Input by the Sri Lanka Tripitaka Project [CPD Classification 2.9.41] [SL Vol Upās- ] [\z Upās /] [\w I /] [SL Page 001] [\x 1/] Upāsakajanālaīkāro. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŋ ŗ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ŗ ŗ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ŗ ŗ ŗ ŗ Text converted to Classical Sanskrit Extended ŗ ŗ (CSX) encoding: ŗ ŗ ŗ ŗ description character = ASCII ŗ ŗ ŗ ŗ long a ā 224 ŗ ŗ long A â 226 ŗ ŗ long i ã 227 ŗ ŗ long I ä 228 ŗ ŗ long u å 229 ŗ ŗ long U æ 230 ŗ ŗ vocalic r į 231 ŗ ŗ vocalic R č 232 ŗ ŗ long vocalic r é 233 ŗ ŗ vocalic l ë 235 ŗ ŗ long vocalic l í 237 ŗ ŗ velar n ī 239 ŗ ŗ velar N đ 240 ŗ ŗ palatal n ¤ 164 ŗ ŗ palatal N Ĩ 165 ŗ ŗ retroflex t ņ 241 ŗ ŗ retroflex T ō 242 ŗ ŗ retroflex d ķ 243 ŗ ŗ retroflex D ô 244 ŗ ŗ retroflex n õ 245 ŗ ŗ retroflex N ö 246 ŗ ŗ palatal s ÷ 247 ŗ ŗ palatal S ø 248 ŗ ŗ retroflex s ų 249 ŗ ŗ retroflex S ú 250 ŗ ŗ anusvara ü 252 ŗ ŗ anusvara (overdot) § 167 ŗ ŗ capital anusvara ũ 253 ŗ ŗ visarga ū 254 ŗ ŗ (capital visarga 255) ŗ ŗ ŗ ŗ Other characters of the CSX encoding table are ŗ ŗ not included. Accents have been dropped in order ŗ ŗ to facilitate word search. ŗ ĀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŲ Namo tassa bhagavato arahato sammāsambuddhassa. Visuddha vaõõaü sugataü namitvā Suvaõõitaü dhammacara¤ca tena, Tathā vimuttaü gaõamaīgaõehi Upāsakālaīkaraõaü karissaü. Vatthuttayaü ye samupāsamānā Upāsakattaü abhisambhunanti, Te bhåsayantā saraõādivaõõā Upasakālaīkaraõāti vuttā. Tesaü guõānaü jana bhåsanānaü Sandãpakattā pana esa gantho, Vi¤¤åhi saddatthasusārato vā Upāsakālaīkaraõoti ¤eyyo.1 Yato nidānādi kathā viyãnato Nayākulattā paņipattisaīgaho, Purātano sobhinavāvatārinaü Na ki¤ci pãõeti jinānusatthiyaü. âdāya suttantarato'pi sāra Manākulaüdāni kathãyate so, Maõãhi nekākarasambhavehi Chekā hi kubbanti kirãņaseņņhaü. Issārivagga¤ca nirākaritvā Sodhetva vikkhepamala¤ca sammā, Saddhādhanā sādhujanā sapa¤¤ā Tamme nisāmentu pasassacittā. Tattha "upāsakālaīkaraõaü karissa"nti ettha-upāsakā alaīkaronti attabhāvaü etehãti = upāsakālaīkaraõāti ye saraõādayo guõā vuttā, te ca pana sammā adhisãlādãnaü 1 Neyyo [SL Page 002] [\x 2/] Vasena sakalabuddhavacanapariyāpannātipi suttābhidhammavinayasaīkhātesu tãsu piņakesu bāhullena suttantapiņakapariyāpannā, tattheva dãghanikāya majjhimanikāya saüyuttanikāya aīguttaranikāya khuddakanikāya saīkhātesu pa¤casu nikāyesu khuddakanikāyapariyāpannā, tatthapi navaīgaü satthusāsanaü tãhi piņakehi saügaõhitvā vācanāmaggaü āropentahi pubbācariyehi ye iminā maggena devamanussā upāsakabhāvena vā pabbajitabhāvena vā sāsanaü otaranti tesaü sāsanotārassa maggabhåto yo khuddakapāņho vutto, visesato tattha pariyāpannā. Tattha ca vuttānaü sãlasamādhipa¤¤ādãnaü guõānaü saraõattayameva yasmā 1 ādi. Yasmāca- "yato kho mahānāma upāsako buddhaü saraõaü gato hoti dhammaü saraõaü gato hoti saīghaü saraõaü gato hoti ettavatā kho mahānāma upāsako hotã"ti ca vuttaü. Tasmā sakalabhåtānaü dharaõãriva sabbesampi upāsakaguõānaü ratanattayameva patiņņhāti, Paņhamaü tāvettha- "buddhaü saraõaü gacchāmi, dhammaü saraõaü gacchāmi, saīghaü saraõaü gacchāmi"ti yadidaü saraõagamana 2 suttaü vuccati. Tassa pana attatthaparattha bhedānamatthānaü såcanādito suttabhāvo veditabbo, tathā hesa atthānaü såcanato ganthanato suņņhu bhagavatā hitasukhāvahanakārena veneyyajjhāsayānulomena vuttattā, sassamiva phalaü atthānaü pasavanato, gāvã viya tha¤¤aü atthakhãrapaggharāpanato, mahesã viya cakkavattigabbhaü suņņhu atthe rakkhaõato, vikirituü appadānaü pupphadānaü viya suttaü atthe saīgahetvā vikirituü viddhaüsituü appadānato, athavā-gahetabbāpanetabbassa pamāõabhåtaü vaķķakãsuttamiva gahetabbāpanetabbassa atthānatthassa pamāõabhutattā cāti suttanti vuccati. Vutta¤ca:- "Atthānaü såcanato suvuttatotha sådanato Suttānaü suttasabhāgato ca suttaü suttanti vuccatã"ti. Tampanetaü suttaü kena bhāsitaü? Kattha bhāsitaü? Kadā bhāsitaü? Kasmā bhāsitaüti? Vuccate, tena bhagavatā arahatā jānātā passatā sammāsambuddhena bhāsitaü. Kattha bhāsitanti, bārānasiyaü isipatena migadāye bhāsitaü. Kadā bhāsitanti, āyasmante yase saddhiü sahāyakehi arahattaü patte eka 1 Sammā. 2. Saraõā gamana. [SL Page 003] [\x 3/] Saddhiyā arahantesu bahujanahitāya sukhāya dhammadesanaü karontesu bhāsitaü. Kasmā bhāsitanti, pabbajjattha¤ca upasampadattha¤ca bhāsitaü, ettāvatā kena desitanti ādayo pa¤hāna suņņhu pākaņā honti, apākaņesu pana tesu abhinavānamupāsakopāsikajanānaü ko bhagavā arahā nāma koti ādinā citte saüsayo uppajjati, sa¤jātakaīkhānaü panetesampi pāmojjaü nasiyā, asati ca pãtipāmojje saraõa gamanavasena sāsanotāro ca na siyāti tesaü kaīkhāvicchedanatthaü pasādajananattha¤ca vitthārato tadeva¤ca veditabbaü. Kena desitanti yo ito kappasatasahassādhikānaü catunnaü asaīkheyyānaü matthake amara nagare sumedho nāma brāhmaõakumāro hutvā sabbasippesu nipphattiü patvā mātāpitunnamaccayena anekakoņisaīkhaü dhanaü pariccajitvā isipabbajjaü pabbajitvā hivavante vasanto jhānābhi¤¤aü nibbattetvā ākāsena gacchanto dipaīkaradasabalassa sudassanavihārato rammanagarappavesanatthāya maggaü sodhiyamānaü disvā sayampi ekaüpadesaü gahetvā tasmiü asodhiteyeva āgatassa satthuno attānaü setuü katvā kalele attharitvā satthā sasāvaka saīgho kalale anakkamitvā maü akkamanto gacchatåti nipanno, satthā naü disvā "buddhaükuro esa anāgate kappasatasahassādhikānaü catunnaü asaīkheyyānaü pariyosāne gotamo nāma buddho bhavissatã"ti vyākaraõato tassa satthuno aparabhāge koõķa¤¤o maīgalo sumano revato sobhito anomadassã padumo nārado padumuttaro sumedho sujāto piyadassã atthadassã dhammadassã siddhattho tisso phusso vipassã sikhã vessabhå kakusandho konāgamano kassapoti lokaü obhāsetvā uppannānaü imesampi tevãsatiyā buddhānaü santike laddhavyākaraõo dasapāramiyo dasaupapāramiyo dasaparamattha pāramiyoti samatiüsa pāramiyo påretvā vessantarattabhāve ņhito paņhaviü kampetvā mahādānāni datvā puttadāraü pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaü ņhatvā dasasahassacakkavāëadevatāhi sannipatitvā:- "Kāloyaü te mahāvãra uppajja mātukucchiyaü, Sadevakaü tārayanto bujjhassu amataü pada"nti. Yācito pa¤camahāvilokanāni viloketvā tato cuto sakyarājakule paņisandhiü gahetvā tattha mahāsampattiyā [SL Page 004] [\x 4/] Pariharãyamāno anukkamena bhadrayobbanaü patvā tinnaü utånaü anucchavikesu tãsu pāsādesu devalokasiriü viya rajjasirimanubhavanto uyyānakãëāya gamanasamaye anukkamena jinnavyādhimatasaīkhāte tayo devadåte disvā sa¤jāta saüvego nivattitvā catutthavāre pabbajitaü disvā sādhu vata pabbajjāti pabbajjāya cittaü uppādetvā uyyānaü gantvā tattha divasaü khepetvā maīgalapokkharaõãtãre nisinno kappakavesaü gahetvā āgatena vissakammena devaputtena alaīkatapaņiyatto rāhulakumārassa jātasāsanaü sutvā puttasinehassa balavabhāvaü ¤atvā yāva idaü bandhanaü na vaķķhati tāvadeva naü chindissāmãti cintetvā sāyaü nagaraü pavisanto:- "Nibbutā nåna sā mātā nibbuto nåna so pitā, Nibbutā nåna sā nārã yassāyaü ãdiso patã"ti Kisāgotamiyā nāma pitucchādhãtāya bhāsitaü imaü gāthaü sutvā ahaü imāya nibbutapadaü sāvitoti satasahassagghanakaü muttāhāraü omu¤citvā tassā pesetvā attano bhavanaü pavisitvā sirisayane nipanno niddåpagatānaü nāņakitthãnaü vippakāraü disvā nibbinnahadayo channena kanthakaü āharāpetvā taü āruyha channasahāyo dasasahassacakkavāëadevatāhi parivuto mahābhinikkhamaõaü nikkhamitvā anomānadãtãre pabbajitvā anukkamena rājagahaü gantvā tattha piõķāya caritvā paõķavapabbatapabbhāre nisinno magadhara¤¤ā rajjena nimantiyamāno taü paņikkhipitvā ālāra¤ca uddaka¤ca upasaīkamitvā tesaü samayaü viloketvā tattha nibbinno chabbassāni mahāpadhānaü padahitvā visākhapuõõamadivase pātova sujātasaddhāya sujātāya dinnapāyāsaü nera¤jarāya nadiyā tãre paribhu¤jitvā nadiyā suvaõõapātiü pavāhetvā nadãtãre divāvihāraü katvā sāyaõhasamaye sotthiyeta tiõahārakena dinnaü tiõaü gahetvā kālena nāgarājena abhitthutaguõo bodhimaõķaü āruyha tiõāni santharitvā "natāvamaü pallaīkaü bhindissāmi yāva me anupādāya āsavehi cittaü vimuccatã"ti paņi¤¤aü katvā puratthābhimukho nisãditvā suriye anatthamiteyeva mārabalaü vidhametvā paņhamayāme pubbenivāsa¤āõaü majjhimayāme cutåpapāta¤āõaü patvā pacchimayāme paccayākāre sammasanto ānāpāna catuttha [SL Page 005] [\x 5/] Jjhānaü samāpajjitvā tato vuņņhāya pa¤casu khandhesu abhinivisitvā udayavyayavasena samapa¤¤āsalakkhaõāni disvā yāva gotrabhå¤āõā vipassanaü vaķķhetvā ariyamaggena sabbakilese khepetvā aruõuggamane sabba¤¤uta¤āõaü paņivijjhitvā pãtivegena "anekajātisaüsāra"nti udānaü udānesi, tena bhagavatā arahatā dasabaladhārena catuvesarajja visāradena dhammarājena dhammasāminā tathāgatena sabbadhammesu appaņihata¤āõāvārena sabba¤¤unā sammāsambuddhena bhāsitaü, na sāvakehi na isãhi na devatāhi, ettavatā kena desitanti ayaü pa¤ho vissajjito hoti. Kattha bhāsitanti? Evaü udānaü udānetvā nisinnassa pana bhagavato etadahosi. Ahaü kappasatasahassādhikāni cattāri asaīkheyyāni imassa pallaīkassa kāraõā sandhāviü, ayaü me pallaīko vãrapallaīko ettha me nisinnassa yāva saükappā na paripuõõā na tāya ito vuņņhahissāmãti anekakoņisatasahassa saīkhātā samāpattiyo samāpajjanto sattāhaü tattheva nisãdi vimuttisukhapaņisaüvedã. Athekaccānaü devatānaü ajjāpi tāvanåna siddhatthassa pana kattabbakiccamatthi, pallaīkasmiü ālayaü na vijahatãti parivitakko udapādi. Atha satthā aņņhame divase samāpattito uņņhāya devatānaü kaīkhaü ¤atvā tāsaü kaīkhāvidhamanatthaü ākāse uppatitvā yamakapāņihāriyaü dassetvā tāsaü kaīkhaü vidhamitvā pallaīkato ãsakaü pācãnanissite disābhāge ņhatvā imasmiü tāva me pallaīke sabba¤¤uta¤āõaü paņividdhanti cattāri asaīkheyyāni kappasatasahassa¤ca påritānaü pāramãnaü phalādhigamanaņņhānanti pallaīka¤ceva bodhirukkha¤ca animisehi akkhãhi olokayamāno sattāhaü vãtināmesi, taü ņhānaü animisacetiyaü nāma jātaü, atha pallaīkassa ca ņhitaņņhānassa ca antarā puratthimapacchimato āyate ratanacaīkame caīkamanto sattāhaü vãtināmesi, taü ņhānaü ratanacaīkamacetiyaü nāma jātaü. Tato pacchimadisābhāge devatā ratanagharaü nāma māpayiüsu, tattha pallaīkena nisãditvā abhidhammapiņakaü visesato cettha anantanayasamantapaņņhānaü vicinanto sattāhaü vãtināmesi, taü ņhānaü ratanagharacetiyaü nāma jātaü. Evaü bodhi samãpeyeva cattāri sattāhāni vãtināmetvā pa¤came sattāhe bodhirukkhamålā yena ajapālanigrodho tenupasaīkami, upasaīkamitvā tatrāpi dhammaü vicinantoyeva vimuttisukha¤ca paņisaüvedento tasmiü ajapālanigrodhe sattāhaü [SL Page 006] [\x 6/] Vãtināmesi. Evaü aparaü sattāhaü mucalinde nisãdi, tattha nisinnamattasseva bhagavato sakalacakkavāëagabbhaü påretvā mahāakālamegho udapādi, tasmi¤ca pana uppanne mucalindonāgarājā cintesi. Ayaü mahā megho satthari mayhaü bhavanaü paviņņhamatto uppanno, vāsāgāramassa laddhuü vaņņatãti so sattaratanamayaü devavimānasadisaü vimānaü nimminituü samatthopi evaü kate na mayhaü mahapphalaü bhavissati dasabalassa kāyaveyyāvaccaü karissāmãti atimahantaü attabhāvaü katvā satthāraü sattakkhattuü bhogehi parikkhipitvā upari mahantaü phaõaükatvā aņņhāsi, bhagavā parikkhepassa anto mahante okāse sabbaratanamaye maõķape pallaīke upari ca viniggilanta vividhasurabhikusumadāmavitāne vividhasurabhigandhavāsite gandhakuņiyaü viharantoviya vihāsi. Evaü bhagavā sattāhaü tattha vãtināmetvā aparaüsattāhaü rājāyatena nisãdi, tatthapi vimuttisukha paņisaüvediyeva, ettāvatā sattasattāhāni paripuõõāni, etthantare bhagavato neva mukhadhovanaü na sarãrapaņijagganaü na nahānakiccaü ahosi, pãtisukheneva vãtivattesi, atha'ssa sattasattāhamatthake ekåõapa¤¤āsatime divase mukhaü dhovissāmãti cittaü upajji, sakko devānamindo āgadaharãņakaü āharitvā adāsi, atha'ssa sakkoyeva nāgalatā dantakaņņha¤ca mukhadhovanaudaka¤ca adāsi, tato bhagavā dantakaņņhaü khāditvā anotattodakena mukhaü dhovitvā tattheva rājāyatanamåle nisãdi, tasmiü samaye tapassubhallukā 1 nāma dve vāõijā ¤ātisā lohitāya devatāya satthu āhāradāne ussāhitā mantha¤ca madhupiõķika¤ca ādāya patigaõhātu bhagavā imaü āhāraü anukampāyāti satthāraü upasaīkamitvā aņņhaüsu, bhagavā pāyāsapaņiggahaõadivase devadattiyassa pattassa antarahitattā na kho tathāgatā hatthesu patigaõhanti kimahannåkho? Imaü patigaõheyyanti cintesi, athassa bhagavato ajjhāsayaü viditvā catuhi disāhi cattāro mahārājāno indanãlamaõimaye cattāro patte upanāmesuü, bhagavā te paņikkhipi, puna muggavaõõasilāmaye cattāro upanāmesuü, bhagavā tesaü catunnampidevaputtānaü anukampāya paņiggahetvā ekabhāvaü upanetvā tasmiü paccagghe selamaye patte āhāraü paņiggahetvā paribhu¤jitvā anumodanamakāsi, te dve bhātaro vāõijā 1 Tapassubhallikā. 2 Kimhinukho ahaü. [SL Page 007] [\x 7/] Buddha¤ca dhamma¤ca saraõaü gantvā dve vācikā upāsakā hutvā bhagavantaü āhaüsu kassadāni bhante amhehi ajjapaņņhāya abhivādanaü paccupaņņhānaü kātabbanti? Bhagavā sãsaü parāmasã, kesā hatthe alliyiüsu, taü tesaü adāsi-ime tumhe pariharathāti, te kesadhātuyo labhitvā amatenevābhisittā haņņhatuņņhā bhagavantaü vanditvā agamaüsu. Aparabhāge tesu tapasso rājāgahaü gantvā satthu dhammadesanaü sutvā sotāpattiphale patiņņhāya upāsakova ahosi, bhalliyo pana pabbajitvā vipassitvā chaëabhi¤¤o ahosãti veditabbaü. Aņņhame pana sattāhe puna paccāgantvā ajapāla nigrodhamåle nisãditvā attanā adhigatassa dhammassa gambhãrabhāvaü paccavekkhantassa sabbabuddhānaü āciõõo "adhigato kho myāyaü dhammo gambhãro duddaso duranubodho santopaõãtoatakkāvacaro nipuõo paõķitavedanãyo"ti paresaü dhammaü adesetukāmatākārappatto vitakko udapādi, atha brahmā sahampati dasabalassa cetasā ceto parivitakkama¤¤āya "nassati vata bho loko"ti vācaü nicchārento dasasahassa cakkavāëabrahmagaõaparivuto sakkasayāmanantusitaparanimmitavasavattãhi anugato patiņņhānatthāya paņhaviü nimminitvā dakkhiõajānumanķalaü puthuviyaü nihantvā jalajālamakulasadisaü dasanakhasamodhānasamujjalama¤jaliü sirasi katvā "desetubhante bhagavā dhammaü desetu sugato dhammaü santi sattā apparajakkhajātikā assavaõataü dhammassa parihāyanti bhavissanti dhammassa a¤¤ātāro, nanu tumhehi buddho bodheyyaü tiõõo tāreyyaü mutto mevoyyaü: "Kiü me a¤¤ātavesena dhammaü sacchikatenidha, Sabba¤¤utaü pāpunitvā tārayissaü sadevake"ti. Patthanaü karitvā pāramiyo påretvā sabba¤¤ubhāvo pattoti ca, tumhehi dhamme adesiyamāne ko nāma a¤¤o dhammaü desessati kima¤¤o lokassa saraõaü tāõaü lenaü parāyaõa"nti evamādãhi anekehi nayehi bhagavantaü dhammadesanatthaü āyāci, evaü brahmunā āyācitadhammadesano buddhacakkhunā lokaü oloketvā brahmuno ajjhesanaü adhivāsetvā "kassanukho ahaü paņhamaü dhammaü deseyya"nti olokento ālāruddakānaü kālakatabhāvaü ¤atvā pa¤cavaggiyānaü [SL Page 008] [\x 8/] Bhikkhånaü bahåpakārattaü anussaritvā uņņhāyāsanā kāsipuraü gacchanto antarāmagge upakena saddhiü mantetvā āsāëhi puõõamadivase isipatane migadāye pa¤cavaggiyānaü vasanaņņhānaü patvā te ananucchavikena samudācārena samudācarante sa¤¤apetvā a¤¤ākoõķa¤¤apamukhe aņņhārasa brahmakoņiyo amatāpānaü pāyento dhammacakkaü pavattetvā tadetampi suttaü tattheva desesi, evaü bārāõasiyaü isipatane migadāye bhāsitaü, ettāvatā kattha bhāsitanti ayampi pa¤ho vissajjito hoti. Kadā bhāsitanti? Evaü pavattavaradhammacakko bhagavā pa¤camiyaü pakkhassa sabbepi te pa¤cavaggiye bhikkhu arahatte patiņņhapetvā taü divasameva yasassa kulaputtassa upanissaya sampattiü disvā rattibhāge nibbijjitvā gehaü pahāya nikkhantaü ehi yasāti pakkositvā tasmiüyeva rattibhāge sotāpattiphalaü punadivase arahattaü pāpetvā aparepi tassa sahāyake catupa¤¤āsajane ehibhikkhupabbajjāya pabbājetvā arahattaü pāpetvā evaü loke ekasaņņhiyā arahantesu jātesu vutthavasso pavāretvā te bhikkhå āmantetvā:- "Paratthaü vattano atthaü karontā paņhaviü imaü, Vyāharantā manussānaü dhammaü caratha bhikkhavo. Viharatha vicittesu pabbatesu vanesuca, Pakāsayantā saddhammaü lokassa satataü mama Karontā dhamma dåteyyaü vikhyāpayatha bhikkhavo, Santi atthāya sattānaü subbatā vacanaü mama. Sabbaü pidahathadvāraü apāyānamanāsavā, Saggamokkhassa maggassa dvāraü vivirathāsamā. Desanāpattādānāhi karuõādiguõālayā, Vuddhiü saddha¤ca lokassa abhivaķķhetha sabbaso. Gihãnamupakarontānaü niccamāmisadānato, Karotha dhammadānena tesaü pacucpakārakaü. Samussayatha saddhammaü desayantā isiddhajaü Katakattabbakammantā paratthaü paņipajjathā"ti Evaü ovaditvā disāsu pesesi, evaü pesitesu bhikkhåsu bahujanahitāya sukhāya lokassa dhammadesanaü karontesu bhāsitaü, ettāvatā kadā bhāsitanti ayampi pa¤ho vissajjito hoti. [SL Page 009] [\x 9/] Kasmā bhāsitanti? Pabbajjattha¤ca upasampadattha¤ca bhāsitaü. Ettāvatā kasmā bhāsitanti ayampi pa¤hovissajjitova hoti. Evametesaü pa¤hānaü vissajjanena vigatakaīkhattā sāsanāvatāramicchantā yasmā panetassa saraõāgamanasuttassa:- Vya¤janatthamajānantā bhāvatthaü nāvabujjhare, Taü sammā nāvabujjhantā muyhante paņipattiyā. Tasmā buddha¤ca dhamma¤ca saügha¤ca saraõaü iti, Gacchāmãti panetesamatthamādo pavaõõiya. Kammappayojanaü ceva pabhedādiü phalaü pana, Pasādajananatthāya sakkaccaü kathayāmahe. Tattha vya¤janato tāva buddhasaddassa bujjhitā saccānãti = buddho, bodhetā pajāyati = buddhoti ādinā niddesanayena attho veditabbo, athavā-budhadhātussa jāgaraõavikasanatthesupi pavattanato abujjhi savāsana sammohaniddāya accantaü vigato buddhiyā vikasito cāti vā buddho bhagavāti vatthusabhāvadassanavibandhikāya avijjāsaīkhātaniddāya ariyamagga¤āõena sahavāsanāya samucchinnattā tato accantaü vigato paramarucirasirisobhaggasamāgamena vikasitamiva ca padumaü aparimitaguõagaõālaīkatasabba¤¤uta¤āõasamāgamena vikasito vikāsanamanuppatto, tasmā jāgaraõavikasanatthavasenapi buddhoti vuccati. Atthato pana pāramitāparibhāvito sayambhå¤āõena sahavāsanāya vigataviddhasta 1 niravasesakilesā mahākaruõāsabba¤¤uta¤āõādi aparimeyyaguõagaõādhāro bandhasantāno buddho. Vuttaü hetaü chattamāõavakavimāne:- "Yo vadataü pavaro manujesu Sakyamunã bhagavā katakicco, Pāragato balaviriyasamaīgã Kaü sugataü saraõattha mupehã"ti. Evaü buddhasaddassa vya¤janattho bhāvattho va veditabbo. Dhammanti ettha adhigatamagge sacchikatanirodhe yathānusiņņhaü paņipajjamāne ca apāyadukkhesu ca apatamāne katvā dhāretãti = dhammo, so pana atthato catunnaü ariyamaggānaü catunna¤ca sāma¤¤aphalānaü nibbāõassaca pariyattidhammassa ca vasena dasavidho taü dhammanti attho, vuttaühetaü tattheva:- 1 Viddhaüsita. [SL Page 010] [\x 10/] "Rāga virāga manejama sokaü Dhammamasaīkhata mappaņikålaü, Madhuramimaü paguõaü suvibhattaü Dhammamimaü saraõatthamupehã"ti. Ettha hi kāmarāgādibhedo sabbopi rāgo, virajjati etenāti rāgavirāgoti maggo kathito, ejāsaīkhātāya taõhāya antonijjhānalakkhaõassa ca sokassa taduppattiyaü sabbaso parikkhiõattā anejamasokanti phalaü kathitaü, kenaci paccayena asaīkhatattā dhammamasaīkhatanti nibbāõaü vuttaü, avirodhadãpanato pana atthavya¤janarasasampannatāya pakaņņhaguõavibhāvanato suņņhuvibhajitattā ca appaņikålanti ādinā sabbopi pariyattidhammo kathitoti veditabbo, tattha ariyamagga nibbāõāni nippariyāyeneva apāyādito dhāraõato dhammā, phalapariyattiyo pana pariyāyena. Tathāhettha dhāraõaü nāma apāyādinibbattakilesaviddhaüsanaü taü ariyamaggassa kilesa samucchedanāya nibbāõassa ca ālambanabhāvena tassa tadatthasiddhihetutāyāti ubhinnampi nippariyāyato labbhati na itaresu, itaresu pana ariyaphalassa maggena samucchinnakilesānaü paņippassaddhikiccatāya maggānuguõappavattito pariyattidhammassa ca tadadhigamahetutāyāti ubhinnampi pariyāyato labbhatãti sabbesampi tesaü dhammasaddavacanãyatā veditabbā, evaü dhammasaddassapi saddattho ca bhāvattho ca veditabbo. Saüghanti ettha ariyena diņņhisãlasāma¤¤ena saühato ghaņitoti = saügho, tehi tehi maggaphalehi kilesadarathānaü samucchedapaņippassambhanavasena sammadeva ghātitattā saüghoti aņņhaariyapuggalasamåho vuccati, vuttampicetaü tasmi¤¤eva:- "Yattha ca dinna mahapphalamāhu Catusu sucisu purisayugesu, Aņņha ca puggala dhammadasā te Saüghamimaü saraõatthamupehã"ti. Pothujjanikasaüghassāpi pubbabhāgapaņipadāya ņhitattā purimacetanā viya dāne ettheva saīgaho daņņhabbo, yo pi hi ki¤cāpi ariyena diņņhisãla sāma¤¤ena asaühato, nãyānikapakkhiyena pana pothujjanikena saühatattā dakkhiõeyyapaõipātaraho saüghoyevāti veditabbo, evaü saüghasaddassāpi ubhayattho veditabbo, taü saüghaü. [SL Page 011] [\x 11/] Saraõanti ettha hiüsatãti saraõaü, saraõagatānaü teneva saraõāgamanena bhayaü santāsaü dukkhaü duggatipariklesaü hiüsati vināsetiti attho, visesato pana "sampannasilā bhikkhave viharathā"ti ādinā hite niyojanena, "pāõātipātassakho pāpako vipāko abhisamparāyo"ti ādinā anatthanivattanena ca buddhopi sattānaü bhayaü hiüsatãti saraõaü, bhavakantārato uttaraõena, assasadānena ca dhammopi sattānaü bhayaü hiüsatãti saraõaü, dānapåjanavasena upanãtasakkarānaü vipulaphalapaņilābhakaraõato saüghopi sattānaü bhayaü hiüsatãti saraõanti buddhādikaü ratanattayaü saraõanti veditabbaü. Keci pana "kammassakā mānava sattā kammadāyādā kammayoni kammabandhu kammapaņisaraõā"ti vacanato idha sattassa attanā kataü apāyabhaya bha¤jakaü kusalameva saraõaü, vatthuttayampana saraõassārammaõattā upacāreõa saraõanti vuccatãti vadanti, evaü hi sati sabbesampi kusalakammānaü saraõabhāvappasaīgato yo koci kusalacittasamaīgã, so sabbo saraõagato nāma bhaveyyāti atippasaīgato titthiyādinampi saraõagatabhāvo pāpuõātãti, tadayuttaü, athāpi vadeyyuü-buddhādivatthugatacittappasādehi eva saraõāgamana paņilābho hoti, tathā ca sati vera¤jabrāhmaõādayo bhagavato kittisaddaü sutvā "sādhu kho pana tathāråpānaü arahataü dassana"nti ādinā cittappasādakaraõakāle eva saraõagatā bhaveyyunti, tampi na yuttaü, te pana bhagavato santike dhammaü sutvāva saraõagatā, tasmā:- "Tumhehi kiccaü ātappaü akkhātāro tathāgatā, Paņipannā vimuccanti jhāyino mārabandhanā"ti. Vuttattā-paņipattisahāyaü vatthuttayameva saraõanti niņņhamettha gantabbanti. Evaü saraõasaddassāpi saddattho bhāvattho ca veditabbo. Gacchāmãti etassa pana bhajāmi sevāmi payirupāsāmãti attho, bhajanasevana payirupāsanānaü pana tesaü gamanakiriyā paņibaddhattā, atha vā yesaü dhātånaü gati attho buddhãpi tesaü atthoti, jānāmi bujjhāmãti vā attho veditabbo. Ettha buddhaü saraõanti dve nāmapadāni, gacchāmãti ekameva ākkhyātapadaü aya¤ca gamisaddo nãsaddādayo viya na dvikammako, kasmā? Ajaü gāmaü netãti ādisu viya gamanakirayāya kammadvayabhāvato, tasmā buddhanti ādi gantabbaniddeso, saraõanti gamanakirayāya [SL Page 012] [\x 12/] Kāraõaniddeso, itisaddo luttaniddiņņho, so ca hetu atthoti veditabbo. Eva¤ca katvā "buddhaü saraõaü gacchāmã"ti vutte buddhaü saraõanti gacchāmãti vuttaü hoti, attho pana yato buddho, me saraõaü aghassa ghātā 1 hitassa ca vidhātā tato taü attaniyyātanādivasena gacchāmi bhajāmi sevāmi payirupāsāmi jānāmi bujjhāmãti cāti evaü daņņhabbo. Tathā dhammaü saraõanti ādisupi yojetvā attho veditabbo. Yo pana vadeyya buddhādisaddānaü saraõasaddassa ca samānādhikaraõabhāvato pubbaü disaü gacchatãti ādisu viya buddhaü saraõaü bhåtaü gacchāmãti ādinā vināva itisaddakappanaü yathāva ņhitāya pāëiyā attho veditabboti, tassa paņihata cittopi buddhādayo upasaīkamanto tisaraõagato nāma siyā, yaü hi buddhādãhi visesitaü saraõaü, tamevesa gatoti, a¤¤e vadanti iha buddhaü saraõaü gacchāmãti dvinnaü kammapadānaü dissanato gamisaddassa ca dikammakattābhāvato payogāraho saddo payuttoti vi¤¤āyati. Tasmā buddhaü ārammaõaü katvā saraõaü gacchāmi pasādaü gacchāmãti attho daņņhabboti. Tesaü heņņhā vuttanayena attasaüniyyātanādãnamasambhavā yena kenaci cittappasādamattena saraõagato nāma siyāti purimako eva attho paņipajjitabboti, evaü buddhaü saraõaü gacchāmãti ādikassa saraõāgamanasuttassa vya¤janattho bhāvattho ca sabbathā veditabbo. Kammappayojananti ettha bhagavā hi paņhamameva pabbajitaråpaü disvā tattha sa¤jātapemo abhinikkhamitvā bodhipallaīkamāruyha samadhigata catusaccadhammo buddhabhāvamanuppattoti vā bhagavato aparabhāgepi buddhadhammasaügharatanānaü samadhigatassa saügharatanādhãnattā vā paņilomakkamenapi saraõagamana mu¤citaü viya dissati, kasmā? Tāvettha buīova saraõabhāvena vutto, netareti, ki¤cettha-sabbadhammesu appaņihata¤āõāvāreõa sabba¤¤unā sammāsambuddhenava iminānulomakkamena desitanti. Apica- tesu sabbasattānaü aggoti katvā sabbapaņhamaü buddho vutto tappabhavattā tadanantaraü dhammo, tadādhārakattā ante saügho ca vutto. Atha vā sabbasattānaü hite viniyojakoti katvā paņhamaü buddho, sabbasattahitattā tadanantaraü dhammo, hitādhigamāya paņipanno adhigatahitoti katvā ante saügho saraõabhāvena vavatthapetvā pakāsito. Tathāhi-lokaseņņhattā puõõacando viya buddho, canda 1 Aghassatātā. Aghassaghātetā. [SL Page 013] [\x 13/] Kiraõanikaro viya tena desito dhammo, puõõacandakiraõasamuppāditabhilādo loko viya saügho. Tathā bālasuriyo viya buddho, tassa raüsijālamivava vuttappakāro dhammo. Tena tirobhāvitandhakāro loko viya saügho. Vanadāhakapuriso viya buddho, vanadahana aggi viya kilesavanadahano dhammo, daķķhavanattā khettabhåto 1 viya bhåmibhāgo daķķhakilesattā pu¤¤akkhettabhåto saügho. Mahāmegho viya buīo, salilavuņņhi viya dhammo, vuņņhināpātåpasamitareõu viya janapado upasamita kilesareõuko 2 saügho, susārathi viya buddho, assajānãyavinayanåpāyo viya dhammo, suvinãtassājānãyasamåho viya saügho. Sabbadiņņhisalluddharaõato sallakattā viya buddho salluddharaõupāyo viya dhammo, samuddhaņasallo viya jano samuddhaņadiņņhisallo saügho. Mohapaņalasamuppāņanato vā salākā viya buddho, paņalasamuppāņanåpāyo viya dhammo, samuppāņitapaņalo viya vippasannalocano jano samuppāņitamohapaņalo vippasanna¤āõalocano saügho. Sānusayaükilesavyādhiharaõasamatthatāya kusalo vejjo viya buddho, sammāpayuttabhesajjamiva dhammo, bhesajjupabhogena samupasantavyādhi viya janasamudāyo samupasantakilesavyādhānusayo 3 saügho. Athavā sudesako 4 viya buddho, sumaggo viya khemantabhåmi viya ca dhammo, taü maggaü paņipanno khemamaggabhåmippatto viya ca janasamåho saīgho. Sunāciko viya buddho, nāvā viya dhammo, tāya pārappatto viya satthikajano saügho. Himavā viya buddho, tappabhavosadhamiva dhammo, osadhopabhogena nirāmayo jano viya saīgho. Dhanado viya buddho, dhanamiva dhammo, yathādhippāyaladdhadhano jano viya sammāladdhaariyadhano saīgho. Nidhãdassako viya buddho, nidhi viya dhammo nidhippatto viya jano saīgho. Apica- abhayado viya vãrapuriso 5 buddho, abhayamiva dhammo, sampattābhayo viya jano accantapattābhayo saīgho. Assāsako viya buddho, assāso viya dhammo, assatthajano viya saīgho. Sumitto viya buddho, hitupadeso viya dhammo, hitānuyogena pattasadattho viya jano saīgho. Ratanākaro viya buddho. Ratanasāro viya dhammo, ratanasāråpabhogã viya jano saīgho. Rājakumāranahāpako viya buddho, nahānasalilaü 6 viyadhammo, sunahātarājakumāravaggo viya saddhammasalilasināto saīgho. Alaīkāra 1 Khemantabhåto. 2 Kilesareõu. 3 Vyasanānusayo. 4 Sudesiko. 5 Puriso 6 sinānasalilaü. [SL Page 014] [\x 14/] Kārako viya buddho, alaīkāro viya dhammo, alaīkatarājaputtagaõo viya dhammālaīkato saīgho. Candanarukkho viya buddho, tappabhavacandanamiva dhammo, candanåpabhogena santapariëāho viya jano saddhammaparibhogena accantasantapariëāho saügho. Dhammadāyajjasampadānato pitā viya buddho, dāyajjaü viya dhammo, dāyajjaharo puttavaggo viya saddhammadāyajjaharo saīgho. Vikasitapadumo viya buddho, tappabhava madhu viya dhammo, tadupabhogã madhukaragaõo viya saīghoti. Evaü sabbasattānaü hitapaņipattikāraõattā sabbapaņhamaü buddho, sabbasattahitattā tadanantaraü dhammo, hitādhigamāya paņipannattā tadanantaraü saīgho ca saraõabhāvena vuttoti. Evaü kammappayojanaü veditabbaü. Idāni pabhedānanti ettha saīgahitapabhedasaükilebhedesu paņhamaü tāva saraõaü saraõāgamanaü saraõagatoti ayaü pabhedo veditabbo. Tattha saraõaü vuttanayameva. Saraõāgamanaü nāmayena cittuppādena etāni me tãõi ratanāni saraõaü parāyananti gacchati bhajati sevati payirupāsati so tappasāda taggarukatāhi vigatavidhastakileso tapparāyanatākārappavattacittuppādo. Saraõagato nāma taü samaügãpuggaloti veditabbo. Tattha buddhaüsaraõanti imehi dvãhi padehi saraõameva niddiņņhaü gacchāmãti iminā pana saraõāgamanasaīkhāto cittuppādo taü samaīgi puggalo ca niddiņņho cittuppādādhãnattā gamanakirayāya cittuppādassa ca puggalādhiņņhānattā. Tadetaü saraõāgamanaü lokuttaralokiyavasena duvidhaü. Tattha lokuttarasaraõāgamanaü diņņhasaccānaü maggakkhaõe kilesasamucchedakattā ālambanavasena nibbāõārammaõaü hutvā ratanattaye aveccappasādena siddhaü hoti. Lokiyasaraõāgamanaü pana puthujjanānaü saraõāgamanopakkilesavikkhambhanena buddhādiguõārammaõaü hutvā nippajjati. 1 Taü atthato ratanattayasaddhāpaņilābho saddhāmålika sammādiņņhi ca hoti. Tattha saddhāpaņilābho mātādãhi ussāhitadārakānaü viya anavadhāritaguõānaü ¤āõavippayuttacittena pasādakaraõo daņņhabbo. Sammādiņņhi pana diņņhijjukammameva, vutta¤ca:- "Sabbānussati pu¤¤ca pasaüsā saraõattayaü Yanti diņņhijjukammasmiü saīgahaü natthi saüsayoti." [SL Page 015] [\x 15/] Taü panetaü lokiyasaraõāgamanaü bhagavato attānaü pariccajāmi, dhammassa saīghassa attānaü pariccajāmi pariccatto yeva me attā pariccattaü yeva me jãvitaü jãvitapariyantikaü buddhaü saraõaü gacchāmi buddho me saraõaü tānaü lenaü parāyananti evaü attasaüniyyātanenavā-"satthāra¤ca vatāhaü passeyyaü, bhagavantameva passeyyaü sugata¤ca vatāhaü passeyyaü bhagavantameva passeyyaü sammā sambuddha¤ca vatāhaü passeyyaü bhagavantameva passeyya"nti iminā vacanakammena mahākassapattherādãnaü viya sissabhāvåpagamanena vā:- "So ahaü vicarissāmi gāmāgāmaü purāpuraü Namassamāno sambuddhaü dhammassa ca sudhammata"nti. Evaü ālavakādãnaü saraõāgamanamiva tapparāyana bhāvena vā-"atha kho brahmāyubrahmaõo uņņhāyāsanā ekaüsaü uttarāsaīgaü karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāõãhi ca parisambāhati nāma¤ca sāceti-"brahmāyu ahaü bho gotama brāhmaõo brahmāyu ahaü bho gotama brāhmaõo"ti evaü paõipātavasena vā sijjhati. Tasmā saraõaü gacchantena upāsakena vā upāsikāya vā ajja ādiü katvā ahaü attānaü buddhassa niyyātemi dhammassa saīghassāti evaü buddhādãnaü attapariccajanavasena vā, ajja ādiü katvā ahaü buddhaparāyano dhammaparāyano saīghaparāyano itimaü dhārethāti evaü tapparāyana bhāvena vā, ajja ādiü katvā ahaü buddhassa antevāsiko dhammassa saüghassa iti maü dhārethāti evaü sissabhāvåpagamanena vā, ajja ādiü katvā ahaü abhivādanaü paccuņņhānaü a¤jalãkammaü sāmãcikammaü buddhādãnaü yeva tiõõaü vatthånaü karomi iti maü dhārethāti evaü buddhādisu paramanipaccākāreõavā saraõaü gantabbaü. Yampana ajjatanā buddhaü saraõaü gacchāmi dhammaü saraõaü gacchāmi saīghaü saraõaü gacchāmãti ācariyehi vuttavacanamanukaronto sayaü vā bodhicetiyapaņimādãnaü a¤¤atarasmiü garuņņhānãye vā a¤¤asmiü vā yattha katthaci saraõaü gacchanti, tepi tesaü yeva catunnaü ākārānaü a¤¤ataravasena gacchantãti veditabbā. Keci pana mātuniyuttasaraõāgamanena saddhiü pa¤calokiyasaraõāgamanānãti vadanti, tampana kucchigatadārakassa mātuvacanena saraõāgamanaü "sabbaloko paracitto na acittako"ti vacanavirodhato sãlasamathādisu atippasaīgato ca ayuttaü viya dissati, vicāretvā gahetabbaü. Tattha ¤ātibhayācariyadakkhiõeyyavasena catubbidhesu paõipā [SL Page 016] [\x 16/] Tesu dakkhiõeyya paõipāteneva saraõāgamanaü hoti, na itarehi seņņhavaseneva hi saraõaü gayhati, seņņhavaseneva bhijjati, tasmā-sākiyo vā koliyo vā buddho amhākaü ¤ātakoti vandati, agahitameva hoti saraõaü, yo vā samaõo gotamo rājapåjito mahānubhāvo avandayamāno anatthampi kareyyāti bhayena vandati agahitameva hoti saraõaü, yo hi bodhisattakāle bhagavato santike ki¤ci uggahitaü saramāno buddhakāle ca:- "Ekena bhoge bhu¤jeyya dvãhi kammaü payojaye, Catuttha¤ca nidhāpeyya āpadāsu bhavissatã"ti Evaråpaü 1 anusāsaniü uggahetvā ācariyoti vandati, agahitameva hoti saraõaü, yo pana-ayaü loke aggadakkhiõeyyoti vandati teneva gahitaü hoti saraõanti evaü saraõāgamanappabhedo veditabbo. Saīkilesesu pana-lokuttarasaraõāgamanassa natthi saīkileso, lokiyasaraõāgamanassa tu, a¤¤āõaü saüsayamicchā¤āõādayo saīkilesā, yena taü na mahājutikaü hoti, na mahāvipphāraü, tattha a¤¤āõaü tãsu vatthusu guõāvacchādakasammoho, saüsayo buddho nukho na nukhoti ādinayappavattā vicikicchā, micchā¤āõaü tesaü yeva guõānaü aguõabhāvato parikappanena viparãtagāho, ādisaddena pana anādaraagāravādayo saīgahitāti evaü saīkileso veditabbo. Bhedato pana lokuttarasaraõāgamanassa natthi bhedo, nahi bhavantare pi ariyasāvako a¤¤aü satthāraü uddisati, yathāha-"aņņhānametaü bhikkhave anavakāso yaü diņņhisampanno puggalo a¤¤aü satthāraü uddiseyyā"ti lokiyasaraõāgamanassa pana duvidho pabhedo sāvajjo anavajjoca, tattha sāvajjo aniņņhaphalo, a¤¤asatthārādisu attasaüniyyātanena vā tapparāyanatāya vā sissabhāvåpagamanena vā paõipātena vā hoti, tattha yadā a¤¤asmiü satthari tadupadiņņhe dhamme tappaņipannesu ca sāvakesu satthudhammasaüghānaü guõavasena okappetvā attasanniyyātanaü karoti, tadā attasanniyyātanena saraõabhedo, yadā pana guõavasena anokappetvā issarādisu a¤¤esu vā yena kenaci kāraõena attānaü sanniyyāteti natthi tadā saraõabhedo, tapparāyanatāyapi guõavasena okappetvā 1 Evaråpiü. [SL Page 017] [\x 17/] Yadā tapparāyaõo hoti tadāva saraõabhedo, sissabhāvåpagamanenapi yadā guõavasena okappetvā sissabhāvaü gacchati tadā saraõabhedo, yadā pana kammāyatanādãnaü uggaõhitukāmo sissabhāvaü upagacchati, natthi tadā saraõabhedo. Paõipātepi yadā dakkhiõeyyavasena paõipātaü karoti tadāca saraõabhedo, tato a¤¤atitthiyesu pabbajitampi ¤ātako me ayanti vandato saraõaü na bhijjati, pageva pabbajitaü, tathā rājānaü bhayavasena vandato, so hi raņņhapåjitattā avandiyamāno anatthampi kareyyāti, tathā yaüki¤ci sippaü sikkhāpakaü titthiyampi ācariyo me ayanti vandato na bhijjati, tathā a¤¤ena bāhusaccādinā guõena sambhāvetvā paõipātentassāpi nattheva saraõabhedo, tattha anavajjo avipākattā aphalo, so panesa agahitakālaparicchedassa saraõāgamanassa jãvitapariyantattā cutikkhandhānaü nirodhasamakāloti maraõena hoti, satipi maraõato saraõabhedo uparåparijātiyaü sucaritassa kāraõabhāvato so visesabhāgã eva hoti, tasmā yo koci ito bahiddhā a¤¤o buddho dhammo saīgho vā atthãti pamāõavasena attaniyyātanādiü katvā gaõhāti, gahitakkhaõe saraõaü bhijjatãti gahetabbaü, ettha yaü pana gahitakālaparicchedassa paricchinnakālato uddhaü appavattati natthi tattha bhedavohāro, kālapariyantasãlānaü paricchinnakālato uddhaü appavattiyaü viyāti paņipattisaīgahe vuttaü, saraõato saraõabhedassa aņņhakathāyameva anavajjabhedoti bhedavohārassa vuttattā sāvajjabhedaü sandhāya na vuttanti gahetabbanti, evaü saraõabhedo veditabbo. Evaü abhinnasaraõassa lokuttaralokiyavasena duvidhaü hoti saraõaphalaü, tesu lokuttarasaraõāgamanaphalaü tāva duvidhaü hoti vipākaphalānisaüsaphalavasena, tattha cattāri sāma¤¤aphalāni vipākaphalaü, vaņņadukkhassa anuppādanirodho ānisaüsaphalaü tattha:- Lokuttarena muninā lokuttaramitãritaü, Tadetaü phalamasmiü ko na munã vaõõayissati. Vaõõeyya taü paņibalo yadi lokuttaraü phalaü, Sakålāgamato yeva savisesaü pakāsaye. Tatthāpi rasitaü vāri nidhino bindumattakaü, Vibhāveti rasaü yasmā catusāgarasambhavaü. [SL Page 018] [\x 18/] Tato vi÷ālagambhãrapiņakattayadhammato, Kathāsāraü samādāya dãpentonuttaraü phalaü. Jambukena ca therena aggidattādikehi ca, Laddhaü phalaü pavakkhāmi sanidānaü suõotha naü. So kira jambukatthero purimabuddhesu katādhãkāro tattha tattha bhavesu pu¤¤āni upacinanto tissabhagavato kāle kulagehe nibbattitvā vi¤¤utaü patto satthu sammāsambodhiü saddahanto bodhirukkhaü vanditvā vijanena påjesi, so tena pu¤¤akammena devamanussesu saüsaranto kassapassa bhagavato kāle kulagehe nibbattitvā vi¤¤åtaü patto sāsane pabbajitvā a¤¤atarena upāsakena kārite ārāme āvāsiko hutvā viharati tena upaņņhiyamāno, athekadivasaü eko khãõāsavatthero låkhacãvaradharo kesa ohāraõatthaü ara¤¤ato gāmābhimukho āgacchati, taü disvā so upāsako iriyāpathe pasãditvā kappakena kesamassåni ohāretvā paõãtabhojanena bhojetvā sundarāni cãvarāni datvā idheva bhante vasathāti vasāpesi, taü disvā āvāsiko issāmaccherapakato khãõāsavattheraü āha-"bhikkhu iminā pāpåpāsakena upaņņhiyamānena evaü idha vasantena aīgulikehi kese lu¤citvā acelena hutvā gåthamuttāhārassa jãvita"nti. Eva¤ca pana vatvā tāvadeva vaccakuņiü pavisitvā pāyāsaü vaķķhento viya hatthena gåthaü vaķķhetvā yāvadatthaü khādi, mutta¤ca pivi, iminā niyāmena yāvatāyukaü ņhatvā kālaü karitvā niraye patitvā puna gåtamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi pa¤cajātisatāni nigaõņho hutvā gåthabhakkho ahosi, puna imasmiü buddhuppāde manussa yoniyaü nibbattamānopi ariyåpavādabalena duggatakule nibbattitvā tha¤¤aü vā khãraü vā sappiü vā pāyamāno taü chaķķhetvā muttameva pivati, odanaü bhojiyamāno taü chaķķhetvā gåthameva khādati, evaü gåthamuttaparibhogena vaķķhento vayappattopi tadeva paribhu¤jati, manussā tato vāretumasakkonto pariccajiüsu, so ¤ātakehi pariccajanto naggapabbajjaü pabbajitvā na nahāyati, rajo jalladharo kesamassåni lu¤citvā a¤¤e iriyāpathe paņikkhipitvā ekapādena tiņņhati nimantaõaü na sādiyati māsopavāsaü adhiņņhāya pu¤¤atthikehi dinnabhojanaü māse māse ekavāraü kusaggena gahetvā divā jivhaggena lehati rattiyaü pana allagåthakaü sappāõakanti akhāditvā [SL Page 019] [\x 19/] Sukkhameva khādati, evaü karontassa pa¤capa¤¤āsavassāni vãtivattāni, mahājano mahātapo paramappicchoti ma¤¤amāno tanninno tappono ahosi, atha bhagavā tassa hadayabbhantare ghaņe padãpaü viya arahattåpanissayaü pajjalantaü disvā sayameva gantvā dhammaü desetvā sotāpattiphale patiņņhapetvā ehibhikkhupasampadāya laddhupasampadaü vipassanaü ussukkāpetvā arahatte patiņņhāpesi, ayamettha saīkhepo, vitthāro pana dhammapade- "māse māse kusaggenā"ti gāthāvaõõanāya vuttanayena veditabbo arahatte pana patiņņhito parinibbāõakāle ādito micchāpaņipajjitvā sammā sambuddhaü nissāya sāvakena adhigantabbaü mayā adhigatanti dassento:- "Pa¤capa¤¤āsavassāni rajojallamadhārayiü, Bhujanto māsikaü bhattaü kesamassuü alocayiü. Ekapādena aņņhāsiü āsanaü parivajjayiü, Sukkhagåthāni ca khādiü uddesa¤ca na sādayiü. Etādisaü karitvāna bahuü duggatigāminaü, Vuyhamāno mahoghena buddhaü saraõamāgamiü. Saraõāgamanaü passa dhammassa ca sudhammataü, Tisso vijjā anuppatto kataü buddhassa sāsana"nti Imā catasso gāthā abhāsi, iti so imāhi gāthāhi pa¤cādhikāni pa¤¤āsavassāni naggapabbajjåpagamanena nahāpanapaņikkhepato sarãre laggaü āgantukareõusaīkhātaü rajaü sariramalasaīkhātaü jalla¤ca kāyena dhāritvā lokava¤canatthaü māsopavāsiko hutvā rattiyaü gåthaü khādanto pu¤¤atthikehi dinnabhojanaü māse māse ekavāraü divā jivhagge ņhapanavasena bhu¤jitvā tādisaü chārikāpakkhepena sithilamålaü kesamassuü aügulãhi lu¤cāpetvā sabbena sabbaü āsanasaīkhātaü nisajjaü parivajjetvā ubho hatthe ukkhipitvā ekeneva pādena tiņņhanto nimantaõaü uddissakaņaü vā nasādiyaü viharanto evaråpaü vipākānibbattakaü duggatigāminaü bahu pāpakammaü purimajātisuceva idhe ca uppādetvā kāmoghādinā mahatā oghena visesato diņņhoghena apāyasamuddaü pati ākaķķhiyamāno tādisena pu¤¤akammacchiddena kicchena manussattabhāvaü labhitvā idāni pu¤¤abalena buddhaü saraõanti gantvā sammāsambuddho bhagavāti aveccappasādena satthari pasãdiü, āyatanagataü mama saraõāgamanaü passa nibbāõadhammassa ca sudhammataü, [SL Page 020] [\x 20/] Yadāhaü tathā micchāpaņipannopi ekovādeneva satthārā sabbadukkhakkhayasaīkhātaü nibbāõaü sampāpitoti dasseti: "Evaü anekaguõaraüsi samujjalantaü Veneyyajantukumudāni vikāsayantaü Tāpopasantikaraõaü saraõantimetaü Santatthiko tibhuvane na bhajeyya ko vā"ti. Aggidattopi nāma sāvatthiyaü mahākosalara¤¤o purohito, so ra¤¤ā pasenadãkosalena pitari kālakate amhākaü pitu purohitoti gāvena tasmi¤¤eva ņhāne ņhapetvā paccuggamanasamānāsanādãhi sambhāvanaü karãyamāno evaü cintesi-ayaü rājā mayi ativiya gāravaü karoti. Na kho pana rājånaü niccakālameva cittaü gahetuü sakkā samānavassenahi saddhiü rajjasukhaü nāma sukhaü hoti aha¤camhi mahallako pabbajituü me yuttanti, so rājānaü pabbajjaü anujānāpetvā sattāhena sabbaü attano dhanaü dānamukho vissajjetvā bāhirakapabbajjaü pabbaji, taü nissāya dasapurisasahassāni anupabbajiüsu, so tehi saddhiü aīgamagadhāna¤ca kururaņņhassa ca antare vāsaü kappetvā tesaü 1 ovādi deti-tātā yassavo kāmavitakkādayo uppajjanti so nadito 2 ekekaü vālukāpuņaü āharitvā imasmiü ņhāne okiratåti, te sādhåti paņissuõitvā kāmavitakkādãnaü uppannakāle tathākariüsu, aparena samayena mahāvālukārāsi ahosi, taü ahicchatto nāma nāgarājā pariggahesi, aīgamagadhavāsino ca kururaņņhavāsino ca māse māse tesaü mahantaü sakkāraü āharitvā 3 dānaü denti, athesaü aggidatto imaü ovādaü adāsi-pabbataü saraõaü yāthavanaü saraõaü yātha ārāmaü saraõaü yātha rukkhaü saraõaü yātha evaü sabbadukkhato muccissathāti, attano antevāsikepi iminā ovādena ovadati, bodhisattopi katābhinikkhamaõo sammā sambodhiü patvā tasmiü samaye sāvatthiü nissāya jetavane viharanto paccåsakāle lokaü olokento aggidattabrahmaõaü saddhiü antevāsikehi attano ¤āõajālassa anto paviņņhaü disvā sabbepime arahattassa upanissayasampannāni ¤atvā sāyaõhasamaye mahāmoggallānattheraü āha-moggallāna kiü na passasi aggidattabrāhmaõaü mahājanaü atitthe pakkhandāpentaü? Gaccha tesaü ovādaü dehãti, bhante bahu ete ekakassa mayhaü avisayhā,sace tumhepi āgamissatha visayhā bhavissantãti 1 Imaü, 2 turitena, 3 abhiharitvā, [SL Page 021] [\x 21/] Moggallāna amahpi āgamissāmi tvaü purato yāhãti, thero gacchantova cintesi-ete balavanto ceva bahuca sace sabbesaü samāgamaņņhāne ki¤ci kathessāmi sabbepi vagga vaggena uņņhaheyyunti, atha attano ānubhāvena thullaphusitakaü devaü vuņņhāpesi, te phusitesu patantesu uņņhāya uņņhāya attano attano paõõasālaü pavisiüsu, thero aggidattassa paõõasāladvāre ņhatvā agtidattāti āha, so therassasaddaü sutvā imasmiü loke maü nāmena ālapituü samattho nāma natthi ko nukho maü nāmena ālapatãti mānatthaddhatāya ko esoti? âha, ahaü brāhmaõāti, kiü vadesãti?, Ajja maü ekarattiü idha vasanaņņhānaü ācikkhāti, idha vasanaņņhānaü natthi, ekassa ekāva paõõasālāti, aggidatta manussā nāma manussānaü gāvogunnaü pabbajitā pabbajitānaü santikaü gacchanti, 1 mā evaü kari dehi me vasanaņņhānanti, kiü pana tvaü pabbajitoti? âma pabbajitomhãti, sacepi pabbajito kahaü te khāribhaõķaü? Ko pabbajitomhãti, sacepi pabbajito kahaü ke khāribhaõķaü? Ko pabbajitaparikkhāroti? Atthi me parikkhāro visuü visuü pana naü gahetvā carituü dukkhanti abbhantareneva naü gahetvā vicarāmi brāhmaõāti, so taü na gahetvā vicarissatãti therassa kujjhã, athaü naü so āha-apehi 2 aggidatta mākujjhi vasanaņņhānaü me ācikkhāti, natthi ettha vasanaņņhānanti, etasmiü pana vālukārāsimhi ko vasatãti? Eko nāgarājāti, etamme dehãti, nasakkā dātuü bhāriyaü etassa kammanti, hotu dehi meti, tenahi tvameva jānāhãti, thero vālukārāsi abhimukho pāyāsi, nāgarājā taü āgacchantaü disvā ayaü samaõo ito āgacchati na jānāti ma¤¤e mama atthibhāvaü dhåmāyitvā 3 naü māressāmiti dhåmāyi, 4 thero-ayaü nāgarājā ahameva dhåmaüyãtuü sakkomi a¤¤e sa sakkontãti ma¤¤e sallakkhetãti sayampi dhåmāyi 4 dvinnampi sarãrato uggata dhåmā yāvabrahmalokā uņņhahiüsu. Ubhopi dhåmā theraü abādhetvā nāgarājānameva bādhenti, nāgarājā dhåmavegaü sahituü asakkonto pajjali, theropi tejodhātuü samāpajjitvā tena saddhiü yeva pajjali, tāpi aggijālā yāva brahmalokā uņņhahiüsu, ubhopi jālā theraü abādhayitvā nāgarājānameva bādhenti, athassa sakala sarãraü ukkāhi padãpataü viya ahosi, isigaõo oloketvā cintesi-nāgarājā samaõaü jhāpeti bhaddako vata samaõo amhākaü vacanaü asutvā naņņhoti, thero nāgarājānaü dametvā 1 âgacchanti. 