Input by the Sri Lanka Tripitaka Project [CPD Classification 2.9.17'1] [SL Vol Lok-d ] [\z Lok-d /] [\w I /] [SL Page 001] [\x 1/] LokappadÅpasÃro. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. सेट्ठं सेट्ठददं बुद्धं लोके लोकग्गनायकं लोकबन्धुं महावीरं लोकनाथं नमामहं. लोकनाथेन तेनाऽपि लोकेकाचरियेन यो, पूजितो तञ्च सद्धम्मं वन्दे गम्भीरमुत्तमं. लोके लोकग्गनाथस्स पुत्तभूतं गणुत्तमं पुञ्ञक्खेत्तं सुखेसीनं वन्दामि सिरसा अहं. वन्दत्तो विपुलं पुञ्ञं उच्चिनिं रतनत्तयं तस्स तेजेन हन्त्वान अन्तराये असेसतो. करिस्सामि समासेन सारं लोकप्पदीपकं तिलोकप्पभवं सम्मा ञापेतुं जिनदेसितं. निस्साय मुनिना वुत्तं सेसगन्धेसु सारकं गहेत्वा भञ्ञमानं मे निसामयथ sÃdhuka'nti. तत्थ lokappadÅpaka'nti ति लोकस्स उप्पत्तिदीपकं. तत्थ लोकोऽति तिविधोलोको, संखारलोक, सत्तलोक, ओकासलोकवसेन. तत्थ, "एकोलोको सब्बे सत्ता ÃhÃraÂÂhitikÃ"ti आगतट्ठाने संखारलोको वेदितब्बो, "सस्सतो लोकोऽति वा असस्सतो लोकोऽति vÃ"ti आगतट्ठाने सत्तलोको वेदितब्बो "यावता चन्दिमसुरिया परिहरन्ति दिसा भन्ति विरोचना, ताव सहस्सधा लोको एत्थ ते वत्तति vaso"ti आगतट्ठाने ओकासलोको वेदितब्बो, तथाहि. "एकोलोको? सब्बेसत्ता आहारट्ठितिका, द्वे लोका? नामञ्च रूपञ्च, तयो लोका? तिस्सो वेदना, चत्तारो लोका? आहारा, पञ्च लोका? पञ्चुपादानक्खन्धा, [SL Page 002] [\x 2/] संखारलोकनिद्देसो. छ लोका? छ अज्झत्तिकानि आयतनानि, सत्तलोका? सत्तविञ्ञाणट्ठितियो, अट्ठलोका? अट्ठलोकधम्मा, नव लोका? नव सत्तावासा, दस लोका? दस आयतनानि, द्वादस लोका? द्वादस आयतनानि, अट्ठारस लोका? अट्ठारस धातुयोऽति" तत्थ एको लोकोऽति पुच्छा. सब्बे सत्ता आहारट्ठितिकाऽति विस्सज्जनं. इमिना नयेन सब्बपदेसु पुच्छा विस्सज्जनं वेदितब्बं तत्थ एकोऽति एकविधो. लोकोऽति लुज्जन पलुज्जनत्थेन लोको आहारट्ठितिकाऽति पच्चयट्ठितिका पच्चयायत्तवुत्तिकाऽति अत्थो. पच्चयत्थो[a] हेत्थ आहार सद्दो "अयमाहारो अनुप्पन्नस्स कामच्छन्दस्स uppÃdÃyÃ"ti आदिसु विय. एवं सब्बे सत्ताऽति इमिना असञ्ञीसत्ताऽपि परिग्गहीता होन्ति सा पनायं आहारट्ठितिका निप्परियायतो संखारधम्मो न सब्बधम्मोऽति. आहारट्ठितिकताऽति[b] आगतट्ठाने संखारलोको वेदितब्बोऽति यदि एवं सब्बे सत्ताऽति इदं कथन्ति? पुग्गलाधिट्ठानं देसनाऽति नायं दोसो. कस्मा पन? भगवा कत्थचि पुग्गलाधिट्ठानं देसनं देसेति कत्व्थचि धम्माधिट्ठानं देसनं देसेति देसना विलासतो वेनेय्यज्झासयतो च. देसनाविलासं पत्ताहि बुद्धा भगवन्तो, ते यथारुचि कत्थचि पुग्गलाधिट्ठानं कत्वा कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेन्ति. ये पन वेनेय्या सासनक्कमं[c] अनोतिण्णा तेसं पुग्गलाधिट्ठानं देसनं देसेन्ति. येपन सासनक्कमं[c ] ओतिण्णा तेसं धम्मादिट्ठानदेसनं देसेन्ति. सम्मुतिसच्चविसया पुग्गलाधिट्ठानं देसना, इतरा परमत्थसच्चविसया, पुरिमा करुणानुकूला इतरा पञ्ञानुकूला. नामञ्च रूपञ्चाऽति एत्थ नामगहणेन निब्बाणस्स अगहणं तस्स अलोकसभावत्ता. ननु च आहारट्ठितिकाति एत्थ पच्चयायत्तवुत्तिताय मग्गफलधम्मानं पि लोकता ÃpajjatÅ'ti परिञ्ञेय्यानं दुक्खसच्चधम्मानं इध लोकोऽति अधिप्पेतत्ता, अथवा लुज्जति palujjatÅ'ti यो गहितो तथा नहोति सो लोकोऽति तंगहणरहितानं लोकुत्तरानं नत्थि लोकताऽति, तस्मा नामगहणेन एकासीतिलोकियचित्तानि द्वेपञ्ञासचेतसिका च गहिताऽति दट्ठब्बं, रूपगह ----------------------------------------------------------------- [A] पच्चयायत्तो, कत्थचि. [B] आहआहारट्ठितिकताति, सारत्थदीपनीयं. [C] सासनुक्कमं, potthakesu. [SL Page 003] [\x 3/] णेन महाभूतं उपादारूपवसेन सब्बम्पि अट्ठवीसतिविधं रूपं gahitaæ'ti वेदितब्बं, तिस्सो वेदनाति, सुखदुक्खउपेक्खावसेन, चत्तारो आहाराति, कबळिङ्काराहारो फस्साहारो मनोसंचेतनाहारो विञ्ञाणाहारो, तत्थ कबळिङ्काराहारो, ओजट्ठमकरूपं आहरतीति आहारो, फस्सा तिस्सो वेदना ÃharatÅ'ti आहारो मनोसंचेतना तीसु भवेसु पटिसन्धिं ÃharatÅ'ti आहारो. विञ्ञाणं पटिसन्धिक्खणे नामरूपं ÃharatÅ'ti आहारो उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. छ अज्झत्तिकानि आयतनानीति, चक्कायतनादी मनायतनपरियन्तानि सत्त विञ्ञाणट्ठितियोऽति, नानत्तकाया नानत्तसञ्ञिनो, नानत्तकाया एकत्त सञ्ञिनो, एकत्तकाया नानत्तसञ्ञिनो, एकत्तकाया एकत्तसञ्ञिनो, इमिना नयेन sesapadesu'pi अत्थो वेदितब्बो. सब्बे मनुस्सा छकामावचरा देवा एकच्चे विनिपातिका नानात्तकाया नानत्तसञ्ञिनोऽति वुच्चन्ति अपरिमाणेसुहि चक्कवालेसु अपरिमाणानं मनुस्सानं वण्णसण्ठानादिवसेन द्वेऽपि एकसदिसा नत्थि येऽपि कत्थचि यमकभातरो वण्णेन वा सण्ठानेन वा एकसदिसाऽव होन्ति, तेसम्पि आलोकित विलोकित कथित हसित गमनठानादीहि विसेसो होतियेव. पटिसन्धिसञ्ञा[a] पि नेसं तिहेतुकाऽपि अहेतुकाऽपि होति. तस्मा सब्बे मनुस्सा नानत्तकाया नानत्तसञ्ञिनो. छकामावचरदेवेसु च केसञ्चिकायो नीलो होति केसञ्चि पीतादिवण्णो. PaÂisandhi'pi नेसं तिहेतुकाऽपि अहेतुकाऽपि होति तस्मा नानत्तकाया नानत्तसञ्ञिनो. एकच्चे विनिपातिका पन चतुअपाय विनिम्मुत्तका उत्तरमाता यक्खिणी, पियङ्करमाता, धम्मगुत्ताऽति एवमादयो दट्ठब्बा. एतेसं हि ओदातकाळमङ्गुरच्छविसामवण्णादिवसेन चेव किसथूलरस्सदीघवसेन च कायो नाना होति मनुस्सानं विय दुहेतुकतिहेतुकाहेतुकवसेन पटिसन्धिसञ्ञाऽपि, ते पन देवा वियनमहेसक्खा कपणमनुस्सा विय अप्पेसक्खा दुक्खा दुल्लभघासच्छादना दुक्खपीळिता विहरन्ति एकच्चे काळपक्खे दुक्खिता. जुण्हपक्खे सुखिता होन्ति, तस्मा सुखसमुस्सयतो विनिपातत्तासुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिकाऽति वुत्ता. ---------------------------------- [A] सञ्ञावसेन, katthaci. [SL Page 004] [\x 4/] [A]satÅ'pi देवत्तभावे दिब्बसम्पत्ति अभावतो. येसं पनेत्थ तिहेतुका तेसं धम्माभिसमयो होति पियङ्करमाता हि यक्खिणी पच्चुससमये अनुरुद्धत्थेरस्स धम्मं सज्झायतो सुत्वा पुत्तं सञ्ञापेन्ती आह. मासद्दं करि पियङ्कर! भिक्खु धम्मपदानि भासति अपि धम्मपदं विजानिय पटिपज्जेम हिताय नो सिया पाणेसु संयमामसे सम्पजानमुसा न भणामसे सिक्खेम सुसीलमत्तनो अपि मुच्चेम पिसाचयोनियाऽति. एवं पुत्तकं सञ्ञापेत्वा तं दिवसेमेव सोतापत्ति फलं पत्ता. उत्तरमाता पन भगवतो धम्मं सुत्वा सोतापन्ना जाता. एवमिमेऽपि कायस्स चेव पटिसन्धिसञ्ञाय च नानत्ता नानत्तकाया नानत्तसञ्ञिनो त्वेव संखं गच्छन्ति. ब्रह्मपारिसज्ज ब्रह्मपुरोहितमहाब्रह्मसङ्खाता पन हीनमज्झिमपणीतभेदभिन्नेन पठमज्झानेन निब्बत्ता ब्रह्मकायिका चेव चतुसु अपायेसु सत्ता च नानत्तकाया एकत्तसञ्ञिनोति वुच्चन्ति. एतेसु हि ब्रह्मकायिकेसु ब्रह्मपुरोहितानं कायो ब्रह्मपारिसज्जेहि पमाणतो विपुलतरो होति. महाब्रह्माणं कायो पन ब्रह्मपुरोहितेपि पमाणतो विपुलतरो होति. कामञ्च तेसं pabhÃvasena'pi कायो हेट्ठिमेहि उळारतरो होति. तम्पन इध अप्पमाणं तथाहि परित्ताभादीनं परित्तसुभादीनञ्च काये sati'pi पभावेमत्ते एकत्तकायात्वेव वुच्चन्ति. एवमिमे ब्रह्मकायिका कायस्सनानत्ता, पठमज्झानविपाकवसेन पटिसन्धिसञ्ञाय एकत्ता, नानत्तकाया एकत्तसञ्ञिनो. यथाच ते एवं चतुसु अपायेसु सत्ता निरयेसु हि केसञ्चि गावुतं केसञ्चि अड्ढयोजनं केसञ्चि योजनं अत्तभावो होति. देवदत्तस्स पन योजनसतिको जातो. TiracchÃnesu'pi केचि बुद्दका केचि महन्ता पेत्तिविसयेऽपि केचि सट्ठिहत्था केचि असीति हत्था होन्ति, केचि सुवण्णा केचि दुब्बण्णा. तथा कालकञ्जा असुरा. अपिच दीघपिट्ठिक[b] पेत सट्ठियोजनिकाऽपि होन्ति. पटिसन्धिसञ्ञा पन सब्बेसं अकुसलविपाका हेतुकाऽच होति इति आपायिकाऽपि नानात्तकाया एकत्तसञ्ञिनो त्वेव संखं गच्छन्ति. --------------------------------------------------------- [A] सतीपि देवता वेदितब्बसम्पत्ति अभावतो. अञ्ञत्थ, [B] असुरा अञ्ञत्थ. [SL Page 005] [\x 5/] दुतियज्झानभूमिका पन परित्ताभा अप्पमाणाभा आभस्सरा एकत्तकाया नानत्तसञ्ञिनोऽति तेसं हि सब्बेसं कायो एकप्पमाणोव होति. पटिसन्धिसञ्ञा पन दुतियततियज्झान विपाकवसेन नाना होतीति. परित्तसुभ अप्पमाणसुभ सुभकिण्णा पन ततियज्झानभूमिका एकत्तकाया एकत्तसञ्ञिनो. तेसं वुत्तनयेन कायस्स चेव चतुत्थज्झानविपाकवसेन पटिसन्धिसञ्ञाय च एकत्त वेहप्फलाऽपि इमं येव चतुत्थं विञ्ञाणट्ठितिं भजन्ति कायस्स चेव पञ्चमज्झान विपाकवसेन पटिसन्धिसञ्ञाय च एकरूपत्ता. सुद्धावासा पन अपुनरावत्तनतो विवट्टपक्खे ठिता न सब्बकालिका कप्पसतसहस्सं अपि असंखेय्यम्पि बुद्धसुञ्ञो लोके न उप्पज्जन्ति. [A]धम्मचक्कप्पवत्तिय, भगवतो बन्धावारट्ठानसदिसा होन्ति. तस्मा नेवविञ्ञाणट्ठितिं न सत्तावासं bhajantÅ'ti वदन्ति. महासिवत्थेरोपन "न खो पन सो सत्तावासो सुलभरूपो यो मया अनावुत्थपुब्बो इमिना दीघेन अद्धुना अञ्ञत्र सुद्धावासेहि देवेहि" ति इमिना सुत्तेन सुद्धावासाऽपि चतुत्थविञ्ञाणट्ठितिं चतुत्थ सत्तावासं भजन्ती ति वदति. तं अप्पटिबाहियत्ता सुत्तस्स अनुञ्ञातं, तस्मा असञ्ञसत्तं अपनेत्वा परित्तसुभादिसु अकनिट्ठपरियोसानासु नवसु भूमिसु सत्ता एकत्तकाया एकत्तसञ्ञिनोति गहेतब्बा. असञ्ञसत्ता पन विञ्ञाणभावा एत्थ संगहं न गच्छन्ति तथाहि अनुप्पन्ने बुद्धे तित्थायतने पब्बजिता वायोकसिण परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा तयो वुट्ठाय इध चित्तं वत्तितं दुक्खं, चित्तस्स नाम अभावो येव साधु चित्तं हि निस्साय वधबन्धनादिपच्चयं दुक्खं उप्पज्जति, चित्ते असति नत्थेतन्ति खन्तिं रुचिं उप्पादेत्वा अपरिहीनज्झाना कालं कत्वा रूपपटिसन्धिवसेन असञ्ञभवे निब्बत्तन्ति. यो यस्स इरियापथो मनुस्सलोके पणिहितो अहोसि,सो तेन इरियापथेन निब्बत्तित्वा पञ्चकप्पसतानि ठितो वा निसिन्नो वा होति. एवं चित्तविरागभावनावसेन तेसं तत्थ विञ्ञाणुप्पत्ति न होतीतिविञ्ञाणाभावतो विञ्ञाणट्ठितिं ते न भजन्ति. नेवसञ्ञानासञ्ञायतनं पन यथेव सञ्ञाय एवं विञ्ञास्सापि सुखुमत्ता विञ्ञाणठितिसु संगहं न गच्छन्ति. तंहि सञ्ञाय विय विञ्ञा -------------------------------------- [A] धम्मचक्कवत्तिस्स, अञ्ञत्थ. [SL Page 006] [\x 6/] णस्साऽपि संखारावसेससुखुमभावापन्नत्ता परिब्यत्तविञ्ञाणकिच्चाभावतो नेव विञ्ञाणं होति न अविञ्ञाणं होतीति नेवविञ्ञाणाविञ्ञाणं. तस्मा परिप्फुटविञ्ञाणकिच्चवन्तिसु विञ्ञाणट्ठितिसु संगहं न गच्छन्ति, तस्मा विनिपातिकेहि सद्धिं छकामावचरदेवा मनुस्सा च नानत्तकाया नानत्तसञ्ञिनो. पठमज्झानभूमिका अपायसत्ता च नानत्तकाया एकत्तसञ्ञिनो, ततियज्झानभूमिका असञ्ञसत्तं वज्जेत्वा सेसा चतुत्थज्झानभूमिका च एकत्तकाया एकत्तसञ्ञिनोऽति इमा चतस्सो विञ्ञाणठितियो नेवसञ्ञानासञ्ञायतनं वज्जेत्वा आकासानञ्चायतनादि हेट्ठिमारूपत्तयेन सद्धिं सत्तविञ्ञाणट्ठितियोऽति वेदितब्बाऽति. अट्ठलोकधम्माति "लाभो अलाभो अयसो यसोच, निन्दा पसंसा च सुखं च दुक्खन्ति" इमे अट्ठ लोकस्स धम्मत्ता लोकधम्मा. इमेहि सत्तलोकस्स अवस्सभाविनो धम्मा. तस्मा एतेहि विनिम्मुत्तो नाम कोचि सत्तोनत्थि. तेहि अपरापरं कदाचि लोकं अनुपतन्ति. कदाचि लोको ते अनुपतति वुत्तम्पिचेतं "अट्ठिमेभिक्खवे लोकधम्मा लोकं अनु परिवत्तन्ति, लोको च अट्ठलोकधम्मं अनुपरिवत्तिती,ति', घासच्छादनादीनं लद्धलाभो. तानि एव लद्धब्बतो' लाभो. तदभावे अलाभो. लाभगहणेन चेत्थ तब्बिसयो अनुरोधो गहितो अलाभगहणेन विरोधो. एवं yasÃdisu'pi तब्बिसय अनुरोध विरोधानं गहणं वेदितब्बं. लाभे पन आगते आलाभो आगतो येव hotÅ'ti लाभोच अलाभोच वुत्तो. YasÃdisu'pi एसेवनयो तथाच लोहिते सति [a] तदुपघातवसेन पुब्बो विय लाभादिसु अनुरोधे सति अलाभादिसु विरोधो लद्धावसरो एवहोति. नवसत्तावासाऽति हेट्ठावुत्त सत्तविञ्ञाणट्ठितियो एव. असञ्ञसत्तचतुत्थारूपेहि सद्धिं नवसत्तावासाति वुच्चन्ति. सन्धिसञ्ञाय नानत्ता कायस्साऽपिच नानतो नानत्तकाय [b] सञ्ञीति कामसुगतियो मता पठमज्झानभूमी च चतुरापाय भूमियो नानत्तकाया एकत्त सञ्ञीति समुदीरितो एकत्तकाया नानत्त, सञ्ञी दुतियभूमिका एकत्तकाया एकत्त सञ्ञी उपरि रूपिनो --------------------------------------------------------- [A] रूपघातवसेन, पोत्थकेसु. [B] नानत्तकाया, potthakesu, [SL Page 007] [\x 7/] विञ्ञाणट्ठितियो सत्त तिहा रूप्पेहि हेट्ठतो असञ्ञेत्थ नगय्हन्ति विञ्ञाणा भावतो सदा चतुत्थारूपभूमीच पुथुविञ्ञाण हानितो तद्वयम्पि गहेत्वान सत्तावासा नवेरिताऽति. सत्ता आवसन्ति एतेसूति-सत्तावासा नानत्तकाया नानत्तसञ्ञी आदिभेदा सत्तनिकाया. ते हि सत्तनिकाया तप्परियापन्नानं सत्तानं ताय एव तप्परियापन्नताय आधारो विय वत्तब्बतं अरहन्ति. समुदायधारताय अवयवस्स "यथा रुक्खे sÃkhÃ"ti सुद्धावासानम्पि सत्तावासगहणेन कारणं हेट्ठा वुत्तमेव. दसायतनानीति अरूपसभावं मनायतनं रूपारूपादिमिस्सकं धम्मायतनञ्च ठपेत्वा केवलं रूपधम्मानं येव वसेन चक्खायतनादयो पञ्च, रूपायतनादयो पञ्चाऽति, दसायतनाति वुत्तानि मनायतनधम्मायतनेहि पन सद्धिं तानि येव द्वादसायतनानीति वुत्तानि. कस्मा पनेत्थ चक्खादयो ÃyatanÃnÅ'ti वुच्चन्ति? आयतनतो, आयानं वा तननतो, आयतस्सच नयनतो=आयतनानि, आयानं वा तननतो, आयतस्सच नयनतो=आयतनानि, चक्खुरूपादिसु हि तं तं चित्तद्वारारम्मणचित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्चेन आयतन्ति,=उट्ठहन्ति,=घटन्ति,=वायमन्ति, तेच पन आयभूते धम्मे तनोन्ति,=वित्थारेन्ति, इदंच अनमतग्गे संसारे पवत्तं अतिविय आयतं संसारदुक्खं याव न निवत्तति ताव नयन्ति,=पवत्तयन्ति, तस्मा आयतनानीति वुच्चन्ति. अपि च निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, संजातिदेसट्ठेन, कारणट्ठेन, च आयतनानि. तथाहि. लोके इस्सरायतनं, vÃsudevÃyatana"nti आदिसु निवासट्ठानं आयतनन्ति वुच्चति. "सुवण्णायतनं rajatÃyatana"nti आदिसु आकरो. सासने पन "मनोरमे आयतने सेवन्तीनं vihaÇgamÃ"ti आदिसु समोसरणट्ठानं "दक्खिणापथो गुन्नं Ãyatana"nti आदिसु संजातिदेसो. "तत्र तत्रेव सक्खि भब्बतं पापुणाति सति सति Ãyatane"ti कारणा आयतनन्ति वुच्चति. चक्खुआदिसु च ते ते चित्तचेतसिका धम्मावसन्ति तदायतन वुत्तितायाति चक्खादयो तेसं निवासनट्ठानं. चक्खादिसुच ते आकिण्णा, तन्निस्सितत्ता तदारम्मणत्ता वाऽति चक्खादयोऽव तेसं आकारो. तत्थ तत्थ वत्थुद्वारारम्मणवसेन समोसरणतोच चक्खादयो च नेसं समोसरणट्ठानं. तन्निस्सया [SL Page 008] [\x 8/] रम्मणभावेन तत्थेव उप्पत्तितो च चक्खादयोऽव नेसं संजाति देसो. चक्खादीनं अभावेन अभावतो चक्खादयोऽच तेसं कारणन्ति यथावुत्तेनत्थेन च चक्खुं वतं आयतनंचाति= चक्खायतनं. एवं sesÃni'pi इमानेव पन द्वादसायतनानि चक्खुविञ्ञाणादीहि जहि विञ्ञाणेहि सद्धिं अट्ठारस विधानादितो धातुयोति वुच्चन्ति. तथाहि. चक्खादीहि एकेको धम्मो यथासम्भवं विधाति, विधीयते, विधानं, विधीयते एताय, एत्थवा धियती ति,=धातूति वुच्चति. लोकियाहि धातुयो कारणभावेन ववत्थिता हुत्वा अनेकप्पकारं संसारदुक्खं विदहन्ति भारहारेहि भारो विय सत्थेहि धीयन्ति दुक्खविधानमत्तमेव चेता अवस्सवत्तनतो एताहिच कारणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति तथा विहितं च तं एतस्सेव धीयति ठपीयति तस्मा धातुयोति वुच्चन्ति. अपिच यथातित्थियानं अत्तानाम सभावतो नत्थि न एव मेता पन अत्तनो सभावं धारेन्तीति धातुयो यथा च लोके विचित्ता हरितालमनोसिलादयो सेला [a] वयवाधातुयोति वुच्चन्ति एवमेताऽपि धातुयो. एवमेतापि धातुयो विय धातुयो विचित्ता हेता ञाणविनेय्यवयवाति.[B] यथा वा सरीरसंखातस्स समुदयस्स अवयवभूतेसु रससोणितादिसु अञ्ञमञ्ञविसभाग लक्खण परिच्छिन्नेसु धातुसमञ्ञा. एम metesu'pi पञ्चक्खन्धसंखातस्स अत्तभावस्स अवयवेसु धातुसमञ्ञा वेदितब्बा. अञ्ञमञ्ञ विसभागलक्खण परिच्छिन्ना हेते चक्खादयोऽति. अपिच धातूति निज्जीवमत्तस्सेतं अधिवचनं तथाहि भगवा, "छ धातुयो अयं भिक्खवे पुरिसोति." आदीसु जीवसञ्ञा समूहननत्थं धातुदेसनं अकासि. तस्मा nijjivatthena'pi धातुयोति वुच्चन्ति. एत्थ च आहारट्ठितिकाऽति पच्चया यत्तवुत्तिता[c] वचनेन संखारानं अनिच्चता, ताय च यदनिच्चं तं दुक्खं यं दुक्खं तदनत्ताति वचनतो दुक्खानत्तता च पकासिता hotÅ'ti तीनिपि सामञ्ञलक्खणानि गहितानि नामन्ति चत्तारो अरूपिनो खन्धा ते च अत्थतो फस्सादयो. रूपन्ति भूतूपादायरूपानि तानि च अत्थतो पठविआदयोऽति अविसेसेनेव लक्खणतो संखारा गहिता तग्गहणेनेऽव ये तेसं विसेसा कुसलादयो हेतुआदयो च तेहि गहिता एव hontÅ'ti आह, एवमनेकनयविचित्तं सु दुब्बुधं संखारलोकं योवसभावतो समुदयतो निरोधतो ------------------------------------------------------------- [A] सेसावयवा. कत्थचि. [B] ञाणञेय्य, अञ्ञत्थ. [C] vuttivacanena,-potthake. [SL Page 009] [\x 9/] निरोधूपायतो सब्बथा अवेदि, तस्मा सो सम्मासम्बुद्धो lokavidÆ'ti वुच्चति. एवरूपो लोकुत्तमो लोकविदू सम्मासम्बुद्धो सदेवकेहि लोकेहि सादरो हुत्वा सम्मावन्दनीयो hotÅ'ti. एत्थेऽदं वुच्चति एवं अनेकेहि नयेहि चित्तं संखारलोकं निपुणं असेसं सुदुब्बुद्धं लोकविदू अवेदि तं बुद्धसेट्ठं सिरसा नमामीति. इति सुजनप्पसाद संवेगत्थाय कते लोकप्पदीपकसारे संखारलोकनिद्देसो नाम. पठमो परिच्छेदो. ------------- 1 अथापरं पवक्खामि सत्तलोकस्स सम्भवं मुनिवुत्तानुसारेन यथासम्भवतो कथं. 2 सत्तविसत्ततायेव रूपदालम्बणेपन सत्तो लोकियती एत्थ कुसलाकुसलम्पि च. 3 तम्पाकं चातिलोकोति सत्तलोकोति सम्मतो सो लोको दुविधो होति भब्बाभब्बादिभेदतो. 4 कामरूपारूपलोकभेदेन तिविधो मतो अण्डजा च जलाबुजा संसेदजोपपातिका. 5 योनिभेदेन लोको यं होति सब्बो चतुब्बिधो निरये होतिदेवे च ये नेका ओपपातिका. 6 पेतलोके तिरच्छाने भुम्मदेवे च मानवे असुरे च चतस्सोऽपि bhavantÅ'ti पकासिता. 7 ततियो निरयं पेता तिरच्छाना च मानवा सब्बे देवाति पञ्चाह पद्वनिम्मललोचनो. 8 तावतिंसेसु देवेसु वेपचित्तासुरागता कालकञ्जासुरानाम गता पेतेसु सब्बथा. 9 एवंततियवसेनाऽपि लोको पञ्चविधो भवे निरयो वुच्चते तत्थ यथासम्भवतो कथं. 10 सजीवो काळसुत्तो च संघातो द्वेव रोरुवा तापनोचपतापो च महावीचि अथापरो.[A] ----------------------------------------------- [A] संजीवो कालसुत्तो च संघातो रोरुवो तथा महारोरुव तापाच पतापोच अवीचिच-अञ्ञत्थ [SL Page 010] [\x 10/] Nirayagatiniddeso. 11 Iccete अट्ठनिरया महाघोरा भयानका चतुक्कण्णा चतुद्वारा विभत्ता भागसो मिता. 12 अयोपाकारपरियन्ता अयसा पटिकुज्जिता तेसं अयोमया भूमि जलिता तेजसा युता. 13 समन्ता योजनसतं फरित्वा तिट्ठन्ति सब्बदा आकिण्णा लुद्दकम्मेहि पच्चेका सोळसुस्सदा. 14 अब्भन्तरं पनेतेसं वित्थतंआयतम्पि च उब्भेदाऽपि च अट्ठन्नं समाना परिमाणतो. 15 योजनसतं सतद्वेव भवतीति विजानियं नवयोजनिका भित्ति पुथुला उपरीपि च. 16 अयोकपालं हेट्ठाऽपि ayobhÆmi'ca तत्तका समन्ता उस्सदेनेऽव सद्धिं दससहस्सकं. 17 दससहस्सकं येऽव योजनानं भवन्तिते समोधानवसेनेते छत्तिंसवसतंसियुं. 18 इमेसं पन अट्ठन्नं निरयानं चतूसुहि दिसासु दसदिसास्वेव यमलोका भवन्तिहि 19 लोहकुम्हिव सिम्बलीवनं असिनखापिच तम्बोदकं अयोगुलो एसोपब्बत मेवच. 20 थुसनदी सीतनदी सुनखनिरयो तथा यंतथा साननिरयो यमलोका इमे दस. 21 इमेसं पन अट्ठन्नं निरयानं catÆsu'pi दिसासु यमराजानो चत्तारो व भवन्ति हि 22 SiriguttaamaccÃ'pi तथेव चतुरो सियुं युत्तायुत्तं विचारेन्ता यथाकम्मानुसासका. 23 निरयपालकाचापि बहुका यमरक्खसा करोन्ता कम्मकरणा विचरन्ति भयानका. 24 समोधानवसेनेते यमलोकाऽपि सब्बथा वीसाधिकं तिसतंच भवन्तीति विजानिया. 25 इमेसुं पन अट्ठन्नं निरयानं समन्ततो उस्सदनिरयानन्तु आयुं नामद्व सब्बसो 26 वत्तुं न सक्का सेसेन एकच्चं कथयामहं Tesuuppanna सत्तानं कम्मंदुक्खं अनप्पकं. [SL Page 011] [\x 11/] 27 नसक्का सब्बसो वत्तुं पवक्खामि समासतो मातली देवपुत्तेन नेमिरञ्ञो पदस्सितं 28 सब्बं तं निरयं चापि सजीवस्ससमीपका उस्सदनिरयाचापि एकच्चे यमलोकिका. 29 दस्सिता इतिविञ्ञेय्या पण्डितेन नयञ्ञुना निरयपालकानाम नत्थीतिचविपुच्छिते. 30 नत्थीति पटिजानन्तं सुत्तंनेही [a] तिअब्रवी इतिवुत्ते परवादि सुत्तमाहरिसीघसो. 31 नवेसगुणोपिपेतिराजा सोमोयमोवेस्सवनोचराजा सक्कानिकस्मा निहनन्ति तत्थ इतोपनुन्नं परलोक मत्तन्ति. 32 एवंसुत्ते समानीते निरयपालकापन अत्थियेवाऽति वत्वान सकवादी पुनापरं 33 तमेनं भिक्खवे निरये निरयपालका पन तत्तं अयोखिलं हत्थे गमेन्ति दुतियेऽपि च. 34 तत्तं अयोखिलं पादे गमेन्ति दुतियेऽपि च तत्तं अयोखिलं मज्झे उरस्मिंपतिहञ्ञति. 35 सो तत्थ निरये तिब्बा खरा कटुकवेदना वेदियतीति आदिना सुत्तमाहरि सीघसो. 36 तस्मा नत्थिसभावेन निरयपालकातहिं वोहारा पन अत्थेव इतिञेय्यं विजानता. 37 गूथनिरयनामो च कुक्कुला कूटसिम्बली असिपत्तवनंचाऽपि तथाखारोदका नदी. 38 खुर [b] घट्टितमग्गोच लोहकुम्भि पुनापरं कालहत्थिमहायन्तो अञ्ञेऽपि नरका बहु. 39 अब्बुदं निरब्बुदं द्वेव अहहं ababaæ'pi च अटटञ्च सोगन्धिकं उप्पलं पदुमं तथा. 40 एते सब्बेऽपि निरया महाघोरा भयानका अवीचिनिरयस्सेऽव परिवारा भवन्ति ते. 41 सजीवादिनिरयानं आयुं वक्खामि साधुकं तथाब्बुदाऽदि निरयस्स आयुद्वापिस मासतो --------------------------------------------------------------- [A] नहीति-kattha. [SL Page 012] [\x 12/] 42 चातुम्महाराजिका देवतायु यं सजिवनामे निरये करत्तिकं रत्तिंदिवातिंसंच मासमेककं तेनेऽव मासेन च द्वादसापन. 43 संवच्छरं tena'ca पद्वकं सतं आयूनि सजीवक नामके तहिं देविन्दपुरम्हि यमायुकद्व तं रत्तिंदिवो काळक सुत्तनामके. 44 रत्तिंदिवातिंसंच मासमेककं तेनेऽव मासेन च द्वादसापन संवच्छरं तेन सहस्सकं पन आयुप्पमाणं अहु काळसुत्तके. 45 यामव्हये देवपुरे यमायुकं संघाटनामे निरयेऽक रत्तिकं रत्तिंदिवा तिंसद्व मासमेककं तेनेऽव मासेन च द्वादसापन 46 संवच्छरं तेन सहस्सकंद्वे संघाटनामे अहुआयुमत्तं आयुप्पमाणं तुसिते पुरम्हि रत्तिंदिवो रोरुवनाम केतं 47 रत्तिंदिवातिं सञ्चमासमेककं तेनेवमासे न चद्वादसापन संवच्छरंतेन चतुस्सहस्सकं आयुप्पमाणं अहुरोरुवम्हिच 48 यंआयुमत्तंनिम्माणरतिम्हि रत्तिंदिवो जेट्ठकरोरुचेतं रत्तिंदिवातिंसञ्चमासमेमकं तेनेवमासेनचद्वादसापन. 49 संवच्छरं अट्ठसहस्सकन्तं आयुमहारोरुवनामकम्हि यंआयुमत्तं वसवत्तिकम्हि रत्तिंदिवो तापन नामकम्हि. 50 रत्तिंदिवातिंसद्वमासमेककं तेनेव मासेन च द्वादसापन संवच्छरं सोळससहस्सकम्पन आयुप्पमाणं अहुतापनम्हि. 51 घोरे महातापननामकम्हि आयु उपड्ढन्तरकप्पमेव तस्सा तिघोराय अवीचियाऽपि आयुप्पमाणन्तरकप्पमेव. 52 चतस्सो मागधेय्याहि नालियो कोसले पुरे एकनालि तिलानन्तु पमाणं kittakanti ce. [SL Page 013] [\x 13/] 53 अट्ठलक्खतिला नाली नालिया चतुरा ळ्हकं आळ्हका चतुरो दोणो चतुदोणा च माणिका. 54 चतस्सो माणिका खारी कारी वीसति वाहको एकवाहो तिलानंतु पमाणं कित्तकन्तिचे. 55 कोटीनं चतुसतञ्ञेव अधिका नवकोटियो ततो सट्ठिच लक्खानि भवन्तीति विजानियं. 56 ततो सतस्स वस्सानं [a] सतस्स अच्चयेनतु एकेके हारिते सब्बं खीये नत्वेव अब्बुदो. 57 ततो वीसगुणं कत्वा आयु ञेय्यं निरब्बुदे ततो वीसगुणं कत्वा अहहे आयु जानियं. 58 ततो वीसगुणं कत्वा अबबे निरयेऽपिच ततो वीसगुणं कत्वा अटटे निरये पिच. 59 आयुप्पमाणं विञ्ञेय्यं पण्डितेन नयञ्ञुना ततो वीसगुणं कत्वा आयु सोगन्धिके पिच. 60 ततो वीसगुणं कत्वा उप्पले निरयेऽपिच आयुप्पमाणं विञ्ञेय्यं पण्डितेन नयञ्ञुना. 61 ततो वीसगुणं कत्वा पदुमे निरयेऽपिच आयुप्पमाणं विञ्ञेय्यं पण्डितेन नयञ्ञुना. 62 पदुमे निरये तस्मिं भिक्खु कोकालि नामको अग्गसावके परज्झित्वा पच्चतीति जिनो ब्रवी. 63 दोसमोहाभिभूतेन पाणघातं करोन्ति ये ते नरा परुसा पापा संजीवे उपपज्जरे. 64 सजोतिभूते ते तत्थ हन्त्वा हन्त्वा विछिन्दयुं संजीवन्ति हता हता तस्मा संजीव नामको. 65 विज्झन्ता ये अञ्ञमञ्ञं घाटेन्ता चोरकापिच परपाणं विहेठेन्ता संजीवे ते वीपच्चयुं. 66 मातापितुसु मित्तेसु गुणवन्तेसु दूसका नरा असच्चवादा ते काळसूत्तम्हि जायरे. 67 काळसुत्तं पसारेत्वा तच्छन्ति दारुकं विय ककचेहिच ते तत्थ छिन्दन्ति यमरक्खसा. --------------------------------------------------------- [A] वस्ससत सहस्सस्स-पोत्थकेसु वस्स सतस्स वस्ससहस्सस्स-सुत्तनिपाते वस्स सतस्स वस्स सतस्स-नेत्ति: अट्ठकथायं [SL Page 014] [\x 14/] 68 Yato tato so nirayo काळसुत्तन्ति सम्मतो अजेलक महासादि ससमूसिक सूकरे. 69 हनन्ति पाणिनो चञ्ञे संघातं यन्ति ते नरा नाना नना[a] महिसादि नानाकाया विरूपका. 70 हत्थिपालादिका चेव सारथिच भवन्ति ते संहता तत्थ घातेन्ति सम्मा वा हणनं यतो 71 ततो संघातनामेन सम्मतो निरयो अयं येसं मनस्स सन्तापं सत्तानं ये करोन्ति हि 72 कूटका ये च मायावी ते यन्ति रोरुवं नरा घोरग्गिनाऽव डय्हन्ता जलमाना निरन्तरं 73 घोरं रवं विमुञ्चन्ति तस्मा सो रोरुवो मतो बुद्धसंघगुरुद्दब्बं हतं येहि पि लुञ्चितं [b] 74 ते महारोरुवं यन्ति ये च निक्खित्तहारिनो घोरत्ता अग्गितापस्स रवस्साऽपि महन्तता 75 महारोरुवपञ्ञत्ती होतितस्साऽति दीपये दावादिदाहनेदाहा पाणानि अदहित्थ यो 76 सो जालुद्दलने जन्तु तापने पच्चते रवं तिब्बंवा पन सन्तापं गतानं च निरन्तरं 77 दुक्खं निरन्तरं तस्मिं तस्मा नो तापनो मतो कुसनाकुसला धम्मा natthÅ'ti ये पकासका 78 उच्छेददिट्ठिं गण्हन्ता सत्ता तप्पन्ति ते तहिं विपल्लासगता निरये पतापने विपच्चरे 79 पतापीयन्ति सत्ताऽपि तत्थट्ठा tikkhaagginà सन्तत्ता तिसयेनाऽपि तस्मावुत्तोपतापनो 80 अधिमत्तानि पापानि अविसङ्का चरन्ति ये निरये ते महाघोरे उप्पज्जन्ति असंसयं 81 मातुनं पितुनंचापि अरहन्तानञ्च घातका संघस्सभेदकाऽचेव लोहितुप्पादकाऽपिच 82 पंचानन्तरिका एते बोधिसत्तस्सघातका गुणाधिकानं मारेन्ता थूपंबोधिंच भेदका ----------------------------------------------------- [A] नानानामा-कत्थचि. [B] दुक्खिनं-potthakesu. [SL Page 015] [\x 15/] 83 बुद्धसंघानमायत्त वत्थूनं हारकाऽपि च मित्तद्दूही च सब्बे ते उप्पज्जन्ति अवीचियं 84 अवेरेसु च मित्तेसु गुणातिरेकजन्तुसु जायासु अपरज्झन्ता मुसावादी च जन्तुयो 85 सुरंपिवन्ता गामं वा घातेन्ता pi'ca ये नरा सस्सतुच्छेदवादा च दुस्सीला पि च ये नरा 86 ते सब्बे पि नरा तत्थ विपच्चन्ति अवीचिया तत्र उप्पन्नसत्तानं कायो तिगावुतो पि च 87 एकयोजनिको चेव होति द्वियोजनो पि च देवदत्तस्स कायो तु सतयोजनिकोच्चते 88 सीसं अयोकपल्ले तु पविट्ठं भमुकोपरि पादा यावगोप्पकापि पविट्ठा अयभूमियं 89 तत्तायभूमिया सङ्कु यावसीसा भिनिक्खमि पुरत्थिमाय भीत्तिया निक्खम्म अयसङ्कु च 90 विज्झित्वान उरं तस्स भित्थियं पच्छिमेऽहनि दक्खिणाय च भित्तिया निक्खम्म अयसङ्कु च 91 विज्झित्वा दक्खिणं पस्सं भित्तियं उत्तरेहनि द्वेपिहत्थतलाविद्धा दक्खिणुत्तर भित्तिसु 92 एवं सो निच्चले बुद्धे परज्झित्वान दुम्मति. निच्चलोयेव हुत्वान पच्चति निरये भुसं 93 तिपुचुण्णंव पक्खित्तं सम्पुण्णंनालियं तहिं पच्चमानकसत्तानं होति पुण्णं निरन्तरं 94 एवं विपच्चमानानं सत्तानं कम्मपच्चया गच्छन्ता ठितकावाऽपि धावन्ता पिच ते नरा 95 अञ्ञमञ्ञं नघट्टेसुं अञ्ञमञ्ञं नपस्सिसुं. महासद्दं करोन्तानं सद्दम्पि नसुणिंसु ते 96 एवं दुक्खानुभोत्तानं सत्तानं कम्मपच्चया पुरत्थिमाय भित्तिया अच्चिमन्तो समुट्ठितो 97 दहन्तो पापकम्मन्ते पच्छिमाया भिहञ्ञति, पच्छिमाय च भित्तिया अच्चिमन्तो समुट्ठितो 98 दहन्तो पापकम्मन्ते पुरत्थाया भिहञ्ञति, दक्खिणाय च भित्तिया अच्चिमन्तो समुट्ठितो [SL Page 016] [\x 16/] 99 Dahanto पापकम्मन्ते उत्तराया भिहञ्ञति उत्तराय च भित्तिया अच्चिमन्तो समुट्ठितो 100 दहन्तो पापकम्मन्ते दक्खिणायाभिहञ्ञति हेट्ठिमाय समुट्ठाय अच्चिमन्तो भयानको 101 दहन्तो पापकम्मन्ते उपरिमायाभिहञ्ञति. उपरिमाय भित्तिया अच्चिमन्तो समुट्ठितो 102 दहन्तो पापकम्मन्ते हेट्ठिमाया भिहञ्ञति सत्ता नन्तरितायेव दुक्खा नन्तरिताय च 103 जालानन्तरितायाऽपि निरयो सो अवीचितो तस्मिं निरये महादुक्खं देवदत्तोनुभोति हि 104 तं येव कारणं कत्वा राजा मिलिन्दनामको नागसेनव्हयं थेरं पुच्छि पञ्हेसु कोविदो 105 भगवा भन्ते कारुणिको सब्बञ्ञूति पवुच्चति तथा चे देवदत्तम्हि कस्मा दया न विज्जति 106 यस्मा पब्बाजितो एसो संघभेदं करिस्सति लोहितुप्पादकंचाऽपि देवदत्तो करिस्सति 107 ततो अवीचिनिरये महादुक्खानु भोस्सति इति ञत्वा दयापन्नो तं नापब्बजयी यदि 108 ईदिसं बहुकं दुक्खं कस्मा सो अनुभोस्सति तस्मा भन्ते कीदिसोति ततो थेरो तमब्रवी 109 सच्चमेव महाराज! सब्बञ्ञू सो दयालुको अपब्बजितको एसो देवदत्तो बहुं पन 110 अकुसलं चरित्वान निरयस्मिं अवीचियं बहुवारं पचित्वान महादुक्खानुभोस्सति 111 मया पब्बाजितो चापि संघभेदं करिस्सति लोहितुप्पादकं चापि करिस्सति असंसयं 112 ततो रोगातुरो अन्ते वन्दनत्थं ममन्तिकं मञ्चेनानीयमानोऽपि अप्पत्वा द्वारसन्तिकं 113 जेतवनविहारस्स समीपे भुमिगालने ममगुणं सरित्वान सरणं सो गमिस्सति 114 इमेहि अट्ठेहि तमग्ग पुग्गलं देवाति देवं नरदम्मसारथिं समन्तचक्खुं सतपुञ्ञलक्खणं पाणेहि बुद्धं सरणं gatosmÅ'ti [SL Page 017] [\x 17/] 115 इमं तु सरणं गाथं वत्वा तस्स अनन्तरं पठविं पविसित्वान पच्चिस्सति अवीचियं 116 पच्चित्वा अवसानम्हि तस्मा दुक्खा पमुच्चये तस्स कम्मस्स तेजेन अद्धानेनागते पन 117 पच्चेकबुद्धभावं सो अट्ठिस्सरोतिनामकं लभित्वा सब्बदुक्खम्हा मुच्चिस्सतीति अद्दस 118 दिस्वानेतं सकलम्पिदुक्खा मुत्तस्स कारणं पब्बज्जापेसि सम्बुद्धो देवदत्तं दयालुकोऽति. 119 एवं विस्सज्जिते पञ्हे राजा आह पुनाऽपरं तेनहि भन्ते उपमं करोहि साधुकं मम 120 ततो थेरोऽपि उपमं समाहरति तंखणे यथा पन महाराज पुरिसो रोगपीळितो 121 भोजनंच अस्सपायं भुञ्जितुम्पन इच्छति जिरापेतुं नसक्कोति रोगोऽपि अधिको अहु 122 तं पुरिसन्तु कारुञ्ञा वेज्जा च ञातकादयो भोजनञ्च असप्पायं अदापेत्वान रक्खिसुं 123 तदा सो पुरिसो ते संयाचते च पुनप्पुनं तथाऽपि ते अदापेत्वा यावदोसक्खया पन 124 ततो देसे खयं पत्ते भोजनं तस्स दापयुं ततो सो भोजनं भुत्वा सुखी भवति सब्बदा 125 तस्माहि ते महाराज वेज्जा च ञातकादयो हितकामाऽति वा सब्बे नोच हितावहाऽति वा 126 वत्तब्बाति च वुत्ते सो राजा थेरं इदब्रवि हितकामाव सब्बे ते नेव अहितकामका 127 एवमेव महाराज सब्बञ्ञू सो दयालुको करुणायेव तं बुद्धो पब्बाजेसीति जानियं 128 तदा च राजामिलिन्दो भन्ते कल्लोसि तब्रवी सुखं अयोऽति संखातं यम्हि सो नोच लब्भति 129 निग्गतायोऽति निरयो इतिवुत्तोतदञ्ञूहि कतपापो हि यं दुक्खं सतजालनिरन्तरं 130 जलमानङ्गपच्चङ्गो अनुभोति अवीचियं विस्सरं वीरवन्तो च विधावन्तो itocito [SL Page 018] [\x 18/] 131 Tassekadesamattampi ko samattho विभावितुं यस्सायोमयमोनद्धं कपालं बहलं पिच 132 अन्तो अग्गिज्जलादित्तं अनन्तं अण्णवोदकं चतुद्दिसातो पेक्खन्तं खणेनयदिसुस्सति 133 तस्सन्तो वत्तमानस्स सुखुमालस्सुदीरतो विलीयमानगत्तस्स आतुरस्स विहञ्ञतो. 134 किलन्तस्स पतन्तस्स मुच्छन्तस्स मुहुं मुहुं आसाभङ्गाहि तुन्नस्स आयासेनापि तप्पतो. 135 विलपन्तस्स करुणं अनाथस्स विचिन्ततो असय्हमतुलं तिब्बं कोदुक्खं वण्णयिस्सति. 136 सिम्बलिंआयसत्थुलं सोलसङ्गुल कण्टकं जालमालापरिक्खित्तं उद्धंयोजन मुग्गतं. 137 चण्डेहि यमदूतेहि उन्नयन्तो पुनप्पुनं विद्धोपतोदयट्ठीहि सत्तियादीहि वा हतो. 138 विफालितङ्गपच्चङ्गो विचरन्तो पि विस्सरं भीतो रुदम्मुखो दीनो आरुहन्तो पुनप्पुनं. 139 उब्बत्तेत्वान तु मुखं उदिक्खन्तो च रक्खसे भयेन च निमीलेन्तो अंगमङ्गोपगूहयं. 140 अलद्धालीयनट्ठानं वेधमानो विचेतनो अनुभोति भुसं दुक्खं तस्स का उपमा सिया. 141 एकन्तदुक्खा निरया यतो एवं सुदारुणा अनक्खाणेन वत्तब्ब मितितस्मा जिनोब्रवि. 142 यथाच अन्तरं दूरं अग्गिनो चन्दनस्सच तथेव अन्तरंदूरं निरयग्गि इधग्गिनं. 143 तिसत्तिसत विद्धस्स यं दुक्खमविचिन्तियं तं नेरयिकदुक्खस्स हिमवा सासपन्तरं. 144 तंहिनेरयिकं दुक्खं फुसित्वा वेदितब्बकं वदन्तो पिवनिस्सेसं कथं तं दीपयिस्सति. 145 Etthaaggiti वुत्ते च किन्नुपादो दहिस्सति असद्दहन्तो अक्कन्तो दुक्खं पप्पोति दारुणं. 146 तस्माइसीनं वचनं सद्दहन्तो विचक्खणो पापकम्मं विवज्जेत्वा नतं पप्पोति आलयं. [SL Page 019] [\x 19/] 147 कण्टकेनविवद्धस्स घतबिन्दुविलीयनं यावताअग्गितापोपि पतिकारोपि दुक्कटो. 148 नेकवस्ससहस्सेसु निरयेतिखिनग्गिना एकजालिकतानं को दुक्खस्सक्खमनंवदे. 149 एकग्गिक्खन्धभूताऽपि कम्मेन परिरुन्धिता निरये यदि जीवन्ति अहो कम्मं सुदारुणं. 150 अतिमन्दसुखस्सत्थं यं मुहुत्तेन किब्बिसं कतं तस्सातुलं कालं फलं यदिपि ईदिसं. 151 कोहि मानुसदुक्खेन महन्तेनाऽपि अद्दितो मुहुत्तम्पि अनुम्मत्तो करे पापादरं नरो. 152 अहो मोहानुभावोयं येनायं परिमोहितो एवं दुक्खावहं कम्मं करोतिच सुखत्थिको. 153 भायितब्बं हि पापातो एवं दुक्खफलं यतो कुसले आदरो निच्चं कत्तब्बो दुक्खभीरुनाऽति 154 इति च अमितदुक्खा दुक्खिते सब्बसत्ते अकुसलबलभूते भूततो संविदित्वा विविधकुसलमग्गं मग्गयन्ता सुसन्तो Paramaamatamaggaæ मग्गयन्ता भवन्तु इतिसुजनप्पसादसंवेगत्थाय कते लोकप्पदीपकसारे निरयगति निद्देसो नाम दुतियो परिच्छेदो. -------------- 1 अथापरं पवक्खामि पेतलोकस्स सम्भवं मुनि वुत्तानुसारेन यथासम्भवतो कथं 2 असंविभागसीला ये यथासत्ति यथाबलं इस्सालुका मच्छरिनो ते पेतेसूपजायरे 3 अनेकानीहि दुक्खानि अनुभुत्वापि सञ्चिता लोभदिग्गहिता अन्ते यदिपेतभवावहा 4 अत्थाअत्थाति ते लोको किमत्थमभिजप्पति आदिमज्झन्तभावेसु ये अनत्थावहा इमे 5 सकम्मवारितन्नापा आहारत्थमतन्दिता इतोचितोच पयता इति पेताति सम्मता [SL Page 020] [\x 20/] Petagatiniddeso. 6 बुप्पिपासापरिस्सन्ता किसा थूलसिरा तथा दिस्समानट्ठिसण्ठाना विरलन्तर फासुका 7 पिट्ठिकण्टक मल्लीन पटिच्छातोदरत्तचा अपक्कसुक्खलाबूव वल्लितापन्न अङ्गता [a] 8 तचट्ठिनहारुसेसङ्ग परिनिन्नक्खिगण्डका [b] दीघब्याकुलकेकेहि अन्धकारीकतानना [c] 9 परूळ्हकच्छनखलोमा सुक्खकण्ह वलित्तवा विरूपतेव एकत्थ पिण्डिता सब्बलोकिका 10 पच्छानुतापदुक्खेन अच्चन्तपरिसोसिता पच्चक्खतो अलक्खिया इति दिट्ठेहि लक्खिया 11 अनच्छादितकोपीना अलद्धन्नलवोदका जिघच्छापरिळाहेन परिस्सन्ता सयन्ति ते 12 नेकवस्ससहस्सेसु तेसं आसाविवद्धनो एहिभुञ्जपिवाहीति सद्दो सूयति रित्तको 13 असमत्थापि ते सब्बे अथोदन जलासया महादुक्खेन वुट्ठन्ति अञ्ञोञ्ञमवलम्बिय 14 उट्ठानतुरिता पेता ब्यथन्ता पतमानका परिमोचेन्ति आलग्गे असमत्थसभावतो 15 पवेधमानं अबलं पबलोत्वं पलम्बसि अहोनिक्कारुणोसि त्वं इतिसम्मानियोजिय 16 उट्ठहित्वा पतन्ते ते जलच्छायाव चञ्चले अलद्धपुब्बलाभासा उट्ठापेति पुनप्पुनं 17 अट्ठिसंघाटमत्तानं उट्ठानब्यसनं कथं अनुस्सरन्तो धारेय्य जीवितं करुणापरो 18 अज्ज अम्हेहि सद्दोयं यतो जातो भिसुय्यति उदकं उदकञ्चेति अस्ससिंगोव अब्भुतो 19 इतो ततोच वत्तन्ता पटिच्छन्ताव अञ्जसि अपस्सन्ता च दातारं धावन्ति च दिसो दिसं 20 ततो मुहुत्तमत्तेन तेसं आयासकारको कण्णेदड्ढसलाकाव नत्थिसद्दोपि विज्जति ---------------------------------------------------------- [A] वल्लितापन्नआसता-पोत्थकेसु, [B] परिनिन्नक्खिकण्टका-पोत्थकेसु, [C] अन्तकारिकतानता, अन्धकारिकतानरा-potthakesu. [SL Page 021] [\x 21/] 21 Kinnasossanti te पेता नत्थिसद्दं सुदारुणं येहि सन्तेसु देय्येसु खित्ता नत्थीति याचका. 22 तेविसादपरिस्सन्ता सभावेनापि दुब्बला पतन्ति तालच्छिन्नाव विच्छिन्नासा विसञ्ञिनो. 23 यंजिघच्छादुखं लोके एकाहच्छिन्नभत्ततो दुस्सहन्तंच पेतानं को दुक्खं चिन्तयिस्सति. 24 केसञ्चि रोमकूपेहि जालामालासमुट्ठिता दहन्ति सकलं देहं अग्गिजाला वसासयं 25 कुच्छिजिघच्छादाहेन बाहिरन्तेन अग्गिना चित्तं पच्छानुतापेन पेतानं दय्हतेसदा. 26 विच्छद्दितंनुट्ठुभितं विजातानं च यं मलं यदञ्ञ्चापि असुचिं लोकेनातिजिगुच्छियं. 27 तदत्थञ्चापिते पेता धावन्ता नेकयोजनं अच्छिन्दित्वान अञ्ञोञ्ञं लभन्ति नलभन्तिच 28 छायाआतपतं यन्ति रित्ततञ्च महासरा उण्हाच होन्ति पेतानं वाता पकतिसीलता. 29 फुस्सन्ति अग्गिजालाव सिसिराचन्दरंसियो सब्बं विपरितं होति यं लोके साधुसम्मतं. 30 पेतलोके भवं दुक्खं अनन्तं सत्तजीवका कथन्नू वण्णियन्तीच बिन्दुमत्तञ्च वण्णितं. ========================= सामञ्ञदुक्खवण्णना निट्ठिता. ------------------- 31 एवंसामञ्ञतोवत्वा पेतदुक्खं समासतो अथापरं पवक्खामि पेतदुक्खं सवत्थुकं. 32 इतोद्वानवुतीकप्पे फुस्सोतिनामनायको आसिकासीतिनगरे राजातुजय सेनको. 33 महाराजा पिता तस्स मातातु सिरिमाव्हया महेसी आसि फुस्सस्स सम्बुद्धस्स सिरीमतो. 34 तदा च सो महाराजा बुद्धादिरतनत्तये उप्पादयित्वा ममत्तं catuhi paccayehi'pi. [SL Page 022] [\x 22/] 35 Sayameva उपट्ठासि सब्बकालं ससादरो उपट्ठापेतु मञ्ञेसं नददाति कदाचिपि. 36 तदास्स राजिनो पुत्ता तयो राजकुमारका उपायेने व तेमासं उपट्ठातुं लभिंसुते. 37 तदा तेसं जनपदे नियुत्तपुरिसस्सतु पेसयित्वान सन्देसं सब्बकिच्चं विधापयुं. 38 तदा सो पुरिसो चापा विहारञ्च महारहं सब्बे दातब्बवत्थूनि संविधाय विसेसतो. 39 पुनापि दूतं पाहेसि निट्ठितं कारियं इति तं सुत्वान कुमारा ते तुट्ठहट्ठा पमोदिता. 40 अड्ढतेय्यसहस्सेहि पोसेहि परिवारिता पब्बजित्वान सम्बुद्धं उपट्ठन्ता व सादरं. 41 सकं गामं नयित्वान सब्बदानं अदापयुं तदा तस्मिं च गामम्हि नियुत्तो पुरिसो पिच. 42 भण्डागारिक पोसो च सद्धो सभरियो अहु ते जना बुद्धपमुखं संघं सम्मा उपट्ठहुं. 43 एकच्चो चापि पुरिसा दानं सम्मा पवत्तयुं अञ्ञे असद्धा बहुका तं दानं नप्पवत्तयुं. 44 एकच्चे पुत्तदारानं भोजापेत्वा सयम्पिच भुञ्जित्वान यथाकामं दानग्गम्पि च झापयुं. 45 ततो वस्से अतिक्कन्ते सम्बुद्धे च पवारिते राजपुत्ता भगवतो कत्वा सक्कार मुत्तमं. 46 भगवन्तं पुरक्खत्वा गमिंसु पितु सन्तिकं भगवा तत्र नगरे सम्बुद्धो परिनिब्बुतो. 47 राजा च राजपुत्ता च परिवारा च साधुकं जना सब्बेऽपि धावन्ता सग्गं ते उपपज्जरे. 48 पटिहता दुहदया चवन्ता निरयं गता द्वीसु एतेसु पक्खेसु तिदिवा तिदिवं तथा 49 निरयतो च निरयं संसरन्ता पुनप्पुनं कप्पा द्वानवुती तीता भद्दकप्पे इमे पन. 50 पेतेसु येव उप्पन्ना तदा बुद्धो अनुत्तरो ककुसन्धोति नामेन तुप्पज्जति विनायको. [SL Page 023] [\x 23/] 51 तदा सब्बे मनुस्सापि दत्वा दानं अनप्पकं पेतानं उद्दिसापेसुं ते च पेता समागता. 52 तं दानं अनुमोदन्ता मुच्चिंसु पेतभावतो तं दिस्वा पन ते पेता सम्बुद्धं तं सुपुच्छिसुं. 53 कदा पन मयं भन्ते इमम्हा अत्तभावतो मुच्चिस्सामाति सम्बुद्धो ओलोकेन्तो महादयो. 54 अनागतंसञाणेन दीघद्धानं विपस्सिय परिनिब्बाणतो मय्हं भूमियायोजनुग्गते [a] 55 कोनागमन नामेको सम्बुद्धो दिपदुत्तमो उप्पज्जिस्सति तं एवं पुच्छिस्सथाति अब्रवि. 56 तते कन्तरकप्पम्हि अतीते सो जिनो अहु तदा सब्बे मनुस्साऽपि दानं दत्वा जिनस्सतु. 57 दानं ञातिपेतानं उद्दिसापेसु सादरा तं पेता अनुमोदन्ता मुच्चिंसु पेतभावतो. 58 ते दिस्वा पन ते पेता पुच्छिंसु तं जिनम्पि च सो कोनागमनो बुद्धो ओलोकेन्तो पुरेविय. 59 अनागतस्मिं उप्पन्नं कस्सपं नाम नायकं पुच्छथाति पवुत्ते ते गता पोता समालया. 60 ततो अन्तरकप्पम्हि अतीते कस्सपो जिनो लोके पातुरहू सत्था लोकसामि तथागतो. 61 तदा सब्बे मनुस्सा,पि समागन्त्वा कुतूहला महादानं ददित्वान पेतानं उद्दिसापयुं. 62 ततो तेसं ञातिपेता अनुमोदिय सादरं पेतत्तभावा मुच्चित्वा सुखं दिब्बं लभिंसुते. 63 ते दिस्वान इमे पेता पतिहतमता जना उपसंकम्म सम्बुद्धं इदं वचनं मब्रवुं. 64 भन्ते सब्बे इमे पेता लभिंसु दिब्बसम्पदं कदामयं लभिस्साम आचिक्ख चक्खुमा इति. 65 तदा सो कस्सपो बुद्धो पस्सन्तो सब्बदस्सिको अनागतं सञाणेन पस्सित्वा इममाहच. 66 पच्छा अन्तरकप्पम्हि अतिक्कन्ते महादयो गोतमो नाम सम्बुद्धो भविस्सति तदा पन. --------------------------------------------- [A] भूमियोजन muggate-potthakesu, [SL Page 024] [\x 24/] 67 Ito dvanavuti kappe ञातिभूतो महायसो बिम्बिसारो नाम राजा भविस्सति हि सो पन 68 बुद्धप्पमुख संघस्स दत्वा दानं अनप्पकं तुम्हाकं उद्दिसित्वान उदकं पातयिस्सति. 69 तदा सब्बेऽपि पेतत्ता मुच्चित्वान असंसयं दिब्बसुखं लभित्वान तुट्ठहट्ठा भविस्सरे. 70 एवं वुत्ते च ते पेता स्वेयेव पन लभिस्सथ इति वुत्तंव मञ्ञित्वा तुट्ठहट्ठतरा अहुं. 71 अथ बुद्धन्तरे तीते अम्हाकं भगवा पन लोके उप्पज्जि ते चापि राजपुत्ता तयो जना. 72 मगधरट्ठे महासाळ कुलम्हि ब्राह्मणे वरे निब्बत्तित्वान निक्खम्म पब्बजित्वान बाहिरे. 73 गयासीसम्हि जटिला तयो आहुं सुजेट्ठका जेट्ठपोसो जनपदे राजाऽसी बिम्बिसारको. 74 भण्डागारिकपुरिसो विसाखोसि गहपति जायाऽस्स धम्मदिन्नाऽसि पुञ्ञकाराच सेसका. 75 तस्सेव बिम्बिसारस्स अहेसुं परिवारका बुद्धभूतोऽसि भगवा धम्मचक्कप्पवत्तियं. 76 पञ्चवग्गिये विबोधेत्वा यसत्थेरादिकेऽपिच बोधेत्वा भद्दवग्गिये गन्त्वान उरुवेलकं. 77 अड्ढतेय्य सहस्सेन इसिना परिवारितो तयो जटिले बोधेत्वा तेहि येव पुरक्खतो. अगमा राजगहं बुद्धो मगधानं गिरिब्बजं. 78 अथराजगहं वरराजगहं मुनिराजवरे नगरूपगते नरराजवरो मुनिराजवरं नमितुं उपसङ्कमि सीघतरं. 79 अथखो भगवा सुजनं नरपं निजसन्तिकमागत मागधकं वरसेट्ठददं निजधम्मवरं कथयित्थ तदा वरमोक्खददं. 80 अथ राजवरो जिनधम्मवरं सवणीयतरं वरदं सुणिय पठमं वरमग्गफलं अलभि परिवारजनेहि सहेव तहिं. [SL Page 025] [\x 25/] 81 Tato ca so महाराजा लद्धा पीति मनुत्तरं स्वातनायच सम्बुद्धं निमन्तेत्वा निवत्तिय. 82 गन्त्वा सके निकेतम्हि महादानं विधापयि तदा सब्बेऽपि ते पेता सोमनस्सा इदब्रवुं. 83 अम्हे सुवे महाराजा महादानं ददिस्सति अम्हाकं उद्दिसित्वाऽव उदकं पातयिस्सती. 84 मयं सब्बेऽपि गन्त्वान अनुमोदिस्साम तंइति वत्वा सब्बे समागन्त्वा रञ्ञो गेहे ठिता अहुं. 85 अथ पुनदिवसे सो भिक्खुसङ्घेन सद्धिं नरपति वरगेहं पाविसी बुद्धसेट्ठो अथ नरपति सेट्ठो सेट्ठदानं वरेहि परिविसिय जिनन्तं खज्जभोज्जादिकेहि. 86 जिनवरवरदानं चिन्तयन्तो नरिन्दो नौदिसि वरदानं ञातिपेतादिकानं अथ च परम दुक्खा दुक्खिता रत्तिभागे नरपति वरगेहे विस्सरं ते अकंसु. 87 अथ नरपति सेट्ठो भेरवं तं दुसद्दं सुणिय अतिव भीतो दुक्खितो दुम्मनोऽहु अथव सुगत बुद्धं पुच्छितुं सो पभाते उपगमिय पवत्तिं भासितब्बं कथेसि. 88 ततो तं भगवा आह नत्थि तेन उपद्दवो इता द्वानवुतिकप्पे तुय्हं ञाति बहूजना 89 पेतलोके समुप्पन्ना एकंबुद्धन्तरम्पन तमेव पत्थयन्ता ते विचरिंसुच सालया. 90 दानं बुद्धस्स दत्वान अम्हाकं उद्दिसिस्सती इति तेसं तं दानं न उद्दिस्सितुवं पन. 91 तेन ते वीच्छिन्नासा अकंसु विस्सरं रवं इति वुत्तेतु ते रञ्ञा[a] भन्ते दिन्ने idÃni'pi. 92 लभिस्सन्तीति वुत्तो[b] सो लभिस्सन्तीति अब्रवी तदा अज्जतना येव राजा बुद्धं निमत्तिय. 93 निवत्तित्वा सकं गेहं महादानं विधापिय आरोचापेसि सम्बुद्धं कालं दानं विसारदो -------------------------------------------------------- [A] सोराजा-potthakesu, [b] vutte-potthakesu. [SL Page 026] [\x 26/] 94 Atha buddhopi गन्त्वान ससंघो लोकनायको महारहम्पि पञ्ञत्ते निसीदि वरमासने 95 तदा पेता समागन्त्वा लभेय्याम मयं इति तिरोकुड्डादि ठानेसु अट्ठंसु अनुमोदितुं 96 यदा सब्बेऽपि ते पेता पाकटा होन्ति राजिनो. तथा येव अधिट्ठासि सब्बदस्सि जिनो तदा. 97 तस्मा सब्बेऽपि ते पेता पाकटा तस्स राजिनो ततो राजा सोमनस्सो हुत्वा सम्माव आदरो. 98 इदं मे ञातिनं होतु सुखिता होन्तु ञातयो इतिवत्वान आसिञ्चि सत्थुनो दक्खिणोदकं. 99 कङ्खणे येव पेतानं सीतोदक सुपूरिता पञ्चपदुम सञ्छन्ना जायिंसु उदकालया. 100 तत्थ नहात्वा पिवित्वा आसुं सुवण्णवण्णका पटिप्पस्सद्धदरथा वूपसन्नपिपासिता 101 ततो च यागु भत्तं च दत्वा खज्जादि नप्पकं उद्दिसि तङ्खण ञ्ञेव दिब्बन्नपन खज्जका. 102 निब्बत्तिंसुच ते तानि भुत्वान पीनितिन्द्रिया अहेसुं अथ वत्थानि सेनासनानि दापिय. 103 उद्दिसि तङ्खणे येव दिब्बञ्च वत्थयानकं अहेसुं दिब्बपासादा सब्बा रञ्ञो सुपाकटा. 104 अत्तमनो ततो राजा अहोसि भगवा पन रञ्ञोव अनुमोदत्थं इमा गाथा अभासयी. 105 तिरो कुड्डेसु तिट्ठन्ति सन्धि सिंघाटकेसु च द्वारबाहासु तिट्ठन्ति आगन्त्वान सकं घरं. 106 पहूते अन्नपानम्हि खज्जभोज्जे उपट्ठिते नतेसं कोचि सरति सत्तानं कम्मपच्चया. 107 एवं ददन्ति ञातीनं ये होन्ति अनुकम्पका सुचिं पणीतं कालेन कप्पियं पान भोजनं. 108 इदं वो ञातीनं होतु सुखिताहोन्तु ञातयो तेच तत्थ समागन्त्वा ञातिपेता समागता 109 पहूते अन्नपानम्हि सक्कच्चं अनुमोदरे चिरं जीवन्तु नोञाति येसंहेतु लभामसे. [SL Page 027] [\x 27/] 110 अम्हाकञ्च कता पूजा दायकाच अनिप्फला नहि तत्थ कसीअत्थि गोरक्खेत्थ नविज्जति. 111 वनिज्जातादिसी नत्थि हिरञ्ञेन खया खयं इतो दिन्नेन यापेन्ति पेता कालकता तहिं. 112 उन्नमे उदकं वट्ठं यथानिन्नं पवत्तति एम मेव इतो दिन्नं पेतानं उपकप्पति. 113 यथा वारिवहा पूरा परिपूरेन्ति सागरं एव मेव इतो दिन्नं पेतानं उपकप्पति. 114 अदासि मे अकासि मे ञातिमित्ता सखाचमे पेतानं दक्खिणं दज्जा पुब्बे कत मनुस्सरं. 115 नहिरुण्णं वा सोकोवा याचञ्ञा परिदेवना नतं पेतानमत्थाय एवं तिट्ठन्ति ञातयो 116 अयंखो दक्खिणा दिन्ना संघम्हि सुप्पतिट्ठिता दीघरत्तं हितायस्स ठानसो उपकप्पति. 117 सो ञातिधम्मो च अयं निदस्सितो पेतानं पूजा च कता उळारा बलंच भिक्खूनमनुप्पदिन्नं तुम्हेहि पुञ्ञं पसूतं anappakaæ'ti. 118 देसना परियोसाने चतुरासीति सहस्सका पाणा धम्माभिसमया आसुं संविग्गमानसा. 119 तथा दुतिये दिवसे ततियेऽपि चतुत्थके यावसत्तमदिवसा धम्माभिसमया अहुं. तिरोकुड्डसुत्तं. ---------- 120 लङ्कादीपे वत्थुगामे महादेवो उपासको सद्धोपसन्नो धम्मजीवि सस्सकाले अरञ्ञको 121 खेत्तस्सासन्नकुटिया निपन्नो होति रक्खितुं ततोच अड्ढरत्तिया पेतो अञ्ञतरोपन. 122 अन्नपानानि याचन्तो रोदित्वान महापथे गच्छति तस्स तं सद्दं सुत्वा देवो उपासको. 123 उट्ठहित्वान दूरतो पटिपुच्छित्थ तं पन कोनु खो आसि त्वं सम्म रत्तिं निम्मानुसे vane. [SL Page 028] [\x 28/] 124 अन्नपानंहि याचन्तो विलपन्तोच गच्छसि. एवं वुत्ते च सो पोतो इदं वचन मब्रवि. 125 अहं हि सम्म पेतोस्मि मच्छेरवसमागतो. पापकम्मं करित्वान पेतलोकं उपागतो. 126 अञ्ञातको अनाथोहं नत्थि मे कोचि दायको एतमञ्ञे पनिच्छन्ति भुत्वा पीत्वा यथा सुखं. 127 हत्थिअस्सरथादीहि यायन्ति च दिसोदिसं अलङ्कारेहि मण्डेत्वा सनाथा कामकामिनो. 128 तं सुत्वान महादेवो तं पेतं एतदब्रवि. कुहिंलभिंसु एतेति किस्स त्वं मत नलब्भसि. 129 इतिवुत्ते तु सो पेतो महा देवं इदब्रवी बोधिपिट्ठीजनपदे बहूजना समाहिता. 130 अन्नपापानि दत्वान ञातिपेतान मुद्दिसुं ते ञातिपेता आगन्त्वा अनुमोदिंसु सादरा. 131 तेन ते विजहित्वान पेतभावं जिगुच्छियं अतीवपरमं सोभं दिब्बरूपं लभिंसु ते 132 ते दिस्वा परिदेवामि विलपामि महापथे गच्छमानोव सोचन्तो याचमानो पुनप्पुनं. 133 इतिवुत्ते महादेवो तं पेतं इदमब्रवि जहित्वान मनुस्सत्तं पेतलोकं गता च ये. 134 तेसं उद्दिस्स देन्ता ते ञातकावा अञ्ञातका इतिवुत्तेतु सो पोतो महादेवं इदब्रवि. 135 अञ्ञातका ञातका वा तेसं उद्दिस्स देन्ति ये यदिपेता नुमोदन्ति तं तेसं उपकप्पति. 136 इतिवुत्ते महादेवो तं पेतं इदमब्रवि साधुकं त्वं अनुमोद सुवेदानं ददामिहं. 