Input by the Sri Lanka Tripitaka Project [CPD Classification 2.9.17'1] [SL Vol Lok-d ] [\z Lok-d /] [\w I /] [SL Page 001] [\x 1/] Lokappadãpasāro. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŋ ŗ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ŗ ŗ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ŗ ŗ ŗ ŗ Text converted to Classical Sanskrit Extended ŗ ŗ (CSX) encoding: ŗ ŗ ŗ ŗ description character = ASCII ŗ ŗ ŗ ŗ long a ā 224 ŗ ŗ long A â 226 ŗ ŗ long i ã 227 ŗ ŗ long I ä 228 ŗ ŗ long u å 229 ŗ ŗ long U æ 230 ŗ ŗ vocalic r į 231 ŗ ŗ vocalic R č 232 ŗ ŗ long vocalic r é 233 ŗ ŗ vocalic l ë 235 ŗ ŗ long vocalic l í 237 ŗ ŗ velar n ī 239 ŗ ŗ velar N đ 240 ŗ ŗ palatal n ¤ 164 ŗ ŗ palatal N Ĩ 165 ŗ ŗ retroflex t ņ 241 ŗ ŗ retroflex T ō 242 ŗ ŗ retroflex d ķ 243 ŗ ŗ retroflex D ô 244 ŗ ŗ retroflex n õ 245 ŗ ŗ retroflex N ö 246 ŗ ŗ palatal s ÷ 247 ŗ ŗ palatal S ø 248 ŗ ŗ retroflex s ų 249 ŗ ŗ retroflex S ú 250 ŗ ŗ anusvara ü 252 ŗ ŗ anusvara (overdot) § 167 ŗ ŗ capital anusvara ũ 253 ŗ ŗ visarga ū 254 ŗ ŗ (capital visarga 255) ŗ ŗ ŗ ŗ Other characters of the CSX encoding table are ŗ ŗ not included. Accents have been dropped in order ŗ ŗ to facilitate word search. ŗ ĀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŲ Namo tassa bhagavato arahato sammāsambuddhassa. Seņņhaü seņņhadadaü buddhaü Loke lokagganāyakaü Lokabandhuü mahāvãraü Lokanāthaü namāmahaü. Lokanāthena tenā'pi lokekācariyena yo, Påjito ta¤ca saddhammaü vande gambhãramuttamaü. Loke lokagganāthassa puttabhåtaü gaõuttamaü Pu¤¤akkhettaü sukhesãnaü vandāmi sirasā ahaü. Vandatto vipulaü pu¤¤aü ucciniü ratanattayaü Tassa tejena hantvāna antarāye asesato. Karissāmi samāsena sāraü lokappadãpakaü Tilokappabhavaü sammā ¤āpetuü jinadesitaü. Nissāya muninā vuttaü sesagandhesu sārakaü Gahetvā bha¤¤amānaü me nisāmayatha sādhuka'nti. Tattha lokappadãpaka'nti ti lokassa uppattidãpakaü. Tattha loko'ti tividholoko, saükhāraloka, sattaloka, okāsalokavasena. Tattha, "ekoloko sabbe sattā āhāraņņhitikā"ti āgataņņhāne saükhāraloko veditabbo, "sassato loko'ti vā asassato loko'ti vā"ti āgataņņhāne sattaloko veditabbo "yāvatā candimasuriyā pariharanti disā bhanti virocanā, tāva sahassadhā loko ettha te vattati vaso"ti āgataņņhāne okāsaloko veditabbo, tathāhi. "Ekoloko? Sabbesattā āhāraņņhitikā, dve lokā? Nāma¤ca råpa¤ca, tayo lokā? Tisso vedanā, cattāro lokā? âhārā, pa¤ca lokā? Pa¤cupādānakkhandhā, [SL Page 002] [\x 2/] Saükhāralokaniddeso. Cha lokā? Cha ajjhattikāni āyatanāni, sattalokā? Sattavi¤¤āõaņņhitiyo, aņņhalokā? Aņņhalokadhammā, nava lokā? Nava sattāvāsā, dasa lokā? Dasa āyatanāni, dvādasa lokā? Dvādasa āyatanāni, aņņhārasa lokā? Aņņhārasa dhātuyo'ti" tattha eko loko'ti pucchā. Sabbe sattā āhāraņņhitikā'ti vissajjanaü. Iminā nayena sabbapadesu pucchā vissajjanaü veditabbaü tattha eko'ti ekavidho. Loko'ti lujjana palujjanatthena loko āhāraņņhitikā'ti paccayaņņhitikā paccayāyattavuttikā'ti attho. Paccayattho[a] hettha āhāra saddo "ayamāhāro anuppannassa kāmacchandassa uppādāyā"ti ādisu viya. Evaü sabbe sattā'ti iminā asa¤¤ãsattā'pi pariggahãtā honti sā panāyaü āhāraņņhitikā nippariyāyato saükhāradhammo na sabbadhammo'ti. âhāraņņhitikatā'ti[b] āgataņņhāne saükhāraloko veditabbo'ti yadi evaü sabbe sattā'ti idaü kathanti? Puggalādhiņņhānaü desanā'ti nāyaü doso. Kasmā pana? Bhagavā katthaci puggalādhiņņhānaü desanaü deseti katvthaci dhammādhiņņhānaü desanaü deseti desanā vilāsato veneyyajjhāsayato ca. Desanāvilāsaü pattāhi buddhā bhagavanto, te yathāruci katthaci puggalādhiņņhānaü katvā katthaci dhammādhiņņhānaü katvā dhammaü desenti. Ye pana veneyyā sāsanakkamaü[c] anotiõõā tesaü puggalādhiņņhānaü desanaü desenti. Yepana sāsanakkamaü[c ] otiõõā tesaü dhammādiņņhānadesanaü desenti. Sammutisaccavisayā puggalādhiņņhānaü desanā, itarā paramatthasaccavisayā, purimā karuõānukålā itarā pa¤¤ānukålā. Nāma¤ca råpa¤cā'ti ettha nāmagahaõena nibbāõassa agahaõaü tassa alokasabhāvattā. Nanu ca āhāraņņhitikāti ettha paccayāyattavuttitāya maggaphaladhammānaü pi lokatā āpajjatã'ti pari¤¤eyyānaü dukkhasaccadhammānaü idha loko'ti adhippetattā, athavā lujjati palujjatã'ti yo gahito tathā nahoti so loko'ti taügahaõarahitānaü lokuttarānaü natthi lokatā'ti, tasmā nāmagahaõena ekāsãtilokiyacittāni dvepa¤¤āsacetasikā ca gahitā'ti daņņhabbaü, råpagaha ----------------------------------------------------------------- [A] paccayāyatto, katthaci. [B] āhaāhāraņņhitikatāti, sāratthadãpanãyaü. [C] sāsanukkamaü, potthakesu. [SL Page 003] [\x 3/] öena mahābhåtaü upādāråpavasena sabbampi aņņhavãsatividhaü råpaü gahitaü'ti veditabbaü, tisso vedanāti, sukhadukkhaupekkhāvasena, cattāro āhārāti, kabaëiīkārāhāro phassāhāro manosaücetanāhāro vi¤¤āõāhāro, tattha kabaëiīkārāhāro, ojaņņhamakaråpaü āharatãti āhāro, phassā tisso vedanā āharatã'ti āhāro manosaücetanā tãsu bhavesu paņisandhiü āharatã'ti āhāro. Vi¤¤āõaü paņisandhikkhaõe nāmaråpaü āharatã'ti āhāro upādānānaü ārammaõabhåtā khandhā upādānakkhandhā. Cha ajjhattikāni āyatanānãti, cakkāyatanādã manāyatanapariyantāni satta vi¤¤āõaņņhitiyo'ti, nānattakāyā nānattasa¤¤ino, nānattakāyā ekatta sa¤¤ino, ekattakāyā nānattasa¤¤ino, ekattakāyā ekattasa¤¤ino, iminā nayena sesapadesu'pi attho veditabbo. Sabbe manussā chakāmāvacarā devā ekacce vinipātikā nānāttakāyā nānattasa¤¤ino'ti vuccanti aparimāõesuhi cakkavālesu aparimāõānaü manussānaü vaõõasaõņhānādivasena dve'pi ekasadisā natthi ye'pi katthaci yamakabhātaro vaõõena vā saõņhānena vā ekasadisā'va honti, tesampi ālokita vilokita kathita hasita gamanaņhānādãhi viseso hotiyeva. Paņisandhisa¤¤ā[a] pi nesaü tihetukā'pi ahetukā'pi hoti. Tasmā sabbe manussā nānattakāyā nānattasa¤¤ino. Chakāmāvacaradevesu ca kesa¤cikāyo nãlo hoti kesa¤ci pãtādivaõõo. Paņisandhi'pi nesaü tihetukā'pi ahetukā'pi hoti tasmā nānattakāyā nānattasa¤¤ino. Ekacce vinipātikā pana catuapāya vinimmuttakā uttaramātā yakkhiõã, piyaīkaramātā, dhammaguttā'ti evamādayo daņņhabbā. Etesaü hi odātakāëamaīguracchavisāmavaõõādivasena ceva kisathålarassadãghavasena ca kāyo nānā hoti manussānaü viya duhetukatihetukāhetukavasena paņisandhisa¤¤ā'pi, te pana devā viyanamahesakkhā kapaõamanussā viya appesakkhā dukkhā dullabhaghāsacchādanā dukkhapãëitā viharanti ekacce kāëapakkhe dukkhitā. Juõhapakkhe sukhitā honti, tasmā sukhasamussayato vinipātattāsukhasamussayato vinipāto etesaü atthãti vinipātikā'ti vuttā. ---------------------------------- [A] sa¤¤āvasena, katthaci. [SL Page 004] [\x 4/] [A]satã'pi devattabhāve dibbasampatti abhāvato. Yesaü panettha tihetukā tesaü dhammābhisamayo hoti piyaīkaramātā hi yakkhiõã paccusasamaye anuruddhattherassa dhammaü sajjhāyato sutvā puttaü sa¤¤āpentã āha. Māsaddaü kari piyaīkara! Bhikkhu dhammapadāni bhāsati Api dhammapadaü vijāniya paņipajjema hitāya no siyā Pāõesu saüyamāmase sampajānamusā na bhaõāmase Sikkhema susãlamattano api muccema pisācayoniyā'ti. Evaü puttakaü sa¤¤āpetvā taü divasemeva sotāpatti phalaü pattā. Uttaramātā pana bhagavato dhammaü sutvā sotāpannā jātā. Evamime'pi kāyassa ceva paņisandhisa¤¤āya ca nānattā nānattakāyā nānattasa¤¤ino tveva saükhaü gacchanti. Brahmapārisajja brahmapurohitamahābrahmasaīkhātā pana hãnamajjhimapaõãtabhedabhinnena paņhamajjhānena nibbattā brahmakāyikā ceva catusu apāyesu sattā ca nānattakāyā ekattasa¤¤inoti vuccanti. Etesu hi brahmakāyikesu brahmapurohitānaü kāyo brahmapārisajjehi pamāõato vipulataro hoti. Mahābrahmāõaü kāyo pana brahmapurohitepi pamāõato vipulataro hoti. Kāma¤ca tesaü pabhāvasena'pi kāyo heņņhimehi uëārataro hoti. Tampana idha appamāõaü tathāhi parittābhādãnaü parittasubhādãna¤ca kāye sati'pi pabhāvematte ekattakāyātveva vuccanti. Evamime brahmakāyikā kāyassanānattā, paņhamajjhānavipākavasena paņisandhisa¤¤āya ekattā, nānattakāyā ekattasa¤¤ino. Yathāca te evaü catusu apāyesu sattā nirayesu hi kesa¤ci gāvutaü kesa¤ci aķķhayojanaü kesa¤ci yojanaü attabhāvo hoti. Devadattassa pana yojanasatiko jāto. Tiracchānesu'pi keci buddakā keci mahantā pettivisaye'pi keci saņņhihatthā keci asãti hatthā honti, keci suvaõõā keci dubbaõõā. Tathā kālaka¤jā asurā. Apica dãghapiņņhika[b] peta saņņhiyojanikā'pi honti. Paņisandhisa¤¤ā pana sabbesaü akusalavipākā hetukā'ca hoti iti āpāyikā'pi nānāttakāyā ekattasa¤¤ino tveva saükhaü gacchanti. --------------------------------------------------------- [A] satãpi devatā veditabbasampatti abhāvato. A¤¤attha, [B] asurā a¤¤attha. [SL Page 005] [\x 5/] Dutiyajjhānabhåmikā pana parittābhā appamāõābhā ābhassarā ekattakāyā nānattasa¤¤ino'ti tesaü hi sabbesaü kāyo ekappamāõova hoti. Paņisandhisa¤¤ā pana dutiyatatiyajjhāna vipākavasena nānā hotãti. Parittasubha appamāõasubha subhakiõõā pana tatiyajjhānabhåmikā ekattakāyā ekattasa¤¤ino. Tesaü vuttanayena kāyassa ceva catutthajjhānavipākavasena paņisandhisa¤¤āya ca ekatta vehapphalā'pi imaü yeva catutthaü vi¤¤āõaņņhitiü bhajanti kāyassa ceva pa¤camajjhāna vipākavasena paņisandhisa¤¤āya ca ekaråpattā. Suddhāvāsā pana apunarāvattanato vivaņņapakkhe ņhitā na sabbakālikā kappasatasahassaü api asaükheyyampi buddhasu¤¤o loke na uppajjanti. [A]dhammacakkappavattiya, bhagavato bandhāvāraņņhānasadisā honti. Tasmā nevavi¤¤āõaņņhitiü na sattāvāsaü bhajantã'ti vadanti. Mahāsivattheropana "na kho pana so sattāvāso sulabharåpo yo mayā anāvutthapubbo iminā dãghena addhunā a¤¤atra suddhāvāsehi devehi" ti iminā suttena suddhāvāsā'pi catutthavi¤¤āõaņņhitiü catuttha sattāvāsaü bhajantã ti vadati. Taü appaņibāhiyattā suttassa anu¤¤ātaü, tasmā asa¤¤asattaü apanetvā parittasubhādisu akaniņņhapariyosānāsu navasu bhåmisu sattā ekattakāyā ekattasa¤¤inoti gahetabbā. Asa¤¤asattā pana vi¤¤āõabhāvā ettha saügahaü na gacchanti tathāhi anuppanne buddhe titthāyatane pabbajitā vāyokasiõa parikammaü katvā catutthajjhānaü nibbattetvā tayo vuņņhāya idha cittaü vattitaü dukkhaü, cittassa nāma abhāvo yeva sādhu cittaü hi nissāya vadhabandhanādipaccayaü dukkhaü uppajjati, citte asati natthetanti khantiü ruciü uppādetvā aparihãnajjhānā kālaü katvā råpapaņisandhivasena asa¤¤abhave nibbattanti. Yo yassa iriyāpatho manussaloke paõihito ahosi,so tena iriyāpathena nibbattitvā pa¤cakappasatāni ņhito vā nisinno vā hoti. Evaü cittavirāgabhāvanāvasena tesaü tattha vi¤¤āõuppatti na hotãtivi¤¤āõābhāvato vi¤¤āõaņņhitiü te na bhajanti. Nevasa¤¤ānāsa¤¤āyatanaü pana yatheva sa¤¤āya evaü vi¤¤āssāpi sukhumattā vi¤¤āõaņhitisu saügahaü na gacchanti. Taühi sa¤¤āya viya vi¤¤ā -------------------------------------- [A] dhammacakkavattissa, a¤¤attha. [SL Page 006] [\x 6/] öassā'pi saükhārāvasesasukhumabhāvāpannattā paribyattavi¤¤āõakiccābhāvato neva vi¤¤āõaü hoti na avi¤¤āõaü hotãti nevavi¤¤āõāvi¤¤āõaü. Tasmā paripphuņavi¤¤āõakiccavantisu vi¤¤āõaņņhitisu saügahaü na gacchanti, tasmā vinipātikehi saddhiü chakāmāvacaradevā manussā ca nānattakāyā nānattasa¤¤ino. Paņhamajjhānabhåmikā apāyasattā ca nānattakāyā ekattasa¤¤ino, tatiyajjhānabhåmikā asa¤¤asattaü vajjetvā sesā catutthajjhānabhåmikā ca ekattakāyā ekattasa¤¤ino'ti imā catasso vi¤¤āõaņhitiyo nevasa¤¤ānāsa¤¤āyatanaü vajjetvā ākāsāna¤cāyatanādi heņņhimāråpattayena saddhiü sattavi¤¤āõaņņhitiyo'ti veditabbā'ti. Aņņhalokadhammāti "lābho alābho ayaso yasoca, nindā pasaüsā ca sukhaü ca dukkhanti" ime aņņha lokassa dhammattā lokadhammā. Imehi sattalokassa avassabhāvino dhammā. Tasmā etehi vinimmutto nāma koci sattonatthi. Tehi aparāparaü kadāci lokaü anupatanti. Kadāci loko te anupatati vuttampicetaü "aņņhimebhikkhave lokadhammā lokaü anu parivattanti, loko ca aņņhalokadhammaü anuparivattitã,ti', ghāsacchādanādãnaü laddhalābho. Tāni eva laddhabbato' lābho. Tadabhāve alābho. Lābhagahaõena cettha tabbisayo anurodho gahito alābhagahaõena virodho. Evaü yasādisu'pi tabbisaya anurodha virodhānaü gahaõaü veditabbaü. Lābhe pana āgate ālābho āgato yeva hotã'ti lābhoca alābhoca vutto. Yasādisu'pi esevanayo tathāca lohite sati [a] tadupaghātavasena pubbo viya lābhādisu anurodhe sati alābhādisu virodho laddhāvasaro evahoti. Navasattāvāsā'ti heņņhāvutta sattavi¤¤āõaņņhitiyo eva. Asa¤¤asattacatutthāråpehi saddhiü navasattāvāsāti vuccanti. Sandhisa¤¤āya nānattā kāyassā'pica nānato Nānattakāya [b] sa¤¤ãti kāmasugatiyo matā Paņhamajjhānabhåmã ca caturāpāya bhåmiyo Nānattakāyā ekatta sa¤¤ãti samudãrito Ekattakāyā nānatta, sa¤¤ã dutiyabhåmikā Ekattakāyā ekatta sa¤¤ã upari råpino --------------------------------------------------------- [A] råpaghātavasena, potthakesu. [B] nānattakāyā, potthakesu, [SL Page 007] [\x 7/] Vi¤¤āõaņņhitiyo satta tihā råppehi heņņhato Asa¤¤ettha nagayhanti vi¤¤āõā bhāvato sadā Catutthāråpabhåmãca puthuvi¤¤āõa hānito Tadvayampi gahetvāna sattāvāsā naveritā'ti. Sattā āvasanti etesåti-sattāvāsā nānattakāyā nānattasa¤¤ã ādibhedā sattanikāyā. Te hi sattanikāyā tappariyāpannānaü sattānaü tāya eva tappariyāpannatāya ādhāro viya vattabbataü arahanti. Samudāyadhāratāya avayavassa "yathā rukkhe sākhā"ti suddhāvāsānampi sattāvāsagahaõena kāraõaü heņņhā vuttameva. Dasāyatanānãti aråpasabhāvaü manāyatanaü råpāråpādimissakaü dhammāyatana¤ca ņhapetvā kevalaü råpadhammānaü yeva vasena cakkhāyatanādayo pa¤ca, råpāyatanādayo pa¤cā'ti, dasāyatanāti vuttāni manāyatanadhammāyatanehi pana saddhiü tāni yeva dvādasāyatanānãti vuttāni. Kasmā panettha cakkhādayo āyatanānã'ti vuccanti? âyatanato, āyānaü vā tananato, āyatassaca nayanato=āyatanāni, āyānaü vā tananato, āyatassaca nayanato=āyatanāni, cakkhuråpādisu hi taü taü cittadvārārammaõacittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti,=uņņhahanti,=ghaņanti,=vāyamanti, teca pana āyabhåte dhamme tanonti,=vitthārenti, idaüca anamatagge saüsāre pavattaü ativiya āyataü saüsāradukkhaü yāva na nivattati tāva nayanti,=pavattayanti, tasmā āyatanānãti vuccanti. Api ca nivāsaņņhānaņņhena, ākaraņņhena, samosaraõaņņhānaņņhena, saüjātidesaņņhena, kāraõaņņhena, ca āyatanāni. Tathāhi. Loke issarāyatanaü, vāsudevāyatana"nti ādisu nivāsaņņhānaü āyatananti vuccati. "Suvaõõāyatanaü rajatāyatana"nti ādisu ākaro. Sāsane pana "manorame āyatane sevantãnaü vihaīgamā"ti ādisu samosaraõaņņhānaü "dakkhiõāpatho gunnaü āyatana"nti ādisu saüjātideso. "Tatra tatreva sakkhi bhabbataü pāpuõāti sati sati āyatane"ti kāraõā āyatananti vuccati. Cakkhuādisu ca te te cittacetasikā dhammāvasanti tadāyatana vuttitāyāti cakkhādayo tesaü nivāsanaņņhānaü. Cakkhādisuca te ākiõõā, tannissitattā tadārammaõattā vā'ti cakkhādayo'va tesaü ākāro. Tattha tattha vatthudvārārammaõavasena samosaraõatoca cakkhādayo ca nesaü samosaraõaņņhānaü. Tannissayā [SL Page 008] [\x 8/] Rammaõabhāvena tattheva uppattito ca cakkhādayo'va nesaü saüjāti deso. Cakkhādãnaü abhāvena abhāvato cakkhādayo'ca tesaü kāraõanti yathāvuttenatthena ca cakkhuü vataü āyatanaücāti= cakkhāyatanaü. Evaü sesāni'pi imāneva pana dvādasāyatanāni cakkhuvi¤¤āõādãhi jahi vi¤¤āõehi saddhiü aņņhārasa vidhānādito dhātuyoti vuccanti. Tathāhi. Cakkhādãhi ekeko dhammo yathāsambhavaü vidhāti, vidhãyate, vidhānaü, vidhãyate etāya, etthavā dhiyatã ti,=dhātåti vuccati. Lokiyāhi dhātuyo kāraõabhāvena vavatthitā hutvā anekappakāraü saüsāradukkhaü vidahanti bhārahārehi bhāro viya satthehi dhãyanti dukkhavidhānamattameva cetā avassavattanato etāhica kāraõabhåtāhi saüsāradukkhaü sattehi anuvidhãyati tathā vihitaü ca taü etasseva dhãyati ņhapãyati tasmā dhātuyoti vuccanti. Apica yathātitthiyānaü attānāma sabhāvato natthi na eva metā pana attano sabhāvaü dhārentãti dhātuyo yathā ca loke vicittā haritālamanosilādayo selā [a] vayavādhātuyoti vuccanti evametā'pi dhātuyo. Evametāpi dhātuyo viya dhātuyo vicittā hetā ¤āõavineyyavayavāti.[B] yathā vā sarãrasaükhātassa samudayassa avayavabhåtesu rasasoõitādisu a¤¤ama¤¤avisabhāga lakkhaõa paricchinnesu dhātusama¤¤ā. Ema metesu'pi pa¤cakkhandhasaükhātassa attabhāvassa avayavesu dhātusama¤¤ā veditabbā. A¤¤ama¤¤a visabhāgalakkhaõa paricchinnā hete cakkhādayo'ti. Apica dhātåti nijjãvamattassetaü adhivacanaü tathāhi bhagavā, "cha dhātuyo ayaü bhikkhave purisoti." âdãsu jãvasa¤¤ā samåhananatthaü dhātudesanaü akāsi. Tasmā nijjivatthena'pi dhātuyoti vuccanti. Ettha ca āhāraņņhitikā'ti paccayā yattavuttitā[c] vacanena saükhārānaü aniccatā, tāya ca yadaniccaü taü dukkhaü yaü dukkhaü tadanattāti vacanato dukkhānattatā ca pakāsitā hotã'ti tãnipi sāma¤¤alakkhaõāni gahitāni nāmanti cattāro aråpino khandhā te ca atthato phassādayo. Råpanti bhåtåpādāyaråpāni tāni ca atthato paņhaviādayo'ti aviseseneva lakkhaõato saükhārā gahitā taggahaõene'va ye tesaü visesā kusalādayo hetuādayo ca tehi gahitā eva hontã'ti āha, evamanekanayavicittaü su dubbudhaü saükhāralokaü yovasabhāvato samudayato nirodhato ------------------------------------------------------------- [A] sesāvayavā. Katthaci. [B] ¤āõa¤eyya, a¤¤attha. [C] vuttivacanena,-potthake. [SL Page 009] [\x 9/] Nirodhåpāyato sabbathā avedi, tasmā so sammāsambuddho lokavidå'ti vuccati. Evaråpo lokuttamo lokavidå sammāsambuddho sadevakehi lokehi sādaro hutvā sammāvandanãyo hotã'ti. Etthe'daü vuccati evaü anekehi nayehi cittaü saükhāralokaü nipuõaü asesaü sudubbuddhaü lokavidå avedi taü buddhaseņņhaü sirasā namāmãti. Iti sujanappasāda saüvegatthāya kate lokappadãpakasāre saükhāralokaniddeso nāma. Paņhamo paricchedo. ------------- 1 Athāparaü pavakkhāmi sattalokassa sambhavaü Munivuttānusārena yathāsambhavato kathaü. 2 Sattavisattatāyeva råpadālambaõepana Satto lokiyatã ettha kusalākusalampi ca. 3 Tampākaü cātilokoti sattalokoti sammato So loko duvidho hoti bhabbābhabbādibhedato. 4 Kāmaråpāråpalokabhedena tividho mato Aõķajā ca jalābujā saüsedajopapātikā. 5 Yonibhedena loko yaü hoti sabbo catubbidho Niraye hotideve ca ye nekā opapātikā. 6 Petaloke tiracchāne bhummadeve ca mānave Asure ca catasso'pi bhavantã'ti pakāsitā. 7 Tatiyo nirayaü petā tiracchānā ca mānavā Sabbe devāti pa¤cāha padvanimmalalocano. 8 Tāvatiüsesu devesu vepacittāsurāgatā Kālaka¤jāsurānāma gatā petesu sabbathā. 9 Evaütatiyavasenā'pi loko pa¤cavidho bhave Nirayo vuccate tattha yathāsambhavato kathaü. 10 Sajãvo kāëasutto ca saüghāto dveva roruvā Tāpanocapatāpo ca mahāvãci athāparo.[A] ----------------------------------------------- [A] saüjãvo kālasutto ca saüghāto roruvo tathā Mahāroruva tāpāca patāpoca avãcica-a¤¤attha [SL Page 010] [\x 10/] Nirayagatiniddeso. 11 Iccete aņņhanirayā mahāghorā bhayānakā Catukkaõõā catudvārā vibhattā bhāgaso mitā. 12 Ayopākārapariyantā ayasā paņikujjitā Tesaü ayomayā bhåmi jalitā tejasā yutā. 13 Samantā yojanasataü pharitvā tiņņhanti sabbadā âkiõõā luddakammehi paccekā soëasussadā. 14 Abbhantaraü panetesaü vitthataüāyatampi ca Ubbhedā'pi ca aņņhannaü samānā parimāõato. 15 Yojanasataü satadveva bhavatãti vijāniyaü Navayojanikā bhitti puthulā uparãpi ca. 16 Ayokapālaü heņņhā'pi ayobhåmi'ca tattakā Samantā ussadene'va saddhiü dasasahassakaü. 17 Dasasahassakaü ye'va yojanānaü bhavantite Samodhānavasenete chattiüsavasataüsiyuü. 18 Imesaü pana aņņhannaü nirayānaü catåsuhi Disāsu dasadisāsveva yamalokā bhavantihi 19 Lohakumhiva simbalãvanaü asinakhāpica Tambodakaü ayogulo esopabbata mevaca. 20 Thusanadã sãtanadã sunakhanirayo tathā Yaütathā sānanirayo yamalokā ime dasa. 21 Imesaü pana aņņhannaü nirayānaü catåsu'pi Disāsu yamarājāno cattāro va bhavanti hi 22 Siriguttaamaccā'pi tatheva caturo siyuü Yuttāyuttaü vicārentā yathākammānusāsakā. 23 Nirayapālakācāpi bahukā yamarakkhasā Karontā kammakaraõā vicaranti bhayānakā. 24 Samodhānavasenete yamalokā'pi sabbathā Vãsādhikaü tisataüca bhavantãti vijāniyā. 25 Imesuü pana aņņhannaü nirayānaü samantato Ussadanirayānantu āyuü nāmadva sabbaso 26 Vattuü na sakkā sesena ekaccaü kathayāmahaü Tesuuppanna sattānaü kammaüdukkhaü anappakaü. [SL Page 011] [\x 11/] 27 Nasakkā sabbaso vattuü pavakkhāmi samāsato Mātalã devaputtena nemira¤¤o padassitaü 28 Sabbaü taü nirayaü cāpi sajãvassasamãpakā Ussadanirayācāpi ekacce yamalokikā. 29 Dassitā itivi¤¤eyyā paõķitena naya¤¤unā Nirayapālakānāma natthãticavipucchite. 30 Natthãti paņijānantaü suttaünehã [a] tiabravã Itivutte paravādi suttamāharisãghaso. 31 Navesaguõopipetirājā somoyamovessavanocarājā Sakkānikasmā nihananti tattha itopanunnaü paraloka mattanti. 32 Evaüsutte samānãte nirayapālakāpana Atthiyevā'ti vatvāna sakavādã punāparaü 33 Tamenaü bhikkhave niraye nirayapālakā pana Tattaü ayokhilaü hatthe gamenti dutiye'pi ca. 34 Tattaü ayokhilaü pāde gamenti dutiye'pi ca Tattaü ayokhilaü majjhe urasmiüpatiha¤¤ati. 35 So tattha niraye tibbā kharā kaņukavedanā Vediyatãti ādinā suttamāhari sãghaso. 36 Tasmā natthisabhāvena nirayapālakātahiü Vohārā pana attheva iti¤eyyaü vijānatā. 37 Gåthanirayanāmo ca kukkulā kåņasimbalã Asipattavanaücā'pi tathākhārodakā nadã. 38 Khura [b] ghaņņitamaggoca lohakumbhi punāparaü Kālahatthimahāyanto a¤¤e'pi narakā bahu. 39 Abbudaü nirabbudaü dveva ahahaü ababaü'pi ca Aņaņa¤ca sogandhikaü uppalaü padumaü tathā. 40 Ete sabbe'pi nirayā mahāghorā bhayānakā Avãcinirayasse'va parivārā bhavanti te. 41 Sajãvādinirayānaü āyuü vakkhāmi sādhukaü Tathābbudā'di nirayassa āyudvāpisa māsato --------------------------------------------------------------- [A] nahãti-kattha. [SL Page 012] [\x 12/] 42 Cātummahārājikā devatāyu yaü sajivanāme niraye karattikaü Rattiüdivātiüsaüca māsamekakaü tene'va māsena ca dvādasāpana. 43 Saüvaccharaü tena'ca padvakaü sataü āyåni sajãvaka nāmake tahiü Devindapuramhi yamāyukadva taü rattiüdivo kāëaka suttanāmake. 44 Rattiüdivātiüsaüca māsamekakaü tene'va māsena ca dvādasāpana Saüvaccharaü tena sahassakaü pana āyuppamāõaü ahu kāëasuttake. 45 Yāmavhaye devapure yamāyukaü saüghāņanāme niraye'ka rattikaü Rattiüdivā tiüsadva māsamekakaü tene'va māsena ca dvādasāpana 46 Saüvaccharaü tena sahassakaüdve saüghāņanāme ahuāyumattaü âyuppamāõaü tusite puramhi rattiüdivo roruvanāma ketaü 47 Rattiüdivātiü sa¤camāsamekakaü tenevamāse na cadvādasāpana Saüvaccharaütena catussahassakaü āyuppamāõaü ahuroruvamhica 48 Yaüāyumattaünimmāõaratimhi rattiüdivo jeņņhakarorucetaü Rattiüdivātiüsa¤camāsamemakaü tenevamāsenacadvādasāpana. 49 Saüvaccharaü aņņhasahassakantaü āyumahāroruvanāmakamhi Yaüāyumattaü vasavattikamhi rattiüdivo tāpana nāmakamhi. 50 Rattiüdivātiüsadvamāsamekakaü teneva māsena ca dvādasāpana Saüvaccharaü soëasasahassakampana āyuppamāõaü ahutāpanamhi. 51 Ghore mahātāpananāmakamhi āyu upaķķhantarakappameva Tassā tighorāya avãciyā'pi āyuppamāõantarakappameva. 52 Catasso māgadheyyāhi nāliyo kosale pure Ekanāli tilānantu pamāõaü kittakanti ce. [SL Page 013] [\x 13/] 53 Aņņhalakkhatilā nālã nāliyā caturā ëhakaü âëhakā caturo doõo catudoõā ca māõikā. 54 Catasso māõikā khārã kārã vãsati vāhako Ekavāho tilānaütu pamāõaü kittakantice. 55 Koņãnaü catusata¤¤eva adhikā navakoņiyo Tato saņņhica lakkhāni bhavantãti vijāniyaü. 56 Tato satassa vassānaü [a] satassa accayenatu Ekeke hārite sabbaü khãye natveva abbudo. 57 Tato vãsaguõaü katvā āyu ¤eyyaü nirabbude Tato vãsaguõaü katvā ahahe āyu jāniyaü. 58 Tato vãsaguõaü katvā ababe niraye'pica Tato vãsaguõaü katvā aņaņe niraye pica. 59 âyuppamāõaü vi¤¤eyyaü paõķitena naya¤¤unā Tato vãsaguõaü katvā āyu sogandhike pica. 60 Tato vãsaguõaü katvā uppale niraye'pica âyuppamāõaü vi¤¤eyyaü paõķitena naya¤¤unā. 61 Tato vãsaguõaü katvā padume niraye'pica âyuppamāõaü vi¤¤eyyaü paõķitena naya¤¤unā. 62 Padume niraye tasmiü bhikkhu kokāli nāmako Aggasāvake parajjhitvā paccatãti jino bravã. 63 Dosamohābhibhåtena pāõaghātaü karonti ye Te narā parusā pāpā saüjãve upapajjare. 64 Sajotibhåte te tattha hantvā hantvā vichindayuü Saüjãvanti hatā hatā tasmā saüjãva nāmako. 65 Vijjhantā ye a¤¤ama¤¤aü ghāņentā corakāpica Parapāõaü viheņhentā saüjãve te vãpaccayuü. 66 Mātāpitusu mittesu guõavantesu dåsakā Narā asaccavādā te kāëasåttamhi jāyare. 67 Kāëasuttaü pasāretvā tacchanti dārukaü viya Kakacehica te tattha chindanti yamarakkhasā. --------------------------------------------------------- [A] vassasata sahassassa-potthakesu Vassa satassa vassasahassassa-suttanipāte Vassa satassa vassa satassa-netti: aņņhakathāyaü [SL Page 014] [\x 14/] 68 Yato tato so nirayo kāëasuttanti sammato Ajelaka mahāsādi sasamåsika såkare. 69 Hananti pāõino ca¤¤e saüghātaü yanti te narā Nānā nanā[a] mahisādi nānākāyā viråpakā. 70 Hatthipālādikā ceva sārathica bhavanti te Saühatā tattha ghātenti sammā vā haõanaü yato 71 Tato saüghātanāmena sammato nirayo ayaü Yesaü manassa santāpaü sattānaü ye karonti hi 72 Kåņakā ye ca māyāvã te yanti roruvaü narā Ghoragginā'va ķayhantā jalamānā nirantaraü 73 Ghoraü ravaü vimu¤canti tasmā so roruvo mato Buddhasaüghaguruddabbaü hataü yehi pi lu¤citaü [b] 74 Te mahāroruvaü yanti ye ca nikkhittahārino Ghorattā aggitāpassa ravassā'pi mahantatā 75 Mahāroruvapa¤¤attã hotitassā'ti dãpaye Dāvādidāhanedāhā pāõāni adahittha yo 76 So jāluddalane jantu tāpane paccate ravaü Tibbaüvā pana santāpaü gatānaü ca nirantaraü 77 Dukkhaü nirantaraü tasmiü tasmā no tāpano mato Kusanākusalā dhammā natthã'ti ye pakāsakā 78 Ucchedadiņņhiü gaõhantā sattā tappanti te tahiü Vipallāsagatā niraye patāpane vipaccare 79 Patāpãyanti sattā'pi tatthaņņhā tikkhaagginā Santattā tisayenā'pi tasmāvuttopatāpano 80 Adhimattāni pāpāni avisaīkā caranti ye Niraye te mahāghore uppajjanti asaüsayaü 81 Mātunaü pitunaücāpi arahantāna¤ca ghātakā Saüghassabhedakā'ceva lohituppādakā'pica 82 Paücānantarikā ete bodhisattassaghātakā Guõādhikānaü mārentā thåpaübodhiüca bhedakā ----------------------------------------------------- [A] nānānāmā-katthaci. [B] dukkhinaü-potthakesu. [SL Page 015] [\x 15/] 83 Buddhasaüghānamāyatta vatthånaü hārakā'pi ca Mittaddåhã ca sabbe te uppajjanti avãciyaü 84 Averesu ca mittesu guõātirekajantusu Jāyāsu aparajjhantā musāvādã ca jantuyo 85 Suraüpivantā gāmaü vā ghātentā pi'ca ye narā Sassatucchedavādā ca dussãlā pi ca ye narā 86 Te sabbe pi narā tattha vipaccanti avãciyā Tatra uppannasattānaü kāyo tigāvuto pi ca 87 Ekayojaniko ceva hoti dviyojano pi ca Devadattassa kāyo tu satayojanikoccate 88 Sãsaü ayokapalle tu paviņņhaü bhamukopari Pādā yāvagoppakāpi paviņņhā ayabhåmiyaü 89 Tattāyabhåmiyā saīku yāvasãsā bhinikkhami Puratthimāya bhãttiyā nikkhamma ayasaīku ca 90 Vijjhitvāna uraü tassa bhitthiyaü pacchime'hani Dakkhiõāya ca bhittiyā nikkhamma ayasaīku ca 91 Vijjhitvā dakkhiõaü passaü bhittiyaü uttarehani Dvepihatthatalāviddhā dakkhiõuttara bhittisu 92 Evaü so niccale buddhe parajjhitvāna dummati. Niccaloyeva hutvāna paccati niraye bhusaü 93 Tipucuõõaüva pakkhittaü sampuõõaünāliyaü tahiü Paccamānakasattānaü hoti puõõaü nirantaraü 94 Evaü vipaccamānānaü sattānaü kammapaccayā Gacchantā ņhitakāvā'pi dhāvantā pica te narā 95 A¤¤ama¤¤aü naghaņņesuü a¤¤ama¤¤aü napassisuü. Mahāsaddaü karontānaü saddampi nasuõiüsu te 96 Evaü dukkhānubhottānaü sattānaü kammapaccayā Puratthimāya bhittiyā accimanto samuņņhito 97 Dahanto pāpakammante pacchimāyā bhiha¤¤ati, Pacchimāya ca bhittiyā accimanto samuņņhito 98 Dahanto pāpakammante puratthāyā bhiha¤¤ati, dakkhiõāya ca bhittiyā accimanto samuņņhito [SL Page 016] [\x 16/] 99 Dahanto pāpakammante uttarāyā bhiha¤¤ati Uttarāya ca bhittiyā accimanto samuņņhito 100 Dahanto pāpakammante dakkhiõāyābhiha¤¤ati Heņņhimāya samuņņhāya accimanto bhayānako 101 Dahanto pāpakammante uparimāyābhiha¤¤ati. Uparimāya bhittiyā accimanto samuņņhito 102 Dahanto pāpakammante heņņhimāyā bhiha¤¤ati Sattā nantaritāyeva dukkhā nantaritāya ca 103 Jālānantaritāyā'pi nirayo so avãcito Tasmiü niraye mahādukkhaü devadattonubhoti hi 104 Taü yeva kāraõaü katvā rājā milindanāmako Nāgasenavhayaü theraü pucchi pa¤hesu kovido 105 Bhagavā bhante kāruõiko sabba¤¤åti pavuccati Tathā ce devadattamhi kasmā dayā na vijjati 106 Yasmā pabbājito eso saüghabhedaü karissati Lohituppādakaücā'pi devadatto karissati 107 Tato avãciniraye mahādukkhānu bhossati Iti ¤atvā dayāpanno taü nāpabbajayã yadi 108 ädisaü bahukaü dukkhaü kasmā so anubhossati Tasmā bhante kãdisoti tato thero tamabravã 109 Saccameva mahārāja! Sabba¤¤å so dayāluko Apabbajitako eso devadatto bahuü pana 110 Akusalaü caritvāna nirayasmiü avãciyaü Bahuvāraü pacitvāna mahādukkhānubhossati 111 Mayā pabbājito cāpi saüghabhedaü karissati Lohituppādakaü cāpi karissati asaüsayaü 112 Tato rogāturo ante vandanatthaü mamantikaü Ma¤cenānãyamāno'pi appatvā dvārasantikaü 113 Jetavanavihārassa samãpe bhumigālane Mamaguõaü saritvāna saraõaü so gamissati 114 Imehi aņņhehi tamagga puggalaü devāti devaü naradammasārathiü Samantacakkhuü satapu¤¤alakkhaõaü pāõehi buddhaü saraõaü gatosmã'ti [SL Page 017] [\x 17/] 115 Imaü tu saraõaü gāthaü vatvā tassa anantaraü Paņhaviü pavisitvāna paccissati avãciyaü 116 Paccitvā avasānamhi tasmā dukkhā pamuccaye Tassa kammassa tejena addhānenāgate pana 117 Paccekabuddhabhāvaü so aņņhissarotināmakaü Labhitvā sabbadukkhamhā muccissatãti addasa 118 Disvānetaü sakalampidukkhā muttassa kāraõaü Pabbajjāpesi sambuddho devadattaü dayāluko'ti. 119 Evaü vissajjite pa¤he rājā āha punā'paraü Tenahi bhante upamaü karohi sādhukaü mama 120 Tato thero'pi upamaü samāharati taükhaõe Yathā pana mahārāja puriso rogapãëito 121 Bhojanaüca assapāyaü bhu¤jitumpana icchati Jirāpetuü nasakkoti rogo'pi adhiko ahu 122 Taü purisantu kāru¤¤ā vejjā ca ¤ātakādayo Bhojana¤ca asappāyaü adāpetvāna rakkhisuü 123 Tadā so puriso te saüyācate ca punappunaü Tathā'pi te adāpetvā yāvadosakkhayā pana 124 Tato dese khayaü patte bhojanaü tassa dāpayuü Tato so bhojanaü bhutvā sukhã bhavati sabbadā 125 Tasmāhi te mahārāja vejjā ca ¤ātakādayo Hitakāmā'ti vā sabbe noca hitāvahā'ti vā 126 Vattabbāti ca vutte so rājā theraü idabravi Hitakāmāva sabbe te neva ahitakāmakā 127 Evameva mahārāja sabba¤¤å so dayāluko Karuõāyeva taü buddho pabbājesãti jāniyaü 128 Tadā ca rājāmilindo bhante kallosi tabravã Sukhaü ayo'ti saükhātaü yamhi so noca labbhati 129 Niggatāyo'ti nirayo itivuttotada¤¤åhi Katapāpo hi yaü dukkhaü satajālanirantaraü 130 Jalamānaīgapaccaīgo anubhoti avãciyaü Vissaraü vãravanto ca vidhāvanto itocito [SL Page 018] [\x 18/] 131 Tassekadesamattampi ko samattho vibhāvituü Yassāyomayamonaddhaü kapālaü bahalaü pica 132 Anto aggijjalādittaü anantaü aõõavodakaü Catuddisāto pekkhantaü khaõenayadisussati 133 Tassanto vattamānassa sukhumālassudãrato Vilãyamānagattassa āturassa viha¤¤ato. 134 Kilantassa patantassa mucchantassa muhuü muhuü âsābhaīgāhi tunnassa āyāsenāpi tappato. 135 Vilapantassa karuõaü anāthassa vicintato Asayhamatulaü tibbaü kodukkhaü vaõõayissati. 136 Simbaliüāyasatthulaü solasaīgula kaõņakaü Jālamālāparikkhittaü uddhaüyojana muggataü. 137 Caõķehi yamadåtehi unnayanto punappunaü Viddhopatodayaņņhãhi sattiyādãhi vā hato. 138 Viphālitaīgapaccaīgo vicaranto pi vissaraü Bhãto rudammukho dãno āruhanto punappunaü. 139 Ubbattetvāna tu mukhaü udikkhanto ca rakkhase Bhayena ca nimãlento aügamaīgopagåhayaü. 140 Aladdhālãyanaņņhānaü vedhamāno vicetano Anubhoti bhusaü dukkhaü tassa kā upamā siyā. 141 Ekantadukkhā nirayā yato evaü sudāruõā Anakkhāõena vattabba mititasmā jinobravi. 142 Yathāca antaraü dåraü aggino candanassaca Tatheva antaraüdåraü nirayaggi idhagginaü. 143 Tisattisata viddhassa yaü dukkhamavicintiyaü Taü nerayikadukkhassa himavā sāsapantaraü. 144 Taühinerayikaü dukkhaü phusitvā veditabbakaü Vadanto pivanissesaü kathaü taü dãpayissati. 145 Etthaaggiti vutte ca kinnupādo dahissati Asaddahanto akkanto dukkhaü pappoti dāruõaü. 146 Tasmāisãnaü vacanaü saddahanto vicakkhaõo Pāpakammaü vivajjetvā nataü pappoti ālayaü. [SL Page 019] [\x 19/] 147 Kaõņakenavivaddhassa ghatabinduvilãyanaü Yāvatāaggitāpopi patikāropi dukkaņo. 148 Nekavassasahassesu nirayetikhinagginā Ekajālikatānaü ko dukkhassakkhamanaüvade. 149 Ekaggikkhandhabhåtā'pi kammena parirundhitā Niraye yadi jãvanti aho kammaü sudāruõaü. 150 Atimandasukhassatthaü yaü muhuttena kibbisaü Kataü tassātulaü kālaü phalaü yadipi ãdisaü. 151 Kohi mānusadukkhena mahantenā'pi addito Muhuttampi anummatto kare pāpādaraü naro. 152 Aho mohānubhāvoyaü yenāyaü parimohito Evaü dukkhāvahaü kammaü karotica sukhatthiko. 153 Bhāyitabbaü hi pāpāto evaü dukkhaphalaü yato Kusale ādaro niccaü kattabbo dukkhabhãrunā'ti 154 Iti ca amitadukkhā dukkhite sabbasatte Akusalabalabhåte bhåtato saüviditvā Vividhakusalamaggaü maggayantā susanto Paramaamatamaggaü maggayantā bhavantu Itisujanappasādasaüvegatthāya kate lokappadãpakasāre nirayagati niddeso nāma Dutiyo paricchedo. -------------- 1 Athāparaü pavakkhāmi petalokassa sambhavaü Muni vuttānusārena yathāsambhavato kathaü 2 Asaüvibhāgasãlā ye yathāsatti yathābalaü Issālukā maccharino te petesåpajāyare 3 Anekānãhi dukkhāni anubhutvāpi sa¤citā Lobhadiggahitā ante yadipetabhavāvahā 4 Atthāatthāti te loko kimatthamabhijappati âdimajjhantabhāvesu ye anatthāvahā ime 5 Sakammavāritannāpā āhāratthamatanditā Itocitoca payatā iti petāti sammatā [SL Page 020] [\x 20/] Petagatiniddeso. 6 Buppipāsāparissantā kisā thålasirā tathā Dissamānaņņhisaõņhānā viralantara phāsukā 7 Piņņhikaõņaka mallãna paņicchātodarattacā Apakkasukkhalābåva vallitāpanna aīgatā [a] 8 Tacaņņhinahārusesaīga parininnakkhigaõķakā [b] dãghabyākulakekehi andhakārãkatānanā [c] 9 Paråëhakacchanakhalomā sukkhakaõha valittavā Viråpateva ekattha piõķitā sabbalokikā 10 Pacchānutāpadukkhena accantaparisositā Paccakkhato alakkhiyā iti diņņhehi lakkhiyā 11 Anacchāditakopãnā aladdhannalavodakā Jighacchāpariëāhena parissantā sayanti te 12 Nekavassasahassesu tesaü āsāvivaddhano Ehibhu¤japivāhãti saddo såyati rittako 13 Asamatthāpi te sabbe athodana jalāsayā Mahādukkhena vuņņhanti a¤¤o¤¤amavalambiya 14 Uņņhānaturitā petā byathantā patamānakā Parimocenti ālagge asamatthasabhāvato 15 Pavedhamānaü abalaü pabalotvaü palambasi Ahonikkāruõosi tvaü itisammāniyojiya 16 Uņņhahitvā patante te jalacchāyāva ca¤cale Aladdhapubbalābhāsā uņņhāpeti punappunaü 17 Aņņhisaüghāņamattānaü uņņhānabyasanaü kathaü Anussaranto dhāreyya jãvitaü karuõāparo 18 Ajja amhehi saddoyaü yato jāto bhisuyyati Udakaü udaka¤ceti assasiügova abbhuto 19 Ito tatoca vattantā paņicchantāva a¤jasi Apassantā ca dātāraü dhāvanti ca diso disaü 20 Tato muhuttamattena tesaü āyāsakārako Kaõõedaķķhasalākāva natthisaddopi vijjati ---------------------------------------------------------- [A] vallitāpannaāsatā-potthakesu, [B] parininnakkhikaõņakā-potthakesu, [C] antakārikatānatā, andhakārikatānarā-potthakesu. [SL Page 021] [\x 21/] 21 Kinnasossanti te petā natthisaddaü sudāruõaü Yehi santesu deyyesu khittā natthãti yācakā. 22 Tevisādaparissantā sabhāvenāpi dubbalā Patanti tālacchinnāva vicchinnāsā visa¤¤ino. 23 Yaüjighacchādukhaü loke ekāhacchinnabhattato Dussahantaüca petānaü ko dukkhaü cintayissati. 24 Kesa¤ci romakåpehi jālāmālāsamuņņhitā Dahanti sakalaü dehaü aggijālā vasāsayaü 25 Kucchijighacchādāhena bāhirantena agginā Cittaü pacchānutāpena petānaü dayhatesadā. 26 Vicchadditaünuņņhubhitaü vijātānaü ca yaü malaü yada¤¤cāpi asuciü lokenātijigucchiyaü. 27 Tadattha¤cāpite petā dhāvantā nekayojanaü Acchinditvāna a¤¤o¤¤aü labhanti nalabhantica 28 Chāyāātapataü yanti rittata¤ca mahāsarā Uõhāca honti petānaü vātā pakatisãlatā. 29 Phussanti aggijālāva sisirācandaraüsiyo Sabbaü viparitaü hoti yaü loke sādhusammataü. 30 Petaloke bhavaü dukkhaü anantaü sattajãvakā Kathannå vaõõiyantãca bindumatta¤ca vaõõitaü. ========================= Sāma¤¤adukkhavaõõanā niņņhitā. ------------------- 31 Evaüsāma¤¤atovatvā petadukkhaü samāsato Athāparaü pavakkhāmi petadukkhaü savatthukaü. 32 Itodvānavutãkappe phussotināmanāyako âsikāsãtinagare rājātujaya senako. 33 Mahārājā pitā tassa mātātu sirimāvhayā Mahesã āsi phussassa sambuddhassa sirãmato. 34 Tadā ca so mahārājā buddhādiratanattaye Uppādayitvā mamattaü catuhi paccayehi'pi. [SL Page 022] [\x 22/] 35 Sayameva upaņņhāsi sabbakālaü sasādaro Upaņņhāpetu ma¤¤esaü nadadāti kadācipi. 36 Tadāssa rājino puttā tayo rājakumārakā Upāyene va temāsaü upaņņhātuü labhiüsute. 37 Tadā tesaü janapade niyuttapurisassatu Pesayitvāna sandesaü sabbakiccaü vidhāpayuü. 38 Tadā so puriso cāpā vihāra¤ca mahārahaü Sabbe dātabbavatthåni saüvidhāya visesato. 39 Punāpi dåtaü pāhesi niņņhitaü kāriyaü iti Taü sutvāna kumārā te tuņņhahaņņhā pamoditā. 40 Aķķhateyyasahassehi posehi parivāritā Pabbajitvāna sambuddhaü upaņņhantā va sādaraü. 41 Sakaü gāmaü nayitvāna sabbadānaü adāpayuü Tadā tasmiü ca gāmamhi niyutto puriso pica. 42 Bhaõķāgārika poso ca saddho sabhariyo ahu Te janā buddhapamukhaü saüghaü sammā upaņņhahuü. 43 Ekacco cāpi purisā dānaü sammā pavattayuü A¤¤e asaddhā bahukā taü dānaü nappavattayuü. 44 Ekacce puttadārānaü bhojāpetvā sayampica Bhu¤jitvāna yathākāmaü dānaggampi ca jhāpayuü. 45 Tato vasse atikkante sambuddhe ca pavārite Rājaputtā bhagavato katvā sakkāra muttamaü. 46 Bhagavantaü purakkhatvā gamiüsu pitu santikaü Bhagavā tatra nagare sambuddho parinibbuto. 47 Rājā ca rājaputtā ca parivārā ca sādhukaü Janā sabbe'pi dhāvantā saggaü te upapajjare. 48 Paņihatā duhadayā cavantā nirayaü gatā Dvãsu etesu pakkhesu tidivā tidivaü tathā 49 Nirayato ca nirayaü saüsarantā punappunaü Kappā dvānavutã tãtā bhaddakappe ime pana. 50 Petesu yeva uppannā tadā buddho anuttaro Kakusandhoti nāmena tuppajjati vināyako. [SL Page 023] [\x 23/] 51 Tadā sabbe manussāpi datvā dānaü anappakaü Petānaü uddisāpesuü te ca petā samāgatā. 52 Taü dānaü anumodantā mucciüsu petabhāvato Taü disvā pana te petā sambuddhaü taü supucchisuü. 53 Kadā pana mayaü bhante imamhā attabhāvato Muccissāmāti sambuddho olokento mahādayo. 54 Anāgataüsa¤āõena dãghaddhānaü vipassiya Parinibbāõato mayhaü bhåmiyāyojanuggate [a] 55 Konāgamana nāmeko sambuddho dipaduttamo Uppajjissati taü evaü pucchissathāti abravi. 56 Tate kantarakappamhi atãte so jino ahu Tadā sabbe manussā'pi dānaü datvā jinassatu. 57 Dānaü ¤ātipetānaü uddisāpesu sādarā Taü petā anumodantā mucciüsu petabhāvato. 58 Te disvā pana te petā pucchiüsu taü jinampi ca So konāgamano buddho olokento pureviya. 59 Anāgatasmiü uppannaü kassapaü nāma nāyakaü Pucchathāti pavutte te gatā potā samālayā. 60 Tato antarakappamhi atãte kassapo jino Loke pāturahå satthā lokasāmi tathāgato. 61 Tadā sabbe manussā,pi samāgantvā kutåhalā Mahādānaü daditvāna petānaü uddisāpayuü. 62 Tato tesaü ¤ātipetā anumodiya sādaraü Petattabhāvā muccitvā sukhaü dibbaü labhiüsute. 63 Te disvāna ime petā patihatamatā janā Upasaükamma sambuddhaü idaü vacanaü mabravuü. 64 Bhante sabbe ime petā labhiüsu dibbasampadaü Kadāmayaü labhissāma ācikkha cakkhumā iti. 65 Tadā so kassapo buddho passanto sabbadassiko Anāgataü sa¤āõena passitvā imamāhaca. 66 Pacchā antarakappamhi atikkante mahādayo Gotamo nāma sambuddho bhavissati tadā pana. --------------------------------------------- [A] bhåmiyojana muggate-potthakesu, [SL Page 024] [\x 24/] 67 Ito dvanavuti kappe ¤ātibhåto mahāyaso Bimbisāro nāma rājā bhavissati hi so pana 68 Buddhappamukha saüghassa datvā dānaü anappakaü Tumhākaü uddisitvāna udakaü pātayissati. 69 Tadā sabbe'pi petattā muccitvāna asaüsayaü Dibbasukhaü labhitvāna tuņņhahaņņhā bhavissare. 70 Evaü vutte ca te petā sveyeva pana labhissatha Iti vuttaüva ma¤¤itvā tuņņhahaņņhatarā ahuü. 71 Atha buddhantare tãte amhākaü bhagavā pana Loke uppajji te cāpi rājaputtā tayo janā. 72 Magadharaņņhe mahāsāëa kulamhi brāhmaõe vare Nibbattitvāna nikkhamma pabbajitvāna bāhire. 73 Gayāsãsamhi jaņilā tayo āhuü sujeņņhakā Jeņņhaposo janapade rājā'sã bimbisārako. 74 Bhaõķāgārikapuriso visākhosi gahapati Jāyā'ssa dhammadinnā'si pu¤¤akārāca sesakā. 75 Tasseva bimbisārassa ahesuü parivārakā Buddhabhåto'si bhagavā dhammacakkappavattiyaü. 76 Pa¤cavaggiye vibodhetvā yasattherādike'pica Bodhetvā bhaddavaggiye gantvāna uruvelakaü. 77 Aķķhateyya sahassena isinā parivārito Tayo jaņile bodhetvā tehi yeva purakkhato. Agamā rājagahaü buddho magadhānaü giribbajaü. 78 Atharājagahaü vararājagahaü Munirājavare nagaråpagate Nararājavaro munirājavaraü Namituü upasaīkami sãghataraü. 79 Athakho bhagavā sujanaü narapaü Nijasantikamāgata māgadhakaü Varaseņņhadadaü nijadhammavaraü Kathayittha tadā varamokkhadadaü. 80 Atha rājavaro jinadhammavaraü Savaõãyataraü varadaü suõiya Paņhamaü varamaggaphalaü alabhi Parivārajanehi saheva tahiü. [SL Page 025] [\x 25/] 81 Tato ca so mahārājā laddhā pãti manuttaraü Svātanāyaca sambuddhaü nimantetvā nivattiya. 82 Gantvā sake niketamhi mahādānaü vidhāpayi Tadā sabbe'pi te petā somanassā idabravuü. 83 Amhe suve mahārājā mahādānaü dadissati Amhākaü uddisitvā'va udakaü pātayissatã. 84 Mayaü sabbe'pi gantvāna anumodissāma taüiti Vatvā sabbe samāgantvā ra¤¤o gehe ņhitā ahuü. 85 Atha punadivase so bhikkhusaīghena saddhiü Narapati varagehaü pāvisã buddhaseņņho Atha narapati seņņho seņņhadānaü varehi Parivisiya jinantaü khajjabhojjādikehi. 86 Jinavaravaradānaü cintayanto narindo Naudisi varadānaü ¤ātipetādikānaü Atha ca parama dukkhā dukkhitā rattibhāge Narapati varagehe vissaraü te akaüsu. 87 Atha narapati seņņho bheravaü taü dusaddaü Suõiya ativa bhãto dukkhito dummano'hu Athava sugata buddhaü pucchituü so pabhāte Upagamiya pavattiü bhāsitabbaü kathesi. 88 Tato taü bhagavā āha natthi tena upaddavo Itā dvānavutikappe tuyhaü ¤āti bahåjanā 89 Petaloke samuppannā ekaübuddhantarampana Tameva patthayantā te vicariüsuca sālayā. 