2 Amhe 3 dhåpāyitvā 4 dhåpāyi [SL Page 022] [\x 22/] Nibbisevanaü katvā vālukārāsimhi nisãdi, nāgarājā vālukārāsiü bhogehi parikkhipitvā kåņāgāra kucchippamāõaü phaëaü katvā 1 therassa upari dhāresi isigaõā pātova samaõassa matabhāvaü vā amatabhāvaü vā jānissāmāti therassa santikaü gantvā taü vālukārāsimatthake nisinnaü disvā a¤jaliü paggayha abhitthavantā āhaüsu-samaõa kaccasi nāgarājena na bādhitoti, ki na passatha etaü mama uparaphaõaü dhāretvā ņhitanti? Te acchariyaü vata bho samaõassa evaråpo nāma nāgarājā damitoti theraü parivāretvā aņņhaüsu, tasmiü khaõe satthā āgato. Thero satthāraü disvā uņņhāya vandi, atha naü isayo āhaüsu-ayampi tayā mahantataroti, esa bhagavā satthaü ahaü imassa sāvakoti, satthā vālukārāsamatthake nisãdi, isigaõo-ayaü tāva sāvakassa ānubhāvo imassa pana ānubhāvo kãdiso bhavissatiti a¤jalimpaggayha satthāraü abhitthaci, satthā aggidattaü āmantetvā āha-aggidatta tvaü tava sāvakānaü ca upāsakānaü ca ovādi dadamāno kinti vatvā ovadasãti. Ekaü pabbataü saraõaü gacchatha vanaü ārāmaü rukkhaü saraõaü gacchatha etāni saraõaü gato sabbadukkhā pamuccatãti. Evaü tesaü ovādaü dammãti, tena vutte taü sutvā bhagavā aggidatta tattha tattha isigili vepullavebhārādike pabbate ca mahāvana gosiīgasālavanādãni vanāni ca veëuvanajãvakambavanādayo ārāmeva udenicetiyagotamacetiyādãni rukkhacetyāni ca tena tena manussā bhayena tajjitā bhayato mu¤citukāmā puttalābhādãni ca patthayamānā saraõaü yanti, etaü pana sabbampi saraõaü neva khema na uttamaü na ca etaü paņicca jātiādisu dhammesu santesu ekopi jātiādito sabbadukkhā pamuccati, yo ca gahaņņho vā pabbajito vā "itipiso bhagavā arahaü sammāsambuddho"ti ādikaü buddhadhammasaīghānussati kammaņņhānaü nisyaseņņhavasena buddhaü ca dhammaü ca saīghaü ca saraõāgato, tassapi taü saraõāgamanaü aa¤¤atitthiya vandanādãhi kuppati calati yo hi catunnaü saccānaü dassanavasena etāni saraõagato tassa etaü saraõaü khema¤ca uttama¤ca so ca puggalo etaü saraõaü paņicca sakalasmāpi vaņņadukkhasmā muccissatãti vatvā tassa dhammaü desento evamāha:- "Bahuü ce saraõaü yanti pabbatāni vanāni ca, ârāmarukkhacetyāni manussā bhayatajjitā. 1 Māpetvā [SL Page 023] [\x 23/] Netaü kho saraõaü khemaü netaü saraõamuttamaü, Netaü saraõamāgamma sabbadukkhā pamuccati. Yo ca buddhaü ca dhammaü ca saīghaü ca saraõaü gato, Cattāri ariyascāni sammappa¤¤āya passati. Dukkhaü dukkhasamuppādaü dukkhassa ca atikkamaü, Ariya¤caņņhaīgikaü maggaü dukkhåpasamagāminaü Etaü kho saraõaü khemaü etaü saraõamuttamaü, Etaü saraõamāgamma sabbadukkhā pamuccatã"ti. Gāthāpariyosāne sabbepi te isayo sahapaņisambhidāti arahattaü pattā, Evaü pabbatamādika¤ca saraõaü gantvā isãnaü gaõā, Santiü nāvagamuü purā napi yato magga¤ca tā gāminaü, Tasmā dullabha sambhavaü varataraü laddhāna saddhādhano Taü cintāmaõisannihaü tisaraõaü ko vā budho vissaje. Lokiyasaraõāgamanaphalampana bhavasampatti¤ceva bhogasampatti¤ca sādheti, tena vuttaü:- "Ye keci buddhaü saraõaü gatāse Na te gamissanti apāyaü, Pahāya mānusaü dehaü Devakāyaü paripåressanti"ti. Tathā dhammasaīgharatanepi yojetvā vattabbaü, tatra ca ye saraõāgamanåpakkilesasamucchedena saraõagatā te apāyaü na gamissanti, itare pana saraõāgamanena na gamissantãti evaü gāthāya bhāvattho veditabbo. Aparampi vuttaü-"atha kho sakko devānamindo asãtiyā devatā sahassehi saddhiü yenāyasmā mahāmoggallāno tenupasaīkami-pe-ekamantaü ņhitaü kho sakkaü devānamindaü āyasmā mahāmoggallāno etadavoca-sādhu kho devānaminda buddhaüsaraõāgamanaü hoti buddhaü saraõāgamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraõā sugatiü saggaü lokaü uppajjanti te a¤¤e deve dasahi ņhānehi adhigaõhanti = dibne āyunā dibbena vaõõena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi råpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoņņhabbehi-pe-dhammaü saraõaü gato hotãti ādi. Apica-sanaükumāro nāma mahā brahmā tāvatiüsadevalokaü āgantvā sudhammāya dibbasahāya sakkassa [SL Page 024] [\x 24/] Devara¤¤o āsane devaparisāhi parivuto nisãditvā saraõaphalameva dassetuü evamāha-"yekeci bhonto buddhaü saraõaü gatā dhammaü saraõaü gatā saüghaü saraõaü gatā sãlesu paripårakārino te kāyassabhedāparammaraõā appekacce paranimmitavasavattinaü devanaü sahavyataü uppajjanti, appekacce nimmāõaratãnaü devānaü-pe-tusitānaü devānaü-pe-yāmānaü devānaü-pe-tāvatiüsānaü devānaü-pe-cātummahārājikānaü devānaü sahavyataü uppajjanti, te gandhabbakāyaü paripårentã"ti. Apica-caturāsãtisahassasaīkhātaü karãsassa catutthabhāgappamāõaü suvaõõaråpãyakaüsapātãnaü yathākkamaü råpiyasuvaõõahira¤¤apårānaü sabbalaīkārapatimaõķitānaü caturāsãtiyā hatthi sahassānaü caturāsãtiyā assasahassānaü caturāsãtiyā rathasahassānaü caturāsãtiyā dhenusahassānaü caturāsãtiyā ka¤¤āsahassānaü caturāsãtiyā pallaīkasahassānaü caturāsãtiyā vatthakoņisahassānaü aparimāõassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaüvaccharāni nirantarappavattavelāmamahādānato ekassa sotāpannassa dinnadānaü mahapphalataraü, tato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa tato sammāsambuddhassa, tato buddhapamukhassa saüghassa dinnadānaü mahapphalataraü tato cātuddisaü saüghaü uddissa vihārakaraõaü, tato saraõāgamanaü mahapphalataranti, imamatthaü pakāsentassa velāmasuttassa a¤¤esampi aggappasādasuttādãna¤ca vasena lokiya saraõāgamanassa phalaü veditabbaü. Kiü bahunā, heņņhimakoņiyā saraõagato upāsako sotāpattiphalasacchikiriyāya paņipanno hotãti vuttattā saraõāgamanaü yathādhimuttiü tividhabodhisu a¤¤ataraü sādhetãti veditabbaü:- Evaü vipāko paraloka sambhavo Vibhāvito buddhavarena sādhukaü, Idheva sabbādhigatamphalaü ahaü Bhaõāmi taü kappinabhåmipādihi. So kira kappino rājā amhākaü bhagavati jetavane viharante sayaü paccante kukkuņavatãnagare mahākappino nāma rājā hutvā rajjaü kāreti, tassa ra¤¤o pana balo balavāhano 1 puppho pupphavāhano supattoti pa¤caassā honti, 1 Vālo vālavāhano. [SL Page 025] [\x 25/] Rājā tesu supattaü sayaü ārohati, itare cattāro assārohanaü sāsanaharaõatthāya adāsi, rājā te pātova bhojetvā gacchatha dve vā tãõi vā yojanāni āhiõķitvā buddhassa vā dhammassa vā saüghassa vā uppannabhāvaü ¤atvā mayhaü sukhasāsanaü āharathāti peseti, te catuhi dvārehi nikkhamitvā dve tãõi yojanāni āhiõķitvā sāsanaü alabhitvā paccāgacchanti, athekadivasaü rājā assaü abhiruhitvā 1 amaccasahassaparivuto uyyānaü gacchanto kilantaråpe pa¤casatamatte vāõijake nagaraü pavisante disvā ime addhāna kilantā addhā imesaü santikā ekaü bhaddakaü sāsanaü sossāmãti te pakkosāpetvā kuto āgacchathāti pucchi, atthi deva ito vãsaüyojanasatamatthake sāvatthi nāma nagaraü tato āgacchāmāti, atthi pana vodese ki¤cisāsanaü uppannanti? Deva a¤¤aü ki¤cinatthi sammāsambuddho pana uppannoti, rājā tāvadeva pa¤cavaõõāya pãtiyā phuņasarãro ki¤ci sallakkhetuü asakkonto muhuttaü vãtināmetvā tātā kiü vadethāti pucchi, buddho deva uppannoti, rājā dutiyampi tatiyampi tatheva vãtināmetvā catutthe vāre kiü vadetha tātāti pucchitvā buddho deva uppannoti vutte tātā vo satasahassaü dadāmãti aparampi ki¤ci sāsanaü atthãti pucchi, atthi deva dhammo uppannoti, tampi sutvā purimanayeneva rājā tayo vāre vãtināmetvā catutthe vāre dhammoti pade vutte idhāpi vo satasahassaü dammãti vatvā aparampi sāsanaü atthi tātāti pucchi, atthi deva saīgharatanaü uppannanti, rājā tampi sutvā tatheva tayo vāre vãtināmetvā catutthe vāre saīghoti pade vutte idhāpi vo satasahassaü dammãti vatvā amacca sahassaü oloketvā tātā kiü karissathāti pucchi, deva tumhe kiü karissathāti? Ahaü tātā buddho uppanno dhammo uppanno saīgho uppannoti sutvā na puna nivattissāmi satthāraü uddissa gantvā tassa santike pabbajissāmãti, mayampi deva tumhehi saddhiü pabbajissāmāti, rājā suvaõõapaņņe akkharāni likhāpetvā vāõijake āha- anojā nāma devã tumhākaü tãõi satasahassāni dassati evaü ca naü vadeyyātha ra¤¤ā kira te issariyaü vissaņņhaü yathāsukhaü sampattiü paribhu¤jāhãti, sace pana vo rājā kahanti pucchati satthāraü uddissa pabbajissāmãti vatvā gatoti āroceyyāthāti, amaccāpi attano attano 1 âruyha. [SL Page 026] [\x 26/] Bhariyānaü tatheva sāsanāni pahiõiüsu, rājā vāõijake uyyojetvā amaccasahassaparivuto taü khaõaüyeva nikkhami, satthāpi taü divasameva paccåsakāle lokaü olokento mahākappina rājānaü saparivāraü disvā ayaü mahākappino vāõijakānaü santikā tinnaü ratanānaü uppannabhāvaü sutvā tesaü vacanaü tãhi satasahassehi påjetvā rajjaü pahāya amaccasahassaparivuto maü uddissa pabbajitukāmo sve nikkamissati so saparivāro saha paņisambhidāhi arahattaü pāpuõissati paccuggamanamassa karissāmãti punadivase cakkavatti viya khuddakagāmabhojakaü paccuggacchanto sayameva pattacãvaraü gahetvā vãsaüyojanasatamaggaü paccuggantvā candabhāgāya nadiyā tãre nigrodharukkhamåle chabbaõõarasmiyo 1 vissajjento nisãdi, rājāpi āgacchanto ekaü nadiü patvā kā nāmesāti pucchi, aravacchā nāma devāti, kimassā parimāõanti, gambhãrato gāvutaü puthulato dve gāvutā devātā, atthi panettha nāvā vā uëumpovāti, natthi devāti, nāvādãni olokente amhe jāti jaraü upaneti jarā maraõaü, ahaü nibbematiko hutvā tãõi ratanāni uddissa nikkhanto tesaü me ānubhāvena imaü udakaü udakaü viya mā ahosãti tinnaü ratanānaü guõaü āvajjitvā "itipiso bhagavā arahaü sammāsambuddho"ti buddhānussatiü anussaranto saparivāro assasahassena ukadapiņņhiü pakkhandi, sindhavā piņņhipāsāõe viya pakkhandiüsu, burānaü aggaggāneva temiüsu, so taü uttaritvā parato gacchanto aparampi nadiü disvā ayaü kiü nāmāti pucchi, nãlavāhinã nāma devāti, kimassā parimāõanti gambhãratopi puthulatopi aķķhayojanaü devāti, sesaü purimasadisameva, taü pana nadiü disvā "svākkhāto bhagavatā dhammo"ti dhammānussatiü anussaranto pakkhandi, tampi atikkamitvā gacchanto aparaü nadiü disvā ayaü kiü nāmāti pucchi, candabhāgā nāma devāti, kimassā parimāõanti gambhãratopi puthulatopi yojanaü devāti, sesaü purimasadisameva, imaü pana nadiü disvā "supaņipanno bhagavato sāvakasaīgho"ti saīghānussatiü anussarantā pakkhandi, tampi nadiü atikkamitvā gacchanto satthusarãrato nikkhante chabbaõõarasmiyo addasa, nigrodharukkhassa sākhāviņapapalāsāni sovaõõamayāni viya ahesuü, rājā cintesi-ayaü obhāso neva candassa na suriyassa na devabrahmanāgasupaõõādãnaü a¤¤atarassa addhā ahaü satthāraü 2 uddissa 1 Raüsiyo 2 attānaü [SL Page 027] [\x 27/] âgacchanto gotamabuddhena diņņhe bhavissāmãti, so tāvadeva assapiņņhito otaritvā onatasarãro rasmianusārena satthāraü upasaīkamitvā manosilārase nimujjanto viya buddharasmãnaü anto pavisitvā satthāraü vanditvā ekamantaü nisãdi saīiü amaccasahassena, satthā tassa ānupubbikathaü kathesi, rājā desanāvasāne saparivāro sotāpattiphale patiņņhahi, atha sabbeva uņņhahitvā pabbajjaü yāciüsu, satthā āgamissati nukho imesaü kulaputtānaü iddhimayapattacãvaranti upadhārento ime kulaputtānaü iddhimayapattacãvaranti upadhārento ime kulaputtā paccekabuddhasahassassa cãvarasahassaü 1 adaüsu, kassapabuddhakāle vãsatiyā bhikkhusahassānampi vãsaticãvarasahassāni adaüsu, anacchariyaü 2 imesaü iddhimayapattacãvarāgamanti ¤atvā dakkhiõahatthaü pasāretvā etha bhikkhavo caratha brahmacariyaü sammā dukkhassa antakiriyāyāti āha, te tāvadeva aņņhaparikkhāradharā vassasatikattherā 3 viya hutvā vehāsaü abbhuggantvā paccorohitvā satthāraü vanditvā nisãdiüsu, tepi vāõijakā rājakulaü gantvā ra¤¤ā pahitasāsanaü 4 ārocāpetvā deviyā āgacchatåti vutte pavisitvā vanditvā ekamantaü aņņhaüsu, atha te devã pucchi-tātā kiü kāraõā āgatatthāti? Mayaü ra¤¤ā tumhākaü santikaü pahiti tãõi kira no satasahassāni adāni devãti, tātā atibahuü bhaõatha kiü tumhehi ra¤¤o kataü kismici vo rājā pasanno ettakaü dhanaü dāpetãti, devi na a¤¤aü kiüci kataü ra¤¤o pana ekaü sāsanaü ārocayimhāti, sakkā pana taü tātā mayhampi ārocetunti? Sakkā devãti, tenahi tātā vadethāti, devi buddho loke uppannoti, sāpi taü sutvā purimanayeneva pãtiyā phuņasarãrā tikkhattuü kiüci asallakkhetvā catutthe vāre buddhoti vacanaü sutvā imasmiü pade ra¤¤ā kiü dinnanti? Satasahassaü deviti, tātā ananucchavikaü 5 ra¤¤ā kataü evaråpaü sāsanaü sutvā tumhākaü satasahassaü dadamānena, ahaü hi vo mama duggatapaõõākāraü tãõi satasahassāni dammãti, a¤¤aü tumhehi ra¤¤o kiü ārocitanti?, Te idaücidaücāti itarānipi dve sāsanāni ārocesuü: devi purimanayeneva pãtiyā phuņasarãrā tikkhattuü kiüci asallakkhetvā catutthe vāre tatheva sutva tãõi tãõi satasahassāni dāpesi, evaü te sabbānipi dvādasasatasahassāni labhiüsu, atha ne devã pucchi-rājā kahaü tātāti? Devi satthāraü uddissa pabbajissāmãti gatoti, mayhaü tena kiü sāsanaü dinnanti? Sabbaü 1 Ticãvarasahassaü. 2 Acchariyaü. 3 Vassasaņņhikattherā. 4 Ra¤¤āpahitabhāvaü. 5 Anucchavikaü. [SL Page 028] [\x 28/] Kira tena tumhākaü issariyaü vissaņņhaü, tumhe kira yathāruci sampattiü anubhavathāti, amaccā pana kahaü tātāti? Tepi ra¤¤ā saddhiüyeva pabbajissāmāti gatā devãti, sā tesaü bhariyāyo pakkosāpetvā ammā tumhākaü sāmikā ra¤¤ā saddhiü pabbajissāmāti gatā,tumhe kiü karãssathāti?, Kiü pana tehi amhākaü sāsanaü pahitaü deviti? Tehi kira attano sampatti tumhākaü vissaņņhā tumhe kira taü yathāruci paribhu¤jathāti, tumhe pana devã kiü karissathāti? Ammā so tāva rājā hutvā magge ņhitakova tãhi satasahassehi tãõi ratanāni påjetvā khelapiõķaü viya sampattiü pahāya pabbajissāmãti nikkhanto, mayā pana tinnaü ratanānaü sāsanaü sutvā tãõi ratanāni navahi satasahassehi påjitāni na kho panesā sampatti nāma ra¤¤o eva dukkhā mayhampi dukkhā eva, ko ra¤¤o chaķķitakhelapiõķaü jannukehi patiņņhahitvā mukhena gaõhissati? Na mayhaü sampattiyā attho ahampi satthāraü uddissa gantvā pabbajissāmãti, devi mayampi tumheheva saddhiü gantvā pabbajissāmāti, sace sakkotha sādhu ammāti, sakkoma devãti, sādhu ammā tenahi ethāti rathasahassaü yojāpetvā rathaü āruyha tāhi saddhiü nikkhamitvā antarāmagge paņhamaü nadiü disvā yathā ra¤¤ā puņņhaü tatheva pucchitvā sabbaü pavattiü sutvā ra¤¤o gatamaggaü olokethāti vatvā sindhavānaü padavala¤jaü na passāma devãti vutte rājā tãõi ratanāni uddissa nikkhanto saccakiriyaü katvā gato bhavissatãti ahampi tãõi ratanāni uddissa nikkhantā tesaü me ānubhāvena idaü udakaü udakaü viya mā ahosãti tinnaü ratanānaü guõaü anussaritvā rathasahassaü pesesi, udakaü piņņhipāsāõaü viya ahosi cakkānaü aggaggā nemivaņņiyova temiüsu, eteneva upāyena itarāpi dve nadiyo uttari, atha satthā tassā āgamanaü ¤atvā yathā attano santike nisinnā bhikkhu na pa¤¤āyanti evamakāsi, sāpi gacchantã gacchantã satthu sarãrato nikkhantarasmiyo disvā tatheva cintetvā satthāraü upasaīkamitvā vanditvā ekamante ņhitā pucchi bhante mahākappino tumhākaü uddissa nikkhanto āgatattha ma¤¤e kahaü so amhākampi naü dassethāti, nisidatha tāva idheva pana naü passissathāti, tā sabbāpi pahaņņhacittā idheva kira nisinnā sāmike passamāti nisãdiüsu, satthā ānupubbãkathaü kathesi, anojā devã desanāvasāne saparivārā sotāpattiphalaü pāpuõi, mahākappinatthero tāsaü vaķķhitadhammaü suõanto saparivāro saha [SL Page 029] [\x 29/] Paņisambhidāhi arahattaü pāpuõi, tasmiü khaõe satthā tāsaü te bhikkhå dassesi, tāsaü pasa āgatakkhaõeyeva attanā sāmike kāsāvadhare muõķasire disvā cittaü ekaggaü na bhaveyya, tena maggaphalāni pattuü na sakkuõeyyuü, tasmā acalasaddhāya patiņņhitakāle tāsaü te bhikkhu arahattaü patte dassesi, tāpi te disvā pa¤capatiņņhitena vanditvā bhante tumhākaü tāva pabbajitakiccaü matthakaü pattanti vatvā satthāraü vanditvā ekamantaü ņhitā pabbajjaü yāciüsu, evaü vutte pana satthā uppalavaõõāya āgamanaü cintesãti ekacce vadanti, satthā pana tā upāsikāyo āha-sāvatthiü gantvā bhikkhuõã upassaye pabbajathāti, tā anupubbena cārikaü caramānā antarāmagge mahājanena abhihaņasakkārasammānā padasāva vãsaü yojanasatikaü maggaü gantvā bhikkhuõãupassaye pabbajitvā arahattaü pāpuõiüsåti. Gantvāna saraõaü seņņhaü mahagghaü ratanattayaü, Phalaü sandiņņhikaü evaü pāpuõāti yato tato. Tathāgataü vitaraõaü catumāra raõa¤jayaü, Saraõaü ko na gaccheyyaü karuõā bhāvitāsayaü Svākkhātaü tena saddhammaü saüsārabhayabha¤jakaü, Karuõāguõajaü tassa saraõaü ko na gacchati. Paripãtāmatarasaü saddhammosadhabhājanaü, Saīghaü pu¤¤akaraü ko hi saraõaü na gamissatiti. Anacchariyametaü pacchimabhavikassa ra¤¤o dharamānakaü sammāsambuddhaü uddissa jãvitaü pariccajitvā buddhānussatibalena gacchantassa, parinibbute pana satthari cetiyaü uddissa jãvitaü pariccajitvā sakalasarãre dãpaü jāletvā sabbarattiü padakkhiõaü karontassa maīgalabodhisattassa yaü sarãraādāhaõaü tadetā acchariyaü so hi kappasatasahassādhikāni soëasaasaīkheyyāni pāramiyo påretvā bhavābhave saüsaranto ekassa buddhassa cetiyaü disvā imassa buddhassa mayā jãvitaü pariccajituü vaņņatãti daõķadãpakaveņhananiyāmena sakalasarãraü veņhāpetvā ratanamattamakulaü 1 satasahassagghanakaü suvaõõapātiü sugandhasappissa pårāpetvā tattha sahassavaņņiyo jāletvā taü sãsenādāya sakalasarãraü jāletvā cetiyaü padakkhiõaü karonto sakalarattiü vãtināmesi, eva yāva aruõuggamanā vāyamanta 1 Ratanamakulaü, ratanarattamakulaü. [SL Page 030] [\x 30/] Ssapissa 1 lomakåpamattaü usumaü na gaõhi padumagabbhaü paviņņhakālo viya ahosãti. Tiņņhatu tāvesa mettacittamattenapi nivāretuü samattho bāhiraggi abbhantarikā rāgaggi ādayopi naü saraõagataü jhāpetuü na sakkonticeva, tena vuttaü:- "Ekādasaggisantāparahitaü ratanattayaü Karuõāguõayogena anotattātisãtalaü, Saraõanti gataü sattaü na sakkonti patāpituü Yathā tiõukkaü nimmuggaü anotattamahāsare"ti. Evampi anacchariyaü cetiyaü disvā sammāsambuddhaü uddissa pariccattajãvitassa tassa bodhisattassa, acchariyampana kãëāvasena buddhānussatiyā kataparicayattā dārusākaņãkena namo buddhāyāti vatvā taü khaõe laddhaphalameva, so hi rājagahanagarasmiü micchādiņņhikassa putto, a¤¤e sammādiņņhikassa puttopi atthi, te dve dārakā abhiõhaü guëakãëaü kãëanti, tesu sammādiņņhikassa putto guëa khãpamāno buddhānussatiü āvajjitvā namo buddhassāti vatvā guëaü khipati, itaropi titthiyānaü guõe uddisitvā namo arahantānanti vatvā khipati, tesu sammādiņņhikassa putto jināti, itaro parājeti 2 so tassa kiriyaü disvā ayaü evaü anussaritvā evaü vatvāva guëaü khipanto maü jināti amahpi evaråpaü karissāmãti buddhānussatiü paricayaü akāsi, athekadivasaü tassa pitā sakaņaü yojetvā dārånaü atthāya gacchanto tampi dārakaü ādāya gantvā aņaviyaü dārånaü sakaņaü påretvā āgacchanto bahinagare susānasāmante udakaphāsukaņņhāne gone mocetvā bhattavissaggamakāsi, athassa te gonā sāyaõhasamaye nagaraü pavisantehi gonehi saddhiü nagarameva pavisiüsu, sākaņikopi gone anubandhanto nagaraü pavisitvā sāyaõhasamaye gone disvā ādāya nikkhanto dvāraü na sampāpuõi, tasmiü hi appatteyeva dvāraü pihitaü, athassa putto ekakova rattibhāge sakaņassa heņņhā nipajjitvā niddaü okkami, rājagahaü pana pakatiyāpi amanussabahulaü, aya¤ca susānasantike nipanno, tattha naü dve amanussā passiüsu, eko sāsanassa paņikaõņako micchādiņņhiko, eko sammādiņņhiko. Tesu micchādiņņhiko āha- ayaü no bhakkho imaü khādāmāti, itaro alaü mā te ruccãti taü nivāresi, so tena nivāriyamānopi tassa vacanaü anādiyitvā dārakaü pāde gahetvā 1 Vāyamantassāpissa. 2 Parajjati, parājiyati. [SL Page 031] [\x 31/] âkaķķhi, so buddhānussatiyā paricitattā tasmiü khaõe "namo buddhassā"ti āha, amanusso mahābhayabhãto paņikkamitvā aņņhāsi, atha naü itaro amhehi akiccaü kataü daõķakammamassa karãssāmãti vatvā tesaü sammādiņņhiko taü pekkhamāno aņņhāsi, micchādiņņhiko nagaraü pavisitvā ra¤¤o bhojanapātiü påretvā bhojanaü āhari. Atha naü ubhopi tassa mātāpitaro viya hutvā uņņhāpetvā bhojetvā imāni akkharāni rājāva passatu mā a¤¤oti taü pavattiü pakāsento yakkhānubhāvena bhojanapātiyaü akkharāni chinditvā pātiü dārusakaņe pakkhipitvā sabbarattiü ārakkhaü katvā pakkamiüsu, puna divase rājakulato corehi bhojanabhaõķaü avahaņanti kolāhalaü karontā dvārāni pidahãtvā oloketvā tattha apassantā nagarā nikkhamitvā ito cito ca olokentā dārusakaņe suvaõõapātiü disvā ayaü coroti taü dārakaü gahetvā ra¤¤o dassesuü, rājā akkharāni disvā kiü etaü tātāti pucchitvā nāhaü deva jānāmi mātāpitaro me āgantvā rattiü bhojetvā rakkhamānā aņņhaüsu ahampi mātāpitaro me rakkhantãti nibbhayo niddaü upagato ettakaü ahaü jānāmãti, athassa mātāpitaro taü ņhānaü agamiüsu, rājā taü pavattiü ¤atvā te tayopi jane ādāya satthusantikaü gantvā sabbaü ārocetvā kinnukho bhante buddhānussati eva rakkhā hoti udāhu dhammānussati ādayopãti, athassa satthā mahārāja na kevalaü buddhānussatiyeva rakkhā yesaü pana "svākkhāto bhagavatā dhammo'ti ādippabhede dhammaguõe ārabbha uppajjamānaü dhammānussati taü satiü gahetvā pabujjhanavasena niccakālaü vā ekadivasaü vā tãsukālesu dvãsu kālesu ekasmiü kāle atthi, yesaü "supaņipanno bhagavato sāvakasaīgho"ti ādippabhede saīghaguõe ārabbha uppajjamānā saüghānussati atthi, yesaü vo dvattiüsākāravasena vā navasãvathikāvasena vā catudhātuvavatthānavasena vā ajjhattaü nãlakasiõādi råpajjhānavasena vā uppajjamānā kāyagatāsati atthi, yesaü hi karuõābhāvanāya ramantā atthi, tathā yesaü mettābhāvanāya niccakālaü ramantā atthi, tesaü sabbesampi a¤¤ena rakkhāvaraõena vā mantosadhehi vā kiccaü natthãti vatvā tāya buddhānussatiyā saddhiü dhammānussati ādãnipi dassento evamāha:- "Suppabuddhaü pabujjhanti sadā gotamasāvakā, Yesaü divā ca ratto ca niccaü buddhagatā sati. [SL Page 032] [\x 32/] Niccaü dhammagatāsati-niccaü saīghagatāsati-niccaü kāyagatāsati-ahiüsāya rato mano- Suppabuddhaü pabujjhanti sadā gotamasāvakā, Yesaü divā ca ratto ca bhāvanāyaratomano"ti. Dhammaü sutvā dārako mātāpitåhi saddhiü sotāpattiphalaü patvā pacchā pabbajitvā sabbepi arahattaü pāpuõiüsu, tena vuttaü:- "Na manussā manussehi nāgarogānalehi vā, äsakampi bhayaü hoti ratanānussatikkhaõe. Tasmānussaraõãyesu buddhādisu sagāravo, Anussareyya satataü saüsāråpasamatthiko"ti. Apica- na mahi munimunintaü nãlanettambujehi Na ta savaõaü puņamhā dhammapānaü na pāyi, na bhaji gaõavaraü so titthiye sampasåto Atitaruõavayasmiü saõņhito yaü tathāpi Abhivadanayutaü taü buddhanāmaü vaditvā Gahitakumatiyakkhā taü khaõasmiü pamutto, Vihitanikhilarakkho bhojitannotha rattiü Sukhamasayi susāne vitasoko tato hi. Sugatamatulabuddhiü lokasannãta buddhiü Suviditavaradhammaü orasaü taü gaõa¤ca, Saraõamãti payātuü bhåtale jantuloko Satatamatimatiü taü ninnamevā kareyya Ettāvatā- Tasmā buddha¤ca dhamma¤ca saīgha¤ca saraõaü iti, Gacchāmãti panetesa matthamādo pavaõõiya. Kammappayojanaü ceva pabhodādi phalampana, Pasādajananatthāya sakkaccaü kathayāmaheti. Yampana vuttaü taü sabbathā pakāsitaü hoti- Bhavesu evaü vividhā bhayā pahaü Niruttaraü yaü ratanattayaü varaü, Dadāti yaü buddhanisevitaü sivaü Na yāti ko taü saraõaü tathāgataü. Ityabhinaca sādhujana pāmojjatthāya kate Upāsakajanālaīkāre saraõaniddeso nāma paņhamo paricchedo. [SL Page 033] [\x 33/] Evaü saraõagatehi pana upāsakopāsikajanehi sãlepatiņņhāya patiråpadhutaīgasamādānena taü parisodhetvā pa¤ca vaõijjā pahāya dhammena samena jãvikaü kappentehi upāsakapadumādibhāvaü patvā dine dine dasapu¤¤akiriyavatthåni pårentehi antarāyakaradhamme pahāya lokiya lokuttarasampattiyo sādhetabbāti, ayamettha saīkhepo, vitthāro pana evaü veditabbo. Tattha "sãle patiņņhāyā"ti ettha sãlanaņņhenasãlaü samādhānaņņhena sãlaü upadhāraõaņņhena cāti attho, tattha samādhānaü kāyakammādãnaü susãlyatāvasenāvippakiõõatā, upadhāraõaü kusalānaü dhammānaü patiņņhāvasena vā dhāraõabhāvo ayadva attho sãlasaddassa saddalakkhaõānusārena veditabbo, a¤¤ampi panettha sirattho sãlattho sãtalattho sālatthoti evamādinā nayena atthaü vaõõayanti, tampi vaõõāgamādi yuttiyā yathāsambhavato veditabbaü. Taü panetaü pa¤casãlaü uposathasãlaü dasasãlanti tividhaü hoti, tattha pa¤casãlaü nāma sāvatthiyaü nissāya jetavane viharantena bhagavatā sāmaõerānaü sikkhāpadavacatthāpanatthaü pāõātipātādãnaü jātaråpapariyantāni yāni dasasikkhāpadāni vuttāni, tesu:-"pāõātipātā veramaõã sikkhāpadaü samādiyāmi, adinnādānā veramaõã sikkhāpadaü samādiyāmi, tatiyassa idha micchācāravasena vattabbato kāmesu micchācārā veramaõã sikkhāpadaü samādiyāmi, musāvādā veramaõã sikkhāpadaü samādiyāmi, surāmeraya majjapamādaņņhānā veramaõã sikkhāpadaü samādiyāmã"ti imāni pa¤casikkhāpadāni, tāni hi mahāsāvajjattā sukarattā ca niccasãlavasena vuttāti, tena vuttaü:- "paņhamā cettha ekanta akusalacittasamuņņhānattā pāõātipātādãnaü pakativajjato veramaõiyo"ti ca, gihãkammaü vicārentassa jātaråparajatapaņiggahaõa paņikkhepaühāriyato ma¤¤amānassa upāsakassa vasena pa¤ceva sikkhāpadāni vuttāni, tāni hi kenaci rakkhituü na sukarānãti, aparampi vuttaü:- ādikammikassa upāsakassa vasena pa¤ceva vuttāni, so hi dasasikkhāpadāni akhaõķaü rakkhitabbānãti khaõķane ādãnavaü dassetvā vuccamāno samantato veņhitaü viya attānaü ma¤¤amāno na ki¤ci rakkhituü ussaheyya rakkhito vā sikkhāpadabhedaü pāpuõeyya tasmā tassa otāratthaü pa¤ceva vuttānãti. Tattha pāõātipātā veramaõãti ādisu "pāõo"ti jãvitindriyapaņibaddhā khandhasantati, taü vā upādāya pa¤¤atto satto, [SL Page 034] [\x 34/] Tassa pāõassa atipāto = pāõātipāto pāõavadho pāõaghātoti vuttaü hoti. Atthato pana tasmiü pāõe pāõasa¤¤ino tassa pāõassa jãvitindriyåpacchedaka upakkamasamuņņhāpikā kāyavacãdvārānaü a¤¤ataradvārappavattā vadhaka cetanā pāõātipāto, idaü vuttaü hoti:- yāya cetanāya pavattamānassa jãvindriyassa nissayabhåtesu mahābhåtesu upakkamakaraõahetånaü mahābhåtappaccayā uppajjanakamahābhåtānuppajjissanti, sā tādisappayogasamuņņhāpikā cetanā pāõātipāto, laddhupakkamaniņņhābhåtāni 1 itarabhåtāni viya na visadānãti samānajātiyānaü kāraõaü na hontãti, tathāhi gahitapaņisandhikassa sattassa yāvajãvitapariyosānaü purimapurimuppannajãvitindriya sahakārinā kammena uttaruttarajãvitindriyamuppādiyati, yadātu khaggapātādivirodhappaccayasannipāto tadā taü samāna kālamuppannajãvitindriyaü taduttaraü mandasāmatthiyaü uppādeti, tampi tato mandatarasāmatthiyaü, tampi tato mandatarasāmatthiyanti sabbathā asāmatthiye uppādite vijjamānampi kammaü sahakāriyappaccayavekallato uttariü uppajjanārahampi jãvitindriyaü na uppādeti, ettha råpajãvitindriye vikopite itarampi taüsambandhatāya vinassatãti ubhinnaü yecetthagahaõaü veditabbaü, tasmā manodvāre pavattāya vadhakacetanāya pāõātipātabhāvo natthãti, kāyavacãdvārānaü a¤¤ataradvārappavatto råpāråpajãvitindriyasaükhāto tabbatthusamavāye uppajjitabba dussãlyacetanāvisesaso pāõātipāto, tato pāõātipātā. Veramaõãti ettha verasaddåpapadassa manatino veraü manatiti atthe veramaõãsaddo daņņhabbo, veranti dussãlyaü manatãti pajahati vinodeti byantãkaroti ana bhāvaü gametãti attho, verahetutāya verasa¤¤ātapāõātipātādipādhammaü manati mayi idha ņhitāya kathamāgacchasãti tajjenti viya nãharatãti vuttaü hoti, viramati vā etāya kāraõabhåtāya veramhā puggaloti vikārassa vekāraü katvā veramaõã. Tenevettha 2 "veramaõã sikkhāpadaü viramaõã sikkhāpada"nti dvidhā sajjhāyaü karonti. Sikkhitabbāti = sikkhā, pajjate anenāti = padaü, sikkhāpadaü = sikkhāya adhigamåpāyoti attho athavā målaü nissayo patiņņhāti vuttaü hoti. Veramaõã eva sikkhāpadaü = veramaõãsikkhāpadaü, viramaõã sikkhāpadaü vā dutiyena nayena, sammā ādiyāmi samādiyāmi, avitikkamanādhippāyena acchiddakāritāya asabalakāritāya ca ādiyāmãti vuttaü hoti. 1 Laddhåpakkamānihibhåtāni. 2 Tenevacettha. [SL Page 035] [\x 35/] Atthato pana veramaõãti kāmāvacarakusalacittasampayuttā virati, sā pāõātipātā viramantassa "yā tasmiü samaye pāõātipātā ārati virati paņivirati veramaõã akiriyā akaraõaü anajjhāpatti velāanatikkamo setughāto"ti evamādinā nayena vibhaīge vuttā, sampayuttā panettha taggahaneneva gahetabbā tappadhānatāya hi vibhaīge viratiyeva niddiņņhāti, kāma¤cesā veramaõã nāma lokuttarāpi atthi, idha pana "samādiyāmã"ti vuttattā samādānavasena pavattirahā 1 na hotãti kāmāvacarakusalacittasampayuttā viratãti vuttā. Sikkhāti tisso sikkhā,-adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhāti. Imasmiü panettha sampatta viratisãlaü lokikā vipassanā råpāråpajjhānāni ariyamaggo ca sikkhāti adhippetā. Etāsaü hi samādānaviratisãlaü vadanti, yathāha:-"katame dhammā sikkhā? Yasmiü samaye kāmāvacaraü kusalaü cittaü uppannaü hoti somanassasahagataü ¤āõasampayuttaü-pe-tasmiü samaye phasso hoti-pe-avikkhepo hoti, ime dhammā sikkhā-pe-katame dhammā sikkhā? Yasmiü samaye råpåpapattiyā maggaü bhāveti vivicceva kāmehi vivicca akusalehi dhammehi-pe-paņhamaü jhā-pe-pa¤camaü jhānaü upasampajja viharati-pe-avikkhepo hoti, ime dhammā sikkhā-pe-katame dhammā sikkhā? Yasmiü samaye aråpåpattiyā-pe-nevasa¤¤ānāsa¤¤āyatanasahagataü-pe-avikkhepo hoti, ime dhammā sikkhā. Katame dhammā sikkhā? Yasmiü samaye lokuttaraü jhānaü bhāveti nãyyāõikaü-pe-avikkhepo hoti, ime dhammā sikkhā"ti, etāsu sikkhāsu yāya kāyaci sabbesaü vā padaü adhigamåpāye athavā nissayo patiņņhāti sikkhāpadaü, vuttaü hetaü:- "sãlaü nissāya sãle patiņņhāya sattabojjhaīge bhāvento bahulãkaronto"ti evamādi ettha vuttanayena sabbasikkhāpadesu sādhāraõānaü padānaü attho veditabbo, itoparaü visesapadamattameva vaõõayissāma. Adinnādānanti ettha adinnanti parapariggahãtaü vatthu, yattha paro yathākāmakāritaü āpajjanto adaõķāraho anupavajjo ca hoti 2 tathāvidhaü hi parena pariggahãtaü tena kāyena vā vācāya vā na dinnanti adinnaü tassa ādānaü adinnādānaü, taü pana atthato tassa parapariggahite parapariggahãtasa¤¤ino tadādāyakaupakkamasamuņņhāpikā kāyavacãdvārānaü a¤¤ataradvāra 1 Pavattārahasā. Pavattārahasā. 