137 सीलवन्तेसु तं दानं अन्न पानादिकम्पिच तथेव उद्दिसिस्सामि अनुमोदतुवं पन. 138 इतिवत्वा महादेवो रत्तिया अच्चयेनतु सज्जेत्वा अन्नपानञ्च अट्ठ भिक्खु निमन्तिय 139 ते भिक्खु सघरं नेत्वा निसीदा पेत्व आसने पानीयं यागु भत्तंच दत्वा petassa uddisi. [SL Page 029] [\x 29/] 140 तं पेतो अनुमोदित्वा देवत्तं अलभी तदा सो पेतो दिब्बरूपेन आगन्त्वा अविदूरतो. 141 हितोयेव महादेवं इमं गाथं अभासथ उट्ठेहि सम्म किं सेसि पस्स सन्दिट्ठिकं फलं. 142 सुमित्तं पुरिसं लद्धा पत्तोस्मि परमं सुखं ततो उपासकोचापि सद्दं सुत्वान तस्सतं 143 निक्खमित्वान कुटिया तं पेतं एतदब्रवि किस्सदूरे ठितो सम्म आगच्छ मम सन्तिकं. 144 अलंकतं तं पस्सामि किस्स लज्जसि मं तुवं लज्जामि सम्म नग्गोस्मि साटकं नत्थि मे पन. 145 सब्बानि परिपुण्णानि तस्मा तिट्ठामि आरका एकं मे साटकं अत्थि गण्हाहि त्वं ददामिते. 146 साटकं त्वं निवासेत्वा आगच्छ मम सन्तिकं एवं वुत्तेतु सोपेतो महादेवं एदब्रवि. 147 एवं दिन्ना न मेहोन्ति साटकानि सतानिपि सीलवन्तेसु यं दिन्नं तं पेता परिभुञ्जरे 148 तदाच सो महादेवो तस्सच्च येन रत्तिया अट्ठभिक्खू निमन्तेत्वा भोजापेत्वान सब्बसो. 149 एकेकस्सच भिक्खुनो दत्वान युगसाटकं उदकं पातयित्वान तस्सपेतस्स उद्दिसि. 150 ततो पेतो रत्तिभागे ओभा सेत्वान सब्बधी देवत्त रूपो आगन्त्वा सब्बालंकार भूसितो महादेवस्स पुरतो ठत्वान इदमब्रवि. 151 मातापितूहि नं कातुं ञातिसालोहि तेहिवा कातुं सुदुक्करं कम्मं अकासित्वं सहायक. 152 तेनाहम्पि उपकारं करिस्सामि तवा इति तं बाहाय गहेत्वान नेत्वान वटमूलकं 153 तिस्सो नीधि पदस्सेसि सुवण्णादीहि पूरिता गहेत्वान इमं सब्बं परिभुञ्ज यथासुखं. 154 पुञ्ञ कम्मं करित्वान मय्हं च देहि पत्तिकं इति वत्वा घरं नेत्वा अनादियं parehica. [SL Page 030] [\x 30/] 155 वत्वान अन्तरधायी देवपुत्तो महिद्धिको तस्माहि बुद्धि सम्पन्ना अत्थकामा हितेसिनो. 156 मच्छेरं विजहित्वान होन्तु दाने सदा रता महादेवो विय तेपि भवन्तु बहुका जना. 157 एता दिसानि सुत्वान ञाति पेतान मुद्दिसं दानं धम्मेन दातब्बं धम्मकामेन विञ्ञुनाति. महादेववत्थु. ---------- 158 लङ्कादीपे रोहणम्हि भिक्कू तेसट्ठिमत्तका वन्दनत्थं महाबोधिं गन्त्वान जम्बुदीपकं. 159 ततो कमेण गच्छन्ता महारञ्ञं पवेसयुं तत्थ मग्गविमूळ्हा ते हत्थीनं मग्गमादिय. 160 मग्गोति मञ्ञमाना तं पटिपन्नाच भिक्खवो दिवसेहि च तीहेव गन्त्वान ते महावने. 161 महापासाण सदिसं एक कोसप्पमाणकं पेतं निपन्नकं दिस्वा पासाणोतिच मञ्ञसुं. 162 आरोहित्वा ततोसब्बे निपन्ना भिक्खवो अहुं महाथेरो पनुट्ठायं चंकं मन्तो विपस्सिय. 163 सण्ठानं हत्थपादानं दिस्वा पेतो अयं पन नपासाणोति ञात्वान भिक्खु पक्कोसि तावदे. 164 एहावुसो ओतरथ न पासाणो अयं इति इति वुत्ताच ते सब्बे ओतरन्ति च सीघसो. 165 सीसं उक्खिपि पेतोऽपि महाथेरो अपुच्छितं एककोसप्पमाणो ते कायो पासाण सन्निभो. 166 हानं चङ्कमणं नत्थि किं कम्मं पकतं तया पेतो अहमस्मि भन्ते मनुस्सेको पुरे अहुं. 167 कस्सप बुद्धकालम्हि सङ्घ सन्तक नासको आराम खेत्त वत्थूनी नासेत्वा सङ्घ सन्तके 168 एवरूपानि दुक्खानि अनुभुत्वान सब्बसो पेतभावा चवित्वान अवीचिं हि भविस्सहन्ति 169 महाथेरो पि तम्पुच्छि किंत्वं सम्मा भिकङ्खसि पेतो पिपासितो मय्हं मुखे सिञ्चथ पानियं. [SL Page 031] [\x 31/] 170 सट्ठिमत्ताऽपि ते भिक्खू ओतरित्वा नदिम्पन पत्तेहि पानियं नेत्वा तस्स मुखे असेचयुं. 171 पठमयामतो याव अरुणुग्गमना पन सिञ्चन्ते पिच पेतस्स जिव्हा अपि न तेमति. 172 थेरो तं अपुच्छि अम्हो किञ्चिस्सादं लभे इति पेतो यदिहि मे भन्ते सहस्सा पिच भिक्खवो. 173 सिञ्चन्तु सत्तरत्तम्पि जिव्हग्गम्पि न तेमये कुतो कण्ठं पविसेय्य किमत्थाय सुखं लभे. 174 सचे तुम्हेहि सिञ्चितं उदकं यदि मेगलं अतिक्कमेय्य पेतत्ता भवेय्या हं अमुत्तको. 175 एदिसं कटुकं कम्मं सङ्घसन्तकनासने महादुक्खा वहन्तन्ति ञत्वा तं परिवज्जये. 176 मया सह सङ्घदब्बं भुंञ्जिसु ञातका अपि मया सहेव पेतत्तं उपगच्छिंसु ते पिच. 177 इति वत्वान सो पेतो भिक्खु पुच्छित्थ सादरो तुम्हे भन्ते कस्स सिस्सा तुय्हं आचरियोपि को. 178 इतिवुत्ते महाथेरो तं पेतं इदमब्रवि. सक्यराजकुले जातो जिनो गोत्तेन गोतमो. 179 सो अम्हं भगवा सत्था तस्स सिस्सगणामयं वन्दनत्थं महाबोधिं लङ्कादीपा इधागमुन्ति. 180 अहो गोतम सम्बुद्धो उप्पन्नो लोकनायको सत्ताहा हं अतिक्कन्ते भविस्सामी अवीचियं. 181 कस्सपस्सच बुद्धस्स गोतमस्स च सत्थुनो अन्तरम्हि अयं भूमि वड्ढिता सत्तगावुतं. 182 वस्सानञ्च असङ्खेय्या अतिक्कन्ता बहूपन पेतलोके बहू दुक्खं पापकं अनुभोमहं. 183 इदानिपि अवीचियं भोतब्बं तस्स सेसकं समादा लोभजं पापं एवं तु विपुलं गतं. 184 एवं दोसावहं होति सङ्घसन्तक नासनं गुणावहम्पि वा तेसं ये तं रक्खन्ति सब्बदा. 185 तुम्हे तु गच्छथेदानि जाला जालेन्ति मे तनुं मं दिस्वा अप्पमादेन युञ्जथ बुद्धसासने. [SL Page 032] [\x 32/] 186 Iti vutte tu te bhikkhu tato किञ्चि अपक्कमुं तदा तस्स सरीरम्हि अग्गिक्खन्धो समुट्ठहि 187 ते च भिक्खू रत्तिभागे गन्त्वा गावुतमत्तकं संविग्गहदया हेसुं सब्बे विसेस लाभिनो पासाणपेतवत्थु. ----------- 188 लङ्कादीपे सम्बहुला भिक्खू सद्धा पसन्नका वन्दनत्थं महाबोधिं जम्बुदीपं गता अहुं 189 ततो कमेन गन्त्वान महारञ्ञं सुपाविसुं तत्थ ते मग्गसम्मुळ्हा परिब्भन्ता दिसो दिसं 190 हत्थियूथगतं मग्गं दिस्वा तं पटिपन्नका हुत्वा अञ्ञतरं पेतं सिलापब्बतमुद्धनी 191 अड्ढ सरीरं निमुग्गं दिस्वा पोसोति चिन्तयुं येन सो पुरिसो पेतो तेन ते उपसङ्कमुं 192 उपसंकम्म तं थेरो मग्गं पुच्छितु मब्रवि सत्तरत्तिंदिवं अम्हो मग्गमूळ्हा मयं पन 193 सिलामज्झे ठितोयेव मग्गं दस्सेहि bhikkhunaæ'ti तस्स तं वचनं सुत्वा पोतो तं इदमब्रवी 194 सत्तरत्तिन्दिवं सब्बे मग्गमूळ्हा गमित्थ वो चतुबुद्धन्तरेयेव मग्गमूळ्हो ठितो अहं. 195 एवं वुत्ते तु तं पेतं महाथेरो इदब्रवी एवं सुदीघमद्धानं किस्सत्वं मग्गमोहितो. 196 कोवा पनत्थ सम्मत्वं किंवा कम्मं कतं पुरा इति थेरेन पुट्ठोतु पेतो थेरं इदब्रवी 197 ककुसन्धजिनो लोके उप्पज्जि लोकनायको मनुस्सोहं तदा आसिं पापकम्मरतोनरो. 198 पापकम्मं करित्वान पेतलोकगतो अहुं चतुयोजनआयामे सेलपब्बत मुद्धनि 199 पापकम्मेन जातोहं चतुबुद्धन्तरं गतं कम्मक्खयं नपस्सामि कदा कम्मक्खयो मम. 200 इति वुत्तेतु महाथेरो तं पेतं इदमब्रवी केन सम्म विजानासि बुद्धभूतस्स कारणं. 201 इति वुत्तेतु सो पेतो तं थेरं इदमब्रवि गब्भोक्कन्ते विजातेव bujjhante dhamma desane. [SL Page 033] [\x 33/] 202 आयुस्सन्तेव निब्बाणे बहुका होन्ति विम्हया इतिवुत्तेतु तं थेरो के ते सम्मंसुविम्भया. 203 इति वुत्तेतु सो पेतो तं थेरं एतदब्रवि आकासे सेल सिखरे सिलायं धरणीतले. 204 जलेव पदुमा होन्ति दिस्वा जानामहं तदा तस्स तं वचनं सुत्वा महाथेरो इदब्रवि. 205 एवं अच्चन्तकटुकं महादुक्खं अनप्पकं बहुवस्सानि लब्भोसि किस्स कम्मस्सिदं फलं. 206 थेरस्स वचनं सुत्वा पेतो तं एतदब्रवी भन्ते अतीतकालम्हि ककुसन्धो विनायको. 207 लोके उप्पज्जिसम्बुद्धो तदाहं कस्सको भविं संघखेत्तसमीपम्हि मम खेत्तं ठितं अहु 208 खेत्त द्वयमरियादे उस्सितं सेल थम्भकं उद्धरित्वान संघस्स खेत्ते निखनितं मया. 209 संघ खेत्ते परज्झित्वा जातोहं सेलमुद्धनी जातट्ठाना नैञ्जामि [a] पस्स कम्मस्सिदं फलं. 210 इतिवत्वान सो पेतो भिक्खु पुच्छित्थ सादरं तुम्हे सब्बेपि भद्दन्ता कस्स सिस्सगणा इति. 211 तंसुत्वान महाथेरो तं पेतं एतदब्रवि पूरेत्वा पारमी सब्बा पत्तो सम्बोधि मुत्तमं. 212 गोत्तेन गोतमो बुद्धो तस्स सिस्सगणामयं इति वुत्तेतु सो पेतो इदं वचन मब्रवि. 213 सच्चं गोतम सम्बुद्धो उप्पन्नो लोक नायको अहं सत्ताहतिक्कन्ते भविस्सामि अवीचियं. 214 तत्थ असय्ह मतूलं महा दुक्खानु भोस्सहं जिनस्स ककुसन्धस्स गोतमस्स च सत्थुनो. 215 एत्थन्तरेऽयं वसुधा वड्ढिता चतुयोजनं एकगावुत ऊणंच वस्सानं गणना बहु असंखेय्या अतिक्कन्ता कदा मुच्चामि दुक्खतो. --------------------------------------------- [A] इच्छामि=potthakesu. [SL Page 034] [\x 34/] 216 एवं दोसावहं होति संघसन्तक नासनं गुणावहम्पि तं तेसं येतं रक्खन्ति सब्बदा 217 एवं अनन्त दुक्खानि जायन्ति कम्मपच्चया इति ञत्वान पापानि सम्माव परिवज्जये. पासाण थम्भ पेतवत्थु. --------------- 218 तम्ब पण्णियदीपम्हि बहुका भिक्खवो पन वन्द नत्थं महाबोधिं गच्छिंसु जम्बुदीपकं. 219 गच्छन्ता अनुपुब्बेन बहुका राजधानियो अतिक्कमित्वा ते भिक्खू महाअटविमागता. 220 अरञ्ञे सत्त दिवसं चरिंसु मग्गमूळ्हका ते तत्थ हत्थि यूथानं मग्गं दिस्वान तं पन. 221 मग्गो अयन्ति सञ्ञाय आसु तं पटि पन्नका ततो अञ्ञतरं पेतं नङ्गलम्हि अयोमये. 222 महन्ते बलिवद्दे च योजित्वान महाकसिं कसन्तं पेतकं दिस्वा मनुस्सोतिच सञ्ञिय. 223 अविदूरे ठितो थेरो तं मग्गं परिपुच्छति सत्त रत्तिं दिवं अम्हे मग्ग मूळ्हा भवामसे. 224 मग्गं देसेहि भिक्खूनं यदि जानासि कस्सक इतिवुत्तेतु सो पेतो तं थेरं एतदब्रवि. 225 सत्तरत्तिं दिवं सब्बे मग्गमूळ्हा भवित्थवो अहं एकन्तर कप्पो मग्गमूळ्हो भवामिति 226 तस्स तं वचनं सुत्वा तं थेरो एतदब्रवि एवंसु दीघमद्धानं केन त्वं मग्गमुय्हितो. 227 कोवा पनेत्थ त्वं सम्म किंवा कम्मं कतं पुरे इति वुत्तेतु सो पोतो तं थेरं एतदब्रवि 228 काले कस्सप बुद्धस्स मनुस्सो कस्सको अहं मुखेन पापकं कत्वा कसि पेतत्त मागतो, 229 नपिवामि न भुञ्जामि आसनं सयनं कुतो निच्च रत्तिं दिवं सोहं कसन्तो येव सञ्चरिं. 230 एवं मय्हं कसन्तस्स कायो जलति रत्तियं युगनङ्गलगोणा च जलन्ति फालपाचनं [SL Page 035] [\x 35/] 231 दय्हमानस्स कायस्स पेतलोकागतस्समे अयं च महती भूमि वड्ढिता सत्त गावुतं. 232 एवं बहूनि वस्सानि दुक्खा कायिक मानसं अभिभूतो व दय्हामि पस्स कम्मस्सिदं फलं. 233 तस्स तं वचनं सुत्वा थेरो तं एतदब्रवि कीदिसं कटुकं कम्मं किं मुखेन कतं तया. 234 तं सब्बं सोतु मिच्छामि कथेहि पुच्छितो मम थेरस्स वचनं सुत्वा पेतो तं एतदब्रवि. 235 साधु सब्बे समागन्त्वा सुणाथ मम भासतो तं कम्मं ब्याकरिस्सामि यं कम्मं पकतं मया 236 अद्धानम्हि अतीतम्हि नगरे कासीनामके किकीनाम महाराजा रज्जा कारेसि भूपति 237 तस्स रञ्ञो तं नगरं निस्साय कस्सपो जिनो वस्सं वसित्वा चारिकं चरमानो महादयो. 238 सत्तानं अनुकम्पाय अम्हं गामं उपागमि तस्मिं गामे जना सब्बे समागन्त्वा कुतूहला 239 कस्सपं तं महावीरं निमन्तेसुं ससावकं अहंच तस्मिं समये पंसुनंगल तालकं. 240 गण्हित्वा तेन गच्छामि कसि कम्मस्स कारणा मम दिस्वा अञ्ञतरो अत्थकामो हितेसिको. 241 ममेव अनुकम्पाय इदं वचन मब्रवि अयञ्च कस्सपो बुद्धो सम्पन्नो लोकनायको. 242 तं सब्बे साधु पूजेन्ति किं त्वं सम्म न पूजसि इति वुत्ते अहं तस्स कोधं कत्वान सीघसो. 243 अवत्तब्बं कतंवोचं कोधेन परिमोहितो यदिकस्सप सम्बुद्धो मय्हं खेत्तं कसिस्सति 244 एवाहं पूजयिस्सामि नोचे पूजे कथंइति एवं वाचं उददित्वा ततो काल कतो अहं. 245 पेतत्तभावं पत्वान वेदेमि दुक्खवेदनं महा दुक्खानु भोन्तंमं दिस्वा संविग्गमानसा 246 सब्बे पण्डिता तुम्हे युञ्जथ दुक्ख मुत्तिया इति वत्वान सोपेतो भिक्खु पुच्छि ततो परं [SL Page 036] [\x 36/] 247 Tumhetu kassa सिस्साति कथेथ मम पुच्छिताति यो सो दसबलो सत्था वेसारज्ज विसारदो. 248 गोत्तेन गोतमो बुद्धो तस्स सिस्सगणा मयं इति वुत्तेतु सोपेतो तं थेरं एतदब्रवी. 249 सच्चं गोतम सम्बुद्धो उप्पन्नो लोकनायको सत्ता हेहं अतिक्कन्ते भविस्सामि अवीचियं. 250 कस्सपस्सच बुद्धस्स गोतमस्सच सत्थुनो एत्थन्तरे यं वसुधा उग्गता सत्त गावुता. 251 वस्सानम्हि असंखेय्या अतिक्कन्ता बहूपिच पत्तस्स पेतलोकम्मे कम्मपाको नखीयति 252 अवीचिंहि इतो गन्त्वा भोत्तब्बं तस्स सेसकं मोहादि पापकं कम्मं एवन्तु विपुलं गतं. 253 एवं दोसावहं होति अपरद्धं गुणाधिके सुखावहंपि तं होति तेसु चित्तप्पसादनं 254 एत्तकवाचादोसेन दुक्खंपत्तं अनूनकं विरमन्तुच सब्बेपि वाचादोसा असच्चतोति. कसि पेतवत्थु. -------- 255 तम्ब पण्णिय दीपम्हिचेतिय पब्बते किर वसतञ्ञतरो भिक्खु सम्बहुलेहि भिक्खुहि 256 सद्धिं गन्त्वान सो गामं आगन्त्वा पितुना सह चेतियगिरि विहारम्हि आरामिकस्स हत्थतो. 257 अत्तनो पितु अत्थाय अड्ढनालिक तण्डुलं स्वे दस्सामीति चिन्तेत्वा संघसन्तकमादिय. 258 सो तस्सा येव रत्तिया तं अदत्वा मतोअहु ततो गामद्वयस्सापि चेतिय पब्बतस्सच 259 अन्तरे पेतको हुत्वा महादुक्खानुभोसिच तदाहि पिण्डचारिको भिक्खु तं मग्गमादिय. 260 गच्छन्तो पच्छिमे यामे जलमानं तमद्दस दिस्वान तं पटिपुच्छि भिक्खु सो करुणापरो. 261 दीघकायो सुदुग्गन्धो इग्गिक्खन्धोव दिस्सति अट्ठिचम्मावनद्धोव कोनुत्वं इध तिट्ठसीति. [SL Page 037] [\x 37/] 262 Peto हमस्मिं भद्दन्ते दुक्खितो बुप्पिपासितो. अप्पकं पापकं कत्वा पेतलोकं इधा गतो. 263 तस्स तं वचनं सुत्वा थेरो तं एतदब्रवि किन्नु कायेन वाचाय मनसा दुक्कटं कतं 264 किस्स कम्मविपाकेन पेतलोकं इधागतो इति वुत्ते तु तं थेरो पेतो सो एतदब्रवी. 265 भिक्खु अहं पुरे हुत्वा वसिं चेतियपब्बते. पितुनो भोजनत्थाय तण्डुलं परियेसयं 266 नालद्धं परियेसित्वा ततो रामिकहत्थतो संघसन्तक सम्भुतं अड्ढनालिक तण्डुलं. 267 स्वेनालिं परिपूरेत्वा दस्सामीति पगण्हिय अदत्वा रत्तिभागम्हि कालं कत्वा इधा गतोऽति. 268 तस्स तं वचनं सुत्वा थेरो तं एतदब्रवी एतं भिक्खुं पजानामि सीलवा सो बहुस्सुतो. 269 एदिसो सिलसम्पन्नो केन गच्छेय्य दुग्गतिं थेरस्स वचनं सुत्वा पेतो थेरं इदब्रवी 270 एवं सो सीलसम्पन्नो सुतवा सासने रतो. संघसन्तकहरणं अच्चासन्ने चिपच्चति. 271 यं किञ्चिसंघिकं भण्डं अप्पन्ति नाभिमञ्ञथ विपाककाले तं कम्मं विपुलेन विपच्चति. 272 इति वुत्ते महातेरो तं पेतं एतदब्रवी किं नाम कुसलं कत्वा तुय्हं दुक्खो इतोसियाति. 273 थेरस्स वचनं सुत्वा पेतो तं एतदब्रवि गिरितो याव तं गामं गावुत त्तयमन्तरे. 274 सकटं सम्पयोजेत्वा ठपेत्वान निरन्तरं तण्डुलं परिपूरेत्वा यदिसंघस्स दस्सथ. 275 एवाहं परिमुच्चामि इमाय पेतयोनिया एवं वेपुल्लतं पत्तं अड्ढनालिक तण्डुलं. 276 यदिपन नलभापेथ मय्हं मुत्ति सुदुल्लभाति ततो थेरो पभातम्हि अतिक्कन्ताय रत्तिया. 277 अनुराधपुरं गन्त्वा सद्धातिस्सस्स राजिनो पुरतोट्ठासि पत्तेन स राजापत्त मग्गही [SL Page 038] [\x 38/] 278 गहेत्वा चापि तं थेरं पुच्छि आगत कारणं ततोथेरो तं पवत्तिं वित्थारेन पवेदयी 279 तस्स तं वचनं सुत्वा सद्धातिस्सो महिपति तिगावुतन्तरे ठाने सकटे पटिपाटिया. 280 तण्डुले हेव पूरेत्वा उद्दिसित्वान पेतकं तस्स पेतस्स भोतूती सिञ्चित्वा दक्खिणोदकं. 281 भिक्खु संघस्स दापेसि पुञ्ञकामो नराधिपो पेतोपि अनुमोदित्वा पेतत्ता मुत्तको अहु 282 ततो च रत्तिभागे आगन्त्वा थेरसन्तिकं थेरस्स वन्दनं कत्वा ओभासेन्तो ठितो अहू 283 तं दिस्वान ततो थेरो पुच्छति करुणाकरो परममकुट धारो सब्बालंकार भुसितो 284 सुगन्ध गन्धविलित्तो को नु त्वं इध मागतो थेरस्स वचनं सुत्वा देवो तं एतदब्रवि 285 भन्ते अहं पुरे आसीं पेतो दुक्खेन पीळितो महादुक्खानुभोन्तं मं दिस्वान करुणाकरो. 286 महारञ्ञो निवेदेत्वा महन्तं दान मुत्तमं दापयित्वान संघस्स उद्दिसापेसि मंपन 287 महाराजा महादानं दत्वा मं उद्दिसी तदा अनुमोदित्वान तं दानं मुत्तो पेतत्त भावतो अलभिं देवसम्पत्तिं अनन्त करुणाकर. 288 यथा अहं सुखप्पत्तो मोदामि काम कामिको तथेव त्वं महावीर मोदाहि कामकामिको अड्ढतण्डुल नालि पेतवत्थु. ------------------ 289 तम्ब पण्णिय दीपम्हि जनपदम्ही रोहणे दीघावुको महाथूपो अहोसि तस्स सन्तको. 290 पताको तत्त उक्खित्तो खेत्तेकङ्गुम्हि यस्सतु अपति खेत्तसामीच आहिण्डन्तो विपस्सिय. 291 गण्हन्तो अक्खरंदिस्वा लोभ चित्तेन जिज्जयि. पारुपित्वान तं वत्थं पक्कामि सो सकं घरं 292 कालन्तरेन मत्वा सो पेतत्तं समुपागमि सहस्सगुण मयोपट्टं धारेन्नो जलमानको. [SL Page 039] [\x 39/] 293 Sajoti भुता हिण्डन्तो गन्त्वा मज्झिम यामके अञ्ञतरस्स भिक्खुनो सन्तिके आहु सोत्थिको. 294 दिस्वा पेतं ठितं थेरो पुच्छितुं एतदब्रवि सब्बो कायो पटिच्छन्नो लोपट्टाव गुण्ठितो. 295 अग्गिजालाहि सन्तत्तो कोनुत्वं इध तिट्ठसीति थेरस्सवचनं सुत्वा पेतो तं एतद ब्रवि. 296 पेतो हमस्मि भद्दन्ते अयोपट्टाव गुण्ठितो. सहस्स पटलेनेव संतत्तेन चरामहं. 297 पेतस्स वचनं सुत्वा थेरो तं एतदब्रवि किन्नु कायेन वाचाय मनसा दुक्कटं कतं 298 केन कम्म विपाकेन अयो पट्टेन दय्हसीति थेरस्स वचनं सुत्वा पेतो तं एतदब्रवि. 299 मनुस्सोहं तदाहुत्वा बहूधन कुटुम्बिको बहु खेत्तानि पेक्खन्तो विहरन्तो इतोगतो 300 महादीघावु थूपम्हा पताका पवना भता अनेक गावुतं गन्त्वा मम खेत्ते पतिट्ठिता. 301 तं दिस्वा पिच हत्थेन गण्हन्तो तं विपस्सिय अक्खरानि पिवाचेत्वा लोभेन तं समग्गहिं 302 गहेत्वा तं पारुपित्वा अगच्छिं सघरं यतो ततो कालं करित्वान पेतलोका गतो अहं 303 सहस्सपटलेनेव अयोपट्टाव गुण्ठितो तानि पट्टानि मे कायं सन्थतानि दहन्तिच 304 अस्सादं नत्थि मे किञ्चि दुक्खमेव निरन्तरं आसनं सयनं नत्थि अन्नपानं कुतो मम 305 अच्चन्तं दुक्खितो सन्तो मरणं मे नविज्जति तस्स तं वचनं सुत्वा थेरो तं एतदब्रवी. 306 किं कम्मं ते करिस्सामि मुञ्चामि केन हेतुना बुद्धे धम्मेच संघेच धजं दस्सामिहं तव 307 इति वुत्ते तु सो पेतो तं थेरं एतदब्रवि यदि वत्थसहस्सानं पटाका आभता इध 308 दीघावुथूपे पूजेथ एवं मुत्तिभविस्सति. इति वत्वान सो पेतो तत्थेवन्तरधायिति. [SL Page 040] [\x 40/] 309 Tato thero पभाताय रत्तिया सीघसो पन पटाका परियेसित्वा लद्धा पण्णासमत्तका. 310 दीघावुथूपे पूजेत्वा थेरो पेतस्स उद्दिसि रत्तिभागे पुनागन्त्वा पेतो थेरं इदब्रवी. 311 अट्ठङ्गुलप्पमाणम्मे विवटं मत्थकं इति थेरो पुनपि मग्गित्वा पण्णासा पूजिता ततो. 312 तदापि अट्ठग्गुलकं विवटं होति तस्सतु सहस्सम्हि परिपुण्णे सकलं विवटं अहु 313 ततो पुन दिवसे सो सब्बालङ्कार भूसितो आगन्त्वा अड्ढरत्तिया वन्दित्वा पुरतो ठितो. 314 तं दिस्वान च सो थेरो पुच्छितुं एतदब्रवि वण्णवा अभिरूपोसि सब्बाभरण भूसितो. 315 सुद्धवत्थो सुगन्धोसि कोनुत्वमसि मारिस थेरस्स वचनं सुत्वा देवपुत्तो इदब्रवी 316 भिंसरूपो पुरे आसिं अयो पट्टेहिहारिको सन्तत्तेहि सहस्सेहि महादुक्खानु भोसहं. 317 एवं दुक्खानु भुत्तं मं उद्धारेसि भवं पन मय्हं माता पितूनञ्च ञातकानञ्च सब्बसो 318 कत्तब्बकिच्चकं येव कत्वादासि सुखं मम तव मेत्तानुभावेन मुच्चित्वा पेत भावतो. 319 देवत्तभावं लद्धान वन्दितुं इध आगतो यथा अहम्पि दुक्खम्हा मुच्चित्वान सुखे ठितो 320 तथा तुवं महावीर होहि अग्गसुखे ठितोऽति एवं वत्वान सोदेत्वा पुन थेरं इद ब्रवी 321 भन्ते बुद्धे च धम्मे च संघे चापि अनुत्तरे अप्पकम्पिकतं पापं अनन्तदुक्ख मावहं. 322 तथेव तीसु वत्थुसु पूजम्पि कतमप्पकं अनन्तफलदं होति सम्पत्तित्तय साधकं 323 तस्मा तीसुपि वत्थुसु नकत्तब्बं परज्झनं पूजादिकंव कत्तब्बं सब्बसम्पत्तिकामिना. 324 एदं वत्वान सो पेतो थेरं कत्वा पदक्खिणं सादरेनाभिवन्दित्वा तत्थेवन्तर धायिति पताकापेतवत्थु. [SL Page 041] [\x 41/] 325 यक्खपेतं पटिच्चेव राजामिलिन्द नामको नागसेनव्हयं थेरं पुच्छि पञ्हेसु कोविदो 326 भन्ते अत्थि च पेतानं यक्खानं मरणं इति अत्थीति वुत्तो सो राजा कुणपेसं नविज्जति 327 तेसं कुणपगन्धो वा नविज्जतीति अब्रवी विज्जतीतिच वुत्तेतु कथं भन्ते ति अब्रवी. 328 ततो तमब्रवी थेरो विज्जति कुणपम्पि च मिगसूकररूपादि पटङ्गादि पिरुपकं 329 इति वुत्तेतु सो राजा तं थेरं एतदब्रवी कल्लोसि भन्ते पञ्हेसु न अञ्ञे हि च अब्रवी. 330 पेता बहुविधा होन्ति अहेतुकादिका पिच येभुय्येन अहेतूति वुच्चन्तीति विजानियं. 331 पियङ्करस्स माताच माताच uttarassa'pi एतेसं विनिपातानं धम्माभिसमयो अहु. 332 तासु पियङ्कर माता थेरस्स नुरुद्धस्सतु सुत्वा सज्झायन सद्दं सुणन्ती सादरा अहु 333 पच्चूसे छातभावेन रोदन्तं सकपुत्तकं सञ्ञापेतुञ्च सा पेती इदं वचन मब्रवी 334 मासद्दं करि पियंकर=पे=पिसाच योनिया. 335 एवं पुत्तं सञ्ञपेत्वा सुणन्ती धम्ममुत्तमं तं दिवसंहि सम्पत्ता सोतापत्ति फलुत्तमं 336 उत्तरस्सच मातापि सत्थुनो धम्मदेसनं सुणन्ती सादरायेव सोता पत्तिफले ठिता. 337 येचञ्ञे विनिपातापि सन्ति विसेसलाभिनो तस्मा तेसु सहेतूपि संविज्जन्तीति अब्रवी 338 पेता बहुविधा होन्ति परदत्तूपजीविनो निज्झामतण्हिका चेव पेताच खुप्पिपासका 339 पंसु पिसाच काचेव कालकञ्जासुरापिच एतेसु पन पेतेसु परदत्तूपजीविनो 340 सत्ताहब्भन्तरे दानं अनुमोदित्वाव मुच्चरे निज्झामतण्हिका पेता खुप्पिपासा तथापिच [SL Page 042] [\x 42/] 341 Ete sabbe महापेता नेकबुद्धन्तरे ठिता ञातीहि दिन्नकं दानं अनुमोदित्वाव मुच्चरे 342 पंसुपिसाचका नाम असुचिट्ठान सम्भवा खेलसिंघानिकादीनि भुञ्जन्ता विचरन्ति ते. 343 एकभेसज्जमूलकं गहेत्वान करेनतु अदिस्समाना गच्छन्ति भेसज्जेहेव दिस्सरे. 344 कालकञ्जासुरानाम पेता होन्ति भयानका तेसं तिगावुतो देहो मुखंसुचि विसंविय. 345 कक्कटक्खीव अक्खिनी बहिनिक्खम्म तिट्ठरे सीसूपरि मुखं चापि अक्खीनि वापि दिस्सरे. 346 ओनमेत्वान सिसन्ते भुञ्जन्तिच पिवन्तिच सन्तत्तायोमयेहेव मुग्गरेहिच पोथिय 347 अञ्ञमञ्ञसरीरम्हि उट्ठितं पुब्बलोहितं भुञ्जन्ता होन्ति ते पेता निस्सिरिका भयानका. 348 पेतानं एव उद्दिस्स दिन्नदानं विपुच्छितुं मिलिन्दराजा तं थेरं नागसेनं इदब्रवि. 349 दायका पन सब्बे हि भन्ते ञातीन मुद्दिस पेतानं देन्ति तं दानं तेसंव उपकप्पति? 350 तस्स तं वचनं सुत्वा थेरो तं एतदब्रवि. हानेयेव महाराज नोच अट्ठानके इति. 351 ततोच राजा तं थेरं पुच्छि पञ्हेसु कोविदो कतमं पन तं ठानं अट्ठानं कतमं इति. 352 तस्सतं वचनं सुत्वा थेरो तं एतदब्रवि. निरये उपपन्नाच तिरच्छान गतापिच. 353 मनुस्सेसु च देवेसु उप्पन्ना होन्ति ये जना ते सब्बे अपि अट्ठाना तेसं तं नूपकप्पति. 354 ञातिसा लोहिता चेव पेतलोकूपपज्जरे तेसं एव च तं दानं ठानसो उपकप्पति. 355 सब्बेसम्पि च पेतानं परदत्तूपजीविनो पेता अति लहुट्ठाना सन्ताहेनपि लब्भरे. 356 अञ्ञे निज्झामतण्हिका पेता च खुप्पिपासिनो अनेकन्तर कप्पेसु अतीते svevalabbhare. [SL Page 043] [\x 43/] 357 Itivutte tu therena राजा तं एतदब्रवी भन्ते यदि च ते ञाति तं ठानं नोपपज्जरे. 358 के वा भुञ्जन्ति तंदानं वदेथाऽतिच अब्रवि. ततो थेरो महाराज अञ्ञे ञाती हि भुञ्जरे. 359 ते चञ्ञे चापि नत्थी चे भन्ते के तंच भुञ्जरे तंदानंहि महाराज दायकायेव भुञ्जरे. 360 इति वुत्तेतु तं राजा भन्ते कत्वा सकारणं वदेथाऽतिच वुत्तो सो तस्स आहरि कारणं 361 महाराज इधे कच्चे सालोहिता च ञातका सज्जेत्वान सुराभत्तं ञातिगेहं गता अहु. 362 ते तत्थ ञातके दिस्वा तेसं सब्बं अदापयुं यदि नत्थि परं तत्थ सुराभत्तं कथं करे. 363 छड्डेन्ति वापि ते नोवा इतिवुत्ते नराधिपो कुतो छड्डेन्ति ते भन्ते तेयेव परिभुञ्जरे. 364 एवमेव महाराज नत्थि चे ञातका तहिं दायकायेव भुञ्जन्ति तस्स दानस्स तं फलं. 365 एवं वुत्तेतु सो राजा तंथेरं एतदब्रवि. कल्लोसि भन्ते पञ्हेसु नत्थञ्ञो तवसादिसो. 366 पेतवत्थुप्पकरणे बहुका वत्थु सेसका ओलोकेत्वान ते तस्मिं गहेतब्बा व विञ्ञुना 367 इतिच सकल पेते तिब्बदुक्खानु भोन्ते अकुसल बल भूते भूततो संविदित्वा. तिविधकुसलं कम्मं सञ्चयन्तो अनन्तं. तिविधसुख महन्तं वायमे सेट्ठ मग्गन्ति. इति सुजनप्पसाद संवेगत्थाय कते लोकप्पदीपकसारे पेतगति निद्देसो नाम ततियो परिच्छेदो. ------------- 1. अथापरं पवक्खामि तिरच्छानस्स सम्भवं जिनवुत्तानु सारेन यथासम्भवतो कथा 2 पटिसन्धि वसेनेव सब्बो एकविधो भवे अहेतुकाव एतेसं पटिसन्धिति जानियं [SL Page 044] [\x 44/] 3 दिट्ठा दिट्ठ वसेनेते तिरच्छाना द्विधासियुं पकति चक्खुनायेव दिट्ठादिट्ठा विञायरे 4 दीघमज्झिम रस्सानं वसेन तिविधं मता अनुमज्झ महन्तानं वसेनापि तिधा सियुं. 5 अण्डजाच जलाबुजा संसेदजोपपातिका इति भेदेन सब्बोयं तिरच्छानो चतुब्बिधो. 6 अपदा दिपदा चेव चतुप्पद बहुप्पदा इति भेदेन सब्बोयं तिरच्छानो चतुब्बिधो. 7 अपदा अहिमच्छादि दिपदा पक्खि जातिका चतुप्पदाच सीहादि विच्छिकादि बहुप्पदा. 8 सब्बेपिमे तिरच्छाना अञ्ञमञ्ञ विहेसका तेनेतेसमरञ्ञेपि सुखं नत्थि कदाचिपि. 9 व्यग्घोतु सूकरंखादे सप्पादिम्पन सूकरो सप्पोतु मण्डुकं भक्खे मण्डुको खुद्द पानके. 10 यथापि थलजा एवं जलजापिच पानका महन्ते खुद्दकं खादे खुद्दको अतिखुद्दकं. 11 खादति तेन ते निच्चं ससोका दुक्खपीळिता सयन्ति चेव तिट्ठन्ति वीचरन्तिच सब्बदा. 12 मनुस्सासन्नकेदेसे तिरच्छाने अनेकधा तचमंसानमट्ठीनं दन्तसिंगादि कारणा. 13 मनुस्सा हञ्ञरे तेतु पापकम्मानु भोन्तिहि तिरच्छाने भवं दुक्खं एवमाहंसु पुब्बका. 14 "दुन्निग्गमे महादुक्खे तिब्बरागे महा भये विधम्मसञ्ञे जायन्ति तिरच्छाने पि पापके [a] 15 तिरियतो एव चिन्तेन्ति गच्छन्तिच सयन्तिच तिरो गतिच्छा धम्मेसु तिरच्छाना ततोमता. 16 तिरच्छजाति संखाहि ततत्थेहिपि [b] दुक्करा तासुदुक्खं महन्तंको सकलं वण्णयिस्सति. 17 पूतिमच्छे वणे वापि तथा चन्दनिकाय वा तुथितासुचिदुग्गन्धे फेणिले समले पिवा ---------------------------------------------------------- [A] पापतो, सद्धम्मोपायने. [B] कतत्थेहिपि, स:पायने. [SL Page 045] [\x 45/] 18 केचिसत्ता विजायन्ति जायन्ति विचरन्तिच खादन्ति कामं सेवन्ति सयन्तिच मियन्तिच. 19 अथो इमस्मिं देहेपि सकलासुचि आकरे. असीति कुलमत्तानि किमीणं नियतानहुं. 20 तेसं सपुत्तदारानं यतो सुतिघरो अयं पवुद्धिकलहट्ठानं चंकमो सयनीघरो. 21 खादनियम्मलट्ठानं रोगभोगादि भूमिच देहविच्छड्ढ नट्ठानं सुसानंच इदंयतो. ततो देहे विरज्जन्ति नरज्जन्ति विपस्सिनो. 22 अच्चन्ता सुचिजातानं अमेज्झाहार भाजिनं चिन्ता विच्छड्ढनकरि किमुतजाति दस्सनं 23 जाता खलु तिरच्छाने थलजा जलजापिवा अञ्ञोञ्ञम पि भीताव सयन्ति विचरन्तिच. 24 वाललोम नखनहारु मंससिङ्गट्ठि कादिनं कारणा केचि निद्दोसा मारयन्ति अनेकधा. 25 चम्मुप्पाटन दुक्खेन फन्दन्ता गाविआदयो यं दुक्ख मधिगच्छन्ति कानु तस्सोपमा सिया. 26 विज्झित्वा अक्खि युगलं विलम्बित्वा अवंसिरा नीयन्ता मारणत्थाय दुक्खं पप्पोन्ति अण्डजा. 27 सजिवाच जले उण्हे खिपिता पच्चमानका यं दुक्खमधिगच्छन्ति तं को खलु मिनिस्सति. 28 अदिट्ठ पुब्ब थलका अविच्छिन्नोदकेरता निद्दयेहि मनुस्सेहि सजिवाव समुद्धटा. 29 निहिता लूख पंसुम्हि पासाणेन समुत्थटा समुद्दितापातुरिता खुप्पिपासा बलाहता. 30 करुणं परिकूजन्ता समातापितु बन्धवा अलद्ध परिवत्तन्ता अनन्तरित वेदना. 31 यंदुक्खमधि गच्छन्ति निद्दोसा संख सिप्पिका तेसं दुक्खं सभावम्पि नाहं सक्कोमि दिपितुं. 32 वहन्ति अवसा केचि दण्डङ्कुस कसाहता पतोदपण्णि पाणीहि बहुसो परितज्जिता. [SL Page 046] [\x 46/] तिरच्छानगतिनिद्देसो. 33 बद्धा नेकेहि रज्जूहि अलद्धच्छन्द चारिनो पबला दुब्बले सन्ते सकम्मपरिनामिता. 34 येसं सब्बं परायत्तं छन्दचारो न विज्जति तेसं दुक्खस्स परियन्तं तदञ्ञो कोहि ञस्सति. 35 केचि युत्ता रथधूरे नङ्गले सकटे पिवा वहन्ति वणितक्खन्धा तज्जिता अति भारियं. 36 नाहं सक्कोमि वहितुं उण्हो छातो पि पासिनो भारियं तिच वत्तुम्पि तेसं सत्ति न विज्जति. 37 तेसं आरो पयित्वान अविसय्हं महाभरं असमत्थे ठिते दीने ताळयन्ति पुनप्पुनं. 38 कड्ढन्ति नासारज्जुम्पि वालं निब्बेठयन्ति च निब्बिज्झन्ति पतोदेहि पण्ही हि पहरन्तिच. 39 दहन्तिवाल मूलंस पिट्ठि पस्सोदरादिसु कण्णे छिन्दन्ति तज्जन्ति विलिक्खन्ति च सब्बसो. 40 ते भीता उट्ठहन्ता च पतन्ता असमत्थतो यं दुक्ख मधिगच्छन्ति कोनु तं दीपयिस्सती. 41 तिरच्छानेसु लोकेसु देवतंसा तिसम्मता रसग्गस्सोपदानेन माताच परिपोसिता. 42 मनुञ्ञा मंगला पुञ्ञा सुद्धिदातिच सञ्ञिता तासम्पि दुक्ख मतुलं तत्थ अञ्ञेसु का कथा. 43 पादे खाणुसु बन्धित्वा कत्वा अग्गिं समन्ततो तसिते पुन पायेत्वा दुप्पेय्यं लवणोदकं. 44 विरित्ते पुन पायेत्वा सुदुक्खं कटुकोदकं. महादण्डेहि नेकेहि आकोटेत्वान निद्दयं. 45 जीवगाहवि दय्हन्ता यवने गावि आदयो महादाह परिस्सन्ता पस्सन्ता पापजं फलं. 46 विस्सरं विरवन्ताव निस्ससंताव आयतं मिलातदीन वदना उदिक्खन्ता इतो ततो. 47 यं दुक्खमनु भोन्तीहि सवणेपि असाहियं तं दुक्खं चिन्तयंतस्स हदयं फलतीवमे. 48 याहि बालत्तने नाम सब्बलोकानुकम्पिये अनुकम्पा विपन्नाव सा तिरच्छान जातियं. [SL Page 047] [\x 47/] 49 तंकथं इति चेविञ्ञू वदे विसद मत्थतो असहन्ता वियो गन्तुं मुहुत्तंपिच मातुया. 50 पिल्लका अतिमन्दत्ता अनाथा सयिता तहिं. कथं नदिस्सते अम्मा तदा पातोच निग्गता. 51 किन्नु मे पिल्लका अत्थि इतिचिन्ता पि नत्थिवा इति चिन्ता पराहुत्वा कूजन्ता दीन लोचना. 52 उदिक्खन्ता गतदिसं उस्सिङ्घन्ता दिसोदिसं दिस्वान मातरं सायं गोचरातो समागतं. 53 पहट्ठा पटिधावन्ति पामोज्जुब्बिल्ल भावतो विस्सत्थे मातुपेमेन विलंघन्ते समन्ततो. 54 लालन्ते कण्णपुच्छेपि सलीलोपगते वते छाते याते थनम्पातुं माता नोति सिनेहतो. 55 तरुणो करुणक्खीहि चञ्चलेहि उदिक्खि ता जड्ढेत्वा पुत्तपेमञ्च अदिट्ठाय परुद्दतं. 56 तंखणेनेव अञ्ञाव जाता मातापि पुत्तके विरवन्ते चकरुणं एन्दन्ते यदि खादति. 57 इतो परं किंवत्तब्बं भयं तिरिय सम्भवं यत्थ गच्छति पुत्तानं मातुतो पिम हाभयं. 58 यत्थनत्थिहि विस्सम्भो लज्जाधम्मो सतीपिवा अकत्तब्बन्ति वातम्हा कथंनिग्गमनंसिया. 59 अयंहि दुन्निग्गमनो निच्चुब्बिग्गो महादुखो अञ्ञोञ्ञभक्खो असिवो मोहजालाव गुण्ठितो. 60 सब्बानत्थ समवायो तिरच्छानो तिसञ्ञितो संसारे संसरन्तानं सक्किलेसान निच्छया. 61 सियाअदिट्ठ सच्चानं इतिसंविग्ग मानसो सच्चाहि समयत्थाय परक्कमति पण्डितोति" सामञ्ञदुक्खवण्णना. 62 एवं सामञ्ञतो दुक्खं तिरच्छानेसु सम्भवं वत्वा दानि पवक्खामि सवत्थुं सुख मिस्सकं. 63 अपदा अहिमच्छादि द्वीपदा पक्खिजातिका चतुप्पदाच सीहादि विच्छिकादि बहुप्पदा. [SL Page 048] [\x 48/] 64 Apadesu हिनागत्तो दिपदेसु सुपण्णको आजानेय्यो चतुप्पादे हस्थि अस्सोच उत्तमो. 65 तत्थ नागो महातेजो आसिविसेसु उत्तमो महाघोरविसो चेव सुखसम्पत्ति संयुतो. 66 तत्थासिवि सजातीपि भेदेन चतुरो सियुं कट्ठमुखो सत्थमुखो अग्गिमुखो ततोपरो. 67 पुतिमुखोपि इच्चेते चतुरो आसिविसापन दट्ठ दिट्ठ फुट्ठवात विसानं पन भेदतो. 68 कत्वा चतुगुणो केकं सोलसे ते भवन्तिहि आगतविसो न घोरो घोरो नागत वीसको. 69 आगत विसोच घोरोच नघोरो ना गतोविसो इतिभेदा चतुगुणं कत्वा ते चतु सट्ठिका. 70 अण्डजाच जलाबुजा संसेदजोपपातिका इति भेदा चतुगुणं कत्वा ते पन सब्बथा. 71 छपंच द्वि सतंचेव भवन्तीति विजानियं जले थले सुजातानं वसेन द्विगुणं कतं. 72 द्वादसाधिकपञ्चसतं भवन्तीति विजानियं ते सब्बे कामरूपीच अकामरूपीच भेदतो. 73 द्विगुणं कत्वा सहस्सञ्च अधिकं चतु वीसति आसिविसा भवन्तीति जानितब्बं च विञ्ञुना. 74 आसित्तंव विसं यस्स असितमस्स विसन्तिवा असिविय विसं यस्स ततो आसिविसो मतो 75 नागेसु नागराजानो सुखप्पत्ता महिद्धिका सत्तरतन पाकारे पासादे रत नामये. 76 दिब्बसुखंनु भोन्तापि सच्चबोधाय आरका सब्बे अहेतुका होन्ति तस्मा दुक्खा इमे अहु. 77 ततोयेवच सब्बेपि बोधिसत्ता महायसा चम्पेय्य भुरिदत्ताच संखपालादयो पिच. 78 नागत्तभावा मोक्खाय दळ्हं कत्वान मानसं मनुस्सपथमागन्त्वा करिंसुते उपोसथं. 79 समुद्दोदक पिट्ठेव बहुनागा वसन्ति यं सपुत्तदारा वसन्ति नागियो गब्भिनी अहुं. [SL Page 049] [\x 49/] 80 तदाहि नागियो सब्बा समागन्त्वान मन्तयुं यदिमयं इध येव विजायेय्याम पुत्तके. 81 ते अम्हं पुत्तका सब्बे उदका विसिवेगसा किलमिस्सन्ति वत्तन्ता अस्सासं न लभिस्सरे. 82 ततो सुपण्ण वातम्पि सहितुं नलभिस्सरे तस्मा मया हिमवन्तं गमिस्सामाति चिन्तयुं 83 चिन्तेत्वान तदा सब्बा निमुज्जित्वान नागियो उदकेयेव गन्त्वान महानदिं उपागमुं. 84 नदिया अनुसारेन पत्वान हिमवन्तकं तस्मिं सोण्णगुहादीसु निसीदित्वान नागियो. 85 पुत्तके ता विजायेत्वा रक्खयन्तिपि नागियो जण्णुमत्ते उकदम्हि कीळापेत्वान ते पन. 86 निच्चकालूदकेयेव कीळा पेत्वाव वड्ढिते एकब्ब्याम दिब्ब्यामादि अत्तभावे ठितेपन. 87 सत्तरतन नावायो मापयेत्वा ततोपरं. महावितानं बन्धित्वा सत्तरतन चित्तकं. 88 सब्बे नागा समागन्त्वा परिवारेत्वान सब्बसो महासमज्जकं कत्वा नयिंसु सकट्ठानकं. 89 ततो उदक पिट्ठेव वड्डन्ता नागदारका ब्यामसत मत्तकापि काया तेसं भवन्तिहि. 90 ततो अञ्ञे अपादेसु महन्तामच्छ जातिका. आनन्दोच अज्झारोहो [a] महातिमि तिमिङ्गलो. 91 तिमिर पिङ्गलो चेव तिमिन्दो तिमिएवच. एतेहेसुं सत्तमच्छा महाकाया भयानका 92 एतेस्वादि तयोमच्छा योजनाणं पमाणतो. पंच पंच सता होन्ति तयोसता सहस्सिका. 93 सुपण्णो पक्खिणं सेट्ठो तस्सच परिमाणतो दियड्ढयोजन सतं भवतीति विजानियं. 94 पञ्ञासयोजनोतस्स होति दक्खिण पक्खको तथेववाम पक्खोपि पिञ्जोतुसट्ठि योजनो. ---------------------------------------------- [A] अज्झोहारो-potthakesu. [SL Page 050] [\x 50/] 95 तिंसयोजनिका गीवा सीसन्तु नव योजनं द्वादसयोजना पादा सुपण्णस्साति जानियं. 96 सुपण्णोसो पक्खिराजा दुतियालिन्दे सिनेरुनो अत्थि सिम्बली दहो सो पञ्ञासयो जनायतो. 97 परिक्खि पित्वा तं दहं महन्तं सिम्बलीवनं अत्थि तस्मिं वनेयेव महासिम्बलि पादपे 98 वसति सब्बकालं सो राजा सुपण्ण नामको तस्मिं सुपण्ण कवातं कातुं आरद्धकेपन. 99 सत्तट्ठयोजनसत ट्ठानं न प्पहोतिहि ततो चलेके पराय उप्पतित्वा सकालया 100 समुद्दपिट्ठे आसिनं नागराजं विपस्सिय गण्हितुंपतते सीघं जलंसं खुब्भते तदा. 101 तथासोगरुळोगण्हं पन्नगं भक्ख मत्तनो समन्तायोजनसतं विक्खोभेती च सागरं. 102 पण्णगं सोलभित्वान अधोसीसं विहेट्ठसं आदाय सो पक्कमति यथाकामं दिजुत्तमो. 103 गरुळो सब्बपन्नगे गण्हितुं सक्कुनेय्यवा नोवाति चे नसक्कोति सब्बसो येव गण्हितुं. 104 धतरट्ठो महाराजा कम्बलस्सतरापिच सत्तन्तर समुद्देसु नागराजा महिद्धिका. 105 भुम्मट्ठा पब्बतट्ठाच विमानेसु ठितापिच ते सब्बे नागराजानो नसक्कोन्ति च गण्हितुं 106 दतरट्ठा दयो चेव कम्बलस्स तरादयो एते सेनापती युद्धे सुपण्णापि चमूपति. 107 तस्माच ते अञ्ञमञ्ञं पस्सन्तापि विवज्जयुं सत्तन्तर समुद्देसु पठवी पब्बते सुच 108 नागाहि गरुळे दिस्वा निलीयन्ति इतो ततो तस्माव ते सुपण्णापि नेवसक्कोन्ति गण्हितुं. 109 चतुप्पादेद आजानियो उत्तमोति पकासितो हत्थिवेवापि अस्सापि आजानीय्या चतुप्पदा. 110 कालावकञ्च गङ्गेय्यं पण्डरं तम्ब पिङ्गलं गन्धमङ्गल हेमञ्च uposatha chaddanti medasa. [SL Page 051] [\x 51/] 111 दसन्नं पुरिसानंयं बलं कालाच कस्सतं यंपुरिस सतानन्तु बलंगङ्गेय्य हत्थिनो. 112 इमिना चक्कमं कत्वा दसदसेव वड्ढितं कोटिसत पुरिसानं यं बलं तं उपोसथे. 113 कोटिसहस्स पोसानं यंबलं तं छद्दन्तके दसछद्दन्त नागानं यंबलं तं जिनस्सतु. 114 बलं पुरिस गणना कोटिसत सहस्सकं भवतीतिच विञ्ञ्यें पण्डितेन नयञ्ञुना. 115 छद्दन्तो सो नागराजा उच्चतोसीति हत्थको वीसुत्तर सतायामो दन्तातु तिंस हत्थका. 116 पण्णरस रतना वत्ता छहिरंसिहि सोभिता छद्दन्तो नाम सोनागो छद्दन्त नामके दहे. 117 सुप्पतिट्ठित निग्रोधो तेदसयोज नुग्गतो अट्ठसहस्स पारोह मण्डितो अति रोचति. 118 तस्स मूलम्हि गिम्हेसु निवसति सो गजुत्तमो तस्सजायादुवे अग्गा अहेसुं सेत हत्थिनी. 119 महासुभद्दना मेका एका चूलसुभद्दका वासेसुं सोण्ण गुहाय द्वादसयोजनायतु निसीदि सपरिवारो सब्बकालं गजुत्तमो. 120 रक्खन्ति तं अट्ठसहस्सनागा ईसादन्ता वात जवापहारिनो तिट्ठन्ति तेहिमूलं पस्सन्ता कुप्पन्ति वातस्स ईरितस्स. 121 सन्ति अञ्ञे महानागा हत्थि हत्थिनी योपिच काला नीला सिता रत्ता सन्ति लोहित कापिच. 122 ते सब्बे नागराजस्स अत्थाय भिसमूलकं फलपुप्फा दिकञ्चेव परियेसन्ति सब्बदा. 123 यदाच सो नागराजा कातुं उदक कीळकं ओतरतो दके तस्स सरीरंसेत हत्थिनी. 124 परिमज्जन्तानहा पेत्वा द्वेभद्दापिच नहापयि उदकतोपि ओतिण्णं नागराजं छद्दन्तकं. 125 अलंकरिंसु पुप्फेहि उप्पलादीहि सब्बसो तापिसब्बे न हायित्वा ओतिण्णा परिवारयुं. [SL Page 052] [\x 52/] 126 Tatoca so नागराजा सपरिवारो विजम्भयं निग्रोधमूल मागन्त्वा अट्ठासि निजआलये. 127 ततोवदन्ति वत्तब्बं सकलन्तं असेसतो छद्दन्त जातकेयेव गहेतब्बं विभाविना 128 वलाहकुल सञ्जातो अस्सराजा वलाहको सब्बेसेतो मुञ्जकेसो काकसीसो महिद्धिको. 129 सुरत्तमुख पादोच भीतानं खेम कारको वातवेगा कासगो सेट्ठो अजानेय्यो महब्बलो. 130 चक्कवाल परिक्खित्त पाकारे परिधाविय पुरेभत्तं सकट्ठानं पापुणातिहि सीघसो 131 ततो अञ्ञे चतुप्पदा सन्ति सेट्ठाति सम्मता. सीहोच असभोचेव उसभो निसभो पिच. 132 तेसु सीहो पण्डुसीहो कालसीहो चतुब्बिधो तिणसीहोच केसरो मुनिन्देन पकासितो. 133 चतुब्बिधेसु सीहेसु केसरो येव उत्तमो गवसहस्स जेट्ठको उसभोति विजानियं. 134 गवसहस्स जेट्ठको निसभोतिच सम्मतो गवसतसहस्सस्स जेट्ठको असभोमतो. 135 महा भारवहो एसो सब्ब सेतो पसारितो असनिपातसद्देन अकम्पनीय जातिको. 136 अञेहिच असंहीरो ईदिसो आस भुत्तमो एते सब्बे तिरच्छाना अहेतु पटिसन्धिका. 137 सद्धम्म सञ्ञारहिता सदाउब्बिग्ग जीविता सत्थारादेसिते धम्मे नेव सक्कोन्ति बुज्झितुं. अभब्बकाव तेसब्बे दुक्खमूल सदा अहुं. 138 एवं तिरच्छान गता सुदुक्खा दुक्खेन दुक्खा विगता भवन्ति एवंहि ञत्वान तिरच्छभावा सम्मा विमोक्खाय चरेय्य धम्मं इतिसुजनप्पसाद संवेगत्थायकते लोकप्पदीपकसारे तिरच्छानगति निद्देसोनाम Catuttho paricchedo. -------------- [SL Page 053] [\x 53/] 1 अथापरं पवक्खामि मनुस्सानं गतिम्पिच मुनिवुत्तानु सारेन यथासम्भवतो कथं. 2 आदिकप्पम्हि सम्भुता मनुती नामका नरा तेसं अपच्चम्भूतत्ता मनुस्सा तिच वुच्चरे. 3 अथापी सतिसूरत्ता ब्रह्मचरिय योगतो मनो उस्सन्न मेतसं तस्मा मनुस्स नामका. 4 मनुस्सजाति सामञ्ञा सब्बो एक विधो भवे भब्बा भब्ब वसेनेते मनुस्सा दुविधा सियुं. 5 अहेतुक दुहेतुक तिहेतुक पभेदतो सब्बे मनुस्सा तिविधा भवन्तीति विजानियं 6 खत्तिय ब्राह्मणवेस्स सुद्दवण्णप्प भेदतो मनुस्सा चतुधाहोन्ति तत्रादो खत्तियो वरो. 7 आदिकप्पे महाराजा पुञ्ञवन्तो महिद्धिको महाजन सम्मतत्ता महासम्मत नामको. 8 खेत्ताधिपति भुतत्ता खत्तियो ति च नामको तस्स पुत्तोतु रोजो च तस्स तु वररोजको. 9 तथा कल्याणकाद्वेच उपोघता दुवेतथा मन्धाता वरमन्धाता ततो चेतिय नामको 10 मुचल कामका चेव महामुचल नामको मुचलिन्दो सगरो चेव समुद्दो देवक नामको. 11 भरतो भगीरथो चेव रुचीच सुरुची पिच पतापो महापतापो पनादाच तथादुवे. 12 सुदस्सनो च मेरु च तथा एव दुवेदुवे अच्छिमा चा पिराजानो तस्सपुत्तप्प पुत्तका. 13 असंखेय्या युका एते अट्ठवीसति भूमिपा कुसावतिं रजगहं मिथिलंचापि आवसुं. 14 ततो सतञ्च राजानो छप्पञ्ञासञ्च सट्ठिच चतुरासीति सहस्सानि छत्तिंसाच ततोपरे. 15 द्वत्तिंसं अट्ठ वीसञ्च द्वावीसति ततो परे अट्ठारस सत्तरस पञ्चदस चतुद्दस 16 नवसत्त द्वादसंच पञ्चवीस ततो परे पञ्च विसञ्च द्वावीस द्वा दसच नवा pica. [SL Page 054] [\x 54/] Manussagatiniddeso. 17 चतुरासीति सहस्सानि मखादेवा दिकापिच चतुरासीति सहस्सानि कलारजनकादयो. 18 सोळस याव ओक्काका तस्स पुत्तप पुत्तका इमे विसुं वीसुं रज्जं कमतो अनु सासयुं. 19 ओक्कामुखो जेट्ठ पुत्तो ओक्का कस्सच राजिनो निपुनो चन्दिमा चन्द मुखो च सिविसञ्जयो. 20 वेस्सन्तरो महाराजा जालीव सिहवाहनो [a] सीहस्सरो च इच्चेते तस्सपुत्त पपुत्तका. 21 द्वे असीति सहस्सानि सीहस्सरस्स राजिनो पुत्तप्प पुत्त राजानो जयसेनो तदन्तिमो. 22 एते कपिलवत्थुस्मिं सक्यराजाति विस्सुता सिहहनु महाराजा जयसेनस्स अत्रजो. 23 जयसेनस्स धीताच नामेना सि यसोधरा देवदहे देवदहसक्को नामासिभूपति 24 अञ्जनो चाथ कच्चाना आसुं तस्स सुता दुवे महेसी आसि कच्चाना रञ्ञो सीहहनुस्स सा 25 आसि अञ्जन सक्कस्स महेसी सा यसोधरा अञ्जनस्स दुवे धीता माया चाथ पजापति 26 पुत्ता दुवे दण्डपाणि सुप्पबुद्धो च साकियो पञ्चपुत्ता दुवे धीता आसुं सीहहनुस्सतु. 27 सुद्धोदनो धोतोदनो सक्या सुक्कामितोदना अमिता पालिता [d] चाति इमे पञ्च इमे दुवे. 28 सुप्पबुद्धस्स सक्कस्स महेसी अमिता अहु तस्सासुं भद्दकच्चाना देवदत्तो दुवे सुता. 29 माया पजापती चेव सुद्धोदन महेसियो सुद्धोदन महारञ्ञो पुत्तो मायाय नोजिनो 30 महासम्मत वंसम्हा असम्भिन्नो महामुनि एवं पवत्ते सञ्जातो सब्बखत्तिय मुद्धनि. 31 सिद्धत्थस्स कुमारस्स बोधिसत्तस्स तस्सतु महेसी भद्दकच्चाना पुत्तो तस्सा ति राहुलो ----------------------------------------------------- [A] पमिता, अञ्ञत्थ. [B] सिविबाहनो-potthakesu. [SL Page 055] [\x 55/] 32 बिम्बिसारो च सिद्धत्थ कुमारोच सहायका उभिन्नं पितरो चापि सहाया एव ते अहुं 33 बोधिसत्तो बिम्बिसारा पञ्च वस्साधिको अहु. एकूनतिंसो वयसा बोधिसत्तो भिनिक्खमि. 34 पदहित्वान छब्बस्सं बोधिं पत्वा कमेण च पञ्चतिंसोथ वयसा बिम्बिसार मुपागमि. 35 बिम्बिसारो पण्णरस वस्से स पितरासयं अभिसित्तो महापुञ्ञो पत्तो राजस्स तस्सतु. 36 पत्ते सोळसमे वस्से सत्था धम्म मदेसयी द्वेपण्णासेव वस्सानि रज्जं कारेसि सो पन 37 रज्जे समापण्णरस पुब्बे जिनसमागमा सत्ततिंस समातस्स धरमाने तथागते. 38 बिम्बिसार सुतो जात सत्तु तं घतिया मरि रज्जं द्वत्तिंस वस्सानि महामित्तदु कारयि. 39 अजातसत्तुनो वस्से अट्ठमे मुनि निब्बुतो पच्छा सो कारयी रज्जं वस्सानि चतु वीसति. 40 पञ्चनेत्तो जिनो पञ्च चत्ताळीस समासमो हत्वा सब्बानि किच्चानि कत्वा लोकस्स सब्बथा. 41 कुसिनाराय मल्लानं यमसालान मन्तरे. उत्तरसीसकं कत्वा सुपञ्ञत्ते महारहे. 42 निपन्नो दक्खिणा पस्सा सीहसेय्यं महामुनि धातुभेद मभेदञ्च धातुया पाटिहारियं 43 कारेतुं सो अधिट्ठाय विसाखपुण्णमासियं परिनिब्बायि सम्बुद्धो भुमिचालो महा अहू. 44 पाटिहीरा बहू होन्ति अच्छेराच बहू तदा तदा ते मल्लराजानो समागन्त्वा कुतूहला. 45 रोदन्ता परिदेवन्ता कत्वा पूजं अनप्पकं सत्ताहं साधुकीळनं कारापेत्वान सब्ब सो. 46 अहतेहि च वत्थेहि कप्पास पिचुना सह जिनं पञ्च सतक्खत्तु वेठयित्वान साधुकं. 47 सत्तरतन चित्ताय सोवण्ण मञ्जुसायतु पक्खिपित्वान पूजेन्ता मकुटबन्धन cetiye. [SL Page 056] [\x 56/] 48 Visuttarasatucchamhi citake चन्दनामये आरोपयित्वा झापेसुं सरीरं सत्थुनो पन 49 सम्मा अनवसेसञ्च झायी धातूच सिस्सयी सब्बन्तोवत्थकं चेकं सब्ब बाहिरमेककं. 50 द्वे नज्झायिंसु वत्थानि सेसा झायिंसु सब्बसो छादेत्वा सकलं धातु सोभन्ती येव तिट्ठरे. 51 उण्हीसं चतुदाठा च अक्खका द्वे च सत्थुनो असम्भिन्ना विमासत्त सेसा भिन्नाच धातुयो. 52 भिन्नमुग्गप्पमाणाच भिन्नतण्डुल सन्निभा महन्ता मज्झिमा चेति खुद्दका साससूपमा. 53 महन्ता सुवण्ण वण्णा च मज्झिमा मुत्तिकाप्पभा खुद्दका मकुलावण्णा तिधा भिज्झिंसु धातुयो. 54 अट्ठ सारीरिकाथूपा नवमो तुम्बचेतियो दसमङ्गारथूपो च एते सेट्ठसुखप्पदा. 55 अट्ठदोणा चक्खुमतो सरीरा सत्तदोणं जम्बुदीपे महेन्ति एकञ्चदोणं पुरिसुत्तमस्स रामगामे नागराजा महेन्ति. 56 एकादाठा तिदसपुरे एकानागपुरे अहु एकागन्धारविसये एकासि पुन सीहले. 57 केसा लोमादिका धातु अदड्ढा होन्ति ते पिच देवा हरिंसु एकेकं चक्कवालं परम्परा. 58 महाकस्सप नामो सो दिघदस्सी महामुनि अनागते छन्दवता कातुं धातुं निधापयी. 59 अजातसत्तुराजा पि थेरस्स वचनम्पति धातुनिधान मतुलं अकासि कुसलत्थिको. 60 तस्स पुत्तो दयभद्दो घातित्वा तं नराधिपं रज्जं सोळसवस्सानि कारेसि मित्तदुहिको. 61 उदयभद्दपुत्तो तं घातेत्वा अनुरुद्धको अनुरुद्धस्स पुत्तोतं घातेत्वा मुण्ड नामको. 62 मित्तद्दुनो दुम्मतिनो ते पिरज्जमकारयुं तेसं उभिन्नं रज्जेसु अट्ठवस्सानतिक्कमुं. ---------------------------------------------------------- [A] कुम्भ-अञ्ञत्थ. [SL Page 057] [\x 57/] 63 मुण्डस्स पुत्तो पितरं घातेत्वा नागदासको चतुवीसति वस्सानि रज्जं कारेसि पापको. 64 पितुघातकवंसोय मिति कुद्धाथ नागरा नागदासकराजानं अपनेत्वा समागता. 65 सुसुनागोति पञ्ञातं अमच्चं साधुसम्मतं रज्जे समभि सिञ्चिंसु सब्बेसं हितमानसा. 66 सो अट्ठारसवस्सानि राजा रज्जमकारयि काळासोको तस्स पुत्तो अट्ठवीसति कारयि. 67 अतीते दसमे वस्से काळासोकस्स राजिनो सम्बुद्धपरिनिब्बाणा एवं वस्स सतं अहु. 68 तदा वेसालिया भिक्खू दससहस्सा समागता दसवत्थूनि दीपेन्ता 'अकंसु धम्मसंगहं. 69 ते सब्बे पिच मद्देत्वा यससेरा दयो पुन सत्ता सता अरहन्ता अकंसु धम्मसंगहं 70 काळासोकस्स पुत्तातु अहेसुं दसभातुका द्वावीसति ते वस्सानि रज्जं समनुसासयुं. 71 नवनन्दा ततो आसुं कमेनेव नराधिपा ते पि द्वावीसवस्सानि रज्जं समनुसासयुं. 72 मोरियानं खत्तियानं वंसजातं सिरीधरं चन्दगुत्तोति पञ्ञातं भणक [a] ब्राह्मणो ततो. 73 नवमं धननन्दं तं घातेत्वा चण्डकोधसा सकल जम्बुदीपम्हि रज्जे समभि सिञ्चि सो. 74 सो चतुवीसति [b] वस्सानि राजा रज्जमकारयी तस्स पुत्तो बिन्दुसारो अट्ठवीसति कारयी. 75 बिन्दुसार सुता आसुं सतं एकोच विस्सुता असोको आसि सब्बेसु उग्गतेजो महिद्धिको. 76 वेमातिक भातरेसो हन्त्वा एकूनकं सतं सकले जम्बुदीपम्हि एकरज्जमपापुणि 77 जिननिब्बाणतो पच्छा पुरे तस्साभिसेकहो अट्ठारसवस्स सतद्वय मेवं विजानियं. ---------------------------------------------- [A] चाणक्को-अञ्ञत्थ. [B] चतुत्तिंस-महावंसे. [SL Page 058] [\x 58/] 78 पत्वा चतूहि वस्सेहि एकरज्जं महायसो पुरे पाटलिपुत्तस्मिं अत्तानं अभिसिञ्चयी. 79 अभिसेकानु भावेन आकासे भूमियं पिच योजने योजने निच्चं आणा पवत्तिता अहु. 80 अनोतत्ता दककाजे अट्ठानेसुं दिने दिने. ततो अट्ठ घटे निच्चं भिक्खुसंघस्स दापयी 81 द्वे घटे सट्ठिमत्तानं तेपिटक भिक्खुनं ददे द्वे असन्धिमित्ताय देविया दापयी सदा 82 चत्तारोच घटे निच्चं अत्तना परिभुञ्जति नागलतादन्तकट्ठं आनेसुं हिमवन्ततो. 83 सोळसित्थिसहस्सानं सट्ठिसहस्स भिक्खुनो येन देवसिकं दन्त पोण किच्चं निपच्चति. 84 अगदामलकञ्चेव तथागद हरीतकी ततोव अम्बपक्कञ्च वण्णगन्धरसुत्तमं. 85 तथा छद्दन्तदहतो पञ्चवण्णं निवासनं पावारणम्पि आनेसुं पीतक हत्थचोलकं. 86 दिब्बन्नपानकं निच्चं आहरिंसुच देवता सुमनं पुप्फथालकं [a] असुत्तं दिब्बगन्धकं 87 विलेपनं च अञ्जनञ्च नागभवनतो हरुं छद्दन्तदहनो नवुति वाह सहस्सतण्डुला. 88 दिवसे दिवसे सूका आहरन्तिच सब्बदा ते सब्बे मूसिका चेव करोन्ति नित्थुसं ततो. 89 ते सब्बे तण्डुला सुद्धा अखण्डा अकणंपिच तण्डुलेहिच तेहेव भत्तं राजकुले अहु. 90 अकंसु सततं तस्स मधूनि मधुमक्खिका तथा कम्मारसालासु अच्छा कूटा पहारयुं. 91 करवीका सकुणिका मनुञ्ञा मधुरस्सरा अकंसु तस्स गन्त्वान रञ्ञो मधुर वस्सितं. 92 राजाभिसित्तो सोऽसोको कणिट्ठं तिस्सनामकं भातिकं सोदरियकं उपरज्जे भिसिञ्चिहि. 93 एवं अनेक इद्धीहि सम्पन्नो सो महीपति एकस्मिं दिवसे सोण्ण संखलिकं vipesiya [SL Page 059] [\x 59/] 94 चतुन्नं तीतबुद्धानं अधिगत सुदस्सनं कप्पायुकं कालनामं नागराजान मानिय 95 सेतच्छत्तस्स हेट्ठाव पल्लङ्के रतनामये. निसीदापिय सम्माव पुप्फगन्धेहि पूजितो. 96 सोळसित्थि सहस्सेहि समन्ता लङ्कतेहि सो परिक्खिपित्वा सम्माव एवमाह महायसो. 97 नागराजतुवं दानि सम्बुद्धस्स सिरीमतो रूपं इमेसं अक्खीनं सम्मा pÃtukarohi'ti. 98 वत्वा कालेन निम्मितं सब्बलक्खण मण्डितं व्यामप्पभापरिक्खित्तं अनेकसत विम्हयं. 99 तंबुद्धरूपं सत्ताहं अक्खिपूजाय पूजयी दस्सितं नागराजेन सत्थु रूपं सुविम्भयं 100 जीवमानक बुद्धस्स रूपं कीदिसं भवे इति वत्वान सो राजा सद्धो आसि पसन्नको 101 ततो निग्रोध थेरस्स ओवादे च पतिट्ठिय असोकारामकं नाम कत्वा सेट्ठं विहारकं. 