90 Dānaü buddhassa datvāna amhākaü uddisissatã Iti tesaü taü dānaü na uddissituvaü pana. 91 Tena te vãcchinnāsā akaüsu vissaraü ravaü iti vuttetu te ra¤¤ā[a] bhante dinne idāni'pi. 92 Labhissantãti vutto[b] so labhissantãti abravã Tadā ajjatanā yeva rājā buddhaü nimattiya. 93 Nivattitvā sakaü gehaü mahādānaü vidhāpiya ârocāpesi sambuddhaü kālaü dānaü visārado -------------------------------------------------------- [A] sorājā-potthakesu, [b] vutte-potthakesu. [SL Page 026] [\x 26/] 94 Atha buddhopi gantvāna sasaügho lokanāyako Mahārahampi pa¤¤atte nisãdi varamāsane 95 Tadā petā samāgantvā labheyyāma mayaü iti Tirokuķķādi ņhānesu aņņhaüsu anumodituü 96 Yadā sabbe'pi te petā pākaņā honti rājino. Tathā yeva adhiņņhāsi sabbadassi jino tadā. 97 Tasmā sabbe'pi te petā pākaņā tassa rājino Tato rājā somanasso hutvā sammāva ādaro. 98 Idaü me ¤ātinaü hotu sukhitā hontu ¤ātayo Itivatvāna āsi¤ci satthuno dakkhiõodakaü. 99 Kaīkhaõe yeva petānaü sãtodaka supåritā Pa¤capaduma sa¤channā jāyiüsu udakālayā. 100 Tattha nahātvā pivitvā āsuü suvaõõavaõõakā Paņippassaddhadarathā våpasannapipāsitā 101 Tato ca yāgu bhattaü ca datvā khajjādi nappakaü Uddisi taīkhaõa ¤¤eva dibbannapana khajjakā. 102 Nibbattiüsuca te tāni bhutvāna pãnitindriyā Ahesuü atha vatthāni senāsanāni dāpiya. 103 Uddisi taīkhaõe yeva dibba¤ca vatthayānakaü Ahesuü dibbapāsādā sabbā ra¤¤o supākaņā. 104 Attamano tato rājā ahosi bhagavā pana Ra¤¤ova anumodatthaü imā gāthā abhāsayã. 105 Tiro kuķķesu tiņņhanti sandhi siüghāņakesu ca Dvārabāhāsu tiņņhanti āgantvāna sakaü gharaü. 106 Pahåte annapānamhi khajjabhojje upaņņhite Natesaü koci sarati sattānaü kammapaccayā. 107 Evaü dadanti ¤ātãnaü ye honti anukampakā Suciü paõãtaü kālena kappiyaü pāna bhojanaü. 108 Idaü vo ¤ātãnaü hotu sukhitāhontu ¤ātayo Teca tattha samāgantvā ¤ātipetā samāgatā 109 Pahåte annapānamhi sakkaccaü anumodare Ciraü jãvantu no¤āti yesaühetu labhāmase. [SL Page 027] [\x 27/] 110 Amhāka¤ca katā påjā dāyakāca anipphalā Nahi tattha kasãatthi gorakkhettha navijjati. 111 Vanijjātādisã natthi hira¤¤ena khayā khayaü Ito dinnena yāpenti petā kālakatā tahiü. 112 Unname udakaü vaņņhaü yathāninnaü pavattati Ema meva ito dinnaü petānaü upakappati. 113 Yathā vārivahā pårā paripårenti sāgaraü Eva meva ito dinnaü petānaü upakappati. 114 Adāsi me akāsi me ¤ātimittā sakhācame Petānaü dakkhiõaü dajjā pubbe kata manussaraü. 115 Nahiruõõaü vā sokovā yāca¤¤ā paridevanā Nataü petānamatthāya evaü tiņņhanti ¤ātayo 116 Ayaükho dakkhiõā dinnā saüghamhi suppatiņņhitā Dãgharattaü hitāyassa ņhānaso upakappati. 117 So ¤ātidhammo ca ayaü nidassito Petānaü påjā ca katā uëārā Balaüca bhikkhånamanuppadinnaü Tumhehi pu¤¤aü pasåtaü anappakaü'ti. 118 Desanā pariyosāne caturāsãti sahassakā Pāõā dhammābhisamayā āsuü saüviggamānasā. 119 Tathā dutiye divase tatiye'pi catutthake Yāvasattamadivasā dhammābhisamayā ahuü. Tirokuķķasuttaü. ---------- 120 Laīkādãpe vatthugāme mahādevo upāsako Saddhopasanno dhammajãvi sassakāle ara¤¤ako 121 Khettassāsannakuņiyā nipanno hoti rakkhituü Tatoca aķķharattiyā peto a¤¤ataropana. 122 Annapānāni yācanto roditvāna mahāpathe Gacchati tassa taü saddaü sutvā devo upāsako. 123 Uņņhahitvāna dårato paņipucchittha taü pana Konu kho āsi tvaü samma rattiü nimmānuse vane. [SL Page 028] [\x 28/] 124 Annapānaühi yācanto vilapantoca gacchasi. Evaü vutte ca so poto idaü vacana mabravi. 125 Ahaü hi samma petosmi maccheravasamāgato. Pāpakammaü karitvāna petalokaü upāgato. 126 A¤¤ātako anāthohaü natthi me koci dāyako Etama¤¤e panicchanti bhutvā pãtvā yathā sukhaü. 127 Hatthiassarathādãhi yāyanti ca disodisaü Alaīkārehi maõķetvā sanāthā kāmakāmino. 128 Taü sutvāna mahādevo taü petaü etadabravi. Kuhiülabhiüsu eteti kissa tvaü mata nalabbhasi. 129 Itivutte tu so peto mahā devaü idabravã Bodhipiņņhãjanapade bahåjanā samāhitā. 130 Annapāpāni datvāna ¤ātipetāna muddisuü Te ¤ātipetā āgantvā anumodiüsu sādarā. 131 Tena te vijahitvāna petabhāvaü jigucchiyaü Atãvaparamaü sobhaü dibbaråpaü labhiüsu te 132 Te disvā paridevāmi vilapāmi mahāpathe Gacchamānova socanto yācamāno punappunaü. 133 Itivutte mahādevo taü petaü idamabravi Jahitvāna manussattaü petalokaü gatā ca ye. 134 Tesaü uddissa dentā te ¤ātakāvā a¤¤ātakā Itivuttetu so poto mahādevaü idabravi. 135 A¤¤ātakā ¤ātakā vā tesaü uddissa denti ye Yadipetā numodanti taü tesaü upakappati. 136 Itivutte mahādevo taü petaü idamabravi Sādhukaü tvaü anumoda suvedānaü dadāmihaü. 137 Sãlavantesu taü dānaü anna pānādikampica Tatheva uddisissāmi anumodatuvaü pana. 138 Itivatvā mahādevo rattiyā accayenatu Sajjetvā annapāna¤ca aņņha bhikkhu nimantiya 139 Te bhikkhu sagharaü netvā nisãdā petva āsane Pānãyaü yāgu bhattaüca datvā petassa uddisi. [SL Page 029] [\x 29/] 140 Taü peto anumoditvā devattaü alabhã tadā So peto dibbaråpena āgantvā avidårato. 141 hitoyeva mahādevaü imaü gāthaü abhāsatha Uņņhehi samma kiü sesi passa sandiņņhikaü phalaü. 142 Sumittaü purisaü laddhā pattosmi paramaü sukhaü Tato upāsakocāpi saddaü sutvāna tassataü 143 Nikkhamitvāna kuņiyā taü petaü etadabravi Kissadåre ņhito samma āgaccha mama santikaü. 144 Alaükataü taü passāmi kissa lajjasi maü tuvaü Lajjāmi samma naggosmi sāņakaü natthi me pana. 145 Sabbāni paripuõõāni tasmā tiņņhāmi ārakā Ekaü me sāņakaü atthi gaõhāhi tvaü dadāmite. 146 Sāņakaü tvaü nivāsetvā āgaccha mama santikaü Evaü vuttetu sopeto mahādevaü edabravi. 147 Evaü dinnā na mehonti sāņakāni satānipi Sãlavantesu yaü dinnaü taü petā paribhu¤jare 148 Tadāca so mahādevo tassacca yena rattiyā Aņņhabhikkhå nimantetvā bhojāpetvāna sabbaso. 149 Ekekassaca bhikkhuno datvāna yugasāņakaü udakaü pātayitvāna tassapetassa uddisi. 150 Tato peto rattibhāge obhā setvāna sabbadhã Devatta råpo āgantvā sabbālaükāra bhåsito Mahādevassa purato ņhatvāna idamabravi. 151 Mātāpitåhi naü kātuü ¤ātisālohi tehivā Kātuü sudukkaraü kammaü akāsitvaü sahāyaka. 152 Tenāhampi upakāraü karissāmi tavā iti Taü bāhāya gahetvāna netvāna vaņamålakaü 153 Tisso nãdhi padassesi suvaõõādãhi påritā Gahetvāna imaü sabbaü paribhu¤ja yathāsukhaü. 154 Pu¤¤a kammaü karitvāna mayhaü ca dehi pattikaü Iti vatvā gharaü netvā anādiyaü parehica. [SL Page 030] [\x 30/] 155 Vatvāna antaradhāyã devaputto mahiddhiko Tasmāhi buddhi sampannā atthakāmā hitesino. 156 Maccheraü vijahitvāna hontu dāne sadā ratā Mahādevo viya tepi bhavantu bahukā janā. 157 Etā disāni sutvāna ¤āti petāna muddisaü Dānaü dhammena dātabbaü dhammakāmena vi¤¤unāti. Mahādevavatthu. ---------- 158 Laīkādãpe rohaõamhi bhikkå tesaņņhimattakā Vandanatthaü mahābodhiü gantvāna jambudãpakaü. 159 Tato kameõa gacchantā mahāra¤¤aü pavesayuü Tattha maggavimåëhā te hatthãnaü maggamādiya. 160 Maggoti ma¤¤amānā taü paņipannāca bhikkhavo Divasehi ca tãheva gantvāna te mahāvane. 161 Mahāpāsāõa sadisaü eka kosappamāõakaü Petaü nipannakaü disvā pāsāõotica ma¤¤asuü. 162 ârohitvā tatosabbe nipannā bhikkhavo ahuü Mahāthero panuņņhāyaü caükaü manto vipassiya. 163 Saõņhānaü hatthapādānaü disvā peto ayaü pana Napāsāõoti ¤ātvāna bhikkhu pakkosi tāvade. 164 Ehāvuso otaratha na pāsāõo ayaü iti Iti vuttāca te sabbe otaranti ca sãghaso. 165 Sãsaü ukkhipi peto'pi mahāthero apucchitaü Ekakosappamāõo te kāyo pāsāõa sannibho. 166 hānaü caīkamaõaü natthi kiü kammaü pakataü tayā Peto ahamasmi bhante manusseko pure ahuü. 167 Kassapa buddhakālamhi saīgha santaka nāsako ârāma khetta vatthånã nāsetvā saīgha santake 168 Evaråpāni dukkhāni anubhutvāna sabbaso Petabhāvā cavitvāna avãciü hi bhavissahanti 169 Mahāthero pi tampucchi kiütvaü sammā bhikaīkhasi Peto pipāsito mayhaü mukhe si¤catha pāniyaü. [SL Page 031] [\x 31/] 170 Saņņhimattā'pi te bhikkhå otaritvā nadimpana Pattehi pāniyaü netvā tassa mukhe asecayuü. 171 Paņhamayāmato yāva aruõuggamanā pana Si¤cante pica petassa jivhā api na temati. 172 Thero taü apucchi amho ki¤cissādaü labhe iti Peto yadihi me bhante sahassā pica bhikkhavo. 173 Si¤cantu sattarattampi jivhaggampi na temaye Kuto kaõņhaü paviseyya kimatthāya sukhaü labhe. 174 Sace tumhehi si¤citaü udakaü yadi megalaü Atikkameyya petattā bhaveyyā haü amuttako. 175 Edisaü kaņukaü kammaü saīghasantakanāsane Mahādukkhā vahantanti ¤atvā taü parivajjaye. 176 Mayā saha saīghadabbaü bhuü¤jisu ¤ātakā api Mayā saheva petattaü upagacchiüsu te pica. 177 Iti vatvāna so peto bhikkhu pucchittha sādaro Tumhe bhante kassa sissā tuyhaü ācariyopi ko. 178 Itivutte mahāthero taü petaü idamabravi. Sakyarājakule jāto jino gottena gotamo. 179 So amhaü bhagavā satthā tassa sissagaõāmayaü Vandanatthaü mahābodhiü laīkādãpā idhāgamunti. 180 Aho gotama sambuddho uppanno lokanāyako Sattāhā haü atikkante bhavissāmã avãciyaü. 181 Kassapassaca buddhassa gotamassa ca satthuno Antaramhi ayaü bhåmi vaķķhitā sattagāvutaü. 182 Vassāna¤ca asaīkheyyā atikkantā bahåpana Petaloke bahå dukkhaü pāpakaü anubhomahaü. 183 Idānipi avãciyaü bhotabbaü tassa sesakaü Samādā lobhajaü pāpaü evaü tu vipulaü gataü. 184 Evaü dosāvahaü hoti saīghasantaka nāsanaü Guõāvahampi vā tesaü ye taü rakkhanti sabbadā. 185 Tumhe tu gacchathedāni jālā jālenti me tanuü Maü disvā appamādena yu¤jatha buddhasāsane. [SL Page 032] [\x 32/] 186 Iti vutte tu te bhikkhu tato ki¤ci apakkamuü Tadā tassa sarãramhi aggikkhandho samuņņhahi 187 Te ca bhikkhå rattibhāge gantvā gāvutamattakaü Saüviggahadayā hesuü sabbe visesa lābhino Pāsāõapetavatthu. ----------- 188 Laīkādãpe sambahulā bhikkhå saddhā pasannakā Vandanatthaü mahābodhiü jambudãpaü gatā ahuü 189 Tato kamena gantvāna mahāra¤¤aü supāvisuü Tattha te maggasammuëhā paribbhantā diso disaü 190 Hatthiyåthagataü maggaü disvā taü paņipannakā Hutvā a¤¤ataraü petaü silāpabbatamuddhanã 191 Aķķha sarãraü nimuggaü disvā posoti cintayuü Yena so puriso peto tena te upasaīkamuü 192 Upasaükamma taü thero maggaü pucchitu mabravi Sattarattiüdivaü amho maggamåëhā mayaü pana 193 Silāmajjhe ņhitoyeva maggaü dassehi bhikkhunaü'ti Tassa taü vacanaü sutvā poto taü idamabravã 194 Sattarattindivaü sabbe maggamåëhā gamittha vo Catubuddhantareyeva maggamåëho ņhito ahaü. 195 Evaü vutte tu taü petaü mahāthero idabravã Evaü sudãghamaddhānaü kissatvaü maggamohito. 196 Kovā panattha sammatvaü kiüvā kammaü kataü purā Iti therena puņņhotu peto theraü idabravã 197 Kakusandhajino loke uppajji lokanāyako Manussohaü tadā āsiü pāpakammaratonaro. 198 Pāpakammaü karitvāna petalokagato ahuü Catuyojanaāyāme selapabbata muddhani 199 Pāpakammena jātohaü catubuddhantaraü gataü Kammakkhayaü napassāmi kadā kammakkhayo mama. 200 Iti vuttetu mahāthero taü petaü idamabravã Kena samma vijānāsi buddhabhåtassa kāraõaü. 201 Iti vuttetu so peto taü theraü idamabravi Gabbhokkante vijāteva bujjhante dhamma desane. [SL Page 033] [\x 33/] 202 âyussanteva nibbāõe bahukā honti vimhayā Itivuttetu taü thero ke te sammaüsuvimbhayā. 203 Iti vuttetu so peto taü theraü etadabravi âkāse sela sikhare silāyaü dharaõãtale. 204 Jaleva padumā honti disvā jānāmahaü tadā Tassa taü vacanaü sutvā mahāthero idabravi. 205 Evaü accantakaņukaü mahādukkhaü anappakaü Bahuvassāni labbhosi kissa kammassidaü phalaü. 206 Therassa vacanaü sutvā peto taü etadabravã Bhante atãtakālamhi kakusandho vināyako. 207 Loke uppajjisambuddho tadāhaü kassako bhaviü Saüghakhettasamãpamhi mama khettaü ņhitaü ahu 208 Khetta dvayamariyāde ussitaü sela thambhakaü Uddharitvāna saüghassa khette nikhanitaü mayā. 209 Saügha khette parajjhitvā jātohaü selamuddhanã Jātaņņhānā nai¤jāmi [a] passa kammassidaü phalaü. 210 Itivatvāna so peto bhikkhu pucchittha sādaraü Tumhe sabbepi bhaddantā kassa sissagaõā iti. 211 Taüsutvāna mahāthero taü petaü etadabravi Påretvā pāramã sabbā patto sambodhi muttamaü. 212 Gottena gotamo buddho tassa sissagaõāmayaü Iti vuttetu so peto idaü vacana mabravi. 213 Saccaü gotama sambuddho uppanno loka nāyako Ahaü sattāhatikkante bhavissāmi avãciyaü. 214 Tattha asayha matålaü mahā dukkhānu bhossahaü Jinassa kakusandhassa gotamassa ca satthuno. 215 Etthantare'yaü vasudhā vaķķhitā catuyojanaü Ekagāvuta åõaüca vassānaü gaõanā bahu Asaükheyyā atikkantā kadā muccāmi dukkhato. --------------------------------------------- [A] icchāmi=potthakesu. [SL Page 034] [\x 34/] 216 Evaü dosāvahaü hoti saüghasantaka nāsanaü Guõāvahampi taü tesaü yetaü rakkhanti sabbadā 217 Evaü ananta dukkhāni jāyanti kammapaccayā Iti ¤atvāna pāpāni sammāva parivajjaye. Pāsāõa thambha petavatthu. --------------- 218 Tamba paõõiyadãpamhi bahukā bhikkhavo pana Vanda natthaü mahābodhiü gacchiüsu jambudãpakaü. 219 Gacchantā anupubbena bahukā rājadhāniyo Atikkamitvā te bhikkhå mahāaņavimāgatā. 220 Ara¤¤e satta divasaü cariüsu maggamåëhakā Te tattha hatthi yåthānaü maggaü disvāna taü pana. 221 Maggo ayanti sa¤¤āya āsu taü paņi pannakā Tato a¤¤ataraü petaü naīgalamhi ayomaye. 222 Mahante balivadde ca yojitvāna mahākasiü Kasantaü petakaü disvā manussotica sa¤¤iya. 223 Avidåre ņhito thero taü maggaü paripucchati Satta rattiü divaü amhe magga måëhā bhavāmase. 224 Maggaü desehi bhikkhånaü yadi jānāsi kassaka Itivuttetu so peto taü theraü etadabravi. 225 Sattarattiü divaü sabbe maggamåëhā bhavitthavo Ahaü ekantara kappo maggamåëho bhavāmiti 226 Tassa taü vacanaü sutvā taü thero etadabravi Evaüsu dãghamaddhānaü kena tvaü maggamuyhito. 227 Kovā panettha tvaü samma kiüvā kammaü kataü pure Iti vuttetu so poto taü theraü etadabravi 228 Kāle kassapa buddhassa manusso kassako ahaü Mukhena pāpakaü katvā kasi petatta māgato, 229 Napivāmi na bhu¤jāmi āsanaü sayanaü kuto Nicca rattiü divaü sohaü kasanto yeva sa¤cariü. 230 Evaü mayhaü kasantassa kāyo jalati rattiyaü Yuganaīgalagoõā ca jalanti phālapācanaü [SL Page 035] [\x 35/] 231 Dayhamānassa kāyassa petalokāgatassame Ayaü ca mahatã bhåmi vaķķhitā satta gāvutaü. 232 Evaü bahåni vassāni dukkhā kāyika mānasaü Abhibhåto va dayhāmi passa kammassidaü phalaü. 233 Tassa taü vacanaü sutvā thero taü etadabravi Kãdisaü kaņukaü kammaü kiü mukhena kataü tayā. 234 Taü sabbaü sotu micchāmi kathehi pucchito mama Therassa vacanaü sutvā peto taü etadabravi. 235 Sādhu sabbe samāgantvā suõātha mama bhāsato Taü kammaü byākarissāmi yaü kammaü pakataü mayā 236 Addhānamhi atãtamhi nagare kāsãnāmake Kikãnāma mahārājā rajjā kāresi bhåpati 237 Tassa ra¤¤o taü nagaraü nissāya kassapo jino Vassaü vasitvā cārikaü caramāno mahādayo. 238 Sattānaü anukampāya amhaü gāmaü upāgami Tasmiü gāme janā sabbe samāgantvā kutåhalā 239 Kassapaü taü mahāvãraü nimantesuü sasāvakaü Ahaüca tasmiü samaye paüsunaügala tālakaü. 240 Gaõhitvā tena gacchāmi kasi kammassa kāraõā Mama disvā a¤¤ataro atthakāmo hitesiko. 241 Mameva anukampāya idaü vacana mabravi Aya¤ca kassapo buddho sampanno lokanāyako. 242 Taü sabbe sādhu påjenti kiü tvaü samma na påjasi Iti vutte ahaü tassa kodhaü katvāna sãghaso. 243 Avattabbaü kataüvocaü kodhena parimohito Yadikassapa sambuddho mayhaü khettaü kasissati 244 Evāhaü påjayissāmi noce påje kathaüiti Evaü vācaü udaditvā tato kāla kato ahaü. 245 Petattabhāvaü patvāna vedemi dukkhavedanaü Mahā dukkhānu bhontaümaü disvā saüviggamānasā 246 Sabbe paõķitā tumhe yu¤jatha dukkha muttiyā Iti vatvāna sopeto bhikkhu pucchi tato paraü [SL Page 036] [\x 36/] 247 Tumhetu kassa sissāti kathetha mama pucchitāti Yo so dasabalo satthā vesārajja visārado. 248 Gottena gotamo buddho tassa sissagaõā mayaü Iti vuttetu sopeto taü theraü etadabravã. 249 Saccaü gotama sambuddho uppanno lokanāyako Sattā hehaü atikkante bhavissāmi avãciyaü. 250 Kassapassaca buddhassa gotamassaca satthuno Etthantare yaü vasudhā uggatā satta gāvutā. 251 Vassānamhi asaükheyyā atikkantā bahåpica Pattassa petalokamme kammapāko nakhãyati 252 Avãciühi ito gantvā bhottabbaü tassa sesakaü Mohādi pāpakaü kammaü evantu vipulaü gataü. 253 Evaü dosāvahaü hoti aparaddhaü guõādhike Sukhāvahaüpi taü hoti tesu cittappasādanaü 254 Ettakavācādosena dukkhaüpattaü anånakaü Viramantuca sabbepi vācādosā asaccatoti. Kasi petavatthu. -------- 255 Tamba paõõiya dãpamhicetiya pabbate kira Vasata¤¤ataro bhikkhu sambahulehi bhikkhuhi 256 Saddhiü gantvāna so gāmaü āgantvā pitunā saha Cetiyagiri vihāramhi ārāmikassa hatthato. 257 Attano pitu atthāya aķķhanālika taõķulaü Sve dassāmãti cintetvā saüghasantakamādiya. 258 So tassā yeva rattiyā taü adatvā matoahu Tato gāmadvayassāpi cetiya pabbatassaca 259 Antare petako hutvā mahādukkhānubhosica Tadāhi piõķacāriko bhikkhu taü maggamādiya. 260 Gacchanto pacchime yāme jalamānaü tamaddasa Disvāna taü paņipucchi bhikkhu so karuõāparo. 261 Dãghakāyo suduggandho iggikkhandhova dissati Aņņhicammāvanaddhova konutvaü idha tiņņhasãti. [SL Page 037] [\x 37/] 262 Peto hamasmiü bhaddante dukkhito buppipāsito. Appakaü pāpakaü katvā petalokaü idhā gato. 263 Tassa taü vacanaü sutvā thero taü etadabravi Kinnu kāyena vācāya manasā dukkaņaü kataü 264 Kissa kammavipākena petalokaü idhāgato Iti vutte tu taü thero peto so etadabravã. 265 Bhikkhu ahaü pure hutvā vasiü cetiyapabbate. Pituno bhojanatthāya taõķulaü pariyesayaü 266 Nāladdhaü pariyesitvā tato rāmikahatthato Saüghasantaka sambhutaü aķķhanālika taõķulaü. 267 Svenāliü paripåretvā dassāmãti pagaõhiya Adatvā rattibhāgamhi kālaü katvā idhā gato'ti. 268 Tassa taü vacanaü sutvā thero taü etadabravã Etaü bhikkhuü pajānāmi sãlavā so bahussuto. 269 Ediso silasampanno kena gaccheyya duggatiü Therassa vacanaü sutvā peto theraü idabravã 270 Evaü so sãlasampanno sutavā sāsane rato. Saüghasantakaharaõaü accāsanne cipaccati. 271 Yaü ki¤cisaüghikaü bhaõķaü appanti nābhima¤¤atha Vipākakāle taü kammaü vipulena vipaccati. 272 Iti vutte mahātero taü petaü etadabravã Kiü nāma kusalaü katvā tuyhaü dukkho itosiyāti. 273 Therassa vacanaü sutvā peto taü etadabravi Girito yāva taü gāmaü gāvuta ttayamantare. 274 Sakaņaü sampayojetvā ņhapetvāna nirantaraü Taõķulaü paripåretvā yadisaüghassa dassatha. 275 Evāhaü parimuccāmi imāya petayoniyā Evaü vepullataü pattaü aķķhanālika taõķulaü. 276 Yadipana nalabhāpetha mayhaü mutti sudullabhāti Tato thero pabhātamhi atikkantāya rattiyā. 277 Anurādhapuraü gantvā saddhātissassa rājino Puratoņņhāsi pattena sa rājāpatta maggahã [SL Page 038] [\x 38/] 278 Gahetvā cāpi taü theraü pucchi āgata kāraõaü Tatothero taü pavattiü vitthārena pavedayã 279 Tassa taü vacanaü sutvā saddhātisso mahipati Tigāvutantare ņhāne sakaņe paņipāņiyā. 280 Taõķule heva påretvā uddisitvāna petakaü Tassa petassa bhotåtã si¤citvā dakkhiõodakaü. 281 Bhikkhu saüghassa dāpesi pu¤¤akāmo narādhipo Petopi anumoditvā petattā muttako ahu 282 Tato ca rattibhāge āgantvā therasantikaü Therassa vandanaü katvā obhāsento ņhito ahå 283 Taü disvāna tato thero pucchati karuõākaro Paramamakuņa dhāro sabbālaükāra bhusito 284 Sugandha gandhavilitto ko nu tvaü idha māgato Therassa vacanaü sutvā devo taü etadabravi 285 Bhante ahaü pure āsãü peto dukkhena pãëito Mahādukkhānubhontaü maü disvāna karuõākaro. 286 Mahāra¤¤o nivedetvā mahantaü dāna muttamaü Dāpayitvāna saüghassa uddisāpesi maüpana 287 Mahārājā mahādānaü datvā maü uddisã tadā Anumoditvāna taü dānaü mutto petatta bhāvato Alabhiü devasampattiü ananta karuõākara. 288 Yathā ahaü sukhappatto modāmi kāma kāmiko Tatheva tvaü mahāvãra modāhi kāmakāmiko Aķķhataõķula nāli petavatthu. ------------------ 289 Tamba paõõiya dãpamhi janapadamhã rohaõe Dãghāvuko mahāthåpo ahosi tassa santako. 290 Patāko tatta ukkhitto khettekaīgumhi yassatu Apati khettasāmãca āhiõķanto vipassiya. 291 Gaõhanto akkharaüdisvā lobha cittena jijjayi. Pārupitvāna taü vatthaü pakkāmi so sakaü gharaü 292 Kālantarena matvā so petattaü samupāgami Sahassaguõa mayopaņņaü dhārenno jalamānako. [SL Page 039] [\x 39/] 293 Sajoti bhutā hiõķanto gantvā majjhima yāmake A¤¤atarassa bhikkhuno santike āhu sotthiko. 294 Disvā petaü ņhitaü thero pucchituü etadabravi Sabbo kāyo paņicchanno lopaņņāva guõņhito. 295 Aggijālāhi santatto konutvaü idha tiņņhasãti Therassavacanaü sutvā peto taü etada bravi. 296 Peto hamasmi bhaddante ayopaņņāva guõņhito. Sahassa paņaleneva saütattena carāmahaü. 297 Petassa vacanaü sutvā thero taü etadabravi Kinnu kāyena vācāya manasā dukkaņaü kataü 298 Kena kamma vipākena ayo paņņena dayhasãti Therassa vacanaü sutvā peto taü etadabravi. 299 Manussohaü tadāhutvā bahådhana kuņumbiko Bahu khettāni pekkhanto viharanto itogato 300 Mahādãghāvu thåpamhā patākā pavanā bhatā Aneka gāvutaü gantvā mama khette patiņņhitā. 301 Taü disvā pica hatthena gaõhanto taü vipassiya Akkharāni pivācetvā lobhena taü samaggahiü 302 Gahetvā taü pārupitvā agacchiü sagharaü yato Tato kālaü karitvāna petalokā gato ahaü 303 Sahassapaņaleneva ayopaņņāva guõņhito Tāni paņņāni me kāyaü santhatāni dahantica 304 Assādaü natthi me ki¤ci dukkhameva nirantaraü âsanaü sayanaü natthi annapānaü kuto mama 305 Accantaü dukkhito santo maraõaü me navijjati Tassa taü vacanaü sutvā thero taü etadabravã. 306 Kiü kammaü te karissāmi mu¤cāmi kena hetunā Buddhe dhammeca saügheca dhajaü dassāmihaü tava 307 Iti vutte tu so peto taü theraü etadabravi Yadi vatthasahassānaü paņākā ābhatā idha 308 Dãghāvuthåpe påjetha evaü muttibhavissati. Iti vatvāna so peto tatthevantaradhāyiti. [SL Page 040] [\x 40/] 309 Tato thero pabhātāya rattiyā sãghaso pana Paņākā pariyesitvā laddhā paõõāsamattakā. 310 Dãghāvuthåpe påjetvā thero petassa uddisi Rattibhāge punāgantvā peto theraü idabravã. 311 Aņņhaīgulappamāõamme vivaņaü matthakaü iti Thero punapi maggitvā paõõāsā påjitā tato. 312 Tadāpi aņņhaggulakaü vivaņaü hoti tassatu Sahassamhi paripuõõe sakalaü vivaņaü ahu 313 Tato puna divase so sabbālaīkāra bhåsito âgantvā aķķharattiyā vanditvā purato ņhito. 314 Taü disvāna ca so thero pucchituü etadabravi Vaõõavā abhiråposi sabbābharaõa bhåsito. 315 Suddhavattho sugandhosi konutvamasi mārisa Therassa vacanaü sutvā devaputto idabravã 316 Bhiüsaråpo pure āsiü ayo paņņehihāriko Santattehi sahassehi mahādukkhānu bhosahaü. 317 Evaü dukkhānu bhuttaü maü uddhāresi bhavaü pana Mayhaü mātā pitåna¤ca ¤ātakāna¤ca sabbaso 318 Kattabbakiccakaü yeva katvādāsi sukhaü mama Tava mettānubhāvena muccitvā peta bhāvato. 319 Devattabhāvaü laddhāna vandituü idha āgato Yathā ahampi dukkhamhā muccitvāna sukhe ņhito 320 Tathā tuvaü mahāvãra hohi aggasukhe ņhito'ti Evaü vatvāna sodetvā puna theraü ida bravã 321 Bhante buddhe ca dhamme ca saüghe cāpi anuttare Appakampikataü pāpaü anantadukkha māvahaü. 322 Tatheva tãsu vatthusu påjampi katamappakaü Anantaphaladaü hoti sampattittaya sādhakaü 323 Tasmā tãsupi vatthusu nakattabbaü parajjhanaü Påjādikaüva kattabbaü sabbasampattikāminā. 324 Edaü vatvāna so peto theraü katvā padakkhiõaü Sādarenābhivanditvā tatthevantara dhāyiti Patākāpetavatthu. [SL Page 041] [\x 41/] 325 Yakkhapetaü paņicceva rājāmilinda nāmako Nāgasenavhayaü theraü pucchi pa¤hesu kovido 326 Bhante atthi ca petānaü yakkhānaü maraõaü iti Atthãti vutto so rājā kuõapesaü navijjati 327 Tesaü kuõapagandho vā navijjatãti abravã Vijjatãtica vuttetu kathaü bhante ti abravã. 328 Tato tamabravã thero vijjati kuõapampi ca Migasåkararåpādi paņaīgādi pirupakaü 329 Iti vuttetu so rājā taü theraü etadabravã Kallosi bhante pa¤hesu na a¤¤e hi ca abravã. 330 Petā bahuvidhā honti ahetukādikā pica Yebhuyyena ahetåti vuccantãti vijāniyaü. 331 Piyaīkarassa mātāca mātāca uttarassa'pi Etesaü vinipātānaü dhammābhisamayo ahu. 332 Tāsu piyaīkara mātā therassa nuruddhassatu Sutvā sajjhāyana saddaü suõantã sādarā ahu 333 Paccåse chātabhāvena rodantaü sakaputtakaü Sa¤¤āpetu¤ca sā petã idaü vacana mabravã 334 Māsaddaü kari piyaükara=pe=pisāca yoniyā. 335 Evaü puttaü sa¤¤apetvā suõantã dhammamuttamaü Taü divasaühi sampattā sotāpatti phaluttamaü 336 Uttarassaca mātāpi satthuno dhammadesanaü Suõantã sādarāyeva sotā pattiphale ņhitā. 337 Yeca¤¤e vinipātāpi santi visesalābhino Tasmā tesu sahetåpi saüvijjantãti abravã 338 Petā bahuvidhā honti paradattåpajãvino Nijjhāmataõhikā ceva petāca khuppipāsakā 339 Paüsu pisāca kāceva kālaka¤jāsurāpica Etesu pana petesu paradattåpajãvino 340 Sattāhabbhantare dānaü anumoditvāva muccare Nijjhāmataõhikā petā khuppipāsā tathāpica [SL Page 042] [\x 42/] 341 Ete sabbe mahāpetā nekabuddhantare ņhitā Ĩātãhi dinnakaü dānaü anumoditvāva muccare 342 Paüsupisācakā nāma asuciņņhāna sambhavā Khelasiüghānikādãni bhu¤jantā vicaranti te. 343 Ekabhesajjamålakaü gahetvāna karenatu Adissamānā gacchanti bhesajjeheva dissare. 344 Kālaka¤jāsurānāma petā honti bhayānakā Tesaü tigāvuto deho mukhaüsuci visaüviya. 345 Kakkaņakkhãva akkhinã bahinikkhamma tiņņhare Sãsåpari mukhaü cāpi akkhãni vāpi dissare. 346 Onametvāna sisante bhu¤jantica pivantica Santattāyomayeheva muggarehica pothiya 347 A¤¤ama¤¤asarãramhi uņņhitaü pubbalohitaü Bhu¤jantā honti te petā nissirikā bhayānakā. 348 Petānaü eva uddissa dinnadānaü vipucchituü Milindarājā taü theraü nāgasenaü idabravi. 349 Dāyakā pana sabbe hi bhante ¤ātãna muddisa Petānaü denti taü dānaü tesaüva upakappati? 350 Tassa taü vacanaü sutvā thero taü etadabravi. hāneyeva mahārāja noca aņņhānake iti. 351 Tatoca rājā taü theraü pucchi pa¤hesu kovido Katamaü pana taü ņhānaü aņņhānaü katamaü iti. 352 Tassataü vacanaü sutvā thero taü etadabravi. Niraye upapannāca tiracchāna gatāpica. 353 Manussesu ca devesu uppannā honti ye janā Te sabbe api aņņhānā tesaü taü nåpakappati. 354 Ĩātisā lohitā ceva petalokåpapajjare Tesaü eva ca taü dānaü ņhānaso upakappati. 355 Sabbesampi ca petānaü paradattåpajãvino Petā ati lahuņņhānā santāhenapi labbhare. 356 A¤¤e nijjhāmataõhikā petā ca khuppipāsino Anekantara kappesu atãte svevalabbhare. [SL Page 043] [\x 43/] 357 Itivutte tu therena rājā taü etadabravã Bhante yadi ca te ¤āti taü ņhānaü nopapajjare. 358 Ke vā bhu¤janti taüdānaü vadethā'tica abravi. Tato thero mahārāja a¤¤e ¤ātã hi bhu¤jare. 359 Te ca¤¤e cāpi natthã ce bhante ke taüca bhu¤jare Taüdānaühi mahārāja dāyakāyeva bhu¤jare. 360 Iti vuttetu taü rājā bhante katvā sakāraõaü Vadethā'tica vutto so tassa āhari kāraõaü 361 Mahārāja idhe kacce sālohitā ca ¤ātakā Sajjetvāna surābhattaü ¤ātigehaü gatā ahu. 362 Te tattha ¤ātake disvā tesaü sabbaü adāpayuü Yadi natthi paraü tattha surābhattaü kathaü kare. 363 Chaķķenti vāpi te novā itivutte narādhipo Kuto chaķķenti te bhante teyeva paribhu¤jare. 364 Evameva mahārāja natthi ce ¤ātakā tahiü Dāyakāyeva bhu¤janti tassa dānassa taü phalaü. 365 Evaü vuttetu so rājā taütheraü etadabravi. Kallosi bhante pa¤hesu nattha¤¤o tavasādiso. 366 Petavatthuppakaraõe bahukā vatthu sesakā Oloketvāna te tasmiü gahetabbā va vi¤¤unā 367 Itica sakala pete tibbadukkhānu bhonte Akusala bala bhåte bhåtato saüviditvā. Tividhakusalaü kammaü sa¤cayanto anantaü. Tividhasukha mahantaü vāyame seņņha magganti. Iti sujanappasāda saüvegatthāya kate lokappadãpakasāre petagati niddeso nāma Tatiyo paricchedo. ------------- 1. Athāparaü pavakkhāmi tiracchānassa sambhavaü Jinavuttānu sārena yathāsambhavato kathā 2 Paņisandhi vaseneva sabbo ekavidho bhave Ahetukāva etesaü paņisandhiti jāniyaü [SL Page 044] [\x 44/] 3 Diņņhā diņņha vasenete tiracchānā dvidhāsiyuü Pakati cakkhunāyeva diņņhādiņņhā vi¤āyare 4 Dãghamajjhima rassānaü vasena tividhaü matā Anumajjha mahantānaü vasenāpi tidhā siyuü. 5 Aõķajāca jalābujā saüsedajopapātikā Iti bhedena sabboyaü tiracchāno catubbidho. 6 Apadā dipadā ceva catuppada bahuppadā Iti bhedena sabboyaü tiracchāno catubbidho. 7 Apadā ahimacchādi dipadā pakkhi jātikā Catuppadāca sãhādi vicchikādi bahuppadā. 8 Sabbepime tiracchānā a¤¤ama¤¤a vihesakā Tenetesamara¤¤epi sukhaü natthi kadācipi. 9 Vyagghotu såkaraükhāde sappādimpana såkaro Sappotu maõķukaü bhakkhe maõķuko khudda pānake. 10 Yathāpi thalajā evaü jalajāpica pānakā Mahante khuddakaü khāde khuddako atikhuddakaü. 11 Khādati tena te niccaü sasokā dukkhapãëitā Sayanti ceva tiņņhanti vãcarantica sabbadā. 12 Manussāsannakedese tiracchāne anekadhā Tacamaüsānamaņņhãnaü dantasiügādi kāraõā. 13 Manussā ha¤¤are tetu pāpakammānu bhontihi Tiracchāne bhavaü dukkhaü evamāhaüsu pubbakā. 14 "Dunniggame mahādukkhe tibbarāge mahā bhaye Vidhammasa¤¤e jāyanti tiracchāne pi pāpake [a] 15 Tiriyato eva cintenti gacchantica sayantica Tiro gaticchā dhammesu tiracchānā tatomatā. 16 Tiracchajāti saükhāhi tatatthehipi [b] dukkarā Tāsudukkhaü mahantaüko sakalaü vaõõayissati. 17 Påtimacche vaõe vāpi tathā candanikāya vā Tuthitāsuciduggandhe pheõile samale pivā ---------------------------------------------------------- [A] pāpato, saddhammopāyane. [B] katatthehipi, sa:pāyane. [SL Page 045] [\x 45/] 18 Kecisattā vijāyanti jāyanti vicarantica Khādanti kāmaü sevanti sayantica miyantica. 19 Atho imasmiü dehepi sakalāsuci ākare. Asãti kulamattāni kimãõaü niyatānahuü. 20 Tesaü saputtadārānaü yato sutigharo ayaü Pavuddhikalahaņņhānaü caükamo sayanãgharo. 21 Khādaniyammalaņņhānaü rogabhogādi bhåmica Dehavicchaķķha naņņhānaü susānaüca idaüyato. Tato dehe virajjanti narajjanti vipassino. 22 Accantā sucijātānaü amejjhāhāra bhājinaü Cintā vicchaķķhanakari kimutajāti dassanaü 23 Jātā khalu tiracchāne thalajā jalajāpivā A¤¤o¤¤ama pi bhãtāva sayanti vicarantica. 24 Vālaloma nakhanahāru maüsasiīgaņņhi kādinaü Kāraõā keci niddosā mārayanti anekadhā. 25 Cammuppāņana dukkhena phandantā gāviādayo Yaü dukkha madhigacchanti kānu tassopamā siyā. 26 Vijjhitvā akkhi yugalaü vilambitvā avaüsirā Nãyantā māraõatthāya dukkhaü papponti aõķajā. 27 Sajivāca jale uõhe khipitā paccamānakā Yaü dukkhamadhigacchanti taü ko khalu minissati. 28 Adiņņha pubba thalakā avicchinnodakeratā Niddayehi manussehi sajivāva samuddhaņā. 29 Nihitā låkha paüsumhi pāsāõena samutthaņā Samudditāpāturitā khuppipāsā balāhatā. 30 Karuõaü parikåjantā samātāpitu bandhavā Aladdha parivattantā anantarita vedanā. 31 Yaüdukkhamadhi gacchanti niddosā saükha sippikā Tesaü dukkhaü sabhāvampi nāhaü sakkomi dipituü. 32 Vahanti avasā keci daõķaīkusa kasāhatā Patodapaõõi pāõãhi bahuso paritajjitā. [SL Page 046] [\x 46/] Tiracchānagatiniddeso. 33 Baddhā nekehi rajjåhi aladdhacchanda cārino Pabalā dubbale sante sakammaparināmitā. 34 Yesaü sabbaü parāyattaü chandacāro na vijjati Tesaü dukkhassa pariyantaü tada¤¤o kohi ¤assati. 35 Keci yuttā rathadhåre naīgale sakaņe pivā Vahanti vaõitakkhandhā tajjitā ati bhāriyaü. 36 Nāhaü sakkomi vahituü uõho chāto pi pāsino Bhāriyaü tica vattumpi tesaü satti na vijjati. 37 Tesaü āro payitvāna avisayhaü mahābharaü Asamatthe ņhite dãne tāëayanti punappunaü. 38 Kaķķhanti nāsārajjumpi vālaü nibbeņhayanti ca Nibbijjhanti patodehi paõhã hi paharantica. 39 Dahantivāla målaüsa piņņhi passodarādisu Kaõõe chindanti tajjanti vilikkhanti ca sabbaso. 40 Te bhãtā uņņhahantā ca patantā asamatthato Yaü dukkha madhigacchanti konu taü dãpayissatã. 41 Tiracchānesu lokesu devataüsā tisammatā Rasaggassopadānena mātāca paripositā. 42 Manu¤¤ā maügalā pu¤¤ā suddhidātica sa¤¤itā Tāsampi dukkha matulaü tattha a¤¤esu kā kathā. 43 Pāde khāõusu bandhitvā katvā aggiü samantato Tasite puna pāyetvā duppeyyaü lavaõodakaü. 44 Viritte puna pāyetvā sudukkhaü kaņukodakaü. Mahādaõķehi nekehi ākoņetvāna niddayaü. 45 Jãvagāhavi dayhantā yavane gāvi ādayo Mahādāha parissantā passantā pāpajaü phalaü. 46 Vissaraü viravantāva nissasaütāva āyataü milātadãna vadanā udikkhantā ito tato. 47 Yaü dukkhamanu bhontãhi savaõepi asāhiyaü Taü dukkhaü cintayaütassa hadayaü phalatãvame. 48 Yāhi bālattane nāma sabbalokānukampiye Anukampā vipannāva sā tiracchāna jātiyaü. [SL Page 047] [\x 47/] 49 Taükathaü iti cevi¤¤å vade visada matthato Asahantā viyo gantuü muhuttaüpica mātuyā. 50 Pillakā atimandattā anāthā sayitā tahiü. Kathaü nadissate ammā tadā pātoca niggatā. 51 Kinnu me pillakā atthi iticintā pi natthivā Iti cintā parāhutvā kåjantā dãna locanā. 52 Udikkhantā gatadisaü ussiīghantā disodisaü Disvāna mātaraü sāyaü gocarāto samāgataü. 53 Pahaņņhā paņidhāvanti pāmojjubbilla bhāvato Vissatthe mātupemena vilaüghante samantato. 54 Lālante kaõõapucchepi salãlopagate vate Chāte yāte thanampātuü mātā noti sinehato. 55 Taruõo karuõakkhãhi ca¤calehi udikkhi tā Jaķķhetvā puttapema¤ca adiņņhāya paruddataü. 56 Taükhaõeneva a¤¤āva jātā mātāpi puttake Viravante cakaruõaü endante yadi khādati. 57 Ito paraü kiüvattabbaü bhayaü tiriya sambhavaü Yattha gacchati puttānaü mātuto pima hābhayaü. 58 Yatthanatthihi vissambho lajjādhammo satãpivā Akattabbanti vātamhā kathaüniggamanaüsiyā. 59 Ayaühi dunniggamano niccubbiggo mahādukho A¤¤o¤¤abhakkho asivo mohajālāva guõņhito. 60 Sabbānattha samavāyo tiracchāno tisa¤¤ito Saüsāre saüsarantānaü sakkilesāna nicchayā. 61 Siyāadiņņha saccānaü itisaüvigga mānaso Saccāhi samayatthāya parakkamati paõķitoti" Sāma¤¤adukkhavaõõanā. 62 Evaü sāma¤¤ato dukkhaü tiracchānesu sambhavaü Vatvā dāni pavakkhāmi savatthuü sukha missakaü. 63 Apadā ahimacchādi dvãpadā pakkhijātikā Catuppadāca sãhādi vicchikādi bahuppadā. [SL Page 048] [\x 48/] 64 Apadesu hināgatto dipadesu supaõõako âjāneyyo catuppāde hasthi assoca uttamo. 65 Tattha nāgo mahātejo āsivisesu uttamo mahāghoraviso ceva sukhasampatti saüyuto. 66 Tatthāsivi sajātãpi bhedena caturo siyuü Kaņņhamukho satthamukho aggimukho tatoparo. 67 Putimukhopi iccete caturo āsivisāpana Daņņha diņņha phuņņhavāta visānaü pana bhedato. 68 Katvā catuguõo kekaü solase te bhavantihi âgataviso na ghoro ghoro nāgata vãsako. 69 âgata visoca ghoroca naghoro nā gatoviso Itibhedā catuguõaü katvā te catu saņņhikā. 70 Aõķajāca jalābujā saüsedajopapātikā Iti bhedā catuguõaü katvā te pana sabbathā. 71 Chapaüca dvi sataüceva bhavantãti vijāniyaü Jale thale sujātānaü vasena dviguõaü kataü. 72 Dvādasādhikapa¤casataü bhavantãti vijāniyaü Te sabbe kāmaråpãca akāmaråpãca bhedato. 73 Dviguõaü katvā sahassa¤ca adhikaü catu vãsati âsivisā bhavantãti jānitabbaü ca vi¤¤unā. 74 âsittaüva visaü yassa asitamassa visantivā Asiviya visaü yassa tato āsiviso mato 75 Nāgesu nāgarājāno sukhappattā mahiddhikā Sattaratana pākāre pāsāde rata nāmaye. 76 Dibbasukhaünu bhontāpi saccabodhāya ārakā Sabbe ahetukā honti tasmā dukkhā ime ahu. 77 Tatoyevaca sabbepi bodhisattā mahāyasā Campeyya bhuridattāca saükhapālādayo pica. 78 Nāgattabhāvā mokkhāya daëhaü katvāna mānasaü Manussapathamāgantvā kariüsute uposathaü. 79 Samuddodaka piņņheva bahunāgā vasanti yaü Saputtadārā vasanti nāgiyo gabbhinã ahuü. [SL Page 049] [\x 49/] 80 Tadāhi nāgiyo sabbā samāgantvāna mantayuü Yadimayaü idha yeva vijāyeyyāma puttake. 81 Te amhaü puttakā sabbe udakā visivegasā Kilamissanti vattantā assāsaü na labhissare. 82 Tato supaõõa vātampi sahituü nalabhissare Tasmā mayā himavantaü gamissāmāti cintayuü 83 Cintetvāna tadā sabbā nimujjitvāna nāgiyo Udakeyeva gantvāna mahānadiü upāgamuü. 84 Nadiyā anusārena patvāna himavantakaü Tasmiü soõõaguhādãsu nisãditvāna nāgiyo. 85 Puttake tā vijāyetvā rakkhayantipi nāgiyo Jaõõumatte ukadamhi kãëāpetvāna te pana. 86 Niccakālådakeyeva kãëā petvāva vaķķhite Ekabbyāma dibbyāmādi attabhāve ņhitepana. 87 Sattaratana nāvāyo māpayetvā tatoparaü. Mahāvitānaü bandhitvā sattaratana cittakaü. 88 Sabbe nāgā samāgantvā parivāretvāna sabbaso Mahāsamajjakaü katvā nayiüsu sakaņņhānakaü. 89 Tato udaka piņņheva vaķķantā nāgadārakā Byāmasata mattakāpi kāyā tesaü bhavantihi. 90 Tato a¤¤e apādesu mahantāmaccha jātikā. ânandoca ajjhāroho [a] mahātimi timiīgalo. 91 Timira piīgalo ceva timindo timievaca. Etehesuü sattamacchā mahākāyā bhayānakā 92 Etesvādi tayomacchā yojanāõaü pamāõato. Paüca paüca satā honti tayosatā sahassikā. 93 Supaõõo pakkhiõaü seņņho tassaca parimāõato Diyaķķhayojana sataü bhavatãti vijāniyaü. 94 Pa¤¤āsayojanotassa hoti dakkhiõa pakkhako Tathevavāma pakkhopi pi¤jotusaņņhi yojano. ---------------------------------------------- [A] ajjhohāro-potthakesu. [SL Page 050] [\x 50/] 95 Tiüsayojanikā gãvā sãsantu nava yojanaü Dvādasayojanā pādā supaõõassāti jāniyaü. 96 Supaõõoso pakkhirājā dutiyālinde sineruno Atthi simbalã daho so pa¤¤āsayo janāyato. 97 Parikkhi pitvā taü dahaü mahantaü simbalãvanaü Atthi tasmiü vaneyeva mahāsimbali pādape 98 Vasati sabbakālaü so rājā supaõõa nāmako Tasmiü supaõõa kavātaü kātuü āraddhakepana. 99 Sattaņņhayojanasata ņņhānaü na ppahotihi Tato caleke parāya uppatitvā sakālayā 100 Samuddapiņņhe āsinaü nāgarājaü vipassiya Gaõhituüpatate sãghaü jalaüsaü khubbhate tadā. 101 Tathāsogaruëogaõhaü pannagaü bhakkha mattano Samantāyojanasataü vikkhobhetã ca sāgaraü. 102 Paõõagaü solabhitvāna adhosãsaü viheņņhasaü âdāya so pakkamati yathākāmaü dijuttamo. 103 Garuëo sabbapannage gaõhituü sakkuneyyavā Novāti ce nasakkoti sabbaso yeva gaõhituü. 104 Dhataraņņho mahārājā kambalassatarāpica Sattantara samuddesu nāgarājā mahiddhikā. 105 Bhummaņņhā pabbataņņhāca vimānesu ņhitāpica Te sabbe nāgarājāno nasakkonti ca gaõhituü 106 Dataraņņhā dayo ceva kambalassa tarādayo Ete senāpatã yuddhe supaõõāpi camåpati. 107 Tasmāca te a¤¤ama¤¤aü passantāpi vivajjayuü Sattantara samuddesu paņhavã pabbate suca 108 Nāgāhi garuëe disvā nilãyanti ito tato Tasmāva te supaõõāpi nevasakkonti gaõhituü. 109 Catuppādeda ājāniyo uttamoti pakāsito Hatthivevāpi assāpi ājānãyyā catuppadā. 110 Kālāvaka¤ca gaīgeyyaü paõķaraü tamba piīgalaü Gandhamaīgala hema¤ca uposatha chaddanti medasa. [SL Page 051] [\x 51/] 111 Dasannaü purisānaüyaü balaü kālāca kassataü Yaüpurisa satānantu balaügaīgeyya hatthino. 112 Iminā cakkamaü katvā dasadaseva vaķķhitaü Koņisata purisānaü yaü balaü taü uposathe. 113 Koņisahassa posānaü yaübalaü taü chaddantake Dasachaddanta nāgānaü yaübalaü taü jinassatu. 114 Balaü purisa gaõanā koņisata sahassakaü Bhavatãtica vi¤¤yeü paõķitena naya¤¤unā. 115 Chaddanto so nāgarājā uccatosãti hatthako Vãsuttara satāyāmo dantātu tiüsa hatthakā. 116 Paõõarasa ratanā vattā chahiraüsihi sobhitā Chaddanto nāma sonāgo chaddanta nāmake dahe. 117 Suppatiņņhita nigrodho tedasayoja nuggato Aņņhasahassa pāroha maõķito ati rocati. 118 Tassa målamhi gimhesu nivasati so gajuttamo Tassajāyāduve aggā ahesuü seta hatthinã. 119 Mahāsubhaddanā mekā ekā cålasubhaddakā Vāsesuü soõõa guhāya dvādasayojanāyatu Nisãdi saparivāro sabbakālaü gajuttamo. 120 Rakkhanti taü aņņhasahassanāgā äsādantā vāta javāpahārino Tiņņhanti tehimålaü passantā Kuppanti vātassa ãritassa. 121 Santi a¤¤e mahānāgā hatthi hatthinã yopica Kālā nãlā sitā rattā santi lohita kāpica. 122 Te sabbe nāgarājassa atthāya bhisamålakaü Phalapupphā dika¤ceva pariyesanti sabbadā. 123 Yadāca so nāgarājā kātuü udaka kãëakaü Otarato dake tassa sarãraüseta hatthinã. 124 Parimajjantānahā petvā dvebhaddāpica nahāpayi Udakatopi otiõõaü nāgarājaü chaddantakaü. 125 Alaükariüsu pupphehi uppalādãhi sabbaso Tāpisabbe na hāyitvā otiõõā parivārayuü. [SL Page 052] [\x 52/] 126 Tatoca so nāgarājā saparivāro vijambhayaü Nigrodhamåla māgantvā aņņhāsi nijaālaye. 127 Tatovadanti vattabbaü sakalantaü asesato Chaddanta jātakeyeva gahetabbaü vibhāvinā 128 Valāhakula sa¤jāto assarājā valāhako Sabbeseto mu¤jakeso kākasãso mahiddhiko. 129 Surattamukha pādoca bhãtānaü khema kārako Vātavegā kāsago seņņho ajāneyyo mahabbalo. 130 Cakkavāla parikkhitta pākāre paridhāviya Purebhattaü sakaņņhānaü pāpuõātihi sãghaso 131 Tato a¤¤e catuppadā santi seņņhāti sammatā. Sãhoca asabhoceva usabho nisabho pica. 132 Tesu sãho paõķusãho kālasãho catubbidho Tiõasãhoca kesaro munindena pakāsito. 133 Catubbidhesu sãhesu kesaro yeva uttamo Gavasahassa jeņņhako usabhoti vijāniyaü. 134 Gavasahassa jeņņhako nisabhotica sammato Gavasatasahassassa jeņņhako asabhomato. 135 Mahā bhāravaho eso sabba seto pasārito Asanipātasaddena akampanãya jātiko. 136 A¤ehica asaühãro ãdiso āsa bhuttamo Ete sabbe tiracchānā ahetu paņisandhikā. 137 Saddhamma sa¤¤ārahitā sadāubbigga jãvitā Satthārādesite dhamme neva sakkonti bujjhituü. Abhabbakāva tesabbe dukkhamåla sadā ahuü. 138 Evaü tiracchāna gatā sudukkhā dukkhena dukkhā vigatā bhavanti Evaühi ¤atvāna tiracchabhāvā sammā vimokkhāya careyya dhammaü Itisujanappasāda saüvegatthāyakate lokappadãpakasāre tiracchānagati niddesonāma Catuttho paricchedo. -------------- [SL Page 053] [\x 53/] 1 Athāparaü pavakkhāmi manussānaü gatimpica Munivuttānu sārena yathāsambhavato kathaü. 2 âdikappamhi sambhutā manutã nāmakā narā Tesaü apaccambhåtattā manussā tica vuccare. 3 Athāpã satisårattā brahmacariya yogato Mano ussanna metasaü tasmā manussa nāmakā. 4 Manussajāti sāma¤¤ā sabbo eka vidho bhave Bhabbā bhabba vasenete manussā duvidhā siyuü. 5 Ahetuka duhetuka tihetuka pabhedato Sabbe manussā tividhā bhavantãti vijāniyaü 6 Khattiya brāhmaõavessa suddavaõõappa bhedato Manussā catudhāhonti tatrādo khattiyo varo. 7 âdikappe mahārājā pu¤¤avanto mahiddhiko Mahājana sammatattā mahāsammata nāmako. 8 Khettādhipati bhutattā khattiyo ti ca nāmako Tassa puttotu rojo ca tassa tu vararojako. 9 Tathā kalyāõakādveca upoghatā duvetathā Mandhātā varamandhātā tato cetiya nāmako 10 Mucala kāmakā ceva mahāmucala nāmako Mucalindo sagaro ceva samuddo devaka nāmako. 11 Bharato bhagãratho ceva rucãca surucã pica Patāpo mahāpatāpo panādāca tathāduve. 12 Sudassano ca meru ca tathā eva duveduve Acchimā cā pirājāno tassaputtappa puttakā. 13 Asaükheyyā yukā ete aņņhavãsati bhåmipā Kusāvatiü rajagahaü mithilaücāpi āvasuü. 14 Tato sata¤ca rājāno chappa¤¤āsa¤ca saņņhica Caturāsãti sahassāni chattiüsāca tatopare. 