनानं धनानुप्पदानं- समणब्राह्मणोपसंकमनं पुच्छनन्ति. एवमागतं दसविधं चक्कवत्ति वत्तं पूरेत्वा निसिन्नस्स रञ्ञो चक्कवत्तिस्स चक्कदहतो यं चक्करतनं उप्पज्जति इन्दनील मणिनाभि सत्तरतनमय सहस्सारं पवाळनेमि रत्तसुवण्णनेमिसन्धि यस्स दसन्नं दसन्नं अरानं उपरि एकं मुद्धारं होति वातं गहेत्वा सद्दकरणत्थं, येन कतो सद्दो सुकुसलप्पताळित पञ्चङ्गिक तुरियसद्दो विय होति, यस्स नाभिया उभतो पस्से 1. द्वे सीहमुखानि होन्ति अब्भन्तरं सकट चक्कस्सेव सुसिरिं, तस्स कत्ता वा कारेता वा नत्थि, कम्मप्पच्चयेन उतुना समुट्ठाति यं राजा वुत्तनयेन दसविधं चक्कवत्तिवत्तं पूरेत्वा तदहुपोसथे पण्णरसे पुण्णमदिवसे सीसं नहातो उपोसथिको उपरिपासादवरगतो सीलं विसोधेन्तो 2. निसिन्नो पुण्णचन्दं विय सुरियं विय च उट्ठेन्तं पस्सतिं यस्स द्वादसयोजनतो सद्दो सूयति तियोजनतो 3. वण्णो दिस्सति, यं महाजनेन 'दुतियो मञ्ञे चन्दो सुरियो वा उट्ठितोऽति अतिविय कुतूहलजातेन दिस्समानं नगरस्स उपरि आगन्त्वा रञ्ञो अन्तो पुरस्स पाचीनपस्से नाति उच्चं नाति नीचं हुत्वा महाजनस्स पुप्फगन्धादीहि पूजेतुं युत्तट्ठाने अक्खाहतं विय तिट्ठति. तदेव अनुबन्धमानं हत्थिरतनं उप्पज्जति- सब्बसेतो रत्तपादो सत्तप्पतिट्ठो इद्धिमा वेहासङ्गमो उपोसथकुला वा छद्दन्तकुला वा आगच्छति, उपोसथकुला आगच्छन्तो हि सब्बजेट्ठको आगच्छति, छद्दन्तकुला आगच्छन्तो सब्बकणिट्ठो सिक्खितसिक्खो दमथूपेतो, सो द्वादस योजनं परिसं गहेत्वा सकलजम्बुदीपं अनुसंयायित्वा पुरे पातरासमेव सकराजधानिं आगच्छति. तम्पि अनुबन्धमानं अस्सरतनं उप्पज्जति-सब्बसेतो रत्तपादो काकसीसो मुञ्जकेसो इद्धिमा वेहासङ्गमो वलाहक अस्सराजकुलज आगच्छति. तम्पि अनुबन्धमानं मणिरतनं उप्पज्जति, सो होति मनि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो आयामतो चक्कनाभिसदिसो, सो वेपुल्लपब्बता आगच्छति, 1. उभोहि पस्सेहि. 2. आवज्जेन्तो. 3. Yojanato. [SL Page 132] [\x 132/] So चतुरङ्गसमन्नागतेपि अन्धकारे रञ्ञो धजग्गंगतो योजनं ओभासेति, यस्सोभासेन मनुस्सा दिवाति मञ्ञमाना कम्मन्ते पयोजेन्ति, अन्तमसो कुन्थकिपिल्लिकं उपादाय पस्सन्ति. तम्पि अनुबन्धमाना इत्थिरतनं उप्पज्जति पकति अग्गमहेसी वा होति उत्तरकुरुतो वा आगच्छति मद्दराजकुलतो वा अतिदीघतादि छदोसविवज्जिता अतिक्कन्ता मानुसं वण्णं अप्पत्ता दिब्बं वण्णं यस्सा रञ्ञो सीतकाले उण्हानिगत्तानि होन्ति उण्हकाले सीतानि गत्तानि होन्ति, सतधा फोठिततूळपिचुनो विय कायसम्फस्सो होति कायतो चन्दनगन्धो वायति मुखतो उप्पलगन्धो वायति, पुब्बुट्ठायितादिअनेकगुण समन्नागता च होति. तम्पि अनुबन्धमानं गहपतिरतनं उप्पज्जति रञ्ञो पकतिकम्मकरो सेट्ठि, यस्स चक्करतने उप्पन्नमत्ते दिब्बं चक्खुं पातुभवति, येन समन्ततो योजनमत्ते निधिं पस्सति सस्सामिकम्पि अस्सामिकम्पि, सो राजानं उपसङ्कमित्वा पवारेति "अप्पोस्सुक्को त्वं देव होहि अहं ते धनेन धनकरणीयं karissÃmÅ"ti. तम्पि अनुबन्धमानं परिनायकरतनं उप्पज्जति रञ्ञो पकति जेट्ठपुत्तो चक्करतने उप्पन्ने अतिरेक पञ्ञावेय्यत्तियेन समन्नागतो होति, सो द्वादसयोजनाय परिसाय चेतसा चित्तं परिजानित्वा निग्गहपग्गहकरण समत्थो होति, सो राजानं उपसङ्कमित्वा पवारेति "अप्पोस्सुक्कोत्वं देव होहि अहं ते रज्जं anusÃsissÃmÅ"ti. एवमिमेहि सत्तहि रतनेहि समन्नागतो राजा चक्कवत्ति वामेन हत्थेन सुवण्णभिंकारं गहेत्वा दक्खिण हत्थेन चक्करतनं अब्भुक्किरति "पवत्ततु भवं चक्करतनं अभिविजिनातु भवं cakkaratanaæ"ti ततो चक्करतनं पञ्चङ्गिकं विय तुरियं मधुरस्सरं निच्छरन्तं आकासेन सिनेरुं वामपस्से कत्वा समुद्दस्सुपरिभागेन सत्तयोजनसहस्सप्पमाणं पुब्बविदेहं गच्छति अन्वदेव राजा चक्कवत्ति चक्कानुभावेन द्वादसयोजन वित्थिन्नाय चतुरङ्गिनिया सेनाय नाति उच्चं नाति नीचं उच्चं रुक्खानं हेट्ठाभागेन [SL Page 133] [\x 133/] नीचरुक्खाय उपरूपरि रुक्खेसु पुप्फ फल पल्लवादिं पण्णाकारं गहेत्वा आगतानं हत्थतो पण्णाकारञ्च गण्हन्तो एहि खो महाराजाति एवमादिना परमनिपच्चाकारेन आगते paÂirÃjÃno"pÃïona हन्तब्बो अदिन्नं नादातब्बं कामेसुमिच्छाचारो न कातब्बो मुसा न भासितब्बा मज्जं न पातब्बं यथाभुत्तद्व bhuchathÃ"ti अनुसासन्तो गच्छति यत्थ पन राजा भुञ्जितुकामो दिवा सेय्य वा कप्पेतुकामो होति तत्थ चक्करतनं आकासा ओरुहित्वा उदकादि सब्बकिच्चक्खम भूमिभागे अक्खाहतं वियतिट्ठति, पुनरञ्ञो गमनचित्ते उप्पन्ने चक्करतनं वेहानं अब्भुग्गन्त्वा पुरिमनयेनेव सद्दं करोन्तं गच्छति, यं सुत्वा द्वादसयोजनिकापि परिसा आकासेन गच्छति. चक्करतनं अनुपुब्बेन पुरमत्थिमं समुद्दं अज्झोगाहति, तस्मिं अज्झोगाहिते यथा यथा अज्झोगाहति तथा तथा सङ्खित्त ऊमिविप्फारो हुत्वा ओगच्छमानं महासमुद्दसलिलं योजनमत्तं ओगन्त्वा अन्तो समुद्दे उभोसु पस्सेसु वेळुरियमणिभित्ति विय परमदस्सनीयं हुत्वा तिट्ठति. महाजनो यथाकामं सत्तरतनानि गण्हाति. पुनराजा भिङ्कारं गहेत्वा इतो पट्ठाय ममरज्जन्ति उदकेन अब्भुक्किरति, एवं पुरत्थिमं सागरपरियन्तं गन्त्वा तं चक्करतनं पटिनिवत्तति, पटिनिवत्तमाने च तस्मिं सागरे परिसा अग्गतो हुत्वामज्झे राजा चक्कवत्ति अन्ते चक्करतनं होति, तम्पि जलनिधि जलं तेन वियोगं असहमानमिव नेमिमण्डल परियन्तं अभिहनन्तं तीरमेव उपगच्छति, एवं राजा चक्कवत्ति पुरत्थिमसमुद्दपरियन्तं पुब्बविदेहं अभिविजिनित्वा दक्खिणसमुद्दपरियन्तं जम्बुदीपं विजेतुकामो चक्करतन देसितेन मग्गेन दक्खिण समुद्दाभिमुखो गच्छति, तं दससहस्सप्पमाणं जम्बुदीपं विजिनित्वा दक्खिणसमुद्दतो पच्चुत्तरित्वा सत्तयोजन सहस्सप्पमाणं अपरगोयानं विजेतुं हेट्ठा वुत्तनयेन गन्त्वा तम्पि सागरपरियन्तं अभिविजिनित्वा पच्छिम समुद्दतोपि उत्तरित्वा अट्ठयोजनसहस्सप्पमाणं उत्तरकुरुं विजेतुं तथेव गन्त्वा तं समुद्दपरियन्तं तथेव अभिविजिनित्वा उत्तरकुरुसमुद्दतोपि पच्चुत्तरित्वा एवं चतुद्दिसं अनुसासित्वा चक्करतनं तियोजनसतप्पमाणं आकासं आरोहति, तत्थ ठितो राजा चक्कवत्ति चक्करतनानु भावेन चतुमहाद्वीपद्वीसहस्सपरित्तद्वीपपति [SL Page 134] [\x 134/] मण्डितं एतं चक्कवाळगब्भं सुफुल्लपुण्डरीकवनं विय ओलोकेति, एवं ओलोकयतो चस्स अनेकप्पकारा पीति उप्पज्जति. एत्तवता. रञ्ञा चक्कवत्तिना सागरपरियन्ताय पठविया इस्सरियं अधिगतो होति. एवं चक्कवाळपब्बतमरियादं समुद्दपरियन्तं कत्वा ठितस्स चक्कवाळगब्भे अधिगतैस्सरियाधिपच्चस्स रञ्ञो देवच्छरा विय अभिरूपा नानाविधपसाधनपसाधिता परिपुण्णरजनिकरसदिसरुचिरवरवदना बिम्बफलसदिसदसनवसना विमलसमसिताविवरदसना असितनयनकेसपासा सुजातानि नीलकुटिलभमुका सुजातहंसयुगलसन्निभपीनपयोधरा