2 Anupavajjhohoti. [SL Page 036] [\x 36/] Ppavattā theyyacetanāyeva, tato adinnādānāti paņhamasikkhāpade vuttanayena yojetabbo, esanayo itaresupi. Tatiye kāmesu micchācārāti ettha kāmesåti vatthukāmesu, te hi kāmãyantãti kāmāti vuccanti, atthato pana pa¤cakāmaguõabhåtā, te råpasabhāvattā råpakkhandhapariyāpannāti daņņhabbā, teneva surāmerayapānampi ettha saīgahãtanti vadanti, tasmā kammapathadesanāya tassa saīgaho veditabbo, micchācāroti kilesakāmavasena lāmakācāro, atthato pana kāyadvārappavattā eva māturakkhitādisu agamanãyavatthusu maggena maggapaņipattisaīkhātavãtikkamacetanā, agamaniyavatthunāma-māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ¤ātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaõķā dhanakkãtā chandavāsinã bhogavāsinã paņavāsinã odapattakinã ohatacumbaņā dāsã ca bhariyā kammakārã ca bhariyā dhajahaņā muhuttikāvāti vãsatividhaü hoti, tattha māturakkhitā nāma-yaü mātā rakkhati gopayati issariyaü karoti vasaü vatteti, esanayo piturakkhitādisupi,yaü pana gottaü rakkhati sā gottarakkhitā, ya¤ca sahadhammikā rakkhanti sā dhammarakkhitā, sārakkhā nāma-bālakāleyeva mamāyaü bhariyā bhavissatãti pariggahitā antamaso mālāguõaparikkhittāpi, saparidaõķā nāma-yo itthaü nāmaü itthiü gacchati tassa ettako daõķoti ņhapitadaõķā, dhanakkitā nāma- yā dhanena kãtā vasati, chandavāsini nāma- yā attano ruciyā vasati, bhogavāsinã nāma-yā bhogatthaü vasati, paņavāsinã nāma-yā paņatthaü vasati, odapattakinã nāma-yā udapattaü āmasitvā ņhitā, ohatacumbaņā nāma-cumbaņaü oropetvā vāsitā, dāsi nāma-dāsiceva hoti bhariyāca, kammakārã nāma kammakārã ceva hoti bhariyā ca, dhajāhaņā nāma-karamarānãtā vuccati yā parasenāya jinitvā ānãtā, muhuttikā nāma-taükhaõikā, sā yadipi anibaddhā taükhaõe pana agamanãyā evāti. Etāsu māturakkhitādayo dhammarakkhitāvasānā aņņha rakkhakānaü anu¤¤āya vinā vãtikkamesu purisassa micchācāraü bhajanti, tāsaü pana natthi micchācāro, rakkhakānaü anu¤¤āya upagame ubhinnampi natthi micchācāroti, sārakkhādayo pana dvādasabhariyā sāmikassa pariccāgamantarena vãtikkame sayampi micchācāraü bhajanti, sace hi kāci sāmikena apariccattāva a¤¤adesantaratopi āgantvā attano tathabhāvaü ajānāpetvā kenaci saüvāsaü kappeyya so ki¤cāpi tassā anavajjasa¤¤āya [SL Page 037] [\x 37/] Saüvāsaü kappeti sāmikena apariccattattā abhinnampi kammabandho yevāti vadantãti paņipattisaīgahe vuttaü,tathā sati paüsukålādisa¤¤āya parabhaõķaü harantassāpi kammabandhappasaīgato ubhinnampi kammabandhoyevāti vacanamayuttaü viya dissati, vãmaüsitvā gahetabbaü, sāmikassa pariccāge ubhinnampi natthi micchācāroti. Musāvādoti ettha musāti abhåtaü atacchaü vatthu, vādoti tassa bhåtato tacchato vi¤¤āpanaü, lakkhaõato pana atathavatthu tato paraü vi¤¤āpetukāmassa tathā vi¤¤attisamuņņhāpikā cetanā musāvādo, tato musāvādā. Surāmerayamajjapamādaņņhānāti ettha surāti surena nāma vanacarakena paņhamaü diņņhattā ābhatattā cāyaü surāti vuccati,taü piņņhasurā påvasurā odanasurā kiõõapakkhittā sambhārasaüyuttāceti pa¤cavidhaü hoti. Tadanuguõaü merayampi pupphāsavo phalāsavo madhavāsavo guëāsavo sambhārasaüyuttoti pa¤cavidhaü, tattha påve bhājane pakkhipitvā udakaü datvā manthitvā katā påvasurā, evaü sesasurāpi, kiõõanti pana tassā surāya bãjaü vuccati, ye surāmodakātipi vuccanti, te pakkhipitvā katā kiõõapakkhittā, dhātakãsāsapādinānāsambhārehi saüyojitā sambhārasaüyuttā madhukatālanālikerādipuppharaso ciraparivāsito pupphāsavo, panasādiphalaraso phalāsavo, muddikāraso madhvāsavo, ucchuraso guëāsavo, harãņakāmalakakaņukabhaõķādinānāsambhārānaüraso viraparivāsito sambhārasaüyutto, ettha surāmerayassa ca samānepi sambhārasaüyoge manthitvā katā surā ciraparivāsanamattena puppharasādayo merayanti, evampi surampi merayanteva āpajjeyya? Na tena yuttaü, anāpatti amajja¤ca hoti majjavaõõaü majjagandhaü majjarasaü taü pivatãti anāpattivāre tadubhayaü sandhāya vuttattā, tasmā yassa kassaci pamādaņņhānatāya majjakiccaü dissati, taü sabbaü majjameva, vuttaühi:- yaü vā pana¤¤ampi ki¤ci atthi madanãyaü yena pãtena matto hoti pamatto idaü vuccati majjanti, eva¤ca katvā tālanālikerādãnaü puppharasādayo majjakiccayogato majjaü ariņņhādayo tadabhāvena amajjanti siddhaü hoti, keci pana bhaõanti ariņņhādayo majjakiccavaõõatāya majjameva tatthāpi gattasamhamādayo madavikārā dissantãti, taü a¤¤esupi pugaphalakudråsabhojanādisu tesaü sambhamadassanato na yuttaü, nahi te sāsane [SL Page 038] [\x 38/] Loke ca majjabhāvena pasiddhāti, tasmā påvasurādisabbampi madakaraõavasena majjaü pãtavantaü madayatãti katvā pamādaņņhānanti pānacetanā vuccati sā hi pamādakaraõattā pamādaņņhānanti vuccati, tasmā surādi ajjhoharaõādhippāyato kāyadvārappavattā surāmerayamajjānaü ajjhoharaõacetanā surāmerayamajjapamādaņņhānanti veditabbā, surāmerayamajjapamādaņņhānaü = surāmerayamajjapamādaņņhānā, tato veramaõãti ādinā pureviya yojetabbaü. Evaü pāõitipātādãnaü pa¤cannampi saddattho bhāvattho ca veditabbo. Kammappayojanesu paņhamaü tāva sãhavyaghghādinekopaddava samākulamagamanãyaü maggaü pariharitvā a¤¤asmiü gamanãyepi magge jãvitopaghātakara voradhanāpahārã kimpakkapādapāvāņavisakåpādãni vatvā khemamaggaü dassento paõķitapuriso viya kudiņņhimagge pariharitvā lokiyalokuttarasampattidāyakaü nibbāõamaggaü dassento bhagavatā sabbasampattisādhakaü attabhāvaghātanato pāõātipātato viratiü paņhamaü vatvā tadanu adinnādānāviratiādayo vuttāti evamādinā kammappayojanamicchantehi yathāgamakāraõaü vattabbaü, mayampana dasasilapariyante kāraõabhāvaü dassayissāma. Idāni tadetaü pa¤ca sãlaü samādiyantena upāsakajanena tāva attanā gahitasaraõāgamanassa bhedā bhedo upaparikkhitabbo, yadi kenaci akalyāõamittasaüsaggādinā bhinnasaraõo hoti saraõāgamanaü tāva visodhetabbaü, atha abhinnasaraõena sãlameva samādātabbaü, abhinnasaraõassapi na puna saraõāgamanassa anavajjattā sãlasamādānato pubbe paņipannena saraõāgamanapu¤¤ena vigatapaņipakkhe cittasantāne samādinnasãlassa vipulaphalapaņilābhahetuttā ca saraõāgamanapubbakaü sãlasamādānaü yujjateva, samādiyantenāpi sãlalakkhaõa¤¤uno bhikkhussa vā bhikkhuõiyā vā upāsakassa vā upāsikāya vā santike sattharigāravaü uppādetvā pasādasommahadayanayanena ajjadivasanti vā ajjaādiü katvā imasmiü pakkhe māse utumhi saüvacchareti evaü kālaparicchedaü vā sati vā ussāhe āpāõakoņikanti jãvitapariyantaü katvā vā sãladāyakena vuttavidhinā vatvā pa¤casikkhāpadāni samādiyāmãti ekato samādāya puna paccekaü pāõātipātā veramaõã sidkhāpadaü samādiyāmi-pe-surāmerayamajjapamādaņņhānā veramaõã sikkhāpadaü samādiyāmãti yathā pāëiü vā pāëigatiü ajānantena sakasakabhāsāya vā vacãbhedaü katvā [SL Page 039] [\x 39/] Samādātabbaü, a¤¤aü alabhantena attanāpi yathāvuttavidhinā samādātabbamevāti, ayamettha pa¤casãla niddeso. Uposathasãlaü nāma heņņhā vuttehi pāõātipātādãhi saddhiü vikālabhojana viratiü ceva sāmaõerānaü anu¤¤ātesu dasasu sattamaü aņņhamaü ca idha sattamaü katvā uccāsayanamahāsayanā veramaõã aņņhamaü katvā samādinna sãlaü, taü hi "aņņhaīgasamannāgato kho visākhe uposatho upavuttho"ti vuttattā uposathasãlanti vuccati, tattha pāõātipātādisu pa¤casu paņhamadutiyacatutthapa¤camāni vuttanayāneva, tatiyaü pana abrahmacariyāveramaõãti pāëiyaü vuttanayeneva vattabbaü, tattha abrahmacariyanti aseņņhacariyaü dvayaü dvaya samāpatti, sā hi "appassādākāmā bahudukkhā bahåpāyāsā ādãnavo ettha bhãyyo"ti ādinā hãlitattā aseņņhā appasatthā carayāti vā hãlitatthavuttiyā aseņņhānaü appasatthānaü itthipurisānaü cariyāti vā aseņņhacariyaü aseņņhacariyattāva abrahmacariyanti vuccati, atthato pana kāyadvārappavattā asaddhammapatisevanaņņhāna vãtikkamacetanā abrahmacariyaü, tattha asaddhammapatisevanaņņhānaü nāma itthipurisādãnaü tinnaü dvinnaü maggānaü pakativātena asamphuņņhokāso, tato abrahmacariyā. Vikālabhojanāti ettha aruõuggamanato paņņhāya yāvamajjhantikā ayaü buddhādãnaü ariyānaü āciõõasamāciõõo bhojanakālo nāma, tada¤¤o vikālo bhu¤jitabbaņņhena bhojanaü yāgubhattādisabbaü yāvakālikavatthu, yathā ca rattåparatoti ettha rattibhojanaü rattãti uttarapadalopena vuccati, evamettha bhojanajjhoharaõaü bhojananti vuccati, vikālebhojanā = vikālabhojanaü, tato vikālabhojanā, vikāle yāvakālikavatthussa ajjhoharaõāti attho, atthato pana kāyadvārappavattā vikāle yāvakālikajjhoharaõacetanā vikālabhojananti veditabbā. Sattamasikkhāpade naccagãtavādita¤ca naccagãtavāditavisåkadassana¤ca = naccagãtavāditavisåkadassananti ekasesasaråpekasesavasena duve naccagãtavāditasaddā daņņhabbā, tattha paņhamena attanā naccanaccāpanavasena naccā ca gāyanagāyāpanavasena gãtā ca vādanavādāpanavasena vāditā ca veramaõã vuttāti veditabbā, tattha hi attanā payojiyamānaü parehi payojāpiyamāna¤ca naccaü naccabhāvasāma¤¤ato ekeneva saccasaddena [SL Page 040] [\x 40/] Gahitaü, tathā gãtavāditāni, dutiyena tesaü yeva naccagãtavāditānaü visåkadassanā veramaõã vuttā, naccādãnaü hi dassanaü "sabbapāpassa akaraõa"nti ādinayappavattassa bhagavato sāsanassa sacchandarāgappavattito anulomattā visåkaü paņānibhåtaü dassananti visåkadassanaü, dassanena cettha savaõampi saīgahãtaü, dviråpekasesanayena alocanasabhāvatāya vā pa¤cannaü vi¤¤āõānaü savaõakiriyāyapi dassanasaīkhepasaüyogabhāvato, kiü vuttaü hoti, payuttāni passituü vā sotuü vā uposathikassa na vaņņatãti vuttaü hoti, atthato pana naccādãnaü payojana payojāpana payuttadassanasaīkhātā kāyavacãdvārappavattā dussãlyacetanā naccagãtavāditavisåkadassananti veditabbaü, khuddakaņņhakathāyampana naccā ca gãtā ca vāditā ca visåkadassanā ca = naccagãtavādikavisåkadassanā, visåkadassana¤cettha brahmajāle vuttanayena gahetabbanti ādi vatvā yaü pana papa¤citaü, tadidamettha uposathasikkhāpadavaõõanāyaü adhikattā uposathasuttavaõõanāya¤ca agahitattā na likhitaü. "Mālāgandhavilepanadhāraõamaõķanavibhåsanaņņhānā"ti ettha ki¤cāpi mālāsaddo loke baddhamālāvācako, sāsane pana råëhiyā pupphesupi vattati, tasmā yaīki¤ci baddhābaddhaü vā taü sabbaü mālāti daņņhabbaü, uposathikassa hi baddhābaddhānampi pupphānamalaīkāratthāya dhāraõaü na vaņņati, gandhanti vāsacuõõadhupādikaü vilepanato a¤¤aü gandhajātaü, vilepananti yaīki¤ci vilepanatthaü piüsitvā paņiyattaü, uposathasuttavaõõāyaü pana vilenanti chavirāgakaraõanti vuttaü, tasmā mukhacuõõakamukhālepanānampi chavirāgakaraõattā idha vilepanagahaneneva gahaõaü daņņhabbaü, tattha mukhacuõõakaü nāma mukharāgavya¤janaü, mukhālepanaü nāma mukhaparikammakaraõaü, mukhepi kāëapiëakādãnaü haraõatthāya osadhābhisaīkhataü gogamattikakakkaü denti tena lohite calite sāsapakakkaü denti tena dose khādite tilakakkaü denti tena lohite sannisinne haliddikakkaü denti tena chavivaõõe āruëhe mukhacuõõakena mukhaücuõõenti, taü sabbaü na vaņņati, vibhusanavasena asādiyantassa pana mukhavevaõõiyāpaharaõatthāya bhesajjavasena ādeso, mālā ca gandhaü ca vilepanaü ca = mālāgandhavilepanāni, tesaü yathākkamena dhāraõa¤ca maõķana¤ca vibhåsana¤ca dhāraõamaõķanavibhåsanaņņhānāti, tattha piëandhanaü dhāraõaü åõaņņhānapåraõaümaõķanaü, [SL Page 041] [\x 41/] Gandhavasena chavirāgavasena sādiyanaü vibhåsanaü, tesaü ņhānaü kāraõaü, yāya dussãlya cetanāya tesaü dhāraõādãni mahājano karoti, sādhāraõa maõķana vibhåsanaņņhānaü, tato atthato pana kāyadvārappavattā mālādãnaü dhāraõādihetubhåtā dussãlyacetanā mālāgandhavilepana dhāraõa maõķana vibhusanaņņhānanti veditabbā. Aņņhame "uccāsayana mahāsayanā"ti ettha ucca sadda samānatthaü uccāti saddantaraü daņņhabbaü. Senti etthāti [SL Page 041] [\x 41/] = Sayanaü, uccaü pamāõātikkantaü sayanaü = uccāsayanaü, kiü taü? âsandādãni, āsanadvettha sayanagahaõeneva gahitanti daņņhabbaü, tattha pamāõātikkantaü āsanaü āsandãti vuccati, pādesu vāëaråpāni ņhapetvā kato pallaīko nāma, tasmā yaüki¤ci āsanaü vā sayanaü vā muņņhihatthātirekapādanaü uccāsayanamevāti daņņhabbaü, ta¤ca kho majjhimapurisassa hatthena, yassidāni vaķķhakãhatthoti sama¤¤ā, tattha uposathikena kappiyattharaõatthatānipi āsanasayanāni labhitvā uccāsayanaü hoti na hotãti? Uparikkhitabbaü, pādatalato yāva aņaniyā heņņhimanto tāva muņņhimānena vā hatthamānena vā minitvā muņņhihatthapādakaü kappiyanti vaëajetabbaü, no ce kappiyaü chaķķetabbaü, "ma¤ce chamāyaüva sayetha santhate"ti vuttattā kappiyattharaõatthatāya vā anatthatāya vā bhåmiyā tiõa paõõapalālādãni santharitvā kate santhate vā āsanasayanaü kappetabbaü, kaņasārakiëa¤jādãnãpi kappiyattharaõeneva saīgahãtānãti daņņhabbāni, akappiyattharaõamahantatāya mahantaü sayanaü mahāsayanaü, na pamāõamahantatāya na hi dãghato vitthārato vā sayanassa katthaci pamāõaü vuttaü, yadatikkamena pamāõamahantatāya mahantaü siyā, uccato pana vuttaü, tadva purimapasaīgahãtattā na mahāsayananti niņņhamettha gantabbaü, mahāsayanasaddo pana akappiyattharaõa mahantatāya mahāsayananti ruëhiyā vā gonakādi akappiyattharaõatthateyeva āsana sayane daņņhabbo, etthāpi sayanagahaõenevāsanassa gahaõaü daņņhabbaü, tasmā yaüki¤ci āsanaü vā sayanaü vā kampiyampi akappiyattharaõasaüyuttaü mahāsayanamicceva veditabbaü, tatiramāni akappiyattharaõāni-goõako cittikā paņikā tålikā vikatikā uddalomi ekantalomi kaņņhissaü koseyyaü kuttakaü hatthattharako assattharako rathattharako ajinappaveõi kādalimigapavarapaccattharaõaü sa uttaracchadaü ubhatolohitakåpadhā [SL Page 042] [\x 42/] Nanti, tattha goõakoti dãghalomako mahākojavo, caturaīgulādhikāni kirassa lomāni, cittikāti vāõacitra uõõāmayattharaõaü, yaü hatthicchedādivasena vicitraü hoti, paņikāti uõõāmayo setattharako, paņalikāti ghanapuppho uõõāmayo attharako, yo āmilikapaņņotipi vuccati, tålikāti rukkhatåla latātåla poņakãtålānaü a¤¤atarapuõõatålikā, vikatikāti sãhavyagghādiråpavicitro uõõāmayattharako, uddalomãti ubhato dasaü uõõāmayattharaõaü, keci ekato uggatapupphantipi vadanti, ekantalomãti ekato dasaü uõõāmayattharaõaü, keci ubhato uggatapupphanti vadanti, kaņņhissanti ratanapatisibbitaü koseyyasāņakamayaü paccattharaõaü, koseyyanti ratanasibbitameva kosiyasuttamaya paccattharaõaü, suddhakoseyyaü pana vaņņatãti vinaye vuttaü, dãghanikāyaņņhakathāyampana ņhapetvā tålikaü sabbāneva goõakādãni ratanapatisibbitāni vaņņatãti vuttaü, kuttakanti soëasannaü nāņakitthãnaü ņhatvā naccana yoggaü uõõāmayattharaõaü, hatthattharādayo tattha tattha attharaõakaattharāva, ajinappaveõãti ajinacammehi ma¤cappamāõena sibbitvā katāpaveõi, kādalimiga pavarapaccattharaõanti kadalimigacammaü nāma atthi tena kataü pavarapaccattharaõaü, taü kira setavatthassupari kadalimigacammaü pattharitvā sibbetvā karonti, sauttaracchadanti saha uttaracchadena uparibaddhena rattavitānena saddhinti attho. Setavitānampi heņņhā akappiyapaccattharaõe sati na vaņņati asati pana vaņņati, ubhatolohitakupadhānanti sãsåpadhāna¤ca pādupadhāna¤cāti ma¤cassa ubhato lohitakaü upadhānaü, etampi attharitvā nipajjitabbato akappiyattharaõamevāti na kappati, yampana ekameva upadhānaü ubhosu passesu rattaü vā hoti padumavaõõaü vā vicitraü vā sace pana pamāõayuttaü vaņņati mahā upadhānaü pana paņikkhittaü alohitakāni ce vaņņantiyeva, etesu yena kenaci atthataü akappiyattharaõaü saüyuttaü nāma, tāni hi antamaso bhåmiyāpi attharitvā nisãdituü vā nipajjituü vā na vaņņanti, ettha pana atikkantapamāõaü akappiyattharaõaviyuttaü uccāsayanaü, akappiyatthata¤ca pamāõātikkantaü mahāsayanaü, pamāõātikkantaü pana akappiyatthata¤ca uccāsayana mahāsayananti paņipattisaīgahe vuttattā sikkhāpadapāliyā uccāsayana¤ca mahāsayana¤ca uccāsayananti ekaseso daņņhabbo, ettha ādhāre paņikkhitte tadādhārāpi [SL Page 043] [\x 43/] Kiriyā paņikkhittāva hotãti uccāsayana mahāsayanā icceva vuttaü, atthato pana kāyadvārappavattā tadupabhogasaīkhātā dussãlyacetanā uccāsayananti veditabbā, athavā uccāsayana mahāsayanāti vattabbe uttarapadalopenāyaü niddeso katoti ¤ātabbaü, āsanakiriyā pubbakattā ca sayana kiriyāya sayanagahaõenevettha āsanassāpi gahaõaü daņņhabbanti. Evaü vikāla bhojanādãnampi saddattho bhāvattho ca veditabbo. Kammappayojanaü dasasãlapariyanteyeva āvibhavissati. Tadetaü pana uposathasãlaü samādiyantena sve uposathiko bhavissāmãti ajjeva ida¤cida¤ca kareyyāthāti āhārādividhānaü vicāretabbaü, sãlasamādānato paņņhāya a¤¤aü ki¤ci akatvā dhammasavaõena kammaņņhānamanasikārena ca vãtināmetabbaü, vuttaü hi:-uposathaü upavasantena paroparodha paņisaüyuttā kammantā na vicāretabbā, āyavayagaõanaü karontena na vãtināmetabbaü, gehe pana āhāraü labhitvā niccabhattikabhikkhunā viya paribhu¤jitvā vihāraü gantvā dhammo vā sotabbo, aņņhatiüsāya vā ārammaõesu a¤¤ataraü vā manasikātabbanti. Tasmā uposathadivase pātova heņņhā vuttanayena bhikkhussa vā bhikkhuõiyā vā upāsakassa vā upāsikāya vā santike ima¤ca rattiü ima¤ca divasanti ādinākālaparicchedaü katvā uposathaīgavasena aņņhasikkhāpadāni samādiyāmãti ekato katvā samādāya puna paccekaü "pāõātipātāveramaõã sikkhāpadaü samādiyāmi-adinnādānāveramaõã sikkhāpadaü samādiyāmi-abrahmacariyā veramaõã sikkhāpadaü samādiyāmi-musāvādā veramaõã sikkhāpadaü samādiyāmi-surāmeraya majjapamādaņņhānā veramaõã sikkhāpadaü samādiyāmi-vikālabhojanā veramaõã sikkhāpadaü samādiyāmi-naccagãtavādita visåkadassana mālāgandhavilepana dhāraõamaõķanavibhåsanaņņhānā veramaõi sikkhāpadaü samādiyāmi-uccāsayana mahāsayanā veramaõã sikkhāpadaü samādiyāmã"ti yathāpāliü samādātabbaü, pāliü ajānantena pana attano bhāsāya paccekaüvā buddhapa¤¤attaü uposathaü adhiņņhāmãti ekato adhiņņhānavasena vā samādātabbaü, a¤¤aü alabhantena attanāpi adhiņņhātabbaü, upāsakasãlaü hi attanā samādiyantenāpi samādinnaü hoti parasantike samādiyantenāpi ekajjhaü samādinnampi samādinnameva hoti paccekaü samādinnampi, kintu pana- [SL Page 044] [\x 44/] Ekajjhaü samādiyato ekāyeva viraticetanā hoti sā pana sabbaviraticetanānaü kiccakārãti tenāpi sabbasikkhāpadāni samādinnāneva honti, paccekaü samādiyato pana nānā virati cetanāyo yathāsakaü kiccavasena uppajjanti, sabbasamādānepi pana vacãbhedo 1 kātabboyevāti, apica-"kacci bahumanussā manussesu matteyyā petteyyā sāma¤¤ā brahma¤¤ā kulejeņņhāpacāyino uposathaü upavasanti paņijāgaronti pu¤¤āni karontã"ti pāliyaü tadaņņhakathāyaca paņijāgarontãti paņijāgaraõa uposathakammaü nāma karonti, taü karontā ekasmiü addhamāse catunnaü uposathadivasānaü paccuggamanānugamanavasena karonti, pa¤camãuposathaü paccuggacchantā catutthiyaü uposathikā honti anugacchantā chaņņhiyaü, aņņhamã uposathaü paccaggacchantā sattamiyaü uposathãkā honti anugacchantā navamiyaü, cātuddasåposathaü paccuggacchantā terasiyaü uposathikā honti, paõõarasåposathaü anugacchantā pāņipade uposathikā hontãti vuttattā uposathadivasato purimapacchimadivasesupi paccuggamanānuggamanavasena icchantehi uposathasãlaü samādātabbameva. Tathā aparampi:- "Cātuddasiü pa¤cadasiü yāva pakkhassa aņņhamã, Pāņihāriyapakkhadva aņņhaīgasusamāhitaü"ti. âdipāliyaü tadaņņhakathāya¤ca pāņihāriyapakkho nāma antovasse temāsaü nibaddhauposatho, taü asakkontassa dvinnaü pavāraõānaü antare ekamāsaü nibaddhauposatho, tampi asakkontassa paņhamapavāraõato paņņhāya eko addhamāso pāņihāriyapakkhoyeva nāmāti vuttattā antovasse te māsa māsa addhamāsasaükhāte kālepi viriyamadhikaü katvā uposathasãlapālanamupāsakajanānaü yujjateva, teneva sabbadā paņipattiparādhãnopi bhikkhå antovasse viriyārambhaü karonteva, tena vuttaü vinaye-"antovassaü nāmetaü sakalaü divasaü rattiyā ca paņhamapacchimayāmesu appamattehi bhavitabbaü viriyaü ārabhitabbaü porāõakamahātherāpi sabbapaëibodhe chinditvā antovasse ekacāriyavattaü pårayiüsu"ti ādi, a¤¤esaü vā matena ekasaüvaccharassa hemanta gimha vassāna saīkhātaü tayo utu, te yathākālaü pavattitvā parivattamānā paccekaü addhamāsena 1 Pa¤cabhedo. [SL Page 045] [\x 45/] Parivattanti, tasmiü addhamāse sattānaü utuparināmena ābādhā uppajjanti tesaü våpasamanatthāya te aņņhaīgasamannāgataü uposathasãlaü rakkhanti, iti parikammavasena harãtabbattā tinnaü utånaü ekeko addhamāso pāņihāriyapakkho nāmāti āgatattā tasmiü tasmiü pakkhe vyādhivåpasamanatthampi upāsakajanehi taü uposathasãlaü rakkhituü yuttaü viya dissati, tathāhi:- pa¤cuposathajātake kapoņa sigālādayo pa¤capijanā tasmiü tasmiü kāle taü taü ārammaõaü katvā ime lobhādayo aniggaõhitvā gocarāya na nikkhamissāmāti niyamaü katvā uposathavāsaü kappesuüyevāti tampi jātakaü āharitvā ettha vattabbaü, amhehi pana ganthahãrukajanānuggahāya na vuttaü. Tatiya saīgãti kathāya¤ca asoko dhammarājā tadekadivasaü saīghamajjhe nisinno satthārā desitā dhammā kittakāti pucchitvā khandhato caturāsãti dhammakkhandhasahassānãti sutvā ekekaü dhammakkhandhaü ekekena vihārena påjessāmãti caturāsãtinagarasahassesu caturāsãtivihārasahassāni kātuü āõāpetvā tãhi saüvaccharehi vihāre niņņhāpetvā ekadivaseyeva paõõe pesite taü pavattiü sutvā ito sattannaü divasānaü accayena vihāramaho bhavissati, sabbe aņņhaīgasãlāni samādiyitvā antonagare ca bahinagare ca vihāramahaü paņiyādentåti påjānimittakālamariyādaü katvāva āõāpesi, evaü hi sati uposathasikkhāpadānaü anuposathadivase samādānaü virujjhatiti? No virujjhati, kasmāti ce? Yathā na loke visuüchanadivaso nāma atthi yattha yattha pana loke chanaü anubhoti so so chanadivasoti vuccati, evaü na māsādisu pāņipadādayo viya visuü uposathadivaso nāma atthi. Yattha yattha pana atthakāmā uposathaü upavasanti te te uposathadivasāti vuccantãti. Tathā ca sati pa¤camã aņņhamã cātuddasã paõõarasã uposathadivasāti gahetvā tesaü paccugamanānuggamanavasena samādānavidhānaü virujjhatãti, tampi na virujjhati, kasmāti ce? Tasmiü tasmiü divase dhammasavaõa sannipātādãnaü bahulattā tāyeva uposathadivasabhāvenātippasiddhāti, tasmā vā utumāsapakkhavāsarādivasena mariyādaü katvā tasmiü tasmiü samaye uposathaīga vasena rakkhitabbaü sãlaü uposathasãlaü nāma, yaü pana sãlaü utumāsādivasena kālamariyādaü katvāpi na tathā akatvā āpāõa koņivasena samādiyati, tadetaü nicca sãlaü nāmāti gahetabbaü, tasmā yampana vuttaü paņipattisaīgahe uposathaīga [SL Page 046] [\x 46/] Vasena vuttānipi aņņhasikkhāpadāni niccasãlavasena rakkhitabbāniyevāti, taü vãmaüsitvā gahetabbaü, tenevahi:- "Ye gahaņņhā pa¤¤ākarā sãlavanto upāsakā, Dhammena dāraü posenti te namassāmi mātalã"ti. Ettha sãlavantoti padaü uddharitvā upāsakatte patiņņhāya pa¤cahipi dasahipi sãlena samannāgatoti atthavaõõanā katā, na aņņhahãpãti, athāpi "upāsako sãlavā kalyāõadhammo parisasobhano"ti ādikāya parivārapāliyā vā atthaü vicārentena aņņhakathācariyena upāsako silavāti padaü uddharitvā pa¤cavā dasavā sãlāni gopayamānoti attho pakāsito, evaü tasmā vuttanayena uposathasãlaü samādātabbaü. Dasasãlaü nāma heņņhā vuttesu aņņhasu sattamasikkhāpadaü naccādi mālādi virativasena sattamaņņhamaü uccāsayanasikkhāpada¤ca navamaü katvā jātaråparajatasikkhāpadena saha rakkhitabbaü sãlaü. Nirussāhena pana upāsakena pa¤casãlāniyeva niccasãlavasena rakkhitabbāni ussāhavatā pana imāni dasasikkhāpadāni niccasãlavasenarakkhitabbānãti ussāhavatā pana imāni dasasikkhāpadāni niccasãlavasenarakkhitabbānãti veditabbāni, tena vuttaüvisuddhimagge-"sativā ussāhe dasā"ti tattha dasasikkhāpadassa iminānayena attha vaõõanā veditabbā, jātaråpanti suvaõõaü, rajatanti kahāpana lohamāsaka jatumāsakādi yaü yattha vohāraü gacchati, tadubhayaü jātaråparajataü, tassa yena kenaci pakārena sādiyanaü paņiggaho nāma, sace hi attano atthāya diyyamānaü vā katthaci ņhitaü yaü nippariggahaü disvā sayaü gaõhāti a¤¤ena vā gaõhāpeti, idaü ayyassa hotåti evaü sammukhā vā asammukhā vā yaü pana mayhaü suvaõõaü atthi, taü tuyhaü hotåti evaü parammukhā ņhitaü vā kevalaü vācāya vā hatthamuddāya vā tuyhanti vatvā pariccattaü, yo kāyavācāhi apaņikkhipitvā cittena adhivāseti, ayaü sādiyati nāma, tasmā kāyena paņiggahaõaü vācāya gaõhāpanaü manasā sādiyananti tividhampi paņiggahaõaü sāma¤¤aniddesena ekasesena vā gahetvā paņiggahaõāti vuttaü, tasmā jātaråparajatapaņiggahaõā veramaõãti yojetabbanti. Ayamettha atthavaõõanā, samādiyantena pana heņņhāvuttanayena samādātabbaü, ante pana jātaråparajata-pe-samādiyāmãti vattabbaü. Kammappayojanaü pana evaü veditabbaü, sabbārambhamålakattā jãvitindriyassa sattānaü piyatamattā ca paņhamaü tāva [SL Page 047] [\x 47/] Pāõātipātato viramanaü vuttaü, dhanāpaharaõampi sattānaü jãvitaharaõamiva appiyanti tadanantaraü adinnādānato viramaõaü vuttaü, tadubhayampi sattā itthiphoņņhabbādãni nissāya pariccajantãti tadanantaraü abrahmacariyā kāmesu micchācārā viramaõaü vuttaü. Athavā adraņņho calitapalita vasena desagginā aķayhamāno dãgharattaü sukhāya hotãti paņhamaü tāva adosamålakaü pāõātipātāviramaõaü vuttaü, aluddho lobhaniyampi asappāyaü na sevanto arogo hotãti tadanantaraü alobhahetukaü adinnādānā viramaõaü vuttaü, tadubhayampi itthisaüsaggena vinā samupagacchatãti dassetuü tadanantaraü abrahmacariyā kāmesumicchācārā viramaõaü vuttaü, kāyikakammānantaraü vacãkammaü dassetuü tadanantaraü musāvādā viramaõaü vuttaü, surāpānassāpi kāyikakammabhāve tena pāõaghātādi sabbampi sijjhatãti dassetuü tadanantaraü surāpānato viramaõaü vuttaü, lokavajjānantaraü pa¤¤attivajje dassetuü tesupi tāva vikālabhojanakālaparidãpakaü ārogyādisukhanibandhanaü vikālabhojanato viramaõaü vuttaü, tadanantaraü kāyikānāvāresu olārikabhåtanaccanato tadanantaraü vācasikānācāresu olārikabhåtagãtato viramaõaü vuttaü, vāditampana ubhinnamanuråpanti tadanantaraü tato viramaõaü vuttaü, tesaüyeva naccādãnaü paņānibhåtaü dassanaü visåkadassanato viramaõaü vuttaü, tadanantaraü phoņņhabbārammaõabhåtāni mālāgandhavilepanānikamato dhāraõa maõķana vibhåsana visayānãti tehi viramaõaü vuttaü, tadanantaraü phoņņhabbārammaõavasena saīkhārārammaõaü, neva uccāsayanamahāsayanāni vuttānãti tehi viramaõi vuttaü, ante pana kāyakamma vacãkamma manokammabhåtaü jātaråparajatapaņiggahaõā viramaõaü vuttanti veditabbaü, athavā jātaråparajatapaņiggahaõā viramaõaü gihãnaü hāriyanti sikkhāpadasuttaņņhakathāyaü pacchimaü pana sāmaõerānaü eva visesabhåtanti vuttaü, visuddhimagge pana "sativā ussāhe dasā"ti vuttaü, tasmā taü pacchimaīgaü sāmaõerānaü viya gihãnaü na ekantikanti pacchā vuttanti evamādinā kammappayojanaü vattabbaü. Ettha pana dosavyādhi tikicchākusalena vejjena vuttamahitaü parivajjetvā hitameva sevantena yathā ārogādisukhamadhigantabbaü hoti, tathā rāgadosavyādhitikicchakena buddhena bhagavatā yaü yaü bhojanasenāsanādikaü uposathikādãna [SL Page 048] [\x 48/] Manu¤¤ātaü taü tadeva sevantena upāsakajanenapi lokiya lokuttarasukhamadhigantabbaü. Apica yasmā visuddhimagge rāgacaritassa adhotavedikaü bhåmmaņņhakaü akatapabbhāratiõakuņikapaõõasālādãnaü a¤¤ataraü rajokiõõaü jatukābharitaü oluggaviluggaü atiuccaü vā ati nãcaü vā ujjaīgalaü sāsaīkaü asuciü visamamaggaü yattha ma¤capãņhampi maīkunabharãtaü duråpaü dubbaõõaü yaü olokentasseva jigucchā uppajjati, tādisaü sappāyaü, nivāsana pārupanaü antaracchinnaü olambavilambasuttākākiõõaü jālapåvasadisaü sānamiva kharasamphassaü kiliņņhaü bhāriyaü kicchapariharaõanti ādi vatvā yāgubhattakhajjakampi evaü dubbaõõaü sāmākakudråsa kaõājakādimaya påtitakkabilaīgajinnāsākasåpeyyaü. Yaüki¤cideva kevalaü udarapåramattaü vaņņatãti ca, dosacaritassa senāsanaü nātiuccaü nātinãca chāyådakasampannaü suvibhatta bhittitthambhasopāõaü supariniņņhitamālākammalatākammaü nāvāvidhacittakammasamujjalaü samasiniddhabhåmitalaü brahmavimānamiva kusumadāma vicittavaõõaü celavitāna samalaīkataü supa¤¤attaü sucimanoramattharaõama¤capãņhaü tattha tattha vāsatthāya nikkhitta kusumavāsa gandhasugandhaü yaü dassanamattena pãtipāmojjaü janayati evaråpaü sappāyaü, nivāsana pāparaõampissa cãnapaņņasomārapaņņa koseyyakappāsika sukhumakhomasukhāmādãnaü yaü yaü paõãtaü tena tena ekapaņņaü vā dupaņņaü vā samaõasāruppaü vaņņatãti ādi vatvā yāgubhattakhajjakampi vaõõagandharasasampannaü ojavantaü manoramaü sabbākārapaõãtaü yāvadatthaü vaņņatãti ādi ca dosacaritassa vuttāni senāsanādãni mohacaritassa saddhācaritassapi sappāyāni, buddhacaritassa senāsanādisu imaü nāma asappāyanti natthi, vitakkacaritassa bhojanādãni rāgacaritasadisānãti ca vuttaü, tasmā samādinnuposathasãlena upāsakajanena taü taü vayānuråpābharaõamitarãtarena hi viya kāmabhogãhi yeva sevitabba uccāsayana mahāsayanādiü parivajjitvā anu¤¤ātesupi attano cariyānuråpāni bhojanasayanādãni yeva sevitabbāni. Tena vuttaü:- "Paõidhānamhi paņņhāya yo paresaü hitāhitaü, Viceyya ¤atvā akkhāsi vinayādiü vināyako. Sabba¤¤u so hi bhagavā sabbadā karuõāparo, Aca¤ajhavādi atulo abbhutoruguõākaro. [SL Page 049] [\x 49/] Tena ¤atvā paņikkhittaü yaü aõuü thålameva vā, Anatikkamanãyantaü jãvitātikkamepica. âõā hi maggasāmissa anumattāpi vi¤¤unā, Mahāmeru drarukkhepā iti disvāpi rakkhiyā. Atikkamitvā vacanaü khuddadesissarassa ca, Dukkhaü pappoti ce kinnu sabbalokissarassa taü. Munindānaü atikkamma kusaggacchedamattano, Erapattena yaü laddhaü tadidaü dãpayissati. Sabbesaü sattadosanaü vinayopāya kovido, Soca satthā pajānāti nāhaü jānāmi kidvanaü. Vejjo komārabhaccova bālakānaü hitāhitaü, Jānāti na tu bālā te evaråpā mayaü idha. Aggiü pakkhanda athavā pabbataggā patetivā, Yadi vakkhati kattabbaü ¤ātakārã hi so jino. Anatikkamanãyanti yaü vuttaü tena satthunā, Jãvitukāmo papātaüva ārakā naü vivajjaye"ti. Idāni pāõātipātāveramaõã sikkhāpadaü samādiyāmãti ādinā samādinnasãlena yathāsamādinnaü niccasãlamuposatha sãlaü vā:- Apekkhamakarontena jãvitepi parāgate, Saddhāya appamattena rakkhitabbaü ca sādhukanti. Vuttattā yathā kikãsakuõikā hatthipādena vicuõõiyamānā jãvitaü pariccajitvā attano aõķameva rakkhati, yathā camarãmigã vyādhena paripātiyamānā jãvitaü tiõāyapi na ma¤¤amānā kaõņaka gumbādisu laggaü attano vālameva rakkhati, evaü jãvite apekkhaü akarontena rakkhitabbaü, ta¤ca yathā eka puttako kuņimbiko taü eka puttaü ekanayanova taü ekanayanaü rakkhanto appamattova hoti evaü appamattena rakkhitabbaü, vuttaü hi:- "Kikãva aõķaü camarãva vāladhiü Piyaüva puttaü nayanaü va ekakaü, Tatheva sãlaü anurakkhamānakā Supesalā hotha sadā sagāravā"ti. [SL Page 050] [\x /] Evaü rakkhantenāpi Khaõķādãnamabhāvena bhujissādiguõehi ca, Aviyuttaü yathā hoti rakkhitabbaü tathādaraü. Idaü hi yassa niccuposathasãlesu ādimhi ante vā sikkhāpadaü bhinnaü hoti tassa sãlaü pariyante chinnasāņako viya khaõķaü nāma hoti, yassa pana majjhe bhinnaü tassa chiddasāņako viya chiddaü nāma, yassa paņipāņiyā dve tãõi bhinnāni tassa piņņhiyā vā kucchiyā vā uņņhitena visabhāgavaõõena kālarattādãnaü a¤¤atara sarãravaõõā gāvã viya sabalaü nāma, yassa antarantarā bhinnāni tassa antarantarā visabhāgabindu vicitrāgāvãviya kammāsaü nāma hoti, tasmā sabbaso sikkhāpadānaü abhedena bhinnānadva paņikammakaraõena khaõķādibhāvato viyojetvā rakkhitabbaü. Uposathasãlesu pana abrahmacariyasãlaü asatipi dvayaüdvayasamāpattiyaü mātugāmassa ucchādana nahāpana sambāhana sādiyanaü, saüjagghanasaükãëanasaükeëāyanassādānaü, cakkhunā cakkhussa upanijjhāyanaü, tirokuķķādigatāya hasanagāyanādi saddassādanaü, mātugāmena saddhiü hasitalapitakãëitānussaraõaü, gahapatiü vā gahapatiputtaü vā pa¤cahi kāmaguõehi samappitaü samaīgãbhåtaü disvā tadassādanaü, a¤¤ataraü devanikāyaü paõidhāya brahmacariyacaraõadvāti etasmāpi sattavidhamethunasaüyogā viyojetabbaü, so hi tassa ekaüsena khaõķādibhāvāpādanate, khaõķampi chiddampi sabalampi kammāsampãti sutte āgatoti, evaü panetaü khaõķādibhāvato viyojitampi yathā vivaņņupanissayatāya taõhādāsavyato mocetvā bhujissābhāvakaraõato bhujissaü, tato eva vi¤¤åhi pasatthattā vi¤¤uppasatthaü, taõhādiņņhihi aparamaņņhattā aparāmaņņhaü, upacāraappaõāsamādhãnaü saüvattanena samādhisaüvattanika¤ca hoti, evaü rakkhitabbaü evaü pana:- Vajjitaü catuhi dosehi samupetaü catuhi ca, Guõehi rakkhitaü sãlaü kaü panatthaü na sādhaye. Evaü samādinnaü sãlaü rakkhitabbaü, evaü akhaõķādibhāvaü pāpetvā rakkhitabbampi niccuposathasãlaü amittasaüsaggādinā sativossaggena vā kodho upanāho makkho palāso issā macchariyaü māyā sāņheyyaü thamho sāramho māno atimāno mado pamādo lobho moho viparãtamanasikāroti evamādãnaü [SL Page 051] [\x 51/] Pāpadhammānaü santāne pavattiyā saükilissati, tathāhi paresaü vajjaü disvā kodhuppādanamattenapi sãlaü saükilissati, pageva kodhaü uparåpari vaķķhetvā bandhanena, tathāpare guõehi sambhāviyamāne disvā te guõā yathā tesu na dissanti tathā makkhaõena kiü so bahussuto tato mayā anukena vā bahutaraü sutanti evamādinā yugaggāhato avaņņhānena ca, tathāpare sampattimanubhavante disvā tadusuyyante attano sampatti ca yathā parehi sādhāraõā na hoti tathā nigåhanena hi tathā nigåhitabbaü, anicchantena pana kevalaü na dātabbāva, tathā attano vijjamānassa dosassa paņicchādanena, so hi chādito viya roge attavyābādhāya saüvattati, attani avijjamānassa guõassa vibhāvanena ca, tena hi jano rittamuņņhiü dassetvā va¤cito viya bālako na puna taü upasaīkamitabbaü ma¤¤eti tathā cittamanupajātamaddavamakamma¤¤aca yathā hoti tathā cittassa thaddhabhāvakaraõena, parehi pasaüsitabbayuttaü kassaci ki¤ci kiriyaü disvā vā sutvā vā so hi nāmaü evaü karissati ahaü taddiguõaü karissāmãti evaü karaõuttariyena ca, tathā seyyassa seyyā hamasmãti ādinā unnamanena abbhunnamanena, tathā bhogayobbanādãhi majjanena vā tehiyeva cittavossajjanena ca, tathā ki¤cideva lobhaniyyaü disvā lubbhanena, karaõiyākaraõãyesu muyhanena aniccādi atthassa niccādito viparãtamanasikaraõena cāti evamādãhi saükilissati. Tasmā amhākaü bodhisatto kalāburājādãhi ceva bhojaputtādãhi ca anatthe kayiramāne kujjhitvā olokanamattampi nākāsi, vidhurajātakādisu sakkādayopi devalokādiü pahāya idha uyyānādisu uposathakammaü kariüsåti te te jātakāpi ettha vattabbā. Uposathasutte pana uposathiko 'ahaü khvajja ida¤cida¤ca khādanãyaü khādiü idadvida¤ca bhojanãyaü bhu¤jiü svedānāhaü ida¤cida¤ca khādanãyaü khādissāmi ida¤cida¤ca bhojanãyaü bhu¤jissāmãti no tena abhijjhāsahagatena cetasādivasaü atināmetã"ti vuttattā evaü pavatto a¤¤o vā kāmavitakkādi aparisuddhavitakkopi uposathasãlassa saükilesoti veditabbo. Etesu pana yena kenaci a¤¤ena vā saükiliņņhaü niccasãlamuposathasãlaü vā na mahapphalaü hoti na mahānisaüsaü na mahājutikaü na mahāvipphāraü, tasmā:- Saükilesavisuddhaü hi rakkhanto sãlamattano, Visaü jãvitukāmova ārakā naü vivajjeye. [SL Page 052] [\x 52/] Yasmā panetaü niccuposathasãlaü kodhåpanāhādipāpadhammānamanuppādanena patiråpadesavāsena kalyāõamittasaüsaggena saddhammasavaõena sucaritajjhāsayatāhi ca sabbupakkilesavinimmutto saradakālasuriyo viya virocati, tasmā:- Visujjhanti yathā sattā pahāya malajallikā, Saükilese vihāyeva vodape sãlamattano. Apica:-uposathasãlaü upavasantassa cittaü sace kenaci upakkilesena upakkiliņņhaü hoti athānena upakkiliņņhaü me cittaü sãlaü me aparisuddhanti tappariyodapanāya buddho anussarãtabbo-"itipi so bhagavā arahaü sammāsambuddho vijjācaraõasampanno sugato lokavidå anuttaro purisadammasārathi satthā devamanussānaü buddho bhagavā"ti evaü tassa tathāgataü anussarato cittaü pasãdati pāmojjaü uppajjati ye cittassupakkilesā te pahãyanti, yathā ca kakkamattikodakehi tajjena ca purisassa vāyāmena upakkiliņņhaü sãsaü visujjhati evamassāpi imāya buddhānussatiyā sãlaü visujjhati brahmuposathavāsamupavasati brahmena saddhiü saüvasati. So ce buddhaü anussarati, athānena dhammo anussaritabbo, "svākkhāto bhagavatā dhammo sandiņņhiko akāliko ehipassiko opanayiko paccattaü veditabbo vi¤¤åhã"ti evaühissa saha tantiyā navalokuttaradhammaü anussarato purimanayena cittappasādo hoti pāmojjaü jāyati upakkilesā pahãyanti, yathāsotti cuõõodakehi tajjena ca ubbaņņana ghaņņana dhovanādinā purisassa vāyāmena upakkiliņņhassa kāyassa pariyodapanāhoti, evamimāya dhammānussatiyā upakkiliņņhassa cittassa taünissitassa ca sãlassa vodapanaü hoti, dhammuposathavāsamupavasati dhammena saddhiü saüvasati, noce dhammaü anussarati athānena saīgho anussaritabbo-"supaņipanno bhagavato sāvakasaīgho ujupaņipanno bhagavato sāvakasaīgho ¤āyapaņipanno bhagavato sāvakasaīgho sāmãcipaņipanno bhagavato sāvakasaīgho yadidaü cattāri purisayugāni aņņhapurisapuggalā esabhagavato sāvakasaīgho āhuneyyo pāhuneyyo dakkhiõeyyo a¤jalikaraõãyo anuttaraü pu¤¤akkhettaü lokassā"ti tassa saīghaü anussarato purimanayena cittappasādādayo honti, yathāpana åsaka [x] khāragomayādikehi tajjena ca rajakassa [X] usumoti ve sādhu [SL Page 053] [\x 53/] Vāyāmena upakkiliņņhassa vatthassa pariyodapanā hoti, evamimāya saīghānussatiyā upakkiliņņhassa cittassa tannissitassa ca sãlassa vodapanaü hoti, saīghuposathavāsamupavasati saīghena saddhiü saüvasatãti, evamādinā buddhānussati ādivasenapi yo sãlaü visodheti:- Suparikammakato dhoto yathā veëuriyo maõi, Mahaggo jotimā evaü sãlaü cassa virocati. Evaü surakkhitassapi sãlassa saükilesavodānāni veditabbāni:- Dasannampi panetesa mekekassadhunā pana Aīgappayogabhedādi phalato vaõõanā siyā. Tattha pāõātipātassa tāva-pāõo pāõasa¤¤itā vadhakacittaü upakkamo tena maraõanti pa¤ca aīgāni, sāhatthiko āõattiko nissaggiyo thāvaro vijjāmayo iddhimayoti chappayogā, tattha kāyena vā kāyapaņibaddhena vā paharaõaü sāhatthiko payogo, so uddissānuddissa bhedato duvidho hoti, tattha uddissake yaü uddissa paharati tasseva maraõena kammanā bajjhati, yo koci maratåti evaü anuddissike pahārappaccayā yassa kassaci maraõena kammanā bajjhati, ubhayatthāpica 1 paharitamatte vā maratu pacchā vā teneva rogena paharitakkhaõeyeva kammanā bajjhati, maraõādhippāyeneva paharitvā tena amatassa puna a¤¤ena cittena pahāre dinne pacchāpi yadi paņhamappahāreneva marati tadāeva kammabandho, atha dutiyappahārena, natthi pāõātipāto, ubhayepi matepi paņhamappahāreneva kammabandho, ubhayehi pi amite nevatthi pāõātipāto, esanayo bahåhipi ekassa pahāre dinne tatrāpihi yassa pahārena marati tasseva kammabandho hoti. Adhiņņhahitvā 2 pana āõāpanaü āõattiko payogo, tatthapi sāgatthike vuttanayeneva kammabandho anussaritabbo, chabbidho cettha niyamo veditabbo:- "Vatthu kālo ca okāso āvudhaü iriyāpatho, Kiriyā visesoti ime cha āõatti niyāmakā"ti Tattha vatthåti māretabbo pāõo. Kāloti pubbaõhāparaõhādikālo, yobbanathācariyādikālo 3 ca, okāsoti 1 Ubhayathā. 3 Yobbanatthaviriyādikālo, yobbanathāmaviriyādikālo. 