15 Dvattiüsaü aņņha vãsa¤ca dvāvãsati tato pare aņņhārasa sattarasa pa¤cadasa catuddasa 16 Navasatta dvādasaüca pa¤cavãsa tato pare Pa¤ca visa¤ca dvāvãsa dvā dasaca navā pica. [SL Page 054] [\x 54/] Manussagatiniddeso. 17 Caturāsãti sahassāni makhādevā dikāpica Caturāsãti sahassāni kalārajanakādayo. 18 Soëasa yāva okkākā tassa puttapa puttakā Ime visuü vãsuü rajjaü kamato anu sāsayuü. 19 Okkāmukho jeņņha putto okkā kassaca rājino Nipuno candimā canda mukho ca sivisa¤jayo. 20 Vessantaro mahārājā jālãva sihavāhano [a] Sãhassaro ca iccete tassaputta paputtakā. 21 Dve asãti sahassāni sãhassarassa rājino Puttappa putta rājāno jayaseno tadantimo. 22 Ete kapilavatthusmiü sakyarājāti vissutā Sihahanu mahārājā jayasenassa atrajo. 23 Jayasenassa dhãtāca nāmenā si yasodharā Devadahe devadahasakko nāmāsibhåpati 24 A¤jano cātha kaccānā āsuü tassa sutā duve Mahesã āsi kaccānā ra¤¤o sãhahanussa sā 25 âsi a¤jana sakkassa mahesã sā yasodharā A¤janassa duve dhãtā māyā cātha pajāpati 26 Puttā duve daõķapāõi suppabuddho ca sākiyo Pa¤caputtā duve dhãtā āsuü sãhahanussatu. 27 Suddhodano dhotodano sakyā sukkāmitodanā Amitā pālitā [d] cāti ime pa¤ca ime duve. 28 Suppabuddhassa sakkassa mahesã amitā ahu Tassāsuü bhaddakaccānā devadatto duve sutā. 29 Māyā pajāpatã ceva suddhodana mahesiyo Suddhodana mahāra¤¤o putto māyāya nojino 30 Mahāsammata vaüsamhā asambhinno mahāmuni Evaü pavatte sa¤jāto sabbakhattiya muddhani. 31 Siddhatthassa kumārassa bodhisattassa tassatu Mahesã bhaddakaccānā putto tassā ti rāhulo ----------------------------------------------------- [A] pamitā, a¤¤attha. [B] sivibāhano-potthakesu. [SL Page 055] [\x 55/] 32 Bimbisāro ca siddhattha kumāroca sahāyakā Ubhinnaü pitaro cāpi sahāyā eva te ahuü 33 Bodhisatto bimbisārā pa¤ca vassādhiko ahu. Ekånatiüso vayasā bodhisatto bhinikkhami. 34 Padahitvāna chabbassaü bodhiü patvā kameõa ca Pa¤catiüsotha vayasā bimbisāra mupāgami. 35 Bimbisāro paõõarasa vasse sa pitarāsayaü Abhisitto mahāpu¤¤o patto rājassa tassatu. 36 Patte soëasame vasse satthā dhamma madesayã Dvepaõõāseva vassāni rajjaü kāresi so pana 37 Rajje samāpaõõarasa pubbe jinasamāgamā Sattatiüsa samātassa dharamāne tathāgate. 38 Bimbisāra suto jāta sattu taü ghatiyā mari Rajjaü dvattiüsa vassāni mahāmittadu kārayi. 39 Ajātasattuno vasse aņņhame muni nibbuto Pacchā so kārayã rajjaü vassāni catu vãsati. 40 Pa¤canetto jino pa¤ca cattāëãsa samāsamo hatvā sabbāni kiccāni katvā lokassa sabbathā. 41 Kusinārāya mallānaü yamasālāna mantare. Uttarasãsakaü katvā supa¤¤atte mahārahe. 42 Nipanno dakkhiõā passā sãhaseyyaü mahāmuni Dhātubheda mabheda¤ca dhātuyā pāņihāriyaü 43 Kāretuü so adhiņņhāya visākhapuõõamāsiyaü Parinibbāyi sambuddho bhumicālo mahā ahå. 44 Pāņihãrā bahå honti accherāca bahå tadā Tadā te mallarājāno samāgantvā kutåhalā. 45 Rodantā paridevantā katvā påjaü anappakaü Sattāhaü sādhukãëanaü kārāpetvāna sabba so. 46 Ahatehi ca vatthehi kappāsa picunā saha Jinaü pa¤ca satakkhattu veņhayitvāna sādhukaü. 47 Sattaratana cittāya sovaõõa ma¤jusāyatu Pakkhipitvāna påjentā makuņabandhana cetiye. [SL Page 056] [\x 56/] 48 Visuttarasatucchamhi citake candanāmaye âropayitvā jhāpesuü sarãraü satthuno pana 49 Sammā anavasesa¤ca jhāyã dhātåca sissayã Sabbantovatthakaü cekaü sabba bāhiramekakaü. 50 Dve najjhāyiüsu vatthāni sesā jhāyiüsu sabbaso Chādetvā sakalaü dhātu sobhantã yeva tiņņhare. 51 Uõhãsaü catudāņhā ca akkhakā dve ca satthuno Asambhinnā vimāsatta sesā bhinnāca dhātuyo. 52 Bhinnamuggappamāõāca bhinnataõķula sannibhā Mahantā majjhimā ceti khuddakā sāsasåpamā. 53 Mahantā suvaõõa vaõõā ca majjhimā muttikāppabhā Khuddakā makulāvaõõā tidhā bhijjhiüsu dhātuyo. 54 Aņņha sārãrikāthåpā navamo tumbacetiyo Dasamaīgārathåpo ca ete seņņhasukhappadā. 55 Aņņhadoõā cakkhumato sarãrā Sattadoõaü jambudãpe mahenti Eka¤cadoõaü purisuttamassa Rāmagāme nāgarājā mahenti. 56 Ekādāņhā tidasapure ekānāgapure ahu Ekāgandhāravisaye ekāsi puna sãhale. 57 Kesā lomādikā dhātu adaķķhā honti te pica Devā hariüsu ekekaü cakkavālaü paramparā. 58 Mahākassapa nāmo so dighadassã mahāmuni Anāgate chandavatā kātuü dhātuü nidhāpayã. 59 Ajātasatturājā pi therassa vacanampati Dhātunidhāna matulaü akāsi kusalatthiko. 60 Tassa putto dayabhaddo ghātitvā taü narādhipaü Rajjaü soëasavassāni kāresi mittaduhiko. 61 Udayabhaddaputto taü ghātetvā anuruddhako Anuruddhassa puttotaü ghātetvā muõķa nāmako. 62 Mittadduno dummatino te pirajjamakārayuü Tesaü ubhinnaü rajjesu aņņhavassānatikkamuü. ---------------------------------------------------------- [A] kumbha-a¤¤attha. [SL Page 057] [\x 57/] 63 Muõķassa putto pitaraü ghātetvā nāgadāsako Catuvãsati vassāni rajjaü kāresi pāpako. 64 Pitughātakavaüsoya miti kuddhātha nāgarā Nāgadāsakarājānaü apanetvā samāgatā. 65 Susunāgoti pa¤¤ātaü amaccaü sādhusammataü Rajje samabhi si¤ciüsu sabbesaü hitamānasā. 66 So aņņhārasavassāni rājā rajjamakārayi Kāëāsoko tassa putto aņņhavãsati kārayi. 67 Atãte dasame vasse kāëāsokassa rājino Sambuddhaparinibbāõā evaü vassa sataü ahu. 68 Tadā vesāliyā bhikkhå dasasahassā samāgatā Dasavatthåni dãpentā 'akaüsu dhammasaügahaü. 69 Te sabbe pica maddetvā yasaserā dayo puna Sattā satā arahantā akaüsu dhammasaügahaü 70 Kāëāsokassa puttātu ahesuü dasabhātukā Dvāvãsati te vassāni rajjaü samanusāsayuü. 71 Navanandā tato āsuü kameneva narādhipā Te pi dvāvãsavassāni rajjaü samanusāsayuü. 72 Moriyānaü khattiyānaü vaüsajātaü sirãdharaü Candaguttoti pa¤¤ātaü bhaõaka [a] brāhmaõo tato. 73 Navamaü dhananandaü taü ghātetvā caõķakodhasā Sakala jambudãpamhi rajje samabhi si¤ci so. 74 So catuvãsati [b] vassāni rājā rajjamakārayã Tassa putto bindusāro aņņhavãsati kārayã. 75 Bindusāra sutā āsuü sataü ekoca vissutā Asoko āsi sabbesu uggatejo mahiddhiko. 76 Vemātika bhātareso hantvā ekånakaü sataü Sakale jambudãpamhi ekarajjamapāpuõi 77 Jinanibbāõato pacchā pure tassābhisekaho Aņņhārasavassa satadvaya mevaü vijāniyaü. ---------------------------------------------- [A] cāõakko-a¤¤attha. [B] catuttiüsa-mahāvaüse. [SL Page 058] [\x 58/] 78 Patvā catåhi vassehi ekarajjaü mahāyaso Pure pāņaliputtasmiü attānaü abhisi¤cayã. 79 Abhisekānu bhāvena ākāse bhåmiyaü pica Yojane yojane niccaü āõā pavattitā ahu. 80 Anotattā dakakāje aņņhānesuü dine dine. Tato aņņha ghaņe niccaü bhikkhusaüghassa dāpayã 81 Dve ghaņe saņņhimattānaü tepiņaka bhikkhunaü dade Dve asandhimittāya deviyā dāpayã sadā 82 Cattāroca ghaņe niccaü attanā paribhu¤jati Nāgalatādantakaņņhaü ānesuü himavantato. 83 Soëasitthisahassānaü saņņhisahassa bhikkhuno Yena devasikaü danta poõa kiccaü nipaccati. 84 Agadāmalaka¤ceva tathāgada harãtakã Tatova ambapakka¤ca vaõõagandharasuttamaü. 85 Tathā chaddantadahato pa¤cavaõõaü nivāsanaü Pāvāraõampi ānesuü pãtaka hatthacolakaü. 86 Dibbannapānakaü niccaü āhariüsuca devatā Sumanaü pupphathālakaü [a] asuttaü dibbagandhakaü 87 Vilepanaü ca a¤jana¤ca nāgabhavanato haruü Chaddantadahano navuti vāha sahassataõķulā. 88 Divase divase såkā āharantica sabbadā Te sabbe måsikā ceva karonti nitthusaü tato. 89 Te sabbe taõķulā suddhā akhaõķā akaõaüpica Taõķulehica teheva bhattaü rājakule ahu. 90 Akaüsu satataü tassa madhåni madhumakkhikā Tathā kammārasālāsu acchā kåņā pahārayuü. 91 Karavãkā sakuõikā manu¤¤ā madhurassarā Akaüsu tassa gantvāna ra¤¤o madhura vassitaü. 92 Rājābhisitto so'soko kaõiņņhaü tissanāmakaü Bhātikaü sodariyakaü uparajje bhisi¤cihi. 93 Evaü aneka iddhãhi sampanno so mahãpati Ekasmiü divase soõõa saükhalikaü vipesiya [SL Page 059] [\x 59/] 94 Catunnaü tãtabuddhānaü adhigata sudassanaü Kappāyukaü kālanāmaü nāgarājāna māniya 95 Setacchattassa heņņhāva pallaīke ratanāmaye. Nisãdāpiya sammāva pupphagandhehi påjito. 96 Soëasitthi sahassehi samantā laīkatehi so Parikkhipitvā sammāva evamāha mahāyaso. 97 Nāgarājatuvaü dāni sambuddhassa sirãmato Råpaü imesaü akkhãnaü sammā pātukarohi'ti. 98 Vatvā kālena nimmitaü sabbalakkhaõa maõķitaü Vyāmappabhāparikkhittaü anekasata vimhayaü. 99 Taübuddharåpaü sattāhaü akkhipåjāya påjayã Dassitaü nāgarājena satthu råpaü suvimbhayaü 100 Jãvamānaka buddhassa råpaü kãdisaü bhave Iti vatvāna so rājā saddho āsi pasannako 101 Tato nigrodha therassa ovāde ca patiņņhiya Asokārāmakaü nāma katvā seņņhaü vihārakaü. 102 Saņņhisahassa bhikkhånaü bhojāpesi ca sabbadā Sakale jambudãpamhi caturāsãti sahassake 103 Nagare caturāsãti sahassāni vihārake Caturāsãti sahassāni cetiyānica kārayi 104 Dhammakkhandhaü påjanatthaü dhammeneva mahãpati Chanavutikoņidhanaü ekadine visajjiya. 105 âõāpetvā amacce so ekeka nagare pana Ekeka¤ca vihārantu kārāpethāti pesiya, 106 Saya¤ca asokārāme vihāratthāya ārabhi Indaguttaü mahiddhikaü kammādhiņņhāya kammani. 107 Saügho adāsi theropi yaü yaü kammaü na niņņhati. Attano ānubhāvena taü taü niņņhāpayã sadā. 108 Evaühi tãhi cassehi kammaü niņņhāpayã tadā Sabbehi nagareheva ekadivasa mevaca 109 Paõõāni sampāpuõiüsu taü ra¤¤o paņivedayuü Taü sutvāna mahārājā hutvā pasanna mānaso. [SL Page 060] [\x 60/] 110 Mahabheriü [a] carāpesi satthu sāsana māmako Ito sattadivasānaü accayena bhavissati. 111 Vihārassa maho sabbe aņņhasãlaü samādiya Anto bahica nagare påjaü samārabhantuti. 112 Tato satta divasānaü accayena mahãpati Caturaīginisenāya samantā parivārito. 113 Agamāsi sakārāmaü bhindanto viya mediniü Saüghamajjhamhi aņņhāsi vanditvā saüghamuttamaü. 114 Tasmiü samāgame āsuü asãti bhikkhu koņiyo Ahesuü satasahassā tesaü khãõāsavāyatã 115 Navuti satasahassāni āsuü bhikkhuniyo tahiü Khãõā savā bhikkhuniyo sahassaü āsi tā sutu. 116 Lokavivaraõaü nāma pāņihãra makaüsu te Khãõāsavā pasādatthaü dhammāsokassa rājino 117 Caõķāsokoti ¤āyittha pure pāpena kammunā Dhammāsokoti ¤āyittha pacchā pu¤¤ena kammunā. 118 Samuddapariyantaü so jambudãpaü samantato Passã sabbavihāreca nānāpåjā vibhåsite. 119 Atãva tuņņho te disvā saüghaü pucchi nisãdiya Kassa bhante pariccāgo mahā sugatasāsane. 120 Thero moggali putto so ra¤¤o pa¤haü viyākari Dharamāne pi sugate natthi vāgã tayā samo. 121 Taü sutvā vacanaü bhiyyo tuņņho rājā apucchitaü Buddhasāsanadāyādo hoti kho mādiso iti 122 Thero ca rājaputtassa mahindasso panissayaü Tatheva rājadhitāya saīghamittāya pekkhiya 123 Sāsanassābhi vuddhiü ca taü hetuka mavekkhiya Paccābhāsatha rājānaü so sāsana dhuraüdharo. 124 Tādiso pi mahācāgã dāyādo sāsanassa na Paccayadāyako yeva uccate manujādhipa. ---------------------------------------------------- [A] mahābheriü-potthakesu. [SL Page 061] [\x 61/] 125 Yotu puttaü dhãtaraüvā pabbajjāpeti sāsane So sāsanassa dāyādo hoteva dāyako pica. 126 Sāsanassātha dāyāda bhāvamicchaü mahãpati Mahindaü saīghamitta¤ca ņhite tattha apucchatha. 127 Pabbajissatha kiü tātā pabbajjā mahatã matā Pituno vacanaü sutvā pitaraü te abhāsisuü. 128 Ajjeva pabbajissāma sace tvaü deva icchasi Amha¤ca lābho tayha¤ca pabbajjāya bhavissati. 129 Uparājassa pabbajjā kālato pabhåtihi so Pabhuti aggibrahmassa pabbajjākata nicchayā. 130 Uparajjaü mahindassa dātukāmo pi bhåpati Tato pi adhikā sāti pabbajjāyeva roca yi. 131 Piyaü puttaü mahinda¤ca buddharåbalerito [a] Pabbajjāpesi sumati saüghamitta¤ca dhãtaraü. 132 Tadā vãsati vasso so mahindo rājanandano Saüghamittā rājadhãtā aņņhārasa samātadā. 133 Tadaheva ahåtassa pabbajjā upasampadā Pabbajjā sikkhādāna¤ca tassā ca tadahe ahu. 134 Upajjhāyo kumārassa ahu moggaliyātrajo Pabbājesi mahādeva tthero majjhantiko pana. 135 Kammavācaü akā tasmiü yo pasampadamaõķale Aharattaü susampatto pabhinna paņisambhido 136 Saüghamittā yupajjhāyā dhammāpālāti vissutā âcariyā āyupālãti kāle sāpi anāsavā. 137 Ubho sāsana pajjotā laīkādãpopa kārino Chaņņhe vasse pabbajiüsu dhammāsokassa rājino. 138 Mahāmahindo vassehi tãhi dãpappasādako. Piņakattaya muggaõhã upajjhāyassa santike. 139 Sābhikkhunã candalekhā mahindabhikkhu såriyo Sambuddha sāsanākāsaü tosadā sobhayuü tadā[a] -------------------------------------------------- Buddharåpaü baleritaü-potthakesu. [SL Page 062] [\x 62/] 140 Devānampiya tisso ca laīkādãpamhi issaro. Asoko dhammarājāca etā diņņhasahāyakā 141 Bhavanti tasmā hi yeva asoko so mahãpati Attano pu¤¤atejena uppannaü vividhaü dhanaü. 142 Dussādika¤ca vividhaü bhesajjaü a¤janādikaü Lohitacandana¤cā pi pesesi tassa rājino. 143 Pesetvā saraõatta¤ca buddhādi ratanattaye Kārāpesi mahārājā attanā samakaü piyo. 144 Pubbe kira tayo āsuü bhātaro madhuvāõijā Eko madhuü vikkiõāti āharanti madhuü duve. 145 Paccekabuddhe bhikkhante madhutthaü kumbhadāsikā Madhuņņhānaü padassesi sakahatthaü pasāriya. 146 Vaõijjo so madhuü datvā patthesi ekarajjakaü Dāsi savattakaü datvā mahesittamapanthayi. 147 Dve bhātaropi āgantvā sutvā taü kāraõaü tadā Abhāsitabbaü bhāsitvā pacchā te anumodisuü. 148 Asoko madhudo tesu mittā devãtu ceņikā Caõķālavādã nigrodho tisso so pāravādiko. 149 Jambudãpe rājavaüso dãpito paņipāņiyā Evaüca jambudãpamhi kathetvā rājavaüsakaü. 150 Laükādãpe rājavaüsaü kathessāmi samāsato Vaīgesu vaīganagare vaīgarājā ahu pure. 151 Kāliīgara¤¤o dhãtā'si mahesã tassa rājino So rājā deviyā tassā ekaü alabhi dhãtaraü. 152 Nemittā byākaruü tassā saüvāsaü migarājino Atãva råpinã āsã atãva kāmagiddhinã 153 Teneva deviyā cāpi lajjāyāsi jigucchitā Ekākinã sā nikkhamma sericāri sukhatthinã. 154 Satthena saha a¤¤ātā agā magadhagāminā Lāëaraņņhe aņaviyā sãho satthamabhiddhavi. ---------------------------------------------- [A] te sadā-potthakesu. [SL Page 063] [\x 63/] 155 A¤¤attha sesā dhāviüsu sãhāgatadisaü tu sā Gaõhitvā gocaraü sãho gacchaü disvā tamāgataü. 156 Ratto upāga lālento naīguņņhaü paõõakaõõake Sā taü disvā saritvāna nemittavacanaü pure. 157 Abhãtā tassa aīgāni ra¤jayanti parāmasi Tassā phassenātiratto piņņhiü āropiyāsu taü. 158 Sãho sakaguhaü gantvā tāya saüvāsa mācarã Tena saüvāsa manvāya kālena yamake duve. 159 Putta¤ca dhãtara¤cāpi rājadhãtā janesi sā Puttassa hatthapādāsuü sãhākārā tato akā. 160 Nāmena sãhabāhuü taü dhitaraü sãhasãvaliü Putto soëasavasso so mātaraü pucchi saüsayaü 161 Tuvaü pitā ca no amma kasmā a¤¤ādisā iti Sā sabbamabravã tassa kinnu yāmāti sobravã 162 Guhaü thaketi tāto te pāsāõenāti abravi Mahāguhāya thakanaü khandhenādāya so akā. 163 Ekāheneva pa¤¤āsa yojanānaü gatāgataü Gocarāya gate sãhe dakkhiõasmiühi mātaraü 165 Vāme kaniņņhaü katvāna tato sãghaü apakkami Nivāsetvāna sākhaüte paccantagāma māgamuü 166 Nisinno tarumåle so kammantaü saüvidhāpayaü Disvā te pucchi tāvoca aņavivāsino mayaü. 167 Iti so dāpayã tesaü vatthāni dhajinãpati Tāni hesuü uëārāni bhattaü paõõesu dāpayã. 168 Suvaõõa bhājanā nāsuü tesaü pu¤¤ena tāni'pi Tena so vimbhito pucchi kenu tumhe camåpati. 169 Tassa sā jāti gottāni rājadhitā nivedayã Pitucchādhãtaranti so ādāya dhajanã pati. 170 Gantvāna vaüganagaraü saüvāsaü tāya kappayã Sãhopi migarājā so guhāyaü puttake'pica [SL Page 064] [\x 64/] 171 Dāra¤cāpi apassitvā mahādukkhena pãlito Anvesaü puttadāraü so gāmesu nigamesu ca. 172 Pattaü taü manujā disvā palāyiüsu ito tato Tato sabbe samāgantvā ra¤¤o taü paņivedayuü 173 Sãho pãëeti teraņņhaü taü deva paņisedhayāti Taü sutvāna mahārājā mahāyodhe mahabbale. 174 Mahāsakkāraü katvāna idaü vacana mabravã Tumhesu tātā konāma sãhaü gaõhitu mussahe 175 Iti vutte tu sabbe'pi tuõhi āsuü tato pana Nisedhanaü alabhanto hatthikkhandhagataü pure. 176 "âdetu sãhādāyãti" sahassaü so pavārayã Tatheva deva sahassāni tãniapi narissaro. 177 Tato ca so sãhabāhu mātaraü etadabravi Amma dhanaü gahetvāna sãhaü ghāte mahaü iti 178 Dvãsu vāresu vāresi mātā sãhabhujaü sutaü Aggahã tatiye vāre sãhabāhu apucchiya. 179 Mātaraü tisahassaü taü ghātetuü pitaraü sakaü Ra¤¤o kumāraü dassesuü taürājā etadabravã 180 Gahito yadi sãho te dammiraņņhaü taveva ca So gantvāna guhādvāraü sãhaü disvāna ārakā. 181 hitaü putta sinehena vijjhituü taü saraü khipi Saro nalāņamāhacca mettacittena tassatu. 182 Kumārassa pādamåle nivatto pati bhåmiyaü Tathāpi yāva dutiyaü tato kujjhi migādhipo 183 Tato khitto saro tassa kāyaü nibbhijja nikkhami. Sakesaraü sãhasãsaü ādāya sa puraü agā 184 Matassa vaīgarājassa sattāhāni tadā ahu Ra¤¤e aputtakattā ca patãtā cassa kammunā. 185 Sutvā ca ra¤¤o nattattaü saüjānetvā ca mātaraü Amaccā sannipatitā akhilā ekamānasā. 186 Sihabāhu kumāraü taü 'rājā hohã"ti abravuü So rajjaü sampaņicchitvā datvā taü sakamātuyā. [SL Page 065] [\x 65/] 187 Sãhasãvalã mādāya jātabhåmiü gato sayaü Nagaraü tattha māpesã sãhapuranti nāmakaü. 188 Ara¤¤e yojana sate gāme cāpi nivesayã Lāëaraņņhe pure tasmiü sãhabāhu narādhipo 189 Rajjaü kāresi katvāna mahesiü sãhasivaliü Mahesã soëasakkhattuü yamakeca duve duve 190 Putte janayi kāle sā vijayo nāma jeņņhako Sumitto nāma dutiyo sabbe dvattiüsa puttakā. 191 Kālena vijayaü rājā uparajjebhisi¤cayã Vijayo visamācāro āsi tamparisāpica 192 Sahassāni anekāni dussahāni kariüsu te Kuddho mahājano ra¤¤o tamatthaü pativedayã. 193 Rājā te sa¤¤apetvāna puttaü ovadi sādhukaü Sabbaü tatheva dutiyaü ahosi tatiyaü pana. 194 Kuddho mahājano āha puttaü ghātehi te iti Rājātha vijayaü pattaü parivārehi tassa te. 195 Sattasatāni purise kāretvā addhamuõķake Nāvāya pakkhipitvāna vissajjāpesi sāgare. 196 Tathā tesa¤ca bhariyāyo tathevaca kumārake Visuü visuü te vissaņņhā purisitthi kumārakā. 197 Visuü visuü dãpakamhi okkamiüsu vasiüsuca Naggadãpo'ti [a] ¤āyittha kumārokkanta dãpako 198 Mahilokkantadãpotu mahilo dãpako [b] iti Suppārake pattanamhi vijayo pana okkami. 199 Parisā sāhasenettha bhãto nāvaü punāruhi Laīkaü so vijayo nāma sãhabāhu narindajo. 200 Kumāro buddhaseņņhassa patto nibbāna vāsare Patvā sabba¤¤utaü buddo katvā lokahitaü tato. 201 Parinibbāõa ma¤camhi nibbuto lokanāyako Devatā santipātamhi mahantamhi mahāmuni. 202 Sakkaü tattha samãpaņņhaü avoca vadataü varo Vijayo lāëavisayā sãhabāhu narindajo. ------------------------------------------ [A] niggarepo'ti-potthake. [B] mahindadãpakā-mahāvaüse. [SL Page 066] [\x 66/] 203 Eso laīkamanuppatto bhaccasattasatānugo Patiņņhissati devinda laükāyaü mama sāsanaü. 204 Tasmā saparivāraü taü rakkha laīka¤ca sādhukaü. Tathāgatassa devindo vācaü sutvāva sādaro. 205 Devāyuppalavaõõassa laīkārakkhaü samappayã Sakkena uttamatto so laīkāmāgamma sajjukaü. 206 Paribbājaka vesena rukkhamålaü upāvisi Vijayappamukhā sabbe taü upecca apucchiüsu. 207 Ayaü bho konu dãpoti laīkādãpoti so bravã Sa sanni manujā ettha naca hessati vo bhayaü. 208 Iti vatvā kuõķikāya te jalena nisi¤ciya Sutta¤ca tesaü hatthesu lagetvā nabhasāgamā 209 Dassesi soni råpena paricārika yakkhiõã Eko taü vāriyantepi rājaputte tamanvagā. 210 Gāmammi vijjamānamhi bhavanti sunakhā iti Tassā ca sāminã tattha kuveõã nāmayakkhiõã. 211 Nisãditvā rukkhamåle kantantã tāpasã viya Disvāna so pokkharaõiü nisinnaü taü ca tāpasiü. 212 Tattha nahātvā pivitvā ca ādāyaca mulālaye Vāri¤ca pokkhareheva uņņhāsã sā tamabravi. 213 "Bhakkhosi mama tiņņhā"ti aņņhā baddhova so naro Parittasuttatejena bhakkhituü sā nasakkuni. 214 Yāciyantopi taü suttaü nādā yakkhiõiyā naro Taü gahetvāna bandhitvā kāsuyā khipi yakkhiõã 215 Yathā eko tathā tathā oķķi sattasatāni pi Anāyantesu sabbesu vijayo bhayasaīkito 216 Pa¤cāyudhena sannaddho gantvā pokkharaõiü tato Apassi muttiõõapādaü passi ta¤ceva tāpasiü 217 Imāya khalu bhaccā me gahitānå ti cintiya Kinnapassi bhacce me bhoti tvaü iti āha taü. 218 Kiü rājaputtabhaccehi piva nahāyā ti āha sā Yakkhiõã tāca jānāti mama jātinti nicchito. [SL Page 067] [\x 67/] 219 Saüvadhāmiti taü vatvā dhanuü sandhāyupāgato Yakkhiü ādāya gãvāya anāgatabhayena so 220 Vāma hatthena kesesu gahetvā dakkhiõena tu. Ukkhipitvā asiü āha macce me dehi dāni taü 221 Māremãti bhayaņņāsā jãvitaü yāci yakkhiõã Dehi me jãvitaü sāmi rajjaü dassāmi te ahaü. 222 Karissāmitthi kiccaü ca a¤¤aü ki¤ci yathicchitaü Adubbhatthāya sapathaü tassā sā yakkhiõã akā. 223 ânehi macce sãghanti uttamattāva sā nayi "Ime chātā"ti vuttā sā taõķulādãni niddisi. 224 Bhakkhitānaü vāõijānaü nāvaņņhaü vividhaü bahuü Bhaccā te sādhayitvāna bhattāni bya¤janāni ca. 225 Rājaputtaü bhojayitvā sabbe cāpi abhu¤jisuü Dāpitaü vijayenaggaü yakkhi bhu¤jiya pãõitā. 226 Soëasavassikaü råpaü māpayitvā manoharaü Rājaputtaü upāga¤chi sabbābharaõa bhåsitā. 227 Māpesi rukkhamålasmiü sayana¤ca mahārahaü. Sāniyā suparikkhittaü vitānasamalaīkataü. 228 Taü disvā rājatanayo pekkhaü atthamanāgataü Katvāna tāya saüvāsaü nipajji sayane sukhaü. 229 Sāniü parikkhipitvāna sabbe bhaccā nipajjasuü Rattiü turiyasadda¤ca sutvā gãtarava¤ca so. 230 Apucchi sahasemānaü "kiü saddo" iti yakkhiõiü Rajjaü ca sāmino deyyaü sabbe yakkhe ca ghātiya. 231 Manussa vāsakaraõā yakkhā maü ghātayanti hi Iticintiya yakkhãsā abravã rājanandanaü. 232 Sirãsa vatthunāmetaü sāmi yakkhapuraü iti Tattha jeņņhassa yakkhassa laīkānagara vāsino. 233 Kumārikā idhānãtā tassā mātā ca āgatā âvāhamaīgale tasmiü sattāhaü ussavo mahā. 234 Vattate tattha saddoyaü mahā hesa samāgamo Ajjeva yakkhe ghātehi nahi sakkā ito paraü. [SL Page 068] [\x 68/] 235 So āhā dissamāne te ghātessāmi kathaü ahaü Tattha saddaü karissāmi tena saddesa ghātaya. 236 âyudhaü menubhāvena tesaü kāye patissati Tassā sutvā tathā katvā sabbe yakkhe aghātayi. 237 Sayampi laddhavijayo yakkharājapasādhano Pasādhanehi sesehi taü taü bhaccaü pasādhayã. 238 Katipāhaü vasitvettha tambapaõõi mupāgami Māpayitvā tabbaõõi nagaraü vijayo tahiü. 239 Vasi yakkhiõiyā saddhiü amaccaparivārito. Nāvāya bhåmimotiõõā vijayappamukhānarā. 240 Kilantā pāõinā bhåmi ālambiya nisãdisuü Tamba bhåmirajophuņņhā tambapāõi yato ahu. 241 So dese ceva dãpoca tambapaõõi tato ahu. Sãhabāhu narindo so sãhaü ādinnako iti 242 Sãhaëo tena sambandhā ete sabbeva sãhaëā Tattha tattha ca gāme te tassā maccā nivesayuü 243 Anurādhanāmagāmo kadambanadisantike Gambhiranadiyā tãre upatisso purohito 244 Upatissagāmaü māpesi anurādhasusa uttare Ujjeniü uruvela¤ca vijitaü nagaraü tathā. 245 A¤¤e tayo amaccātu māpayiüsu visuü visuü Nivāsetvā janapadaü sabbe maccā samecca taü. 246 Avacuttha mayaü sabbe icchāma tamabhisi¤cituü Iti vutto rājaputto na icchi abhisi¤canaü 247 Vinā khattiya ka¤¤āya abhisekaü mahesiyā Athā maccā sāmino te abhiseke katādarā. 248 Dukkaresupi kiccesu tadatthaü yeva cintiya Paõõākāre mahārahe maõi muttādike bahu. 249 Gāhāpayitvā pāhesuü dakkhiõaü madhurampuraü Paõķurājassa dhitutthaü sāmino sāmibhattino. 250 A¤¤esa¤cāpi dhitutthaü amaccānaü janassa ca Sãghaü nāvāca gantvāna dåtā te madhurampuraü. [SL Page 069] [\x 69/] 251 Paõõākāra¤ca lekha¤ca tassa ra¤¤o adāpayuü Tato rājā amaccehi mantayitvā sadhãtaraü. 252 Pāhetukāmo maccānaü a¤¤esa¤cāpi dhãrato. Laddhā ånasataü ka¤¤ā atha bheriü carāpayã. 253 Laīkāya dhãtugamanaü icchamānā narā idha Nivāsayitvā dviguõaü gharadvāresu dhãtaro. 254 hapentu tena liīgena ādiyissāma tāiti Evaü laddhā bahå ka¤¤ā tappayitvāna taü kulaü 255 Sampanna sabbā laīkāraü dhãtaraü saparicchadaü. Sabbā tā laddhasakkārā ka¤¤āyo ca yathārahaü. 256 Rājārahaüca hatthassa rathapesiya kārake Aņņhārasannaü seõãnaü sahassaü ca kulāni so. 257 Lekhaü datvāna pāhesi vijayassa jitārino Mahātitthe otariüsu sabo pica mahājano. 258 Teneva pattanaü taõhi "mahātitthaü"ti vuccati Vijayassa duve puttā tassā yakkhiõiyā ahu. 259 Rājaka¤¤āgamaü sutvā vijayo āha yakkhiõiü Gacchidāni tuvaü bhoti ņhapetvā puttake duve 260 Manussā amanussehi bhāyantãhi sadā iti Taü sutvā yakkhabhayato bhãtaü taü āha yakkhiõiü 261 Mā cintayi sahassena dāpayissāmi te baliü Punappunaü taü yācayitvā ubho ādāya puttake. 262 Bhãtāpi sā maraõato laīkāpura mupāgami Putte bahi nisãdetvā sayaü pāvisi taü puraü. 263 Sa¤jānitvāna taü yakkhiü paviņņhaü nagaraü pana Saükhubhiüsu pure yakkhā eko sāhasiko pana. 264 Ekapāõippahārena māresi yakkhiõiü tadā Tassā tu mātulo yakkho nikkhamma nagarābahi. 265 Disvā te dārake pucchi tumhe kassa sutā iti Kuveõiyāti sutvāna mātā vo māritā idha 266 Tumhe pi disvā māreyyuü palāyātha lahuü iti Aguü sumanakåņaü te palāyitvā tato lahuü. [SL Page 070] [\x 70/] 267 Vāsaü kappesi jeņņho so putto tāya kaõiņņhiyā Putta dhãtāhi vaķķhitvā rājānu¤¤āya te vasuü 268 Paõķurājassa dåtā te paõõākāre samappayuü Vijayassa kumārassa rājadhãtādikāca tā. 269 Katvā sakkāra sammānaü dåtānaü vijayo pana âdāyathārahaü ka¤¤ā amaccānaü janassa ca. 270 Yathāvidhi ca vijayaü sabbe maccā samāgatā. Rajje samabhi si¤ciüsu kariüsuca mahāchanaü. 271 Tato so vijayo rājā paõķurājassa dhãtaraü Mahatā parihārena mahesitte bhisecayi. 272 Dhanāni so amaccānaü adāsi sasurassatu Anuvassaü saīkhamuttaü paõõākāraü apesayã. 273 So tambaõõi nagare dhammena vijayo tadā Aņņhatiüsa samāyeva rajjaü kāresi bhåpati. 274 Vijayo so mahārājā vaye antimake ņhito Iti cintayi vuddhohaü naca vijjati me suto. 275 Kicchena vāsitaü raņņhaü nasseyya mama accaye âõāpeyyaü rajjahetu sumittaü bhātaraü mama. 276 Athā maccehi mantetvā lekhaü tattha visajjayi Lekhaü datvāna vijayo nacirena divaü gato. 277 Tasmiü mate amaccāte pekkhantā khattiyāgamaü Upatissagāme ņhatvāna rajjaü samanusāsayuü 278 Mate vijayarājamhi khattiyā gamanā purā Ekaü vassaü ayaü laīkā dãpo āsi arājiko. 279 Tasmiü sãhapure tassa sãhabāhussa rājino Accayena sumitto so rājā tassa suto ahu. 280 Tassa puttā tayo āsuü maddarājassa dhituyā Dåtā sãhapuraü gantvā ra¤¤o lekhaü adaüsu te. 281 Lekha sutvāna so rājā putto āmantayã tayo Ahaü mahallako tātā eko tumhesu gacchatu. 282 Laīkaü nekaguõaü kantaü mama bhātussa santakaü. Tassaccayena tattheva rajjaü kāretu sobhanaü. [SL Page 071] [\x 71/] 283 Kaõiņņhako paõķuvāsu devo rājakumārako Gamissāmãti cintetvā ¤atvā sotthi gatimpica. 284 Pitarā samanu¤¤āto dvattiüsā maccadārake âdāya āruhã nāvaü paribbājakaliīgavā 285 Mahākandara najjāte mukhadvāramhi otaruü. Te paribbājake disvā jano sakkari sādhukaü. 286 Pucchitvā nagaraü ettha upayantā kamena te Upatissagāmaü sampattā devatā paripālitā. 287 Amaccānumato macco pucchi nemittakaü tahiü Khattiyā gamanaü tassa so vyākāsi parampica 288 Sattame divase yeva te paribbājake tahiü Patte disvāna pucchitvā amaccā te vijāniya. 289 Sattame divase yeva te paribbājake tahiü Patte disvāna pucchitvā amaccā te vijāniya. 290 Taü paõķuvāsudevaü te laīkārajje samappayuü Mahesiyā abhāvā so natāva abhisecayi. 291 Amitodana sakkassa paõķusakko suto ahu Ĩatvā vināsaü sakyānaü so ādāya sakaü janaü 292 Gantvā a¤¤ātavesena gaügāpāraü tahiü puraü Māpetvā tattha kāresi rajjaü satta sutelabhi. 293 Dhãtā kaõiņņhikā āsi bhaddakaccāna nāmikā Sovaõõamaya itthãva suråpā abhipatthitā. 294 Tadatthaü sattarājāno paõõākāre mahārahe. Pesesuü rājino tassa bhãto rājåhi so pana. 295 Ĩatvāna sotthigamanaü abhiseka phalampi ca Saha dvattiüsa itthãhi nāvaü āropiyāsu taü. 296 Gaīgāyaü khipi gaõhantu pahu me dhãtaraü iti Gahetuü te nasakkhiüsu nāvā sā pana sãghagā 297 Dutiye divase yeva goõagāmaka pattanaü Pattā pabbajitā kārā sabbā tā tattha otaruü. 298 Pucchitvā nagaraü ettha tā kamena payantiyo Upatissagāmaü sampatvā devatā paripālitā. [SL Page 072] [\x 72/] 299 Nemittikassa vacanaü sutvā tatthāgatāpi tā Disvā amacco pucchitvā ra¤¤o santika mappayã. 300 Taü paõķuvāsudevaü te amaccā suddhabuddhino Rajje samabhisi¤ciüsu puõõasabba manorathā. 301 Bhaddakaccāna nāmaü taü rājaka¤¤aü suråpiniü Tassa ra¤¤o mahesitte abhisiü¤ciüsu nāgarā. 302 Mahesã janayã putte dasa ekaü ca dhãtaraü Sabbajeņņho bhayo nāma cittānāma kaõiņņhikā. 303 Passitvā taü viyākaüsu brāhmaõa mantapāragā Rajjahetu suto assā ghātayissati mātule. 304 "Ghātessāma kaõiņņhinti" nicchite bhātarābhayo Vāresi kāle vāsesuü gehe taü ekathambhake. 305 Råpenummādayã nare diņņhamattāva sā yako Tato ummāda cittāti nāmaü sopapadaü labhi 306 Sutvāna laīkāgamanaü bhaddakaccāna deviyā Mātarā coditaü tassā bhātaro pa¤ca āgamuü. 307 Disvāna tampi laīkindaü kaõiņņhi¤ca tato paraü ra¤¤ā sukatasakkārā laīkādãpamhi cāsayuü 308 Rāmena vusitaņņhānaü rāmaņņhāna [a]nti vuccati Uruvelānurādhānaü nivāsāca tathā tathā 309 Tathā vijitadãghāvu rohaõanaü nivāsakā Laīkindo abhayaputtaü uparajjebhi si¤cayã 310 Dãghāyussa kumārassa tanayo dighagāminã Sutvā ummāda cittaü taü tassaü sevaca kārattha. 311 Gantvopa tissagāmattaü apassi manujādhipaü adā sahoparājena rājupaņņhāna massa so. 312 Vātapānaka jiddena taü upecca ņhitātu sā Disvāna gāminiü cittā rattacittāha dāsitaü. 313 "Ko eso"ti tato sutvā mātulassa suto iti Dāsiü tattha niyojesi sandhiü katvāna so tato. ------------------------------------------ [A] rāmagoõaü-mahāvaüse [SL Page 073] [\x 73/] 314 Tāya saddhiü sayitvāna paccuseyeva nikkhami Sā tena aggahã gabbhaü gabbhe parinate pana. 315 Mātu ārocayã dāsi mātā pucchiya dhãtaraü Ra¤¤o ārocayã rājā āmantetvā sute'bravã. 316 Posiyo sohi amhehi dema tasseva taü iti Putto ce mārayissāma tanti tassa adaüsu te. 317 Pasåtikāle sampatte såtigehaü ca pāvisi Saīkitvā gopakaü cittaü kāëavela¤ca dāyakaü. 318 Ghātayiüsu tadā yakkhā hutvā gabbhaü surakkhisuü Cittā sā janayã puttaü sā dāsãpana dhãtaraü. 319 Cittā sahassaü dāpetvā tassā puttaü adāpayi Tassā tu dhãtaraü tampi nipajjāpesi santike. 320 Dhãtā laddhāti sutvāna tuņņhā rājasutā ahu Mātā ca mātumātā ca ubho pana kumārakaü. 321 Mātā mahassa nāma¤ca jeņņhassa mātulassa ca Ekaü katvāna kāresi paõķukābhaya nāmakaü. 322 Laīkādãpe paõķuvāsu devo rajjamakārayi Tiüsa vassāni jātamhi mato so paõķukābhaye. 323 Tasmiü mate janāsabbe abhayaü jeņņhakaü sutaü Rajjābhisekaü akaruü bhātaroca samāgatā 324 Ummāda cittāyā nattā dāsi ādāya dārakaü Samugge pakkhipitvāna dvāra maõķalakaü agā. 325 Rājaputtā pi migavaü gatā disvāna tampana "Kuhiüyāsi" "kimetanti" pucchitā sā idabravã 326 Dvāramaõķalakaü sāmi dhitu me guëapåvakaü âharāmãti uttā te oropehãti abravuü. 327 Citto ca kāëavelo ca tassa rakkhāya niggatā Mahantaü såkaraü vesaü taīkhaõe yeva dassayuü. 328 Te taü samanubandhiüsu sā tamādāya tatragā Dāraka¤ca sahassaü ca āyuttassa adā raho 329 Tasmiü yeva dine tassa bhariyā janayi sutaü Yamake janayi putte bhariyā meti posito. [SL Page 074] [\x 74/] 330 So sattavassiko cāpi taü vijāniya mātulā Hantuü sarasi kãëante dārake ca payojayuü. 331 Jalaņņharukkha susiraü jalacchādita chiddakaü Nimujjamāno chiddena pavisitvā ciraü ņhito. 332 Tato so mārako sabbe mārayittha kumārake Ra¤¤o ārocayã sabbe kumārā māritā iti. 333 Tato so cirakālena nemitte pucchiya tato. Gopālakehi kãëanti vutte māriüsu te pica 334 Tasmiü dine kumāro so gehe hutvāva muccayã Tato te mārakāhaüsu sabbe te māritā iti. 335 Athāpi tena tenāpi kāraõena nirantaraü Mārāpentāpi māretuü na sakkontãti mātulā. 336 Tato ca so kameneva patto soëasavassikaü Tato mātā sahassaüca datvā rakkhaü ca ādisi. 337 âyuttako nimantetvā kumārassa hi mātuyā Sahassaü ceva sovaõõaü sahassapurisampi ca. 338 Uyyojesi kumāraü taü paõķula brāhmaõantikaü Tato ca so kumāropi gantvā maõķalagāmakaü. 339 Dhanaü dāsi brāhmaõassa pucchi so sabbakāraõaü Tato ca so paõķulopi tāta tvaü paõķukābhayoti. 340 âmāti vutte jānitvā kumāraü etadabravã Bhavissasi tuvaü rājā vassāni samasattati 341 Rajje patiņņhahitvāna saddho pu¤¤aü karissasi Iti vatvā brāhmaõopi attano puttakena ca. 342 Saddhiü candakumārena sikkhāpayi susikkhãtaü Tato ca so mahābhogã brāhmaõo paõķulo pana. 343 Sadhanampi bahuü datvā yuddhaü kārehi tvaü iti. Vutte tu so kumāropi yuddhatthāyā bhinikkhami. 344 Mahatā parivārena girikaõķaka pabbataü Agamāsi kumāro so senāya parivārito. 345 Girikaõķasivo nāma paõķukābhaya mātulo Taü paõķuvāsu devenadinnaü bhu¤jati desakaü. [SL Page 075] [\x 75/] 346 Tadā karãsasataü pakkaü so lavāpeti khattiyo Tassa dhãtā råpavatã pālā nāmāsi khattiyā. 347 Sā mahāparivārena yānamāruyha sobhanaü Pitu bhattaü gāhayitvā lāvakāna¤ca gacchati. 348 Kumārassa manussā taü disvā tattha kumārikaü ârocesuü kumārassa kumāro sahasā nugo. 349 Dvedhā taü parisaü katvā sakaü yānamapesayi Tadantikaü sapariso "kā tvaü yāsãti" pucchi taü. 350 Tāya vutte sa sabbasmiü tassa sārattamānaso Attano saüvibhāgatthaü bhattamāyāci khattiyo. 351 Sā samoruyha yānamhā adā sovaõõa pātiyā Bhattaü nigrodha målasmiü rājaputtassa khattiyā. 352 Gaõhi nigrodhapaõõāni bhojetuü sesake jane Sovaõõa bhājanānāsuü tāni paõõāni taīkhaõe. 353 Tāni disvā rājaputto saritvā dvija bhāsitaü Mahesã bhāvayoggā me ka¤¤ā laddhāti tussi so 354 Sabbe bhojāpayitvā pi taü na khãyittha bhojanaü Ekassa paņiviüsova gahito tattha dissatha. 355 Evaü pu¤¤akhalåpetā sukumāla kumārikā Suvaõõapāli nāmena tatoppabhåti āsi sā. 356 Taü kumāriü gahetvāna yānamāruyha khattiyo Mahābala paribbuëho haņņhatuņņho apakkami. 357 Taü sutvāna pitā tassā nare sabbe apesayã Te gantvā kalahaü katvā tajjitā tehi āgamuü. 358 Kalahanagaraü nāma gāmo tattha kato ahu Taü sutvā bhātaro tassā pa¤ca yuddhāya āgamuü. 359 Te sabbe paõķulasåto, cando yeva aghātayã Lohitasarakhaõķāti tesaü yuddhamhã ahå. 360 Mahatā balakāyena tato so paõķukābhayo Gaügāya pārime tãre doëapabbatakaü agā. 361 Tattha cattāri vassāni vasi taü tepi mātulā Sutvā evaü gataü jātaü yuddhatthaü samupāgamuü. [SL Page 076] [\x 76/] 362 Khandhāvāraü nivāsetvā dhumarakkhana gantike Bhāgineyyena yujjhiüsu bhāgineyyotu mātule. 363 Anubandhi orahaīgaü palāpetvā nivattayi Tesa¤ca khandhāvāramhi duve vassāni so vasã. 364 Gantvopatissa gāmante tamatthaü rājino bravuü Rājā lekhaü kumārassa sarahassaü sa pāhini. 365 "Bhu¤jassu pāragaügaü tvaü māgā oraü tato" iti Taü sutvā satta kujjhiüsu bhātaro navarājino. 366 Upatthamho tvamevāsi ciraü tassa idānitu Raņņhaü adāsi tasmā tvaü māressāmāti abravuü. 367 So tesaü rajja mappesi te tissaü nāma bhātaraü Sabbeva saühitākaüsu rajjassa parināyakaü. 368 Eso vãsati vassāni abhayo bhayadāyako Tattho patissagāmamhi rājā rajjamakārayã. 369 Vasanti dhåmarakkhāge sare tumbariyaīgane Carate vaëavāråpā yakkhiõã balavāmukhã [a] 370 Eko disvāna setaīgaü rattapādaü manoramaü ârocesi kumārassa vaëavetthãdisã iti. 371 Kumāro rasmimādāya gahetuü taü upāgami Pacchako āgataü disvā bhãtā tejena tassa sā 372 Dhāvi'nantaradhāyitvā dhāvantiü anubandhi so Dhāvamānā saraü taü sā pariyāyati sattakaü. 373 Otaritvā mahāgaīgaü uttaritvā tato pana Dhåmarakkhaü pabbataü taü sattakkhattuü parikkhipi. 374 Taü saraü puna tikkhattuü pariyāyitvāna sā puna Gaīgaü kacchapatitthena samosari tahiütu so. 375 Gahesi taü vāladhimhi tālapattaü ca toyagaü Tassa pu¤¤ānu bhāvena so ahosi mahāasi. 376 Uccāresi asiü tassā māremãti tamāha sā Rajjaü te sāmi dassāmi māmaü mārayã iti. --------------------------------------------- [A] cetiya nāmikā-mahāvaüse. [SL Page 077] [\x 77/] 377 Gãvāya taü gahetvāna vijjhitvā asikoņiyā Nāsāya rajjuyā bandhi sā ahosi vasānugā. 378 Gantvā taü dhåmarakkhaü so tamāruyha mahabbalo Tattha cattāri vassāni dhåmarakkhanage vasi. 379 Tato nikkhamma sabalo āgamāriņņha pabbataü Yuddhakāla mapekkhanto tattha satta samā vasi. 380 Dve mātule ņhapetvāna tassa sesaņņhamātulā Yuddhasajjā ariņņhaü taü upasaükamma pabbataü. 381 Khandhāvāraü nivāsetvā pabbatassa samantato Parikkhipitvā aņņhaüsu rājāno aņņha mātulā 382 Mantetvā yakkhiõiyā so tassā vacanayuttiyā Datvā rājaparikkhāraü paõõākārāyudhānica. 383 Gaõhatha sabbānetāni khamāpessāmi vo ahaü. Iti vatvāna pesesi kumāro purato balaü, 384 Gaõhissāma paviņņhaü taü vissatthesu ca tesu so âruyha vakkha vaëavaü mahābala purakkhato 385 Yuddhāya pāvisi yakkhã mahārāva marāvi sā Anto bahi balaü cassa ukkuņņhiü mahatiü akā 386 Kumāra purisā sabbe parasenā nare bahu Ghātetvā mātule aņņha sãsarāsi makaüsu te 387 Senāpati palāyitvā gumbaņņhānaü sa pāvisi Senāpatigumbakoti tena esa pavuccati. 388 Upari ca tālasãraü sãsarāsiü supassiya Lābårāsãva iccāha tenāsã lābugāmako 389 Evaü vijita saīgāmo tato so paõķukābhayo Ayyakassanurādhassa vasanaņņhānamāgami. 390 Attano rājagehaü so tassa datvāna ayyako A¤¤attha vāsaü kappesi sotu tasmiü ghare vasi. 391 Pucchāpetvāna nemittaü vatthuvijjā viduü tathā Māpetuü nagaraü tasmiü gāmeyeva amāpayã. 392 Nivāsattānurādhassa anurudhapuraü ahu Nakkhattenānurādhena patiņņhāpita tāyaca. [SL Page 078] [\x 78/] 393 âõāpetvā mātulānaü chattaü jātassare idha Dhovāpetvā dhārayitvā taü sareyeva vāranā 394 Attano abhisekaü so kāresi paõķukābhayo Suvaõõapāli deviütaü mahesittebhisecayi. 395 Adā candakumārassa porobhiccaü yathāyidhi hānantaraü ca sesānaü vaccānaü ca yathārahaü. 396 Mātuyā upakārattā attanoca mahãpatiü Aghātetvā va jeņņhaü taü mātulaü abhayaü pana. 397 Rattiü rajjaü adā tassa ahu nagaraguttiyo Tadupādāya nagare ahå nagaraguttikā. 398 Sasuraü taü aghātetvā girikaõķasivampica Girikandaresu tasseva mātulassa adāsi so. 399 Saraü ta¤ca khanāpetvā kārāpesi bahådakaü Jaye jalassa gāhena jayavāpãti taü ahu. 400 Kāëavelaü nivāsesi yakkhaü purapuratthime Yakkhaü tu cittarājaü taü heņņhā abhayavāpiyā. 401 Pubbopakāradāsiü taü nibbattaü yakkhayoniyā Purassa dakkhiõe dvāre so kata¤¤å nivesayã. 402 Anto narindavatthussa vaõavāmukha yakkhiõiü Nivesesi baliü tesaü a¤¤¤esaü cānuvassakaü. 403 "Dāpesi chanakāletu cittarājena so pana Samāsane nisãditvā dibbamānusa nāņakaü. 404 Kārento bhiramã rājā khiķķhārati samappito Tato a¤¤esu gāmesu taü taü kiccamakārayã 405 Paõķukābhaya ra¤¤o ca abhayassa ca antare Rājasu¤¤āni vassāni ahesuü dasa satta ca. 406 So paõķukābhayo rājā vassāni samasattati Anurādhapure ramme rajjaü kāresi issaro 407 Tassaccaye tassa putto muņasãvoti vissuto Suvaõõapāliyā putto patto rajjamanākulaü. 408 Mahāmeghavanu yyānaü nānārāmopa sobhitaü Phalapupphadu måpetaü so rājā kārayã puraü. [SL Page 079] [\x 79/] 409 Uyyānaņņhāna gahaõe mahāmegho akālajo Pāvassi tena uyyānaü mahāmeghavanaü ahu. 410 Saņņhivassāni muņasãvo rājā rajjamakārayã Anurādhapuravare laīkābhåvaraõe subhe. 411 Tassa puttā dasa āsuü a¤¤ama¤¤a hitesino Duve dhãtā anukålā kulā nuvacchivikā ahuü. 412 Devānampiyatissoti vissuto dutiyo suto Tesu bhātusu sabbesu pu¤¤atejādhiko ahu. 413 Devānampiyatisso so rājāsi pitu accaye. Tassābhisekena tadā bahånacchariyā nahuü. 414 Laükādãpamhi sakale nidhayo ratanānica Anto ņhitāni uggantvā paņhavãtala māruhuü. 415 Laīkādãpa samãpamhi bhinnanāvāgatāni ca Tattha jātānica thalaü ratanāni samāruhuü. 416 Jāta pabbata pādamhi tisso ca veluyaņņhiyo Jātāratha patodena samānā parimāõato 417 Tāsu ekā latāyaņņhi rajatābhā tahiü latā Suvaõõavaõõā rucirā padissanti manoramā 418 Ekātu pupphayaņņhiti nāmajātā tahiü pana Nānāni nānāvaõõāni pupphā dissanti sabbadā. 419 Ekā sakuõayaņņhiti tahiü pakkhimihā ahuü nānā ca nānāvaõõā ca sajãvā viya dissare. 420 Hayagajarathāmalakā valayaīguli veņhakā Kakudhathala pākatikā iccete aņņhajātito. 421 Muttā samuddā uggatā tãreyeva taņā viya Devānampiya tissassa ņhitā pu¤¤avijambhitā. 422 Indanãla veluriya lohitaüka maõicime Ratanāni ca nekāni muttā tā tā ca yaņņhiyo. 423 Sattāhabbhantareyeva ra¤¤o santika māruhuü Tāni disvā patãto so rājā iti vicintayã 424 Ratanāni anagghāni dhammāsoko imāni me Sahāyo rahate nā¤¤o tassa dassaü imāna to. [SL Page 080] [\x 80/] 425 Devānaü piyatisso ca dhammāsoko ca te ime Adiņņhasahāyakā honti cirappabhuti bhåpatã. 426 Bhāgineyyaü mahāraņņhaü amaccapamukhaü tato Dãjaü amaccaganakaü rājā te caturo jane. 427 Dåte katvāna pāhesi baloghaparivārito Gāhāpetvā anagghāni ratanāni imāni so. 428 Maõivikatã tisso tā tisso ca rathayaņņhiyo Saükhaü ca dakkhiõā vattaü muttājāti ca aņņha tā. 429 âruyha jambukolamhã nāvaü sattadinena te Sukhena titthaü laddhāsuü sattāhena tato pana. 430 Pāņaliputtaü gantvāna dhammāsokassa rājino Adaüsu paõõākāre te disvā tāni pasãdiya. 431 Ratanānãdisānettha natthi me iti cintiya Adāsenā patiņņhānaü tuņņho riņņhassa bhåpati. 432 Porohiccaü brāhmaõassa daõķanāyakataü pana Adāsi tassa maccassa seņņhittaü gaõakassa tu. 433 Tesaü anappake bhoge datvā vāsagharāni ca Sahāmaccehi mantetvā passitvā paņipābhataü. 434 Vālavãjanimuõhisaü khaggaü chattaü ca pādukaü Molipaņņaü ca pāmaügaü bhiīkāraü haricandanaü. 435 Adhovimaü vatthayugaü mahagghaü hatthapu¤janiü Nāgāhaņaü candanaü ca aruõābhaü ca mattikaü. 436 Anotattodakaü ceva gaīgāsalilameva ca Saükhaü ca nandiyāvattaü vaķķhamānaü kumārikaü. 437 Hemabhājanabhaõķaü ca sãvikaü ca mahārahaü Harãtakã āmalakaü mahagghaü agadosadhaü. 438 Sukāhatānaü sālãnaü saņņhivāha satāni ca abhisekopakaraõaü paraü tadabhisekataü. 439 Datvā kāle sahāyassa paõõākāraü narissaro dåtaü pāhesi saddhammaü paõõākāramimaü pica. 440 Ahaü buddhaü ca dhammaü ca saüghaü ca saraõaü gato Upāsakattaü vedemi sakyaputtassa sāsane. [SL Page 081] [\x 81/] 441 Tvametāni ratanāni uttamāni naruttama Cittaü pasādayitvāna saddhāya saraõaü vaja 442 Karotu me sahāyassa abhisekaü puno iti Vatvā sahāyamacce te sakkaritvātha pesayi. 443 Paücamāse vasitvāna te maccā tãvasakkatā Vesākhasukkapakkhādi dine dåte viniggatā. 444 Tambalittiya māruyha nāvaü tejambu kolake Oruyha bhåpaü passiüsu pattā dvādasiyaü iti. 445 Adaüsu paõõākāre te dåtā laīkādhipassa te tesaü mahantaü sakkāraü laīkādhipati kārayã. 446 Te māgasiramāsassa ādicandodaye dine Abhisittaü pilaīkindaü amaccā sāmibhattino. 447 Dhammāsokassa vacanaü vatvā sāmãhite ratā Punopi abhisiüciüsu laīkāhitasukhe rataü. 448 Vesākhapuõõamāyaü so devānaü piyatissako Laīkindo so mahārājā punopi abhisecayi. 449 Thero moggaliputto so jinasāsana jotako Niņņhāpetvāna saügãtiü pekkhamāno anāgataü 450 Sāsanassa pitiņņhānaü paccantesu apekkhiya Pesesi kattike māse te tethere tahiü tahiü. 451 Theraü kasmãragandhāraü majjhantikamapesayi Apesayi mahādevaü theraü mahisamaõķalaü. 452 Vanavāsiü apesesi theraü rakkhitanāmakaü Tathāparantakaü yona dhammarakkhita nāmakaü. 453 Mahāraņņhaü mahādhamma rakkhitatthera nāmakaü Mahārakkhita theraü taü yonalokamapesayi. 