रतिकरकनकरजतविरचितवरमणिमेखला रथनेमिसदिसविपुलघनजघनतटाकरिकरसदिसमुदुकोमलोरुयुगा नच्चगीतवादितेसु कुसलापियभासिनियो चतुरासीतिसहस्स नाटकित्थियोभविस्सन्ति. पुत्तसहस्सपमुखो परिनायकरतनभूतो जेट्ठपुत्तो भविस्सति. द्वादसयोजनिकं पञ्चङ्गिकतुरियमण्डलं भविस्सति. पञ्चवीसति योजनिकं ब्राह्मणमण्डलं भविस्सति. अट्ठचत्ताळीस योजनिकं सब्बाभरण विभूसितं सन्नद्धपञ्चायुधनानावेसधारी अमच्चमण्डलं भविस्सति. नवुतियोजन परिमण्डलं पञ्चयोजनसतिकं सत्तरतनरचितमण्डपमाला परिच्छिन्नसेना भविस्सति. समन्ना चतुसु दिसासु चतुरासीति कोटिसहस्स संखेय्यो बलकायो भविस्सतीति एवमादि अनेकविधसिरिसमुदयसमुज्जलं चक्कवत्ति विभवं होति. उपासकरतनादिभावं पत्तो उपासकजनो हेट्ठा वुत्तनयेन सरणसीलाविधिना इमं हि चक्कवत्तिसम्पत्तिं पापुणित्वा ताय अत्तानं अलङ्करोति. तत्थ "indanÅlamaïinÃbhÅ"ti इन्दनीलमणिमानाभी, 'sattaratanamayasahassÃraæ"ti सहस्स अस्स अरानन्ति = सहसारं, सहस्सं अरा एतस्साति वा सहस्सारं, तम्पि सत्तरतनमयं. "PavÃlanemÅ"ti सुरत्तसिनिद्धपवालमयानेमि "rattasuvaïïanemisandhÅ"ti संझारागसस्सिरीकरत्तजम्बुनदमयानेमि सन्धि होति. "YassÃ"ti चक्करतनस्स "uparÅ"ti नेमिमण्डलपिट्ठियं. "एकंमुद्धारं hotÅ"ti धमनवंसो विय अन्तो सुसिरं छिद्दमण्डलिक विचित्त वातगाही पवालदण्डो होति "sukusalappatÃÊitapa¤caægikaturiyasaddoviyÃ"ti सुट्ठु कुसलेन सिप्पिना पहटस्स पञ्चङ्गिकस्स [SL Page 135] [\x 135/] Turiyassa saddo viya yena kato saddo होतीति अत्थो. तत्थ पञ्चंगिकतुरियं नाम-आततं विततं आततविततं घनं सुसिरं च इदं पञ्चङ्गं, पञ्चङ्गानि एतस्साति = पञ्चङ्गा, पञ्चङ्गमेव पञ्चङ्गिकन्ति वुच्चति. तत्थआततं नाम चम्मपरियोनद्धेसु भेरियादि एकतलतुरियं. विततं नाम उभयतलं. आतत विततं नाम तन्तिबद्धपनवादि. घनन्ति सम्मादि. सुसिरन्ति वंससङ्ख सिङ्गादि. "कम्मपच्चयेन utunÃ"ti चक्कवत्तिभावावहदानसीलादिपुञ्ञहेतुना उतुना यथावुत्तपुञ्ञकम्मसहायभूतो पच्चयो कम्मस्स वा सहायभूतो पच्चयो कम्मपच्चयो तेन कम्मपच्चयेन उतुना. दसविध चक्कवत्तवत्तन्ति अन्तो जनस्मिं बलकाये धम्मिकाय रक्खावरण गुत्तिया संविधानं-पे-पञ्हपुच्छनन्ति, इदं तत्थ गहपतिके पक्खिजाते च विसुं कत्वा गहण वसेन द्वादसविधन्ति च वण्णेन्ति. एत्थ च अन्तोजन सङ्खातं पुत्तदारं सीलसंवरे पतट्ठापेन्तो वत्थगन्धमालादीनि चस्स ददमानो सब्बुपद्दवं चस्स निवारयमानो धम्मिकं रक्खावरणगुत्तिं सं विदहतिनाम. बलकायादिसुपि एसेवनयो. अयम्पन विसेसो. बलकायो कालं अनतिक्कमित्वा भत्तवेतनसम्पादनेनापि अनुग्गहेतब्बो. अभिसित्त खत्तिया भद्र अस्साजानेय्यादिरतन सम्पादनेनापि उपगण्हितब्बा. अनुयुत्त खत्तिया तेसं अनुरूपयानवाहन सम्पादनेनापि परितोसेतब्बा. ब्राह्मणा अन्नपानवत्थादिना देय्यधम्मेन. गहपतिका भत्तबीजनङ्गलबलिवद्दादि सम्पादनेन. तथा निगमवासिनो जनपदवासिनो च भत्तबीजादिदानेन. समितपापबाहितपापसमणब्राह्मणा समणपरिक्खारदानेन सक्कातब्बा. मिगपक्खिणो अभयदानेन समस्सासेतब्बा. यं चक्करतनं पस्सतीति सम्बन्धो. उपोसथिकोति उपोसथं वुच्चति अट्ठङ्गसमन्नागतं पक्खदिवसेसु गहट्ठेहि रक्खितब्बसीलं समादानवसेन तं एतस्स अत्थीति उपोसथिको. "Sabbaseto"ti कालपिळकादीनं अभावेन विसुद्धसरीरो. "RattapÃdo"ti मनोसिलाचुण्णरञ्जितपरियन्तोविय रजतपब्बतो होति. "SattappatiÂÂho"ti भूमिफुसनकेहि वालविवरङ्गं हत्थोति इमेहि तीहि चतुहि पादेहि चाति सत्तहि अवयवेहि पतिट्ठितत्ता सत्तप्पतिट्ठो. "VehÃsaÇgamo"ti योगी विय वेहासं gamanasamattho. "Sabba [SL Page 136] [\x 136/] JeÂÂho"ti सब्बेसं पधानो. "छद्दन्तकुला sabbakaïiÂÂho"ti छद्दन्तकुला आगच्छन्तो सब्बनिहीनो आगच्छतीति योजेतब्बं. AnusaæyÃyitvÃ"ti अनुसित्वा. "KÃkasÅso"ti काकगीवा विय इन्दनिलमणि विय च कालवण्णेन सीसेन समन्नागतत्ता काकसीसो. "Mu¤jakeso"ti सुट्ठु कप्पेत्वा ठपितेहि विय मुञ्जसदिसेहि सण्हवट्ट उजुगतेहि केसेहि समन्नागतत्ता मुञ्जकेसो. "वलाहकस्स rÃjakulÃ"ti सिन्दवस्सजानीयराजकुलतो. "सुभो jÃtimÃ"ti सुट्ठु भासतीति सुभो सुन्दरोति अत्थो, पभा सम्पत्तिया हि मणिनो भद्दता परिसुद्धआकारसमुट्ठितो कुरुविन्दजाति आदि विसेसेन अमस्सोपि हि मणिनो आकारपरिसुद्धिमूलकोव. "Suparikammakato"ti सुट्ठुकतपरिकम्मो अपनीतपासाणसक्खरोति अत्थो पासाणादि दोसनीहरणवसेन परिकम्म निप्फत्ति. "CaturaÇgasamannÃgatepÅ"ti कालपक्ख चातुद्दसी अड्ढरत्तघन वनसण्ड मेघपटल सङ्खातेहि चतुहि अङ्गेहि समन्नागते रत्तन्धकारे इत्थिरतनं उप्पज्जतीति वत्वा कुतो अस्सा पातुभावोति आह-उत्तरकुरुतो वातिआदि मद्दरट्ठं किरजम्बुदीपे अभिरूपानं इत्थीनं उप्पत्तिट्ठानं मद्दराजकुलतोवा आगच्छतीति सम्बन्धो चक्कवत्तिरञ्ञो पुञ्ञतेजेन सयं आगच्छतीति अधिप्पायो "atidÅghÃ"ti एत्थ आदिसद्देन अतिरस्सा अतिकिसा अतिथूला अतिकाली अच्चोदाताति इमेदेसे संगण्हाति. यथापमाणं वुत्तं एवं आरोहपरिनाह कण्हगोरताच पासादिका नातिदीघादयो एवं मनुस्सानं दिब्बरूपतापीति आह-अप्पत्तं दिब्बं, वण्णन्ति "सतधा फोठिततूलपिचुनो वियाति" सप्पिमण्डे पक्खिपित्वा ठपितस्स सतधा विभातस्स तुलपिचुनो विय, तूलपिचुनोति इदं कप्पासपिचुवसेन वुत्तं तूलपिचुनो पन विहननमेव नत्थि. राजानं दिस्वानिसिन्नसयनतो पठममेव उट्ठातीति पुब्बुट्ठायि, पुब्बुट्ठायितादीति एत्थासद्देन पच्छानिपातिनी किंकारपटिस्साविनी मनापचारिणी पियवादिनीति एवमादि संगण्हाति पच्छानिपातिनीति सामिस्मिं निसिन्ने तस्स तालवण्टेन वीजनादिकिच्चं कत्वा पच्छा निपतति निसीदतीति पच्छा निपातनी किं करोमिदेवाति वाचाय किंकारं पटिसावेतिति किंकार पटिस्साविनी रञ्ञो मनापमेव चरति करोतीति मनापचारिणी. सब्बेसं पियमेव वदतीति पियवादिनी. "Pa¤¤ÃveyyattiyenÃ"ti pa¤¤ÃpÃÂavena'pa¤¤Ãya [SL Page 137] [\x 137/] तिक्खभावेनाति वुत्तं होति. "CetasÃ"ti अत्तनो चित्तेन चिन्तितन्ति परिसाय चित्तन्ति एवमादिना अत्थो वेदितब्बो. एवं चक्कवत्ति सम्पत्तिं अनुभवित्वा चातुम्महाराजिक दिब्बलोके देवरजूहि अनुभवितब्बा सम्पत्तियोपि अनुभवति. तथाहि:- पठवितलतो द्वे चत्ताळीसयोजनसहस्समत्थके ठाने युगन्धरमत्थकसमे आकासे चातुम्महाराजिक देवलोकं यावचक्कवाळ पब्बता अट्ठासि, तं पनेतं विना अन्तरवीथियो कनकरजतमणिविमानेहि निरन्तरं अहोसि, चतुन्नं पन देवराजूनं सत्तरतन सोभा समुज्जलं देवनगरं युगन्धरपब्बतमुद्धनि अहोसि, तस्मिं देवनगरे मनुस्सगणनाय नवुतिवस्स सतसहस्सानि दिब्बसम्पत्तिं अनुभवतियेव. देवराजसम्पत्ति नाम-तावतिंस याम तुसितनिम्मानरतिपरनिम्मित वसवत्तिसंखातेसु देवलोकेसु देवराजूहि अनुभवितब्बा सम्पत्ति. तत्थतावतिंसेसूति मघेन माणवेन सद्धिं