2 Avadhitvā. [SL Page 054] [\x 54/] Gāmo vā nigamo vā vanaü vaü racchā vā siīghāņakaü vāti evamādi, āvudhanti asi vā usu vā satti vāti evamādi, iriyāpathoti māretabbassa mārakassa va ņhānaü vā nisajjāvāti evamādi kiriyā visesoti vijjhanaü vā chedanaü vā bhedanaü vā saīkhamuõķikaüvāti evamādi, yadihi vatthuü visaüvādetvā yaü mārehãti āõatto tato a¤¤aü māreti āõāpakassa natthi kammabandho, atha vatthuü avisaüvādetvā māreti āõāpakassa āõattikkhaõe āõattassa maraõakkhaõeti ubhayesampi kammabandho, esanayo kālādisupi, māraõatthampana kāyena vā kāyapaņibaddhena vā paharaõa nissajjanaü nissaggiyo payogo, sopi uddissānuddissabhedato duvidho, evaü kammabandho cettha pubbevuttanayena veditabbo, māraõatthameva opātakhaõanaü apassena upanikkhipanaü bhesajjavisayantādiyojanaü vā thāvaro payogo, sopi uddissānuddissabhedato duvidho evaü tatthāpi pubbe vuttanayeneva kammabandho veditabbo, ayantu viseso:-målaņņhena opātādisu paresaü målena vā mudhā vā dinnesupi yadi tappaccayā koci marati målaņņhasseva kammabandho, yadipica tena a¤¤ena vā tattha opāte vināsetvā bhåmisame katepi paüsudhovakā vā paüsu gaõhanti mulakhaõakā vā målāni khaõantā āvāņaü karonti deve va' vassante kaddamo jāyati tattha ca koci otaritvā vā laggitvā mā marati målaņņhasseva kammabandho, yadipana yena laddhaü so a¤¤o vā vitthavataraü gambhãrataraü vā karoti tappaccayā ca koci marati ubhayesampi kammabandho, yathātu målāni målehi saüsandanti tathā tatra thale kate muccati evaü apassenādisupi yāva tesaü pavatti tāva yathāsambhavaü kammabandho veditabbo, māraõatthampana vijjāparijapanaü vijjāmayo payogo. Dāņhāvudhādãnaü dāņhākoņanādimiva 1 māraõatthaü kammavipākajãddhivikārakaraõaü iddhimayo payogoti. Evamimesu chasu payogesu a¤¤atarena tāya ca aīgasiddhiyā paņhamasikkhāpadassa bhedo hoti. So ca atthi appasāvajjo, atthi mahāsāvajjo, tattha kunthakipillikassa hi vadho appasāvajjo, tato mahanta mahantatare tiracchāne mahāsāvajjo, tatopi dussãlamanussassa, tato goråpikasãlamanussassa, tato saraõagatassa, tato pa¤casikkhāpadikassa, tato sāmaõerassa, tato puthujjanika bhikkhuno, tato sotāpannassa, tato sakadāgāmissa, tato 1 âvudhādãnaü dhārākoņanādiü. [SL Page 055] [\x 55/] Anāgāmissa, tato khãõāsavassa vadho atimahāsāvajjoyeva, ettha kunthakipillikassa vadho appasāvajjoti vacanaü tato mahantatarādãnaü vadhaü apekkhitvā vuttaü "pāõātipāto bhikkhave āsevito bhāvito bahulãkato nirayasaüvattaniko tiracchānayonisaüvattaniko pettivisayasaüvattaniko yo sabbalahuso pāõātipātassa vipāko manussabhåtassa appāyukabhāvasaüvattaniko hoti"ti vacanato pana sabbapāõātipātopi mahāsāvajjova, tasmā pa¤casikkhāpadikena uposathikena vā:- Khuddakānampi jantånaü jãvitaü jãvitaü viya, Attano rakkhitabbaü ca hitakāmena attano. Sappāõakaü pana udakaü vinā pāõasa¤¤ā paribhu¤jantassa natthi koci doso, vuttaühi:-"appāõakasa¤¤issa asadvicca ajānantassa na maraõādhippāyassa ummattakādãna¤ca anāpattã"ti. Pāõakā ettha natthãti sa¤¤ā = appāõakasa¤¤ā, paņipattisaīgahe pana ajjatanāposathikā hutvā udakaü parissāvetvāva paribhu¤janti taü parissāvitodakaparibhogassa anavajjattāti veditabbaü, na parissāvetvā appāõakasa¤¤āya paribhogassa sāvajjattāti vatvā a¤¤athā pa¤casikkhāpadikenāpi parissāpetvā paribhu¤jitabbaü siyāti vuttaü, parissāvitodakassa anavajjattā pa¤casikkhāpadikenāpi parissāvetvā paribhu¤janameva varataraü phalato pana-sabbepi pāõātipātādayo duggatiphalaü apāyabhayanibbattakattā, tassa pana duggatiphalassa vibhāgo devadutasuttādãhi vitthārato veditabbo, duggatiyampi yete aniņņhā akantā amanāpā råpā saddā gandhā rasā phoņņhabbā te yathāvakāsaü upasaüharitvā tesuyeva vipākassa nibbattanato aniņņhaphalaü diņņhadhamme avesārajjādiphalāti veditabbā. Tathāhi pāõātipātassa tāva aīgapaccaīgavipannatā ārohaparināhapahãnatā javasampattiviyogo duppatiņņhitapādatā viråpadassanatā amudutaëunahatthapādatā soceyyaviyogakāraõatā dubbalyaü avissaņņhavacanatā sabbalokassa appãyatā chambhitattaü suppadhaüsiyatā paråpakkamena maraõaü mandaparivāritā viråpatā, vevaõõiyaü bahavābādhatā sokabahulatā piyehi manāpehi vippayogo appāyukatāti evamādiphalavibhāgo veditabbo. Pāõātipātā veramaõiyā pana-aīgapaccaīgasampannatā ārohaparināhasampattitā javasampattitā suppatiņņhitapādatā vārutā [SL Page 056] [\x 56/] Mudutā sucitā såratā mahābalatā vissaņņhavacanatā sabbalokassa piyatā abhejjaparisatā acchambhitā appadhaüsitā paråpakkamena amaraõatā anantaparivāratā suråpatā susaõņhanatā appābādhatā asokitā piyehi manāpehi saddhiü avippayogatā dãghāyukatāti evamādãni phalāni veditabbāni. Apiva-pāõaghātako puggalo imasmiüyeva attabhāve daõķamuggarādãhi upahato bhavati, ito cuto niraye uppajjitvā anekavassakoņisu mahantaü dukkhamanubhavitvā dãghassa addhuno accayena tato cuto pu¤¤akammacchiddena manussajātiyaü mahāvibhavasampanne uditodite visāle kule nibbattitvā dassanãyo pāsādiko paramāya vaõõapokkharatāya samannāgatopi tādisaü sampattiü ananubhavitvā yobbaneva maraõaü pāpuõāti. Tena vuttaü:- "Sabbopabhogadhanadha¤¤a visesalābhã Råpena bho samakaraddhajasantibhopi, Yo yobbanepi maraõaü labhate akāmaü Kāmaü sadā tu parapāõaharo naro hã"ti. Ekacce pana sattā pāõātipātaü katvā antalikkhe ņhitāpi samuddamajjhaü pakkhantāpi vajiraguhāyaü paviņņhāpi tena kammavipākena mokkhaü na labhiüsu yeva, taü kathanti ce-ekokira manusso kammante appavattaü gonaü palālaggãhi jhāpetvā māresi, so tena kammena avãciniraye nibbattitvā anekavassasahassāni pacitvā tato cuto attabhāvasate ākāseyeva pallagginā jhāyitvā mato. Aparā itthãpi sunakhassa gãvāya vālikāghaņaü bandhitvā udake osãdāpetvā māretvā tena pāpakammena avãciyaü nibbattitvā anantadukkhamanubhavitvā tato cutā attabhāvasate nāvāya samuddamajjhaü patvā tena kammena taü nāvaü agantvā baddhaü viya ņhitaü disvā kālakaõõisalākāya gahitā tattheva vālikāghaņaü gãvāya bandhitvā udake vissaņņhā matā. Aparepi sattagopāladārakā ekaü godhaü vammikaü paviņņhaü disvā tasmiü vammike sabbamukhāni pidahitvā sattāhaccayena taü vissajjesuü, tepi dārakā tassa amāritattā nirayaü āgantvā catuddasa atta bhāve pabbatavivaraü paviņņhā pāsāõaphalakena pihitadvārā sattasattadivasatoyeva nirāhārā jãvitamattaü gahetvā nikkhamiüsu, evaü ākāsagatāpi samuddamajjhaü pattāpi pabbaguhāyaü paviņņhāpi pāpakammato na mu¤cantiyeva, tenavuttaü bhagavatā:- [SL Page 057] [\x 57/] "Na antalikkhe na samudda majjhe Na pabbatānaü vivaraü pavissa, Na vijjatã so jagatippadeso Yatthaņņhito mucceyya pāpakammā"ti. Aparampi vuttaü pāõātipāte desaü dassentena bhagavatā matakabhattajātake:- "Evaü ce sattā jāneyyuü dukkhāyaü jātisambhavo, Na pāõo pāõinaü ha¤¤e pāõaghātã hi socatã"ti Sãvalittheropi saüsāre saüsaranto ekasmiü attabhāverājā hutvā attano caturaīginiü senaü gahetvā a¤¤aü nagaraü parivāretvā sattāhaccayena sadvāramadāsi,* so ettakaü katvā tena kammena pacchimattabhāve sattadivasasattamāsādhikāni sattasaüvaccharāni mātukucchiyaü mahantaü dukkhamanubhavi:- Evamekampi so paõaü na nihantvāna sabbaso, Rundhitvā nagaraü dukkhamevaü patto yato tato, Pāõaü na ha¤¤e naca ghāteyeyya Nacānuja¤¤ā hanataü paresaü, Sabbesu bhåtesu nidhāya daõķaü Ye thāvarā ye ca tasanti loketi. Idāni tadanantaraü niddiņņhassa adinnādānassa parapariggahãtattaü parapariggahãtasa¤¤itā theyyacittaü upakkamo te naca haraõanti pa¤ceva aīgāni veditabbāni, payogesu pana theyyapasayha paņicchanna parikappa kusāvahārānaü vasena pavattā sāhatthiko āõattiko nissaggiko atthasādhako dhuranikkhepoti ime pa¤capayogā veditabbā, tatthayo sandhicchedādãni katvā adissamāno harati tulākåņa mānakåņakåņakahāpaõādãhi vā va¤cetvā gaõhāti tassevaü gaõhato avahāro theyyāvahāroti veditabbo, yo pana pasayha balakkārena paresaü santakaü gaõhāti gāmaghātakādayo viya attano pattabalitovā vuttanayeneva adhikaü gaõhāti. Rājabhaņādayoviya, tassevaü gaõhato avahāro pasayhāvahāroti veditabbo, paņicchādetvā pana avaharaõaü paņicchannāvahāro, so evaü veditabbo, yo puggalo uyyānādisu paresaü omucitvā ņhapitaü aīgulãmuddikādiü disvā pacchā gaõhissāmãti paüsunā vā paõõe na vā paņicchādeti * Sadvāramadāsi. [SL Page 058] [\x 58/] Tassa ettāvatā uddhāro natthãti na tāva kammabandho hoti yadā pana sāmikā vicinantā apassitvā sve jānissāmāti sālayāva gatā honti athassa taü uddhārato uddhāre kammabandho, paņicchannakāleyeva taü mama santakanti sa¤¤āya vā gatā idāni te chaķķhitabhaõķaü idanti paüsukula sa¤¤āya vā gaõhantassa pana bhaõķadeyyaü, tesu dutiyadivase āgantvā vicinitvā adisvā dhuranikkhepaü katvā gatesupi gahitaü bhaõķadeyyameva pacchā ¤atvā codiyamānassa addato sāmikānaü dhuranikkhepā kammabandho hoti, kasmā? Yasmā tassa payogena tehi na diņņhanti, yo pana tathā råpaü bhaõķaü yathāņhāne ņhitaüyeva apaņicchādetvā theyya cittopādena akkamitvā kaddame vā vālikāya vā pavesetvā heņņhā koņiü atikkameti, tassa pavesitamatteyeva kammabandho, parikappetvā pana gahaõaü parikappāva hāro nāma, so bhaõķokāsavasena duvidho, tatrāyaü bhaõķaparikappo sāņakatthiko anto gabbhaü pavisitvā sace sāņako bhavissati gaõhissāmi sace suttaü na gaõhissāmãti parikappetvā andhakāre pasibbakaü gaõhāti tatrave sāņako hoti uddhāreyeva kammabandho, sutta¤ce hoti rakkhati, bahinãharitvā mu¤citvā suttanti¤atvā punaāharitvā ņhapeti rakkhatiyeva suttanti ¤atvāpiya yaü laddhaü taü gahetabbanti gacchati padavārena kāretabbo, bhåmiyaü ņhapetvā gaõhāti uddhāre kammabandho, coro coroti anubandho chaķķetvā palāyati rakkhati sāmikā disvā gaõhanti rakkhatiyeva, a¤¤o yo koci gaõhāti bhaõķadeyyaü, sāmikesu nivattesu sayaü disvā pagevetaü mayā gahitaü mamadāni santakanti gaõhantassāpi bhaõķadeyyameva tattha svāyaü sace sāņako bhavissati gaõhissāmãti ādinānayena pavatto parikappo ayaü bhaõķaparikapponāma, okāsaparikappo pana evaü veditabbo ekacco parapariveõādãni paviņņho ki¤ci lobhaneyyaü bhaõķaü disvā gabbhadvārapamukhaheņņhā pāsādadvārakoņņhakarukkhamålādivasena paricchedaü katvā sace maü etthantare passissanti daņņhukāmatāya gahetvā vicaranto viya dassāmi noce passanti harissāmãti parikappeti tassa taü ādāya parikappita paricchedaü atikkantamatte kammabandho hoti, iti yvāyaü vuttanayena pavatto parikappo okāsaparikapponāma evamimesaü dvinnampi parikappānaü vasena parikappetvā gaõhato avahāro parikappāvahāroti veditabbo, kusaü saīkāmetvā pana avaharaõaü kusāvahāronāma, sopi evaü veditabbo, yo puggalo vilãvamayaü vā tālapaõõamayaü vā katasa¤¤āna yaüki¤ci [SL Page 059] [\x 59/] Kusaü pātetvā sāņikādimhi bhājiyamāne attano koņņhāsassa samãpe ņhitaü appagghataraü vā mahagghataraü vā samasamaü vā agghena parassa koņņhāsaü haritukāmo attano koņņhāse patitaü kusaü parassa koņņhāse pātetu kāmatāya uddharati rakkhati tāva, parassa koņņhāse patite rakkhateva, yadāpana tasmiü patite parassa koņņhāsato parassa kusaü uddharati uddhaņamatte kammabandho, sace paņhamataraü parakoņņhāsato kusaü uddharati attano koņņhāse pātekukāmatāya uddhāre rakkhati pātane rakkhati, attano koņņhāsato pana attano kusaü uddharati uddhāreyeva rakkhati, taü uddharitvā parakoņņhāse pātentassa hatthato mutta matte kammabandho hoti ayaü kusāvahāro, Imesaü pana pa¤cannaü avahārānaü vasena pavattesu sāhatthikādisu sāhatthiko nāma parassabhaõķaü sahatthā avaharati, āõattiko nāma asukassa bhaõķaü avaharāti a¤¤aü āõāpeti, nissaggiyo nāma sukaghāta parikappitokāsānaü anto ņhatvā bahipatanaü, atthasādhako nāma asukassa bhaõķaü yadā sakkosi tadā taü avaharāti āõāpeti tattha sace paro anantarāyiko hutvā avaharati āõāpakassa āõattikkhaõe yeva kammabandho, parassa vā pana telakumbhiyā avassaü telapivanakāni upāhaõādãni pakkhipati hatthato muttamatteyeva kammabandho,dhuranikkhepo pana ārāmābhiyogaü upanikkhittabhaõķavasena veditabbo, tāvakālikabhaõķadeyyāni adentassapi esova nayoti ayaü payogabhedo hoti. Tampana dussãlassa santake appasāvajjaü, tato goråpasãlassa santake mahāsāvajjaü, tato saraõagatassa santake mahāsāvajjaü, tato pa¤casikkhāpadikassa sāmaõerassa puthujjana bhikkhuno sotāpannassa sakadāgāmissa anāgāmissa santake mahāsāvajjaü khãõāsavassa santake ati mahāsāvajjaü yeva. Phalato panassa nibbattā-appahutadha¤¤atā mandabhogatā anuppannānaü bhogānaü anuppatti uppannānaü bhogānaü athācariyaü patthitānaü pa¤cakāmaguõānaü khippamappaņilābhitā rājacorådakaggi appiyadāyādehi sādhāraõa bhogatā asādhāraõassa dhanassa appaņilābho sabbalokanãcatā atthãti vacanassapi assavaõatā dukkhavihāritāti evamādiphalavibhāgo veditabbo. Adinnādānā veramaõiyā pana-mahaddhanatā pahåta dha¤¤atā anantabhogatā anuppannabhoguppattitā uppannabhogathāvaratā icchitānaü bhogānaü khippapaņilābhitā rājacorådakaggi appiyadāyādehi asādhāraõa bhogatā asādhāraõa dhanapaņi [SL Page 060] [\x 60/] Lābhitā lokuttamatā natthikabhāvassa ajānanatā sukhavihāritāti evamādayo taü taü suttānusārena veditabbā. Api ca-adinnādāyipuggalo imasmiüyeva attabhāve kaõņakalatādãhi anekappakāraü anayavyasanaü pāpuõāti, tenāha bhagavā:-"yathāråpānaü kho pana pāpakānaü hetu rājāno coraü āgucāriü gahetvā vividhā kammakaraõā kārenti kasāhipi tāëenti vettehipi tāëenti addhadaõķakehipi tāëenti hatthampi chindanti pādampi chindanti hatthapādampi chindanti kaõõampi chindanti nāsampi chindanti kaõõanāsampi chindantã" ti ādi, evamimasmiü yeva attabhāve anekavidhakammakaraõahetubhåtaü adinnamādiyitvā tena pāpakammena anekavassakoņisahassesu niraye pacitvā tato cuto petayoniyaü nibbattitvā tatthamahantaü khuppipāsā dukkhamanubhavanto aneta antarakappe vitināmetvā sace manussayoniü labhati tatthapi yācako kapaõo vicuõõo hutvā dhãdhãti evaü pavatta anekakkharasatehi paritajjiyamāno nekapilotikāhi katavasanakicco åkākiõõasiro jallikā kiõõagatto sokākiõõahadayo vilāpehi mukharitamukho manussapeto hutvā pavedhamāno vicarati, tenāhu porāõā:- "Yo yācako bhavati bhinnakapālahattho Muõķodhigakkhara satehi ca tajjayanto, Bhikkhaü sadāribhavane sakucelavāso Dehã parattha paracittaharo narohã"ti. Imamatthaü dassentena bhagavatāpi vuttaü-"adinnādānaü bhikkhave āsevitaü bhāvitaü bahulãkataü nirayasaüvattanikaü hoti tiracchānayoni saüvattanikaü hoti, pettivisaya saüvattakikaü hoti yo sabbalahuko adinnādānassa vipāko manussabhåtassa dobhaggiyasaüvattaniko hotã"ti. Evaü adinnaü dhanamādiyanto Diņņheva dhamme narakādikepi, Pappoti dukkhaü vyasana¤ca nekaü Naro paratthesu rato yatohi. "Tato adinnaü parivajjayeyya Ki¤ci kvacã sāvako bujjhamāno, Na hāraye harataü nānuja¤¤ā Sabbaü adinnaü parivajjayeyyā"ti. Tadanantaraü niddiņņhassa abrahmacariyassa ajjhācariyavatthu sevamānaü payogo maggenamaggapaņipatti adhivāsananti cattāri [SL Page 061] [\x 61/] Aīgāni, tattha attano ruciyā pavattassa tayo, balakkāreõa pavattitassa tayoti anavasesena gahaõena cattāro, daņņhabbā atthasiddhimpana tiheva, tathā micchācārassa tatthapana paņhamaü aīgaü agamanãyavatthutāti daņņhabbaü, payogato abrahmacariyādãnaü sāhatthiko eva payogoti evamettha payogato vinicchayo veditabbo, taü pana dussãlāya itthiyā vãtikkamena appasāvajjaü tato goråpasãlikāya mahā sāvajjaü tato saraõagatāya pa¤casikkhāpadikāya sāmaõerāya puthujjanabhikkhuõiyā sotāpannāya sakadāgāmiyā tato anāgāmiyā vãtikkame mahā sāvajjaü khãõāsavāya pana ekantamahāsāvajjameva, tathā micchācāro, so pana yāva pa¤casikkhāpadikāya vā netabbo. Phalato pana kāmesumicchācārassa bahupaccatthikatā sabbajanassa appiyatā annapānavatthasayanāsanādãnaü alābhitā dukkhasayanatā dukkhapaņibujjhanatā apāyabhayehi appamuttatā itthinapuüsakabhāvapaņilābhatā kodhanatā asakkaccakiriyatā pattakkhandhatā adhomukhatā itthipurisānaü a¤¤ama¤¤aü appiyatā aparipuõõindriyatā aparipuõõalakkhaõatā niccasāsaīkatā ussukkabahulatā dukkhavihāritā sabbato bhayatā piyehi manāpehi viyogitāti evamādiphalavibhāgo veditabbo. Agamanãyavatthuvãtikkamaphalattā nāyaü phalavibhāgo abrahmacariyassa vattabbo, ki¤cāpi na vattabbo, uposathaīgabhedavasena pavattassa yathāsambhavaü sabbajanassa appiyatā annapānādãnaü alābhitā dukkhasayanadukkhapaņibujjhanatā apāyehi aparimuttatā pattakkhandhatā adhomukhatā aparipuõõaindriyatā aparipuõõalakkhaõatā dukkhavihāritā sabbato bhayatāti evamādayo vattabbā, yathā abrahmacariyassa evaü vikāla bhojanādãnaü tinnannaü sabbajanassa appiyatādayo yathā sambhavaü vattabbā, abrahmacariyā veramaõiyā pana-vigata pacchatthikatā sabbajanapiyatā annapānasayanādãnaü lābhitā sukhasayanatā sukha paņibujjhanatā apāyabhayavinimmuttatā itthibhāvapaņilābhassa vā napuüsakattabhāvapaņilābhassa vā abhabbatā akkodhanatā sakkaccakiriyatā 1 apattakkhandhatā anadhomukhatā itthipurisānaü a¤¤ama¤¤apiyatā paripuõõindriyatā paripuõõalakkhaõatā nirāsaīkatā appossukkatā sukhavihāritā akutobhayatā piyavippayogābhāvatāti evamādãni veditabbāni, tathā micchācārāveramaõiyā, apica-paradāriko imasmiüyeva attabhāve dhanadaõķavadhadaõķādãhi abhibhåto 1 Paccakkha kāritā. [SL Page 062] [\x 62/] Mahantaü anayavyasanaü patvā tatocuto niraye uppajjitvā cittadukkha manubhavitvā sace manussayoniü paņilabhati attabhāvasate itthibhāvaü pāpuõāti purisā hi itthiyo vā itthiyo hi purisā vā abhåtapubbā nāma natthi, purisā hi nāma parassadāre aticaritvā kālaü katvā bahåni vassasatasahassāni niraye pacitvā manussajātiü āgacchantā attabhāvasate itthibhāvaü āpajjanti. Sapatta bahulo hoti sadācāpatti titthiko, Itthi vā paõķako cāpi paradārarato naroti. Tiņņhatu tā cettha ativisāriõã kathā saükhepato pana sā evaü veditabbā-kappasatasahassaü påritapāramã amhākaü ānandatthero ekissāya jātiyā siddhena paradārasamāgamena niraye pacitvā tato cuto cuddassu attabhāvesu itthi jāto, sattasu attabhāvesu aīgajātavadhaü pāpuõi, taükathanti ce-so thero saüsāre saüsaranto magadharaņņhe rājagahanagare kammāraputto hutvā pāpamittasaüsaggena paradārakammaü katvā jãvitapariyosāne okāsaü laddhena pu¤¤akammena vaüsaraņņhe 1 kosambiyaü asãtikoņidhanaseņņhiputto hutvā uppajjitvā kalyāõamitta saüsaggena bahåni pu¤¤āni katvā maraõakāle rājagahe kataparadārikakammassa sammukhã bhåtattā roruvaniraye uppajjitvā tattha anekavassakoņisatasahassesu pacitvā kammaü khepetvā kaõõāņajanapade gadrabho hutvā uppajji, tattha amaccadārako esamaddito javasampanno bhavissatãti aīgajātaü madditvā attano vāhanamakāsi, tato cuto mahāvane kapi hutvā nibbatti, tatthapi uppanna divaseyeva yåthapatinā mama puttaü ānethāti āharāpetvā daëhaü gahetvā rodantasseva dantehi ķasitvā uddhaņabãjo, tato cuto dasaõõavadese gono hutvā nibbatti, tatthapi taruõakālayeva uddhaņaphalo ahosi, tato cuto vajjiraņņhe vibhavasampanne kule napuüsako hutvā uppanno, dullabhe manussattabhāve noca itthi noca puriso ahosi, tato cuto sakkassadevara¤¤o devaka¤¤ā hutvā nibbatti, tato dutiye tatiye catutthepi attabhāve devaka¤¤āyevahutvā nibbatti, pa¤came vāre tasmiüyeva devaloke javanadibbaputtassa aggamahesihutvā nibbatti, tato cuto vedeharaņņhe mithilāyaü aīgātira¤¤o aggamahesiyā kucchismiü uppajjitvā abhiråpā rujānāma rājaka¤¤ā ahosi tassā pitā rativaķķhanaü nāma pāsādaü kāretvā tattha vasāpetvā 1 Vaīgaraņņhe. [SL Page 063] [\x 63/] Divase divase pa¤cavãsati samuggehi mālaüpeseti, vatthābharaõesuyeva annapānesuca pamāõaü natthi, dānaü dātuü addhamāse addhamāse sahassa¤ca dāpesi, sā taü gahetvā dānaü datvā sãlaü rakkhitvā jãvitapariyosāne tāvatiüsadevaloke mahesakkho devaputto hutvā nibbatti, tenavuttaü:- "Itthi na mu¤cati sadā puna itthibhāvā Nārã sadā bhavatiyo puri so parattha, Yo vā careyya paradāra malaīghanãyaü Ghora¤ca vindati sadā vyasana¤ca nekanti" Tasmā samādinnaniccuposathasãlenupāsakajanena-appassādā kāmā bahudukkhā bahupāyāsā ādãnavo ettha bhiyyo aņņhikaükhalåpamā kāmā appassādanaņņhena-pe-tiõukkåpamā kāmā dahanakicca sampādanaņņhena aīgārakāsåpamā kāmā mahābhãtāpaņņhena supinakåpamā kāmā ittaraņņhena yācitakåpamā kāmā tāvakālikaņņhena rukkhaphalupamā kāmā sabbaīga paccaīga bha¤janaņņhena asisånåpamākāmā atikuņņanaņņhena sattisulåpamā kāmā vinivedhanaņņhena sappasiråpamā kāmā satibhayaņņhena bahudukkhā bahupāyāsā ādãnavo ettha bhiyyoti vuttattā tādisehi råpasaddagandharasa phoņņhabbasaīkhātehi pa¤cahi kāmaguõehi samannāgatāhi itthãhi saddhiü lobhavasena allāpa sallāpa mattampi akatvā sãlameva rakkhitabbaü, vutta¤cetaü:- "Sallape asihatthena pisācenapi sallape âsãvisampi āsãde yeka daņņho najãvati Natveva eko ekāya mātugāmena sallape"ti. Tasmā taü taü sãlaü jãvitamiva ma¤¤amānena upāsakajanena jalitaü aīgārakāsumiva abrahmacariyaü paradārasevana¤ca parivajjetabbaü, vuttacetaü:- "Abrahmacariyaü parivajjayeyya aīgārakāsuü jalitaüva vi¤¤u, Asambhånanto pana brahmacariyaü parassadāraü nātikkameyyā"ti. Abrahmacariyānantaraüniddiņņhassa musāvādassapi vatthuviparãtatāvisaüvādanacittaü tajjo vāyāmo parassa atthavijānananti cattāriaīgāni, visaüvādanādhippāyena hi payoge katepi parena tasmiü atthe avi¤¤āte visaüvādanassa asijjhanato parassa tadatthaü vijānanampi ekaü aīganti veditabbaü, keci abhåta [SL Page 064] [\x 64/] Vacanaü visaüvādanacittaü parassa tadatthaü vijānananti tãõi aīgānãtivadanti, tattha abhåtatthavacananti = abhåtatthavacanaü,atthamukhenahi vacanassa bhåtatāvā, abhåtatāvā, vacana¤canāma idha abhåtassa vā abhåtataü bhåtassavā abhåtataü katvā kāyena vā vācāya vā vi¤¤āpanapayogo, so na vinā atthe nahotãti vatthuviparãtatā tajjovāyāmoti evaü taü aīgadvayamekato katvā abhåtavacananti vuttaü, tenavuttaü:- "Laddhigåhana citta¤ca vācātadanu lomikā Vacanatthapaņivedho ca musāvādo tivaīgiko"ti. Sace pana paro dandhatāya vicāretvā tamatthaü jānāti santiņņhāpaka cetanāya pavattattā kiriyasamuņņhāpaka cetanākkhaõeyeva musāvāda kammanā bajjhati, etthapanāyaü pucchā hoti, musābhanissanti pubbaphāgo atthi musā mayā bhaõitanti pacchimabhāgo natthi, vuttamatteyevahi koci pammussati kiü tassa kammabandho hoti nahotãti? Sā evaü aņņhakathāsu vissajjitā-pubbabhāge musā bhaõissantica bhaõantassa musā bhaõāmãtica jānato pacchābhāge musā mayā bhaõitanti na sakkā na bhavituü sacepina hoti. Kammabandhoyeva purimamevahi aīgadvayaü pamāõaü yassāpi pubbabhāge musā bhaõissanti ābhogo natthi bhaõanto pana musā bhaõāmãti jānāti bhaõitepi musā mayā bhaõãtanti jānātitassa kammabandho na vattabbo, kasmātice? Pubbabhāgakkhaõe musā bhaõissāmãti ābhogaü vinā sahasā bhaõantassa vacanakkhaõe musā etanti upaņņhitepi nivattetumasakkuneyyatāya avisabhāvato, pubbabhāgo hi pamāõataraü tasmiü asati davā bhaõitaü vāravā bhaõitaü vā hotãti, ettha davāti sahasā ravāti a¤¤¤aü vattukāmassa khalitvā a¤¤aü bhaõanaü, tena vuttaü:- "Pamāõaü pubbabhāgova tasmiü sati na hessati, Sesadvayanti nattheta miti vācā tivaīgikā"ti. Tattha tasmiü pubbabhāge sati sesadvayaü nahotãti evaü natthi avassaü hoti yevāti attho so pana kākanikamattassa atthāya musā kathena appasāvajjo tato aķķhamāsakassa pa¤camāsakassa aķķhakahāpaõassa tato anagghaniyabhaõķakassa atthāya musākathena mahāsāvajjo,apica-gahaņņhānaü attano santakaü adātukāmatāya natthiti ādãnayappavatto appasāvajjo, sakkhã hutvā atthabha¤janavasena vutto mahā sāvajjo, tathā yassaatthaü bha¤jati tassa [SL Page 065] [\x 65/] Appaguõatāya appasāvajjo, mahā guõatāya mahā sāvajjo, kilesānaü mandatibbatā vasenapi appasāvajja mahā sāvajjatā vattabbā, musākathetvā pana saüghaü bhindantassa ekanta mahā sāvajjoyeva. Phalatopanassa avippasannindriyatā avissaņņha amadhura bhaõitā visamāsita aparisuddhadantatā atithålatā vā atikisatā vā atirassatā vā atidãghatā vā dukkhasamphassatā duggandhamukhatā assåsaka parijanatā anādeyyavacanatā kamaladalasadisamudulohitanayanaparijivhānamabhāvo uddhatatā ananuvattanatāti evāmādiphalavibhāgo veditabbo, visesatopanassa anādeyyavacanatā suduggandhamukhatāca phalaü, vutta¤ca:- "Vacanā dukkha khinnova abhåtakkhāna tālito, Assaddhiyotiduggandha mukho hoti musārato"ti. Musāvādā veramaõiyā pana-vippasannindriyatā vissaņņhamadhurabhāõitā samasitasuddhadantatā nātithulatā nātikisatā nātirassatā nātidãghatā sukhasamphassatā uppalagandhamukhatā sussåkaparijanatā ādeyyavacanatā kamaladalasadisamudulohitanayanajivhatā 1 anuddhatatā anuvattanatāti 2 evamādayo veditabbā apica-musāvādinā puggalena akattabbaü nāma pāpakaü natthi tenavuttaü:- "Ekaü dhammaü atitassa musāvādissa jantuno, Vitiõõa paralokassa natthipāpaü akāriyanti." Yopana gahaņņhabhåto musāvādato na patilãyati na patikuņati tassa santāne guõalavampinatthi, yassa pabbajitassa musāvādelajjānatthi tassa samaõabhāvampinatthi, yathāha-"passasi no tvaü rāhula imaü udakadhānaü rittaü tucchanti evambhante evaü rittaü tucchaü kho rāhula tesaü sāma¤¤aü yesaü natthi sampajānamusāvāde lajjā"ti. Cetiyo nāma eko rājāatthi, tassa mukhato uppalagandho vāyati sarãrato candanagandho vāyati ākāse baddhapallaīko nisãdati khaggahatthā cattāro vijjādharā catusu disāsu ārakkhaü gaõhanti tenara¤¤ā musākathitakālato paņņhāya te vijjādharā khagge chaķķetvā palātā mukhato uppalagandho sarãrato candanagandhoca antaradhāyi, ākāse nisãdituü asakkonto bhåmiyaü patiņņhāsi, bhåmiyaü akkanta 1 Kamaluppala sadisamudulohita tanujivhatā, 2 acapalatā. [SL Page 066] [\x 66/] Matte paņhavi vivaramadāsi, so teneva kāyena gantvā nirayāpaviņņho, tenavuttaü bhagavatā-"musāvādo bhikkhave āsevito bhāvito bahulãkato nirayasaüvattaniko hoti tiracchānayonisaüvattaniko hoti pettivisaya saüvattaniko hoti yo sabbalahuko musāvādassa vipāko manussa bhåtassa abhåtakkhāna saüvattaniko hotã"ti, evaü musāvādã "abhåtavādã nirayaü upetã"ti, vuttattāca niraye uppajjitvā anekavassakoņisu pacitvā tato cuto manussajātiü patvā anekajātisate abhåtakkhānatālito hoti dãno jaëo nippa¤¤oca hoti appiyo hoti maccho viya ajivho kapilamaccho viya duggandho mukhohoti aputtako hoti uppajjamānācassadārakā dhãtaroyeva uppajjanti uppajjitvā va dārakā kiccaü na karonti. Tenavuttaü:- "Dãno vigandha vadanoca jaëo apa¤¤o Mugosadā bhavati appiya dassanoca, pappoti dukkha matula¤ca manussabhåto Vācaü musābhaõati yo hi asa¤¤a satto"ti. Tasmā silavantehi upāsakajanehi na musāvādo bhāsitabbo na parehi bhaõāpetabbo no ca pasaüsitabbo, vutta¤cetaü:- "Sabhaggato vā parisaggato vā Ekassaceko na musā bhaõeyya, Na bhāõaye bhaõataü nānāja¤¤ā Sabbaü abhåtaü parivajjayeyyā"ti. Musāvādānantaraü nidiņņhassa surāpānassa surādãnaü a¤¤ataratā pātukamyatācittaü ajjhoharaõappayogo tenaca ajjhoharaõanti cattāriaīgāni, keci pana lakkhaõa yutta surāca hoti taü payogena ajjhoharaticāti duvaggikanti vadanti, ettha ca majjasa¤¤āya aīgabhāvena avutattā amajjasa¤¤itāya pivantopi majjapānakammanā bajjhatãti keci, majjasa¤¤āya vā kamyatāgahaõena gahitattā visuü aīgabhāvena aniddiņņhāti ma¤¤amāno amajjasa¤¤itāya pivantassa natthi kammabandhoti a¤¤o, tadetaü samuņņhālepi pana kāyo surāti jānana citta¤cāti surāti jānana cittassa samuņņhānabhāvena saddhammanettiņãkāya vuttattā yuttaü viyadissati, vãmaüsitvā gahetabba [SL Page 067] [\x 67/] Cinti paņipattisaīgahe vuttaü, sāratthadãpaniyampana-yassasattakapakkhe cittaü akusalameva hoti taü lokavajjaü, teneva cullagaõņhipade majjhimagaõņhipade ca vuttaü-"ekaü sattaü māressāmãti tasmiü yevapadese nipannaü a¤¤aü mārentassa pāõasa¤¤issa atthitāya pāõātipāto hoti evaü majjaü pivissāmãti a¤¤aü majjaü pivantassa majjasa¤¤assa atthitāya akusalameva hoti, yathāpana kaņņhasa¤¤āya sappaü ghātentassa pāõātipāto na hoti evaü nālikerapānasa¤¤āya majjaü pivantassa akusalaü na hotã"ti. Keci pana vadanti sāmaõerassa surāti ajānitvā pivantassa pārājikaü natthi akusalaü pana hotãti taü tesaü matimattaü, bhikkhuno ajānitvā bãjato paņņhāya majjaü pivantassa pācittiyaü sāmaõero jānitvā pivanto sãlabhedaü pāpuõāti na ajānitvāti ettakamevahi aņņhakathāyaü vuttaü akusalampana hotãti na vuttanti, aparampi vadanti ajānitvā pivantassāpi sotāpannassa mukhaü surā na pavisati kammapathappatta akusalacitteneva pātabbatoti, tampinasundaraü, bodhisatte kucchigate bodhisattamātu sãlaü viyahi idampi ariyasāvakānaü dhammatā siddhanti veditabbaü, teneva dãghanikāye kåņadanta suttaņņhakathā yaü vuttaü-bhavantarepi ariyasāvakā jãvitahetupipāõaü na hanti na suraü pivanti sace pana sura¤ca khãra¤ca missetvā mukhe pakkhipanti khãrameva pavisati na surā, yathā kiü? Yathā koci sakuõānaü khãra missake udake khãrameva pavisati na udakaü, idaü yoni siddhanti ce idampi dhammatā siddhanti veditabbanti sabbametaü vuttaü, athāpi gaõņhipade surāti vā navaņņatãti jānitvā vā pivantassa akusalamevāti vuttaü, yampana surāpānasikkhāpadaņņhakathāya majjabhāvo ca tassa pānācāti aīgadvayaü vuttaü taü bhikkhånaü yeva sandhāya vuttaü, vinayaņņhakathāyaü akusala citteneva pātabbato lokavajjanti sādhāraõavacanampi sacittakapakkhaüyeva sandhāya iti vuttakaņņhakathāya¤ca akusalacittenevacassapātabbato ekantena mahāsāvajjabhāvotivuttaü, nahi ajānitvā pivantassa mahāsāvajjabhāvo sambhavati yadibhaveyya adinnādānādisupi atippasaīgo bhaveyya, tatthevaüsiyā pānãyasa¤¤āya suraü pivantassa pānacetanā sambhavato pāpasambhavoti, taü paridahanatthaü sakasa¤¤āya vatthaü gaõhāmãti parabhaõķaü ukkhipantassa gahaõa cetanā sambhavepi pāpabhāvato na yuttaü, athāpi evaüsiyā yathāpi phaëakasa¤¤āya mātaraü mārentassa vatthuvisesa sambhāvato ānantariyaü hoti evamidhāpi vatthuvisesa sambhāvato pāpanti, taütattha vadhakacetanāya [SL Page 068] [\x 68/] Sahasā majjapānaka sa¤¤āviya ettha pāniyasa¤¤āya sāvajjabhāvato, tatthāpi lobhasahagata cittuppādena pātabbato pāpamevāti ce, yajjevaü kujjhitvā valliü chindissāmãti sappaü ghātentassāpi pāpaüsiyā, tatthapi duņņhacittassa sambhavato pāpamevāti yo vadeyya so evaü pucchitabbo, kimettha duņņhacittaü nissāya pāpaü hoti udāhu sappaghātaü nissāyāti? So sammāvadamāno evaü vadeyya duņņhacittaü nissāyāti, yajjevaü tatthāpi lobhacittaü nissāya bhavatu na surāpānaü nissāyāti evaü ¤āpetabbo, teneva aņņhakathāyaü sāmaõero jānitvā pivanto sãlabhedaü pāpuõāti na ajānitvāti ettakameva vuttaü akusalaü pana hotãti na vuttaü"surāpānaü bhikkhave āsevitaü bhāvitaü bahulãkataü nirayasaüvattanikaü tiracchānayoni saüvattanikaü pettivisaya saüvattanikanti evamādikaü pāliü vadantena bhagavatāpi jānitvā suraü pivantasseva nirayasaüvattanikādi bhāvo anu¤¤āto tasmā saddhammanettiņãkādisu majjasa¤¤āya pātukamyatā gahaõeneva gahitapakkhassa sādhitattā surāti ajānitvā pivato nattheva akusalanti gahetabbaü, a¤¤aü vā visesakāraõaü pariyesitvā vattabbaü. Taü pana-pasatamattassa pāne appasāvajjaü a¤jalimattassa pāne mahā sāvajjaü kāyasaücālanasamatthaü pana bahuü pivitvā gāma ghāta nigamaghātakammaü karontassa ekantamahāsāvajjameva, heņņhā vuttanayena pāõātipātādãnaü satipi mahāsāvajjabhāve sabbehipipanetehi musāvādena saīghabhedanameva mahāsāvajjaü taü hi kappaü mahāniraye paccanasamatthaü mahākibbiyaü, khuddakaņņhakathāyampana-apicettha surāmeraya majjapamādaņņhāna meva mahāsāvajjaü na tathā pāõātipātādayo kasmā? Manussa bhåtassapi ummatta bhāvasaüvattanena ariya dhammantarāyakaraõatoti vuttaü, ki¤cāpi vuttaü, musākathetvā saīghabhedanameva tatopi mahāsāvajjaü, sabbakaņukavipākattā pāõātipātādisu hi yaü kaņukavipākaü taü mahāsāvajjanti, alaüpapadvena phalato panassa-atãtānāgata paccuppannānaü kiccakaraõãyānaü khippamajānanatā muņņhassatitā ummattakatā pa¤¤āvihãnatā ālasiyabhāvo jaëatā yobbanādãhi mattatā pamattatā sammåëhatā thambhitā sārambhitā phalamågatā ussukitā asaccavāditā pisuõatā pharusavācasamphappalāpitā rattindivatanditatā akata¤¤utā akataveditā guõaviyuttatā macchariyatā dussãlatā anujjukatā kodhanatā ahirikatā anottappitā micchādiņņhikatā amahantatā medhāvihãnatā apaõķitatā atthānatthesu akusalatāti evamādi [SL Page 069] [\x 69/] Phalavibhāgo veditabbo. Surāmeraya majjapamā daņņhānā veramaõiyā pana-atãtānāgata paccuppannesu kiccakaraõãyesu khippaü paņijānanatā sadā upaņņhitasatitā anummattakatā ¤āõavantatā analasatā ajaëatā anelamågatā amattatā appamattatā asammohatā acchambhitā asārambhitā anissukitā 1 saccavāditā apisuõā pharusāsamphappalāpavāditā rattindivamatandikatā kata¤¤utā kataveditā amaccharitā cāgavantatā sãlavantatā ujutā akkodhanatā hirimanatā ottappitā ujudiņņhikatā mahantatā medhāvitā paõķitatā atthānatthakusalatāti evamādãni phalāni, apica-yepana halāhala visakappaü surāmerayaü pivanti te tena kammena niraye uppajjitvā anekavassakoņisu tattha pacitvā tato cutā kicchena manussajātiü labhitvāpi ummattā honti nilajjāhonti dãnattabhāvā dukkhitā honti sokenapuõõahadayā viråpāca honti, tenāhuporāõā:- "Ummattakā vigatalajjaguõā bhavanti Dãnā sadā vyasanasoka parāyanāca, Jātabhavesu vividhesu viråpadehā Pitvā halā hala visaüva suraü vipa¤¤ā"ti. Surānāma dibbalokassa āvaraõaü rāgādãnaü pahavaņņhānaü tiõõaü bhavānaü patiņņhā tãhi mahāpurisehi garahitā tividhassapi duccaritassa kāraõaü tilokassa sāsanaü patiņņhā tassa vināsakaraü tenavuttaü:- "Tidivā caraõaü timalappabhavaü Tibhavassa gatiü tijanāvamataü, Tividhassapi duccacaritassa hitaü Tibhavubbhava sāsana nāsakaranti." Apica-pipāsamattaü sahituü asamatthā hutvā majjaü pibantā janātaü nidānaü ghoraü nirayadukkhaü kathannu sahissanti, yathāha:- "Pibanti ye majjamasādhukantaü Pipāsamattaü sahitā sahantā, Te taü nidānaü narakesu dukkhaü Kathaü sahissanti sughora råpanti." 1 Anussaīgitā. [SL Page 070] [\x 70/] Ye pana niccuposatha sãlena samannāgatā upāsaka janā halāhalavisamiva majjapānaü parivajjenti te pana nānāratanasamujjalena cakkaratanena cakkavāëaü vijayaü katvā cakkavatti sirimanubhavanti, tathā tāvatiüsabhavena sakkodevarājā hutvā nānāratana maõimayåkha bhāsure ratanavimāne naccagãtavādita caturasurasundarãnaü hasitalapitavilāsehi modamānā devarajjasiriü pāpuõanti, pariyosāne aņņhaīgikamagga¤āõaturaīgamāruyhasahayaü sopasaggaü saüsārakantāraü khepetvā nibbāõapuraü pavisanti, tenāhu:- "Narindasampatti narindaloke surindasampatti suraīgamajjhe, Muninda sampatti mahārahante nadullabhe kantasurāviratte"ti Apica-sakala jambudãpe channavutiyā paņņanakoņi sahassehi chappaõõāsa ratanākarehi nava navutiyādoõa mukhasatasahassehi tikkhattuü tesaņņhiyā nagarasahassehi ca parivārite dvāravatãnagare dibbasirimeva rajjasiri manubhavantā vāsudevanarindādi sadabhātikarājāno suraü pivitvā mahāmuggare gahetvā a¤¤ama¤¤aü vadhitvā matā apāyameva pårayiüsu pubbadevāpi suraü pivitvā merumatthake vipannā tidasavāsãhi apanãtā lavaõasāgareyeva nimuggāti, tasmā upāsaka janehi surāmerayaü na pātabbaü naca pāyetabbaü noca pasaüsitabbaü, tenavuttaü bhagavatā:- "Majja¤ca pānaü na samācareyya Dhammaü imaü rocaye yo gahaņņho, Na pāyaye pivataü nānu ja¤¤ā Ummādanatthaü 1 iti naü viditvā. Madāhi pāpāni karonti bālā Karonti ca¤¤epi jane pamatte, Etaü apu¤¤āyatanaü vivajjaye Ummādanaü mohanaü bālakantaü"ti. Tadanantaraü niddiņņhesu pa¤¤attivajjesu vikālabhojanassa tāva-vikālato vatthussa ca yāvakālikattaü ajjhoharaõā anummattakatāti cattāri aīgāni veditabbāni, vikālabhojanādãni tãõi kilesānaü mandatikkhatāya appasāvajja mahā sāvajjāni, apicettha āsevana bāhullato sikkhāpadaü abhibhavitvā kimete 1 Ummādatattā. [SL Page 071] [\x 71/] Nāti vãtikkamanato paņikammakaranicchāya ca abhāvato mahāsāvajjatā vipariyayena appasāvajjatā ca daņņhabbāti evamettha vajjato vinicchayo veditabbo. Uccāsayana mahāsayanassa-pamāõātikkantatā akappiyattharaõatthatā tathāsa¤¤itā tasmiü āsanaü sayana¤cāti cattāri aīgānãti evamettha aīgato vinicchayo veditabbo, dasameaīgādivasena vinicchayo purimasikkhāpadesu vuttānusārena veditabbo. Phalato panesaü vikālabhojanā veramaõã ādãnampi- sabbajanapiyatā annapānavatthasayanādãnaü lābhitā sukhasayanatā sukhapaņibujjhanatā apāyabhaya vinimmuttatā na pattakkhandhatā anadhomukhatā nirāsaīkatā appossukkatā sukhavihāritāti evamādãni yathāsambhavaü veditabbāni, apica dasapicetāni sikkhāpadāni hãnena chandena cittaviriya vimaüsādãhipi samādinnāni hãnāni majjhimehi majjhimāni paõãtehi paõãtāni, taõhādiņņhimānehi vā upakkiliņņhāni hãnāni anupakkiliņņhāni majjhimāni tattha tattha pa¤¤āya anuggahitāni paõãtāni, ¤āõavippayuttena vā kusalacittena na samādinnāni hãnāni sasaükhārika¤āõa sampayuttena majjhimāni asaīkhārikena paõãtānãti evaü hãnāditopi vi¤¤ātabbo vinicchayo. Evaü vidhampi niccuposathasilaü gahaņņhasilattā tesaü yaü yaü vãtikkamati taü tadeva bhijjati avasesaü na bhijjati, yato tesaü samādāneneva puna pa¤cāīgikattaü aņņhaīgikattaü vā sampajjati, nahi tesaü sāmaõerānaü viya ekasmiü bhinne sabbānipi bhinnāni honti, yate, sabbasamādānaü kātabbaü siyāti, aparepana hu-visuü visuü samādinnesu ekasmiü bhinne ekameva bhinnaü hoti, pa¤caīgasamannāgata sãlaü samādiyāmi aņņhaīgasamannāgataü sãlaü samādiyāmãtaü evaü pana ekato katvā samādinnesu ekasmiü bhinne sabbānipi bhinnāni honti samādānassa bhinnattā, yantu pana vãtikkantaü teneva kammabandhoti, tasmā sãlabhedanameva veditabbaü. âdãnavo pāõavadhādikāna mevaü vibhattokamatodhunāhi, Thometvasãlaü tividhepisãle saüsephale jantupasādanāya. Sãlaü nāmetaü sabbabhaya mahaõõavatāraõāya nāvā, råpavicittakaraõāya vaõõatulikā, kusala candakiraõamaõķanāya khãrasāgaro, kusaladhammābhi råhanassa bãjāvaņo, nānāvidharatanaparipuõõa vajiradoõi, bahumāna bhamaragaõānuciõõa kusumama¤jarã, [SL Page 072] [\x 72/] Sabbasampattiyo abhimukhaü katvā amhānakaraõassa hatthasa¤¤ā apagatamaraõabhayo purissaro, lokavāsãhi dāsabhāvāya āropitapaõõakaraõaü, saggapādapādharavasundharā, nāgadevabrahmaku¤jarakumbhānaü namanekaükuso, devaloka pāsādābhiruhanāya nisseõi, sattānaü sarãravaõõāvaharasāyano, dhammacakkavattino nānāratanabhāsura kirãņakåņo,sabbamanoratha paripåraõena surapādapo, sāsana mahā saroruhe pabuddhaguõagandhavāyanako paīkajo, tinnaü ratanānaü uppattiņņhānabhåto mahā sāgaro, saīāhaüsagaõasadvāritapadumataņāko, dãnandhakāraviddhaüsane saradasuriyo, mettājalanissandanāya bubbudaņņhānaü, kilesagajakumbhapāņanekasãhanakhapa¤jaraü, nibbāõapuraü pavisantānamekaü paramāyanaü, saüsārasāgara samuttaraõāya mahāsetu, aneka rājagaõakirãņa koņimaõiraüsi pårā pādapãņho, catunnaü apāyānaü pavesana nivāraõāya mahā aggalaü, jāti jarā maraõa mahā ghamma nibbāpanāya mahāmegho, sabbasattānaü abhayadāyako dhammarājā, aņņhakkhaõandhakāra viddhaüsãsaradasuriyo, aņņhāripuggala kuņumbikānaü hatthasāro, buddhasāsanapālanekasaraõo mahāmattoti. Evaü sãlaguõe paccavekkhitvā attano rathacakkena viha¤¤amāne garuķapotake disvā jãvitepi apekkhaü akatvā asurayuddhāya pakkantasakko devarājā viya ca gilitamacchassa agganaīguņhe calanaü disvā uggiritvā udake nipajjāpetvā vãmaüsetvāņhitā balākā viyaca attano dhanaü datvā gataņņhānato tãhi saüvaccharehi āgataü purisaü disvā a¤¤assa hatthato sahassaü gahetuü pasāritaü hatthaü āku¤citvā ņhitā gaõikā viyaca, tathā kukkuņaü amārentaü purisaü dhammagaõķikāya nipajjāpetvā sace etaü na māressasi te sãsaü chindissāmãti ukkhipitaü pharasuü disvā kukkuņa sāmi mama jãvitaü tava dammiti vuttapuriso viyaca, vaņņarasaü bhu¤jitukāmo hutvā tãõi saüvaccharāni gatakāle vãmaüsitvā gahitassekassa attano ruciü kathita dhammasiri saīghabodhirājā viyaca, sakkaccaü sãlaü rakkhanto appamatto upāsakajano mahantaü bhogakkhandhaü adhigacchati. Sabbadisāsu patthaņakittihoti yaü yaü khattiparisaü vā brāhmaõa parisaü vā gahapatiparisaü vā pavisanto visāradova pavisati upagacchati asammuëho kālaü karoti kāyassa bhedā parammaraõā saggaü lokaü uppajjati, vuttaü hetaü-"pa¤cime gahapatayo ānisaüsā sãlavato sãlasampadāyā"ti. Tadeta¤ca veditabbaü-amhākaü bhagavati sāvatthiyaü nissāya jetavane viharante sattasatamattā vāõijā [SL Page 073] [\x 73/] Nāvaü abhiruyha samuddaü pakkhantā tesaü taü nāvaü saravegena samuddamajjhaü pattakāle mahanto uppāto pāturahosi, åmiyo ito cito uņņhahitvā nāvamudakena påretuü ārabhiüsu, osãdamānāya pana tāya nāvāya mahājano attano attano devatānaü nāmaü vatvā āyācantā vilapanti tesaü antare eko puriso mayhaü ãdise bhaye paņisaraõaü atthinukhoti āvajjamāno attano rakkhitaü suparisuddhaü saraõasãlaü disvā åmimatthake baddhapariyaīkena nisãdi tathā nisinnaü disvā avasesā samma ime janā maraõabhayabhãtā nānā devatāyo namassamānā vilapanti tadeva bhayaü kasmā natthãti pucchiüsu taü sutvā ahaü nāvābhiruhanadivase saīghassa dānaü datvā saraõasãlaü samādiyitvā āgatomhi tena me bhayaü natthãti āha puna te kiü sāmi taü saraõasilaü a¤¤esampi vaņņatãti āhaüsu, sopi sabbesampi vaņņatãti āha, evaü sati amhākampi taü saraõasãlaü dethāti yāciüsu, so te sattasatamattake vāõijake sattakoņņhāse katvā pa¤casãlāni adāsi tesu paņhamaü sataü gopphakappamāõe udake ņhatvā sãlaü gaõhi, dutiyasataü jannuppamāõe tatiyasataü kaņippamāõe catutthasataü nābhippamāõe pa¤camasataü thanappamāõe chaņņhasataü galappamāõe udake ņhatvā sãlaü gaõhi, sattamasataü loõajalaü mukhaü pavisanakāle sãlaü gaõhi, evaü so tesaü sãlaü datvā tumhākaü a¤¤aü paņisaraõaü natthi sãlameva ābhogaükarothāti ghosanamakāsi, te sattasatā vāõijā tattheva kālaükatvā āsannakāle gahitasãlānubhāvena tāvatiüsadevanagare uppajjiüsu, tesaü sabbesampi ekaņņhāneyeva vimānāni ahesuü, ācariyassa satayojanubbedhaü kanakavimānaü ahosi senavimānāni taü parivāretvā pacchāpacchāgahitānaü ånaånā hutvā nibbattiüsu, sabbapacchimaü pana vimānaü dvādasayojanikaü ahosi, te pana devatā uppannakkhaõeyeva attanā katapu¤¤akammaü āvajjamānā ācariyaü nissāya tāsaü sampattãnaü laddhabhāvaü ¤atvā gacchāma attano ācariyassa guõaü sammāsambuddhassa ārocessāmāti devatā saüyutte vuttanayena majjhimayāme bhagavantaü upasaīkamitvā bhante ayaü ācariyo amhākaü evaü paņisaraõo jātoti tassa guõaü vatvā tathāgataü vanditvā padakkhiõaü katvā devalokameva gatā. Tenavuttaü bhagavatā:- "pa¤cahi bhikkhave dhammehi samannāgato yathābhataü nikkhitto evaü sagge katamehi pa¤cahi pāõātipātā paņivirato hoti adinnādānā paņivirato hoti kāmesumicchācārā paņivirato hoti musāvādā paņivirato [SL Page 074] [\x 74/] Hoti surāmeraya majjapamādaņņhānā paņivirato hoti imehi kho bhikkhave pa¤cahi dhammehi samannāgato yathābhataü nikkhitto evaü