454 Pesesi majjhimattheraü hivavantappadesakaü Suvaõõabhåmiü theredve sonamuttamameva ca 455 Mahāmahindatheraü taü theraü ittiyamuttiyaü Sambalaü bhaddasālaü ca paüca saddhivihārike. 456 Laükādãpe manu¤¤amhi manu¤¤ajinasāsanaü Patiņņhāpetha tumheti paücathere apesayi [SL Page 082] [\x 82/] 457 Mahāmahindathero so tadā dvādasavassiko Upajjhāyena ānatto saüghena ca mahāmati. 458 Laükādãpaü pasādetuü kālaü pekkhaü vicintayi Vuddho måņasivo rājā rājā hotu suto iti. 459 Tadantare ¤ātigaõaü daņņhuü katvāna mānasaü Upajjhāyaü ca saüghaü ca vanditvā pucchi bhåpatiü. 460 âdāya caturo there saüghamittāya atrajaü Sumanasāmaõeraü ca jaëabhi¤¤aü mahiddhikaü. 461 Ĩātãnaü saügahaü kātuü agamā dakkhiõāgiriü Tathā tattha paraü tassa cha māsā samatikkamuü. 462 Kamena vedisagiraü nagaraü mātudeviyā Sampatvā mātaraü passi devã disvā piyaü sutaü. 463 Bhojayitvā saparãsaü attanāyeva kāritaü Vihāraü vedisagiriü theraü āropayã sutaü. 464 Avantiraņņhaü bhu¤janto pitarā dinnamattano So asokakumāro hi ujjenigamane purā 465 Vedise nagare vāsaü upagantvā tahiü subhaü Deviü nāmalabhitvāna kumāriü seņņhidhitaraü. 466 Saüvāsaü tāya kappesi gabbhaü gaõhiya tena sā Ujjeniyaü kumāraü taü mahindaü janayã subhaü. 467 Vassadvayamatikkamma saüghamittaü ca dhãtaraü Tasmiü kāle vasati sā vedise nagare tahiü. 468 Thero tattha nisãditvā kālaü ca iti cintayã Pitarā me pahitaü taü abhiseka mahussavaü. 469 Devānaü piyatisso so mahārājā nubhotu ca Vatthuttayaguõaü cāpã sutvā jānātu dåtato. 470 ârohatu missanagaü jeņņhamāsassuposathe Tadaheva gamissāma laükādãpa varaü mayaü 471 Mahindo upasaükamma mahindatthera muttamaü Yāhi laükaü pasādetuü sambuddhenāpi byākato. 472 Mayampi tatthopatthambhā bhavissāmāti abravi Deviyā bhaginãdhãtu putto bhaõķukanāmako. [SL Page 083] [\x 83/] 473 Therena deviyā dhammaü sutvā desitamevatu Anāgāmi phalaü patvā vasi therassa santike. 474 Tattha māsaü vasitvāna jeņņhamāsassuposathe Thero catuhi therehi sumanenātha bhaõķunā. 475 Saddhiü tena gahaņņhena naratā¤attihetunā Tasmā vihārā ākāsaü uggantvāna mahiddhiko. 476 Gaõena sahitāgamma laükaü missakapabbate Aņņhāsi pãlukåņamhi rucirambhatthale vare. 477 Devānaü piyatisso so rājā salilakãëakaü Katvā nagaravāsãnaü migavaü kãëituü agā. 478 Cattāëãsa sahassehi posehi parivārito Dhāvanto padasā yeva agā so missakaü nagaü 479 Thero dassetumicchanto devo tasmiü mahãdhare Gumbaü bhakkhayamāno ca aņņhā gokaõõaråpavā. 480 Rājā disvā pamattaü taü na yuttaü vijjhituü iti Jiyāsaddamakā dhāvã gokaõõo pabbatantaraü 481 Rājānudhāvi so dhāvaü therānaü santikaü gato There diņņhe narindena sayamantaradhāyi so. 482 Thero bahusu diņņhesu atibhāyissatã iti Attānameva dassesi passitvā taü mahãpati. 483 Bhãto aņņhāsi taü thero "ehi tissāti" abuvi Tissoti vacaneneva rājā yakkhoti cintayã. 484 Samaõā mayaü mahārāja dhammarājassa sāvakā Tameva anukampāya jambudãpā idhāgatā. 485 Iccāha thero taü sutvā rājā vãtabhayo ahu Saritvā sakhisaüdesaü samaõā iti nicchito. 486 Dhanuü sara¤ca nikkhippa upasaükamma taü isiü Sammodamāno theramhi so nisãdi tadantike 487 Tadā tassa manussā te āgamma parivārayuü Tadā sese ca dassesi mahāthero sahāgate. 488 Te disvā abravã rājā kadā me āgatā iti Mayā saddhiü ti therena vutte pucchi idaü pana. [SL Page 084] [\x 84/] 489 Santi ãdisakā a¤¤e jambudãpe yatã iti âha kāsāvapajjoto jambudãpo yatãhi tu. 490 Tevijjā iddhipattā cetopariyakovidā Dibbasotārahanto ca bahå buddhassa sāvakā 491 Pucchi kenāgatatthāti na thalena na vārinā âgatamhāti vutte so vijāni nabhasāgamaü. 492 Vãmaüsaü so mahāpa¤¤o pa¤¤aü pa¤hamapucchi taü Puņņho puņņho viyākāsi taü taü pa¤haü mahãpati. 493 Rukkhoyaü rāja kiünāmo? Ambo nāma ayaü taru Idaü mu¤ciya atthambo? Santi ambatarå bahå. 494 Idaü ca ambaü tecambe mu¤ciyatthi mahãruhā? Santi bhante bahå rukkhā anambā pana te taru. 495 A¤¤e ambe anambe ca mu¤ciyatthi mihãruhā? Ayaü bhante ambarukkho paõķitoti narissaro. 496 Santi te ¤ātakā rājā? Santi bhante bahå janā santi a¤¤ātakā rāja? Santi a¤¤ātakā bahå. 497 Ĩātake te ca a¤¤āte mu¤ciya¤¤epi atthinu? Ahameva bhante sādhu tvaü paõķitosi narissara. 498 Paõķitoti viditvāna cålahatthipadopamaü Suttantaü desayã thero mahãpassa mahāmati. 499 Desaõāpariyosāne saddhiü tehi narehi so Cattāëãsasahassehi saraõesu patiņņhahi. 500 Tato ca so mahārājā gantvāna sakamandiraü Theraü netvā sakaü gehaü annapānehi tappayã. 501 Mahāmeghavanuyyānaü attano pitusantakaü Demi saüghassa datvāna dakkhiõodakamākiri. 502 Tadā mahã akampittha naccamānāva pãtiyā Kasmā kampati bhåmãti bhåmipālo apucchi taü. 503 Sammā patiņņhitaü dãpe sāsaõaü iti so bravã Tato paņņhāya so rājā kattabbaü kusalaü bahuü. 504 Cetiyādiü kāretvāna bodhipåjaü ca nappakaü Dhammena rajjaü kārento bhikkhusaüghaü upaņņhahi. [SL Page 085] [\x 85/] 505 Aņņhārasamhi vassamhi dhammāsokassa rājino Mahāmeghavanārāme mahābodhipatiņņhahi. 506 Tato dvādasamevasse mahesi tassa rājino Piyā asandhimittā sā matā sambuddha māmikā. 507 Tato catutthe vassamhi dhammāsoko mahãpati A¤¤aü itthiü mahesitte ņhapesi visamāsayaü. 508 Tato tu tatiye vasse sā bālā råpamāninã Mayā pica ayaü rājā mahābodhiü mamāyati. 509 Iti kodhavasaü gantvā attano natthakārikā Maõķukaõņakayogena mahābodhiü aghātayi. 510 Tato catutthe vassamhi dhammāsoko mahāyaso Aniccataüva sampatto sattatiüsasamāimā. 511 Devānaü piyatisso hi rājā dhammaguõe rato Mahāvihāre navakammaü tathā cetiya pabbate. 512 Thåpārāme navakammaü niņņhāpetvā yathārahaü Dãpappasādakaü theraü pucchi pucchita kovidaü. 513 Kārāpessāmahaü bhante vihāre subahå idha Patiņņhapetuü thåpesu kathaü lacchāma dhātuyo. 514 Sambuddha pattaü påretvā sumanenāhaņā idha Cetiya pabbate rāja ņhapitā atthi dhātuyo. 515 Hatthikhandhe ņhapetvā tā dhātuyo idhaāhara Itivutto sa therena tathā āhari dhātuyo. 516 Vihārekārayitvāna ņhāne yojana yojane Dhātuyo tattha thåpesu nidhāpesi yathārahaü. 517 Sambuddha bhuttaü pattaütu rājā vatthughare subhe hapayitvāna påjesi nānāpåjāhi sabbadā. 518 Pa¤casatehissarehi mahātherassa santike Pabbajjavasitaņņhāno issara samaõako ahu. 519 Pa¤ca satehi vessehi mahātherassa santike Pabbajja vasitaņņhāno tathāvessa girã ahu. 520 Yā yā mahā mahindena therena vasitā guhā Pabbatesu vihāresu sā mahinda guhā ahå. [SL Page 086] [\x 86/] 521 Mahāvihāre paņhamaü dutiyaü ceti yavhayaü Thåpārāmantu tatiyaü thåpa pubbaü imaü subhaü. 522 Catutthātu mahābodhi patiņņhā pana mevaca Thåpaņņhāniya bhåtassa pa¤camaü pana sādhukaü. 523 Mahācetiya ņhānamhi silā thåpassa cāruno Sambuddha bimba dhātussa [a] patiņņhā pana mevaca. 524 Issara samaõaü jaņņhaü tissavāpiütu sattamaü Aņņhamaü paņhamaü thåpaü navamaü vessa gavhayaü. 525 Upāsikāvhayaü rammaü tathā hatthāëha kavhayaü Bhikkhunåpassaye dveme bhikkhunã phāsu kāraõa. 526 Hatvāëhake osaritvā bhikkhunãnaü upassaye Gantvāna bhikkhu saüghena bhattaggahaõa kāraõā. 527 Mahāpālināma bhatta sālaü såpagharaü subhaü Sabbupakaraõåpetaü sampanna paricārikaü. 528 Tathā bhikkhu sahassassa saparikkhāra muttamaü Pavāraõāya dāna¤ca anuvassaka mevaca. 529 Nāgadãpe jambukola vihāraütamhi paņņane Tissamahā vihāra¤ca pācãnārāma mevaca 530 Iti etāni kammāni laīkājanahitatthiko Devānaü piyatisso so laīkindo pu¤¤apa¤¤avā. 531 Paņhameyeva vassamhi kārāpesi guõappiyo Yāvajãvantu nekāni pu¤¤akammāni ācini. 532 Ayaü dãpo ahåphãto vijite tassarājino Vassāni cattāëãsaü so rājā rajja makārayã. 533 Tassaccaye taü kaniņņho [b] khattiyo iti vissuto Rāja putto aputtotaü rajjaü kāresi sādhukaü. 534 Mahā mahinda therotu jinasāsana muttamaü Pariyattiü paņi pattiüca pativedhaüca sādhukaü 535 Laīkādãpamhi dãpetvā laīkādãpo mahāgaõã Laīkāya satthu kapposo katvā lokahitaü bahuü. ------------------------------------------------------ [A] gãvā-a¤¤attha. [B] uttiyo-mahāvaüse [SL Page 087] [\x 87/] 536 Tassa khattiya rājassa jayavassamhi aņņhame Cetiya pabbate vasaü saņņhivasso'va saüvasã. 537 Assa yujassa māsassa sukkapakkhaņņhame dine Parinibbāyi tena taü dinaü taü nāmakaü ahu. 538 Taüsutvā khattiyo rājā sokasallasamappi to Gantvā theraü ca vanditvā kanditvā bahudhā bahuü. 539 âsittagandhatelāya lahuü sovaõõa doniyā Thera dehaü khipā petvā taüdoniü sādhu phussi taü 540 Sovaõõakåņāgāramhi ņhapāpetvā alaükate Kåņāgāraü gāhayitvā kārento sādhu kãëanaü. 541 Mahatāca jano ghena āgatena tato tato Mahatāca baloghena karonto påjanā vidhiü. 542 Alaü katena maggena bahudhālaükataü puraü ânayitvāna nagare cāretvā rājavãthiyā. 543 Mahāvihāraü ānetvā ettha pa¤hamba mālake Kåņāgāraü ņhapāpetvā sattāhaü so mahãpati. 544 Toraõaddhaja pupphehi gandhapuõõaghaņehi ca Vihāretu samantāca maõķetvā yojanattayaü. 545 Mahārājānubhāvena dãpaütu sakalaüpana ânubhāvena devānaü tathevā laükataü ahå. 546 Nānāpåjaü kārayitvā taüsattāhaü mahãpatã Puratthima disābhāge therānaü gandhamālake. 547 Kāretvā gandha citakaü mahāthåpaü padakkhiõaü Karonto tattha netvātaü kåņāgāraü manoramaü. 548 Citakamhi ņhapāpetvā sakkāraü aggikaü akā Cetiyaü cettha kāresi gāhāpetvāna dhātuyo. 549 Upaķķhadhātuü gāhetvā cetiya pabbate pica Sabbesu ca vihāresu thåpaükāresi khatti yo. 550 Isino dehanikkhepa kataņņhānaü hitassataü Våccate bahumānena isãbhumaīgaõaü iti. 551 Tatoppabhuti ariyānaü samantā yojanattaye. Sarãraü āharitvāna tamhi desamhi ķayhati. [SL Page 088] [\x 88/] 552 Saüghamittā mahātherã mahābhi¤¤ā mahāmatã Katvā sāsana kiccāni tathā lokahitaü bahuü. 553 Ekåna saņņhi vassā sā khattiyasseva rājino Vassamhi navame kheme hatthāëhaka upassaye. 554 Vasantã parinibbāyã rājātassāpi kārayã Therassa viya sattāhaü påjā sakkāra muttamaü. 555 Sabbālaükatalaükā therassa viya āsica Kåņāgāra gataü therã dehaü satta dinaccaye. 556 Nikkhā metvāna nagarā thåpārāma purattha to Citta sāla samãpamhi mahābodhi padassaye. 557 Theriyā vutta ņhānamhi aggikicca makārayã Thåpaüca tattha kāresi khattiyo so mahãpati. 558 Paücapi te mahātherā therādiņņhāni no pica Tathāneka sahassāni bhikkhu khãõāsavā pica. 559 Saīghamittāpabhutayo tāca dvādasa theriyo Khãõāsavā bhikkhuõiyo sahassāni bahussutā. 560 Mahāpa¤¤ā iddhimantā vinayādi jināgamā Jotayitvāna kālena gatā tā niccatā vasaü. 561 Dasavassāni sorājā rajjaü kāresi khattiyo Evaü aniccatā esā sabbasoka vināsini. 562 Khattiyassa kaniņņhotu magāsãvo tadaccaye Dasavassāni kāresi rajjaü sujana sevito. 563 Bhaddasālamhi so there pasãditvā manoramaü Kāresi purimāyantu vihāraü nagaraü gaõaü. 564 Mahāsiva kaniņņhotu såratisso tadaccaye Dasavassāni kāresi rajjaü pu¤¤esu sādaro 565 Anappakaü pu¤¤arāsiü saücayanto manorame Vihāre bahuke ņhāne kāretvā so mahã patã 566 Pure rajjāca rajjeca saņņhivassāni sādhukaü Kāresi kusale dhamme ratanattaya gāravo 567 Tada¤¤aü vaüsa sambhåtā damiëā senaguttikā Såratissaü mahã patiü taü gahetvā mahabbalā. [SL Page 089] [\x 89/] 568 Duve dvādasa vassāni rajjaü dhammena kārayuü Tegahetvā aselotu muņasãvassa atrajo. 569 Sodariyānaü bhātånaü navamo bhātuko tato Anurādha pure rajjaü dasavassāni kārayã. 570 Colaraņņhā idhāgamma rajjattaü uju jātiko Eëāronāma damiëo gahetvā seëabhåpatiü. 571 Vassānaü cattāëãsa¤ca cattārica akārayi Rajjavohāra samaye majjhatto mitta sattusu. 572 Sayanassa siropasse ghaõņhaü so dãgha yottakaü Lambāpesi virocetuü icchantehi vinicchayaü. 573 Eko puttoca dhãtāca ahesuü tassa rājino Rathena tissavāpiü so gacchanto bhumipālajo. 574 Taruõaü vacchakaü magge nipannaü saha dhenukaü Gãvāya kkamma cakkena asa¤cicca aghātayã. 575 Gantvāna dhenu ghaõņhaü taü ghaņņesi ghaņņitāsayā Rājā teneva cakkena sãsaü puttassa chedayi. 576 Dãjapotaü tālarukkhe eko sappo abhakkhayi Taü potamātā sakuõã gantvā ghaõņha maghaņņayi. 577 ânāpetvāna taü rājā kucchiü tassa vipāëiya Potakaü nãharāpetvā tāle sappaü samappayi. 578 Ratanattayassa ratanataü tassa ca guõasārataü Ajānantopi so rājā cārittamanupālayaü. 579 Cetiyapabbataü gantvā bhikkhusaüghaü pavāriya âgacchanto rathagato rathassa yugakoņiyā 580 Akāsi jinathåpassa ekadesassa bha¤janaü amaccā deva thåpo no tayā bhinnoti āhutaü. 581 Asa¤cicca kate pesa rājā oruyha sandanā Cakkena mama sisaüpi chindathāti pathe sayi. 582 Purahiüsa mahārāja satthā no neva icchati Thåpaü pākatikaü katvā khamāpehãti āhu taü. 583 Te ņhapetuü pa¤cadasa pāsāõe pātite tahiü Kahāpanasahassāni adā pa¤cadaseva so. [SL Page 090] [\x 90/] 584 Ekā mahallikā vãhiü sosetuü ātape khipi Devo akāle vassitvā tassā vãhi atemayi. 585 Vãhiü gahetvā gantvā sā ghaõņaü taü samaghaņņayi Akālavassaü sutvāna vissajjetvā tamitthikaü. 586 Rājā dhammamhi vattanto kālevassaü labhe iti Tassā vinicchayatthāya upavāsaü nipajji so. 587 Baliggāhã devaputto ra¤¤o tejena otthaņo Gantvā cātummahārāja santikaü taü nivedayi. 588 Tetamādāya gantvāna sakkassa paņivedayuü Sakko pajjuõõamāhåya kāle vassaü upādisi. 589 Baliggāhi devaputto rājino taü nivedayi Tadā pabhåti taü rajje divā devo navassatha. 590 Rattiü devo nusattāhaü vassi yāmamhi majjhime Puõõānahesuü sabbattha khuddakāvāņa kānipi. 591 Eëāraü ghātayitvāna rājāhu duņņhagāmaõã Tadatthaü dãpanatthāya anupubbakathā ayaü. 592 Devānaü piyatissassa ra¤¤o dutiyabhātiko Uparājā mahānāgo nāmāhu bhātuno piyo. 593 Ra¤¤o devã saputtassa bālā rajjābhi kāmini Uparājavadhatthāya jātacittā nirantaraü. 594 Vāpiü taracchanāmaü sā kārāpentassa pāhiõi Ambaü visena yojetvā ņhapetvā ambamatthake. 595 Tassā putto sahagato uparājena bālako bhājane vivaņeyeva taü ambaü khādiyāmari. 596 Uparājā tatoyeva sadārabalavāhano Rakkhituü sakamattānaü rohanābhimukho agā. 597 Yaņņhālaya vihāramhi mahesã tassa gabbhinã Puttaü janesi so tassa bhātu nāmamakārayi. 598 Tato gantvā rohaõaü so rohaõe issaro khile Mahābhogo mahāgāme rajjaü kāresi khattiyo. 599 Kāresi so nāgamahāvihāraü sakanāmakaü Uddhakandarakādãca vihāre kārayã bahu [SL Page 091] [\x 91/] 600 Yaņņhālayakatisso so tassa putto tadaccaye Tattheva rajjaü kāresi tassa putto bhayotathā 601 Goņhābhayasuto kākavaõõatisso ti vissuto Tadaccaye tassa suto rajjaü kāresi khattiyo. 602 Vihāradevã nāmāsi mahesi tassa rājino Saddhassa saddhāsampannā dhãtā kalyāõirājino. 603 Kalyāõiyaü narindohi tisso nāmāsi khattiyo Devisa¤¤oga janita kopo tassa kaõiņņhako. 604 Bhãto tato palāyitvā ayyakhattiya nāmako A¤¤attha vasi sodeso tena taü nāmako ahu. 605 Datvā rahassalekhaü so bhikkhuvesadharaü naraü Pāhesi deviyā gantvā rājadvāre ņhito tu so 606 Rājagehe arahatā bhu¤jamānena sabbadā A¤¤āyamāno therena ra¤¤o gharamupāruhi 607 Therena saddhiü bhu¤jitvā ra¤¤o saha viniggame Pātesi bhåmiyaü lekhaü pekkhamānāya deviyā 608 Saddena tena rājā taü nivattitvā vilokayaü Ĩatvāna lekhasandesaü kuddho therassa dummatã. 609 Theraü taü purisaü ta¤ca mārāpetvāna kodhasā samuddasmiü khipāpesi kujjhitvā tena devatā 610 Samuddenottharāpesuü taü desaü sotu bhåpati Attano dhãtaraü suddhaü devãnāmaü suråpiniü. 611 Likhitvā rājadhãtāti sovaõõukkhaliyā lahuü Nisãdāpiya tattheva samuddasmiü visajjayi. 612 Okkantaü taü tato laīke kākavaõõo mahãpati Abhisecayi tenāsi vihāropapada hvayā 613 Tissamahāvihāra¤ca tathā cittalapabbataü Kamittavālaü [a] kåņāliü vihāre evamādike. 614 Kāretvā suppasannena manasā ratanattaye Upaņņhahi sadā saīghaü paccayehi catubbhi so 615 Koņipabbata nāmamhi vihāre sãlavattimā Tadā ahu sāmaõero nānāpu¤¤akaro sadā -------------------------------------------------- [A] gamiņņhavāliü-ma: va: [SL Page 092] [\x 92/] 616 Sukhenārohaõatthāya ākāse cetiyaīgane hapesi tãni sopāõe pāsāõaphalakāni so 617 Adāpānãya dāna¤ca vattaü saīghassacākari Sadā kãëantakāyassa tassābādho mahā ahu. 618 Sivikāya tamānetvā bhikkhavo katavedino Saīghupassaya [a] pariveõe tissārāme upaņņhahuü 619 Sadā vihāradevã sā rājagehe susaīkhate Purebhattaü mahādānaü datvā saīghassa sa¤¤atā 620 Pacchābhattaü gandhamālaü bhesajjavasanānica Gāhayitvā gatārāmaü sakkarontã yathārahaü. 621 Tadā tameva katvā sā saīghattherassa santike Nisãdi dhammaü desento thero taü idamabravã 622 Mahāsampatti tumhehi laddhāyaü pu¤¤akammunā Appamādova kātabbo pu¤¤akamme idānipi 623 Evaü vuttā tusā āha kiü sampatti ayaü idha Yesaü no dārakā natthi vā¤jha sampatti tena no 624 Jaëabhi¤¤o mahāthero puttalābhamapekkhiya Gilānaü sāmaõeraü taü passa devãti abravã 625 Sā gantvā sannamaraõaü sāmaõera mavoca taü Patthehi mama puttattaü sampattã mahatãhi no 626 Na icchatãti ¤atvāna tadatthaü mahatiü subhaü Pupphapåjaü kārayitvā puna yāci sumedhasā. 627 Evampānicchamānassa atthāyupāyakovidā Nānābhesajja vatthāni saīghe datvā tayācitaü 628 Patthesi so rājakulaü sā taü ņhānaü anekadhā Alaīkaritvā vanditvā yānamāruyha pakkami. 629 Tato cuto sāmaõero gacchamānāya deviyā Tassā kucchimhi nibbatti taü jānitvā nivatti sā. 630 Ra¤¤o taü sāsanaü datvā ra¤¤ā saha punāgami Sarãrakiccaü kāretvā sāmaõerassu bhopi te ------------------------------------------------ [A] silāpassaya-ma: vaüse. [SL Page 093] [\x 93/] 631 Tasmiü yeva pariveõe vasantā santamānasā Mahādānaü pavattesuü bhikkhusaīghassa sabbadā. 632 Tasseva dohaëo āsi mahāpu¤¤āya deviyā Usabhamattaü madhugaõķaü katvā ussãsake sayaü. 633 Vāmetarena passena nipannā sayane subhe Dvādasannaü sahassānaü bhikkhånaü dinnasesakaü. 634 Madhuü bhu¤jituü kāmāsi atha eëāra rājino Yodhānaü maggayodhassa sãsacchinnāsidhovanaü 635 Tasseva sãse ņhatvāna pātumeva akāmayi Anurādhapurasseva uppalakkhettato pana. 636 ânituppalāmāla¤ca amilātaü piëandhituü Taü devã rājino āha nemitte pucchi bhåpati. 637 Taü sutvā āhu nemittā devã putto nighātiya Damiëe katvekarajjaü sāsanaü jotayissati. 638 Edisaü madhugaõķaü yo dassesi tassa vãdisaü Sampattiü demi seņņhanti ghosāpesi mahãpati. 639 Goņhasamuddavelante madhupuõõaü nikujjitaü Nāvaü disvāna ācikkhi ra¤¤o jānapado naro. 640 Ra¤¤ā deviü tahiü netvā maõķapamhi susaīkhate Yathicchitaü tāya madhuü paribhogaü akārayã. 641 Itare dohaëe tassā sampādetuü mahãpati Velusumana nāmantaü yodhaü tattha niyojayi. 642 Sonurādhapuraü gantvā ra¤¤o maīgalavājino Gopakena akā mettiü tassa kicca¤ca sabbadā. 643 Tassa vissatthataü ¤atvā pātova uppalānasiü Kadambanadiyā tãre ņhapāpetvā asaīkito. 644 Assaü netvā tamāruyha gaõhitvā uppalānipi Nivedayitvā attānaü assavegena pakkami 645 Sutvā rājā gahetuü taü mahāyodha mapesayi Dutiyaü sammataü assaü āruyha sonudhāvi taü 646 So gumbanissito assa piņņheyeva nisãdiya Entassa piņņhito tassa ubbayhāsiü pasārayi. [SL Page 094] [\x 94/] 647 Assavegena yantassa sãsaü chindi ubho haye Sãsa¤cādāya sāyaõhe mahāgāma mupāgami. 648 Dohaëe te ca sā devi paribhu¤ji yathāruci Rājā yodhassa sakkāraü kārāpesi yathārahaü. 649 Sā devã samaye dha¤¤aü janayã putta muttamaü Mahārājakule tasmiü ānandopi mahā ahu. 650 Tassa pu¤¤ānubhāvena tadaheva upāgamuü Nānāratana sampannā satta nāvā tato tato. 651 Tasseva pu¤¤atejena chaddantakulato karã Hatthicchāpaü āharitvā ņhapetvā idha pakkami. 652 Taü titthasaratãramhi disvā gumbantare ņhitaü Kuõķalo [a] nāma bālisiko ra¤¤o ācikkhitāvade. 653 Pesetvācariye rājā tamānapiya posayi Kuõķalo [a] iti ¤āyittha diņņhattā kuõķalena so 654 Suvaõõabhājanādãnaü puõõanāvā idhā gatā Iti ra¤¤o nivedesuü rājā tānāharāpayã. 655 Puttassa nāmakaraõe maīgalamhi mahãpati Dvādasa sahassasaīkhaü bhikkhusaüghaü nimanteyi. 656 Evaü cintesi yadime putto laīkātale khile Rajjaü gahetvā sambuddha sāsanaü jotayissati. 657 Aņņhuttara sahassa¤ca bhikkhavo pavisantuca Sabbe te uddhapatta¤ca cãvaraü pārupattu ca. 658 Paņhamaü dakkhiõaü pādaü ummāranto ņhapentu ca Ekacchattayutaü dhamma karakaü nãharantu ca 659 Gotama nāmako thero patigaõhātu puttakaü Sova saraõasikkhāyo detu sabbaü tathā ahu 660 Sabbaü nimittaü disvāna tuņņhe citte mahãpati Saüghassa pāyasaü datvā nāmaü puttassa kārayã. 661 Mahāgāme nāyakattaü pitunāma¤ca attano Ubho katvāna ekajjhaü gamaõi abhayo iti ------------------------------------------------- [A] kaõķula-mahāvaüse. [SL Page 095] [\x 95/] 662 Mahāgāmaü pavisitvā navame divase tato Saīgamaü deviyā kāsi tena gabbhaü agaõhi sā 663 Kāle jātaü sutaü rājā tissa nāmaü akārayi Mahatā parivārena ubho vaķķhiüsu dārakā. 664 Sitthappavesamaīgala kāle dvinnaü visārado Bhikkhusatānaü pa¤cannaü dāpayitvāna pāyasaü. 665 Tehi upaķķhe bhu tamhi gahetvā thokathokanaü Sovaõõasarakenesaü deviyā saha bhåpati. 666 Sambuddha sāsanaü tumhe yadichaķķhetha puttakā. Mā jãratu kucchigataü idaü voti adāpayi. 667 Vi¤¤āya bhāsitatthaü te ubho rājakumārakā Pāyāsaü taü abhu¤jiüsu tuņņhacittāmataü viya. 668 Dasa dvādasa vassesu tesaü vãmaüsanatthiko Tatheva bhikkhu bhojetvā tesaü ucciņņha bhojanaü. 669 Gāhāpetvā taņņakena ņhapāpetvā tadantike Tibhāgaü so karitvāna idamāha mahãpati. 670 Kuladevatānaü no tātā bhikkhånaü vimukhā mayaü Nahessāmāti cintetvā bhāgaü bhu¤jathimantica 671 Dve bhātaro mayaü niccaü a¤¤ama¤¤a mabhedakā Bhavissamāti cintetvā bhāgaü bhu¤jathimampica. 672 Amataü viya bhu¤jiüsu te dve bhāge ubhopica Nayujjhissāma damiëehi iti bhu¤jathimanti ca. 673 Evaü vutte tu tisso so pāõinā khipi bhojanaü Gāmaõã bhattapiõķantu khipitvā sayanaü gato. 674 Saīkhipitvā hatthapāde nipajji sayane sayaü Devã gantvā tosayantã gāmaõiü etadabravã. 675 Pasāritaīgo sayane kinna sesi sukhaü suta Gaīgāpāramhi damiëā ito gāmā mahodadhi. 676 Kathaü pasāritaīgohaü nipajjāmãti so bravã Sutvāna tassādhippāyaü tuõhi āsi mahãpati. 677 So kameõābhi vaķķhento ahu soëasa vassiko. Bālalakkhaõa råpehi tejo jãvaguõe hica. [SL Page 096] [\x 96/] 678 Aggo ahu mahākāyo so ca kuõķalavāraõo Nandimitto suranimalo mahāseno goņhayimbaro 679 Theraputto bhayo bharaõo velusumano tathevaca Kha¤jadevo phussadevo labhiyavasabho iti. 680 Ete dasamahāyodhā tassahesuü mahabbalā Ekoko tesu yodhesu dasahatthibalo ahu. 681 Ekekassa parãvāra yodhā dasadase bahu. Tesa¤cāpi parãvāra yodhā dasadase bahu. 682 Tesa¤cāpi parãvāra yodhā dasadase bahu Ekādasasahassā ca dasuttara satampica. 683 Yodhā sampiõķitā honti balavantā visāradā Tesaü gahitakhaggāhi dãghaso catuhatthakā. 684 Caturaīgulekaratana puthulāva bhavantihi Hatthassadhanukammesu kusalo katupāsano. 685 So gāmaõirājaputto mahāgāme vasã tadā Rājā rājasutaü tissaü dãghavāpimhi vāsayi. 686 ârakkhituü janapadaü sampannabalavāhanaü. Kumāro gāmaõã kāle sampassanto sakaü balaü. 687 Yujjhissaü damiëehãti pitu ra¤¤o kathāpayi Rājā naü anurakkhanto "oragaīgaü alaü" iti. 688 Vāresi yāva tatiyaü so tatheva kathāpayi Pitā me puriso bhonto nevaü vakkhati tenidaü. 689 Piëandhatåti pesesi itthālaīkāramassa so Rājāha tassa kujjhitvā karotha hemasaīkhaliü. 690 Tāya naü bandhayissāmi nā¤¤athā rakkhiyo hi so Palāyitvāna malayaü kujjhitvā pituno agā 691 Duņņhattāyeva pitari āhu taü duņņhagāmaõiü Rājātha ārabhã kātuü mahāduggaha [a] cetiyaü 692 Niņņhite cetiye saīghaü sannipātayi bhåpati Dvādasettha sahassāni bhikkhå cittala pabbatā. 693 Tato tato dvādaseva sahassāni samāgamuü Katvāna cetiya mahaü rājā saīghassa sammukhā. --------------------------------------------------- [A] mahānuggala-ma: va: [SL Page 097] [\x 97/] 694 Sabbe yodhe samānetvā kāresi sapathaü tadā Puttānaü kalahaņņhānaü na gacchissāma no iti. 695 Akaüsu sapathaü sabbe taü yuddhaü tena nāgamuü Catusaņņhi vihāre so kārāpetvā mahãpati. 696 Tatthakāneva vassāni ņhatvā kālamakāsi so Ra¤¤o sarãraü gāhetvā channayānena rājini 697 Netvā tissamahārāmaü taü saüghassa nivedayã Sutvā tissakumārotu gantvāna dãghavāpito 698 Sarãrakiccaü kāretvā sakkaccaü pituno sayaü Mātaraü kuõķalaü hatthiü ādiyitvā mahabbalo 699 Bhātu bhayā dãghavāpiü agamāsi lahuü tato. Taü pavattiü nivedetuü duņņhagāmaõi santikaü. 700 Lekhaü datvā visajjesuü sabbe maccā samāgatā So guttahālaü āgantvā tattha cāre visajjiya 701 Mahāgāma mupāgantvā sayaü rajjebhisecayi Mātatthaü kuõķalattha¤ca bhātu lekhaü visajjayi. 702 Aladdhā yāvatatiyaü yuddhāya tamupāgami Ahu dvinnaü mahāyuddhaü cålaīganiya piņņhiyaü. 703 Tattha nekasahassāni patiüsu rājino narā Rājā ca tissā macco ca valavā dãgha tånikā. 704 Tayo yeva palāyiüsu kumāro anubandhi te ubhinnamantare bhikkhå māpayiüsu mahãdharaü. 705 Taü disvā bhikkhusaīghassa kammaü iti nivatti so Kappakandara najjā so jãvamāli mupāgato. 706 Rājāha tissā maccantaü chātajjhattā mayaü iti suvaõõa sarake khitta bhattaü nãhari tassa so 707 Saüghassa datvā bhu¤janato kāretvā catubhāgikaü Ghosaya kālaü iccāha tisso kālamaghosayi. 708 Sutvāna dibbasotena ra¤¤o sikkhāya dāyako Thero piyaīgudãpaņņho theraü tattha niyojayã. [SL Page 098] [\x 98/] 709 Tissakuņumbikasutaü so tattha nabhasāgamā Tassa tisso karā pattaü ādāyadāsi rājino. 710 Saüghassa bhāgaü sambhāgaü rājā patte khipāpayã Sabhāgaü khipi tisso ca sabhāgaü vaëavāpica. 711 Na icchi tassā bhāga¤ca tissopattamhi pakkhipi Bhattassa puõõa pattaü taü adā therassa bhåpati. 712 Adā gotamatherassa so gantvā nabhasā lahuü Bhikkhånaü bhu¤jamānānaü datvā ālopabhāgaso. 713 Pa¤casatānaü so thero laddhehi tu tadantikā Bhāgehi pattaü påretvā ākāse khipi rājino. 714 Gataü disvā gahetvā taü tisso bhojesi bhåpatiü Bhu¤jitvāna saya¤cāpi vaëava¤ca abhojayã 715 Sannāhaü cumbaņaü katvā rājā pattaü visajjayã Gantvāna so mahāgāmaü samādāya balaü puna. 716 Saņņhisahassaü yuddhāya gantvā yujjhi sabhātarā Rājāvaëava māruyha tisso kuõķalahatthinaü. 717 Dve bhātaro samāgacchuü yujjhanāya raõe tadā Rājā kariü karitvanto vaëavaü maõķalaü akā. 718 Tathāpi jiddaü nodisvā laüghāpetuü matiü akā Vaëavaü laüghayitvāna hatthinaü bhātikopari. 719 Tomaraü khipi camma¤ca yathā jijjati piņņhiyaü Anekāni sahassāni kumārassa narā tahiü. 720 Patiüsu yuddhe yujjhantā bhijji ceva mahabbalaü ârohakassa vekallā itthi maü laüghayã iti. 721 Kuddho karã taü cālento rukkhameka mupāgami Kumāro āruhã rukkhaü hatthi sāmimupāgamã. 722 Tamāruyha palāyantaü kumāramanu bandhiso Pavisitvā vihāraü so mahātheragharaü gato. 723 Nipajji heņņhā ma¤cassakumāro bhātuno bhayā Pasārayi mahāthero cãvaraü tattha ma¤cake. 724 Rājāanupadaü gantvā kuhiü tissoti pucchata Ma¤ce natthi mahārāja iti thero avoca taü. [SL Page 099] [\x 99/] 725 Heņņhā ma¤ceti jānitvā tato nikkhamma bhåpati Samantato vihārassa rakkhaü kārayã tampana. 726 Ma¤cakamhi nipajjetvā datvā upari cãvaraü Ma¤capādesu gaõhitvā cattāro daharā yatã. 727 Matabhikkhuniyāmena kumāraü bahi nãharuü Nãyamānantu taü ¤atvā idamāha mahãpati. 728 Tissa tvaü kuladevānaü sãse hutvāna nãyasi Balakkārena gahaõaü kuladevehi natthi me 729 Guõaütvaü kuladevānaü sareyyāsi kadācipi Tato yeva mahāgāmaü agamāsi mahãpati. 730 âõāpesica tattheva mātaraü mātugāravo Vassāni aņņhasaņņhiü so aņņhadhammaņņhamānaso 731 Aņņhasaņņhi vihāre ca kārāpesi mahãpati Nikkhāmito so bhikkhåhi tisso rājasuto pana 732 Dãghavāpiü tato yeva agama¤¤ataro viya Kumāro godhagattassa tissattherassa āha so 733 Sāparādho ahaü bhante khamāpessāmi bhātaraü Veyyāvaccakarākāraü tissaü pa¤casatāni ca. 734 Bhikkhåna mādiyitvāso thero rājamupāgami Rājaputtaü ņhapetvāna thero sopāõamatthake 735 Sasaügho pāvisi saddho nisãdāpiya bhumipo Upānayi yāguādiü thero pattaü pidhesi so 736 Kinti vutte bravã tissaü ādāya āgatāiti Kuhiü coroti vuttova ņhitaņņhānaü nivedayã. 737 Vihāradevã gantvāna chādiyaņņhāyã puttakaü Rājāha theraü ¤āto vo dāsabhāvo idāni no 738 Sāmaõeraü pesayetha tumhe me satta vassikaü Janakkhayaü vināyeva kalaho nabhaveyya no. 739 Rājā saüghassa doseso saügho daõķaü karissati Hessatānāgataü kiccaü tumheyāgādi gaõhatha. 740 So taü datvāna saüghassa pakkositvāna bhātaraü Tatveva saüghamajjhamhi nisinno bhātarā saha [SL Page 100] [\x 100/] 741 Bhu¤jitvā ekato yeva bhikkhusaüghaü visajjayã. Sassakammāni kāretuü tissaü tattheva pāhiõi. 742 Sayampi bheri¤cāretvā sassakammāni kārayã Duņņhagāmaõirājātha katvāna janasaügahaü. 743 Kunte dhātuü nidhāpetvā sayoggabalavāhano Gantvā tissamahārāmaü vanditvā saügha mabravã. 744 Pāragaīgaü gamissāmi jotetuü sāsanaü ahaü Sakkātuü bhikkhavo detha amhehi sahagāmino. 745 Maīgala¤ceva rakkhā ca bhikkhånaü dassanaühi no Adāsi daõķakammatthaü saīgho pa¤casataü yatã 746 Bhikkhusaüghaü tamādāya tato nikkhamma bhåpati Sodhāpetvāna malaye idhāgamana ma¤jasaü. 747 Kuõķalaü hatthimāruyha yodhehi parivārito Mahatā balakāyena yuddhāya abhinikkhami Mahāgāmena sambaddhā senāgā guttahālakaü [a] 748 Athaca narapati so mātuyāmantayitvā Sakalabalasamåhe soëasucce ņhapetvā Navanarapatiråpaü ņhāpayitvāna tesu Sayamatha sitachattaü dhārayanto aga¤cchi 749 Athava damiëarājā dãghajantādi yodhe Sakalajanasamåhe sannipāte karitvā. Mama nagarasamãpaü gāmaõã yujjhanatthaü Samupagami sayodho sopi rājāca yodho. 750 Athamayamiha yuddhaü kārayissāma tumhe Samaracaturayodhā kinnuma¤¤ātha sabbe Athaca paramayodhā dãghajattādayo pi Suõiya mahipavācaü mantayitvāna sabbe. 751 Narapativara amhe sveva yuddhaü karoma Itica paramayodhā tassa ra¤¤o kathetvā Atha punadivasasmiü te tano tena ra¤¤ā Saha samarapedesaü yujjhituü āgamiüsu. 752 Athaca paramayodho dãghajantābhidhāno Pavara ratana khaggaü so gahetvā karena Gagana tala mabhãto ņņhārasuccaü balena Paņhamaka balakoņņhe ma¤¤amāno tirājā. ----------------------------------------------- [A] bhuttasālā-saravāhiniya. [SL Page 101] [\x 101/] 753 Paņhamaka balakoņņhaü bhindamāno kamena Narapativaraņhānaü koņņhakaü āgamāsi Athaca uparã ra¤¤o āgatuü dãghajantuü Avaci pharusuvācaü nimmalo taütu såro 754 Athaca ativa kuddho otaritvāna hantuü Paharã ca asinā taü māraõatthaü nimãlaü. Phalaka mupanayã so kampayantova ta¤ca Parinamitamatho taü sattiyā ha¤¤i såro. 755 Athaca vijayasaīkhaü phussadevo dhamittha Sakaladamiëasenā bhijjitāyeva hesuü Athaca damiëarājaü tappadesā nivattaü Nihani damiëasenaü sabbaso tamhi ņhāne 756 Tato ca so mahārājā abhayo duņņhagāmaõã Carāpetvā tahiü bheriü eëāraü mā pamu¤cathātã. 757 Sannaddho sayamāruyha sannaddhaü kuõķalaü kariü Eëāraü anubandhanto dakkhiõa dvāramāgami. 758 Pure dakkhiõa bhāgamhi ubho yujjhiüsu bhåmipā tomaraü khipi eëāro gāmaõã tamava¤cayã. 759 Vijjhāpesica dantehi taü hatthiü sakahatthinā Tomaraü khipi eëāraü sahatthi tattha so pati. 760 Tato vijita saügāmo sayoggabalavāhano Laīkaü ekātapattaü so katvāna pāvisi puraü. 761 Pure bheriü carāpetvā samantā yojane jane. Sannipātiya kāresi påjaü eëāra rājino. 762 Taü dehapatitaņņhāne kåņāgārena jhāpayã. Cetiyaü tattha kāresi parihāramadāsi ca. 763 Ajjāpi laīkāpatino taü padesasamipagā Teneva parihārena navādāpenti tåriyaü. 764 Evaü dvattiüsa damiëa rājāno duņņhagāmaõã Gaõhitvā ekachantena laīkārajjamakāsi so. 765 Bhinnamhi vijitanagare yodho so dãghajantuko Eëārassa nivedetvā bhāgineyyassa attano. [SL Page 102] [\x 102/] 766 Tassa bhallukanāmassa bhāgineyyassa yodhataü Pesayidhā gamanatthaü tassa sutvāna bhalluko. 767 Eëāradaķķhadivasā sattame divase idha Purisānaü sahassehi saņņhiyā saha otari. 768 Otinno so suõitvāpi patanaü tassa rājino Yujjhissāmiti lajjāya mahātitthā idhāgamā. 769 Khandhāvāraü nivesesi gāme koëambahālake Rājā tassāgamaü sutvā yujjhāya abhinikkhami. 770 Yuddhasannāha sannaddho hatthimāruyha kuõķalaü Hatthassarathayodhehi pattihi ca anånako. 771 Ummādaphussadevo so dãpe aggadhanuggaho Tappacchatohu sannaddho sesayodhāca anvaguü 772 Pavatte tumule yuddhe sannaddho bhalluko tahiü Rājābhimukhamāyāsi nāgarājātu kuõķalo. 773 Taüvegamandibhāvatthaü paccosakki saniü saniü Rājāha pubbe yuddhesu aņņhavãsatiyā ayaü. 774 Napaccosakki kiü etaü phussadevopi āha so Jayo no paramo deva jayabhåmiü ayaü gajo. 775 Pacco sakkati pekkhanto jayaņņhānamhi ņhassati. Nāgotha pacco sakkitvā puradevassa passato. 776 Mahāvihāra sãmante aņņhāsi suppatiņņhito Tatraņņhite nāgarāje bhalluko damiëo tahiü 777 Rājabhimukhamāgantvā uppaõķesi mahãpatiü. Mukhampidhāya khaggena rājā akkosi tampana. 778 Ra¤¤o mukhamhi pātemi iti kaõķa¤ca so khipi âhacca so khaggatalaü kaõķo pi pati bhåmiyaü 779 Mukhe viddhoti sa¤¤āya ukkuņņhiü bhalluko akā. Ra¤¤o pacchā nisinno so phussadevo mahabbalo. 780 Kaõķaü khipi mukhe tassa ghaņņanto rājakuõķalaü Rājānaü pādato katvā patamānassa tassatu. 781 Khipi taü aparaü kaõķaü vijjhitvā tassa jannukaü Rājānaü sãsato katvā pātesi lahuhatthako. [SL Page 103] [\x 103/] 782 Bhalluke patite tasmiü jayanādo pavattayã Phussadevo tahiü yeva ¤āpetuü sesamattano. 783 Kaõõavalliü sakaü chetvā pasataü lohitaü sayaü Ra¤¤e dassesi taü disvā rājā taü pucchikiü iti. 784 Rājadaõķo kato meti so avoca mahãpatiü Ko te dosoti vuttoca āha kuõķalaghaņņanaü. 785 Adosaü dosasaü¤āya kimevaü kari bhātika Iti vatvā mahārājā kata¤¤å idamāhaca. 786 Kaõķānucchaviko tuyhaü sakkāro hessate mahā Ghātetvā damiëe sabbe rājā laddhajayo tato. 787 Pāsādatalamāruyha sãhāsanagato tahiü Nāņakāmaccamajjhamhi phussadevassa taü saraü. 788 âõāpetvā ņhapāpetvā puükhena ujukaü talaü Kahāpanehi kaõķaü taü āsitto uparåpari. 789 Chādāpetvāna dāpesi phussadevassa taīkhaõe Narindapāsādatale narindotha alaīkate. 790 Sugandhadãpujjalite nānāgandha samāyute Nāņakajanayogena accharāhi vibhåsite. 791 Anagghattharaõatthiõõe muduke sayane subhe Sayito sirisampattiü mahatiü api pekkhiya. 792 Kataü akkhohiõãghātaü saranto nasukhaü labhi Piyaīgudãpe rahanto ¤atvā taü tassa takkitaü 793 Pāhesuü aņņhārahante tamassāsetu missaraü âgamma te aķķharatte rājadvāramhi otaruü. 794 Nivedi gabbhāgamanaü pasādatala māruhuü Vanditvā te mahārājā nisãdāpiya āsane. 795 Katvā vividha sakkāraü pucchi āgatakāraõaü Piyaīgudãpe saīghena pesitā manujādhipa. 796 Tamassāsayituü amhe itirājā punāha te Kathannubhante assāso mama hessati yena me 797 Akkhohiõi mahāsenā ghāto kārā pito iti Saggamaggantarāyoca natthi te tena kammunā. [SL Page 104] [\x 104/] 798 Diyaķķhamanujā cettha ghātitā manujādhipa Saraõesu ņhito eko pa¤casãlepi cāparo. 799 Micchādiņņhica dussãlā sesā pasu samā matā Jotayissasi cevatthaü bahudhā buddhasāsanaü 800 Manovilekhaü tasmā tvaü vinodaya narissara Iti vutto mahārājā tehi assāsamāgato. 801 Vanditvā te visajjetvā sayito puna cintayi Vinā saīghena āhāraü mābhu¤jetha kadācipi. 802 Iti mātā pitā hāre sapiüsu dahareva no Adatvā bhikkhusaīghassa bhuttaü atthãnu no iti. 803 Addasa pātarāsamhi ekammarica vaņņikaü Saüghassa aņņhapetvāca paribhuttaü satiü vinā. 804 Tadatthaü daõķakammaü me kattabbaü ti vicintayã Ekarajjaü kārayitvā laīkādãpe mahāyaso. 805 ņhānantaraü saüvidahi yodhānaü so yathārahaü Theraputtābhayo yodho dãyamānaü na icchi taü. 806 Pucchito ca kimatthaüti yuddhamatthãti abravã Ekarajje kate yuddhā kinnāmantica pucchica. 807 Yuddhaü kilesa corehi karissāmi sudujjayaü Icceha māha taü rājā punappuna nisedhayã. 808 Punappunaü so yācitvā rājānu¤¤āya pabbaji Pabbajitvāca kālena arahattamapāpuõi. 809 Pa¤cakhãõāsavasataü parivāro ahosica Chattamaīgalasattāhe gate gatabhayo bhayo. 810 Rājākatābhiseko ca mahatāvibhavena so Tissavāpimagākãëā vidhinā samalaīkataü. 811 Kiëituü abhisittānaü cārittaü cānurakkhituü Ra¤¤o paricchadaü sabbaü upāyanasatāni ca. 812 Maricavaņņivihārassa ņhānamhi ņhapayiüsu ca Tattheva thåpaņņhānamhi sadhātuü kuntamuttamaü. 813 hapesuü kuntadhārakā ujukaü rājamānusā Sahorodho mahārājā kãëitvā salile divā. [SL Page 105] [\x 105/] 814 Sāyamāha "gamissāma kuntaü ānetha bho iti cāletuü naü nasakkhiüsu kuntaü rājādhikārikā 815 Gandhamālāhi påjesuü rājasenā samāgatā Rājāmahantaü accheraü disvā taü haņņhamānaso. 816 Vidhāya tattha ārakkhaü pavisitvā puraü tato Kuntaü parikkhipāpetvā cetiyaü tattha kārayã. 817 Thåpaü parikkhipāpetvā vihāra¤ca akārayã Tãhi vassehi niņņhāyi vihāraü so narissaro 818 So saüghaü sannipātesi vihāramaha kāraõā Bhikkhånaü satasahassāni tato bhikkhuõiyo pana. 819 Navuti¤ca sahassāni abhiviüsu samāgatā Tasmiü samāgame saüghaü idhamāha mahãpati. 820 Saüghaü bhante vissaritvā bhu¤jiü marica vaņņikaü. Tassa taüdaõķakammaü me bhavatåti akārayi. 821 Sacetiyaü maricavaņņi vihāraü sumanoharaü Patigaõhātu taü saügho iti so dakkhiõodakaü. 822 Pātetvā bhikkhusaüghassa vihāraü sumano adā Vihāre taü samantāca mahantaü maõķapaü subhaü. 823 Kāretvā tattha saüghassa mahādānaü pavattayã Pāde patiņņhapetvā pi jale abhayavāpiyā. 824 Tato so maõķapo āsi sesokāse kathāvakā Sattāhaü annapānādiü datvāna manujādhipo. 825 Adā sāmaõakaü sabbaü parikkhāraü manoharaü ahu satasahassaggho parikkhāro sa ādiko. 826 Ante sahassagghanako sabbaü saīgho ca taülabhi Yuddhe dāne ca sårena sårinā ratanattaye. 827 Pasannāmala cittena sāsanujjota natthinā Ra¤¤ā kata¤¤unā tena thåpakārāpanādito. 828 Vihāramahanantāni påjetuü ratanattayaü Pariccattadhanānettha anagghāni vimu¤ciya. 829 Sesānã honti ekāya ånavãsati koņiyo Tato rājā vicintesi vissutaü sussutaü sutaü. [SL Page 106] [\x 106/] 830 Mahāpa¤¤o pahāpu¤¤o pa¤¤āya katanicchayo dãpappasādako thero rājino ayyyakassa me. 831 Evaü kirāha nattā te duņņhagāmaõi bhåpati Mahāpa¤¤o mahāthåpaü soõõamāliü manoramaü. 832 Vãsaü hatthasataü uccaü kāressati anāgate Puno uposathāgāraü nānāratanamaõķitaü. 833 Navabhåmaü karissati lohapāsāda meva ca iti cintiya bhåmindo likhitvevaü ņhapāpitaü. 834 Pekkhāpento rājagehe ņhitaü eva karaõķake Soõõaü paņņaü laddhāna lekhaü tattha avācayi. 835 Chattiüsa satavassāni [a] atikkamma anāgate Kākavaõõa suto duņņha gāmaõãmanujādhipo. 836 Ida¤cida¤ca eva¤ca kāressatãti vācitaü sutvā haņņho udānetvā appoņesi mahãpati 837 Tato pātova gantvāna mahāmeghavanaü subhaü Sannipātaü kārayitvā bhikkhu saüghassa abravã 838 Vimānatulyaü pāsādaü kārayissāmi vo ahaü Dibbaü vimānaü pesetvā tulyaü lekhaü dadātha me Bhikkhu saügho visajjesi aņņha khãõāsave tahiü. 839 Laīkāya so narindo damiëajanagaõe gāmiõivho jinitvā Laīkāyaü ekarajjaü atulasirisukhaü vindamāno mahantaü Eke te nekakoņã nihatajanagaõe sabbaso so saritvā Seņņhaü pu¤¤aü karitvā akusalaphalato muccayissāmahanti. 840 Saüghassatthāya seņņhaü vararatanamayaü devavyamhaüva sobhaü Pāsādaü kātukāmā dasasatakirasseva vijjotamānaü Gantvā ārāmaseņņhaü pavarayatigaõaü vandamāne kathetvā Saüghānattaņņhabhikkhå gaganatalagatā khãraõissā vimānaü. 841 Disvā tasseva råpaü likhiya varapaņe ānayitvāna ra¤¤o Dassesuü tampi disvā pamuditahadayo taü vimānaü va sabbaü Katvā thamhiü sahassaü varakanakacitaü seņņhagabbhaü sahassaü Kåņāgārehi sobhaü navabhuvanadharaü tambalohena chādã, --------------------------------------------------- [A] cattāëãsasataü vassa-ma: vaüse, [SL Page 107] [\x 107/] 842 Muttājālāvanaddhaü varamaõikhacitaü soõõasambhārasiddhaü Soõõabhā svābhiyuktaü suratana khacitaü soõõa pallaīkaseņņha hāpetvā tassa majjhe samaratanamayaü ropayitvā dhaja¤ca 843 hāpetvā saīghabhattaü tahiü tiüsakoņibbayena Pāsādaü niņņhapetvā varatanamayaü bhājanampã ņhapesi Sabbaü bhaõķaü ņhapetvā sanarapati jalaü si¤cayitvā karena Pāsādaü dāsi saüghe pamuditahadayo icchamānova santiü. 844 Tato ca so mahārājā pāsādasmiü tahiü pana Tambalohena chādesi lohapāsāda nāmako. 845 Puthujjane vasāpesi heņņhimāyā ca bhåmiyā Dutiyāyaü vasāpesi tipeņakadharā yatã. 846 Sotāpannādayo bhikkhå tatiyādisi bhumisu Uddhaü catusu bhåmãsu arahante vasāpayã 847 Pasādassa mahāraņņhe sabbantu påjanāvidhiü Varicavaņņimahārāma maheviya sa kārayã. 848 Tato so satasahassaü vissajjetvā mahãpati Kārāpesi mahābodhiü påjaü suëāramuttamaü. 849 Tato puraü pavisanto thupaņņhāne nivāsitaü Passitvāna silāthåpaü saritvā pubbakaü sutiü. 850 Kāressāmi mahāthåpaü itihaņņho mahātalaü âruyha rattiü bhu¤jitvā sayito iti cintayã 851 Damiëe maddamānena lokoyaü pãëito mayā. Nasakkā balimuddhattuü taü vajjiya baliü ahaü. 852 Kārayanto mahāthåpaü kathaü dhammena iņņhikā Uppādessāmi iccevaü cintayantassa cintanaü. 853 Chattamhi devatā jāni tato kolāhala ahu Devesu ¤atvā taü sakko vissakammāna mabravi 854 Iņņhakatthaü cetiyassa rājā cintesi gāmaõã Gantvā purā yojanamhi gambhãranadisantike. 855 Māpehi iņņhakaü tattha iti sakkena codito Vissakammo idhāgamma māpesi tattha iņņhakā. [SL Page 108] [\x 108/] 856 Pabhāte luddako tattha sunakhehi caraü agā Godhā råpena dassesi luddakaü bhummadevatā. 857 Luddo taü anubandhanto gantvā disvāna iņņhakā Antarahitāya godhāya iti cintesi so tahiü. 858 Kāretu kāmo kira no mahāthåpaü mahãpati Upāya namidaü tassa iti gantvā nivedayã. 859 Tassa taü vacanaü sutvā piyaü janahitatthiyo Rājā kāresi sakkāraü mahantaü tuņņhamānaso. 860 Purā pubbuttare dese yojanattaya matthake âcāraviņņhigāmamhi soëasakarise tale. 861 Suvaõõabãjā uņņhiüsu vividhāni pamāõato Vidatthukkaņņhamānāni heņņhā aīguli mattakā. 862 Suvaõõa puõõaü taü bhåmiü disvā taü gāmavāsikā Suvaõõapātiü ādāya gantvā ra¤¤o nivedayiü 863 Purā pācãna passamhi sattayojana matthake Gaügāpāre tambapiņņhe tambalohaü samuņņhahi 864 Taügāmikā tambaloha bãjamādāya pātiyā Rājānamupasaü kamma tamattha¤ca nivedayuü 865 Pubbadakkhiõadesamhi purato catuyojane Sumanavāsi gāmamhi uņņhahiüsu maõã bahu. 866 Uppalakuru vindehi missakeneva gāmikā âdāya pātiyā eva gantvā ra¤¤o nivedayuü. 