तेत्तिंस सह पुञ्ञकारिनो एत्थ निब्बत्ताति तेत्तिंसा, तदेव तावतिंसं, तं निवासो एतेसन्ति तावतिंसाति वदन्ति, यस्मा पन "सहस्सा चातुम्महाराजिकानं सहस्सं तावतिंसानन्ति" वचनतो सेसचक्कवाळेसुपि छकामावचरदेवलोका अत्थि, तस्मा नाममत्तवेवेतं तस्स देवलोकस्साति गहेतब्बं ते पन तावतिंसादेवा अत्थि पब्बतट्ठका, अत्थि तेसं परम्पराचक्कवाळ पब्बतं पत्तायेव, तथा यामादीनञ्च एकदेवलोकेपि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि. इदं पन तावतिंसभवनं चातुम्महाराजिकतो द्वाचत्ताळीसयोजनसहस्सट्ठाने सिनेरुस्स उपरितले दससहस्स योजनिके ठाने पतिट्ठितन्ति वेदितब्बं तस्स पाचिनपच्छिमद्वारानमन्तरा दसयोजनसहस्सं होति, तथादक्खिणुत्तरद्वारानं तम्पन नगरं सत्तरतनमहापाकारेहि चेव सत्तरतनमयेहि द्वारकोट्ठकसहस्सेहि च परिक्खित्तं होति, कनकरजतमणि विमानपन्तीहि चेव नानाविधौय्यानपन्तीहि च पतिमण्डितं, नगरस्स पाचीन दिसाभागे रतनमयद्वारकोट्ठकपाकारेहि परिक्खित्तं सहस्सयोजनिकं nandana [SL Page 138] [\x 138/] वनं अहोसि, उय्यानस्स च नगरस्स च अन्तरे नन्दा चुल्ल नन्दानाम द्वे पोक्खरणियो अहेसुं, तेसं द्विन्नं पोक्खरणीनं तीरे कदलिमिगचम्ममिव सुखसम्फस्सा नन्दा चुल्लनन्दाति द्वे रतन पिट्ठिपासाण च अहेसुं, तथा दक्खिणदिसायम्पि रतनमयद्वारकोट्ठकपाकार परिक्खित्तं सतयोजनिकं फारसकवनं अहोसि, तस्स उय्यानस्स च नगरस्स च अन्तरा भद्दासुभद्दा नाम द्वे पोक्खरणियो अहेसुं, तेसं द्विन्नं तीरे भद्दासुभद्दा नाम द्वे रतनपिट्ठिपासाणा अहेसुं, पच्छिमदिसाभागे पि तथा रतनपाकारद्वारकोट्ठक परिक्खित्तं पञ्चयोजनसतिकं चित्तलतावनं अहोसि, तस्स च नगरस्स च अन्तराचित्रा चुल्लचित्रा नाम द्वे पोक्खरणियो अहेसुं तेसम्पि तीरे चित्रा चुल्लचित्रा नाम द्वे रतनपिट्ठिपासाणा अहेसुं, तथा उत्तरदिसाभागे रतनमय द्वारकोठकपरिक्खित्तं पञ्चयोजनसतिकं मिस्सकवनं नाम उय्यानं अहोसि. तस्स च नगरस्स च अन्तरा धम्मा चुल्लधम्मा नाम द्वे पोक्खरणियो अहेसुं, तेसं द्विन्नम्पि तीरे धम्मा चुल्लधम्मा नाम द्वे रतनपिट्ठिपासाणा अहेसुं, तथा नगरस्स पाचीन उत्तरकण्णेरतनमयपाकारद्वारकोट्ठकपरिक्खित्तं सत्तसहस्सयोजनिकं महावनं नाम उय्यानं अहोसि रतनमयसहस्सकूटागार पतिमण्डितानं महावननन्दनवनानमन्तरे योजनसतावट्टा नन्दा नाम पोक्खरणी अत्थि, नगरमज्झे योजनसतुब्बेधेहि नानाविधरतन मयूख विप्फुरन्तधजमालाहि समुज्जलन्तं सत्तसतयोजनुब्बेधं वेजयन्तं नाम महापासादं अहोसि, तत्थ सुवण्णयट्ठिसु मणिमया धजा अहेसुं, मणियट्ठिसु सुवण्णधजा, पवालयट्ठिसु मुत्तधजा मुत्तायट्ठिसु पवालधजा सत्तरतनमययट्ठिसु सत्तरतनमया धजा अहेसुन्ति वेदितब्बं. तस्स पाचीनदिसाभागे पुण्डरीकं नाम उय्यानं अहोसि, तस्मिं उय्याने पञ्चयोजन बहलो परिक्खेपतो पण्णरसयोजनो उब्बेधतो पञ्ञास योजनक्खन्धो पारिच्छत्तको नाम अहोसि, तस्स एकेका साखा पञ्ञास पञ्ञास योजना होन्तीति तिसतयोजनप्पमाणं साखामण्डलं होति तस्स पुप्फानं आभा पञ्ञासयोजनट्ठाने पत्थरति, विकसितकुसुमानं गन्धो योजनसतं वायति, एवं सब्बफालिफुल्लस्स पारिच्छत्तकस्समूले उब्बेधतो पञ्चदसयोजनं पुफुलतो पञ्ञास योजनं दीघतो सट्ठियोजनं बन्धुजीवककुसुमसमान [SL Page 139] [\x 139/] वण्णं पण्डुकम्बलसिलासनं अहोसि, तत्थ निसिन्नकाले उपड्ढकायो पविसति, उट्ठितकाले भेरितलमिव समं होति, सीतुण्हसङ्खाता उतु च तत्थ मनोनुकूला पवत्तति, तथा नवयोजनसतिका सुधम्मा नाम देवसभा अहोसि, ततो रमनीयतरं किर अञ्ञं ठानं नाम नत्थि, मासस्स अट्ठसु दिवसेसु तत्थ धम्मसवणं होति, यावज्जतना रमनीयं ठानं दिस्वा सुधम्मा देवसभा वियाति वदन्ति. एवमादि विविधविभवसम्पन्ने तावतिंसभवने सक्को पटिवसति, तस्सएरावनो नाम असाधारणो वरवारणोअत्थि, सो उय्यान कीळायनिक्खमनकाले तेत्तिंसजनानं तेत्तिंसकुम्भे मापेति आवट्टेन गावुत 1 अड्ढयोजनप्पमाणे, सब्बेसं मज्झे सक्कस्सत्थाय सुदस्सनं नामतिंसयोजनिकं कुम्भं मापेति तस्स उपरि द्वादसयोजनिको रतनमण्डपोहोति, तत्थ अन्तरन्तरा सत्तरतनमया योजनुब्बेधा धजा उट्ठहन्ति, परियन्ते किङ्किणिकजाला ओलम्बन्ति, यस्सा मन्दवातेरिताय पञ्चङ्गिकतुरियसद्दसम्मिस्सो दिब्बसंगीतसद्दो विय रवो निच्छरति, मण्डपमज्झे सक्कस्स योजनिको मणिपल्लङ्को पञ्ञत्तो होति, तत्थ सक्को निसीदति, तेत्तिंसकुम्भानं एकेकस्मिं कुम्भे सत्त सत्त दन्ने मापेति, तेसु एकेको पण्णासयोजनायामो, एकेकस्मिं चेत्थ दन्ते सत्त सत्त पोक्खरणियो होन्ति, एकेकाय पोक्खरणिया सत्त सत्त पदुमिणिगच्छा होन्ति, एकेकस्मिं गच्छे सत्त सत्त पुप्फानि होन्ति, एकेकस्स पुप्फस्स सत्त सत्त पत्तानि होन्ति, एकेकस्मिं पत्ते सत्त सत्त देवधीतरो नच्चन्ति, एवं समन्ना पण्णासयोजनट्ठाने हत्थिदन्तेसुयेव नच्च समज्जं होति. एवं महन्तेन सिरिविलासेन सट्ठियोजनवित्थताय सुदस्सन महावीथिया पुरवधूनं अड्ढतेय्यकोटीहि चेव द्वीसु देवलोकेसु देवताहि च परिवुतो सक्को देवराजा महन्तं दिब्बसम्पत्तिं अनुभवति: उपासकरतनादिभावं पत्तो पन उपासकजनो इमम्पि सक्कसम्पत्तिं पटिलभित्वा मनुस्सगणनाय तिस्सो च वस्सकोटियो सट्ठिञ्च वस्ससतसहस्सानि दिब्बसुखमनुभवन्तो ताहि सम्पत्तीहि अत्तानं अलंकरोति. 1. तिगावुत [SL Page 140] [\x 140/] इतोप्पभूति देवेसु राजूनं विभवो पन. न सक्का होति वण्णेतुं अबुद्धेन यतो ततो, तत्थायुमानुमानेन विञ्ञेय्योव सुखोदयो. तथाहि-दुक्खतो याता अपयाताति = यामाति लद्धनामानं देवानं निवासनट्ठानताय यामसंखातेसु देवलोकेसु उप्पज्जित्वा तत्थपि मनुस्सगणनाय चत्ताळीसवस्ससतसहस्साधिकानि चुद्दस वस्सकोटियो च महन्तं दिब्बसम्पत्तिमनुभवित्वा ताहिपि अत्तानं अलंकरोति. एवं अत्तनो सिरिसम्पत्तिया तुसं पीतिं इता गता = ति तुसिताति एवं लद्धनामानं देवानं निवासनट्ठानताय एवं लद्धनामे तुसितपुरे उप्पज्जित्वा तत्थपि मनुस्सगणनाय सट्ठिवस्ससहस्साधिकानि सत्तपञ्ञासवस्सकोटियो महन्तं दिब्बसुखमनुभवित्वा तेहिपि अत्तानं अलंकरोति. तथा निम्मान रति एतेसन्ति = निम्मानरतिनोति एवं लद्धनामानं देवानं निवासनट्ठानताय निम्मानरतिसंखातेसु देवेसुपि उप्पज्जित्वा मनुस्सगणनाय द्वे च वस्सकोटियो चत्ताळीसवस्ससतसहस्साधिकानि तिंसवस्सकोटियो अपरिमितं दिब्बविभवमनुभवित्वा तेहिपि अत्तानं अलङ्करोति. तथेव परनिम्मितेसु भोगेसु अत्तनो वसं वत्तेन्तीति = परनिम्मितवसवत्तिनोति एवं लद्धनामानं देवानं निवासनट्ठानताय परनिम्मितवसवत्तिसंखातेसु देवेसु उप्पज्जित्वा मनुस्सगणनाय नवसतं एकवीसतिकोटियो सट्ठिञ्च वस्ससतसहस्सानि अवण्णनीयं विपुलोदारं महन्तं दिब्बसिरिमनुभवित्वा तायपि अत्तानं अलङ्करोति. एवं छकामावचरेसु देवेसु अनुलोमपटिलोमवसेन रूपसद्दगन्धरसफोट्ठब्बसङ्खाते