102 सट्ठिसहस्स भिक्खूनं भोजापेसि च सब्बदा सकले जम्बुदीपम्हि चतुरासीति सहस्सके 103 नगरे चतुरासीति सहस्सानि विहारके चतुरासीति सहस्सानि चेतियानिच कारयि 104 धम्मक्खन्धं पूजनत्थं धम्मेनेव महीपति छनवुतिकोटिधनं एकदिने विसज्जिय. 105 आणापेत्वा अमच्चे सो एकेक नगरे पन एकेकञ्च विहारन्तु कारापेथाति पेसिय, 106 सयञ्च असोकारामे विहारत्थाय आरभि इन्दगुत्तं महिद्धिकं कम्माधिट्ठाय कम्मनि. 107 संघो अदासि थेरोपि यं यं कम्मं न निट्ठति. अत्तनो आनुभावेन तं तं निट्ठापयी सदा. 108 एवंहि तीहि चस्सेहि कम्मं निट्ठापयी तदा सब्बेहि नगरेहेव एकदिवस मेवच 109 पण्णानि सम्पापुणिंसु तं रञ्ञो पटिवेदयुं तं सुत्वान महाराजा हुत्वा पसन्न मानसो. [SL Page 060] [\x 60/] 110 महभेरिं [a] चरापेसि सत्थु सासन मामको इतो सत्तदिवसानं अच्चयेन भविस्सति. 111 विहारस्स महो सब्बे अट्ठसीलं समादिय अन्तो बहिच नगरे पूजं समारभन्तुति. 112 ततो सत्त दिवसानं अच्चयेन महीपति चतुरङ्गिनिसेनाय समन्ता परिवारितो. 113 अगमासि सकारामं भिन्दन्तो विय मेदिनिं संघमज्झम्हि अट्ठासि वन्दित्वा संघमुत्तमं. 114 तस्मिं समागमे आसुं असीति भिक्खु कोटियो अहेसुं सतसहस्सा तेसं खीणासवायती 115 नवुति सतसहस्सानि आसुं भिक्खुनियो तहिं खीणा सवा भिक्खुनियो सहस्सं आसि ता सुतु. 116 लोकविवरणं नाम पाटिहीर मकंसु ते खीणासवा पसादत्थं धम्मासोकस्स राजिनो 117 चण्डासोकोति ञायित्थ पुरे पापेन कम्मुना धम्मासोकोति ञायित्थ पच्छा पुञ्ञेन कम्मुना. 118 समुद्दपरियन्तं सो जम्बुदीपं समन्ततो पस्सी सब्बविहारेच नानापूजा विभूसिते. 119 अतीव तुट्ठो ते दिस्वा संघं पुच्छि निसीदिय कस्स भन्ते परिच्चागो महा सुगतसासने. 120 थेरो मोग्गलि पुत्तो सो रञ्ञो पञ्हं वियाकरि धरमाने पि सुगते नत्थि वागी तया समो. 121 तं सुत्वा वचनं भिय्यो तुट्ठो राजा अपुच्छितं बुद्धसासनदायादो होति खो मादिसो इति 122 थेरो च राजपुत्तस्स महिन्दस्सो पनिस्सयं तथेव राजधिताय सङ्घमित्ताय पेक्खिय 123 सासनस्साभि वुद्धिं च तं हेतुक मवेक्खिय पच्चाभासथ राजानं सो सासन धुरंधरो. 124 तादिसो पि महाचागी दायादो सासनस्स न पच्चयदायको येव उच्चते मनुजाधिप. ---------------------------------------------------- [A] महाभेरिं-potthakesu. [SL Page 061] [\x 61/] 125 Yotu पुत्तं धीतरंवा पब्बज्जापेति सासने सो सासनस्स दायादो होतेव दायको पिच. 126 सासनस्साथ दायाद भावमिच्छं महीपति महिन्दं सङ्घमित्तञ्च ठिते तत्थ अपुच्छथ. 127 पब्बजिस्सथ किं ताता पब्बज्जा महती मता पितुनो वचनं सुत्वा पितरं ते अभासिसुं. 128 अज्जेव पब्बजिस्साम सचे त्वं देव इच्छसि अम्हञ्च लाभो तय्हञ्च पब्बज्जाय भविस्सति. 129 उपराजस्स पब्बज्जा कालतो पभूतिहि सो पभुति अग्गिब्रह्मस्स पब्बज्जाकत निच्छया. 130 उपरज्जं महिन्दस्स दातुकामो पि भूपति ततो पि अधिका साति पब्बज्जायेव रोच यि. 131 पियं पुत्तं महिन्दञ्च बुद्धरूबलेरितो [a] पब्बज्जापेसि सुमति संघमित्तञ्च धीतरं. 132 तदा वीसति वस्सो सो महिन्दो राजनन्दनो संघमित्ता राजधीता अट्ठारस समातदा. 133 तदहेव अहूतस्स पब्बज्जा उपसम्पदा पब्बज्जा सिक्खादानञ्च तस्सा च तदहे अहु. 134 उपज्झायो कुमारस्स अहु मोग्गलियात्रजो पब्बाजेसि महादेव त्थेरो मज्झन्तिको पन. 135 कम्मवाचं अका तस्मिं यो पसम्पदमण्डले अहरत्तं सुसम्पत्तो पभिन्न पटिसम्भिदो 136 संघमित्ता युपज्झाया धम्मापालाति विस्सुता आचरिया आयुपालीति काले सापि अनासवा. 137 उभो सासन पज्जोता लङ्कादीपोप कारिनो छट्ठे वस्से पब्बजिंसु धम्मासोकस्स राजिनो. 138 महामहिन्दो वस्सेहि तीहि दीपप्पसादको. पिटकत्तय मुग्गण्ही उपज्झायस्स सन्तिके. 139 साभिक्खुनी चन्दलेखा महिन्दभिक्खु सूरियो सम्बुद्ध सासनाकासं तोसदा सोभयुं तदा[a] -------------------------------------------------- बुद्धरूपं बलेरितं-potthakesu. [SL Page 062] [\x 62/] 140 देवानम्पिय तिस्सो च लङ्कादीपम्हि इस्सरो. असोको धम्मराजाच एता दिट्ठसहायका 141 भवन्ति तस्मा हि येव असोको सो महीपति अत्तनो पुञ्ञतेजेन उप्पन्नं विविधं धनं. 142 दुस्सादिकञ्च विविधं भेसज्जं अञ्जनादिकं लोहितचन्दनञ्चा पि पेसेसि तस्स राजिनो. 143 पेसेत्वा सरणत्तञ्च बुद्धादि रतनत्तये कारापेसि महाराजा अत्तना समकं पियो. 144 पुब्बे किर तयो आसुं भातरो मधुवाणिजा एको मधुं विक्किणाति आहरन्ति मधुं दुवे. 145 पच्चेकबुद्धे भिक्खन्ते मधुत्थं कुम्भदासिका मधुट्ठानं पदस्सेसि सकहत्थं पसारिय. 146 वणिज्जो सो मधुं दत्वा पत्थेसि एकरज्जकं दासि सवत्तकं दत्वा महेसित्तमपन्थयि. 147 द्वे भातरोपि आगन्त्वा सुत्वा तं कारणं तदा अभासितब्बं भासित्वा पच्छा ते अनुमोदिसुं. 148 असोको मधुदो तेसु मित्ता देवीतु चेटिका चण्डालवादी निग्रोधो तिस्सो सो पारवादिको. 149 जम्बुदीपे राजवंसो दीपितो पटिपाटिया एवंच जम्बुदीपम्हि कथेत्वा राजवंसकं. 150 लंकादीपे राजवंसं कथेस्सामि समासतो वङ्गेसु वङ्गनगरे वङ्गराजा अहु पुरे. 151 कालिङ्गरञ्ञो धीताऽसि महेसी तस्स राजिनो सो राजा देविया तस्सा एकं अलभि धीतरं. 152 नेमित्ता ब्याकरुं तस्सा संवासं मिगराजिनो अतीव रूपिनी आसी अतीव कामगिद्धिनी 153 तेनेव देविया चापि लज्जायासि जिगुच्छिता एकाकिनी सा निक्खम्म सेरिचारि सुखत्थिनी. 154 सत्थेन सह अञ्ञाता अगा मगधगामिना लाळरट्ठे अटविया सीहो सत्थमभिद्धवि. ---------------------------------------------- [A] ते सदा-potthakesu. [SL Page 063] [\x 63/] 155 अञ्ञत्थ सेसा धाविंसु सीहागतदिसं तु सा गण्हित्वा गोचरं सीहो गच्छं दिस्वा तमागतं. 156 रत्तो उपाग लालेन्तो नङ्गुट्ठं पण्णकण्णके सा तं दिस्वा सरित्वान नेमित्तवचनं पुरे. 157 अभीता तस्स अङ्गानि रञ्जयन्ति परामसि तस्सा फस्सेनातिरत्तो पिट्ठिं आरोपियासु तं. 158 सीहो सकगुहं गन्त्वा ताय संवास माचरी तेन संवास मन्वाय कालेन यमके दुवे. 159 पुत्तञ्च धीतरञ्चापि राजधीता जनेसि सा पुत्तस्स हत्थपादासुं सीहाकारा ततो अका. 160 नामेन सीहबाहुं तं धितरं सीहसीवलिं पुत्तो सोळसवस्सो सो मातरं पुच्छि संसयं 161 तुवं पिता च नो अम्म कस्मा अञ्ञादिसा इति सा सब्बमब्रवी तस्स किन्नु यामाति सोब्रवी 162 गुहं थकेति तातो ते पासाणेनाति अब्रवि महागुहाय थकनं खन्धेनादाय सो अका. 163 एकाहेनेव पञ्ञास योजनानं गतागतं गोचराय गते सीहे दक्खिणस्मिंहि मातरं 165 वामे कनिट्ठं कत्वान ततो सीघं अपक्कमि निवासेत्वान साखंते पच्चन्तगाम मागमुं 166 निसिन्नो तरुमूले सो कम्मन्तं संविधापयं दिस्वा ते पुच्छि तावोच अटविवासिनो मयं. 167 इति सो दापयी तेसं वत्थानि धजिनीपति तानि हेसुं उळारानि भत्तं पण्णेसु दापयी. 168 सुवण्ण भाजना नासुं तेसं पुञ्ञेन tÃni'pi तेन सो विम्भितो पुच्छि केनु तुम्हे चमूपति. 169 तस्स सा जाति गोत्तानि राजधिता निवेदयी पितुच्छाधीतरन्ति सो आदाय धजनी पति. 170 गन्त्वान वंगनगरं संवासं ताय कप्पयी सीहोपि मिगराजा सो गुहायं puttake'pica [SL Page 064] [\x 64/] 171 दारञ्चापि अपस्सित्वा महादुक्खेन पीलितो अन्वेसं पुत्तदारं सो गामेसु निगमेसु च. 172 पत्तं तं मनुजा दिस्वा पलायिंसु इतो ततो ततो सब्बे समागन्त्वा रञ्ञो तं पटिवेदयुं 173 सीहो पीळेति तेरट्ठं तं देव पटिसेधयाति तं सुत्वान महाराजा महायोधे महब्बले. 174 महासक्कारं कत्वान इदं वचन मब्रवी तुम्हेसु ताता कोनाम सीहं गण्हितु मुस्सहे 175 इति वुत्ते तु सब्बेऽपि तुण्हि आसुं ततो पन निसेधनं अलभन्तो हत्थिक्खन्धगतं पुरे. 176 "आदेतु सीहादायीति" सहस्सं सो पवारयी तथेव देव सहस्सानि तीनिअपि नरिस्सरो. 177 ततो च सो सीहबाहु मातरं एतदब्रवि अम्म धनं गहेत्वान सीहं घाते महं इति 178 द्वीसु वारेसु वारेसि माता सीहभुजं सुतं अग्गही ततिये वारे सीहबाहु अपुच्छिय. 179 मातरं तिसहस्सं तं घातेतुं पितरं सकं रञ्ञो कुमारं दस्सेसुं तंराजा एतदब्रवी 180 गहितो यदि सीहो ते दम्मिरट्ठं तवेव च सो गन्त्वान गुहाद्वारं सीहं दिस्वान आरका. 181 हितं पुत्त सिनेहेन विज्झितुं तं सरं खिपि सरो नलाटमाहच्च मेत्तचित्तेन तस्सतु. 182 कुमारस्स पादमूले निवत्तो पति भूमियं तथापि याव दुतियं ततो कुज्झि मिगाधिपो 183 ततो खित्तो सरो तस्स कायं निब्भिज्ज निक्खमि. सकेसरं सीहसीसं आदाय स पुरं अगा 184 मतस्स वङ्गराजस्स सत्ताहानि तदा अहु रञ्ञे अपुत्तकत्ता च पतीता चस्स कम्मुना. 185 सुत्वा च रञ्ञो नत्तत्तं संजानेत्वा च मातरं अमच्चा सन्निपतिता अखिला एकमानसा. 186 सिहबाहु कुमारं तं 'राजा hohÅ"ti अब्रवुं सो रज्जं सम्पटिच्छित्वा दत्वा तं सकमातुया. [SL Page 065] [\x 65/] 187 सीहसीवली मादाय जातभूमिं गतो सयं नगरं तत्थ मापेसी सीहपुरन्ति नामकं. 188 अरञ्ञे योजन सते गामे चापि निवेसयी लाळरट्ठे पुरे तस्मिं सीहबाहु नराधिपो 189 रज्जं कारेसि कत्वान महेसिं सीहसिवलिं महेसी सोळसक्खत्तुं यमकेच दुवे दुवे 190 पुत्ते जनयि काले सा विजयो नाम जेट्ठको सुमित्तो नाम दुतियो सब्बे द्वत्तिंस पुत्तका. 191 कालेन विजयं राजा उपरज्जेभिसिञ्चयी विजयो विसमाचारो आसि तम्परिसापिच 192 सहस्सानि अनेकानि दुस्सहानि करिंसु ते कुद्धो महाजनो रञ्ञो तमत्थं पतिवेदयी. 193 राजा ते सञ्ञपेत्वान पुत्तं ओवदि साधुकं सब्बं तथेव दुतियं अहोसि ततियं पन. 194 कुद्धो महाजनो आह पुत्तं घातेहि ते इति राजाथ विजयं पत्तं परिवारेहि तस्स ते. 195 सत्तसतानि पुरिसे कारेत्वा अद्धमुण्डके नावाय पक्खिपित्वान विस्सज्जापेसि सागरे. 196 तथा तेसञ्च भरियायो तथेवच कुमारके विसुं विसुं ते विस्सट्ठा पुरिसित्थि कुमारका. 197 विसुं विसुं दीपकम्हि ओक्कमिंसु वसिंसुच नग्गदीपोऽति [a] ञायित्थ कुमारोक्कन्त दीपको 198 महिलोक्कन्तदीपोतु महिलो दीपको [b] इति सुप्पारके पत्तनम्हि विजयो पन ओक्कमि. 199 परिसा साहसेनेत्थ भीतो नावं पुनारुहि लङ्कं सो विजयो नाम सीहबाहु नरिन्दजो. 200 कुमारो बुद्धसेट्ठस्स पत्तो निब्बान वासरे पत्वा सब्बञ्ञुतं बुद्दो कत्वा लोकहितं ततो. 201 परिनिब्बाण मञ्चम्हि निब्बुतो लोकनायको देवता सन्तिपातम्हि महन्तम्हि महामुनि. 202 सक्कं तत्थ समीपट्ठं अवोच वदतं वरो विजयो लाळविसया सीहबाहु नरिन्दजो. ------------------------------------------ [A] निग्गरेपोऽति-पोत्थके. [B] महिन्ददीपका-महावंसे. [SL Page 066] [\x 66/] 203 Eso लङ्कमनुप्पत्तो भच्चसत्तसतानुगो पतिट्ठिस्सति देविन्द लंकायं मम सासनं. 204 तस्मा सपरिवारं तं रक्ख लङ्कञ्च साधुकं. तथागतस्स देविन्दो वाचं सुत्वाव सादरो. 205 देवायुप्पलवण्णस्स लङ्कारक्खं समप्पयी सक्केन उत्तमत्तो सो लङ्कामागम्म सज्जुकं. 206 परिब्बाजक वेसेन रुक्खमूलं उपाविसि विजयप्पमुखा सब्बे तं उपेच्च अपुच्छिंसु. 207 अयं भो कोनु दीपोति लङ्कादीपोति सो ब्रवी स सन्नि मनुजा एत्थ नच हेस्सति वो भयं. 208 इति वत्वा कुण्डिकाय ते जलेन निसिञ्चिय सुत्तञ्च तेसं हत्थेसु लगेत्वा नभसागमा 209 दस्सेसि सोनि रूपेन परिचारिक यक्खिणी एको तं वारियन्तेपि राजपुत्ते तमन्वगा. 210 गामम्मि विज्जमानम्हि भवन्ति सुनखा इति तस्सा च सामिनी तत्थ कुवेणी नामयक्खिणी. 211 निसीदित्वा रुक्खमूले कन्तन्ती तापसी विय दिस्वान सो पोक्खरणिं निसिन्नं तं च तापसिं. 212 तत्थ नहात्वा पिवित्वा च आदायच मुलालये वारिञ्च पोक्खरेहेव उट्ठासी सा तमब्रवि. 213 "भक्खोसि मम tiÂÂhÃ"ti अट्ठा बद्धोव सो नरो परित्तसुत्ततेजेन भक्खितुं सा नसक्कुनि. 214 याचियन्तोपि तं सुत्तं नादा यक्खिणिया नरो तं गहेत्वान बन्धित्वा कासुया खिपि यक्खिणी 215 यथा एको तथा तथा ओड्डि सत्तसतानि पि अनायन्तेसु सब्बेसु विजयो भयसङ्कितो 216 पञ्चायुधेन सन्नद्धो गन्त्वा पोक्खरणिं ततो अपस्सि मुत्तिण्णपादं पस्सि तञ्चेव तापसिं 217 इमाय खलु भच्चा मे गहितानू ति चिन्तिय किन्नपस्सि भच्चे मे भोति त्वं इति आह तं. 218 किं राजपुत्तभच्चेहि पिव नहाया ति आह सा यक्खिणी ताच जानाति मम जातिन्ति nicchito. [SL Page 067] [\x 67/] 219 संवधामिति तं वत्वा धनुं सन्धायुपागतो यक्खिं आदाय गीवाय अनागतभयेन सो 220 वाम हत्थेन केसेसु गहेत्वा दक्खिणेन तु. उक्खिपित्वा असिं आह मच्चे मे देहि दानि तं 221 मारेमीति भयट्टासा जीवितं याचि यक्खिणी देहि मे जीवितं सामि रज्जं दस्सामि ते अहं. 222 करिस्सामित्थि किच्चं च अञ्ञं किञ्चि यथिच्छितं अदुब्भत्थाय सपथं तस्सा सा यक्खिणी अका. 223 आनेहि मच्चे सीघन्ति उत्तमत्ताव सा नयि "इमे chÃtÃ"ti वुत्ता सा तण्डुलादीनि निद्दिसि. 224 भक्खितानं वाणिजानं नावट्ठं विविधं बहुं भच्चा ते साधयित्वान भत्तानि ब्यञ्जनानि च. 225 राजपुत्तं भोजयित्वा सब्बे चापि अभुञ्जिसुं दापितं विजयेनग्गं यक्खि भुञ्जिय पीणिता. 226 सोळसवस्सिकं रूपं मापयित्वा मनोहरं राजपुत्तं उपागञ्छि सब्बाभरण भूसिता. 227 मापेसि रुक्खमूलस्मिं सयनञ्च महारहं. सानिया सुपरिक्खित्तं वितानसमलङ्कतं. 228 तं दिस्वा राजतनयो पेक्खं अत्थमनागतं कत्वान ताय संवासं निपज्जि सयने सुखं. 229 सानिं परिक्खिपित्वान सब्बे भच्चा निपज्जसुं रत्तिं तुरियसद्दञ्च सुत्वा गीतरवञ्च सो. 230 अपुच्छि सहसेमानं "किं सद्दो" इति यक्खिणिं रज्जं च सामिनो देय्यं सब्बे यक्खे च घातिय. 231 मनुस्स वासकरणा यक्खा मं घातयन्ति हि इतिचिन्तिय यक्खीसा अब्रवी राजनन्दनं. 232 सिरीस वत्थुनामेतं सामि यक्खपुरं इति तत्थ जेट्ठस्स यक्खस्स लङ्कानगर वासिनो. 233 कुमारिका इधानीता तस्सा माता च आगता आवाहमङ्गले तस्मिं सत्ताहं उस्सवो महा. 234 वत्तते तत्थ सद्दोयं महा हेस समागमो अज्जेव यक्खे घातेहि नहि सक्का इतो परं. [SL Page 068] [\x 68/] 235 So आहा दिस्समाने ते घातेस्सामि कथं अहं तत्थ सद्दं करिस्सामि तेन सद्देस घातय. 236 आयुधं मेनुभावेन तेसं काये पतिस्सति तस्सा सुत्वा तथा कत्वा सब्बे यक्खे अघातयि. 237 सयम्पि लद्धविजयो यक्खराजपसाधनो पसाधनेहि सेसेहि तं तं भच्चं पसाधयी. 238 कतिपाहं वसित्वेत्थ तम्बपण्णि मुपागमि मापयित्वा तब्बण्णि नगरं विजयो तहिं. 239 वसि यक्खिणिया सद्धिं अमच्चपरिवारितो. नावाय भूमिमोतिण्णा विजयप्पमुखानरा. 240 किलन्ता पाणिना भूमि आलम्बिय निसीदिसुं तम्ब भूमिरजोफुट्ठा तम्बपाणि यतो अहु. 241 सो देसे चेव दीपोच तम्बपण्णि ततो अहु. सीहबाहु नरिन्दो सो सीहं आदिन्नको इति 242 सीहळो तेन सम्बन्धा एते सब्बेव सीहळा तत्थ तत्थ च गामे ते तस्सा मच्चा निवेसयुं 243 अनुराधनामगामो कदम्बनदिसन्तिके गम्भिरनदिया तीरे उपतिस्सो पुरोहितो 244 उपतिस्सगामं मापेसि अनुराधसुस उत्तरे उज्जेनिं उरुवेलञ्च विजितं नगरं तथा. 245 अञ्ञे तयो अमच्चातु मापयिंसु विसुं विसुं निवासेत्वा जनपदं सब्बे मच्चा समेच्च तं. 246 अवचुत्थ मयं सब्बे इच्छाम तमभिसिञ्चितुं इति वुत्तो राजपुत्तो न इच्छि अभिसिञ्चनं 247 विना खत्तिय कञ्ञाय अभिसेकं महेसिया अथा मच्चा सामिनो ते अभिसेके कतादरा. 248 दुक्करेसुपि किच्चेसु तदत्थं येव चिन्तिय पण्णाकारे महारहे मणि मुत्तादिके बहु. 249 गाहापयित्वा पाहेसुं दक्खिणं मधुरम्पुरं पण्डुराजस्स धितुत्थं सामिनो सामिभत्तिनो. 250 अञ्ञेसञ्चापि धितुत्थं अमच्चानं जनस्स च सीघं नावाच गन्त्वान दूता ते मधुरम्पुरं. [SL Page 069] [\x 69/] 251 पण्णाकारञ्च लेखञ्च तस्स रञ्ञो अदापयुं ततो राजा अमच्चेहि मन्तयित्वा सधीतरं. 252 पाहेतुकामो मच्चानं अञ्ञेसञ्चापि धीरतो. लद्धा ऊनसतं कञ्ञा अथ भेरिं चरापयी. 253 लङ्काय धीतुगमनं इच्छमाना नरा इध निवासयित्वा द्विगुणं घरद्वारेसु धीतरो. 254 हपेन्तु तेन लिङ्गेन आदियिस्साम ताइति एवं लद्धा बहू कञ्ञा तप्पयित्वान तं कुलं 255 सम्पन्न सब्बा लङ्कारं धीतरं सपरिच्छदं. सब्बा ता लद्धसक्कारा कञ्ञायो च यथारहं. 256 राजारहंच हत्थस्स रथपेसिय कारके अट्ठारसन्नं सेणीनं सहस्सं च कुलानि सो. 257 लेखं दत्वान पाहेसि विजयस्स जितारिनो महातित्थे ओतरिंसु सबो पिच महाजनो. 258 तेनेव पत्तनं तण्हि "mahÃtitthaæ"ti वुच्चति विजयस्स दुवे पुत्ता तस्सा यक्खिणिया अहु. 259 राजकञ्ञागमं सुत्वा विजयो आह यक्खिणिं गच्छिदानि तुवं भोति ठपेत्वा पुत्तके दुवे 260 मनुस्सा अमनुस्सेहि भायन्तीहि सदा इति तं सुत्वा यक्खभयतो भीतं तं आह यक्खिणिं 261 मा चिन्तयि सहस्सेन दापयिस्सामि ते बलिं पुनप्पुनं तं याचयित्वा उभो आदाय पुत्तके. 262 भीतापि सा मरणतो लङ्कापुर मुपागमि पुत्ते बहि निसीदेत्वा सयं पाविसि तं पुरं. 263 सञ्जानित्वान तं यक्खिं पविट्ठं नगरं पन संखुभिंसु पुरे यक्खा एको साहसिको पन. 264 एकपाणिप्पहारेन मारेसि यक्खिणिं तदा तस्सा तु मातुलो यक्खो निक्खम्म नगराबहि. 265 दिस्वा ते दारके पुच्छि तुम्हे कस्स सुता इति कुवेणियाति सुत्वान माता वो मारिता इध 266 तुम्हे पि दिस्वा मारेय्युं पलायाथ लहुं इति अगुं सुमनकूटं ते पलायित्वा ततो लहुं. [SL Page 070] [\x 70/] 267 वासं कप्पेसि जेट्ठो सो पुत्तो ताय कणिट्ठिया पुत्त धीताहि वड्ढित्वा राजानुञ्ञाय ते वसुं 268 पण्डुराजस्स दूता ते पण्णाकारे समप्पयुं विजयस्स कुमारस्स राजधीतादिकाच ता. 269 कत्वा सक्कार सम्मानं दूतानं विजयो पन आदायथारहं कञ्ञा अमच्चानं जनस्स च. 270 यथाविधि च विजयं सब्बे मच्चा समागता. रज्जे समभि सिञ्चिंसु करिंसुच महाछनं. 271 ततो सो विजयो राजा पण्डुराजस्स धीतरं महता परिहारेन महेसित्ते भिसेचयि. 272 धनानि सो अमच्चानं अदासि ससुरस्सतु अनुवस्सं सङ्खमुत्तं पण्णाकारं अपेसयी. 273 सो तम्बण्णि नगरे धम्मेन विजयो तदा अट्ठतिंस समायेव रज्जं कारेसि भूपति. 274 विजयो सो महाराजा वये अन्तिमके ठितो इति चिन्तयि वुद्धोहं नच विज्जति मे सुतो. 275 किच्छेन वासितं रट्ठं नस्सेय्य मम अच्चये आणापेय्यं रज्जहेतु सुमित्तं भातरं मम. 276 अथा मच्चेहि मन्तेत्वा लेखं तत्थ विसज्जयि लेखं दत्वान विजयो नचिरेन दिवं गतो. 277 तस्मिं मते अमच्चाते पेक्खन्ता खत्तियागमं उपतिस्सगामे ठत्वान रज्जं समनुसासयुं 278 मते विजयराजम्हि खत्तिया गमना पुरा एकं वस्सं अयं लङ्का दीपो आसि अराजिको. 279 तस्मिं सीहपुरे तस्स सीहबाहुस्स राजिनो अच्चयेन सुमित्तो सो राजा तस्स सुतो अहु. 280 तस्स पुत्ता तयो आसुं मद्दराजस्स धितुया दूता सीहपुरं गन्त्वा रञ्ञो लेखं अदंसु ते. 281 लेख सुत्वान सो राजा पुत्तो आमन्तयी तयो अहं महल्लको ताता एको तुम्हेसु गच्छतु. 282 लङ्कं नेकगुणं कन्तं मम भातुस्स सन्तकं. तस्सच्चयेन तत्थेव रज्जं कारेतु सोभनं. [SL Page 071] [\x 71/] 283 कणिट्ठको पण्डुवासु देवो राजकुमारको गमिस्सामीति चिन्तेत्वा ञत्वा सोत्थि गतिम्पिच. 284 पितरा समनुञ्ञातो द्वत्तिंसा मच्चदारके आदाय आरुही नावं परिब्बाजकलिङ्गवा 285 महाकन्दर नज्जाते मुखद्वारम्हि ओतरुं. ते परिब्बाजके दिस्वा जनो सक्करि साधुकं. 286 पुच्छित्वा नगरं एत्थ उपयन्ता कमेन ते उपतिस्सगामं सम्पत्ता देवता परिपालिता. 287 अमच्चानुमतो मच्चो पुच्छि नेमित्तकं तहिं खत्तिया गमनं तस्स सो व्याकासि परम्पिच 288 सत्तमे दिवसे येव ते परिब्बाजके तहिं पत्ते दिस्वान पुच्छित्वा अमच्चा ते विजानिय. 289 सत्तमे दिवसे येव ते परिब्बाजके तहिं पत्ते दिस्वान पुच्छित्वा अमच्चा ते विजानिय. 290 तं पण्डुवासुदेवं ते लङ्कारज्जे समप्पयुं महेसिया अभावा सो नताव अभिसेचयि. 291 अमितोदन सक्कस्स पण्डुसक्को सुतो अहु ञत्वा विनासं सक्यानं सो आदाय सकं जनं 292 गन्त्वा अञ्ञातवेसेन गंगापारं तहिं पुरं मापेत्वा तत्थ कारेसि रज्जं सत्त सुतेलभि. 293 धीता कणिट्ठिका आसि भद्दकच्चान नामिका सोवण्णमय इत्थीव सुरूपा अभिपत्थिता. 294 तदत्थं सत्तराजानो पण्णाकारे महारहे. पेसेसुं राजिनो तस्स भीतो राजूहि सो पन. 295 ञत्वान सोत्थिगमनं अभिसेक फलम्पि च सह द्वत्तिंस इत्थीहि नावं आरोपियासु तं. 296 गङ्गायं खिपि गण्हन्तु पहु मे धीतरं इति गहेतुं ते नसक्खिंसु नावा सा पन सीघगा 297 दुतिये दिवसे येव गोणगामक पत्तनं पत्ता पब्बजिता कारा सब्बा ता तत्थ ओतरुं. 298 पुच्छित्वा नगरं एत्थ ता कमेन पयन्तियो उपतिस्सगामं सम्पत्वा देवता परिपालिता. [SL Page 072] [\x 72/] 299 Nemittikassa वचनं सुत्वा तत्थागतापि ता दिस्वा अमच्चो पुच्छित्वा रञ्ञो सन्तिक मप्पयी. 300 तं पण्डुवासुदेवं ते अमच्चा सुद्धबुद्धिनो रज्जे समभिसिञ्चिंसु पुण्णसब्ब मनोरथा. 301 भद्दकच्चान नामं तं राजकञ्ञं सुरूपिनिं तस्स रञ्ञो महेसित्ते अभिसिंञ्चिंसु नागरा. 302 महेसी जनयी पुत्ते दस एकं च धीतरं सब्बजेट्ठो भयो नाम चित्तानाम कणिट्ठिका. 303 पस्सित्वा तं वियाकंसु ब्राह्मण मन्तपारगा रज्जहेतु सुतो अस्सा घातयिस्सति मातुले. 304 "घातेस्साम कणिट्ठिन्ति" निच्छिते भातराभयो वारेसि काले वासेसुं गेहे तं एकथम्भके. 305 रूपेनुम्मादयी नरे दिट्ठमत्ताव सा यको ततो उम्माद चित्ताति नामं सोपपदं लभि 306 सुत्वान लङ्कागमनं भद्दकच्चान देविया मातरा चोदितं तस्सा भातरो पञ्च आगमुं. 307 दिस्वान तम्पि लङ्किन्दं कणिट्ठिञ्च ततो परं रञ्ञा सुकतसक्कारा लङ्कादीपम्हि चासयुं 308 रामेन वुसितट्ठानं रामट्ठान [a]न्ति वुच्चति उरुवेलानुराधानं निवासाच तथा तथा 309 तथा विजितदीघावु रोहणनं निवासका लङ्किन्दो अभयपुत्तं उपरज्जेभि सिञ्चयी 310 दीघायुस्स कुमारस्स तनयो दिघगामिनी सुत्वा उम्माद चित्तं तं तस्सं सेवच कारत्थ. 311 गन्त्वोप तिस्सगामत्तं अपस्सि मनुजाधिपं अदा सहोपराजेन राजुपट्ठान मस्स सो. 312 वातपानक जिद्देन तं उपेच्च ठितातु सा दिस्वान गामिनिं चित्ता रत्तचित्ताह दासितं. 313 "को eso"ti ततो सुत्वा मातुलस्स सुतो इति दासिं तत्थ नियोजेसि सन्धिं कत्वान सो ततो. ------------------------------------------ [A] रामगोणं-महावंसे [SL Page 073] [\x 73/] 314 ताय सद्धिं सयित्वान पच्चुसेयेव निक्खमि सा तेन अग्गही गब्भं गब्भे परिनते पन. 315 मातु आरोचयी दासि माता पुच्छिय धीतरं रञ्ञो आरोचयी राजा आमन्तेत्वा सुतेऽब्रवी. 316 पोसियो सोहि अम्हेहि देम तस्सेव तं इति पुत्तो चे मारयिस्साम तन्ति तस्स अदंसु ते. 317 पसूतिकाले सम्पत्ते सूतिगेहं च पाविसि सङ्कित्वा गोपकं चित्तं काळवेलञ्च दायकं. 318 घातयिंसु तदा यक्खा हुत्वा गब्भं सुरक्खिसुं चित्ता सा जनयी पुत्तं सा दासीपन धीतरं. 319 चित्ता सहस्सं दापेत्वा तस्सा पुत्तं अदापयि तस्सा तु धीतरं तम्पि निपज्जापेसि सन्तिके. 320 धीता लद्धाति सुत्वान तुट्ठा राजसुता अहु माता च मातुमाता च उभो पन कुमारकं. 321 माता महस्स नामञ्च जेट्ठस्स मातुलस्स च एकं कत्वान कारेसि पण्डुकाभय नामकं. 322 लङ्कादीपे पण्डुवासु देवो रज्जमकारयि तिंस वस्सानि जातम्हि मतो सो पण्डुकाभये. 323 तस्मिं मते जनासब्बे अभयं जेट्ठकं सुतं रज्जाभिसेकं अकरुं भातरोच समागता 324 उम्माद चित्ताया नत्ता दासि आदाय दारकं समुग्गे पक्खिपित्वान द्वार मण्डलकं अगा. 325 राजपुत्ता पि मिगवं गता दिस्वान तम्पन "कुहिंयासि" "किमेतन्ति" पुच्छिता सा इदब्रवी 326 द्वारमण्डलकं सामि धितु मे गुळपूवकं आहरामीति उत्ता ते ओरोपेहीति अब्रवुं. 327 चित्तो च काळवेलो च तस्स रक्खाय निग्गता महन्तं सूकरं वेसं तङ्खणे येव दस्सयुं. 328 ते तं समनुबन्धिंसु सा तमादाय तत्रगा दारकञ्च सहस्सं च आयुत्तस्स अदा रहो 329 तस्मिं येव दिने तस्स भरिया जनयि सुतं यमके जनयि पुत्ते भरिया meti posito. [SL Page 074] [\x 74/] 330 So sattavassiko चापि तं विजानिय मातुला हन्तुं सरसि कीळन्ते दारके च पयोजयुं. 331 जलट्ठरुक्ख सुसिरं जलच्छादित छिद्दकं निमुज्जमानो छिद्देन पविसित्वा चिरं ठितो. 332 ततो सो मारको सब्बे मारयित्थ कुमारके रञ्ञो आरोचयी सब्बे कुमारा मारिता इति. 333 ततो सो चिरकालेन नेमित्ते पुच्छिय ततो. गोपालकेहि कीळन्ति वुत्ते मारिंसु ते पिच 334 तस्मिं दिने कुमारो सो गेहे हुत्वाव मुच्चयी ततो ते मारकाहंसु सब्बे ते मारिता इति. 335 अथापि तेन तेनापि कारणेन निरन्तरं मारापेन्तापि मारेतुं न सक्कोन्तीति मातुला. 336 ततो च सो कमेनेव पत्तो सोळसवस्सिकं ततो माता सहस्संच दत्वा रक्खं च आदिसि. 337 आयुत्तको निमन्तेत्वा कुमारस्स हि मातुया सहस्सं चेव सोवण्णं सहस्सपुरिसम्पि च. 338 उय्योजेसि कुमारं तं पण्डुल ब्राह्मणन्तिकं ततो च सो कुमारोपि गन्त्वा मण्डलगामकं. 339 धनं दासि ब्राह्मणस्स पुच्छि सो सब्बकारणं ततो च सो पण्डुलोपि तात त्वं पण्डुकाभयोति. 340 आमाति वुत्ते जानित्वा कुमारं एतदब्रवी भविस्ससि तुवं राजा वस्सानि समसत्तति 341 रज्जे पतिट्ठहित्वान सद्धो पुञ्ञं करिस्ससि इति वत्वा ब्राह्मणोपि अत्तनो पुत्तकेन च. 342 सद्धिं चन्दकुमारेन सिक्खापयि सुसिक्खीतं ततो च सो महाभोगी ब्राह्मणो पण्डुलो पन. 343 सधनम्पि बहुं दत्वा युद्धं कारेहि त्वं इति. वुत्ते तु सो कुमारोपि युद्धत्थाया भिनिक्खमि. 344 महता परिवारेन गिरिकण्डक पब्बतं अगमासि कुमारो सो सेनाय परिवारितो. 345 गिरिकण्डसिवो नाम पण्डुकाभय मातुलो तं पण्डुवासु देवेनदिन्नं भुञ्जति देसकं. [SL Page 075] [\x 75/] 346 तदा करीससतं पक्कं सो लवापेति खत्तियो तस्स धीता रूपवती पाला नामासि खत्तिया. 347 सा महापरिवारेन यानमारुय्ह सोभनं पितु भत्तं गाहयित्वा लावकानञ्च गच्छति. 348 कुमारस्स मनुस्सा तं दिस्वा तत्थ कुमारिकं आरोचेसुं कुमारस्स कुमारो सहसा नुगो. 349 द्वेधा तं परिसं कत्वा सकं यानमपेसयि तदन्तिकं सपरिसो "का त्वं यासीति" पुच्छि तं. 350 ताय वुत्ते स सब्बस्मिं तस्स सारत्तमानसो अत्तनो संविभागत्थं भत्तमायाचि खत्तियो. 351 सा समोरुय्ह यानम्हा अदा सोवण्ण पातिया भत्तं निग्रोध मूलस्मिं राजपुत्तस्स खत्तिया. 352 गण्हि निग्रोधपण्णानि भोजेतुं सेसके जने सोवण्ण भाजनानासुं तानि पण्णानि तङ्खणे. 353 तानि दिस्वा राजपुत्तो सरित्वा द्विज भासितं महेसी भावयोग्गा मे कञ्ञा लद्धाति तुस्सि सो 354 सब्बे भोजापयित्वा पि तं न खीयित्थ भोजनं एकस्स पटिविंसोव गहितो तत्थ दिस्सथ. 355 एवं पुञ्ञखलूपेता सुकुमाल कुमारिका सुवण्णपालि नामेन ततोप्पभूति आसि सा. 356 तं कुमारिं गहेत्वान यानमारुय्ह खत्तियो महाबल परिब्बुळ्हो हट्ठतुट्ठो अपक्कमि. 357 तं सुत्वान पिता तस्सा नरे सब्बे अपेसयी ते गन्त्वा कलहं कत्वा तज्जिता तेहि आगमुं. 358 कलहनगरं नाम गामो तत्थ कतो अहु तं सुत्वा भातरो तस्सा पञ्च युद्धाय आगमुं. 359 ते सब्बे पण्डुलसूतो, चन्दो येव अघातयी लोहितसरखण्डाति तेसं युद्धम्ही अहू. 360 महता बलकायेन ततो सो पण्डुकाभयो गंगाय पारिमे तीरे दोळपब्बतकं अगा. 361 तत्थ चत्तारि वस्सानि वसि तं तेपि मातुला सुत्वा एवं गतं जातं युद्धत्थं समुपागमुं. [SL Page 076] [\x 76/] 362 खन्धावारं निवासेत्वा धुमरक्खन गन्तिके भागिनेय्येन युज्झिंसु भागिनेय्योतु मातुले. 363 अनुबन्धि ओरहङ्गं पलापेत्वा निवत्तयि तेसञ्च खन्धावारम्हि दुवे वस्सानि सो वसी. 364 गन्त्वोपतिस्स गामन्ते तमत्थं राजिनो ब्रवुं राजा लेखं कुमारस्स सरहस्सं स पाहिनि. 365 "भुञ्जस्सु पारगंगं त्वं मागा ओरं ततो" इति तं सुत्वा सत्त कुज्झिंसु भातरो नवराजिनो. 366 उपत्थम्हो त्वमेवासि चिरं तस्स इदानितु रट्ठं अदासि तस्मा त्वं मारेस्सामाति अब्रवुं. 367 सो तेसं रज्ज मप्पेसि ते तिस्सं नाम भातरं सब्बेव संहिताकंसु रज्जस्स परिनायकं. 368 एसो वीसति वस्सानि अभयो भयदायको तत्थो पतिस्सगामम्हि राजा रज्जमकारयी. 369 वसन्ति धूमरक्खागे सरे तुम्बरियङ्गने चरते वळवारूपा यक्खिणी बलवामुखी [a] 370 एको दिस्वान सेतङ्गं रत्तपादं मनोरमं आरोचेसि कुमारस्स वळवेत्थीदिसी इति. 371 कुमारो रस्मिमादाय गहेतुं तं उपागमि पच्छको आगतं दिस्वा भीता तेजेन तस्स सा 372 DhÃvi'nantaradhÃyitvà धावन्तिं अनुबन्धि सो धावमाना सरं तं सा परियायति सत्तकं. 373 ओतरित्वा महागङ्गं उत्तरित्वा ततो पन धूमरक्खं पब्बतं तं सत्तक्खत्तुं परिक्खिपि. 374 तं सरं पुन तिक्खत्तुं परियायित्वान सा पुन गङ्गं कच्छपतित्थेन समोसरि तहिंतु सो. 375 गहेसि तं वालधिम्हि तालपत्तं च तोयगं तस्स पुञ्ञानु भावेन सो अहोसि महाअसि. 376 उच्चारेसि असिं तस्सा मारेमीति तमाह सा रज्जं ते सामि दस्सामि मामं मारयी इति. --------------------------------------------- [A] चेतिय नामिका-महावंसे. [SL Page 077] [\x 77/] 377 गीवाय तं गहेत्वान विज्झित्वा असिकोटिया नासाय रज्जुया बन्धि सा अहोसि वसानुगा. 378 गन्त्वा तं धूमरक्खं सो तमारुय्ह महब्बलो तत्थ चत्तारि वस्सानि धूमरक्खनगे वसि. 379 ततो निक्खम्म सबलो आगमारिट्ठ पब्बतं युद्धकाल मपेक्खन्तो तत्थ सत्त समा वसि. 380 द्वे मातुले ठपेत्वान तस्स सेसट्ठमातुला युद्धसज्जा अरिट्ठं तं उपसंकम्म पब्बतं. 381 खन्धावारं निवासेत्वा पब्बतस्स समन्ततो परिक्खिपित्वा अट्ठंसु राजानो अट्ठ मातुला 382 मन्तेत्वा यक्खिणिया सो तस्सा वचनयुत्तिया दत्वा राजपरिक्खारं पण्णाकारायुधानिच. 383 गण्हथ सब्बानेतानि खमापेस्सामि वो अहं. इति वत्वान पेसेसि कुमारो पुरतो बलं, 384 गण्हिस्साम पविट्ठं तं विस्सत्थेसु च तेसु सो आरुय्ह वक्ख वळवं महाबल पुरक्खतो 385 युद्धाय पाविसि यक्खी महाराव मरावि सा अन्तो बहि बलं चस्स उक्कुट्ठिं महतिं अका 386 कुमार पुरिसा सब्बे परसेना नरे बहु घातेत्वा मातुले अट्ठ सीसरासि मकंसु ते 387 सेनापति पलायित्वा गुम्बट्ठानं स पाविसि सेनापतिगुम्बकोति तेन एस पवुच्चति. 388 उपरि च तालसीरं सीसरासिं सुपस्सिय लाबूरासीव इच्चाह तेनासी लाबुगामको 389 एवं विजित सङ्गामो ततो सो पण्डुकाभयो अय्यकस्सनुराधस्स वसनट्ठानमागमि. 390 अत्तनो राजगेहं सो तस्स दत्वान अय्यको अञ्ञत्थ वासं कप्पेसि सोतु तस्मिं घरे वसि. 391 पुच्छापेत्वान नेमित्तं वत्थुविज्जा विदुं तथा मापेतुं नगरं तस्मिं गामेयेव अमापयी. 392 निवासत्तानुराधस्स अनुरुधपुरं अहु नक्खत्तेनानुराधेन पतिट्ठापित तायच. [SL Page 078] [\x 78/] 393 आणापेत्वा मातुलानं छत्तं जातस्सरे इध धोवापेत्वा धारयित्वा तं सरेयेव वारना 394 अत्तनो अभिसेकं सो कारेसि पण्डुकाभयो सुवण्णपालि देविंतं महेसित्तेभिसेचयि. 395 अदा चन्दकुमारस्स पोरोभिच्चं यथायिधि हानन्तरं च सेसानं वच्चानं च यथारहं. 396 मातुया उपकारत्ता अत्तनोच महीपतिं अघातेत्वा व जेट्ठं तं मातुलं अभयं पन. 397 रत्तिं रज्जं अदा तस्स अहु नगरगुत्तियो तदुपादाय नगरे अहू नगरगुत्तिका. 398 ससुरं तं अघातेत्वा गिरिकण्डसिवम्पिच गिरिकन्दरेसु तस्सेव मातुलस्स अदासि सो. 399 सरं तञ्च खनापेत्वा कारापेसि बहूदकं जये जलस्स गाहेन जयवापीति तं अहु. 400 काळवेलं निवासेसि यक्खं पुरपुरत्थिमे यक्खं तु चित्तराजं तं हेट्ठा अभयवापिया. 401 पुब्बोपकारदासिं तं निब्बत्तं यक्खयोनिया पुरस्स दक्खिणे द्वारे सो कतञ्ञू निवेसयी. 402 अन्तो नरिन्दवत्थुस्स वणवामुख यक्खिणिं निवेसेसि बलिं तेसं अञ्ञ्ञेसं चानुवस्सकं. 403 "दापेसि छनकालेतु चित्तराजेन सो पन समासने निसीदित्वा दिब्बमानुस नाटकं. 404 कारेन्तो भिरमी राजा खिड्ढारति समप्पितो ततो अञ्ञेसु गामेसु तं तं किच्चमकारयी 405 पण्डुकाभय रञ्ञो च अभयस्स च अन्तरे राजसुञ्ञानि वस्सानि अहेसुं दस सत्त च. 406 सो पण्डुकाभयो राजा वस्सानि समसत्तति अनुराधपुरे रम्मे रज्जं कारेसि इस्सरो 407 तस्सच्चये तस्स पुत्तो मुटसीवोति विस्सुतो सुवण्णपालिया पुत्तो पत्तो रज्जमनाकुलं. 408 महामेघवनु य्यानं नानारामोप सोभितं फलपुप्फदु मूपेतं सो राजा कारयी पुरं. [SL Page 079] [\x 79/] 409 उय्यानट्ठान गहणे महामेघो अकालजो पावस्सि तेन उय्यानं महामेघवनं अहु. 410 सट्ठिवस्सानि मुटसीवो राजा रज्जमकारयी अनुराधपुरवरे लङ्काभूवरणे सुभे. 411 तस्स पुत्ता दस आसुं अञ्ञमञ्ञ हितेसिनो दुवे धीता अनुकूला कुला नुवच्छिविका अहुं. 412 देवानम्पियतिस्सोति विस्सुतो दुतियो सुतो तेसु भातुसु सब्बेसु पुञ्ञतेजाधिको अहु. 413 देवानम्पियतिस्सो सो राजासि पितु अच्चये. तस्साभिसेकेन तदा बहूनच्छरिया नहुं. 414 लंकादीपम्हि सकले निधयो रतनानिच अन्तो ठितानि उग्गन्त्वा पठवीतल मारुहुं. 415 लङ्कादीप समीपम्हि भिन्ननावागतानि च तत्थ जातानिच थलं रतनानि समारुहुं. 416 जात पब्बत पादम्हि तिस्सो च वेलुयट्ठियो जातारथ पतोदेन समाना परिमाणतो 417 तासु एका लतायट्ठि रजताभा तहिं लता सुवण्णवण्णा रुचिरा पदिस्सन्ति मनोरमा 418 एकातु पुप्फयट्ठिति नामजाता तहिं पन नानानि नानावण्णानि पुप्फा दिस्सन्ति सब्बदा. 419 एका सकुणयट्ठिति तहिं पक्खिमिहा अहुं नाना च नानावण्णा च सजीवा विय दिस्सरे. 420 हयगजरथामलका वलयङ्गुलि वेठका ककुधथल पाकतिका इच्चेते अट्ठजातितो. 421 मुत्ता समुद्दा उग्गता तीरेयेव तटा विय देवानम्पिय तिस्सस्स ठिता पुञ्ञविजम्भिता. 422 इन्दनील वेलुरिय लोहितंक मणिचिमे रतनानि च नेकानि मुत्ता ता ता च यट्ठियो. 423 सत्ताहब्भन्तरेयेव रञ्ञो सन्तिक मारुहुं तानि दिस्वा पतीतो सो राजा इति विचिन्तयी 424 रतनानि अनग्घानि धम्मासोको इमानि मे सहायो रहते nä¤o तस्स दस्सं इमान to. [SL Page 080] [\x 80/] 425 देवानं पियतिस्सो च धम्मासोको च ते इमे अदिट्ठसहायका होन्ति चिरप्पभुति भूपती. 426 भागिनेय्यं महारट्ठं अमच्चपमुखं ततो दीजं अमच्चगनकं राजा ते चतुरो जने. 427 दूते कत्वान पाहेसि बलोघपरिवारितो गाहापेत्वा अनग्घानि रतनानि इमानि सो. 428 मणिविकती तिस्सो ता तिस्सो च रथयट्ठियो संखं च दक्खिणा वत्तं मुत्ताजाति च अट्ठ ता. 429 आरुय्ह जम्बुकोलम्ही नावं सत्तदिनेन ते सुखेन तित्थं लद्धासुं सत्ताहेन ततो पन. 430 पाटलिपुत्तं गन्त्वान धम्मासोकस्स राजिनो अदंसु पण्णाकारे ते दिस्वा तानि पसीदिय. 431 रतनानीदिसानेत्थ नत्थि मे इति चिन्तिय अदासेना पतिट्ठानं तुट्ठो रिट्ठस्स भूपति. 432 पोरोहिच्चं ब्राह्मणस्स दण्डनायकतं पन अदासि तस्स मच्चस्स सेट्ठित्तं गणकस्स तु. 433 तेसं अनप्पके भोगे दत्वा वासघरानि च सहामच्चेहि मन्तेत्वा पस्सित्वा पटिपाभतं. 434 वालवीजनिमुण्हिसं खग्गं छत्तं च पादुकं मोलिपट्टं च पामंगं भिङ्कारं हरिचन्दनं. 435 अधोविमं वत्थयुगं महग्घं हत्थपुञ्जनिं नागाहटं चन्दनं च अरुणाभं च मत्तिकं. 436 अनोतत्तोदकं चेव गङ्गासलिलमेव च संखं च नन्दियावत्तं वड्ढमानं कुमारिकं. 437 हेमभाजनभण्डं च सीविकं च महारहं हरीतकी आमलकं महग्घं अगदोसधं. 438 सुकाहतानं सालीनं सट्ठिवाह सतानि च अभिसेकोपकरणं परं तदभिसेकतं. 439 दत्वा काले सहायस्स पण्णाकारं नरिस्सरो दूतं पाहेसि सद्धम्मं पण्णाकारमिमं पिच. 440 अहं बुद्धं च धम्मं च संघं च सरणं गतो उपासकत्तं वेदेमि सक्यपुत्तस्स सासने. [SL Page 081] [\x 81/] 441 त्वमेतानि रतनानि उत्तमानि नरुत्तम चित्तं पसादयित्वान सद्धाय सरणं वज 442 करोतु मे सहायस्स अभिसेकं पुनो इति वत्वा सहायमच्चे ते सक्करित्वाथ पेसयि. 443 पंचमासे वसित्वान ते मच्चा तीवसक्कता वेसाखसुक्कपक्खादि दिने दूते विनिग्गता. 444 तम्बलित्तिय मारुय्ह नावं तेजम्बु कोलके ओरुय्ह भूपं पस्सिंसु पत्ता द्वादसियं इति. 445 अदंसु पण्णाकारे ते दूता लङ्काधिपस्स ते तेसं महन्तं सक्कारं लङ्काधिपति कारयी. 446 ते मागसिरमासस्स आदिचन्दोदये दिने अभिसित्तं पिलङ्किन्दं अमच्चा सामिभत्तिनो. 447 धम्मासोकस्स वचनं वत्वा सामीहिते रता पुनोपि अभिसिंचिंसु लङ्काहितसुखे रतं. 448 वेसाखपुण्णमायं सो देवानं पियतिस्सको लङ्किन्दो सो महाराजा पुनोपि अभिसेचयि. 449 थेरो मोग्गलिपुत्तो सो जिनसासन जोतको निट्ठापेत्वान संगीतिं पेक्खमानो अनागतं 450 सासनस्स पितिट्ठानं पच्चन्तेसु अपेक्खिय पेसेसि कत्तिके मासे ते तेथेरे तहिं तहिं. 451 थेरं कस्मीरगन्धारं मज्झन्तिकमपेसयि अपेसयि महादेवं थेरं महिसमण्डलं. 452 वनवासिं अपेसेसि थेरं रक्खितनामकं तथापरन्तकं योन धम्मरक्खित नामकं. 453 महारट्ठं महाधम्म रक्खितत्थेर नामकं महारक्खित थेरं तं योनलोकमपेसयि. 454 पेसेसि मज्झिमत्थेरं हिववन्तप्पदेसकं सुवण्णभूमिं थेरेद्वे सोनमुत्तममेव च 455 महामहिन्दथेरं तं थेरं इत्तियमुत्तियं सम्बलं भद्दसालं च पंच सद्धिविहारिके. 456 लंकादीपे मनुञ्ञम्हि मनुञ्ञजिनसासनं पतिट्ठापेथ तुम्हेति पंचथेरे apesayi [SL Page 082] [\x 82/] 457 महामहिन्दथेरो सो तदा द्वादसवस्सिको उपज्झायेन आनत्तो संघेन च महामति. 458 लंकादीपं पसादेतुं कालं पेक्खं विचिन्तयि वुद्धो मूटसिवो राजा राजा होतु सुतो इति. 459 तदन्तरे ञातिगणं दट्ठुं कत्वान मानसं उपज्झायं च संघं च वन्दित्वा पुच्छि भूपतिं. 460 आदाय चतुरो थेरे संघमित्ताय अत्रजं सुमनसामणेरं च जळभिञ्ञं महिद्धिकं. 461 ञातीनं संगहं कातुं अगमा दक्खिणागिरिं तथा तत्थ परं तस्स छ मासा समतिक्कमुं. 462 कमेन वेदिसगिरं नगरं मातुदेविया सम्पत्वा मातरं पस्सि देवी दिस्वा पियं सुतं. 463 भोजयित्वा सपरीसं अत्तनायेव कारितं विहारं वेदिसगिरिं थेरं आरोपयी सुतं. 464 अवन्तिरट्ठं भुञ्जन्तो पितरा दिन्नमत्तनो सो असोककुमारो हि उज्जेनिगमने पुरा 465 वेदिसे नगरे वासं उपगन्त्वा तहिं सुभं देविं नामलभित्वान कुमारिं सेट्ठिधितरं. 466 संवासं ताय कप्पेसि गब्भं गण्हिय तेन सा उज्जेनियं कुमारं तं महिन्दं जनयी सुभं. 467 वस्सद्वयमतिक्कम्म संघमित्तं च धीतरं तस्मिं काले वसति सा वेदिसे नगरे तहिं. 468 थेरो तत्थ निसीदित्वा कालं च इति चिन्तयी पितरा मे पहितं तं अभिसेक महुस्सवं. 469 देवानं पियतिस्सो सो महाराजा नुभोतु च वत्थुत्तयगुणं चापी सुत्वा जानातु दूततो. 470 आरोहतु मिस्सनगं जेट्ठमासस्सुपोसथे तदहेव गमिस्साम लंकादीप वरं मयं 471 महिन्दो उपसंकम्म महिन्दत्थेर मुत्तमं याहि लंकं पसादेतुं सम्बुद्धेनापि ब्याकतो. 472 मयम्पि तत्थोपत्थम्भा भविस्सामाति अब्रवि देविया भगिनीधीतु पुत्तो भण्डुकनामको. [SL Page 083] [\x 83/] 473 Therena देविया धम्मं सुत्वा देसितमेवतु अनागामि फलं पत्वा वसि थेरस्स सन्तिके. 474 तत्थ मासं वसित्वान जेट्ठमासस्सुपोसथे थेरो चतुहि थेरेहि सुमनेनाथ भण्डुना. 475 सद्धिं तेन गहट्ठेन naratäattihetunà तस्मा विहारा आकासं उग्गन्त्वान महिद्धिको. 476 गणेन सहितागम्म लंकं मिस्सकपब्बते अट्ठासि पीलुकूटम्हि रुचिरम्भत्थले वरे. 477 देवानं पियतिस्सो सो राजा सलिलकीळकं कत्वा नगरवासीनं मिगवं कीळितुं अगा. 478 चत्ताळीस सहस्सेहि पोसेहि परिवारितो धावन्तो पदसा येव अगा सो मिस्सकं नगं 479 थेरो दस्सेतुमिच्छन्तो देवो तस्मिं महीधरे गुम्बं भक्खयमानो च अट्ठा गोकण्णरूपवा. 480 राजा दिस्वा पमत्तं तं न युत्तं विज्झितुं इति जियासद्दमका धावी गोकण्णो पब्बतन्तरं 481 राजानुधावि सो धावं थेरानं सन्तिकं गतो थेरे दिट्ठे नरिन्देन सयमन्तरधायि सो. 482 थेरो बहुसु दिट्ठेसु अतिभायिस्सती इति अत्तानमेव दस्सेसि पस्सित्वा तं महीपति. 483 भीतो अट्ठासि तं थेरो "एहि तिस्साति" अबुवि तिस्सोति वचनेनेव राजा यक्खोति चिन्तयी. 484 समणा मयं महाराज धम्मराजस्स सावका तमेव अनुकम्पाय जम्बुदीपा इधागता. 485 इच्चाह थेरो तं सुत्वा राजा वीतभयो अहु सरित्वा सखिसंदेसं समणा इति निच्छितो. 486 धनुं सरञ्च निक्खिप्प उपसंकम्म तं इसिं सम्मोदमानो थेरम्हि सो निसीदि तदन्तिके 487 तदा तस्स मनुस्सा ते आगम्म परिवारयुं तदा सेसे च दस्सेसि महाथेरो सहागते. 488 ते दिस्वा अब्रवी राजा कदा मे आगता इति मया सद्धिं ति थेरेन वुत्ते पुच्छि इदं pana. [SL Page 084] [\x 84/] 489 Santi ईदिसका अञ्ञे जम्बुदीपे यती इति आह कासावपज्जोतो जम्बुदीपो यतीहि तु. 490 तेविज्जा इद्धिपत्ता चेतोपरियकोविदा दिब्बसोतारहन्तो च बहू बुद्धस्स सावका 491 पुच्छि केनागतत्थाति न थलेन न वारिना आगतम्हाति वुत्ते सो विजानि नभसागमं. 492 वीमंसं सो महापञ्ञो पञ्ञं पञ्हमपुच्छि तं पुट्ठो पुट्ठो वियाकासि तं तं पञ्हं महीपति. 493 रुक्खोयं राज किंनामो? अम्बो नाम अयं तरु इदं मुञ्चिय अत्थम्बो? सन्ति अम्बतरू बहू. 494 इदं च अम्बं तेचम्बे मुञ्चियत्थि महीरुहा? सन्ति भन्ते बहू रुक्खा अनम्बा पन ते तरु. 495 अञ्ञे अम्बे अनम्बे च मुञ्चियत्थि मिहीरुहा? अयं भन्ते अम्बरुक्खो पण्डितोति नरिस्सरो. 496 सन्ति ते ञातका राजा? सन्ति भन्ते बहू जना सन्ति अञ्ञातका राज? सन्ति अञ्ञातका बहू. 497 ञातके ते च अञ्ञाते मुञ्चियञ्ञेपि अत्थिनु? अहमेव भन्ते साधु त्वं पण्डितोसि नरिस्सर. 498 पण्डितोति विदित्वान चूलहत्थिपदोपमं सुत्तन्तं देसयी थेरो महीपस्स महामति. 499 देसणापरियोसाने सद्धिं तेहि नरेहि सो चत्ताळीससहस्सेहि सरणेसु पतिट्ठहि. 500 ततो च सो महाराजा गन्त्वान सकमन्दिरं थेरं नेत्वा सकं गेहं अन्नपानेहि तप्पयी. 501 महामेघवनुय्यानं अत्तनो पितुसन्तकं देमि संघस्स दत्वान दक्खिणोदकमाकिरि. 502 तदा मही अकम्पित्थ नच्चमानाव पीतिया कस्मा कम्पति भूमीति भूमिपालो अपुच्छि तं. 503 सम्मा पतिट्ठितं दीपे सासणं इति सो ब्रवी ततो पट्ठाय सो राजा कत्तब्बं कुसलं बहुं. 504 चेतियादिं कारेत्वान बोधिपूजं च नप्पकं धम्मेन रज्जं कारेन्तो भिक्खुसंघं उपट्ठहि. [SL Page 085] [\x 85/] 505 अट्ठारसम्हि वस्सम्हि धम्मासोकस्स राजिनो महामेघवनारामे महाबोधिपतिट्ठहि. 506 ततो द्वादसमेवस्से महेसि तस्स राजिनो पिया असन्धिमित्ता सा मता सम्बुद्ध मामिका. 507 ततो चतुत्थे वस्सम्हि धम्मासोको महीपति अञ्ञं इत्थिं महेसित्ते ठपेसि विसमासयं. 508 ततो तु ततिये वस्से सा बाला रूपमानिनी मया पिच अयं राजा महाबोधिं ममायति. 509 इति कोधवसं गन्त्वा अत्तनो नत्थकारिका मण्डुकण्टकयोगेन महाबोधिं अघातयि. 510 ततो चतुत्थे वस्सम्हि धम्मासोको महायसो अनिच्चतंव सम्पत्तो सत्ततिंससमाइमा. 511 देवानं पियतिस्सो हि राजा धम्मगुणे रतो महाविहारे नवकम्मं तथा चेतिय पब्बते. 512 थूपारामे नवकम्मं निट्ठापेत्वा यथारहं दीपप्पसादकं थेरं पुच्छि पुच्छित कोविदं. 513 कारापेस्सामहं भन्ते विहारे सुबहू इध पतिट्ठपेतुं थूपेसु कथं लच्छाम धातुयो. 514 सम्बुद्ध पत्तं पूरेत्वा सुमनेनाहटा इध चेतिय पब्बते राज ठपिता अत्थि धातुयो. 515 हत्थिखन्धे ठपेत्वा ता धातुयो इधआहर इतिवुत्तो स थेरेन तथा आहरि धातुयो. 516 विहारेकारयित्वान ठाने योजन योजने धातुयो तत्थ थूपेसु निधापेसि यथारहं. 517 सम्बुद्ध भुत्तं पत्तंतु राजा वत्थुघरे सुभे हपयित्वान पूजेसि नानापूजाहि सब्बदा. 518 पञ्चसतेहिस्सरेहि महाथेरस्स सन्तिके पब्बज्जवसितट्ठानो इस्सर समणको अहु. 519 पञ्च सतेहि वेस्सेहि महाथेरस्स सन्तिके पब्बज्ज वसितट्ठानो तथावेस्स गिरी अहु. 520 या या महा महिन्देन थेरेन वसिता गुहा पब्बतेसु विहारेसु सा महिन्द गुहा अहू. [SL Page 086] [\x 86/] 521 महाविहारे पठमं दुतियं चेति यव्हयं थूपारामन्तु ततियं थूप पुब्बं इमं सुभं. 522 चतुत्थातु महाबोधि पतिट्ठा पन मेवच थूपट्ठानिय भूतस्स पञ्चमं पन साधुकं. 523 महाचेतिय ठानम्हि सिला थूपस्स चारुनो सम्बुद्ध बिम्ब धातुस्स [a] पतिट्ठा पन मेवच. 524 इस्सर समणं जट्ठं तिस्सवापिंतु सत्तमं अट्ठमं पठमं थूपं नवमं वेस्स गव्हयं. 525 उपासिकाव्हयं रम्मं तथा हत्थाळ्ह कव्हयं भिक्खुनूपस्सये द्वेमे भिक्खुनी फासु कारण. 526 हत्वाळ्हके ओसरित्वा भिक्खुनीनं उपस्सये गन्त्वान भिक्खु संघेन भत्तग्गहण कारणा. 527 महापालिनाम भत्त सालं सूपघरं सुभं सब्बुपकरणूपेतं सम्पन्न परिचारिकं. 528 तथा भिक्खु सहस्सस्स सपरिक्खार मुत्तमं पवारणाय दानञ्च अनुवस्सक मेवच. 529 नागदीपे जम्बुकोल विहारंतम्हि पट्टने तिस्समहा विहारञ्च पाचीनाराम मेवच 530 इति एतानि कम्मानि लङ्काजनहितत्थिको देवानं पियतिस्सो सो लङ्किन्दो पुञ्ञपञ्ञवा. 531 पठमेयेव वस्सम्हि कारापेसि गुणप्पियो यावजीवन्तु नेकानि पुञ्ञकम्मानि आचिनि. 532 अयं दीपो अहूफीतो विजिते तस्सराजिनो वस्सानि चत्ताळीसं सो राजा रज्ज मकारयी. 533 तस्सच्चये तं कनिट्ठो [b] खत्तियो इति विस्सुतो राज पुत्तो अपुत्तोतं रज्जं कारेसि साधुकं. 534 महा महिन्द थेरोतु जिनसासन मुत्तमं परियत्तिं पटि पत्तिंच पतिवेधंच साधुकं 535 लङ्कादीपम्हि दीपेत्वा लङ्कादीपो महागणी लङ्काय सत्थु कप्पोसो कत्वा लोकहितं बहुं. ------------------------------------------------------ [A] गीवा-अञ्ञत्थ. [B] उत्तियो-महावंसे [SL Page 087] [\x 87/] 536 Tassa khattiya राजस्स जयवस्सम्हि अट्ठमे चेतिय पब्बते वसं सट्ठिवस्सोऽव संवसी. 537 अस्स युजस्स मासस्स सुक्कपक्खट्ठमे दिने परिनिब्बायि तेन तं दिनं तं नामकं अहु. 538 तंसुत्वा खत्तियो राजा सोकसल्लसमप्पि तो गन्त्वा थेरं च वन्दित्वा कन्दित्वा बहुधा बहुं. 539 आसित्तगन्धतेलाय लहुं सोवण्ण दोनिया थेर देहं खिपा पेत्वा तंदोनिं साधु फुस्सि तं 540 सोवण्णकूटागारम्हि ठपापेत्वा अलंकते कूटागारं गाहयित्वा कारेन्तो साधु कीळनं. 541 महताच जनो घेन आगतेन ततो ततो महताच बलोघेन करोन्तो पूजना विधिं. 542 अलं कतेन मग्गेन बहुधालंकतं पुरं आनयित्वान नगरे चारेत्वा राजवीथिया. 543 महाविहारं आनेत्वा एत्थ पञ्हम्ब मालके कूटागारं ठपापेत्वा सत्ताहं सो महीपति. 544 तोरणद्धज पुप्फेहि गन्धपुण्णघटेहि च विहारेतु समन्ताच मण्डेत्वा योजनत्तयं. 545 महाराजानुभावेन दीपंतु सकलंपन आनुभावेन देवानं तथेवा लंकतं अहू. 546 नानापूजं कारयित्वा तंसत्ताहं महीपती पुरत्थिम दिसाभागे थेरानं गन्धमालके. 547 कारेत्वा गन्ध चितकं महाथूपं पदक्खिणं करोन्तो तत्थ नेत्वातं कूटागारं मनोरमं. 548 चितकम्हि ठपापेत्वा सक्कारं अग्गिकं अका चेतियं चेत्थ कारेसि गाहापेत्वान धातुयो. 549 उपड्ढधातुं गाहेत्वा चेतिय पब्बते पिच सब्बेसु च विहारेसु थूपंकारेसि खत्ति यो. 550 इसिनो देहनिक्खेप कतट्ठानं हितस्सतं वूच्चते बहुमानेन इसीभुमङ्गणं इति. 551 ततोप्पभुति अरियानं समन्ता योजनत्तये. सरीरं आहरित्वान तम्हि देसम्हि डय्हति. [SL Page 088] [\x 88/] 552 संघमित्ता महाथेरी महाभिञ्ञा महामती कत्वा सासन किच्चानि तथा लोकहितं बहुं. 553 एकून सट्ठि वस्सा सा खत्तियस्सेव राजिनो वस्सम्हि नवमे खेमे हत्थाळ्हक उपस्सये. 554 वसन्ती परिनिब्बायी राजातस्सापि कारयी थेरस्स विय सत्ताहं पूजा सक्कार मुत्तमं. 555 सब्बालंकतलंका थेरस्स विय आसिच कूटागार गतं थेरी देहं सत्त दिनच्चये. 556 निक्खा मेत्वान नगरा थूपाराम पुरत्थ तो चित्त साल समीपम्हि महाबोधि पदस्सये. 557 थेरिया वुत्त ठानम्हि अग्गिकिच्च मकारयी थूपंच तत्थ कारेसि खत्तियो सो महीपति. 558 पंचपि ते महाथेरा थेरादिट्ठानि नो पिच तथानेक सहस्सानि भिक्खु खीणासवा पिच. 559 सङ्घमित्तापभुतयो ताच द्वादस थेरियो खीणासवा भिक्खुणियो सहस्सानि बहुस्सुता. 560 महापञ्ञा इद्धिमन्ता विनयादि जिनागमा जोतयित्वान कालेन गता ता निच्चता वसं. 561 दसवस्सानि सोराजा रज्जं कारेसि खत्तियो एवं अनिच्चता एसा सब्बसोक विनासिनि. 562 खत्तियस्स कनिट्ठोतु मगासीवो तदच्चये दसवस्सानि कारेसि रज्जं सुजन सेवितो. 563 भद्दसालम्हि सो थेरे पसीदित्वा मनोरमं कारेसि पुरिमायन्तु विहारं नगरं गणं. 564 महासिव कनिट्ठोतु सूरतिस्सो तदच्चये दसवस्सानि कारेसि रज्जं पुञ्ञेसु सादरो 565 अनप्पकं पुञ्ञरासिं संचयन्तो मनोरमे विहारे बहुके ठाने कारेत्वा सो मही पती 566 पुरे रज्जाच रज्जेच सट्ठिवस्सानि साधुकं कारेसि कुसले धम्मे रतनत्तय गारवो 567 तदञ्ञं वंस सम्भूता दमिळा सेनगुत्तिका सूरतिस्सं मही पतिं तं गहेत्वा महब्बला. [SL Page 089] [\x 89/] 568 Duve द्वादस वस्सानि रज्जं धम्मेन कारयुं तेगहेत्वा असेलोतु मुटसीवस्स अत्रजो. 569 सोदरियानं भातूनं नवमो भातुको ततो अनुराध पुरे रज्जं दसवस्सानि कारयी. 570 चोलरट्ठा इधागम्म रज्जत्तं उजु जातिको एळारोनाम दमिळो गहेत्वा सेळभूपतिं. 571 वस्सानं चत्ताळीसञ्च चत्तारिच अकारयि रज्जवोहार समये मज्झत्तो मित्त सत्तुसु. 572 सयनस्स सिरोपस्से घण्ठं सो दीघ योत्तकं लम्बापेसि विरोचेतुं इच्छन्तेहि विनिच्छयं. 573 एको पुत्तोच धीताच अहेसुं तस्स राजिनो रथेन तिस्सवापिं सो गच्छन्तो भुमिपालजो. 574 तरुणं वच्छकं मग्गे निपन्नं सह धेनुकं गीवाय क्कम्म चक्केन असञ्चिच्च अघातयी. 575 गन्त्वान धेनु घण्ठं तं घट्टेसि घट्टितासया राजा तेनेव चक्केन सीसं पुत्तस्स छेदयि. 576 दीजपोतं तालरुक्खे एको सप्पो अभक्खयि तं पोतमाता सकुणी गन्त्वा घण्ठ मघट्टयि. 577 आनापेत्वान तं राजा कुच्छिं तस्स विपाळिय पोतकं नीहरापेत्वा ताले सप्पं समप्पयि. 