867 Purato dakkhiõāpasse aņņhayojana matthake Ambaņņhakola leõamhi rajataü upapajjatha, 868 Nagare vāõijo eko adāya sakaņe bahu Malayā siīgiverādiü ānetuü malayaü gato, 869 Lenassa avidåramhi sakaņāni ņhapāpiya Patoda dāramicchanto āruhã sa mahãdharaü 870 Pātippamāõakaü pakkaü pakkākārena nāmitaü Disvā panasalaņņhi¤ca pāsāõaņņha¤ca taü phalaü, 871 Vaõņe taü vāsiyā chetvā dassāmagganti cintiya Kālaü ghosesi taü sutvā cattāro "nāsavā" gamuü, [SL Page 109] [\x 109/] 872 Haņņho so te 'bhivādetvā nisãdāpiya sādaro Vāsiyā vaõņasāmantā tacaü chetvā apassayaü, 873 Si¤citvā so rasapuõõaü yusaü pattehi ādiya Caturo yusapåre te patte te samadāsi so, 874 Te taü gahetvā pakkāmuü kālaü ghosesi so puna A¤¤e khãõāsavā therā cattāro tattha āgamuü, 875 Tesaü patte gahetvā so paõasa mi¤jāhi påriya Pādāsi te apakkāmuü tato eko na pakkami, 876 Rajataü tassa dassetuü orohitvā tato hi so Nisajjalenā sannamhi tā mi¤jā paribhu¤jatha, 877 Sesā mi¤jā vāõijopi bhu¤jitvā yāvadatthakaü Bhaõķikāya gahetvāna sesā thera padānugo, 878 Gantvāna theraü passitvā veyyāvaccamakāsica So thero lena dvārena tassa maggaü amāpayã 879 Theraü vandiya so tena gacchanto lenamaddasa Lenadvāramhi ņhatvā taü rajatampi apassi so, 880 Sakaņāni [a] ņhapāpetvā sajjhupiõķaü tamādiya Anurādhapurāgamma ra¤¤o dassesi vāõijo, 881 Purato pacchime passe pa¤ca yojana matthake Uruvela paņņane muttā mahāmalaka mattiyo, 882 Pavālantarikā saddhiü samuddā thalamokkamuü Kevaņņā tā samānetvā ra¤¤o santikamānayuü 883 Purato uttare passe sattayojana matthake Keņivāmika [b] gāmassa vāpiü pakkantakandare, 884 Jāyiüsu vālukāpiņņhe cattāro uttamā maõã Nisata potappamāõā ummāpuppha nibhā subhā, 885 Te disvāna maõã luddo āgantvā rājasantikaü Evaråpā maõã diņņhā mayā iti nivedayi. 886 Iņņhakādãni ca tāni mahāpu¤¤o mahãpati Mahāthåpattha muppannā niti ¤atvā pamodito. -------------------------------------------------- [A] sakaņesu-potthakesu, [b] peëivāpika ma: vaüse. [SL Page 110] [\x 110/] 887 Yathānuråpaü sakkāraü tesaü katvā sumānaso Te eva rakkhake katvā sabbāni āharāpayã. 888 Evaü samatte sambhāre vesākha puõõamāsiyaü Patte vesākha nakkhatte mahāthåpattha mārabhi. 889 Hāretvāna tahiü gacche thåpaņņhāna makhānayi Sattahatthe mahãpālo thirãkātumanekadhā. 890 Yodhehi āharāpetvā gulapāsānake tahiü Kåņehi paharāpetvā pāsāõe cuõõite atha. 891 Cammāvanaddhapādehi mahāhatthãhi maddayã Bhåmiyā thirabhāvatthaü atthānattha vicakkhaõo 892 âkāsagaīgā patita ņņhāne satata tintake. Mattikā sukhumā tattha samantā tiüsa yojane 893 Navanãta mattikā tesaü sukhamattā pavuccati Khãõāsava sāmaõerā mattikā āharuü tato. 894 âbhataü sāmaõerehi himavantā sugandhakaü Santharāpesi bhåmindo eëikantu tatopari. 895 Pāsāõe santharāpesi eëikāsanthatopari Sabbattha mattikā kicce navanãtavhaye ahu. 896 Nãyāsena kapitthassa santintena rasodakā Aņņhaīgulaü bahalato lohapaņņaü tato pari. 897 Manosilā tilatela madditāya tatoparã Mahāthåpa patiņņhāna ņņhāne evaü hi kārayã. 898 Kāretvā parikammāni vippasannena cetasā âsāëha sukkapakkhassa divasepi catuddase. 899 Kāretvā bhikkhusaüghassa sannipāta midaü varaü Mahācetiya atthāya bhadantā maīgaliņņhakaü 900 Patiņņhapessaü sve ettha sabbo saīgho sametu no Buddhapåjāya yogena mahājana hitatthiko 901 Mahājano posathiko gaõņamālāni gaõhiya Mahāthåpa patiņņhānaņņhānaü yātu suve iti. 902 Cetiyaņņhāna bhåsāya amacceva niyojayi Anekehi pakārehi te taü ņhānamalaīkaruü [SL Page 111] [\x 111/] 903 Nagaraü sakala¤¤eva maggaü ceva idhāgataü Anekehi pakārehi alaīkārayi bhåpati. 905 Sabhāya¤ca catudvāre nagarassa ņhapāpayi Nahāpite nahāpate kappake ca bahå tathā. 906 Vatthāni gandhamālāca annāni madhurāni ca Mahājanatthaü bhåmindo mahājanahito rato. 907 Paņiyattāni etāni ādiyitvāna yathā ruci Sabbe jānapadā ceva thåpaņņhāna mupāgamuü 908 Sumaõķitehi neketi ņhānantara vidhānato ârakkhito amaccehi yathā ņhānaü mahãpati. 909 Sumaõķitāhi nekehi devaka¤¤o pamāhi ca Nāņakitthihi paribbuëho sumaõķita pasādito 910 Cattāëãsa sahassehi posehi parivārito Nānāturiya saüghuņņho devarāja vilāsavā 911 Mahāthåpa patiņņhānaü ņhānaņhāna vicakkhaõo Sāyaõheva upāga¤chi nandayanto mahājane. 912 Aņņhuttara sahassaü so sāņakāni ņhapāpiya Puņabaddhāni majjhamhi catupasse tato pana. 913 Vatthāni rāsiükāresi anekāni mahãpati Madhusappi guëādi¤ca maīgalatthaü ņhapāpayã. 914 Tasmiü ņhāne āgamiüsu jambudãpe mahiddhikā Nānādisāhi bhikkhavo påjanatthaü asesato. 915 Laīkādãpaņņhakā bhikkhå āgacchiüsu asesato Puthujjanādayo cāpi arahantāpi sabbaso. 916 Tasmā puthujjanāna¤ca sotāpannā dinampica gaõanāya paricchedo porāõehi nabhāsito. 917 Samāgatānaü sabbesaü bhikkhånaü taü samāgame Sapaņisambhidā eva vuttā channavuti koņiyā. 918 Te mahācetiyaņņhānaü parivāretvā yathārahaü Majjhe ņhapetvā okāsaü ra¤¤o aņņhaüsu bhikkhavo. 919 Pavisitvā tahiü rājā bhikkhusaīghaü tathā ņhitaü Disvā pasanna cittena vanditvā haņņhamānaso. [SL Page 112] [\x 112/] 920 Gandhamālāhi påjetvā katvāna taü padakkhiõaü Majjhe puõõaghaņaņņhānaü pavisitvā samaīgalaü 921 Suvaõõagghã paņimukkaü paribbhamana daõķakaü Rajatena kataü suddhaü saddhāpãti balodayo. 922 Gāhayitvā amaccena paõķitena sujātinā Abhimaīgala bhåtena bhåtabhåti parāyano. 923 Mahantaü cetiyaü vaņņaü kāretuü katanicchaye Bhåmāpayitumāraddho parikammita bhåmiyaü. 924 Siddhattho nāma nāmena mahāthero mahiddhiko Tathā karontaü rājānaü dãghadassi nivārayã. 925 Evaü mahantaü thåpa¤ca ayaü rājārabhissati Thåpe aniņņhite yeva maraõaü assa hessati. 926 Bhavissati mahanto ca thåpo duppaņisaīkharo Iti so nāgataü passa mahantaü taü nivārayiü. 927 Saīghassa ca anu¤¤āya therasambhāvanāya ca Mahantaü kattukāmopi gaõhi therassa bhāsitaü. 928 Therassa upadesena tassa rājā akārayã Majjhimaü cetiyāvaņņaü patiņņhāpetra miņņhikā 929 So vaõõa rajate ceva ghaņe majjhe ņhapāpayã Aņņhaņņha aņņhitussāho parivāro yato pana. 930 Aņņhuttara sahassa¤ca ņhapāpesi nave ghaņe Aņņhuttara aņņhuttare vatthānantu sate pana 931 Iņņhikā pavarā aņņha ņhapāpesi visuü visuü Sammatena amaccena bhåsitena anekadhā. 932 Tato ekaü gāhayitvā nānāmaīgala saīkhate Puratthima disābhāge paņhamaü maīgaliņņhikaü 933 Patiņņhāpesi sakkaccaü manu¤¤e gandhakallale Jātisumana pupphesu påjitesu tahiü pana. 934 Ahosi paņhavikampo sesā sattapi iņņhakā Patiņņhāpesiü maccehi maīgalānica kārayã. 935 Evaü āyāëhamāsassa sukkapakkhamhi sammate Uposathe paõõarase patiņņhāpesi iņņhakā [SL Page 113] [\x 113/] 936 Cātuddase ņhite tattha mahāthere anāsave Vanditvā påjayitvāna suppatãtaka mānaso. 937 Pubbuttara disaü gantvā piyadassiü anāsavaü Vanditvāna mahātheraü aņņhāsi tassa santike. 938 Maīgalaü tattha vaķķhento tassa dhamma mabhāsi so Therassa desanā tassa janassāhosi sātthikā. 939 Tecattāëãsa sahassāni dhammā bhi samayā ahuü Cattāëãsa sahassāni sotāpannā ahuü tahiü. 940 Sahassaü sakadāgāmi anāgāmi ca tattakaü Sahassaü yeva arahanto tatthā hesuü gihãjanā 941 Aņņhārasa sahassāni bhikkhå bhikkhuõiyo pana Cuddaseva sahassāni arahatte patiņņhahuü. Thåpāramhakathā. -------- 942 Vanditvāna mahārājā sabbaü saīghaü nimantayi Yāvacetiya niņņhānā bhikkhaü gaõhatha me iti. 943 Saīgho taü nādhivāsesi anupubbena so pana Yācanto yāvasattāhaü alabhiü adhivāsanaü. 944 Alanthopaķķha bhikkhåhi te laddhā sumano so Aņņhārasasu ņhānesu thåpaņņhānasamantato. 945 Maõķapaü kārayitvāna mahādānaü pavattayã Sattāhaü tattha saīghassa tato saüghaü visajjayã. 946 Tato bheriü carāpetvā iņņhakāvaķķhakã lahuü Sannipātesi te āsuü pa¤camatta satāni hi. 947 Kathaü karissasã te ko pucchito āha bhåpati Paüsusakaņaü khepetvā patiņņhāpessāmi cetiyaüti 948 Taü rājā patipāhesi tato upaķķupaķķhakaü Vadantānaü nivāresi thirakāmo mahãpati 949 Atheko paõķito vyatto vaķķhakã āha bhupatiü Udukkhale koņņayitvā ahaü suppehi mattikaü. 950 Piüsāpayitvā tisade ekaü paüsåna ammaõaü Khepayitvā niņņhapeyyaü cetiyaü sumanoramaü. [SL Page 114] [\x 114/] 951 Itivuttetu a¤¤āsi tiõādãnettha nosiyā Cetiyamhãti bhåmindo indatulya parakkamo 952 Kiü saõņhānaü cetiyaü taü karissasi tuvaü iti Pucchitaü taü khaõa¤¤eva vissakammo tamāvisi. 953 Sovaõõapātiü toyassa pårāpetvāna vaķķakã Pāõinā vārimādāya vāripiņņhiya māhani. 954 Phalikāgolasadisaü mahābubbula muņņhahi âhedisaü karissāmi tussitvānassa bhåpati. 955 Sahassaggha vatthayugaü tathālaīkāra pādukā Kahāpaõāni dvādasa sahassāni padāpayi. 956 Iņņhakā āharāpessaü apãëento kathaü nare Iti rājā vicintesi rattiü ¤atvāna taü marå. 957 Cetiyassa catudvāre āharitvāna iņņhakā Rattiü rattiü ņhapayiüsu ekekāha pahonakā 958 Taü sutvā sumano rājā cetiya kammāmārabhi Amåëakaü hattha kammaü nakātabbanti ¤āpayã. 959 Ekekasmiü dvārasmiü ņhapāpayã kahāpaõe Soëasa satasahassāni vatthāni subahånica. 960 Vividha¤ca alaīkāraü khajjabhojjaü sapānakaü Gandhamāla guëādi¤ca mukhavāsaka pa¤cakaü 961 Taü yathāruci gaõhantu kammaü katvā yathāruci Te tatheva apekkhitvā adaüsu rājakammikā. 962 Mahāthåpe kayiramāne bhatiyā kammakārakā Anekasatā sujanā cavantā sugatiü gatā 963 Cittappasāda mattena sugate gatimuttamā Labbhatãti viditvāna thåpathåpaü kare buķo. 964 Ettheva bhatiyā kammaü karitvā itthiyo duve Tāvatiüsamhi nibbattā mahāthåpamhi niņņhite. 965 âvajjetvā pubbakammaü diņņhakammaphalā ubho Gandhamālā ādiyitvā thåpaü påjetu māgatā. 966 Gandhamālāhi påjetvā cetiyaü abhivandisuü Tasmiü khaõe mahāgaügā [a] vāsi there mahāsivo. ---------------------------------------------------------- [A] bhātivaüka ma: vaüsa, [SL Page 115] [\x 115/] 967 Rattibhāge mahāthåpaü vandissāmãti āgato Taü disvāna mahāsatta paõõarukkha mupāgato. 968 Adassayitvā attānaü passi sampattimabbhutaü hatvā tāsaü vandanāya pariyosāne apucchitā. 969 Bhāsito sakalo dãpo devo bhāsena vo idha Kinnu kammaü karitvāna devalokaü ito gatā. 970 Mahāthåpe kataü kammaü tassa vyākāsi devatā Evaü tathāgate tasmiü pasādehi mahamphalo 971 Pupphayānattayaü thåpe iņņhikāni citaü citaü Samaü paņhaviyā katvā iddhimantova sādayuü. 972 Navavāre citaü evaü sabbā osādayiüsu te Atha rājā bhikkhusaīgha sannipāta makarayã. 973 Tatrā sãtisahassāni sannipātamhi bhikkhavo Rājā saīghaü upāgamma påjetvā abhivandiya 974 Iņņhakosãdane hetuü pucchi saīgho viyākari Ciraņņhitatthaü thåpassa iddhimantehi bhikkhuhi. 975 Kataü evaü mahārāja naidāni karissare A¤¤athattaü akatvā tvaü mahāthåpaü samāpaya. 976 Taü sutvāttamano rājā thåpe kamma makārayi Pupphayānesu dasasuiņņhikā dasakoņiyo. 977 Bhikkhusaügho sāmaõeraü uttaraü sumanampi ca Cetiya dhātugabbhatthaü pāsāõe medavaõõake, 978 ârathāti yojesuü te gantvā uttaraü kuruü Asãtiratanāyāma vitthārera vibhāyure 979 Aņņhaīgulāni bahale gaõņhipupphanibhe subhe Cha medavaõõa pāsāõe āhariüsu khaõe tato. 980 Pupphayānassa upari majjhe ekaü nipātiya Catupassamhi caturo ma¤jusaü viya chādiya 981 Ekaü pidhānakatthāya disābhāge puratthime Adassanaü karitvāte [a] ņhapayiüsu mahiddhikā. ---------------------------------------------- [D] āsanaü tārayitvāna-potthakesu. [SL Page 116] [\x 116/] 982 Majjhamhi dhātugabbhassa tassa rājā akārayã Ratanamayaü bodhirukkhaü sabbākāra manoramaü. 983 Aņņhārasarataniko khandho sākhassa pa¤ca ca Pavālamayamålo so indanãle patiņņhito 984 Susuddha rajatakhandho maõipattehi sobhito Hemamaya paõķupatta phalo pavāla aīkuro. 985 Aņņha maīgalikā tassa khandho pupphalatā pica Catuppadānaü pantãca haüsapanti ca sobhanā. 986 Uddhaü cāru vitānante muttākiīkini jālakaü Suvaõõaghaņa pantãca dāmānica tahiü tahiü. 987 Vitāna catukonamhi lambiüsu muttadāmakā Navasatasahassaggho ekeko āsi lambito 988 Ravindutārāråpāni nānāpadumakāni ca Ratanehi katāneva vitāne appitānahuü 989 Aņņhuttarasahassāni vatthāni vividhāni ca Mahagghanānāraīgāni vitāne lambitā nahuü. 990 Bodhiü parikkhipitvāna nānāratana vedikā Mahāmalaka muttā hi santhārotu tadantare 991 Nānā ratana pupphānaü catugandhudakassa ca Puõõa puõõa ghaņapanti bodhimåle katā nahuü 992 Bodhipācãna pa¤¤atte pallaīke koņi agghake Sovaõõa buddhapaņimaü nisãdāpayi bhāsuraü. 993 Sarãrāvayavā tassā paņimāya yathārahaü Nānāvaõõehi ratanehi katā surucirā ahuü. 994 Mahābrahmā ņhito tattha rajatacchattadhārako Vijayuttara saīkhena sakko ca abhisekado 995 Vãõāhattho pa¤casikho kālanāgo sanāņako Sahassahattho māroca sahatthi saha dhãtuhi [b] 996 Pācãnapallaīkanibhā tãsu sesa disāsupi Koņi koņi dhanagghāva pallaīkā atthatā ahuü. ------------------------------------------------- [B] sahakiīkaro ma: vaüse. [SL Page 117] [\x 117/] 997 Bodhiü ussãsake katvā nānāratana maõķitaü Koņidhanagghakaü yeva pa¤¤attaü sayanaü ahu. 998 Sattasattāha ņhānesu tattha tattha yathārahaü Adhikāre akāresi brahmāyācana mevaca 999 Dhammacakkappavatti¤ca pabbajjampi yasādinaü Bhaddavaggiyānaü pabbajjaü jaņila damanampi ca. 1000 Bimbisārāgama¤cāpi rājagahappavesanaü Veluvanassa gahaõaü asãti sāvake tathā, 1001 Kapiëavatthu gamana¤ca tattheva ratanacaīkamaü Rāhulananda pabbajjaü gāhaüjetavanassa ca 1002 Ambamåle pāņihãraü tāvatiüsamhi desanaü Devorohana pāņihãraü therapa¤he samāgamaü, 1003 Mahāsamaya suttantā rāhulovāda meva ca Mahāmaīgala sutta¤ca dhanapāla samāgamaü. 1004 âlavakaīguli māla¤ca apalāladamanampi ca Pārāyanaka samitiü āyuvossajjanaü tathā. 1005 Såkaramaddavaggāhaü siīgivaõõayugassa ca Pasannodaka pāna¤ca parinibbāõa mevaca. 1006 Devamanussa paridevaü therena pādavandanaü Dahanaü agginibbāõaü tattha sakkāra mevaca 1007 Dhātuvibhāgaü doõena pāsādajanakāni ca Yebhuyyena akāresi jātakāni sujātimā. 1008 Vessantara jātakantu vitthārena akārayi Tusitā purato yāva bodhimaõķaü tathevaca. 1009 Catuddisaü te cattāro mahārājā ņhitā ahuü Tettiüsa devaputto ca dvattiüsā ca kumāriyo. 1010 Yakkhasenāpatã aņņha vãsatã ca tato pari A¤jaliü paggahā devā pupphapuõõaghaņā tato: 1011 Naccakā devatā ceva turiya vādakadevatā Adāsagāhakā devā pupphasākhadharā tathā. 1012 Padumaggāhakādevā a¤¤e devāca nekadhā Ratanagghiya pantãca dhammacakkāna mevaca, [SL Page 118] [\x 118/] 1013 Khaggadharā devapanti devā pātidharā tato Tesaü sãse pa¤cahatthā gandhatelassa påritā, 1014 Dukålavaņņikāpanti sadā pajjalitā ahu Phalikagghicatukkaõõe ekeke ca mahāmaõiü. 1015 Suvaõõamaõimuttānaü rasayo vajirassa ca Catukkaõõesu cattāro katāhesuü pabhassarā. 1016 Medavaõõaka pāsāõa bhittiyaü eva ujjalā Vijjutā appitā āsuü dhātugabbhehi bhåsitā. 1017 Råpakānettha sabbāni dhātugabbhe manorame Ghanakoņņima hemassa kārāpesi mahãpati 1018 Indagutto mahāthero chaëabhi¤¤o mahāmatã Kammādhiņņhāyako ettha sabbaü saüvidahã imaü. 1019 Sabbaü rājaddhiyā ettha devatāna¤ca iddhiyā Iddhiyā ariyāna¤ca asambādhaü patiņņhitaü. Thåpakaraõa kathā. -------- 1020 Dhātugabbhamhi kammāni niņņhāpetvaü arindamo Sannipātaü kārayitvā saīghassa idamabravã, 1021 Dhātugabbhamhi kammāni mayā niņņhāpitāni ti Suve dhātu nidhessāmi bhante jānātha dhātuyo 1022 Idaü vatvā mahārājā nagaraü pāvisã tato Dhātu āharakaü bhikkhuü bhikkhusaīgho vicintayã, 1023 Sonuttaraü nāmayatiü påjā pariveõa vāsikaü Dhātābhihāra kammamhã chaëabhi¤¤aü niyojayã, 1024 Cārikaü caramānamhi nāthe lokahitāya hi Nanduttaroti nāmena gaīgātãramhi mānavo, 1025 Nimantetvā bhisambuddhaü sasaīghaü so abhojayã Satthā payāgapaņņhāne sasaīgho nāvamāruhi, 1026 Tattha bhaddaji therotu chaëabhi¤¤o mahiddhiko Jalapakkhalitaņņhānaü disvā bhikkhu idaü vadi, 1027 Mahāpanāda bhåtena mayā vuttho suvaõõayo Pāsāde patito ettha pa¤cavãsati yojano. [SL Page 119] [\x 119/] 1028 Taü pāpuõitvā gaīgāya jalaü pakkhalitaü idha Bhikkhå asaddahantā te satthuno taü nivedayuü, 1029 Tato satthā viyākāsi bhaddajisseva bhikkhuno Pubbakammābhibhāvatthaü imā gāthā abhāsayã, 1030 Patādo nāma so rājā yassa thåpo suvaõõayo Tiriyaü soëasubbedho uccamāhu sahassadhā. 1031 Sahassa khaõķasatakhaõķa dhajāsuü haritāmayā Anaccuü tattha gandhabbā chasahassāni sattadhā. 1032 Evametaü tadā āsi yathā bhāsati bhaddaji. Sakko ahaü tadā āsiü veyyāvaccakaro tava. 1033 Evaü vatvā mahāvãro sabbadassã idabravã Tenahi tvaü vinodehi sabbesaü saüsayaü iti 1034 Itivutte tu se thero uggantvāna nabhotalaü Ĩāpetuü brahmalokehi vasavattisamatthataü. 1035 Iddhiyā nabhamuggantvā sattatālasame ņhito Dussathåpaü brahmaloke ņhapetvā vaķķhite kare. 1036 Idhānetvā dassayitvā janassa puna taü tahiü hapayitvā yathāņhāne iddhiyā gaīgamāgato. 1037 Pādaīguņņhena pāsādaü gahetvā thåpikāya so Ussāpetvāna dassetvā janassa khipi taü tahiü. 1038 Nanduttaro mānavako disvā taü pāņihāriyaü Parāyattamahaü dhātuü pahå ānayituü siyā. 1039 Iti patthesi tenetaü saīgho sonuttaraü yatiü Tasmiü kamme niyojesi soëasavassikaü api. 1040 âharāmi kuto dhātuü itisaīghe mapucchi so Kathesi saügho therassa tassa tā dhātuyo iti. 1041 Parinibbāõa ma¤camhi nipanno lokanāyako Dhātåhipi lokahitaü kātuü devinda mabravã. 1042 Devindaņņhasu deõesu mama sarãradhātusu Ekaü doõaü rāmagāme koëiyehica sakkataü. 1043 Nāgalokaü tato nãtaü tato nāgehi sakkataü Laīkādãpe mahāthåpe nidhānāya bhavissati. [SL Page 120] [\x 120/] 1044 Mahākassapa theropi dãghadassã mahāyati Dhammāsoka narindena dhātuvitthāra kāraõā. 1045 Rājagahassa sāmante ra¤¤o ajātasattunā Kārāpento mahādhātu nidhānaü sādhusaīkhataü. 1046 Sattadoõāni dhātånaü āharitvāna kārayã Rāmagāmamhi doõantu satthu citta¤¤unāggahã. 1047 Mahādhātu nidhānantaü dhammāsokopi bhåpati Passitvā aņņhamaü doõaü āõāpetuü matiü akā. 1048 Mahāthåpe nidhānatthaü vihitaü tuü jineti ti Dhammāsokaü nivāresi tattha khãõāsavā yatã. 1049 Rāmagāmamhi thåpotu gaīgātãre kato tato Bhijji gaügāya oghena so tu dhātukaraõķako. 1050 Samuddaü pavisitvāna dvidhā bhinno jale tahiü Nānāratana pãņhamhi aņņhā raüsisamākulo. 1051 Nāgā disvā karaõķaü taü kālanāgassa rājino Ma¤jerika nāgabhavanaü upagamma nivedayuü. 1052 Dasakoņi sahassehi gantvā nāgehi so tahiü Dhātu tā abhipåjetvā netvāna bhavanaü sakaü. 1053 Sabbaratana mayaü thåpaü tassopari gharantathā Māpetvā sahanāgehi sadā påjeti sādaro. 1054 ârakkhā mahatã tattha gantvā dhātu idhānaya Suve dhātunidhānaü hi bhåmipālo karissati. 1055 Garukaü saīghavacanaü sutvā sādhuti so pana Gantabbakālaü pekkhanto pariveõa magā sakaü. 1056 Bhavissati suve dhātu nidhānanti mahãpati Cāresi nagare bheriü sabbakicca vidhāyakaü. 1057 Nagaraü sakalaü ceva idhā gāmi¤ca a¤jayaü Alaīkāriya sakkaccaü nāgare ca vibhåsayi. 1058 Sakko devānamindoca laīkādãpa masesakaü âmantetvā vissakammaü alaükārayi nekadhā. 1059 Nagarassa catudvāre vatthabhattādikāni so Mahājana pabodhatthaü ņhapāpesi narādhipo. [SL Page 121] [\x 121/] 1060 Uposathe paõõarase aparaõhe sumānaso Paõķito rājakiccesu sabbālaīkāra maõķito. 1061 Sabbāhi nāņakitthãhi yodhehi parivārito Mahatāca janoghena hatthi assarathehi ca. 1062 Nānāvidha vibhåsehi sabbaso parivārito âruyha so rathavaraü suseta catusindhavaü. 1063 Bhåsitaü kuõķalaü hatthiü kāretvā purato subhaü Suvaõõa caīgoņa dharo setacchattassa heņņhato. 1064 Aņņhuttara sahassāni nāgaranāriyo subhā Suvaõõaghaņa bhusāyo taü rataü parivārayuü. 1065 Nānāpupphasamuggāni tatheva daõķadãpikā Tattakā tattakāyeva dhārayitvāna itthiyo. 1066 Aņņhuttara sahassāni dārakā samalaīkatā Gahetvā parivāresuü nānāvaõõaddhaje subhe. 1067 Nānāturiya ghosehi anekehi tahiü tahiü Hatthassa rathasaddehi bhindanto viya bhåtalaü. 1068 Yanto mahāmeghavana uyyānaü so mahāyaso Yantova nandanavanaü devarājā asobhatha. 1069 Ra¤¤o niggamanārambhe pure turiyarāvakaü Pariveõe nisissova sutvā sonuttaro yati. 1070 Nimmujjitvā paņhaviyaü gantvāna nāgamandiraü Nāgarājassa purato tattha pāturahå lahuü. 1071 Vuņņhāya abhivādetvā pallaīke taü nivesiya Sakkaritvāna nāgindo pucchi āgatadesakaü. 1072 Tasmiü vutte atho pucchi tassāgamana kāraõaü Vatvādhikāraü sabbaü so saüghasandesa mabravi. 1073 Mahāthåpa nidhānatthaü buddhena vihitā idha Tava atthagatā dhātu dehi tākira me tuvaü. 1074 Taü sutvā nāgarājā so atãva domanassito Pahå ayaü hi samaõo balakkārena gaõhituü. 1075 Tasmā a¤¤attha netabbā dhātuyo iti cintayã Tatthaņhitaü bhāgineyyaü ākāreõa nivedayã. [SL Page 122] [\x 122/] 1076 Nāmena so vasu datto [a] jānitvā tassa iīgitā. Gantvā taü cetiyagharaü giëitvā taü karaõķakaü 1077 Sineru pādaü gantvāna kuõķalāvattako sayi Tiyojaka sataü dãgho bhogo yojanamattato. 1078 Anekāni sahassāni māpitāni phaõānitu Dhåmāyati pajjalati sayitvā so mahiddhiko 1079 Anekāni sahassāni attanā sadise agã Māpayitvā sayāpesi samantā parivārite. 1080 Bahå nāgāca devāca osariüsu tahiü tadā Yuddhaü ubhinnaü nāgānaü passissāma mayaü iti 1081 Mātulo bhāgineyyena haņā tā dhātuyo iti Ĩatvā theraü tā dhātu natthi me santike iti. 1082 âdito yeva so thero tāsaü dhātåna māgamaü Mantvāna nāgarājantaü dehi dhātåti abravi. 1083 Atha ¤atvā sa¤¤apetuü theraü so uragādhipo taü ādā cetiya gharaü gantvā taü tassa vaõõayã. 1084 Anekadhā anekehi ratanehi susaīkhataü Seņņhena cetiyagharaü passa bhikkhu sunimmalaü. 1085 Laīkādãpamhi sakale sabbāni ratanāni ca Sopānante ņhapitamhi nāgghanta¤¤esu kā kathā. 1086 Mahāsakkāra ņhānamhā appasakkāra ņhānataü Dhātånaü nayanaü nāma nayuttaü bhikkhu vo idaü. 1087 Saccābhisamayo nāga tumhakaü hi navijjati Saccābhisamayaņņhānaü netuü sakkāhi dhātuyo. 1088 Dhātunidhāna majjeva sohi rājā karissati Tasmā papa¤caü akatvā lahuü me dehi dhātuyo 1089 Nāgo āha sace bhante tuvaü passasi dhātuyo Gaõhitvā yāhi taü thero tikkhattuü ca anāpayi. 1090 Sukhumataraü māpayitvā thero tattha ņhitova so Bhāgineyyassa vadane hatthaü pakkhipi tāvade. --------------------------------------------- [A] vāsuladatto-ma: vaüse. [SL Page 123] [\x 123/] 1091 Dhātukaraõķa mādāya tiņņhanāgāti bhāsiya Nimmujjitvā paņhaviyaü pariveõamhi uņņhahi. 1092 Nāgarājā tato bhikkhu amhehi va¤cito iti Dhātu ānayanatthāya bhāgineyyassa pāhiõi. 1093 Bhāgineyyotu kucchimhi apassitvā karaõķakaü Paridevamāno āgantvā mātulassa nivedayã. 1094 Tadā so nāgarājāpi va¤citamhā mayaü iti Paridevi nāgā sabbepi parideviüsu paõķitā. 1095 Bhikkhunāgassa vijaye tuņņhā devā samāgatā Dhātuyo påjayantāva teneva saha āgamuü. 1096 Parivemānā āgantvā nāgā saīghassa santike Bahudhā parideviüsu dhātāharaõa dukkhitā. 1097 Tesaü saīgho nukampāya thokaü dhātumadāpayã Tena te tuņņhā āgantvā påjābhaõķāni āharuü. 1098 Sakko ratanapallaīkaü suvaõõacaīgoņa mevaca âdāya sahadevehi taü ņhānaü samupāgato. 1099 Therassa uggataņņhāne kārite vissakammunā Patiņņhapetvā pallaīkaü suddhe ratana maõķape. 1100 Dhātukaraõķamādāya tassa therassa hatthato Caīgoņake ņhapetvāna pallaīkapavare vasã. 1101 Brahmā chattamadhāresã tusito vālavãjaniü Maõitāla vaõņaü suyāmo sakko saīkhaü tu sodakaü. 1102 Cattāroca mahārājā aņņhaüsu khaggapāõino Samuggahatthā tettiüsa devaputtā mahiddhikā. 1103 Pāricchattaka pupphehi påjayantā tahiü gatā Kumārikāca dvattiüsa daõķadãpaka dhārikā. 1104 Palāpetvā duņņhayakkhe yakkhasenāpatã pana Aņņhavãsati aņņhaüsu ārakkhaü kurumānakā. 1105 Vãõaü cāraya mānova aņņhā pa¤casikho tahiü Raīgabhåmiü sajjayitvā timbaru turiya ghosavā. 1106 Anekā devaputtā ca sādhugãtappayojakā Mahākālo nāgarājā thutamāno anekadhā. [SL Page 124] [\x 124/] 1107 Dibbaturiyāni vajjanti dibbasaügãti vattati Dibbagandhādi vassāni vassāpentica devatā 1108 So indaguttattherotu mārassa paņisedhako Cakkavāla samaü katvā loha chatta madhārayi. 1109 Dhātånaü parito ceva tattha tatthe va paücasu Dhātunidhānesu sajjhāyaü kariüsu khalu bhikkhavo. 1110 Tatthāgamā mahārājā pahaņņho duņņhagāmaõã Sãsenādāya ānãte caīgoņamhi suvaõõake. 1111 hapetvā dhātu caīgoņaü patiņņhāpiya āsane Dhātuü påjiya vanditvā ņhito pa¤jaliko tahiü. 1112 Dibbacchattā dikānettha dibbagandhā dikāni ca Passitvā dibbaturiyāni sadde sutvā ca khattiyo 1113 Apassitvā brahmadevaü tuņņho acchariyabbhuto Dhātuü chattehi påjesi laīkā rajjebhi si¤cayi. 1114 Dibbacchattaü mānusaü ca vimutticchatta mevaca Saha caīgoņakeneva sãsenādāya khattiyo 1115 Iti ticchatta dhārissa lokanāthassa satthuno Tikkhattumeva me rajjaü dammãti haņņhamānaso 1116 Tikkhattumeva dhātånaü laīkārajjamadāsi so Påjayanto dhātuyo tā devehi mānusehica. 1117 Sahacaīgoņa keheva sãsenādāya khattiyo Bhikkhu saīgha paribbuëho katvā thåpaü padakkhiõaü 1118 Pācãnato āruhitvā dhātugabbhamhi otari Arahantā chanavati koņiyo thåpa muttamaü. 1119 Samantā parivāretvā aņņhaüsu katapa¤jalã Otaritvā dhātugabbhaü mahagghe sayane subhe. 1120 hapessāmãti cintente pãtipuõõe narissare Sadhātu dhātu caīgoņo uggantvā tassa sãsato. 1121 Sattatālappamāõamhi ākāsamhi ņhito tato Sayaü karaõķo vivari uggantvā dhātuyo tato. 1122 Buddhavesaü gahetvāna lakkhaõa bya¤janujjalaü Gaõķambamåle buddho va yamakaü pāņihāriyaü. [SL Page 125] [\x 125/] 1123 Akaüsu dharamānena sugatena adhiņņhitaü Taü pāņihāriyaü disvā pasanne kaggamānasā. 1124 Devā manussā arahattaü pattā dvādasa koņiyo Sesāphalattayaü pattā atãtā gaõanāpathaü. 1125 Hitvā ca buddhavesaü taü karaõķamhi patiņņhahuü Tato oruyha caīgoņo ra¤¤o sãse patiņņhahi. 1126 Sahindaguttattherena nāņakãhi ca so pana Dhātugabbhaü pariharaü patvāna sayanaü subhaü. 1127 Caīgoņaü ratanapallaīke ņhapāpetvā jutindharo Dhovitvāna puno hatthe gandhavāsita vārinā 1128 Catujātiya gandhena ubbaņņetvā sagāravo Karaõķaü vivaritvāna tāgahetvāna dhātuyo 1129 Iti cintesi bhåmindo mahājana hitatthiko Anākulā kehi cipi yadi hessanti dhātuyo. 1130 Janassa saraõaü hutvā yadi ņhassanti dhātuyo Satthu nipannākārena parinibbāõa ma¤cake. 1131 Nipajjantu supa¤¤atte āsanamhã mahārahe Iti cintiya so dhātu ņhapesi sayanuttame. 1132 Tadākārā dhātuyoca sayiüsu sayanuttame âsāëha sukkapakkhassa paõõarasa uposathe. 1133 Uttarāsāëha nakkhatte evaü dhātu patiņņhitā Sahadhātu patiņņhānā akampittha mahāmahã. 1134 Pāņihãrāni nekāni pavattiüsu anekadhā Rājā pasanno tā dhātu setacchattena påjayã. 1135 Laīkāya rajjaü sakalaü sattāhāni adāsi ca Kāye ca sabbālaīkāraü dhātu gabbhamhi påjayã. 1136 Tathānāņakiyo maccā parisā devatā'pi ca Vattha guëa ghatādãni datvā saüghassa bhåpati. 1137 Bhikkhåhi gaõasajjhāyaü kāretvā khila rattiyaü Tato ca so mahārājā pure bheriü carāpayi. 1138 Vandantu pi ca sattāhaü sabbe pu¤¤atthikā janā Indagutto mahāthero adhiņņhāsi mahiddhiko. [SL Page 126] [\x 126/] 1139 Dhātuvanditu kāmā ye laīkādãpamhi mānusā Taü khaõaü yeva āgantvā vandantu dhātuyo idha. 1140 Yathā sakasakagharaü tathevā diņņhitaü ahu So mahā bhikkhu saüghassa mahārājā mahāyaso 1141 Mahādānaü pavattetvā sattāhaü ca nirantaraü âcikkhi dhātugabbhamhi kiccaü niņņhāpitaü mayā 1142 Dhātugabbhapidhānantu saīgho jānitu marahati Saügho te dve sāmaõere tasmiü kamme niyojayã. 1143 Pidahiüsu dhātugabbhaü pāsāõenāhaņena te Mālettha mā milāyantu gandhā sussantu mā ime. 1144 Mā nibbāyantu dãpā ca mā ki¤cāpi vipajjatu Medavaõõa chapāsāõā sandhiyantu nirantarā. 1145 Iti khãõāsavā tattha sabbametaü adhiņņhahuü âõāpesi mahārājā yathāsatti mahājano 1146 Dhātunidhānakānettha karotåti hitatthiko Mahādhātu nidhānassa piņņhimhi ca mahājano Akā sahassa dhātånaü nidhānāni yathā balaü. 1147 Pidahāpiya taü sabbaü rājā thåpaü samāpayi Caturassacayaü tattha cetiyamhi samāpayi. 1148 Aniņņhite chattakamme sudhākammeca cetiye Māraõantika rogena rājā āsi gilānako. 1149 Tissaü pakkosayitvā so kaniņņhaü dãghavāpito Thåpe aniņņhitaü kammaü niņņhāpehãti abravã. 1150 Bhātuno dubbalattā so tunnavāyehi kāriya Ka¤cukaü suddhavatthehi tena chādiya cetiyaü. 1151 Cittakārehi kāresi vedikaü tattha sādhukaü Pantiü puõõaghaņāna¤ca pa¤caīgulika pattikaü 1152 Naëakārehi kāresi chattaü velumayaü tathā Kharapattamaye canda suriye muddavedikaü. 1153 Lākhākuīkumake hetaü cittayitvā sucittikaü ra¤¤o nivedayã thåpe kātabbaü niņņhitaü iti. [SL Page 127] [\x 127/] 1154 Sivikāya nipajjitvā idhāgantvā mahãpati Padakkhiõaü karitvāna sivikāyeva cetiyaü. 1155 Vanditvā dakkhiõa dvāre sayane bhåmisatthate Sayitvā dakkhiõa passena so mahāthåpa muttamaü. 1156 Sayitvā vāmapassena lohapāsāda muttamaü passanto sumano āsi bhikkhusaīgha purakkhato 1157 Gela¤¤a pucchanatthāya āgatātu tato tato Channavatikoņi bhikkhå tasmiü āsuü samāgame. 1158 Gaõasajjhāya makaru vaggabandhena bhikkhavo Theraputtābhayattheraü tatthādisvā mahãpati. 1159 Aņņhavãsa mahāyuddhaü yujjhanto aparājayaü Yo so na paccudāvatto mahāyodho vasã mama. 1160 Maccuyuddhamhi sampatte disvā ma¤¤e parājayaü Idāni so ca nopeti thero therasutābhayo. 1161 Iti cintesi so thero jānitvā tassa cintitaü Karindanadiyā tãre vasaü pa¤jali pabbate. 1162 Pa¤ca khãõā savasata parivārena iddhiyā Nabhāsāgamma rājānaü aņņhāsi parivāriya. 1163 Rājā disvā pasanno taü purato ca nisãdiya Tumhe dasamahāyodhe gaõhitvāna pure ahaü. 1164 Yujjhiü idāni eko ca maccunā yuddhamārabhiü maccusattuü parājetuü nasakkomãti āhaca. 1165 âhathero mahārāja mābhāyi manujādhipa Kilesa sattuü ajinitvā ajeyyo maccusattuko 1166 Sabbampi saīkhāra gataü avassaü yeva bhijjati Tasmā aniccā saīkhārā dukkhā nattāti cintiya. 1167 Dutiye attabhāvepi dhammacchando mahāhi te Upaņņhite devaloke hitvā dibbaü sukhaü tuvaü 1168 Idhāgamma bahuü pu¤¤aü akāsi ca anekadhā Karaõampeka rajjassa sāsanujjotanāya te. 1169 Mahāpu¤¤ampi yāvajja divasāva tayā kataü Sabbamanussaramevaüte sukhaü sajju bhavissati. [SL Page 128] [\x 128/] 1170 Therassa vacanaü sutvā rājā attamano ahu Avassayo dviyuddhamhi tuvaü me'si abhāsi taü. 1171 Tadā patā harāpetvā pahaņņho pu¤¤apotthakaü Vāvetuü lekhakaü āha so taü vācesi potthakaü. 1172 Ekåna sata vihārā mahārājena kāritā Ekåna vãsakoņãhi vihāro marica vaņņica. 1173 Uttamo lohapāsādo tiüsakoņãhi kārito Mahāthåpe anagghāni kāritā catuvãsati. 1174 Mahāthåpamhi sesāni kāritāni subuddhinā Koņisahassaü agghanti mahārājāti vācayã. 1175 Koëambanāma malaye akkhakkhāyika chātake Kuõķalāni mahagghāni duve datvāna gaõhiya. 1176 Khãõāsavānaü pa¤cannaü mahātherānamuttamo Dinno pasanna cittena kaīguambila piõķako 1177 Cuëaīganiya yuddhamhi parājitvā palāyatā Kālaü ghosāpayitvāna āgatassa vihāyasā. 1178 Khãõāsavassa yatino attāna manapekkhiya Dinnaü saraka bhattanti vutte āha mahãpati. 1179 Vihāramaīgasattāhe pāsādassa mahe tato Thåpārambhana sattāhe tadā dhātu nidhānake. 1180 Catuddisassa ubhato saīghassa mahato mayā Mahārahaü mahādānaü asesampi pavattitaü. 1181 Mahāvisākha påja¤ca catuvārama kārayiü Dãpe saīghassa dvikkhattuü ticãvaramadāpayiü. 1182 Satta satta dināneva dãparajjamahaü imaü Pa¤cakkhattuü sāsanamhi adāsiü haņņhamānaso. 1183 Satataü dvādasaņņhāne sappinā suddhavaņņiyā Dãpasahassaü jālesiü påjento sugataü ahaü. 1184 Niccaü aņņhārasaņņhāne vejjehi vihitaü ahaü Gilānabhattaü bhesajjaü gilānāna madāpayiü. 1185 Catuttāëãsaņhānamhi saīkhataü madhupāyasaü Tattakeyeva ņhānesu telullopakameva ca [SL Page 129] [\x 129/] 1186 Ghate pakke mahājāla påve ņhānamhi tattake Tatheva sahabhattehi niccameva adāpayiü 1187 Uposatha divasesu māse māse ca aņņhasu Laīkādãpe vihāresu dãpatelamadāpayiü. 1188 Dhammadānaü mahantanti sutvā āmisadānato Lohapāsādake heņņhā saīghamajjhamhi āsane 1189 Osāressāmi saīghassa maīgalasutta miccahaü Nisinno osārayituü nāsakkhiü saīghagāravā. 1190 Tatoppabhuti laīkāyaü vihāresu tahiü tahiü Dhammakathaü kathāpesiü sakkaritvāna desake. 1191 Dhammakathikatherassa sappiphāõita sakkharaü Nāëiü nāëimadāpesiü dāpesiü caturaīgulaü. 1192 Muņņhikaü yaņņhimadhukaü dāpesiü sāņakadvayaü Sabbaü pissariye dānaü name hāseti mānasaü. 1193 Jãvitaü anapekkhitvā duggatena satā mayā Dinnaü dānadvayaü eva taü me hāseti mānasaü. 1194 Taü sutvā abhayo thero taü dānadvayameva so Ra¤¤o cittappasādatthaü saüvaõõesi anekadhā. 1195 Tesu pa¤casu theresu kaīguambila gāhako Maliyadeva mahāthero sumana kåņamhi pabbate. 1196 Navannaü bhikkhusatānaü datvā taü paribhu¤jiso Paņhavãpālako dhammaguttattherotu tampana. 1197 Kalyāõika vihāramhi bhikkhånaü bhājayaü tato Parasaņņhisaīkhānaü [a] paribhogamakāsayaü. 1198 Talaīgavāsiko dhamma dinnatthero piyaīguko Dãpe dasa sahassānaü datvāna paribhu¤ji taü. 1199 Maīganavāsiko khudda tissatthero mahiddhiko Kelāse saņņhisahassānaü datvāna paribhu¤ji taü. 1200 Mahāvyaggho ca thero taü okkanarādha [b] vihārake Datvā satānaü sattannaü paribhoga makāsayaü. 1201 Sarakabhattaggāhãtu thero piyaīgudãpake Dvādasabhikkhu sahassānaü datvāna paribhu¤ji taü. --------------------------------------------------- [A] dasaddhasatasaükhānaü-ma: va: [b] okkāgana-ma: va: [SL Page 130] [\x 130/] 1202 Iti vatvā bhayatthero ra¤¤o hāsesi mānasaü Rājā cittaü pasādetvā taü theraü idamabravã. 1203 Catuvãsati vassānaü saüghassa upakārako Ayaü me hotu kāyopi saüghassa upakārako. 1204 Mahāthåpadassanaņņhāne saüghassa kammamālake Sarãraü saīghadāsassa tumhe jhāpetha me iti 1205 Kaõiņņhaü āha bho tissa mahāthåpe aniņņhitaü Niņņhāpehi tuvaü sabbaü kammaü sakkacca sādhukaü. 1206 Sāyaü pāto ca pupphāni mahāthåpamhi påjaya Tikkhattuü upahāra¤ca mahāthåpassa kāraya. 1207 Paņiyāditaü ca yaü vaņņaü mayā sugata sāsane Sabbaü aparihāpetvā tāta vattaya taü tuvaü. 1208 Saüghassa tāta kiccesu māpamādittha sabbadā Iti taü anusāsitvā tuõhã āsã mahãpati. 1209 Taīkhaõaü gaõasajjhāyaü bhikkhusaügho akāsi ca. Devatā cha ratheceva chahi devehi ānayuü. 1210 Yācuü visuü visuü devā rājānaü te rathe ņhitā Amhākaü devalokaü tvaü ehi rājamanoramaü. 1211 Rājā tesaü vaco sutvā yāvadhammaü suõomahaü Adhivāsetha tāvāti hatthākārena vārayã. 1212 Vāreti gaõasajjhāya miti mantvāna bhikkhavo Sajjhāyaü ņhapayuü rājā pucchi taü ņhānakāraõaü. 1213 âgamethāti sa¤¤āya dinnattā ti vadiüsu te Rājā netaü tathā bhante iti vatvāna taü vadi. 1214 Taü sutvāna janā keci bhãto maccubhayā ayaü Vippalapatãti ma¤¤iüsu tesaü kaīkhāvinodanaü. 1215 Kāretuü abhayatthero rājānaü evamāha so Jānāpetuü kathaü sakkā ānãtā te rathā iti. 1216 Pupphadāmaü khipāpesi rājā nabhasi paõķito Tānilaggāni lambiüsu rathisāsu visuü visuü. 1217 âkāse lambamānāni tāni disvā mahājano Kaīkhaü paņivinodesi rājā theramabhāsi taü. [SL Page 131] [\x 131/] 1218 Katamo devalokehi rammo bhante ti sobravã Tusitānaü puraü rāja rammaü iti sataü mataü. 1219 Buddhabhāvāya samayaü olokento mahādayo Metteyyo bodhisattopi vasate tusite pure. 1220 Therassa vacanaü sutvā mahārājā mahāmati Olokento mahāthåpaü nipannova nimãlayi. 1221 Cavitvā taü khaõaüyeva tusitā āgate rathe. Nibbattitvā ņhito yeva dibbadeho adassatha. 1222 Katassa pu¤¤akammassa phalaü dassetu mattano Mahājanassa dassento attānaü samalaīkataü. 1223 Rathaņņho yeva tikkhattuü mahāthåpaü padakkhiõaü Katvāna thåpaü saügha¤ca vanditvā tusitaü agā. 1224 Nāņakiyo idhāgantvā makuņaü yattha mocayuü Makuņamuttasālāhi ettha sālā katā ahu. 1225 Citake ņhapite ra¤¤o sarãramhi mahājano Yattha viraviüsu tattha sālā tannāmikā ahu: 1226 Ra¤¤o sarãraü jhāpesuü yasmiü nissãma mālake So evamālako ettha vuccate rājamālako. 1227 Duņņhagāmini rājā so saddho dānaguõe rato Mettayyassa bhagavato hessati aggasāvako. 1228 Ra¤¤o pitā pitā tassa mātā mātā bhavissati Saddhātisso kaniņņhotu dutiyo hessati sāvako 1229 Sālirājakumāro yo tassa ra¤¤o suto tu so Metteyyassa bhagavato putto yeva bhavissati. 1230 Itica vacana seņņhaü seņņhakhãõāsavānaü Avitatha thirabhåtaü bhutato saüviditvā Sugatacarita sabbaü sabbaso cintayitvā Tusiti pavarasattaü bodhisattaü bhajantu. Abhaya duņņhagāmaõira¤¤o tusita devaloka gamanakathā niņņhitā. ---------------------------------------- [SL Page 132] [\x 132/] 1231 Duņņhagāmaõã ra¤¤otu rajje phitā janā ahu Sālirājakumārotu tassāsi vissuto suto. 1232 Atãva dha¤¤o so āsi pu¤¤a kammarato sadā Atãva cāruråpāya satto caõķāliyā ahu. 1233 Asokamālādeviü taü sambuddhaü pubba jātiyā Råpenāti piyāyanto so rajjaü neva kāmayã. 1234 Kena sā cāruråpasi kena caõķālikā ahu Kena asoka mālāti nāmaü assāsi sā pana. 1235 Atãte jambudãpamhi nibbute kassape jine Bārāõasiü a¤¤atarā duggatitthi mahallikā. 1236 Saüghassa ca dvi bhikkhånaü bhattāni deti sādaraü Ekasmiü divase tassā gharaü pageva āgate. 1237 Bhikkhå disvāna sā gantvā bhattaüyāvatu sijjhati Tāva āsanasālāyaü nisãdathāti abravi. 1238 Te tattha dhammaü desentā nisãdanti ca bhikkhavo Mahallikā ca bhattādiü niņņhapetvā ca sabbaso. 1239 Dhãtaraü pesayã amma bhikkhu ānehi tvaü iti Sā gantvāna tadā sãghaü dhammaü sutvā nisãdiya. 1240 Sādhukāraü pavattentã yāvaniņņhāna māvasi Dhammakathāya osāne tikkhattuü sādhukārakaü 1241 Datvāna sādarā tesaü vanditvāna idabravi Kālo bhante samāyantu piõķatthamhaü gharaü iti. 1242 Tato thokaü nivattitvā bhadantā āgatā iti ârocesi tadā mātā paribhāsiya āha taü 1243 Caõķāli suciraü kālaü katthaņņhāne ņhitā tuva Bhattādi sãtalā jātā velā āsannakā iti. 1244 Mātuyā vacanaü sutvā kuddhā dhãtāpi āha taü Kissa rosasi caõķāli dhammo me suõito tahiü. 1245 Evaü dhammaü suõantiü maü kimatthaü paribhāsayi Dhãtuyā vacanaü sutvā mātā dhãtara mabravã 1246 Tenahi dānaü bhikkhånaü parivesa tuvaü iti Tato pasannā sumanā bhikkhusaüghaü upaņņhahuü. [SL Page 133] [\x 133/] 1247 Evaü tā yāvajãvampi katvāna kusalaü bahuü âyånaü pariyosāne devalokaü gatā ubho. 1248 Tattha jãvita pariyantaü bhutvā sampattiyo pana Tato cutā manussesu mātāhu uttame kule 1249 Dhãtātu caõķālakule mahābhoge mahaddhane Mātu caõķāla vādena ahu caõķālagāmake. 1250 Tato cutā devalokaü agamaüsu yathicchitaü Tato cutā manussesu yathāvuttesu jāyaruü. 1251 Itimānusa lokacutā tidivaü Tidivā ca cutā naraloka mimaü Anusaüsaritā punadeva imaü Tidivaü agamuü varadānaratā. 1252 Devalokā manussesu saüsarantisu tāsu hi Ekabuddhantare tãte ņhitā sãhaladãpake. 1253 Mātucaõķālavācāya ahu caõķālagāmake Jeņņhakadhãtādānāsi devaka¤¤å pamā subhā. 1254 Dhammaü sutvā sādhukāra dānena mukhato pana Asokamālāvaõõābhā raüsimālā nigacchati. 1255 Sugandho ca sadā cāti tenāhā sokamālinã Ekadā kira sā puraü āgacchati tadāpana, 1256 Rājaputto'pi āyāto senāya parivārito Rājaputtāgamaü ¤atvā maggā okkamma sāpana. 1257 Bhãtā nissāya pākāraü aņņhāsi taīkhaõe pana Rājāpitaü padisvāna itthiråpanti cintiya. 1258 Amho pākāra passamhi itthiråpaü manoramaü Kena taü kāritaü ettha devaka¤¤åpamaü subhaü. 1259 Tato taü purisāvocuü netaü devitthi råpakaü Ekā kumārikā deva bhittiü nissāya tiņņhatãti. 1260 Kumārikāti sutvāna rattacittodamabravi Antopuraü pavesetha bhariyā me bhavissati. 1261 Tassa taü vacanaü sutvā te gantvā purisā lahuü Gehaü netvā nahāpetvā nānālaīkāra maõķitaü. [SL Page 134] [\x 134/] 1262 Kārāpetvā kumārassa purisā te nivedayuü Tato rājakumāro taü katvā sakkāra muttamaü 1263 Aggamahesiņņhānamhi ņhapetvā saha saüvasi Taü sutvāna mahārājā abhayo duņņhagāmanã. 1264 Vaüsānurakkhako neso pabbājessāmi naü iti Kodhābhibhåto hutvāna puttasantika māgami. 1265 Kumāro otaritvāna pitupādāni vandati Tato rājā abhiruhi puttassa bhavanaü subhaü. 1266 Asokamālinã devã ra¤¤o pādāni dhovituü Soõõa bhiīkāra mādāya āgacchati tadāpana. 1267 Taü disvāva mahārājā sāratto āha vimbhito Aho råpavatã esā sabbalakkhaõa maõķitā. 1268 ädisaü itthiratanaü kathaü sakkā visajjituü Evaü so cintayitvāna putte kopaü vinodiya 1269 Napassa'nti kulagottaü satto etassa jantuno Tathāpi rajjasukhato esāhu uttamā iti Ettakameva vatvāso mahārājā nivattayã. 1270 Tassa ra¤¤o suto āsã sālināmo kumārako Mahiddhiko mahāpu¤¤o sabbaņņhānesu pākaņo. 1271 Yaü yaü padesaü bhajati tattha tattheva påjito Pannākārasahassāni ānayiüsu sadevakā. 1272 Kena so sālināmāsi kena āsi mahiddhiko Kena so sabbaņhānesu pannākāre bahå labhi. 1273 Laīkādãpamhi atãte anurādhapure vare Eko upāsako āsi kammāra kammakovido. 1274 Saddho pasanno so āsi buddhādiratanattaye Tadā eko gahapati khettasamhāra kāraõā. 1275 Sālimaüsādi bahåke paõõākāre samāniyi Te disvāna vicintesi paõķito kusalatthiko. 1276 Etaü sabbaü sukhettamhi ropayitvā asesato Paõõākāra sahassaü va labhissāmi asaüsayanti. [SL Page 135] [\x 135/] 1277 Tadā piyaīgudãpamhā bhikkhå khãõāsavā tahiü Cattārova samāyanti piõķatthaü so tadā pana. 1278 Haņņhatuņņho pavattesi gahetvā tepi āniya Pubbapa¤¤atte gharamhi nisãdāpiya āsane. 1279 Bhojāpetvā paõãtena piõķapātena sabbathā Parivāretvāna påjetvā patthanaü akarã tadā 1280 Iminā pana me bhante pu¤¤akammena nāgate Paõõākārasahassaü me pātuhotu bhavābhave. 1281 Gāme vā yadivā ra¤¤e jalevā yadivā thale Yaü yaü icchāmi taü sabbaü khippameva samijjhatuti. 1282 Itivara paõidhānaü patthayitvāna tamhā Supurita paritoso so ca vitvāttabhāvā. Narapatibhaya ra¤¤o gāmanivhassa gehe Apagami varadātā deviyā kucchiyā ca 1283 Tasmiü kucchigate yeva paõõākāraü anappakaü Tamhā tamhā padesamhā āhariüsu ca deviyā. 1284 Dasamāse paripuõõe vijāyati tadāpi ca Sampatta paõõākāraü taü devã eva vicārayi. 1285 Vuddhippatte kumāramhi kumārasseva ānayuü Paõõākāresu sabbesu sālã bahutarā ahuü. 1286 Tena sālikumāroti nāmaü tassa kataü ahu Vayappatto kumāro so ānetvā sokamāliniü. 1287 Aggamahesiü katvāna piyavāsaü vasã tadā Dha¤¤apu¤¤o rājaputto sālināmoti vissuto. 1288 Tato ca so rājaputto sakapu¤¤aü vimaüsitu Kālasseva ca vuņņhāya katvā sarãra jagganaü 1289 Rattavatthaü nivāsetvā katva¤¤ātaka vesakaü Pacchimadvārā nikkhamma ara¤¤e ekako vasã. 1290 Tasmiü khaõe devasaüghā mantayitvāna ekato Suvaõõamayaü råpimayaü tambakaüsamayampi ca. 1291 Bhājanaü sakaņasatehi kumārassābhi hārayuü taü netvāna sakaü hegaü cintetvāna tatheva so. [SL Page 136] [\x 136/] 1292 Uttaradvārā nikkhamma vane eko nisãdayã Tasmiü khaõe manussāpi sammantetvāna ekato. 1293 Suddhasugandhasālãnaü sakaņehi ca pa¤cahi Satehi paripåretvā kumārassābhi hārayuü 1294 Te sabbepi gahetvāna sakagehaü gato ahu Punapi rājaputto so pu¤¤akammaü vimaüsituü. 1295 Pācãnadvārā nikkhamma ara¤¤e ekako vasã Tadā a¤¤e manussāpi mantayitvāna ekato. 1296 Ghataü sugandhaü manāpaü sakaņehi ca pa¤cahi Satehi paripåretvā kumārassāhi hārayuü. 1297 Punapi rājaputto so sakapu¤¤aü vimaüsituü Dakkhiõadvārā nikkhamma ara¤¤e ekako vasã. 1298 Tadā a¤¤e manussāpi madhupāõita sakkaraü Pa¤casata sakaņehi pårayitvābhihārayuü. 1299 Rājaputto pi taü sabbaü āharitvā sakaü gharaü Samantā nagaresveva mama pu¤¤aü va atthinu 1300 Udāhu duradesepi atthi natthãti cintayã Sakapu¤¤aü vimaüsituü asokamāliniyā saha. 1301 Rathamāruyha nagarā nikkhamitvāna ekako Gacchamāno rājaputto cetiyagiri santikaü 1302 Patvā vanantaraü yeva chamāyaü so nisãdiya Asokamālinã devã avhāya etada bravã. 1303 Bhadde chāto ahaü dāni bhattamānehi tvaü iti Tassa taü vacanaü sutvā devã taü etadabravã. 1304 Ayyaputta brahāra¤¤e nimmanusse kuto pana Bhattaü labhissa'nti tato taü deviü etadabravã. 