पञ्चकामगुणे सुचिरमनुभवन्तो कामसम्पत्तिं अनुभवति. भवन्तेत्थ:- सग्गेसु हेट्ठिमसुखं चक्कवत्तिसुखेन हि, पाणिमत्तकपासाणं हिमवन्तन्तरं मतं. यानि पञ्ञासवस्सानि मनुस्सानं दिनो तहिं, तिंसरत्तिन्दिवो मासो मासा द्वादस वच्छरं. तेन संवच्छरेनायु दिब्बं पञ्चसतं मतं, हेट्ठि मानन्तु देवानं आयुनो हि चतुग्गुणं. [SL Page 141] [\x 141/] उपरूपरि देवानं छन्नं चाति विजानियं, रतनुत्तम चित्तेहि विहङ्गपथचारिहि, विमानेहि च रतनानं को सुखंवण्णयिस्सति. एकोव रक्खो फलति सब्बं इच्छानुकूलकं, यं हि तत्थ वसन्तानं को सुखं वण्णयिस्सति. सुगन्ध सुखसम्फस्सा सोवण्णापि पिळन्धना, येसं पुञ्ञेन को तेसं सुखग्गं वण्णयिस्सति. अच्छरा विज्जुसञ्चारा अच्छेरसत मण्डिता, मुत्ता वालुकसंछन्ना युत्ता पुञ्ञफलत्तनो. सम्पफुल्ललतालम्ब मनुञ्ञा गिन्दमण्डितो, विचित्त पत्त पक्खीनं वग्गुनिग्घोसनादिका सुवण्णमणिसोपान नीलामलजलासया, अवण्णरहितानेक सुगन्धकुसुमोत्थता. पुञ्ञकम्ममहासिप्पि कप्पिता पीतिवद्धना, पुञ्ञकम्मरतावास विपक्खसुखदायिका. सब्बोतुकसुखारम्मा उय्याना नन्दनादयो, ये पमोदन्ति कोतेसं सुखग्गं वण्णयिस्सतीति. एवरूपं कामभवसम्पत्तिं अनुभवित्वा रूपभवसम्पत्तिम्पि अनुभवितु कामेन उपासकजनेन:- "पियो च गरुभावनियो वत्ता च वचनक्खमो, गम्भीरञ्च कथं कत्ता नो चट्ठानेनि yojako"ti. एवमादि कल्याणगुण समन्नागतं कल्याणमित्तं उपसङ्कमित्वा विसुद्धिमग्गे वुत्तनयेन चरियानुकूलं कम्मट्ठानं गहेत्वा कामच्छन्दव्यापाद थीनमिद्ध उद्धच्चकुक्कुच्चविचिकिच्छा विप्पहीनं वितक्कविचार पीतिसुखचित्ते कग्गता सम्पयुत्तं पठमज्झानं भावेतब्बं. तम्पनेतं झानं तिविधं होति हीनमज्झिम पणितवसेन. तत्थ पटिलद्धमत्तं अनासेवितं हीनं सुभावित अपरिपुण्ण वसीभावं मज्झिमं अतिवियसुभावितं सब्बसो परिपुण्ण वसीभावं पणितन्ति वेदितब्बं तम्पनेतं पठमज्झानं हीनं परित्तं भावेत्वा अपरिहीनज्झानो महाब्रह्मानं परिवारकत्ता तेसं परिसतिं भवाति = ब्रह्मपारिसज्जाति लद्धनामानं [SL Page 142] [\x 142/] ब्रह्मानं निवासनट्ठानताय ब्रह्मपारिसज्ज सङ्खाते पठमतले निब्बत्तित्वा कप्पस्स ततियभागप्पमाणं ब्रह्मसम्पत्ति मनुभवति. तमेव मज्झिमं भावेत्वा अपरिहीनज्झानो महाब्रह्मानं पुरो हितट्ठाने ठितत्ता ब्रह्मपुरोहिताति लद्धनामानं निवासनट्ठानताय ब्रह्मपुरोहितोति एवं लद्धनामे ब्रह्मलोके निब्बत्तित्वा उपड्ढकप्पं ब्रह्मसम्पत्ति मनुभवति. तमेव पणीतं भावेत्वा अपरिहीनज्झानो उपासकजनो तेहि तेहि झानादीहि गुणविसेसेहि ब्रूहिता पटिविद्धा ब्रह्मानो वण्णवन्तताय चेव दीघायुकतादीहि च ब्रह्मपारिसज्जादीहि महन्तभावतो च महाब्रह्मानोति लद्धनामानं ब्रह्मानं निवासनट्ठान ताय महाब्रह्माति विस्सुते ब्रह्मलोके निब्बत्तित्वा एकमसङ्खेय्य कप्पं ब्रह्मसम्पत्ति मनुभवति तयोपेते पणीतरतमरतनावभासितसमानतलवासिनोति वेदितब्बा. एत्थ पन एतेसं तिन्नन्नम्पि असंखेय्यकप्पवसेनेव आयुपरिच्छेदो दट्ठब्बो. तथाहि ब्रह्मपारिसज्जादीनं तिन्नम्पि महाकप्पानं वसेन आयुप्पमाण परिच्छेदो न सम्भवति, एककप्पेपि तेसं अविनासभावेन परिपुण्णकप्पे असम्भवतो, तथाहेसलोको सत्तवारेसु अग्गिना अट्ठमे वारे उदकेन पुन सत्तवारेसु अग्गिना अट्ठमेवारे उदकेनाति एवं अट्ठसु अट्ठकेसु परिपुण्णेसु पच्छिमवारे वातेन विनस्सति, तत्थ पठमज्झानतलं उपादाय अग्गिना नस्सति, दुतियज्झानतलं उपादाय उदकेन, ततियज्झानतलं उपादाय वातेन नस्सति. वुत्तञ्चेतं:- "सत्त सत्तग्गिना वारा अट्ठमे अट्ठमोदका, चतुसट्ठि यदा पुण्णा एको वायुवरो सिया. अग्गिना भस्सरा हेट्ठा आपेन सुभकिण्हतो, वेहप्फलतो वातेन एवं लोको vinassatÅ"ti. तस्मा तिन्नन्नम्पि पठमज्झानतलानं एक कप्पेपि अविनासनभावतो सकलकप्पे तेसं सम्भवो नत्थीति असङ्खेय्यकप्पवसेन तेसं आयुपरिच्छेदो वुत्तो. दुतियज्झानलतो पट्ठाय पन परिपुण्णस्स महाकप्पस्सवसेन आयुपरिच्छेदो, न असङ्खेय्यकप्पवसेन असङ्खेय्यकप्पो तिच योजनायामवित्थारवसेन सासपरासितो वस्ससतच्चयेन एकेकबीजस्स गहणेन सासपरासितो parikkhayepi [SL Page 143] [\x 143/] अक्खयसभावस्स महाकप्पस्सेव चतुत्थभागो. सो पन यत्थ रोगदुब्भिक्खानं अञ्ञतर संवत्तेन बहुसु विनासमुपगतेसु अवसिट्ठसत्तानं पवत्तकुसलधम्मानुभावेन दसवस्सतो पट्ठाय अनुक्कमेन असङ्खेय्यायुप्पमाणेसु सत्तेसु पुन अधम्मसमादानवसेन कमेन परिहायित्वा दसवस्सायुकेसु जातेसु रोगादिसु अञ्ञतरसंवट्टेन सत्तानं विनासप्पत्तिया अयमेको अन्तरकप्पोति एवं परिच्छिन्नस्स अन्तरकप्पस्स वसेन चतुसट्ठि अन्तरकप्पप्पमाणो होति, वीसति अन्तरकप्पप्पमाणोतिच वदन्ति तथा दुतियज्झानं ततियज्झानं च परित्तं भावेत्वा अपरिहीनज्झानो उपरिमेहि परित्ता आभा एतेसन्ति = परित्ताभाति एवं लद्धनामानं निवासनट्ठानताय परित्ताभसङ्खाते ब्रह्मलोके उप्पज्जित्वा द्वे महाकप्पानि ब्रह्मसम्पत्ति मनुभवति. तमेव मज्झिमं भावेत्वा अपरिहीनज्झानो अप्पमाणा आभा एतेसन्ति = अप्पमाणाभाति विस्सुते ब्रह्मलोके निब्बत्तित्वा चत्तारि महाकप्पानि ब्रह्मसम्पत्ति मनुभवति. तमेव पणीतं भावेत्वा अपरिहीनज्झानो वलाहकतो विज्जु विय इतोचितो च आभा सरति निस्सरति एतेसं सप्पीतिकज्झान निब्बत्तक्खन्ध सन्तानत्ता आभस्सराति लद्धनामानं निवासनट्ठानताय आभस्सराति विस्सुते ब्रह्मलोके निब्बत्तित्वा अट्ठमहाकप्पानि ब्रह्मसम्पत्ति मनुभवति. एतेपि तयो पणीतरतनावभासितेकतलवासिनोति वेदितब्बा. तथा चतुत्थज्झानं परित्तं हीनं भावेत्वा अपरिहीनज्झानो सुभाति एकघना अचला सरीराभा वुच्चति, सा उपरिब्रह्मेहि परित्ता सुभा एतेसन्ति = परित्तसुभाति एवं लद्धनामानं निवासनट्ठानताय परित्तसुभसंखाते ब्रह्मलोके उप्पज्जित्वा सोळसमहाकप्पानि ब्रह्मसम्पत्तिमनुभवति. तमेव मज्झिमं भावेत्वा अपरिहीनज्झानो अप्पमानसुभा एतेसन्ति = अप्पमाणसुभाति एवं लद्धनामानं ब्रह्मानं निवासनट्ठानताय अप्पमाणसुभसङ्खाते ब्रह्मलोके निब्बत्तित्वा द्वत्तिंसमहाकप्पानि ब्रह्मसम्पत्तिमनुभवति. तमेव पणीतं भावेत्वा अपरिहीनज्झानो पभासमुदयसंखातेहि सुभेहि किण्णा आकिण्णा सुभकिण्णाति एवं लद्धनामानं ब्रह्मानं निवासनट्ठानताय सुभकिण्हसङ्खाते ब्रह्मलोके उप्पज्जित्वा उपासकजनो [SL Page 144] [\x 144/] चतुसट्ठिमहाकप्पानि ब्रह्मसम्पत्तिमनुभवति. एतेपि पणीतरतनावभासितेकतलवासिनोति वेदितब्बा. तथा पञ्चमज्झानं भावेत्वा अपरिहीनज्झानो झानप्पभाय निब्बत्तं विपुलफलमेतेसन्ति = वेहप्फलाति एवं लद्धनामानं ब्रह्मानं निवासनट्ठानताय वेहप्फलसंखाते ब्रह्मलोके उप्पज्जित्वा पञ्चकप्पसतानि महन्तं ब्रह्मसम्पत्तिमनुभवति. केचि पन तमेव "सञ्ञा रोगो सञ्ञा gaï¬o"ti ÃdinÃ"dhi चित्तं धि वतेदं citta"nti आदिना नयेन अरूपूपपत्तिया