sagge"ti. Anacchariyametaü vaõijjāya jãvikaü kappentānametesaü saggagamanaü, corakammaü katvā jãvantānaü gahita pa¤casãlānaü saggagamanameva acchariyaü taü kathanti ce? Kassapasammāsambuddhakāle sahassamattā corā janapadehi anubandhantā palāyitvā ara¤¤aü pavisitvā nilãyanaņņhānaü alabhantā avidåre pāsāõapiņņhe nisinnaü tāpasaü disvā bhante amhākaü saraõaü hothāti āhaüsu, taü sutvā tāpaso tumhākaü sãlasamaü paņisaraõaü natthãti vatvā sabbesaü pa¤casãlamadāsi puna thero sãlaügahetvā ņhitānaü tesaü sabbesampi idāni tumhe sãlavantā tasmā yekeci āgantvā tumhe ghātenti tesupi kopaü akatvā mettameva karothāti ovadamadāsi, tepi sādhåti sampaņicchiüsu, tadā janapadavāsino manussā gantvā core disvā sabbepi māresuü, tepi maritvā gahitapa¤casãlānubhāvena kāmāvacaradevaloke nibbattiüsu, tesu corajeņņho jeņņhakadevaputto ahosi avasesā tassa parivāradevaputtā ahesuü, te sabbepi anulomapaņilomato chakāmāvacaresu dibbasampattiü anubhavantā ekaü buddhantaraü khepetvā amhākaü sammāsambuddhe uppanne devalokato cavitvā sāvatthiyā avidåre kevaņņasahassa nivāsabhåte kevaņņagāme nibbattitvā vuddhippattā suttanipāte vuttanayena kapilamacchaü gahetvā sammāsambuddhassa santikaü jetavanaü gantvā dhammadesanaü sutvā arahattaü pāpuõiüsu. Tenavuttaü:- "Ĩātãna¤ca piyo hoti mittesu ca virocati, Kāyassa bhedā sugatiü upapajjati sãlavā"ti. Tasmā surakkhitaü katvā rakkhitapa¤casãlaü ihalokaparalokassatthamevaü sādheti. Vutta¤cetaü:- "Sãlamevedha sikkhetha asmiü loke susikkhitaü, Sãlaü hi sabbasampattiü upanāmeti sevitanti." Ariyā pana bhavantare attano ariyabhāvaü ajānantāpi pāõavadhādiü na karontiyeva, evaü heņņhā vuttanayena sattasatamattehi vāõijakehiceva sahassamattehi corehi ca muhuttaü rakkhitapa¤casãlamevaü saggamokkhasukhadāyakaü hoti aneka [SL Page 075] [\x 75/] Divasamāsasaüvaccharesu pana akhaõķaü acchiddaü asabalaü akammāsaü bhujissaü vi¤¤uppasatthaü aparāmaņņhaü samādhisaüvattanikaca katvā rakkhitasãlaü ko nāma na muni vaõõayissati. Tena vuttaü:- "Iti diņņheva dhammepi ānisaüse asesake, Konu gaccheyya pariyantaü vadanto evamādike Velāmadāne paņņhāya saīghe dānagga sammataü, Vatvā tatopi seņņhanti pa¤casãlaü pakāsitanti. Pa¤casãlaphalaü eva manantimiti vaõõitaü, Uposathassa sãlassa vipākaü ko bhaõissati. Tathāpi vaõõitoyeva pasādaü janaye yato, Uposatha vipākoyaü bindumattaü pakāsaye. Ekāhuposathenāpi paranimmitavasavattisu, hāneso upapajjeyya itivuttaü mahesinā"ti. "Evamupavuttho kho visākhe aņņhaīgasamannāgato uposatho mahapphalo hoti mahānisaüso mahājutiko mahāvipphāro" tica vuttattā soëasannaü mahājanapadānaü aīgānaü magadhānaü kāsãnaü kosalānaü mallānaü cetiyānaü vaīgānaü kurånaü pa¤cālānaü macchānaü sårasenānaü assakānaü avantãnaü gandhārānaü kambojānaü rajjato imesaü hi soëasannaü mahājanapadānaü bheritalasadisaü katvā kaņippamāõena sattaratanehi påritānampi issariyādhipaccaü aņņhaīgasamannāgatassa uposathassa soëasiü kalaü nāgghanti, tiņņhatu tāva soëasannaü mahā janapadānaü issariyādhipaccaü sakalacakkāvāëepi mahāsudassanassa cakkavattino sattaratanasamujjalampi issariyādhipaccaü ekamahorattaü upavuttha uposathassa pu¤¤aü soëasabhāge katvā tato ekabhāgampi nāgghati ekarattuposathassa soëasiyākalāya vipāka phalameva tato bahutaraü hoti. Taü kissahetu? Kapaõaü mānusakaü rajjaü dibbaü sukhaü upanidhāya. Tathāhi aņņhaīgasamannāgataü uposathaü upavasitvā appekacce cātummahārājikānaü devānaü sahavyataü uppajjanti tattha yāni mānusakāni pa¤¤āsasavassāni cātummahārājikānaü devānaü eso eko [SL Page 076] [\x 76/] Rattindivo hoti tāyarattiyā tiüsarattiyo māso tena māsena dvādasamāsiyo saüvaccharo tena saüvaccharena dibbāni pa¤cavassasatāni dibbasukhaü anubhavanti, tāni manussagaõanāya navutivassa satasahassappamāõāni honti, appekacce tāvatiüsānaü devānaü sahavyataü uppajjanti, tattha yāni mānusakāni vassasatāni tāvatiüsānaü devānaü eso eko rattindivo tāya rattiyā tiüsarattiyo māso tena māsena dvādasamāsiyo saüvaccharo tena saüvaccharena dibbavassasahassaü dibbasukhamanubhavanni, taü manussagaõanāya tisso ca vassakoņiyo saņņhica vassasatasahassaü hoti appekacce yāmānaü devānaü sahavyataü uppajjanti tattha yāni mānusakāni dve vassasatāni yāmānaü devānaü eso eko rattindivo tāya rattiyā tiüsarattiyo māso tena māsena dvādasamāsiyo saüvaccharo tena saüvaccharena dve vassasahassāni dibbasukhamanubhavanti, tāni manussagaõanāya cuddasavassakoņiyo cattāëisa¤ca vassasatasahassāni honti, appekacce tusitānaü devānaü sahavyataü uppajjanti tattha yāni mānusakāni cattāri vassasatāni tusitānaü devānaü eso eko rattindivo tāya rattiyā tiüsarattiyo māso tena māsena dvādasamāsiyo saüvaccharo tena saüvaccharena dibbāni cattāri vassasahassāni dibbasukhamanubhavanti tāni manussagaõanāya sattapa¤¤āsakoņiyo saņņhi¤ca satasahassāni honti appekacce nimmānaratãnaü devānaü sahavyataü uppajjanti tattha yāni mānusakāni aņņhavassasatāni nimmānaratãnaü devānaü eso eko rattindivo tāya rattiyā tiüsarattiyo māso tena māsena dvādasamāsiyo saüvaccharo tena saüvaccharena dibbāni aņņhavassasahassāni dibbasukhamanubhavanti, tāni manussagaõanāya dve ca satāni tiüsakoņiyo saņņhica satasahassāni honti. Appekacce paranimmitavasavattãnaü devānaü sahavyataü uppajjanti tattha yāni mānusakāni soëasavassasatāni paranimmitavasavattãnaü devānaü eso eko rattindivo tāya rattiyā tiüsarattiyo māso tena māsena dvādasamāsiyo saüvaccharo tena saüvaccharena dibbāni soëasavassasahassāni dibbasukhamanubhavanti, tāni pana manussagaõanāya navasata¤cekavãsatikoņiyo saņņhica satasahassāni honti. Idaü kho pana sandhāya avocumha kapaõaü mānusakaü rajjaü dibbaü sukhaü upanidhāyāti, sabba¤capanetaü sandhāya vuttaü bhagavatā:- [SL Page 077] [\x 77/] "Cando ca suriyo ca ubho sudassanā Obhāsayaü anupariyanti yāvatā Tamonudā te pana antalikkhagā Nabhe pabhāsanti disā virocanā. Etasmiü yaü vijjati antare dhanaü Muttāmaõã veëuriya¤ca bhaddakaü Siīgãsuvaõõaü athavāpi ka¤canaü Yaü jātaråpaü bhaņakanti vuccati. Aņņhaīgupetassa uposathassa Kalampi te nānubhavanti soëasiü Candappabhā tāragaõāva sabbe Tasmā hi nārã ca naro ca sãlavā. Aņņhaīgupetaü upavassuposathaü Pu¤¤āni katvāna sukhudrayāni Aninditā saggamupenti ņhānaü"ti. Tadeva¤ca veditabbaü, ekåposathikā nāmekā therã purimabuddhesu katādhikārā tattha tattha bhave vivaņņåpanissayaü kusalaü upacinanti vipassissa bhagavato kāle bandhumatã nagare a¤¤atarassa kuņumbikassa gehe gharadāsã hutvā nibbatti, sā vayappattā attano ayyakānaü veyyāvaccaü karonti jãvati, tena samayena bandhumārājā anuposathaü uposathiko hutvā purebhattaü dānādãni datvā pacchābhattaü dhammaü suõāti, atha mahājano yathā rājā paņipajjati tathā anuposathaü uposathaīgāni samādāya carati athassa dāsiyā etadahosi etarahi rājā ca mahājano ca uposathaīgāni samādāya carati yannånāhaü uposatha divasesu sāmike yācitvā uposathasãlaü samādāya vatteyyanti cintetvā sāmikehi yācitvā laīokāsā suparisuddhaü uposathasãlaü rakkhitvā tena pu¤¤akammena tāvatiüsesu nibbattā aparāparaü sugatiyeva saüsaranti mahatiü dibbasampattiü anubhavitvā nibbāõa [SL Page 078] [\x 78/] Rasampi paribhu¤jitukāmā imasmiü buddhuppāde devakāyā cavitvā sāvatthiyaü mahāseņņhikule nibbattitvā vi¤¤åtaü patvā paņācārāya theriyā santike dhammaü sutvā pabbajitvā vipassanaü vaķķhetvā taü matthakaü pāpetuü nāsakkhi, paņācārātherã tassā cittācāraü ¤atvā ovādamadāsi sā tassā ovāde ņhatvā sahapaņisambhidāhi arahattaü patvā pabbajjā sukhaü vindanti mahatiü pãtiü uppādetvā udānaü udānentã imā gāthā abhāsi:- "Nagare bandhåmatiyā bandhumā nāma khattiyo, Divase puõõamāyaü so upaga¤chi uposathaü. Ahaü tena samayena kumbhadāsã ahuü tahiü, Disvā sarājakaü senaü evāhaü cintayiü tadā. Rājāpi rajjaü chaķķetvā upaga¤chi uposathaü Saphalaü vata taü kammaü janakāyo pamodito. Yoniso paccavekkhitvā duggata¤ca daliddataü, Mānasaü sampahaüsetvā upaga¤chi uposathaü. Ahaü uposathaü katvā sammāsambuddhasāsane, Tena kammena sukatena tāvatiüsaü aga¤chahaü. Tattha me sukataü vyamhaü uddhaü yojanamuggataü, Kåņāgāravaråpetaü mahāsayana bhåsitaü. Accharā satasahassāni upaņņhissanti mā sadā, A¤¤e deve atikkamma atirocāmi sabbadā Catusaņņhi devarājånaü mahesittamakārayiü, Tesaņņhicakkavattãnaü mahesittamakārayiü. Suvaõõavaõõā hutvāna saüsarāmi bhavā bhave, Sabbattha pavarā homi upavāsassidaü phalaü. Hatthiyānaü assayānaü rathayāna¤ca kevalaü, Labhāmi sabbamevetaü upavāsassidaü phalaü. [SL Page 079] [\x 79/] Sovaõõamayaü råpimayaü athopi phalikāmayaü, Lohitaīkamaya¤ceva sabbaü paņilabhāmahaü. Koseyyakambaliyāni khomakappāsikāni ca, Mahagghāni ca dussāni sabbaü paņilabhāmahaü. Anna pānaü khādanãyaü vatthasenāsanāni ca, Bhoge ca ånatā natthi upavāsassidaü phalaü. Varagandha¤ca māla¤ca cuõõaka¤ca vilepanaü, Sabbametaü paņilabhe upavāsassidaü phalaü. Kåņāgāra¤ca pāsādaü maõķapaü hammiyaü guhaü, Sabbametaü paņilabhe upavāssidaü phalaü. Jātiyā sattavassāhaü pabbajiü anagāriyaü, Addhamāse asampatte arahattamapāpuõiü. Ekanavute ito kappe yamuposathamupāvasiü, Duggatiü nābhijānāmi upavāsassidaü phalaü, Kilesā jhāpitā mayhaü bhavā sabbe samåhatā, Nāgãva bandhanaü chetvā vihārāmi anāsavā. Sāgataü vata me āsi buddhaseņņhassa santike, Tisso vijjā anuppattā kataü buddhassa sāsanaü Paņisambhidā catasso ca vimokhopi ca aņņhime, Chaëabhi¤¤ā sacchikatā kataü buddhassa sāsanaü"ti. Etampi paripuõõaü katvā rakkhitauposathakammassa phalaü. Aķķhu posathakammassa phalamevaü veditabbaü amhākaü bhagavati sāvatthiyaü nissāya jetavane viharante kosambiyaü ghosita seņņhi kukkuņaseņņhi pāvāriyaseņņhãti tayo seņņhi honti. Te upakaņņhāya vassåpanāyikāya pa¤casatatāpase himavantato āgantvā nagare bhikkhāya carante disvā pasãditvā bhojetvā paņi¤¤aü gahetvā cattāro māse attano santike vāsetvā [SL Page 080] [\x 80/] Puna vassāratte āgamanatthāya paņijānāpetvā uyyojesuü, tāpasāpi tato paņņhāya aņņhamāse himavante vasitvā cattāro māse tesaü santike vasanti, te aparabhāge himavantate, āgacchantā ara¤¤āyatane ekaü mahānigrodhaü disvā tassa måle nisidiüsu, tesu jeņņhakatāpaso cintesi-imasmiü kho adhivatthā devatā na oramattikā bhavissati mahesakkhenevettha devarājena bhavitabbaü, sādhu vatassa sacāyaü isigaõassa pānãyaü dadeyyāti. So pānãyaü adāsi tāpaso nahānodakaü cintesi tampi adāsi tato bhojanaü cintesi tampi adāsi athassa etadahosi-ayaü hi devarājā amhehi cintiyacintitaü sabbaü deti ahovata naü passeyyāmāti. So rukkhakkhandhaü padāletvā attānaü dassesi. Atha naü devarāja mahatã te sampatti kinnu te katvā ayaü laddhāti pucchiüsu māpucchatha ayyāti. âcikkha devarājāti so attanā katakammassa parittakattā lajjamāno kathetuü na visahati tehi punappunaü nippãëiyamāno pana tena hi suõāthāti vatvā kathesi. So kireko duggatamanusso hutvā bhatiü pariyesanto anāthapiõķikassa santike bhatikammaü labhitvā taü nissāya jãvikaü kappesi. Athekasmiü uposathadivase sampatte anāthapiõķiko vihārato āgantvā pucchi tassa bhatikassa ajja uposathadivasabhāvo kenaci kathitoti? Na kathito sāmãti tenahissa sāyamāsaü pacathāti. Athassa patthodanaü paciüsu. So divasaü ara¤¤e kammaü katvā sāyaü āgantvā bhatte vaķķhetvā dinne chātosmãti sahasā abhu¤jitvāva a¤¤esu divasesu imasmiü gehe bhattaü detha såpaü detha vya¤janaü dethāti mahākolāhalaü hoti. Ajja sabbe nissaddā nipajjiüsu mayhamevekassāhāraü vaķķhayiüsu, kinnukho etanti cintetvā pucchi avasesā bhuü¤jiüsu na bhuü¤jiüsåti na bhu¤jiüsu tātāti, kiükāraõāti? Imasmiü gehe uposatha divasesu sāyamāsaü na paccati sabbeva uposathikā honti, antamaso thanapāyinopi dārake mukhaü vikkhālāpetvā catumadhuraü mukhe pakkhipāpetvā mahāseņņhi uposathike kāreti. Gandhatelappadãpe jalante khuddakamahallakadārakā sayanagatā dvattiüsākāraü sajjhāyanti, tuyhaü pana uposathadivasabhāvaü kathetuü satiü na karimha, tasmā tameva bhattaü pakkaü bhu¤jassu nanti. Sace idāni uposathikena bhavituü vaņņati ahampi bhaveyyanti. Idaü seņņhi jānātãti, tenahi taü pucchathāti. Te gantvā seņņhiü pucchiüsu so evamāha-idāni pana abhu¤jitvā mukhaü vikkhāletvā [SL Page 081] [\x 81/] Uposathaīgāni adhiņņhahanto upaķķhuposathakammaü labhissatiti. Itaro taü sutvā tathā akāsi tassa sakaladivase kammaü katvā chātassa sarãre vātā kuppiüsu so yottaü bandhitvā yottakoņiyaü gahetvā parivatteti seņņhi taü pavattiü sutvā ukkāhidhāriyamānāhi catumadhuraü gāhāpetvā tassa santikaü āgantvā ki tātāti pucchi sāmi vātā me kupitāti. Tenahi uņņhāya idaü bhesajjaü khādāhãti tumhehi khādittha sāmãti. Amhākaü aphāsukaü natthi tvaü khādāhãti sāmi uposathakammaü karonto sakalaü kātuü nāsakkhiü upaķķhakammampi me vikalaü mā ahosãti na icchi 1 mā evaü kari tātāti vuccamānopi anicchitvā aruõe uņņhahante milātamālaü viya kālaü katvā tasmiü nigrodharukkhe nibbatti, tasmā imamatthaü kathetvā so seņņhi buddhamāmako dhammamāmako saīghamāmako taü nissāya katassa upaķķhu posathakammassa nissandenesāsampatti mayā laddhāti āha. Evaü mahānisaüsanti viditvā sãlasampadaü, Nayanaü ekanettova rakkha sãlamuposathaü. Kālapariyantikassa pi sãlasseso phalodayo, Apariyantassa hi phalaü kiü vakkhāmi ito paraü. âpāõakoņikaü yāva niccasãlaü hi rakkhitaü, Munindova pahåhoti phalato taü vibhāvituü. Tasmā vuttanaya¤ceva vakkhamāõa nayampica, Anugantva nayato ¤eyyaü dasasãla phalodayaü. Iti sãlaguõaü vicintayanto Kusalo jãvitahetutopi sãlaü Avikhaõķiya sādhu sodhayanto Abhinibbāti atandito ghaņantoti. Yampana vuttaü evaü saraõagatehi upāsakopāsikajanehi sãle patiņņhāyāti tattha sãlamettāvatā sabbathā pakāsitaü hoti. 1 Na khādi. [SL Page 082] [\x 82/] Evaü yaü surapādapova sakalaü bhogāvahaü patthitaü Sãlaü yaü vividhaü buddhehi satataü khaõķādibhāvāpahaü Katvā samparipālitantu sakalaü dukkhaü nihantvāmataü Nibbāõampi dadāti ko hi matimā tasmiü pamādaü bhaje. Iti abhinava sādhujanapāmojjatthāya kate Upāsakajanālaīkāre sãlaniddeso nāma dutiyo paricchedo. Idāni-"patiråpadhutaīgasamādānena taü parisodhetvā"ti ettha kilesānaü dhunanato dhutaīgānãti laddhanāmāni yāni terasa bhagavatā anulomapaņipadaüyeva ārādhetukāmānaü sāsanikānaü kulaputtānaü anu¤¤ātāni, seyyathidaü-paüsukålikaīgaü tecãvarikaīgaü piõķapātikaīgaü sapadānacārikaīgaü ekāsanikaīgaü pattapiõķikaīgaü khaëupacchābhattikaīgaü āra¤¤akaīgaü rukkhamålikaīgaü abbhokāsikaīgaü sosānikaīgaü yathāsanthatikaīgaü nesajjikaīganti. Tesu yāni gahaņņhānaü anuråpāni tāni visuü uddharitvā tesaü samādānādibhedehi saddhiü vinicchayakathā vattabbā. Tesu ca uddhariyamānesu pabbajitādisupi tesaü kāni anuråpānãti sandeho jāyeyya tasmā tesampi tāni uddharitvāva vakkhāma, etthahi terasapi bhikkhånaü anuråpāni ekenāpi yathāppaccayaü sakiü kamena vā sabbadhåtaīgānaü paribhu¤jitabbattā sacehi abbhokāse āra¤¤akaīgasampannaü susānaü hoti ekopi bhikkhu ekappahārena sabbadhutaīgāni paribhu¤jituü sakkotãti. Bhikkhuõãnaü pana-āra¤¤akaīgaü gaõaohãyanasikkhāpadena khaëupacchābhattikaīga anatirittabhojanasikkhāpadena paņikkhittaü. Abbhokāsika rukkhamålika sosānikaīgāni tāsaü dupparihārāni dutiyikāya vinā vāsassa paņikkhepā. Samānacchandāya ca dutiyikāya dullabhattā. Iti tāsaü pa¤ceva ņhapetvā aņņhecānuråpāni. Terasasu pana-ņhapetvā tecãvarikaīgaü dvādasa sāmaõerānaü anuråpāni. Satta sikkhamāna sāmaõerãnaü. Upāsaka upāsikānaü [SL Page 083] [\x 83/] Pana-ekasanikaīgaü pattapiõķikaīganti imāneva dve anuråpāni. Sakkā ca paribhu¤jitunti. Tattha nānāsanabhojana paņikkhepena ekāsaneyeva bhojanassa samādānapariharaõacetanā ekāsanikaīgaü dutiyakabhājanapaņikkhepena ekasmiü patte piõķagahaõassa samādāna pariharaõacetanā pattapiõķikaīgaü imāni pana dvepi dhutaīgāni samādiyantena upāsakajanena antarā avicchedanatthaü kismi¤cideva garuņņhānãye tādisaü alabhante sayampi vā samādātabbaü vuttampicetaü-sabbāneva dhutaīgāni dharamāne bhagavati bhagavato santike samādātabbāni, parinibbute mahāsāvakassa santike tasmiü asati khãõāsavassa santike anāgāmissa sakadāgāmissa sotāpannassa tipiņakassa dvipiņakassa ekapiņakassa ekasaīgãtikassa aņņhakathācariyassa tasmiü asati dhutaīgadharassa tasmimpi asati cetiyaīganaü sammajjitvā ukkuņãkaü nisãditvā sammāsambuddhassa santike vadantena viya samādātabbāni apica sayampi samādātuü vaņņatiyevāti. Imesaü vaõõanādāni samādānavidhānato Pabhedato bhedato ca ānisaüsā ca hessati. Tattha ekāsanikaīgaü tāva samādiyantena "nānāsanabhojanaü paņikkhipāmãtivā ekāsanikaīgaü samādiyāmi"tivā samādātabbaü. Nānāsanabhojane paņikkhitte atthato ekāsanabhojanaü anu¤¤ātaü tasmi¤ca adhiņņhite nānāsanabhojanaü paņikkhittaü hoti. Tasmā dvinnama¤¤atarena dvãhipi mā paņikkhepaü adhiņņhānamukhena samādātabbaü evaü samādinnadhutaīgena pana bhojanakāle patiråpaņņhānaü sallakkhetvā nisãditabbaü yatthanaü koci garuņņhāniyyo yāva bhojanapariyosānā na upasaīkamati yadivā pana koci tādisepi ņhāne ativissatthabhāvena upasaīkameyya yāva bhu¤jituü nārahati tāva vuņņhātabbaü, ayampana vippakata bhojano patiråpamassa āsanaü pa¤¤apetvā okāsaü kāretvā bhu¤jitabbaü sace balavasaddhāya garuņņhānãyaü disvā sahasā vuņņhahati na puna bhu¤jitabbaü kasmā? âsanā vuņņhitattāti. Idamassavidhānaü. Ayaü pabhedo-tayo ekāsanikā ukkaņņho majjhimo mudåti tattha ukkaņņhoyampi bhojane bhu¤jitukāmo hatthaü otāreti tato a¤¤aü na gaõhāti kiü? Tato a¤¤aü nānāsanabhojanaü hotãti? [SL Page 084] [\x 84/] Na hoti. Yadi na siyā mudumajjhimānaü dhutaīgabhedo siyā, na hoti yeva, ayampana paramappicchatāya ābhatābhatassa gahaõattā ca nānāsanabhojanaü viyāti ma¤¤amāno tato a¤¤aü aggahetvā teneva yāpeti. Yadipanassa gehe paricārakā na ki¤ci bhuttaü ayirakenāti sappiādãni āharanti, bhesajjatthameva vaņņati, na āhāratthaü, majjhimo yāva pātiyā bhattaü na khãyati tāva a¤¤aü gaõhituü labhati, ayaü hi bhojanapariyantiko nāma hoti yāva pātiyā bhattaü pariyosānaü tāva gaõhanato muduko yāva āsanā na vuņņhāti tāva bhu¤jituü labhati so hi āsana pariyantiko nāma imesampana tiõõampi nānāsana bhojanaü bhuttakkhaõe dhutaīgaü bhijjati. Ayamettha bhedo. Ayampanāni saüso-appabādhatā appātaīkatā lahuņņhānaü balaü phāsuvihāro rasataõhāvinodanaü appicchatādãnaü anulomavuttitāti, tasmā:- "Ekāsanabhojane rataü na yatiü bhojanappaccayā rujā, Visahanti rase alolupe parihāpeti na kammamattano. Iti phāsuvihārakāraõe sucisallekharatåpasevite, Janayetha visuddhamānaso ratimekāsanabhojane sadā"ti. Evamekāsanikaīge samādāna vidhānappabheda bhedānisaüsā veditabbā. Pattapiõķikaīgampi "dutiyakabhājanaü paņikkhipāmãtivā pattapiõķikaīgaü samādiyāmã"tivā purimanayeneva samādātabbaü. Tena pana pattapiõķikena bhojana kāle ekasmiüyeva bhājane bhu¤jitabbaü samantato bhājanāni nikkhipitvā tahiü tahiü hatthaü otāretvā na bhu¤jitabbaü sace panassa paricārakā nānābhājanehi bya¤janāni upanāmenti, ekabhājaneyeva saügaõhitabbaü, odanehi pana asammissaü katvā ki¤ci ajjhoharitukāmena purimabhājanaü paņikkhipitvāva bhājanantarena patigaõhitabbaü. Evaü hi taü dutiyaka bhājanaü na hoti, atha yāpanamattassa abhuttattā puna bhu¤jitukāmo hoti tampi paņikkhipitvā purimabhājanena a¤¤ena vā bhu¤jitabbaü nānābhājana loluppaviddhaüsanattāyeva hi assa dhutaīgassa samādānanti. Yāgu pānakālepi bhājane [SL Page 085] [\x 85/] hapetvā vya¤jane laddhe vya¤janaü vā paņhamaü khāditabbaü, yāgu vā pātabbā. Sace pana yāguyaü pakkhipati, påtimacchakādimhi vya¤jane pakkhitte yāgu paņikkålā siyā apaņikkålameva katvā bhu¤jituü vaņņati. Tasmā tathāråpaü vya¤janaü sandhāya idaü vuttaü yampana madhusakkarādikaü appaņikkålaü hoti taü pakkhitabbaü. Gaõhantena ca pamāõayuttameva gahetabbaü, na ekabhājaneyeva gaõhāmãti bahuü gahetvā na nāsetabbaü āmakasākaü hatthena gahetvā khādituü vaņņati, hatthe bhājana sa¤¤āya abhāvato. Tathā pana akatvā patteyeva pakkhitabbaü, dutiyakabhajānassa pana paņikkhittattā a¤¤aü rukkhapaõõampi na vaņņatãti, idamassa vidhānaü pabhedato pana ayampi tividho hoti-tattha ukkaņņhassa a¤¤atra ucchåkhādanakālā kacavarampi chaķķetuü na vaņņati. Odanamacchamaüsapåpepi bhinditvā khādituü na vaņņati. A¤¤ehi apanãtakacavaraü bhinditvā ņhapitameva pana khāditabbaü majjhimassa ekena hatthena bhinditvā khādituü vaņņati, hatthayogã nāmesa muduko pana yaü pātiyā pakkhittaü sabbaü hatthena vā dantehi vā bhinditvā khādituü labhati, yato taü pattayogãti vadanti imesaü pana tiõõampi dutiyakabhājanaü sāditakkhaõe dhutaīgaü bhijjati, ayamettha bhedo ayampanānisaüso-nānārasataõhāvinodanaü atiracchatāya pahāõaü āhāre payojanamatta dassitā thālakādipariharaõakhedābhāvo avikkhittabhojitā appicchatādãnaü anulomavuttitāti. Tasmā:- "Nānābhājanavikkhepaü hitvā okkhittalocano, Khaõanto viya målāni rasataõhāya subbato. Saråpaü viya santuņņhiü dhārayanto sumānaso, Paribhu¤jeyya āhāraü ko a¤¤o pattapiõķiko"ti. Evaü pattapiõķikaīge samādānavidhānappabhedabhedānisaüsā veditabbā. Imāni pana sevantassa yassa kammaņņhānaü vaķķati tena sevitabbāni. Yassa pana sukumārabhāvena låkhapaņipattiü asahantassa bhāyati tena na sevitabbāni, yassa pana sevatopi vaķķhateva na hāyatã tenāpi pacchimaü janataü anukampantena [SL Page 086] [\x 86/] Sevitabbāni. Yassāpi sevatopi asevatopi na vaķķhati tenāpi sevitabbāniyeva āyatiü vāsanatthāyāti. Tanuca sesaü dhutaīgānampi samādānādayo bhedā vattabbā, te kasmā na vuttāti? Tehi gahaņņhānaü payojanabhāvato tesaü yevaca nissāya ārabbhassa katattāti. Tasmā tadanuråpaü dhutaīgānaü yeva vasena idha te vuttā sesadhutaīgānampi pana samādānādi bhedā atthikehi visuddhimaggato gahetabbāti. Evamanuråpadhutaīgasamādānenahissa upāsakajanassa appicchatā santuņņhisallekha pavivekampi ca viriyārambha suharatādi guõa salila vikkhālitamalaü silameva parisuddhaü bhavissati ca tāni ca sampajjissanti, tasmā yampana vuttaü "patiråpa dhutaīga samādānena taü parisodhetvā"ti taü ettāvatā sabbathā pakāsitaü hoti. "Iti vihata kaliccho pattasantosasāro Paramaariyavaüse saõņhito saüyaminaü, Muni dasatayabhåte dãpayanto dhutaīge Dvayamidhamanuråpaü desayã yo gihãnaü. Iti abhinava sādhujanapāmojjatthāya kate Upāsaka janālaükāre dhutaīganiddeso nāma tatiyoparicchedo. Idāni "pa¤cavaõijjā pahāyā"ti ādimhi pana "pa¤cimāni bhikkhave vaõijjāni upāsakena akaraõãyāni katamāni pa¤casatthavaõijjā sattavaõijjā maüsavaõijjā majjavaõijjā visavaõijjā imāni kho bhikkhave pa¤cavaõijjāni upāsakena akaraõãyānã"ti vuttattā satthavaõijjādayo pa¤cavaõijjā upāsakajanehi akaraõãyyā. Tattha "satthavaõijjā"ti āvudhabhaõķaü katvā vā kāretvā vā yathākathaü vā paņilabhitvā tassa vikkayo, "sattavaõijjā"ti manussavikkayo, "maüsavaõijjā"ti sunakhādayo viya mikasåkarādayo posetvā maüsaü sampādetvā vikkayo, "majjavaõijjā"ti yaüki¤ci majjaü yojetvā tassa [SL Page 087] [\x 87/] Vikkayo, tattha duvidhaü majjaü surāca meraya¤cāti tesaü vibhāgo heņņhā pakāsitoyeva, "visavaõijjā"ti visaü yojetvā saīgahetvā vikkayo, tattha sattavaõijjā visavaõijjā ca paroparādhenimittatāya akaraõãyāti vuttā, sattavaõijjā abhujissabhāvakaraõato maüsavaõijjā vadhakahetuto majjavaõijjā pamādaņņhānatāyāti daņņhabbaü. Pa¤cavaõijjā pahāyāti pa¤camicchāvaõijjā pahāya tāsaü akaraõamevettha pahāõanti daņņhabbaü. Dhammena samena jãvikaü kappentehã"ti ettha dhammenāti dhammato anapetena kasivaõijjādinā, tena a¤¤ampi adhammikaü jãvanaü paņikkhittanti veditabbaü, samenāti kāyasmādinā sucaritena etena appatikuņņhaü yaü ki¤ci jãvitåpakaraõapariyesanaü saīgahãtanti daņņhabbaü. Dhammena samena pariyiņņhānaü upakaraõānaü anuråpaparibhogopi ettheva saīgahãtoti daņņhabbo. Sopi hi jãvikaü kappiyati etenāti = jãvikā kappananti na sakkā vattunti. Evamassa dhammikānaü pariyesanaü paribhogānaü vasena sampādanaü veditabbaü tattha dhammena paccayapariyesanaü nāma pabbajitānampi tāva na sukaraü, pageva gahaņņhānaü, tasmā tehi svāyaü bhagavatā:- Sigālovādakādãhi suttantehi hitesinā, Ubholokajayāyeti paņipatti pakāsitā. Gahaņņhānaü patiņņhāya tattha dhammena paccayā, Phasitabbā tathātesaü tesamijjhanti dhammato. Bhagavatāhi-cattāro kammakilesā pahātabbā catuhi ņhānehi pāpaü kammaü na kātabbaü chabhogānaü apāyamukhānã vajjetabbānã cattāro amittā parivajjitabbā cattāro mittā sevitabbā cha disā paņicchādetabbāti gharāvāsa samāvasantānaü kulaputtānaü ihaloka paralokasaükhātesu vãsu lokesu daõķaduggatibhayādãnaü vijayanato ubholokavijayā nāma paņipadā desitā. Tattha cattāro kammakilesāti pāõātipātādayo vuttaü hetaü-"katamassa cattāro kammakilesā pahãnā honti pāõātipāto kho gahapatiputta kammakileso adinnādānaü [SL Page 088] [\x 88/] Kammakileso kāmesu micchācāro kammakileso musāvādo kammakileso imassa cattāro kammakilesā pahãnā hontã"ti, tattha kammameva kilissanti etehi sattāti vā kilesa sampayuttā vā kammakilesā, surāpānaü apāyamukhabhāvena parato vattukāmatāya kammakilesadesanaü na āropitanti veditabbaü, tampi upāsakānaü akaraõãyattā vuttalakkhaõayogatova vattabbamevāti. Catuhi ņhānehãti chandādi catupāpakaraõehi, vuttaü hetaü-"katamehi catuhi ņhānehi pāpaü kammaü karoti chandāgatiü gacchanto pāpaü kammaü karoti dosāgatiü gacchanto pāpaü kammaü karoti bhayāgatiü gacchanto pāpaü kammaü karoti mohāgatiü gacchanto pāpaü kammaü karotã"ti tattha yo ayaü me mitto vā sandiņņho vā ¤ātako vā la¤chaü pana me detãti chandādivasena asāmikaü sāmikaü karoti ayaü chandāgatiü gacchanto pāpaü kammaü karoti nāma, yo ayaü me verãti pakativeravasena vā taü khaõānuppannakodhavasena vā asāmikaü sāmikaü karoti ayaü dosāgatiü gacchanto pāpaü kammaü karoti nāma. Yo pana-ayaü rājavallabho vā visamanissito vā anatthampi me kareyyāti bhãto assāmikaü sāmikaü karoti ayaü bhayāgatiü gacchanto pāpaü kammaü karoti nāma, yopana-mandattā momåhattā yaü vā taü vā vatvā asāmikaü sāmikaü karoti ayaü mohāgatiü gacchanto pāpaü kammaü karoti nāma. Tathā ki¤ci bhājento ayaü me sandiņņho vā sambhatto vāti pemavasena atirekaü deti ayaü me verãti dosavasena ånakaü deti ayaü imasmiü adãyamāne mayhaü anatthampi kareyyāti bhãto kassaci atirekaü deti mo måhattā dinnā dinnaü ajānanto kassaci ånakaükassaci adhikaü deti so catubbidhopi yathākkamena chandāgatiādãni gacchanto pāpaü kammaü karoti nāma. Yopana:- "Chandā dosā bhayā mohā yo dhammaü ativattati Nihãyati tassa yaso kālapakkheva candimā"ti. Bhagavatā vuttavacana manussaranto pakatimajjhattatāya vā imāni cattāri pāpakaraõāni parivajjeti so catuhi ņhānehi pāpaü kammaü na karotãti veditabbaü vuttaühetaü-"yato kho gahapatiputta ariyasāvako neva chandāgatiü gacchati na dosā gatiü gacchati na bhayāgatiü gacchati na mohāgatiü gacchati imehi [SL Page 089] [\x 89/] Catuhi ņhānehi pāpaü kammaü na karotã"ti. Tassevaü catuhi ņhānehi pāpaü kammaü akarontassa hira¤¤asuvaõõadāsidāsamittāmaccādãnaü phutighosassavasena vuddhieva ākaīkhãtabbā, no parihāni vuttaü hetaü:- "Chandā dosā bhayā mohā yo dhammaü nātivattati, âpårati tassa yaso sukkapakkheva candimā"tã. Cha ca bhogānaü apāyamukhāniti ettha surāmerayamajjapamādaņņhānānuyogādãni apāyamukhānināma. Vuttaühetaü-"surāmerayamajjapamādaņņhānānuyogo kho gahapatiputta bhogānaü apāyamukhaü vikālavisikhācariyānuyogo bhogānaü apāyamukhaü samajjābhicaraõaü bhogānaü apāyamukhaü jåtappamādaņņhānānuyogo bhogānaü apāyamukhaü pāpamittānuyogo bhogānaü apāyamukhaü ālasiyānuyogo bhogānaü apāyamukhaü"ti. Tattha na bhagavā etāni majjapamādaņņhānānuyogādãni sattānaü sukhapaņibāhanatthāya parivajjesi mahākāruõikatāya pana tadanuyogavasena taü hetuke ādãnave disvā tato satte mocetukāmo parivajjesi. Vuttaühetaü:- "Cha kho me gahapatiputta ādãnavā surāmeraya majpapamādaņņhānānuyoge-sandiņņhikā dhana¤jāni kalahappavaķķhanã rogānaü āyatanaü akittisaüjananã kopãnaü nidaüsanã pa¤¤āya dubbalã karaõãtveva chaņņhaü padaü bhavati ime kho gahapatiputta cha ādãnavā surāmerayamajjapamādaņņhānānuyoge, cha kho me gahapatiputta ādãnavā vikālavisikhācariyānuyoge-attāpissa agutto arakkhito hoti puttadāropissa agutto arakkhito hoti sāpateyyampissa aguttaü arakkhitaü hoti saükiyo ca hoti pāpakesu ņhānesu abhåtaü vacanaü tasmiü råhati bahunna¤ca dukkhadhammānaü purakkhato hoti. Ime kho gahapatiputta cha ādãnavā vikālavisikhācariyānuyoge. Cha kho me gahapatiputta ādãnavā samajjābhicaraõe-kva naccaü kva gãtaü kva vāditaü kva akkhātaü kva pāõissaraü kva kumbhathånanti, ime kho gahapatiputta cha ādãnavā samajjābhicaraõe. Cha khome gahapatiputta ādãnavā jåtappamādaņņhānānuyoge-jayaü veraü pasavati, jito cittamanusocati, sandiņņhikā dhana¤jāni, sabhāgatassa vacanaü na råhati mittāmaccesu paribhåto hoti, āvāhavivāhakānaü apatthito hoti akkhadhutto [SL Page 090] [\x 90/] Purisapuggalo nālaü dārābharaõāyāti, ime kho gahapatiputta cha ādãnavā jåtappamādaņņhānānuyoge cha khome gahapatiputta ādãnavā pāpamittānuyoge-ye dhuttā ye soõķā ye pipāsā ye nekatikā ye va¤canikā ye sāhasikā tyassa mittāhonti te sahāyā, ime kho gahapatiputta cha ādãnavā pāpamittānuyoge. Cha khome gahapatiputta ādãnavā ālasiyānuyoge-atisãtanti kammaü na karoti atiuõhanti kammaü na karoti atisāyanti kammaü na karoti atipātoti kammaü na karoti atichātosmãti kammaü na karoti atidhātosmãti kammaü na karoti, tassa evaü kiccāpadesabahulassa viharato anuppannāceva bhogā na uppajjanti uppannā ca bhogā parikkhayaü gacchanti, ime kho gahapatiputta cha ādãnavā ālasiyānuyoge"ti. Tattha majjapamādaņņhānānuyogassa ādãnavaniddese-"saüdiņņhikā"ti sayaü daņņhabbā sayaü passitabbāti attho, "dhana¤jānã"ti dhanahāni, surāpānadhuttā purisapuggalā surāpānahetu. Api sakaņabhārehi vahitabbāni hira¤¤asuvaõõāni katipāheneva parikkhayaü pāpenti, evaü sandiņņhikā dhana¤jāni, "kalahappavaķķhanã"ti vācākalahassa ca hatthaparāmāsakāyakalahassa ca vaķķhanã, rogānaü āyatananti" tesaü tesaü akkhirogādãnaü rogānaü khettaü, "akittisaüjananã"ti suraü pivitvā hi mātarampi paharati pitarampi bahuü avattabbaü vadati akātabbaü karoti tena garahampi daõķampi hatthapādādicchedampi pāpuõantā ihalokepi paralokepi akittiü pāpuõanti, iti tesaü sā surā akittisa¤jananã nāma hoti, "kopãnaü nidaüsanã"ti guyhaņņhānampi vicariyamānaü hiri kopeti vināseti tasmā ke pãnanti vuccati, surāmadamattā hi aīgaü vicaritvā vicaranti, tena tesaü sā surā kopãnassa nidaüsanato kopãnaü nidaüsanãti vuccati, "pa¤¤āya dubbalã karaõã"ti kammassakatapa¤¤ā dubbalaü karoti. Vikālavisikhācariyānuyogassa ādãnavaniddese-"attāpissa agutto hoti arakkhito"ti avelāya caranto hi khānukaõņakādãni akkamati, ahināpi yakkhādãhipi samāgacchati. Taü taü ņhānaü gacchatãti ¤atvā verinopi taü nilãyitvā gaõhanti vā hananti vā, evaü attāpissa agutto hoti arakkhito, puttadārāpi amhākaü pitā amhākaü sāmirattiü carati kimaīga pana [SL Page 091] [\x 91/] Mayanti, itissa puttadhãtaropi bhariyāpi bahi patthanaü katvā rattiü carantā anayavyasanaü pāpuõanti, evaü puttadāropissa agutto arakkhito hoti. "Sāpateyyaü"ti tassa saputtadāraparijanassa ratticaraõabhāvaü ¤atvā corā su¤¤aü gehaü pavisitvā yaü icchanti taü haranti, evaü sāpateyyampissa aguttaü arakkhitaü hoti. Saīkiyo ca hotã"ti. A¤¤ehi katapāpakammesupi iminā kataü bhavissatãti saīkitabbo hoti, yassa yassa gharadvārena yāti tattha yaü a¤¤ena corakammaü paradārikakammaü vā kataü taü iminā katanti vutte abhåtaü asantampi tassa råhati patiņņhati. "Bahunna¤ca dukkhadhammānanti" yaü ettakaü dukkhaü domanassanti vattuü na sakkā a¤¤asmiü puggale asati taü sabbaü vikālacārimhāti āharitabbaü hoti iti so bahunnaü dukkhadhammānaü purakkhato puregāmã hotãti. Samajjābhicaraõassa ādãnavaniddese-"kva naccanti" kasmiü ņhāne naņanāņakādinaccaü atthãti pucchitvā yasmiü gāve vā nigame vā taü atthi tattha gantabbaü hoti tassa naccadassanaü gamissāmãti ajja vatthamālāgandhādãni paņiyādentasseva sakaladivasaü kammacchedo hoti naccadassanena ekāhampi dvigatãhampi tattheva hoti atha vuņņhisampatti ādãni labhitvāpi vappādikāle vappādãni akarontassa anuppannabhogā nuppajjanti, tassa bahigatabhāvaü ¤atvā anārakkhe gehe corā yaü icchanti taü karonti tenassa uppannāpi bhogā vinassanti. "Kva gãtanti" ādisupi esevanayo. Tattha "gãtanti" padagataü saraīgataü tālagataü avadhānagatanti gandhabbasatthavihitaü a¤¤ampi gãtanti veditabbaü, "vāditanti" vãõāveõumurajāki vādanaü,"akkhānanti" bhāratarāmāyanādi akkhānaü, "pāõissaranti" kaüsatālaü pāõitālanti vadanti. "Kumbhathånanti" caturassara ammaõatālaü, rukkhasāradantādisu yena kenaci caturassara ammaõatālaü katvā taü catusu passesu cammena onaķitvā katavāditaü kaņabherisaddoti keci. Jåtappamādaņņhānānuyogassa ādãnavaniddese-"jayanti"jåtaü jinanto, "veranti" jitena keëikapurisena jayanimittaü attano upari veraü virodhaü pasavati, jitaü mayāti hi parisamajjhe parassa sāņakaü veņhanaü vā gaõhāti, so parisamajjhe [SL Page 092] [\x 92/] Me avamānaü karosi hotu sikkhāpessāminanti tattha veraü bandhati evaü jinanto veraü pasavati, "jito"ti a¤¤ena jito samāno, yaü tena tassa veņņhanaü vā sāņako vā a¤¤aü vā pana hira¤¤asuvaõõādicittaü gahitaü taü anusocati-ahosi vata me taü vata me natthãti tappaccayā socati, evaü jito cittamanusocati. "Sabhāgatassa vacanaü na råhatã"ti vinicchayaņņhāne sakkhipuņņhassa yato vacanaü nappatiņņhāti, ayaü akkhasoõķo jåtakaro māssa vacanaü gaõhitthāti vattabbo bhavissati. "Mittāmaccānaü paribhåto hotã"ti taü hi mittāmaccā evaü vadanti-samma tvampi nāma kulaputto jåtakaro chinnabhinnako hutvā vicarasi na te idaü jātigottānaü anuråpaü ito paņņhāya mā evaü kareyyāsãti, so evaü vuttopi tesaü vacanaü na karoti, tato tena saddhiü na ekato tiņņhanti na nisãdanti, tassakāraõā sakkhipuņņhāpi na kathenti evaü mittāmaccānaü paribhåto hoti. "âvāhavihāhakānanti" āvahakā nāma-ye tassa gharato dārikaü gahetukāmā, vivāhakaü nāma-ye tassa gehe dārikaü dātukāmā, "apatthito hotã"ti anicchito hoti, "nālaü dārābharaõāyā"ti dārābharaõatthāya na samattho, etassa gehe dārikā dinnāpi etassa gehato ānãtāpi amhehi eva positabbā bhavissatãti. Pāpamittānuyogassa ādãnavaniddeso-"ye dhuttā"ti akkhadhuttā, "soõķā"ti itthi soõķā bhattasoõķā påvasoõķā målakasoõķā, "pipāsā"ti pānasoõķā, "nekatikā"ti patiråpakena va¤canakā, "va¤canikā"ti sammukhā va¤canakā "sāhasikā"ti ekagārikādi sāhasikakammakārino, "tyassamittāhontã"ti te assa mittā honti a¤¤ehi sappurisehi saddhiü na ramati gandhamālādãhi alaīkaritvā carasayanaü āropitasåkaro gåthakåpamiva te pāpamitteyeva upasaīkamati tasmā diņņheva dhamme samparāya¤ca bahuü anatthaü nigacchati. âlasiyānuyogassa ādãnavaniddese-"atisãtanti kammaü na karotã"ti manussehi kālasseya vuņņhāya ehi amho kammantaü gacchāmāti vutto atisãtaü tāva aņņhini bhijjanti gacchatha tumhe pacchā jānissāmãti aggiü tappento nisãdati te gantvā kammaü karonti itarassa kammaü parihāyati. Atiuõhanti ādisupi esevanayo. [SL Page 093] [\x 93/] Cattāro amittāti a¤¤adatthuharādayo cattāro vuttaü hetaü:-"cattāro me gahapati putta amittā mittapatiråpakā veditabbā a¤¤adatthuharo amitto mittapatiråpako veditabbo vacãparamo amitto mittapatiråpako veditabbo anuppiyabhāõã amitto mittapatiråpako veditabbo apāyasahāyo amitto mittapatiråpako veditabbo"ti. Tattha "a¤¤adatthuharo"ti sayaü tucchahattho āgantvā ekaüsena yaü ki¤ci haratiyeva. "Vacãparamo"ti vacanamatteneva dāyako viya hoti vācā eva etassa paramā na kammanti vacãparamo "anuppiyabhāõã"ti anuppiyaü bhaõati. "Apāyasahāyo"ti bhogā yehi surāpānādãhi apāyanti vigacchanti tesu bhogānaü apāyesu sahāyo hoti, ete pana cattāro paccekaü catuhi kāraõehi mittapatiråpakāti veditabbā, vuttaühetaü:- "A¤¤adatthu haro hoti appena bahumicchati, Bhayassa kiccaü karoti 1 sevati attakāraõāti"2 Imehi kho gahapatiputta catuhi ņhānehi a¤¤adatthuharo amitto mittapatiråpako veditabboti. Atãtena paņisantharati anāgatena paņisantharati niratthakena saügaõhāti paccuppantesu kiccesu vyasanaü dasseti imehi kho gahapatiputta catuhi ņhānehi vacãparamo amitto mittapatiråpako veditabbo. Pāpakampikassa anujānāti kalyāõampissa anujānāti sammukhāssa vaõõaü bhāsati parammukhāssa avaõõaü bhāsati imehi kho gahapatiputta catuhi ņhānehi anuppiyabhānã amitto mittapatiråpako veditabbo. Surāmerayamajjapamādaņņhānānuyogesahāyo hoti vikāla visikhācariyānuyoge sahāyo hoti samajjābhicaraõe sahāyo hoti jåtappamādaņņhānānuyoge 1 Na karoti, pakaroti. 