1305 Imaü patodaü gaõhitvā etaü pahara pādapaü Paharitvāna taü bhattaü ānehãti vadāhi tvaü 1306 Taü gahetvāna sā devã tathā vatvāna pādapaü Paharitena patodena taü rukkha devatāya hi 1305 Sarãramhi paharitamhi sā ca taü etadabravã Kasmā maü pahari ayye kiü doso mama santike ti. [SL Page 137] [\x 137/] 1308 Chāto ahu rājaputto tassa āõāya taü iti Itivuttetu sā āha sabbaü sampāditaü mayā. 1309 Idāneva harissāmi sabbaü bhattādikaü sayaü Iti vatvāna sā tattha sesadevehi āniya 1310 Maõķapaü tattha māpetvā ghosāpetvā tahiü tahiü Sabbaü bhattādikaü netvā bhojāpenti ca devatā 1311 Tasmiü khaõe kumārassa parivārā bahåjanā Aneka sahassā sampattā tepi tattha abhu¤jisuü. 1312 Tadā so rājaputtopi cetiyagiri vāsinaü Mahādānampi datvāna bhojāpetvā sakaü janaü. 1313 Sattarattindivaü yeva ara¤¤e vasati tato Nivattitvāna nagaraü agamāsi mahāyaso. 1314 Tato so pituno daņņhuü gantvāna rājamandiraü Vanditvāna mahārājaü nisãdi yuttamāsane 1315 Taü disvāna mahārājā evamāha mahãpati Sāli tvaü mama raņņhamhi nippãëitvā mahājane 1316 Bhu¤jitvāna yathākāmaü kasmā idāni āgato Itivutte tu so āha nāhaü nippãëayaü janaü. 1317 Devatā maü samāgantvā tadāra¤¤e upaņņhahuü Bhattādi¤ca āharitvā bhojāpiüsu ca devatā 1318 Tāhi ānãtabhattehi datvā dānaü yadicchakaü Sattarattindivaü tattha vasitvāna nivattayiü. 1319 Iti vutte mahārājā vãmaüsãtvā vijāniya Mahāpu¤¤o kumāroti tuõhã āsi mahãpati. 1320 Tato paņņhāya so āsi mahāpu¤¤oti vissuto Tasmā pi so rājabhāvaü rājaputto na icchati. Sālirājassa uppattikathā. ---------------- 1321 Duņņhagāmaõibhātā so saddhātisso tadaccaye Rajjaü kāresābhisitto aņņhārasasamāsamo 1322 Chattakammaü sudhākammaü hatthipākārameva ca. Mahāthåpassa kāresi so saddhātissa nāmako. [SL Page 138] [\x 138/] 1323 Dãpena lohapāsādo uķķayahittha susaīkhato Kāresi lohapāsādaü so sattabhåmakaü puna. 1324 Navutisata sahassaggho pāsādo āsi so tadā Dakkhiõāgirivihāraü dhākaleõa¤ca [a] kārayã. 1325 Kulambika vihāra¤ca [b] tadā pettaīgavālikaü Veccavavattika¤ceva [c] dumbalavāpi tissakaü 1326 Dãghavāpimhi kāresi vihāre yojane pica Dãghavāpi vihāra¤ca kāresi sahacetiyaü 1327 Nānāratana sa¤channaü tattha kāresi cetiyaü Sandhiyaü sandhiyaü tattha rathacakkappamāõakaü. 1328 Sovaõõamālaü kāretvā laggāpesi manoramaü Caturāsãti sahassānaü dhammakkhandhāna missaro 1329 Caturāsãti sahassāni påjācāpi akārayã Evamādini pu¤¤āni katvāna kusalatthiko 1330 Rahogato nisãditvā evaü cintesi so tadā Anappakaü bahuü pu¤¤aü pu¤¤akkhette kataü mayā. 1331 Dānavatthu suvisuddhaü sambuddhena suvaõõitaü Tasmā suddhaü dānavatthuü karissāmãti cintayã Deviyā santikaü gantvā evamāhamahãpati. 1332 Khettåpamā arahanto dāyakā kassakåpamā Bãjåpamaü deyyadhammaü ito nibbattate phalaü. 1333 Icceva buddhaseņņhena vuttattānussaraü ahaü Etesu dānavatthusu parisuddhaü nahotihi. 1334 Tasmā bhadde dānavatthuü pariyesissāmi bhaddakaü Bhatiü katvā laddhabhaõķaü ānessaü tava santikaü. 1335 Tato aha¤ca tvaü vāpi dassāma dānamuttamaü Iti vatvā mahārājā kālassevābhi nikkhami. 1336 Rattavatthaü nivāsetvā gahetvā dha¤¤alāvakaü Mahāmaggamhi aņņhāsi pucchanto āgate jane -------------------------------------------- [A] kallakallena-ma: va: [b] kulumbāla-ma: va: [c] velaīgaviņņita-ma: va: [SL Page 139] [\x 139/] 1337 Kassa dha¤¤aü lāvitabbaü lavissāmi ahaü iti. Tadā eko gahapati khettasāmãpi āgato. 1338 Tassa taü vacanaü sutvā taü rājānaü idabravã Mālāva abhiråposi hatthapādāca sobhanā. 1339 Nivatthavatthaü sukhumaü bhatiko nãdiso iti. Tassa taü vacanaü sutvā mahārājā idabravã 1340 Amho evaü navattabbaü suråpaü kiü kathaü tayā Suråpo vā duråpo vā dhanasseva ca kāraõā. 1341 Bhatikammakaro eva tasmā dassehi dha¤¤akaü Iti vuttetu so gantvā khettaü khettassa sāmiko. 1342 Dassetvāna tahiü sassaü lavitabbaü idabravã Mā tāva lāvayã gaõha imaü sassaü yathicchitaü. 1343 Yattakaü gahituü sakkā gaõhāhi tattakaü iti Tassa taü vacanaü sutvā mahārājā mahabbalo. 1344 Khettasāmike sayante lācayitvāna dha¤¤akaü Atthaü gatamhi suriye attano tthāya lāvitaü. 1345 Mahantaü dha¤¤akalāpa dvayamādāya pakkami ânetvā taü sakagehaü ņhapetvā devisantike 1346 Taü devãca sayaü cāpi maddetvāna sahatthato Dvinālimattaü taõķulaü karitvāna susādhukaü. 1347 Avasesena khãra¤ca sappisakkara mevaca Gāhāpetvā mahārājā bhattaü niņņhāpayã tato. 1348 Ekaü dāsiü pakkosetvā evamāha narādhipo Khippameva vihāraü tvaü gantvāna sãghasopana 1349 ânehi ekaü bhikkhunti taü sutvā sãghameva sā Agamāsi vihārantaü tadāpiyaīgu dãpake 1350 Tissanāmo mahāthero dibbāya sotadhātuyā Sutvāna ra¤¤o vacanaü ekaü khãõāsavaü yatiü 1351 Laīkādãpaü ito gantvā sanasālāya motara Otaritvā yathābuķķhaü tiņņhāhi tvaü tato pana 1352 hitikāya ca sampattaü ra¤¤o bhattaü paņiggaha Itivuttetu so thero abbhuggantvā nabhotalaü [SL Page 140] [\x 140/] 1353 Laīkādãpe otaritvā bhikkhunaü paņipāņiyā Aņņhāsi taīkhaõeyeva sā dāsãpi nivedayã 1354 Bhante tumhesu sabbesu ekaü saīghena sammataü Bhikkhuü ānehi bhikkhatthaü iti rājā apesayã 1355 Iti vutte ca dāsiyā te bhikkhu ņhitikāya tu Sampattaü taü arahantaü nãyādiüsu ca dāsiyā 1356 Tadā taü sā bhivanditvā nimantitvā nivattayi Ra¤¤o nivedayã deva esa'yyo āgato iti. 1357 Taü sutvāna mahārājā sãghaü vuņņhāya āsanā Paccuggantvāna taü theraü pattaü gaõhiya sādaraü. 1358 Gharaü netvāna taü theraü nisãdāpiya āsane Omu¤citvāna sāņakaü attano ca nivāsanaü. 1359 Pattadhāraü karitvāna saddho pasannamānaso Patte pakkhippa bhattampi sappikhãrādikampica 1360 Vatthena saha taü pattaü ānetvā therasantikaü Mayā bhante akattabbaü bhatiü katvāna dukkaraü. 1361 Sampāditaü idaü bhattaü patigaõhiya sādhukaü Mayhaü tāvaca nibbāõaü hitatthāya tuvaü kuru. 1362 Iti vatvā mahārājā pattaü bhattena påritaü Adāsi theropi tadā taü pattaü patigaõhiya. 1363 Icchitaü patthitaü sabbaü sabbasova samijjhatu Iti vatvāna gehamhā pattamādāya nikkhami. 1364 Rājā dåraü gamã therā tadā thero nabhattalaü Abbhuggantvāna iddhiyā pakkhirājava ambare. 1365 Yāva ra¤¤o cakkhupathaü tāvagantvāna taīkhaõe Piyaīgudãpaü patvāna taü therassa adā siso 1366 Tadā ca so mahāthero bhojayitvāna tampana Sahassa arahantānaü paribhogama kārayã. 1367 Tato sopi mahārājā disvā taü pāņihāriyaü Pãtiyāva abhissanto udānampi pavattayã. 1368 Aho dānaü varadānaü arahante patiņņhitaü. Tato paņņhāya so rājā saddhātissoti pākaņo. [SL Page 141] [\x 141/] Bhatikamma karaõa kathā. ------------ 1369 Ekadāpica so rājā saddho tisso mahãpati Anekabhikkhu sahassaü jānāpetvāna sādaro 1370 Dātabbayuttakaü dānaü taü datvāna idabravã Bhante tumhesu sabbesu ekaü saīghena sammataü. 1371 Bahussutaü mahāpa¤¤aü bhikkhuü ovādituü mama Uddisatåti taü sutvā bhikkhusaīgho avoca taü. 1372 Mahārāja imamhātu catuyojanamatthake Ara¤¤āvāsiko thero kuõķalatisso ti vissuto 1373 So thero taü ovadituü samattho iti abravi Taü sutvāna mahārājā tato sãghaü nivattayã. 1374 Caturaīginisenāya samantā parivārito Puna divase nagaramhā nikkhamitvāna sãghaso 1375 Taü theraü dassanatthāya taü padesaü upāgami. Tattha ņhatvā mahārājā evaü cintesi so tadā. 1376 Parivārena gamanaü therassa santikaümpi ca Nayuttaü ahamekova passissaü paņhamaü iti. 1377 Cintitvevaü mahārājā padasā ekakova so Therassa vasanaņņhānaü agamāsi mahãpatã. 1378 Taü ¤atvāna mahāthero evaü cintesi so tadā Ra¤¤ā saha vissāse natthi mayhaü payojanaü. 1379 Attano taü vihāra¤ca māpetvā nãcavatthukaü Dvattiüsākārakaü sabbaü likhanto yeva bhåmiyaü. 1380 Dvāra¤cāpi thaketvāna nisãdati ca taīkhaõe Rājāpi santikaü yeva taüvihārassupāgamã. 1381 Upagantvā tālacchiddā taü theraü so valokayi Disvā therassa ākāraü evaü cintesi so tadā. 1382 Hatthakukkuccako eso sakammapasuto ca so Mayhaü ovāda dānatthaü nānāråpo ayaü iti. 1383 Cintitvevaü mahārājā tato sãghaü nivattiya Upekkhakova hutvāna nisãdi sakamandire. [SL Page 142] [\x 142/] 1384 Tato tu cirakālena saīghaü āyāciso pana Saīgho punapi taü theraü eso yevāti uddisi. 1385 Dutiyampi so mahārājā taü theraü upasaīkami Tadāpi so mahāthero kuõķalatissa nāmako. 1386 Ra¤¤o ovādadānatthaü ra¤¤o gehaü gatena me Kiü payojana miccevaü cintayitvā mahāmatã. 1387 Dutiyampi tathākāsi mahāthero mahiddhiko Tato ca so mahārājā dutiyampi nivattayã. 1388 Majjhattakova hutvāna nisãdi sakamandire Therassa guõadesampi nakathesi mahãpati 1389 Tato tu cirakālena mahātherassa tassatu Rogo uppajji sothero oloketvāna jãvitaü. 1390 Sakaü āyukkhayaü ¤atvā evaü cintesi so tadā Eso saddhātisso mayhaü ajānitvā guõampana. 1391 Katvāna a¤¤athattaü so katvā dosāna cintanaü Nirayaü vāadhigaccheyya tasmā ra¤¤opi kāraõā 1392 Adhiņņhānampi katvāna pahāya tampi kāraõaü Nibbāyissāmahaü evaü cintayitvā adhiņņhahi. 1393 Mayhaü nibbāõa kālamhi jhāpanatthāya maü janā Kåņāgāre ņhapetvāna påjākāraü karissare. 1394 Tadā mayhaü sarãrampi tesaü hatthā vimucciya Kåņāgārena sahitaü abbhuggantvā nabhattalaü. 1395 Nabhasā rājagehaüva gantvā ra¤¤ā bhivandite Nivattitvā tampadesā gantvāna nabhasā lahuü. 1396 Mahābyagghavhatherassa sahāyasseva santikaü Mahājana parivāre tiņņhatu ambare tadā. 1397 Tadā silāmayo thåpo ņhānato apagacchatu Tato sahāyattherassa kåņāgārena so pana 1398 âkāseva nivattitvā citakamhi patiņņhatu. Tato thåpe sakaņņhāne pakatiyā yeva tiņņhatå ti 1399 Evaü katvā adhiņņhānaü nibbuto so mahiddhiko Tato tato janāsabbe samāgamma samantato. [SL Page 143] [\x 143/] 1400 Tassa sarãraü påjentā sakkarontā ca sādhukaü Ma¤chusāyaü pakkhipitvā [a] kåņāgāre ņhapāpiya. 1401 Mahatā parihārena nayiüsu citakantikaü Sampatto citakāsannaü kåņāgāro patiņņhahi 1402 Nasakkonteva cāletuü sabbe janā samāgatā Tato taü nikkhamitvāna aņņhaüsu te mahājanā. 1403 Tesaütu hatthato mutto kåņāgāro tadāpana Abbhuggantvāna ākāsaü gantvāna nabhasā tato. 1404 Rājagehassa purato patiņņhāsi nabhattale Tato ca so mahārājā saddhātisso ti nāmako 1405 Nikkhamitvā sakā gehā orodhaparivārito Vanditvā påjayitvāna idaü vacanamabravã. 1406 Bhante tayi jãvamāne nākāsi karuõaü mama A¤¤athattaü mamaü katvā vijjamānattano guõaü 1407 Paņicchādesi sakalaü idāni yeva pākaņaü Tasmā bhante nibbutamhi karuõā tayi sabbadā. 1408 Mayi atthãti ma¤¤āmi āgatasseva kāraõā Evaü vatvā mahārājā roditvāna tato paraü. 1409 Sabbaü dosaü khamāpetvā bhante yāthāti abravã Tadā sopi nivattitvā ākāseneva sãghaso 1410 Mahābyagghiya therassa vasanaņņhāna māgamā Rājāpi taü anubandhaü pacchato eva āgato. 1411 Tadā so byagghatherotu lohapāsādanāmake Pāsāde bhikkhusaīghassa dhammaü vāceti taīkhaõe. 1412 Kåņāgāro nātidure ākāseva ņhito ahu Tadā silāmayo thåpo ahu antaravāsito. 1413 Tadā so byagghatheropi sutvā saddaü mahantakaü Kimho eso mahāghoso kuto so āgato idha. 1414 Iti vuttetu taü theraü bhikkhu ārocayiüsu te Bhante tumhaü sahāyotu kuõķala tisso ti vissuto 1415 Thero so nibbuto santo tavasantikamāgato Etasmiü kho mahati ghose mahārājāpi āgato ------------------------------------------------ [A] ma¤juse pakkhipitvāna-potthakesu. [SL Page 144] [\x 144/] 1416 Etantu kāraõaü bhante jānitabbaü tayā iti Tesaü taü vacanaü sutvā mahāthero mahiddhiko. 1417 Labhitvā dhammasaüvegaü evaü cintesi so tadā Eso thero atãtepi idāni ceva me saha. 1418 Daëhamitto ahu soti idāni pari nibbuto Mayhaütu āyusaükhāro kãdisoti vipassiya 1419 Imasmiü divase yeva āyu khãyãti addasa Sakkārantu labhissāmi nissāya kata pu¤¤ake. 1420 Itivatvā khamāpetvā tato ntevāsike tahiü Adiņņhānaü karitvāna abbhuggantvā nabhattalaü. 1421 Kåņāgāraü pavisitvā nibbuto so mahiddhiko Tato dvinnampi therānaü nivattitvāna dvepica. 1422 Kåņāgārā citakesu patiņņhahiüsu tāvade Tato samuņņhahitvāna aggikkhandhā samantato. 1423 Jhāpesuü atha nissesaü sesiüsu dhātumattakaü Etaü acchariyaü disvā abbhutaü lomahaüsanaü. 1424 Sabbe devā manussā ca ye tatthāsuü samāgatā Sabbe te parideviüsu kāru¤¤aü vilapiüsu ca. 1425 Tato te påjayitvāna sakaņņhānaü nivattayuü Etesu dvãsu theresu kuõķalatissa nāmako. 1426 Mahāthero atãtamhi jambudãpassa issaro Asoko dhammarājāsi ratanattaya gāravo. 1427 Byagghatthero mahānāmo tassa sahāyako ahu Ete dvepi mahārājā laīkāyaü parinibbutā Etaü sãhalavatthumhi āgatattā mayā bhataü. Ovādayācana kathā 1428 Tato paņņhāya so rājā saddhātisso ti nāmako Bhikkhusaīghe atirato saddho āsi pasannako. 1429 Bhikkhusaīghe mahādānaü datvāna so mahãpati Aņņhāraseva vassāni rajjaü kāresi sotadā. 1430 Evaü pu¤¤āni katvāna mahantāni mahãpati Kāyassa bhedā devesu tusiteså papajjatha. [SL Page 145] [\x 145/] 1431 Ito paresaü rājånaü vaüsassa kathanenatu Visesassa abhāvena yaüca vitthāritaü na ca 1432 Taü vaüsaü icchamānena vitthārena vijānituü Mahāvaüsāva taü sabbaü gahetabbaü hi vi¤¤unā 1433 Vaüsaü tu brāhmaõādãnaü visesassa abhāvato Tattha vitthārabhãtā ca mayā vitthāritaü naca. 1434 Ito a¤¤esu dãpesu tãsu uttaradãpake Manussā tattha jāyantã amamā apariggahā. 1435 Nate bãjaü pavapanti napinãyanti naīgalā Akaņņhapākimaü sāliü paribhu¤janti mānusā. 1436 Tuõķikãre pacitvāna tato bhu¤janti bhojanaü Anicchamānā pacituü kapparukkhāva bhu¤jare. 1437 Kapparukkheva taü sabbaü suvaõõādi pasādhanaü Bhattaü senāsana¤ceva vatthālaīkāra kampica. 1438 Sabbupakaraõa¤cāpi kapparukkhāva labbhare Sattāhi tāva etesaü kãëākāmaratã ahu. 1439 Ayaü itthi me bhariyā ayaü ca duhitā mama Ayaü me itthi mātāti purisāpi na¤āyare 1440 Itthi api najānanti ayaü me sāmiko iti Ayaü putto me puriso ayaü pitā mamātivā. 1441 A¤¤ama¤¤aü najānanti tasmā me amamā siyuü. Gabbhaü dhārenti ye cāpi vijāyitvāva gacchare 1442 Dārakānaüva pu¤¤ena khãraü aīguliyā ahu Itthiyo pica passanti pivāpetvā va gacchare 1443 Te kumārāpi uņņhāya pakkamanti yathāruci Yadā putto rattacitto ajānitvāna mātaraü 1444 Parāmasati tadāmātu thānā khãraü nigacchati Tato mātā asammosā ratibhāvamatikkame. 1445 Pitādayo pi sabbe te dhãtādãsu narajjare Sabhāvena pa¤casãle sadā honti patiņņhitā Cavantā pica sabbe te sugatiü upapajjare. 1446 Vassānaü sahassaü āyu tesaü bhavanti sabbadā Pubbavidehe sattasataü goyāne satapa¤cakaü. [SL Page 146] [\x 146/] 1447 Jambudãpe aniyamaü kadāci dasavassakaü Kadācipi asaīkhayya vassaü āyuü vijāniyaü 1448 Iti ca manujaseņņhe seņņha vaüsānuyāte Sucaritabala bhåte bhåtato saüviditvā Atulakusala seņņhaü seņņhadaü sa¤cayantā Atulamamatamaggaü maggayantā bhavantu. 1449 Laddhāna dullabhatara¤ca manussayoniü Mokkhākaraü sugatasāsana mãdisa¤ca Sutvāna āsava harekahita¤ca dhammaü Ko pa¤¤avā hi nipuõaü nabhajeyya dhammaü Iti sujanappasāda saüvegatthāya kate lokappadãpakasāre manussagatiniddeso nāma Pa¤camo paricchedo. -------------- 1 Athāparaü pavakkhāmi devatānaü gatimpi ca Munivuttānusārena yathāsambhavato kathaü. 2 Kāmaguõehi pa¤cahi jhānābhi¤¤ādikehi ca Yasmā dibbanti kãëanti tasmā devāti sammatā. 3 Devoti nāmasāma¤¤ā sabbo ekavidho bhave Bhummā bhummādibhedena devotu duvidho bhave. 4 Sammutidevopapatti visuddhadeva bhedato Tividho hoti devoyaü tesu sammuti ādisu. 5 Rājā devã pabhåtayo sammutidevatā narā Devabrahmādi sabbe te devāsuü upapattikā 6 Cha kāmāvacarā devā brahmā soëasaråpino Aråpinopi cattāro iti te tividhā siyuü. 7 Cātummahārājikā ca tāvatiüsā ca yāmakā Tusitā nimmāõaratã devāca vasavattino. 8 Ime cha kāmāvacarā tesvādi dukabhåmikā Paņhavinissitā thala samuddaņņhā kāsaņņhakā. 9 Yāva cakkavālasãlā tāvatiņņhanti devatā Tatopari sabbadevā ākāsaņņhāva honti te [SL Page 147] [\x 147/] 10 Cattāroca mahārājā sakko devasuyāmako Santusito suyāmoca vasavatticime kamā 11 Rājāno chasu devesu ādhipaccaü karonti te Dvãsupi devalokesu sakko āsi mahissaro 12 Tasseva pu¤¤atejena vimāno āsi sobhano Sahassa yojanubbedho vejayantoti nāmako. 13 Uppajjati sabhāvāpi sattasatikayojanā Sudhammānāma uppajji vejayanto rathopica. 14 Diyaķķhayojana sato hatthi erāvaõo pica Dasasahassakaü ceva yojanānaü pamāõato 15 Sattaratanapākāra parikkhittaü puraü ahu Yāmādi devalokepi devarājåna muttamaü. 16 Yāmavhayaka nagara¤ca yānavanādikampi ca Sabbaü asesaü hoteva visesassa abhāvato Ganthavitthāra bhãtena mayā vitthāritaü naca 17 Devalokese devānaü sampattina mahantataü Konāma kathituü sakkā lokanāthaü vināparo. 18 Evaü mahantaü sampattiü katvāna kusalaü bahuü Labhatãtica ¤atvāna sabbaü pu¤¤aü kare budho 19 Aņņhakkhaõa vinimmuttaü khaõaü paramadullabhaü Upaladdhena kattabbaü pu¤¤aü pa¤¤avatā sadā 20 Tayo apāyā āruppā sa¤¤aü paccantimampica Pa¤cindriyānaü vekallaü micchādiņņhica dāruõā. 21 Apātubhāvo buddhassa saddhammāmata dāyino Aņņhakkhaõā asamayā iti ete pakāsitā 22 Kārente kammakaraõaü niraye atidāruõaü Bhayānakaü bhave satto kathaü pu¤¤aü karissati 23 Saddhamma sa¤¤ārahite sadā ubbigga jãvite Tiracchāna bhave satto kathaü pu¤¤aü karissati 24 Gantvāna pettivisayaü santāsa pariposito Khuppipāsā parissanto kathaü pu¤¤aü karissatã. [SL Page 148] [\x 148/] Sattalokaniddeso. 25 Accantā dhammabahule muninda suta vajjite Paccanta visaye jāto kathaü pu¤¤aü karissati. 26 Jaëo mågādiko vāpi vipākāvaraõe ņhito Gahaõo pāyarahito kathaü pu¤¤aü karissati 27 Pakkhanto pāpikaü diņņhiü tabbathā anivattiyaü Saüsārakhāõu bhåtesu kathaü pu¤¤aü karissati. 28 Buddhādicce anudite suddhimaggāva bhāsake Mohandhakāre vattanto kathaü pu¤¤aü karissati. 29 Yaü bhavanāmayaü pu¤¤aü saddhābhisamayāvahaü Tassa nokāsa bhāvena ete akkhaõa sammatā. 30 Aņņhakkhaõa vinimmutto khaõo parama dullabho Taü laddhā ko pamajjeyya sabbasampatti sādhakaü 31 Avekallaü manussattaü buddhādiccābhi maõķitaü Sudullabhataraühi khaõo nibbāõa suddhiyā. 32 Hotu dukkarato ceva sāratoca mahagghato Mahāsāraüva ratanaü manussattaü sudullabhaü 33 Manussattassa hetåhi pu¤¤aü taü atidukkaraü Lokehi pu¤¤akāmānaü mandatā tassa sādhikā 34 Pu¤¤assa dukkaratta¤ca apu¤¤asukarattanaü Gharaü katvāna dānena dahanenaca vediyaü 35 Pāpe anādarenāpi satataü vattate mano Pu¤¤e accādarenāpi nadiyā sādhitabbakaü. 36 Yathā dissanti sampuõõā apu¤¤aphala bhåmiyo Tathā puõõā nadissanti pu¤¤ānaü phalabhåmiyo. 37 Kipillikānaü pu¤jo hi bilā ekā viniggato Kinnu so nātiricceyya manusse jabbudãpake 38 Pu¤¤assa dukkarattā va manussattaü sudullabhaü bãjābhāve phalābhavo alaü taü paribhāvituü 39 Yaü yamhi sammataü loke tattha taü sārasa¤¤itaü Tato sāraü manussattaü sādhusammata bhāvato. 40 Uëāraphaladaü kammaü nibbāõāvahameva ca Idha ijjhati sabbanti ¤eyyā ettha mahagghatā [SL Page 149] [\x 149/] 41 Eva mādãhi hetåhi manussattaü sudullabhaü Tassālābhetu saggādi sampatticāpi dullabhā. 42 Accantalāmakāyāpi attatthapaņipattiyā Labbhanãyaü manussattaü yadi evaü sudullabhaü. 43 Atho accantaseņņhāya parattha paņipattiyā Dukkarattassa upamā tilokepi navijjati. 44 Puttassa dukkhaü katvāpi loke attasukhatthike Paratthaü paņipajjanto kohi nāma bhavissati. 45 Asanthussa lokassa saraõanti ayācito Akata¤¤ussa duņņhassa ko siyā bhāravāhako 46 Narakaīgāramajjhamhi ņhapetvā sãtalaü jalaü Kociraü anurakkheyya sãtibhāvaü aniddhimā. 47 Tatheva sattadosaggi sampaditte bhavāvaņe Karuõā sãtalãbhāvaü pālayissati ko ciraü. 48 Parinubhaviyaü dukkhaü sabbaü attani ropituü Yesaü niccaü avicchinno vimokkhanto manoratho 49 Rajjadānocitatayā buddharajjamasaīkamaü Ada dantā ciraü ņhātuü lajjitā vābhinibbutā. 50 Ye paratthacarā loke vãrā sāraguõākarā Dukkarattaü hi vi¤¤ātā ko tesaü paņipattiyā 51 Avãcãva nirassādaü lokaü ¤atvā dukhadditaü Kevalaü parasattatthaü ko samatthovagāhituü 52 Yesaü nettādi dānesu pasannaruhirassa ca Samānabhāvaü nopenti caturopi mahaõõavā. 53 Tesaü pu¤¤ekadesampi saddhātā hi sudullabho Kātuü tassādaraü katvā kohi nāma bhavissati. 54 Evaü sudullabhattāva paratthapaņipattiyā Buddhādiccodayo cāpi mato accanta dullabho 55 Buddhādicce anudite maggaü nibbāõasādhakaü Brahmindacandādiccāpi nasakkonti vibhāvituü. 56 Yathāņņhānasabhāvāya garubhāvena leķķuyā Uddhaü khepena ākāse ņhānaü atiparittakaü. [SL Page 150] [\x 150/] 57 Desena sãdāpentassa tathevā pāya bhåmiyaü Atãva bahukaü ņhānaü mandaü sugatiyaü mataü. 58 Ekapuggalasuttena kāõakacchupamena ca Ubhinnaü dullabhattaü hi veditabbaü vijānatā. 59 Ubhayesaü samāyogo khaõo accanta dullabho Attadatthaparo vi¤¤å navirodheyya taü khaõaü 60 Khaõassa dullabhattāva buddhaputtā atanditā Kāmaü taco nahāråca aņņhãca avasussatu 61 Adisvā accutaü santaü padaü sambuddhadesitaü Natāva pallaīkamimaü bhindissāmi katha¤cana 62 Iti sabbādarenāpi bhāvetvā maggamuttamaü Khaõabhaīgabhayātãta pattā parama nibbutiü. 63 Tesaü paramavãrānaü ussāhova acintiyo Kiü na dãpeti amhākaü khaõaggassāti pātanaü 64 Dullabhaü atipāti¤ca laddhā ņhānamimaü budho Jãvite jālamajjhaņņha makasasseva appake. 65 Appassādesu bhogesu nissāresu pabhaīgusu Sabbadā aghamålesu asajjanto katha¤cana 66 Jano jãvitukāmoca viditaü visabhojanaü Pāpaü samparivajjetvā pu¤¤akammarato siyā Aņņhakkhaõa paridãpana kathā niņņhitā. --------------------- 67 Evaü aņņhakkhaõamuttaü buddhādiccādi maõķitaü Laddhā khaõantu navamaü sutvā saddhammadesanaü. 68 Saddho pasanno hutvāna buddhādiratanattaye Sabbadā pu¤¤akammaü ca kare seņņhasukhatthiko. 69 Annaü pānaü vatthaüyānaü mālāgandhavilepanaü Seyyāvasatha padãpeyya yuttaü satto dade sadā. 70 Evaü dānamayaü pu¤¤aü nipphādetvāna sādhukaü Tato paraü pa¤casãlaü niccaü rakkheyya sādhukaü 71 Cātuddasiü paõõarasiü yāva pakkhassa aņņhamiü Pāņihāriya pakkha¤ca aņņhaīga susamāhitaü. [SL Page 151] [\x 151/] 72 Uposathaü upavasetha sadā sãlesu saüvuto Evaü sabbaütu kusalaü karontā yāvajãvakaü. 73 Ito cutā manussattā saggaü gacchanti netare Teca saggagatā tattha modanti kāmakāmino. 74 Vipākaü saüvibhāgassa anubhonti amaccharā Ye ca¤¤epi narā honti pu¤¤akāma sukhatthikā. 75 ârāmaropā vanaropā ye janā setukārakā Papa¤ca udapāna¤ca ye dadanti upassayaü 76 Tesaü divā ca ratto ca sadā pu¤¤aü pavaķķhati Dhammaņņhā sãlasampannā te janā saggagāmino 77 Te ca saggahatā tattha modanti kāmakāmino Vipākaü saüvibhāgassa anubhonti amaccharã. 78 Ye bodhirukkhaü ropenti jalaü si¤canti ye janā Cetiyaü buddharåpa¤ca karonti kārayanti ca. 79 Pabbajanti sayaü ceva pabbājenti parampi ca Baddhasãmampi yeca¤e bandhāpenti tato paraü. 80 Uposathādikāretuü bhikkhånaü sãmamaõķalaü Vihārampica sakkaccaü karonti kusalatthikā. 81 Ye ca¤¤e kaņhinaü denti bhikkhusaīghassa sādarā dãpasahassapåja¤ca pupphasahassapåjanaü. 82 Chattaü dhajaü patāka¤ca påjaü karonti ye narā Te sabbe kusalaü katvā saggaü gacchanti dāyakā. 83 Te ca saggatā tattha modanti kāmakāmino Vipākaü sakadānassa anubhonti amaccharã. 84 Salākabhattaka¤ceva pakkhika¤ca uposathaü Bhatta¤ca sãtakālamhi aggidānaü dadanti ye. 85 Osadha ghata bhesajjaü yāgupāna¤ca sakkaraü Sabbaü paccayadāna¤ca ye dadanti punappunaü. 86 Te janā saggasampattiü labhanti vipulaü subhaü Ye janā paņipathe disvā bhikkhusaügha¤ca sādarā. 87 A¤jalimpaggahetvāna mettāyanti ca te tathā Pasādasommanettena oloketvābhivandayuü. [SL Page 152] [\x 152/] 88 Vihārampi ca ye gantvā vātena vippakãritaü Buddhassa påjitaü pupphaü saükaķķhetvāna sādhukaü 89 Cinitvā sobhanaü katvā vanditvāna nivattayuü Te janā saggaü gacchanti labhanti vipulaü sukhaü. 90 Ekacce duggatā santā āmalaka harãtakã. Ucchukaõķādi mattampi datvā pasannamānasā 91 Saggaü gacchanti te cāpi labhanti vipulaü sukhaü Tesu sabbesu devesu ye devā appamattakaü. 92 Pu¤¤akammaü karitvāna saggaü gacchanti te pana Khiķķāpadosikā ceva honti manopadosikā. 93 Khiķķāpadosikā tesu laddhā sampattimuttamaü Sampattiü taü nasakkoti ciraü kātuü tato pana 94 Accharānaü sahassena saheva nandane vane Uyyānakãëaü kãëitvā pammussa bhattakālakaü 95 Ĩatvāna taü sadā sabbe orodha paricārake Rodante paridevante so cavitvāna taīkhaõe. 96 Yathākammaü gato tena khiķķāpadosiko ahu Ekaccopana devotu laddhā sampatti muttamaü 97 Sahassadeva ka¤¤āhi samantā parivārito Setacchatta¤ca dhāretvā sabbālaīkāra laīkato. 98 Rathayānena sāyanto hoti maggantare pana Eko taü sadiso devo ratheneva samāgato 99 Tamatikkamma purato virocanto va gacchati Taü disvā itaro devo evaü cintiya kodhasā. 100 Aladdhapubbasampattiü labhitvāna ayaü pana Mānatthaddho ahutassa kiü etenāti cintayã. 101 Purato'pi ca so devo kodhasā iti cintayi Mama pu¤¤avasā etā laddhā sampattiyo mayā. 102 Usåyani kimatthaü tvaü iti cintayi taükhaõe Orodhānaü rudantānaü dvepica visuü sãghaso. 103 Yathākammaü gatā tepi tena manopadosikā Yathāpi ca mahantamhi tilakkhammaõappavesane. [SL Page 153] [\x 153/] 104 Koņņhāgāre'mahantampi catupa¤cakanālike Dha¤¤ānaü vikirantetu na pa¤¤āyati sabbathā. 105 Tatheva devalokamhi sampattiü appapu¤¤ako Anubhontuü na sakkoti sãghameva vinassati. 106 Ekaccetu narā pu¤¤aü mahantaü yāvajãvakaü Kāretvāna cutā tamhā devalokåpapajjare. 107 Te janā heņņhato yāva vasavatti bhavåpagā Sampattimanu bhu¤jantā viharanti tahiü tahiü. 108 Tato heņņhākameneva sampatti manubhu¤jare Mahārājika lokamhi sampattiü yāvajãvakaü. 109 Navutivassalakkha¤ca ņhatvā tamhā cutā pana Tāvatiüse va koņiü ca saņņhilakkha¤ca vassakaü. 110 hatvā sampattiyo bhutvā cutā tamhā tatopari Yāmāyaü yāvajãvante cuddaseva ca koņiyo. 111 Tāëãsalakkhaadhikaü ņhatvā sampattiyo pi ca Bhutvā tamhā cutā uddhaü tusite upapajjare 112 Sattapa¤¤āsa koņãnaü saņņhilakkhādhikampi ca Vassānaü gaõanā tattha bhåtvā sampattiyo pana. 113 Tamhā cutāpi uddhaüte nimmāõa rati bhåmiyaü Dvisata¤ceva koņãnaü tiüsā cāpi punāparaü. 114 Tāëãsalakkhaü vassānaü bhutvā sampattiyo pana Tamhā cutā ca uddhaü ca vasavattãti nāmake. 115 Devaloke uppajjitvā yāvajãvaüva te narā Navasata¤cekavãsaü vassānaü koņiyo tathā. 116 Vassasatasahassāni saņņhi¤ca vasavattisu Mahāsampattiyo tepi anubhontā kameõatu. 117 Heņņhimadevalokato āgantvā paņipāņiyā Punapi uddhaü gacchanti sampattiü anubhonti te. 118 Imināva niyāmena ekabuddhantarampi ca Devalokeva sampattiü anubhontā caranti te. 119 Tasmāhi atthakāmena labhitvā navamaü khaõaü Pu¤¤akammaü sadāyeva kattabbaü dukkhabhãrunā. [SL Page 154] [\x 154/] 120 Sotāpatti phalappattā mahāpu¤¤ā mahiddhikā Mahāupāsikānāma visākhā iti vissutā 121 Anātha piõķiko seņņhi sakko cålaratho pica Tato mahāratho cāpi nāgadanto ti nāmako. 122 Anekavaõõadevo ca ime satta sudhāsino Vattābhiratikā honti vattajjhāsayakā pica. 123 Atimahantaü pu¤¤aü te katvāna tidivaü gatā Tasmāva kāmāvacare devalokampi heņņhato 124 Yāvajãvaüca ņhatvāna kamena paņipāņiyā Vasavattidevaloke ņhatvāna yāvajãvakaü. 125 Tatuddhaü brahmalokampi gantvāna paņipāņiyā Tasmiü tasmiü brahmaloke ņhatvāna yāva jãvakaü 126 Kappassa tatiyabhāgaü upaķķhakappamevaca Ekakappaü dvikappa¤ca caturaņņhaca soëasa. 127 Dvattiüsa catusaņņhiüca pārisajjādi bhåmãsu Sampattiü anubhontā te suddhāvāsaü gamissare. 128 Tatthapi avihāya¤ca kappampica sahassakaü Atappāyaü dvisahassaü sudassābhåmiyaü pana. 129 Catusahassakappaüva ņhatvā sudassi bhåmiyaü Aņņha kappasahassānaü ņhatvāna yāvajãvakaü. 130 Akaniņņhabhavaü gantvā tattha kappāni soëasa Sahassāna¤ca ņhatvāna nibbāyissanti te pana. 131 Ekabãja kolaü kola sattakkhattuparo iti Vuttehi tãhi maggehi ¤ātabbāva vibhāvinā. 132 Kāmāvacara devesu ye devā bahisāsane Pu¤¤aü kammaü bahuü katvā saggaü gacchanti te pana 133 Sāsane kusalaü katvā buddhādi ratanattaye Pasãditvā samuppannā navakā devatā pana. 134 Dibbena āyunā ceva vaõõe naca sukhenaca Yasena ādhippaccena adhigaõhanti pa¤cahi. 135 Khettåpamā arahantā dāyakā kassakåpamā Bãjåpamaü deyyadhammaü tasmiü hoti mahapphalaü. [SL Page 155] [\x 155/] 136 Sāsanato bahiddhātu silavantā sudullabhā Tasmiü dana mahantamhi na hoti vipulaü phalaü. 137 Sabbesu devalokesu surammaü tusitaü varaü Iti¤atvā bodhisattā tasmiü ca upajjisuü. 138 Idāni tusite tasmiü metteyyo iti nāmiko Bodhisatto mahāvãro rajjaü kāreti issaro. 139 Panidhānaü karitvā so muhuttaü jinasantike Laddhavyākaraõo hutvā daëhaü katvāna mānasaü. 140 Kappānaü satasahassaü soëasa ca asaükhiyaü Påretvā pāramã sabbā samattiüsati sabbaso. 141 Vessantarattasadise osāne attabhāvake hatvā datvā puttadāre cavitvāna gato pana. 142 Amhākampana buddhassa abhisambodhito pure Tasmiü tusita puramhi nibbattitvā mahādayo. 143 Anubhutvāna sampattiü desento dhammamuttamaü Mahataü devasaüghānaü vasate purisuttamo. 144 Mettayya suttapadassa atthasaü vaõõanāyatu Amataü dharā nāmāya ābhataü aparampi ca. 145 Taü bhāgadānaü samanussaranto Gacchāmi sohaü tusitaü surammaü Yatthaņņhito so ajito mahesã Anāgate hessati kaükhachedoti. 146 Sãhaëānaüva vatthumhi āgataü ta¤ca sādhukaü Metteyyo so niņņhaü patto gantvāna tusitaü puraü. 147 Buddhabhāvāya samayaü olokento mahodayo Metteyyo bodhisattopi vasate tusite pure. 148 Mahākhãõāsavo thero abhayo iti vissuto Ra¤¤o ovādadānatthaü avoca dãghadassiko ti 149 Mahāvaüse āgatattā vãmaüsetvāna sādhukaü Pāramãniņņhitampatto metteyyo iti cintaye. 150 Chaņņhetu devalokamhi māra rājā duve siyuü Eko saddho pasãditvā jinaseņņhamhi sādaro. [SL Page 156] [\x 156/] 151 Ekotu duņņhacittova hutvā bhagavati agāravo Bodhimålepi taü buddhaü yuddhatthaü samupāgato. 152 Diyaķķhayojana sataü girimekhala vāraõaü âruhitvāna māpetvā sahassaü attano bhujaü. 153 Agahitagahaõena gahetvā vividhāyudhaü Sahuggaseno āgantvā sambuddhaü aparajjhiya. 154 Tato sambuddhatejena parājitvā sasenako Palāyitvā dummano so nivatti sakaņhānakaü. 155 Tada¤¤adevarājånaü uppattikāraõādikaü Visesassa abhāvena mayā vitthāritaü naca. 156 Sabbesaü pana devānaü paricāraka itthiyo Nibbattā sayane tesaü alaīkārādi kārakā. 157 Sayanapasse pajāyanti pesakārādayo pana Vimānanto uppajjanti tāsu natthi vinicchayo. 158 Tesaü sãmantareyeva yā kācipana itthiyo Vimānena saheyeva uppajjanti tadāpana. 159 Amhākaü santakā esā amhākaü santakā iti Kalahaü katvāna dve devā gantvā sakkassa santikaü. 160 Aņņaü karontā te sakko devaputte apucchiya Kassāsannāti pucchitvā āsannaü va labhāpaye. 161 Tato dvinnampi āsannā itivutte mahissaro Kassa vimānābhimukhaü katvā esā pajā jani. 162 Asukābhimukhaü katvā nibbattāti sutvā pana Tassābhimukhaņņhānaü va labhāpeyya purindado. 163 Sace dvinnaü devatānaü majjheyeva na kassaci Vimānampi vilokesi itivutte tu so pana. 164 Sakko tesaütu kalaha våpasamanakāraõā Attano santakaü kāre nadade tesu kassaci. 165 Devānaütu sarãrassa ābhā dvādasayojanaü Pharati sabbādāyeva vatthālaīkārakādinaü. 166 Uyyāna kapparukkhānaü obhāsāpica tattakā Te sabbe kusalaü katvā devalokåpapajjare. [SL Page 157] [\x 157/] 167 Mahantaü kusalaü katvā mahāpu¤¤ā mahiddhikā Dãghāyukā ciraņņhāyã honti sabbesu devatā. 168 Karontā appakaü pu¤¤aü appāyukā bhavanti te Khiķķāpadosikā ceva devā manopadosikā. 169 Mahāsampatti yuttāpi acirena cavanti te Bhummaņņhapabbataņņhānaü rukkhadevāna māyuno. 170 Niyamo natthi ekacce kappāyå appakāyuca Appāyuka manussāyu paricchedo navijjati. 171 Tathāhi kālo mandhātā yakkhā keci cirāyuno Rukkhadevāna mekacco rukkhadevo mahiddhiko. 172 Mahārukkhaü sakalaüva labhitvāna vase tahiü Vimāne issaro hutvā sampatti anubhoti ca. 173 Ekacco rukkhasākhaüva labhitvāna tadā pana Vimāne vasati tesu sākhaņņho sākhanāsane. 174 Vimāno nassati yeva uddhaņņho pana tiņņhati Khandhe bhinnepi ce målaü atthi sa tāvatiņņhati. 175 Naņņhe vimāne te devā mahārājåna santikaü Gantvā nivedayitvā¤¤aü ņhānaü yācanti te pana. 176 Tadā tesaü mahārājā a¤¤aü rukkhaü padāpaye Evaü heņņhimadevānaü uppattikārakā dikaü. 177 Tato uparidevānaü kathissaü āyumādikaü Yāni pa¤¤āsa vassāni manussānaü dinaü tahiü. 178 Tiüsarattindivā māso māsā dvādasa vaccharaü Tena saüvaccharenāyu dibbapa¤casataü mataü. 179 Vassasataü manussānaü tāvatiüse karattikaü Tiüsarattindivā māsā māso dvādasa vaccharaü. 180 Tena saüvaccharenāyu dibbavassasahassakaü Manussavassagaõanā tikoņi saņņhilakkhakā. 181 Tato ņhatvā catuguõaü katvāna uparåpari Devānaü āyu vi¤¤eyyaü paõķitena naya¤¤unā. 182 Tasmā yāmadevaloke dibbavassavasenatu Dvisahassaü manussānaü vassānaü gaõanāyatu. [SL Page 158] [\x 158/] 183 Cattāëãsa lakkhādikā cuddaseva ca koņiyo Tusite catusahassaü dibbaü manussato pana. 184 Saņņhilakkhādikā yeva sattapa¤¤āsa koņiyo Nimmānaratidevānaü dibbaü aņņhasahassakaü. 185 Dvisataü ceva tiüsa¤ca vassānaü koņiyo tathā Vassasatasahassāni tāëãsa¤ca tahiü siyuü. 186 Soëasasataü vassāni manussānaü dinaü tahiü Tiüsarattindivā māso māsā dvādasa vaccharaü. 187 Tena saüvaccharenāyu sahassāni viraņņha ca Honti dibbagaõanāya manussagaõanāyatu. 188 Navasataü cekavãsaü vassānaü koņiyo tathā Vassasata sahassāni saņņhica vasavattisu. 189 âyukammoha yakkhayā āhārassa khayenavā Kopena vāpi te devā cavanti devalokato. 190 Tāvatiüsehi devehi vepacittādayo surā Samānā āyuādãhi iti ¤eyyā vibhāvinā. 191 Sabbehi etaü katapu¤¤akehi Sulabbhanãyaü surasampadānaü. Itãhi mantvā satataü mahanto Bhaveyya pu¤¤opa vayamhi sa¤¤o. Kāmāvacara devāna muppatti kathā. ---------------------- 192 Athāparaü pavakkhāmi uppattiü brahmaõo pica Munivuttānuråpena yathāsambhavato kathaü 193 Brahmāõa pārisajjā ca tathā brahmapurohitā. Mahābrahmā cāpi ime paņhamajjhāna bhåmikā 194 Parittābha ppamāõābhā ābhassarāti me tayo Dutiyā dutiyajjhāna bhåmikā iti sammatā. 195 Parittasubhakāceva appamāõa subhāpica Subhakiõõā ca iccete tatiyajjhāna bhåmikā. 196 Vehapphalā sa¤¤asattā avihātappakāpica Sudassā sudassãceva akaniņņhā ca sattime. [SL Page 159] [\x 159/] 197 Catutthajjhāna sambhåtā bhåmikāti pakāsitā Jhāyino amitābhāyaü pãtibhakkhā mahaddhikā. 198 Brahmāõe te sukhaütesaü namuni vaõõayissati Kappassa tatiyaü bhāgaü jãvanti tesu heņņhimā. 199 Brahmapurohitopaķķhaü mahābrahmeka kappakaü Asaükheyyassa kappassa vaseneva mudãrito. 200 Sabbakappesu vi¤¤āta vināsabhāvato bravã Tato paresaü brahmāõaü mahākappena dãpitaü. 201 Parittābhānaü dvekappā āyåti parikittitā. Appamāõābhānaü cattāri ābhassarāna maņņhaca. 202 Parittakasubhānantu āyu soëasa kappakaü Appamāõa subhānantu āyu dvattiüsa kappakaü 203 Subhakiõõaka devānaü kappāni catusaņņhica âyuppamāõaü vi¤¤eyyaü paõķitena naya¤¤unā. 204 Vehapphalā sa¤¤asattā pa¤cakappasatāyukā Avihānantu devānaü āyukappasahassakaü. 205 Atappānantu devānaü āyucadvisahassakaü Sudassā brahmaõo āyu catukappasahassakaü. 206 Aņņhakappasahassāyu sudassã brahmuõo pana Soëasa kappasahassāni jãvanti akaniņņhakā. 207 âkāsāna¤cāyatanaü vi¤¤āõa¤cāyatanampi ca âki¤ca¤¤āyatanaüca nevasa¤¤ānāsa¤¤akaü. 208 Iti bhedena āruppā catassova bhavanti hi Tāsu bhåmisu catusu paņhamāyatu bhåmiyā. 209 Brahmāõaü vãsasahassa kappaü āyuti desitaü Dutiya bhåmi brahmāõaü cattāëãsa sahassakaü. 210 Tatiya bhåmikā nāyu saņņhi kappasahassakaü Caturāsãtisahassa kappāyu uddhabhåmikā. 211 Brahmāõaü pārisajjāca tathā brahma purohitā Mahābrahmā pajāyanti paņhamajjhāna bhåmiyaü. 212 Ime sabbepi brahmāõo samānatalavāsino Parittābhāppamāõābhā jāyantābhassarā tathā. [SL Page 160] [\x 160/] 213 Dutiyajjhānalābhino dutiyāya ca sandhiyā Ime sabbepi brahmāõo samānatala vāsino. 214 Parittasubhā appamāõa subhāva subhakiõõakā Tatiyāyatu jāyanti tatiyajjhāna bhåmikā. 215 Ime sabbepi brahmāno samānatalavāsino Vehapphalā asa¤¤ãca samānatalavāsino 216 Vehapphā asa¤¤ãca suddhāvāsāti sattasu Pa¤camāyaca jāyanti asa¤¤i cittavajjitā 217 Avihā ca atappā ca sudassā ca sudassino Akaniņņhāti pa¤cete suddhāvāsā paråparã 218 Asamānatalavāsã brahmāõoti pakāsitā Anāgāmã asekkhāca vasanti tāsu pa¤casu. 219 âkāsāna¤cāyatana pākādãhi yathākathaü âkāsāna¤cāyatana bhåmikādisu jāyare. 220 âdimaggayuto ettha puggalo nevavijjiti Ariyā nopalabbhanti asa¤¤āpāya bhåmisu. 221 Sesabhåmisu labbhanti ariyā anariyā pica Parittaü paņhamajjhānaü majjhima¤ca paõãtakaü 222 Bhāvetvā jāyare brahma pārisajjādi tãsupi Tatheva dutiyajjhānaü tatiya¤ca yathākkamaü. 223 Bhāvetvā jāyare jhānaü parittābhādi tãsupi Tathā catutthaü tividhaü bhāvetvāna samāhitā. 224 Parittasubhakādãsu tãsu jāyanti yogino Pa¤camaü pana bhāvetvā honti vehapphalåpagā. 225 Sa¤¤āvirāgaü bhāvetvā asa¤¤ã såpapajjare, Suddhāvāsesu jāyanti anāgāmika puggalā. 226 âruppānitu bhāvetvā āruppesu yathākkamaü Jāyantãti jino āha jātidassã mahāmuna. 227 Råpāvacara cutiyā aheturahitā siyuü âruppā cutiyā honti heņņhimāruppa vajjitā. 228 Paramāruppa sandhãca tathākāme tihetukā Evaü mahaggataü pu¤¤aü bhāvetvāna mahaggataü. Pattātãtaü mahaggataü icchābhāve mahaggataü. 1 [SL Page 161] [\x 161/] 241 Evaü āpāyike te akusalakaraõeneva jāte sudukkhe sagge mānussalokesucaritacaraõeneva sampattiyutte seņņhe sagge suramme atulasukhavare bhu¤jamāneva deve sabbe sambujjhi buddho atulasivadadaü taühivandāmi niccaü. Iti sujanappasāda saüvegatthāya kate lokappadãpakasāre sattaloka niddeso nāma Chaņņho paricchedo. ------------- 1 Athāparaü pavakkhāmi okāsaloka kāraõaü Munivuttānu sārena yathāsambhavato kathaü. 2 Tattheka cakkavāëantu āyāma parimaõķalā Yojanānaü vaseneva pamāõaü kittakanti ce. 3 Dvādasa satasahassāni catuttiüsa satānica Pa¤¤āsā yojanānãti cakkavāëassa yāmakaü. 4 Sabbaü satasahassāni chattiüsa parimaõķalaü Dasaceva sahassāni aķķhuķķhāni satānica. 5 Duve satasahassāni cattārinahutānica. Ettakaü bahalattena saükhātāyaü vasundharā Tassāyeva sandhārakaü. 6 Cattāri satasahassāni saņņheva [a] nahutāni ca Ettakaü bahalattena jalaü vāte patiņņhitaü. Tassāpi sandhārako. 