आदीनवदस्सनेन तदभावे च सन्तपणीत भावसन्निट्ठानेन वायो कसिणे केसञ्चि मतेन परिच्छिन्नकासकसिणे वा भावनाबलेन तेन पटिलभितब्बभवे अरूपस्स अनिब्बत्ति सभावापादानवसेन अरूपविरागभावनं भावेत्वा अपरिहीनज्झानो सञ्ञाविरागभावनानिब्बत्त रूपसन्ततिमत्तत्ता नत्थि सञ्ञातम्मुखेन vuttÃsesaarÆpakkhandhà च एतेसन्ति = असञ्ञा, तेयेव सत्ताति असञ्ञसत्ता इच्चेवं लद्धनामानं ब्रह्मानं असञ्ञ सत्तानं निवासनट्ठानताय असञ्ञसङ्खाते लोके उप्पज्जित्वा पञ्चकप्प सतानि तत्थ पवत्तन्ति. एतेपि पणीतरतनावभासितेकतलवासिनोतिदट्ठब्बा. एवं सुचिरम्पि कालं रूपभवसम्पत्तिं अनुभवित्वा अरूपभवसम्पत्तिम्पि परिभुञ्जितुकामो उपासकजनो "दिस्सन्ति खो पन रूपाधिकरणं दण्डादान सत्थादानकलह viggahavivÃda"nti नखो पनेतं सब्बसो आरुप्पेति सो च तेसं दण्डादानादीनञ्चेव चक्खुरोगादीनञ्च आबाधसहस्सानं वसेन करजरूपे आदीनवं दिस्वा विसुद्धिमग्गे वुत्तनयेन आकासानञ्चायतनं भावेत्वा अपरिहीनज्झानो आकासानञ्चायतनूपगानं देवानं निवासनट्ठानताय एवं लद्धनामे अरूपभवे निब्बत्तित्वा तत्थ वीसतिकप्पसहस्सानि उदारं पीतिसुखमनुभवति तथेव विञ्ञानञ्चायतनं भावेत्वा अपरिहीनज्झानो विञ्ञानञ्चायतनुपगानं देवानं निवासनट्ठानताय विञ्ञानञ्चायतनसङ्खाते अरूपभवे उप्पज्जित्वा चत्ताळीसकप्पसहस्सानि अतुलं पीतिसुखमनुभवति. तथा आकिञ्चञ्ञायतनं भावेत्वा अपरिहीनज्झानो आकिञ्चञ्ञायतनूपगानं देवानं निवसनट्ठानतायएवं लद्धनामे अरूपभवे उप्पज्जित्वा सट्ठिकप्पसहस्सानि उळारं झानसुखमनुभवति तथेव नेवसञ्ञानासञ्ञायतनं भावेत्वा अपरिहीनज्झानो नेवसञ्ञा [SL Page 145] [\x 145/] नासञ्ञायतनूपगानं देवानं निवासनट्ठानताय नेवसञ्ञा नासञ्ञायतनसङ्खाते अरूपभवे उप्पज्जित्वा चतुरासीति कप्पसहस्सानि अतिपणीततरं समापत्तिसुखमनुभवति भवन्तेत्थ:- झायिनो अमिताभावे पीतिभक्खा महिद्धिका, ब्रह्मानो को सुखं तेसं न मुनी वण्णयिस्सति. तिभागकप्पं जीवन्ति ब्रह्मलोकेसु हेट्ठिमा, चतुरासीतिसहस्सानि कप्पानि तेसु उत्तमा. पूरा सासपियो कोट्ठे सब्बतो योजनायते, ततो वस्ससते पुण्णे जड्डेत्वा एकमेककं, यावता रित्तकं होति दीघो कप्पो ततेपिच. आयुना एव विञ्ञेय्यो तेसं सेसे सुखोदयो, इमिना पूतिकायेन मन्दकालेन साधिया. नेककप्पसतं आयु सुखञ्चापि मनोमयं, येसं तेसं सुखग्गस्स का एत्थ उपमा सिया. विसिट्ठमिह यं पुञ्ञं निब्बाणावहमेव तं, उळारफलदं एवं ब्रह्मलोकेसु मज्झिमं. परित्तं कामलोकम्हि पञ्चकामगुणोदयं, अञ्ञञ्च यं हितसुखं सब्बं देति असेसकं. सुदुल्लभं बुब्बुल दुब्बलं इमं सरीरमेवंविध पुञ्ञसाधकं, अपुञ्ञकम्मेसु पयोजयं जनो सिनेरुमुद्धा पतितोव सोचियो. यथा सासपमत्तम्हा बीजा निग्रोध पादपो, जायते सतसाखड्ढो महानीलम्बुदोपमो. तथेव पुञ्ञकम्मम्हा अनुम्हा विपुलं फलं, होतीति अप्पपुञ्ञन्ति नावमञ्ञेय्य पण्डितो ति. यम्पन वुत्तं लोकियलोकुत्तरसम्पत्तियो साधेतब्बाति तत्थ एत्तावता लोकियसम्पत्तियो पकासिता honti. [SL Page 146] [\x 146/] एवं विधे नेक विभूति सारे कामे भवे रूपभवेतरेपि, पप्पोति सीलादिगुणेन येन को नाम तस्मिं हि बुधो पमज्जे. इति अभिनव साधुजन पामोज्जत्थाय कते उपासकजनालङ्कारे लोकियसम्पत्तिनिद्देसो नाम सत्तमो परिच्छेदो. इदानि लोकुत्तरसम्पत्तियो साधेतब्बाति एत्थ लोकुत्तरसम्पत्तियो नाम उपादानक्खन्धसङ्खातलोकतो उत्तरन्ति उत्तिन्नाति वा लोकुत्तराति एवं लद्धनामा सम्पत्ति, सा तिविधा होति सावकबोधि पच्चेकबोधि सम्मासम्बोधीति. एत्थ सावकबोधि नाम सत्थु धम्मदेसनाय सवणन्ते जातत्ता सावकाति एवं लद्धनामेहि सावकेहि मग्गपटिपाटिया अधिगन्तब्बो सच्चाभिसमयो. तथाहि विसुद्धिमग्गे वुत्तनयेन सोतापत्तिमग्गं भावेत्वा दिट्ठिविचिकिच्छा पहाणेन पहीणापायगमनो सत्तक्खत्तुपरमो सोतापन्नो नाम. सो पन तिविधो होति, एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति. तत्थ एकबीजी नाम एकं भवं संसरित्वा अरहत्तं पत्तो, कोलं कोलो नाम द्वे वा तीणि वा सन्धावित्वा दुक्खस्सन्तकरो, सत्तक्खत्तुपरमो नाम सत्तमजातितो परं उप्पादनारहस्स बन्धसन्तानस्स अरहत्तप्पत्तिया निरोधत्ता सत्तमभवे दुक्खस्सन्तकरो, सत्तभवा च सत्तक्खत्तुं मनुस्सलोके पटिसन्धिगहण वसेन दट्ठब्बा, देवलोकब्रह्मलोकेसु हि ततो अधिकतरम्पि उप्पज्जन्ति येव. तस्मा विसाखाच अनाथपिण्डिको सेट्ठि च सक्को देवराजाचाति इमे तयो जना भवनिकन्तिया बलवतरत्ता छकामावचरेसु अनुक्कमेन उप्पज्जित्वा तत्थ तत्थायुप्पमाणेन महन्तिं दिब्बसम्पत्तिं समापत्ति सुखञ्च अनुभवित्वा परनिम्मितदेवलोके ठत्वा झानं निब्बत्तेत्वा ब्रह्मलोकेपि अनुक्कमेन उप्पज्जन्ता तत्थायुप्पमाणेन उदारं पीतिसुखं [SL Page 147] [\x 147/] अनुभवित्वा सुभकिण्हतले ठत्वा मग्गं भावेत्वा अनागामिफलं पत्वा पञ्चसुद्धावासेसु अनुक्कमेन उप्पज्जन्ता तत्थ तत्थपि आयुप्पमाणेन समापत्तिसुखमनुभवित्वा अकनिट्ठतले ठत्वा अरहत्तमग्गं सच्छिकत्वा निब्बाणपुरं पविसन्ति. अपरो रागदोसमोहानं तनुत्तकरं सकदागामि मग्गं भावेत्वा सकदागामि नाम होति, सकिदेव इमं लोकं पटिसन्धिवसेनागच्छति, तत्थ एकच्चो कामभवे सकदागामिफलं सच्छिकरोति, एकच्चो रूपभवे, एकच्चो अरूपभवेति सोपि एवं तिविधो होति. अपरो कामरागव्यापादानमनवसेसप्पहाणकरं अनागामिमग्गं भावेत्वा अनागामि नाम होति, सो हि पटिसन्धिवसेन इमं लोकं न आगच्छतीति अनागामि नाम जातो. तस्मा सद्धादीनमिन्द्रियानं अधिकाधिकवसेन सुद्धावासेसु उप्पज्जन्तो सद्धिन्द्रियाधिकवसेन अविहतले उप्जज्जित्वा कप्पसहस्स ब्रह्मसम्पत्तिमनुभवति. तथा विरियिन्द्रियाधिकवसेन अतप्पे उप्पज्जित्वा द्वेकप्पसहस्सानि महन्तं पीतिसुखं अनुभवति. तथेव सतिन्द्रियाधिकत्तेन सुदस्से उप्पज्जित्वा चत्तारि कप्पसहस्सानि विपुलं पीतिसुखमनुभवति. तथा समाधिन्द्रिययस्स अधिकत्ता सुदस्सीतले उप्पज्जित्वा अट्ठकप्पसहस्सानि उदारं ब्रह्मसम्पत्तिमनुभवति. तथेव पञ्ञिन्द्रियाधिकभावेन अकनिट्ठतले उप्पज्जित्वा सोळसकप्पसहस्सानि अतिक्कन्तं ब्रह्मसम्पत्तिमनुभवति. तत्थ अविहादयो सुद्धानं अनागामिअरहन्तानमेव आवासाति सुद्धावासा, अनुनयपटिघाभावतो सुद्धो आवासो एतेसन्ति = सुद्धावासा, अनुनयपटिघाभावतो सुद्धो आवासो एतेसन्ति = सुद्धावासो, तेसं निवासभूमिपि सुद्धावासाति वुच्चति. इमेसु पन पठमतलवासिनो अप्पकेन कालेन अत्तनो ठानं न विजहतीति = अविहा नाम. दुतियतलवासिनो न केनचि तप्पन्तीति = अतप्पा. ततियतलवासिनो परमसुन्दररूपत्ता सुखेन दिस्सन्तीति = सुदस्सा. चतुत्थतलवासिनो सुपरिसुद्ध दस्सनत्ता सुखेन पस्सन्तीति = सुदस्सिनो. पञ्चमतलवासिनो पन उक्कट्ठसम्पत्तिकत्ता नत्थि एतेसं कनिट्ठभावोति = अकनिट्ठाति वेदितब्बा. एत्थ पन अन्तरा