2 Atthakāraõā. [SL Page 094] [\x 94/] Sahāyo hoti imehi kho gahapatiputta catuhi ņhānehi apāyasahāyo amitto mittapatiråpako veditabbo. Tattha "a¤¤adatthuharo hotã"ti ekaüsena hārako hoti sahāyassa gehaü rittahattho āgantvā nivatthasāņakādãnaü vaõõaü bhāsati so ativiya tvaü samma imassa vaõõaü bhāsatãti a¤¤aü nivāsetvā taü deti "appena bahumicchatã"ti yaü ki¤ci appakaü katvā tassa santikā bahuü pattheti. "Bhayassa kiccaü karotã"ti attano bhaye uppanne tassa dāso viya hutvā taü taü kiccaü karoti sayaü sabbadā na karoti bhaye uppanne karoti na pemenāti. "Sevatiattakāraõā"ti mittasanthavavasena na sevati attano atthameva paccāsiüsanto sevati bhayassa kiccakārã anatthaparihāratthaü sevati ayaü vaķķhi atthanti ayametesaü dvinnaü viseso. Vacãparamaniddese-"atãtena paņisantharatã"ti sahāye āgate hiyyo vā pare vā na āgatoti amhākaü imasmiü vāre sassaü atãva nipphannaü bahåni sāliyabãjādini ņhapetvā maggaü olokentā nisãdimha ajja pana sabbaü khãõanti evaü atãtena saügaõhāti. "Anāgatenā"ti imasmiü vāre amhākaüsassaü manāpaü bhavissati phalabhārabharitā sāriādayo sassa saügahe kate tumhākaü saügahaü kātuü samatthā bhavissāmāti evaü anāgatena saügaõhāti. "Niratthakenā"ti hatthikkhandhe vā assapãņņhe vā nisinno ehi bho idha nisãdāti vadati manāpaü sāņakaü nivāsetvā sahāyakassa me anucchaviko a¤¤aü pana mayhaü natthãti vadati evaü niratthakena saügaõhāti nāma "paccuppannesu kiccesu vyasanaü dassetã"ti sakaņena me atthoti vutte cakkamassa bhinnaü akkho bhinnoti ādãni vadati. Anuppiyabhāõãniddese-"pāpakampissa anujānātã" ti pāõātipātādisu yaü ki¤ci karomāti vutte sādhu samma karomāti anujānāti. "Kalyāõampissa anujānātã"ti sahāyena desakālaü [SL Page 095] [\x 95/] Asallakkhetvā kalyāõaü karomāti vutte tassa tato uppajjanavirodhādikaü sallakkhetvā taü jānatto eva sādhu samma karomāti anujānāti. "Sammukhāssa vaõõaü bhāsatã"ti sahāyassa santike eva assa ācāragocarabāhusaccaüdãpaņãbaddhaü vaõõaü bhāsati, "parammukhāssa avaõõaü bhāsatã"ti parammukhe tena kataü ki¤ci gåhitabbaü a¤¤aü vā tassa aguõaü sampakāsento avaõõameva bhaõati. Apāyasahāyaniddese-"majjapamādaņņhāne sahāyo hotã"ti asukaņņhāne suraü pivanti ehi tattha gacchāmāti vutte sādhåti vuņņhahati, esanayo sabbattha. Ete pana cattāro amittā attahitakāmena ārakāva parivajjitabbā. Vuttaü hetaü:- "Ete amitte cattāro iti vi¤¤āya paõķito, ârakā parivajjeyya maggaü paņibhayaü yathā"ti. "Cattāro mittā"ti upakāramittādayo. Vuttaü hetaü-"cattāro me gahapatiputta mittā suhadā veditabbā-upakāro mitto suhado veditabbo samānasukhadukkho mitto suhado veditabbo atthakkhāyi mitto sudaho veditabbo anukampako mitto suhado veditabbo"ti. Tattha "suyadā"ti sundarahadayā, pemasampattivasena bhaddacittā, etepi paccekaü catuhi kāraõehi suhadāti veditabbā. Vuttaü hetaü-"catuhi kho gahapatiputta ņhānehi upakāro mitto suhado veditabbo-pamattaü rakkhati bhãtassa saraõaü hoti pamattassa sāpateyyaü rakkhati uppannesu kiccakaraõãyesu taddiguõaü bhogamanuppādeti imehi kho gahapatiputta catuhi ņhānehi upakāro mitto suhado veditabbo. Catuhi kho gahapatiputta ņhānehi samānasukhadukkho mitto suhado veditabbo-guyhamassa ācikkhatã guyhamassa pariguyhati āpadāsu na vijahani jãvitampissa atthāya [SL Page 096] [\x 96/] Pariccattaü hoti imehi kho gahapatiputta catuhi ņhānehi samānadukkho mitto suhado veditabbo. Catuhi kho gahapatiputta ņhānehi atthakkhāyã mitto suhado veditabbo-pāpā nivāreti kalyāõe niveseti assutaü sāceti saggassa maggaü ācikkhati imehi kho gahapatiputta catuhi ņhānehi atthakkha yã mitto suhado veditabbo. Catuhi kho gahapatiputta ņhānehi anukampako mitto suhado veditabbo-abhavenassa na nandati bhavenassa nandati avaõõaü bhaõamānaü nivāreti vaõõaü bhaõamānaü pasaüsati, imehi kho gahapatiputta catuhi ņhānehi anukampako mitto suhado veditabbo"ti. Upakāramittaniddese-"pamattaü rakkhatã"ti majjaü pivitvā gāmamajjhe vā gāmadvāre vā magge vā nippannaü disvā evaü nipannassa kocideva nivāsanapārupanampi gaõheyyāti samãpe nisãditvā pabuddhakāle gahetvā gacchati. "Pamattassa sāpateyyanti" sahāyo bahi gato vā hoti suraü pivitvā matto gehaü anārakkhaü kocideva yaüki¤ci cittaü hareyyāti gehaü pavisitvā tassa dhanaü rakkhati. "Bhãtassā"ti kismiücideva bhaye uppanne mā bhāyi mādise sahāye ņhite kiü bhāyatãti taü bhayaü haranto paņisaraõaü hoti "taddiguõaü bhoganti" kiccakaraõãye uppanne sahāyaü attano santikaü āgataü disvā vadati kasmā āgatosãti rājakule kammaü atthi kiü laddhuü vaņņatãti eko kahāpanoti, nagare kammaü nāma ekakahāpanena na nipphajjati dve gaõhāti, evaü yattakaü vadati tato diguõaü deti. Samānasukhadukkhamittaniddese-"guyhamassa ācikkhatã"ti. Attano guyhaü nigåhituü yuttakathaü a¤¤assa akathetvā tasseva ācikkhati. "Guyhamassa pariguyhatã"ti tena kathitaü niguhituü yuttaü kathaü yathā a¤¤e na jānanti evaü rakkhatã. "âpadāsu na vijahatã"ti uppanne bhaye na pariccajati. "Jãvitampissa atthāyā"ti attano jãvitampitassa sahāyassa atthāya pariccattameva hoti jãvitaü agaõetvāpi tassa kiccaü karotiyeva, [SL Page 097] [\x 97/] Atthakkhāyã mittaniddese-"pāpā nivāretã"ti amhesu passantesu tvaü evaü kātuü na labhasi pa¤caverāni dasaakusalakamma pathe mā karohãti nivāreti. "Kalyāõe nivesetã"ti kalyāõakamme tãsu saraõesu pa¤casu vā sãlesu dasakusalakammapathesu vattassu dānaü dehi pu¤¤aü karohi dhammaü suõāhãti evaü kalyāõe niyojeti. "Assutaü sācetã"ti assutapubbaü sukhumanipuõaü sāceti. "Saggassa magga"nti imaü kammaü katvā sagge nibbattatãti evaü saggamaggaü ācikkhati. Anukampamittaniddese- "abhavenassa na nandatã"ti tassa abhavena avaķķhiyā puttadārassa vā parijanassa vā tathāråpaü pāriju¤¤aü disvā vā sutvā vā na nandati anattamano hoti. "Bhavenā"ti vaķķhiyā tathāråpamassa sassādi sampattiü vā issariya paņilābhaü disvā vā sutvā vā nandati attamano hoti. "Avaõõaü bhaõamānaü nivāretã"ti asuko viråpo na pāsādiko dujjāto dussãloti vā vutte mā evaü bhaõi råpavā ca so pāsādiko ca sujāto ca sãlasampannocāti ādivacanehi paraü attano sahāyassa avaõõaü bhaõamānaünivāreti. "Vaõõaü bhaõamānaü pasaüsatã"ti asuko råpavā pāsādiko sujāto sãlasampannoti vutte aho suņņhu vadati subhāsitaü tayā evametaü esapuriso råpavā pāsādiko sujāto silasampantoti evaü attano sahāyassa paraü vaõõaü bhaõamānaü pasaüsati. "Chadisā"ti:- Mātā pitā disā pubbā ācariyā dakkhiõā disā, Puttadārā disā pacchā mittāmaccā ca uttarā. Dāsakammakarā heņņhā uddhaü samaõabrāhmaõā, Etā disā namasseyya alamattho kule gihã"ti. Vuttā chadisā. Ettha ca mātāpitaro pubbåpakāritāya puratthimādisāti veditabbā. âcariyā dakkhiõeyyatāya dakkhiõādisāti, puttadārā piņņhito anubandhana vasena pacchimādisāti, mittāmaccā-yasmā so mittā macce nissāya te te dukkhavisese uttarati tasmā uttarādisāti, dāsakammakarā pādamåle tiņņhanavasena heņņhimādisāti, samaõabrāhmaõā guõehi upari ņhitabhāvena uparimādisāti veditabbāti. [SL Page 098] [\x 98/] Etā pana chadisā paņicchādentena puttena tāva mātāpitaro puratthimādisā pa¤cahi ņhānehi paccupaņņhātabbā, vuttaü hetaü-"bhato ne bharissāmi kiccaü nesaü karissāmi kulavaüsaü paņņhapessāmi dāyajjaü paņipajjāmi athavā pana petānaü kālakatānaü dakkhiõaü anuppadassāmã"ti. Evaü paccupaņņhitāhi mātāpitaro pa¤cahi ņhānehi puttaü anukampanti yathāha-"pāpā nivārenti kalyāõe nivesenti sippaü sikkhāpenti patiråpena dārena saüyojenti samaye dāyajjaü nãyyādentã"ti. Pa¤cahi ņhānehi antevāsinā ācariyā dakkhiõādisā paccupaņņhātabbā. Vuttaü hetaü-"uņņhānena upaņņhānena sussåsāya pāricariyāya sakkaccasippapaņiggahaõenā"ti. Evaü paccupaņņhitāhi ācariyā antevāsikaü pa¤cahiņhānehi anukampanti. Yathāha- "suvinãtaü vinenti suggahãtaü gāhāpenti sabbasippasutasamakkhāyino bhavanti mittā maccesu parivedenti disāsu parittānaü karontã"ti pa¤cahi ņhānehi sāmikena pacchimādisā bhariyā paccupaņņhātabbā- "sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaīkārānuppadānenā"ti evaü paccupaņņhitāhi bhariyā pa¤cahi ņhānehi sāmikaü anukampanti. Yathāha- "susaüvihitakammantā ca hoti susaīgahãtaparijanā ca anaticāriõã ca sambhata¤ca anurakkhati dakkhā ca hoti analasā sabbakicceså"ti pa¤cahi ņhānehi kulaputtena uttarādisā mittāmaccā paccupaņņhātabbā. Vuttaühetaü- "dānena veyyāvaccena atthacariyāya samānattatāya avisaüvādanatāyā"ti evaü paccupaņņhitāhi mittāmaccā pa¤cahi ņhānehi kulaputtaü anukampanti- "pamattaü rakkhanti pamattassa sāpateyyaü rakkhanti bhãtassa saraõaü honti āpadāsu na vijahanti aparapajācassa paripåjentã"ti pa¤cahi ņhānehi ayirakena heņņhimādisā dāsakammakarā paccupaņņhātabbā. Vuttaühetaü-"yathābalaü kammantasaüvidhānena bhattavetanānuppadānena gilānupaņņhānena acchariyānaü rasānaü saüvibhāgena samaye vossaggenā"ti. Evaü paccupaņņhitāhi dāsakammakarā pa¤cahi ņhānehi ayirakaü anukampanti, yathāha- "pubbuņņhāyino ca honti pacchāni pātino ca dinnadāyino ca sukatakammakārakā ca kittivaõõaharācā"ti pa¤cahi ņhānehi kulaputtena uparimādisā samaõabrāhmaõā paccupaņņhātabbā, vuttaühetaü-"mettena [SL Page 099] [\x 99/] Kāyakammena mettena vacãkammena mettena manokammena anāvaņadvāratāya āmisānuppadānenā"ti. Evaü paccupaņņhitā hi samaõabrāhmaõā chahi ņhānehi kulaputtaü anukampanti. Yathāha-"pāpā nivārenti kalyāõe nivesenti kalyāõena manasā anukampanti assutaü sāventi sutaü pariyodapenti saggassa maggaü ācikkhantã"ti evaü paņipajjantena etādisā paņicchāditā nāma honti. Vuttaü hetaü- "evamassa esā puratthimādisā paņicchannā hoti khemā appaņibhayā"ti ādi. Tattha puratthimādisā niddese-"bhato ne bharissāmã"ti ahaü mātāpitåhi tha¤¤aü pāyetvā hatthapāde vaķķhetvā mukhena siīghānikaü apanetvā nahāpetvā maõķetvā bhato bharito jaggito svāhaü ajja te mahallake pādadhona nahāpana yāgubhattadānādãhi bharissāmi. "Kiccaü nesaü karissāmã"ti ahaü attano kiccaü ņhapetvā mātāpitunnaü rājakulādisu uppannaü kiccaü gantvā 1 karissāmi "kulavaüsaü ņhapessāmã"ti mātāpitunnaü santakaü khettavatthuhira¤¤asuvaõõādiü avināsetvā rakkhanto kulavaüsaü ņhapessāmi "dāyajjaü paņipajjāmã"ti mātāpitaro attano ovāde avattamāne micchāpaņipanne dārake vinicchayaü vatvā aputtake karonti te dāyajjārahā na honti ovāde vattamāne pana kulasantakassa sāmike karonti ahaü evaü vattamāno dāyajjaü paņipajjāmi. "Dakkhiõaü anuppadassāmã"ti tesaü pattidānaü katvā tatiyadivasādito paņņhāya dānaü anuppadassāmãti, "pāpā nivārentã"ti pāõātipātādãnaü diņņhadhammikasamparāyikaü ādãnavaü vatvā tāta mā evaråpaü karãti nivārenti tampi garahanti. "Kalyāõe nivesentã"ti anāthapiõķikoviya lachaü datvāpi sãlasamādānādisu nivesenti. "Sippaüsikkhāpentã"ti attano ovāde ņhitabhāvaü ¤atvā vaüsāgataü muddagaõanādikaü sippaü sikkhāpenti. "Patiråpenā"ti kulasãlaråpādãhi anuråpena. "Samaye dāyajjaü nãyyādentã"ti samaye dhanaü denti, tattha niccasamayo kālasamayoti dvesamayā, niccasamaye dentā nāma uņņhāya samuņņhāya imaü gaõha ayaü te paribbayo hotu iminā kusalaü karohãti denti kālasamaye dentā nāma sikkhāņhapana āvāhavivāhādi 1 Gahetvā. [SL Page 100] [\x 100/] Samaye denti apica pacchimakāle maraõama¤cenipannassa iminā kusalaü karohãti dentāpi samaye denti nāma. Dakkhiõa disāniddese-"uņņhānenā"ti āsanā uņņhānena, antevāsikena ācariyaü dåratova āgacchantaü disvā āsanā uņņhāya paccugamanaü katvā hatthato bhaõķakaü gahetvā āsanaü pa¤¤āpetvā nisãdāpetvā vãjanapādadhovana pādamakkhanāni kātabbāni, taü sandhāya vuttaü uņņhānenāti. "Upaņņhānenā"ti divasassa tikkhattuü upaņņhānagamanena, sippuggahaõakāle pana avassaü eva gantabbaü hoti. "Sussåsāyā"ti saddahitvā savaõena, asaddahitvā suõantohi visesaü nādhigacchati. "Pāricariyāyā"ti avasesakhuddakapāricariyāya, antevāsikena hi ācāriyassa pātova vuņņhāya mukhodakaü dantakaņņhaü datvā bhattakālepi pānãyaü gahetvā paccupaņņhānādãni katvā vanditvā gantabbaü kiliņņhavatthādãni dhovitabbāni sāyaü nahānodakaü paccupaņņhāpetabbaü aphāsukakāle upaņņhātabbaü, pabbajitenāpi sayaü antevāsikavattaü kātabbaü idaü sandhāya vuttaü pāricariyāyāti. "Sakkaccasippapaņiggahaõenā"ti sakkaccapaņiggahaõaü nāma thokaü gahetvā bahuvāre sajjhāyakaraõaü , edapadampi visuddhameva gahetabbaü. "Suvinãtaü vinentã"ti evaü te nisãditabbaü evaü ņhātabbaü evaü khāditabbaü evaü bhu¤jitabbaü pāpamittā vajjetabbā kalyāõamittā sevitabbāti evaü ācāraü sikkhāpenti vinenti. "Suggahãtaü gāhāpentã"ti yathā suggahãtaü gaõhāti evaü atthavya¤jana¤ca soņhetvā payogaü dassetvā gaõhāpenti. "Mittāmaccesu patiņņhāpentã"ti ayaü amhākaü antevāsiko vyatto bahussuto mayā samasamo evaü sallakkheyyāthāti evaü guõaü kathetvā mittāmaccesu patiņņhāpenti "disāsu parittānaü karontã"ti sippaü sikkhāpanenevassa sabbadisāsu rakkhaü karonti uggaõhitasippohi yaü yaü disaü gantvā sippaü dasseti tattha tatthassa lābhasakkāro uppajjati so ācariyena kato nāma hoti guõaü kathentopissa mahājano ācariyassa pāde dhovitvā vaķķhita antevāsiko vatāyanti paņhamaü ācariyasseva guõaü katheti brahmalokappamāõopissa lābhasakkāro uppajjamāno ācariyassa santakova hoti. Apica-yaü [SL Page 101] [\x 101/] Vijjaü parijapitvā gacchantaü aņaviyaü corā na passanti amanussā vā dãghajātikādayo vā na viheņhenti taü sikkhāpentopi disāsu parittānaü karonti, yadi so disaü gato hoti tato kaīkhaü uppādetvā attano santikaü āgatamanusse etissaü disāyaü amhākaü antevāsiko vasati tassa ca mayha¤ca imasmiü sippe nānākaraõaü natthi gacchatha tameva pucchathāti, evaü antevāsikaü paggaõhantopissa tattha lābhasakkāruppattiyā parittānaü karoti nāma, patiņņhaü karotãti attho, sesamettha purimanayeneva yojetabbaü. Tatiyadisāvāre-"sammānanāyā"ti devamāte tissamāteti evaü sambhāvitakathā kathanena "anavamānanāyā"ti yathā dāsakammakarādayo heņhetvā viheņhetvā kathenti evaü hiletvā viheņhetvā akathanena "anaticariyāyā"ti atikkamitvā bahi a¤¤āya itthiyā saddhi paricaranto taü aticarati nāma, tathā akaraõena. "Issariyavossaggenā"ti itthiyo hi mahālatā sadisampi ābharaõaü labhitvā bhattaü vicāretuü alabhamānā anissarā honti kaņacchuü hatthe ņhapetvā tavaruciyā karohãti bhattagehe vissaņņhe sabbaü issariyaü vissaņņhaü nāma hoti evaü karaõenāti attho. "Alaīkārānuppadānenā"ti attano vibhavānuråpena alaīkāradānena. "Susaüvihitakammantā"ti yāgubhatta pacanakālādãni anatikkamitvā tassa tassa sādhukaraõena suņņhu saüvihitakammantā. "Susaīgahãtaparijanā"ti sammānanādãhi ca saīgahãtaparijanā, idha parijano nāma sāmikassaceva attano ca ¤ātijano. "Anaticāriõã"ti sāmikaü mu¤citvā a¤¤aü manasāpi na pattheti. "Sambhatanti" kasivaõijjādãni katvā ābhatadhanaü. "Dakkhā ca hotã"ti yāgubhattapacanādisu chekā nipuõā hoti. "Analasā"ti nikkosajjā yathā a¤¤ā kusãtā nisinnaņņhāne nisinnāva honti ņhitaņņhāne ņņhitāva evaü ahutvā vipphārikena 1 cittena sabbakiccaü nipphādeti, sesamidhāpi purimanayeneva yojetabbaü. Catutthadisāvāre- "avisaüvādanatāyā" ti yassa yassa nāmaü gaõhāti taü taü avisaüvādetvā idaü amhākaü gehe 1. Avippaņisārikena. [SL Page 102] [\x 102/] Atthi idamapi atthi taü gahetvā gacchāhãti evaü avisaüvādetvā dānena. "Aparapajā cassa paņipåjentã"ti sahāyakassa puttadhãtaro pajānāma tesaü pana puttadhãtaro nattupanattukāca aparapajānāma te paņipåjenti keëāyanti mamāyanti maīgalakālādisu tesaü maīgalādãni karonti sesamidhāpi purimanayeneva yojetabbaü. Pa¤camadisāvāre- "yathābalaü kammantasaüvidhānenā"ti daharehi kātabbaü mahallakehi mahallakehi kātabbaü daharehi itthãhi kātabbaü purisehi purisehi kātabbaü itthãhi akāretvā tassa tassa balānuråpeneva kammantasaüvidhānena. "Bhattacetanānuppadānenā"ti ayaü khuddakaputto ayaü ekavihārãti tassa tassa anuråpaü sallakkhetvā bhattadānena ceva paribbayadānenaca. "Gilānupaņņhānenā"ti aphāsukakāle kammaü akāretvā sappāyabhesajjādãni datvā paņijagganena. "Acchariyānaü rasānaü saüvibhāgenā"ti acchariye madhurarase labhitvā sabbameva akhāditvā tesampi tato saüvibhāgakaraõena "samaye vossaggenā"ti kiccasamayena ca 1 kālasamayena ca vossajjanena, kiccasamaye vossajjanaü nāma sakaladivasaü kammaü karontā kilamanti tasmā yathā na kilamanti evaü velaü ¤atvā vissajjanaü kālasamaye vossajjanaü nāma chananakkhattakãëādisu alaīkārabhaõķakhādanãyabhojanãyādãni datvā vissajjanaü. "Pubbuņņhāyino"ti sāmike apaņibujjhanteyeva kammantagamanatthāya vuņņhahanasãlā honti. "Pacchānipātino"ti tasmiü bhu¤jitvā sukhanipanne sayaü pacchānipajjanasãlā honti na tato puretaraü tattha tattha nipatitvā niddāyantiü "dinnadāyino"ti yaü ki¤ci corikāya agahetvā sāmikehi dinneyeva ādāyino. "Sukatakammakārino"ti kiü etassa kammena katena na mayaü ki¤ci labhāmāti anujjhāyitvā tuņņhayadayā yathā taü kammaü sukataü hoti evaü kārakā. "Kittivaõõaharā"ti parisamajjhe kathāya sampattāya ko amhākaü sāmikehi sadiso atthi mayaü attano dāsabhāvampi na jānāma tesaü sāmikabhāvampi na jānāma evaü no anukampantãti guõakathāhārakā sesamidhāpi purimanayeneva yojetabbaü. 1. Niccasamayena, [SL Page 103] [\x 103/] Chaņņhadisāvāre-"mettena kāyakammenā"ti ādisu mettacittā paccupaņņhapetvā katāni kāyakammādãni mettāni nāmāti vuccanti tattha bhikkhå nimantessāmãti vihāragamanaü dhammakarakaü gahetvā udakaparissāvanaü piņņhiparãkammapādaparikammādãni karaõa¤ca mettaü kāyakammaü nāma bhikkhu piõķāya paviņņhe disvā sakkaccaü yāguü detha bhattaü dethāti ādivacana¤ceva sādhukāraü datvā dhammasavaõasakkaccapaņisanthārakaraõādãni ca mettaü vacãkammaü nāma amhākaü kulåpagattherā averā hontu abyāpajjhāti evaü cintanaü mettaü manokammaü nāma"anāvaņadvāratāyā"ti apihitadvāratāya tattha sabbadvārāõi vivaritvāpi sãlavantānaü adāyako akārako pihitadvāro yeva sabbadvārāõi pana pidahitvāpi tesaü dāyako kārako vivaņadvāroyeva nāma, iti sãlavantesu gehadvāraü āgatesu santaüyeva natthiti avatvā dātabbaü evaü anāvaņadvāratānāma hoti. "âmisānuppadānenā"ti purebhattaü bhu¤jitabbakaü āmisaü nāma tasmā sãlavantānaü yāgubhattasampadānenāti attho "kalyāõena manasā anukampantã"ti sabbe sattā sukhã hontu arogā abyāpajjhāti evaü hitapharaõena, apica-upaņņhākānaü gehaü a¤¤e sãlavante sabrahmacārã gahetvā pavisantāpi kalyāõena cetasā anukampantināma, "sutaü pariyodapentã"ti yaü tesaü pakatiyā sutaü atthi tassa atthaü kathetvā kaīkhaü vinodenti tathattāya vā. Paņipajjāpenti sesamidhāpi purimanayeneva yojetabbaü. Evametā chadisā paņicchādetvā gharamāvasantena yathāhi bhamaro pupphānaü vaõõagandhaü aheņhayaü tuõķehi pi pakkhehipi rajaü āharitvā anupubbena cakkappamāõaü madhupaņalaü karoti evaü attānampi parampi apãëetvā anupubbena dhammena samena bhogā saüharitabbā. Evaü saühaņe ca bhoge yasmā āyo nāma heņņhimantena vayato catugguõo icchitabbo a¤¤athā hi vayo avicchedavasena na santāneyya nivesana bhāvo ca na sambhaveyya tasmā catukoņņhāsaü saüvibhajitvā ekena koņņhāsena bhogā bhu¤jitabbā dvãhi koņņhāsehi kasivaõijjādikammaü payojetabbaü catuttho pana koņņhāso āpadatthāya nidahitvā ņhapetabbo evaü hi rājaaggiudakacoradukkhādãnaü vasena bhoge nāsitetaü bhåmito uddharitvā punadeva gharāvāsaü saõņhapetuü sakkoti. Vuttaühetaü:- [SL Page 104] [\x 104/] "Catudhā vibhaje bhoge save mittāni ganthati Ekena bhoge bhu¤jeyya dvãhi kammaü payojaye Catuttha¤ca nidhāpeyya āpadāsu bhavissatã"ti. Ettha ca kusalakaraõassa visuü koņņhāse bhagavatā na vutto, evaü hi vutte ettakeneva kusalaü kātabbanti bhagavatā paricchedo kato nāma siyā, tathā ca pu¤¤akammakaraõe sahussāhitattāpi teneva kātuü ma¤¤eyyuü pageva mandā, ki¤ci akkhātāropi bhaveyyuü- bhagavā sayaü bodhisattakāle deyyadhammassa mattaü nāma na a¤¤āsi attano asesetvā yācakānaüyeva adāsi ekaü cakkhuü yācito dvepi cakkhåni uppāņetvā adāsi ucchukalāpo viya yantake nippãëiyamāno lohitampi aggimajjhaü vā pavisitvā sakalampi attabhāvaü tesaüyeva pariccāgamakāsi idāni sabba¤¤utabuddho samāno ettakena pu¤¤aü kātabbanti paricchindati deyyadhammapariccāgo ca mahānisaüso a¤¤esaü vā attano vā pariccāgamahantattaü sabba¤¤uta ¤āõādhigamaü vā nābhinandatiti. Tasmā yathāvibhavaü saddhānuråpaü catuhi ekena vā koņņhāsena pu¤¤akaraõamicchanto bhagavā tadatthāya visuü koņņhāsaü anuddharitvā catudhā bhoge vibhajãti veditabbaü. Aņņhakathācariyā pana bhu¤jitabbakoņņhāsato bhikkhunampi kapaõaddhikavanibbakādãnampi dānaü dātabbanti vadanti. Taü ādikammikassa dānapaņipattiyaü otāraõatthāyāti veditabbaü. Otiõõo hi kamena so viya bhagavā attane, maüsalohitampi dātuü samattho bhaveyyāti. So eva¤ca veditabbo-yā itthi sāmike anukampāya sayanaņņhānato paņhamaü uņņhahitvā parijane kammante yojeti gehaīganaü sammajjāpeti khãradohanādiü karoti yathā sāmikassa manaü vaķķhati tathā paņipajjati hadayaīgamena vacanena sāmikaü pucchitvā nahānodakādiü sampādeti sāyaõhe ca gehe bhu¤jantānaü sabbesaü bhojanaü dāpetvā ye aladdha bhojanā tesampi bhojanaü sampādetvā vajagatānaü gunnampi āgatānāgate pucchitvā dvārakoņņhakādisu rakkhā vidhānaü kāretvā ku¤cikāmuddike āharāpetvā aguttaņņhāne ņhapitāni bhaõķāni guttaņņhāne ņhapāpetvā punadivase pātova ida¤cida¤ca kātabbanti vicāretvā paccāsayati. [SL Page 105] [\x 105/] Sāmikassa ca tassa mātāpitunna¤ca samaõabrāhmaõāna¤ca sakkāra garukāraü karoti āgatāgatānaü āsanaü pa¤¤āpetvā pādadhovanādiü kāretvā bhojanaü dāpeti, sāmikassa suttakantanādisu dakkhā gahitagahitaü analasāva saya¤ca karoti parijanehi kātabbaü tehi kārāpeti, sāmino dāsidāsesu ete sakaladivasabhāgaü kammāni karonti ete pubbaõhe ete sāyaõheti jānitvā gilānāna¤ca tesaü balābalaü jānitvā bhesajjayojanādãhi saügaõhāti sāmikena sa¤citāni dhanadha¤¤āni surakkhitaü katvā ņhapeti dhuttãcorãsurālolā na hoti saraõasãle patiņņhitā hoti amaccharã hutvā dānasaüvibhāgaratā hoti, imehi dhammehi samannāgatā sā itthi manāpakāyikānaü devānaü santike uppajjati. Tena vuttaü bhagavatā anuruddhattherassa-"imehi kho anuruddha aņņhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraõāmanāpakāyikānaü devānaü sahavyataü uppajjantã"ti ādi. Manāpa kāyikādevā nāma nimmānaratãdevaloke icchiticchitāni vaõõarasasukhāni paņilabhantā devā. Apica- Yā pana akkodhanā hoti sā abhiråpā hoti, yā dānaü deti sā mahābhogā hoti, yā issāvamānaü na karoti sā ānubhāvasampannāhoti, parivārasampannā ca, taü kathanti ce-ekasmiü samaye mallikādevã jetavanaü gantvā sammāsambuddhaü vanditvā ekamantaü nisinnā cattāro pa¤he pucchi- "bhante imasmiü loke ekaccā itthiyo dubbaõõā honti daliddā honti appesakkhā honti. Ekaccā viråpā honti bhogasampannā honti aķķhā honti mahesakkhā honti. Ekaccā abhiråpā honti daliddā honti appesakkhā honti, ekaccā abhiråpā honti aķķhā honti mahesakkhā honti, tāsaü tathābhāvāya kāraõaü kinti? Taü sutvā bhagavā- "mallike imasmiü loke yā itthi kodhabahulā samaõabrāhmaõānaü annapānadānādãhi upaņņhānaü na karoti paralābhasakkāre issāvamānaü karoti sā ito cutā manussattabhāvaü paņilabhitvā viråpā hoti daliddā hoti appesakkhā hoti, yā kodhabahulā hoti dānaü deti issāvamānaü na karoti sā uppannuppannaņņhāne viråpā hoti dhanavatã hoti mahesakkhā hoti. Yā kodhaü na karoti dānaü na deti issāva [SL Page 106] [\x 106/] Mānaü na karoti sā uppannuppannaņņhāne abhiråpā hoti daliddā hoti mahesakkhā hoti, yā kodhaü na karoti samaõabrāhmaõānaü annapāõādãhi upaņņhāti paralābhasakkāre issāvamānaü na karoti sā uppannuppannaņņhāne abhiråpā hoti aķķhā hoti mahesakkhā hotã"ti āha. Taü sutvā mallikādevã-bhante ahaü atãtajātiyaü kodhabahulā ahosiü nukho idāni dubbaõõā ahosiü samaõabrāhmaõānaü annapānādãhi upaņņhānamakāsiü nukho tasmā mahā bhogā ahosiü paralābhasakkāresu issāvamānaü na akāsiü nukho idāni mahesakkhā ahosinti imasmiü rājakule khattiya brāhmaõagahapatika¤¤ānaü sabbesaü hi issariyādhipaccaü kāremi, bhante ajjapaņņhāya kodhaü na karomi samaõabrāhmaõānaü annapānādãhi upaņņhānaü karomi paralābhasakkāre issāvamānampi na karomãti vatvā vanditvā saraõaü gatā. Tasmā akkodhanā abhiråpā honti dinnadānā aķķhā mahaddhanā honti issāvamānaü akarontiyo ānubhāvasampannā parivārasampannā ca honti. Evamiminā ubho lokavijayāya paņipattikkamena a¤¤ena vā buddhāppatikuņņhena sammājãvassa sampādanaü veditabbaü. Phalato kāmasugatiyaü paņisandhikāle pavatte ca yathārahaü aņņhakāmāvacara mahāvipākāni aņņha ahetukavipākānãti soëasavidhaü sammājãvassa phalaüveditabbanti. ânisaüsato paråpavādavadabandhanādãnaü diņņhadhammikānaü samparāyikāna¤ca duggati dukkhānamabhāvo iņņhasammatānaü råpādãnaü paņilābhoti evamādiko tassāti saüso veditebbā. Saükilesato mahicchatā asallekhavihāritā abhirikatā anottappatāti evamādayo tassa saükilesā veditabbā. Vodānato appicchatā santuņņhitā sallekhatā pavivekatāti evamādayo tassa vodānāti veditabbā. Iti evamādãhi sammāpaņipattãhi ājãvaü parisodhentehi upāsakopāsikajanehi "pa¤cahi bhikkhave dhammehi samannāgato upāsako upāsaka caõķālo ca hoti upāsakamala¤ca [SL Page 107] [\x 107/] Upāsakapatikiņņhoca, katamehi pa¤cahi-assaddho hoti dussãlo hoti kotåhala maīgaliko ca hoti maīgalaü pacceti no kammaü ito ca bahiddhā dakkhiõeyyaü gavesati tattha ca pubbakāraü karotã"ti evamāgataü ājãvavipattiü pahāya, "pa¤cahime bhikkhave dhammehi samannāgato upāsako upāsakaratana¤ca hoti upāsakapaduma¤ca hoti upāsakapuõķarãko ca hoti katamehi pa¤cahi- saddho hoti sãlavā hoti akotåhalamaīgaliko hoti kammaü pacceti no maīgalaü na ito ca bahiddhā dakkhiõeyyaü gavesati idha ca pubbakāraü karotã"ti evamāgato upāsakaratanādibhāvo pāpuõi tabboti. Ettāvatā yampana vuttaü"pa¤ca vaõijjā pahāya dhammena samena jãvikaü kappentehi upāsakaratanādibhāvaü patvātã"ti taü sabbathā pakāsitaü hoti. Evaü so muni lokadhammakusalo lokekadãpo jino Sattānaü ubhayatthasādhakamidaü saüsāsi sammā vidhiü, Icchanto sivama¤jasa¤ca vibhavaü te lokato sambhavaü Påretuü na matiü kareyya matimā ko taü budho bhåtaleti. Iti abhinavasādhujanapāmojjatthāya kate upāsaka janā laīkāre ājãva niddesonāma Catuttho paricchedo Idāni "dasapu¤¤akiriyavatthåni pårentehã"ti ettha dasapu¤¤akiriyavatthåni nāma dānasãlabhāvanāpacāyana veyyāvaccapattidānānumodana dhammasavaõa dhammadesanā diņņhijjukammasaīkhātāni dasadhammāni. Tānihi pu¤¤aphalanibbattanato attasantānaü punanatoca pu¤¤āõi, kattabbatāya kiriyā tesaü ānisaüsānaü vatthutāya vatthunicāti = pu¤¤akiriyavatthåni, gaõanato dasaparimāõattā dasa ca tāni pu¤¤akiriyavatthunicāti = dasapu¤¤akiriyavatthånãti vuccanti. Tattha dãyate etenāti = dānaü, deyyadhammapariccāga cetanā evaü sesesupi. Ettha deyyadhammaünāma:- "Anna pānaü vatthaü yānaü mālāgandhavilepanaü, Seyyāvasathapadãpeyyaü dānavatthu ime dasā"ti. [SL Page 108] [\x 108/] Evaü annādidasavidhaü vatthu. Sãlayatiti sãlaü kāyavacikammāni sammā dahatiti attho. Susãlyavasena hi kāyakammādãni avippakiõõāni sampati āyati¤ca hitasukhāvahāni sammā ņhapitāni samāhitāni honti. Sãlayati upadhāretãtivā sãlaü, upadhāraõaü panettha kusalānaü adhiņņhānabhāvo. Bhāveti kusaladhamme āsevati vaķķheti etāyāti = bhāvanā. Apacāyati påjāvasena sāmãciü karoti etāyāti = apacāyanaü. Taü taü kiccakaraõe vyāvaņassa bhāvo = veyyāvaccaü. Attano santāne nibbattā patti dãyati etenāti pattidānaü. Patti anumodati etenāti = pattānumodo. Pubbapadalopena pana anumodoti vuttaü. Dhammaü suõanti etenāti = dhammasavaõaü dhammaü desenti etāyāti = dhammadesanā. Diņņhiyā ujukaraõaü diņņhijjakammanti ayamettha padavicāro. Etesaü pu¤¤akiriya vatthånaü kamatodhunā, Vinicchayānisaüsetu pavakkhāmi yathārahaü. Tatthasānusayasantānavato paresaü påjānuggahakāmatāya attano vijjamānavatthu pariccajanavasappavattā cetanā dānaü nāma. Annādi dānavatthånaü cāgo so buddhipubbako, Ye taü dānanti dãpenti buddhā dānaggadāyino. Dānavatthu pariyesana vasena dinnassa somanassa cittena anussaraõa vasena ca pavattā pubbabhāgapacchābhāgacetanāpi ettheva saīgahaü samodhānaü gacchati. Vutta¤cetaü:- "Purimā mu¤canā ceva parā tissopi cetanā, Hoti dānamayaü pu¤¤aü evaü sesesu dãpaye"ti. Ettha purimāti dānatthāya deyyadhammaü dhammena samena uppādentassa uppannaü pariccajissāmãti cintentassa dakkhiõeyye pariyesantassa ca yāva vatthuno paņiggāhakassa hatthe vissajjanaü paritamanaü vā tāva pavattā pubbabhāga cetanā. Paņiggāhakassa pana hatthe vissajjana cetanāpi parinamanacetanā vā mu¤canā cetanā nāma, aparāni attano vissaņņhavatthumhi ālayaü akatvā sādhu suņņhu aggadānaü me dinnanti somanassa cittena paccavekkhantassa uppannā aparabhāga [SL Page 109] [\x 109/] Cetanā, tissopi cetanāti aya¤ca purimā cetanā aya¤ca mu¤canā cetanā aya¤ca aparā cetanāti tissopi cetanā ekato hutvā dānamayaü pu¤¤aü hoti. Dānamaya pu¤¤akiriyavatthunāmahotãti attho. Pu¤¤antipadaü apekkhitvā hotãti ekavacananiddeso. Idāni yathāvuttamatthaü sesesupi atidisanto āha evaü sesesu dãpayeti. Sesesupi sãlādisu pu¤¤akiriyavatthusu evaü yathāvuttanayena sãlaü rakkhissāmãti cintentassa pabbajissāmãti vihāraü gacchantassa pavattā purimacetanā silaü samādiyantassa pabbajantassa sãlaü pårentassa uppannā majjhimā cetanā påritaü meti paccavekkhantassa uppannā aparacetanāti evaü tisso cetanā ekato hutvā sãlamayaü pu¤¤akiriya vatthunāmāti ādinā dãpaye pakāseyyāti attho, Nanu ca attanākatapu¤¤ānussaraõa cetanā diņņhijjukamme saīgahãtā? Aya¤ca aparabhāgacetanā sāyevāti kathamassā tattha saīgahoti? Nāyaü doso. Visayabhedena ubhinnampi visesasambhāvato, pu¤¤ānussaraõaü hi attanā katapu¤¤avisayameva, ayaü pana tabbatthuvisayāti, pākaņoyeva dvinnaü visesoti. Niccasãlādivasena pa¤ca aņņhadasa vā sãlāni samādiyantassa paripårentassa asamādiyitvāpi sampattakāyavacãduccaritato viramantassa pabbajantassa upasampadamālake saüvaraü samādiyantassa catupārisuddhisãlaü paripårentassa ca pavattā cetanā sãlaü nāma. Tenāha:- "Kāyakammavacãkamma sāvajjā viratã hi yā, Micchājãvā ca taü sãlaü iti vuttaü mahesinā"ti. Cattāëãsāya kammaņņhānesu khandhadisu catusu bhumisu parikammasammasanavasappavattā appaõaü appattā gotrabhå pariyosānā cetanā bhāvanā nāma, niravajjavijjā pariyāpuõana cetanāpi ettheva saīgayhati, yācettha deyyadhammaü khayato vayato sammasitvā dadato pavattā ca sāpipubbe viya ubhayabhāgacetanā tathā pavattattā bhāvanāmaya pu¤¤akiriya vatthuyevāti veditabbaü. Tathācāha:- "Cittassåpakkilesānaü yā cintā paņipakkhikā, Tassā yā bhāvanā sā hi bhāvanāti pakittitā"ti. Vayasā guõehi ca påjārahe garuņņhānãyye mahallake disvā āsanā uņņhahattassa pattacãvarapaņiggahaõaü maggasampadāna [SL Page 110] [\x 110/] Abhivādana a¤jalãkaraõa āsanapupphagandhābhihāraü karontassa ca pavattā bahumānakaraõa cetanā apacāyanaü nāma. Vutta¤ca:- "Guõayuttesu sakkāra kiriyā vandanādikā, Påjārahena muninā påjāti parikittitā"ti. Cãvarādisu paccāsārahitassa asaükiliņņhena ajjhāsayena samaõabrāhmaõa vuddhānaü vattapaņivatta kaõara vasena gilānåpaņņhāna vasena ca pavattā cetanā veyyāvaccaü nāma. Veyyāvaccā pacāyanānaü hi ayaü viseso-vayasā guõena cajoņņhanaü gilānāna¤ca taü taü kiccakaraõaü veyyāvaccaü, sāmãcikiriyā apacāyananti. Tena vuttaü:- "Gilānaguõa vantānaü dānādi kiriyāsuvā, âsanodakadānādi veyyāvaccanti sa¤¤itaü"ti. Dānādikaü yaü ki¤ci sucaritakammaü katvā asukassa nāma patti hotu sabbasattānaü vā hotåti evaü attanā katassa parehi sādhāraõabhāvaü paccāsiüsana vasena pavattā cetanā pattidānaü nāma. Kimpanevaü pattiü dadato pu¤¤akkhayo hotiti? Na hoti, yathā ekaü dãpaü jāletvā tato dãpasahassaü jālentassa paņhamadãpo khãõoti na vattabbo purimālokena pana saddhiü pacchimālokassa ekãbhāvena atimahāva hoti evameva pattiü dadato parihāni nāma na hoti vaķķiyeva pana hotãti daņņhabbo. Kathaü panesādinnā nāma hotãti idaü me pu¤¤akammaü sabbasattānaü asukassa vā parinamatåti evaü pubbabhāge pacchāpi vacãbhedaü karontena manasāyeva vā cintentena dinnā nāma hoti keci pana yaü mayā katasucaritaü tassaphalaü dammãti vuttepi patti dinnāva hotãti vadanti. Kusaladhammādhikārattā pana parehi ca kammasseva anumoditabbattā kammameva dātabbaü anumodentenāpi kammameva anumoditabbanti. Idamettha ācariyānaü sanniņņhānaü. Tenāhu:- "Paramuddissa yaü dānaü annavatthādi dãyate' Pattidānanti taü āhu yuttasaddhammadesakā"ti. Parehi kataü yaü ki¤ci sucaritaü kammaü dinnamadinnampi vā issāmaccheramalaü pahāya sādhu suņņhuti anumodantassa pavattā cetanā pattānumodanaü nāma tenāha:- [SL Page 111] [\x 111/] "Maddiva puttadānamhi dinnassabbhanumodanā, Pattānumodanātãha vuttā uttamavādinā"ti Evamimaü dhammaü sutvā tattha vuttanayena paņipajjanto lokiya lokuttaraguõavisesassa bhāgã bhavissāmi bahussuto vā hutvā paresaü dhammadesanādãhi anuggaõahissamãti evaü attano vā paresaü vā hita pharaõa vasappattena asaükiliņņhajjhāsayena hitåpadesasavaõa cetanā dhamma savaõaü nāma niravajjavijjādisavaõacetanāpi ettheva saügayhati. Vutta¤ca:- "Vihāya vikkhepamalaü aņņhakatvāna sādhukaü' Saddhammasavaõaü ettha savaõanti pakāsitanti. âmisaki¤cikkha nirapekkhacittassa attano paguõaü dhammaü vimuttāyatanasãse ņhatvā desentassa tatheva niravajjavijjāyatanādikaü upadisantassa ca pavattā cetanā dhammadesanā nāma. Tathācāha:- "Hitajjhāsayato yāhi parassahitadesanā, Desanāmayapu¤¤anti desayã taü sudesako"ti. Atthidinnanti ādinayappavattā sammādassanavasena diņņhiyā ujukaraõaü diņņhijjåkammaü nāma. Yadi evaü ¤āõavippayutta cittuppādassa diņņhijjukammapu¤¤akiriya bhāvo na labbhatãti? No na labbhati purimapacchima cetanānampi taü taü pu¤¤akiriyasseva saīgaõhanato. Tena vuttaü:- "purimā mu¤canā cevāti" ādi, tasmā ki¤cāpi ujukaraõavelāyaü ¤āõasampayuttameva cittaü hoti purima pacchimabhāge pana ¤āõavippayuttampi hotãti tassāpi diņņhijjåkammaü pu¤¤akiriyabhāvo uppajjatãti, alamatipapa¤cena. Imesu pana dasasu pattidānānumodanā dāne saīgahaü gacchanti taü sabhāvattā, dānampi hi issāmaccherānaü paņipakkhā, etepi, tasmā samānapaņipakkhatāya ekalakkhanattā te dānamayapu¤¤akiriyavatthumhi saīgayhanti. Apacāyanaveyyāvaccā sãlamaye pu¤¤e saīgayhanti cārittasãlabhāvato. Desanā savaõa diņņhijjukatā pana kusaladhammā sevanato bhāvanāmaye saīgahaü gacchantãti ācariyadhammapālattherena vuttaü. Apare pana desento suõanto ca desanānu [SL Page 112] [\x 112/] Sārena ¤āõaü pesetvā lakkhaõāni paņivijjha deseti suõāti ca tāni ca desanā savaõā paņivedhameva āvahantãti desanā savaõā bhāvanāmaye saīgahaü gacchantãti vadanti. Dhammadānasabhāvato desanā dānamaye saīgahaü gacchatãtipi sakkāvattuü, tathāhi vuttaü-"sabbadānaüdhammadānaü jinātã"ti. Tathā diņņhijjukammaü sabbatthapi sabbesaü niyamanalakkhaõattā. Dānādisuhi yaü ki¤ci atthi dinnanti ādinayappavattāya sammādiņņhiyā visodhitaüyeva mahapphalaü hoti mahānisaüsaü eva¤ca katvā dãghanikāyaņņhakathāyaü diņņhijjukammaü sabbesampi niyamanalakkhaõanti vuttaü. Evaü dānasãlabhāvanāvasena tesu tãsu itare saīgaõhanato saīkhepato tividhameva pu¤¤akirayavatthuü hotãti daņņhabbaü tathāceva buddhadattācariyena vuttaü:- "Gacchanti saīgahaü dāne pattidānānumodanā, Tathā sãlamaye pu¤¤e veyyāvaccāpacāyanā. Desanā savaõaü diņņhi ujutā bhāvanāmaye, Puna tãõeva sambhonti dasapu¤¤akirayāpicā"ti. Ettha pana mahāsaüghiyā abhayagirivāsino ca diņņhijjukammaü visuü pu¤¤akiriyabhāvena na gaõhanti, tathāhi te- "Dānaü sãlaü bhāvanā-manasā suti desanānussati Modanā veyyāvaccaü-påjāsaraõaü patti pasaüsācā"ti Attanākata pu¤¤ānussaraõa buddhādisaraõa gamana paraguõappasaüsāti imāni tãni pakkhipitvā diņņhijjukammaü agahetvā dvādasapu¤¤akiriyavatthåni pa¤¤āpenti tāniidha diņņhijjukammeyeva saīgahaü gacchanti diņņhijjukammavaseneva tesaü ijjhanato nahi viparãtadiņņhikassa imānitãõi sambhavanti tasmā te ekantena diņņhijjukammapu¤¤akiriyavatthusmiü saīgaõhanti na visuü pu¤¤akiriyabhāvena gahetabbāti adhippāyo tenavuttaü:- "Sabbānussati pu¤¤a¤ca pasaüsā saraõattayaü, Yanti diņņhijjukammasmiü yaīgahaü natthi saüsayo"ti Ettha sabbasseva attanākatasucaritassa saraõaü sabbānussati pu¤¤aü nāmaparehi katāya pu¤¤akiriyāya sammāpaņipattiyāva vippasannacittena pasaüsanaü pasaüsānāma, santussantãti attho, idha panasaraõattaya gahaõena upacārato uttarapadalopato vā saraõagamanaü adhippetaü, nahisaraõattayaüpu¤¤akiriyavatthunāmāti, ayamettha pu¤¤akiriyavatthunaü vinicchayo. [SL Page 113] [\x 113/] ânisaüsesu pana dāsasaüvibhāgānisaüso evaüveditabbo dānaü nāmetaü dasapāramitāsu paņhamapāramã catusu saīgahavatthusu paņhamasaīgahavatthu dānasãlabhāvanaü saükhātesu paņhamo pu¤¤akiriyavatthu sabbabodhisattānaü sa¤caraõamaggo sabbasambuddhānaü vaüso. Taü pana dento dānadāso dānasahāyo dānapatãti tividho hoti. Tathāhi yo attanā madhuraü bhu¤jati paresaü amadhuraü deti so dānasaīkhātassa deyyadhammassa dāso hutvā deti. Yo yaü attanā bhu¤jatitaü tadeva deti so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti paresaü madhuraü deti pati jeņņhako sāmi hutvā deti. Evampi tividho hoti avassã pedasavassã sabbatthavassãti, tathāhi yattha katthaci avassanto meghoviya yesaü kesa¤ci adento avassãnāma hoti katthaci eva vassanto megho viya kesa¤ciyeva dento padesavassãnāma hoti. Sabbatthavassã catuddãpika mahāmegho viya avibhāgena sabbesaü dento sabbattha vassãnāma. Tasmā dānapatã hutvā sabbesaü dentehi upāsakajanehi dānato pubbabhāge santuņņhehi bhavitabbaü dentehi cittaü pasādetabbaü dinne ca attamanehi bhavitabbaü. Vuttaü hetaü:- "Pubbeva dānā sumano dadaü cittaü pasādaye, Datvā attamano hoti esā ya¤¤assa sampadā"ti Apica-yo sayaü dānaü deti pare na samādapeti so uppannuppannaņņhāne bhogasampattiü paņilabhati no parivārasampadaü. Yo sayaü dānaü nadeti pare samādapeti so uppannuppannaņņhāne parivārasampadaü labhati no bhogasampadaü. Yo saya¤ca dānaü deti pare samādapeti so uppannuppannaņņhāne bhoga sampada¤ca labhati parivārasampada¤ca. Yo pana sayampi dānaü na deti parepi na samādapeti so uppannuppannaņņhāne no ca bhogasampadaü labhati no parivārasampadaü. Evaü dānaü dento bahunnaü janānaü piyo hoti sajjanānaü saīgamaü labhati tassa yaso dasa disāsu pattharitvā ābrahmalokā abbhuggacchati gihãdhammā anapeto hoti kāyassa bhedā parammaraõā saggaü lokaü uppajjati. Vuttaü hetaü-"pa¤cime bhikkhave dāne ānisaüsā katame pa¤ca bahuno janassa piyo hoti manāpo [SL Page 114] [\x 114/] Santo sappurisā bhajanti kalyāõe kittisaddo abbhuggacchati gihãdhammā anapeto hoti kāyassa bhedā parammaraõā sugatiü saggaü lokaü uppajjati ime kho bhikkhave pa¤cadāne ānisaüsā"ti taü panetaü kālavasena pa¤cavidhaü hoti, vuttaü hetaü-"pa¤cimāni bhikkhave kāladānāni, katamāni pa¤ca āgantukassa dānaü deti gamikassa dānaü deti gilānassadānaü deti dubbhikkhe dānaü deti yāni tāni navasassāni navaphalāni tānipaņhamaü sãlavantesu patiņņhāpeti imāni kho bhikkhave pa¤ca kāladānānã"ti. Yo pana asakkaccaü dānaü deti deyya dhamme ca puggale ca agāravaü katvā deti parehi dāpetā chaķķanãya dhammaüviya ka¤cikālaü deti āgāmika phale ādaraü akatvā deti so asappurisadānāni deti nāma, vuttaü hetaü-"pa¤cimāni bhikkhave asappurisadānānã katamāni pa¤ca asakkaccaü deti acittãkatvā deti asahatthā deti apaviddhaü deti anāgamana diņņhiko deti imāni kho bhikkhave pa¤ca asappurisadānānã"ti yo hi evaü adatvā sakkaccaü deti deyyadhammaü sojaü katvā deti dakkhiõeyye gavesetvā deti anamatagge saüsāre hatthapādavikalena me uppannajātisu pāmāõaü natthãti cintetvā sahatthā deti saüvaccharena phaladāyã vallijāti viya ka¤cikālaü adatvā nirantaraü deti anāgatabhave mama idaü bhavissatãti kammaphalaü saddahitvā deti ayaü sappurisadānaü detināma, vuttaühetaü- "pa¤cimāni bhikkhave sappurisadānāni katamāni pa¤ca sakkaccaü deti cittãkatvā deti sahatthā deti anapaviddhaü deti āgamanadiņņhiko deti imāni kho bhikkhave pa¤ca sappurisadānāni katamāni pa¤ca saddhāya dānaü deti sakkaccaü dānaü deti kālena dānaü deti anaggahitacitto dānaü deti attanā¤ca para¤ca anupahacca dānaü deti, saddhāya kho pana bhikkhave dānaü datvā yattha yattha tassa dānassa vipāko nibbattati aķķho ca hoti mahaddhano mahābhogo abhiråpo ca hoti dassanãyyo pāsādiko paramāyavaõõapokkharatāya samannāgato. Sakkaccaü kho pana bhikkhave dānaü datvā yattha yattha tassa dānassa vipāko nibbattati aķķho ca hoti mahaddhano mahābhogo yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā cimmakarāti vā tepi sussåsanti sotaü odahanti a¤¤ākattaü upaņņhapenti. Kālena kho pana bhikkhave dānaü datvā [SL Page 115] [\x 115/] Yattha yattha tassa dānassa vipāko nibbattati aķķho ca hoti mahaddhano mahābhogo kālagatācassa atthā pacurā honti. Anaggahitacitto kho pana bhikkhave dānaü datvā yattha yattha tassa dānassa vipāko nibbattati aķķho ca hoti mahaddhano mahā bhogo uëāresu ca pa¤casu kāma guõesu bhogāya cittaü namati. Attāna¤ca para¤ca anupahacca kho pana bhikkhave dānaü datvā yattha yattha tassa dānassa vipāko nibbattati aķķho ca hoti mahaddhano mahābhogo nacassa kutoci bhogānaü upaghāto āgacchati aggahito vā udakato vā rājato vā corato vā appãyadāyādato vā. Imāni kho bhikkhave pa¤ca sappurisadānānã"ti tattha "anaggahitacitto"ti macchariyena apariyonaddhacitto. Yo pana evaü dānaü dento manāpaü deti so uppannuppannaņņhāne manāpaņņhāna paņilabhati yo aggaü deti so aggaņņhānaü paņilabhati yo varabhaõķaü deti so bhājanãyaņņhānādisu varabhaõķameva labhati yo pana seņņhaü deti so seņņhapada¤ceva pāpuõāti uppannuppannaņņhāne dãghāyuko yasavā ca hoti. Tena vuttaü bhagavatā uggadeva puttassa:- "Manāpadāyã labhate manāpaü Aggassa dātā labhate punaggaü, Varassa dātā varalābhi hoti Seņņhaü dado seņņhaümupeti ņhānaü. Yo aggadāyã varadāyã seņņhadāyã ca yo naro, Dãghāyå yasavā hoti yattha yatthåpapajjatã"ti. Tiņņhatu tāva attano dhanapariccāgena katadānānisaüso, hatthaü ukkhipitvā dānaņņhānaü dassentena laddhasampatti evaü veditabbā. Jambudãpe kira vāsu devo baladevo ajjuno pajjuno candadevo suriyadevo ya¤¤adevo aggidevo ghato aīkuroti dasabhātika rājāno nāma ahesuü. Te disāvijayaü katvā tesaņņhi nagarasahassāni gahetvā dvāravatã nāma nagare nisãditvā jambudãpaü bhājentā attano bhaginiü a¤janadeviü asaritvā dasakoņņhāse karitvā bhājesuü tadā tesaü sabbakaõiņņho aīkurorājā mayhaü bhāgaü mama bhagiõiyā datvā ahaü vaõijjāya jãvikaü kappemi. Apica no [SL Page 116] [\x 116/] Tumhākaü rajjaü gatakāle amhākaü bhaõķato suükaü na gaõhathāti āha, taü sutvā te sabbepirājāno sādhåti sampaņicchiüsu. So tato paņņhāya vaõijjāya jãvikaü kappeti tadā aīkuro rājā attano dāsaü bhaõķāgārikaņņhāne ņhapetvā tassa kulitthiü ānetvā adāsi. Katthaci vāsudeva mahārājāti āgataü sā tassa gabbhaü gaõhitvā puttaü vijāyi tasmiü uppanne bhaõķāgāriko kālamakāsi. So vāsudevamahārājā pituno dinnaü sabbaü puttasseva adāsi. Tasmiü vatthābharaõehi attānaü alaīkaritvā rājagehe vijambhitvā vicaraõakāle eso dāso udāhunoti evaråpā kathā udapādi. Tadā taü sutvā a¤janadevã dhenupama¤āyena taü adāsamakāsi. So lajjāya dvāravatãnagarato nikkhamma roruvaü nāma nagaraü 1 gantvā tattha tunnakammaü katvā jãvati. Tasmiü nagare asayho nāmaseņņhi yācakānaü dānaü deti so tunnakārako dānaņņhānaü pucchitvā āgatāgatānaü pasannacitto hatthaü ukkhipitvā dasseti. So tena pu¤¤akammena tato cuto ekasmiü marukantāre mahānigrodhe dibbaputto 2 hutvā nibbatti. Tassa hatthatale pa¤caīgulãhi icchaticchitaü paggharati tasmā tassa hatthaü kapparukkhalatāviya cintāmaõiviya ca ahosi tadā aīkuro ca eko brāhmaõo cāti dve janā sakaņasahassehi bhaõķāni gāhāpetvā kambojaü gacchantā saņņhiyojanaü marukantāraü pāpuõiüsu te divābhāge gantuü asakkuõeyyatāya heņņhāsakaņe nisãditvā rattiü rattiü hi gacchantā kantāramajjhaü pāpuõiüsu tadā tesaü upakaraõāni khãõāni ahesuü tadā aīkuro yattha pokkharaõãvā nadã vā rukkhovā atthi taü oloketvā āgacchathāti catuddisaü cattāro dåte pesesi. Tesu tayojanā gantvā adisvā āgatā eko dibbaputtassa nigrodhaü disvā āgantvā rājānaü aha. Rājā parijane gahetvā gantvā nigrodhaü pavisitvā evaråpe sākhāviņasampanne sandacchāye nigrodhe mahesakko devarājāhoti, so amhākaü pānãyaü dadāti ce sundaranti āha. Dibbaputto rājānaü saüjānitvā nigrodhaviņape ņhatvā hatthaü pasāresi pasāritahatthe pa¤caīgulãhi ākāsagaīgādhārā viyaphaņikamaõivaõõapa¤caudakadhārā nikkhamiüsu. Rājā saparivāro nahātvā ca 1.Bheruva nagaraü. 