578 रतनत्तयस्स रतनतं तस्स च गुणसारतं अजानन्तोपि सो राजा चारित्तमनुपालयं. 579 चेतियपब्बतं गन्त्वा भिक्खुसंघं पवारिय आगच्छन्तो रथगतो रथस्स युगकोटिया 580 अकासि जिनथूपस्स एकदेसस्स भञ्जनं अमच्चा देव थूपो नो तया भिन्नोति आहुतं. 581 असञ्चिच्च कते पेस राजा ओरुय्ह सन्दना चक्केन मम सिसंपि छिन्दथाति पथे सयि. 582 पुरहिंस महाराज सत्था नो नेव इच्छति थूपं पाकतिकं कत्वा खमापेहीति आहु तं. 583 ते ठपेतुं पञ्चदस पासाणे पातिते तहिं कहापनसहस्सानि अदा पञ्चदसेव so. [SL Page 090] [\x 90/] 584 एका महल्लिका वीहिं सोसेतुं आतपे खिपि देवो अकाले वस्सित्वा तस्सा वीहि अतेमयि. 585 वीहिं गहेत्वा गन्त्वा सा घण्टं तं समघट्टयि अकालवस्सं सुत्वान विस्सज्जेत्वा तमित्थिकं. 586 राजा धम्मम्हि वत्तन्तो कालेवस्सं लभे इति तस्सा विनिच्छयत्थाय उपवासं निपज्जि सो. 587 बलिग्गाही देवपुत्तो रञ्ञो तेजेन ओत्थटो गन्त्वा चातुम्महाराज सन्तिकं तं निवेदयि. 588 तेतमादाय गन्त्वान सक्कस्स पटिवेदयुं सक्को पज्जुण्णमाहूय काले वस्सं उपादिसि. 589 बलिग्गाहि देवपुत्तो राजिनो तं निवेदयि तदा पभूति तं रज्जे दिवा देवो नवस्सथ. 590 रत्तिं देवो नुसत्ताहं वस्सि यामम्हि मज्झिमे पुण्णानहेसुं सब्बत्थ खुद्दकावाट कानिपि. 591 एळारं घातयित्वान राजाहु दुट्ठगामणी तदत्थं दीपनत्थाय अनुपुब्बकथा अयं. 592 देवानं पियतिस्सस्स रञ्ञो दुतियभातिको उपराजा महानागो नामाहु भातुनो पियो. 593 रञ्ञो देवी सपुत्तस्स बाला रज्जाभि कामिनि उपराजवधत्थाय जातचित्ता निरन्तरं. 594 वापिं तरच्छनामं सा कारापेन्तस्स पाहिणि अम्बं विसेन योजेत्वा ठपेत्वा अम्बमत्थके. 595 तस्सा पुत्तो सहगतो उपराजेन बालको भाजने विवटेयेव तं अम्बं खादियामरि. 596 उपराजा ततोयेव सदारबलवाहनो रक्खितुं सकमत्तानं रोहनाभिमुखो अगा. 597 यट्ठालय विहारम्हि महेसी तस्स गब्भिनी पुत्तं जनेसि सो तस्स भातु नाममकारयि. 598 ततो गन्त्वा रोहणं सो रोहणे इस्सरो खिले महाभोगो महागामे रज्जं कारेसि खत्तियो. 599 कारेसि सो नागमहाविहारं सकनामकं उद्धकन्दरकादीच विहारे कारयी bahu [SL Page 091] [\x 91/] 600 यट्ठालयकतिस्सो सो तस्स पुत्तो तदच्चये तत्थेव रज्जं कारेसि तस्स पुत्तो भयोतथा 601 गोठाभयसुतो काकवण्णतिस्सो ति विस्सुतो तदच्चये तस्स सुतो रज्जं कारेसि खत्तियो. 602 विहारदेवी नामासि महेसि तस्स राजिनो सद्धस्स सद्धासम्पन्ना धीता कल्याणिराजिनो. 603 कल्याणियं नरिन्दोहि तिस्सो नामासि खत्तियो देविसञ्ञोग जनित कोपो तस्स कणिट्ठको. 604 भीतो ततो पलायित्वा अय्यखत्तिय नामको अञ्ञत्थ वसि सोदेसो तेन तं नामको अहु. 605 दत्वा रहस्सलेखं सो भिक्खुवेसधरं नरं पाहेसि देविया गन्त्वा राजद्वारे ठितो तु सो 606 राजगेहे अरहता भुञ्जमानेन सब्बदा अञ्ञायमानो थेरेन रञ्ञो घरमुपारुहि 607 थेरेन सद्धिं भुञ्जित्वा रञ्ञो सह विनिग्गमे पातेसि भूमियं लेखं पेक्खमानाय देविया 608 सद्देन तेन राजा तं निवत्तित्वा विलोकयं ञत्वान लेखसन्देसं कुद्धो थेरस्स दुम्मती. 609 थेरं तं पुरिसं तञ्च मारापेत्वान कोधसा समुद्दस्मिं खिपापेसि कुज्झित्वा तेन देवता 610 समुद्देनोत्थरापेसुं तं देसं सोतु भूपति अत्तनो धीतरं सुद्धं देवीनामं सुरूपिनिं. 611 लिखित्वा राजधीताति सोवण्णुक्खलिया लहुं निसीदापिय तत्थेव समुद्दस्मिं विसज्जयि. 612 ओक्कन्तं तं ततो लङ्के काकवण्णो महीपति अभिसेचयि तेनासि विहारोपपद ह्वया 613 तिस्समहाविहारञ्च तथा चित्तलपब्बतं कमित्तवालं [a] कूटालिं विहारे एवमादिके. 614 कारेत्वा सुप्पसन्नेन मनसा रतनत्तये उपट्ठहि सदा सङ्घं पच्चयेहि चतुब्भि सो 615 कोटिपब्बत नामम्हि विहारे सीलवत्तिमा तदा अहु सामणेरो नानापुञ्ञकरो सदा -------------------------------------------------- [A] गमिट्ठवालिं-ma: va: [SL Page 092] [\x 92/] 616 सुखेनारोहणत्थाय आकासे चेतियङ्गने हपेसि तीनि सोपाणे पासाणफलकानि सो 617 अदापानीय दानञ्च वत्तं सङ्घस्सचाकरि सदा कीळन्तकायस्स तस्साबाधो महा अहु. 618 सिविकाय तमानेत्वा भिक्खवो कतवेदिनो सङ्घुपस्सय [a] परिवेणे तिस्सारामे उपट्ठहुं 619 सदा विहारदेवी सा राजगेहे सुसङ्खते पुरेभत्तं महादानं दत्वा सङ्घस्स सञ्ञता 620 पच्छाभत्तं गन्धमालं भेसज्जवसनानिच गाहयित्वा गतारामं सक्करोन्ती यथारहं. 621 तदा तमेव कत्वा सा सङ्घत्थेरस्स सन्तिके निसीदि धम्मं देसेन्तो थेरो तं इदमब्रवी 622 महासम्पत्ति तुम्हेहि लद्धायं पुञ्ञकम्मुना अप्पमादोव कातब्बो पुञ्ञकम्मे इदानिपि 623 एवं वुत्ता तुसा आह किं सम्पत्ति अयं इध येसं नो दारका नत्थि väjha सम्पत्ति तेन नो 624 जळभिञ्ञो महाथेरो पुत्तलाभमपेक्खिय गिलानं सामणेरं तं पस्स देवीति अब्रवी 625 सा गन्त्वा सन्नमरणं सामणेर मवोच तं पत्थेहि मम पुत्तत्तं सम्पत्ती महतीहि नो 626 न इच्छतीति ञत्वान तदत्थं महतिं सुभं पुप्फपूजं कारयित्वा पुन याचि सुमेधसा. 627 एवम्पानिच्छमानस्स अत्थायुपायकोविदा नानाभेसज्ज वत्थानि सङ्घे दत्वा तयाचितं 628 पत्थेसि सो राजकुलं सा तं ठानं अनेकधा अलङ्करित्वा वन्दित्वा यानमारुय्ह पक्कमि. 629 ततो चुतो सामणेरो गच्छमानाय देविया तस्सा कुच्छिम्हि निब्बत्ति तं जानित्वा निवत्ति सा. 630 रञ्ञो तं सासनं दत्वा रञ्ञा सह पुनागमि सरीरकिच्चं कारेत्वा सामणेरस्सु भोपि ते ------------------------------------------------ [A] सिलापस्सय-म: वंसे. [SL Page 093] [\x 93/] 631 तस्मिं येव परिवेणे वसन्ता सन्तमानसा महादानं पवत्तेसुं भिक्खुसङ्घस्स सब्बदा. 632 तस्सेव दोहळो आसि महापुञ्ञाय देविया उसभमत्तं मधुगण्डं कत्वा उस्सीसके सयं. 633 वामेतरेन पस्सेन निपन्ना सयने सुभे द्वादसन्नं सहस्सानं भिक्खूनं दिन्नसेसकं. 634 मधुं भुञ्जितुं कामासि अथ एळार राजिनो योधानं मग्गयोधस्स सीसच्छिन्नासिधोवनं 635 तस्सेव सीसे ठत्वान पातुमेव अकामयि अनुराधपुरस्सेव उप्पलक्खेत्ततो पन. 636 आनितुप्पलामालञ्च अमिलातं पिळन्धितुं तं देवी राजिनो आह नेमित्ते पुच्छि भूपति. 637 तं सुत्वा आहु नेमित्ता देवी पुत्तो निघातिय दमिळे कत्वेकरज्जं सासनं जोतयिस्सति. 638 एदिसं मधुगण्डं यो दस्सेसि तस्स वीदिसं सम्पत्तिं देमि सेट्ठन्ति घोसापेसि महीपति. 639 गोठसमुद्दवेलन्ते मधुपुण्णं निकुज्जितं नावं दिस्वान आचिक्खि रञ्ञो जानपदो नरो. 640 रञ्ञा देविं तहिं नेत्वा मण्डपम्हि सुसङ्खते यथिच्छितं ताय मधुं परिभोगं अकारयी. 641 इतरे दोहळे तस्सा सम्पादेतुं महीपति वेलुसुमन नामन्तं योधं तत्थ नियोजयि. 642 सोनुराधपुरं गन्त्वा रञ्ञो मङ्गलवाजिनो गोपकेन अका मेत्तिं तस्स किच्चञ्च सब्बदा. 643 तस्स विस्सत्थतं ञत्वा पातोव उप्पलानसिं कदम्बनदिया तीरे ठपापेत्वा असङ्कितो. 644 अस्सं नेत्वा तमारुय्ह गण्हित्वा उप्पलानिपि निवेदयित्वा अत्तानं अस्सवेगेन पक्कमि 645 सुत्वा राजा गहेतुं तं महायोध मपेसयि दुतियं सम्मतं अस्सं आरुय्ह सोनुधावि तं 646 सो गुम्बनिस्सितो अस्स पिट्ठेयेव निसीदिय एन्तस्स पिट्ठितो तस्स उब्बय्हासिं पसारयि. [SL Page 094] [\x 94/] 647 Assavegena yantassa सीसं छिन्दि उभो हये सीसञ्चादाय सायण्हे महागाम मुपागमि. 648 दोहळे ते च सा देवि परिभुञ्जि यथारुचि राजा योधस्स सक्कारं कारापेसि यथारहं. 649 सा देवी समये धञ्ञं जनयी पुत्त मुत्तमं महाराजकुले तस्मिं आनन्दोपि महा अहु. 650 तस्स पुञ्ञानुभावेन तदहेव उपागमुं नानारतन सम्पन्ना सत्त नावा ततो ततो. 651 तस्सेव पुञ्ञतेजेन छद्दन्तकुलतो करी हत्थिच्छापं आहरित्वा ठपेत्वा इध पक्कमि. 652 तं तित्थसरतीरम्हि दिस्वा गुम्बन्तरे ठितं कुण्डलो [a] नाम बालिसिको रञ्ञो आचिक्खितावदे. 653 पेसेत्वाचरिये राजा तमानपिय पोसयि कुण्डलो [a] इति ञायित्थ दिट्ठत्ता कुण्डलेन सो 654 सुवण्णभाजनादीनं पुण्णनावा इधा गता इति रञ्ञो निवेदेसुं राजा तानाहरापयी. 655 पुत्तस्स नामकरणे मङ्गलम्हि महीपति द्वादस सहस्ससङ्खं भिक्खुसंघं निमन्तेयि. 656 एवं चिन्तेसि यदिमे पुत्तो लङ्कातले खिले रज्जं गहेत्वा सम्बुद्ध सासनं जोतयिस्सति. 657 अट्ठुत्तर सहस्सञ्च भिक्खवो पविसन्तुच सब्बे ते उद्धपत्तञ्च चीवरं पारुपत्तु च. 658 पठमं दक्खिणं पादं उम्मारन्तो ठपेन्तु च एकच्छत्तयुतं धम्म करकं नीहरन्तु च 659 गोतम नामको थेरो पतिगण्हातु पुत्तकं सोव सरणसिक्खायो देतु सब्बं तथा अहु 660 सब्बं निमित्तं दिस्वान तुट्ठे चित्ते महीपति संघस्स पायसं दत्वा नामं पुत्तस्स कारयी. 661 महागामे नायकत्तं पितुनामञ्च अत्तनो उभो कत्वान एकज्झं गमणि अभयो इति ------------------------------------------------- [A] कण्डुल-महावंसे. [SL Page 095] [\x 95/] 662 महागामं पविसित्वा नवमे दिवसे ततो सङ्गमं देविया कासि तेन गब्भं अगण्हि सा 663 काले जातं सुतं राजा तिस्स नामं अकारयि महता परिवारेन उभो वड्ढिंसु दारका. 664 सित्थप्पवेसमङ्गल काले द्विन्नं विसारदो भिक्खुसतानं पञ्चन्नं दापयित्वान पायसं. 665 तेहि उपड्ढे भु तम्हि गहेत्वा थोकथोकनं सोवण्णसरकेनेसं देविया सह भूपति. 666 सम्बुद्ध सासनं तुम्हे यदिछड्ढेथ पुत्तका. मा जीरतु कुच्छिगतं इदं वोति अदापयि. 667 विञ्ञाय भासितत्थं ते उभो राजकुमारका पायासं तं अभुञ्जिंसु तुट्ठचित्तामतं विय. 668 दस द्वादस वस्सेसु तेसं वीमंसनत्थिको तथेव भिक्खु भोजेत्वा तेसं उच्चिट्ठ भोजनं. 669 गाहापेत्वा तट्टकेन ठपापेत्वा तदन्तिके तिभागं सो करित्वान इदमाह महीपति. 670 कुलदेवतानं नो ताता भिक्खूनं विमुखा मयं नहेस्सामाति चिन्तेत्वा भागं भुञ्जथिमन्तिच 671 द्वे भातरो मयं निच्चं अञ्ञमञ्ञ मभेदका भविस्समाति चिन्तेत्वा भागं भुञ्जथिमम्पिच. 672 अमतं विय भुञ्जिंसु ते द्वे भागे उभोपिच नयुज्झिस्साम दमिळेहि इति भुञ्जथिमन्ति च. 673 एवं वुत्ते तु तिस्सो सो पाणिना खिपि भोजनं गामणी भत्तपिण्डन्तु खिपित्वा सयनं गतो. 674 सङ्खिपित्वा हत्थपादे निपज्जि सयने सयं देवी गन्त्वा तोसयन्ती गामणिं एतदब्रवी. 675 पसारितङ्गो सयने किन्न सेसि सुखं सुत गङ्गापारम्हि दमिळा इतो गामा महोदधि. 676 कथं पसारितङ्गोहं निपज्जामीति सो ब्रवी सुत्वान तस्साधिप्पायं तुण्हि आसि महीपति. 677 सो कमेणाभि वड्ढेन्तो अहु सोळस वस्सिको. बाललक्खण रूपेहि तेजो जीवगुणे hica. [SL Page 096] [\x 96/] 678 Aggo ahu महाकायो सो च कुण्डलवारणो नन्दिमित्तो सुरनिमलो महासेनो गोठयिम्बरो 679 थेरपुत्तो भयो भरणो वेलुसुमनो तथेवच खञ्जदेवो फुस्सदेवो लभियवसभो इति. 680 एते दसमहायोधा तस्सहेसुं महब्बला एकोको तेसु योधेसु दसहत्थिबलो अहु. 681 एकेकस्स परीवार योधा दसदसे बहु. तेसञ्चापि परीवार योधा दसदसे बहु. 682 तेसञ्चापि परीवार योधा दसदसे बहु एकादससहस्सा च दसुत्तर सतम्पिच. 683 योधा सम्पिण्डिता होन्ति बलवन्ता विसारदा तेसं गहितखग्गाहि दीघसो चतुहत्थका. 684 चतुरङ्गुलेकरतन पुथुलाव भवन्तिहि हत्थस्सधनुकम्मेसु कुसलो कतुपासनो. 685 सो गामणिराजपुत्तो महागामे वसी तदा राजा राजसुतं तिस्सं दीघवापिम्हि वासयि. 686 आरक्खितुं जनपदं सम्पन्नबलवाहनं. कुमारो गामणी काले सम्पस्सन्तो सकं बलं. 687 युज्झिस्सं दमिळेहीति पितु रञ्ञो कथापयि राजा नं अनुरक्खन्तो "ओरगङ्गं अलं" इति. 688 वारेसि याव ततियं सो तथेव कथापयि पिता मे पुरिसो भोन्तो नेवं वक्खति तेनिदं. 689 पिळन्धतूति पेसेसि इत्थालङ्कारमस्स सो राजाह तस्स कुज्झित्वा करोथ हेमसङ्खलिं. 690 ताय नं बन्धयिस्सामि nä¤athà रक्खियो हि सो पलायित्वान मलयं कुज्झित्वा पितुनो अगा 691 दुट्ठत्तायेव पितरि आहु तं दुट्ठगामणिं राजाथ आरभी कातुं महादुग्गह [a] चेतियं 692 निट्ठिते चेतिये सङ्घं सन्निपातयि भूपति द्वादसेत्थ सहस्सानि भिक्खू चित्तल पब्बता. 693 ततो ततो द्वादसेव सहस्सानि समागमुं कत्वान चेतिय महं राजा सङ्घस्स सम्मुखा. --------------------------------------------------- [A] महानुग्गल-ma: va: [SL Page 097] [\x 97/] 694 Sabbe yodhe समानेत्वा कारेसि सपथं तदा पुत्तानं कलहट्ठानं न गच्छिस्साम नो इति. 695 अकंसु सपथं सब्बे तं युद्धं तेन नागमुं चतुसट्ठि विहारे सो कारापेत्वा महीपति. 696 तत्थकानेव वस्सानि ठत्वा कालमकासि सो रञ्ञो सरीरं गाहेत्वा छन्नयानेन राजिनि 697 नेत्वा तिस्समहारामं तं संघस्स निवेदयी सुत्वा तिस्सकुमारोतु गन्त्वान दीघवापितो 698 सरीरकिच्चं कारेत्वा सक्कच्चं पितुनो सयं मातरं कुण्डलं हत्थिं आदियित्वा महब्बलो 699 भातु भया दीघवापिं अगमासि लहुं ततो. तं पवत्तिं निवेदेतुं दुट्ठगामणि सन्तिकं. 700 लेखं दत्वा विसज्जेसुं सब्बे मच्चा समागता सो गुत्तहालं आगन्त्वा तत्थ चारे विसज्जिय 701 महागाम मुपागन्त्वा सयं रज्जेभिसेचयि मातत्थं कुण्डलत्थञ्च भातु लेखं विसज्जयि. 702 अलद्धा यावततियं युद्धाय तमुपागमि अहु द्विन्नं महायुद्धं चूलङ्गनिय पिट्ठियं. 703 तत्थ नेकसहस्सानि पतिंसु राजिनो नरा राजा च तिस्सा मच्चो च वलवा दीघ तूनिका. 704 तयो येव पलायिंसु कुमारो अनुबन्धि ते उभिन्नमन्तरे भिक्खू मापयिंसु महीधरं. 705 तं दिस्वा भिक्खुसङ्घस्स कम्मं इति निवत्ति सो कप्पकन्दर नज्जा सो जीवमालि मुपागतो. 706 राजाह तिस्सा मच्चन्तं छातज्झत्ता मयं इति सुवण्ण सरके खित्त भत्तं नीहरि तस्स सो 707 संघस्स दत्वा भुञ्जनतो कारेत्वा चतुभागिकं घोसय कालं इच्चाह तिस्सो कालमघोसयि. 708 सुत्वान दिब्बसोतेन रञ्ञो सिक्खाय दायको थेरो पियङ्गुदीपट्ठो थेरं तत्थ नियोजयी. [SL Page 098] [\x 98/] 709 तिस्सकुटुम्बिकसुतं सो तत्थ नभसागमा तस्स तिस्सो करा पत्तं आदायदासि राजिनो. 710 संघस्स भागं सम्भागं राजा पत्ते खिपापयी सभागं खिपि तिस्सो च सभागं वळवापिच. 711 न इच्छि तस्सा भागञ्च तिस्सोपत्तम्हि पक्खिपि भत्तस्स पुण्ण पत्तं तं अदा थेरस्स भूपति. 712 अदा गोतमथेरस्स सो गन्त्वा नभसा लहुं भिक्खूनं भुञ्जमानानं दत्वा आलोपभागसो. 713 पञ्चसतानं सो थेरो लद्धेहि तु तदन्तिका भागेहि पत्तं पूरेत्वा आकासे खिपि राजिनो. 714 गतं दिस्वा गहेत्वा तं तिस्सो भोजेसि भूपतिं भुञ्जित्वान सयञ्चापि वळवञ्च अभोजयी 715 सन्नाहं चुम्बटं कत्वा राजा पत्तं विसज्जयी गन्त्वान सो महागामं समादाय बलं पुन. 716 सट्ठिसहस्सं युद्धाय गन्त्वा युज्झि सभातरा राजावळव मारुय्ह तिस्सो कुण्डलहत्थिनं. 717 द्वे भातरो समागच्छुं युज्झनाय रणे तदा राजा करिं करित्वन्तो वळवं मण्डलं अका. 718 तथापि जिद्दं नोदिस्वा लंघापेतुं मतिं अका वळवं लंघयित्वान हत्थिनं भातिकोपरि. 719 तोमरं खिपि चम्मञ्च यथा जिज्जति पिट्ठियं अनेकानि सहस्सानि कुमारस्स नरा तहिं. 720 पतिंसु युद्धे युज्झन्ता भिज्जि चेव महब्बलं आरोहकस्स वेकल्ला इत्थि मं लंघयी इति. 721 कुद्धो करी तं चालेन्तो रुक्खमेक मुपागमि कुमारो आरुही रुक्खं हत्थि सामिमुपागमी. 722 तमारुय्ह पलायन्तं कुमारमनु बन्धिसो पविसित्वा विहारं सो महाथेरघरं गतो. 723 निपज्जि हेट्ठा मञ्चस्सकुमारो भातुनो भया पसारयि महाथेरो चीवरं तत्थ मञ्चके. 724 राजाअनुपदं गन्त्वा कुहिं तिस्सोति पुच्छत मञ्चे नत्थि महाराज इति थेरो अवोच तं. [SL Page 099] [\x 99/] 725 हेट्ठा मञ्चेति जानित्वा ततो निक्खम्म भूपति समन्ततो विहारस्स रक्खं कारयी तम्पन. 726 मञ्चकम्हि निपज्जेत्वा दत्वा उपरि चीवरं मञ्चपादेसु गण्हित्वा चत्तारो दहरा यती. 727 मतभिक्खुनियामेन कुमारं बहि नीहरुं नीयमानन्तु तं ञत्वा इदमाह महीपति. 728 तिस्स त्वं कुलदेवानं सीसे हुत्वान नीयसि बलक्कारेन गहणं कुलदेवेहि नत्थि मे 729 गुणंत्वं कुलदेवानं सरेय्यासि कदाचिपि ततो येव महागामं अगमासि महीपति. 730 आणापेसिच तत्थेव मातरं मातुगारवो वस्सानि अट्ठसट्ठिं सो अट्ठधम्मट्ठमानसो 731 अट्ठसट्ठि विहारे च कारापेसि महीपति निक्खामितो सो भिक्खूहि तिस्सो राजसुतो पन 732 दीघवापिं ततो येव अगमञ्ञतरो विय कुमारो गोधगत्तस्स तिस्सत्थेरस्स आह सो 733 सापराधो अहं भन्ते खमापेस्सामि भातरं वेय्यावच्चकराकारं तिस्सं पञ्चसतानि च. 734 भिक्खून मादियित्वासो थेरो राजमुपागमि राजपुत्तं ठपेत्वान थेरो सोपाणमत्थके 735 ससंघो पाविसि सद्धो निसीदापिय भुमिपो उपानयि यागुआदिं थेरो पत्तं पिधेसि सो 736 किन्ति वुत्ते ब्रवी तिस्सं आदाय आगताइति कुहिं चोरोति वुत्तोव ठितट्ठानं निवेदयी. 737 विहारदेवी गन्त्वान छादियट्ठायी पुत्तकं राजाह थेरं ञातो वो दासभावो इदानि नो 738 सामणेरं पेसयेथ तुम्हे मे सत्त वस्सिकं जनक्खयं विनायेव कलहो नभवेय्य नो. 739 राजा संघस्स दोसेसो संघो दण्डं करिस्सति हेस्सतानागतं किच्चं तुम्हेयागादि गण्हथ. 740 सो तं दत्वान संघस्स पक्कोसित्वान भातरं तत्वेव संघमज्झम्हि निसिन्नो भातरा saha [SL Page 100] [\x 100/] 741 भुञ्जित्वा एकतो येव भिक्खुसंघं विसज्जयी. सस्सकम्मानि कारेतुं तिस्सं तत्थेव पाहिणि. 742 सयम्पि भेरिञ्चारेत्वा सस्सकम्मानि कारयी दुट्ठगामणिराजाथ कत्वान जनसंगहं. 743 कुन्ते धातुं निधापेत्वा सयोग्गबलवाहनो गन्त्वा तिस्समहारामं वन्दित्वा संघ मब्रवी. 744 पारगङ्गं गमिस्सामि जोतेतुं सासनं अहं सक्कातुं भिक्खवो देथ अम्हेहि सहगामिनो. 745 मङ्गलञ्चेव रक्खा च भिक्खूनं दस्सनंहि नो अदासि दण्डकम्मत्थं सङ्घो पञ्चसतं यती 746 भिक्खुसंघं तमादाय ततो निक्खम्म भूपति सोधापेत्वान मलये इधागमन मञ्जसं. 747 कुण्डलं हत्थिमारुय्ह योधेहि परिवारितो महता बलकायेन युद्धाय अभिनिक्खमि महागामेन सम्बद्धा सेनागा गुत्तहालकं [a] 748 अथच नरपति सो मातुयामन्तयित्वा सकलबलसमूहे सोळसुच्चे ठपेत्वा नवनरपतिरूपं ठापयित्वान तेसु सयमथ सितछत्तं धारयन्तो अगञ्च्छि 749 अथव दमिळराजा दीघजन्तादि योधे सकलजनसमूहे सन्निपाते करित्वा. मम नगरसमीपं गामणी युज्झनत्थं समुपगमि सयोधो सोपि राजाच योधो. 750 अथमयमिह युद्धं कारयिस्साम तुम्हे समरचतुरयोधा किन्नुमञ्ञाथ सब्बे अथच परमयोधा दीघजत्तादयो पि सुणिय महिपवाचं मन्तयित्वान सब्बे. 751 नरपतिवर अम्हे स्वेव युद्धं करोम इतिच परमयोधा तस्स रञ्ञो कथेत्वा अथ पुनदिवसस्मिं ते तनो तेन रञ्ञा सह समरपेदेसं युज्झितुं आगमिंसु. 752 अथच परमयोधो दीघजन्ताभिधानो पवर रतन खग्गं सो गहेत्वा करेन गगन तल मभीतो ट्ठारसुच्चं बलेन पठमक बलकोट्ठे मञ्ञमानो तिराजा. ----------------------------------------------- [A] भुत्तसाला-सरवाहिनिय. [SL Page 101] [\x 101/] 753 पठमक बलकोट्ठं भिन्दमानो कमेन नरपतिवरठानं कोट्ठकं आगमासि अथच उपरी रञ्ञो आगतुं दीघजन्तुं अवचि फरुसुवाचं निम्मलो तंतु सूरो 754 अथच अतिव कुद्धो ओतरित्वान हन्तुं पहरी च असिना तं मारणत्थं निमीलं. फलक मुपनयी सो कम्पयन्तोव तञ्च परिनमितमथो तं सत्तिया हञ्ञि सूरो. 755 अथच विजयसङ्खं फुस्सदेवो धमित्थ सकलदमिळसेना भिज्जितायेव हेसुं अथच दमिळराजं तप्पदेसा निवत्तं निहनि दमिळसेनं सब्बसो तम्हि ठाने 756 ततो च सो महाराजा अभयो दुट्ठगामणी चरापेत्वा तहिं भेरिं एळारं मा पमुञ्चथाती. 757 सन्नद्धो सयमारुय्ह सन्नद्धं कुण्डलं करिं एळारं अनुबन्धन्तो दक्खिण द्वारमागमि. 758 पुरे दक्खिण भागम्हि उभो युज्झिंसु भूमिपा तोमरं खिपि एळारो गामणी तमवञ्चयी. 759 विज्झापेसिच दन्तेहि तं हत्थिं सकहत्थिना तोमरं खिपि एळारं सहत्थि तत्थ सो पति. 760 ततो विजित संगामो सयोग्गबलवाहनो लङ्कं एकातपत्तं सो कत्वान पाविसि पुरं. 761 पुरे भेरिं चरापेत्वा समन्ता योजने जने. सन्निपातिय कारेसि पूजं एळार राजिनो. 762 तं देहपतितट्ठाने कूटागारेन झापयी. चेतियं तत्थ कारेसि परिहारमदासि च. 763 अज्जापि लङ्कापतिनो तं पदेससमिपगा तेनेव परिहारेन नवादापेन्ति तूरियं. 764 एवं द्वत्तिंस दमिळ राजानो दुट्ठगामणी गण्हित्वा एकछन्तेन लङ्कारज्जमकासि सो. 765 भिन्नम्हि विजितनगरे योधो सो दीघजन्तुको एळारस्स निवेदेत्वा भागिनेय्यस्स attano. [SL Page 102] [\x 102/] 766 Tassa भल्लुकनामस्स भागिनेय्यस्स योधतं पेसयिधा गमनत्थं तस्स सुत्वान भल्लुको. 767 एळारदड्ढदिवसा सत्तमे दिवसे इध पुरिसानं सहस्सेहि सट्ठिया सह ओतरि. 768 ओतिन्नो सो सुणित्वापि पतनं तस्स राजिनो युज्झिस्सामिति लज्जाय महातित्था इधागमा. 769 खन्धावारं निवेसेसि गामे कोळम्बहालके राजा तस्सागमं सुत्वा युज्झाय अभिनिक्खमि. 770 युद्धसन्नाह सन्नद्धो हत्थिमारुय्ह कुण्डलं हत्थस्सरथयोधेहि पत्तिहि च अनूनको. 771 उम्मादफुस्सदेवो सो दीपे अग्गधनुग्गहो तप्पच्छतोहु सन्नद्धो सेसयोधाच अन्वगुं 772 पवत्ते तुमुले युद्धे सन्नद्धो भल्लुको तहिं राजाभिमुखमायासि नागराजातु कुण्डलो. 773 तंवेगमन्दिभावत्थं पच्चोसक्कि सनिं सनिं राजाह पुब्बे युद्धेसु अट्ठवीसतिया अयं. 774 नपच्चोसक्कि किं एतं फुस्सदेवोपि आह सो जयो नो परमो देव जयभूमिं अयं गजो. 775 पच्चो सक्कति पेक्खन्तो जयट्ठानम्हि ठस्सति. नागोथ पच्चो सक्कित्वा पुरदेवस्स पस्सतो. 776 महाविहार सीमन्ते अट्ठासि सुप्पतिट्ठितो तत्रट्ठिते नागराजे भल्लुको दमिळो तहिं 777 राजभिमुखमागन्त्वा उप्पण्डेसि महीपतिं. मुखम्पिधाय खग्गेन राजा अक्कोसि तम्पन. 778 रञ्ञो मुखम्हि पातेमि इति कण्डञ्च सो खिपि आहच्च सो खग्गतलं कण्डो पि पति भूमियं 779 मुखे विद्धोति सञ्ञाय उक्कुट्ठिं भल्लुको अका. रञ्ञो पच्छा निसिन्नो सो फुस्सदेवो महब्बलो. 780 कण्डं खिपि मुखे तस्स घट्टन्तो राजकुण्डलं राजानं पादतो कत्वा पतमानस्स तस्सतु. 781 खिपि तं अपरं कण्डं विज्झित्वा तस्स जन्नुकं राजानं सीसतो कत्वा पातेसि lahuhatthako. [SL Page 103] [\x 103/] 782 Bhalluke patite तस्मिं जयनादो पवत्तयी फुस्सदेवो तहिं येव ञापेतुं सेसमत्तनो. 783 कण्णवल्लिं सकं छेत्वा पसतं लोहितं सयं रञ्ञे दस्सेसि तं दिस्वा राजा तं पुच्छिकिं इति. 784 राजदण्डो कतो मेति सो अवोच महीपतिं को ते दोसोति वुत्तोच आह कुण्डलघट्टनं. 785 अदोसं दोससंञाय किमेवं करि भातिक इति वत्वा महाराजा कतञ्ञू इदमाहच. 786 कण्डानुच्छविको तुय्हं सक्कारो हेस्सते महा घातेत्वा दमिळे सब्बे राजा लद्धजयो ततो. 787 पासादतलमारुय्ह सीहासनगतो तहिं नाटकामच्चमज्झम्हि फुस्सदेवस्स तं सरं. 788 आणापेत्वा ठपापेत्वा पुंखेन उजुकं तलं कहापनेहि कण्डं तं आसित्तो उपरूपरि. 789 छादापेत्वान दापेसि फुस्सदेवस्स तङ्खणे नरिन्दपासादतले नरिन्दोथ अलङ्कते. 790 सुगन्धदीपुज्जलिते नानागन्ध समायुते नाटकजनयोगेन अच्छराहि विभूसिते. 791 अनग्घत्थरणत्थिण्णे मुदुके सयने सुभे सयितो सिरिसम्पत्तिं महतिं अपि पेक्खिय. 792 कतं अक्खोहिणीघातं सरन्तो नसुखं लभि पियङ्गुदीपे रहन्तो ञत्वा तं तस्स तक्कितं 793 पाहेसुं अट्ठारहन्ते तमस्सासेतु मिस्सरं आगम्म ते अड्ढरत्ते राजद्वारम्हि ओतरुं. 794 निवेदि गब्भागमनं पसादतल मारुहुं वन्दित्वा ते महाराजा निसीदापिय आसने. 795 कत्वा विविध सक्कारं पुच्छि आगतकारणं पियङ्गुदीपे सङ्घेन पेसिता मनुजाधिप. 796 तमस्सासयितुं अम्हे इतिराजा पुनाह ते कथन्नुभन्ते अस्सासो मम हेस्सति येन मे 797 अक्खोहिणि महासेना घातो कारा पितो इति सग्गमग्गन्तरायोच नत्थि ते तेन कम्मुना. [SL Page 104] [\x 104/] 798 दियड्ढमनुजा चेत्थ घातिता मनुजाधिप सरणेसु ठितो एको पञ्चसीलेपि चापरो. 799 मिच्छादिट्ठिच दुस्सीला सेसा पसु समा मता जोतयिस्ससि चेवत्थं बहुधा बुद्धसासनं 800 मनोविलेखं तस्मा त्वं विनोदय नरिस्सर इति वुत्तो महाराजा तेहि अस्सासमागतो. 801 वन्दित्वा ते विसज्जेत्वा सयितो पुन चिन्तयि विना सङ्घेन आहारं माभुञ्जेथ कदाचिपि. 802 इति माता पिता हारे सपिंसु दहरेव नो अदत्वा भिक्खुसङ्घस्स भुत्तं अत्थीनु नो इति. 803 अद्दस पातरासम्हि एकम्मरिच वट्टिकं संघस्स अट्ठपेत्वाच परिभुत्तं सतिं विना. 804 तदत्थं दण्डकम्मं मे कत्तब्बं ति विचिन्तयी एकरज्जं कारयित्वा लङ्कादीपे महायसो. 805 ठानन्तरं संविदहि योधानं सो यथारहं थेरपुत्ताभयो योधो दीयमानं न इच्छि तं. 806 पुच्छितो च किमत्थंति युद्धमत्थीति अब्रवी एकरज्जे कते युद्धा किन्नामन्तिच पुच्छिच. 807 युद्धं किलेस चोरेहि करिस्सामि सुदुज्जयं इच्चेह माह तं राजा पुनप्पुन निसेधयी. 808 पुनप्पुनं सो याचित्वा राजानुञ्ञाय पब्बजि पब्बजित्वाच कालेन अरहत्तमपापुणि. 809 पञ्चखीणासवसतं परिवारो अहोसिच छत्तमङ्गलसत्ताहे गते गतभयो भयो. 810 राजाकताभिसेको च महताविभवेन सो तिस्सवापिमगाकीळा विधिना समलङ्कतं. 811 किळितुं अभिसित्तानं चारित्तं चानुरक्खितुं रञ्ञो परिच्छदं सब्बं उपायनसतानि च. 812 मरिचवट्टिविहारस्स ठानम्हि ठपयिंसु च तत्थेव थूपट्ठानम्हि सधातुं कुन्तमुत्तमं. 813 हपेसुं कुन्तधारका उजुकं राजमानुसा सहोरोधो महाराजा कीळित्वा सलिले दिवा. [SL Page 105] [\x 105/] 814 सायमाह "गमिस्साम कुन्तं आनेथ भो इति चालेतुं नं नसक्खिंसु कुन्तं राजाधिकारिका 815 गन्धमालाहि पूजेसुं राजसेना समागता राजामहन्तं अच्छेरं दिस्वा तं हट्ठमानसो. 816 विधाय तत्थ आरक्खं पविसित्वा पुरं ततो कुन्तं परिक्खिपापेत्वा चेतियं तत्थ कारयी. 817 थूपं परिक्खिपापेत्वा विहारञ्च अकारयी तीहि वस्सेहि निट्ठायि विहारं सो नरिस्सरो 818 सो संघं सन्निपातेसि विहारमह कारणा भिक्खूनं सतसहस्सानि ततो भिक्खुणियो पन. 819 नवुतिञ्च सहस्सानि अभिविंसु समागता तस्मिं समागमे संघं इधमाह महीपति. 820 संघं भन्ते विस्सरित्वा भुञ्जिं मरिच वट्टिकं. तस्स तंदण्डकम्मं मे भवतूति अकारयि. 821 सचेतियं मरिचवट्टि विहारं सुमनोहरं पतिगण्हातु तं संघो इति सो दक्खिणोदकं. 822 पातेत्वा भिक्खुसंघस्स विहारं सुमनो अदा विहारे तं समन्ताच महन्तं मण्डपं सुभं. 823 कारेत्वा तत्थ संघस्स महादानं पवत्तयी पादे पतिट्ठपेत्वा पि जले अभयवापिया. 824 ततो सो मण्डपो आसि सेसोकासे कथावका सत्ताहं अन्नपानादिं दत्वान मनुजाधिपो. 825 अदा सामणकं सब्बं परिक्खारं मनोहरं अहु सतसहस्सग्घो परिक्खारो स आदिको. 826 अन्ते सहस्सग्घनको सब्बं सङ्घो च तंलभि युद्धे दाने च सूरेन सूरिना रतनत्तये. 827 पसन्नामल चित्तेन सासनुज्जोत नत्थिना रञ्ञा कतञ्ञुना तेन थूपकारापनादितो. 828 विहारमहनन्तानि पूजेतुं रतनत्तयं परिच्चत्तधनानेत्थ अनग्घानि विमुञ्चिय. 829 सेसानी होन्ति एकाय ऊनवीसति कोटियो ततो राजा विचिन्तेसि विस्सुतं सुस्सुतं सुतं. [SL Page 106] [\x 106/] 830 महापञ्ञो पहापुञ्ञो पञ्ञाय कतनिच्छयो दीपप्पसादको थेरो राजिनो अय्य्यकस्स मे. 831 एवं किराह नत्ता ते दुट्ठगामणि भूपति महापञ्ञो महाथूपं सोण्णमालिं मनोरमं. 832 वीसं हत्थसतं उच्चं कारेस्सति अनागते पुनो उपोसथागारं नानारतनमण्डितं. 833 नवभूमं करिस्सति लोहपासाद मेव च इति चिन्तिय भूमिन्दो लिखित्वेवं ठपापितं. 834 पेक्खापेन्तो राजगेहे ठितं एव करण्डके सोण्णं पट्टं लद्धान लेखं तत्थ अवाचयि. 835 छत्तिंस सतवस्सानि [a] अतिक्कम्म अनागते काकवण्ण सुतो दुट्ठ गामणीमनुजाधिपो. 836 इदञ्चिदञ्च एवञ्च कारेस्सतीति वाचितं सुत्वा हट्ठो उदानेत्वा अप्पोटेसि महीपति 837 ततो पातोव गन्त्वान महामेघवनं सुभं सन्निपातं कारयित्वा भिक्खु संघस्स अब्रवी 838 विमानतुल्यं पासादं कारयिस्सामि वो अहं दिब्बं विमानं पेसेत्वा तुल्यं लेखं ददाथ मे भिक्खु संघो विसज्जेसि अट्ठ खीणासवे तहिं. 839 लङ्काय सो नरिन्दो दमिळजनगणे गामिणिव्हो जिनित्वा लङ्कायं एकरज्जं अतुलसिरिसुखं विन्दमानो महन्तं एके ते नेककोटी निहतजनगणे सब्बसो सो सरित्वा सेट्ठं पुञ्ञं करित्वा अकुसलफलतो मुच्चयिस्सामहन्ति. 840 संघस्सत्थाय सेट्ठं वररतनमयं देवव्यम्हंव सोभं पासादं कातुकामा दससतकिरस्सेव विज्जोतमानं गन्त्वा आरामसेट्ठं पवरयतिगणं वन्दमाने कथेत्वा संघानत्तट्ठभिक्खू गगनतलगता खीरणिस्सा विमानं. 841 दिस्वा तस्सेव रूपं लिखिय वरपटे आनयित्वान रञ्ञो दस्सेसुं तम्पि दिस्वा पमुदितहदयो तं विमानं व सब्बं कत्वा थम्हिं सहस्सं वरकनकचितं सेट्ठगब्भं सहस्सं कूटागारेहि सोभं नवभुवनधरं तम्बलोहेन छादी, --------------------------------------------------- [A] चत्ताळीससतं वस्स-म: वंसे, [SL Page 107] [\x 107/] 842 मुत्ताजालावनद्धं वरमणिखचितं सोण्णसम्भारसिद्धं सोण्णभा स्वाभियुक्तं सुरतन खचितं सोण्ण पल्लङ्कसेट्ठ हापेत्वा तस्स मज्झे समरतनमयं रोपयित्वा धजञ्च 843 हापेत्वा सङ्घभत्तं तहिं तिंसकोटिब्बयेन पासादं निट्ठपेत्वा वरतनमयं भाजनम्पी ठपेसि सब्बं भण्डं ठपेत्वा सनरपति जलं सिञ्चयित्वा करेन पासादं दासि संघे पमुदितहदयो इच्छमानोव सन्तिं. 844 ततो च सो महाराजा पासादस्मिं तहिं पन तम्बलोहेन छादेसि लोहपासाद नामको. 845 पुथुज्जने वसापेसि हेट्ठिमाया च भूमिया दुतियायं वसापेसि तिपेटकधरा यती. 846 सोतापन्नादयो भिक्खू ततियादिसि भुमिसु उद्धं चतुसु भूमीसु अरहन्ते वसापयी 847 पसादस्स महारट्ठे सब्बन्तु पूजनाविधिं वरिचवट्टिमहाराम महेविय स कारयी. 848 ततो सो सतसहस्सं विस्सज्जेत्वा महीपति कारापेसि महाबोधिं पूजं सुळारमुत्तमं. 849 ततो पुरं पविसन्तो थुपट्ठाने निवासितं पस्सित्वान सिलाथूपं सरित्वा पुब्बकं सुतिं. 850 कारेस्सामि महाथूपं इतिहट्ठो महातलं आरुय्ह रत्तिं भुञ्जित्वा सयितो इति चिन्तयी 851 दमिळे मद्दमानेन लोकोयं पीळितो मया. नसक्का बलिमुद्धत्तुं तं वज्जिय बलिं अहं. 852 कारयन्तो महाथूपं कथं धम्मेन इट्ठिका उप्पादेस्सामि इच्चेवं चिन्तयन्तस्स चिन्तनं. 853 छत्तम्हि देवता जानि ततो कोलाहल अहु देवेसु ञत्वा तं सक्को विस्सकम्मान मब्रवि 854 इट्ठकत्थं चेतियस्स राजा चिन्तेसि गामणी गन्त्वा पुरा योजनम्हि गम्भीरनदिसन्तिके. 855 मापेहि इट्ठकं तत्थ इति सक्केन चोदितो विस्सकम्मो इधागम्म मापेसि तत्थ इट्ठका. [SL Page 108] [\x 108/] 856 पभाते लुद्दको तत्थ सुनखेहि चरं अगा गोधा रूपेन दस्सेसि लुद्दकं भुम्मदेवता. 857 लुद्दो तं अनुबन्धन्तो गन्त्वा दिस्वान इट्ठका अन्तरहिताय गोधाय इति चिन्तेसि सो तहिं. 858 कारेतु कामो किर नो महाथूपं महीपति उपाय नमिदं तस्स इति गन्त्वा निवेदयी. 859 तस्स तं वचनं सुत्वा पियं जनहितत्थियो राजा कारेसि सक्कारं महन्तं तुट्ठमानसो. 860 पुरा पुब्बुत्तरे देसे योजनत्तय मत्थके आचारविट्ठिगामम्हि सोळसकरिसे तले. 861 सुवण्णबीजा उट्ठिंसु विविधानि पमाणतो विदत्थुक्कट्ठमानानि हेट्ठा अङ्गुलि मत्तका. 862 सुवण्ण पुण्णं तं भूमिं दिस्वा तं गामवासिका सुवण्णपातिं आदाय गन्त्वा रञ्ञो निवेदयिं 863 पुरा पाचीन पस्सम्हि सत्तयोजन मत्थके गंगापारे तम्बपिट्ठे तम्बलोहं समुट्ठहि 864 तंगामिका तम्बलोह बीजमादाय पातिया राजानमुपसं कम्म तमत्थञ्च निवेदयुं 865 पुब्बदक्खिणदेसम्हि पुरतो चतुयोजने सुमनवासि गामम्हि उट्ठहिंसु मणी बहु. 866 उप्पलकुरु विन्देहि मिस्सकेनेव गामिका आदाय पातिया एव गन्त्वा रञ्ञो निवेदयुं. 867 पुरतो दक्खिणापस्से अट्ठयोजन मत्थके अम्बट्ठकोल लेणम्हि रजतं उपपज्जथ, 868 नगरे वाणिजो एको अदाय सकटे बहु मलया सिङ्गिवेरादिं आनेतुं मलयं गतो, 869 लेनस्स अविदूरम्हि सकटानि ठपापिय पतोद दारमिच्छन्तो आरुही स महीधरं 870 पातिप्पमाणकं पक्कं पक्काकारेन नामितं दिस्वा पनसलट्ठिञ्च पासाणट्ठञ्च तं फलं, 871 वण्टे तं वासिया छेत्वा दस्सामग्गन्ति चिन्तिय कालं घोसेसि तं सुत्वा चत्तारो "नासवा" गमुं, [SL Page 109] [\x 109/] 872 हट्ठो सो ते ऽभिवादेत्वा निसीदापिय सादरो वासिया वण्टसामन्ता तचं छेत्वा अपस्सयं, 873 सिञ्चित्वा सो रसपुण्णं युसं पत्तेहि आदिय चतुरो युसपूरे ते पत्ते ते समदासि सो, 874 ते तं गहेत्वा पक्कामुं कालं घोसेसि सो पुन अञ्ञे खीणासवा थेरा चत्तारो तत्थ आगमुं, 875 तेसं पत्ते गहेत्वा सो पणस मिञ्जाहि पूरिय पादासि ते अपक्कामुं ततो एको न पक्कमि, 876 रजतं तस्स दस्सेतुं ओरोहित्वा ततो हि सो निसज्जलेना सन्नम्हि ता मिञ्जा परिभुञ्जथ, 877 सेसा मिञ्जा वाणिजोपि भुञ्जित्वा यावदत्थकं भण्डिकाय गहेत्वान सेसा थेर पदानुगो, 878 गन्त्वान थेरं पस्सित्वा वेय्यावच्चमकासिच सो थेरो लेन द्वारेन तस्स मग्गं अमापयी 879 थेरं वन्दिय सो तेन गच्छन्तो लेनमद्दस लेनद्वारम्हि ठत्वा तं रजतम्पि अपस्सि सो, 880 सकटानि [a] ठपापेत्वा सज्झुपिण्डं तमादिय अनुराधपुरागम्म रञ्ञो दस्सेसि वाणिजो, 881 पुरतो पच्छिमे पस्से पञ्च योजन मत्थके उरुवेल पट्टने मुत्ता महामलक मत्तियो, 882 पवालन्तरिका सद्धिं समुद्दा थलमोक्कमुं केवट्टा ता समानेत्वा रञ्ञो सन्तिकमानयुं 883 पुरतो उत्तरे पस्से सत्तयोजन मत्थके केटिवामिक [b] गामस्स वापिं पक्कन्तकन्दरे, 884 जायिंसु वालुकापिट्ठे चत्तारो उत्तमा मणी निसत पोतप्पमाणा उम्मापुप्फ निभा सुभा, 885 ते दिस्वान मणी लुद्दो आगन्त्वा राजसन्तिकं एवरूपा मणी दिट्ठा मया इति निवेदयि. 886 इट्ठकादीनि च तानि महापुञ्ञो महीपति महाथूपत्थ मुप्पन्ना निति ञत्वा पमोदितो. -------------------------------------------------- [A] सकटेसु-पोत्थकेसु, [b] पेळिवापिक म: वंसे. [SL Page 110] [\x 110/] 887 यथानुरूपं सक्कारं तेसं कत्वा सुमानसो ते एव रक्खके कत्वा सब्बानि आहरापयी. 888 एवं समत्ते सम्भारे वेसाख पुण्णमासियं पत्ते वेसाख नक्खत्ते महाथूपत्थ मारभि. 889 हारेत्वान तहिं गच्छे थूपट्ठान मखानयि सत्तहत्थे महीपालो थिरीकातुमनेकधा. 890 योधेहि आहरापेत्वा गुलपासानके तहिं कूटेहि पहरापेत्वा पासाणे चुण्णिते अथ. 891 चम्मावनद्धपादेहि महाहत्थीहि मद्दयी भूमिया थिरभावत्थं अत्थानत्थ विचक्खणो 892 आकासगङ्गा पतित ट्ठाने सतत तिन्तके. मत्तिका सुखुमा तत्थ समन्ता तिंस योजने 893 नवनीत मत्तिका तेसं सुखमत्ता पवुच्चति खीणासव सामणेरा मत्तिका आहरुं ततो. 894 आभतं सामणेरेहि हिमवन्ता सुगन्धकं सन्थरापेसि भूमिन्दो एळिकन्तु ततोपरि. 895 पासाणे सन्थरापेसि एळिकासन्थतोपरि सब्बत्थ मत्तिका किच्चे नवनीतव्हये अहु. 896 नीयासेन कपित्थस्स सन्तिन्तेन रसोदका अट्ठङ्गुलं बहलतो लोहपट्टं ततो परि. 897 मनोसिला तिलतेल मद्दिताय ततोपरी महाथूप पतिट्ठान ट्ठाने एवं हि कारयी. 898 कारेत्वा परिकम्मानि विप्पसन्नेन चेतसा आसाळ्ह सुक्कपक्खस्स दिवसेपि चतुद्दसे. 899 कारेत्वा भिक्खुसंघस्स सन्निपात मिदं वरं महाचेतिय अत्थाय भदन्ता मङ्गलिट्ठकं 900 पतिट्ठपेस्सं स्वे एत्थ सब्बो सङ्घो समेतु नो बुद्धपूजाय योगेन महाजन हितत्थिको 901 महाजनो पोसथिको गण्टमालानि गण्हिय महाथूप पतिट्ठानट्ठानं यातु सुवे इति. 902 चेतियट्ठान भूसाय अमच्चेव नियोजयि अनेकेहि पकारेहि ते तं ठानमलङ्करुं [SL Page 111] [\x 111/] 903 नगरं सकलञ्ञेव मग्गं चेव इधागतं अनेकेहि पकारेहि अलङ्कारयि भूपति. 905 सभायञ्च चतुद्वारे नगरस्स ठपापयि नहापिते नहापते कप्पके च बहू तथा. 906 वत्थानि गन्धमालाच अन्नानि मधुरानि च महाजनत्थं भूमिन्दो महाजनहितो रतो. 907 पटियत्तानि एतानि आदियित्वान यथा रुचि सब्बे जानपदा चेव थूपट्ठान मुपागमुं 908 सुमण्डितेहि नेकेति ठानन्तर विधानतो आरक्खितो अमच्चेहि यथा ठानं महीपति. 909 सुमण्डिताहि नेकेहि देवकञ्ञो पमाहि च नाटकित्थिहि परिब्बुळ्हो सुमण्डित पसादितो 910 चत्ताळीस सहस्सेहि पोसेहि परिवारितो नानातुरिय संघुट्ठो देवराज विलासवा 911 महाथूप पतिट्ठानं ठानठान विचक्खणो सायण्हेव उपागञ्छि नन्दयन्तो महाजने. 912 अट्ठुत्तर सहस्सं सो साटकानि ठपापिय पुटबद्धानि मज्झम्हि चतुपस्से ततो पन. 913 वत्थानि रासिंकारेसि अनेकानि महीपति मधुसप्पि गुळादिञ्च मङ्गलत्थं ठपापयी. 914 तस्मिं ठाने आगमिंसु जम्बुदीपे महिद्धिका नानादिसाहि भिक्खवो पूजनत्थं असेसतो. 915 लङ्कादीपट्ठका भिक्खू आगच्छिंसु असेसतो पुथुज्जनादयो चापि अरहन्तापि सब्बसो. 916 तस्मा पुथुज्जनानञ्च सोतापन्ना दिनम्पिच गणनाय परिच्छेदो पोराणेहि नभासितो. 917 समागतानं सब्बेसं भिक्खूनं तं समागमे सपटिसम्भिदा एव वुत्ता छन्नवुति कोटिया. 918 ते महाचेतियट्ठानं परिवारेत्वा यथारहं मज्झे ठपेत्वा ओकासं रञ्ञो अट्ठंसु भिक्खवो. 919 पविसित्वा तहिं राजा भिक्खुसङ्घं तथा ठितं दिस्वा पसन्न चित्तेन वन्दित्वा हट्ठमानसो. [SL Page 112] [\x 112/] 920 गन्धमालाहि पूजेत्वा कत्वान तं पदक्खिणं मज्झे पुण्णघटट्ठानं पविसित्वा समङ्गलं 921 सुवण्णग्घी पटिमुक्कं परिब्भमन दण्डकं रजतेन कतं सुद्धं सद्धापीति बलोदयो. 922 गाहयित्वा अमच्चेन पण्डितेन सुजातिना अभिमङ्गल भूतेन भूतभूति परायनो. 923 महन्तं चेतियं वट्टं कारेतुं कतनिच्छये भूमापयितुमारद्धो परिकम्मित भूमियं. 924 सिद्धत्थो नाम नामेन महाथेरो महिद्धिको तथा करोन्तं राजानं दीघदस्सि निवारयी. 925 एवं महन्तं थूपञ्च अयं राजारभिस्सति थूपे अनिट्ठिते येव मरणं अस्स हेस्सति. 926 भविस्सति महन्तो च थूपो दुप्पटिसङ्खरो इति सो नागतं पस्स महन्तं तं निवारयिं. 927 सङ्घस्स च अनुञ्ञाय थेरसम्भावनाय च महन्तं कत्तुकामोपि गण्हि थेरस्स भासितं. 928 थेरस्स उपदेसेन तस्स राजा अकारयी मज्झिमं चेतियावट्टं पतिट्ठापेत्र मिट्ठिका 929 सो वण्ण रजते चेव घटे मज्झे ठपापयी अट्ठट्ठ अट्ठितुस्साहो परिवारो यतो पन. 930 अट्ठुत्तर सहस्सञ्च ठपापेसि नवे घटे अट्ठुत्तर अट्ठुत्तरे वत्थानन्तु सते पन 931 इट्ठिका पवरा अट्ठ ठपापेसि विसुं विसुं सम्मतेन अमच्चेन भूसितेन अनेकधा. 932 ततो एकं गाहयित्वा नानामङ्गल सङ्खते पुरत्थिम दिसाभागे पठमं मङ्गलिट्ठिकं 933 पतिट्ठापेसि सक्कच्चं मनुञ्ञे गन्धकल्लले जातिसुमन पुप्फेसु पूजितेसु तहिं पन. 934 अहोसि पठविकम्पो सेसा सत्तपि इट्ठका पतिट्ठापेसिं मच्चेहि मङ्गलानिच कारयी. 935 एवं आयाळ्हमासस्स सुक्कपक्खम्हि सम्मते उपोसथे पण्णरसे पतिट्ठापेसि इट्ठका [SL Page 113] [\x 113/] 936 चातुद्दसे ठिते तत्थ महाथेरे अनासवे वन्दित्वा पूजयित्वान सुप्पतीतक मानसो. 937 पुब्बुत्तर दिसं गन्त्वा पियदस्सिं अनासवं वन्दित्वान महाथेरं अट्ठासि तस्स सन्तिके. 938 मङ्गलं तत्थ वड्ढेन्तो तस्स धम्म मभासि सो थेरस्स देसना तस्स जनस्साहोसि सात्थिका. 939 तेचत्ताळीस सहस्सानि धम्मा भि समया अहुं चत्ताळीस सहस्सानि सोतापन्ना अहुं तहिं. 940 सहस्सं सकदागामि अनागामि च तत्तकं सहस्सं येव अरहन्तो तत्था हेसुं गिहीजना 941 अट्ठारस सहस्सानि भिक्खू भिक्खुणियो पन चुद्दसेव सहस्सानि अरहत्ते पतिट्ठहुं. थूपारम्हकथा. -------- 942 वन्दित्वान महाराजा सब्बं सङ्घं निमन्तयि यावचेतिय निट्ठाना भिक्खं गण्हथ मे इति. 943 सङ्घो तं नाधिवासेसि अनुपुब्बेन सो पन याचन्तो यावसत्ताहं अलभिं अधिवासनं. 944 अलन्थोपड्ढ भिक्खूहि ते लद्धा सुमनो सो अट्ठारससु ठानेसु थूपट्ठानसमन्ततो. 945 मण्डपं कारयित्वान महादानं पवत्तयी सत्ताहं तत्थ सङ्घस्स ततो संघं विसज्जयी. 946 ततो भेरिं चरापेत्वा इट्ठकावड्ढकी लहुं सन्निपातेसि ते आसुं पञ्चमत्त सतानि हि. 947 कथं करिस्ससी ते को पुच्छितो आह भूपति पंसुसकटं खेपेत्वा पतिट्ठापेस्सामि चेतियंति 948 तं राजा पतिपाहेसि ततो उपड्डुपड्ढकं वदन्तानं निवारेसि थिरकामो महीपति 949 अथेको पण्डितो व्यत्तो वड्ढकी आह भुपतिं उदुक्खले कोट्टयित्वा अहं सुप्पेहि मत्तिकं. 950 पिंसापयित्वा तिसदे एकं पंसून अम्मणं खेपयित्वा निट्ठपेय्यं चेतियं सुमनोरमं. [SL Page 114] [\x 114/] 951 Itivuttetu अञ्ञासि तिणादीनेत्थ नोसिया चेतियम्हीति भूमिन्दो इन्दतुल्य परक्कमो 952 किं सण्ठानं चेतियं तं करिस्ससि तुवं इति पुच्छितं तं खणञ्ञेव विस्सकम्मो तमाविसि. 953 सोवण्णपातिं तोयस्स पूरापेत्वान वड्डकी पाणिना वारिमादाय वारिपिट्ठिय माहनि. 954 फलिकागोलसदिसं महाबुब्बुल मुट्ठहि आहेदिसं करिस्सामि तुस्सित्वानस्स भूपति. 955 सहस्सग्घ वत्थयुगं तथालङ्कार पादुका कहापणानि द्वादस सहस्सानि पदापयि. 956 इट्ठका आहरापेस्सं अपीळेन्तो कथं नरे इति राजा विचिन्तेसि रत्तिं ञत्वान तं मरू. 957 चेतियस्स चतुद्वारे आहरित्वान इट्ठका रत्तिं रत्तिं ठपयिंसु एकेकाह पहोनका 958 तं सुत्वा सुमनो राजा चेतिय कम्मामारभि अमूळकं हत्थ कम्मं नकातब्बन्ति ञापयी. 959 एकेकस्मिं द्वारस्मिं ठपापयी कहापणे सोळस सतसहस्सानि वत्थानि सुबहूनिच. 960 विविधञ्च अलङ्कारं खज्जभोज्जं सपानकं गन्धमाल गुळादिञ्च मुखवासक पञ्चकं 961 तं यथारुचि गण्हन्तु कम्मं कत्वा यथारुचि ते तथेव अपेक्खित्वा अदंसु राजकम्मिका. 962 महाथूपे कयिरमाने भतिया कम्मकारका अनेकसता सुजना चवन्ता सुगतिं गता 963 चित्तप्पसाद मत्तेन सुगते गतिमुत्तमा लब्भतीति विदित्वान थूपथूपं करे बुडो. 964 एत्थेव भतिया कम्मं करित्वा इत्थियो दुवे तावतिंसम्हि निब्बत्ता महाथूपम्हि निट्ठिते. 965 आवज्जेत्वा पुब्बकम्मं दिट्ठकम्मफला उभो गन्धमाला आदियित्वा थूपं पूजेतु मागता. 966 गन्धमालाहि पूजेत्वा चेतियं अभिवन्दिसुं तस्मिं खणे महागंगा [a] वासि थेरे महासिवो. ---------------------------------------------------------- [A] भातिवंक म: वंस, [SL Page 115] [\x 115/] 967 रत्तिभागे महाथूपं वन्दिस्सामीति आगतो तं दिस्वान महासत्त पण्णरुक्ख मुपागतो. 968 अदस्सयित्वा अत्तानं पस्सि सम्पत्तिमब्भुतं हत्वा तासं वन्दनाय परियोसाने अपुच्छिता. 969 भासितो सकलो दीपो देवो भासेन वो इध किन्नु कम्मं करित्वान देवलोकं इतो गता. 970 महाथूपे कतं कम्मं तस्स व्याकासि देवता एवं तथागते तस्मिं पसादेहि महम्फलो 971 पुप्फयानत्तयं थूपे इट्ठिकानि चितं चितं समं पठविया कत्वा इद्धिमन्तोव सादयुं. 972 नववारे चितं एवं सब्बा ओसादयिंसु ते अथ राजा भिक्खुसङ्घ सन्निपात मकरयी. 973 तत्रा सीतिसहस्सानि सन्निपातम्हि भिक्खवो राजा सङ्घं उपागम्म पूजेत्वा अभिवन्दिय 974 इट्ठकोसीदने हेतुं पुच्छि सङ्घो वियाकरि चिरट्ठितत्थं थूपस्स इद्धिमन्तेहि भिक्खुहि. 975 कतं एवं महाराज नैदानि करिस्सरे अञ्ञथत्तं अकत्वा त्वं महाथूपं समापय. 976 तं सुत्वात्तमनो राजा थूपे कम्म मकारयि पुप्फयानेसु दससुइट्ठिका दसकोटियो. 977 भिक्खुसंघो सामणेरं उत्तरं सुमनम्पि च चेतिय धातुगब्भत्थं पासाणे मेदवण्णके, 978 आरथाति योजेसुं ते गन्त्वा उत्तरं कुरुं असीतिरतनायाम वित्थारेर विभायुरे 979 अट्ठङ्गुलानि बहले गण्ठिपुप्फनिभे सुभे छ मेदवण्ण पासाणे आहरिंसु खणे ततो. 980 पुप्फयानस्स उपरि मज्झे एकं निपातिय चतुपस्सम्हि चतुरो मञ्जुसं विय छादिय 981 एकं पिधानकत्थाय दिसाभागे पुरत्थिमे अदस्सनं करित्वाते [a] ठपयिंसु महिद्धिका. ---------------------------------------------- [D] आसनं तारयित्वान-potthakesu. [SL Page 116] [\x 116/] 982 Majjhamhi धातुगब्भस्स तस्स राजा अकारयी रतनमयं बोधिरुक्खं सब्बाकार मनोरमं. 983 अट्ठारसरतनिको खन्धो साखस्स पञ्च च पवालमयमूलो सो इन्दनीले पतिट्ठितो 984 सुसुद्ध रजतखन्धो मणिपत्तेहि सोभितो हेममय पण्डुपत्त फलो पवाल अङ्कुरो. 985 अट्ठ मङ्गलिका तस्स खन्धो पुप्फलता पिच चतुप्पदानं पन्तीच हंसपन्ति च सोभना. 986 उद्धं चारु वितानन्ते मुत्ताकिङ्किनि जालकं सुवण्णघट पन्तीच दामानिच तहिं तहिं. 987 वितान चतुकोनम्हि लम्बिंसु मुत्तदामका नवसतसहस्सग्घो एकेको आसि लम्बितो 988 रविन्दुतारारूपानि नानापदुमकानि च रतनेहि कतानेव विताने अप्पितानहुं 989 अट्ठुत्तरसहस्सानि वत्थानि विविधानि च महग्घनानारङ्गानि विताने लम्बिता नहुं. 990 बोधिं परिक्खिपित्वान नानारतन वेदिका महामलक मुत्ता हि सन्थारोतु तदन्तरे 991 नाना रतन पुप्फानं चतुगन्धुदकस्स च पुण्ण पुण्ण घटपन्ति बोधिमूले कता नहुं 992 बोधिपाचीन पञ्ञत्ते पल्लङ्के कोटि अग्घके सोवण्ण बुद्धपटिमं निसीदापयि भासुरं. 993 सरीरावयवा तस्सा पटिमाय यथारहं नानावण्णेहि रतनेहि कता सुरुचिरा अहुं. 994 महाब्रह्मा ठितो तत्थ रजतच्छत्तधारको विजयुत्तर सङ्खेन सक्को च अभिसेकदो 995 वीणाहत्थो पञ्चसिखो कालनागो सनाटको सहस्सहत्थो मारोच सहत्थि सह धीतुहि [b] 996 पाचीनपल्लङ्कनिभा तीसु सेस दिसासुपि कोटि कोटि धनग्घाव पल्लङ्का अत्थता अहुं. ------------------------------------------------- [B] सहकिङ्करो म: वंसे. [SL Page 117] [\x 117/] 997 बोधिं उस्सीसके कत्वा नानारतन मण्डितं कोटिधनग्घकं येव पञ्ञत्तं सयनं अहु. 998 सत्तसत्ताह ठानेसु तत्थ तत्थ यथारहं अधिकारे अकारेसि ब्रह्मायाचन मेवच 999 धम्मचक्कप्पवत्तिञ्च पब्बज्जम्पि यसादिनं भद्दवग्गियानं पब्बज्जं जटिल दमनम्पि च. 1000 बिम्बिसारागमञ्चापि राजगहप्पवेसनं वेलुवनस्स गहणं असीति सावके तथा, 1001 कपिळवत्थु गमनञ्च तत्थेव रतनचङ्कमं राहुलनन्द पब्बज्जं गाहंजेतवनस्स च 1002 अम्बमूले पाटिहीरं तावतिंसम्हि देसनं देवोरोहन पाटिहीरं थेरपञ्हे समागमं, 1003 महासमय सुत्तन्ता राहुलोवाद मेव च महामङ्गल सुत्तञ्च धनपाल समागमं. 1004 आलवकङ्गुलि मालञ्च अपलालदमनम्पि च पारायनक समितिं आयुवोस्सज्जनं तथा. 1005 सूकरमद्दवग्गाहं सिङ्गिवण्णयुगस्स च पसन्नोदक पानञ्च परिनिब्बाण मेवच. 1006 देवमनुस्स परिदेवं थेरेन पादवन्दनं दहनं अग्गिनिब्बाणं तत्थ सक्कार मेवच 1007 धातुविभागं दोणेन पासादजनकानि च येभुय्येन अकारेसि जातकानि सुजातिमा. 1008 वेस्सन्तर जातकन्तु वित्थारेन अकारयि तुसिता पुरतो याव बोधिमण्डं तथेवच. 1009 चतुद्दिसं ते चत्तारो महाराजा ठिता अहुं तेत्तिंस देवपुत्तो च द्वत्तिंसा च कुमारियो. 1010 यक्खसेनापती अट्ठ वीसती च ततो परि अञ्जलिं पग्गहा देवा पुप्फपुण्णघटा ततो: 1011 नच्चका देवता चेव तुरिय वादकदेवता अदासगाहका देवा पुप्फसाखधरा तथा. 1012 पदुमग्गाहकादेवा अञ्ञे देवाच नेकधा रतनग्घिय पन्तीच धम्मचक्कान mevaca, [SL Page 118] [\x 118/] 1013 खग्गधरा देवपन्ति देवा पातिधरा ततो तेसं सीसे पञ्चहत्था गन्धतेलस्स पूरिता, 1014 दुकूलवट्टिकापन्ति सदा पज्जलिता अहु फलिकग्घिचतुक्कण्णे एकेके च महामणिं. 1015 सुवण्णमणिमुत्तानं रसयो वजिरस्स च चतुक्कण्णेसु चत्तारो कताहेसुं पभस्सरा. 1016 मेदवण्णक पासाण भित्तियं एव उज्जला विज्जुता अप्पिता आसुं धातुगब्भेहि भूसिता. 1017 रूपकानेत्थ सब्बानि धातुगब्भे मनोरमे घनकोट्टिम हेमस्स कारापेसि महीपति 1018 इन्दगुत्तो महाथेरो छळभिञ्ञो महामती कम्माधिट्ठायको एत्थ सब्बं संविदही इमं. 1019 सब्बं राजद्धिया एत्थ देवतानञ्च इद्धिया इद्धिया अरियानञ्च असम्बाधं पतिट्ठितं. थूपकरण कथा. -------- 1020 धातुगब्भम्हि कम्मानि निट्ठापेत्वं अरिन्दमो सन्निपातं कारयित्वा सङ्घस्स इदमब्रवी, 1021 धातुगब्भम्हि कम्मानि मया निट्ठापितानि ति सुवे धातु निधेस्सामि भन्ते जानाथ धातुयो 1022 इदं वत्वा महाराजा नगरं पाविसी ततो धातु आहरकं भिक्खुं भिक्खुसङ्घो विचिन्तयी, 1023 सोनुत्तरं नामयतिं पूजा परिवेण वासिकं धाताभिहार कम्मम्ही छळभिञ्ञं नियोजयी, 1024 चारिकं चरमानम्हि नाथे लोकहिताय हि नन्दुत्तरोति नामेन गङ्गातीरम्हि मानवो, 1025 निमन्तेत्वा भिसम्बुद्धं ससङ्घं सो अभोजयी सत्था पयागपट्ठाने ससङ्घो नावमारुहि, 1026 तत्थ भद्दजि थेरोतु छळभिञ्ञो महिद्धिको जलपक्खलितट्ठानं दिस्वा भिक्खु इदं वदि, 1027 महापनाद भूतेन मया वुत्थो सुवण्णयो पासादे पतितो एत्थ पञ्चवीसति yojano. [SL Page 119] [\x 119/] 1028 तं पापुणित्वा गङ्गाय जलं पक्खलितं इध भिक्खू असद्दहन्ता ते सत्थुनो तं निवेदयुं, 1029 ततो सत्था वियाकासि भद्दजिस्सेव भिक्खुनो पुब्बकम्माभिभावत्थं इमा गाथा अभासयी, 1030 पतादो नाम सो राजा यस्स थूपो सुवण्णयो तिरियं सोळसुब्बेधो उच्चमाहु सहस्सधा. 1031 सहस्स खण्डसतखण्ड धजासुं हरितामया अनच्चुं तत्थ गन्धब्बा छसहस्सानि सत्तधा. 1032 एवमेतं तदा आसि यथा भासति भद्दजि. सक्को अहं तदा आसिं वेय्यावच्चकरो तव. 1033 एवं वत्वा महावीरो सब्बदस्सी इदब्रवी तेनहि त्वं विनोदेहि सब्बेसं संसयं इति 1034 इतिवुत्ते तु से थेरो उग्गन्त्वान नभोतलं ञापेतुं ब्रह्मलोकेहि वसवत्तिसमत्थतं. 1035 इद्धिया नभमुग्गन्त्वा सत्ततालसमे ठितो दुस्सथूपं ब्रह्मलोके ठपेत्वा वड्ढिते करे. 1036 इधानेत्वा दस्सयित्वा जनस्स पुन तं तहिं हपयित्वा यथाठाने इद्धिया गङ्गमागतो. 1037 पादङ्गुट्ठेन पासादं गहेत्वा थूपिकाय सो उस्सापेत्वान दस्सेत्वा जनस्स खिपि तं तहिं. 1038 नन्दुत्तरो मानवको दिस्वा तं पाटिहारियं परायत्तमहं धातुं पहू आनयितुं सिया. 1039 इति पत्थेसि तेनेतं सङ्घो सोनुत्तरं यतिं तस्मिं कम्मे नियोजेसि सोळसवस्सिकं अपि. 1040 आहरामि कुतो धातुं इतिसङ्घे मपुच्छि सो कथेसि संघो थेरस्स तस्स ता धातुयो इति. 