परिनिब्बायी उपहच्चपरिनिब्बायी असङ्खारपरिनिब्बायी ससङ्खारपरिनिब्बायी उद्धंसोतो अकनिट्ठगामीति. अविहेसु पञ्च, तथा अतप्पसुदस्ससुदस्सिसु, अकनिट्ठेसु पन उद्धंसोतवज्जा चत्तारो लब्भन्ति, तत्थ तत्थ अनागामीनं आयुनो वेमज्झं अनतिक्कमित्वा अन्तराच [SL Page 148] [\x 148/] किलेसानं परिनिब्बाण सङ्खातं अरहत्तं पत्तो अन्तरापरिनिब्बायी नाम होति, सो पि एवं तिविधो होति-कप्पसहस्सायुकेसु ताव अविहेसु निब्बत्तित्वा एको निब्बत्तदिवसेयेव अरहत्तं पापुणाति, नो चे निब्बत्तदिवसेयेव अरहत्तं पापुणेय्य, पठमस्स पन कप्पस्स मत्थके पापुणाति, पठमेको अन्तरा परिनिब्बायी नाम. अपरो एवं असक्कोन्तो द्विन्नं कप्पसतानं मत्थके पापुणाति, अयं दुतियो. अपरो एवम्पि असक्कोन्तो चतुन्नं कप्पसतानं मत्थके पापुणाति अयं ततियो अन्तरा परिनिब्बायी नाम होति. पञ्चमं पन कप्पसतं अतिक्कमित्वा अरहत्तं पत्तो उपहच्चपरिनिब्बायी नाम होति. अतप्पादिसुपि एसेवनयो. यत्थ कत्थचि उप्पन्नो पन ससंखारेन सप्पयोगेन किलमन्तो दुक्खेन पत्तो ससंखारपरिनिब्बायी नाम. इमे चत्तारो पञ्चपि सुद्धावासेसु लब्भन्ति. "उद्धं सोतो akaniÂÂhagÃmÅ"ti एत्थ पन उद्धंभागियवसेन उद्धमस्स तण्हा सोता वाति = उद्धं सोतो, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति = उद्धंसोतो, अकनिट्ठं गच्छतीति = अकनिट्ठगामी, सो हि अविहतो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धं सोतो अकनिट्ठगामी नाम. अपरो अरहत्तमग्गं भावेत्वा अनवसेसकिलेसप्पहाणेन अरहा नाम होति खीणासवो अग्गदक्खिणेय्योति. एवं मग्गपटिपाटिया अधिगन्तब्बो सच्चाभिसमयो सावकसम्बोधीति वुच्चति. पच्चेकसम्बोधिनाम बोधनेय्यबोधनत्थो हि बलेसु वसीभवो अननुबन्धो sayambhƤÃïena सच्चाभिसमयोति अत्थो. सम्मासम्बुद्धानं नहि sayambhƤÃnatÃya सयमेव पवत्तमानोपि सच्चाभिसमयो सानुबन्धो अपरिमाणानं सत्तानं सच्चाभिसमयस्स हेतुभावतो, इमेसं पन यो एकस्सापि सत्तस्स सच्चाभिसमयो हेतु न होतीति अननुबन्धोति वुच्चति. सम्मासम्बोधि पन सम्मा सामं सब्बधम्मानं बुज्झनतो बोधनतो च सम्मासम्बोधि नाम. सब्बञ्ञुतञाणपदट्ठानंहि मग्गञाणं. मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञाणं तस्मा सम्मासम्बुद्धोति वुच्चति. तेनाह:- "बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि तत्थ च सब्बञ्ञुतप्पत्तो balesu [SL Page 149] [\x 149/] VasÅbhÃva"nti तिविधापेता तिन्नं बोधिसत्तानं यथासकं आगमनीयपटिपदाय मत्थकप्पत्तिया सतिपट्ठानादीनं सत्ततिं साय बोधिपक्खियधम्मानं भावना पारिपूरीति वेदितब्बा. इतराभिसमयानं तदविनाभावतो नहि सच्छिकिरियाभिसमयेन भावनाभिसमयो नसम्भवति, सतिच भावनाभिसमयो पहाणाभिसमयो परिञ्ञाभिसमयो च सिद्धोयेव होतिति. तस्मा अधिकारो छन्दताति दिवङ्गसमन्नागता पत्थनावसेन कतपणिधानं उपासकजना ततोप्पभूति अग्गसावकभावाय कप्पसतसहस्साधिकानं एकमसङ्खेय्य महासावकभावाय कप्पानं सतसहस्संयेव सम्भारसम्भ रणं करोन्तो सत्थु सब्रह्मचारितो वा चतुसच्चकम्मट्ठानकथं सुत्वा तस्मिंयेव खणे कालन्तरेन वा तज्जं पटिपत्तिं अनुतिट्ठन्ता घटन्ता वायमन्ता विपस्सनं उस्सुक्कापेत्वा सच्चानि पटिविज्झन्ता अत्तनो अभिनीहारानुरूपं सद्धिं अग्गसावकभूमिया च महासावकभूमिया वा केवलं वा अग्गमग्गक्खणे सावकसम्बोधिं अधिगच्छन्ति, ततो परं सावकबुद्धा नाम होन्ति सदेवके लोके अग्गदक्खिणेय्याच. अथवा:- "मनुस्सत्तं लिङ्गसम्पत्ति विगतासवदस्सनं, अधिकारो छन्दता एते abhinÅhÃrakÃraïÃ"ti. इमे पञ्चधम्मे समोधानेत्वा कताभिनीहारा पन उपासकजना ततोप्पभूति द्वे असङ्खेय्यानि कप्पानि सतसहस्सञ्च बोधिसम्भारसम्भरणं करोन्ता अनुपुब्बेन सम्भतपच्चेकबोधिसम्भारा तादिसे काले चरिमत्तभावेठिता ञाणस्स परिपाकगतभावेन उपट्ठितसंवेगनिमित्तं गहेत्वा सविसेसं भवादिसु आदीनवं दिस्वा sayambhƤÃïena पवत्ति पवत्तिहेतुतञ्च परिच्छिन्दित्वा "सो इमं दुक्खन्ति योनिसो manasikarotÅ"ti आदिना आगतनयेन चतुसच्चकम्मट्ठानं ब्रूहेन्ता अत्तनो अभिनीहारानुरूपं सङ्खारे परिमद्दन्ता अनुक्कमेन विपस्सनं पच्चेकसम्बोधिं अभिसम्बुज्झन्ति, अग्गफलक्खणतो पट्ठाय पच्चेकसम्बुद्धानाम हुत्वा सदेवकस्स लोकस्स अग्गदक्खिणेय्या होन्ति. अथवा यदि सम्बोधिमिच्छन्ति:- "मनुस्सत्तं लिङ्गसम्पत्ति हेतुसत्थारदस्सनं, पब्बज्जागुणसम्पत्ति अधिकारो च छन्दता, अट्ठधम्मसमोधाना अभिनीहारो samijjhatÅ"ti. [SL Page 150] [\x 150/] एवं वुत्ते अट्ठधम्मे समोधानेत्वा सचे पञ्ञाधिका चत्तारि असंखेय्यानि कप्पानं सतसहस्सञ्च अथसद्धाधिका aÂÂhaasaÇkheyyÃni कप्पानं सतसहस्सञ्च अथविरियाधिका soÊasaasaÇkheyyÃni कप्पानं सतसहस्सञ्च परिपूरितबोधिसम्भारा उपासकजना चरिमभवे कतपुब्बकिच्चा बोधिमण्डं अभिरुय्ह "न ताविमं पल्लङ्कं भिन्दिस्सामि याव मे अनुपादाय आसवेहि चित्तं vimuccissatÅ"ti पटिञ्ञं कत्वा अपराजितपल्लङ्के निसिन्ना असम्पत्ताय एव संझावेलाय मारबलं विधमित्वा पुरिमयामे पुब्बेनिवासानुस्सतिञाणेन अनेकाकारवोकारे पुब्बेनिवुत्थक्खन्धे अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुविसोधनेन चुतूपपाते ञाणं अनागतंसे ञाणं अधिगन्त्वा पच्छिमयामे "किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उप्पज्जति च अथच पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति jarÃmaraïassÃ"ti आदिना जरामरणतो पट्ठाय पटिच्चसमुप्पादमुखेन विपस्सनं अभिनिविसित्वा महागहणं छिन्दितुं निसानसीलायं फरसुं निसेन्तो विय किलेसगहणं जिन्दितुं ञाणफरसुं तेजेन्तो बुद्धभावाय हेतुसम्पत्तिया परिपाकंगतत्ता सब्बञ्ञुतञाणाधिगमाय विपस्सनं गब्भं गण्हापेन्तो अन्तरन्तरा नाना सम्पत्तियो समापज्जित्वा यथा ववत्थापिते नामरूपे तिलक्खणं आरोपेत्वा अनुपदधम्मविपस्सनावसेन अनेकाकारवोकारसङ्खारे सम्मसन्ता छत्तिंसकोटिसतसहस्समुखेन सम्मसनवारं वित्थारेत्वा तत्थ महावजिजञाणसङ्खाते vipassaïäÃïetikkhasÆrabhÃvÆpapanne उट्ठानगामिनी भावेन पवत्तमाने यदा तं मग्गेन घटेन्ति तदा मग्गपटिपाटिया दियड्ढकिलेससहस्सं खेपेन्तो अग्गमग्गञाणेन सम्मा सम्बोधिं अधिगच्छन्ति, अग्गफलक्खणतो पट्ठाय अधिगता नाम, सम्मासम्बुद्धभावतो दसबलचतुवेसारज्जादयोपि हि तेसं तदा हत्थगतायेव होन्तिति. तत्थ पञ्ञाधिकानं हि सद्धा मन्दा होति पञ्ञा तिक्खा, ततोव उपायकोसल्लस्स विसदनिपुणभावेन न चिरस्सेव पारमियो पारिपूरिं गच्छन्ति. सद्धादिकानं पञ्ञा मज्झिमा होति, तेसं नातिदीघं नातिसनिकं पारमियो पारिपूरिं गच्छन्ति. विरियाधिकानं पन पञ्ञा मन्दा होतिति तेसं चिरेनेव पारमियो पारिपूरिं गच्छन्ति. यथा महाबोधि [SL Page 151] [\x 151/] सत्तानं न एवं