7 Nava satasahassāni māluto nabhamuggato Saņņhi¤ceva sahassāni esā lokassa saõņhiti. Evaü saõņhite lokasannivāse agyādãhi tãhi kāraõehi kappavināso hoti. Tattha kappassa cattāri asaīkheyyāni veditabbāni. "Saüvaņņo saüvaņņaņņhāyã vivaņņo vivaņņaņņhāyã"ti tattha saüvaņņanaü vinassanaü saüvaņņo vinassamāno asaükheyyakappo so pana atthato kālo. Tadāpavattamānasaükhāravasena vināso veditabbo. Saüvaņņato uddhaü tathāņhāyã kālo saüvaņņaņņhāyi. Vivaņņanaü nibbattanaü vaķķhamānaü vā vivaņņo vaķķhamāno asaükheyyakappo. Sopi atthato kālo ------------------------------------ [A] aņņheva-a¤¤attha [SL Page 162] [\x 162/] Yeva. Tadāpavattamāna saükhāravasenassa vuķķhi veditabbā. Vivaņņato uddhaü tathā ņhāyã kālo vivaņņaņņhāyã tattha tayo saüvaņņā "tejo saüvaņņo āposaüvaņņo vāyosaüvaņņo"ti tisso saüvaņņasãmā ābhassarā subhakiõõā vehapphalāti. Yadā kappo tejena saüvaņņati tadā ābhassarato heņņhā agginā ķayhani yadā āpena saüvaņņati tadā subhakiõõato heņņhā udakena viëãyati yadāca vāyunā saüvaņņati tadā vehapphalato heņņhā vātena vinassati. Vitthārato pana tãsupi saüvaņņakālesu ekaü buddhakkhettaü vinassati. Buddhakkhettaü nāma tividhaü hoti. "Jātikkhettaü āõākkhettaü visayakkhettaü"ti tattha jātikkhettaü dasasahassa cakkavāëa pariyantaü hoti yā tathāgatassa paņisandhigahaõādisu kampati yattakehi ņhānehi tathāgatassa paņisandhi¤āõānubhāvo pu¤¤abalasamuttejito saraseneva paņijambhati taü buddhaīkurassa nibbattana khettaü nāmāti buddhakkhettanti vuccati tesaü majjhe ekaü vijāyanaņņhanabhåtaü cakkavāëaü maīgalacakkavāëaü nāma āõākkhettaü pana koņisatasahassa cakkavāëapariyantaü hoti. Yattha ratanasuttaü dhandhaparittaü moraparittaü dhajaggaparittaü āņānāņiya parittanti imesaü parittānaü ānubhāvo pavattati iddhimāhi ceto vasippatto āõākkhettapariyāpanne yattha kattha ci cakkavāëe ņhatvā attano atthāya parittaü katvā tatthe va a¤¤aü cakkavāëaü gato pi kataparitto yeva hoti. Ekacakkavāëe ņhatvā sabbasattānaü atthāya paritte kate āõākkhette sabbasattānampi abhisambhunāteva parittānubhāvo. Tattha devatāhi parittānaü sampaņicchitabbato tasmātaü āõākkhettanti vuccati visayakkhettaü pana anantāparimāõaü anantāparimāõesu cakkavāëesu yaü yaü tathāgato ākaükhati taü taü jānāti ākaīkhāpaņibaddhavuttitāya buddha¤āõassa evametesu tãsu buddhakkhettesu ekaü āõākkhettaü vinassati tasmiü pana vinassante jātikkhettaü vinaņņhamevahoti vinassantampi ekatova vinassati saõņhahantampi ekatova saõņhahati tassevaü vināso ca saõņhahaõa¤ca veditabbaü. Yasmiü samaye kappo agginā nassati āditova kappavināsakamahāmegho uņņhahitvā koņisatasahassa cakkavāëe ekaü mahāvassaü vassati manussā tuņņhā sabbabãjāni nãharitvā vapanti sassesu gokhāyitamattesu jātesu gadrabharavaü ravanto [SL Page 163] [\x 163/] Ekabindumpi navassati tadā pacchinnameva hoti vassaü idaü sandhāyahi bhagavatā "hoti so bhikkhave samayo yaü bahåni vassasatāni bahåni vassasahassāni devo navassatã"ti vuttaü vassåpajãvinopi sattā kālaü katvā parittābhādibrahmaloke nibbattanti, pupphaphalåpajãvino ca devatā evaü dãghe addhāne vãtivatte tattha tattha udakaü parikkhayaü gacchati. Athānupubbena macchakacchapāpi kālaükatvā brahmaloke nibbattanti nerayikasattāpi. Tattha nerayikā sattamasuriyapātubhāve vinassantãti eke, jhānampana vinā natthi brahmaloke nibbatti. Etesa¤ca keci dubbhikkhapãëitā keci abhabbhā jhānādhigamāya te kathaü tattha nibbattantãti? Devaloke paņiladdhajhānavasena tadāhi vassasatasahassaccayena kappavuņņhānaü bhavissatãti lokabyuhā nāma kāmāvacaradevāmuttasirā vikiõõakesā rudammukhā assåni hatthehi pu¤chamānā rattavatthanivatthā ativiya viråpavesadhārino hutvā manussapathe vicarantā evaü ārocenti "mārisā! Mārisā! Ito vassasatasahassassa accayena kappavuņņhānaübhavissati ayaü loko vinassati mahāsamuddopi ussussati ayaü ca mahāpaņhavi sineruca pabbatarājā uķķayahissanti yāvabrahmalokā lokavināso bhavissati mettaü mārisā bhāvetha karuõaü muditaü upekkhaü mārisā bhāvetha mātaraü upaņņhahatha pitaraü upaņņhahatha kule jeņņhāpacāyino hothā"ti. Te pana devā, "lokaü byuhenti sampiõķentãti" lokabyuhāti vuccanti. Te kira manussā disvā yattha katthaci ņhitāpi nisinnāpi saüvegajātā saüvegapattā ca hutvā tesaü āsannaņņhāne sannipatanti kathampanete kappavuņņhānaü jātantãti? Dhammatāya sa¤coditāti ācariyā, tādisa nimittadassanenāti eke, brahmadevatāhi uyyojitāti apare. Tesampana vacanaü sutvā yebhuyyena manussā ca bhummadevatāca saüvegajātā a¤¤ama¤¤aü muducittā hutvā mettādãni pu¤¤āni karitvā devaloke nibbattanti tattha dibbasudhābhojanaü bhu¤jitvā vāyo kasiõe parikammaü katvā jhānampaņilabhanti devānaü kira sukhasamphassa vātagahaõa paricayena vāyokasiõe jhānāni sukheneva ijjhanti. Tada¤¤e pana āpāyikā sattā aparāpariyavedanãyakammena devaloke nibbattanti. Aparāpariyavedanãyakammarahitohi saüsāre saüsaranto nāma natthi tepi tattha tatheva jhānaü paņilabhanti. Evaü devaloke pana laddhajhānavasena sabbe'pi brahmaloke nibbattanti. Ida¤ca [SL Page 164] [\x 164/] Yebhuyyavasena vuttaü kecipana apāyasattā saüvaņņamānalokadhātuhi a¤¤esu lokadhātusu'pi nibbattanti nahi sabbe apāyasattā tadā råpāråpabhavesu uppajjantãti, sakkā vi¤¤ātuü apāyesu dãghamāyukānaü devalokåpapattiyā asambhavato niyatamicchādiņņhiko pana visannamāne'pi kappe nirayato namuccatiyeva tasmā so tattha anibbattitvā piņņhicakkavāëe nibbattati. Niyatamicchā diņņhiyā samannāgatassa bhavato vuņņhānaü nāma natthi tassahi samannāgatassa neva saggo atthi namaggo tasmā so saüvaņņamānacakkavāëato a¤¤attha niraye nibbattitvā paccati kimpana piņņhicakkavāëaü najhāyatãti? Jhāyati tasmiü jhāyamāne'pi esa ākāse ekasmiü padese paccatãti vadanti. Vassupacchedato pana uddhaü dãghassa addhuno accayena dutiyo suriyo pātubhavati. Pātubhåte pana tasmiü neva ratti paricchedo nadivāparicchedo pa¤¤āyati. Eko suriyo udeti eko atthaü gacchatã. Avicchinnasuriyasantāpo loko hoti. Yathāca kappavuņņhānakālato pure uppannasuriyavimāne suriya devaputto hoti, evaü kappavināsakasuriyo natthi. Kappavuņņhānakāle pana yathā a¤¤e kāmāvacaradevā evaü suriyadevaputto'pi jhānaü nibbattetvā brahmalokaü uppajjati. Suriya maõķalaü pabhassaratara¤ca tejavantatara¤ca hutvā pavattati. Taü antaradhāyitvā a¤¤ameva uppajjatãti apare. Tattha pakati suriye vattamāne ākāse valāhakā'pi dhåmasikhāpi caranti. Kappavināsakasuriye vattamāne vigatadhåmavalāhakaü ādāsamaõķalaü viya nimmalaü nabhaü hoti. hapetvā pa¤camahānadiyo sesakunnadãādãsu udakaü sussati tato dãghassa addhuno accayena tatiyo suriyo pātubhavati, yassa pātubhāvā mahānadiyopi sussanti. Tato paraü dãghassa addhuno accayena catuttho suriyo pātubhavati, yassa pātubhāvā himavati mahānadãnaü pabhavā sãhapātako, haüsapātako, kaõõamuõķako, rathakāradaho, anotattadaho, chaddantadaho, kuõāladaho,ti ime satta mahāsarā sussanti. Tato paraü dãghassa addhuno accayena pa¤camo suriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aīgulipabbatemanamattampi udakaü nasaõņhāti. Tato'pi dãghassa addhuno accayena chaņņho suriyo pātubhavati, yassa pātubhāvā sakalacakkavāëaü ekadhåmaü hoti, [SL Page 165] [\x 165/] Pariyādinna sinehaü dhåmena yāyahi āpodhātuyā tattha tattha paņhavãdhātu ābaddhattā sampiõķitā hutvā [a] tiņņhati sā chaņņhasuriya pātubhāvena parikkhayaü gacchati. Yathācidaü evaü koņisatasahassa cakkavāëāni'pi tatopi dãghassa addhuno accayena sattamo suriyo pātu bhavati, yassa pātubhāvā sakalacakkavāëaü ekajālaü hoti, saddhiü koņisatasahassa cakkavāëehi, yojana satidādibhedāni sinerukåņāni palujjitvā ākāseyeva antaradhāyantã, aggijālā vuņņhahitvā cātummahārājike gaõhāti, tattha kanaka vimāna ratanavimāna maõivimānāni jhāpetvā tāvatiüsabhavanaü gaõhāti, eteneva upāyena paņhamajjhānabhåmiü gaõhāti, tattha tayopi brahmaloke jhāpetvā ābhassaraü āhacca tiņņhati. Tenavuttaü. Bhåmito vuņņhito yāva brahmalokā vidhāvati Acci accimato loke ķayhamānamhi tejasā. Sā yāva anumattampi saīkhāragataü atthi tāva nanibbāyati. Sabbasaükhāraparikkhayā pana sappitelajhāpana aggisikhā viya chārikampi anavasesetvā nibbāyati heņņhā ākāsena sahaupariākāso eko hoti. Mahandhakāro evaü ekamasaükheyyaü ekaīganaü patvā ņhite lokasannivāse lokassa saõņhānatthāya devo vassituü ārabhati āditova antaraņņhake himapāto viya hoti. Tato kaõamattā taõķulamattā muggamāsabadarāmalakaelālukakumbhaõķaalāpumattā udakadhārā hutvā anukkamena usabhadviusabhaaķķhagāvutagāvuta a ķ ķha yo ja na dviyojana dasayojana satayojana sahassayojanamattā hutvā koņisatasahassa cakkavāëabbhantaraü yāva avinaņņhabrahmalokā påretvā antaradhāyati. Taü udakaü heņņhā ca tiriya¤ca vāto samuņņhahitvā ghanaü karotã, parivaņumaü paduminãpatte udakabindu sadisaü kathaü tāvamahantaü udakarāsiü ghanaü karotãtice? Vivarasampadāno. Taü hissa tahiü tahiü vivaraü deti, taü evaü vātena sampiõķiyamānaü ghanaü kayiramānaü anupubbena heņņhā otarati otiõõe otiõõe udake brahmalokaņņhāne brahmalokā kāmāvacara devalokaņņhāne devalokā ca pātubhavanti cātummahārājika tāvatiüsā pana paņhavisambandhatāya natāva pātubhavanti. Purimapaņhaviņņhānaü otiõõe pana balavavātā uppajja ------------------------------------------------------- [A] paņhavãdhātuābaddhaü tāsampi ņhitaü hutvā-potthakesu. [SL Page 166] [\x 166/] Nti te taü pidahitadvāre dhammakarake ņhitaü udakamiva nirussāsaü katvā rumbhanti. Madhurodakaü parikkhayaü gacchamānaü uparirasapaņhaviü samuņņhāpeti. Udakapiņņhe uppalinipattaü viya paņhavi saõņhāti. Sā kaõikārapupphamiva vaõõasampannā ceva hoti. Surabhigandhasampannā ca pakkhittadibbo janamiva rasasampannā ca nirudakapāyāsassa uparipaņalaü viya santiņņhati ettha pana mahābodhipallaīkaņņhānaü vinassamāne loke pacchāvinassati saõņhihamāne paņhamaü saõņhāti. Tattha pubbanimittaü hutvā eko padumini gaccho uppajjati. Tassa sace buddhā uppajjanti pupphaü uppajjati. No ce na uppajjati. Uppajjamāna¤ca sace eko buddho nibbattissati ekaü pupphaü uppajjati. Sace dve buddhā nibbattissanti, dve pupphāni uppajjanti. Sace tayo buddhā nibbattissanti. Tãni pupphāni uppajjanti sace cattāro buddhā nibbattissanti, cattāri pupphāni uppajjantã. Sace pa¤cabuddhā nibbattissantã, pa¤ca pupphāni uppajjanti. Tāni ca kho pana ekasmiü yeva nāëe kaõõikābaddhāni hutvā tiņņhantãti veditabbaü. Tadā mahābrahmā āgantvā taü nimittaü olokento sace pupphā nadissanti "nassati vata bho loko asaraõo vata bho loko"ti saüvegaü paņicchāretvā nivattanti. Tadā ca ābhassarabrahmaloke paņhamatarābhinibbattā āyukkhayā vā pu¤¤akkhayā vā tato cavitvā opapātikā hutvā idhåpapajjanti. Te honti sayaü pabhā antaëikkhacarā. Te taü rasapaņhaviü sāyitvā taõhābhibhåtā āluppākāraü paribhu¤jituü upakkamanti. Tadā tesaü sayampabhā antaradhāyati andhakāro hoti. Te andhakāraü disvā bhāyanti. Tato tesaü bhayaü nāsetvā sårabhāvaü janayantaü paripuõõa paõõāsayojanaü suriyamaõķalaü pātubhavati. Te taü disvā ālokaü paņilabhimhāti haņņhatuņņhā hutvā amhākaü bhãtānaü bhayaü nāsetvā sårabhāvaü janãyamāno uņņhito tasmā suriyo hotuti suriyotvevassa nāmaü karonti atha suriye divasaü ālokaü katvā atthaü gate yampi ālokaü labhimha sopino natthãti punabhãtā honti tesaü evaü hoti, "sādhuvatassa sace a¤¤aü ālokaü labheyyāmā"ti. Tesaü cittaü ¤atvā viya ekåna pa¤¤āsayojanaü candamaõķalaü pātubhavati te taü disvā bhãyyosomattāya haņņhatuņņhā hutvā amhākaü chandaü ¤atvāviya uņņhito tasmā cando hotåti candotvevassa nāmaü karonti evaü candasuriyesu pātubhåtesu nakkhattāni tārakaråpāni pātubhavanti. [SL Page 167] [\x 167/] Te ca kho apubbaü acarimaü phagguõapuõõamidivaseyeva pātubhavanti. Kathaü? Yathā nāma kaīgubhatte paccamāne ekappahāreneva bubbulakā uņņhahanti eke padesā thåpathåpā honti. Eke ninnaninnā eke samasamā evameva thåpathåpaņņhāne pabbatā honti ninnaninnaņņhāne samuddā samasamaņņhāne dãpāti. Atha tesaü sattānaü rasapaņhavãü paribhu¤jantānaü kamena ekacce vaõõavanto honti ekacce dubbaõõā honti, tattha vaõõavantā dubbaõõe atima¤¤anti tesaü atimānappaccayā sāpi rasapaņhavi antaradhāyati. Bhåmipappaņako pātubhavati atha tesaü teneva nayena so'pi antaradhāyati. Badālatā pātubhavati. Teneva nayena sāpi antaradhāyati. Akaņņhapāko sāli pātubhavati. Te sāli bhājane ņhapetvā pāsāõapiņņhiyaü ņhapenti. Sayameva jālasikhā uņņhahitvā taü pacati so hoti odano sumanajātipupphasadiso na tassa såpenavā bya¤janenavā karaõãyaü atthi yaü yaü rasaü bhu¤jitukāmā honti taü taü rasaü va hoti. Tesaü taü oëārikaü āhāraü āhārayataü tatoppabhåti muttakarãsaü sa¤jāyati. Tathāhi rasapaņhavi bhåmipappaņako badālatāta ime tāva paribhuttā sudhāhāroviya budaü vinodetvā rasaharaõãhi rasameva paribruhantā tiņņhanti vatthuno pana sukhumabhāvena nissandasukhumabhāveneva gahaõindanameva honti. Odano pana paribhutto rasaü vaķķhento'pi vatthuno oëārikabhāvena nissandaü vissajjanno passāvaü karãsaü ca uppādeti atha nesaü nikkhamaõatthāya vaõamukhāni pabhijjantã. Purisassa purisabhāvo itthiyā itthibhāvo pātubhavati. Purimattabhāvesuhi pavattaupacārajjhānānubhāvena yāva sattasantānesu kāmarāgo vikkhambhanavegena samito na tāva bahalakāmarāgåpa nissayani itthi purisirndrayāni pāturahesuü yadāpanassa vicchinnatāya bahalakāmarāgo laddhāvasaro ahosi, tato tadupanissayāni itthipurisindriyāni sattānaü attabhāvesu pa¤¤āyiüsu tadā itthi purisaü purisova itthiü ativelaü upanijjhāyati tesaü ativelaü upanijjhāyanapaccayā kāmapariëāho uppajjati tato methunadhammaü patisevanti te asaddhamma patisevanapaccayā vi¤¤åhi garahiyamānā viheņhiyamānā ca tassa asaddhammassa paņicchādanahetu agārāni karonti te agāraü ajjhāvasamānāanukkamena a¤¤atarassa alasajātikassa sattassa diņņhānugatiü āpajjantā sannidhiü karonti. Tatoppabhuti kaõopi thusopi taõķulaü pariyonandhanti lāyitaņņha [SL Page 168] [\x 168/] Nampi nappaņiviråhati. Te sannipatitvā anutthunanti pāpakāvata bho dhammā sattesu pātubhåtā mayaü hi pubbe manomayā ahumhāti agga¤¤asutte vuttanayena vitthāretabbaü tato mariyādaü ņhapenti atha¤¤ataro satto a¤¤assa bhāgaü adinnaü ādiyati taüdvikkhattuü paribhāsetvā tatiyavāre pāõileķķudaõķehi paharati. Te evaü adinnādānagarahamusāvāda daõķādānesu uppannesu sannipatitvā cintayanti, yannånamayaü ekaü sattaü sammanneyyāma yo no sammā khãyitabbaü khãyeyya garahitabbaü garaheyya pabbājetabbaü pabbājeyya, mayampana sālãnaü bhāgamanuppadassāmāti evaü katasanniņņhānesu pana sattesu imasmiü tāva kappe ayameva bhagavā bodhisattabhåto tena samayena tesu sattesu abhiråpataro ca dassanãyataro ca mahesakkhataro ca buddhisampanno paņibalo niggahapaggahaü kātuü te taü upasaīkamitvā yācitvā sammanniüsu so tena mahājanena sammatattā mahāsammato khettānaü adhipatãti khattiyo dhammena samena pare ra¤jetãti rājāti tãhi nāmehi pa¤¤āyittha. Yaü sandhāya vadanti. âdiccakulasambhåto suvisuddhaguõākaro Mahānubhāvo rājāsi mahāsammata nāmako Yo cakkhubhåto lokassa guõaraüsisamujjalo Tamonudo virocittha dutiyo viya bhānumā hapitā yena mariyādā loke lokahitesinā Vavatthitā sakkuõanti navilaīghayituü janā Yasassãnaühi rājunaü lokasãmānurakkhinaü âdibhåtaü mahāvãraü kathayanti manåti yaü Evaü yaü loke acchiyaņņhānaü bodhisattova tattha ādi puriso'ti. Evaü bodhisattaü ādiü katvā khattiyamaõķale saõņhite ekaccānaü sattānaü etadahosi, pāpakā vatabho dhammā sattesu pātubhåtā adinnādānaüca pa¤¤ayati garahā'pi pa¤¤āyati musāvādo'pi pa¤¤āyati daõķādānampi pa¤¤āyati, yannåna mayaü te pāpake asaddhamme male pavāheyyāmāti, ara¤¤āyatane paõõakuņiyo katvā tattha vasantā gāmanigama rājadhānisu bhikkhāya caritvā jãvikaü kappayiüsu. Evaü te akusaladhame pavāhenti bāhiraü karontãti brāhmaõāti vuccanti. Ye pana tasmiü samaye methunadhammaü samādiyitvā gorakkhakamma [SL Page 169] [\x 169/] Vāõijakamma kasikammādike vissute kammante payojesuü, te vessā ti vuccanti, ye pana tasmiü samaye paraviheņhanādisu luddhācārā ahesuü te suddā'ti vuccanti. Evaü saõņhito pana kappo duvidho hoti, su¤¤akappo asu¤¤akappo"ti. Tattha su¤¤akappe buddhapaccekabuddhacakkavattino na uppajjantã tasmā guõavantapuggalarahito su¤¤akappo'ti vuccati asu¤¤akappo pa¤cavidho, sārakappo maõķakappo varakappo sāramaõķakappo bhaddakappoti. Tattha guõasāra rahito kappo guõasāruppādakassa ekassa sammā sambuddhassa pātubhāvena sārakappo'ti vuccati. Yasmiü pana kappe dve buddhā uppajjanti so maõķakappo nāma yasmiü pana kappe tayo buddhā uppajjanti, tesu paņhamo dutiyaü lokanāthaü vyākaroti dutiyo tatiyanti tattha manussā pamuditahadayā attano patthitapaõidhānavasena varayanti, tasmā varakappo'ti vuccati, yasmiü pana kappe cattāro buddhā uppajjanti, so purimakappato visiņņhatarattā sāramaõķakappo'ti vuccati. Yasmiü pana kappe pa¤ca buddhā uppajjanti so bhaddakappo'ti vuccati. So atidullabho tasmiü pana kappe yebhuyyena sattā kalyāõasukhabahulā honti yebhuyyena tihetukā kilesakkhayaü karonti. Duhetukā [a] sugatigāmi no honti. Ahetukā hetuü paņilabhanti tasmā so kappo bhaddakappoti vuccati. Tattha kappa vināsakamahāmeghato paņņhāya yāva jālåpacchedo imaü paņhamaü asaükheyyaü saüvaņņo'ti vuccati, kappavināsakajālopacchedato yāva koņisatasahassa cakkavāëa paripåro sampattimahāmegho idaü dutiyamasaükheyyaü saüvaņņaņņhāyã'ti vuccati. Sampattimahāmeghato yāva candimasuriyapātubhāvo idaü tatiyamasaükheyyaü vivaņņo'ti vuccati candimasuriya pātubhāvato yāva punakappavināsaka mahāmegho idaü catutthamasaükheyyaü vivaņņaņņhāyã'ti vuccati. Vivaņņaņņhāyã asaükheyyaü catusaņņhiantarakappasaügahaü, vãsati antarakappasaügahantikecã, sesāsaükheyyāni kālato te nasamappamāõāneva, imāni cattāri asaükheyyāni eko mahākappo honti evaü tāva agginā vināsova saõņhahaõa¤ca veditabbaü. Yasmiü samaye kappo udakena nassati, āditova kappavināsaka mahāmegho vuņņhahitvā'ti pubbe vuttanayeneva vitthāretabbaü. Ayaü pana viseso. Yathā tattha dutiyo suriyo ------------------------------------------ [A] tihetukā-potthakesu. [SL Page 170] [\x 170/] Evamidha kappavināsako khārådakamahā megho vuņņhahati so ādito sukhumaü vassanto anukkamena mahādhārāhi koņisatasahassa cakkavāëāni pårento vassati. Khārådakena phuņņha phuņņhā paņhavipabbatādayo viëãyanti. Udakaü samantato vātehi dhārãyati, paņhaviyā heņņhimantatoppabhuti. Yāva dutiyajjhānabhåmiü udakaü gaõhāti. Te khārådakena phuņņhaphuņņhā paņhavãpabbatādayo udake pakkhittaloõasakkharāviya viëãyanti. Vātasmā paņhavisandhārådakena saddhiü ekådakameva taü hotãti keci. Apare paņhavã sandhārådakaü taü sandhārakavāyukkhandha¤ca anavasesato vināsetvā sabbattha sayameva ekoghabhåto tiņņhatãti vadanti. Taü yuttaü upari chapi brahmaloke vãëãyāpetvā subhakiõõaü āhacca tiņņhati. Tena vuttaü Koņisatasahassekaü cakkavāëaü viëãyati Kupitena yadā loko salilena vinassatãti, Taü yāva anumattampi saükhāragataü atthi tāva na våpasammatã. Udakānugataü sabbaü saükhāragataü abhibhavitvā sahasā våpasammati. Antaradhānaü gacchati. Heņņhā ākāsena saha upari ākāso eko hoti, mahandhakāro'ti sabbaü vuttasadisaü kevalaü panidha ābhassara brahmalokaü ādiü katvā loko pātubhavati. Subhakiõõato cavitvā ābhassaraņņhānādisu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappa vināsaka khārådakåpacchedo idamekaü asaükheyyaü. Udakåpacchedato yāva sampattimahāmegho idaü dutiyamasaükheyyaü sampattimahāmeghato yāva candimasuriya pātubhāvo idaü tatiya masaükheyyaü. Candimasuriya pātubhāvato yāva kappavināsaka mahāmegho idaü catuttha masaükheyyaü imāni cattāri asaükheyyāni eko mahākappo honti. Evaü udakena vināso ca saõņhahaõaü ca veditabbaü. Yasmiü samaye kappo vātena vinassati āditova kappavināsaka mahāmegho vuņņhahitvāti pubbavuttanayeneva vitthāretabbaü ayampana viseso. Yathā tattha dutiyo suriyo evamidha kappavināsanatthaü vāto samuņņhāti so paņhamaü thålarajaü uņņhāpeti. Tato saõharajaü sukhumālikaü sakkharapāsāõādayoti, yāva kåņāgāramatte pāsāõe visamaņņhāne ņhitamahārukkhe ca uņņhāpeti te paņhavito nabhamuggatā puna patanti [SL Page 171] [\x 171/] Tattheva cuõõavicuõõā hutvā abhāvaü gacchanti. Athānukkamena heņņhā mahāpaņhaviyā vāto samuņņhahitvā paņhaviü parivattetvā uddhamålaü katvā ākāse khipati yojanasatappamāõāpi paņhavipadesā dviyojana tiyojana catuyojana pa¤cayojana satappamāõāpica bhijjitvā vātavegukkhittā ākāseyeva cuõõavicuõõāhutvā abhāvaü gacchanti. Cakkavāëapabbataü sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te a¤¤ama¤¤aü abhihantvā cuõõavicuõõā hutvā vinassanti. Eteneva upāyena bhummaņņhakavimānāni ca ākāsaņņhakavimānānã ca vināsento chakāmāvacaradevaloke vināsetvā koņisatasahassacakkavāëāni vināsenti. Tattha cakkavāëā cakkavāëehi himavavtā himavantehi sinerå sineruhi a¤¤ama¤¤aü samāgantvā cuõõavicuõõā hutvā vinassantã. Paņhavito yāva tatiyajjhānabhåmiü vāto gaõhāti. Navāpi brahmaloke vināsetvā vehapphalaü āhacca tiņņhati. Tenavuttaü. Koņisatasahassekaü cakkavāëaü viëãyati. Vāyodhātuppakopena yadā loko vinassatã. Evaü so vāto paņhavisandhāraka udakena taü sandhārakavāteneva saddhiü sabbasaükhāragataü vināsetvā sayampi vinassati, avaņņhānassa kāraõābhāvato. Heņņhā ākāsena saha upariākāso eko hoti mahandhakāro'ti sabbaü vuttasadisaü, idhapana subhakiõõa brahmalokaü ādiü katvā loko pātubhavati. Vehapphalato cavitvā subhakiõõaņņhānādisu sattā nibbattanti. Tattha kappavināsaka mahāmeghato yāva kappavināsaka cātupacchedo idamekamasaükheyyaü vātupacchedato yāvasampattimahāmegho idaü dutiyamasaükheyyanti ādi vuttanayameva evaü vātena vināso ca saõņhahaõa¤ca veditabbaü. Atha kiü kāraõā evaü loko vinassatã yadipihi saükhārānaü ahetuko saükhārasarasa nirodho vināsakābhāvato santānanirodho pana hetu virahito natthi, yathā taü sattakāyesuhi bhājanaü lokassāti sahetukena vināsena bhavitabbaü tasmā kimevaü lokavināsa kāraõanti? Akusalamåla kāraõaü yathāhi tattha nibbattanaka sattānaü pu¤¤abalena paņhamaü loko vivaņņati, evaü tesaü pāpabalena saüvaņņati. Tasmā akusalamålesu ussannesu evaü loko vinassati. Yathāhi rāgadosa [SL Page 172] [\x 172/] Mohānaü adhikabhāvena yathākkamaü rogantarakappo satthantarakappo dubbhikkhantara kappo'ti ime tividhā antarakappā vivaņņaņņhāyimhi asaükheyyakappe jāyanti. Evamete yathāvuttā tayo saüvaņņā rāgādãnaü adhikabhāveneva honti, tattha rāge ussantatare agginā vinassati. Dose ussannatare udakena vinassati dosepi ussannatare adhikatarena dosena viya adhikatarena khārådakena vināso yutto'ti keci pana dose ussantare agginā, rāge udakenāti vadanti tesaü kira ayamadhippāyo, pākaņasattu sadisassa dosassa aggisadisatā apākaņasattusadisassa rāgassa khārådakasadisatā yuttā'ti. Mohe pana ussannatare vātena nassati. Evaü vinassanto'pi ca nirantarameva sattavāre agginā nassati aņņhamevāre udakena puna sattavāre agginā aņņhame udakenā'ti. Evaü aņņhaņama vāre vinassanto sattakkhattuü udakena vinassitvā punasattavāre agginā nassati. Ettāvatā tesaņņhi kappā atãtā honti. Etthantare udakena nassanavāraü sampattampi paņibāhitvā laddhokāso vāto paripuõõa catusaņņhikappāyuke subhakiõõe viddhaüsento lokaü vināseti. Etthapana rāgo sattānaü bahulaü pavattatãti rāgavasena bahuso lokavināso veditabbo tenānu porāõā. Sattasattagginā vārā aņņhame aņņhame dakā Catusaņņhiyadāpuõõā eko vāyuvaro siyā Agginā bhassarā heņņhā āpena subhakiõõato Vehapphalato vātena evaü loko vinassati. Evaü imehi tãhi kāraõehi nassitvā saõņhite lokasannivāse candimasuriyānaü pātubhåtadivaseyeva sinerucakkavāëa himavantapabbatā dãpasamuddā ca pātubhavantã. "Te ca kho apubbaü acarimaü phagguõapuõõamãdivaseyeva pātubhavanti" iti vuttattā tesaü pavattiākāraü kathayissāmi. Tattha cakkavāëaü nāma sineru sattaparibhaõķa pabbatacatumahādãpa dvisahassa parittadãpa mahāsamuddehi upasobhitacakkavāëasilāparikkhitaü ekaü cakkavāëaü nāma. Tassa cakkavāëassa āyāma vitthāra parimaõķalaü vuttanayeneva veditabbaü. Tampi pākaņaü katvā vitthārena kathetuü punapi vakkhāmi, [SL Page 173] [\x 173/] Dvādasasatasahassāni catuttiüsa satāni ca Pa¤¤āsa yojanānãti cakkavāëassa yāmakaü Parikkhepato Sabbaü satasahassāni chattiüsa parimaõķalaü Dasaceva sahassāni aķķhuķķhāni satānica-tattha- Duve satasahassāni cattāri nahutāni ca Ettakaü bahalattena saükhātāyaü vasundharā Tassāyeva sandhārakaü Cattāri satasahassāni aņņheva nahutānica Ettakaü bahalattena jalaü vāte patiņņhitaü Tassāpi sandhārako Navasatasahassāni māluto nabhamuggato Saņņhi¤ceva sahassāni esā lokassa saõņhiti. Evaü saõņhite cettha yojanānaü Caturāsãti sahassāni ajjhogāëho mahaõõave Accåggato tāvadeva sineru pabbatuttamo Tato upaķķhupaķķhena pamāõena yathākkamaü Ajjhogālahuggatā dibbā nānāratana cittakā Yugandharo ãsadharo karavãko sudassano Nemindharo vinatako assakaõõo giribrahā Ete sattamahāsilā sinerussa samantato Mahārājānamāvāsā devayakkhanisevitā Yojanānaü satānucco himavā pa¤ca pabbato Yojanānaü sahassāni tãõi āyatavitthato Caturāsãti sahassehi kåņehi patimaõķito Tipa¤ca yojanakkhandhā parikkhepā nagavhayā Pa¤¤āsayojanakkhandhā sākhāyāmā samantato Satayojana vitthiõõā tāvadeva ca uggatā Jambu yassānubhāvena jambudãpo pakāsito Dveasãti sahassāni ajjhogāëho mahaõõave Accuggato tāvadeva cakkavāëa siluccayo Parikkhipitvā taü sabbaü lokadhātu mayaü ņhito [SL Page 174] [\x 174/] Tattha candamaõķalaü ekunapa¤¤āsayojanaü, suriyamaõķalaü pa¤¤āsayojanaü, tāvatiüsabhavanaü dasasahassa yojanaü, tathā asurabhavanaü, avãcimahānirayo jambudãpo ca, aparagoyānaü sattasahassayojanaü, tathā pubbavidehaü, uttarakurå aņņhasahassayojano, eko eko cettha mahādãpo pa¤casata pa¤casata parittadãpaparivāro, taü sabbampi eka cakkavāëikaü ekā lokadhātu, tadantaresu lokantarikanirayo evaü anantāni cakkavāëāni. Tattha cakkavāëanti cakkavāņanti vattabbe cakkavāëanti vohāragataü yasmā rathacakkaü viya samavaņņa¤ca kåņaü viya āvāņākāra¤ca tasmā cakkavāëanti vuccati. Lokasandhārakakappena saõņhitaukadapaņhaviyā bahalaü kathitaü. Tiriyaü ettakaü āvaņņaü ettakanti paricchedo na kathito. Lokavināsakāle yattakaü ņhānaü vināsuppatti hoti tattake ņhāne paņhavi patiņņhitā. Tasmiü udakamatthake manussānaü nāvāviya phalakāni viyaca pattāni viyaca koņisahassacakkavāëāni ņhitāni ceva a¤¤ama¤¤aü asambandhāni. Yadisamānāni nacaleyyuünti? Kathaü panime udakamatthake tiņņhanti? Nevatāvāyaü paüsupaņhavi udakamatthake ņhitā, yadi tiņņheyya viëãyetvā udake paviseyya. Paüsupaņhaviyā pana heņņhā silāpaņhavi cakkavāëa pabbatova ekābaddhā. Sace tesaü antaracchiddaüvā bhaveyya bahi udakaü antopavisitvā cakkavāëaü osãdāpeyya yasmāhi udakapaņhaviyā udakassa pavisanokāso natthi tasmā udakapiņņhe nāvāviya tiņņhati. Kaüsathāliyā thalaü viya silāpaņhavi. Tassa mukhavaņņiviya cakkavāëapabbataü. Tasmiü thālake ņhapitabhājanaü viya paüsupaņhavi bhājane pakkhitta bahubya¤janarasaü viya ete cattāro sāgarā. Sabbesaü majjhe sineru pabbato pakatimanussānaü nāvāmajjhe ussāpitamahāthamho viya ņhito. So sineru pabbato vaņņo, na caturasso caturasso bhaveyya catusu konesu pãņhapādāviya cattāro kåņā ādhārā bhaveyyuü. Vaņņattāyeva uddhane ņhapitabhājanaü viya tikåņe ņhito. Tikåņesu sineru pabbato catuyojana sahassappamāõo pavisitvā ņhito tasmā ayasaõķāsena gahito viya acalo tiņņhati. Tasmāyeva lokapa¤¤attippakaraõe sinerupabbato udake sitiyojana sahassaü ņhitoti kathito. Tikåņānaü majjhe'pi paüsupaņhavi atthiyeva paüsupaņhaviyaü ratanavālikāpiņņhe asurapuraü ahosi sace merupabbatova heņņhā thāliyaü "sineru bhikkhave pabbatarājā āyāmato caturāsãti [SL Page 175] [\x 175/] Yojanasahasso vitthārato ca caturāsãti yojanasahasso"tã bhagavatā vuttanti, tampi tassa tiriyamānaü dassetuü vuttaü. Yathā himavā pabbato āyāmavitthārena tisahassayojano'ti vutto, kiü sopi caturasso! Tathā cakkavāëassā'ti? Tasmā taü pālivacanaü na caturassabhāvaü dãpeti. Athāpi vadeyya sace na caturasso, Pācãnaü passaü rajataü dakkhiõaü indanãlakaü Pacchimaü passaü phalikaü uttaraü ka¤canāmayaü'ti. Kammā vuttanti? Tampi taüdisābhāgaü gahetvā vuttaü tesaü vaņņattāyeva chattamaõķalikāviya sattakulapabbatāpi āvaņņena ņhitā'ti tesaü antarantarā sãdantasamuddā sace te pabbatā āvaņņena te te samudde osãditvā na tiņņheyyuü sabbaü ekasamuddo bhaveyya. Cakkavāëahimavanta sineru yugandharādisu pabbatesu mahāvātena paharitvā cakkavāëacalanakāle mahoghaü hutvā sabbaü udakaü ekadisābhāgaü gaccheyya. Sabbe dãpā udakena nasseyyuü tasmā te pabbatā visuü visuü samudde otaritvā chattamaõķalikā viya ņhitā, etamatthaü mahāparinibbāõasuttante paņhavikampanassa aņņhakāraõaü vadantena bhagavatā yadā mahāvātā vāyanti tadā calantãti pāliyaü vuttaü. Tattha aņņhakathāyampi mahāvatthukattā calanabhāvo napa¤¤āyati tadā calitā paņhavi sabbadāpi calati. Tasmā udakaü etaü vaķķhati bhavissatãti vuttaü, tattha silāpaņhavi cakkavāëapabbato ca ekameva nāvāviya ņhito ņhitākāramattena dvedhā katvā heņņhā ņhitaņņhānaü silāpaņhavãti pariyante ņhitaņņhānaü cakkavāëapabbato'ti vohāraü kataü tattha silāpaņhavãtisahassādhikayo janasatasahassabahalā tathā cakkavāëa pabbatassa ca bahalaü ca paüsu paņhaviyā bahalaü ca silāpaņhaviüca ekato katvā Dvesatasahassāni cattāri nahutāni ca Ettakaü bahalattena saükhātāyaü vasundharā Tato heņņhā udakapaņhavi tato heņņhā vātapaņhavi tesaü heņņhā ajaņākāso tesu paüsupaņhaviyaü sakalacakkavāëaü paricchinditvā samantato cakkavāëa pabbato ņhito. Tassa orato loõasāgaro tasmiü cattāro mahādãpā dvisahassa parittadãpā ahesuü. Tato sattakulapabbatā. Tesaü antarā sattasãdantasāgarā majjhe sineru pabbatarājā ņhito. Sopana, [SL Page 176] [\x 176/] Caturāsãti sahassāni ajjhogāëho mahaõõave Accuggato tāvadeva sineru pabbatuttamo Caturāsãti sahassāni ekamekena passato Aņņhasaņņhi sahassāni satasahassa¤ca uccato Pācãnaü passaü rajataü dakkhiõaü indanãlakaü Pacchimaü phalikaü passaü uttaraü ka¤canāmayaü Vaņņo mudiīgasaõņhāno sinerupabbatuttamo Heņņhā upari vitthāro dasasahassayojanā Pubbadakkhiõapassehi nikkhantā cāssa raüsiyo Gantvā samuddapiņņhena cakkavāëamhi tiņņhare Dakkhiõapacchimātoca pacchimuttarato'pi ca Uttara pubbapassehi nikkhantā raüsiyo'pi ca Gantvā samuddapiņņhena cakkavāëa silaühanã Tāsaü rāsãnamantare cattāro sāgarā ahuü Tato upaķķhupaķķhena pamāõena yathākkamaü Yugandharo ãsadharo karavãko sudassano Nemindharo vinatako assakaõõo giribrahā Ete sãdantare nagā anupubbasamuggatā Mahārājāna māvāsā devayakkhanisevitā Parikkhipitvā taü giriü ņhito karavãko giri Parikkhipitvā taü giriü ņhito ãsadharo giri Parikkhipitvā sineruü ņhito yugandharo giri Parikkhipitvā taü giriü ņhito sudassano giri Parikkhipitvā taü giriü assakaõõo ņhito giri Etesaü antarosãda samuddameru ādinaü Uccappamāõena samā gambhãrā puthulā pica A¤¤esu pana ņhānesu a¤¤o yeva anukkamo âgato taü vimaüsitvā vaõõeyya paõķito naro Tathāhi bhagavā āha sabbadassã tathāgato Parisamajjhe nisinnova jātake nemināmake Sahassayuttaü hayāvāhiü dibbaü yānamadhiņņhito Yāyamāno mahārājā addasa sãdantare nage [SL Page 177] [\x 177/] Disvā nāmantayã dåtaü ime ke nāma pabbatā'ti Sudassano karavãko ãsadharo yugandharo Nemindharo vinatako assakaõõo giribrahā Ete sãdantare nagā anupubbasamuggatā Mahārājāna māvāsā yāni tvaü rāja passasi. Tattha aņņhakathāyampi katvāna sabbabāhiraü Sudassanagiriü tamhā kathetvā paņipāņiyā Assakaõõa giriü yeva katvāna merusantikaü Vuttaü pamādalekhanti cintetha paõķito naro Buddho sabbadassã so passitvā yeva cakkhunā Kathitaü sakalaü petaü tasmā a¤¤aü nahotiha Duve satasahassāni pa¤ceva nahutāni ca Dvisahassa¤ca adhikaü majjhāvaņņaü sineruno Caturāsãti sahassāni ucco yugandharo giri Tato upaķķhupaķķhena pamāõena yathākkamaü Ajjhogāëhagatā ¤eyyā pabbatā cāvasesakā Yugandharasinerånaü antare sãdasāgaro Gambhãrā puthulācāpi meru uccappamāõako Yugandharaãsadhara girãnaü antare'pi ca Samuddo pi yugandhagiriuccappamāõako Gambhãrā puthulā cāpi udakopari uccato Sesānaü sāgarānampi evameva vijāniyaü Yugandharassa girino anto āvaņņato pana Sattasatasahassāni pa¤ceva nahutāni ca Chasahassāni vi¤¤eyyā yojanānaü pamāõato Bāhirena ca passena āvaņņassa pamāõato Aņņha satasahassāni aņņheva nahutāni ca Dvisahassādhikāneva yojanāni bhavanti hi Isindharassa girino anto āvaņņato pana Ekādasa ca lakkhāni naveva nahutāni ca Satteva ca sahassāni yojanāni bhavanti hi Karavãrassa girino anto āvaņņato pana [SL Page 178] [\x 178/] Teraseva ca lakkhāni duveva nahutāni ca Yojanāni bāhirena āvaņņena tu so pana Tedasevaca lakkhāni pa¤ceva nahutānica Cattārica sahassāni yojanāni bhavanti hi Sudassanassa girino āvaņņabbhantaro pana Cuddasevaca lakkhāni nahutekaü tato paraü Satta sahassaü ca sataü yojanānaü bhavanti hi Bāhirāvaņņato yassa lakkhānaü va catuddasa Tettiüsa¤ca sahassānaü aķķhateyya satampi ca Nemindharassa girino āvaņņabbhantaro pana Cuddaseva ca lakkhānaü catusaņņhisahassakaü Sattasata¤ca pa¤¤āsa yojanānaü bhavantihi Bāhirāvaņņato tassa yojanāni pamāõato Cuddaseva ca lakkhāni dvāsattati sahassakaü Chasataü pa¤cavãsa ca yojanāni bhavanti hi Vinatakassa giriso āvaņņabbhantaro pana Cuddaseva ca lakkhāni aņņhāsãti sahassakaü Tisataü pa¤casattati yojanāni bhavantihi Bāhirā vaņņato tassa yojanānaü pamāõato Cuddase vaca lakkhāni dvinavatã sahassakaü Tisataü ceva dvādasa yojanāni bhavanti hi Assakaõõassa girino āvaņņabbhantaro pana Pa¤cadasevaca lakkhāni satamekaü asãti ca Chayojanāni ¤eyyāni bāhirā vaņņato pana Pa¤cadasa ca lakkhāni sahassekasatampi ca Sattati yojanānãti ¤ātabbāni naya¤¤unā Vinatakassakaõõānaü majjhe sāgaro puthulato ekaü sahassaü tãõi satāni dvādasayojanāni gambhãrato, vinatakasamãpetattako yeva pabbatassa uccappamāõo, tato kamena uggantvā assakaõõasamãpe chasatachappa¤¤āsayojano ahosi, assakaõõato bāhirapasse lonasāgaropi tattako yeva gambhãro. Cakkavāëapabbatassa āyāmavitthārā vuttanayeneva veditabbā. Sineru vajjito cakkavāëassa aķķha [SL Page 179] [\x 179/] Bhāvo pa¤casatasahassāni ekåna saņņhisahassāni satta ca satāni pa¤cavãsati yojanāni sineru pabbatassa orimapassatopaņņhāya yāva jambudãpamajjhā tāva dvesata sahassāni ekånāsãti sahassāni aņņhaca satāni saņņhiyojanā, sinerupabbatassa orimapassato paņņhāya yāva assakaõõapabbatassa pārimapassaü tāva dve satasahassāni tãni ca satānã saņņhiyojanāni, assakaõõapabbate bāhirapassato paņņhāya yāva jambudãpassa pariyantaü tāva loõasāgaro chasaņņhisahassāni tãnica yojanāni, jambudãpo pana tiriyaü dasasahassayojano, loõasāgaro'pi assakaõõa pabbatato paņņhāya kamena unnato dãpānaü patiņņhitaņņhāne katthacã byāmasatamatto'pi ahosi. Tato paņņhāya punapi ninno hutvā yāva cakkavāëasamãpaü patvā dvāsãtiyojana sahassa gambhãro ahosi. Jambudãpa majjhato paņņhāya yāvacakkavāëapabbatā tāva loõasāgaro dvesatasahassāni ekånāsãtisahassāni saņņhica yojanāni. Saņņhica ånamadhikataü gaõåpagataü nahotãti dve tãni yojanāni na lakkhãyanti. Assakaõõabāhirapassato paņņhāya yāva cakkavāëapabbataü tāva tãni satasahassāni ekapa¤¤āsahassāni tãni satāni pa¤casaņņhiyojanāni, sakalacakkavāëaü parikkhipitvā ņhitacakkavāëa pabbataü "dve asãti sahassāni, ajjhogāëho mahaõõavo, accuggato tāvadeva, cakkavāëe siluccayo, parikkhipitvā taü sabbaü, lokadhātumayaü ņhitā"ti vuttanayene'va paribhaõķapabbatato bāhirasmiühi loõasāgaro udakato tattha tattha samuggata paņhaviyaü cattāro mahādvipā dmisahassaparittadãpā ca patiņņhahiüsu. Tattha sineru pabbatamhi dakkhiõapassassa indanãlavaõõattā tassa pabhāya paņņhito sāgaro'pi nãlo vãya hoti tasmā nãlasāgaronāma, pācinapassassa rajata vaõõā tassa pabhāya paņņhito sāgaro'pi seto khãravaõõo hoti tasmā khãrasāgaro nāma, pacchāmapassassa phalikavaõõattā tassa pabhāya paņņhito sāgaro phalikavaõõo hoti tasmā phalikasāgaro nāma, uttarapassassa suvaõõavaõõattā tassa pabhāya paņņhito sāgaro'pi pãtavaõõo hoti tasmā so pitasāgaro nāmā'ti kariüsu. Evaü cattāro'pi samuddā ņhite sinerusmiü hi paricchinnā. Tattha nãlasāgaramajjhena dasasahassayojano jambudãpo ahosi. Tathā pa¤casataparittadãpā, tidasasahassayojanato catusahassayojanappamāõo udakena ajjhotthaņo tisahassahojanamattameva manussāvāso hoti. Tiriyato tisahassayojano himavanto. Tenavuttaü, [SL Page 180] [\x 180/] Yojanānaü satānucco himavā pa¤capabbato Yojanānaü sahassāni tãõi āyata vitthato Caturāsãti sahassehi kåņehi pati maõķito. Jamburukkhassa pamāõato, Pa¤casatayojanakkhandhā parikkhepā nagavhayā Pa¤¤āsayojanakkhandhā sākhāya ca samantato Satayojanavitthiõõā tāvadevaca uggatā Jambå yassānubhāvena jambudãpo pakāsito Etadeva pamāõena, Pāņalã simbalã jambå devānaü pāricchattako Kadambo kapparukkho ca sirãso vāpi sattime Pāņalã asurāna¤ca supaõõāna¤ca simbalã Jambå idha manussānaü devānaü pāricchattako Kadambo aparagoyāne kapparukkho ca uttare Pubbavidehe sirãso ca kappaņņhāyã ima matā Uddhapattā mahāsākhā ubbedhā parimaõķalā Sabbe ekaparicchedā sabbe tiņņhanti sassatā. Api cettha ayaü viseso veditabbo. Ayaü himavānāma pabbato samantato sandamāna pa¤casatanadã vicitto āyāma vitthārenaceva gambhãratāya ca pa¤¤āsapa¤¤āsayojanodiyeķķhayojanasataparimaõķalo. Anotattadaho kaõõamuõķadaho rathakāradaho chaddantadaho mandākini kuõāladaho sãhappapātakoti sattamahāsarā patiņņhitā. Tesu anotatatte sudassanakåņaü cittakåņaü kālakåņaü gandhamādanakåņaü kelāsakåņanti imehi pa¤cahi pabbatehi parikkhito tattha sudassanakåņaü sovaõõamayaü dviyojanasatubbedhaü antovaīkaü kākamukhasaõņhānaü. Tamevasara paricchādetvā ņhitaü cittakåņaü sabbaratanamayaü kālakåņaü a¤janamayaü. Gandhamādanakåņaü sānumayaü, abbhantare muggavaõõa, kāëānusāriyādi målagandho candanādi sāragandho saralādipheggugandho lavaīgāditavagandho kapitthādi papaņikāgandho sajjādi rŠsagandho tamālādi pattagandho punnāgakuükumādi pupphagandho jātiphalādiphalagandho sabbathā gandhabhāvato gandhagandhoti imehi dasahi gandhehi ussannaü nānappakāra osadhasa¤channaü. Kāëapakkhauposathadivase ādittamiva aīgāraü [SL Page 181] [\x 181/] Jalitaü tiņņhati. Tattheva nandamålakaü nāmapabbhāraü paccekabuddhānaü vasanokāso. Tisso guhāyo suvaõõaguhā maõiguhā rajataguhā'ti. Tattha maõiguhādvāre ma¤jåsako nāma rukkho. Yojanaü ubbedhena yojanaü vitthārena. So yattakāni udake vā thale vā pupphāni sabbāni pupphati visesena paccekabuddhāgamanadivase tassa parito sabbaratanamālo hoti tattha sammajjanaka vāto kacavaraü chaķķeti. Samakaraõavāto sabbaratanamayaü vālikaü samaü karoti. Si¤nakavāto anotattadahato ānetvā udakaü si¤cati. Sugandhakaraõavāto sabbesaü gandharukkhānaü gandhaü āneti. Ocinakavāto pupphāni ocinitvā pāteti. Sattharanaka vāto sabbattha santharati. Sadā pa¤¤attāneva ca tattha āsanāni honti. Yesu paccekabuddhuppāda divase uposathadivase ca sabbe paccekabuddhā sannipatitvā nisãdanti. Ayaü tattha pakati, abhisambuddha paccekabuddho tattha gantvā pa¤¤attāsane nisãdati. Tato sace tasmiü kāle a¤¤e'pi paccekabuddhā vijjanti, tepi taü khaõaü yeva sannipatitvā pa¤¤attāsanesu nisãdanti. Nisãditvā ca ka¤cideva samāpattiü samāpajjitvā uņņhahanti tato saüghatthero adhunāgatapaccekabuddhaü sabbesaü anumodanatthāya kathamadhigatanti kammaņņhānaü pucchati. Tadāso attano udānavyākaraõagāthaü bhāsati. Evamidaü gandhamādanakåņaü paccekabuddhānaü āvāsaņņhānaü hotãti veditabbaü kelāsakåņaü pana rajatamayaü sabbāni cetāni cittakåņādãni sudassanena samānubbedhasaõņhānāni tameva saraü paņicchādetvā ņhitāni sabbāni pana puthulato pa¤¤āsayojanāni āyāmato pana ubbedhato viya dviyojana satānevāti vadanti. Tāni sabbāni devānubhāvena nāgānubhāvena ņhassanti. Nadiyopi tesu sandanti taü sabbampi udakaü anotattameva pavisati. Candamasuriyā dakkhiõenavā uttarenavā gacchantā pabbatantarena tattha obhāsaü karonti ujuü gacchantā nakaronti. Tenevassa anotattanti saükhaü udapādi. Tattha ratanamaya manu¤¤a so pāna silātalāni nimmacchakacchapādi phalika sadisa nimmaludakāni nahānatitthāni. Tadupabhogãnaü sattānaü sādhāraõakammanāva supaņiyattāni susaõņhitāni honti. Yesu buddha paccekabuddha khãõāsavā da iddhimanto ca isayo nahāyanti. Devayakkhādayo uyyānakãëaü kãëanti tassa catusu passesu sãhamukhaü hatthimukhaü assamukhaü usabhamukhanti cattāri mukhāni honti. Yehi [SL Page 182] [\x 182/] Catasso nadiyo sandanti sãhamukhato nikkhantanadãtãre sãhā bahutarā honti. Hatthi mukhādãhi hatthi assa usabhā. Puratthimadisato nikkhantanadã anotattaü padakkhiõaü katvā itarā tisso anupagamma pācãnahimavanteneva amanussapathaü gantvā mahāsamuddaü pavisati. Pacchima disato ca uttaradisato ca nikkhanta nadiyo'pi tatheva padakkhiõaü katvā pacchima himavanteneva uttarahimavantenevaca amanussapathaü gantvā mahāsamuddaü pavisanti. Dakkhiõadisato usabhamukhato nikkhantā nadãpana tikkhattuü padakkhiõaü katvā dakkhiõena ujukapāsāõapiņņheneva saņņhiyojanāni gantvā pabbataü paharitvā vuņņhāya parikkhepena tigāvutappamāõa udakadhārāhutvā ākāsena saņņhiyojanāni gantvā pabbataü paharitvā vuņņhāya parikkhepena tigāvutappamāõa udakadhārāhutvā ākāsena saņņhiyojanāni gantvā tiyaggale nāma pāsāõe patitā bhinnapāsāõā tiyaggalaja nāma pokkharaõã jātā pokkharaõiyā kålaü bhinditvā pāsāõaü pavisitvā saņņhiyojanāni gatā. Tato ghanapaņhaviü bhinditvā ummagganadã saņņhiyojanāni gantvā vijjhaü nāma tiracchāna pabbataü paharitvā hatthatale pa¤caīguli sadisā pa¤cadhārā hutvā pavattati. Sā tikkhattuü anotattaü padakkhiõaü katvā gataņņhāne āvaņņagaügā tivuccati. Ujukapāsāõapiņņhena saņņhiyojanāni gataņņhāne kaõhagaügāti vuccati. âkāsena saņņhiyojanāni gataņņhāne ākāsagaügāti, tiyaggalapāsāõe pa¤¤āsayojanokāse ņhitā tiyaggalapokkharaõãti, kålaü bhinditvā pāsāõaü pavisitvā saņņhiyojanāni gataņņhāne bahalagaügāti ummaggena saņņhiyojanāni gataņņhāne ummaggagaīgāti vuccati. Vijjhaü nāma tiracchānapabbataü bhinditvā paharitvā pa¤cadhārā hutvā pavattitaņņhāne pana gaügā yamunā aciravatã sarabhå mahã paücadhā saükhaü gatā. Evametā pa¤ca mahānadiyo himavantato pabhavanti chaddantadahassa panamajjhe dvādasayojanappamāõe sevālaüvā paīkaüvā natthi maõikkhandhavaõõaü udakameva santiņņhati. Tadanantaraü yojanavitthataü suddhakaëhāravanaü taü udakaü parikkhipitvā ņhitaü tadanantaraü yojanavitthatameva suddhaü nãluppalavanaü. Taü parikkhipitvā ņhitaü yojanayojana vitthatāneva rattåppalasetuppala rattapaduma setapaduma kumudavanāni purimaü purimaü parikkhipitvā ņhitāni imesampana sattannaü vanānaü samanantaraü sabbesampi kaëhārādãnaü vasena vomissakavanaü yojanavitthatameva tāni parikkhipitvā ņhitaü tadanantaraü nāgānaü patiņņhappamāõe udake yojana vitthatameva [SL Page 183] [\x 183/] Rattasālivanaü tadanantaraü udakapariyante nãlapãtalohitodāta surabhikusuma samākiõõaü khuddakagacchavanaü itiimāni dasavanāni yojana yojana vitthatāneva tato khuddaka rājamāsamahārājamāsamuggavanaü tadanantaraü tipusa elāluka alābu kumbhaõķa vallivanāni. Tato pågarukkhappamāõaü ucchuvanaü tato hatthi dantappamāõaphalakaü kadalivanaü tato sālavanaü tadanantaraü pātippamāõa phalaü paõasavanaü tato madhuraphala beluvanaü tato kapitthavanaü tato vomissako mahāvanasaõķo. Tato veluvanaü veluvanaü parikkhipitvā sattapabbatā ņhitā tesaü bāhirantato paņņhāya paņhamo cullakāëapabbato nāma dutiyo mahākāëapabbato nāma tato udakapassa pabbato nāma tato candapassa pabbatonāma tato suriyapassa pabbato nāma tato maõipassapabbato nāma sattamo suvaõõapabbato nāma so ubbedhato sattayojaniko chaddantadahaü parikkhipitvā pattassa mukhavaņņiya ņhito. Tassa abbhantarima passa suvaõõavaõõaü tato nikkhantena obhāsena chaddantadaho samuggatabālasuriyo viyavirocati. Bāhirapabbatesupana eko ubbedhato chayojaniko eko pa¤ca eko cattāri eko tãni eko dve eko yojanaü evaü sattapabbata parikkhittassa tassa dahassa pubbuttara kaõõodakapaharaõokāse mahānigrodharukkho. Tassa khandho parikkhepato pa¤cayojaniko ubbedhato sattayojaniko catusu disāsu catasso sākhā chayojanikā uddhaü uggata sākhāpi chayojanikā iti so målato paņņhāya ubbedhena terasayojaniko sākhānaü orimantato yāva pārimantā dvādasa yojaniko aņņhahi pārohasahassehi patimaõķito muõķamaõipabbato viya vilāsamāno tiņņhati. Chaddantadahassa pana pacchimadisābhāge suvaõõa pabbate dvādasa yojanikā ka¤canaguhā chaddanto nāgarājā sarante aņņhasahassanāgaparivuto ka¤canaguhāyaü vasati gimhakāle udakavātaü sampaņicchamāno mahānigrodhamåle pārohantare tiņņhati mandākiniyāpana majjhe pa¤cavãsati yojana matteņhāne sevālovā paīkaüvā natthi. Elikavaõõaü udakameva hoti tato paraü pana nāgānaü patiņņhappamāõe udake aķķhayojana vitthataü setapadumavanaü taü udakaü parikkhipitvā ņhitaü tattha målālaü naīgalasãsamattaü hoti. Bhisaü mahābheri pokkharappamāõaü hoti. Tassa ekekasmiü [SL Page 184] [\x 184/] Pabbantare āëhakappamāõaü khãraü hoti. Kusumānaü pupphanasamaye vāto reõuvaņņiü uņņhāpetvā paduminipattesu ņhapeti. Tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakka ayoghaņikāviya pokkharamadhu tiņņhati. Tadanantaraü tāva mahantameva rattapadumavanaü, tadanantaraü nãluppalavanaü, rattuppalavanaü, tadantaraü sugandhasālivanaü, tadanantaraü elāluka alābukumbhaõķādãni madhurarasāni valliphalānitadanantaraü aķķhayojana vitthatameva ucchuvanaü tattha pugarukkhakkhandhappamāõaü ucchutadantaraü kadalivanaü yato duvepakkāni khādantā kilamanti. Tadanantaraü mahāthālippamāõaphalaü panasavanaü, tadanantaraü ambavanaü, jambuvanaü, kapitthava nanti saükhepato tasmiü dahekhāditabbayuttakaü asukaphalaü nāma natthãti navattabbaü. Ayaü jambudãpo vitthārato dasasahassayojano tathā avãcinirayo tāvatiüsabhavanaü asurabhavanaü ca jambudãpavaõõanāpaõa sampattakāle amataüdharānāmikāya anāgatavaüsavaõõanāya vuttanayena gahetabbā. Sāyaü jambudãpo sakaņapa¤jara saõņhāno, pubbavideho vaņņo ādāsasaõņhāno sattayojana sahassappamāõo āyāmavitthārena, uttarakurå caturassa pãņhasaõņhāno aņņhayojana sahassa parimāõo āyāmavitthārena, apagoyānaü aķķhacanda saõņhānaü sattayojana sahassaparimāõaü āyāmavitthārena, taü taü dãpavāsãnaü mukhaü taü taü dãpasaõņhānanti vadanti. Ekeko mettha mahādãpo pa¤ca sattamattadãpaparivāro, evaü sineru sattapari bhaõķapabbataü catumahādãpa dvisahassaparittadãpa catumahāsāgara upasobhitaü cakkavāëapabbata parikkhittaü upari chakāmāvacara devaloka soëasaråpã brahmaloka catuaråpaloka patimaõķitaü lokadhātu ekaü cakkavāëanti vuccati. Evaråpe cakkavāëagabbhe dvecattāëãsayojana sahassa parimāõassa yugandharapabbatassa samākāse evaü mahiddhikā mahānubhāvā candimasuriyā nakkhattehi ca tārāgaõehi ca parivutā virocamānā vicaranti. Tesu kassa kiü pamāõaü, ko upari? Ko kasmiü vasati? Kosãghaü javati? Kati