1041 परिनिब्बाण मञ्चम्हि निपन्नो लोकनायको धातूहिपि लोकहितं कातुं देविन्द मब्रवी. 1042 देविन्दट्ठसु देणेसु मम सरीरधातुसु एकं दोणं रामगामे कोळियेहिच सक्कतं. 1043 नागलोकं ततो नीतं ततो नागेहि सक्कतं लङ्कादीपे महाथूपे निधानाय bhavissati. [SL Page 120] [\x 120/] 1044 महाकस्सप थेरोपि दीघदस्सी महायति धम्मासोक नरिन्देन धातुवित्थार कारणा. 1045 राजगहस्स सामन्ते रञ्ञो अजातसत्तुना कारापेन्तो महाधातु निधानं साधुसङ्खतं. 1046 सत्तदोणानि धातूनं आहरित्वान कारयी रामगामम्हि दोणन्तु सत्थु चित्तञ्ञुनाग्गही. 1047 महाधातु निधानन्तं धम्मासोकोपि भूपति पस्सित्वा अट्ठमं दोणं आणापेतुं मतिं अका. 1048 महाथूपे निधानत्थं विहितं तुं जिनेति ति धम्मासोकं निवारेसि तत्थ खीणासवा यती. 1049 रामगामम्हि थूपोतु गङ्गातीरे कतो ततो भिज्जि गंगाय ओघेन सो तु धातुकरण्डको. 1050 समुद्दं पविसित्वान द्विधा भिन्नो जले तहिं नानारतन पीठम्हि अट्ठा रंसिसमाकुलो. 1051 नागा दिस्वा करण्डं तं कालनागस्स राजिनो मञ्जेरिक नागभवनं उपगम्म निवेदयुं. 1052 दसकोटि सहस्सेहि गन्त्वा नागेहि सो तहिं धातु ता अभिपूजेत्वा नेत्वान भवनं सकं. 1053 सब्बरतन मयं थूपं तस्सोपरि घरन्तथा मापेत्वा सहनागेहि सदा पूजेति सादरो. 1054 आरक्खा महती तत्थ गन्त्वा धातु इधानय सुवे धातुनिधानं हि भूमिपालो करिस्सति. 1055 गरुकं सङ्घवचनं सुत्वा साधुति सो पन गन्तब्बकालं पेक्खन्तो परिवेण मगा सकं. 1056 भविस्सति सुवे धातु निधानन्ति महीपति चारेसि नगरे भेरिं सब्बकिच्च विधायकं. 1057 नगरं सकलं चेव इधा गामिञ्च अञ्जयं अलङ्कारिय सक्कच्चं नागरे च विभूसयि. 1058 सक्को देवानमिन्दोच लङ्कादीप मसेसकं आमन्तेत्वा विस्सकम्मं अलंकारयि नेकधा. 1059 नगरस्स चतुद्वारे वत्थभत्तादिकानि सो महाजन पबोधत्थं ठपापेसि नराधिपो. [SL Page 121] [\x 121/] 1060 Uposathe पण्णरसे अपरण्हे सुमानसो पण्डितो राजकिच्चेसु सब्बालङ्कार मण्डितो. 1061 सब्बाहि नाटकित्थीहि योधेहि परिवारितो महताच जनोघेन हत्थि अस्सरथेहि च. 1062 नानाविध विभूसेहि सब्बसो परिवारितो आरुय्ह सो रथवरं सुसेत चतुसिन्धवं. 1063 भूसितं कुण्डलं हत्थिं कारेत्वा पुरतो सुभं सुवण्ण चङ्गोट धरो सेतच्छत्तस्स हेट्ठतो. 1064 अट्ठुत्तर सहस्सानि नागरनारियो सुभा सुवण्णघट भुसायो तं रतं परिवारयुं. 1065 नानापुप्फसमुग्गानि तथेव दण्डदीपिका तत्तका तत्तकायेव धारयित्वान इत्थियो. 1066 अट्ठुत्तर सहस्सानि दारका समलङ्कता गहेत्वा परिवारेसुं नानावण्णद्धजे सुभे. 1067 नानातुरिय घोसेहि अनेकेहि तहिं तहिं हत्थस्स रथसद्देहि भिन्दन्तो विय भूतलं. 1068 यन्तो महामेघवन उय्यानं सो महायसो यन्तोव नन्दनवनं देवराजा असोभथ. 1069 रञ्ञो निग्गमनारम्भे पुरे तुरियरावकं परिवेणे निसिस्सोव सुत्वा सोनुत्तरो यति. 1070 निम्मुज्जित्वा पठवियं गन्त्वान नागमन्दिरं नागराजस्स पुरतो तत्थ पातुरहू लहुं. 1071 वुट्ठाय अभिवादेत्वा पल्लङ्के तं निवेसिय सक्करित्वान नागिन्दो पुच्छि आगतदेसकं. 1072 तस्मिं वुत्ते अथो पुच्छि तस्सागमन कारणं वत्वाधिकारं सब्बं सो संघसन्देस मब्रवि. 1073 महाथूप निधानत्थं बुद्धेन विहिता इध तव अत्थगता धातु देहि ताकिर मे तुवं. 1074 तं सुत्वा नागराजा सो अतीव दोमनस्सितो पहू अयं हि समणो बलक्कारेन गण्हितुं. 1075 तस्मा अञ्ञत्थ नेतब्बा धातुयो इति चिन्तयी तत्थठितं भागिनेय्यं आकारेण निवेदयी. [SL Page 122] [\x 122/] 1076 नामेन सो वसु दत्तो [a] जानित्वा तस्स इङ्गिता. गन्त्वा तं चेतियघरं गिळित्वा तं करण्डकं 1077 सिनेरु पादं गन्त्वान कुण्डलावत्तको सयि तियोजक सतं दीघो भोगो योजनमत्ततो. 1078 अनेकानि सहस्सानि मापितानि फणानितु धूमायति पज्जलति सयित्वा सो महिद्धिको 1079 अनेकानि सहस्सानि अत्तना सदिसे अगी मापयित्वा सयापेसि समन्ता परिवारिते. 1080 बहू नागाच देवाच ओसरिंसु तहिं तदा युद्धं उभिन्नं नागानं पस्सिस्साम मयं इति 1081 मातुलो भागिनेय्येन हटा ता धातुयो इति ञत्वा थेरं ता धातु नत्थि मे सन्तिके इति. 1082 आदितो येव सो थेरो तासं धातून मागमं मन्त्वान नागराजन्तं देहि धातूति अब्रवि. 1083 अथ ञत्वा सञ्ञपेतुं थेरं सो उरगाधिपो तं आदा चेतिय घरं गन्त्वा तं तस्स वण्णयी. 1084 अनेकधा अनेकेहि रतनेहि सुसङ्खतं सेट्ठेन चेतियघरं पस्स भिक्खु सुनिम्मलं. 1085 लङ्कादीपम्हि सकले सब्बानि रतनानि च सोपानन्ते ठपितम्हि नाग्घन्तञ्ञेसु का कथा. 1086 महासक्कार ठानम्हा अप्पसक्कार ठानतं धातूनं नयनं नाम नयुत्तं भिक्खु वो इदं. 1087 सच्चाभिसमयो नाग तुम्हकं हि नविज्जति सच्चाभिसमयट्ठानं नेतुं सक्काहि धातुयो. 1088 धातुनिधान मज्जेव सोहि राजा करिस्सति तस्मा पपञ्चं अकत्वा लहुं मे देहि धातुयो 1089 नागो आह सचे भन्ते तुवं पस्ससि धातुयो गण्हित्वा याहि तं थेरो तिक्खत्तुं च अनापयि. 1090 सुखुमतरं मापयित्वा थेरो तत्थ ठितोव सो भागिनेय्यस्स वदने हत्थं पक्खिपि तावदे. --------------------------------------------- [A] वासुलदत्तो-म: वंसे. [SL Page 123] [\x 123/] 1091 धातुकरण्ड मादाय तिट्ठनागाति भासिय निम्मुज्जित्वा पठवियं परिवेणम्हि उट्ठहि. 1092 नागराजा ततो भिक्खु अम्हेहि वञ्चितो इति धातु आनयनत्थाय भागिनेय्यस्स पाहिणि. 1093 भागिनेय्योतु कुच्छिम्हि अपस्सित्वा करण्डकं परिदेवमानो आगन्त्वा मातुलस्स निवेदयी. 1094 तदा सो नागराजापि वञ्चितम्हा मयं इति परिदेवि नागा सब्बेपि परिदेविंसु पण्डिता. 1095 भिक्खुनागस्स विजये तुट्ठा देवा समागता धातुयो पूजयन्ताव तेनेव सह आगमुं. 1096 परिवेमाना आगन्त्वा नागा सङ्घस्स सन्तिके बहुधा परिदेविंसु धाताहरण दुक्खिता. 1097 तेसं सङ्घो नुकम्पाय थोकं धातुमदापयी तेन ते तुट्ठा आगन्त्वा पूजाभण्डानि आहरुं. 1098 सक्को रतनपल्लङ्कं सुवण्णचङ्गोट मेवच आदाय सहदेवेहि तं ठानं समुपागतो. 1099 थेरस्स उग्गतट्ठाने कारिते विस्सकम्मुना पतिट्ठपेत्वा पल्लङ्कं सुद्धे रतन मण्डपे. 1100 धातुकरण्डमादाय तस्स थेरस्स हत्थतो चङ्गोटके ठपेत्वान पल्लङ्कपवरे वसी. 1101 ब्रह्मा छत्तमधारेसी तुसितो वालवीजनिं मणिताल वण्टं सुयामो सक्को सङ्खं तु सोदकं. 1102 चत्तारोच महाराजा अट्ठंसु खग्गपाणिनो समुग्गहत्था तेत्तिंस देवपुत्ता महिद्धिका. 1103 पारिच्छत्तक पुप्फेहि पूजयन्ता तहिं गता कुमारिकाच द्वत्तिंस दण्डदीपक धारिका. 1104 पलापेत्वा दुट्ठयक्खे यक्खसेनापती पन अट्ठवीसति अट्ठंसु आरक्खं कुरुमानका. 1105 वीणं चारय मानोव अट्ठा पञ्चसिखो तहिं रङ्गभूमिं सज्जयित्वा तिम्बरु तुरिय घोसवा. 1106 अनेका देवपुत्ता च साधुगीतप्पयोजका महाकालो नागराजा थुतमानो अनेकधा. [SL Page 124] [\x 124/] 1107 दिब्बतुरियानि वज्जन्ति दिब्बसंगीति वत्तति दिब्बगन्धादि वस्सानि वस्सापेन्तिच देवता 1108 सो इन्दगुत्तत्थेरोतु मारस्स पटिसेधको चक्कवाल समं कत्वा लोह छत्त मधारयि. 1109 धातूनं परितो चेव तत्थ तत्थे व पंचसु धातुनिधानेसु सज्झायं करिंसु खलु भिक्खवो. 1110 तत्थागमा महाराजा पहट्ठो दुट्ठगामणी सीसेनादाय आनीते चङ्गोटम्हि सुवण्णके. 1111 हपेत्वा धातु चङ्गोटं पतिट्ठापिय आसने धातुं पूजिय वन्दित्वा ठितो पञ्जलिको तहिं. 1112 दिब्बच्छत्ता दिकानेत्थ दिब्बगन्धा दिकानि च पस्सित्वा दिब्बतुरियानि सद्दे सुत्वा च खत्तियो 1113 अपस्सित्वा ब्रह्मदेवं तुट्ठो अच्छरियब्भुतो धातुं छत्तेहि पूजेसि लङ्का रज्जेभि सिञ्चयि. 1114 दिब्बच्छत्तं मानुसं च विमुत्तिच्छत्त मेवच सह चङ्गोटकेनेव सीसेनादाय खत्तियो 1115 इति तिच्छत्त धारिस्स लोकनाथस्स सत्थुनो तिक्खत्तुमेव मे रज्जं दम्मीति हट्ठमानसो 1116 तिक्खत्तुमेव धातूनं लङ्कारज्जमदासि सो पूजयन्तो धातुयो ता देवेहि मानुसेहिच. 1117 सहचङ्गोट केहेव सीसेनादाय खत्तियो भिक्खु सङ्घ परिब्बुळ्हो कत्वा थूपं पदक्खिणं 1118 पाचीनतो आरुहित्वा धातुगब्भम्हि ओतरि अरहन्ता छनवति कोटियो थूप मुत्तमं. 1119 समन्ता परिवारेत्वा अट्ठंसु कतपञ्जली ओतरित्वा धातुगब्भं महग्घे सयने सुभे. 1120 हपेस्सामीति चिन्तेन्ते पीतिपुण्णे नरिस्सरे सधातु धातु चङ्गोटो उग्गन्त्वा तस्स सीसतो. 1121 सत्ततालप्पमाणम्हि आकासम्हि ठितो ततो सयं करण्डो विवरि उग्गन्त्वा धातुयो ततो. 1122 बुद्धवेसं गहेत्वान लक्खण ब्यञ्जनुज्जलं गण्डम्बमूले बुद्धो व यमकं पाटिहारियं. [SL Page 125] [\x 125/] 1123 अकंसु धरमानेन सुगतेन अधिट्ठितं तं पाटिहारियं दिस्वा पसन्ने कग्गमानसा. 1124 देवा मनुस्सा अरहत्तं पत्ता द्वादस कोटियो सेसाफलत्तयं पत्ता अतीता गणनापथं. 1125 हित्वा च बुद्धवेसं तं करण्डम्हि पतिट्ठहुं ततो ओरुय्ह चङ्गोटो रञ्ञो सीसे पतिट्ठहि. 1126 सहिन्दगुत्तत्थेरेन नाटकीहि च सो पन धातुगब्भं परिहरं पत्वान सयनं सुभं. 1127 चङ्गोटं रतनपल्लङ्के ठपापेत्वा जुतिन्धरो धोवित्वान पुनो हत्थे गन्धवासित वारिना 1128 चतुजातिय गन्धेन उब्बट्टेत्वा सगारवो करण्डं विवरित्वान तागहेत्वान धातुयो 1129 इति चिन्तेसि भूमिन्दो महाजन हितत्थिको अनाकुला केहि चिपि यदि हेस्सन्ति धातुयो. 1130 जनस्स सरणं हुत्वा यदि ठस्सन्ति धातुयो सत्थु निपन्नाकारेन परिनिब्बाण मञ्चके. 1131 निपज्जन्तु सुपञ्ञत्ते आसनम्ही महारहे इति चिन्तिय सो धातु ठपेसि सयनुत्तमे. 1132 तदाकारा धातुयोच सयिंसु सयनुत्तमे आसाळ्ह सुक्कपक्खस्स पण्णरस उपोसथे. 1133 उत्तरासाळ्ह नक्खत्ते एवं धातु पतिट्ठिता सहधातु पतिट्ठाना अकम्पित्थ महामही. 1134 पाटिहीरानि नेकानि पवत्तिंसु अनेकधा राजा पसन्नो ता धातु सेतच्छत्तेन पूजयी. 1135 लङ्काय रज्जं सकलं सत्ताहानि अदासि च काये च सब्बालङ्कारं धातु गब्भम्हि पूजयी. 1136 तथानाटकियो मच्चा परिसा देवताऽपि च वत्थ गुळ घतादीनि दत्वा संघस्स भूपति. 1137 भिक्खूहि गणसज्झायं कारेत्वा खिल रत्तियं ततो च सो महाराजा पुरे भेरिं चरापयि. 1138 वन्दन्तु पि च सत्ताहं सब्बे पुञ्ञत्थिका जना इन्दगुत्तो महाथेरो अधिट्ठासि mahiddhiko. [SL Page 126] [\x 126/] 1139 धातुवन्दितु कामा ये लङ्कादीपम्हि मानुसा तं खणं येव आगन्त्वा वन्दन्तु धातुयो इध. 1140 यथा सकसकघरं तथेवा दिट्ठितं अहु सो महा भिक्खु संघस्स महाराजा महायसो 1141 महादानं पवत्तेत्वा सत्ताहं च निरन्तरं आचिक्खि धातुगब्भम्हि किच्चं निट्ठापितं मया 1142 धातुगब्भपिधानन्तु सङ्घो जानितु मरहति संघो ते द्वे सामणेरे तस्मिं कम्मे नियोजयी. 1143 पिदहिंसु धातुगब्भं पासाणेनाहटेन ते मालेत्थ मा मिलायन्तु गन्धा सुस्सन्तु मा इमे. 1144 मा निब्बायन्तु दीपा च मा किञ्चापि विपज्जतु मेदवण्ण छपासाणा सन्धियन्तु निरन्तरा. 1145 इति खीणासवा तत्थ सब्बमेतं अधिट्ठहुं आणापेसि महाराजा यथासत्ति महाजनो 1146 धातुनिधानकानेत्थ करोतूति हितत्थिको महाधातु निधानस्स पिट्ठिम्हि च महाजनो अका सहस्स धातूनं निधानानि यथा बलं. 1147 पिदहापिय तं सब्बं राजा थूपं समापयि चतुरस्सचयं तत्थ चेतियम्हि समापयि. 1148 अनिट्ठिते छत्तकम्मे सुधाकम्मेच चेतिये मारणन्तिक रोगेन राजा आसि गिलानको. 1149 तिस्सं पक्कोसयित्वा सो कनिट्ठं दीघवापितो थूपे अनिट्ठितं कम्मं निट्ठापेहीति अब्रवी. 1150 भातुनो दुब्बलत्ता सो तुन्नवायेहि कारिय कञ्चुकं सुद्धवत्थेहि तेन छादिय चेतियं. 1151 चित्तकारेहि कारेसि वेदिकं तत्थ साधुकं पन्तिं पुण्णघटानञ्च पञ्चङ्गुलिक पत्तिकं 1152 नळकारेहि कारेसि छत्तं वेलुमयं तथा खरपत्तमये चन्द सुरिये मुद्दवेदिकं. 1153 लाखाकुङ्कुमके हेतं चित्तयित्वा सुचित्तिकं रञ्ञो निवेदयी थूपे कातब्बं निट्ठितं iti. [SL Page 127] [\x 127/] 1154 सिविकाय निपज्जित्वा इधागन्त्वा महीपति पदक्खिणं करित्वान सिविकायेव चेतियं. 1155 वन्दित्वा दक्खिण द्वारे सयने भूमिसत्थते सयित्वा दक्खिण पस्सेन सो महाथूप मुत्तमं. 1156 सयित्वा वामपस्सेन लोहपासाद मुत्तमं पस्सन्तो सुमनो आसि भिक्खुसङ्घ पुरक्खतो 1157 गेलञ्ञ पुच्छनत्थाय आगतातु ततो ततो छन्नवतिकोटि भिक्खू तस्मिं आसुं समागमे. 1158 गणसज्झाय मकरु वग्गबन्धेन भिक्खवो थेरपुत्ताभयत्थेरं तत्थादिस्वा महीपति. 1159 अट्ठवीस महायुद्धं युज्झन्तो अपराजयं यो सो न पच्चुदावत्तो महायोधो वसी मम. 1160 मच्चुयुद्धम्हि सम्पत्ते दिस्वा मञ्ञे पराजयं इदानि सो च नोपेति थेरो थेरसुताभयो. 1161 इति चिन्तेसि सो थेरो जानित्वा तस्स चिन्तितं करिन्दनदिया तीरे वसं पञ्जलि पब्बते. 1162 पञ्च खीणा सवसत परिवारेन इद्धिया नभासागम्म राजानं अट्ठासि परिवारिय. 1163 राजा दिस्वा पसन्नो तं पुरतो च निसीदिय तुम्हे दसमहायोधे गण्हित्वान पुरे अहं. 1164 युज्झिं इदानि एको च मच्चुना युद्धमारभिं मच्चुसत्तुं पराजेतुं नसक्कोमीति आहच. 1165 आहथेरो महाराज माभायि मनुजाधिप किलेस सत्तुं अजिनित्वा अजेय्यो मच्चुसत्तुको 1166 सब्बम्पि सङ्खार गतं अवस्सं येव भिज्जति तस्मा अनिच्चा सङ्खारा दुक्खा नत्ताति चिन्तिय. 1167 दुतिये अत्तभावेपि धम्मच्छन्दो महाहि ते उपट्ठिते देवलोके हित्वा दिब्बं सुखं तुवं 1168 इधागम्म बहुं पुञ्ञं अकासि च अनेकधा करणम्पेक रज्जस्स सासनुज्जोतनाय ते. 1169 महापुञ्ञम्पि यावज्ज दिवसाव तया कतं सब्बमनुस्सरमेवंते सुखं sajju bhavissati. [SL Page 128] [\x 128/] 1170 Therassa वचनं सुत्वा राजा अत्तमनो अहु अवस्सयो द्वियुद्धम्हि तुवं मेऽसि अभासि तं. 1171 तदा पता हरापेत्वा पहट्ठो पुञ्ञपोत्थकं वावेतुं लेखकं आह सो तं वाचेसि पोत्थकं. 1172 एकून सत विहारा महाराजेन कारिता एकून वीसकोटीहि विहारो मरिच वट्टिच. 1173 उत्तमो लोहपासादो तिंसकोटीहि कारितो महाथूपे अनग्घानि कारिता चतुवीसति. 1174 महाथूपम्हि सेसानि कारितानि सुबुद्धिना कोटिसहस्सं अग्घन्ति महाराजाति वाचयी. 1175 कोळम्बनाम मलये अक्खक्खायिक छातके कुण्डलानि महग्घानि दुवे दत्वान गण्हिय. 1176 खीणासवानं पञ्चन्नं महाथेरानमुत्तमो दिन्नो पसन्न चित्तेन कङ्गुअम्बिल पिण्डको 1177 चुळङ्गनिय युद्धम्हि पराजित्वा पलायता कालं घोसापयित्वान आगतस्स विहायसा. 1178 खीणासवस्स यतिनो अत्तान मनपेक्खिय दिन्नं सरक भत्तन्ति वुत्ते आह महीपति. 1179 विहारमङ्गसत्ताहे पासादस्स महे ततो थूपारम्भन सत्ताहे तदा धातु निधानके. 1180 चतुद्दिसस्स उभतो सङ्घस्स महतो मया महारहं महादानं असेसम्पि पवत्तितं. 1181 महाविसाख पूजञ्च चतुवारम कारयिं दीपे सङ्घस्स द्विक्खत्तुं तिचीवरमदापयिं. 1182 सत्त सत्त दिनानेव दीपरज्जमहं इमं पञ्चक्खत्तुं सासनम्हि अदासिं हट्ठमानसो. 1183 सततं द्वादसट्ठाने सप्पिना सुद्धवट्टिया दीपसहस्सं जालेसिं पूजेन्तो सुगतं अहं. 1184 निच्चं अट्ठारसट्ठाने वेज्जेहि विहितं अहं गिलानभत्तं भेसज्जं गिलानान मदापयिं. 1185 चतुत्ताळीसठानम्हि सङ्खतं मधुपायसं तत्तकेयेव ठानेसु telullopakameva ca [SL Page 129] [\x 129/] 1186 Ghate pakke महाजाल पूवे ठानम्हि तत्तके तथेव सहभत्तेहि निच्चमेव अदापयिं 1187 उपोसथ दिवसेसु मासे मासे च अट्ठसु लङ्कादीपे विहारेसु दीपतेलमदापयिं. 1188 धम्मदानं महन्तन्ति सुत्वा आमिसदानतो लोहपासादके हेट्ठा सङ्घमज्झम्हि आसने 1189 ओसारेस्सामि सङ्घस्स मङ्गलसुत्त मिच्चहं निसिन्नो ओसारयितुं नासक्खिं सङ्घगारवा. 1190 ततोप्पभुति लङ्कायं विहारेसु तहिं तहिं धम्मकथं कथापेसिं सक्करित्वान देसके. 1191 धम्मकथिकथेरस्स सप्पिफाणित सक्खरं नाळिं नाळिमदापेसिं दापेसिं चतुरङ्गुलं. 1192 मुट्ठिकं यट्ठिमधुकं दापेसिं साटकद्वयं सब्बं पिस्सरिये दानं नमे हासेति मानसं. 1193 जीवितं अनपेक्खित्वा दुग्गतेन सता मया दिन्नं दानद्वयं एव तं मे हासेति मानसं. 1194 तं सुत्वा अभयो थेरो तं दानद्वयमेव सो रञ्ञो चित्तप्पसादत्थं संवण्णेसि अनेकधा. 1195 तेसु पञ्चसु थेरेसु कङ्गुअम्बिल गाहको मलियदेव महाथेरो सुमन कूटम्हि पब्बते. 1196 नवन्नं भिक्खुसतानं दत्वा तं परिभुञ्जिसो पठवीपालको धम्मगुत्तत्थेरोतु तम्पन. 1197 कल्याणिक विहारम्हि भिक्खूनं भाजयं ततो परसट्ठिसङ्खानं [a] परिभोगमकासयं. 1198 तलङ्गवासिको धम्म दिन्नत्थेरो पियङ्गुको दीपे दस सहस्सानं दत्वान परिभुञ्जि तं. 1199 मङ्गनवासिको खुद्द तिस्सत्थेरो महिद्धिको केलासे सट्ठिसहस्सानं दत्वान परिभुञ्जि तं. 1200 महाव्यग्घो च थेरो तं ओक्कनराध [b] विहारके दत्वा सतानं सत्तन्नं परिभोग मकासयं. 1201 सरकभत्तग्गाहीतु थेरो पियङ्गुदीपके द्वादसभिक्खु सहस्सानं दत्वान परिभुञ्जि तं. --------------------------------------------------- [A] दसद्धसतसंखानं-म: व: [b] ओक्कागन-ma: va: [SL Page 130] [\x 130/] 1202 Iti वत्वा भयत्थेरो रञ्ञो हासेसि मानसं राजा चित्तं पसादेत्वा तं थेरं इदमब्रवी. 1203 चतुवीसति वस्सानं संघस्स उपकारको अयं मे होतु कायोपि संघस्स उपकारको. 1204 महाथूपदस्सनट्ठाने संघस्स कम्ममालके सरीरं सङ्घदासस्स तुम्हे झापेथ मे इति 1205 कणिट्ठं आह भो तिस्स महाथूपे अनिट्ठितं निट्ठापेहि तुवं सब्बं कम्मं सक्कच्च साधुकं. 1206 सायं पातो च पुप्फानि महाथूपम्हि पूजय तिक्खत्तुं उपहारञ्च महाथूपस्स कारय. 1207 पटियादितं च यं वट्टं मया सुगत सासने सब्बं अपरिहापेत्वा तात वत्तय तं तुवं. 1208 संघस्स तात किच्चेसु मापमादित्थ सब्बदा इति तं अनुसासित्वा तुण्ही आसी महीपति. 1209 तङ्खणं गणसज्झायं भिक्खुसंघो अकासि च. देवता छ रथेचेव छहि देवेहि आनयुं. 1210 याचुं विसुं विसुं देवा राजानं ते रथे ठिता अम्हाकं देवलोकं त्वं एहि राजमनोरमं. 1211 राजा तेसं वचो सुत्वा यावधम्मं सुणोमहं अधिवासेथ तावाति हत्थाकारेन वारयी. 1212 वारेति गणसज्झाय मिति मन्त्वान भिक्खवो सज्झायं ठपयुं राजा पुच्छि तं ठानकारणं. 1213 आगमेथाति सञ्ञाय दिन्नत्ता ति वदिंसु ते राजा नेतं तथा भन्ते इति वत्वान तं वदि. 1214 तं सुत्वान जना केचि भीतो मच्चुभया अयं विप्पलपतीति मञ्ञिंसु तेसं कङ्खाविनोदनं. 1215 कारेतुं अभयत्थेरो राजानं एवमाह सो जानापेतुं कथं सक्का आनीता ते रथा इति. 1216 पुप्फदामं खिपापेसि राजा नभसि पण्डितो तानिलग्गानि लम्बिंसु रथिसासु विसुं विसुं. 1217 आकासे लम्बमानानि तानि दिस्वा महाजनो कङ्खं पटिविनोदेसि राजा थेरमभासि तं. [SL Page 131] [\x 131/] 1218 Katamo devalokehi rammo bhante ti सोब्रवी तुसितानं पुरं राज रम्मं इति सतं मतं. 1219 बुद्धभावाय समयं ओलोकेन्तो महादयो मेत्तेय्यो बोधिसत्तोपि वसते तुसिते पुरे. 1220 थेरस्स वचनं सुत्वा महाराजा महामति ओलोकेन्तो महाथूपं निपन्नोव निमीलयि. 1221 चवित्वा तं खणंयेव तुसिता आगते रथे. निब्बत्तित्वा ठितो येव दिब्बदेहो अदस्सथ. 1222 कतस्स पुञ्ञकम्मस्स फलं दस्सेतु मत्तनो महाजनस्स दस्सेन्तो अत्तानं समलङ्कतं. 1223 रथट्ठो येव तिक्खत्तुं महाथूपं पदक्खिणं कत्वान थूपं संघञ्च वन्दित्वा तुसितं अगा. 1224 नाटकियो इधागन्त्वा मकुटं यत्थ मोचयुं मकुटमुत्तसालाहि एत्थ साला कता अहु. 1225 चितके ठपिते रञ्ञो सरीरम्हि महाजनो यत्थ विरविंसु तत्थ साला तन्नामिका अहु: 1226 रञ्ञो सरीरं झापेसुं यस्मिं निस्सीम मालके सो एवमालको एत्थ वुच्चते राजमालको. 1227 दुट्ठगामिनि राजा सो सद्धो दानगुणे रतो मेत्तय्यस्स भगवतो हेस्सति अग्गसावको. 1228 रञ्ञो पिता पिता तस्स माता माता भविस्सति सद्धातिस्सो कनिट्ठोतु दुतियो हेस्सति सावको 1229 सालिराजकुमारो यो तस्स रञ्ञो सुतो तु सो मेत्तेय्यस्स भगवतो पुत्तो येव भविस्सति. 1230 इतिच वचन सेट्ठं सेट्ठखीणासवानं अवितथ थिरभूतं भुततो संविदित्वा सुगतचरित सब्बं सब्बसो चिन्तयित्वा तुसिति पवरसत्तं बोधिसत्तं भजन्तु. अभय दुट्ठगामणिरञ्ञो तुसित देवलोक गमनकथा निट्ठिता. ---------------------------------------- [SL Page 132] [\x 132/] 1231 दुट्ठगामणी रञ्ञोतु रज्जे फिता जना अहु सालिराजकुमारोतु तस्सासि विस्सुतो सुतो. 1232 अतीव धञ्ञो सो आसि पुञ्ञ कम्मरतो सदा अतीव चारुरूपाय सत्तो चण्डालिया अहु. 1233 असोकमालादेविं तं सम्बुद्धं पुब्ब जातिया रूपेनाति पियायन्तो सो रज्जं नेव कामयी. 1234 केन सा चारुरूपसि केन चण्डालिका अहु केन असोक मालाति नामं अस्सासि सा पन. 1235 अतीते जम्बुदीपम्हि निब्बुते कस्सपे जिने बाराणसिं अञ्ञतरा दुग्गतित्थि महल्लिका. 1236 संघस्स च द्वि भिक्खूनं भत्तानि देति सादरं एकस्मिं दिवसे तस्सा घरं पगेव आगते. 1237 भिक्खू दिस्वान सा गन्त्वा भत्तंयावतु सिज्झति ताव आसनसालायं निसीदथाति अब्रवि. 1238 ते तत्थ धम्मं देसेन्ता निसीदन्ति च भिक्खवो महल्लिका च भत्तादिं निट्ठपेत्वा च सब्बसो. 1239 धीतरं पेसयी अम्म भिक्खु आनेहि त्वं इति सा गन्त्वान तदा सीघं धम्मं सुत्वा निसीदिय. 1240 साधुकारं पवत्तेन्ती यावनिट्ठान मावसि धम्मकथाय ओसाने तिक्खत्तुं साधुकारकं 1241 दत्वान सादरा तेसं वन्दित्वान इदब्रवि कालो भन्ते समायन्तु पिण्डत्थम्हं घरं इति. 1242 ततो थोकं निवत्तित्वा भदन्ता आगता इति आरोचेसि तदा माता परिभासिय आह तं 1243 चण्डालि सुचिरं कालं कत्थट्ठाने ठिता तुव भत्तादि सीतला जाता वेला आसन्नका इति. 1244 मातुया वचनं सुत्वा कुद्धा धीतापि आह तं किस्स रोससि चण्डालि धम्मो मे सुणितो तहिं. 1245 एवं धम्मं सुणन्तिं मं किमत्थं परिभासयि धीतुया वचनं सुत्वा माता धीतर मब्रवी 1246 तेनहि दानं भिक्खूनं परिवेस तुवं इति ततो पसन्ना सुमना भिक्खुसंघं उपट्ठहुं. [SL Page 133] [\x 133/] 1247 एवं ता यावजीवम्पि कत्वान कुसलं बहुं आयूनं परियोसाने देवलोकं गता उभो. 1248 तत्थ जीवित परियन्तं भुत्वा सम्पत्तियो पन ततो चुता मनुस्सेसु माताहु उत्तमे कुले 1249 धीतातु चण्डालकुले महाभोगे महद्धने मातु चण्डाल वादेन अहु चण्डालगामके. 1250 ततो चुता देवलोकं अगमंसु यथिच्छितं ततो चुता मनुस्सेसु यथावुत्तेसु जायरुं. 1251 इतिमानुस लोकचुता तिदिवं तिदिवा च चुता नरलोक मिमं अनुसंसरिता पुनदेव इमं तिदिवं अगमुं वरदानरता. 1252 देवलोका मनुस्सेसु संसरन्तिसु तासु हि एकबुद्धन्तरे तीते ठिता सीहलदीपके. 1253 मातुचण्डालवाचाय अहु चण्डालगामके जेट्ठकधीतादानासि देवकञ्ञू पमा सुभा. 1254 धम्मं सुत्वा साधुकार दानेन मुखतो पन असोकमालावण्णाभा रंसिमाला निगच्छति. 1255 सुगन्धो च सदा चाति तेनाहा सोकमालिनी एकदा किर सा पुरं आगच्छति तदापन, 1256 राजपुत्तोऽपि आयातो सेनाय परिवारितो राजपुत्तागमं ञत्वा मग्गा ओक्कम्म सापन. 1257 भीता निस्साय पाकारं अट्ठासि तङ्खणे पन राजापितं पदिस्वान इत्थिरूपन्ति चिन्तिय. 1258 अम्हो पाकार पस्सम्हि इत्थिरूपं मनोरमं केन तं कारितं एत्थ देवकञ्ञूपमं सुभं. 1259 ततो तं पुरिसावोचुं नेतं देवित्थि रूपकं एका कुमारिका देव भित्तिं निस्साय तिट्ठतीति. 1260 कुमारिकाति सुत्वान रत्तचित्तोदमब्रवि अन्तोपुरं पवेसेथ भरिया मे भविस्सति. 1261 तस्स तं वचनं सुत्वा ते गन्त्वा पुरिसा लहुं गेहं नेत्वा नहापेत्वा नानालङ्कार मण्डितं. [SL Page 134] [\x 134/] 1262 कारापेत्वा कुमारस्स पुरिसा ते निवेदयुं ततो राजकुमारो तं कत्वा सक्कार मुत्तमं 1263 अग्गमहेसिट्ठानम्हि ठपेत्वा सह संवसि तं सुत्वान महाराजा अभयो दुट्ठगामनी. 1264 वंसानुरक्खको नेसो पब्बाजेस्सामि नं इति कोधाभिभूतो हुत्वान पुत्तसन्तिक मागमि. 1265 कुमारो ओतरित्वान पितुपादानि वन्दति ततो राजा अभिरुहि पुत्तस्स भवनं सुभं. 1266 असोकमालिनी देवी रञ्ञो पादानि धोवितुं सोण्ण भिङ्कार मादाय आगच्छति तदापन. 1267 तं दिस्वाव महाराजा सारत्तो आह विम्भितो अहो रूपवती एसा सब्बलक्खण मण्डिता. 1268 ईदिसं इत्थिरतनं कथं सक्का विसज्जितुं एवं सो चिन्तयित्वान पुत्ते कोपं विनोदिय 1269 Napassa'nti कुलगोत्तं सत्तो एतस्स जन्तुनो तथापि रज्जसुखतो एसाहु उत्तमा इति एत्तकमेव वत्वासो महाराजा निवत्तयी. 1270 तस्स रञ्ञो सुतो आसी सालिनामो कुमारको महिद्धिको महापुञ्ञो सब्बट्ठानेसु पाकटो. 1271 यं यं पदेसं भजति तत्थ तत्थेव पूजितो पन्नाकारसहस्सानि आनयिंसु सदेवका. 1272 केन सो सालिनामासि केन आसि महिद्धिको केन सो सब्बठानेसु पन्नाकारे बहू लभि. 1273 लङ्कादीपम्हि अतीते अनुराधपुरे वरे एको उपासको आसि कम्मार कम्मकोविदो. 1274 सद्धो पसन्नो सो आसि बुद्धादिरतनत्तये तदा एको गहपति खेत्तसम्हार कारणा. 1275 सालिमंसादि बहूके पण्णाकारे समानियि ते दिस्वान विचिन्तेसि पण्डितो कुसलत्थिको. 1276 एतं सब्बं सुखेत्तम्हि रोपयित्वा असेसतो पण्णाकार सहस्सं व लभिस्सामि असंसयन्ति. [SL Page 135] [\x 135/] 1277 तदा पियङ्गुदीपम्हा भिक्खू खीणासवा तहिं चत्तारोव समायन्ति पिण्डत्थं सो तदा पन. 1278 हट्ठतुट्ठो पवत्तेसि गहेत्वा तेपि आनिय पुब्बपञ्ञत्ते घरम्हि निसीदापिय आसने. 1279 भोजापेत्वा पणीतेन पिण्डपातेन सब्बथा परिवारेत्वान पूजेत्वा पत्थनं अकरी तदा 1280 इमिना पन मे भन्ते पुञ्ञकम्मेन नागते पण्णाकारसहस्सं मे पातुहोतु भवाभवे. 1281 गामे वा यदिवा रञ्ञे जलेवा यदिवा थले यं यं इच्छामि तं सब्बं खिप्पमेव समिज्झतुति. 1282 इतिवर पणिधानं पत्थयित्वान तम्हा सुपुरित परितोसो सो च वित्वात्तभावा. नरपतिभय रञ्ञो गामनिव्हस्स गेहे अपगमि वरदाता देविया कुच्छिया च 1283 तस्मिं कुच्छिगते येव पण्णाकारं अनप्पकं तम्हा तम्हा पदेसम्हा आहरिंसु च देविया. 1284 दसमासे परिपुण्णे विजायति तदापि च सम्पत्त पण्णाकारं तं देवी एव विचारयि. 1285 वुद्धिप्पत्ते कुमारम्हि कुमारस्सेव आनयुं पण्णाकारेसु सब्बेसु साली बहुतरा अहुं. 1286 तेन सालिकुमारोति नामं तस्स कतं अहु वयप्पत्तो कुमारो सो आनेत्वा सोकमालिनिं. 1287 अग्गमहेसिं कत्वान पियवासं वसी तदा धञ्ञपुञ्ञो राजपुत्तो सालिनामोति विस्सुतो. 1288 ततो च सो राजपुत्तो सकपुञ्ञं विमंसितु कालस्सेव च वुट्ठाय कत्वा सरीर जग्गनं 1289 रत्तवत्थं निवासेत्वा कत्वञ्ञातक वेसकं पच्छिमद्वारा निक्खम्म अरञ्ञे एकको वसी. 1290 तस्मिं खणे देवसंघा मन्तयित्वान एकतो सुवण्णमयं रूपिमयं तम्बकंसमयम्पि च. 1291 भाजनं सकटसतेहि कुमारस्साभि हारयुं तं नेत्वान सकं हेगं चिन्तेत्वान tatheva so. [SL Page 136] [\x 136/] 1292 उत्तरद्वारा निक्खम्म वने एको निसीदयी तस्मिं खणे मनुस्सापि सम्मन्तेत्वान एकतो. 1293 सुद्धसुगन्धसालीनं सकटेहि च पञ्चहि सतेहि परिपूरेत्वा कुमारस्साभि हारयुं 1294 ते सब्बेपि गहेत्वान सकगेहं गतो अहु पुनपि राजपुत्तो सो पुञ्ञकम्मं विमंसितुं. 1295 पाचीनद्वारा निक्खम्म अरञ्ञे एकको वसी तदा अञ्ञे मनुस्सापि मन्तयित्वान एकतो. 1296 घतं सुगन्धं मनापं सकटेहि च पञ्चहि सतेहि परिपूरेत्वा कुमारस्साहि हारयुं. 1297 पुनपि राजपुत्तो सो सकपुञ्ञं विमंसितुं दक्खिणद्वारा निक्खम्म अरञ्ञे एकको वसी. 1298 तदा अञ्ञे मनुस्सापि मधुपाणित सक्करं पञ्चसत सकटेहि पूरयित्वाभिहारयुं. 1299 राजपुत्तो पि तं सब्बं आहरित्वा सकं घरं समन्ता नगरेस्वेव मम पुञ्ञं व अत्थिनु 1300 उदाहु दुरदेसेपि अत्थि नत्थीति चिन्तयी सकपुञ्ञं विमंसितुं असोकमालिनिया सह. 1301 रथमारुय्ह नगरा निक्खमित्वान एकको गच्छमानो राजपुत्तो चेतियगिरि सन्तिकं 1302 पत्वा वनन्तरं येव छमायं सो निसीदिय असोकमालिनी देवी अव्हाय एतद ब्रवी. 1303 भद्दे छातो अहं दानि भत्तमानेहि त्वं इति तस्स तं वचनं सुत्वा देवी तं एतदब्रवी. 1304 अय्यपुत्त ब्रहारञ्ञे निम्मनुस्से कुतो पन भत्तं labhissa'nti ततो तं देविं एतदब्रवी. 1305 इमं पतोदं गण्हित्वा एतं पहर पादपं पहरित्वान तं भत्तं आनेहीति वदाहि त्वं 1306 तं गहेत्वान सा देवी तथा वत्वान पादपं पहरितेन पतोदेन तं रुक्ख देवताय हि 1305 सरीरम्हि पहरितम्हि सा च तं एतदब्रवी कस्मा मं पहरि अय्ये किं doso mama santike ti. [SL Page 137] [\x 137/] 1308 छातो अहु राजपुत्तो तस्स आणाय तं इति इतिवुत्तेतु सा आह सब्बं सम्पादितं मया. 1309 इदानेव हरिस्सामि सब्बं भत्तादिकं सयं इति वत्वान सा तत्थ सेसदेवेहि आनिय 1310 मण्डपं तत्थ मापेत्वा घोसापेत्वा तहिं तहिं सब्बं भत्तादिकं नेत्वा भोजापेन्ति च देवता 1311 तस्मिं खणे कुमारस्स परिवारा बहूजना अनेक सहस्सा सम्पत्ता तेपि तत्थ अभुञ्जिसुं. 1312 तदा सो राजपुत्तोपि चेतियगिरि वासिनं महादानम्पि दत्वान भोजापेत्वा सकं जनं. 1313 सत्तरत्तिन्दिवं येव अरञ्ञे वसति ततो निवत्तित्वान नगरं अगमासि महायसो. 1314 ततो सो पितुनो दट्ठुं गन्त्वान राजमन्दिरं वन्दित्वान महाराजं निसीदि युत्तमासने 1315 तं दिस्वान महाराजा एवमाह महीपति सालि त्वं मम रट्ठम्हि निप्पीळित्वा महाजने 1316 भुञ्जित्वान यथाकामं कस्मा इदानि आगतो इतिवुत्ते तु सो आह नाहं निप्पीळयं जनं. 1317 देवता मं समागन्त्वा तदारञ्ञे उपट्ठहुं भत्तादिञ्च आहरित्वा भोजापिंसु च देवता 1318 ताहि आनीतभत्तेहि दत्वा दानं यदिच्छकं सत्तरत्तिन्दिवं तत्थ वसित्वान निवत्तयिं. 1319 इति वुत्ते महाराजा वीमंसीत्वा विजानिय महापुञ्ञो कुमारोति तुण्ही आसि महीपति. 1320 ततो पट्ठाय सो आसि महापुञ्ञोति विस्सुतो तस्मा पि सो राजभावं राजपुत्तो न इच्छति. सालिराजस्स उप्पत्तिकथा. ---------------- 1321 दुट्ठगामणिभाता सो सद्धातिस्सो तदच्चये रज्जं कारेसाभिसित्तो अट्ठारससमासमो 1322 छत्तकम्मं सुधाकम्मं हत्थिपाकारमेव च. महाथूपस्स कारेसि सो सद्धातिस्स नामको. [SL Page 138] [\x 138/] 1323 दीपेन लोहपासादो उड्डयहित्थ सुसङ्खतो कारेसि लोहपासादं सो सत्तभूमकं पुन. 1324 नवुतिसत सहस्सग्घो पासादो आसि सो तदा दक्खिणागिरिविहारं धाकलेणञ्च [a] कारयी. 1325 कुलम्बिक विहारञ्च [b] तदा पेत्तङ्गवालिकं वेच्चववत्तिकञ्चेव [c] दुम्बलवापि तिस्सकं 1326 दीघवापिम्हि कारेसि विहारे योजने पिच दीघवापि विहारञ्च कारेसि सहचेतियं 1327 नानारतन सञ्छन्नं तत्थ कारेसि चेतियं सन्धियं सन्धियं तत्थ रथचक्कप्पमाणकं. 1328 सोवण्णमालं कारेत्वा लग्गापेसि मनोरमं चतुरासीति सहस्सानं धम्मक्खन्धान मिस्सरो 1329 चतुरासीति सहस्सानि पूजाचापि अकारयी एवमादिनि पुञ्ञानि कत्वान कुसलत्थिको 1330 रहोगतो निसीदित्वा एवं चिन्तेसि सो तदा अनप्पकं बहुं पुञ्ञं पुञ्ञक्खेत्ते कतं मया. 1331 दानवत्थु सुविसुद्धं सम्बुद्धेन सुवण्णितं तस्मा सुद्धं दानवत्थुं करिस्सामीति चिन्तयी देविया सन्तिकं गन्त्वा एवमाहमहीपति. 1332 खेत्तूपमा अरहन्तो दायका कस्सकूपमा बीजूपमं देय्यधम्मं इतो निब्बत्तते फलं. 1333 इच्चेव बुद्धसेट्ठेन वुत्तत्तानुस्सरं अहं एतेसु दानवत्थुसु परिसुद्धं नहोतिहि. 1334 तस्मा भद्दे दानवत्थुं परियेसिस्सामि भद्दकं भतिं कत्वा लद्धभण्डं आनेस्सं तव सन्तिकं. 1335 ततो अहञ्च त्वं वापि दस्साम दानमुत्तमं इति वत्वा महाराजा कालस्सेवाभि निक्खमि. 1336 रत्तवत्थं निवासेत्वा गहेत्वा धञ्ञलावकं महामग्गम्हि अट्ठासि पुच्छन्तो आगते जने -------------------------------------------- [A] कल्लकल्लेन-म: व: [b] कुलुम्बाल-म: व: [c] वेलङ्गविट्टित-ma: va: [SL Page 139] [\x 139/] 1337 Kassa धञ्ञं लावितब्बं लविस्सामि अहं इति. तदा एको गहपति खेत्तसामीपि आगतो. 1338 तस्स तं वचनं सुत्वा तं राजानं इदब्रवी मालाव अभिरूपोसि हत्थपादाच सोभना. 1339 निवत्थवत्थं सुखुमं भतिको नीदिसो इति. तस्स तं वचनं सुत्वा महाराजा इदब्रवी 1340 अम्हो एवं नवत्तब्बं सुरूपं किं कथं तया सुरूपो वा दुरूपो वा धनस्सेव च कारणा. 1341 भतिकम्मकरो एव तस्मा दस्सेहि धञ्ञकं इति वुत्तेतु सो गन्त्वा खेत्तं खेत्तस्स सामिको. 1342 दस्सेत्वान तहिं सस्सं लवितब्बं इदब्रवी मा ताव लावयी गण्ह इमं सस्सं यथिच्छितं. 1343 यत्तकं गहितुं सक्का गण्हाहि तत्तकं इति तस्स तं वचनं सुत्वा महाराजा महब्बलो. 1344 खेत्तसामिके सयन्ते लाचयित्वान धञ्ञकं अत्थं गतम्हि सुरिये अत्तनो त्थाय लावितं. 1345 महन्तं धञ्ञकलाप द्वयमादाय पक्कमि आनेत्वा तं सकगेहं ठपेत्वा देविसन्तिके 1346 तं देवीच सयं चापि मद्देत्वान सहत्थतो द्विनालिमत्तं तण्डुलं करित्वान सुसाधुकं. 1347 अवसेसेन खीरञ्च सप्पिसक्कर मेवच गाहापेत्वा महाराजा भत्तं निट्ठापयी ततो. 1348 एकं दासिं पक्कोसेत्वा एवमाह नराधिपो खिप्पमेव विहारं त्वं गन्त्वान सीघसोपन 1349 आनेहि एकं भिक्खुन्ति तं सुत्वा सीघमेव सा अगमासि विहारन्तं तदापियङ्गु दीपके 1350 तिस्सनामो महाथेरो दिब्बाय सोतधातुया सुत्वान रञ्ञो वचनं एकं खीणासवं यतिं 1351 लङ्कादीपं इतो गन्त्वा सनसालाय मोतर ओतरित्वा यथाबुड्ढं तिट्ठाहि त्वं ततो पन 1352 हितिकाय च सम्पत्तं रञ्ञो भत्तं पटिग्गह इतिवुत्तेतु सो थेरो अब्भुग्गन्त्वा नभोतलं [SL Page 140] [\x 140/] 1353 लङ्कादीपे ओतरित्वा भिक्खुनं पटिपाटिया अट्ठासि तङ्खणेयेव सा दासीपि निवेदयी 1354 भन्ते तुम्हेसु सब्बेसु एकं सङ्घेन सम्मतं भिक्खुं आनेहि भिक्खत्थं इति राजा अपेसयी 1355 इति वुत्ते च दासिया ते भिक्खु ठितिकाय तु सम्पत्तं तं अरहन्तं नीयादिंसु च दासिया 1356 तदा तं सा भिवन्दित्वा निमन्तित्वा निवत्तयि रञ्ञो निवेदयी देव esa'yyo आगतो इति. 1357 तं सुत्वान महाराजा सीघं वुट्ठाय आसना पच्चुग्गन्त्वान तं थेरं पत्तं गण्हिय सादरं. 1358 घरं नेत्वान तं थेरं निसीदापिय आसने ओमुञ्चित्वान साटकं अत्तनो च निवासनं. 1359 पत्तधारं करित्वान सद्धो पसन्नमानसो पत्ते पक्खिप्प भत्तम्पि सप्पिखीरादिकम्पिच 1360 वत्थेन सह तं पत्तं आनेत्वा थेरसन्तिकं मया भन्ते अकत्तब्बं भतिं कत्वान दुक्करं. 1361 सम्पादितं इदं भत्तं पतिगण्हिय साधुकं मय्हं तावच निब्बाणं हितत्थाय तुवं कुरु. 1362 इति वत्वा महाराजा पत्तं भत्तेन पूरितं अदासि थेरोपि तदा तं पत्तं पतिगण्हिय. 1363 इच्छितं पत्थितं सब्बं सब्बसोव समिज्झतु इति वत्वान गेहम्हा पत्तमादाय निक्खमि. 1364 राजा दूरं गमी थेरा तदा थेरो नभत्तलं अब्भुग्गन्त्वान इद्धिया पक्खिराजव अम्बरे. 1365 याव रञ्ञो चक्खुपथं तावगन्त्वान तङ्खणे पियङ्गुदीपं पत्वान तं थेरस्स अदा सिसो 1366 तदा च सो महाथेरो भोजयित्वान तम्पन सहस्स अरहन्तानं परिभोगम कारयी. 1367 ततो सोपि महाराजा दिस्वा तं पाटिहारियं पीतियाव अभिस्सन्तो उदानम्पि पवत्तयी. 1368 अहो दानं वरदानं अरहन्ते पतिट्ठितं. ततो पट्ठाय सो राजा सद्धातिस्सोति पाकटो. [SL Page 141] [\x 141/] Bhatikamma करण कथा. ------------ 1369 एकदापिच सो राजा सद्धो तिस्सो महीपति अनेकभिक्खु सहस्सं जानापेत्वान सादरो 1370 दातब्बयुत्तकं दानं तं दत्वान इदब्रवी भन्ते तुम्हेसु सब्बेसु एकं सङ्घेन सम्मतं. 1371 बहुस्सुतं महापञ्ञं भिक्खुं ओवादितुं मम उद्दिसतूति तं सुत्वा भिक्खुसङ्घो अवोच तं. 1372 महाराज इमम्हातु चतुयोजनमत्थके अरञ्ञावासिको थेरो कुण्डलतिस्सो ति विस्सुतो 1373 सो थेरो तं ओवदितुं समत्थो इति अब्रवि तं सुत्वान महाराजा ततो सीघं निवत्तयी. 1374 चतुरङ्गिनिसेनाय समन्ता परिवारितो पुन दिवसे नगरम्हा निक्खमित्वान सीघसो 1375 तं थेरं दस्सनत्थाय तं पदेसं उपागमि. तत्थ ठत्वा महाराजा एवं चिन्तेसि सो तदा. 1376 परिवारेन गमनं थेरस्स सन्तिकंम्पि च नयुत्तं अहमेकोव पस्सिस्सं पठमं इति. 1377 चिन्तित्वेवं महाराजा पदसा एककोव सो थेरस्स वसनट्ठानं अगमासि महीपती. 1378 तं ञत्वान महाथेरो एवं चिन्तेसि सो तदा रञ्ञा सह विस्सासे नत्थि मय्हं पयोजनं. 1379 अत्तनो तं विहारञ्च मापेत्वा नीचवत्थुकं द्वत्तिंसाकारकं सब्बं लिखन्तो येव भूमियं. 1380 द्वारञ्चापि थकेत्वान निसीदति च तङ्खणे राजापि सन्तिकं येव तंविहारस्सुपागमी. 1381 उपगन्त्वा तालच्छिद्दा तं थेरं सो वलोकयि दिस्वा थेरस्स आकारं एवं चिन्तेसि सो तदा. 1382 हत्थकुक्कुच्चको एसो सकम्मपसुतो च सो मय्हं ओवाद दानत्थं नानारूपो अयं इति. 1383 चिन्तित्वेवं महाराजा ततो सीघं निवत्तिय उपेक्खकोव हुत्वान निसीदि sakamandire. [SL Page 142] [\x 142/] 1384 Tato tu चिरकालेन सङ्घं आयाचिसो पन सङ्घो पुनपि तं थेरं एसो येवाति उद्दिसि. 1385 दुतियम्पि सो महाराजा तं थेरं उपसङ्कमि तदापि सो महाथेरो कुण्डलतिस्स नामको. 1386 रञ्ञो ओवाददानत्थं रञ्ञो गेहं गतेन मे किं पयोजन मिच्चेवं चिन्तयित्वा महामती. 1387 दुतियम्पि तथाकासि महाथेरो महिद्धिको ततो च सो महाराजा दुतियम्पि निवत्तयी. 1388 मज्झत्तकोव हुत्वान निसीदि सकमन्दिरे थेरस्स गुणदेसम्पि नकथेसि महीपति 1389 ततो तु चिरकालेन महाथेरस्स तस्सतु रोगो उप्पज्जि सोथेरो ओलोकेत्वान जीवितं. 1390 सकं आयुक्खयं ञत्वा एवं चिन्तेसि सो तदा एसो सद्धातिस्सो मय्हं अजानित्वा गुणम्पन. 1391 कत्वान अञ्ञथत्तं सो कत्वा दोसान चिन्तनं निरयं वाअधिगच्छेय्य तस्मा रञ्ञोपि कारणा 1392 अधिट्ठानम्पि कत्वान पहाय तम्पि कारणं निब्बायिस्सामहं एवं चिन्तयित्वा अधिट्ठहि. 1393 मय्हं निब्बाण कालम्हि झापनत्थाय मं जना कूटागारे ठपेत्वान पूजाकारं करिस्सरे. 1394 तदा मय्हं सरीरम्पि तेसं हत्था विमुच्चिय कूटागारेन सहितं अब्भुग्गन्त्वा नभत्तलं. 1395 नभसा राजगेहंव गन्त्वा रञ्ञा भिवन्दिते निवत्तित्वा तम्पदेसा गन्त्वान नभसा लहुं. 1396 महाब्यग्घव्हथेरस्स सहायस्सेव सन्तिकं महाजन परिवारे तिट्ठतु अम्बरे तदा. 1397 तदा सिलामयो थूपो ठानतो अपगच्छतु ततो सहायत्थेरस्स कूटागारेन सो पन 1398 आकासेव निवत्तित्वा चितकम्हि पतिट्ठतु. ततो थूपे सकट्ठाने पकतिया येव तिट्ठतू ति 1399 एवं कत्वा अधिट्ठानं निब्बुतो सो महिद्धिको ततो ततो जनासब्बे समागम्म samantato. [SL Page 143] [\x 143/] 1400 Tassa सरीरं पूजेन्ता सक्करोन्ता च साधुकं मञ्छुसायं पक्खिपित्वा [a] कूटागारे ठपापिय. 1401 महता परिहारेन नयिंसु चितकन्तिकं सम्पत्तो चितकासन्नं कूटागारो पतिट्ठहि 1402 नसक्कोन्तेव चालेतुं सब्बे जना समागता ततो तं निक्खमित्वान अट्ठंसु ते महाजना. 1403 तेसंतु हत्थतो मुत्तो कूटागारो तदापन अब्भुग्गन्त्वान आकासं गन्त्वान नभसा ततो. 1404 राजगेहस्स पुरतो पतिट्ठासि नभत्तले ततो च सो महाराजा सद्धातिस्सो ति नामको 1405 निक्खमित्वा सका गेहा ओरोधपरिवारितो वन्दित्वा पूजयित्वान इदं वचनमब्रवी. 1406 भन्ते तयि जीवमाने नाकासि करुणं मम अञ्ञथत्तं ममं कत्वा विज्जमानत्तनो गुणं 1407 पटिच्छादेसि सकलं इदानि येव पाकटं तस्मा भन्ते निब्बुतम्हि करुणा तयि सब्बदा. 1408 मयि अत्थीति मञ्ञामि आगतस्सेव कारणा एवं वत्वा महाराजा रोदित्वान ततो परं. 1409 सब्बं दोसं खमापेत्वा भन्ते याथाति अब्रवी तदा सोपि निवत्तित्वा आकासेनेव सीघसो 1410 महाब्यग्घिय थेरस्स वसनट्ठान मागमा राजापि तं अनुबन्धं पच्छतो एव आगतो. 1411 तदा सो ब्यग्घथेरोतु लोहपासादनामके पासादे भिक्खुसङ्घस्स धम्मं वाचेति तङ्खणे. 1412 कूटागारो नातिदुरे आकासेव ठितो अहु तदा सिलामयो थूपो अहु अन्तरवासितो. 1413 तदा सो ब्यग्घथेरोपि सुत्वा सद्दं महन्तकं किम्हो एसो महाघोसो कुतो सो आगतो इध. 1414 इति वुत्तेतु तं थेरं भिक्खु आरोचयिंसु ते भन्ते तुम्हं सहायोतु कुण्डल तिस्सो ति विस्सुतो 1415 थेरो सो निब्बुतो सन्तो तवसन्तिकमागतो एतस्मिं खो महति घोसे महाराजापि आगतो ------------------------------------------------ [A] मञ्जुसे पक्खिपित्वान-potthakesu. [SL Page 144] [\x 144/] 1416 Etantu कारणं भन्ते जानितब्बं तया इति तेसं तं वचनं सुत्वा महाथेरो महिद्धिको. 1417 लभित्वा धम्मसंवेगं एवं चिन्तेसि सो तदा एसो थेरो अतीतेपि इदानि चेव मे सह. 1418 दळ्हमित्तो अहु सोति इदानि परि निब्बुतो मय्हंतु आयुसंखारो कीदिसोति विपस्सिय 1419 इमस्मिं दिवसे येव आयु खीयीति अद्दस सक्कारन्तु लभिस्सामि निस्साय कत पुञ्ञके. 1420 इतिवत्वा खमापेत्वा ततो न्तेवासिके तहिं अदिट्ठानं करित्वान अब्भुग्गन्त्वा नभत्तलं. 1421 कूटागारं पविसित्वा निब्बुतो सो महिद्धिको ततो द्विन्नम्पि थेरानं निवत्तित्वान द्वेपिच. 1422 कूटागारा चितकेसु पतिट्ठहिंसु तावदे ततो समुट्ठहित्वान अग्गिक्खन्धा समन्ततो. 1423 झापेसुं अथ निस्सेसं सेसिंसु धातुमत्तकं एतं अच्छरियं दिस्वा अब्भुतं लोमहंसनं. 1424 सब्बे देवा मनुस्सा च ये तत्थासुं समागता सब्बे ते परिदेविंसु कारुञ्ञं विलपिंसु च. 1425 ततो ते पूजयित्वान सकट्ठानं निवत्तयुं एतेसु द्वीसु थेरेसु कुण्डलतिस्स नामको. 1426 महाथेरो अतीतम्हि जम्बुदीपस्स इस्सरो असोको धम्मराजासि रतनत्तय गारवो. 1427 ब्यग्घत्थेरो महानामो तस्स सहायको अहु एते द्वेपि महाराजा लङ्कायं परिनिब्बुता एतं सीहलवत्थुम्हि आगतत्ता मया भतं. ओवादयाचन कथा 1428 ततो पट्ठाय सो राजा सद्धातिस्सो ति नामको भिक्खुसङ्घे अतिरतो सद्धो आसि पसन्नको. 1429 भिक्खुसङ्घे महादानं दत्वान सो महीपति अट्ठारसेव वस्सानि रज्जं कारेसि सोतदा. 1430 एवं पुञ्ञानि कत्वान महन्तानि महीपति कायस्स भेदा देवेसु तुसितेसू papajjatha. [SL Page 145] [\x 145/] 1431 Ito परेसं राजूनं वंसस्स कथनेनतु विसेसस्स अभावेन यंच वित्थारितं न च 1432 तं वंसं इच्छमानेन वित्थारेन विजानितुं महावंसाव तं सब्बं गहेतब्बं हि विञ्ञुना 1433 वंसं तु ब्राह्मणादीनं विसेसस्स अभावतो तत्थ वित्थारभीता च मया वित्थारितं नच. 1434 इतो अञ्ञेसु दीपेसु तीसु उत्तरदीपके मनुस्सा तत्थ जायन्ती अममा अपरिग्गहा. 1435 नते बीजं पवपन्ति नपिनीयन्ति नङ्गला अकट्ठपाकिमं सालिं परिभुञ्जन्ति मानुसा. 1436 तुण्डिकीरे पचित्वान ततो भुञ्जन्ति भोजनं अनिच्छमाना पचितुं कप्परुक्खाव भुञ्जरे. 1437 कप्परुक्खेव तं सब्बं सुवण्णादि पसाधनं भत्तं सेनासनञ्चेव वत्थालङ्कार कम्पिच. 1438 सब्बुपकरणञ्चापि कप्परुक्खाव लब्भरे सत्ताहि ताव एतेसं कीळाकामरती अहु. 1439 अयं इत्थि मे भरिया अयं च दुहिता मम अयं मे इत्थि माताति पुरिसापि नञायरे 1440 इत्थि अपि नजानन्ति अयं मे सामिको इति अयं पुत्तो मे पुरिसो अयं पिता ममातिवा. 1441 अञ्ञमञ्ञं नजानन्ति तस्मा मे अममा सियुं. गब्भं धारेन्ति ये चापि विजायित्वाव गच्छरे 1442 दारकानंव पुञ्ञेन खीरं अङ्गुलिया अहु इत्थियो पिच पस्सन्ति पिवापेत्वा व गच्छरे 1443 ते कुमारापि उट्ठाय पक्कमन्ति यथारुचि यदा पुत्तो रत्तचित्तो अजानित्वान मातरं 1444 परामसति तदामातु थाना खीरं निगच्छति ततो माता असम्मोसा रतिभावमतिक्कमे. 1445 पितादयो पि सब्बे ते धीतादीसु नरज्जरे सभावेन पञ्चसीले सदा होन्ति पतिट्ठिता चवन्ता पिच सब्बे ते सुगतिं उपपज्जरे. 1446 वस्सानं सहस्सं आयु तेसं भवन्ति सब्बदा पुब्बविदेहे सत्तसतं गोयाने सतपञ्चकं. [SL Page 146] [\x 146/] 1447 जम्बुदीपे अनियमं कदाचि दसवस्सकं कदाचिपि असङ्खय्य वस्सं आयुं विजानियं 1448 इति च मनुजसेट्ठे सेट्ठ वंसानुयाते सुचरितबल भूते भूततो संविदित्वा अतुलकुसल सेट्ठं सेट्ठदं सञ्चयन्ता अतुलममतमग्गं मग्गयन्ता भवन्तु. 1449 लद्धान दुल्लभतरञ्च मनुस्सयोनिं मोक्खाकरं सुगतसासन मीदिसञ्च सुत्वान आसव हरेकहितञ्च धम्मं को पञ्ञवा हि निपुणं नभजेय्य धम्मं इति सुजनप्पसाद संवेगत्थाय कते लोकप्पदीपकसारे मनुस्सगतिनिद्देसो नाम पञ्चमो परिच्छेदो. -------------- 1 अथापरं पवक्खामि देवतानं गतिम्पि च मुनिवुत्तानुसारेन यथासम्भवतो कथं. 2 कामगुणेहि पञ्चहि झानाभिञ्ञादिकेहि च यस्मा दिब्बन्ति कीळन्ति तस्मा देवाति सम्मता. 3 देवोति नामसामञ्ञा सब्बो एकविधो भवे भुम्मा भुम्मादिभेदेन देवोतु दुविधो भवे. 4 सम्मुतिदेवोपपत्ति विसुद्धदेव भेदतो तिविधो होति देवोयं तेसु सम्मुति आदिसु. 5 राजा देवी पभूतयो सम्मुतिदेवता नरा देवब्रह्मादि सब्बे ते देवासुं उपपत्तिका 6 छ कामावचरा देवा ब्रह्मा सोळसरूपिनो अरूपिनोपि चत्तारो इति ते तिविधा सियुं. 7 चातुम्महाराजिका च तावतिंसा च यामका तुसिता निम्माणरती देवाच वसवत्तिनो. 8 इमे छ कामावचरा तेस्वादि दुकभूमिका पठविनिस्सिता थल समुद्दट्ठा कासट्ठका. 9 याव चक्कवालसीला तावतिट्ठन्ति देवता ततोपरि सब्बदेवा आकासट्ठाव honti te [SL Page 147] [\x 147/] 10 चत्तारोच महाराजा सक्को देवसुयामको सन्तुसितो सुयामोच वसवत्तिचिमे कमा 11 राजानो छसु देवेसु आधिपच्चं करोन्ति ते द्वीसुपि देवलोकेसु सक्को आसि महिस्सरो 12 तस्सेव पुञ्ञतेजेन विमानो आसि सोभनो सहस्स योजनुब्बेधो वेजयन्तोति नामको. 13 उप्पज्जति सभावापि सत्तसतिकयोजना सुधम्मानाम उप्पज्जि वेजयन्तो रथोपिच. 14 दियड्ढयोजन सतो हत्थि एरावणो पिच दससहस्सकं चेव योजनानं पमाणतो 15 सत्तरतनपाकार परिक्खित्तं पुरं अहु यामादि देवलोकेपि देवराजून मुत्तमं. 16 यामव्हयक नगरञ्च यानवनादिकम्पि च सब्बं असेसं होतेव विसेसस्स अभावतो गन्थवित्थार भीतेन मया वित्थारितं नच 17 देवलोकेसे देवानं सम्पत्तिन महन्ततं कोनाम कथितुं सक्का लोकनाथं विनापरो. 18 एवं महन्तं सम्पत्तिं कत्वान कुसलं बहुं लभतीतिच ञत्वान सब्बं पुञ्ञं करे बुधो 19 अट्ठक्खण विनिम्मुत्तं खणं परमदुल्लभं उपलद्धेन कत्तब्बं पुञ्ञं पञ्ञवता सदा 20 तयो अपाया आरुप्पा सञ्ञं पच्चन्तिमम्पिच पञ्चिन्द्रियानं वेकल्लं मिच्छादिट्ठिच दारुणा. 21 अपातुभावो बुद्धस्स सद्धम्मामत दायिनो अट्ठक्खणा असमया इति एते पकासिता 22 कारेन्ते कम्मकरणं निरये अतिदारुणं भयानकं भवे सत्तो कथं पुञ्ञं करिस्सति 23 सद्धम्म सञ्ञारहिते सदा उब्बिग्ग जीविते तिरच्छान भवे सत्तो कथं पुञ्ञं करिस्सति 24 गन्त्वान पेत्तिविसयं सन्तास परिपोसितो खुप्पिपासा परिस्सन्तो कथं पुञ्ञं करिस्सती. [SL Page 148] [\x 148/] Sattalokaniddeso. 25 अच्चन्ता धम्मबहुले मुनिन्द सुत वज्जिते पच्चन्त विसये जातो कथं पुञ्ञं करिस्सति. 26 जळो मूगादिको वापि विपाकावरणे ठितो गहणो पायरहितो कथं पुञ्ञं करिस्सति 27 पक्खन्तो पापिकं दिट्ठिं तब्बथा अनिवत्तियं संसारखाणु भूतेसु कथं पुञ्ञं करिस्सति. 28 बुद्धादिच्चे अनुदिते सुद्धिमग्गाव भासके मोहन्धकारे वत्तन्तो कथं पुञ्ञं करिस्सति. 29 यं भवनामयं पुञ्ञं सद्धाभिसमयावहं तस्स नोकास भावेन एते अक्खण सम्मता. 30 अट्ठक्खण विनिम्मुत्तो खणो परम दुल्लभो तं लद्धा को पमज्जेय्य सब्बसम्पत्ति साधकं 31 अवेकल्लं मनुस्सत्तं बुद्धादिच्चाभि मण्डितं सुदुल्लभतरंहि खणो निब्बाण सुद्धिया. 32 होतु दुक्करतो चेव सारतोच महग्घतो महासारंव रतनं मनुस्सत्तं सुदुल्लभं 33 मनुस्सत्तस्स हेतूहि पुञ्ञं तं अतिदुक्करं लोकेहि पुञ्ञकामानं मन्दता तस्स साधिका 34 पुञ्ञस्स दुक्करत्तञ्च अपुञ्ञसुकरत्तनं घरं कत्वान दानेन दहनेनच वेदियं 35 पापे अनादरेनापि सततं वत्तते मनो पुञ्ञे अच्चादरेनापि नदिया साधितब्बकं. 36 यथा दिस्सन्ति सम्पुण्णा अपुञ्ञफल भूमियो तथा पुण्णा नदिस्सन्ति पुञ्ञानं फलभूमियो. 37 किपिल्लिकानं पुञ्जो हि बिला एका विनिग्गतो किन्नु सो नातिरिच्चेय्य मनुस्से जब्बुदीपके 38 पुञ्ञस्स दुक्करत्ता व मनुस्सत्तं सुदुल्लभं बीजाभावे फलाभवो अलं तं परिभावितुं 39 यं यम्हि सम्मतं लोके तत्थ तं सारसञ्ञितं ततो सारं मनुस्सत्तं साधुसम्मत भावतो. 40 उळारफलदं कम्मं निब्बाणावहमेव च इध इज्झति सब्बन्ति ञेय्या एत्थ महग्घता [SL Page 149] [\x 149/] 41 Eva मादीहि हेतूहि मनुस्सत्तं सुदुल्लभं तस्सालाभेतु सग्गादि सम्पत्तिचापि दुल्लभा. 42 अच्चन्तलामकायापि अत्तत्थपटिपत्तिया लब्भनीयं मनुस्सत्तं यदि एवं सुदुल्लभं. 43 अथो अच्चन्तसेट्ठाय परत्थ पटिपत्तिया दुक्करत्तस्स उपमा तिलोकेपि नविज्जति. 44 पुत्तस्स दुक्खं कत्वापि लोके अत्तसुखत्थिके परत्थं पटिपज्जन्तो कोहि नाम भविस्सति. 45 असन्थुस्स लोकस्स सरणन्ति अयाचितो अकतञ्ञुस्स दुट्ठस्स को सिया भारवाहको 46 नरकङ्गारमज्झम्हि ठपेत्वा सीतलं जलं कोचिरं अनुरक्खेय्य सीतिभावं अनिद्धिमा. 47 तथेव सत्तदोसग्गि सम्पदित्ते भवावटे करुणा सीतलीभावं पालयिस्सति को चिरं. 48 परिनुभवियं दुक्खं सब्बं अत्तनि रोपितुं येसं निच्चं अविच्छिन्नो विमोक्खन्तो मनोरथो 49 रज्जदानोचिततया बुद्धरज्जमसङ्कमं अद दन्ता चिरं ठातुं लज्जिता वाभिनिब्बुता. 50 ये परत्थचरा लोके वीरा सारगुणाकरा दुक्करत्तं हि विञ्ञाता को तेसं पटिपत्तिया 51 अवीचीव निरस्सादं लोकं ञत्वा दुखद्दितं केवलं परसत्तत्थं को समत्थोवगाहितुं 52 येसं नेत्तादि दानेसु पसन्नरुहिरस्स च समानभावं नोपेन्ति चतुरोपि महण्णवा. 53 तेसं पुञ्ञेकदेसम्पि सद्धाता हि सुदुल्लभो कातुं तस्सादरं कत्वा कोहि नाम भविस्सति. 54 एवं सुदुल्लभत्ताव परत्थपटिपत्तिया बुद्धादिच्चोदयो चापि मतो अच्चन्त दुल्लभो 55 बुद्धादिच्चे अनुदिते मग्गं निब्बाणसाधकं ब्रह्मिन्दचन्दादिच्चापि नसक्कोन्ति विभावितुं. 