पच्चेकबोधिसत्तानं, तेसं हि सतिपि पञ्ञाधिकभावे द्वे असङ्खेय्यानि कप्पानं सतसहस्सञ्च बोधिसम्भारसम्भरणं इच्छितब्बं, न ततो ओरं, सद्धाधिकविरियाधिकापि वुत्तपरिच्छेदतो परं कतिपये एव कप्पेअतिक्कमित्वा पच्चेकबोधिं अभिसम्बुज्झन्ति, न ततियं असङ्खेय्यन्ति. सावकबोधिसत्तानं पन येसं अग्गसावकभावाय अभिनीहारो तेसं एकं असङ्खेय्यकप्पानं सतसहस्सञ्च सम्भारसम्भरणं इच्छितब्बं. येसं महासावकभावाय तेसं कप्पानं सतसहस्संव. तथा बुद्धस्स मातापितुन्नं उपट्ठाकस्स पुत्तस्सचाति, अयं सन्नीट्ठानकरो नयो. इच्चेवं उपासकरतनादिभावं पत्ता उपासकजना सीलविपुलपाकारं समाधिपरिखापरिवारितं vipassanäÃïadvÃraæ सतिसम्पजञ्ञदळ्हकवाटं समापत्तिमण्डपादिपतिमण्डितं बोधिपक्खियजनसमाकूलं अमतवरनगरं पविसित्वा अच्छिन्नमकुटिलं उजुं पुथुलवित्थतं सतिपट्ठानमहावीथिं ओतरित्वा चत्तारि सामञ्ञफलानि चतस्सो पटिसम्भिदा chaabhi¤¤Ã अट्ठसमापत्तियोति इमेहि महग्घेहि रतनेहि अत्तभावं अलङ्करोन्ति. तस्मा:- सब्बञ्ञु ञाण सतरंसि पज्जोतेनावभासिता, करुणापुण्णचन्देन कतसीतपरिग्गहं. दसबुद्धामलबलो दारग्गहविभूसितो, कुसलोसधिताराहि संकिण्णा सब्बतो दिसं. बुद्धासाधारणं ञाणं सुवण्णमणिसिंगिहि, बुद्धधम्मोरुसेलेहि अवरुद्धा समन्ततो. वेसारज्जमिगिन्देहि परिसा वनराजिसु, सुखविस्सत्थचारीहि अच्चन्तमुपसोभिता. लोकधम्मानिलाकम्प धिति मेरु धजुग्गमा, सतिपट्ठानरट्ठड्ढा पधानानिलवीजिता. सद्धम्मदेसनावस्स धाराहि परिसन्दिता, बोज्झङ्गकुसुमाकिण्ण मग्गजङ्घमहापथा. गुणण्णव परिक्खित्ता सीलामलतला सुभा, बुद्धभूमि हि या लोके लद्धा वीरवरेहि सा. विसिट्ठा सब्बभूमीनं यदि एतेन लब्भति, अलब्भनीयं एतेन लोके अञ्ञं हि किं सिया. [SL Page 152] [\x 152/] Tato चिन्तामणीदेव पादपो सुरभी विय, निरन्तरं व एत्थेव कत्तब्बो सादरादरोति. यम्पन वुत्तं एवं सरणगतेहि उपासकोपासिकजनेहि सीले पतिट्ठाय पतिरूपधुतङ्गसमादानेन तं परिसोधेत्वा पञ्च वणिज्जा पहाय धम्मेन समेन जीविकं कप्पेन्तेहि उपासकरतनादिभावं पत्वा दिने दिने दसपुञ्ञकिरियवत्थूनि पूरेन्तेहि अन्तरायकरधम्मे पहाय लोकियलोकुत्तरसम्पत्तियो साधेतब्बाति तं एत्तावता सब्बाकारेन पकासितं होति. सरणगुणभिरामो सील भूसाभिरामो परमधुतवणिज्जो रुद्ध मिच्छावणिज्जो, निचित निखिलपुञ्ञो सन्ततेकन्तपुञ्ञो सिवमपि नुतपुञ्ञो सम्भुनेवं सपञ्ञो. इति अभिनव साधुजन पामोज्जत्थाय कते उपासक जनालङ्कारे लोकुत्तरसम्पत्तिनिद्देसो नाम अट्ठमो परिच्छेदो. इदानि इमस्मिं उपासकजनालङ्कारे ये सीलादयो कुसलधम्मा निद्दिट्ठा न पनेसं कारको अत्ता निद्दिट्ठो, तस्स हि कारकस्स वेदकस्स अत्तनो अभावे सीलादीनं कुसलधम्मानं अभावो सिया, तेसमभावो तदायत्तवुत्तीनं तेसं विपाकानम्पि अभावो होति, तस्मा सीलादीनं कुसलधम्मानं देसना निरत्थिकाति योजेय्य, तस्सेवं परिहारो वत्तब्बो, नायं निरत्थिकोपायदेसना, यदि कारकस्स अभावा सीलादीनं कुसलधम्मानमभावो सिया तया परिकप्पितस्स अत्तनोपि अभावो सिया, किं कारणन्ति चे? तस्स अत्तनो अञ्ञस्स कारणस्साभावतो कारकाभावेपि कत्ता अत्थीति चे तथा सीलादिनम्पि कुसलानं असतिपि कत्तरि अत्थिता उपगन्तब्बा, कुतोयं तच तत्थानुरोधो इध विरोधोति, तथापि यथापन लोके कारकाभावेपि पठवि आपतेजौतुआदयो [SL Page 153] [\x 153/] पटिच्च अङ्कुरादीनं अभिनिब्बत्ति दिस्सति, तथा एतेसं सीलादीनं कुसलानं धम्मानं हेतुप्पच्चयसामग्गिया अभिनिब्बत्ति होतीति वेदितब्बा. अथा पि चेत्थ तया पञ्ञाय परिकप्पितो निच्चो धुवो सीलादीनं कत्ता अत्ता परमत्थतो अत्थीति चेतं उपपरिक्खिस्साम ताव, सो पन तव अत्ता कारको वेदको किं सचेतनो सिया पाकारतरुपासाणतिणसदिसो. सिया, तस्स कारकवेदकत्ताभावो च सिया, सदि सचेतनो सो चेतनाय अञ्ञो वा सिया, अनञ्ञो वा, अथानञ्ञो चेतनाय नासे अत्तनो विनासो सिया, किं कारणन्ति? चेतनाय अनञ्ञत्ता, अथापि भवतो अधिप्पायो एवं सिया-अत्तनो पन नासो न भवति निब्बत्तचेतनाययेव नासो, भवतीति, वुच्चते- अत्तनो अनासे सति चेतनाय पि नासो न भवति, किं कारणन्ति? चेतनाय अनञ्ञत्ता, चेतनत्तानं अनञ्ञत्ते सति चेतनाययेव नासो भवति न अत्तनोति अयुत्तमेवेतं, चेतनाययेव विनासे विसेसकारणं नत्थि, अत्ताव नस्सतु तिट्ठतु चेतना, अथ चेतनाय नासे अत्तनो नासो न भवति चेतनाय अत्ता अञ्ञो सिया, यथा अञ्ञस्स अस्सस्स नासे महिसस्स नासो न भवति, एवञ्च सति चेतनाय अनञ्ञो अत्ताति तव पटिञ्ञा हीना, अथ चेतनत्तानं न अञ्ञत्ते सति अत्तनो अनासे चेतनायपि अनासो भवतु, पटिञ्ञा हीना, अथ वुत्तप्पकारतो न विपरीतं वा सिया, अत्ता नस्सतु, चेतना तिट्ठतु, अथ च पन एवं न भवति अनञ्ञत्ता चे पक्खं परिच्चजसि अथ न परिच्चजसि पटिञ्ञा हीना भवति, अथायं भवतोधिप्पायो सिया नायं मम अत्ता चेतनाय अनञ्ञो अञ्ञो येवाति, अत्र वुच्चते-इध पन अञ्ञत्तं दुविधं होति लक्खण कतमञ्ञत्तञ्च देसन्तरकतमञ्ञत्तञ्चाति, तत्थ किं त्वं चेतनत्तानं लक्खण कतमञ्ञत्तं वदेसि उदाहु देसन्तरकतमञ्ञत्तन्ति आह, लक्खण कतमञ्ञत्तं वदेसि उदाहु देसन्तरकतमञ्ञत्तन्ति आह, लक्खण कतमञ्ञत्तं वदामीति, यथाहि रूपरसगन्धादीनं एकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तं होति एवं चेतनत्तानं एकदेसे वत्तमानानं लक्खणतो अञ्ञत्तं होति तस्मा लक्खणकतमञ्ञत्तं वदामीति, अत्र वुच्चते- यथाहि जातवेदसा डय्हमाने आमकघटे सामवण्णविनासे रसादीनं [SL Page 154] [\x 154/] विनासो भवति तथेव चेतनाय विनासे अत्तनो पि विनासो सिया, किं कारणन्ति चे? रूपरसादीनं विय एक देसत्ताति, अथेवं भवतो मति सिया एकदेसत्ते सतिपि अत्तनो पन विनासो न भवति चेतनाययेव विनासो भवतीति. अत्र वुच्चते- अत्तनो अनासे चेतनायपि अनासो होति किं कारणन्नि चे रूपरसादीनं विय समानेपि अविनिब्भोगतो, अथ समाने एकदेसत्ते अविनिब्भोगभावे केन हेतुना चेतनाय एव नासो भवति न पन अत्तनो, अथ विसेसकारणं नत्थि तव लद्धिया अत्ताव नस्सतु तिट्ठतु चेतना, अथ चेतनाय नासो अत्तनो नासो न भवति उभिन्नं एकदेसता नत्थि, एवञ्च सति को दोसोति चे यं पन तया वुत्तं यथा रूप रसगन्धादीनं एकदेसे वत्तमानानं लक्खणतो अञ्ञत्तं, तथा चेतनत्तानं एकदेसे वत्तमानानं लक्खणतो अञ्ञत्तन्ति, तं अयुत्तं, पटिञ्ञा हीना, अथ रूपरसादीनं विय समानेपि एकदेसत्ते यदि अत्तनो अनासे चेतनायपि अनासो न भवति पटिञ्ञा हीनो असि, अथ वुत्तप्पकारतो विपरीतं वा सिया तव अत्तानस्सतु चे चेतना तिट्ठतु अथेव न भवतीति चे एकदेसता च नत्थि, अथ देसन्तरकतमञ्ञत्तं वदेसि चेतनत्तानं घटपटसकटकटादीनं विय अञ्ञत्तं सिया, चेतनाय विना अत्ता अनुञ्ञातो घटेन विना पटो विय अञ्ञो व घटो अञ्ञेव पटोति, एवञ्च सति को दोसोति चे? अचेतनो अत्ताति पुब्बे वुत्तदोसतो न