2. Bhummadevatā. [SL Page 117] [\x 117/] Pivitvā ca ņhito amhākaü bhojanampi dadāti ce sundaranti āha. Teneva hatthena dibbabhojanāni nikkhamiüsu. Tatheva dibbavatthadibbābharaõadibbamālāgandhavilepanānica vahiüsu tatheva dibbasayanānica. Rājā parijanehi saddhiü dibbabhojanāni bhu¤jitvā dibbavatthāni nivāsetvā pārupitvā dibbābharaõavibhåsito dibbāni mālāgandhavilepanāni dhārayitvā dibbasayane nipajjitvā niddaü okkamitvā sukhaü sayi. Tato brāhmaõo dhanalābhāya ito kambojaü gantvā mayaü kiü karissāma imameva pana yakkhaü yena kenaci upāyena gahetvā yānamāropetvā amhākaü nagarameva gamissāmãti evaü pana cintetvā tamatthaü aükurassa kathento:- "Yassa atthāya gacchāma kambojaü dhanahārakā, Ayaü kāmadado yakkho imaü yakkhaü na yāmase. 1 Imaü yakkhaü gahetvāna sādhukena pasayha vā, Yānamāropayitvāna khippaü gacchāma dvāraka"nti. âha. Evaü pana brāhmaõena vutto aükuro sappurisadhamme ņhatvā evaü hi sati amhehi mittadubhãkammaü kataü bhavissatãti cintetvā:- "Yassa rukkhassa chāyāya nisãdeyya sayeyya vā, Na tassa sākhaü bha¤jeyya mittadubbho hi pāpako. Yassekarattimpi gharevaseyya Yatthannapānaü puriso labhetha, Na tassa pāpaü manasāpi cetaye Kata¤¤utā sappurisehi vaõõitā. Yassekarattimpi ghare vaseyya Annena pānena upaņņhitosiyā, Na tassa pāpaü manasāpi cetaye Adubbhapāõã dahate mittadåbhiü. Yo pubbe katakalyāõo pacchā pāpena hiüsati, Addapāõã 2 hato poso na so bhadrāni passatã"ti. âdiü vatvā taü paņikkhipi. Dibbaputto brāhmaõassa kathaü sutvā tassa pa¤casakaņasatāni antaradhāpesi. Brāhmaõo tāni adisvā kampito ahosi. Ra¤¤o ārādhanena devaputto tāni pa¤casakaņasatāni pacchā dassesi. Tasmiü khaõe rājā 1. Niyyāmase. 2. Allapāõã. [SL Page 118] [\x 118/] Devaputtaü evamāha:- sāmi devarāja! Tavahatthe pa¤caīgulãhi cintāmaõi viya icchiticchitaü pasavati, taü sakkaü devarājānanti ma¤¤āmi gandhabbadevarājānanti ca ma¤¤āmi tvaü katarosi kãdisaü pu¤¤akammamakāsãti pucchi tena vuttaü:- "Pāõite sabbasovaõõo pa¤cadhāro madhussavo Nānā rasā paggharanti ma¤¤ehaü taü purindadaü. Kena pāõi kāmadado kena pāõimadhussavo, Kena te brahmacariyena pu¤¤aü pāõimhi ijjhatã"ti Taü sutvā devaputto nāhaü sakkodevarājā neva gandhabborājā roruva nagare asayho nāma mahāseņņhi yācakānaü dānaü deti. Ahaü tasmiü nagare daliddo tunnaü katvā jãvanto kataragehe dānaü dassantãti pucchitvā āgatāgatānaü pasannacitto hatthaü ukkhipitvā dassesiü tena pu¤¤akammena imasmiü rukkhe devatāhutvā nibbatti. Tena pu¤¤akammena mama hatthaü kapparukkhalatā viya sabbakāmadado ahosãti āha tena vuttaü:- Tena pāõi kāmadado tenapāõi madhussavo, Tena me brahmacariyena pu¤¤aüpāõimhi ijjhatã"ti Taü sutvā pasannacitto aīkuro rājā attano nagaraü gantvā dvādasayojanaņņhāne uddhanāni āropetvā dasavassasahassāni sakalajambudãpavāsãnaü mahādānamadāsãti. Evaü dānaņņhānaü hatthaü ukkhipitvā dassentassa evaråpā sampatti siyā, dāyakānaü pana sampattiü konāma vaõõayissati tena vuttaü bhagavatā-"eva¤ca kho bhikkhave sattā jāneyyuü dāna saüvibhāgassa vipākaü yathāhaü jānāmi na adatvā bhu¤jeyyuü naca tesaü maccheramalaü cittaü pariyādāya tiņņheyya yopi tesaü assa carimo ālopo carimaü kabalaü tatopi saüvibhajitvā bhu¤jeyyuü sacetesaü paņiggāhakā asså"ti. Tasmā- Dānaü tānaü manussānaü dānaü bandhuparāyanaü, Dānaü dukkhādhipannānaü sattānaü paramā gati. Dukkhanittharaõaņņhena dānaü nāvāti dãpitaü, Bhayarakkhaõato dānaü nagarantica vaõõitaü. Dānaü durāsadaņņhena uttamāsivisotica, Dānaü lobhamalādãhi padumaü anupalittato. [SL Page 119] [\x 119/] Natthi dānasamo loke purisassa avassayo, Paņipajjatha tasmā taü kirayāyajjhāsayena ca. Saggalokanidānāni dānāni matimā idha, Kohi nāma naro loke na dadeyya hite rato. Sutvā devesu sampattiü konaro dānasambhavaü, Na dajjā sukhadaü dānaü dānaü cittappamodanaü. Dānamhi paņipannohi accharā parivārito, Ramate suciraü kālaü nandane suranandane, Pãtimudāraü vindatidātā gāvamasmiü gacchatiloke, Kitti manantaü yātica dātā vissasanãyo hotivadātā. Datvā dānaüyāti naro bhogasamiddhiü Dãgha¤cāyuü sussarata¤ca vindati råpaü, Sagge saddhiü kãëati devãhi vimāne hatvā nānā matta mayårāhi ratasmiü, Corārirājådaka pāvakānaü Dhanaü asādhāraõameva dānaü, Dadāti taü sāvaka¤āõa bhåmiü Paccekabhåmiü pana buddhabhåmiü"ti. Ayamettha dānasaüvibhāgāni saüso. Sãlānisaüso panaheņņhā vuttanayena veditabboapica- "Sãlaü sukhānaü paramaü nidānaü Sãlena silã tidivaü payāti, Sãlaühi saüsāra mupāgatassa Tāna¤ca lena¤ca parāyana¤ca. Avassayo sãlasamo janānaü Kuto pana¤¤o idhavā parattha, Sãlaü guõānaü paramā patiņņhā Yathā dharā thāvarajaīgamānaü Sãlaü kiresa kalyāõaü sãlaüloke anuttaraü, Ariyavutti samācāro yena vuccati sãlavā"ti. Apica-sãlālaīkarasamo alaīkāro natthi sãlagandhasamo gandho natthi sãlasamaü kilesamalavidhopanaü natthi sãlasamaü [SL Page 120] [\x 120/] Pariëāhavåpasamanaü natthi sãlasamaü kittijananaü natthi saggārohaõanibbāõanagarappavesane ca sãlasamaü dvāraü natthi yathāha:- "Sobhante neva rājāno muttāmaõi vibhåsitā, Yathā sobhanti yatino sãlabhåsanabhåsitā. Sãlagandhasamo gandho kuto nāma bhavissati, Yo samaü anuvāte ca paņivāte ca vāyati. Na pupphagandho paņivātameti Na candanaü tagaramallikā vā, Sata¤ca gandho paņivātameti Sabbādisā sappuriso pavāti. Na taü sajaladā vātā na cāpi haricandanaü, Neva hārā na maõayo na candakiraõaīkurā. Samayantãdha sattānaü pariëāhaü surakkhitaü, Yaü sameti idaü sãlaü ariyaü accanta sãtalaü. Attānuvādādibhayaü viddhaüsayati sabbadā, Jāneti kittiü hāsa¤ca sãlaü sãlavataü sadā. Saggārohaõasopānaü a¤¤aü sãlasamaü kuto, Dvāraü vā pana nibbāõa nagarassa pavesane. Guõānaü målabhutassa dosānaü balaghātino, Iti sãlassa jānātha ānisaüsa manuttara"nti. Ayamettha sãlānisaüso. Dāne sãle ca ye vuttā ānisaüsā asesakā, Te mandabhāvanāyāpi saüsijjhanti asaüsayaü. Bhāvanā balayogena buddhabhāvopi sādhiyo, Tada¤¤ā kāhi sampatti bhāvanāya asādhiyā. Tathāhi- Bhāvanā balayuttassa abhi¤¤āpi samijjhare, Sādhu sodhitavijjassa viseso iva mantajo. Iddhã paracitta¤āõa¤ca purimā jāti anussati, Dibbacakkhu¤ca sota¤ca pa¤cābhi¤¤ā imā matā. [SL Page 121] [\x 121/] Imāpi bhāvitattassa sacittavasavattakā, Tapo visesā hontãti bhāvetabbā hi bhāvanā. Sunetto sattavassāni bhāvetvā mettamuttamaü, Sattasaüvaņņakappesu na imaü lokaü punāgami. Saüvaņņe ca vivaņņe ca brahmaloke ca saüsari, Chattiüsakkhattuü devindo āsi teneva kammunā. Anekasatakkhattuü cakkavatti mahāyaso, âsãti sutvā kiü a¤¤aü bhāvanā vaõõanaü vadeti. Ayamettha bhāvanānisaüso. Mānaü pariccajitvāna uppādetvāna gāravaü, Guõaü upaparikkhitvā upakāra¤ca tādisaü. Buddhādi guõaseņņhesu upakārisu vā pica, Saddhā kata¤¤utā pa¤¤ā gāravādãhi maõķito. Yato karoti påjaü so bhāvato vandanādihi, Tato so jāyate aķķhe kulamhi uditodite Asaīkitehi sattehi bhāvato vandanārahe. Parattha påjako satto yattha yatthåpapajjati, Tattha tattha visiņņhaü so ņhānaü labhati påjiyanti. Ayamettha apacāyanānisaüso. âpadāsu sahāyānaü lābhā naņņhatthasiddhiyā, Parivārasampadāceti veyyāvaccaphalaü mataü. Gilānaguõavantānaü dānādikiriyāsuvā, Veyyāvaccābhisambhåtaü ko phalaü vaõõayissati. Yo gilānaü upaņņheti so upaņņheti maü iti, Mahā kāruõikenāpi so bhusaü parivaõõito. Buddhādãnaü guõaķķhānaü veyyāvaccassa ko guõaü, Vaõõituü cintituü vāpi samattho avināyako. [SL Page 122] [\x 122/] Pabhaīgurena kāyena sukaraü pu¤¤amuttamaü, Na kareyya kathaü vi¤¤å anummatto sacetanoti. Ayamettha veyyāvaccānisaüso. Attatthamanapekkhitvā paratthaü dãyate yato, karuõā kata¤¤utā yogā pattidānaü visesitaü. Ye ānisaüsā niddiņņhā dāne mānappahāyinā, Savisesāva te sabbe pattidānepi vediyāti. Ayamettha pattidānānisaüso. Issā maccheravyāpādaü vihiüsācāpi nāsiya, Guõārādhita citto yaü anumodati modako. Yato tato mahesakkho suråpo bhogavāpica, Dãghāyuko sadā haņņho hotipu¤¤ānumodako. Vissajjaitvāna nissaīgaü catupa¤¤āsakoņiyo, Katvā jetavane ramme vihāraü cārudassanaü. Soõõabhiīkārahatthassa sudattassa sirãmato, Disvā sabba¤¤ubuddhassa saīghassa dadato siriü. Aho dānanni bahuso udānaü abbhudãrayaü, Māõavo anumodanto adento kākanampica, Dāyakatopi adhikaü alattha kusalodayaü. Akatvā kāyavācāhi adatvā ki¤cihatthato, Cittappasādamattopi yadi evaü phalāvaho. Anumodanajaü pu¤¤aü cittāyattaü mahapphalaü, Akaronto carantohi socanãyyo ayaü janoti. Ayamettha anumodanāni saüso. [SL Page 123] [\x 123/] Pa¤¤avā suõamānohi saddhammaü buddhadesitaü, Sugambhãraü avitathaü madhuraü amataü viya. Labhate paramaü pãtiü devindenāpi dullabhaü, Tadevālaü phalaü tassa māhotu paralokikaü. Saddhammassãdha gahaõaü na hotisavaõaü vinā, Gahaõena vināattha parikkhā no pajāyati. Atthantu aparikkhanto attanovā parassa vā, Asamatthova so hoti hitatthapaņipattiyā. Pariyatti vinā dhammo natiņņhati kudācanaü, Savaõaü vināpariyatti tasmāpi savaõaü varaü. Nekakappasatussāha samānãtopi satthunā, Saddhammo na patiņņhāti savaõena vinā yato. Tato tassāpi ussāhe visesaü samavekkhiya, Sotabbo eva saddhammo api nibbāõadassināti. Ayamettha savaõāni saüso. Sabbadānaü dhammadānaü jinātãti jinobruvi, Desayã desakavaro desanā dullabhātica. Attho padãyamānohi tato khippaü vigacchati, Dhammo padãyamānohi ubhayatthābhi vaķķhati. Yoniso manasãkāro atho saddhamma desanā, Magga¤āõassa hetåti vutto magga¤¤unā sadā. Sabhāva ¤āõaü dhammānaü saüsārādãnava¤¤utā, Saccānaü cāhisamayo sabbete desanā bhavā. Yatoyaü desako dhammaü sabbasampattikāraõaü, Deseti tasmā tassãdha sabbasampattiyo phalanti. Ayamettha desanāni saüso. [SL Page 124] [\x 124/] Pasaüsā saraõagamanānussatãnaü diņņhijjukammantogadhattā tesaü vasena tattha ānisaüso veditabbo Yecānumodanā vuttā guõā yevāpi desane, Tepi yojjā yathāyoga masesā sampahaüsane. Yo ca buddha¤ca dhamma¤ca saīgha¤ca saraõaü gato, Maraõassāpi nāsajja karaõaü tamhi vijjati. Tesunussaraõãyesu buddhādisu sagāravo, Anussareyya satataü saüsāråpi samatthiko. Apica-dānādisu yaüki¤ci atthi dinnanti ādinayappavattatāya sammādiņņhiyā visodhitaü mahapphalaü hoti mahānisaüsanti ayamettha diņņhijjukamme ānisaüsoti. Dasannamevaü pana pu¤¤avatthunaü Visuü visuü samparivaõõito phalaü, Samaggabhåtānamasesato kathaü Kathesi tesaü muninaü phalodayaü. Sabbaü pu¤¤aü samodhāya phalaü tesaü visesayaü, Sambuddho nidhikaõķamhi visesenābhivaõõayã. Tattheva vaõõitaü pu¤¤aü vipākaphaladassinā, Yassa dānena sãlena sa¤¤amena damenaca Nidhã sunihito hoti itthiyā purisassavā. Cetiyamhi ca saīghe vā puggale atithãsu vā, Mātarã pitarã vāpi atho jeņņhamhi bhātari. Esonidhã sunihito ajeyyo anugāmiko, Pahāya gamanãyesu etaü ādāya gacchati. Asādhāraõa ma¤¤esaü acorāharaõo nidhã, Kayirātha dhãro pu¤¤āni yo nidhã anugāmiko. Esa devamanussānaü sabbakāmadado nidhã, Yaü yadevābhi patthenti sabbametena labbhati. [SL Page 125] [\x 125/] Suvaõõatā sussaratā susaõņhāna suråpatā, âdhipaccaparivārā sabbametena labbhati. Padesarajjaü issariyaü cakkavatti sukhaü piyaü, Devarajjampi dibbesu sabbemetena labbhati. Mānusikā ca sampatti devaloke ca yā rati, Yā ca nibbāõasampatti sabbametena labbhati. Mittasampadamāgamma yoniso ve payu¤jato, Vijjāmuttivasãbhāvo sabbametena labbhati. Paņisambhidā vimokkhā ca yā ca sāvakapāramã, Paccekabodhã buddhabhåmã sabbametena labbhati. Evaü mahiddhiyā esā yadidaü pu¤¤asampadā, Tasmā dhãrā pasaüsanti paõķitā katapu¤¤atanti. Pu¤¤aü cetaü hi nissesaü manussatte samijjhati, Taü pabbatanadãvijju jalacandādi ca¤calaü. Tasmā imaü khaõavaraü laddhā sabbatthasādhakaü, âdittacelasãsova pu¤¤akiriyāsu yu¤jatha. Ettāvatā dine dine dasapu¤¤akiriyavatthåni pårentehãti yaü vuttaü taü sabbathā pakāsitaü hoti. Dasakusalamihevaü sa¤cinantā sapa¤¤ā Vividhavibhavasāraü pāpuõitvā bhavesu, Sakalabhava nidānaü taü cajitvāna taõhaü Vigatamaraõa sokā nibbutiü sambhunantiti. Iti abhinava sādhujana pāmojjatthāya kate upāsakajanālaīkāre dasapu¤¤a kiriyavatthuniddeso nāma pa¤camo paricchedo. [SL Page 126] [\x 126/] Idāni "antarāyakaradhamme pahāyā"ti ettha ariyānaüupavādavacana¤ceva mātughātakādayo cāti ime saggāpavaggassa bādhakattā antarāyakaradhammā nāma. Ye pana antarāyakaradhamme asādhujanasaüsaggādãhi karonti te ariyåpavādakā ceva ānantariyakammakārakāti ca vuccanti. Yathāha- buddhapaccekabuddhasāvakānaü ariyānaü antamaso gihã sotāpannānampi anatthakāmā hutvā antimavatthunā vā guõaparidhaüsanena vā upavādakā akkosakā garahakā ariyåpavādakā nāmāti. Tattha 'natthi imesaü samaõadhammo assamaõā ete"ti vadanto antimavatthunā upavadati nāma. "Natthi imesaü jhānaü vā vimokkho vā maggo vā phalaü vā"ti vadanto guõa paridhaüsanena upavadati nāma. Tattha "anatthakāmā hutvā"ti vacanena mātāpitaro viya puttānaü ācariyupajjhāyā viya nissitakānaü atthakāmā hutvā garahakā upavādakā na hontãti dasseti. Ye ca ayaü ariyoti jānaü vā upavadeyyuü ajānaü vā ubhayathāpi ariyåpavādoca hoti ariyabhāvasseva pamāõattā. Ariyoti pana ajānato aduņņhacittasseva tattha ariyaguõabhāvaü pavedentassa guõaparidhaüsanaü naü hoti tassa ariyåpavādo na hotãti vadanti. Tadetaü kammaü ānattariyasadisattā bhāriyaü saggāvaraõaü maggāvaraõa¤ca hoti. Tathāpi satekicchaü hoti khamāpanena nānantariyaü viya atekicchaü. Tassāvibhā vanatthaü idaü vatthu mudāharanti. A¤¤atarasmiü kira gāme eko thero ca dahara bhikkhu ca piõķāya caranti, te paņhamaghareyeva uëuīkamattaü uõhayāguü labhiüsu therassa ca kucchivāto atthi 1 so cintesi- ayaü yāgu mayhaü sappāyā yāva na sãtalā hoti tāva naü pivāmãti so manussehi ummāratthāya āhaņe dārukhaõķe nisãditvā taü pivi, itaro taü jigucchanto atichāto 2 vatāyaü mahallako amhākaü lajjitabbakaü akāsãti āha. Thero gāme vicaritvā vihāraü gantvā sotā panno ayanti jānantoyeva daharabhikkhuü āha- atthi te āvuso imasmiü sāsane patiņņhāti, itaropi saccābhisamayo sāsane patiņņhāti ma¤¤amāno āma bhante sotāpanto ahanti āha, thero naü karuõāyamāno tenahāvuso uparimaggatthāya vāyāmaü mā akāsi khãõāsavo tayā upavaditoti attānaü 1. Rujati. 2. Atikhudābhibhåto. [SL Page 127] [\x 127/] âcikāsi. Itaro ca samaõānaü sāruppāsāruppaü lokasamudācāramattaü najānātãti adhippāyena vuttattā guõaparidhaüsanena garahãti taü khamāpesi. Tenassa taü kammaü maggācaraõaü nāhosi pubbeva pattasotāpannattā saggāvaraõamassakātumasamatthameva taü kammaü tasmā yo a¤¤opi ariyaü upavadati tena gantvā ukkuņikaü nisãditvā a¤jaliüpaggahetvā ahaü bhante tumhe ida¤cida¤ca avacaü taü me khamathāti khamāpetabbo. Sace anupacchinnadosattā sotāpannasakadāgāmino rosena vā anāgāmiarahanto vā tassa atthakāmā hutvā āyatisaüvaratthāya na khamenti disāpakkantā vā honti, ye tasmiü vihāre bhikkhu vasanti tesaü santikaü gantvā ukkuņikaü nisiditvā a¤jaliüpaggahetvā khamāpetabbaü. Kathaü? Ahaü bhante asukaü nāma āyasmantaü ida¤cida¤ca avacaü khamatu me so āyasmāti evaü vadantena khamāpetabbaü. Disāpakkante sati sissādike pesetvāpi khamāpetuü vaņņatiyeva, sace pana ekacārikabhikkhu hoti nevassa vasanaņņhānaü gataņņhānaü pa¤¤āyati ekassa paõķitassa bhikkhuno santikaü gantvā ahaü bhante asukaü nāmāyasmantaü ida¤cida¤ca avacaü taü me anussarato vippaņisāro hoti kiü karomãti vattabbaü, so vakkhati tumhe mā cintayittha thero tumhākaü khamati cittaü våpasamethāti, tenāpi ariyassa gatadisābhimukhena a¤jaliü paggahetvā khamatåti vattabbaü, sace se parinibbuto hoti parinibbutama¤caņņhānaü påjākaraõaņņhānaü vā gantvā yāva sãvathikā gantvāpi khamāpetabbo evaü kate saggācaraõa¤ca na hoti pākatimeva hoti. Pākatikameva hotiticettha evaü kate attano cittaü pasãdati taü kammaü saggāvaraõa¤ca maggāvaraõa¤ca na hotãti adhippāyoti kecivadanti. Evaü pana khamāpite taü kammaü payogasampattiyā vipākassa paņibāhitattā ahosikammavasena avipākadhammataü āpannanti nevasaggāvaraõaü na maggāvaraõa¤ca hotiti evamettha attho gahetabbo. Ayaü hi ariyåpavādakammapāpassa diņņhadhammavedanãyakammassa ca dhammatāti. [SL Page 128] [\x 128/] Evaü akatapaņikammantā taü no ce pākatikaü hoti, mahāsāvajjaü hoti. Mahāsāvajjo hi ariyåpavādo ānantariyasadiso. Yathāha- "seyyathāpi sāriputta bhikkhu sãlasampanno samādhisampanno pa¤¤āsampanno diņņheva dhamme a¤¤aü ārādheyya evaü sampadamidaü sāriputtavadāmi taü vācaü appahāya taü cittaü appahāya taü diņņhiü appaņinissajitvā yathābhataü nikkhitto evaü niraye"ti. Ayamettha ariyåpavādakamma vinicchayo. Tattha ānantariyakammakārakā nāma- mātughātaka pitughātaka arahantaghātaka lohituppādaka saīghabhedakā ti ime pa¤cajanā daņņhabbā. Mātughātakādayo hi maggānantaraü phalappatti viya cutisamanantarameva nirayåpapattiyā vadhakassa kammassa katattā ānantariyakammakārakāti vuccanti. Tattha yena manussajātikā janikāmātā sayampi manussabhåteneva sa¤cicca jãvitā voropitā vā hoti, sa¤¤āya saddhiü vadhakacetanāya cetetvā māritā ayaü mātughātako nāma. Tasmā yena manussatthibhåtāpi ajanikā posāvanikamātā vā cålamātā vā janikā vā amanussitthibhåtā mātā ghātikā so ānantariko na hoti. Yenasayaü tiracchānabhåto manussitthibhutāmātā ghātitā sopi ānantariyo na hoti. Kammaü panassa bhāriyaü hoti ānantariyaü āhacca tiņņhati. Tathā yena manussabhåto janako pitā sayampi manussabhåte neva jãvitā, voropito ayaü pitughātako nāma. Ettha pana yathā samānajātiyassa vikopane kammaü garutaraü, na tathā asamānajātiyassāti. Manussajātikā janikāti vuttaü. Yathā manussabhāve ņhitasseva kusaladhammānaü tikkhavisada sårabhāvappatti, yathā taü tinnampi bodhisattānaü bodhisattanipphatti siyā, evaü manussattabhāve ņhitasseva akusaladhammānampi tikkhavisada sårabhāvappattãti manussabhåtenevāti ca vuttanti veditabbaü. Sace vesiyā putto hoti ayaü me pitāti na jānāti yassa sambhavena nibbatto, so ca tena ghāti to pitughātakotveva saīkhaü gacchati. ânantariya¤ca phusati. Eëakacatukkaü saīgāmacatukkaü coracatukkaü cettha kathetabbaü. Tattha eëakaü māremãti abhisandhinā pihi eëakaņņhāne ņhitaü manusso manussabhåtaü mātaraü vā pitaraü vā [SL Page 129] [\x 129/] Mārento ānattariyaü phusati, maraõādhippāyeneva ānantariyavatthussa vikopitattā. Eëakābhisandhinā pana mātā pitu abhisandhinā vā eëakaü mārento ānantariyaü na phusati, ānantariyavatthu bhāvā bhāvato. Mātāpitu abhisandhãhi mātāpitaro mārento phusateva. Esanayo itarasmimpi catukkadvaye. Sabbattha hi purimaü abhisandhi cittaü appamāõaü, vadhakacitta¤ceva tadārammaõā jãvitindriya¤ca ānantariyabhāve pamāõanti daņņhabbaü. Yena antamaso gihãliīge ņhitopimanussajātiko khãõāsavo sa¤cicca jãvitā voropito ayaü arahantaghātako nāma. Amanussajātikaü pana arahantaü manussajātiyaüvā avasesa ariyapuggalaü ghātetvā ānantariyo na hoti, pabbajjāpissa na vāritā, kammaü pana bhāriyaü hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti, kammaü pana atibhāriyanti veditabbaü. Yathā mātāpitusu evaü arahantepi eëakacatukkādãni veditabbāni. Yo devadatto viya sāsanaü uddhammaü ubbinayaü katvā catunnaü kammānaü a¤¤ataravasena saīghaü bhindati, ayaü saīghabhedako nāma. Tathāhi- apalokanakammaü ¤attikammaü ¤attidutiyakammaü ¤atticatutthakammasaīkhātaü catunnaü kammānaü a¤¤ataraü saīghakammaü ekasãmāyaü visuü visuü karontena saīgho bhinno nāma hoti. Na a¤¤athāti daņņhabbaü. Yo devadatto viya duņņhacittena tathāgatassa jãvamānakasarãre khuddakamakkhikā pivanakamattampi lohitaü uppādeti ayaü lohituppādako nāma. Ettha lohituppādaü nāma anto sarãreyeva lohitassa sa¤cayakaraõaü nahi tathāgatassa abhejjakāyatāya paråpakkamena na cammaü chinditvā lohitaü paggharati, sarãrassa pana antoyeva ekasmiü ņhāne lohitaü samosarati, āghātena pakuppamānā sa¤citaü hotãti attho, yo pana rogavåpasamanatthaü jãvako viya phāletvā påtimaüsalohitaü nãharitvā phāsuü karoti, ayaü lohituppādako na hoti, bahu pana so pu¤¤aü pasavatãti daņņhabbaü. Evambhåtamariyåpavādānantariyakammaü yathāvuttavidhinā upāsakopāsikajanehi pariharitabbaü. Ettāvatā antarāyakaradhamme pahāyāti yampana vuttaü, taü sabbathā pakāsitaü hoti. [SL Page 130] [\x 130/] Karotiyaüsaggagatãnivāraõaü-ihāpavaggā varaõaü tatheva, Tamantarāyaü karadhammamevaü-budhena¤atvā parivajjanãyanti. Iti abhinavasādhujanapāmojjatthāya kate upāsakajanālaīkāre Antarāyakaradhammaniddeso nāma chaņņho paricchedo. Idāni "lokiyalokuttarā sampattiyo sādhetabbā"ti ettha lokiyasampattiyo nāma-gahapati mahāsārasampatti brāhmaõamahāsāra sampatti khattiyamahāsārasampatti padesarajjasampatti cakkavattisampatti devarajjasampatti ādivasena nekavidhā honti. Tattha yasmiü seņņhikule cattāëãsakoņidhanaü nidahitvā divase divase pa¤cammanaü vaya karoti dasammanaü anto pavisati ayaü gahapatimahāsārasampatti nāma. Yasmiü brāhmaõakule asãti koņidhanaü nidahitvā divase divase dasammanaü vayaü karoti vãsati ammanaü anto pavisati, ayaü brāhmaõamahāsārasampatti nāma. Yasmiü rājakule koņisataü dhanaü nidahitvā divase divase vãsati ammanaü vayaü karoti, cattāëãsa ammanaü anto pavisati ayaü khattiyamahāsārasampatti nāma. Upāsakaratanādibhāvaü patto pana upāsakajano etāpisampattiyo adhigantvā tāhi attānaü alaīkaroti padesarajjasampattināma dviyojana tiyojana vãsati tiüsati cattāëãsa paõõāsasaņņhi sattati asãti navuti vãsatiyojanasate ņhāne rajjaükarontānaü anubhavitabbauëārarajjasampatti. Tampi adhikagantvā upāsakajano tāhi attānaü alaīkaroti. Cakkavattisampatti nāma- catumahā dvãpa dvisahassaparittadvãpa patimaõķite sakalacakkavāëagabbhe issariyādhipaccaü karontena cakkavattira¤¤ā anubhavitabbā sampatti. Sā cevaü veditabbā, antojanasmiü balakāye dhammikāya rakkhāvaraõa guttiyā saüvidhānaü-khattiyesu anuyuttesu-brāhmaõagahapatikesu-negamajanapadesu-samaõabrāhmaõesu- [SL Page 131] [\x 131/] Migapakkhisu- adhammakaraõapaņikkhepo-adhanānaü dhanānuppadānaü- samaõabrāhmaõopasaükamanaü pucchananti. Evamāgataü dasavidhaü cakkavatti vattaü påretvā nisinnassa ra¤¤o cakkavattissa cakkadahato yaü cakkaratanaü uppajjati indanãla maõinābhi sattaratanamaya sahassāraü pavāëanemi rattasuvaõõanemisandhi yassa dasannaü dasannaü arānaü upari ekaü muddhāraü hoti vātaü gahetvā saddakaraõatthaü, yena kato saddo sukusalappatāëita pa¤caīgika turiyasaddo viya hoti, yassa nābhiyā ubhato passe 1. Dve sãhamukhāni honti abbhantaraü sakaņa cakkasseva susiriü, tassa kattā vā kāretā vā natthi, kammappaccayena utunā samuņņhāti yaü rājā vuttanayena dasavidhaü cakkavattivattaü påretvā tadahuposathe paõõarase puõõamadivase sãsaü nahāto uposathiko uparipāsādavaragato sãlaü visodhento 2. Nisinno puõõacandaü viya suriyaü viya ca uņņhentaü passatiü yassa dvādasayojanato saddo såyati tiyojanato 3. Vaõõo dissati, yaü mahājanena 'dutiyo ma¤¤e cando suriyo vā uņņhito'ti ativiya kutåhalajātena dissamānaü nagarassa upari āgantvā ra¤¤o anto purassa pācãnapasse nāti uccaü nāti nãcaü hutvā mahājanassa pupphagandhādãhi påjetuü yuttaņņhāne akkhāhataü viya tiņņhati. Tadeva anubandhamānaü hatthiratanaü uppajjati- sabbaseto rattapādo sattappatiņņho iddhimā vehāsaīgamo uposathakulā vā chaddantakulā vā āgacchati, uposathakulā āgacchanto hi sabbajeņņhako āgacchati, chaddantakulā āgacchanto sabbakaõiņņho sikkhitasikkho damathåpeto, so dvādasa yojanaü parisaü gahetvā sakalajambudãpaü anusaüyāyitvā pure pātarāsameva sakarājadhāniü āgacchati. Tampi anubandhamānaü assaratanaü uppajjati-sabbaseto rattapādo kākasãso mu¤jakeso iddhimā vehāsaīgamo valāhaka assarājakulaja āgacchati. Tampi anubandhamānaü maõiratanaü uppajjati, so hoti mani veëuriyo subho jātimā aņņhaüso suparikammakato āyāmato cakkanābhisadiso, so vepullapabbatā āgacchati, 1. Ubhohi passehi. 2. âvajjento. 3. Yojanato. [SL Page 132] [\x 132/] So caturaīgasamannāgatepi andhakāre ra¤¤o dhajaggaügato yojanaü obhāseti, yassobhāsena manussā divāti ma¤¤amānā kammante payojenti, antamaso kunthakipillikaü upādāya passanti. Tampi anubandhamānā itthiratanaü uppajjati pakati aggamahesã vā hoti uttarakuruto vā āgacchati maddarājakulato vā atidãghatādi chadosavivajjitā atikkantā mānusaü vaõõaü appattā dibbaü vaõõaü yassā ra¤¤o sãtakāle uõhānigattāni honti uõhakāle sãtāni gattāni honti, satadhā phoņhitatåëapicuno viya kāyasamphasso hoti kāyato candanagandho vāyati mukhato uppalagandho vāyati, pubbuņņhāyitādianekaguõa samannāgatā ca hoti. Tampi anubandhamānaü gahapatiratanaü uppajjati ra¤¤o pakatikammakaro seņņhi, yassa cakkaratane uppannamatte dibbaü cakkhuü pātubhavati, yena samantato yojanamatte nidhiü passati sassāmikampi assāmikampi, so rājānaü upasaīkamitvā pavāreti "appossukko tvaü deva hohi ahaü te dhanena dhanakaraõãyaü karissāmã"ti. Tampi anubandhamānaü parināyakaratanaü uppajjati ra¤¤o pakati jeņņhaputto cakkaratane uppanne atireka pa¤¤āveyyattiyena samannāgato hoti, so dvādasayojanāya parisāya cetasā cittaü parijānitvā niggahapaggahakaraõa samattho hoti, so rājānaü upasaīkamitvā pavāreti "appossukkotvaü deva hohi ahaü te rajjaü anusāsissāmã"ti. Evamimehi sattahi ratanehi samannāgato rājā cakkavatti vāmena hatthena suvaõõabhiükāraü gahetvā dakkhiõa hatthena cakkaratanaü abbhukkirati "pavattatu bhavaü cakkaratanaü abhivijinātu bhavaü cakkaratanaü"ti tato cakkaratanaü pa¤caīgikaü viya turiyaü madhurassaraü niccharantaü ākāsena sineruü vāmapasse katvā samuddassuparibhāgena sattayojanasahassappamāõaü pubbavidehaü gacchati anvadeva rājā cakkavatti cakkānubhāvena dvādasayojana vitthinnāya caturaīginiyā senāya nāti uccaü nāti nãcaü uccaü rukkhānaü heņņhābhāgena [SL Page 133] [\x 133/] Nãcarukkhāya uparåpari rukkhesu puppha phala pallavādiü paõõākāraü gahetvā āgatānaü hatthato paõõākāra¤ca gaõhanto ehi kho mahārājāti evamādinā paramanipaccākārena āgate paņirājāno"pāõona hantabbo adinnaü nādātabbaü kāmesumicchācāro na kātabbo musā na bhāsitabbā majjaü na pātabbaü yathābhuttadva bhuchathā"ti anusāsanto gacchati Yattha pana rājā bhu¤jitukāmo divā seyya vā kappetukāmo hoti tattha cakkaratanaü ākāsā oruhitvā udakādi sabbakiccakkhama bhåmibhāge akkhāhataü viyatiņņhati, punara¤¤o gamanacitte uppanne cakkaratanaü vehānaü abbhuggantvā purimanayeneva saddaü karontaü gacchati, yaü sutvā dvādasayojanikāpi parisā ākāsena gacchati. Cakkaratanaü anupubbena puramatthimaü samuddaü ajjhogāhati, tasmiü ajjhogāhite yathā yathā ajjhogāhati tathā tathā saīkhitta åmivipphāro hutvā ogacchamānaü mahāsamuddasalilaü yojanamattaü ogantvā anto samudde ubhosu passesu veëuriyamaõibhitti viya paramadassanãyaü hutvā tiņņhati. Mahājano yathākāmaü sattaratanāni gaõhāti. Punarājā bhiīkāraü gahetvā ito paņņhāya mamarajjanti udakena abbhukkirati, evaü puratthimaü sāgarapariyantaü gantvā taü cakkaratanaü paņinivattati, paņinivattamāne ca tasmiü sāgare parisā aggato hutvāmajjhe rājā cakkavatti ante cakkaratanaü hoti, tampi jalanidhi jalaü tena viyogaü asahamānamiva nemimaõķala pariyantaü abhihanantaü tãrameva upagacchati, evaü rājā cakkavatti puratthimasamuddapariyantaü pubbavidehaü abhivijinitvā dakkhiõasamuddapariyantaü jambudãpaü vijetukāmo cakkaratana desitena maggena dakkhiõa samuddābhimukho gacchati, taü dasasahassappamāõaü jambudãpaü vijinitvā dakkhiõasamuddato paccuttaritvā sattayojana sahassappamāõaü aparagoyānaü vijetuü heņņhā vuttanayena gantvā tampi sāgarapariyantaü abhivijinitvā pacchima samuddatopi uttaritvā aņņhayojanasahassappamāõaü uttarakuruü vijetuü tatheva gantvā taü samuddapariyantaü tatheva abhivijinitvā uttarakurusamuddatopi paccuttaritvā evaü catuddisaü anusāsitvā cakkaratanaü tiyojanasatappamāõaü ākāsaü ārohati, tattha ņhito rājā cakkavatti cakkaratanānu bhāvena catumahādvãpadvãsahassaparittadvãpapati [SL Page 134] [\x 134/] Maõķitaü etaü cakkavāëagabbhaü suphullapuõķarãkavanaü viya oloketi, evaü olokayato cassa anekappakārā pãti uppajjati. Ettavatā. Ra¤¤ā cakkavattinā sāgarapariyantāya paņhaviyā issariyaü adhigato hoti. Evaü cakkavāëapabbatamariyādaü samuddapariyantaü katvā ņhitassa cakkavāëagabbhe adhigataissariyādhipaccassa ra¤¤o devaccharā viya abhiråpā nānāvidhapasādhanapasādhitā paripuõõarajanikarasadisaruciravaravadanā bimbaphalasadisadasanavasanā vimalasamasitāvivaradasanā asitanayanakesapāsā sujātāni nãlakuņilabhamukā sujātahaüsayugalasannibhapãnapayodharā ratikarakanakarajataviracitavaramaõimekhalā rathanemisadisavipulaghanajaghanataņākarikarasadisamudukomaloruyugā naccagãtavāditesu kusalāpiyabhāsiniyo caturāsãtisahassa nāņakitthiyobhavissanti. Puttasahassapamukho parināyakaratanabhåto jeņņhaputto bhavissati. Dvādasayojanikaü pa¤caīgikaturiyamaõķalaü bhavissati. Pa¤cavãsati yojanikaü brāhmaõamaõķalaü bhavissati. Aņņhacattāëãsa yojanikaü sabbābharaõa vibhåsitaü sannaddhapa¤cāyudhanānāvesadhārã amaccamaõķalaü bhavissati. Navutiyojana parimaõķalaü pa¤cayojanasatikaü sattaratanaracitamaõķapamālā paricchinnasenā bhavissati. Samannā catusu disāsu caturāsãti koņisahassa saükheyyo balakāyo bhavissatãti evamādi anekavidhasirisamudayasamujjalaü cakkavatti vibhavaü hoti. Upāsakaratanādibhāvaü patto upāsakajano heņņhā vuttanayena saraõasãlāvidhinā imaü hi cakkavattisampattiü pāpuõitvā tāya attānaü alaīkaroti. Tattha "indanãlamaõinābhã"ti indanãlamaõimānābhã, 'sattaratanamayasahassāraü"ti sahassa assa arānanti = sahasāraü, sahassaü arā etassāti vā sahassāraü, tampi sattaratanamayaü. "Pavālanemã"ti surattasiniddhapavālamayānemi "rattasuvaõõanemisandhã"ti saüjhārāgasassirãkarattajambunadamayānemi sandhi hoti. "Yassā"ti cakkaratanassa "uparã"ti nemimaõķalapiņņhiyaü. "Ekaümuddhāraü hotã"ti dhamanavaüso viya anto susiraü chiddamaõķalika vicitta vātagāhã pavāladaõķo hoti "sukusalappatāëitapa¤caügikaturiyasaddoviyā"ti suņņhu kusalena sippinā pahaņassa pa¤caīgikassa [SL Page 135] [\x 135/] Turiyassa saddo viya yena kato saddo hotãti attho. Tattha pa¤caügikaturiyaü nāma-ātataü vitataü ātatavitataü ghanaü susiraü ca idaü pa¤caīgaü, pa¤caīgāni etassāti = pa¤caīgā, pa¤caīgameva pa¤caīgikanti vuccati. Tatthaātataü nāma cammapariyonaddhesu bheriyādi ekatalaturiyaü. Vitataü nāma ubhayatalaü. âtata vitataü nāma tantibaddhapanavādi. Ghananti sammādi. Susiranti vaüsasaīkha siīgādi. "Kammapaccayena utunā"ti cakkavattibhāvāvahadānasãlādipu¤¤ahetunā utunā yathāvuttapu¤¤akammasahāyabhåto paccayo kammassa vā sahāyabhåto paccayo kammapaccayo tena kammapaccayena utunā. Dasavidha cakkavattavattanti anto janasmiü balakāye dhammikāya rakkhāvaraõa guttiyā saüvidhānaü-pe-pa¤hapucchananti, idaü tattha gahapatike pakkhijāte ca visuü katvā gahaõa vasena dvādasavidhanti ca vaõõenti. Ettha ca antojana saīkhātaü puttadāraü sãlasaüvare pataņņhāpento vatthagandhamālādãni cassa dadamāno sabbupaddavaü cassa nivārayamāno dhammikaü rakkhāvaraõaguttiü saü vidahatināma. Balakāyādisupi esevanayo. Ayampana viseso. Balakāyo kālaü anatikkamitvā bhattavetanasampādanenāpi anuggahetabbo. Abhisitta khattiyā bhadra assājāneyyādiratana sampādanenāpi upagaõhitabbā. Anuyutta khattiyā tesaü anuråpayānavāhana sampādanenāpi paritosetabbā. Brāhmaõā annapānavatthādinā deyyadhammena. Gahapatikā bhattabãjanaīgalabalivaddādi sampādanena. Tathā nigamavāsino janapadavāsino ca bhattabãjādidānena. Samitapāpabāhitapāpasamaõabrāhmaõā samaõaparikkhāradānena sakkātabbā. Migapakkhiõo abhayadānena samassāsetabbā. Yaü cakkaratanaü passatãti sambandho. Uposathikoti uposathaü vuccati aņņhaīgasamannāgataü pakkhadivasesu gahaņņhehi rakkhitabbasãlaü samādānavasena taü etassa atthãti uposathiko. "Sabbaseto"ti kālapiëakādãnaü abhāvena visuddhasarãro. "Rattapādo"ti manosilācuõõara¤jitapariyantoviya rajatapabbato hoti. "Sattappatiņņho"ti bhåmiphusanakehi vālavivaraīgaü hatthoti imehi tãhi catuhi pādehi cāti sattahi avayavehi patiņņhitattā sattappatiņņho. "Vehāsaīgamo"ti yogã viya vehāsaü gamanasamattho. "Sabba [SL Page 136] [\x 136/] Jeņņho"ti sabbesaü padhāno. "Chaddantakulā sabbakaõiņņho"ti chaddantakulā āgacchanto sabbanihãno āgacchatãti yojetabbaü. Anusaüyāyitvā"ti anusitvā. "Kākasãso"ti kākagãvā viya indanilamaõi viya ca kālavaõõena sãsena samannāgatattā kākasãso. "Mu¤jakeso"ti suņņhu kappetvā ņhapitehi viya mu¤jasadisehi saõhavaņņa ujugatehi kesehi samannāgatattā mu¤jakeso. "Valāhakassa rājakulā"ti sindavassajānãyarājakulato. "Subho jātimā"ti suņņhu bhāsatãti subho sundaroti attho, pabhā sampattiyā hi maõino bhaddatā parisuddhaākārasamuņņhito kuruvindajāti ādi visesena amassopi hi maõino ākāraparisuddhimålakova. "Suparikammakato"ti suņņhukataparikammo apanãtapāsāõasakkharoti attho pāsāõādi dosanãharaõavasena parikamma nipphatti. "Caturaīgasamannāgatepã"ti kālapakkha cātuddasã aķķharattaghana vanasaõķa meghapaņala saīkhātehi catuhi aīgehi samannāgate rattandhakāre itthiratanaü uppajjatãti vatvā kuto assā pātubhāvoti āha-uttarakuruto vātiādi maddaraņņhaü kirajambudãpe abhiråpānaü itthãnaü uppattiņņhānaü maddarājakulatovā āgacchatãti sambandho cakkavattira¤¤o pu¤¤atejena sayaü āgacchatãti adhippāyo "atidãghā"ti ettha ādisaddena atirassā atikisā atithålā atikālã accodātāti imedese saügaõhāti. Yathāpamāõaü vuttaü evaü ārohaparināha kaõhagoratāca pāsādikā nātidãghādayo evaü manussānaü dibbaråpatāpãti āha-appattaü dibbaü, vaõõanti "satadhā phoņhitatålapicuno viyāti" sappimaõķe pakkhipitvā ņhapitassa satadhā vibhātassa tulapicuno viya, tålapicunoti idaü kappāsapicuvasena vuttaü tålapicuno pana vihananameva natthi. Rājānaü disvānisinnasayanato paņhamameva uņņhātãti pubbuņņhāyi, pubbuņņhāyitādãti etthāsaddena pacchānipātinã kiükārapaņissāvinã manāpacāriõã piyavādinãti evamādi saügaõhāti pacchānipātinãti sāmismiü nisinne tassa tālavaõņena vãjanādikiccaü katvā pacchā nipatati nisãdatãti pacchā nipātanã kiü karomidevāti vācāya kiükāraü paņisāvetiti kiükāra paņissāvinã ra¤¤o manāpameva carati karotãti manāpacāriõã. Sabbesaü piyameva vadatãti piyavādinã. "Pa¤¤āveyyattiyenā"ti pa¤¤āpāņavena'pa¤¤āya [SL Page 137] [\x 137/] Tikkhabhāvenāti vuttaü hoti. "Cetasā"ti attano cittena cintitanti parisāya cittanti evamādinā attho veditabbo. Evaü cakkavatti sampattiü anubhavitvā cātummahārājika dibbaloke devarajåhi anubhavitabbā sampattiyopi anubhavati. Tathāhi:- Paņhavitalato dve cattāëãsayojanasahassamatthake ņhāne yugandharamatthakasame ākāse cātummahārājika devalokaü yāvacakkavāëa pabbatā aņņhāsi, taü panetaü vinā antaravãthiyo kanakarajatamaõivimānehi nirantaraü ahosi, catunnaü pana devarājånaü sattaratana sobhā samujjalaü devanagaraü yugandharapabbatamuddhani ahosi, tasmiü devanagare manussagaõanāya navutivassa satasahassāni dibbasampattiü anubhavatiyeva. Devarājasampatti nāma-tāvatiüsa yāma tusitanimmānaratiparanimmita vasavattisaükhātesu devalokesu devarājåhi anubhavitabbā sampatti. Tatthatāvatiüsesåti maghena māõavena saddhiü tettiüsa saha pu¤¤akārino ettha nibbattāti tettiüsā, tadeva tāvatiüsaü, taü nivāso etesanti tāvatiüsāti vadanti, yasmā pana "sahassā cātummahārājikānaü sahassaü tāvatiüsānanti" vacanato sesacakkavāëesupi chakāmāvacaradevalokā atthi, tasmā nāmamattavevetaü tassa devalokassāti gahetabbaü te pana tāvatiüsādevā atthi pabbataņņhakā, atthi tesaü paramparācakkavāëa pabbataü pattāyeva, tathā yāmādãna¤ca ekadevalokepi devānaü paramparā cakkavāëapabbataü appattā nāma natthi. Idaü pana tāvatiüsabhavanaü cātummahārājikato dvācattāëãsayojanasahassaņņhāne sinerussa uparitale dasasahassa yojanike ņhāne patiņņhitanti veditabbaü tassa pācinapacchimadvārānamantarā dasayojanasahassaü hoti, tathādakkhiõuttaradvārānaü tampana nagaraü sattaratanamahāpākārehi ceva sattaratanamayehi dvārakoņņhakasahassehi ca parikkhittaü hoti, kanakarajatamaõi vimānapantãhi ceva nānāvidhauyyānapantãhi ca patimaõķitaü, nagarassa pācãna disābhāge ratanamayadvārakoņņhakapākārehi parikkhittaü sahassayojanikaü nandana [SL Page 138] [\x 138/] Vanaü ahosi, uyyānassa ca nagarassa ca antare nandā culla nandānāma dve pokkharaõiyo ahesuü, tesaü dvinnaü pokkharaõãnaü tãre kadalimigacammamiva sukhasamphassā nandā cullanandāti dve ratana piņņhipāsāõa ca ahesuü, tathā dakkhiõadisāyampi ratanamayadvārakoņņhakapākāra parikkhittaü satayojanikaü phārasakavanaü ahosi, tassa uyyānassa ca nagarassa ca antarā bhaddāsubhaddā nāma dve pokkharaõiyo ahesuü, tesaü dvinnaü tãre bhaddāsubhaddā nāma dve ratanapiņņhipāsāõā ahesuü, pacchimadisābhāge pi tathā ratanapākāradvārakoņņhaka parikkhittaü pa¤cayojanasatikaü cittalatāvanaü ahosi, tassa ca nagarassa ca antarācitrā cullacitrā nāma dve pokkharaõiyo ahesuü tesampi tãre citrā cullacitrā nāma dve ratanapiņņhipāsāõā ahesuü, tathā uttaradisābhāge ratanamaya dvārakoņhakaparikkhittaü pa¤cayojanasatikaü missakavanaü nāma uyyānaü ahosi. Tassa ca nagarassa ca antarā dhammā culladhammā nāma dve pokkharaõiyo ahesuü, tesaü dvinnampi tãre dhammā culladhammā nāma dve ratanapiņņhipāsāõā ahesuü, tathā nagarassa pācãna uttarakaõõeratanamayapākāradvārakoņņhakaparikkhittaü sattasahassayojanikaü mahāvanaü nāma uyyānaü ahosi ratanamayasahassakåņāgāra patimaõķitānaü mahāvananandanavanānamantare yojanasatāvaņņā nandā nāma pokkharaõã atthi, nagaramajjhe yojanasatubbedhehi nānāvidharatana mayåkha vipphurantadhajamālāhi samujjalantaü sattasatayojanubbedhaü vejayantaü nāma mahāpāsādaü ahosi, tattha suvaõõayaņņhisu maõimayā dhajā ahesuü, maõiyaņņhisu suvaõõadhajā, pavālayaņņhisu muttadhajā muttāyaņņhisu pavāladhajā sattaratanamayayaņņhisu sattaratanamayā dhajā ahesunti veditabbaü. Tassa pācãnadisābhāge puõķarãkaü nāma uyyānaü ahosi, tasmiü uyyāne pa¤cayojana bahalo parikkhepato paõõarasayojano ubbedhato pa¤¤āsa yojanakkhandho pāricchattako nāma ahosi, tassa ekekā sākhā pa¤¤āsa pa¤¤āsa yojanā hontãti tisatayojanappamāõaü sākhāmaõķalaü hoti tassa pupphānaü ābhā pa¤¤āsayojanaņņhāne pattharati, vikasitakusumānaü gandho yojanasataü vāyati, evaü sabbaphāliphullassa pāricchattakassamåle ubbedhato pa¤cadasayojanaü puphulato pa¤¤āsa yojanaü dãghato saņņhiyojanaü bandhujãvakakusumasamāna [SL Page 139] [\x 139/] Vaõõaü paõķukambalasilāsanaü ahosi, tattha nisinnakāle upaķķhakāyo pavisati, uņņhitakāle bheritalamiva samaü hoti, sãtuõhasaīkhātā utu ca tattha manonukålā pavattati, tathā navayojanasatikā sudhammā nāma devasabhā ahosi, tato ramanãyataraü kira a¤¤aü ņhānaü nāma natthi, māsassa aņņhasu divasesu tattha dhammasavaõaü hoti, yāvajjatanā ramanãyaü ņhānaü disvā sudhammā devasabhā viyāti vadanti. Evamādi vividhavibhavasampanne tāvatiüsabhavane sakko paņivasati, tassaerāvano nāma asādhāraõo varavāraõoatthi, so uyyāna kãëāyanikkhamanakāle tettiüsajanānaü tettiüsakumbhe māpeti āvaņņena gāvuta 1 aķķhayojanappamāõe, sabbesaü majjhe sakkassatthāya sudassanaü nāmatiüsayojanikaü kumbhaü māpeti tassa upari dvādasayojaniko ratanamaõķapohoti, tattha antarantarā sattaratanamayā yojanubbedhā dhajā uņņhahanti, pariyante kiīkiõikajālā olambanti, yassā mandavāteritāya pa¤caīgikaturiyasaddasammisso dibbasaügãtasaddo viya ravo niccharati, maõķapamajjhe sakkassa yojaniko maõipallaīko pa¤¤atto hoti, tattha sakko nisãdati, tettiüsakumbhānaü ekekasmiü kumbhe satta satta danne māpeti, tesu ekeko paõõāsayojanāyāmo, ekekasmiü cettha dante satta satta pokkharaõiyo honti, ekekāya pokkharaõiyā satta satta padumiõigacchā honti, ekekasmiü gacche satta satta pupphāni honti, ekekassa pupphassa satta satta pattāni honti, ekekasmiü patte satta satta devadhãtaro naccanti, evaü samannā paõõāsayojanaņņhāne hatthidantesuyeva nacca samajjaü hoti. Evaü mahantena sirivilāsena saņņhiyojanavitthatāya sudassana mahāvãthiyā puravadhånaü aķķhateyyakoņãhi ceva dvãsu devalokesu devatāhi ca parivuto sakko devarājā mahantaü dibbasampattiü anubhavati: Upāsakaratanādibhāvaü patto pana upāsakajano imampi sakkasampattiü paņilabhitvā manussagaõanāya tisso ca vassakoņiyo saņņhi¤ca vassasatasahassāni dibbasukhamanubhavanto tāhi sampattãhi attānaü alaükaroti. 