56 यथाट्ठानसभावाय गरुभावेन लेड्डुया उद्धं खेपेन आकासे ठानं अतिपरित्तकं. [SL Page 150] [\x 150/] 57 Desena सीदापेन्तस्स तथेवा पाय भूमियं अतीव बहुकं ठानं मन्दं सुगतियं मतं. 58 एकपुग्गलसुत्तेन काणकच्छुपमेन च उभिन्नं दुल्लभत्तं हि वेदितब्बं विजानता. 59 उभयेसं समायोगो खणो अच्चन्त दुल्लभो अत्तदत्थपरो विञ्ञू नविरोधेय्य तं खणं 60 खणस्स दुल्लभत्ताव बुद्धपुत्ता अतन्दिता कामं तचो नहारूच अट्ठीच अवसुस्सतु 61 अदिस्वा अच्चुतं सन्तं पदं सम्बुद्धदेसितं नताव पल्लङ्कमिमं भिन्दिस्सामि कथञ्चन 62 इति सब्बादरेनापि भावेत्वा मग्गमुत्तमं खणभङ्गभयातीत पत्ता परम निब्बुतिं. 63 तेसं परमवीरानं उस्साहोव अचिन्तियो किं न दीपेति अम्हाकं खणग्गस्साति पातनं 64 दुल्लभं अतिपातिञ्च लद्धा ठानमिमं बुधो जीविते जालमज्झट्ठ मकसस्सेव अप्पके. 65 अप्पस्सादेसु भोगेसु निस्सारेसु पभङ्गुसु सब्बदा अघमूलेसु असज्जन्तो कथञ्चन 66 जनो जीवितुकामोच विदितं विसभोजनं पापं सम्परिवज्जेत्वा पुञ्ञकम्मरतो सिया अट्ठक्खण परिदीपन कथा निट्ठिता. --------------------- 67 एवं अट्ठक्खणमुत्तं बुद्धादिच्चादि मण्डितं लद्धा खणन्तु नवमं सुत्वा सद्धम्मदेसनं. 68 सद्धो पसन्नो हुत्वान बुद्धादिरतनत्तये सब्बदा पुञ्ञकम्मं च करे सेट्ठसुखत्थिको. 69 अन्नं पानं वत्थंयानं मालागन्धविलेपनं सेय्यावसथ पदीपेय्य युत्तं सत्तो ददे सदा. 70 एवं दानमयं पुञ्ञं निप्फादेत्वान साधुकं ततो परं पञ्चसीलं निच्चं रक्खेय्य साधुकं 71 चातुद्दसिं पण्णरसिं याव पक्खस्स अट्ठमिं पाटिहारिय पक्खञ्च अट्ठङ्ग सुसमाहितं. [SL Page 151] [\x 151/] 72 उपोसथं उपवसेथ सदा सीलेसु संवुतो एवं सब्बंतु कुसलं करोन्ता यावजीवकं. 73 इतो चुता मनुस्सत्ता सग्गं गच्छन्ति नेतरे तेच सग्गगता तत्थ मोदन्ति कामकामिनो. 74 विपाकं संविभागस्स अनुभोन्ति अमच्छरा ये चञ्ञेपि नरा होन्ति पुञ्ञकाम सुखत्थिका. 75 आरामरोपा वनरोपा ये जना सेतुकारका पपञ्च उदपानञ्च ये ददन्ति उपस्सयं 76 तेसं दिवा च रत्तो च सदा पुञ्ञं पवड्ढति धम्मट्ठा सीलसम्पन्ना ते जना सग्गगामिनो 77 ते च सग्गहता तत्थ मोदन्ति कामकामिनो विपाकं संविभागस्स अनुभोन्ति अमच्छरी. 78 ये बोधिरुक्खं रोपेन्ति जलं सिञ्चन्ति ये जना चेतियं बुद्धरूपञ्च करोन्ति कारयन्ति च. 79 पब्बजन्ति सयं चेव पब्बाजेन्ति परम्पि च बद्धसीमम्पि येचञे बन्धापेन्ति ततो परं. 80 उपोसथादिकारेतुं भिक्खूनं सीममण्डलं विहारम्पिच सक्कच्चं करोन्ति कुसलत्थिका. 81 ये चञ्ञे कठिनं देन्ति भिक्खुसङ्घस्स सादरा दीपसहस्सपूजञ्च पुप्फसहस्सपूजनं. 82 छत्तं धजं पताकञ्च पूजं करोन्ति ये नरा ते सब्बे कुसलं कत्वा सग्गं गच्छन्ति दायका. 83 ते च सग्गता तत्थ मोदन्ति कामकामिनो विपाकं सकदानस्स अनुभोन्ति अमच्छरी. 84 सलाकभत्तकञ्चेव पक्खिकञ्च उपोसथं भत्तञ्च सीतकालम्हि अग्गिदानं ददन्ति ये. 85 ओसध घत भेसज्जं यागुपानञ्च सक्करं सब्बं पच्चयदानञ्च ये ददन्ति पुनप्पुनं. 86 ते जना सग्गसम्पत्तिं लभन्ति विपुलं सुभं ये जना पटिपथे दिस्वा भिक्खुसंघञ्च सादरा. 87 अञ्जलिम्पग्गहेत्वान मेत्तायन्ति च ते तथा पसादसोम्मनेत्तेन ओलोकेत्वाभिवन्दयुं. [SL Page 152] [\x 152/] 88 विहारम्पि च ये गन्त्वा वातेन विप्पकीरितं बुद्धस्स पूजितं पुप्फं संकड्ढेत्वान साधुकं 89 चिनित्वा सोभनं कत्वा वन्दित्वान निवत्तयुं ते जना सग्गं गच्छन्ति लभन्ति विपुलं सुखं. 90 एकच्चे दुग्गता सन्ता आमलक हरीतकी. उच्छुकण्डादि मत्तम्पि दत्वा पसन्नमानसा 91 सग्गं गच्छन्ति ते चापि लभन्ति विपुलं सुखं तेसु सब्बेसु देवेसु ये देवा अप्पमत्तकं. 92 पुञ्ञकम्मं करित्वान सग्गं गच्छन्ति ते पन खिड्डापदोसिका चेव होन्ति मनोपदोसिका. 93 खिड्डापदोसिका तेसु लद्धा सम्पत्तिमुत्तमं सम्पत्तिं तं नसक्कोति चिरं कातुं ततो पन 94 अच्छरानं सहस्सेन सहेव नन्दने वने उय्यानकीळं कीळित्वा पम्मुस्स भत्तकालकं 95 ञत्वान तं सदा सब्बे ओरोध परिचारके रोदन्ते परिदेवन्ते सो चवित्वान तङ्खणे. 96 यथाकम्मं गतो तेन खिड्डापदोसिको अहु एकच्चोपन देवोतु लद्धा सम्पत्ति मुत्तमं 97 सहस्सदेव कञ्ञाहि समन्ता परिवारितो सेतच्छत्तञ्च धारेत्वा सब्बालङ्कार लङ्कतो. 98 रथयानेन सायन्तो होति मग्गन्तरे पन एको तं सदिसो देवो रथेनेव समागतो 99 तमतिक्कम्म पुरतो विरोचन्तो व गच्छति तं दिस्वा इतरो देवो एवं चिन्तिय कोधसा. 100 अलद्धपुब्बसम्पत्तिं लभित्वान अयं पन मानत्थद्धो अहुतस्स किं एतेनाति चिन्तयी. 101 पुरतोऽपि च सो देवो कोधसा इति चिन्तयि मम पुञ्ञवसा एता लद्धा सम्पत्तियो मया. 102 उसूयनि किमत्थं त्वं इति चिन्तयि तंखणे ओरोधानं रुदन्तानं द्वेपिच विसुं सीघसो. 103 यथाकम्मं गता तेपि तेन मनोपदोसिका यथापि च महन्तम्हि तिलक्खम्मणप्पवेसने. [SL Page 153] [\x 153/] 104 कोट्ठागारेऽमहन्तम्पि चतुपञ्चकनालिके धञ्ञानं विकिरन्तेतु न पञ्ञायति सब्बथा. 105 तथेव देवलोकम्हि सम्पत्तिं अप्पपुञ्ञको अनुभोन्तुं न सक्कोति सीघमेव विनस्सति. 106 एकच्चेतु नरा पुञ्ञं महन्तं यावजीवकं कारेत्वान चुता तम्हा देवलोकूपपज्जरे. 107 ते जना हेट्ठतो याव वसवत्ति भवूपगा सम्पत्तिमनु भुञ्जन्ता विहरन्ति तहिं तहिं. 108 ततो हेट्ठाकमेनेव सम्पत्ति मनुभुञ्जरे महाराजिक लोकम्हि सम्पत्तिं यावजीवकं. 109 नवुतिवस्सलक्खञ्च ठत्वा तम्हा चुता पन तावतिंसे व कोटिं च सट्ठिलक्खञ्च वस्सकं. 110 हत्वा सम्पत्तियो भुत्वा चुता तम्हा ततोपरि यामायं यावजीवन्ते चुद्दसेव च कोटियो. 111 TÃÊÅsalakkhaadhikaæ ठत्वा सम्पत्तियो पि च भुत्वा तम्हा चुता उद्धं तुसिते उपपज्जरे 112 सत्तपञ्ञास कोटीनं सट्ठिलक्खाधिकम्पि च वस्सानं गणना तत्थ भूत्वा सम्पत्तियो पन. 113 तम्हा चुतापि उद्धंते निम्माण रति भूमियं द्विसतञ्चेव कोटीनं तिंसा चापि पुनापरं. 114 ताळीसलक्खं वस्सानं भुत्वा सम्पत्तियो पन तम्हा चुता च उद्धं च वसवत्तीति नामके. 115 देवलोके उप्पज्जित्वा यावजीवंव ते नरा नवसतञ्चेकवीसं वस्सानं कोटियो तथा. 116 वस्ससतसहस्सानि सट्ठिञ्च वसवत्तिसु महासम्पत्तियो तेपि अनुभोन्ता कमेणतु. 117 हेट्ठिमदेवलोकतो आगन्त्वा पटिपाटिया पुनपि उद्धं गच्छन्ति सम्पत्तिं अनुभोन्ति ते. 118 इमिनाव नियामेन एकबुद्धन्तरम्पि च देवलोकेव सम्पत्तिं अनुभोन्ता चरन्ति ते. 119 तस्माहि अत्थकामेन लभित्वा नवमं खणं पुञ्ञकम्मं सदायेव कत्तब्बं दुक्खभीरुना. [SL Page 154] [\x 154/] 120 सोतापत्ति फलप्पत्ता महापुञ्ञा महिद्धिका महाउपासिकानाम विसाखा इति विस्सुता 121 अनाथ पिण्डिको सेट्ठि सक्को चूलरथो पिच ततो महारथो चापि नागदन्तो ति नामको. 122 अनेकवण्णदेवो च इमे सत्त सुधासिनो वत्ताभिरतिका होन्ति वत्तज्झासयका पिच. 123 अतिमहन्तं पुञ्ञं ते कत्वान तिदिवं गता तस्माव कामावचरे देवलोकम्पि हेट्ठतो 124 यावजीवंच ठत्वान कमेन पटिपाटिया वसवत्तिदेवलोके ठत्वान यावजीवकं. 125 ततुद्धं ब्रह्मलोकम्पि गन्त्वान पटिपाटिया तस्मिं तस्मिं ब्रह्मलोके ठत्वान याव जीवकं 126 कप्पस्स ततियभागं उपड्ढकप्पमेवच एककप्पं द्विकप्पञ्च चतुरट्ठच सोळस. 127 द्वत्तिंस चतुसट्ठिंच पारिसज्जादि भूमीसु सम्पत्तिं अनुभोन्ता ते सुद्धावासं गमिस्सरे. 128 तत्थपि अविहायञ्च कप्पम्पिच सहस्सकं अतप्पायं द्विसहस्सं सुदस्साभूमियं पन. 129 चतुसहस्सकप्पंव ठत्वा सुदस्सि भूमियं अट्ठ कप्पसहस्सानं ठत्वान यावजीवकं. 130 अकनिट्ठभवं गन्त्वा तत्थ कप्पानि सोळस सहस्सानञ्च ठत्वान निब्बायिस्सन्ति ते पन. 131 एकबीज कोलं कोल सत्तक्खत्तुपरो इति वुत्तेहि तीहि मग्गेहि ञातब्बाव विभाविना. 132 कामावचर देवेसु ये देवा बहिसासने पुञ्ञं कम्मं बहुं कत्वा सग्गं गच्छन्ति ते पन 133 सासने कुसलं कत्वा बुद्धादि रतनत्तये पसीदित्वा समुप्पन्ना नवका देवता पन. 134 दिब्बेन आयुना चेव वण्णे नच सुखेनच यसेन आधिप्पच्चेन अधिगण्हन्ति पञ्चहि. 135 खेत्तूपमा अरहन्ता दायका कस्सकूपमा बीजूपमं देय्यधम्मं तस्मिं होति महप्फलं. [SL Page 155] [\x 155/] 136 सासनतो बहिद्धातु सिलवन्ता सुदुल्लभा तस्मिं दन महन्तम्हि न होति विपुलं फलं. 137 सब्बेसु देवलोकेसु सुरम्मं तुसितं वरं इतिञत्वा बोधिसत्ता तस्मिं च उपज्जिसुं. 138 इदानि तुसिते तस्मिं मेत्तेय्यो इति नामिको बोधिसत्तो महावीरो रज्जं कारेति इस्सरो. 139 पनिधानं करित्वा सो मुहुत्तं जिनसन्तिके लद्धव्याकरणो हुत्वा दळ्हं कत्वान मानसं. 140 कप्पानं सतसहस्सं सोळस च असंखियं पूरेत्वा पारमी सब्बा समत्तिंसति सब्बसो. 141 वेस्सन्तरत्तसदिसे ओसाने अत्तभावके हत्वा दत्वा पुत्तदारे चवित्वान गतो पन. 142 अम्हाकम्पन बुद्धस्स अभिसम्बोधितो पुरे तस्मिं तुसित पुरम्हि निब्बत्तित्वा महादयो. 143 अनुभुत्वान सम्पत्तिं देसेन्तो धम्ममुत्तमं महतं देवसंघानं वसते पुरिसुत्तमो. 144 मेत्तय्य सुत्तपदस्स अत्थसं वण्णनायतु अमतं धरा नामाय आभतं अपरम्पि च. 145 तं भागदानं समनुस्सरन्तो गच्छामि सोहं तुसितं सुरम्मं यत्थट्ठितो सो अजितो महेसी अनागते हेस्सति कंखछेदोति. 146 सीहळानंव वत्थुम्हि आगतं तञ्च साधुकं मेत्तेय्यो सो निट्ठं पत्तो गन्त्वान तुसितं पुरं. 147 बुद्धभावाय समयं ओलोकेन्तो महोदयो मेत्तेय्यो बोधिसत्तोपि वसते तुसिते पुरे. 148 महाखीणासवो थेरो अभयो इति विस्सुतो रञ्ञो ओवाददानत्थं अवोच दीघदस्सिको ति 149 महावंसे आगतत्ता वीमंसेत्वान साधुकं पारमीनिट्ठितम्पत्तो मेत्तेय्यो इति चिन्तये. 150 छट्ठेतु देवलोकम्हि मार राजा दुवे सियुं एको सद्धो पसीदित्वा जिनसेट्ठम्हि सादरो. [SL Page 156] [\x 156/] 151 Ekotu दुट्ठचित्तोव हुत्वा भगवति अगारवो बोधिमूलेपि तं बुद्धं युद्धत्थं समुपागतो. 152 दियड्ढयोजन सतं गिरिमेखल वारणं आरुहित्वान मापेत्वा सहस्सं अत्तनो भुजं. 153 अगहितगहणेन गहेत्वा विविधायुधं सहुग्गसेनो आगन्त्वा सम्बुद्धं अपरज्झिय. 154 ततो सम्बुद्धतेजेन पराजित्वा ससेनको पलायित्वा दुम्मनो सो निवत्ति सकठानकं. 155 तदञ्ञदेवराजूनं उप्पत्तिकारणादिकं विसेसस्स अभावेन मया वित्थारितं नच. 156 सब्बेसं पन देवानं परिचारक इत्थियो निब्बत्ता सयने तेसं अलङ्कारादि कारका. 157 सयनपस्से पजायन्ति पेसकारादयो पन विमानन्तो उप्पज्जन्ति तासु नत्थि विनिच्छयो. 158 तेसं सीमन्तरेयेव या काचिपन इत्थियो विमानेन सहेयेव उप्पज्जन्ति तदापन. 159 अम्हाकं सन्तका एसा अम्हाकं सन्तका इति कलहं कत्वान द्वे देवा गन्त्वा सक्कस्स सन्तिकं. 160 अट्टं करोन्ता ते सक्को देवपुत्ते अपुच्छिय कस्सासन्नाति पुच्छित्वा आसन्नं व लभापये. 161 ततो द्विन्नम्पि आसन्ना इतिवुत्ते महिस्सरो कस्स विमानाभिमुखं कत्वा एसा पजा जनि. 162 असुकाभिमुखं कत्वा निब्बत्ताति सुत्वा पन तस्साभिमुखट्ठानं व लभापेय्य पुरिन्ददो. 163 सचे द्विन्नं देवतानं मज्झेयेव न कस्सचि विमानम्पि विलोकेसि इतिवुत्ते तु सो पन. 164 सक्को तेसंतु कलह वूपसमनकारणा अत्तनो सन्तकं कारे नददे तेसु कस्सचि. 165 देवानंतु सरीरस्स आभा द्वादसयोजनं फरति सब्बादायेव वत्थालङ्कारकादिनं. 166 उय्यान कप्परुक्खानं ओभासापिच तत्तका ते सब्बे कुसलं कत्वा देवलोकूपपज्जरे. [SL Page 157] [\x 157/] 167 महन्तं कुसलं कत्वा महापुञ्ञा महिद्धिका दीघायुका चिरट्ठायी होन्ति सब्बेसु देवता. 168 करोन्ता अप्पकं पुञ्ञं अप्पायुका भवन्ति ते खिड्डापदोसिका चेव देवा मनोपदोसिका. 169 महासम्पत्ति युत्तापि अचिरेन चवन्ति ते भुम्मट्ठपब्बतट्ठानं रुक्खदेवान मायुनो. 170 नियमो नत्थि एकच्चे कप्पायू अप्पकायुच अप्पायुक मनुस्सायु परिच्छेदो नविज्जति. 171 तथाहि कालो मन्धाता यक्खा केचि चिरायुनो रुक्खदेवान मेकच्चो रुक्खदेवो महिद्धिको. 172 महारुक्खं सकलंव लभित्वान वसे तहिं विमाने इस्सरो हुत्वा सम्पत्ति अनुभोति च. 173 एकच्चो रुक्खसाखंव लभित्वान तदा पन विमाने वसति तेसु साखट्ठो साखनासने. 174 विमानो नस्सति येव उद्धट्ठो पन तिट्ठति खन्धे भिन्नेपि चे मूलं अत्थि स तावतिट्ठति. 175 नट्ठे विमाने ते देवा महाराजून सन्तिकं गन्त्वा nivedayitvä¤aæ ठानं याचन्ति ते पन. 176 तदा तेसं महाराजा अञ्ञं रुक्खं पदापये एवं हेट्ठिमदेवानं उप्पत्तिकारका दिकं. 177 ततो उपरिदेवानं कथिस्सं आयुमादिकं यानि पञ्ञास वस्सानि मनुस्सानं दिनं तहिं. 178 तिंसरत्तिन्दिवा मासो मासा द्वादस वच्छरं तेन संवच्छरेनायु दिब्बपञ्चसतं मतं. 179 वस्ससतं मनुस्सानं तावतिंसे करत्तिकं तिंसरत्तिन्दिवा मासा मासो द्वादस वच्छरं. 180 तेन संवच्छरेनायु दिब्बवस्ससहस्सकं मनुस्सवस्सगणना तिकोटि सट्ठिलक्खका. 181 ततो ठत्वा चतुगुणं कत्वान उपरूपरि देवानं आयु विञ्ञेय्यं पण्डितेन नयञ्ञुना. 182 तस्मा यामदेवलोके दिब्बवस्सवसेनतु द्विसहस्सं मनुस्सानं वस्सानं गणनायतु. [SL Page 158] [\x 158/] 183 चत्ताळीस लक्खादिका चुद्दसेव च कोटियो तुसिते चतुसहस्सं दिब्बं मनुस्सतो पन. 184 सट्ठिलक्खादिका येव सत्तपञ्ञास कोटियो निम्मानरतिदेवानं दिब्बं अट्ठसहस्सकं. 185 द्विसतं चेव तिंसञ्च वस्सानं कोटियो तथा वस्ससतसहस्सानि ताळीसञ्च तहिं सियुं. 186 सोळससतं वस्सानि मनुस्सानं दिनं तहिं तिंसरत्तिन्दिवा मासो मासा द्वादस वच्छरं. 187 तेन संवच्छरेनायु सहस्सानि विरट्ठ च होन्ति दिब्बगणनाय मनुस्सगणनायतु. 188 नवसतं चेकवीसं वस्सानं कोटियो तथा वस्ससत सहस्सानि सट्ठिच वसवत्तिसु. 189 आयुकम्मोह यक्खया आहारस्स खयेनवा कोपेन वापि ते देवा चवन्ति देवलोकतो. 190 तावतिंसेहि देवेहि वेपचित्तादयो सुरा समाना आयुआदीहि इति ञेय्या विभाविना. 191 सब्बेहि एतं कतपुञ्ञकेहि सुलब्भनीयं सुरसम्पदानं. इतीहि मन्त्वा सततं महन्तो भवेय्य पुञ्ञोप वयम्हि सञ्ञो. कामावचर देवान मुप्पत्ति कथा. ---------------------- 192 अथापरं पवक्खामि उप्पत्तिं ब्रह्मणो पिच मुनिवुत्तानुरूपेन यथासम्भवतो कथं 193 ब्रह्माण पारिसज्जा च तथा ब्रह्मपुरोहिता. महाब्रह्मा चापि इमे पठमज्झान भूमिका 194 परित्ताभ प्पमाणाभा आभस्सराति मे तयो दुतिया दुतियज्झान भूमिका इति सम्मता. 195 परित्तसुभकाचेव अप्पमाण सुभापिच सुभकिण्णा च इच्चेते ततियज्झान भूमिका. 196 वेहप्फला सञ्ञसत्ता अविहातप्पकापिच सुदस्सा सुदस्सीचेव अकनिट्ठा ca sattime. [SL Page 159] [\x 159/] 197 चतुत्थज्झान सम्भूता भूमिकाति पकासिता झायिनो अमिताभायं पीतिभक्खा महद्धिका. 198 ब्रह्माणे ते सुखंतेसं नमुनि वण्णयिस्सति कप्पस्स ततियं भागं जीवन्ति तेसु हेट्ठिमा. 199 ब्रह्मपुरोहितोपड्ढं महाब्रह्मेक कप्पकं असंखेय्यस्स कप्पस्स वसेनेव मुदीरितो. 200 सब्बकप्पेसु विञ्ञात विनासभावतो ब्रवी ततो परेसं ब्रह्माणं महाकप्पेन दीपितं. 201 परित्ताभानं द्वेकप्पा आयूति परिकित्तिता. अप्पमाणाभानं चत्तारि आभस्सरान मट्ठच. 202 परित्तकसुभानन्तु आयु सोळस कप्पकं अप्पमाण सुभानन्तु आयु द्वत्तिंस कप्पकं 203 सुभकिण्णक देवानं कप्पानि चतुसट्ठिच आयुप्पमाणं विञ्ञेय्यं पण्डितेन नयञ्ञुना. 204 वेहप्फला सञ्ञसत्ता पञ्चकप्पसतायुका अविहानन्तु देवानं आयुकप्पसहस्सकं. 205 अतप्पानन्तु देवानं आयुचद्विसहस्सकं सुदस्सा ब्रह्मणो आयु चतुकप्पसहस्सकं. 206 अट्ठकप्पसहस्सायु सुदस्सी ब्रह्मुणो पन सोळस कप्पसहस्सानि जीवन्ति अकनिट्ठका. 207 आकासानञ्चायतनं विञ्ञाणञ्चायतनम्पि च आकिञ्चञ्ञायतनंच नेवसञ्ञानासञ्ञकं. 208 इति भेदेन आरुप्पा चतस्सोव भवन्ति हि तासु भूमिसु चतुसु पठमायतु भूमिया. 209 ब्रह्माणं वीससहस्स कप्पं आयुति देसितं दुतिय भूमि ब्रह्माणं चत्ताळीस सहस्सकं. 210 ततिय भूमिका नायु सट्ठि कप्पसहस्सकं चतुरासीतिसहस्स कप्पायु उद्धभूमिका. 211 ब्रह्माणं पारिसज्जाच तथा ब्रह्म पुरोहिता महाब्रह्मा पजायन्ति पठमज्झान भूमियं. 212 इमे सब्बेपि ब्रह्माणो समानतलवासिनो परित्ताभाप्पमाणाभा जायन्ताभस्सरा तथा. [SL Page 160] [\x 160/] 213 दुतियज्झानलाभिनो दुतियाय च सन्धिया इमे सब्बेपि ब्रह्माणो समानतल वासिनो. 214 परित्तसुभा अप्पमाण सुभाव सुभकिण्णका ततियायतु जायन्ति ततियज्झान भूमिका. 215 इमे सब्बेपि ब्रह्मानो समानतलवासिनो वेहप्फला असञ्ञीच समानतलवासिनो 216 वेहप्फा असञ्ञीच सुद्धावासाति सत्तसु पञ्चमायच जायन्ति असञ्ञि चित्तवज्जिता 217 अविहा च अतप्पा च सुदस्सा च सुदस्सिनो अकनिट्ठाति पञ्चेते सुद्धावासा परूपरी 218 असमानतलवासी ब्रह्माणोति पकासिता अनागामी असेक्खाच वसन्ति तासु पञ्चसु. 219 आकासानञ्चायतन पाकादीहि यथाकथं आकासानञ्चायतन भूमिकादिसु जायरे. 220 आदिमग्गयुतो एत्थ पुग्गलो नेवविज्जिति अरिया नोपलब्भन्ति असञ्ञापाय भूमिसु. 221 सेसभूमिसु लब्भन्ति अरिया अनरिया पिच परित्तं पठमज्झानं मज्झिमञ्च पणीतकं 222 भावेत्वा जायरे ब्रह्म पारिसज्जादि तीसुपि तथेव दुतियज्झानं ततियञ्च यथाक्कमं. 223 भावेत्वा जायरे झानं परित्ताभादि तीसुपि तथा चतुत्थं तिविधं भावेत्वान समाहिता. 224 परित्तसुभकादीसु तीसु जायन्ति योगिनो पञ्चमं पन भावेत्वा होन्ति वेहप्फलूपगा. 225 सञ्ञाविरागं भावेत्वा असञ्ञी सूपपज्जरे, सुद्धावासेसु जायन्ति अनागामिक पुग्गला. 226 आरुप्पानितु भावेत्वा आरुप्पेसु यथाक्कमं जायन्तीति जिनो आह जातिदस्सी महामुन. 227 रूपावचर चुतिया अहेतुरहिता सियुं आरुप्पा चुतिया होन्ति हेट्ठिमारुप्प वज्जिता. 228 परमारुप्प सन्धीच तथाकामे तिहेतुका एवं महग्गतं पुञ्ञं भावेत्वान महग्गतं. पत्तातीतं महग्गतं इच्छाभावे महग्गतं. 1 [SL Page 161] [\x 161/] 241 एवं आपायिके ते अकुसलकरणेनेव जाते सुदुक्खे सग्गे मानुस्सलोकेसुचरितचरणेनेव सम्पत्तियुत्ते सेट्ठे सग्गे सुरम्मे अतुलसुखवरे भुञ्जमानेव देवे सब्बे सम्बुज्झि बुद्धो अतुलसिवददं तंहिवन्दामि निच्चं. इति सुजनप्पसाद संवेगत्थाय कते लोकप्पदीपकसारे सत्तलोक निद्देसो नाम छट्ठो परिच्छेदो. ------------- 1 अथापरं पवक्खामि ओकासलोक कारणं मुनिवुत्तानु सारेन यथासम्भवतो कथं. 2 तत्थेक चक्कवाळन्तु आयाम परिमण्डला योजनानं वसेनेव पमाणं कित्तकन्ति चे. 3 द्वादस सतसहस्सानि चतुत्तिंस सतानिच पञ्ञासा योजनानीति चक्कवाळस्स यामकं. 4 सब्बं सतसहस्सानि छत्तिंस परिमण्डलं दसचेव सहस्सानि अड्ढुड्ढानि सतानिच. 5 दुवे सतसहस्सानि चत्तारिनहुतानिच. एत्तकं बहलत्तेन संखातायं वसुन्धरा तस्सायेव सन्धारकं. 6 चत्तारि सतसहस्सानि सट्ठेव [a] नहुतानि च एत्तकं बहलत्तेन जलं वाते पतिट्ठितं. तस्सापि सन्धारको. 7 नव सतसहस्सानि मालुतो नभमुग्गतो सट्ठिञ्चेव सहस्सानि एसा लोकस्स सण्ठिति. एवं सण्ठिते लोकसन्निवासे अग्यादीहि तीहि कारणेहि कप्पविनासो होति. तत्थ कप्पस्स चत्तारि असङ्खेय्यानि वेदितब्बानि. "संवट्टो संवट्टट्ठायी विवट्टो vivaÂÂaÂÂhÃyÅ"ti तत्थ संवट्टनं विनस्सनं संवट्टो विनस्समानो असंखेय्यकप्पो सो पन अत्थतो कालो. तदापवत्तमानसंखारवसेन विनासो वेदितब्बो. संवट्टतो उद्धं तथाठायी कालो संवट्टट्ठायि. विवट्टनं निब्बत्तनं वड्ढमानं वा विवट्टो वड्ढमानो असंखेय्यकप्पो. सोपि अत्थतो कालो ------------------------------------ [A] अट्ठेव-अञ्ञत्थ [SL Page 162] [\x 162/] Yeva. तदापवत्तमान संखारवसेनस्स वुड्ढि वेदितब्बा. विवट्टतो उद्धं तथा ठायी कालो विवट्टट्ठायी तत्थ तयो संवट्टा "तेजो संवट्टो आपोसंवट्टो vÃyosaævaÂÂo"ti तिस्सो संवट्टसीमा आभस्सरा सुभकिण्णा वेहप्फलाति. यदा कप्पो तेजेन संवट्टति तदा आभस्सरतो हेट्ठा अग्गिना डय्हनि यदा आपेन संवट्टति तदा सुभकिण्णतो हेट्ठा उदकेन विळीयति यदाच वायुना संवट्टति तदा वेहप्फलतो हेट्ठा वातेन विनस्सति. वित्थारतो पन तीसुपि संवट्टकालेसु एकं बुद्धक्खेत्तं विनस्सति. बुद्धक्खेत्तं नाम तिविधं होति. "जातिक्खेत्तं आणाक्खेत्तं visayakkhettaæ"ti तत्थ जातिक्खेत्तं दससहस्स चक्कवाळ परियन्तं होति या तथागतस्स पटिसन्धिगहणादिसु कम्पति यत्तकेहि ठानेहि तथागतस्स पटिसन्धिञाणानुभावो पुञ्ञबलसमुत्तेजितो सरसेनेव पटिजम्भति तं बुद्धङ्कुरस्स निब्बत्तन खेत्तं नामाति बुद्धक्खेत्तन्ति वुच्चति तेसं मज्झे एकं विजायनट्ठनभूतं चक्कवाळं मङ्गलचक्कवाळं नाम आणाक्खेत्तं पन कोटिसतसहस्स चक्कवाळपरियन्तं होति. यत्थ रतनसुत्तं धन्धपरित्तं मोरपरित्तं धजग्गपरित्तं आटानाटिय परित्तन्ति इमेसं परित्तानं आनुभावो पवत्तति इद्धिमाहि चेतो वसिप्पत्तो आणाक्खेत्तपरियापन्ने यत्थ कत्थ चि चक्कवाळे ठत्वा अत्तनो अत्थाय परित्तं कत्वा तत्थे व अञ्ञं चक्कवाळं गतो पि कतपरित्तो येव होति. एकचक्कवाळे ठत्वा सब्बसत्तानं अत्थाय परित्ते कते आणाक्खेत्ते सब्बसत्तानम्पि अभिसम्भुनातेव परित्तानुभावो. तत्थ देवताहि परित्तानं सम्पटिच्छितब्बतो तस्मातं आणाक्खेत्तन्ति वुच्चति विसयक्खेत्तं पन अनन्तापरिमाणं अनन्तापरिमाणेसु चक्कवाळेसु यं यं तथागतो आकंखति तं तं जानाति आकङ्खापटिबद्धवुत्तिताय बुद्धञाणस्स एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति तस्मिं पन विनस्सन्ते जातिक्खेत्तं विनट्ठमेवहोति विनस्सन्तम्पि एकतोव विनस्सति सण्ठहन्तम्पि एकतोव सण्ठहति तस्सेवं विनासो च सण्ठहणञ्च वेदितब्बं. यस्मिं समये कप्पो अग्गिना नस्सति आदितोव कप्पविनासकमहामेघो उट्ठहित्वा कोटिसतसहस्स चक्कवाळे एकं महावस्सं वस्सति मनुस्सा तुट्ठा सब्बबीजानि नीहरित्वा वपन्ति सस्सेसु गोखायितमत्तेसु जातेसु गद्रभरवं ravanto [SL Page 163] [\x 163/] Ekabindumpi navassati तदा पच्छिन्नमेव होति वस्सं इदं सन्धायहि भगवता "होति सो भिक्खवे समयो यं बहूनि वस्ससतानि बहूनि वस्ससहस्सानि देवो navassatÅ"ti वुत्तं वस्सूपजीविनोपि सत्ता कालं कत्वा परित्ताभादिब्रह्मलोके निब्बत्तन्ति, पुप्फफलूपजीविनो च देवता एवं दीघे अद्धाने वीतिवत्ते तत्थ तत्थ उदकं परिक्खयं गच्छति. अथानुपुब्बेन मच्छकच्छपापि कालंकत्वा ब्रह्मलोके निब्बत्तन्ति नेरयिकसत्तापि. तत्थ नेरयिका सत्तमसुरियपातुभावे विनस्सन्तीति एके, झानम्पन विना नत्थि ब्रह्मलोके निब्बत्ति. एतेसञ्च केचि दुब्भिक्खपीळिता केचि अभब्भा झानाधिगमाय ते कथं तत्थ निब्बत्तन्तीति? देवलोके पटिलद्धझानवसेन तदाहि वस्ससतसहस्सच्चयेन कप्पवुट्ठानं भविस्सतीति लोकब्युहा नाम कामावचरदेवामुत्तसिरा विकिण्णकेसा रुदम्मुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति "मारिसा! मारिसा! इतो वस्ससतसहस्सस्स अच्चयेन कप्पवुट्ठानंभविस्सति अयं लोको विनस्सति महासमुद्दोपि उस्सुस्सति अयं च महापठवि सिनेरुच पब्बतराजा उड्डयहिस्सन्ति यावब्रह्मलोका लोकविनासो भविस्सति मेत्तं मारिसा भावेथ करुणं मुदितं उपेक्खं मारिसा भावेथ मातरं उपट्ठहथ पितरं उपट्ठहथ कुले जेट्ठापचायिनो hothÃ"ti. ते पन देवा, "लोकं ब्युहेन्ति सम्पिण्डेन्तीति" लोकब्युहाति वुच्चन्ति. ते किर मनुस्सा दिस्वा यत्थ कत्थचि ठितापि निसिन्नापि संवेगजाता संवेगपत्ता च हुत्वा तेसं आसन्नट्ठाने सन्निपतन्ति कथम्पनेते कप्पवुट्ठानं जातन्तीति? धम्मताय सञ्चोदिताति आचरिया, तादिस निमित्तदस्सनेनाति एके, ब्रह्मदेवताहि उय्योजिताति अपरे. तेसम्पन वचनं सुत्वा येभुय्येन मनुस्सा च भुम्मदेवताच संवेगजाता अञ्ञमञ्ञं मुदुचित्ता हुत्वा मेत्तादीनि पुञ्ञानि करित्वा देवलोके निब्बत्तन्ति तत्थ दिब्बसुधाभोजनं भुञ्जित्वा वायो कसिणे परिकम्मं कत्वा झानम्पटिलभन्ति देवानं किर सुखसम्फस्स वातगहण परिचयेन वायोकसिणे झानानि सुखेनेव इज्झन्ति. तदञ्ञे पन आपायिका सत्ता अपरापरियवेदनीयकम्मेन देवलोके निब्बत्तन्ति. अपरापरियवेदनीयकम्मरहितोहि संसारे संसरन्तो नाम नत्थि तेपि तत्थ तथेव झानं पटिलभन्ति. एवं देवलोके पन लद्धझानवसेन सब्बेऽपि ब्रह्मलोके निब्बत्तन्ति. इदञ्च [SL Page 164] [\x 164/] Yebhuyyavasena वुत्तं केचिपन अपायसत्ता संवट्टमानलोकधातुहि अञ्ञेसु lokadhÃtusu'pi निब्बत्तन्ति नहि सब्बे अपायसत्ता तदा रूपारूपभवेसु उप्पज्जन्तीति, सक्का विञ्ञातुं अपायेसु दीघमायुकानं देवलोकूपपत्तिया असम्भवतो नियतमिच्छादिट्ठिको पन विसन्नमानेऽपि कप्पे निरयतो नमुच्चतियेव तस्मा सो तत्थ अनिब्बत्तित्वा पिट्ठिचक्कवाळे निब्बत्तति. नियतमिच्छा दिट्ठिया समन्नागतस्स भवतो वुट्ठानं नाम नत्थि तस्सहि समन्नागतस्स नेव सग्गो अत्थि नमग्गो तस्मा सो संवट्टमानचक्कवाळतो अञ्ञत्थ निरये निब्बत्तित्वा पच्चति किम्पन पिट्ठिचक्कवाळं नझायतीति? झायति तस्मिं झायमानेऽपि एस आकासे एकस्मिं पदेसे पच्चतीति वदन्ति. वस्सुपच्छेदतो पन उद्धं दीघस्स अद्धुनो अच्चयेन दुतियो सुरियो पातुभवति. पातुभूते पन तस्मिं नेव रत्ति परिच्छेदो नदिवापरिच्छेदो पञ्ञायति. एको सुरियो उदेति एको अत्थं गच्छती. अविच्छिन्नसुरियसन्तापो लोको होति. यथाच कप्पवुट्ठानकालतो पुरे उप्पन्नसुरियविमाने सुरिय देवपुत्तो होति, एवं कप्पविनासकसुरियो नत्थि. कप्पवुट्ठानकाले पन यथा अञ्ञे कामावचरदेवा एवं सुरियदेवपुत्तोऽपि झानं निब्बत्तेत्वा ब्रह्मलोकं उप्पज्जति. सुरिय मण्डलं पभस्सरतरञ्च तेजवन्ततरञ्च हुत्वा पवत्तति. तं अन्तरधायित्वा अञ्ञमेव उप्पज्जतीति अपरे. तत्थ पकति सुरिये वत्तमाने आकासे वलाहकाऽपि धूमसिखापि चरन्ति. कप्पविनासकसुरिये वत्तमाने विगतधूमवलाहकं आदासमण्डलं विय निम्मलं नभं होति. हपेत्वा पञ्चमहानदियो सेसकुन्नदीआदीसु उदकं सुस्सति ततो दीघस्स अद्धुनो अच्चयेन ततियो सुरियो पातुभवति, यस्स पातुभावा महानदियोपि सुस्सन्ति. ततो परं दीघस्स अद्धुनो अच्चयेन चतुत्थो सुरियो पातुभवति, यस्स पातुभावा हिमवति महानदीनं पभवा सीहपातको, हंसपातको, कण्णमुण्डको, रथकारदहो, अनोतत्तदहो, छद्दन्तदहो, कुणालदहो,ति इमे सत्त महासरा सुस्सन्ति. ततो परं दीघस्स अद्धुनो अच्चयेन पञ्चमो सुरियो पातुभवति, यस्स पातुभावा अनुपुब्बेन महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं नसण्ठाति. ततोऽपि दीघस्स अद्धुनो अच्चयेन छट्ठो सुरियो पातुभवति, यस्स पातुभावा सकलचक्कवाळं एकधूमं hoti, [SL Page 165] [\x 165/] परियादिन्न सिनेहं धूमेन यायहि आपोधातुया तत्थ तत्थ पठवीधातु आबद्धत्ता सम्पिण्डिता हुत्वा [a] तिट्ठति सा छट्ठसुरिय पातुभावेन परिक्खयं गच्छति. यथाचिदं एवं कोटिसतसहस्स cakkavÃÊÃni'pi ततोपि दीघस्स अद्धुनो अच्चयेन सत्तमो सुरियो पातु भवति, यस्स पातुभावा सकलचक्कवाळं एकजालं होति, सद्धिं कोटिसतसहस्स चक्कवाळेहि, योजन सतिदादिभेदानि सिनेरुकूटानि पलुज्जित्वा आकासेयेव अन्तरधायन्ती, अग्गिजाला वुट्ठहित्वा चातुम्महाराजिके गण्हाति, तत्थ कनक विमान रतनविमान मणिविमानानि झापेत्वा तावतिंसभवनं गण्हाति, एतेनेव उपायेन पठमज्झानभूमिं गण्हाति, तत्थ तयोपि ब्रह्मलोके झापेत्वा आभस्सरं आहच्च तिट्ठति. तेनवुत्तं. भूमितो वुट्ठितो याव ब्रह्मलोका विधावति अच्चि अच्चिमतो लोके डय्हमानम्हि तेजसा. सा याव अनुमत्तम्पि सङ्खारगतं अत्थि ताव ननिब्बायति. सब्बसंखारपरिक्खया पन सप्पितेलझापन अग्गिसिखा विय छारिकम्पि अनवसेसेत्वा निब्बायति हेट्ठा आकासेन सहौपरिआकासो एको होति. महन्धकारो एवं एकमसंखेय्यं एकङ्गनं पत्वा ठिते लोकसन्निवासे लोकस्स सण्ठानत्थाय देवो वस्सितुं आरभति आदितोव अन्तरट्ठके हिमपातो विय होति. ततो कणमत्ता तण्डुलमत्ता muggamÃsabadarÃmalakaelÃlukakumbhaï¬aalÃpumattà उदकधारा हुत्वा अनुक्कमेन usabhadviusabhaa¬¬hagÃvutagÃvuta अ ¬ ढ यो ज न द्वियोजन दसयोजन सतयोजन सहस्सयोजनमत्ता हुत्वा कोटिसतसहस्स चक्कवाळब्भन्तरं याव अविनट्ठब्रह्मलोका पूरेत्वा अन्तरधायति. तं उदकं हेट्ठा च तिरियञ्च वातो समुट्ठहित्वा घनं करोती, परिवटुमं पदुमिनीपत्ते उदकबिन्दु सदिसं कथं तावमहन्तं उदकरासिं घनं करोतीतिचे? विवरसम्पदानो. तं हिस्स तहिं तहिं विवरं देति, तं एवं वातेन सम्पिण्डियमानं घनं कयिरमानं अनुपुब्बेन हेट्ठा ओतरति ओतिण्णे ओतिण्णे उदके ब्रह्मलोकट्ठाने ब्रह्मलोका कामावचर देवलोकट्ठाने देवलोका च पातुभवन्ति चातुम्महाराजिक तावतिंसा पन पठविसम्बन्धताय नताव पातुभवन्ति. पुरिमपठविट्ठानं ओतिण्णे पन बलववाता उप्पज्ज ------------------------------------------------------- [A] पठवीधातुआबद्धं तासम्पि ठितं हुत्वा-potthakesu. [SL Page 166] [\x 166/] Nti te तं पिदहितद्वारे धम्मकरके ठितं उदकमिव निरुस्सासं कत्वा रुम्भन्ति. मधुरोदकं परिक्खयं गच्छमानं उपरिरसपठविं समुट्ठापेति. उदकपिट्ठे उप्पलिनिपत्तं विय पठवि सण्ठाति. सा कणिकारपुप्फमिव वण्णसम्पन्ना चेव होति. सुरभिगन्धसम्पन्ना च पक्खित्तदिब्बो जनमिव रससम्पन्ना च निरुदकपायासस्स उपरिपटलं विय सन्तिट्ठति एत्थ पन महाबोधिपल्लङ्कट्ठानं विनस्समाने लोके पच्छाविनस्सति सण्ठिहमाने पठमं सण्ठाति. तत्थ पुब्बनिमित्तं हुत्वा एको पदुमिनि गच्छो उप्पज्जति. तस्स सचे बुद्धा उप्पज्जन्ति पुप्फं उप्पज्जति. नो चे न उप्पज्जति. उप्पज्जमानञ्च सचे एको बुद्धो निब्बत्तिस्सति एकं पुप्फं उप्पज्जति. सचे द्वे बुद्धा निब्बत्तिस्सन्ति, द्वे पुप्फानि उप्पज्जन्ति. सचे तयो बुद्धा निब्बत्तिस्सन्ति. तीनि पुप्फानि उप्पज्जन्ति सचे चत्तारो बुद्धा निब्बत्तिस्सन्ति, चत्तारि पुप्फानि उप्पज्जन्ती. सचे पञ्चबुद्धा निब्बत्तिस्सन्ती, पञ्च पुप्फानि उप्पज्जन्ति. तानि च खो पन एकस्मिं येव नाळे कण्णिकाबद्धानि हुत्वा तिट्ठन्तीति वेदितब्बं. तदा महाब्रह्मा आगन्त्वा तं निमित्तं ओलोकेन्तो सचे पुप्फा नदिस्सन्ति "नस्सति वत भो लोको असरणो वत भो loko"ti संवेगं पटिच्छारेत्वा निवत्तन्ति. तदा च आभस्सरब्रह्मलोके पठमतराभिनिब्बत्ता आयुक्खया वा पुञ्ञक्खया वा ततो चवित्वा ओपपातिका हुत्वा इधूपपज्जन्ति. ते होन्ति सयं पभा अन्तळिक्खचरा. ते तं रसपठविं सायित्वा तण्हाभिभूता आलुप्पाकारं परिभुञ्जितुं उपक्कमन्ति. तदा तेसं सयम्पभा अन्तरधायति अन्धकारो होति. ते अन्धकारं दिस्वा भायन्ति. ततो तेसं भयं नासेत्वा सूरभावं जनयन्तं परिपुण्ण पण्णासयोजनं सुरियमण्डलं पातुभवति. ते तं दिस्वा आलोकं पटिलभिम्हाति हट्ठतुट्ठा हुत्वा अम्हाकं भीतानं भयं नासेत्वा सूरभावं जनीयमानो उट्ठितो तस्मा सुरियो होतुति सुरियोत्वेवस्स नामं करोन्ति अथ सुरिये दिवसं आलोकं कत्वा अत्थं गते यम्पि आलोकं लभिम्ह सोपिनो नत्थीति पुनभीता होन्ति तेसं एवं होति, "साधुवतस्स सचे अञ्ञं आलोकं labheyyÃmÃ"ti. तेसं चित्तं ञत्वा विय एकून पञ्ञासयोजनं चन्दमण्डलं पातुभवति ते तं दिस्वा भीय्योसोमत्ताय हट्ठतुट्ठा हुत्वा अम्हाकं छन्दं ञत्वाविय उट्ठितो तस्मा चन्दो होतूति चन्दोत्वेवस्स नामं करोन्ति एवं चन्दसुरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुभवन्ति. [SL Page 167] [\x 167/] Te ca kho अपुब्बं अचरिमं फग्गुणपुण्णमिदिवसेयेव पातुभवन्ति. कथं? यथा नाम कङ्गुभत्ते पच्चमाने एकप्पहारेनेव बुब्बुलका उट्ठहन्ति एके पदेसा थूपथूपा होन्ति. एके निन्ननिन्ना एके समसमा एवमेव थूपथूपट्ठाने पब्बता होन्ति निन्ननिन्नट्ठाने समुद्दा समसमट्ठाने दीपाति. अथ तेसं सत्तानं रसपठवीं परिभुञ्जन्तानं कमेन एकच्चे वण्णवन्तो होन्ति एकच्चे दुब्बण्णा होन्ति, तत्थ वण्णवन्ता दुब्बण्णे अतिमञ्ञन्ति तेसं अतिमानप्पच्चया सापि रसपठवि अन्तरधायति. भूमिपप्पटको पातुभवति अथ तेसं तेनेव नयेन सोऽपि अन्तरधायति. बदालता पातुभवति. तेनेव नयेन सापि अन्तरधायति. अकट्ठपाको सालि पातुभवति. ते सालि भाजने ठपेत्वा पासाणपिट्ठियं ठपेन्ति. सयमेव जालसिखा उट्ठहित्वा तं पचति सो होति ओदनो सुमनजातिपुप्फसदिसो न तस्स सूपेनवा ब्यञ्जनेनवा करणीयं अत्थि यं यं रसं भुञ्जितुकामा होन्ति तं तं रसं व होति. तेसं तं ओळारिकं आहारं आहारयतं ततोप्पभूति मुत्तकरीसं सञ्जायति. तथाहि रसपठवि भूमिपप्पटको बदालतात इमे ताव परिभुत्ता सुधाहारोविय बुदं विनोदेत्वा रसहरणीहि रसमेव परिब्रुहन्ता तिट्ठन्ति वत्थुनो पन सुखुमभावेन निस्सन्दसुखुमभावेनेव गहणिन्दनमेव होन्ति. ओदनो पन परिभुत्तो रसं वड्ढेन्तोऽपि वत्थुनो ओळारिकभावेन निस्सन्दं विस्सज्जन्नो पस्सावं करीसं च उप्पादेति अथ नेसं निक्खमणत्थाय वणमुखानि पभिज्जन्ती. पुरिसस्स पुरिसभावो इत्थिया इत्थिभावो पातुभवति. पुरिमत्तभावेसुहि पवत्तौपचारज्झानानुभावेन याव सत्तसन्तानेसु कामरागो विक्खम्भनवेगेन समितो न ताव बहलकामरागूप निस्सयनि इत्थि पुरिसिर्न्द्रयानि पातुरहेसुं यदापनस्स विच्छिन्नताय बहलकामरागो लद्धावसरो अहोसि, ततो तदुपनिस्सयानि इत्थिपुरिसिन्द्रियानि सत्तानं अत्तभावेसु पञ्ञायिंसु तदा इत्थि पुरिसं पुरिसोव इत्थिं अतिवेलं उपनिज्झायति तेसं अतिवेलं उपनिज्झायनपच्चया कामपरिळाहो उप्पज्जति ततो मेथुनधम्मं पतिसेवन्ति ते असद्धम्म पतिसेवनपच्चया विञ्ञूहि गरहियमाना विहेठियमाना च तस्स असद्धम्मस्स पटिच्छादनहेतु अगारानि करोन्ति ते अगारं अज्झावसमानाअनुक्कमेन अञ्ञतरस्स अलसजातिकस्स सत्तस्स दिट्ठानुगतिं आपज्जन्ता सन्निधिं करोन्ति. ततोप्पभुति कणोपि थुसोपि तण्डुलं परियोनन्धन्ति लायितट्ठ [SL Page 168] [\x 168/] Nampi नप्पटिविरूहति. ते सन्निपतित्वा अनुत्थुनन्ति पापकावत भो धम्मा सत्तेसु पातुभूता मयं हि पुब्बे मनोमया अहुम्हाति अग्गञ्ञसुत्ते वुत्तनयेन वित्थारेतब्बं ततो मरियादं ठपेन्ति अथञ्ञतरो सत्तो अञ्ञस्स भागं अदिन्नं आदियति तंद्विक्खत्तुं परिभासेत्वा ततियवारे पाणिलेड्डुदण्डेहि पहरति. ते एवं अदिन्नादानगरहमुसावाद दण्डादानेसु उप्पन्नेसु सन्निपतित्वा चिन्तयन्ति, यन्नूनमयं एकं सत्तं सम्मन्नेय्याम यो नो सम्मा खीयितब्बं खीयेय्य गरहितब्बं गरहेय्य पब्बाजेतब्बं पब्बाजेय्य, मयम्पन सालीनं भागमनुप्पदस्सामाति एवं कतसन्निट्ठानेसु पन सत्तेसु इमस्मिं ताव कप्पे अयमेव भगवा बोधिसत्तभूतो तेन समयेन तेसु सत्तेसु अभिरूपतरो च दस्सनीयतरो च महेसक्खतरो च बुद्धिसम्पन्नो पटिबलो निग्गहपग्गहं कातुं ते तं उपसङ्कमित्वा याचित्वा सम्मन्निंसु सो तेन महाजनेन सम्मतत्ता महासम्मतो खेत्तानं अधिपतीति खत्तियो धम्मेन समेन परे रञ्जेतीति राजाति तीहि नामेहि पञ्ञायित्थ. यं सन्धाय वदन्ति. आदिच्चकुलसम्भूतो सुविसुद्धगुणाकरो महानुभावो राजासि महासम्मत नामको यो चक्खुभूतो लोकस्स गुणरंसिसमुज्जलो तमोनुदो विरोचित्थ दुतियो विय भानुमा हपिता येन मरियादा लोके लोकहितेसिना ववत्थिता सक्कुणन्ति नविलङ्घयितुं जना यसस्सीनंहि राजुनं लोकसीमानुरक्खिनं आदिभूतं महावीरं कथयन्ति मनूति यं एवं यं लोके अच्छियट्ठानं बोधिसत्तोव तत्थ आदि पुरिसोऽति. एवं बोधिसत्तं आदिं कत्वा खत्तियमण्डले सण्ठिते एकच्चानं सत्तानं एतदहोसि, पापका वतभो धम्मा सत्तेसु पातुभूता अदिन्नादानंच पञ्ञयति गरहाऽपि पञ्ञायति मुसावादोऽपि पञ्ञायति दण्डादानम्पि पञ्ञायति, यन्नून मयं ते पापके असद्धम्मे मले पवाहेय्यामाति, अरञ्ञायतने पण्णकुटियो कत्वा तत्थ वसन्ता गामनिगम राजधानिसु भिक्खाय चरित्वा जीविकं कप्पयिंसु. एवं ते अकुसलधमे पवाहेन्ति बाहिरं करोन्तीति ब्राह्मणाति वुच्चन्ति. ये पन तस्मिं समये मेथुनधम्मं समादियित्वा gorakkhakamma [SL Page 169] [\x 169/] वाणिजकम्म कसिकम्मादिके विस्सुते कम्मन्ते पयोजेसुं, ते वेस्सा ति वुच्चन्ति, ये पन तस्मिं समये परविहेठनादिसु लुद्धाचारा अहेसुं ते सुद्दाऽति वुच्चन्ति. एवं सण्ठितो पन कप्पो दुविधो होति, सुञ्ञकप्पो asu¤¤akappo"ti. तत्थ सुञ्ञकप्पे बुद्धपच्चेकबुद्धचक्कवत्तिनो न उप्पज्जन्ती तस्मा गुणवन्तपुग्गलरहितो सुञ्ञकप्पोऽति वुच्चति असुञ्ञकप्पो पञ्चविधो, सारकप्पो मण्डकप्पो वरकप्पो सारमण्डकप्पो भद्दकप्पोति. तत्थ गुणसार रहितो कप्पो गुणसारुप्पादकस्स एकस्स सम्मा सम्बुद्धस्स पातुभावेन सारकप्पोऽति वुच्चति. यस्मिं पन कप्पे द्वे बुद्धा उप्पज्जन्ति सो मण्डकप्पो नाम यस्मिं पन कप्पे तयो बुद्धा उप्पज्जन्ति, तेसु पठमो दुतियं लोकनाथं व्याकरोति दुतियो ततियन्ति तत्थ मनुस्सा पमुदितहदया अत्तनो पत्थितपणिधानवसेन वरयन्ति, तस्मा वरकप्पोऽति वुच्चति, यस्मिं पन कप्पे चत्तारो बुद्धा उप्पज्जन्ति, सो पुरिमकप्पतो विसिट्ठतरत्ता सारमण्डकप्पोऽति वुच्चति. यस्मिं पन कप्पे पञ्च बुद्धा उप्पज्जन्ति सो भद्दकप्पोऽति वुच्चति. सो अतिदुल्लभो तस्मिं पन कप्पे येभुय्येन सत्ता कल्याणसुखबहुला होन्ति येभुय्येन तिहेतुका किलेसक्खयं करोन्ति. दुहेतुका [a] सुगतिगामि नो होन्ति. अहेतुका हेतुं पटिलभन्ति तस्मा सो कप्पो भद्दकप्पोति वुच्चति. तत्थ कप्प विनासकमहामेघतो पट्ठाय याव जालूपच्छेदो इमं पठमं असंखेय्यं संवट्टोऽति वुच्चति, कप्पविनासकजालोपच्छेदतो याव कोटिसतसहस्स चक्कवाळ परिपूरो सम्पत्तिमहामेघो इदं दुतियमसंखेय्यं saævaÂÂaÂÂhÃyÅ'ti वुच्चति. सम्पत्तिमहामेघतो याव चन्दिमसुरियपातुभावो इदं ततियमसंखेय्यं विवट्टोऽति वुच्चति चन्दिमसुरिय पातुभावतो याव पुनकप्पविनासक महामेघो इदं चतुत्थमसंखेय्यं vivaÂÂaÂÂhÃyÅ'ti वुच्चति. विवट्टट्ठायी असंखेय्यं चतुसट्ठिअन्तरकप्पसंगहं, वीसति अन्तरकप्पसंगहन्तिकेची, सेसासंखेय्यानि कालतो ते नसमप्पमाणानेव, इमानि चत्तारि असंखेय्यानि एको महाकप्पो होन्ति एवं ताव अग्गिना विनासोव सण्ठहणञ्च वेदितब्बं. यस्मिं समये कप्पो उदकेन नस्सति, आदितोव कप्पविनासक महामेघो वुट्ठहित्वाऽति पुब्बे वुत्तनयेनेव वित्थारेतब्बं. अयं पन विसेसो. यथा तत्थ दुतियो सुरियो ------------------------------------------ [A] तिहेतुका-potthakesu. [SL Page 170] [\x 170/] Evamidha कप्पविनासको खारूदकमहा मेघो वुट्ठहति सो आदितो सुखुमं वस्सन्तो अनुक्कमेन महाधाराहि कोटिसतसहस्स चक्कवाळानि पूरेन्तो वस्सति. खारूदकेन फुट्ठ फुट्ठा पठविपब्बतादयो विळीयन्ति. उदकं समन्ततो वातेहि धारीयति, पठविया हेट्ठिमन्ततोप्पभुति. याव दुतियज्झानभूमिं उदकं गण्हाति. ते खारूदकेन फुट्ठफुट्ठा पठवीपब्बतादयो उदके पक्खित्तलोणसक्खराविय विळीयन्ति. वातस्मा पठविसन्धारूदकेन सद्धिं एकूदकमेव तं होतीति केचि. अपरे पठवी सन्धारूदकं तं सन्धारकवायुक्खन्धञ्च अनवसेसतो विनासेत्वा सब्बत्थ सयमेव एकोघभूतो तिट्ठतीति वदन्ति. तं युत्तं उपरि छपि ब्रह्मलोके वीळीयापेत्वा सुभकिण्णं आहच्च तिट्ठति. तेन वुत्तं कोटिसतसहस्सेकं चक्कवाळं विळीयति कुपितेन यदा लोको सलिलेन विनस्सतीति, तं याव अनुमत्तम्पि संखारगतं अत्थि ताव न वूपसम्मती. उदकानुगतं सब्बं संखारगतं अभिभवित्वा सहसा वूपसम्मति. अन्तरधानं गच्छति. हेट्ठा आकासेन सह उपरि आकासो एको होति, महन्धकारोऽति सब्बं वुत्तसदिसं केवलं पनिध आभस्सर ब्रह्मलोकं आदिं कत्वा लोको पातुभवति. सुभकिण्णतो चवित्वा आभस्सरट्ठानादिसु सत्ता निब्बत्तन्ति. तत्थ कप्पविनासकमहामेघतो याव कप्प विनासक खारूदकूपच्छेदो इदमेकं असंखेय्यं. उदकूपच्छेदतो याव सम्पत्तिमहामेघो इदं दुतियमसंखेय्यं सम्पत्तिमहामेघतो याव चन्दिमसुरिय पातुभावो इदं ततिय मसंखेय्यं. चन्दिमसुरिय पातुभावतो याव कप्पविनासक महामेघो इदं चतुत्थ मसंखेय्यं इमानि चत्तारि असंखेय्यानि एको महाकप्पो होन्ति. एवं उदकेन विनासो च सण्ठहणं च वेदितब्बं. यस्मिं समये कप्पो वातेन विनस्सति आदितोव कप्पविनासक महामेघो वुट्ठहित्वाति पुब्बवुत्तनयेनेव वित्थारेतब्बं अयम्पन विसेसो. यथा तत्थ दुतियो सुरियो एवमिध कप्पविनासनत्थं वातो समुट्ठाति सो पठमं थूलरजं उट्ठापेति. ततो सण्हरजं सुखुमालिकं सक्खरपासाणादयोति, याव कूटागारमत्ते पासाणे विसमट्ठाने ठितमहारुक्खे च उट्ठापेति ते पठवितो नभमुग्गता puna patanti [SL Page 171] [\x 171/] Tattheva चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति. अथानुक्कमेन हेट्ठा महापठविया वातो समुट्ठहित्वा पठविं परिवत्तेत्वा उद्धमूलं कत्वा आकासे खिपति योजनसतप्पमाणापि पठविपदेसा द्वियोजन तियोजन चतुयोजन पञ्चयोजन सतप्पमाणापिच भिज्जित्वा वातवेगुक्खित्ता आकासेयेव चुण्णविचुण्णाहुत्वा अभावं गच्छन्ति. चक्कवाळपब्बतं सिनेरुपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति. ते अञ्ञमञ्ञं अभिहन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति. एतेनेव उपायेन भुम्मट्ठकविमानानि च आकासट्ठकविमानानी च विनासेन्तो छकामावचरदेवलोके विनासेत्वा कोटिसतसहस्सचक्कवाळानि विनासेन्ति. तत्थ चक्कवाळा चक्कवाळेहि हिमवव्ता हिमवन्तेहि सिनेरू सिनेरुहि अञ्ञमञ्ञं समागन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ती. पठवितो याव ततियज्झानभूमिं वातो गण्हाति. नवापि ब्रह्मलोके विनासेत्वा वेहप्फलं आहच्च तिट्ठति. तेनवुत्तं. कोटिसतसहस्सेकं चक्कवाळं विळीयति. वायोधातुप्पकोपेन यदा लोको विनस्सती. एवं सो वातो पठविसन्धारक उदकेन तं सन्धारकवातेनेव सद्धिं सब्बसंखारगतं विनासेत्वा सयम्पि विनस्सति, अवट्ठानस्स कारणाभावतो. हेट्ठा आकासेन सह उपरिआकासो एको होति महन्धकारोऽति सब्बं वुत्तसदिसं, इधपन सुभकिण्ण ब्रह्मलोकं आदिं कत्वा लोको पातुभवति. वेहप्फलतो चवित्वा सुभकिण्णट्ठानादिसु सत्ता निब्बत्तन्ति. तत्थ कप्पविनासक महामेघतो याव कप्पविनासक चातुपच्छेदो इदमेकमसंखेय्यं वातुपच्छेदतो यावसम्पत्तिमहामेघो इदं दुतियमसंखेय्यन्ति आदि वुत्तनयमेव एवं वातेन विनासो च सण्ठहणञ्च वेदितब्बं. अथ किं कारणा एवं लोको विनस्सती यदिपिहि संखारानं अहेतुको संखारसरस निरोधो विनासकाभावतो सन्ताननिरोधो पन हेतु विरहितो नत्थि, यथा तं सत्तकायेसुहि भाजनं लोकस्साति सहेतुकेन विनासेन भवितब्बं तस्मा किमेवं लोकविनास कारणन्ति? अकुसलमूल कारणं यथाहि तत्थ निब्बत्तनक सत्तानं पुञ्ञबलेन पठमं लोको विवट्टति, एवं तेसं पापबलेन संवट्टति. तस्मा अकुसलमूलेसु उस्सन्नेसु एवं लोको विनस्सति. यथाहि रागदोस [SL Page 172] [\x 172/] मोहानं अधिकभावेन यथाक्कमं रोगन्तरकप्पो सत्थन्तरकप्पो दुब्भिक्खन्तर कप्पोऽति इमे तिविधा अन्तरकप्पा विवट्टट्ठायिम्हि असंखेय्यकप्पे जायन्ति. एवमेते यथावुत्ता तयो संवट्टा रागादीनं अधिकभावेनेव होन्ति, तत्थ रागे उस्सन्ततरे अग्गिना विनस्सति. दोसे उस्सन्नतरे उदकेन विनस्सति दोसेपि उस्सन्नतरे अधिकतरेन दोसेन विय अधिकतरेन खारूदकेन विनासो युत्तोऽति केचि पन दोसे उस्सन्तरे अग्गिना, रागे उदकेनाति वदन्ति तेसं किर अयमधिप्पायो, पाकटसत्तु सदिसस्स दोसस्स अग्गिसदिसता अपाकटसत्तुसदिसस्स रागस्स खारूदकसदिसता युत्ताऽति. मोहे पन उस्सन्नतरे वातेन नस्सति. एवं विनस्सन्तोऽपि च निरन्तरमेव सत्तवारे अग्गिना नस्सति अट्ठमेवारे उदकेन पुन सत्तवारे अग्गिना अट्ठमे उदकेनाऽति. एवं अट्ठटम वारे विनस्सन्तो सत्तक्खत्तुं उदकेन विनस्सित्वा पुनसत्तवारे अग्गिना नस्सति. एत्तावता तेसट्ठि कप्पा अतीता होन्ति. एत्थन्तरे उदकेन नस्सनवारं सम्पत्तम्पि पटिबाहित्वा लद्धोकासो वातो परिपुण्ण चतुसट्ठिकप्पायुके सुभकिण्णे विद्धंसेन्तो लोकं विनासेति. एत्थपन रागो सत्तानं बहुलं पवत्ततीति रागवसेन बहुसो लोकविनासो वेदितब्बो तेनानु पोराणा. सत्तसत्तग्गिना वारा अट्ठमे अट्ठमे दका चतुसट्ठियदापुण्णा एको वायुवरो सिया अग्गिना भस्सरा हेट्ठा आपेन सुभकिण्णतो वेहप्फलतो वातेन एवं लोको विनस्सति. एवं इमेहि तीहि कारणेहि नस्सित्वा सण्ठिते लोकसन्निवासे चन्दिमसुरियानं पातुभूतदिवसेयेव सिनेरुचक्कवाळ हिमवन्तपब्बता दीपसमुद्दा च पातुभवन्ती. "ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमीदिवसेयेव पातुभवन्ति" इति वुत्तत्ता तेसं पवत्तिआकारं कथयिस्सामि. तत्थ चक्कवाळं नाम सिनेरु सत्तपरिभण्ड पब्बतचतुमहादीप द्विसहस्स परित्तदीप महासमुद्देहि उपसोभितचक्कवाळसिलापरिक्खितं एकं चक्कवाळं नाम. तस्स चक्कवाळस्स आयाम वित्थार परिमण्डलं वुत्तनयेनेव वेदितब्बं. तम्पि पाकटं कत्वा वित्थारेन कथेतुं पुनपि वक्खामि, [SL Page 173] [\x 173/] द्वादससतसहस्सानि चतुत्तिंस सतानि च पञ्ञास योजनानीति चक्कवाळस्स यामकं परिक्खेपतो सब्बं सतसहस्सानि छत्तिंस परिमण्डलं दसचेव सहस्सानि अड्ढुड्ढानि सतानिच-तत्थ- दुवे सतसहस्सानि चत्तारि नहुतानि च एत्तकं बहलत्तेन संखातायं वसुन्धरा तस्सायेव सन्धारकं चत्तारि सतसहस्सानि अट्ठेव नहुतानिच एत्तकं बहलत्तेन जलं वाते पतिट्ठितं तस्सापि सन्धारको नवसतसहस्सानि मालुतो नभमुग्गतो सट्ठिञ्चेव सहस्सानि एसा लोकस्स सण्ठिति. एवं सण्ठिते चेत्थ योजनानं चतुरासीति सहस्सानि अज्झोगाळ्हो महण्णवे अच्चूग्गतो तावदेव सिनेरु पब्बतुत्तमो ततो उपड्ढुपड्ढेन पमाणेन यथाक्कमं अज्झोगालहुग्गता दिब्बा नानारतन चित्तका युगन्धरो ईसधरो करवीको सुदस्सनो नेमिन्धरो विनतको अस्सकण्णो गिरिब्रहा एते सत्तमहासिला सिनेरुस्स समन्ततो महाराजानमावासा देवयक्खनिसेविता योजनानं सतानुच्चो हिमवा पञ्च पब्बतो योजनानं सहस्सानि तीणि आयतवित्थतो चतुरासीति सहस्सेहि कूटेहि पतिमण्डितो तिपञ्च योजनक्खन्धा परिक्खेपा नगव्हया पञ्ञासयोजनक्खन्धा साखायामा समन्ततो सतयोजन वित्थिण्णा तावदेव च उग्गता जम्बु यस्सानुभावेन जम्बुदीपो पकासितो द्वेअसीति सहस्सानि अज्झोगाळ्हो महण्णवे अच्चुग्गतो तावदेव चक्कवाळ सिलुच्चयो परिक्खिपित्वा तं सब्बं लोकधातु मयं ठितो [SL Page 174] [\x 174/] Tattha चन्दमण्डलं एकुनपञ्ञासयोजनं, सुरियमण्डलं पञ्ञासयोजनं, तावतिंसभवनं दससहस्स योजनं, तथा असुरभवनं, अवीचिमहानिरयो जम्बुदीपो च, अपरगोयानं सत्तसहस्सयोजनं, तथा पुब्बविदेहं, उत्तरकुरू अट्ठसहस्सयोजनो, एको एको चेत्थ महादीपो पञ्चसत पञ्चसत परित्तदीपपरिवारो, तं सब्बम्पि एक चक्कवाळिकं एका लोकधातु, तदन्तरेसु लोकन्तरिकनिरयो एवं अनन्तानि चक्कवाळानि. तत्थ चक्कवाळन्ति चक्कवाटन्ति वत्तब्बे चक्कवाळन्ति वोहारगतं यस्मा रथचक्कं विय समवट्टञ्च कूटं विय आवाटाकारञ्च तस्मा चक्कवाळन्ति वुच्चति. लोकसन्धारककप्पेन सण्ठितौकदपठविया बहलं कथितं. तिरियं एत्तकं आवट्टं एत्तकन्ति परिच्छेदो न कथितो. लोकविनासकाले यत्तकं ठानं विनासुप्पत्ति होति तत्तके ठाने पठवि पतिट्ठिता. तस्मिं उदकमत्थके मनुस्सानं नावाविय फलकानि वियच पत्तानि वियच कोटिसहस्सचक्कवाळानि ठितानि चेव अञ्ञमञ्ञं असम्बन्धानि. यदिसमानानि नचलेय्युंन्ति? कथं पनिमे उदकमत्थके तिट्ठन्ति? नेवतावायं पंसुपठवि उदकमत्थके ठिता, यदि तिट्ठेय्य विळीयेत्वा उदके पविसेय्य. पंसुपठविया पन हेट्ठा सिलापठवि चक्कवाळ पब्बतोव एकाबद्धा. सचे तेसं अन्तरच्छिद्दंवा भवेय्य बहि उदकं अन्तोपविसित्वा चक्कवाळं ओसीदापेय्य यस्माहि उदकपठविया उदकस्स पविसनोकासो नत्थि तस्मा उदकपिट्ठे नावाविय तिट्ठति. कंसथालिया थलं विय सिलापठवि. तस्स मुखवट्टिविय चक्कवाळपब्बतं. तस्मिं थालके ठपितभाजनं विय पंसुपठवि भाजने पक्खित्त बहुब्यञ्जनरसं विय एते चत्तारो सागरा. सब्बेसं मज्झे सिनेरु पब्बतो पकतिमनुस्सानं नावामज्झे उस्सापितमहाथम्हो विय ठितो. सो सिनेरु पब्बतो वट्टो, न चतुरस्सो चतुरस्सो भवेय्य चतुसु कोनेसु पीठपादाविय चत्तारो कूटा आधारा भवेय्युं. वट्टत्तायेव उद्धने ठपितभाजनं विय तिकूटे ठितो. तिकूटेसु सिनेरु पब्बतो चतुयोजन सहस्सप्पमाणो पविसित्वा ठितो तस्मा अयसण्डासेन गहितो विय अचलो तिट्ठति. तस्मायेव लोकपञ्ञत्तिप्पकरणे सिनेरुपब्बतो उदके सितियोजन सहस्सं ठितोति कथितो. तिकूटानं मज्झेऽपि पंसुपठवि अत्थियेव पंसुपठवियं रतनवालिकापिट्ठे असुरपुरं अहोसि सचे मेरुपब्बतोव हेट्ठा थालियं "सिनेरु भिक्खवे पब्बतराजा आयामतो चतुरासीति [SL Page 175] [\x 175/] Yojanasahasso वित्थारतो च चतुरासीति yojanasahasso"tÅ भगवता वुत्तन्ति, तम्पि तस्स तिरियमानं दस्सेतुं वुत्तं. यथा हिमवा पब्बतो आयामवित्थारेन तिसहस्सयोजनोऽति वुत्तो, किं सोपि चतुरस्सो! तथा चक्कवाळस्साऽति? तस्मा तं पालिवचनं न चतुरस्सभावं दीपेति. अथापि वदेय्य सचे न चतुरस्सो, पाचीनं पस्सं रजतं दक्खिणं इन्दनीलकं पच्छिमं पस्सं फलिकं उत्तरं ka¤canÃmayaæ'ti. कम्मा वुत्तन्ति? तम्पि तंदिसाभागं गहेत्वा वुत्तं तेसं वट्टत्तायेव छत्तमण्डलिकाविय सत्तकुलपब्बतापि आवट्टेन ठिताऽति तेसं अन्तरन्तरा सीदन्तसमुद्दा सचे ते पब्बता आवट्टेन ते ते समुद्दे ओसीदित्वा न तिट्ठेय्युं सब्बं एकसमुद्दो भवेय्य. चक्कवाळहिमवन्त सिनेरु युगन्धरादिसु पब्बतेसु महावातेन पहरित्वा चक्कवाळचलनकाले महोघं हुत्वा सब्बं उदकं एकदिसाभागं गच्छेय्य. सब्बे दीपा उदकेन नस्सेय्युं तस्मा ते पब्बता विसुं विसुं समुद्दे ओतरित्वा छत्तमण्डलिका विय ठिता, एतमत्थं महापरिनिब्बाणसुत्तन्ते