परिमुच्चसीति, तस्स परमत्थतो न कोचि कत्ता वा चोदेता वा अत्ता अत्थीति दट्ठब्बं, यदि एवं अथ कस्मा भगवता:- अस्मा लोका परं लोकं यो च सन्धावती नरो, योध करोति वेदियति सुखदुक्खं सयं kataæ"ti च. सत्तो संसारमापन्नो दुक्खमस्स महब्भयं, अत्थि माता अत्थि पिता अत्थि sattopapÃtiko"ti च. भवा भवे पञ्चक्खन्धा भारा भारो च पुग्गलो, भारादानं दुखं लोके भारनिक्खेपनं sukhaæ"ti च. यं हि करोति पुरिसो कायेन वाचा उद चेतसा वा, तं हि तस्स सकं होति तं व आदाय gacchatÅ"ti ca. [SL Page 155] [\x 155/] Ekassekena kappena पुग्गलस्सट्ठि सञ्चयो, सिया पब्बतसमो रासि इति वुत्तं mahesinÃ"ti च. अस्सद्धो अकतञ्ञू च सन्धिच्छेदो च यो नरो, हतावकासो वन्तासो सवे उत्तम poriso"ti च. वुत्तन्ति. सब्बं एवं वुत्ते भगवता तञ्च खो सम्मुतिवसेन न परमत्थतो, ननु भगवता इदम्पि वुत्तं:- "किन्नु सत्तोति पच्चेसि मारदिट्ठिगतन्नु ते, सुद्ध सङ्खारपुञ्जोयं नयिध सत्तूप labbhatÅ"ti. यथा हि अङ्गसम्भारा होति सद्दो रथो इति, एवं खन्धेसु सत्तेसु होति सत्तोति सम्मुति. तस्मा न वचनमत्तमेवावलम्बितब्बं, नच दळ्ह मूळहग्गाहीना नाम भवितब्बं. गुरुकुलमुपसेवित्वा सुत्तपदानमधिप्पायो जानितब्बो, सुत्तपदेसु अभियोगो कातब्बो, द्वे सच्चानि भगवता वुत्तानि सम्मुति सच्चं परमत्थसच्चन्ति, तस्मा द्वेपि सम्मुति परमत्थसच्चानि अमिस्सकतो ञातब्बानि, एवं अमिस्सकतो ञत्वा कोचि कारको वा चोदको वा निच्चो धुवो अत्ता परमत्थतो नत्थीति उपपरिक्खित्वा पच्चयसामग्गिया धम्मानं पवत्तिं सल्लक्खेत्वा पण्डितेन उपासकजनेन अत्थकामेन दुक्खस्सन्तकिरिया चतुरङ्गसमन्नागतमिरनिकरभूतेसु धम्मप्पदीपविरहितेसु वीतिवत्तेसु एको दसबलदिवाकरो पातुभवति अतिदुल्लभो, एतेन नयेन समुप्पन्नेसु बुद्धेसु महाजनं संसारसिन्धुतो उत्तारेत्वा निब्बाण थले पतिट्ठापितेसु तुम्हे अज्जापि संसारपयोनिधिनिमुग्गा अहु कल्याणगुणसम्पदापगतपुब्बभागत्ता, सचेतरहिपि वस्स सतच्चयेन समुग्गमनसीसो वायु वेगेन च कल्लोलघटितेकच्छिग्गलं युगं सम्पत्तो काणकच्छपो विय परमदुल्लभ मनुस्सत्तं पटिलभित्वा केनचि सुभेन अट्ठक्खण विनिम्मुत्तं खणसम्पदं सम्पादेत्वा ठिता तुम्हे तं न साधयिस्सथ, एदिसो तुम्हाकं कदा लभेय्य, अपिच भो मणिगणप्पभाभासुररतनाकरं पविसित्वा कट्ठकठलसञ्चयं विय करोन्तो इदं अच्चन्त दुल्लभं धम्मरतनसमुज्जलं वरसासनं पत्वा चित्तवसं गच्छथ अथ इमम्हा सासना चुता भवकाननं पविसित्वा तन्ताकुलकजाता [SL Page 156] [\x 156/] गुळागुण्डिकजाता मुञ्जबब्बजभूता अनागततथागतानं दस्सनमत्तम्पि अलभित्वा द्वासट्ठिदिठियो गण्हित्वा अपायं दुग्गतिं विनिपातं संसारं अनतिक्कमन्ता चुतितो पटिसन्धिं गण्हमाना तीसु भवेसु योनिसु पञ्चसु गतिसु सत्तसु विञ्ञाणट्ठितिसु नवसु सत्तवासेसु गम्भिरघोरसागरे पक्खित्त नावा विय यन्तयुत्तगोनो विय च परिब्भमन्ता यं यं दुच्चरितं समाचरथ तुम्हे निब्बत्त निब्बत्तट्ठाने वासनावेगेन तमुनुकरोन्ता दीघस्स अद्धुनो अच्चयेन केनचि विधिना अनागतसुगतस्स सम्मुखा हेस्सथ तत्थ भगवा नरामरपरिसमज्झे तुम्हाकं वासनादोसं आविकरिस्सति, गोतमस्स भगवतो सासने महल्लकभिक्खुस्स द्विन्नं दहरानञ्च वासनादोसं विय उपनन्द मक्खिकावधक चारुणी दूसककुटिदूसक पुटदूसक आरामदूसक अम्बगोपक दुब्बच कुहकादीनं वासनादोसं विय च तेन तुम्हाकं भविस्सति महती निन्दा. अपिच sÃdhuupÃsakajanà सोकपरिदेव दुक्खदोमनस्सुपायाससलिलसम्पुण्णे जातिजरामरणव्याधितरङ्गोलोभादि चण्डमच्छाकुले घररक्खसाधिवासे तण्हासवन्ति पटिग्गहे कामावट्टे अगधापारसंसारसागरे उम्मुज्जित्वा निमुज्जित्वा वितक्कवीचिभक्खा हता विचरन्ता कदलिसहकारतालनालिकेरादि फलपादपसंछन्नं सत्ततिंसविध बोधिपक्खिय धम्मरतनाकरं सग्गापवग्गसुखदायकंमनापं इमं सासनदिपंपत्वा समधिगतपतिट्ठो किलेससलिलोघेनगन्त्वा अपायवळबामुखे अपतनत्थाय इमंसरणसीलादिपटिपत्तिं सुरक्खितं कत्वा रक्खिस्सथ. अपिच उपासकरतनादि भावं पत्ता उपासकजना तुम्हे संसाररसातलप्पत्त अविज्जामूलं सङ्खारक्खन्धं भवग्गसङ्घटितजरामरणसिखरं सकलभुवनतलविप्पकिण्णतण्हासाखं विसयवीसकुसुमपुप्फितं दुक्खविसफलभारभरितं तेभुमकवट्टविसरुक्खं सङ्खेपतो चतुन्नं महाभूतानं मनसिकारेन खण्डाखण्डिकं कत्वा द्वाचत्ताळीसाय कोट्ठासेसु वित्थारमनसिकारेन फालेत्वा नामरूपपरिग्गहेन सकलिकं कत्वा तस्सेव नामरूपस्स पच्चये परियेसन्ता मूलानि उद्धरित्वा अनुपुब्बविपस्सना वातातपे सोसापेत्वा अग्गफलसम्पत्तिअग्गिना झापेथ. एवं सब्बकिलेसे झापेत्वा सावकबोधिया वा पच्चेकबोधिया वा सम्मासम्बोधिया वा अत्तभावं भूसेतुकामता सब्बकालं पटिपज्जथाति. एत्तवता सङ्खेपेन सीलादीनं कुसलधम्मनं निरत्थकवादिनो परिहारो निद्दिट्ठो hoti. [SL Page 157] [\x 157/] एवं कम्मफलेसु सण्ढितमता दिट्ठिज्जुकम्मे ठिता पालेन्तो सरणं वरं हतरणं सीलञ्च निच्चेतरं, साधेन्ता चतुचक्कसम्पदवरं संसारचक्कापहं तं निब्बाणरसं पिबन्तु विबुधा सम्बुद्धसंसेवितन्ति. इति अभिनवसाधुजनपामोज्जत्थाय कते उपासकजनालङ्कारे पुञ्ञफलसाधकनिद्देसो नाम नवमो परिच्छेदो. अत्थतो गन्थतो चापि सुत्ततो चापि एत्थ च, अयुत्तं वा विरुद्धं वा यदि दिस्सति किञ्चिपि. पुब्बापरं विलोकेत्वा विचारेत्वा पुनप्पुनं, धितिमता गहेतब्बं गहेतब्बं न दोसतोति. निकायन्तरलद्धीहि असम्मिस्सोचनाकुलो, महाविहारवासीनं पवत्तिफलनिस्सितो. निदानादिकथायुत्तो अत्थो यस्मा पकासितो, तस्मा हितत्थकामेन कातब्बो एत्थ आदरो. पजानं हितकामेन करोन्तेन च यं मया, पुञ्ञं अधिगतं तेन सुखं पप्पोन्तु पाणिनो. अन्तरायं विनाचायं यथासिट्ठिमुपागतो, तथा कल्याणसंकप्पा सिद्धिं गच्छन्तु पाणिनं. सिरिवल्लभनामेन विस्सुते पवरे पुरे, सद्धो महद्धनो पुब्बे विसालकुलसम्भवो लोकुत्तमोति पञ्ञातो आसि यो भिक्खुतेन तु, जिनसासनमप्पेतुं दिन्नोवादेसु सण्ढितो. पण्डुभूमण्डले योभू वञ्ञो सामन्तभूमिपो, सच्चसन्धो नये दक्खो चोळगङ्गोति vissuto. [SL Page 158] [\x 158/] Tena कारापिता रम्मा विहारा वरदस्सना, तयो आसुं महीकन्ता किरीट मिव भासुरा. यो तेसं पवरो आसि विहारो चारुदस्सनो, सीतलूदकसम्पन्नो नानादुमगणालयो. अनेकजनसम्मोद नयनालिसमागमो, तस्स कित्तिलतापुप्फ मञ्जरी विय भासुरा. तिदसालयनिस्सेनि विय जन्तुपरायनो, अघापहरणो रम्मो फरणी इति विस्सुतो. गुणाकरो पेरम्पल्लि इति विञ्ञूहि दस्सितो, लङ्कादीपम्हि सकले दमिळानलसमाकुले. आगता पातुमत्तानं भुयो सासनवुद्धिया, तम्बपण्णिद्धजा थेरा सदा सद्धम्मगोचरा. आगमं अनुरक्खन्ता यस्मिं वासमकप्पयुं, तस्स पुब्बुत्तरे रम्मे पासादे वसता मया, रचितोयमलङ्कारो सदा सज्जनरञ्जको ति. इतिसीहलाचरियभदन्तानन्दमहाथेरविरचितो उपासकजनालङ्कारो नि ट्ठि to.