1. Tigāvuta [SL Page 140] [\x 140/] Itoppabhåti devesu rājånaü vibhavo pana. Na sakkā hoti vaõõetuü abuddhena yato tato, Tatthāyumānumānena vi¤¤eyyova sukhodayo. Tathāhi-dukkhato yātā apayātāti = yāmāti laddhanāmānaü devānaü nivāsanaņņhānatāya yāmasaükhātesu devalokesu uppajjitvā tatthapi manussagaõanāya cattāëãsavassasatasahassādhikāni cuddasa vassakoņiyo ca mahantaü dibbasampattimanubhavitvā tāhipi attānaü alaükaroti. Evaü attano sirisampattiyā tusaü pãtiü itā gatā = ti tusitāti evaü laddhanāmānaü devānaü nivāsanaņņhānatāya evaü laddhanāme tusitapure uppajjitvā tatthapi manussagaõanāya saņņhivassasahassādhikāni sattapa¤¤āsavassakoņiyo mahantaü dibbasukhamanubhavitvā tehipi attānaü alaükaroti. Tathā nimmāna rati etesanti = nimmānaratinoti evaü laddhanāmānaü devānaü nivāsanaņņhānatāya nimmānaratisaükhātesu devesupi uppajjitvā manussagaõanāya dve ca vassakoņiyo cattāëãsavassasatasahassādhikāni tiüsavassakoņiyo aparimitaü dibbavibhavamanubhavitvā tehipi attānaü alaīkaroti. Tatheva paranimmitesu bhogesu attano vasaü vattentãti = paranimmitavasavattinoti evaü laddhanāmānaü devānaü nivāsanaņņhānatāya paranimmitavasavattisaükhātesu devesu uppajjitvā manussagaõanāya navasataü ekavãsatikoņiyo saņņhi¤ca vassasatasahassāni avaõõanãyaü vipulodāraü mahantaü dibbasirimanubhavitvā tāyapi attānaü alaīkaroti. Evaü chakāmāvacaresu devesu anulomapaņilomavasena råpasaddagandharasaphoņņhabbasaīkhāte pa¤cakāmaguõe suciramanubhavanto kāmasampattiü anubhavati. Bhavantettha:- Saggesu heņņhimasukhaü cakkavattisukhena hi, Pāõimattakapāsāõaü himavantantaraü mataü. Yāni pa¤¤āsavassāni manussānaü dino tahiü, Tiüsarattindivo māso māsā dvādasa vaccharaü. Tena saüvaccharenāyu dibbaü pa¤casataü mataü, Heņņhi mānantu devānaü āyuno hi catugguõaü. [SL Page 141] [\x 141/] Uparåpari devānaü channaü cāti vijāniyaü, Ratanuttama cittehi vihaīgapathacārihi, Vimānehi ca ratanānaü ko sukhaüvaõõayissati. Ekova rakkho phalati sabbaü icchānukålakaü, Yaü hi tattha vasantānaü ko sukhaü vaõõayissati. Sugandha sukhasamphassā sovaõõāpi piëandhanā, Yesaü pu¤¤ena ko tesaü sukhaggaü vaõõayissati. Accharā vijjusa¤cārā accherasata maõķitā, Muttā vālukasaüchannā yuttā pu¤¤aphalattano. Sampaphullalatālamba manu¤¤ā gindamaõķito, Vicitta patta pakkhãnaü vaggunigghosanādikā Suvaõõamaõisopāna nãlāmalajalāsayā, Avaõõarahitāneka sugandhakusumotthatā. Pu¤¤akammamahāsippi kappitā pãtivaddhanā, Pu¤¤akammaratāvāsa vipakkhasukhadāyikā. Sabbotukasukhārammā uyyānā nandanādayo, Ye pamodanti kotesaü sukhaggaü vaõõayissatãti. Evaråpaü kāmabhavasampattiü anubhavitvā råpabhavasampattimpi anubhavitu kāmena upāsakajanena:- "Piyo ca garubhāvaniyo vattā ca vacanakkhamo, Gambhãra¤ca kathaü kattā no caņņhāneni yojako"ti. Evamādi kalyāõaguõa samannāgataü kalyāõamittaü upasaīkamitvā visuddhimagge vuttanayena cariyānukålaü kammaņņhānaü gahetvā kāmacchandavyāpāda thãnamiddha uddhaccakukkuccavicikicchā vippahãnaü vitakkavicāra pãtisukhacitte kaggatā sampayuttaü paņhamajjhānaü bhāvetabbaü. Tampanetaü jhānaü tividhaü hoti hãnamajjhima paõitavasena. Tattha paņiladdhamattaü anāsevitaü hãnaü subhāvita aparipuõõa vasãbhāvaü majjhimaü ativiyasubhāvitaü sabbaso paripuõõa vasãbhāvaü paõitanti veditabbaü tampanetaü paņhamajjhānaü hãnaü parittaü bhāvetvā aparihãnajjhāno mahābrahmānaü parivārakattā tesaü parisatiü bhavāti = brahmapārisajjāti laddhanāmānaü [SL Page 142] [\x 142/] Brahmānaü nivāsanaņņhānatāya brahmapārisajja saīkhāte paņhamatale nibbattitvā kappassa tatiyabhāgappamāõaü brahmasampatti manubhavati. Tameva majjhimaü bhāvetvā aparihãnajjhāno mahābrahmānaü puro hitaņņhāne ņhitattā brahmapurohitāti laddhanāmānaü nivāsanaņņhānatāya brahmapurohitoti evaü laddhanāme brahmaloke nibbattitvā upaķķhakappaü brahmasampatti manubhavati. Tameva paõãtaü bhāvetvā aparihãnajjhāno upāsakajano tehi tehi jhānādãhi guõavisesehi bråhitā paņividdhā brahmāno vaõõavantatāya ceva dãghāyukatādãhi ca brahmapārisajjādãhi mahantabhāvato ca mahābrahmānoti laddhanāmānaü brahmānaü nivāsanaņņhāna tāya mahābrahmāti vissute brahmaloke nibbattitvā ekamasaīkheyya kappaü brahmasampatti manubhavati tayopete paõãtaratamaratanāvabhāsitasamānatalavāsinoti veditabbā. Ettha pana etesaü tinnannampi asaükheyyakappavaseneva āyuparicchedo daņņhabbo. Tathāhi brahmapārisajjādãnaü tinnampi mahākappānaü vasena āyuppamāõa paricchedo na sambhavati, ekakappepi tesaü avināsabhāvena paripuõõakappe asambhavato, tathāhesaloko sattavāresu agginā aņņhame vāre udakena puna sattavāresu agginā aņņhamevāre udakenāti evaü aņņhasu aņņhakesu paripuõõesu pacchimavāre vātena vinassati, tattha paņhamajjhānatalaü upādāya agginā nassati, dutiyajjhānatalaü upādāya udakena, tatiyajjhānatalaü upādāya vātena nassati. Vutta¤cetaü:- "Satta sattagginā vārā aņņhame aņņhamodakā, Catusaņņhi yadā puõõā eko vāyuvaro siyā. Agginā bhassarā heņņhā āpena subhakiõhato, Vehapphalato vātena evaü loko vinassatã"ti. Tasmā tinnannampi paņhamajjhānatalānaü eka kappepi avināsanabhāvato sakalakappe tesaü sambhavo natthãti asaīkheyyakappavasena tesaü āyuparicchedo vutto. Dutiyajjhānalato paņņhāya pana paripuõõassa mahākappassavasena āyuparicchedo, na asaīkheyyakappavasena asaīkheyyakappo tica yojanāyāmavitthāravasena sāsaparāsito vassasataccayena ekekabãjassa gahaõena sāsaparāsito parikkhayepi [SL Page 143] [\x 143/] Akkhayasabhāvassa mahākappasseva catutthabhāgo. So pana yattha rogadubbhikkhānaü a¤¤atara saüvattena bahusu vināsamupagatesu avasiņņhasattānaü pavattakusaladhammānubhāvena dasavassato paņņhāya anukkamena asaīkheyyāyuppamāõesu sattesu puna adhammasamādānavasena kamena parihāyitvā dasavassāyukesu jātesu rogādisu a¤¤atarasaüvaņņena sattānaü vināsappattiyā ayameko antarakappoti evaü paricchinnassa antarakappassa vasena catusaņņhi antarakappappamāõo hoti, vãsati antarakappappamāõotica vadanti tathā dutiyajjhānaü tatiyajjhānaü ca parittaü bhāvetvā aparihãnajjhāno uparimehi parittā ābhā etesanti = parittābhāti evaü laddhanāmānaü nivāsanaņņhānatāya parittābhasaīkhāte brahmaloke uppajjitvā dve mahākappāni brahmasampatti manubhavati. Tameva majjhimaü bhāvetvā aparihãnajjhāno appamāõā ābhā etesanti = appamāõābhāti vissute brahmaloke nibbattitvā cattāri mahākappāni brahmasampatti manubhavati. Tameva paõãtaü bhāvetvā aparihãnajjhāno valāhakato vijju viya itocito ca ābhā sarati nissarati etesaü sappãtikajjhāna nibbattakkhandha santānattā ābhassarāti laddhanāmānaü nivāsanaņņhānatāya ābhassarāti vissute brahmaloke nibbattitvā aņņhamahākappāni brahmasampatti manubhavati. Etepi tayo paõãtaratanāvabhāsitekatalavāsinoti veditabbā. Tathā catutthajjhānaü parittaü hãnaü bhāvetvā aparihãnajjhāno subhāti ekaghanā acalā sarãrābhā vuccati, sā uparibrahmehi parittā subhā etesanti = parittasubhāti evaü laddhanāmānaü nivāsanaņņhānatāya parittasubhasaükhāte brahmaloke uppajjitvā soëasamahākappāni brahmasampattimanubhavati. Tameva majjhimaü bhāvetvā aparihãnajjhāno appamānasubhā etesanti = appamāõasubhāti evaü laddhanāmānaü brahmānaü nivāsanaņņhānatāya appamāõasubhasaīkhāte brahmaloke nibbattitvā dvattiüsamahākappāni brahmasampattimanubhavati. Tameva paõãtaü bhāvetvā aparihãnajjhāno pabhāsamudayasaükhātehi subhehi kiõõā ākiõõā subhakiõõāti evaü laddhanāmānaü brahmānaü nivāsanaņņhānatāya subhakiõhasaīkhāte brahmaloke uppajjitvā upāsakajano [SL Page 144] [\x 144/] Catusaņņhimahākappāni brahmasampattimanubhavati. Etepi paõãtaratanāvabhāsitekatalavāsinoti veditabbā. Tathā pa¤camajjhānaü bhāvetvā aparihãnajjhāno jhānappabhāya nibbattaü vipulaphalametesanti = vehapphalāti evaü laddhanāmānaü brahmānaü nivāsanaņņhānatāya vehapphalasaükhāte brahmaloke uppajjitvā pa¤cakappasatāni mahantaü brahmasampattimanubhavati. Keci pana tameva "sa¤¤ā rogo sa¤¤ā gaõķo"ti ādinā"dhi cittaü dhi vatedaü citta"nti ādinā nayena aråpåpapattiyā ādãnavadassanena tadabhāve ca santapaõãta bhāvasanniņņhānena vāyo kasiõe kesa¤ci matena paricchinnakāsakasiõe vā bhāvanābalena tena paņilabhitabbabhave aråpassa anibbatti sabhāvāpādānavasena aråpavirāgabhāvanaü bhāvetvā aparihãnajjhāno sa¤¤āvirāgabhāvanānibbatta råpasantatimattattā natthi sa¤¤ātammukhena vuttāsesaaråpakkhandhā ca etesanti = asa¤¤ā, teyeva sattāti asa¤¤asattā iccevaü laddhanāmānaü brahmānaü asa¤¤a sattānaü nivāsanaņņhānatāya asa¤¤asaīkhāte loke uppajjitvā pa¤cakappa satāni tattha pavattanti. Etepi paõãtaratanāvabhāsitekatalavāsinotidaņņhabbā. Evaü sucirampi kālaü råpabhavasampattiü anubhavitvā aråpabhavasampattimpi paribhu¤jitukāmo upāsakajano "dissanti kho pana råpādhikaraõaü daõķādāna satthādānakalaha viggahavivāda"nti nakho panetaü sabbaso āruppeti so ca tesaü daõķādānādãna¤ceva cakkhurogādãna¤ca ābādhasahassānaü vasena karajaråpe ādãnavaü disvā visuddhimagge vuttanayena ākāsāna¤cāyatanaü bhāvetvā aparihãnajjhāno ākāsāna¤cāyatanåpagānaü devānaü nivāsanaņņhānatāya evaü laddhanāme aråpabhave nibbattitvā tattha vãsatikappasahassāni udāraü pãtisukhamanubhavati tatheva vi¤¤āna¤cāyatanaü bhāvetvā aparihãnajjhāno vi¤¤āna¤cāyatanupagānaü devānaü nivāsanaņņhānatāya vi¤¤āna¤cāyatanasaīkhāte aråpabhave uppajjitvā cattāëãsakappasahassāni atulaü pãtisukhamanubhavati. Tathā āki¤ca¤¤āyatanaü bhāvetvā aparihãnajjhāno āki¤ca¤¤āyatanåpagānaü devānaü nivasanaņņhānatāyaevaü laddhanāme aråpabhave uppajjitvā saņņhikappasahassāni uëāraü jhānasukhamanubhavati tatheva nevasa¤¤ānāsa¤¤āyatanaü bhāvetvā aparihãnajjhāno nevasa¤¤ā [SL Page 145] [\x 145/] Nāsa¤¤āyatanåpagānaü devānaü nivāsanaņņhānatāya nevasa¤¤ā nāsa¤¤āyatanasaīkhāte aråpabhave uppajjitvā caturāsãti kappasahassāni atipaõãtataraü samāpattisukhamanubhavati bhavantettha:- Jhāyino amitābhāve pãtibhakkhā mahiddhikā, Brahmāno ko sukhaü tesaü na munã vaõõayissati. Tibhāgakappaü jãvanti brahmalokesu heņņhimā, Caturāsãtisahassāni kappāni tesu uttamā. Pårā sāsapiyo koņņhe sabbato yojanāyate, Tato vassasate puõõe jaķķetvā ekamekakaü, Yāvatā rittakaü hoti dãgho kappo tatepica. âyunā eva vi¤¤eyyo tesaü sese sukhodayo, Iminā påtikāyena mandakālena sādhiyā. Nekakappasataü āyu sukha¤cāpi manomayaü, Yesaü tesaü sukhaggassa kā ettha upamā siyā. Visiņņhamiha yaü pu¤¤aü nibbāõāvahameva taü, Uëāraphaladaü evaü brahmalokesu majjhimaü. Parittaü kāmalokamhi pa¤cakāmaguõodayaü, A¤¤a¤ca yaü hitasukhaü sabbaü deti asesakaü. Sudullabhaü bubbula dubbalaü imaü Sarãramevaüvidha pu¤¤asādhakaü, Apu¤¤akammesu payojayaü jano Sinerumuddhā patitova sociyo. Yathā sāsapamattamhā bãjā nigrodha pādapo, Jāyate satasākhaķķho mahānãlambudopamo. Tatheva pu¤¤akammamhā anumhā vipulaü phalaü, Hotãti appapu¤¤anti nāvama¤¤eyya paõķito ti. Yampana vuttaü lokiyalokuttarasampattiyo sādhetabbāti tattha ettāvatā lokiyasampattiyo pakāsitā honti. [SL Page 146] [\x 146/] Evaü vidhe neka vibhåti sāre Kāme bhave råpabhavetarepi, Pappoti sãlādiguõena yena Ko nāma tasmiü hi budho pamajje. Iti abhinava sādhujana pāmojjatthāya kate upāsakajanālaīkāre Lokiyasampattiniddeso nāma sattamo paricchedo. Idāni lokuttarasampattiyo sādhetabbāti ettha lokuttarasampattiyo nāma upādānakkhandhasaīkhātalokato uttaranti uttinnāti vā lokuttarāti evaü laddhanāmā sampatti, sā tividhā hoti sāvakabodhi paccekabodhi sammāsambodhãti. Ettha sāvakabodhi nāma satthu dhammadesanāya savaõante jātattā sāvakāti evaü laddhanāmehi sāvakehi maggapaņipāņiyā adhigantabbo saccābhisamayo. Tathāhi visuddhimagge vuttanayena sotāpattimaggaü bhāvetvā diņņhivicikicchā pahāõena pahãõāpāyagamano sattakkhattuparamo sotāpanno nāma. So pana tividho hoti, ekabãjã kolaükolo sattakkhattuparamoti. Tattha ekabãjã nāma ekaü bhavaü saüsaritvā arahattaü patto, kolaü kolo nāma dve vā tãõi vā sandhāvitvā dukkhassantakaro, sattakkhattuparamo nāma sattamajātito paraü uppādanārahassa bandhasantānassa arahattappattiyā nirodhattā sattamabhave dukkhassantakaro, sattabhavā ca sattakkhattuü manussaloke paņisandhigahaõa vasena daņņhabbā, devalokabrahmalokesu hi tato adhikatarampi uppajjanti yeva. Tasmā visākhāca anāthapiõķiko seņņhi ca sakko devarājācāti ime tayo janā bhavanikantiyā balavatarattā chakāmāvacaresu anukkamena uppajjitvā tattha tatthāyuppamāõena mahantiü dibbasampattiü samāpatti sukha¤ca anubhavitvā paranimmitadevaloke ņhatvā jhānaü nibbattetvā brahmalokepi anukkamena uppajjantā tatthāyuppamāõena udāraü pãtisukhaü [SL Page 147] [\x 147/] Anubhavitvā subhakiõhatale ņhatvā maggaü bhāvetvā anāgāmiphalaü patvā pa¤casuddhāvāsesu anukkamena uppajjantā tattha tatthapi āyuppamāõena samāpattisukhamanubhavitvā akaniņņhatale ņhatvā arahattamaggaü sacchikatvā nibbāõapuraü pavisanti. Aparo rāgadosamohānaü tanuttakaraü sakadāgāmi maggaü bhāvetvā sakadāgāmi nāma hoti, sakideva imaü lokaü paņisandhivasenāgacchati, tattha ekacco kāmabhave sakadāgāmiphalaü sacchikaroti, ekacco råpabhave, ekacco aråpabhaveti sopi evaü tividho hoti. Aparo kāmarāgavyāpādānamanavasesappahāõakaraü anāgāmimaggaü bhāvetvā anāgāmi nāma hoti, so hi paņisandhivasena imaü lokaü na āgacchatãti anāgāmi nāma jāto. Tasmā saddhādãnamindriyānaü adhikādhikavasena suddhāvāsesu uppajjanto saddhindriyādhikavasena avihatale upjajjitvā kappasahassa brahmasampattimanubhavati. Tathā viriyindriyādhikavasena atappe uppajjitvā dvekappasahassāni mahantaü pãtisukhaü anubhavati. Tatheva satindriyādhikattena sudasse uppajjitvā cattāri kappasahassāni vipulaü pãtisukhamanubhavati. Tathā samādhindriyayassa adhikattā sudassãtale uppajjitvā aņņhakappasahassāni udāraü brahmasampattimanubhavati. Tatheva pa¤¤indriyādhikabhāvena akaniņņhatale uppajjitvā soëasakappasahassāni atikkantaü brahmasampattimanubhavati. Tattha avihādayo suddhānaü anāgāmiarahantānameva āvāsāti suddhāvāsā, anunayapaņighābhāvato suddho āvāso etesanti = suddhāvāsā, anunayapaņighābhāvato suddho āvāso etesanti = suddhāvāso, tesaü nivāsabhåmipi suddhāvāsāti vuccati. Imesu pana paņhamatalavāsino appakena kālena attano ņhānaü na vijahatãti = avihā nāma. Dutiyatalavāsino na kenaci tappantãti = atappā. Tatiyatalavāsino paramasundararåpattā sukhena dissantãti = sudassā. Catutthatalavāsino suparisuddha dassanattā sukhena passantãti = sudassino. Pa¤camatalavāsino pana ukkaņņhasampattikattā natthi etesaü kaniņņhabhāvoti = akaniņņhāti veditabbā. Ettha pana antarā parinibbāyã upahaccaparinibbāyã asaīkhāraparinibbāyã sasaīkhāraparinibbāyã uddhaüsoto akaniņņhagāmãti. Avihesu pa¤ca, tathā atappasudassasudassisu, akaniņņhesu pana uddhaüsotavajjā cattāro labbhanti, tattha tattha anāgāmãnaü āyuno vemajjhaü anatikkamitvā antarāca [SL Page 148] [\x 148/] Kilesānaü parinibbāõa saīkhātaü arahattaü patto antarāparinibbāyã nāma hoti, so pi evaü tividho hoti-kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaü pāpuõāti, no ce nibbattadivaseyeva arahattaü pāpuõeyya, paņhamassa pana kappassa matthake pāpuõāti, paņhameko antarā parinibbāyã nāma. Aparo evaü asakkonto dvinnaü kappasatānaü matthake pāpuõāti, ayaü dutiyo. Aparo evampi asakkonto catunnaü kappasatānaü matthake pāpuõāti ayaü tatiyo antarā parinibbāyã nāma hoti. Pa¤camaü pana kappasataü atikkamitvā arahattaü patto upahaccaparinibbāyã nāma hoti. Atappādisupi esevanayo. Yattha katthaci uppanno pana sasaükhārena sappayogena kilamanto dukkhena patto sasaükhāraparinibbāyã nāma. Ime cattāro pa¤capi suddhāvāsesu labbhanti. "Uddhaü soto akaniņņhagāmã"ti ettha pana uddhaübhāgiyavasena uddhamassa taõhā sotā vāti = uddhaü soto, uddhaü vā gantvā paņilabhitabbato uddhamassa maggasotanti = uddhaüsoto, akaniņņhaü gacchatãti = akaniņņhagāmã, so hi avihato paņņhāya cattāro devaloke sodhetvā akaniņņhaü gantvā parinibbāyati, ayaü uddhaü soto akaniņņhagāmã nāma. Aparo arahattamaggaü bhāvetvā anavasesakilesappahāõena arahā nāma hoti khãõāsavo aggadakkhiõeyyoti. Evaü maggapaņipāņiyā adhigantabbo saccābhisamayo sāvakasambodhãti vuccati. Paccekasambodhināma bodhaneyyabodhanattho hi balesu vasãbhavo ananubandho sayambhå¤āõena saccābhisamayoti attho. Sammāsambuddhānaü nahi sayambhå¤ānatāya sayameva pavattamānopi saccābhisamayo sānubandho aparimāõānaü sattānaü saccābhisamayassa hetubhāvato, imesaü pana yo ekassāpi sattassa saccābhisamayo hetu na hotãti ananubandhoti vuccati. Sammāsambodhi pana sammā sāmaü sabbadhammānaü bujjhanato bodhanato ca sammāsambodhi nāma. Sabba¤¤uta¤āõapadaņņhānaühi magga¤āõaü. Magga¤āõapadaņņhāna¤ca sabba¤¤uta¤āõaü tasmā sammāsambuddhoti vuccati. Tenāha:- "buddhoti yo so bhagavā sayambhå anācariyako pubbe ananussutesu dhammesu sāmaü saccāni abhisambujjhi tattha ca sabba¤¤utappatto balesu [SL Page 149] [\x 149/] Vasãbhāva"nti tividhāpetā tinnaü bodhisattānaü yathāsakaü āgamanãyapaņipadāya matthakappattiyā satipaņņhānādãnaü sattatiü sāya bodhipakkhiyadhammānaü bhāvanā pāripårãti veditabbā. Itarābhisamayānaü tadavinābhāvato nahi sacchikiriyābhisamayena bhāvanābhisamayo nasambhavati, satica bhāvanābhisamayo pahāõābhisamayo pari¤¤ābhisamayo ca siddhoyeva hotiti. Tasmā adhikāro chandatāti divaīgasamannāgatā patthanāvasena katapaõidhānaü upāsakajanā tatoppabhåti aggasāvakabhāvāya kappasatasahassādhikānaü ekamasaīkheyya mahāsāvakabhāvāya kappānaü satasahassaüyeva sambhārasambha raõaü karonto satthu sabrahmacārito vā catusaccakammaņņhānakathaü sutvā tasmiüyeva khaõe kālantarena vā tajjaü paņipattiü anutiņņhantā ghaņantā vāyamantā vipassanaü ussukkāpetvā saccāni paņivijjhantā attano abhinãhārānuråpaü saddhiü aggasāvakabhåmiyā ca mahāsāvakabhåmiyā vā kevalaü vā aggamaggakkhaõe sāvakasambodhiü adhigacchanti, tato paraü sāvakabuddhā nāma honti sadevake loke aggadakkhiõeyyāca. Athavā:- "Manussattaü liīgasampatti vigatāsavadassanaü, Adhikāro chandatā ete abhinãhārakāraõā"ti. Ime pa¤cadhamme samodhānetvā katābhinãhārā pana upāsakajanā tatoppabhåti dve asaīkheyyāni kappāni satasahassa¤ca bodhisambhārasambharaõaü karontā anupubbena sambhatapaccekabodhisambhārā tādise kāle carimattabhāveņhitā ¤āõassa paripākagatabhāvena upaņņhitasaüveganimittaü gahetvā savisesaü bhavādisu ādãnavaü disvā sayambhå¤āõena pavatti pavattihetuta¤ca paricchinditvā "so imaü dukkhanti yoniso manasikarotã"ti ādinā āgatanayena catusaccakammaņņhānaü bråhentā attano abhinãhārānuråpaü saīkhāre parimaddantā anukkamena vipassanaü paccekasambodhiü abhisambujjhanti, aggaphalakkhaõato paņņhāya paccekasambuddhānāma hutvā sadevakassa lokassa aggadakkhiõeyyā honti. Athavā yadi sambodhimicchanti:- "Manussattaü liīgasampatti hetusatthāradassanaü, Pabbajjāguõasampatti adhikāro ca chandatā, Aņņhadhammasamodhānā abhinãhāro samijjhatã"ti. [SL Page 150] [\x 150/] Evaü vutte aņņhadhamme samodhānetvā sace pa¤¤ādhikā cattāri asaükheyyāni kappānaü satasahassa¤ca athasaddhādhikā aņņhaasaīkheyyāni kappānaü satasahassa¤ca athaviriyādhikā soëasaasaīkheyyāni kappānaü satasahassa¤ca paripåritabodhisambhārā upāsakajanā carimabhave katapubbakiccā bodhimaõķaü abhiruyha "na tāvimaü pallaīkaü bhindissāmi yāva me anupādāya āsavehi cittaü vimuccissatã"ti paņi¤¤aü katvā aparājitapallaīke nisinnā asampattāya eva saüjhāvelāya mārabalaü vidhamitvā purimayāme pubbenivāsānussati¤āõena anekākāravokāre pubbenivutthakkhandhe anussaritvā majjhimayāme dibbacakkhuvisodhanena cutåpapāte ¤āõaü anāgataüse ¤āõaü adhigantvā pacchimayāme "kicchaü vatāyaü loko āpanno jāyati ca jãyati ca mãyati ca cavati ca uppajjati ca athaca panimassa dukkhassa nissaraõaü nappajānāti jarāmaraõassā"ti ādinā jarāmaraõato paņņhāya paņiccasamuppādamukhena vipassanaü abhinivisitvā mahāgahaõaü chindituü nisānasãlāyaü pharasuü nisento viya kilesagahaõaü jindituü ¤āõapharasuü tejento buddhabhāvāya hetusampattiyā paripākaügatattā sabba¤¤uta¤āõādhigamāya vipassanaü gabbhaü gaõhāpento antarantarā nānā sampattiyo samāpajjitvā yathā vavatthāpite nāmaråpe tilakkhaõaü āropetvā anupadadhammavipassanāvasena anekākāravokārasaīkhāre sammasantā chattiüsakoņisatasahassamukhena sammasanavāraü vitthāretvā tattha mahāvajija¤āõasaīkhāte vipassaõā¤āõetikkhasårabhāvåpapanne uņņhānagāminã bhāvena pavattamāne yadā taü maggena ghaņenti tadā maggapaņipāņiyā diyaķķhakilesasahassaü khepento aggamagga¤āõena sammā sambodhiü adhigacchanti, aggaphalakkhaõato paņņhāya adhigatā nāma, sammāsambuddhabhāvato dasabalacatuvesārajjādayopi hi tesaü tadā hatthagatāyeva hontiti. Tattha pa¤¤ādhikānaü hi saddhā mandā hoti pa¤¤ā tikkhā, tatova upāyakosallassa visadanipuõabhāvena na cirasseva pāramiyo pāripåriü gacchanti. Saddhādikānaü pa¤¤ā majjhimā hoti, tesaü nātidãghaü nātisanikaü pāramiyo pāripåriü gacchanti. Viriyādhikānaü pana pa¤¤ā mandā hotiti tesaü cireneva pāramiyo pāripåriü gacchanti. Yathā mahābodhi [SL Page 151] [\x 151/] Sattānaü na evaü paccekabodhisattānaü, tesaü hi satipi pa¤¤ādhikabhāve dve asaīkheyyāni kappānaü satasahassa¤ca bodhisambhārasambharaõaü icchitabbaü, na tato oraü, saddhādhikaviriyādhikāpi vuttaparicchedato paraü katipaye eva kappeatikkamitvā paccekabodhiü abhisambujjhanti, na tatiyaü asaīkheyyanti. Sāvakabodhisattānaü pana yesaü aggasāvakabhāvāya abhinãhāro tesaü ekaü asaīkheyyakappānaü satasahassa¤ca sambhārasambharaõaü icchitabbaü. Yesaü mahāsāvakabhāvāya tesaü kappānaü satasahassaüva. Tathā buddhassa mātāpitunnaü upaņņhākassa puttassacāti, ayaü sannãņņhānakaro nayo. Iccevaü upāsakaratanādibhāvaü pattā upāsakajanā sãlavipulapākāraü samādhiparikhāparivāritaü vipassanā¤āõadvāraü satisampaja¤¤adaëhakavāņaü samāpattimaõķapādipatimaõķitaü bodhipakkhiyajanasamākålaü amatavaranagaraü pavisitvā acchinnamakuņilaü ujuü puthulavitthataü satipaņņhānamahāvãthiü otaritvā cattāri sāma¤¤aphalāni catasso paņisambhidā chaabhi¤¤ā aņņhasamāpattiyoti imehi mahagghehi ratanehi attabhāvaü alaīkaronti. Tasmā:- Sabba¤¤u ¤āõa sataraüsi pajjotenāvabhāsitā, Karuõāpuõõacandena katasãtapariggahaü. Dasabuddhāmalabalo dāraggahavibhåsito, Kusalosadhitārāhi saükiõõā sabbato disaü. Buddhāsādhāraõaü ¤āõaü suvaõõamaõisiügihi, Buddhadhammoruselehi avaruddhā samantato. Vesārajjamigindehi parisā vanarājisu, Sukhavissatthacārãhi accantamupasobhitā. Lokadhammānilākampa dhiti meru dhajuggamā, Satipaņņhānaraņņhaķķhā padhānānilavãjitā. Saddhammadesanāvassa dhārāhi parisanditā, Bojjhaīgakusumākiõõa maggajaīghamahāpathā. Guõaõõava parikkhittā sãlāmalatalā subhā, Buddhabhåmi hi yā loke laddhā vãravarehi sā. Visiņņhā sabbabhåmãnaü yadi etena labbhati, Alabbhanãyaü etena loke a¤¤aü hi kiü siyā. [SL Page 152] [\x 152/] Tato cintāmaõãdeva pādapo surabhã viya, Nirantaraü va ettheva kattabbo sādarādaroti. Yampana vuttaü evaü saraõagatehi upāsakopāsikajanehi sãle patiņņhāya patiråpadhutaīgasamādānena taü parisodhetvā pa¤ca vaõijjā pahāya dhammena samena jãvikaü kappentehi upāsakaratanādibhāvaü patvā dine dine dasapu¤¤akiriyavatthåni pårentehi antarāyakaradhamme pahāya lokiyalokuttarasampattiyo sādhetabbāti taü ettāvatā sabbākārena pakāsitaü hoti. Saraõaguõabhirāmo sãla bhåsābhirāmo Paramadhutavaõijjo ruddha micchāvaõijjo, Nicita nikhilapu¤¤o santatekantapu¤¤o Sivamapi nutapu¤¤o sambhunevaü sapa¤¤o. Iti abhinava sādhujana pāmojjatthāya kate upāsaka janālaīkāre Lokuttarasampattiniddeso nāma aņņhamo paricchedo. Idāni imasmiü upāsakajanālaīkāre ye sãlādayo kusaladhammā niddiņņhā na panesaü kārako attā niddiņņho, tassa hi kārakassa vedakassa attano abhāve sãlādãnaü kusaladhammānaü abhāvo siyā, tesamabhāvo tadāyattavuttãnaü tesaü vipākānampi abhāvo hoti, tasmā sãlādãnaü kusaladhammānaü desanā niratthikāti yojeyya, tassevaü parihāro vattabbo, nāyaü niratthikopāyadesanā, yadi kārakassa abhāvā sãlādãnaü kusaladhammānamabhāvo siyā tayā parikappitassa attanopi abhāvo siyā, kiü kāraõanti ce? Tassa attano a¤¤assa kāraõassābhāvato kārakābhāvepi kattā atthãti ce tathā sãlādinampi kusalānaü asatipi kattari atthitā upagantabbā, kutoyaü taca tatthānurodho idha virodhoti, tathāpi yathāpana loke kārakābhāvepi paņhavi āpatejautuādayo [SL Page 153] [\x 153/] Paņicca aīkurādãnaü abhinibbatti dissati, tathā etesaü sãlādãnaü kusalānaü dhammānaü hetuppaccayasāmaggiyā abhinibbatti hotãti veditabbā. Athā pi cettha tayā pa¤¤āya parikappito nicco dhuvo sãlādãnaü kattā attā paramatthato atthãti cetaü upaparikkhissāma tāva, so pana tava attā kārako vedako kiü sacetano siyā pākāratarupāsāõatiõasadiso. Siyā, tassa kārakavedakattābhāvo ca siyā, sadi sacetano so cetanāya a¤¤o vā siyā, ana¤¤o vā, athāna¤¤o cetanāya nāse attano vināso siyā, kiü kāraõanti? Cetanāya ana¤¤attā, athāpi bhavato adhippāyo evaü siyā-attano pana nāso na bhavati nibbattacetanāyayeva nāso, bhavatãti, vuccate- attano anāse sati cetanāya pi nāso na bhavati, kiü kāraõanti? Cetanāya ana¤¤attā, cetanattānaü ana¤¤atte sati cetanāyayeva nāso bhavati na attanoti ayuttamevetaü, cetanāyayeva vināse visesakāraõaü natthi, attāva nassatu tiņņhatu cetanā, atha cetanāya nāse attano nāso na bhavati cetanāya attā a¤¤o siyā, yathā a¤¤assa assassa nāse mahisassa nāso na bhavati, eva¤ca sati cetanāya ana¤¤o attāti tava paņi¤¤ā hãnā, atha cetanattānaü na a¤¤atte sati attano anāse cetanāyapi anāso bhavatu, paņi¤¤ā hãnā, atha vuttappakārato na viparãtaü vā siyā, attā nassatu, cetanā tiņņhatu, atha ca pana evaü na bhavati ana¤¤attā ce pakkhaü pariccajasi atha na pariccajasi paņi¤¤ā hãnā bhavati, athāyaü bhavatodhippāyo siyā nāyaü mama attā cetanāya ana¤¤o a¤¤o yevāti, atra vuccate-idha pana a¤¤attaü duvidhaü hoti lakkhaõa katama¤¤atta¤ca desantarakatama¤¤atta¤cāti, tattha kiü tvaü cetanattānaü lakkhaõa katama¤¤attaü vadesi udāhu desantarakatama¤¤attanti āha, lakkhaõa katama¤¤attaü vadesi udāhu desantarakatama¤¤attanti āha, lakkhaõa katama¤¤attaü vadāmãti, yathāhi råparasagandhādãnaü ekadese vattamānānampi lakkhaõato a¤¤attaü hoti evaü cetanattānaü ekadese vattamānānaü lakkhaõato a¤¤attaü hoti tasmā lakkhaõakatama¤¤attaü vadāmãti, atra vuccate- yathāhi jātavedasā ķayhamāne āmakaghaņe sāmavaõõavināse rasādãnaü [SL Page 154] [\x 154/] Vināso bhavati tatheva cetanāya vināse attano pi vināso siyā, kiü kāraõanti ce? Råparasādãnaü viya eka desattāti, athevaü bhavato mati siyā ekadesatte satipi attano pana vināso na bhavati cetanāyayeva vināso bhavatãti. Atra vuccate- attano anāse cetanāyapi anāso hoti kiü kāraõanni ce råparasādãnaü viya samānepi avinibbhogato, atha samāne ekadesatte avinibbhogabhāve kena hetunā cetanāya eva nāso bhavati na pana attano, atha visesakāraõaü natthi tava laddhiyā attāva nassatu tiņņhatu cetanā, atha cetanāya nāso attano nāso na bhavati ubhinnaü ekadesatā natthi, eva¤ca sati ko dosoti ce yaü pana tayā vuttaü yathā råpa rasagandhādãnaü ekadese vattamānānaü lakkhaõato a¤¤attaü, tathā cetanattānaü ekadese vattamānānaü lakkhaõato a¤¤attanti, taü ayuttaü, paņi¤¤ā hãnā, atha råparasādãnaü viya samānepi ekadesatte yadi attano anāse cetanāyapi anāso na bhavati paņi¤¤ā hãno asi, atha vuttappakārato viparãtaü vā siyā tava attānassatu ce cetanā tiņņhatu atheva na bhavatãti ce ekadesatā ca natthi, atha desantarakatama¤¤attaü vadesi cetanattānaü ghaņapaņasakaņakaņādãnaü viya a¤¤attaü siyā, cetanāya vinā attā anu¤¤āto ghaņena vinā paņo viya a¤¤o va ghaņo a¤¤eva paņoti, eva¤ca sati ko dosoti ce? Acetano attāti pubbe vuttadosato na parimuccasãti, tassa paramatthato na koci kattā vā codetā vā attā atthãti daņņhabbaü, yadi evaü atha kasmā bhagavatā:- Asmā lokā paraü lokaü yo ca sandhāvatã naro, Yodha karoti vediyati sukhadukkhaü sayaü kataü"ti ca. Satto saüsāramāpanno dukkhamassa mahabbhayaü, Atthi mātā atthi pitā atthi sattopapātiko"ti ca. Bhavā bhave pa¤cakkhandhā bhārā bhāro ca puggalo, Bhārādānaü dukhaü loke bhāranikkhepanaü sukhaü"ti ca. Yaü hi karoti puriso kāyena vācā uda cetasā vā, Taü hi tassa sakaü hoti taü va ādāya gacchatã"ti ca. [SL Page 155] [\x 155/] Ekassekena kappena puggalassaņņhi sa¤cayo, Siyā pabbatasamo rāsi iti vuttaü mahesinā"ti ca. Assaddho akata¤¤å ca sandhicchedo ca yo naro, Hatāvakāso vantāso save uttama poriso"ti ca. Vuttanti. Sabbaü evaü vutte bhagavatā ta¤ca kho sammutivasena na paramatthato, nanu bhagavatā idampi vuttaü:- "Kinnu sattoti paccesi māradiņņhigatannu te, Suddha saīkhārapu¤joyaü nayidha sattåpa labbhatã"ti. Yathā hi aīgasambhārā hoti saddo ratho iti, Evaü khandhesu sattesu hoti sattoti sammuti. Tasmā na vacanamattamevāvalambitabbaü, naca daëha måëahaggāhãnā nāma bhavitabbaü. Gurukulamupasevitvā suttapadānamadhippāyo jānitabbo, suttapadesu abhiyogo kātabbo, dve saccāni bhagavatā vuttāni sammuti saccaü paramatthasaccanti, tasmā dvepi sammuti paramatthasaccāni amissakato ¤ātabbāni, evaü amissakato ¤atvā koci kārako vā codako vā nicco dhuvo attā paramatthato natthãti upaparikkhitvā paccayasāmaggiyā dhammānaü pavattiü sallakkhetvā paõķitena upāsakajanena atthakāmena dukkhassantakiriyā caturaīgasamannāgatamiranikarabhåtesu dhammappadãpavirahitesu vãtivattesu eko dasabaladivākaro pātubhavati atidullabho, etena nayena samuppannesu buddhesu mahājanaü saüsārasindhuto uttāretvā nibbāõa thale patiņņhāpitesu tumhe ajjāpi saüsārapayonidhinimuggā ahu kalyāõaguõasampadāpagatapubbabhāgattā, sacetarahipi vassa sataccayena samuggamanasãso vāyu vegena ca kallolaghaņitekacchiggalaü yugaü sampatto kāõakacchapo viya paramadullabha manussattaü paņilabhitvā kenaci subhena aņņhakkhaõa vinimmuttaü khaõasampadaü sampādetvā ņhitā tumhe taü na sādhayissatha, ediso tumhākaü kadā labheyya, apica bho maõigaõappabhābhāsuraratanākaraü pavisitvā kaņņhakaņhalasa¤cayaü viya karonto idaü accanta dullabhaü dhammaratanasamujjalaü varasāsanaü patvā cittavasaü gacchatha atha imamhā sāsanā cutā bhavakānanaü pavisitvā tantākulakajātā [SL Page 156] [\x 156/] Guëāguõķikajātā mu¤jababbajabhåtā anāgatatathāgatānaü dassanamattampi alabhitvā dvāsaņņhidiņhiyo gaõhitvā apāyaü duggatiü vinipātaü saüsāraü anatikkamantā cutito paņisandhiü gaõhamānā tãsu bhavesu yonisu pa¤casu gatisu sattasu vi¤¤āõaņņhitisu navasu sattavāsesu gambhiraghorasāgare pakkhitta nāvā viya yantayuttagono viya ca paribbhamantā yaü yaü duccaritaü samācaratha tumhe nibbatta nibbattaņņhāne vāsanāvegena tamunukarontā dãghassa addhuno accayena kenaci vidhinā anāgatasugatassa sammukhā hessatha tattha bhagavā narāmaraparisamajjhe tumhākaü vāsanādosaü āvikarissati, gotamassa bhagavato sāsane mahallakabhikkhussa dvinnaü daharāna¤ca vāsanādosaü viya upananda makkhikāvadhaka cāruõã dåsakakuņidåsaka puņadåsaka ārāmadåsaka ambagopaka dubbaca kuhakādãnaü vāsanādosaü viya ca tena tumhākaü bhavissati mahatã nindā. Apica sādhuupāsakajanā sokaparideva dukkhadomanassupāyāsasalilasampuõõe jātijarāmaraõavyādhitaraīgolobhādi caõķamacchākule ghararakkhasādhivāse taõhāsavanti paņiggahe kāmāvaņņe agadhāpārasaüsārasāgare ummujjitvā nimujjitvā vitakkavãcibhakkhā hatā vicarantā kadalisahakāratālanālikerādi phalapādapasaüchannaü sattatiüsavidha bodhipakkhiya dhammaratanākaraü saggāpavaggasukhadāyakaümanāpaü imaü sāsanadipaüpatvā samadhigatapatiņņho kilesasaliloghenagantvā apāyavaëabāmukhe apatanatthāya imaüsaraõasãlādipaņipattiü surakkhitaü katvā rakkhissatha. Apica upāsakaratanādi bhāvaü pattā upāsakajanā tumhe saüsārarasātalappatta avijjāmålaü saīkhārakkhandhaü bhavaggasaīghaņitajarāmaraõasikharaü sakalabhuvanatalavippakiõõataõhāsākhaü visayavãsakusumapupphitaü dukkhavisaphalabhārabharitaü tebhumakavaņņavisarukkhaü saīkhepato catunnaü mahābhåtānaü manasikārena khaõķākhaõķikaü katvā dvācattāëãsāya koņņhāsesu vitthāramanasikārena phāletvā nāmaråpapariggahena sakalikaü katvā tasseva nāmaråpassa paccaye pariyesantā målāni uddharitvā anupubbavipassanā vātātape sosāpetvā aggaphalasampattiagginā jhāpetha. Evaü sabbakilese jhāpetvā sāvakabodhiyā vā paccekabodhiyā vā sammāsambodhiyā vā attabhāvaü bhåsetukāmatā sabbakālaü paņipajjathāti. Ettavatā saīkhepena sãlādãnaü kusaladhammanaü niratthakavādino parihāro niddiņņho hoti. [SL Page 157] [\x 157/] Evaü kammaphalesu saõķhitamatā diņņhijjukamme ņhitā Pālento saraõaü varaü hataraõaü sãla¤ca niccetaraü, Sādhentā catucakkasampadavaraü saüsāracakkāpahaü Taü nibbāõarasaü pibantu vibudhā sambuddhasaüsevitanti. Iti abhinavasādhujanapāmojjatthāya kate upāsakajanālaīkāre Pu¤¤aphalasādhakaniddeso nāma navamo paricchedo. Atthato ganthato cāpi suttato cāpi ettha ca, Ayuttaü vā viruddhaü vā yadi dissati ki¤cipi. Pubbāparaü viloketvā vicāretvā punappunaü, Dhitimatā gahetabbaü gahetabbaü na dosatoti. Nikāyantaraladdhãhi asammissocanākulo, Mahāvihāravāsãnaü pavattiphalanissito. Nidānādikathāyutto attho yasmā pakāsito, Tasmā hitatthakāmena kātabbo ettha ādaro. Pajānaü hitakāmena karontena ca yaü mayā, Pu¤¤aü adhigataü tena sukhaü pappontu pāõino. Antarāyaü vinācāyaü yathāsiņņhimupāgato, Tathā kalyāõasaükappā siddhiü gacchantu pāõinaü. Sirivallabhanāmena vissute pavare pure, Saddho mahaddhano pubbe visālakulasambhavo Lokuttamoti pa¤¤āto āsi yo bhikkhutena tu, Jinasāsanamappetuü dinnovādesu saõķhito. Paõķubhåmaõķale yobhå va¤¤o sāmantabhåmipo, Saccasandho naye dakkho coëagaīgoti vissuto. [SL Page 158] [\x 158/] Tena kārāpitā rammā vihārā varadassanā, Tayo āsuü mahãkantā kirãņa miva bhāsurā. Yo tesaü pavaro āsi vihāro cārudassano, Sãtalådakasampanno nānādumagaõālayo. Anekajanasammoda nayanālisamāgamo, Tassa kittilatāpuppha ma¤jarã viya bhāsurā. Tidasālayanisseni viya jantuparāyano, Aghāpaharaõo rammo pharaõã iti vissuto. Guõākaro perampalli iti vi¤¤åhi dassito, Laīkādãpamhi sakale damiëānalasamākule. âgatā pātumattānaü bhuyo sāsanavuddhiyā, Tambapaõõiddhajā therā sadā saddhammagocarā. âgamaü anurakkhantā yasmiü vāsamakappayuü, Tassa pubbuttare ramme pāsāde vasatā mayā, Racitoyamalaīkāro sadā sajjanara¤jako ti. Itisãhalācariyabhadantānandamahātheraviracito upāsakajanālaīkāro Ni ņņhi to.