पठविकम्पनस्स अट्ठकारणं वदन्तेन भगवता यदा महावाता वायन्ति तदा चलन्तीति पालियं वुत्तं. तत्थ अट्ठकथायम्पि महावत्थुकत्ता चलनभावो नपञ्ञायति तदा चलिता पठवि सब्बदापि चलति. तस्मा उदकं एतं वड्ढति भविस्सतीति वुत्तं, तत्थ सिलापठवि चक्कवाळपब्बतो च एकमेव नावाविय ठितो ठिताकारमत्तेन द्वेधा कत्वा हेट्ठा ठितट्ठानं सिलापठवीति परियन्ते ठितट्ठानं चक्कवाळपब्बतोऽति वोहारं कतं तत्थ सिलापठवीतिसहस्साधिकयो जनसतसहस्सबहला तथा चक्कवाळ पब्बतस्स च बहलं च पंसु पठविया बहलं च सिलापठविंच एकतो कत्वा द्वेसतसहस्सानि चत्तारि नहुतानि च एत्तकं बहलत्तेन संखातायं वसुन्धरा ततो हेट्ठा उदकपठवि ततो हेट्ठा वातपठवि तेसं हेट्ठा अजटाकासो तेसु पंसुपठवियं सकलचक्कवाळं परिच्छिन्दित्वा समन्ततो चक्कवाळ पब्बतो ठितो. तस्स ओरतो लोणसागरो तस्मिं चत्तारो महादीपा द्विसहस्स परित्तदीपा अहेसुं. ततो सत्तकुलपब्बता. तेसं अन्तरा सत्तसीदन्तसागरा मज्झे सिनेरु पब्बतराजा ठितो. Sopana, [SL Page 176] [\x 176/] चतुरासीति सहस्सानि अज्झोगाळ्हो महण्णवे अच्चुग्गतो तावदेव सिनेरु पब्बतुत्तमो चतुरासीति सहस्सानि एकमेकेन पस्सतो अट्ठसट्ठि सहस्सानि सतसहस्सञ्च उच्चतो पाचीनं पस्सं रजतं दक्खिणं इन्दनीलकं पच्छिमं फलिकं पस्सं उत्तरं कञ्चनामयं वट्टो मुदिङ्गसण्ठानो सिनेरुपब्बतुत्तमो हेट्ठा उपरि वित्थारो दससहस्सयोजना पुब्बदक्खिणपस्सेहि निक्खन्ता चास्स रंसियो गन्त्वा समुद्दपिट्ठेन चक्कवाळम्हि तिट्ठरे दक्खिणपच्छिमातोच पच्छिमुत्तरतोऽपि च उत्तर पुब्बपस्सेहि निक्खन्ता रंसियोऽपि च गन्त्वा समुद्दपिट्ठेन चक्कवाळ सिलंहनी तासं रासीनमन्तरे चत्तारो सागरा अहुं ततो उपड्ढुपड्ढेन पमाणेन यथाक्कमं युगन्धरो ईसधरो करवीको सुदस्सनो नेमिन्धरो विनतको अस्सकण्णो गिरिब्रहा एते सीदन्तरे नगा अनुपुब्बसमुग्गता महाराजान मावासा देवयक्खनिसेविता परिक्खिपित्वा तं गिरिं ठितो करवीको गिरि परिक्खिपित्वा तं गिरिं ठितो ईसधरो गिरि परिक्खिपित्वा सिनेरुं ठितो युगन्धरो गिरि परिक्खिपित्वा तं गिरिं ठितो सुदस्सनो गिरि परिक्खिपित्वा तं गिरिं अस्सकण्णो ठितो गिरि एतेसं अन्तरोसीद समुद्दमेरु आदिनं उच्चप्पमाणेन समा गम्भीरा पुथुला पिच अञ्ञेसु पन ठानेसु अञ्ञो येव अनुक्कमो आगतो तं विमंसित्वा वण्णेय्य पण्डितो नरो तथाहि भगवा आह सब्बदस्सी तथागतो परिसमज्झे निसिन्नोव जातके नेमिनामके सहस्सयुत्तं हयावाहिं दिब्बं यानमधिट्ठितो यायमानो महाराजा अद्दस सीदन्तरे nage [SL Page 177] [\x 177/] दिस्वा नामन्तयी दूतं इमे के नाम पब्बताऽति सुदस्सनो करवीको ईसधरो युगन्धरो नेमिन्धरो विनतको अस्सकण्णो गिरिब्रहा एते सीदन्तरे नगा अनुपुब्बसमुग्गता महाराजान मावासा यानि त्वं राज पस्ससि. तत्थ अट्ठकथायम्पि कत्वान सब्बबाहिरं सुदस्सनगिरिं तम्हा कथेत्वा पटिपाटिया अस्सकण्ण गिरिं येव कत्वान मेरुसन्तिकं वुत्तं पमादलेखन्ति चिन्तेथ पण्डितो नरो बुद्धो सब्बदस्सी सो पस्सित्वा येव चक्खुना कथितं सकलं पेतं तस्मा अञ्ञं नहोतिह दुवे सतसहस्सानि पञ्चेव नहुतानि च द्विसहस्सञ्च अधिकं मज्झावट्टं सिनेरुनो चतुरासीति सहस्सानि उच्चो युगन्धरो गिरि ततो उपड्ढुपड्ढेन पमाणेन यथाक्कमं अज्झोगाळ्हगता ञेय्या पब्बता चावसेसका युगन्धरसिनेरूनं अन्तरे सीदसागरो गम्भीरा पुथुलाचापि मेरु उच्चप्पमाणको युगन्धरईसधर गिरीनं अन्तरेऽपि च समुद्दो पि युगन्धगिरिउच्चप्पमाणको गम्भीरा पुथुला चापि उदकोपरि उच्चतो सेसानं सागरानम्पि एवमेव विजानियं युगन्धरस्स गिरिनो अन्तो आवट्टतो पन सत्तसतसहस्सानि पञ्चेव नहुतानि च छसहस्सानि विञ्ञेय्या योजनानं पमाणतो बाहिरेन च पस्सेन आवट्टस्स पमाणतो अट्ठ सतसहस्सानि अट्ठेव नहुतानि च द्विसहस्साधिकानेव योजनानि भवन्ति हि इसिन्धरस्स गिरिनो अन्तो आवट्टतो पन एकादस च लक्खानि नवेव नहुतानि च सत्तेव च सहस्सानि योजनानि भवन्ति हि करवीरस्स गिरिनो अन्तो आवट्टतो pana [SL Page 178] [\x 178/] Teraseva ca लक्खानि दुवेव नहुतानि च योजनानि बाहिरेन आवट्टेन तु सो पन तेदसेवच लक्खानि पञ्चेव नहुतानिच चत्तारिच सहस्सानि योजनानि भवन्ति हि सुदस्सनस्स गिरिनो आवट्टब्भन्तरो पन चुद्दसेवच लक्खानि नहुतेकं ततो परं सत्त सहस्सं च सतं योजनानं भवन्ति हि बाहिरावट्टतो यस्स लक्खानं व चतुद्दस तेत्तिंसञ्च सहस्सानं अड्ढतेय्य सतम्पि च नेमिन्धरस्स गिरिनो आवट्टब्भन्तरो पन चुद्दसेव च लक्खानं चतुसट्ठिसहस्सकं सत्तसतञ्च पञ्ञास योजनानं भवन्तिहि बाहिरावट्टतो तस्स योजनानि पमाणतो चुद्दसेव च लक्खानि द्वासत्तति सहस्सकं छसतं पञ्चवीस च योजनानि भवन्ति हि विनतकस्स गिरिसो आवट्टब्भन्तरो पन चुद्दसेव च लक्खानि अट्ठासीति सहस्सकं तिसतं पञ्चसत्तति योजनानि भवन्तिहि बाहिरा वट्टतो तस्स योजनानं पमाणतो चुद्दसे वच लक्खानि द्विनवती सहस्सकं तिसतं चेव द्वादस योजनानि भवन्ति हि अस्सकण्णस्स गिरिनो आवट्टब्भन्तरो पन पञ्चदसेवच लक्खानि सतमेकं असीति च छयोजनानि ञेय्यानि बाहिरा वट्टतो पन पञ्चदस च लक्खानि सहस्सेकसतम्पि च सत्तति योजनानीति ञातब्बानि नयञ्ञुना विनतकस्सकण्णानं मज्झे सागरो पुथुलतो एकं सहस्सं तीणि सतानि द्वादसयोजनानि गम्भीरतो, विनतकसमीपेतत्तको येव पब्बतस्स उच्चप्पमाणो, ततो कमेन उग्गन्त्वा अस्सकण्णसमीपे छसतछप्पञ्ञासयोजनो अहोसि, अस्सकण्णतो बाहिरपस्से लोनसागरोपि तत्तको येव गम्भीरो. चक्कवाळपब्बतस्स आयामवित्थारा वुत्तनयेनेव वेदितब्बा. सिनेरु वज्जितो चक्कवाळस्स अड्ढ [SL Page 179] [\x 179/] भावो पञ्चसतसहस्सानि एकून सट्ठिसहस्सानि सत्त च सतानि पञ्चवीसति योजनानि सिनेरु पब्बतस्स ओरिमपस्सतोपट्ठाय याव जम्बुदीपमज्झा ताव द्वेसत सहस्सानि एकूनासीति सहस्सानि अट्ठच सतानि सट्ठियोजना, सिनेरुपब्बतस्स ओरिमपस्सतो पट्ठाय याव अस्सकण्णपब्बतस्स पारिमपस्सं ताव द्वे सतसहस्सानि तीनि च सतानी सट्ठियोजनानि, अस्सकण्णपब्बते बाहिरपस्सतो पट्ठाय याव जम्बुदीपस्स परियन्तं ताव लोणसागरो छसट्ठिसहस्सानि तीनिच योजनानि, जम्बुदीपो पन तिरियं दससहस्सयोजनो, लोणसागरोऽपि अस्सकण्ण पब्बततो पट्ठाय कमेन उन्नतो दीपानं पतिट्ठितट्ठाने कत्थची ब्यामसतमत्तोऽपि अहोसि. ततो पट्ठाय पुनपि निन्नो हुत्वा याव चक्कवाळसमीपं पत्वा द्वासीतियोजन सहस्स गम्भीरो अहोसि. जम्बुदीप मज्झतो पट्ठाय यावचक्कवाळपब्बता ताव लोणसागरो द्वेसतसहस्सानि एकूनासीतिसहस्सानि सट्ठिच योजनानि. सट्ठिच ऊनमधिकतं गणूपगतं नहोतीति द्वे तीनि योजनानि न लक्खीयन्ति. अस्सकण्णबाहिरपस्सतो पट्ठाय याव चक्कवाळपब्बतं ताव तीनि सतसहस्सानि एकपञ्ञासहस्सानि तीनि सतानि पञ्चसट्ठियोजनानि, सकलचक्कवाळं परिक्खिपित्वा ठितचक्कवाळ पब्बतं "द्वे असीति सहस्सानि, अज्झोगाळ्हो महण्णवो, अच्चुग्गतो तावदेव, चक्कवाळे सिलुच्चयो, परिक्खिपित्वा तं सब्बं, लोकधातुमयं ÂhitÃ"ti वुत्तनयेनेऽव परिभण्डपब्बततो बाहिरस्मिंहि लोणसागरो उदकतो तत्थ तत्थ समुग्गत पठवियं चत्तारो महाद्विपा द्मिसहस्सपरित्तदीपा च पतिट्ठहिंसु. तत्थ सिनेरु पब्बतम्हि दक्खिणपस्सस्स इन्दनीलवण्णत्ता तस्स पभाय पट्ठितो सागरोऽपि नीलो वीय होति तस्मा नीलसागरोनाम, पाचिनपस्सस्स रजत वण्णा तस्स पभाय पट्ठितो सागरोऽपि सेतो खीरवण्णो होति तस्मा खीरसागरो नाम, पच्छामपस्सस्स फलिकवण्णत्ता तस्स पभाय पट्ठितो सागरो फलिकवण्णो होति तस्मा फलिकसागरो नाम, उत्तरपस्सस्स सुवण्णवण्णत्ता तस्स पभाय पट्ठितो सागरोऽपि पीतवण्णो होति तस्मा सो पितसागरो नामाऽति करिंसु. एवं चत्तारोऽपि समुद्दा ठिते सिनेरुस्मिं हि परिच्छिन्ना. तत्थ नीलसागरमज्झेन दससहस्सयोजनो जम्बुदीपो अहोसि. तथा पञ्चसतपरित्तदीपा, तिदससहस्सयोजनतो चतुसहस्सयोजनप्पमाणो उदकेन अज्झोत्थटो तिसहस्सहोजनमत्तमेव मनुस्सावासो होति. तिरियतो तिसहस्सयोजनो हिमवन्तो. तेनवुत्तं, [SL Page 180] [\x 180/] योजनानं सतानुच्चो हिमवा पञ्चपब्बतो योजनानं सहस्सानि तीणि आयत वित्थतो चतुरासीति सहस्सेहि कूटेहि पति मण्डितो. जम्बुरुक्खस्स पमाणतो, पञ्चसतयोजनक्खन्धा परिक्खेपा नगव्हया पञ्ञासयोजनक्खन्धा साखाय च समन्ततो सतयोजनवित्थिण्णा तावदेवच उग्गता जम्बू यस्सानुभावेन जम्बुदीपो पकासितो एतदेव पमाणेन, पाटली सिम्बली जम्बू देवानं पारिच्छत्तको कदम्बो कप्परुक्खो च सिरीसो वापि सत्तिमे पाटली असुरानञ्च सुपण्णानञ्च सिम्बली जम्बू इध मनुस्सानं देवानं पारिच्छत्तको कदम्बो अपरगोयाने कप्परुक्खो च उत्तरे पुब्बविदेहे सिरीसो च कप्पट्ठायी इम मता उद्धपत्ता महासाखा उब्बेधा परिमण्डला सब्बे एकपरिच्छेदा सब्बे तिट्ठन्ति सस्सता. अपि चेत्थ अयं विसेसो वेदितब्बो. अयं हिमवानाम पब्बतो समन्ततो सन्दमान पञ्चसतनदी विचित्तो आयाम वित्थारेनचेव गम्भीरताय च पञ्ञासपञ्ञासयोजनोदियेड्ढयोजनसतपरिमण्डलो. अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो मन्दाकिनि कुणालदहो सीहप्पपातकोति सत्तमहासरा पतिट्ठिता. तेसु अनोततत्ते सुदस्सनकूटं चित्तकूटं कालकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खितो तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं. तमेवसर परिच्छादेत्वा ठितं चित्तकूटं सब्बरतनमयं कालकूटं अञ्जनमयं. गन्धमादनकूटं सानुमयं, अब्भन्तरे मुग्गवण्ण, काळानुसारियादि मूलगन्धो चन्दनादि सारगन्धो सरलादिफेग्गुगन्धो लवङ्गादितवगन्धो कपित्थादि पपटिकागन्धो सज्जादि rŠsagandho तमालादि पत्तगन्धो पुन्नागकुंकुमादि पुप्फगन्धो जातिफलादिफलगन्धो सब्बथा गन्धभावतो गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं नानप्पकार ओसधसञ्छन्नं. काळपक्खउपोसथदिवसे आदित्तमिव अङ्गारं [SL Page 181] [\x 181/] जलितं तिट्ठति. तत्थेव नन्दमूलकं नामपब्भारं पच्चेकबुद्धानं वसनोकासो. तिस्सो गुहायो सुवण्णगुहा मणिगुहा रजतगुहाऽति. तत्थ मणिगुहाद्वारे मञ्जूसको नाम रुक्खो. योजनं उब्बेधेन योजनं वित्थारेन. सो यत्तकानि उदके वा थले वा पुप्फानि सब्बानि पुप्फति विसेसेन पच्चेकबुद्धागमनदिवसे तस्स परितो सब्बरतनमालो होति तत्थ सम्मज्जनक वातो कचवरं छड्डेति. समकरणवातो सब्बरतनमयं वालिकं समं करोति. सिञ्नकवातो अनोतत्तदहतो आनेत्वा उदकं सिञ्चति. सुगन्धकरणवातो सब्बेसं गन्धरुक्खानं गन्धं आनेति. ओचिनकवातो पुप्फानि ओचिनित्वा पातेति. सत्थरनक वातो सब्बत्थ सन्थरति. सदा पञ्ञत्तानेव च तत्थ आसनानि होन्ति. येसु पच्चेकबुद्धुप्पाद दिवसे उपोसथदिवसे च सब्बे पच्चेकबुद्धा सन्निपतित्वा निसीदन्ति. अयं तत्थ पकति, अभिसम्बुद्ध पच्चेकबुद्धो तत्थ गन्त्वा पञ्ञत्तासने निसीदति. ततो सचे तस्मिं काले अञ्ञेऽपि पच्चेकबुद्धा विज्जन्ति, तेपि तं खणं येव सन्निपतित्वा पञ्ञत्तासनेसु निसीदन्ति. निसीदित्वा च कञ्चिदेव समापत्तिं समापज्जित्वा उट्ठहन्ति ततो संघत्थेरो अधुनागतपच्चेकबुद्धं सब्बेसं अनुमोदनत्थाय कथमधिगतन्ति कम्मट्ठानं पुच्छति. तदासो अत्तनो उदानव्याकरणगाथं भासति. एवमिदं गन्धमादनकूटं पच्चेकबुद्धानं आवासट्ठानं होतीति वेदितब्बं केलासकूटं पन रजतमयं सब्बानि चेतानि चित्तकूटादीनि सुदस्सनेन समानुब्बेधसण्ठानानि तमेव सरं पटिच्छादेत्वा ठितानि सब्बानि पन पुथुलतो पञ्ञासयोजनानि आयामतो पन उब्बेधतो विय द्वियोजन सतानेवाति वदन्ति. तानि सब्बानि देवानुभावेन नागानुभावेन ठस्सन्ति. नदियोपि तेसु सन्दन्ति तं सब्बम्पि उदकं अनोतत्तमेव पविसति. चन्दमसुरिया दक्खिणेनवा उत्तरेनवा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति उजुं गच्छन्ता नकरोन्ति. तेनेवस्स अनोतत्तन्ति संखं उदपादि. तत्थ रतनमय मनुञ्ञ सो पान सिलातलानि निम्मच्छकच्छपादि फलिक सदिस निम्मलुदकानि नहानतित्थानि. तदुपभोगीनं सत्तानं साधारणकम्मनाव सुपटियत्तानि सुसण्ठितानि होन्ति. येसु बुद्ध पच्चेकबुद्ध खीणासवा द इद्धिमन्तो च इसयो नहायन्ति. देवयक्खादयो उय्यानकीळं कीळन्ति तस्स चतुसु पस्सेसु सीहमुखं हत्थिमुखं अस्समुखं उसभमुखन्ति चत्तारि मुखानि honti. Yehi [SL Page 182] [\x 182/] Catasso nadiyo sandanti सीहमुखतो निक्खन्तनदीतीरे सीहा बहुतरा होन्ति. हत्थि मुखादीहि हत्थि अस्स उसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं पदक्खिणं कत्वा इतरा तिस्सो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिम दिसतो च उत्तरदिसतो च निक्खन्त नदियोऽपि तथेव पदक्खिणं कत्वा पच्छिम हिमवन्तेनेव उत्तरहिमवन्तेनेवच अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति. दक्खिणदिसतो उसभमुखतो निक्खन्ता नदीपन तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकपासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिक्खेपेन तिगावुतप्पमाण उदकधाराहुत्वा आकासेन सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिक्खेपेन तिगावुतप्पमाण उदकधाराहुत्वा आकासेन सट्ठियोजनानि गन्त्वा तियग्गले नाम पासाणे पतिता भिन्नपासाणा तियग्गलज नाम पोक्खरणी जाता पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गता. ततो घनपठविं भिन्दित्वा उम्मग्गनदी सट्ठियोजनानि गन्त्वा विज्झं नाम तिरच्छान पब्बतं पहरित्वा हत्थतले पञ्चङ्गुलि सदिसा पञ्चधारा हुत्वा पवत्तति. सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने आवट्टगंगा तिवुच्चति. उजुकपासाणपिट्ठेन सट्ठियोजनानि गतट्ठाने कण्हगंगाति वुच्चति. आकासेन सट्ठियोजनानि गतट्ठाने आकासगंगाति, तियग्गलपासाणे पञ्ञासयोजनोकासे ठिता तियग्गलपोक्खरणीति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गतट्ठाने बहलगंगाति उम्मग्गेन सट्ठियोजनानि गतट्ठाने उम्मग्गगङ्गाति वुच्चति. विज्झं नाम तिरच्छानपब्बतं भिन्दित्वा पहरित्वा पञ्चधारा हुत्वा पवत्तितट्ठाने पन गंगा यमुना अचिरवती सरभू मही पंचधा संखं गता. एवमेता पञ्च महानदियो हिमवन्ततो पभवन्ति छद्दन्तदहस्स पनमज्झे द्वादसयोजनप्पमाणे सेवालंवा पङ्कंवा नत्थि मणिक्खन्धवण्णं उदकमेव सन्तिट्ठति. तदनन्तरं योजनवित्थतं सुद्धकळ्हारवनं तं उदकं परिक्खिपित्वा ठितं तदनन्तरं योजनवित्थतमेव सुद्धं नीलुप्पलवनं. तं परिक्खिपित्वा ठितं योजनयोजन वित्थतानेव रत्तूप्पलसेतुप्पल रत्तपदुम सेतपदुम कुमुदवनानि पुरिमं पुरिमं परिक्खिपित्वा ठितानि इमेसम्पन सत्तन्नं वनानं समनन्तरं सब्बेसम्पि कळ्हारादीनं वसेन वोमिस्सकवनं योजनवित्थतमेव तानि परिक्खिपित्वा ठितं तदनन्तरं नागानं पतिट्ठप्पमाणे udake yojana vitthatameva [SL Page 183] [\x 183/] रत्तसालिवनं तदनन्तरं उदकपरियन्ते नीलपीतलोहितोदात सुरभिकुसुम समाकिण्णं खुद्दकगच्छवनं itiimÃni दसवनानि योजन योजन वित्थतानेव ततो खुद्दक राजमासमहाराजमासमुग्गवनं तदनन्तरं तिपुस एलालुक अलाबु कुम्भण्ड वल्लिवनानि. ततो पूगरुक्खप्पमाणं उच्छुवनं ततो हत्थि दन्तप्पमाणफलकं कदलिवनं ततो सालवनं तदनन्तरं पातिप्पमाण फलं पणसवनं ततो मधुरफल बेलुवनं ततो कपित्थवनं ततो वोमिस्सको महावनसण्डो. ततो वेलुवनं वेलुवनं परिक्खिपित्वा सत्तपब्बता ठिता तेसं बाहिरन्ततो पट्ठाय पठमो चुल्लकाळपब्बतो नाम दुतियो महाकाळपब्बतो नाम ततो उदकपस्स पब्बतो नाम ततो चन्दपस्स पब्बतोनाम ततो सुरियपस्स पब्बतो नाम ततो मणिपस्सपब्बतो नाम सत्तमो सुवण्णपब्बतो नाम सो उब्बेधतो सत्तयोजनिको छद्दन्तदहं परिक्खिपित्वा पत्तस्स मुखवट्टिय ठितो. तस्स अब्भन्तरिम पस्स सुवण्णवण्णं ततो निक्खन्तेन ओभासेन छद्दन्तदहो समुग्गतबालसुरियो वियविरोचति. बाहिरपब्बतेसुपन एको उब्बेधतो छयोजनिको एको पञ्च एको चत्तारि एको तीनि एको द्वे एको योजनं एवं सत्तपब्बत परिक्खित्तस्स तस्स दहस्स पुब्बुत्तर कण्णोदकपहरणोकासे महानिग्रोधरुक्खो. तस्स खन्धो परिक्खेपतो पञ्चयोजनिको उब्बेधतो सत्तयोजनिको चतुसु दिसासु चतस्सो साखा छयोजनिका उद्धं उग्गत साखापि छयोजनिका इति सो मूलतो पट्ठाय उब्बेधेन तेरसयोजनिको साखानं ओरिमन्ततो याव पारिमन्ता द्वादस योजनिको अट्ठहि पारोहसहस्सेहि पतिमण्डितो मुण्डमणिपब्बतो विय विलासमानो तिट्ठति. छद्दन्तदहस्स पन पच्छिमदिसाभागे सुवण्ण पब्बते द्वादस योजनिका कञ्चनगुहा छद्दन्तो नागराजा सरन्ते अट्ठसहस्सनागपरिवुतो कञ्चनगुहायं वसति गिम्हकाले उदकवातं सम्पटिच्छमानो महानिग्रोधमूले पारोहन्तरे तिट्ठति मन्दाकिनियापन मज्झे पञ्चवीसति योजन मत्तेठाने सेवालोवा पङ्कंवा नत्थि. एलिकवण्णं उदकमेव होति ततो परं पन नागानं पतिट्ठप्पमाणे उदके अड्ढयोजन वित्थतं सेतपदुमवनं तं उदकं परिक्खिपित्वा ठितं तत्थ मूलालं नङ्गलसीसमत्तं होति. भिसं महाभेरि पोक्खरप्पमाणं होति. तस्स एकेकस्मिं [SL Page 184] [\x 184/] Pabbantare आळ्हकप्पमाणं खीरं होति. कुसुमानं पुप्फनसमये वातो रेणुवट्टिं उट्ठापेत्वा पदुमिनिपत्तेसु ठपेति. तत्थ उदकफुसितानि पतन्ति. ततो आदिच्चपाकेन पच्चित्वा पक्क अयोघटिकाविय पोक्खरमधु तिट्ठति. तदनन्तरं ताव महन्तमेव रत्तपदुमवनं, तदनन्तरं नीलुप्पलवनं, रत्तुप्पलवनं, तदन्तरं सुगन्धसालिवनं, तदनन्तरं एलालुक अलाबुकुम्भण्डादीनि मधुररसानि वल्लिफलानितदनन्तरं अड्ढयोजन वित्थतमेव उच्छुवनं तत्थ पुगरुक्खक्खन्धप्पमाणं उच्छुतदन्तरं कदलिवनं यतो दुवेपक्कानि खादन्ता किलमन्ति. तदनन्तरं महाथालिप्पमाणफलं पनसवनं, तदनन्तरं अम्बवनं, जम्बुवनं, कपित्थव नन्ति संखेपतो तस्मिं दहेखादितब्बयुत्तकं असुकफलं नाम नत्थीति नवत्तब्बं. अयं जम्बुदीपो वित्थारतो दससहस्सयोजनो तथा अवीचिनिरयो तावतिंसभवनं असुरभवनं च जम्बुदीपवण्णनापण सम्पत्तकाले अमतंधरानामिकाय अनागतवंसवण्णनाय वुत्तनयेन गहेतब्बा. सायं जम्बुदीपो सकटपञ्जर सण्ठानो, पुब्बविदेहो वट्टो आदाससण्ठानो सत्तयोजन सहस्सप्पमाणो आयामवित्थारेन, उत्तरकुरू चतुरस्स पीठसण्ठानो अट्ठयोजन सहस्स परिमाणो आयामवित्थारेन, अपगोयानं अड्ढचन्द सण्ठानं सत्तयोजन सहस्सपरिमाणं आयामवित्थारेन, तं तं दीपवासीनं मुखं तं तं दीपसण्ठानन्ति वदन्ति. एकेको मेत्थ महादीपो पञ्च सत्तमत्तदीपपरिवारो, एवं सिनेरु सत्तपरि भण्डपब्बतं चतुमहादीप द्विसहस्सपरित्तदीप चतुमहासागर उपसोभितं चक्कवाळपब्बत परिक्खित्तं उपरि छकामावचर देवलोक सोळसरूपी ब्रह्मलोक चतुअरूपलोक पतिमण्डितं लोकधातु एकं चक्कवाळन्ति वुच्चति. एवरूपे चक्कवाळगब्भे द्वेचत्ताळीसयोजन सहस्स परिमाणस्स युगन्धरपब्बतस्स समाकासे एवं महिद्धिका महानुभावा चन्दिमसुरिया नक्खत्तेहि च तारागणेहि च परिवुता विरोचमाना विचरन्ति. तेसु कस्स किं पमाणं, को उपरि? को कस्मिं वसति? कोसीघं जवति? कति तेसं वीथियो? कथं चरन्ति? कित्तके ठाने आलोकं करोन्ति? किमत्थं ते राहुअसुरिन्दो गिलती? वुच्चते. तत्थ चन्दमण्डलं उजुकं आयामतो च वित्थारतो च उब्बेधतो च एकूनपञ्ञास योजनं परिमण्डलतो पन तीहि योजनेहि ऊनदियड्ढसतयोजनं सुरियमण्डलम्पन उजुकं [SL Page 185] [\x 185/] पञ्ञासयोजनं परिमण्डलतो पन द्वियो जनसतं, तेसु चन्दमण्डलं हेट्ठा, सुरियमण्डलं उपरि, अन्तरा तेसं योजनं होति. चन्दस्स हेट्ठि मन्ततो सुरियस्स उपरिमन्ततो योजनसतं होति. चन्दविमानं अन्तो मणिमयं बहिरजतेन परिक्खित्तं अन्तो च बहि च सीतल मेव होति. सुरियविमानं अन्तो कनकमयं बहि फलिकेन परिक्खित्तं होति. अन्तो च बहि च उण्हमेव, चन्दो उजुकं सनिकं गच्छति. तिरियं सीघं. सोहि अमावासियं सुरियेन सद्धिं गच्छन्तो दिवसे दिवसे थोकं ओहीयन्तो पुण्णमासियं उपड्ढमग्गतो ओहीयति. तिरियम्पन सीघं गच्छति. तथाहेस एकस्मिं मासे कदाचि उत्तरतो कदाचि दक्खिणतो सन्दिस्सति. चन्दस्सौभोसु पस्सेसु नक्खत्ततारका गच्छन्ति. चन्दो धेनुविय वच्छकं तं तं नक्खत्तं उपसङ्कमति नक्खत्तानि पन अत्तनो अत्तनो गमनट्ठानं नविजहन्ति. अत्तनो वीथिया च गच्छन्ति. सुरियस्स पन उजुगमनं सीघं तिरियं गमनं दन्धं. तिरियं गमनं नाम दक्खिणदिसतो उत्तरदिसाय उत्तरदिसतो दक्खिणदिसा गमनं, छहिमासेहि इज्झनतो सुरिया कालपक्ख उपोसथे चन्देन सहेव गन्त्वा ततो पाटिपददिवसे योजनानं सतसहस्सं चन्दमण्डलं ओहाय गच्छति, अत्तनो सीघगामिताय तस्स मन्दगामितायच, अथ चन्दोलेखाविय पञ्ञायति ततो परम्पि पक्खस्स दुतियायं योजनानं सतसहस्सञ्च चन्दमण्डलं ओहाय गच्छति एवं दिवसे दिवसे याव सुक्खपक्ख उपोसथ दिवसा सतसहस्सं सतसहस्सं ओहाय गच्छति. अथ चन्दो अनुक्कमेन वड्ढित्वा उपोसथदिवसे परिपुण्णो होति. अनुक्कमेन वड्ढमानं चेत्थ उपरिभागतोपतित सुरियालोकाय हेट्ठतो पवत्ताय सुरियस्स दूरीभावेन दिवसे दिवसे अनुक्कमेन परिहायमानाय अत्तनो छायायवसेन अनुक्कमेन चन्दमण्डलपदेसस्स वड्ढमानस्स विय दिस्समानतायाति वेदितब्बं. तस्मा अनुक्कमेनेव वड्ढित्वा विय उपोसथदिवसे पुण्णमायं परिपुण्णमण्डलो हुत्वा दिस्सति. अथ सुरियो पाटिपददिसे योजनानं सतसहस्सं धावित्वा पुन चन्दमण्डलं गण्हाति चन्दस्स दन्धगतिताय अत्तनो च सीघगतिताय, तथा दुतियाय सतसहस्सन्ति एवं याव काळपक्ख उपोसथ दिवसा सतसहस्सं सतसहस्सं धावित्वा गण्हाति. अथ चन्दो अनुक्कमेन हायित्वा काळपक्ख उपोसथदिवसे सब्बसो न पञ्ञायति. अनुक्कमेन हायमानता चेत्थ अनुक्कमेन वड्ढमानताय वुत्तनयेनेव वेदितब्बा tattha pana [SL Page 186] [\x 186/] छायाय हायमानताय मण्डलं वड्ढमानं विय दिस्सति. इध छायाय वड्ढमानताय मण्डलं हायमानं विय दिस्सति. तस्मा अनुक्कमेन हायित्वा विय काळपक्ख उपोसथदिवसे सब्बसो नपञ्ञायति. चन्दं हेट्ठा कत्वा सुरियो उपरिहोति महतिया पातिया उदकभाजनं विय चन्दमण्डलं पिथीयति. मज्झण्हिके गेहच्छाया विय चन्दस्स छाया नपञ्ञायति. सो छायाय अपञ्ञाय मानाय दूरे ठितो तं दिवा पदीपो विय सयम्पि न पञ्ञायति. इमेसम्पन अजवीथि गोवीथि नागवीथीति तिस्सो गमनवीथियो होन्ति. तत्थ अजानं उदकं पटिक्कूलं होति. हत्थिनागानं मनापं. गुन्नं सीतुण्हसमताय फासुहोति. तथाच याय वीथिया सुरिये गच्छन्ते वस्सवलाहका देवपुत्ता सुरियाभिताप सन्तत्ता अत्तनो विमा विमानतो न निक्खमन्ति. कीळापसुता हुत्वा नविवरन्ति. तथाकिर सुरियविमानं पकतिमग्गतो अधो ओतरित्वा विचरति. तस्स ओरुय्ह चरणेनेव वन्दविमानम्पि अधो ओरुय्ह चरति तग्गतिकत्ता, तस्मा सा वीथि उदकाभावेन अजानुरूपताय अजवीथीति समञ्ञं गता. याय पन वीथिया सुरिये गच्छन्ते वस्सवलाहकदेवपुत्ता सुरियाभितापाभावतो अभिण्हं अत्तनो विमानतो बहि निक्खमित्वा कीळापसुता इतोचितो विचरन्ति. तदाकिर सुरियविमानं पकति मग्गतो उद्धं आरुय्ह चरति. तस्स उद्धं आरुय्ह चरणेनेव चन्दविमानम्पि उद्धं आरुय्ह चरति, तग्गतिकत्ता च समान गतिना वातमण्डलेन विमानस्स वेल्लितब्बत्ता, तस्मा सा वीथि उदकबहुभावेन नागानुरूपताय नागवीथीति समञ्ञागता. यदा सुरियो उद्धं अनारोहन्तो अधो च अनोतरन्तो पकति मग्गेनेव गच्छति. तदा वस्सवलाहका यथा कालं यथारुचिं च विमानतो निक्खमित्वा सुखेन चरन्ति. तेन कालेनकालं वस्सनतो लोके उतुसमता होति. ताय उतुसमताय हेतुभूता सा चन्दिम सुरियानं गति गवानुरूपताय govÅthi'ti समञ्ञं गता. तस्मा यं कालं चन्दिमसुरिया अजवीथिं आरोहन्ति तदा देवो एकबिन्दुम्पि नवस्सति यदा नागवीथिं आरोहन्ति तदा भिन्नं नभं पग्घरति. यदा गोविथिं आरोहन्ति, तदा उतुसमता सम्पज्जति. यदा पन राजानो अधम्मिका होन्ति तेसं अधम्मिकताय उपराजसेनापतिप्पभुतयो सब्बे देवब्रह्माणो च अधम्मिका होन्ति. तदा तेसं अधम्मिकताय विसमं चन्दिमसुरिया परिहरन्ति. तदाहि बव्हाबाधकादि अनिट्ठ फलुपय निस्सयभूतस्स yathÃvuttaadhammikatà सञ्ञितस्स साधारणस्स पापकम्मस्स बलेन विसमं वायन्तेन वायुना वेल्लीयमानस्स [SL Page 187] [\x 187/] चन्दिमसुरिया सिनेरुं परिक्खिपन्ता विसमं परिवत्तन्ति. यथा मग्गेन नप्पवत्तन्ति. वातो यथामग्गेन नवायति. अयथामग्गेन वायन्तो आकासट्ठक विमानानि खोभेति. विमानेसु खुभितेसु देवतानं कीळनत्थाय चित्तानि न रमन्ति. चित्तेसु अरमन्तेसु सीतुण्हभेदो उतु यथाकालेन न सम्पज्जति. तस्मिं असम्पज्जन्ते न सम्मा देवो वस्सति. कदाचि वस्सति, कदाचि नवस्सति, कत्थचि वस्सति कत्थचि न वस्सति, वस्सन्तोऽपि चप्पकाले अङ्कुरकाले नालकाले पुप्फकाले खीरगहणादिकालेसु यथा यथा सस्सानं उपकारो न होति तथा तथा वस्सति च विगच्छति च तेस सस्सानि विसमपाकानि होन्ति. विगत गन्धरसादि सम्पत्तीनि एकभाजने पक्खित्त taï¬ulesu'pi एकस्मिं पदेसे भत्तं उत्तण्डुलं होति. एकस्मिं अतिकिलिन्नं एकस्मिम्पि समपाकं तं परिभुत्तं कुच्छियम्पि सब्बसो अपरिनतं एकदेसेन परिनतं सुपरिनतन्ति एवं तीहियेव पकारेहि पच्चति पक्कासयं न उपगच्छति तेन सत्ता बव्हाबाधाचेव होन्ति अप्पायुका च धम्मिकानं पन राजूनं काले वुत्त विपरिययेन चन्दिम सुरिया समंपरिहरन्ति. यथामग्गेन वत्तन्ति, उतुसमताव सम्पज्जति. चन्दिमसुरिय छमासे सिनेरुतो बहिनिक्खमन्ति. छमासे अन्तो चरन्ति तथा हि सिनेरु समीपेन तं पदक्खिणं कत्वा गच्छन्तो छमासे ततो गमनवीथितो बहिअत्तनो तिरियं गमनेन चक्कवाळाभिमुखा निक्खमन्ति. एवं छमासे खणे खणे सिनेरुतो अपसक्कनवसेन ततो निक्खमित्वा चक्कवाळ समीपं पत्ता, ततोऽपि छमासे खणे खणे अपसक्कनवसेन निक्खमित्वा सिनेरु समीपं पापुनन्तो अन्तो विचरन्तो तेहि आसाळ्हमासे सिनेरु समीपेन चरन्ति. ततो द्वेमासे निक्खमित्वा बहि विचरन्ति. पठम कत्तिकमासे मज्झेन गच्छन्ति. ततो चक्कवाळाभिमुखा गन्त्वा ततो मासे चक्कवाळसमीपेन चरित्वा पुन निक्खमित्वा चित्तमासे मज्झेन गन्त्वा ततो परे द्वेमासे सिनेरुमुखा पक्खन्दित्वा पुन आसाळ्हे सिनेरु समीपेन चरन्ति. एत्थ च सिनेरुस्स चक्कवाळस्स च यं ठानं द्वेमज्झं तेन गच्छन्ता सिनेरु समीपेन चरन्तीति वेदितब्बाऽति. सिनेरुस्स पन अग्गालिन्दं अल्लीना चक्कवाळ समीपेन चरणम्पि इमिना च नयेन वेदितब्बं. यथापन सिनेरुस्स चक्कवाळस्स च उजुकं मज्झेन गच्छन्ति. तदा मज्झेन विचरन्तीति वेदितब्बं एवं विचरन्तोव एकप्पहारेण तीसुपि दीपेसु आलोकं करोन्ति. एकेकाय [SL Page 188] [\x 188/] दिसाय नव नव योजन सतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति. कथं? इमस्मिं पन दीपे सुरियुग्गमनकालो पुब्बविदेहे मज्झण्हिको होति. उत्तरकुरुसु अत्थङ्गमकालो अपरगोयाने मज्झिमयामो. पुब्बविदेहम्हि उग्गमनकालो उत्तरकुरुसु मज्झण्हिको अपरगोयाने अत्थङ्गमनकालो इध मज्झिमयामो. उत्तरकुरुसु उग्गमनकालो अपरगोयाने मज्झण्हिको इध अत्थङ्गमनकालो पुब्बविदेहे मज्झिमयामो. अपरगोयाने दीपे उग्गमनकालो इध मज्झण्हिको विदेहे दीपे अत्थङ्गमनकालो उत्तरकुरुसु मज्झिमयामो. इमस्मिं हि ठित मज्झण्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमन वसेन उपड्ढं सुरियमण्डलं पञ्ञायति. अपरगोयानवासीनं उग्गमनवसेन उपड्ढं पञ्ञायति. एवं सेसदीपेसुपि इति इमिनाव पकारेन तीसुपि दीपेसु एकप्पहारेनेव चन्दिमसुरिया आलोकं दस्सेन्तीति वेदितब्बं. अञ्ञथा पन द्वीसु एव दीपेसु एकप्पहारेन आलोकं दस्सेन्ति. यस्मिं हि दीपे अत्थङ्गमनसेन उपड्ढं सुरियमण्डलं पञ्ञायति, अत्थङ्गमिते तत्थ नपञ्ञायति, आलोकं नदस्सेति. द्वीसु एव दीपेसु पञ्ञायति एकेकाय दिसाय नव नव योजनसहस्सानि अन्धकारविधमनम्पि इमिनाव नयेन दट्ठब्बं. तेनाहु पोराण- आदिम्हि कप्पम्हि पजा मनोमया महिद्धिका सयं पभाय रोचिसुं ते भोजभक्खेन हतप्पभा यदा तेसं तदा तुमुलतमोसि लोको तमेहि भीतामिति चिन्तयिंसु भवेय्य आलोकवतस्स भद्दं सो सूरभावं उदयं अकासि तेनानु नेतं सुरियोऽति तस्स ते चिन्तयुं अत्थमिते इमम्हि आलोकमञ्ञम्पि भवेय्य भद्दं ञत्वान तेसं छन्दन्तमुट्ठहि तेनाहु चन्दोति हि नामधेय्यं सनिसाकरो तेसु वसेय्य अन्तो मणिना कते बाहिरके विमान रजता वनद्धे पवरे मनुञ्ञे सितप्पभा भासुर मिद्धि मागरे [SL Page 189] [\x 189/] सोभानुमा कनकमये विमाने अन्तो बहि एलिकमये वसेय्य उण्हप्पभा अधिक महोसि तेन उभयम्पि नं उण्हतरं तथाहि पञ्ञासमेकूनुजुकं अहोसि चन्दस्स गेहं परिमण्डलेन तियोजनेनून सतं दियड्ढं तं योजनानं तिच माहनाथो अहोसि पुण्णं उभयम्पि तस्स चन्दस्स वुत्तं ऊनकं यमेत्थ सो चुण्हरंसि उपरासि चारि स चन्दिमा तस्स अधोसि चारी मज्झं हि तेसं खलु योजनन्ति सो लोकनाथो वदि लोकदस्सि चन्दोऽजकं आसि च मन्दगामि गतीन मन्दो तिरियं जुकञ्च पस्सेसु नक्खत्ता वजन्ति तारा धेनूच चन्दो पिय चच्छकंहि. तं तं हि नक्खत्त मुपेति सब्बे ते अत्तनो ठानं नविस्सजन्ति सीघं जुकं गच्छति चुण्हरंसी तमेव सीघं तिरियं न तस्स सकाळपक्खस्स उपोसथस्स पाटिपदे गच्छति योजनानं सतान मेकं दिवसे सहस्सं ओहाय चन्दं अथनुक्कमेन आपुरतो सो खलु पोसथस्स गतेच दूरं सुरिये नभम्हि धावित्वगण्हाति पुनप्पमाणं-वुत्तन्तु नाथेनयमत्थि तंनो सो पुरतो गच्छति योजनानं-दिने दिने हायतितेन चन्दो अथ काळपक्खस्स उपोसथम्हि-न निसाकरो दिस्सनि सेसतोति करोति तं होति दिवाकरो अधो-पत्ते महन्तु परिभाजनं व मज्झण्हिके गेह गताव छाया-न पञ्ञायति चन्दिमस्स छाया न पञ्ञायते ताय च सोवचन्दो-दूरे ठितानंव दिवापदीपो सो रंसिमा लोकविदू मुनिन्दो-अभासि तेसं ससिभानुमानं अजेभ गोवीथिति नामधेय्या-तिस्सो मनुञ्ञाव विसेसवीथियो [SL Page 190] [\x 190/] वीथिं अजानं हि यथा वजन्ति-देवो न पातेति पनेक बिन्दुं तथा हि तेसं पकतीपनेसा-आपप्पिया नहि मेण्डा भवन्ति यथा च ते इभ वीथिं वजन्ति-भिन्नं नभं पग्घरतीव देवो तं किस्स हेतु पियमेव तोयं-तेसं गजानं पवने रतानं यदा च ते गोरथियं कमन्ति-तुच्छं तदासितनिदाघमप्पियं पिहयन्ति ते मज्झिम सीतमुण्हं-समान दुक्खं सुखमिच्छमाना इमम्हि दीपम्हि यदा उदेति-मज्झण्हिको होति विदेह दीपे कुरुम्हि दीपम्हि अत्थङ्गमेति-गोयान दीपे भवतड्ढरत्ति पुब्बे च दीपे उदेति काले-मज्झण्हिको होति च उत्तरेन गोयान दीपम्हि च अत्थमेति-इमम्हि दीपम्हि च मज्झरत्ति कुरुम्हि दीपम्हि उदेति काले-मज्झण्हिको पच्छिमदीपकम्हि इमम्हि दीपम्हि च अत्थमेति-पुब्बे च दीपे भवतड्ढरत्ति गोयानदीपम्हि उदेतिकाले-मज्झण्हिको होति इमम्हिदीपे पुब्बे च दीपम्हि च अत्थमेति-कुरुम्हि दीपे भवतड्ढरत्ति एवं महिद्धिके महानुभावे चन्दिमसुरिये किं राहु गिलतीति? आम गिलति राहुस्स हि अत्तभावो महा उच्चतरेन अट्ठयोजनसतानि चत्तारि च योजन सहस्सानि, बाहन्तरमस्सद्वादसयोजनसतानि, बहलत्तेन छ योजनसतानि, सीसं नवयोजनसतं, ललाटं तियोजन सतं, भमुकन्तरंपण्णासयोजनं सतं तियोजनं सतं मुखं तियोजन सतं गम्भीरं हत्थतल पादतलानं पुथुलता द्वियोजनसतानि, अङ्गुलिपब्बानि पण्णासयोजनानि, सो चन्दिमसुरिये विरोचमाने दिस्वा इस्सापकतो तेसं गमनवीथिं ओतरित्वा मुखं विवरित्वा तिट्ठति. चन्दविमानं वा सुरिय विमानं वा तियोजन सतिके महानिरये पक्खित्तं विय होति. विमाने अधिवत्था देवता मरणभय तज्जिता एकप्पहारेनेव विरचन्ति. सो पन विमानं कदाचि हत्थेन छादेति. कदाचि हनुकस्सहेट्ठा पक्खिपति. कदाचि जिव्हाय च परिमज्जति. कदाचि अवगण्डकारकं भुञ्जन्तो विय कपोलन्तरे ठपेति. वेगं पन वारेतुं न सक्कोति. सचे वारेस्सामीति गण्डे कत्वा तिट्ठेय्य मत्थकं तस्स भिन्दित्वा निक्खमेय्य आकड्ढेत्वा वा नं ओनमेय्य तस्मा विमानेन सहेव गच्छति. पुब्बे तादिसं करोति. इदानि परित्ततेजेन तादिसं कातुं, नसक्कोति- तं दस्सेन्तेन इदं वुत्तं. [SL Page 191] [\x 191/] एकदा किर सम्बुद्धो-सावत्थियं नरासभो अनाथपिण्डिकारामे-वसी जेत वनव्हये तदा च चन्दिमं राहु-गण्हाति भयतज्जितो अनुस्सरन्तो सम्बुद्धं-इमं गाथं अभासथ नमो ते बुद्ध वीरत्थु-विप्पमुत्तोसि सब्बधि सम्बाध पटि पन्नोस्मि-तस्स मे सरणं भवाति. अथखो भगवा चन्दं-आरब्भ देवपुत्तकं राहुं इमाय गाथाय-अभासि करुणाकरो तथागतं अरहन्तं-चन्दिमा सरणं गतो राहु चन्दं पमुञ्चस्सु-बुद्धा लोकानुकम्पकाति. तथागतं अरहन्तं-चन्दिमा सरणं गतो राहु चन्दं पमुञ्चस्सु-बुद्धा लोकानुकम्पकाति. अथखो चन्दिमं राहु-मुञ्चित्वा तरमानको संविग्गो वेपचित्तिस्स सन्तिकम्हि ठितो अहु अथ खो वेपचित्तीपि-असुरिन्दोऽसुरन्दकं राहुं इमाय गाथाय-अभासि तंखने पन किन्नु सन्थर मानोव-राहु चन्दं पमुञ्चसि संविग्गरूपो आगम्म-किन्नु भीतोव तिट्ठसीति. सत्तधा मे फले मुद्धा-जीवन्तो नसुखं लभे बुद्धगाथाभि गीतोम्ही-नो चे मुञ्चेय्य चन्दिमन्ति. एवं बुद्धस्स आणाय-इदानि असुरिन्दको चन्दं नासक्खि गिलितुं-हत्थेनेव सछादयि एकदा सुरियं वापि-गण्हाति असुरिन्दको तदा च सो सुरियोपि-भगवन्त मनुस्सरं जेतवने सन्तंव-सरणत्थं भयतज्जितो अज्झभासित्थ गाथाय-इमाय तं खने पन नमो ते बुद्ध वीरत्थु-विप्पमुत्तोसि सब्बधि सम्बाध पटिपन्नोस्मि-तस्स मे सरणं भवाति अथखो भगवा वाचि-सुरियं देव पुत्तकं आरब्भिमाहि गाथाहि-अभासि सो जिनुत्तमो तथागतं अरहन्तं-सुरियो सरणं गतो राहु सुरियं पमुञ्चस्सु-बुद्धा लोकानुकम्पका यो अन्धकारे तमसी पभंकरो वेरोचनो मण्डली उग्गतेजो मा राहु गिली चरं अन्त लिक्खे पजं मम राहु पमुञ्च suriyanti [SL Page 192] [\x 192/] Athakho सुरियं राहु-मुञ्चित्वा तरमानको संविग्गो वेपचित्तिस्स-सन्तिकम्हि ठितो अहु अथखो वेपचित्तीपि-असुरिन्दोऽसुरिन्दकं राहुं इमाय गाथाय-अभासि तं खने पन किन्नु सन्थर मानोव-राहु सुरियं पमुञ्चसि संविग्गरूपो आगम्म-किन्नु भीतोव तिट्ठसीति सत्तधा मे फले मुद्धा-जीवन्तो न सुखं लभे बुद्धगाथाभिगीतोम्ही-नो चे मुञ्चेय्य सुरियन्ति. एवं बुद्धस्स आणाय-इदानि असुरिन्द को सुरियं नासक्खि गिलितुं-हत्थेनेव अछादयीति तीसु वीथीसु एतासु रासियो द्वादसा सियुं ते रासि योजनन्ताव चन्दोपि सुरियोपि च नक्खत्ता च गहाचेव सब्बे गच्छन्ति सब्बदा नक्खत्ता च गहाचेते न जहन्ति सकं वीथिं धेनुव वच्छकं चन्दो तं तं नक्खत्त सन्तिकं उपसंकमि नक्खत्ता सकट्ठानेव तिट्ठरे पक्खत्तयं तिट्ठति लोहितङ्गो पक्खद्वयं सुक्कबुधा रवीच वस्सं गुरूपञ्च यनानि सानि दिनद्वयं vì¬ha दिनञ्च चन्दो उसभादि चतस्सो पि रासियो अजवीथिका मीन मेसतुला कञ्ञा इमेगोवीथि नामका विच्छिकादि चतस्सोतु नागवीथिति सञ्ञिता जिनालङ्कार नामेवं आभतत्ता मयापितं अन्तो च बाहिरञ्चेव मज्झे वापि तयो वीथि अजावीथीनं येव भवन्तीति विजानिया तिण्णं वीथिन मे तेसं वित्थारं परिमण्डलं ईकाकारेन सामिना वुत्तमेव वदामहं सिनेरुनो ठितत्तानं परतो चक्कवाळकं उत्तरभाग पमाणञ्च हित्वान ओरभागतो सिनेरु चक्कवाळानं अन्तरं परिमाणतो पञ्चसत सहस्सानि सहस्सा नून सट्ठि च सतानि सत्त ञेय्यानि पञ्च वीसुत्तरानि च मज्झवीथि गतो नाम tattha vemajjhato ravi [SL Page 193] [\x 193/] Majjhato याव मेरुम्हा चक्कवाळान मन्तरं वेमज्झतो यदा होति उभयन्त गतो तदा मज्झतो याव मेरुम्हा चक्कवाळा च पब्बता दुवे सत सहस्सानि सहस्सानून सीति च अट्ठ सतं दुवे सट्ठि योजनानि तिगावुतं उभतो अन्तको मेरु चक्कवाळान मन्तरं एकं सत सहस्सञ्च सहस्सा नून ताळिसं नव सतानि चेकतिंस योजनानि च गावुतं पमाणो समन्ता च मण्डलं मज्झवीथिया सत सहस्सा नून वीस सहस्सानेक तिंस च सत मेकञ्च विञ्ञेय्यं पञ्च सत्तति उत्तरं दक्खिणं उत्तरञ्चापि गच्छन्तो पन भानुमा मज्झवीथिप्पमाणेन मण्डलेनेव गच्छति गच्छन्तोच पनेवं सो ओरुय्होरुय्ह हेट्ठतो आरुय्हारुय्ह उद्धञ्चे यतो गच्छति सब्बदा ततो गतिवसेनस्स दुरमद्धान मासितं तिंस सत सहस्सानि योजनानि च माणतो तस्मा सो परितो याति तत्तकञ्च दिने दिने सहस्समेकं पञ्चसतं चतुपञ्ञास योजनं तिगावुतं तेरस सत तेत्तिंस रतनानिच अट्ठङ्गुलानि तिरियं गच्छतेक दिनं रवि चत्ताळीस सहस्सानि छसतानि तिगावुतं योजनानि तिता ळीसं मासेनेकेन गच्छति. ते नवुति सहस्सानि द्विसतं सत्तसीति च गावुतानि दुवेचापि द्वीहि मासेहि गच्छति इमाय गतिया अन्त वीथितो वीथिमन्तिमं गच्छति छहि मासेहि तीहि मासेहि मज्झिमं सिनेरु सन्तिके अन्त वीथितो पन भानुमा गच्छन्ते द्वीहि मासेहि अस्स दीपस्स मज्झतो तस्मा सीहल दीपस्स मज्झतो मेरु अन्तरं दुवे सतसहस्सानि वीसते नालिका nitu [SL Page 194] [\x 194/] तेत्तिंसञ्च सहस्सानि अट्ठारस तिगावुतं चक्कवाळन्तरञ्चस्स दीपस्स च मज्झतो तीनि सत सहस्सानि सहस्सानि च वीसति छ उत्तरानि पञ्चेव सतानेकञ्च गावुतन्ति- एवं महिद्धिका महानुभावा चन्दिमसुरिया यं सिनेरुं परिहरन्ति विचरन्ति तस्स सिनेरुतो उपरि दस सहस्स योजनप्पमाणं आयामवित्थारेन सत्तरतनमयं पाकारपरिक्खित्तं द्वारसहस्स युत्तं आराम पोक्खरणि उय्यानादीहि विचित्तं तावतिंस भवनं अहोसि. तत्थ सक्कोदेवराजा रज्जं कारेसि. सक्को किर मगधरट्ठे मचल गामे मघो नाम मानवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सालादिकं कत्तब्बं कुसलं कत्वा सत्तवत्त पदानि पूरेत्वा ततो चुतो सद्धिं परिसाय देव लोके निब्बत्ति. ततो पुब्बदेवा आगन्तुक देवपुत्ता आगता सक्कारं तेसं करोमाति वत्वा दिब्बपदुमानि उपनामेसुं. उपड्ढरज्जेन च निमन्तेसुं. सक्को उपड्ढरज्जेन असन्तुट्ठो अहोसि. अथ नेवासिका आगन्तुक सक्कारं करोमाति गन्धपानं सज्जयिंसु. गन्धमधुतिपि वुच्चति. सो किर अतिविय मधुरो मदनीयो एको मधुविसेसो. सक्को सकपरिसाय सञ्ञं अदासि, मारिसा मा गन्धपानं पिवित्थ, पिवनाकारमत्तमेव दस्सेथाति. ते तथा अकंसु. नेवासिक देवपुत्ता सुवण्णरसकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपठवियं पतित्वा सुपिंसु. सक्को गण्हथ पुत्ताति पुत्तेहि ते पादेसु गाहापेत्वा सिनेरुपादेसु पातेसि. सक्कस्स पुञ्ञतेजेन तदनुवत्तितापि सब्बे ते तत्थेव पतिंसु. ते सिनेरुनो वेमज्झगत काले सञ्ञं लभित्वा अत्तानं सुरं पिविम्हाति अकंसु ततो पट्ठाय ते असुरा नामजाता. अथ नेसं कम्मपच्चया उतसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजन सहस्सं असुर भवनं निब्बत्ति. पारिच्छत्तक परिमान भूताय चित्त पाटलिया उपसोभितं सब्बं पाकारादिकं तावतिंस भवन सदिसं. तस्स चित्तपाटलिया चतुसु पस्सेसु तिंसयोजनायता तदनुरूप वित्थारा चतस्सो सिलापत्था पञ्ञत्ता अहेसुं. तेसु पुरत्थिम दिसाभागेसु वेपचित्ति असुरिन्दो रज्जं कारेसि. [SL Page 195] [\x 195/] सुचित्ता नाम युवराजा. दक्खिण दिसाभागे सम्बरोनाम असुरिन्दो रज्जं कारेसि. नमुचिनाम युवराजा. पच्छिम दिसाभागे बलिनाम असुरिन्दो रज्जं कारेसि. असुरोजोनाम युवराजा. उत्तर दिसाभागे महाराजोनाम असुरिन्दो रज्जं कारेसि. राहु असुरिन्दो नाम युवराजा. तेसं तेसानं असुरिन्दानं निवासनट्ठान भूतानि चत्तारि नगरानी तिकूटानं मज्झे पातुभवन्ति. तानि खो पन नगरानिपि सत्तरतनमय पाकार परिक्खित्तानि नानालङ्कार सम्पन्नाव भवन्तीति वदन्ति. सक्को तेसं निवत्तेत्वा अनागमनत्थाय आरक्खं ठपेसि. तत्थ उदके नागा च बलाहोन्ति. सिनेरुस्स पठमालिन्दे एतेसं आरक्खा, दुतियालिन्दे सुपण्णानं आरक्खा, ततियालिन्दे कुम्भण्डानं आरक्खा, चतुत्थालिन्दे युद्धसण्ठानं विसमचारि दानव यक्खानं, पञ्चमालिन्दे चतुसुदिसासु चतुन्नं महाराजानं आरक्खा ठपिता. तेन वुत्तं. "अन्तरा द्विन्नं अयुज्झपुराणं, पञ्चविधा ठपिता अभिरक्खा, उरगकरोति पयस्स हारि मदनयुधा चतुरो च महत्थाति" ते पन ते असुरा आयुवण्ण यस इस्सरिय सम्पत्तीहि तावतिंस सदिसाव. तस्मा अन्तरे अत्तानं अजानित्वा पाटलिया फुप्पिताय नयिदं देवनगरं तत्थ पारिच्छत्तको फुप्फति' इध पन चित्त पाटलि, जर सक्केन महा सुरं पायेत्वा वञ्चीत्वा देवनगरं च गहितं गच्छाम तेन सद्धिं युज्झिस्सामाति हत्थस्सरथे आरुय्ह सुवण्ण रजत मणि फलकादि गहेत्वा युद्धसज्जा हुत्वा असुरभेरियो पहरन्तो महा समुद्दे उदकं द्विधा भिन्दित्वा उट्ठहन्ति-ते देवे वुट्ठे वम्मिक मक्खिका वम्मिकं विय सिनेरुं अभिरूहितुं आरभन्ति. अथ तेसं पठमं नागेहि सद्धिं युद्धं होति. तस्मिं पन युद्धेन कस्सचि छवि वा चम्मं वा न जिज्जति. न लोहितं उप्पज्जति. केवलं कुमारकानं दारुदण्डक युद्धं विय अञ्ञमञ्ञं सन्तासनमत्तमेव होति. कोटि सतापि कोटि सतसहस्सापि नागा तेहि सद्धिं युज्झित्वा असुर पुरमेव पवेसेत्वा निवत्तन्ति. सचे असुरा बलवन्ता होन्ति. अथ नागा ओसक्कित्वा दुतियालिन्दे सुपण्णेहि एकतो हुत्वा युज्झन्ति. सुपण्णादिसुपि एसेवनयो. यदा पनतानि पञ्चट्ठानानि असुरा मद्दन्ति. तदा एकतो सम्पिण्डानि ठितानि पञ्चबलानि ओसक्कन्ति अथ चत्तारो महाराजानो गन्त्वा सक्कस्स तं पवत्तिं आरोचेन्ति. सक्को तेसं वचनं सुत्वा वेजयन्तं [SL Page 196] [\x 196/] नाम रथं आरुय्ह निक्खमति. सो पन रथो दियड्ढयोजन सतायामो तस्स पच्छिमन्ततो पण्णास योजनो. मज्झे रथ पञ्जरो पञ्ञासयोजनो, रथ सन्धितो याव रथ सीसा पञ्ञास योजनो. तस्मिं योजनिको पल्लङ्को अत्थतो होति. तियोजनिकं सेतच्छत्तं मत्थके ठपितं. एके कस्मिं युगे सहस्स आजञ्ञ युत्तो. सेसालङ्कारस्स पमाणं नत्थि. धजोपनस्स अड्ढतियानि योजनसतानि उग्गतो. यस्स मन्दवातेरितस्स पञ्चङ्गिक तुरियस्सेव सद्दो निच्छरति. रथसद्दो च धज सद्दो च आजानीय सद्दो च एकतो हुत्वा समन्ता असनि सद्दो विय होति. सो पन तस्स पुञ्ञप्पच्चयेन निब्बत्तो चक्कवाळ पब्बतेपि सिनेरुम्हिपि सम्मुखीभूते विनिविज्झित्वा आकस गमन सदिसेनेव वेगेन गच्छति. सक्को तेसं वचनं सुत्वा एवरूपं अत्तनो रथवरमारुय्ह सयं वानिक्खमति. एकं वा पुत्तं पेसेती. एकस्मिं दिवसेयेव निक्खमित्वा असुरे युद्धेन अब्भुग्गन्त्वा समुद्दे पक्खिपापेत्वा चतुसु वारेसु अत्तनो सदिसे इन्दपटिमा मापेत्वा ठपेसि. तस्मा असुरा नागादयो जिनित्वा आगतापि इमा पटिमा दिस्वा सक्को निक्खन्तोति पलायन्ति. एवं देवासुर सङ्गामे वत्तमाने वेपचित्ति नाम जेट्ठो असुरिन्दो असुरे आणापेसि. सचे मारिसा असुरा जिनेय्युं देवो पराजेय्युं-सक्कं देवानमिन्दं गहेत्वा द्वीसु हत्थेसु द्विसु पादेसु क कण्ठेपि पञ्चहि बन्धनेहि बन्धित्वा मम सन्तिकं आणेय्याथाति सक्कोपि तथेव आणापेसि. अथेक दिवसं सङ्गामे वत्तमाने असुरा पराजिंसु. देवा वेपचित्तिं असुरिन्दं गहेत्वा पञ्चहि बन्धनेहि देवसङ्खलिकाय बन्धित्वा सक्कस्स देवरञ्ञो सन्तिकं नयिंसु देवसङ्खलिका नाम नलिन सुत्तं विय मक्कटकजाल सुत्तं विय चक्खुस्सापाथं आगच्छति. इरियापथं रुज्झति. छेत्तुं पन नेव वासियान फरसुनावा सक्कोतितेपन चित्तेनेव बज्झन्ति. चित्तेनेव मुच्चन्ति. वेपचित्ति असुरिन्दो पन बन्धित्वा निसीदापितो असब्भाहि फरुसाहि वाचाहि सक्कं देवानमिन्दं अक्कोसति 'चोरोसि बालोसि मूळ्होसि उट्ठोसि थेणोसि गदुभोसि नेरयिकोसि तिरच्छान गतोसि नत्थि तुय्हं सुगति दुग्गतियेव तुय्हं पाटिकंखितब्बाति" इमेहि दसहि अक्कोस वत्थुहि अक्कोसति. जरसक्को सब्बकाले जिनिस्सति यदा असुरानं जयो भविस्सति. तदा तं बन्धित्वा असुरभवनद्वारे निपज्जापेत्वा फोटापेस्सामीति आदीनि वत्वा [SL Page 197] [\x 197/] परिभासति. सक्को पन विजितविजयो न तं मनसि करोति. महापटिग्गहणम्पनस्स मत्थके विधुनन्तो सुधम्मदेवसभं पविसतिचेव निक्खमतिच. अथ मातली देवसंगाहको चिन्तेसि किन्नुखो एस सक्को इमानि फरुसवचनानि भयेन तितिक्खति उदाहु अधिवासनखन्तिया समन्नागतोऽति वीमंसेन्तो इमं गाथमाह. भयानुमथवा सक्क दुब्बल्यानु तितिक्खसि सुणन्तो फरुसं वाचं सम्मुखा वेपचित्तिनोऽति अथसक्को देवराजा अत्तनो खन्तिबलं दीपेन्तो इमा गाथा अभासि. नाहंभायामि दुब्बल्या खमामि वेपचित्तिनो कथा हि मादिसो विञ्ञू बालेन पतिसंयुजे. यो हवे बलवा सन्तो दुब्बलस्स तितिक्खति तमाहु परमं खन्तिं निच्चं खमति दुब्बलो तस्सेऽव तेन पापियो यो कुद्धं पतिकुज्झति कुद्धं अप्पति कुज्झन्तो संगामं जेति दुज्जयं उहिन्नमत्थं चरति अत्तनो च परस्स च परं संकुपितं ञत्वा यो सतो उपसम्मति. एवं सक्को अत्तनो खन्तिबलं वण्णेत्वा "सपथं करोहि वेपचित्ति adubhayÃ"ti आह. ततो सपथं करोन्तो असुरिन्दो इमं गाथमाह. यं मुसा भगतो पापं यं पापं अरियूपवादिनो मित्तद्दुनो च या पापं यं पापं अकतञ्ञुनो तमेव पापं फुसतु यो ते दुब्भे सुजम्पति एवं तं सपथं सम्मा कारापेत्वा सुजम्पति वेपचित्तिं विसज्जेसि ततो वेरोपसम्मति केन सो वेपचित्तीति नामो असुरिन्दको केन पराजितो आसी इति चे कथयामहं देवानं असुरानं च संगामो वत्ततियदा समुद्दपिट्ठेव होन्ति ये भुय्येन ते पन पराजयो असुरानं होति अप्पजयो पन तदा च वालिकापिट्ठे रजताभे manorame [SL Page 198] [\x 198/] कल्याणधम्मा सीलवन्ता पण्णसाला सुमापिय वसन्ति इसयो सब्बे झायिनो च महिद्धिका यदा पराजिता हुत्वा पलायन्ता सुरा पन देवेहि अनुबन्धन्ता पत्वा इसीनमस्समं इमे सब्बेऽपि इसयो जरसक्कस्स पक्खिका इमे निस्साय ते देवा अनुबन्धन्ति नो इति वदन्ता कोधसा तेसं इसीनं अस्समादिकं भिन्दन्ता परिभासन्ता पविसन्ति सकं पुरं ततो सब्बेऽपि इसयो पण्णसालं पुनापरं करित्वान तहिं ठाने वसिंसु ते पुनप्पुनं विद्धंसन्तेव असुरा तदा ते इसयो पन संगामे वत्तमानम्हि सम्बरस्सेव सन्तिकं गन्त्वा सब्बेऽपि इसयो ठत्वा तस्सेऽव सन्तिके अभयं याचनत्थाय इदं वचन मब्रवुं इसयो सम्बरं पत्वा याचन्ति अभय दक्खिणं कामं करोहि त्वं दातुं भयस्स अभयस्स चाऽति तेसं तं वचनं सुत्वा सम्बरो असुरिन्दको तेसं निग्गहणत्थं च इमं गाथं अभासथ इसीनं अभयं नत्थि दुट्ठानं सक्कसेविनं अभयं याचमानानं भयमेव ददामिवोऽति. अथ ते इसयो सब्बे वाचं सुत्वान तस्सतं अभिसपन्ता सम्बरं इमा गाथा अभासयुं अभयं याचमानानं भयमेव ददासि नो पतिगण्हाम ते एतं अक्खयं होतु ते भयं यादिसं वपते बीजं तादिसं हरते फलं कल्याणकारी कल्याणं पापकारी च पापकं पवुत्तं तात ते बीजं फलं paccanubhossasÅ'ti एवं ते इसयो सब्बे अभिसपित्वान तं पन ततो अन्तरधायित्वा समुद्दतीरे सुमापितं अत्तनो अत्तनोयेव पण्णसाल मुपागमुं अथखो सम्बरोनाम असुरिन्दो इमेहि तु अभिसापतो पट्ठाय divase divase pana [SL Page 199] [\x 199/] Tikkhattu mubbijji sohi भुत्वा सायमासकं सयनं अभिरूहित्वा निद्दायोक्कन्त मत्तके समन्ता सत्तिसतेन ठत्वान पहटो विय उपट्ठाति तदा तस्स दससहस्सयोजनं सद्दो असुरभवनं संखोहं अहु ताव ते तदा सब्बे असुराऽगन्त्वा तस्सरञ्ञो व सन्तिकं किमिदं इति पुच्छिंसु नत्थि किञ्चिति सो ब्रवि तदा मज्झिमयामेऽपि पच्छिमयामकेऽपि च उब्बिज्जित्थ तदा चाऽपि सब्बे गन्त्वा व पुच्छिंसु ततोव सोऽपि लज्जाय कथेतुं नेव सक्कुनि तं सब्बे असुराचाऽपि मा भायित्थाऽति अब्रवुं ततो पट्ठाय तस्सेवं महारोगो उपपज्जति तिकिच्छितुं न सक्कोति इसीनं दुब्भीकारणा चित्तं वेपति [a] तेनेव वेपचित्त व्हयो अहु अपि संगामसीसेऽपि पराजेत्वा पलायतं सक्को लभित्वा बोधेसि इसीसपथकारणं कारापेत्वान सपथं सक्को चित्तं विमोचयी रोगाभिभूतो सो आसि सक्को तं पस्सितुं तदा आगच्छति तदा सक्कं पस्सित्वा वेपचित्तको तिकिच्छाहि मं देविन्द इति वाचं अभासयी अथ सक्कोऽपि तं आह असुरिन्द सचे तुवं मा वाचे सम्बरिमायं तिकिच्छिस्सामहं तुवन्ति. तस्स तं वचनं सुत्वा वेपचित्ति इदं ब्रवि पुच्छिस्सामि अहं याव असुरे ताव मारिस तिट्ठाहीति च वत्वान असुरे परिपुच्छि सो वाचेमि मारिसा सक्कं सम्बरिमायकं इति तदा च असुरा सब्बो एवमाहंसु तस्सतु सब्बरिमायं अजानन्तो सक्को पीळेति नो पन जानन्तो सम्बरिमायं अतिरेकं करिस्सति. एकस्स अत्तनो हेतु मायं वाचिय तस्स तु मा अम्हे सब्बे नासेहि सिक्खापेतुं न वट्टति. इतिवुत्ते वेपचित्ति देविन्दं etada bravi ---------------------------------------------------------- [A] cittavepatti-potthakesu. [SL Page 200] [\x 200/] Pubbetu sambaro नाम असुरिन्दो पुरिन्दद मायावी मायं योजेत्वा निरये पच्चते भुसं तुम्हेतु धम्मिका सन्ता किं मायाय करिस्सथ इति वत्वा वेप चित्ति इमं गाथं अभासथ मायावी मघवा सक्क देवराजा सुजम्पति उपेती निरयं घोरं सम्बरोव सतं समन्ति सक्को पन विजानाति रोगस्सुप्पत्ति कारणं इसिवाचापदेसेन तेसं तु सपथेन च चित्तक्खे पा अयं रोगो जायतीति तिकिच्छितुं खमापेत्वाव मुञ्चेय्य खमापेस्सामि तं इति चिन्तित्वान तिकिच्छिस्सं इतिवत्त्वाऽपि तस्स तं असिक्खापेतुकामं व ञत्वान तु तिकिच्छनं खमापनं इसीनं सो अकारेत्वा पुरिन्ददो तं पदेसा निवत्तित्वा सकट्ठानं अपक्कमि. एवं सिनेरुनो हेट्ठा तिकूटानं व मज्झके सुवण्णवालुकापिट्ठे असुरानं पुरं अहु तेसं अयुज्झपुरानं दुविन्नं अन्तरे पन अट्ठसट्ठिसहस्सानि एकलक्खञ्च योजना भवन्तितिहि विञ्ञेय्या पण्डितेन नयञ्ञुना तदुद्धदेवलोकानं अन्तरं कथितुं पन. दुक्करं तेन गणनं करोन्तेन नयञ्ञुना चतुरासीतिसहस्स ट्ठितं कत्वा चतुग्गुणं चतुद्दससहस्सानं अधिकं च चतुस्सतं मिस्सितेसु भवेकिन्दं सब्बकिन्दमिदं मतं तिलक्खं पञ्चनहुतं अधिकञ्च चतुस्सतं तावतिंसे किन्दमूनं यामाय किन्द मेककं द्वे तीनि चतुपञ्चापि छ सत्त अट्ठमेव च नव दसेकादस च द्वादस तेरसाऽपि च चतुद्दस पञ्चदस सोळस च सत्तदस यथाक्कमंव विञ्ञेय्यं तुसिनादिसु भूमिसु सबकिन्देसु मिस्सेय्य चतुरासीति सहस्सकं तस्मा एवं विजानीयं सब्बभूमिन मन्तरं [SL Page 201] [\x 201/] पठवीतलतो याव तावतिंसस्स अन्तरं चतुरासीतिसहस्स योजनानि भवन्तिहि तावतिंस भवनतो याव यामाय अन्तरं चतुलक्खं तिनहुतं चतुसहस्स मेवच चतुसतञ्च विञ्ञेय्यं योजनानं पमाणतो यामातो याव तुसिता सत्तलक्खं ततो परं चतुरासीति सहस्सञ्च अट्ठसतं च योजना तुसिता याव निम्माणा लक्खानेका दसाऽपि च पञ्चतिंस सहस्सानि द्विसतं द्विकयोजना निम्माणतो वसवत्ति अन्तरं योजना पन चतुद्दसेव लक्खानि पञ्चासीति सहस्सकं अधिकं छ सतं ञेय्यं पण्डितेन नयञ्ञुना वसवत्तितो याव ब्रह्म पारिसज्जान मन्तरं अट्ठारसेव लक्खानि छत्तिंस च समासकं योजना इति ञातब्बं विञ्ञुना हि नयञ्ञुना पारिसज्जतो परित्ताभा अन्तरं परिमाणतो एकवीस च लक्खानि छळसीति सहस्सकं चतुसतञ्च योजना विञ्ञातब्बं नयञ्ञुना परित्ताभा ब्रह्मलोका परित्तसुभका पन पञ्चवीसति लक्खानि छत्तिंसा च सहस्सकं अट्ठसतञ्चयोजना भवन्तीति विजानियं परित्तसुभका याव वेहप्फलातु अन्तरे अट्ठवीसति लक्खानि सत्तासीति सहस्सकं अधिकं वीसतंचेव योजनानं पमाणतो वेहप्फलतो अविहा तेसं च अन्तरं पन द्वत्तिंसञ्च लक्खानि सत्ततिंस सहस्सकं अधिकं पञ्च सतञ्चेव योजनानं पमाणतो अविहातो यावतप्पा अन्तरं परिमाणतो पञ्चतिं सेव लक्खानि अट्ठासीति सहस्सकं अतप्पा सुदस्सानन्तु अन्तरं परिमाणतो नवतिंस च लक्खानि अट्ठतिंस सहस्सकं चतुसतञ्च योजना भवन्तीति विजानियं [SL Page 202] [\x 202/] सुदस्सा सुदस्सीनंतु अन्तरं परिमाणतो द्वा चत्ताळीस लक्खानि अट्ठासीति सहस्सकं अट्ठसतञ्च विञ्ञेय्यं योजनानि पमाणतो सुदस्सीतो अकनिट्ठा अन्तरं परिमाणतो छ चत्ताळीस लक्खानि नवतिं च सहस्सकं अधिकं द्विसतञ्चे व योजनानि भवन्तिहि अकनिट्ठातो आरुप्पा पठमभूमिका पन नवताळीस लक्खानि नवासीति सहस्सकं अधिकं छसतंञ्चे व योजनानि भवन्तिहि पठमारुप्पतो याव दुतियारुप्प भूमिका ते पञ्ञासञ्च लक्खानि चत्तारि नहुतानि च चतुसतञ्च विञ्ञेय्यं योजनानं पमाणतो ततियारुप्पतो याव चतुत्थारूपभूमिका सट्ठिसतसहस्सानि चत्तारि नहुतानि च योजनानि भवन्ती ति विञ्ञातब्बं नयञ्ञुना योजना नाम दुविधा भवन्ति परिमाणतो ब्यम्हादि योजनञ्चेव भुमादियोजनम्पि च तेसं भेदन्तु दीपेतुं एवं कथेन्ति पुब्बका छत्तिंस परमानून मेको नुच्छतिंस ते तज्जारि तापि छत्तिंस रथरेणुच्छतिंस ते लिक्खा ता सत्त ऊकाता धञ्ञमासोऽपि सत्तते सत्ताङ्गुल ममुद्विच्छ विदत्थि ता दुवेसियुं रतनं तानि सत्तेम यट्ठि ता वीसतू सभं गावुत मुसभासीति योजनं चतुगावुतं इमिना योजनेनेव पठवीपब्बतादिनी अन्तरं सब्बभूमीनं वेदितब्बं व विञ्ञुना धनुपञ्चसतं कोसं कोसा चत्तारि गावुतं गावुतानिच चत्तारि योजनन्ति पवुच्चति इदञ्च योजनं अञ्ञं चन्दसुरिय पमाणकं विमानादि परिच्छेदं योजनं aparampi ca [SL Page 203] [\x 203/] Vinayassa ca टीकायं वीथिपरिच्छिन्नयोजनं सब्बम्पि पञ्चरतन यट्ठीहि कतयोजनं तस्मा पन इदं सब्बं योजनं खुद्दकं इति सब्बथाव विजानेय्य नयञ्ञु पण्डितो नरो एवं सुन्दरभावेन संयुत्तट्ठकथायहि युत्तं अच्छेदकं वाचं आहरिस्सामि तं इध हेट्ठिमा ब्रह्मलोकम्हा पतिता महती सिला अहोरत्तेन एकेन अट्ठताळीस सहस्सकं योजनानि पतन्ताव चतुमासेन भूमिकं तस्मा भूमितलायाव ब्रह्मसज्जान मन्तरं सत्तपञ्ञास लक्खानि छनहुतञ्च योजना भवन्ती ति हि ञा तब्बं पण्डितेन नयञ्ञुना उब्भेदं चतु एकं ठत्वा चतुसतेन तु गुणितो भूमितो याव हेट्ठिमा ब्रह्मलोकतो अन्तरं योजनं होति तस्माहु अति दूरकं ततो अति दूरतरं भवग्गन्ति पकासितं भवग्गो तिविधो होति पुग्गलानं पभेदतो पुथुज्जन भवग्गो च भवग्गो अरियस्स च तथा सब्ब भवग्गोऽति भवग्गो तिविधो भवे पुथुज्जनानं भवग्गो वेहप्फलोऽति दीपितो अरियानं भवग्गोतु अकनिट्ठाऽति दीपितो नेवसञ्ञा नासञ्ञन्त सब्ब भवग्ग नामको सब्ब भवग्गे ठत्वान कूटागार समा सिला पतिता तीहि वस्सेहि द्वीहि मासेहि अट्ठहि रत्तिन्दिवेहि अधिक चतुवीसति घटीहि च [a] पठवीतलमापादि एकरत्तिन्दिवे तुला अट्ठताळीस सहस्स योजनानि ततो ततो पञ्च कोट्येक पण्णास लक्खानि नहुत द्वयं तिससहस्सद्वीसतंच योजनानि भवन्तिहि उब्बेधं चतु सत्त तीनि एकं तथापिच चतु सतेन गुणितं भूमितो आभवग्गिकं योजनं इति विञ्ञेय्यं पण्डितेन नयञ्ञुना ------------------------------------------------------ [A] यट्ठहि-potthakesu. [SL Page 204] [\x 204/] दसक्खरं एकपाताछपाता च vinìikà Vinìi पञ्चदस पादं चतुप्पादंच nìikà SaÂÂhinìi अहो रत्ति तिंसरत्तेक मासकं द्वादस मासियो वस्सं एवं कालं विजानियं याच भवग्गे ठत्वान पतिता महती सिला चतुमास पञ्च दिन पञ्ञास घटिकाहितु आकिञ्चम्हि सम्पत्ता ततियारुप्प भूमियं ततो निपातिता सीळा तेमास अट्ठवीसति दिनेहि द्वत्तिंस घटीहि पत्ता दुतिय भूमियं ततो निपातिता सीळा तेमास अट्ठवीसति दिनेहि पञ्च दसहि घटीहि अधिकेहि तु आकासानञ्चा यतन पठमा रुप्पभूमियं सम्पत्ता इति विञ्ञेय्यं ततो तु पतिता पन तेमास तेरस दिन सत्त पञ्ञास nìihi अकनिट्ठम्हि सम्पत्ता ततो निपातिता तुसा तेमास छ दिवसेहि नवतिंस घटीहि च पापणे सुदस्सी भूमिं द्वे मासेकून तिंसति रत्तीहि विस nìÅhi पत्ता हि सुदस्स भूमियं ततो निपातिता साहि द्विमासेहि वीसति दिनेहि तीहिघटीहि अतप्पाभूमि पापुणि ततो निपातिता साहि द्विमासेहि चतुद्दस दिनेहि पञ्चताळीस घटीहि अविहं पति अविहम्हा पतिता साहि द्वीहि मासेहि सत्तहि रत्तीहि सत्त वीसेहि घटीहि अधिकेहि तु वेहप्फलं सम्पत्ता ततो निपतिता पन द्वेमास नव nìÅhi ततिय ज्झानं भूमियं पत्ता ततो निपतिता मासद्वि वीसरत्तिया एकपञ्ञास nìÅhi दुतियज्झान भूमियं पत्ता ततो निपतिता कूटागार समासिला एकमास पण्णरस दिनेहि अधिकेहि तु छत्तिंस घटिकाहेव पठमज्झान भूमियं सम्पत्ता इति ञातब्बा पण्डितेन नयञ्ञना [SL Page 205] [\x 205/] Tato निपतिता सेला चतुमासेहि भूमिकं एवंतु तीहि वस्सेहि द्वेमासट्ठ दिनेहितु चतुविसति nìÅhi पठवीतल मपापुणि एवं सुदीघ मद्धानं झान लाभी नरो पन खनेनेव उपागच्छि आभवग्गेसु भूमिसु अज्झानलाभी पुञ्ञकरो कामावचर भूमियं याव वसवत्ति भूमिं चुतिक्खणेव पापुणि तस्मा हि सम्पजानेन पुञ्ञकम्म महग्गतं पुञ्ञकम्मं सदायेव कत्तब्बं सुख मिच्छता इति च पवर सेट्ठं सेट्ठ बुद्धेन वुत्तं सुणिय पवर वाचं वाच सेट्ठं इदन्ति मनसि करिय साधु पुञ्ञकम्मं करोन्तो मरुगण वरठानं सो हि संपापुणेय्य एवं सब्बञ्ञु बुद्धो मरुगण वसनट्ठान भूतं उळारं ञत्वा भूमिं असेसं अतिव वरतरं आभवग्गम्पि ठानं सम्मा देसेसि सब्बं सकलजनहितं पत्थयन्तो मुनिन्दो तं ठानं पत्तुकामो सुचरित वरणे अप्पमत्तो भवेय्य इति सुजनप्पसाद संवेगत्थाय कते लोकप्पदीपकसारे ओकासलोक निद्देसो नाम सत्तमो परिच्छेदो. -------------- 1 अथा परं पवक्खामि "पकिण्णक" कथम्पि च आदाय मुनिना वुत्तं सेस गन्थे व सारकं 2 एकोपि पुग्गलो लोके उप्पज्जति सचे पन बहुनो जनस्स अत्थाय हिताय च सुखाय च 3 संवत्तति सदा येव कतमो अहु सो पन अरहं सम्मा सम्बुद्धो इच्चाह लोकनायको 4 द्वेपि मे पुग्गला लोके दुल्लभा कतमे ति चे योच पुब्बकारी योच कतञ्ञु कतवेदि च 5 माता पिता च आचरिया pubbakÃrÅti'me मता अनूपकारकं अञ्ञं उपकारं करोन्ति ये 6 ते चापि पुब्बकारीति वुत्ता आदिच्च बन्धुना तेसु च माता पितरो पुत्ते अनुपकारके [SL Page 206] [\x 206/] 7 आपादका पोसका च वड्ढिता खीरपायिका तस्मा च ते पुब्बकारी पुब्बाचरिया सम्मता 8 ब्रह्माति माता पितरो पुब्बाचरियानि वुच्चरे आहुनेय्या च पुत्तानं पजाय अनुकम्पका 9 तस्मा हि ते नमस्सेय्य सक्करेय्याथ पण्डितो अन्नेन अथ पानेन वत्थेन सयने न च 10 उच्छादन नहानेन पादानं धोवनेन च इधेव नं पसंसन्ति पेच्च सग्गे पमोदति 11 इति वुत्त नियामेन करं पच्चुपकारकं कतञ्ञु कतवेदीति नाम मत्तंच सो लभे 12 पच्चुपकारं कातुं सो नसक्को तेव सब्बसो यो च पुत्तो असद्धानं सुसद्धा सम्पदा य च 13 दुस्सीलानं सुसिलत्थं सम्पदापेति साधुकं दानं अदातु कामानं दानं दापेति साधुकं 14 सुणापेति च सद्धम्मं कुसले च नियोजयी कतञ्ञु कतवेदीनं एसो पुत्तो च उत्तमो 15 आचरियाहि सिस्सानं अलद्धा उपकारकं वाचापेन्ति अवाचन्तं अब्ब्यत्तं ब्यत्तिकं करुं 16 अजानन्तम्पि सद्धम्मं जानापेत्वान सब्बसो आभि समाचारिकम्पि वत्तं सिक्खापये यतो 17 दिट्ठे धम्मे च यं अत्थं यञ्चत्थं सम्परायिकं अमतं पुरमग्गम्पि आचिक्खित्वान सब्बसो 18 सिस्सान मत्थं आचरन्ति तस्मा ते पुब्बकारिनो सिस्सापि तेसु सक्कच्चं कत्वान आदरम्पन 19 उपट्ठहन्ता सुस्सुसा उट्ठाने अप्पमत्त का सादरेनेव सक्कच्चं सुणन्ता धम्म मुत्तमं 20 ओवादक्खमका हुत्वा पूरेन्तो सब्बसो पन कतञ्ञु कतवेदीति सम्बुद्धेन पकासिता 21 ततो अञ्ञे मनुस्सापि अञ्ञेसं उपकारकं अलभन्ता उपकारं करोन्ति पुब्बकारिनो 22 तेसन्तु ते उपकारं जानेत्वान परेपि च पच्चुपकारं वत्तन्ति कतञ्ञु katavedino [SL Page 207] [\x 207/] 23 Evantu पुब्बकारीनं कतञ्ञु कतवेदिनं दुक्करत्ताव सम्बुद्धो दुल्लभा इति अब्रुवि 24 ततोपि पुग्गलावुत्ता बुद्धेन दिच्च बन्धना अवकुज्ज पञ्ञो चा पि अथो उच्चङ्ग पञ्ञिको 25 पुग्गलो च पुथुपञ्ञो पुग्गला ते तयो मता इधे कच्चोहि पुग्गलो गन्त्वा आराम मुत्तमं 26 धम्मं सुणन्तो तस्सादि मज्झ अन्तं न ञयनि यथापि कुम्भो निक्कुज्जो तत्रासित्तोदकं पन 27 न सण्ठाति तथा एव धम्मो चित्ते न तिट्ठति अवकुज्ज पञ्ञो नामायं पुग्गलोति पवुच्चति 28 इधे कच्चो हि पुग्गलो गन्त्वा आराम मुत्तमं धम्मं सुत्वान धम्मस्स आदि मज्झञ्च अन्तकं 29 सुणन्तो मनसाकासी पम्मुस्सि वुट्ठितक्खणे यथापि खज्जकं भोजं अङ्के कत्वान भुञ्जियो 30 असरित्वा उट्ठहन्तो सब्बं पतति भूमियं एवा यं पुग्गलो चापि पमुस्सि उट्ठितक्खणे 31 उच्चङ्ग पञ्ञो नामायं पुग्गलोति पकासितो इधे कच्चोपि पुग्गलो गन्त्वा आराम मुत्तमं 32 धम्मं सुत्वान सक्कच्चं तस्सादी मज्झमन्तिकं मनसि करोन्तो सुत्वान उट्ठितो पन विस्सरि 33 यथापि कुम्भो उक्कुज्जो तत्रा सित्तो दकं पन सण्ठाति नो विवट्टति तथा तस्सापि मानसे 34 धम्मो तिट्ठति सक्कच्चं न पंमुस्सति कथञ्च पि ईदिसो पुग्गलो येव पुथु पञ्ञोति वुच्चति 35 अवकुज्ज पञ्ञो पुरिसो दुम्मेधो अविचक्खणो अभिक्खणम्पिचे होति गन्ता भिक्खून सन्तिके 36 आदिं कथाय मज्झञ्च परियोसानञ्च तादिसो उग्गहेतुं न सक्कोति पञ्ञा भिस्स न विज्जति 37 उच्चङ्ग पञ्ञो पुरिसो सेय्यो एतेन वुच्चति अभिक्खणम्पि चे होति गन्ता भिक्खून सन्तिके 38 आदिं कथाय मज्झञ्च परियो सानञ्च तादिसो निसिन्नो आसने तस्मिं उग्गहेत्वान ब्यञ्जनं [SL Page 208] [\x 208/] 39 वुट्ठितो नप्पजानाति गहितं पिस्स मुस्सति पुथु पञ्ञे च पुरिसो सेय्यो एतेहि वुच्चति 40 अभिक्खणम्पि चे होति गन्ता भिक्खून सन्तिके आदिं कथाय मज्झञ्च परियोसानंच तादिसो 41 निसिन्नो आसने तस्मिं उग्गहेत्वान ब्यञ्जनं धारेति सेट्ठ संकप्पो अब्यग्ग मनसो नरो 42 धम्मानुधम्म पटिपन्नो दुक्खस्सन्तं करोसियाऽति तयोपि पुग्गला वुत्ता बुद्धेना दिच्च बन्धुना 43 अन्धो च एकचक्खु च विचक्खु चापि ते तयो यो नरो धन धञ्ञानं भोगानं लाभकारणं 44 नजानाति लभित्वापि थिरं कातुं न ञायति कुसला कुसलञ्चापि सावज्जञ्चा नवज्जकं 45 नजानाति न पस्सति एसो अन्धोति वुच्चति यो नरो धन धञ्ञानं भोगानं लाभकारणं 46 नजानाति लभित्वापि थिरं कातुं न ञायति कुसला कुसलञ्चापि सावज्जञ्चा न वज्जकं 47 जानाति पस्सती चेव एसो तु एक चक्खुको यो नरो धन धञ्ञानं भोगानं लाभकारणं 48 जानाति च लभित्वापि थिरं कातुञ्च ञायति कुसला कुसलञ्चापि सावज्जञ्चा न वज्जकं 49 जानाति पस्सती चेव एसो वुत्तो द्विचक्खुकोति न चेव भोगा तथारूपा न च पुञ्ञानि कुब्बति 50 उभयत्थ कलिग्गाहो अन्धस्स हतचक्खुनो अथापरोयं अक्खातो एकचक्खु च पुग्गलो 51 धम्मा धम्मेन संसट्ठा भोगानि परियेसति थेय्येन कूटकम्मेन मुसावादेन चूभयं 52 कुसलो होति सङ्घातुं कामभोगीच मानवो इतो सो निरयं गन्त्वा एकचक्खु विहञ्ञति 53 विचक्खु पन अक्खातो सेट्ठो पुरिस पुग्गलो धम्म लद्धेहि भोगेहि उट्ठानाधि गतं धनं 54 ददाति सेट्ठ संकप्पो अब्यग्ग मनसो नरो उपेकि भद्दकं ठानं यत्थ गन्त्वा na socati [SL Page 209] [\x 209/] 55 अन्धञ्च एकचक्खुञ्च आरका परिवज्जये द्विचक्खुं पन सेवेथ सेट्ठं पुरिस पुग्गलन्ति 56 अपरेपि तयो वुत्ता पुग्गला दिच्च बन्धुना गूथभाणि पुप्फभाणि madhubhÃïÅti'me तयो 57 इधे कच्चो हि पुग्गलो सभायं ञातिमज्झगो सक्खि पुट्ठो अभूतं वं भूतं भूतं अभूतकं 58 कत्वा भणति सो वुत्तो पुग्गलो गूथभाणिति एकच्चो हि सभा मज्झे ञाति मज्झे थवा गतो 59 सक्खि पुट्ठो मुसावादं अकथेन्तोत्तनो पिवा परस्स कारणावापि भूतमेव कथेति यो 60 एदिसो पुग्गलो येव पुप्फभाणीति वुच्चति एकच्चोहि नरो लोके मुसा वा फरुसं पिवा 61 सम्फप्पलापं वज्जन्तो वाचं कण्णसुखं भणे ईदिसो पुग्गलोयेव मधुभाणीति वुच्चति 62 तयोव चक्कवत्तिनो सन्तो संविज्जमानका पदेस चक्कवत्ती च चक्कवत्ती च दीपके 63 महिस्सरो चक्कवत्ति इति भेदा तयो सियुं अत्तनो विजिते रट्ठे यो राजा इस्सरो अहु 64 पदेस चक्कवत्तीति एस राजा पवुच्चति सकल जम्बुदीपेतु यो राजा इस्सरो अहु 65 सदीपचक्कवत्तीति एस राजा पवुच्चति चातुरन्तो महा रट्ठो विजितावि महब्बलो 66 राजा राजा धम्मराजा सब्ब राजूहि पूजितो एसो महिस्सरो राजा चक्कवत्तीति नामको 67 एवं वुत्तेतु बुद्धेन तस्सं परिसतिं पन एको भिक्खु भगवन्तं वन्दित्वा इदमब्रवि 68 सब्बेसं राजूनं राजा चक्कवत्ति महिस्सरो चक्कवत्ति धम्मरञ्ञो राजाको सुगतं इति 69 तस्स तं वचनं सुत्वा भगवा एतदब्रवि धम्मोव चक्कवत्तिस्स रञ्ञो राजा परो नहि 70 अहञ्चे भिक्खु लोकग्गो धम्मराजा अनुत्तरो तथापि धम्मो मे राजा saddhammagaruko ahanti [SL Page 210] [\x 210/] पकिण्णकनयसारनिद्देसो. 71 एकदा पि च सम्बुद्धो पत्वा सम्बोधि मुत्तमं सो पठमाभि सम्बुद्धो निसिन्नो अजपालके 72 अहं हि अरहा लोके अग्गो सेट्ठो अनुत्तरो तथापि गरुकातब्बं पूजेतब्बं विना पन 73 दुक्खो इति विचिन्तेत्वा एवं चिन्तेसि सो पन मया हि गरुकातब्बो पूजेतब्बो च पुग्गलो 74 न विज्जति तिलोकेपि तस्मा कं पूजये अहं पति लद्धो मया धम्मो गम्भीरो दुद्दसो तमो 75 तं धम्मं येव पूजेत्वा गरुं कत्वान सब्बदा विहरिस्सन्ति तस्सेवं चिन्तनं चिन्तितक्खणे 76 ब्रह्मलोके महाब्रह्मा सहम्पतीति नामको जानित्वा तं खणेयेव ओतरित्वान सीघसो 77 सम्बुद्धं उपसंकम्म सादरेणाभि वन्दिय सब्बेसं बुद्धसेट्ठानं गरुकातब्बं भावकं 78 आहरित्वान दीपेतुं इमा गाथा अभासथ ये च अतीता सम्बुद्धा ये च बुद्धा अनागता 79 योचे तरहि सम्बुद्धो बहूनं सोक नासको सब्बे सद्धम्मगरुनो विहंसु विहरन्ति च 80 अथापि विहरिस्सन्ति एसा बुद्धान धम्मता तस्माहि अत्थकामेन महत्तम भि कङ्खता 81 सद्धम्मो गरुकातब्बो सरं बुद्धान सासनन्ति बोधिसत्ता तयो वुत्ता बुद्धेनादिच्च बन्धुना 82 उग्घटित नामेको तथा विपचितञ्ञु च ञेय्यो च बोधिसत्तो च तेसु उग्घटितञ्ञुको 83 संखित्तं देसितं धम्मं सीघमेव विबुज्झति उग्घटितञ्ञुको चेसो बोधिसत्तोति वुच्चति 84 कप्पसत सहस्सञ्च चत्तारो च असङ्खिये पूरेत्वा पारमी सब्बा पत्तो सम्बोधिमुत्तमं 85 ईदिसो बोधिसत्तो च पञ्ञाधिकोति वुच्चति विपचितञ्ञू बोधिसत्तो संखित्तं देसितं पन 86 सीघमेव अजानित्वा किञ्चि वित्थारिते पन अञ्ञासि सब्बसोतेन विपचितञ्ञूति नाम so [SL Page 211] [\x 211/] 87 Kappasata सहस्सञ्च अट्ठचापि असंखियो पूरेत्वा पारमी सब्बा पत्तो सम्बोधिमुत्तमं 88 ईदिसो बोधिसत्तोतु सद्धाधिकोति वुच्चति नेय्यो नाम बोधिसत्तो सम्मा वित्थारिते पन 89 विजानि सब्बसो तेन नेय्यो इति पवुच्चति कप्पसत सहस्सञ्च सोळसञ्च असङ्खिये 90 पूरेत्वा पारमी सब्बा पत्तो सम्बोधि मुत्तमं ईदिसो बोधिसत्तोतु वुच्चति विरियाधिको 91 तथेव पुग्गला चापि चत्तारोव भवन्तिहि इधेकच्चोहि परतो धम्मं ञत्वान सादरं 92 यथा धम्मं न वत्तेति पठमो मूसिकूपमो इधेकच्चो अजानेत्वा सद्धम्मं परतो पन 93 सुत्वा धम्मं आचरति दुतियो मूसिकूपमो इधेकच्चोपि सद्धम्मं अजानन्तो परेहिपि 94 सुत्वा धम्मं ना चरति ततियो मूसिकूपमो इधेकच्चोपि सद्धम्मं जानित्वा धम्मिको पन 95 सम्मा चरति एसोतु चतुत्थो मूसिकूपमो चतुब्बिधेसु एतसे ततियो सब्बहीनको 96 चतुत्थो सब्बसेट्ठो तु सब्बसम्पत्ति साधको अम्बूपमा च चत्तारो पुग्गला दिच्चबन्धुना 97 वुत्ता आमो पक्कवण्णि पक्को च आमवण्णि च आमको आमवण्णि च पक्को च पक्कवण्णिको 98 इधेकच्चो निग्गुणोपि गुणवा विय खायति दुस्सीलो सीलवन्तोच दुप्पञ्ञो पञ्ञवा विय 99 एसो खो पुग्गलो वुत्तो आमोव पक्कवण्णिति इधेकच्चो सग्गुणोपि निग्गुणो विय खायति 100 सीलवापि दुस्सीलोव बालोव पण्डितो अपि एसो खो पुग्गलो वुत्तो पक्को व आमवण्णिको 101 इधेकच्चोतु दुस्सीलो दुप्पञ्ञो निग्गुणो अहु तादिसोयेव पञ्ञातो सब्बेसं पन हीनको 102 ईदिसो पुग्गलो वुत्तो आमोहु आमवण्णिको इधेकच्चोतु पञ्ञाय सीलादिहि गुणेहि ca [SL Page 212] [\x 212/] 103 Sampanno hoti सब्बेसं तथायेव सुपाकटो ईदिसो पुग्गलो अम्बो पक्कोव पक्कवण्णिच 104 इति भेदेन सब्बेऽपि पुग्गला चतुधा सियुं सीहो भिक्खवे मिगराजा सायण्हसमये पन 105 सकालयाभिनिक्कम्म विजम्भति विजम्भिय समन्तानु विलोकेत्वा सीहनादं नदी ततो 106 गोचराय सपक्कामि तस्स सद्दं तदा पन सुणन्ता पाणका सब्बे येभुय्या सन्तसन्ति च 107 भय संवेग सम्पत्ता पलाता च पतन्ति च बिलासया दरीसया येचञ्ञेपि वनासया 108 ते सब्बेपि सकासयं पविसन्ति च तं खणे पक्खिनो ड्डेन्ति आकासं गामे वा निगमे पि वा 109 राजधानीसु हत्थिनो दळ्हेहि वरत्तेहि पि बद्धा तं बन्धनं छेत्वा पलायन्ति इतो ततो 110 एवं खो भिक्खवे लोके उप्पज्जित्वा तथागतो धम्मं देसेति सब्बेसं सत्तानं सुखदायकं 111 इति सक्कायो इति च सक्का यस्स समुद्दयो इति सक्काय निरोधो गामिणि पटिपदा इति 112 येपि ते भिक्खवे आसुं देवा दीघायुका पि च वण्णवन्ता सुखुस्सन्ना व्यम्हेसु उत्तमेसुपि 113 चिरट्ठितिका ते चापि बुद्धस्स धम्मदेसनं सुत्वा भयम्पि सन्तासं येभुय्या आपज्जन्तिहि 114 अनिच्चा किर भो मयं निच्चम्हाति अमञ्ञिम्ह अद्धुवा वत मयं सन्ता अमञ्ञिम्ह धुवा इति 115 एवं महिद्धिको बुद्धो एवं महानुभावको इति वत्वान सम्बुद्धो इमा गाथा अभासथ 116 यदा बुद्धो अभिञ्ञाय धम्मचक्कं पवत्तयि सदेवकस्स लोकस्स सत्था अप्पटिपुग्गलो 117 सक्कायञ्च निरोधञ्च सक्कायस्स च सम्भवं अरियञ्चट्ठङ्गिकं मग्गं दुक्खूप समगामिनं 118 येपि दीघायुका देवा वण्णवन्तो यसस्सिनो भीता सन्तास मापादुं सीहस्से व वने मिगा [SL Page 213] [\x 213/] 119 अवीतिवत्ता सक्कायं अनिच्चा किर भो मयं सुत्वा अरहतो वाक्यं विप्पमुत्तस्स तादिनोति 120 सङ्गह वत्थूनि चत्तारि निद्दिट्ठानि महेसिना दानञ्च पियवज्जञ्च अत्थचरिया च या इध 121 समानत्तता च धम्मेसु तत्थ तत्थ यथारहं एते खो सङ्गहा लोके रथस्सानिव यायतो 122 एतेमे सङ्गहा नस्सु न माता पुत्तकारणा लभेथ मानं पूजंवा पितावा पुत्तकारणा 123 यस्मा च सङ्गहा एते समवेक्खन्ति पण्डिता तस्मा महत्तं पप्पोन्ति पासंसा च भवन्ति ते 124 यस्स सद्धा तथागते अचला सुप्पतिट्ठिता सीलञ्च यस्स कल्याणं अरियकन्तं पसंसितं 125 सङ्घे पसादो यस्सत्थि उजुभूतञ्च दस्सनं अदलिद्दोति तं आहु अमोघं तस्स जीवितं 126 तस्मा सङंच सीलञ्च पसादं धम्मदस्सनं अनुयुजेथ मेधावी सरं बुद्धान सासनन्ति 127 संवासापि च चत्तारो वुत्ता आदिच्चबन्धुना छवो छवाय वसति छवो वसति देविया 128 देवो छवाय वसति देवो वसति देविया वत्थारेत्वान एतेपि चुण्णियेन पदेन तु 129 गाथाबन्धेन दस्सेतुं इमागाथा अभासथ उभोव होन्ति दुस्सीला कदरिया परिभासका 130 ते होन्ति जानिपतयो छवा संवास मागता सामिको होति दुस्सीलो कदरियो परिभासको 131 भरिया सीलवती होति वदञ्ञू वीतमच्छरा सापि देवी संवसति छवेन पतिना सह 132 सामिको सीलवा होति वदञ्ञू वीतमच्छरो भरियास्स होति दुस्सीला कदरिया परिभासका 133 सापि छवा संवसति देवेन पतिना सह उभो सद्धा वदञ्ञू च सञ्ञता धम्म जीविनो 134 ते होन्ति जानिपतयो अञ्ञमञ्ञं पियंवदा अत्था संपचुरा होन्ति वासत्तं उपजायति [SL Page 214] [\x 214/] 135 अमित्ता दुम्मना होन्ति उभिन्नं समसीलिनं इध धम्मं चरित्वान समसीलवता उभो 136 नन्दितो देव लोकस्मिं मोदन्ति काम कामिनोति इच्छन्ति चे अञ्ञमञ्ञं जानिपतयोपि पस्सितुं 137 इधचेव सम्परायमपि अविनाहुत्वा पुनप्पुनं उभो अस्सु समसद्धा समसीला च चागिनो 138 समसञ्ञा च ते दिट्ठे धम्मे चेव परम्हि च अञ्ञमञ्ञं व पस्सन्ति इति वत्वा तथागतो 139 एतदत्थंव दीपेतुं इमा गाथा अभासथ उभो सद्धा वदञ्ञू च सञ्ञता धम्मजीविनो 140 ते होन्ति जानिपतयो अञमञ्ञं पियं वदा अत्था सम्पचुरा होन्ति फासत्तं उपजायति. 141 अमित्ता दुम्मना होन्ति उभिन्नं समसीलिनं इध धम्मं चरित्वान समसीलवता उभो 142 नन्दिनो देवलोकस्मिं मोदन्ति कामकामिनोति वलाहकूपमाचापि चत्तारो पुग्गला इति 143 लोके लोकग्गनाथेन वुत्ता आदिच्चबन्धुना गज्जिता नो च वस्सिता वस्सिता नो च गज्जिता 144 नगज्जिता नवस्सिता गज्जिता वस्सितापि च इति भेदेन सब्बोयं मेघो होति चतुब्बिधो 145 तेसु मेघेसु चतुत्थो मेघोव उत्तमो अहु इधेकच्चोपि पुग्गलो दानं दस्साम हत्तिवा 146 तुय्हं दस्सामि इतिवा वत्वान न ददाति च ईदिसो पुग्गलो वुत्तो पठम मेघ सादिसो 147 इधे कच्चोतु पुग्गलो दानं दस्साम हन्तिवा तुय्हं दस्सामि इति वा अवत्वाव ददाति च 148 ईदिसो पुग्गलो वुत्तो दुतिय मेघ सादिसो इधे कच्चोतु पुग्गलो परेहि याचितो पन 149 दस्सामीति न कथेति न ददाति च किञ्चि पि ईदिसो पुग्गलो वुत्तो ततिय मेघ सादिसो 150 इधेकच्चोतु पुग्गलो दानं दस्साम हन्ति वा तुय्हं दस्सामि इति वा कथेति च ददाति ca [SL Page 215] [\x 215/] 151 ईदिसो पुग्गलो वुत्तो चतुत्थो मेघ सादिसो चतुस्वेतेसु सब्बेसु चतुत्थो पुग्गलो वरो 152 वुत्ता परेपि चत्तारो पुग्गला दिच्चबन्धुना आकासलेखुपमो च उदकलेखूपमो पि च 153 भूमि लेखूपमो चापि सिला लेखूपमो पि च इधे कच्चोहि सद्धम्मं सुणन्तोपि च किञ्चिपि 154 सल्लक्खेतुं न सक्कोति लेसमत्थंव खायति ईदिसो पुग्गलो वुत्तो आकास लेखूपमो इति 155 इधेकच्चोपि सद्धम्मं सुणित्वा तं खणेव च ञत्वा सीघं पमुस्सति उदकलेखूपमो हि सो 156 इधे कच्चोहि सद्धम्मं सुणन्तो सादरा पन सल्लक्खेतुञ्च धारेतुं समत्थो होति सब्बदा 157 अचिरेणेव कालेन पमुस्सति च सो पन भूमि लेखुपमो वुत्तो बुद्धेनादिच्च बन्धुना 158 इधेकच्चोपि पुग्गलो धम्मं सूत्वान सादारा सल्लक्खेति च धारेति न पमुस्सि चिरेनपि 159 ईदिसो पुग्गलो वुत्तो सीलालेखुपमो इति चतुस्वेतेसु सब्बेसु एसो वुत्तम पुग्गलो 160 इध लोकम्हि चत्तारो कप्पट्ठा पाटिहीरका चन्दमण्डले ससङ्को कप्पट्ठायीति सम्मतो 161 घटीकार कुम्भकारस्स गेहट्ठान अवस्सनं सकलम्पि इमं कप्पं ठस्सतीति पकासितं 162 वट्टक जातके अग्गि निब्बुतट्ठानकम्पि च सकलम्पि इमं कप्पं अज्झापेत्वान ठस्सति 163 नळपान जातकम्हि पोक्खरणिया समन्नतो उट्ठिता नळका सब्बइ सुसिरा कप्पसण्ठिता 164 अङ्गुलिमाल सुत्तम्हि अपरं पाटिहारियं यस्मिं सिलासने थेरो निसीदित्वा परित्तकं 165 गब्भिनीनं हितत्थाय भणेत्वा सोत्थिकं करी तस्मिं सिला पत्तकम्हि सम्पत्ता इत्थियो पिव 166 गब्भपुण्ण तिरच्छाना सम्पत्ता सोत्थितं गता एतम्पि पाटिहारियं कप्पट्ठायीति सम्मतं [SL Page 216] [\x 216/] 167 चत्तारो किरिमे सद्दा जम्बुदीपम्हि पट्ठिता विधुरजातके जूतं कीळयित्वान पुण्णको 168 जित्वा कोरव्यराजानं अप्पोठेत्वा नदी तदा सो सद्दो जम्बुदीपम्हि पत्थटो होति तावदे 169 कण्हजातकेवापि सक्को देवान मिस्सरे कस्सपस्स भगवतो ओस्सक्कितम्हि सासने 170 विस्सकम्म देवपुत्तं कारित्वा सुनवेसकं देवालया ओतरित्वा पत्वान जम्बुदीपकं 171 अहं दुस्सील भिक्खुञ्च भिक्खुनिञ्च उपासकं उपासिकञ्च सकलं अधम्मट्ठं छनम्पि च 172 खादिस्सामि असेसन्ति उग्घोसापेसि सोपि च सद्दो सकलदीपम्हि पत्थटो होति सब्बसो 173 कुसराज जातकेवापि कुसराजा महाबलो पभावतिं लभित्वान हत्थिक्खन्ध गतोव सो 174 ताय सद्धिंव सङ्गामं ओतरित्वा महायसो अहं सीहस्सरो नाम महाराजा इधागतो 175 सङ्गामे ओतरित्वान सीहनादं नदी तदा सत्तन्नं पन राजूनं सेना भिज्जित्थ तं खणे 176 तस्स सद्दो जम्बुदीपे पत्थरित्वाव तिट्ठति यक्खो आलवको वापि केलासकूट मत्थके 177 हत्वा अहं आलवको यक्खो इति पभासिय उग्घो सेसि तदा तस्स सद्दो दीपं अवत्थरि 178 एते सब्बेपि चतुरो सद्दातु जम्बुदीपके तेसं तेसं घरद्वारे ठत्वा उग्घोसिता विय 179 पञ्ञायन्ती ति ञातब्बा विञ्ञुना पण्डितेन हि पञ्चबलानि वुत्तानि बुद्धेनादिच्च बन्धुना 180 सद्धा बलं पञ्ञाबलं एते पञ्चबला सियुं पञ्च स्वेतेसु बलेसु अग्गं पञ्ञाबलं मतं 181 अपराति पञ्च पञ्चेव बलानि देसितानि च बाहुबलं भोगबलं अमच्चबल मेवच 182 राजबलं ञाणबलं एते पञ्चबला सियुं पञ्चस्वेतेसु बलेसु अग्गं पञ्ञाबलं मतं [SL Page 217] [\x 217/] 183 धम्मसवणे पञ्चेव आनिसंसा पकासिता अस्सुतं सुणाति सुतं परियोदपेति साधुकं 184 कङ्खं वितरति दिट्ठिं उजुयेव करोति च सक चित्तं पसीदति आनिसंसा इमे सियुं 185 सद्धम्मदेसना काले साधु साधुति भासतो मुखतो निब्बत्तति गन्धो उप्पलंव यथोदके 186 सावत्थि नगरेयेव एको कुटुम्बिको अहु तस्स धीताय सामिको सद्धो आसि पसन्नको 187 एकदा किर सो धम्मं सुत्वान सादरा पन अयं धम्मोहि पूरेतुं गिहीभूतेन सब्बथा 188 नसक्का इति चिन्तेत्वा गन्त्वा आराम मुत्तमं पिण्डपातिक थेरस्स अञ्ञतरस्स सन्तिके 189 पब्बजि तंखणेयेव तस्स तं पाकटं अहु ततो राजापि ञत्वान अस्सामिका अयं इति 190 तस्सभरियं गहेत्वान अन्तेपुरं पवेसयि ततो अपरकालम्हि रञ्ञो जानपदो नरो 191 बहुं नीलुप्पलं पुप्फं आनयी तं तदा पन तं पुप्फं एककंयेव ओरोधानं तदापयी 192 तदा तस्सापि इत्थिया पापुनन्ति दुवे तदा सा इत्थिपि च पस्सित्वा पहट्ठाकारं पापुणि 193 तं पुप्फं उपसिंघित्वा रोदति सा तदा पन राजा सुत्वान तं इत्थिं पक्कोसित्वा न पुच्छति 194 किस्स त्वं सोमनस्सासि किस्स त्वं रोदसी इति महाराज दुवे पुप्फा मया लद्धाति मञ्ञिय 195 सोमनस्सम्हि अपरं सरित्वा पन रोदयिं तं सुत्वापि च सो राजा तिक्खत्तुं येव पुच्छिय 196 असद्दहन्तो राजा सो पुनेक दिवसं पस निमन्तित्वान सम्बुद्धं ससङ्घं लोकनायकं 197 सन्तप्पेत्वा पणीतेन पिण्डपातेन सब्बथा महा दानम्पि दत्वान तं इत्थिम्पि अपुच्छि सो 198 तव सामिके थेरोतु एतेसु कतरे इति सा इत्थिपिच दस्सेसि एसो थेरो ममं iti [SL Page 218] [\x 218/] 199 तं सुत्वान महाराजा सम्बुद्धं एतद ब्रुवि ससङ्घो गच्छतु भन्ते एतं थेरं ठपेथ नो 200 एसो थेरोव अम्हाकं धम्म कथं करिस्सतीति तस्स तं वचनं सुत्वा सम्बुद्धो दिपदुत्तमो 201 तं भिक्खुं ठपयेत्वान ससङ्घोव अपक्कमि ततो च राजा तं थेरं उपसंकम्म सादरं 202 अनुमोदनत्थं भन्ते धम्मं देसेहि त्वं इति आयाचित्थ तदा थेरो धम्मं देसेसि राजिनो 203 तदा धम्मं भणन्तस्स तस्स थेरस्स मुखतो उप्पलस्स गन्धोव सुगन्धो निक्खम्म तावदे 204 रञ्ञो तं सकलं गेहं छादियित्वान तिट्ठति तं ञत्वान तदा राजा एसा सच्चं भणी इति 205 सद्दहित्वान पुनपि निमन्तेत्वा तथागतं भन्ते केनीदिसो गन्धो कम्मेन इध इज्झती 206 इतिपुट्ठोतु सम्बुद्धो रजानं इदमब्रवी एसो थेरो महाराज अतीते बुद्धसासने 207 धम्मं सुणन्तो सक्कच्चं चित्तीकत्वान सादरा साधुकारं पवत्तेन्तो सुणाति सो अभिक्खणं 208 निस्सन्दा तस्स कम्मस्स सुगन्धं ईदिसं लभि एवं वुत्तेसु राजा सो अभिनन्दि सुभासितं 209 तस्मायेव इमं गाथं आहरित्वान सब्ब सो सब्बदा येव वाचेन्ति सद्धम्म गरुनो जना 210 सद्धम्म देसना काले साधु साधूति भासतो मुखतो निब्बत्तती गन्धो उप्पलंव यथोदकेति 211 असुत्वा बुद्धवचनं न सक्का परिजानितुं कुसलाकुसलं सब्बं कल्याणं अथ पापकं 212 अट्ठिकत्वान सक्कच्चं सम्पत्तित्तय साधकं चित्तं कत्वाव सोतब्बो सद्धम्मो अतिदुल्लभो 213 एवं सुदेसितं धम्मं सुत्वा अरियसावका अरज्जित्वा अत्तभावे बाहिरारम्मणे पिच 214 पत्ता मग्गफलं सेट्ठं पप्पोन्ति परमं सिवं एतमत्थम्पि सुत्वान उभयञ्चापि वण्णितं [SL Page 219] [\x 219/] 215 Tato विरमणं येव वेरमणीति वुच्चति एवं सरणसीलेन सम्पन्नोतु उपासको 216 पसत्थो उत्तमो होति होति सग्गपरायनो उपासकस्स भावन्तु पाकटत्थं इमं पन 217 पकिण्णक कथं सम्मा वेदितब्बंव विञ्ञुना कोतु उपासको नाम केन उपासको इति 218 वुच्चति अस्स सीलंको आजीवो च विपत्ति च का सम्पत्ति पनेतस्स इति चेकथया महं 219 गहट्ठो पन यो कोचि बुद्धादि रतनत्तये ततो अहोसि सरणं एसो वुत्तो उपासको 220 पाणातिपाता विरतो अदिन्नादान संयमा मिच्छाचार विरामो च विरता भूत वाचतो 221 मज्जपाणा च विरतो एसोहु सीलवा इति पञ्च मिच्छा वणिज्जातु पहाय सो उपासको 222 धम्मेन जीविकं कासि एसा आजीव सम्पदा कतमे पञ्च वाणिज्जा इति चेकथया महं 223 सत्थ वणिज्ज काचेव सत्तवणिज्जकापि च मंसवणिज्जका चेव मज्जवणिज्जका पिच 224 विसवणिज्जका चेव एते पञ्च वणिज्जका उपासकेन सब्बेन अकत्तब्बाति वण्णिता 225 तत्थ आवुध भण्डन्तु कतं वा कारितम्पि च येन केनचि लद्धंवा विक्कयो नेव वट्टति 226 सत्तवणिज्जका नाम मनुस्सानं व विक्कयो मंस वणिज्जका नाम मिग सूकर आदिके 227 पोसेत्वा मंसं वड्ढेत्वा विक्कयो येव वुच्चति मज्जवणिज्जका नाम मज्जं कत्वान विक्कयो 228 विसवणिज्जका नाम योजेत्वान विसं पन विक्कयो तं गहेत्वान एसा विसवणिज्जका 229 Tattha'pare परोधेन नकरे सत्थवाणिजं अभुजिस्स कतत्ताव नकरे सत्त वाणिजं 230 मा सत्तं मारयिस्सन्ति नकरे मंस वाणिजं पमादट्ठान हेतुत्ता नकरे मज्जवाणिजं [SL Page 220] [\x 220/] 231 सब्बेसं नास हेतुत्ता नकरे विसवाणिजं एता खो वणिज्जा पञ्च अकत्वान उपासको 232 सम्मा जीवेन जीवेति उपासकोति वुच्चति विपत्तिनाम एतेसं सील आजीवकादिनं 233 भिज्जनंव विपत्तीति होति सोव उपासको चण्डालो पतिकिट्ठो च होति चसो अत्थतो 234 असद्धादि पञ्च धम्मा विपत्तीतस्स होन्ति हि यथाह भगवाचापि सब्बदस्सी तथागतो 235 पञ्चहि भिक्खवे तेहि धम्मेहि समन्नागतो उपासकोहु चण्डालो मलं पतिकिट्ठको 236 कतमे पन ते पञ्च अस्सद्धो सो उपासको दुस्सीलो पिच सो होति सो कुतूहल मङ्गलो 237 मङ्गलं गण्हि नो कम्मं इतोव बाहिरम्पि वा दक्खिणेय्यं गवेसति एतेचस्स विपत्तिका 238 कतमा तस्स सम्पत्ति सीलस्स सम्पदा पि च आजीव सम्पदाचेव सम्पदाति पकासिता 239 येच रतनभावादी करालद्धादयो पीच पञ्च धम्मापि तस्सेव सम्पत्ती ति पकासिता 240 यथाह भगवाचापी सब्ब दस्सी तथागतो पञ्चहि भिक्खवो तेहि धम्मेहि समन्ना गतो 241 उपासको रतनञ्च होतिसो पदुमम्पि च होति सो पुण्डरीकोच कतमेहिच पञ्चहि 242 सद्धोच सीलवाचापि न कोतूहल मङ्गलो होति कम्मंव पच्चेति नो मङ्गलं इतो बहि 243 दक्खिणेय्यं न एसेति इधेव पुब्ब कारकं करोति एते पञ्चेव तस्स सम्पत्तियो इति 244 एवं सरण सीलन्तु समादिन्नो उपासको अत्तजीवित हेतूपि नतं वीतिक्कमी सदा 245 तत्र ठाने इदं वत्थुविञ्ञातब्बं विभावीना लङ्कादीपे अतीतम्हि सद्धो राजासि सो पन 246 मंसं तित्तिरकानन्तु खादितुं इच्छति तदा ततो एव विचिन्तेसि अङ्गार पक्ककं अहं [SL Page 221] [\x 221/] 247 खादितुं तित्तिरमंसं इच्छामि इति चे वदे समन्ता योजने ठाने तित्तिरमंस रासिकं 248 करिस्सन्तीति उप्पन्नं पिपासं अधिवासिय तीनि संवच्छरानेव वीतिनामेति सीलवा 249 अथस्स द्वीसु कण्णेसु पुब्बे सण्ठाति सो तदा असक्कोन्तो धिवासेतुं पुच्छित्थ सेवके जने 250 अम्हाकन्तु उपट्ठाको अत्थिति सीलरक्खको अत्थि तिस्सोति नामेको सीलं रक्खति साधुकन्ति 251 तं सुत्वान महाराजा पक्कोसित्वान तं पन पुच्छित्वान विमंसेतुं गेहं गच्छाति अब्रवि 252 ततो च सो सजीवंव कुक्कुटं आहरापिय पेसेसि पुरिसं एकं सीघं तिस्सस्स सन्तिकं 253 गन्त्वा इमग्गि पाकेही पचित्वा साधुकं पन उपट्ठापेतु मम्हाकं सीघं आनेहि त्वं इति 254 सो गन्त्वान तथावोच तिस्सो पि आह तं नरं पचितुं पन सक्कोमि पाणघातं सुदुक्करं 255 तस्माहं न करोमीति तं सुत्वा इतरो पिच गन्त्वा आरोचयि रञ्ञो राजानं पुन पेसयी 256 सो पुरिसो पिगन्त्वान तं तिस्संएदब्रवि रञ्ञो आणातिक्कमनं अयुत्तं सिलभेदनं 257 कत्वा पुनपितं सीलं रक्खस्सु साधुकं इति तस्सतं वचनं सुत्वा तिस्सोतं एतदब्रवि 258 एकस्मिं अत्तभावेतु मरणं एकमेवहु तस्माहं पाणवधकं न करिस्सं katha¤capi'ti 259 तस्स तं वचनं सुत्वा इतरो पुरिसो पि च गन्त्वा रञ्ञो निवेदेसी राजा पुनपि पेसयि 260 याव ततियकञ्चेव पेसेत्वान अकारकं आणं करोहि एतन्तु नेत्वा आघातनं पन 261 तुम्हे एतस्स सीसन्तु छिन्दथाति अपेसयि पेसेत्वान ततो राजा रहस्सेनेव ते जने 262 अम्हो एतन्तु पुरिसं सन्तज्जेत्वान सब्बसो कुक्कुटंतं तिस्सकतं पुनानेहि मम सन्तिकं [SL Page 222] [\x 222/] 263 Iti रहस्सिकं वाचं कथेसी सो नराधिपो तस्सकं वचनं सुत्वा सब्बे ते वधकापि च 264 सन्न ज्जेत्वान तं तिस्सं नेत्वा आघातनं पि च कुक्कुटं तं तस्स उरे ठपेत्वा इदमब्रवुं 265 मारेत्वान इमं अम्हो गच्छ इच्छित ठानकं इति वुत्तेतु सोतिस्सो तं कुक्कुटंन्तु अत्तनो 266 हदयेव ठपेत्वान इदंवाचं अभासयी परिच्चजामहं जीवं तुय्हं येव च कारणा 267 मम जीवम्पि त्वंदेहि इति वत्वा विसज्जयि कुक्कुटोपि च द्वेपक्खे पसारेत्वान तं खणे 268 आकासेनेव गन्त्वान रुक्खे गिरिम्हि निलीयि तस्मायेव चसो गिरि कुक्कुट गिरिनामको 269 अहोसी तं पवत्तिन्तु सुत्वा राजापि तं खणे पक्कोसापिय तं तिस्सं न हापयित्वान साधुकं 270 अलङ्करित्वा भण्डेहि दत्वा कामवरंपिच सक्कार सम्मानं कत्वा इदं वचन मब्रवि 271 तुय्हं विमंसनत्थं व एतं सब्बं मया कतं मंसन्तु तित्तिरानं हि खादितुं इच्छतो मम 272 संवच्छरानि तीनेव अतिक्कन्तानि सब्बसो तस्मा येव तुवंदानि तित्तिर मंसेहि मं पन 273 सक्खिस्ससि उपट्ठातुं इति वुत्तेतु सो पन तिस्सो अमच्चपुत्तो तु आम देवाति अब्रवि 274 ततो निवत्तयित्वा सो अट्ठासिद्वारसन्तिके तदा एको गहेत्वान मते तित्तिरके तयो 275 आगमासि च तं दिस्वा तिस्सो पि द्वेकहापणे दत्वा तयोपि तित्तिरे आदाय सीघसो पन 276 गन्त्वा सकनिवेसं सो पचापेत्वान साधुकं नेत्वान राजिनो तस्स भोजापेसि यथिच्छितं 277 ततो पट्ठाय रञ्ञोपि आबाधो वूपसम्मति एवं राजा च तिस्सो च सीलं रक्खिय साधुकं 278 कायस्स भेदा ते द्वेपि देवलोकूप पज्जरे इदं संयुत्त निकाये सलायतन vaggake [SL Page 223] [\x 223/] 279 आगतं इति विञ्ञ्ञेय्यं पण्डितेन नयञ्ञुना यो कोचि सीलं रक्खन्तो सयं पन समादयि 280 नं समादापयि परं ईदिसो पुग्गलो पन महाभोगी सदा होति नो परिवार सम्पदा 281 यो कोचि पुग्गलो सीलं समादाय च साधुकं समादापेसि परम्पि ईदिसो पुग्गलो पन 282 निब्बत्त निब्बत्तट्ठाने महाभोगि महायसो स महापरिवारो च अहोसि सब्बजेट्ठको 283 एतस्सत्थं पकासेतुं इदं वत्थुं विजानिय सत्त सता अतीतम्हि नावाय वाणिजा पन 284 तरिंसु ते समुद्दंसा नावा खित्तसराविय पक्खन्दित्वान वेगेन सत्तमे दिवसे पन 285 सन्धारेतुं सकट्ठानं उम्मिवेगा न सक्कुनि भिज्जति तं खणेयेव उदकम्पि ततो ततो 286 पचिसन्ति तदा सब्बे वाणिजापि भयत्तिता सकं सकन्तु देवानं वन्दना याचनादिकं 287 करोन्ता परिदेविंसु एको तेसन्तु मज्झगो पुरिसो तु सकं सीलं दानञ्चापि विपस्सिय 288 पल्लङ्कं आभुजित्वान योगी मिव निसीदति एवं निसिन्नं तं दिस्वं अभयं सन्तमानसं 289 पुच्छिंसु वाणिजा सब्बे कम्म कस्मा न सोचसीति तेसं तं वचनं सुत्वा सो तेसं इदमब्रवि 290 अम्हो अहं हि नावाय आरूहिस्सन्ति चिन्तिय भिक्खुसङ्घस्स दानम्पि दत्वा पि येव यथाबलं 291 सीलञ्चापि समादाय रक्खामि साधुकं अहं तं मे सीलञ्च दानञ्च आवज्जित्वान साधुकं 292 ईदिसे सहये ठाने सम्पत्ते सुमहब्भये अचलो निब्भयो हुत्वा वसामि इति अब्रवि 293 तथा हिवे तुवं हम्भो दत्वा अभय कारणं कातुं त्वं युत्तरूपोसि इति वुत्तेतु सो पन 294 ते सब्बे सत्तकोट्ठासे कत्वा सतं सतं ततो अदासि पञ्चसीलानि तेसु च पठमं सतं [SL Page 224] [\x 224/] 295 Goppha mattodake गण्हि दुतियं जन्नुमत्तके सीलं गण्हाति ततियं कटि मत्तोदके ग्गिहि 296 चतुत्थं नाभिमत्तेतु पञ्चमं थनमत्तके छट्ठं गलप्पमाणेतु उदके गण्हि सीलकं 297 सत्तमं पन सतन्तु मुखे लोणोदके ठिते अग्गहेसि च सीलानि सीलं दत्वान सो पन 298 तुम्हाकं सरणं अञ्ञं सीलं विना नविज्जति सीलं आवज्जथ तुम्हे इति वत्वान सो सयि 299 ते सब्बेपि तदा तम्हा कालं कत्वान तं खणे मरणासन्न कालम्हि सीलं रक्खण कारणा 300 ततो चुता तावतिंस देवलोकूप पज्जरे तत्थ मज्झेव सब्बेसं आचरियस्स कारणा 301 योजन सत उब्बेधं ब्यम्हं निब्बत्ति तं खणे अवसेसा सत्तसता वाणिजापि च तस्सतु 302 परिवाराव हुत्वान निब्बत्तिंसु समन्ततो तेसं व्यम्भं पि हायित्वा कमेन पटिपाटिया 303 सब्बहेट्ठिम ब्यम्हन्तु अहु द्वादस योजनं एवं सत्त सतं येव पञ्चसीलं समादिय 304 उल्लङ्घित्वान सग्गम्हि निब्बत्तिंसु ततो पन सतुल्लपकायीकाति ता पञ्ञायिंसु देवता 305 ते निब्बत्तक्खणे येव आवज्जन्ता सकम्मकं आचरियं येव निस्साय ञत्वा सम्पत्ति लाभकं 306 जिनस्स सन्तिकं गन्त्वा वण्णं आचरियस्सतु कथेतु कामा सब्बेपि मज्झिम यामके पि च 307 भगवन्तं उपागञ्जुं उपगन्त्वा भि वन्दिय एकमन्तंव अट्ठंसु तासु छदेवता पन 308 आचरियस्स वण्णं च भनितुं सादरा पन जिनं वन्दिय एकेकं गाथं आहंसु तावदे 309 सब्भिरेव समासेथ सभिकुब्बेथ सन्थवं सतं सद्धम्म मञ्ञाय सेय्यो होति नपापियो 310 सब्भिरेव समासेथ सभि कुब्बेथ सन्थवं सतं सद्धम्म मञ्ञाय पञ्ञा लभति nä¤ato [SL Page 225] [\x 225/] 311 Sabhireva समासेथ सभिकुब्बेथ सन्थवं सतं सद्धम्म मञ्ञाय सोकमज्झे न सोचति 312 सभिरेव समासेथ सभि कुब्बेथ सन्थवं सतं सद्धम्म मञ्ञाय ञातिमज्झे विरोचति 313 सब्भिरेव समासेथ सब्भिकुब्बेथ सन्थवं सतं सद्धम्म मञ्ञाय सत्ता गच्छन्ति सुग्गतिं 314 सभिरेव समासेथ सब्भिकुब्बेथ सन्थवं सतं सद्धम्म मञ्ञाय सत्ता तिट्ठन्ति साततंति 315 एवं वुत्तेतु भगवा साधु तुम्हेहि भासितं अहम्पि तुम्हं वक्खामि सुनाथ मम भासितं 316 इति वत्वान सम्बुद्धो सप्पुरिस समागमे आनिसंसंव दस्सेन्तो इमं गाथं अभासथ 317 सब्भिरेव समासेथ सब्भिकुब्बेथ सन्थवं सतं सद्धम्म मञ्ञाय सब्ब दुक्खा पमुच्चतीति सीलानिसंस कथा. ---------- 318 कुसला कुसलं कम्मं कत्वा कम्मानु रूपतो सुगतिं दुग्गतिंञ्चापि सत्ता गच्छन्ति सब्बसो 319 तेसं कम्म विभागम्पि सुत्त मग्गानु सारतो कथिस्सामि समासेन पुब्बाचरिय वुत्तकं 320 कम्म पच्चय कम्मन्ति चेतनाव समिरिता तथापि नाना खणिका पुञ्ञा पुञ्ञा च चेतना 321 किलेसानुसय सन्ताने पाकधम्माभि जायरे पहीनानुसया नन्तु किरया मत्तं पवत्तति 322 जनकञ्चे वुपत्थम्श मूपपीळो प घातकं चतुधा किच्चभेदेन कम्ममेव पवुच्चति 323 जनेति जनकं पाकं तं छिन्दतो (प)पिळकं तं पवत्तेतु पत्थम्हं तं घातेत्यु प घातकं 324 करोति अत्तनो पापं सावकानन्ति भासितं पाकदायक कम्मन्तु यं किञ्चि जनकं भवे 325 बाधमानक कम्मन्तु तप्पाकमुपपीळकं उपघातक मिदन्ति गरूपच्छेद kampana [SL Page 226] [\x 226/] 326 गरुमासन्न माचिण्णं कतत्ता कम्मुनासह कम्मं चतुब्बिधं पापं परियायप्पभेदतो 327 महग्गता नन्तरियं गरुकम्मन्ति वुच्चति कतं चिन्तित मासन्न मासन्न मरणेनतु 328 बाहुल्लेन समाचिण्ण माचिण्णन्ति पवुच्चति सेसं पुञ्ञ मपुञ्ञ्च कतत्ता कम्ममीरितं 329 दिट्ठधम्म वेदनीय मुपपज्जा परे तथा परियाये वेदनीय मितिवाहोसि कम्मना 330 पाककाल वसेनाथ कालातीत वसेन च चत्तारेचपि अक्खाता कम्माना [a] दिच्च बन्धुना 331 दिट्ठधम्मवेदनीयं पठमं जवनम्हवे अलद्धा सेवनत्तानं असमत्थं भवन्तरे 332 वेदनीयन्तुपपज्ज परियोसान मीरितं परिनिट्ठित कम्मत्ता विपज्जति अनन्तरे 333 सेसानि वेदनीयानि परियाये परे पन लद्धा सेवनतो पाकं जनेन्ति सति पच्चये 334 वुच्चन्ता होति [b] कम्मानि कालातीतानि सब्बथा उच्चिन्न तण्हा मूलानि पच्चया लाभतो तथा 335 किं सत्तेहि कतं कम्मं कुसला कुसलम्पि च कुहिं ठत्वान तं सब्बं विपाकं देति सब्बथा 336 किं कुसला कुसलेसु महन्तं कतरं अहु किं जानन्तेन पकतं पापकम्मं महन्तकं 337 अजानन्ते न वा होति एवं वुत्तम्पि युत्तकं अञ्ञस्मिं आगतं सब्बं कथेतुं पन दुक्करं 338 मिलिन्द पञ्हकेयेव आगतं कथयामहं मिलिन्दो नाम सो राजा नागसेनव्हयं पन 339 थेरन्तं पुच्छनत्थाय इदं वचन मब्रवि भन्ते एतं नागसेन कुसलाकुसलं पन 340 इमिना नामरूपेन कतं होति च सब्बथा ते सब्बेपि कुहिं ठत्वा विपाकं देन्ति अत्तनो ------------------------------------------ [A] चतुवेवपि अक्खातं कम्मना-potthakesu [B] hoti-potthakesu. [SL Page 227] [\x 227/] 341 Iti vuttetu so thero राजानं एतदब्रवि स सक्कोमि महाराज तानि कम्मानि दस्सितुं 342 इध वा परत्थ वा एते तिट्ठन्ति सब्बथा इति थेरस्स वचनं सुत्वा राजा थेरं इद ब्रवि 343 ओपम्मं मे करोहि त्वं यथा जानामहं इति रञ्ञो तं वचनं सुत्वा थेरो राजान मब्रवि 344 यथा पन महाराज सन्ति रुक्खा अनप्पका अनिब्बत्त फला तेसं सक्का फलानि दस्सितुं 345 इध वा परत्थ वा तेसं तिट्ठन्तिहि फलानीति नसक्का भन्ते दस्सेतुं तेसं फलानि सब्बसोति 346 एव मेव महाराज नोच्छिन्नायेव सन्तति न सक्का तानि कम्मानि दस्सेतुं इध तत्थ चाति 347 सुत्वान तं महाराजा कल्लोसि इति अब्रवि ततो परम्पि तं थेरं एवमाह नराधिपो 348 भन्ते कथा नागसेन पुञ्ञंवापि अपुञ्ञकं कतमं नुखो बहुतरं कतमं अप्पकं इति 349 तस्स तं वचनं सुत्वा थेरो तं इदमब्रवि पुञ्ञमेव महाराजा बहु अप्पन्तु पापकं 350 अपुञ्ञं खो महाराज करोन्तो पन सो नरो विप्पटिसारिको होति पापम्मे पकतं इति 351 तेन नवड्ढती पापं पुञ्ञं कम्मं पवड्ढति पामोज्जं जायति तस्स पीति जायति सब्बसो 352 पीति मनस्स कायोतु पटिप्पस्सम्भति ततो पटिप्पस्सद्ध कायोतु सुखं वेदयति ततो 353 सुखिनोपि च चित्तन्तु समाधियति सब्बदा तेनेव तस्स पुञ्ञम्पि सदायेव पवड्ढति 354 यथापि च महाराज उदपानो बहूजने सम्पुण्णो एकभागेन उदकं पविसेय्य च 355 नीहरीय च एकेन हरन्तोवा परंपरं न सक्का होति खेपेतुं तथेव कुसलम्पिव 356 चिन्तेन्तस्स भियो येव वदति येव च सब्बथा यो कोचि पुरिसो राज पुञ्ञं कत्वान सादरा [SL Page 228] [\x 228/] 357 Vassa satampi तं पुञ्ञं आवज्जेय्य दिने दिने आसन्नावज्जने [a] भियो कुसलंतस्स वड्ढति 358 स सक्का होति तं पुञ्ञं सङ्खिया दिच्छितेहि [b] तु संविभागं करित्वान गण्हितुञ्चापि सब्बसो 359 अपि वापि महाराज हत्थपाद विच्छिन्नको पुरिसे को भगवतो एकं उप्पल मालकं 360 सादरा पूजयित्वान सम्बुद्धस्स सिरीमतो एकनवुति कप्पानि दुग्गतिं सो नगच्छति 361 इमिनापि महाराज कारणेन वदामहं पुञ्ञं बहुतरं होति अपुञ्ञं पन अप्पकन्ति 362 पुनपि राजा तं थेरं पुच्छितुं इदमब्रवि यो कोचि भन्ते जानन्तो पापकम्मं करोति च 363 अजानन्तोव योकोचि पापकम्मं पकुब्बति एतेसु कस्स पापंच होति बहुतरं इति 364 तं सुत्वान तदा थेरो राजानं इदमब्रवि यो हि कोचि महाराज अजानन्तोव पापकं 365 करोति तस्स बहुकं अपुञ्ञं होति सब्बथा एवं वुत्तेतु थेरेन राजा थेरं इदब्रवि 366 यो हि भन्ते नागसेन अम्हाकं सेट्ठभावकं एसो राजाति वा एसो महामत्तोति वा पन 367 जानन्तो पापकं कम्मं करोति तं यो पन दिगुणंयेव दण्डेम अजानन्तन्तु अप्पकं 368 तस्स तं वचनं सुत्वा थेरो तं एतदब्रवि किन्नु मञ्ञसि तं राज तत्तं अयोगुलं पन 369 आदित्तं सम्पज्जलितं भुसं सजोतिभूतकं एको जानंव गण्हेय्य एको अजानको पि च 370 गण्हेय्य तेसु कतमो दहेय्य बलवा इति तं सुत्वान तदा राजा थेरं एतदब्रुवी 371 यो खो भन्ते अजानन्तो गण्हे(य्य)तत्त कङ्गुलं दहेय्य सो अतिरेकं इतरो पन ऊनकं --------------------------------------------------- [A] आसन्नाव जिते-पोत्थकेसु. [B] सद्धिया dicchitehi-potthakesu [SL Page 229] [\x 229/] 372 एवं वुत्तेतु सो थेरो राजानं एतदब्रवि एवमेव महाराज अजानन्तो च सो नरो 373 पाप कम्मं पकरोति तस्स बहुतरम्पि हि वड्ढतेव अपुञ्ञन्ति एतं सुत्वा नरिस्सरो 374 कल्लोसि भन्ते पञ्ञेसु पञ्ञवासीति अब्रवि एवं दानम्पि दत्वान सादरायेव सब्बसो 375 सीलंञ्चापि च रक्खित्वा सम्मायेव सुसाधुकं ततो परं भावनम्पि कत्तब्बन्तु हितत्थिना 376 बुद्धानुस्सति मेत्ता च असुभं मरणस्सति इति एतेपि चतुरो कत्तब्बातु हितत्थिना 377 लोकत्तयेसु सकलेसु च सब्ब सत्ता मित्ता च मज्झ रिपु बन्धु जना च सब्बे ते सब्बदा विगत रोग भया विसोका सब्बं सुखं अधिगतं मुदिता भवन्तु 378 लोकत्तयेसु सकलेसु समंन किञ्चि लोकस्स सन्तिकरणं रतनत्तयेन तं तेजसा सुमहता जित सब्ब पापो सो सब्बदा धिगत सब्ब सुखीभवेय्य 379 कायो करीस भरितो विय भीन्न कुम्भो कायो सदा कलिमलब्यसनाधि वासो कायो विहञ्ञति च सब्बसुचीति लोको कायो सदा मरण रोग जराभिभूतो 380 यो योब्बनो पि चधिरो पि च बालकोति सत्तेन पेक्खति विहञ्ञति देव मच्चु सो हं ठितोपि सयितोपि च पक्कमन्तो गच्छामि मच्छुमदनीयतनं तथाहि 381 एवं यथा विहतदोस मिदं सरीरं निच्चञ्च तग्गहमना हदये करोथ मेत्तं परित्त मसुभं मरणस्सतिं च भावेथ भावनरता सततं यतत्ता 382 दानादि पुञ्ञकिरियानि सुखिन्द्रियानि कत्वा च तप्फल मसेस महप्पमेय्य देय्यं सदा परहिताय गुणायचेव किंवो तदेव ननु हत्थगतं हि सारन्ति चतुरारक्खा ------- [SL Page 230] [\x 230/] 383 Tattha asubha भावनं अरति रति आदिनं अनिट्ठा रम्मणे चापि इट्ठे आरम्मणे पि च 384 सहितुं पि च सक्कोति अत्तदोसम्पि पस्सति तस्मा असुभ भावनं द्वत्तिंसाकार लक्खणं 385 सब्बदायेव भावेय्य अत्तनोतु हितत्थिको मरणधम्मं विजानन्ता अत्तनोच परस्सच 386 अभीतो मरणे होति अनिच्चतञ्च पस्सति तस्मा मरण सतिम्पि भावेय्यसब्बदा पि च 387 बुद्धे धम्मे च सङ्घे च कतो एको पि अञ्जलि पहोति भव दुक्खग्गिं निब्बापेतुं असेसतो 388 अथापि बुद्धं धम्मञ्च सङ्घञ्चापि अनुत्तरं सरणंगत सत्तानं भया द्दुपद्दवम्पि च नस्स तेव सदा तस्मा बुद्धानुस्सति भावये 389 ये सत्तसण्डं पठविं विजेत्वा राजसयो यजमानानु परिहगा [b] अस्समेधं पुरिसमेधं सम्मापासं वाजपेय्यं निरग्गलं, मेत्तस्स चित्तस्स सुभावितस्स, कलम्पि ते नानुभवन्ति सोळसिं. 390 एकम्पिचे पानमदुट्ठचित्तो, मेत्तायति कुसलीतेन होति, सब्बेच पाणे मरणसानुकम्पि, पहूत मरियो पकरोति पुञ्ञं, 391 एमं महिनिसंसन्ति ञत्वान पण्डितो नरो, सब्ब सत्ते सदायेव मेत्तं भावेय्य साधुकं. 392 एवं दानञ्च सीलञ्च भावनञ्चापि सब्बसो पूरयन्तो महापञ्ञो सुखेन पापुणे सिवं. 393 एवं अनेकेहि नयेहि किण्णं, पकिण्णकंसार मिमं विदित्वा, सारेन हीने पन सब्बलोके, सारं सिवं पापुणितुं यतेय्य, 394 सारे गन्धम्हि एतं तिविध सुखददं सेट्ठवाचं सुसारं, सारञ्ञु चिन्तयित्वा सतत मनलसो आदियं सारमेव सारं एतन्ति साधुं धुवसुख सुभतो सारहीने सरीरे, सारं अदातुकामो सतत मनलसो सन्तमेसेय्यसारं. इति सुजनप्पसाद संवेगत्थाय कते लोकप्पदीपकसारे पकिण्णकनयसारनिद्देसो नाम अट्ठमो परिच्छेदो. ------------------------------------------- [A] खदिरो=कत्थचि [B] योजयमाना अनुपरियता-potthakesu. [SL Page 231] [\x 231/] Siriratana पुराभिधाने उत्तमनगरे सेतकुञ्जराधिपति भूतस्स महारञ्ञो मातुभूताय सुसद्धाय महादेविया कारिते पुनपटलच्छादिते सोण्णमय महाविहारे वसन्तेन सीलाचारादि सम्पन्नेन तिपिटक परियत्तिधरेन सद्धाविरिय पतिमण्डितेन सीहलदीपे अरञ्ञवासीनं पसत्थमहाथेरानं वंसालङ्कारभूतेन मेधङ्कर महाथेराख्यप्पतीतेन संघरञ्ञा कतोयं लोकप्पदीपकसारोऽति अनेन पुञ्ञेन सुसम्भतेन, सयम्भुतं यावच पापुणेवर, निरन्तरं लोक हितस्स कारको, भवे भवेय्यं सरणेहि पूरितो. अन्तरायं विनासारो यथा निट्ठं उपागतो तथादिसे सुसं कप्पा सत्तानं धम्म निस्सितं लोकप्पदिपकसारप्पकरणं महासङ्घराजेनदय राजस्स गुरुना रचितं. समत्तं. -----