tesaü vãthiyo? Kathaü caranti? Kittake ņhāne ālokaü karonti? Kimatthaü te rāhuasurindo gilatã? Vuccate. Tattha candamaõķalaü ujukaü āyāmato ca vitthārato ca ubbedhato ca ekånapa¤¤āsa yojanaü parimaõķalato pana tãhi yojanehi ånadiyaķķhasatayojanaü suriyamaõķalampana ujukaü [SL Page 185] [\x 185/] Pa¤¤āsayojanaü parimaõķalato pana dviyo janasataü, tesu candamaõķalaü heņņhā, suriyamaõķalaü upari, antarā tesaü yojanaü hoti. Candassa heņņhi mantato suriyassa uparimantato yojanasataü hoti. Candavimānaü anto maõimayaü bahirajatena parikkhittaü anto ca bahi ca sãtala meva hoti. Suriyavimānaü anto kanakamayaü bahi phalikena parikkhittaü hoti. Anto ca bahi ca uõhameva, cando ujukaü sanikaü gacchati. Tiriyaü sãghaü. Sohi amāvāsiyaü suriyena saddhiü gacchanto divase divase thokaü ohãyanto puõõamāsiyaü upaķķhamaggato ohãyati. Tiriyampana sãghaü gacchati. Tathāhesa ekasmiü māse kadāci uttarato kadāci dakkhiõato sandissati. Candassaubhosu passesu nakkhattatārakā gacchanti. Cando dhenuviya vacchakaü taü taü nakkhattaü upasaīkamati nakkhattāni pana attano attano gamanaņņhānaü navijahanti. Attano vãthiyā ca gacchanti. Suriyassa pana ujugamanaü sãghaü tiriyaü gamanaü dandhaü. Tiriyaü gamanaü nāma dakkhiõadisato uttaradisāya uttaradisato dakkhiõadisā gamanaü, chahimāsehi ijjhanato suriyā kālapakkha uposathe candena saheva gantvā tato pāņipadadivase yojanānaü satasahassaü candamaõķalaü ohāya gacchati, attano sãghagāmitāya tassa mandagāmitāyaca, atha candolekhāviya pa¤¤āyati tato parampi pakkhassa dutiyāyaü yojanānaü satasahassa¤ca candamaõķalaü ohāya gacchati evaü divase divase yāva sukkhapakkha uposatha divasā satasahassaü satasahassaü ohāya gacchati. Atha cando anukkamena vaķķhitvā uposathadivase paripuõõo hoti. Anukkamena vaķķhamānaü cettha uparibhāgatopatita suriyālokāya heņņhato pavattāya suriyassa dårãbhāvena divase divase anukkamena parihāyamānāya attano chāyāyavasena anukkamena candamaõķalapadesassa vaķķhamānassa viya dissamānatāyāti veditabbaü. Tasmā anukkameneva vaķķhitvā viya uposathadivase puõõamāyaü paripuõõamaõķalo hutvā dissati. Atha suriyo pāņipadadise yojanānaü satasahassaü dhāvitvā puna candamaõķalaü gaõhāti candassa dandhagatitāya attano ca sãghagatitāya, tathā dutiyāya satasahassanti evaü yāva kāëapakkha uposatha divasā satasahassaü satasahassaü dhāvitvā gaõhāti. Atha cando anukkamena hāyitvā kāëapakkha uposathadivase sabbaso na pa¤¤āyati. Anukkamena hāyamānatā cettha anukkamena vaķķhamānatāya vuttanayeneva veditabbā tattha pana [SL Page 186] [\x 186/] Chāyāya hāyamānatāya maõķalaü vaķķhamānaü viya dissati. Idha chāyāya vaķķhamānatāya maõķalaü hāyamānaü viya dissati. Tasmā anukkamena hāyitvā viya kāëapakkha uposathadivase sabbaso napa¤¤āyati. Candaü heņņhā katvā suriyo uparihoti mahatiyā pātiyā udakabhājanaü viya candamaõķalaü pithãyati. Majjhaõhike gehacchāyā viya candassa chāyā napa¤¤āyati. So chāyāya apa¤¤āya mānāya dåre ņhito taü divā padãpo viya sayampi na pa¤¤āyati. Imesampana ajavãthi govãthi nāgavãthãti tisso gamanavãthiyo honti. Tattha ajānaü udakaü paņikkålaü hoti. Hatthināgānaü manāpaü. Gunnaü sãtuõhasamatāya phāsuhoti. Tathāca yāya vãthiyā suriye gacchante vassavalāhakā devaputtā suriyābhitāpa santattā attano vimā vimānato na nikkhamanti. Kãëāpasutā hutvā navivaranti. Tathākira suriyavimānaü pakatimaggato adho otaritvā vicarati. Tassa oruyha caraõeneva vandavimānampi adho oruyha carati taggatikattā, tasmā sā vãthi udakābhāvena ajānuråpatāya ajavãthãti sama¤¤aü gatā. Yāya pana vãthiyā suriye gacchante vassavalāhakadevaputtā suriyābhitāpābhāvato abhiõhaü attano vimānato bahi nikkhamitvā kãëāpasutā itocito vicaranti. Tadākira suriyavimānaü pakati maggato uddhaü āruyha carati. Tassa uddhaü āruyha caraõeneva candavimānampi uddhaü āruyha carati, taggatikattā ca samāna gatinā vātamaõķalena vimānassa vellitabbattā, tasmā sā vãthi udakabahubhāvena nāgānuråpatāya nāgavãthãti sama¤¤āgatā. Yadā suriyo uddhaü anārohanto adho ca anotaranto pakati maggeneva gacchati. Tadā vassavalāhakā yathā kālaü yathāruciü ca vimānato nikkhamitvā sukhena caranti. Tena kālenakālaü vassanato loke utusamatā hoti. Tāya utusamatāya hetubhåtā sā candima suriyānaü gati gavānuråpatāya govãthi'ti sama¤¤aü gatā. Tasmā yaü kālaü candimasuriyā ajavãthiü ārohanti tadā devo ekabindumpi navassati yadā nāgavãthiü ārohanti tadā bhinnaü nabhaü paggharati. Yadā govithiü ārohanti, tadā utusamatā sampajjati. Yadā pana rājāno adhammikā honti tesaü adhammikatāya uparājasenāpatippabhutayo sabbe devabrahmāõo ca adhammikā honti. Tadā tesaü adhammikatāya visamaü candimasuriyā pariharanti. Tadāhi bavhābādhakādi aniņņha phalupaya nissayabhåtassa yathāvuttaadhammikatā sa¤¤itassa sādhāraõassa pāpakammassa balena visamaü vāyantena vāyunā vellãyamānassa [SL Page 187] [\x 187/] Candimasuriyā sineruü parikkhipantā visamaü parivattanti. Yathā maggena nappavattanti. Vāto yathāmaggena navāyati. Ayathāmaggena vāyanto ākāsaņņhaka vimānāni khobheti. Vimānesu khubhitesu devatānaü kãëanatthāya cittāni na ramanti. Cittesu aramantesu sãtuõhabhedo utu yathākālena na sampajjati. Tasmiü asampajjante na sammā devo vassati. Kadāci vassati, kadāci navassati, katthaci vassati katthaci na vassati, vassanto'pi cappakāle aīkurakāle nālakāle pupphakāle khãragahaõādikālesu yathā yathā sassānaü upakāro na hoti tathā tathā vassati ca vigacchati ca tesa sassāni visamapākāni honti. Vigata gandharasādi sampattãni ekabhājane pakkhitta taõķulesu'pi ekasmiü padese bhattaü uttaõķulaü hoti. Ekasmiü atikilinnaü ekasmimpi samapākaü taü paribhuttaü kucchiyampi sabbaso aparinataü ekadesena parinataü suparinatanti evaü tãhiyeva pakārehi paccati pakkāsayaü na upagacchati tena sattā bavhābādhāceva honti appāyukā ca dhammikānaü pana rājånaü kāle vutta vipariyayena candima suriyā samaüpariharanti. Yathāmaggena vattanti, utusamatāva sampajjati. Candimasuriya chamāse sineruto bahinikkhamanti. Chamāse anto caranti tathā hi sineru samãpena taü padakkhiõaü katvā gacchanto chamāse tato gamanavãthito bahiattano tiriyaü gamanena cakkavāëābhimukhā nikkhamanti. Evaü chamāse khaõe khaõe sineruto apasakkanavasena tato nikkhamitvā cakkavāëa samãpaü pattā, tato'pi chamāse khaõe khaõe apasakkanavasena nikkhamitvā sineru samãpaü pāpunanto anto vicaranto tehi āsāëhamāse sineru samãpena caranti. Tato dvemāse nikkhamitvā bahi vicaranti. Paņhama kattikamāse majjhena gacchanti. Tato cakkavāëābhimukhā gantvā tato māse cakkavāëasamãpena caritvā puna nikkhamitvā cittamāse majjhena gantvā tato pare dvemāse sinerumukhā pakkhanditvā puna āsāëhe sineru samãpena caranti. Ettha ca sinerussa cakkavāëassa ca yaü ņhānaü dvemajjhaü tena gacchantā sineru samãpena carantãti veditabbā'ti. Sinerussa pana aggālindaü allãnā cakkavāëa samãpena caraõampi iminā ca nayena veditabbaü. Yathāpana sinerussa cakkavāëassa ca ujukaü majjhena gacchanti. Tadā majjhena vicarantãti veditabbaü evaü vicarantova ekappahāreõa tãsupi dãpesu ālokaü karonti. Ekekāya [SL Page 188] [\x 188/] Disāya nava nava yojana satasahassāni andhakāraü vidhamitvā ālokaü dassenti. Kathaü? Imasmiü pana dãpe suriyuggamanakālo pubbavidehe majjhaõhiko hoti. Uttarakurusu atthaīgamakālo aparagoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurusu majjhaõhiko aparagoyāne atthaīgamanakālo idha majjhimayāmo. Uttarakurusu uggamanakālo aparagoyāne majjhaõhiko idha atthaīgamanakālo pubbavidehe majjhimayāmo. Aparagoyāne dãpe uggamanakālo idha majjhaõhiko videhe dãpe atthaīgamanakālo uttarakurusu majjhimayāmo. Imasmiü hi ņhita majjhaõhikavelāyaü pubbavidehavāsãnaü atthaīgamana vasena upaķķhaü suriyamaõķalaü pa¤¤āyati. Aparagoyānavāsãnaü uggamanavasena upaķķhaü pa¤¤āyati. Evaü sesadãpesupi iti imināva pakārena tãsupi dãpesu ekappahāreneva candimasuriyā ālokaü dassentãti veditabbaü. A¤¤athā pana dvãsu eva dãpesu ekappahārena ālokaü dassenti. Yasmiü hi dãpe atthaīgamanasena upaķķhaü suriyamaõķalaü pa¤¤āyati, atthaīgamite tattha napa¤¤āyati, ālokaü nadasseti. Dvãsu eva dãpesu pa¤¤āyati ekekāya disāya nava nava yojanasahassāni andhakāravidhamanampi imināva nayena daņņhabbaü. Tenāhu porāõa- âdimhi kappamhi pajā manomayā Mahiddhikā sayaü pabhāya rocisuü Te bhojabhakkhena hatappabhā yadā Tesaü tadā tumulatamosi loko Tamehi bhãtāmiti cintayiüsu Bhaveyya ālokavatassa bhaddaü So sårabhāvaü udayaü akāsi Tenānu netaü suriyo'ti tassa Te cintayuü atthamite imamhi âlokama¤¤ampi bhaveyya bhaddaü Ĩatvāna tesaü chandantamuņņhahi Tenāhu candoti hi nāmadheyyaü Sanisākaro tesu vaseyya anto Maõinā kate bāhirake vimāna Rajatā vanaddhe pavare manu¤¤e Sitappabhā bhāsura middhi māgare [SL Page 189] [\x 189/] Sobhānumā kanakamaye vimāne Anto bahi elikamaye vaseyya Uõhappabhā adhika mahosi tena Ubhayampi naü uõhataraü tathāhi Pa¤¤āsamekånujukaü ahosi Candassa gehaü parimaõķalena Tiyojanenåna sataü diyaķķhaü Taü yojanānaü tica māhanātho Ahosi puõõaü ubhayampi tassa Candassa vuttaü ånakaü yamettha So cuõharaüsi uparāsi cāri Sa candimā tassa adhosi cārã Majjhaü hi tesaü khalu yojananti So lokanātho vadi lokadassi Cando'jakaü āsi ca mandagāmi Gatãna mando tiriyaü juka¤ca Passesu nakkhattā vajanti tārā Dhenåca cando piya cacchakaühi. Taü taü hi nakkhatta mupeti sabbe Te attano ņhānaü navissajanti Sãghaü jukaü gacchati cuõharaüsã Tameva sãghaü tiriyaü na tassa Sakāëapakkhassa uposathassa Pāņipade gacchati yojanānaü Satāna mekaü divase sahassaü Ohāya candaü athanukkamena âpurato so khalu posathassa Gateca dåraü suriye nabhamhi Dhāvitvagaõhāti punappamāõaü-vuttantu nāthenayamatthi taüno So purato gacchati yojanānaü-dine dine hāyatitena cando Atha kāëapakkhassa uposathamhi-na nisākaro dissani sesatoti Karoti taü hoti divākaro adho-patte mahantu paribhājanaü va Majjhaõhike geha gatāva chāyā-na pa¤¤āyati candimassa chāyā Na pa¤¤āyate tāya ca sovacando-dåre ņhitānaüva divāpadãpo So raüsimā lokavidå munindo-abhāsi tesaü sasibhānumānaü Ajebha govãthiti nāmadheyyā-tisso manu¤¤āva visesavãthiyo [SL Page 190] [\x 190/] Vãthiü ajānaü hi yathā vajanti-devo na pāteti paneka binduü Tathā hi tesaü pakatãpanesā-āpappiyā nahi meõķā bhavanti Yathā ca te ibha vãthiü vajanti-bhinnaü nabhaü paggharatãva devo Taü kissa hetu piyameva toyaü-tesaü gajānaü pavane ratānaü Yadā ca te gorathiyaü kamanti-tucchaü tadāsitanidāghamappiyaü Pihayanti te majjhima sãtamuõhaü-samāna dukkhaü sukhamicchamānā Imamhi dãpamhi yadā udeti-majjhaõhiko hoti videha dãpe Kurumhi dãpamhi atthaīgameti-goyāna dãpe bhavataķķharatti Pubbe ca dãpe udeti kāle-majjhaõhiko hoti ca uttarena Goyāna dãpamhi ca atthameti-imamhi dãpamhi ca majjharatti Kurumhi dãpamhi udeti kāle-majjhaõhiko pacchimadãpakamhi Imamhi dãpamhi ca atthameti-pubbe ca dãpe bhavataķķharatti Goyānadãpamhi udetikāle-majjhaõhiko hoti imamhidãpe Pubbe ca dãpamhi ca atthameti-kurumhi dãpe bhavataķķharatti Evaü mahiddhike mahānubhāve candimasuriye kiü rāhu gilatãti? âma gilati rāhussa hi attabhāvo mahā uccatarena aņņhayojanasatāni cattāri ca yojana sahassāni, bāhantaramassadvādasayojanasatāni, bahalattena cha yojanasatāni, sãsaü navayojanasataü, lalāņaü tiyojana sataü, bhamukantaraüpaõõāsayojanaü sataü tiyojanaü sataü mukhaü tiyojana sataü gambhãraü hatthatala pādatalānaü puthulatā dviyojanasatāni, aīgulipabbāni paõõāsayojanāni, so candimasuriye virocamāne disvā issāpakato tesaü gamanavãthiü otaritvā mukhaü vivaritvā tiņņhati. Candavimānaü vā suriya vimānaü vā tiyojana satike mahāniraye pakkhittaü viya hoti. Vimāne adhivatthā devatā maraõabhaya tajjitā ekappahāreneva viracanti. So pana vimānaü kadāci hatthena chādeti. Kadāci hanukassaheņņhā pakkhipati. Kadāci jivhāya ca parimajjati. Kadāci avagaõķakārakaü bhu¤janto viya kapolantare ņhapeti. Vegaü pana vāretuü na sakkoti. Sace vāressāmãti gaõķe katvā tiņņheyya matthakaü tassa bhinditvā nikkhameyya ākaķķhetvā vā naü onameyya tasmā vimānena saheva gacchati. Pubbe tādisaü karoti. Idāni parittatejena tādisaü kātuü, nasakkoti- taü dassentena idaü vuttaü. [SL Page 191] [\x 191/] Ekadā kira sambuddho-sāvatthiyaü narāsabho Anāthapiõķikārāme-vasã jeta vanavhaye Tadā ca candimaü rāhu-gaõhāti bhayatajjito Anussaranto sambuddhaü-imaü gāthaü abhāsatha Namo te buddha vãratthu-vippamuttosi sabbadhi Sambādha paņi pannosmi-tassa me saraõaü bhavāti. Athakho bhagavā candaü-ārabbha devaputtakaü Rāhuü imāya gāthāya-abhāsi karuõākaro Tathāgataü arahantaü-candimā saraõaü gato Rāhu candaü pamu¤cassu-buddhā lokānukampakāti. Tathāgataü arahantaü-candimā saraõaü gato Rāhu candaü pamu¤cassu-buddhā lokānukampakāti. Athakho candimaü rāhu-mu¤citvā taramānako Saüviggo vepacittissa santikamhi ņhito ahu Atha kho vepacittãpi-asurindo'surandakaü Rāhuü imāya gāthāya-abhāsi taükhane pana Kinnu santhara mānova-rāhu candaü pamu¤casi Saüviggaråpo āgamma-kinnu bhãtova tiņņhasãti. Sattadhā me phale muddhā-jãvanto nasukhaü labhe Buddhagāthābhi gãtomhã-no ce mu¤ceyya candimanti. Evaü buddhassa āõāya-idāni asurindako Candaü nāsakkhi gilituü-hattheneva sachādayi Ekadā suriyaü vāpi-gaõhāti asurindako Tadā ca so suriyopi-bhagavanta manussaraü Jetavane santaüva-saraõatthaü bhayatajjito Ajjhabhāsittha gāthāya-imāya taü khane pana Namo te buddha vãratthu-vippamuttosi sabbadhi Sambādha paņipannosmi-tassa me saraõaü bhavāti Athakho bhagavā vāci-suriyaü deva puttakaü ârabbhimāhi gāthāhi-abhāsi so jinuttamo Tathāgataü arahantaü-suriyo saraõaü gato Rāhu suriyaü pamu¤cassu-buddhā lokānukampakā Yo andhakāre tamasã pabhaükaro Verocano maõķalã uggatejo Mā rāhu gilã caraü anta likkhe Pajaü mama rāhu pamu¤ca suriyanti [SL Page 192] [\x 192/] Athakho suriyaü rāhu-mu¤citvā taramānako Saüviggo vepacittissa-santikamhi ņhito ahu Athakho vepacittãpi-asurindo'surindakaü Rāhuü imāya gāthāya-abhāsi taü khane pana Kinnu santhara mānova-rāhu suriyaü pamu¤casi Saüviggaråpo āgamma-kinnu bhãtova tiņņhasãti Sattadhā me phale muddhā-jãvanto na sukhaü labhe Buddhagāthābhigãtomhã-no ce mu¤ceyya suriyanti. Evaü buddhassa āõāya-idāni asurinda ko Suriyaü nāsakkhi gilituü-hattheneva achādayãti Tãsu vãthãsu etāsu rāsiyo dvādasā siyuü Te rāsi yojanantāva candopi suriyopi ca Nakkhattā ca gahāceva sabbe gacchanti sabbadā Nakkhattā ca gahācete na jahanti sakaü vãthiü Dhenuva vacchakaü cando taü taü nakkhatta santikaü Upasaükami nakkhattā sakaņņhāneva tiņņhare Pakkhattayaü tiņņhati lohitaīgo Pakkhadvayaü sukkabudhā ravãca Vassaü guråpa¤ca yanāni sāni Dinadvayaü vāķķha dina¤ca cando Usabhādi catasso pi rāsiyo ajavãthikā Mãna mesatulā ka¤¤ā imegovãthi nāmakā Vicchikādi catassotu nāgavãthiti sa¤¤itā Jinālaīkāra nāmevaü ābhatattā mayāpitaü Anto ca bāhira¤ceva majjhe vāpi tayo vãthi Ajāvãthãnaü yeva bhavantãti vijāniyā Tiõõaü vãthina me tesaü vitthāraü parimaõķalaü ãkākārena sāminā vuttameva vadāmahaü Sineruno ņhitattānaü parato cakkavāëakaü Uttarabhāga pamāõa¤ca hitvāna orabhāgato Sineru cakkavāëānaü antaraü parimāõato Pa¤casata sahassāni sahassā nåna saņņhi ca Satāni satta ¤eyyāni pa¤ca vãsuttarāni ca Majjhavãthi gato nāma tattha vemajjhato ravi [SL Page 193] [\x 193/] Majjhato yāva merumhā cakkavāëāna mantaraü Vemajjhato yadā hoti ubhayanta gato tadā Majjhato yāva merumhā cakkavāëā ca pabbatā Duve sata sahassāni sahassānåna sãti ca Aņņha sataü duve saņņhi yojanāni tigāvutaü Ubhato antako meru cakkavāëāna mantaraü Ekaü sata sahassa¤ca sahassā nåna tāëisaü Nava satāni cekatiüsa yojanāni ca gāvutaü Pamāõo samantā ca maõķalaü majjhavãthiyā Sata sahassā nåna vãsa sahassāneka tiüsa ca Sata meka¤ca vi¤¤eyyaü pa¤ca sattati uttaraü Dakkhiõaü uttara¤cāpi gacchanto pana bhānumā Majjhavãthippamāõena maõķaleneva gacchati Gacchantoca panevaü so oruyhoruyha heņņhato âruyhāruyha uddha¤ce yato gacchati sabbadā Tato gativasenassa duramaddhāna māsitaü Tiüsa sata sahassāni yojanāni ca māõato Tasmā so parito yāti tattaka¤ca dine dine Sahassamekaü pa¤casataü catupa¤¤āsa yojanaü Tigāvutaü terasa sata tettiüsa ratanānica Aņņhaīgulāni tiriyaü gacchateka dinaü ravi Cattāëãsa sahassāni chasatāni tigāvutaü Yojanāni titā ëãsaü māsenekena gacchati. Te navuti sahassāni dvisataü sattasãti ca Gāvutāni duvecāpi dvãhi māsehi gacchati Imāya gatiyā anta vãthito vãthimantimaü Gacchati chahi māsehi tãhi māsehi majjhimaü Sineru santike anta vãthito pana bhānumā Gacchante dvãhi māsehi assa dãpassa majjhato Tasmā sãhala dãpassa majjhato meru antaraü Duve satasahassāni vãsate nālikā nitu [SL Page 194] [\x 194/] Tettiüsa¤ca sahassāni aņņhārasa tigāvutaü Cakkavāëantara¤cassa dãpassa ca majjhato Tãni sata sahassāni sahassāni ca vãsati Cha uttarāni pa¤ceva satāneka¤ca gāvutanti- Evaü mahiddhikā mahānubhāvā candimasuriyā yaü sineruü pariharanti vicaranti tassa sineruto upari dasa sahassa yojanappamāõaü āyāmavitthārena sattaratanamayaü pākāraparikkhittaü dvārasahassa yuttaü ārāma pokkharaõi uyyānādãhi vicittaü tāvatiüsa bhavanaü ahosi. Tattha sakkodevarājā rajjaü kāresi. Sakko kira magadharaņņhe macala gāme magho nāma mānavo hutvā tettiüsa purise gahetvā kalyāõakammaü karonto sālādikaü kattabbaü kusalaü katvā sattavatta padāni påretvā tato cuto saddhiü parisāya deva loke nibbatti. Tato pubbadevā āgantuka devaputtā āgatā sakkāraü tesaü karomāti vatvā dibbapadumāni upanāmesuü. Upaķķharajjena ca nimantesuü. Sakko upaķķharajjena asantuņņho ahosi. Atha nevāsikā āgantuka sakkāraü karomāti gandhapānaü sajjayiüsu. Gandhamadhutipi vuccati. So kira ativiya madhuro madanãyo eko madhuviseso. Sakko sakaparisāya sa¤¤aü adāsi, mārisā mā gandhapānaü pivittha, pivanākāramattameva dassethāti. Te tathā akaüsu. Nevāsika devaputtā suvaõõarasakehi upanãtaü gandhapānaü yāvadatthaü pivitvā mattā tattha tattha suvaõõapaņhaviyaü patitvā supiüsu. Sakko gaõhatha puttāti puttehi te pādesu gāhāpetvā sinerupādesu pātesi. Sakkassa pu¤¤atejena tadanuvattitāpi sabbe te tattheva patiüsu. Te sineruno vemajjhagata kāle sa¤¤aü labhitvā attānaü suraü pivimhāti akaüsu tato paņņhāya te asurā nāmajātā. Atha nesaü kammapaccayā utasamuņņhānaü sinerussa heņņhimatale dasayojana sahassaü asura bhavanaü nibbatti. Pāricchattaka parimāna bhåtāya citta pāņaliyā upasobhitaü sabbaü pākārādikaü tāvatiüsa bhavana sadisaü. Tassa cittapāņaliyā catusu passesu tiüsayojanāyatā tadanuråpa vitthārā catasso silāpatthā pa¤¤attā ahesuü. Tesu puratthima disābhāgesu vepacitti asurindo rajjaü kāresi. [SL Page 195] [\x 195/] Sucittā nāma yuvarājā. Dakkhiõa disābhāge sambaronāma asurindo rajjaü kāresi. Namucināma yuvarājā. Pacchima disābhāge balināma asurindo rajjaü kāresi. Asurojonāma yuvarājā. Uttara disābhāge mahārājonāma asurindo rajjaü kāresi. Rāhu asurindo nāma yuvarājā. Tesaü tesānaü asurindānaü nivāsanaņņhāna bhåtāni cattāri nagarānã tikåņānaü majjhe pātubhavanti. Tāni kho pana nagarānipi sattaratanamaya pākāra parikkhittāni nānālaīkāra sampannāva bhavantãti vadanti. Sakko tesaü nivattetvā anāgamanatthāya ārakkhaü ņhapesi. Tattha udake nāgā ca balāhonti. Sinerussa paņhamālinde etesaü ārakkhā, dutiyālinde supaõõānaü ārakkhā, tatiyālinde kumbhaõķānaü ārakkhā, catutthālinde yuddhasaõņhānaü visamacāri dānava yakkhānaü, pa¤camālinde catusudisāsu catunnaü mahārājānaü ārakkhā ņhapitā. Tena vuttaü. "Antarā dvinnaü ayujjhapurāõaü, pa¤cavidhā ņhapitā abhirakkhā, uragakaroti payassa hāri madanayudhā caturo ca mahatthāti" te pana te asurā āyuvaõõa yasa issariya sampattãhi tāvatiüsa sadisāva. Tasmā antare attānaü ajānitvā pāņaliyā phuppitāya nayidaü devanagaraü tattha pāricchattako phupphati' idha pana citta pāņali, jara sakkena mahā suraü pāyetvā va¤cãtvā devanagaraü ca gahitaü gacchāma tena saddhiü yujjhissāmāti hatthassarathe āruyha suvaõõa rajata maõi phalakādi gahetvā yuddhasajjā hutvā asurabheriyo paharanto mahā samudde udakaü dvidhā bhinditvā uņņhahanti-te deve vuņņhe vammika makkhikā vammikaü viya sineruü abhiråhituü ārabhanti. Atha tesaü paņhamaü nāgehi saddhiü yuddhaü hoti. Tasmiü pana yuddhena kassaci chavi vā cammaü vā na jijjati. Na lohitaü uppajjati. Kevalaü kumārakānaü dārudaõķaka yuddhaü viya a¤¤ama¤¤aü santāsanamattameva hoti. Koņi satāpi koņi satasahassāpi nāgā tehi saddhiü yujjhitvā asura purameva pavesetvā nivattanti. Sace asurā balavantā honti. Atha nāgā osakkitvā dutiyālinde supaõõehi ekato hutvā yujjhanti. Supaõõādisupi esevanayo. Yadā panatāni pa¤caņņhānāni asurā maddanti. Tadā ekato sampiõķāni ņhitāni pa¤cabalāni osakkanti atha cattāro mahārājāno gantvā sakkassa taü pavattiü ārocenti. Sakko tesaü vacanaü sutvā vejayantaü [SL Page 196] [\x 196/] Nāma rathaü āruyha nikkhamati. So pana ratho diyaķķhayojana satāyāmo tassa pacchimantato paõõāsa yojano. Majjhe ratha pa¤jaro pa¤¤āsayojano, ratha sandhito yāva ratha sãsā pa¤¤āsa yojano. Tasmiü yojaniko pallaīko atthato hoti. Tiyojanikaü setacchattaü matthake ņhapitaü. Eke kasmiü yuge sahassa āja¤¤a yutto. Sesālaīkārassa pamāõaü natthi. Dhajopanassa aķķhatiyāni yojanasatāni uggato. Yassa mandavāteritassa pa¤caīgika turiyasseva saddo niccharati. Rathasaddo ca dhaja saddo ca ājānãya saddo ca ekato hutvā samantā asani saddo viya hoti. So pana tassa pu¤¤appaccayena nibbatto cakkavāëa pabbatepi sinerumhipi sammukhãbhåte vinivijjhitvā ākasa gamana sadiseneva vegena gacchati. Sakko tesaü vacanaü sutvā evaråpaü attano rathavaramāruyha sayaü vānikkhamati. Ekaü vā puttaü pesetã. Ekasmiü divaseyeva nikkhamitvā asure yuddhena abbhuggantvā samudde pakkhipāpetvā catusu vāresu attano sadise indapaņimā māpetvā ņhapesi. Tasmā asurā nāgādayo jinitvā āgatāpi imā paņimā disvā sakko nikkhantoti palāyanti. Evaü devāsura saīgāme vattamāne vepacitti nāma jeņņho asurindo asure āõāpesi. Sace mārisā asurā jineyyuü devo parājeyyuü-sakkaü devānamindaü gahetvā dvãsu hatthesu dvisu pādesu ka kaõņhepi pa¤cahi bandhanehi bandhitvā mama santikaü āõeyyāthāti sakkopi tatheva āõāpesi. Atheka divasaü saīgāme vattamāne asurā parājiüsu. Devā vepacittiü asurindaü gahetvā pa¤cahi bandhanehi devasaīkhalikāya bandhitvā sakkassa devara¤¤o santikaü nayiüsu devasaīkhalikā nāma nalina suttaü viya makkaņakajāla suttaü viya cakkhussāpāthaü āgacchati. Iriyāpathaü rujjhati. Chettuü pana neva vāsiyāna pharasunāvā sakkotitepana citteneva bajjhanti. Citteneva muccanti. Vepacitti asurindo pana bandhitvā nisãdāpito asabbhāhi pharusāhi vācāhi sakkaü devānamindaü akkosati 'corosi bālosi måëhosi uņņhosi theõosi gadubhosi nerayikosi tiracchāna gatosi natthi tuyhaü sugati duggatiyeva tuyhaü pāņikaükhitabbāti" imehi dasahi akkosa vatthuhi akkosati. Jarasakko sabbakāle jinissati yadā asurānaü jayo bhavissati. Tadā taü bandhitvā asurabhavanadvāre nipajjāpetvā phoņāpessāmãti ādãni vatvā [SL Page 197] [\x 197/] Paribhāsati. Sakko pana vijitavijayo na taü manasi karoti. Mahāpaņiggahaõampanassa matthake vidhunanto sudhammadevasabhaü pavisaticeva nikkhamatica. Atha mātalã devasaügāhako cintesi kinnukho esa sakko imāni pharusavacanāni bhayena titikkhati udāhu adhivāsanakhantiyā samannāgato'ti vãmaüsento imaü gāthamāha. Bhayānumathavā sakka dubbalyānu titikkhasi Suõanto pharusaü vācaü sammukhā vepacittino'ti Athasakko devarājā attano khantibalaü dãpento imā gāthā abhāsi. Nāhaübhāyāmi dubbalyā khamāmi vepacittino Kathā hi mādiso vi¤¤å bālena patisaüyuje. Yo have balavā santo dubbalassa titikkhati Tamāhu paramaü khantiü niccaü khamati dubbalo Tasse'va tena pāpiyo yo kuddhaü patikujjhati Kuddhaü appati kujjhanto saügāmaü jeti dujjayaü Uhinnamatthaü carati attano ca parassa ca Paraü saükupitaü ¤atvā yo sato upasammati. Evaü sakko attano khantibalaü vaõõetvā "sapathaü karohi vepacitti adubhayā"ti āha. Tato sapathaü karonto asurindo imaü gāthamāha. Yaü musā bhagato pāpaü yaü pāpaü ariyåpavādino Mittadduno ca yā pāpaü yaü pāpaü akata¤¤uno Tameva pāpaü phusatu yo te dubbhe sujampati Evaü taü sapathaü sammā kārāpetvā sujampati Vepacittiü visajjesi tato veropasammati Kena so vepacittãti nāmo asurindako Kena parājito āsã iti ce kathayāmahaü Devānaü asurānaü ca saügāmo vattatiyadā Samuddapiņņheva honti ye bhuyyena te pana Parājayo asurānaü hoti appajayo pana Tadā ca vālikāpiņņhe rajatābhe manorame [SL Page 198] [\x 198/] Kalyāõadhammā sãlavantā paõõasālā sumāpiya Vasanti isayo sabbe jhāyino ca mahiddhikā Yadā parājitā hutvā palāyantā surā pana Devehi anubandhantā patvā isãnamassamaü Ime sabbe'pi isayo jarasakkassa pakkhikā Ime nissāya te devā anubandhanti no iti Vadantā kodhasā tesaü isãnaü assamādikaü Bhindantā paribhāsantā pavisanti sakaü puraü Tato sabbe'pi isayo paõõasālaü punāparaü Karitvāna tahiü ņhāne vasiüsu te punappunaü Viddhaüsanteva asurā tadā te isayo pana Saügāme vattamānamhi sambarasseva santikaü Gantvā sabbe'pi isayo ņhatvā tasse'va santike Abhayaü yācanatthāya idaü vacana mabravuü Isayo sambaraü patvā yācanti abhaya dakkhiõaü Kāmaü karohi tvaü dātuü bhayassa abhayassa cā'ti Tesaü taü vacanaü sutvā sambaro asurindako Tesaü niggahaõatthaü ca imaü gāthaü abhāsatha Isãnaü abhayaü natthi duņņhānaü sakkasevinaü Abhayaü yācamānānaü bhayameva dadāmivo'ti. Atha te isayo sabbe vācaü sutvāna tassataü Abhisapantā sambaraü imā gāthā abhāsayuü Abhayaü yācamānānaü bhayameva dadāsi no Patigaõhāma te etaü akkhayaü hotu te bhayaü Yādisaü vapate bãjaü tādisaü harate phalaü Kalyāõakārã kalyāõaü pāpakārã ca pāpakaü Pavuttaü tāta te bãjaü phalaü paccanubhossasã'ti Evaü te isayo sabbe abhisapitvāna taü pana Tato antaradhāyitvā samuddatãre sumāpitaü Attano attanoyeva paõõasāla mupāgamuü Athakho sambaronāma asurindo imehi tu Abhisāpato paņņhāya divase divase pana [SL Page 199] [\x 199/] Tikkhattu mubbijji sohi bhutvā sāyamāsakaü Sayanaü abhiråhitvā niddāyokkanta mattake Samantā sattisatena ņhatvāna pahaņo viya Upaņņhāti tadā tassa dasasahassayojanaü Saddo asurabhavanaü saükhohaü ahu tāva te Tadā sabbe asurā'gantvā tassara¤¤o va santikaü Kimidaü iti pucchiüsu natthi ki¤citi so bravi Tadā majjhimayāme'pi pacchimayāmake'pi ca Ubbijjittha tadā cā'pi sabbe gantvā va pucchiüsu Tatova so'pi lajjāya kathetuü neva sakkuni Taü sabbe asurācā'pi mā bhāyitthā'ti abravuü Tato paņņhāya tassevaü mahārogo upapajjati Tikicchituü na sakkoti isãnaü dubbhãkāraõā Cittaü vepati [a] teneva vepacitta vhayo ahu Api saügāmasãse'pi parājetvā palāyataü Sakko labhitvā bodhesi isãsapathakāraõaü Kārāpetvāna sapathaü sakko cittaü vimocayã Rogābhibhåto so āsi sakko taü passituü tadā âgacchati tadā sakkaü passitvā vepacittako Tikicchāhi maü devinda iti vācaü abhāsayã Atha sakko'pi taü āha asurinda sace tuvaü Mā vāce sambarimāyaü tikicchissāmahaü tuvanti. Tassa taü vacanaü sutvā vepacitti idaü bravi Pucchissāmi ahaü yāva asure tāva mārisa Tiņņhāhãti ca vatvāna asure paripucchi so Vācemi mārisā sakkaü sambarimāyakaü iti Tadā ca asurā sabbo evamāhaüsu tassatu Sabbarimāyaü ajānanto sakko pãëeti no pana Jānanto sambarimāyaü atirekaü karissati. Ekassa attano hetu māyaü vāciya tassa tu Mā amhe sabbe nāsehi sikkhāpetuü na vaņņati. Itivutte vepacitti devindaü etada bravi ---------------------------------------------------------- [A] cittavepatti-potthakesu. [SL Page 200] [\x 200/] Pubbetu sambaro nāma asurindo purindada Māyāvã māyaü yojetvā niraye paccate bhusaü Tumhetu dhammikā santā kiü māyāya karissatha Iti vatvā vepa citti imaü gāthaü abhāsatha Māyāvã maghavā sakka devarājā sujampati Upetã nirayaü ghoraü sambarova sataü samanti Sakko pana vijānāti rogassuppatti kāraõaü Isivācāpadesena tesaü tu sapathena ca Cittakkhe pā ayaü rogo jāyatãti tikicchituü Khamāpetvāva mu¤ceyya khamāpessāmi taü iti Cintitvāna tikicchissaü itivattvā'pi tassa taü Asikkhāpetukāmaü va ¤atvāna tu tikicchanaü Khamāpanaü isãnaü so akāretvā purindado Taü padesā nivattitvā sakaņņhānaü apakkami. Evaü sineruno heņņhā tikåņānaü va majjhake Suvaõõavālukāpiņņhe asurānaü puraü ahu Tesaü ayujjhapurānaü duvinnaü antare pana Aņņhasaņņhisahassāni ekalakkha¤ca yojanā Bhavantitihi vi¤¤eyyā paõķitena naya¤¤unā Taduddhadevalokānaü antaraü kathituü pana. Dukkaraü tena gaõanaü karontena naya¤¤unā Caturāsãtisahassa ņņhitaü katvā catugguõaü Catuddasasahassānaü adhikaü ca catussataü Missitesu bhavekindaü sabbakindamidaü mataü Tilakkhaü pa¤canahutaü adhika¤ca catussataü Tāvatiüse kindamånaü yāmāya kinda mekakaü Dve tãni catupa¤cāpi cha satta aņņhameva ca Nava dasekādasa ca dvādasa terasā'pi ca Catuddasa pa¤cadasa soëasa ca sattadasa Yathākkamaüva vi¤¤eyyaü tusinādisu bhåmisu Sabakindesu misseyya caturāsãti sahassakaü Tasmā evaü vijānãyaü sabbabhåmina mantaraü [SL Page 201] [\x 201/] Paņhavãtalato yāva tāvatiüsassa antaraü Caturāsãtisahassa yojanāni bhavantihi Tāvatiüsa bhavanato yāva yāmāya antaraü Catulakkhaü tinahutaü catusahassa mevaca Catusata¤ca vi¤¤eyyaü yojanānaü pamāõato Yāmāto yāva tusitā sattalakkhaü tato paraü Caturāsãti sahassa¤ca aņņhasataü ca yojanā Tusitā yāva nimmāõā lakkhānekā dasā'pi ca Pa¤catiüsa sahassāni dvisataü dvikayojanā Nimmāõato vasavatti antaraü yojanā pana Catuddaseva lakkhāni pa¤cāsãti sahassakaü Adhikaü cha sataü ¤eyyaü paõķitena naya¤¤unā Vasavattito yāva brahma pārisajjāna mantaraü Aņņhāraseva lakkhāni chattiüsa ca samāsakaü Yojanā iti ¤ātabbaü vi¤¤unā hi naya¤¤unā Pārisajjato parittābhā antaraü parimāõato Ekavãsa ca lakkhāni chaëasãti sahassakaü Catusata¤ca yojanā vi¤¤ātabbaü naya¤¤unā Parittābhā brahmalokā parittasubhakā pana Pa¤cavãsati lakkhāni chattiüsā ca sahassakaü Aņņhasata¤cayojanā bhavantãti vijāniyaü Parittasubhakā yāva vehapphalātu antare Aņņhavãsati lakkhāni sattāsãti sahassakaü Adhikaü vãsataüceva yojanānaü pamāõato Vehapphalato avihā tesaü ca antaraü pana Dvattiüsa¤ca lakkhāni sattatiüsa sahassakaü Adhikaü pa¤ca sata¤ceva yojanānaü pamāõato Avihāto yāvatappā antaraü parimāõato Pa¤catiü seva lakkhāni aņņhāsãti sahassakaü Atappā sudassānantu antaraü parimāõato Navatiüsa ca lakkhāni aņņhatiüsa sahassakaü Catusata¤ca yojanā bhavantãti vijāniyaü [SL Page 202] [\x 202/] Sudassā sudassãnaütu antaraü parimāõato Dvā cattāëãsa lakkhāni aņņhāsãti sahassakaü Aņņhasata¤ca vi¤¤eyyaü yojanāni pamāõato Sudassãto akaniņņhā antaraü parimāõato Cha cattāëãsa lakkhāni navatiü ca sahassakaü Adhikaü dvisata¤ce va yojanāni bhavantihi Akaniņņhāto āruppā paņhamabhåmikā pana Navatāëãsa lakkhāni navāsãti sahassakaü Adhikaü chasataü¤ce va yojanāni bhavantihi Paņhamāruppato yāva dutiyāruppa bhåmikā Te pa¤¤āsa¤ca lakkhāni cattāri nahutāni ca Catusata¤ca vi¤¤eyyaü yojanānaü pamāõato Tatiyāruppato yāva catutthāråpabhåmikā Saņņhisatasahassāni cattāri nahutāni ca Yojanāni bhavantã ti vi¤¤ātabbaü naya¤¤unā Yojanā nāma duvidhā bhavanti parimāõato Byamhādi yojana¤ceva bhumādiyojanampi ca Tesaü bhedantu dãpetuü evaü kathenti pubbakā Chattiüsa paramānåna meko nucchatiüsa te Tajjāri tāpi chattiüsa rathareõucchatiüsa te Likkhā tā satta åkātā dha¤¤amāso'pi sattate Sattāīgula mamudviccha vidatthi tā duvesiyuü Ratanaü tāni sattema yaņņhi tā vãsatå sabhaü Gāvuta musabhāsãti yojanaü catugāvutaü Iminā yojaneneva paņhavãpabbatādinã Antaraü sabbabhåmãnaü veditabbaü va vi¤¤unā Dhanupa¤casataü kosaü kosā cattāri gāvutaü Gāvutānica cattāri yojananti pavuccati Ida¤ca yojanaü a¤¤aü candasuriya pamāõakaü Vimānādi paricchedaü yojanaü aparampi ca [SL Page 203] [\x 203/] Vinayassa ca ņãkāyaü vãthiparicchinnayojanaü Sabbampi pa¤caratana yaņņhãhi katayojanaü Tasmā pana idaü sabbaü yojanaü khuddakaü iti Sabbathāva vijāneyya naya¤¤u paõķito naro Evaü sundarabhāvena saüyuttaņņhakathāyahi Yuttaü acchedakaü vācaü āharissāmi taü idha Heņņhimā brahmalokamhā patitā mahatã silā Ahorattena ekena aņņhatāëãsa sahassakaü Yojanāni patantāva catumāsena bhåmikaü Tasmā bhåmitalāyāva brahmasajjāna mantaraü Sattapa¤¤āsa lakkhāni chanahuta¤ca yojanā Bhavantã ti hi ¤ā tabbaü paõķitena naya¤¤unā Ubbhedaü catu ekaü ņhatvā catusatena tu Guõito bhåmito yāva heņņhimā brahmalokato Antaraü yojanaü hoti tasmāhu ati dårakaü Tato ati dårataraü bhavagganti pakāsitaü Bhavaggo tividho hoti puggalānaü pabhedato Puthujjana bhavaggo ca bhavaggo ariyassa ca Tathā sabba bhavaggo'ti bhavaggo tividho bhave Puthujjanānaü bhavaggo vehapphalo'ti dãpito Ariyānaü bhavaggotu akaniņņhā'ti dãpito Nevasa¤¤ā nāsa¤¤anta sabba bhavagga nāmako Sabba bhavagge ņhatvāna kåņāgāra samā silā Patitā tãhi vassehi dvãhi māsehi aņņhahi Rattindivehi adhika catuvãsati ghaņãhi ca [a] Paņhavãtalamāpādi ekarattindive tulā Aņņhatāëãsa sahassa yojanāni tato tato Pa¤ca koņyeka paõõāsa lakkhāni nahuta dvayaü Tisasahassadvãsataüca yojanāni bhavantihi Ubbedhaü catu satta tãni ekaü tathāpica Catu satena guõitaü bhåmito ābhavaggikaü Yojanaü iti vi¤¤eyyaü paõķitena naya¤¤unā ------------------------------------------------------ [A] yaņņhahi-potthakesu. [SL Page 204] [\x 204/] Dasakkharaü ekapātāchapātā ca vināķikā Vināķi pa¤cadasa pādaü catuppādaüca nāķikā Saņņhināķi aho ratti tiüsaratteka māsakaü Dvādasa māsiyo vassaü evaü kālaü vijāniyaü Yāca bhavagge ņhatvāna patitā mahatã silā Catumāsa pa¤ca dina pa¤¤āsa ghaņikāhitu âki¤camhi sampattā tatiyāruppa bhåmiyaü Tato nipātitā sãëā temāsa aņņhavãsati Dinehi dvattiüsa ghaņãhi pattā dutiya bhåmiyaü Tato nipātitā sãëā temāsa aņņhavãsati Dinehi pa¤ca dasahi ghaņãhi adhikehi tu âkāsāna¤cā yatana paņhamā ruppabhåmiyaü Sampattā iti vi¤¤eyyaü tato tu patitā pana Temāsa terasa dina satta pa¤¤āsa nāķihi Akaniņņhamhi sampattā tato nipātitā tusā Temāsa cha divasehi navatiüsa ghaņãhi ca Pāpaõe sudassã bhåmiü dve māsekåna tiüsati Rattãhi visa nāķãhi pattā hi sudassa bhåmiyaü Tato nipātitā sāhi dvimāsehi vãsati Dinehi tãhighaņãhi atappābhåmi pāpuõi Tato nipātitā sāhi dvimāsehi catuddasa Dinehi pa¤catāëãsa ghaņãhi avihaü pati Avihamhā patitā sāhi dvãhi māsehi sattahi Rattãhi satta vãsehi ghaņãhi adhikehi tu Vehapphalaü sampattā tato nipatitā pana Dvemāsa nava nāķãhi tatiya jjhānaü bhåmiyaü Pattā tato nipatitā māsadvi vãsarattiyā Ekapa¤¤āsa nāķãhi dutiyajjhāna bhåmiyaü Pattā tato nipatitā kåņāgāra samāsilā Ekamāsa paõõarasa dinehi adhikehi tu Chattiüsa ghaņikāheva paņhamajjhāna bhåmiyaü Sampattā iti ¤ātabbā paõķitena naya¤¤anā [SL Page 205] [\x 205/] Tato nipatitā selā catumāsehi bhåmikaü Evaütu tãhi vassehi dvemāsaņņha dinehitu Catuvisati nāķãhi paņhavãtala mapāpuõi Evaü sudãgha maddhānaü jhāna lābhã naro pana Khaneneva upāgacchi ābhavaggesu bhåmisu Ajjhānalābhã pu¤¤akaro kāmāvacara bhåmiyaü Yāva vasavatti bhåmiü cutikkhaõeva pāpuõi Tasmā hi sampajānena pu¤¤akamma mahaggataü Pu¤¤akammaü sadāyeva kattabbaü sukha micchatā Iti ca pavara seņņhaü seņņha buddhena vuttaü Suõiya pavara vācaü vāca seņņhaü idanti Manasi kariya sādhu pu¤¤akammaü karonto Marugaõa varaņhānaü so hi saüpāpuõeyya Evaü sabba¤¤u buddho marugaõa vasanaņņhāna bhåtaü uëāraü Ĩatvā bhåmiü asesaü ativa varataraü ābhavaggampi ņhānaü Sammā desesi sabbaü sakalajanahitaü patthayanto munindo Taü ņhānaü pattukāmo sucarita varaõe appamatto bhaveyya Iti sujanappasāda saüvegatthāya kate lokappadãpakasāre okāsaloka niddeso nāma Sattamo paricchedo. -------------- 1 Athā paraü pavakkhāmi "pakiõõaka" kathampi ca âdāya muninā vuttaü sesa ganthe va sārakaü 2 Ekopi puggalo loke uppajjati sace pana Bahuno janassa atthāya hitāya ca sukhāya ca 3 Saüvattati sadā yeva katamo ahu so pana Arahaü sammā sambuddho iccāha lokanāyako 4 Dvepi me puggalā loke dullabhā katame ti ce Yoca pubbakārã yoca kata¤¤u katavedi ca 5 Mātā pitā ca ācariyā pubbakārãti'me matā Anåpakārakaü a¤¤aü upakāraü karonti ye 6 Te cāpi pubbakārãti vuttā ādicca bandhunā Tesu ca mātā pitaro putte anupakārake [SL Page 206] [\x 206/] 7 âpādakā posakā ca vaķķhitā khãrapāyikā Tasmā ca te pubbakārã pubbācariyā sammatā 8 Brahmāti mātā pitaro pubbācariyāni vuccare âhuneyyā ca puttānaü pajāya anukampakā 9 Tasmā hi te namasseyya sakkareyyātha paõķito Annena atha pānena vatthena sayane na ca 10 Ucchādana nahānena pādānaü dhovanena ca Idheva naü pasaüsanti pecca sagge pamodati 11 Iti vutta niyāmena karaü paccupakārakaü Kata¤¤u katavedãti nāma mattaüca so labhe 12 Paccupakāraü kātuü so nasakko teva sabbaso Yo ca putto asaddhānaü susaddhā sampadā ya ca 13 Dussãlānaü susilatthaü sampadāpeti sādhukaü Dānaü adātu kāmānaü dānaü dāpeti sādhukaü 14 Suõāpeti ca saddhammaü kusale ca niyojayã Kata¤¤u katavedãnaü eso putto ca uttamo 15 âcariyāhi sissānaü aladdhā upakārakaü Vācāpenti avācantaü abbyattaü byattikaü karuü 16 Ajānantampi saddhammaü jānāpetvāna sabbaso âbhi samācārikampi vattaü sikkhāpaye yato 17 Diņņhe dhamme ca yaü atthaü ya¤catthaü samparāyikaü Amataü puramaggampi ācikkhitvāna sabbaso 18 Sissāna matthaü ācaranti tasmā te pubbakārino Sissāpi tesu sakkaccaü katvāna ādarampana 19 Upaņņhahantā sussusā uņņhāne appamatta kā Sādareneva sakkaccaü suõantā dhamma muttamaü 20 Ovādakkhamakā hutvā pårento sabbaso pana Kata¤¤u katavedãti sambuddhena pakāsitā 21 Tato a¤¤e manussāpi a¤¤esaü upakārakaü Alabhantā upakāraü karonti pubbakārino 22 Tesantu te upakāraü jānetvāna parepi ca Paccupakāraü vattanti kata¤¤u katavedino [SL Page 207] [\x 207/] 23 Evantu pubbakārãnaü kata¤¤u katavedinaü Dukkarattāva sambuddho dullabhā iti abruvi 24 Tatopi puggalāvuttā buddhena dicca bandhanā Avakujja pa¤¤o cā pi atho uccaīga pa¤¤iko 25 Puggalo ca puthupa¤¤o puggalā te tayo matā Idhe kaccohi puggalo gantvā ārāma muttamaü 26 Dhammaü suõanto tassādi majjha antaü na ¤ayani Yathāpi kumbho nikkujjo tatrāsittodakaü pana 27 Na saõņhāti tathā eva dhammo citte na tiņņhati Avakujja pa¤¤o nāmāyaü puggaloti pavuccati 28 Idhe kacco hi puggalo gantvā ārāma muttamaü Dhammaü sutvāna dhammassa ādi majjha¤ca antakaü 29 Suõanto manasākāsã pammussi vuņņhitakkhaõe Yathāpi khajjakaü bhojaü aīke katvāna bhu¤jiyo 30 Asaritvā uņņhahanto sabbaü patati bhåmiyaü Evā yaü puggalo cāpi pamussi uņņhitakkhaõe 31 Uccaīga pa¤¤o nāmāyaü puggaloti pakāsito Idhe kaccopi puggalo gantvā ārāma muttamaü 32 Dhammaü sutvāna sakkaccaü tassādã majjhamantikaü Manasi karonto sutvāna uņņhito pana vissari 33 Yathāpi kumbho ukkujjo tatrā sitto dakaü pana Saõņhāti no vivaņņati tathā tassāpi mānase 34 Dhammo tiņņhati sakkaccaü na paümussati katha¤ca pi ädiso puggalo yeva puthu pa¤¤oti vuccati 35 Avakujja pa¤¤o puriso dummedho avicakkhaõo Abhikkhaõampice hoti gantā bhikkhåna santike 36 âdiü kathāya majjha¤ca pariyosāna¤ca tādiso Uggahetuü na sakkoti pa¤¤ā bhissa na vijjati 37 Uccaīga pa¤¤o puriso seyyo etena vuccati Abhikkhaõampi ce hoti gantā bhikkhåna santike 38 âdiü kathāya majjha¤ca pariyo sāna¤ca tādiso Nisinno āsane tasmiü uggahetvāna bya¤janaü [SL Page 208] [\x 208/] 39 Vuņņhito nappajānāti gahitaü pissa mussati Puthu pa¤¤e ca puriso seyyo etehi vuccati 40 Abhikkhaõampi ce hoti gantā bhikkhåna santike âdiü kathāya majjha¤ca pariyosānaüca tādiso 41 Nisinno āsane tasmiü uggahetvāna bya¤janaü Dhāreti seņņha saükappo abyagga manaso naro 42 Dhammānudhamma paņipanno dukkhassantaü karosiyā'ti Tayopi puggalā vuttā buddhenā dicca bandhunā 43 Andho ca ekacakkhu ca vicakkhu cāpi te tayo Yo naro dhana dha¤¤ānaü bhogānaü lābhakāraõaü 44 Najānāti labhitvāpi thiraü kātuü na ¤āyati Kusalā kusala¤cāpi sāvajja¤cā navajjakaü 45 najānāti na passati eso andhoti vuccati Yo naro dhana dha¤¤ānaü bhogānaü lābhakāraõaü 46 Najānāti labhitvāpi thiraü kātuü na ¤āyati Kusalā kusala¤cāpi sāvajja¤cā na vajjakaü 47 Jānāti passatã ceva eso tu eka cakkhuko Yo naro dhana dha¤¤ānaü bhogānaü lābhakāraõaü 48 Jānāti ca labhitvāpi thiraü kātu¤ca ¤āyati Kusalā kusala¤cāpi sāvajja¤cā na vajjakaü 49 Jānāti passatã ceva eso vutto dvicakkhukoti Na ceva bhogā tathāråpā na ca pu¤¤āni kubbati 50 Ubhayattha kaliggāho andhassa hatacakkhuno Athāparoyaü akkhāto ekacakkhu ca puggalo 51 Dhammā dhammena saüsaņņhā bhogāni pariyesati Theyyena kåņakammena musāvādena cåbhayaü 52 Kusalo hoti saīghātuü kāmabhogãca mānavo Ito so nirayaü gantvā ekacakkhu viha¤¤ati 53 Vicakkhu pana akkhāto seņņho purisa puggalo Dhamma laddhehi bhogehi uņņhānādhi gataü dhanaü 54 Dadāti seņņha saükappo abyagga manaso naro Upeki bhaddakaü ņhānaü yattha gantvā na socati [SL Page 209] [\x 209/] 55 Andha¤ca ekacakkhu¤ca ārakā parivajjaye Dvicakkhuü pana sevetha seņņhaü purisa puggalanti 56 Aparepi tayo vuttā puggalā dicca bandhunā Gåthabhāõi pupphabhāõi madhubhāõãti'me tayo 57 Idhe kacco hi puggalo sabhāyaü ¤ātimajjhago Sakkhi puņņho abhåtaü vaü bhåtaü bhåtaü abhåtakaü 58 Katvā bhaõati so vutto puggalo gåthabhāõiti Ekacco hi sabhā majjhe ¤āti majjhe thavā gato 59 Sakkhi puņņho musāvādaü akathentottano pivā Parassa kāraõāvāpi bhåtameva katheti yo 60 Ediso puggalo yeva pupphabhāõãti vuccati Ekaccohi naro loke musā vā pharusaü pivā 61 Samphappalāpaü vajjanto vācaü kaõõasukhaü bhaõe ädiso puggaloyeva madhubhāõãti vuccati 62 Tayova cakkavattino santo saüvijjamānakā Padesa cakkavattã ca cakkavattã ca dãpake 63 Mahissaro cakkavatti iti bhedā tayo siyuü Attano vijite raņņhe yo rājā issaro ahu 64 Padesa cakkavattãti esa rājā pavuccati Sakala jambudãpetu yo rājā issaro ahu 65 Sadãpacakkavattãti esa rājā pavuccati Cāturanto mahā raņņho vijitāvi mahabbalo 66 Rājā rājā dhammarājā sabba rājåhi påjito Eso mahissaro rājā cakkavattãti nāmako 67 Evaü vuttetu buddhena tassaü parisatiü pana Eko bhikkhu bhagavantaü vanditvā idamabravi 68 Sabbesaü rājånaü rājā cakkavatti mahissaro Cakkavatti dhammara¤¤o rājāko sugataü iti 69 Tassa taü vacanaü sutvā bhagavā etadabravi Dhammova cakkavattissa ra¤¤o rājā paro nahi 70 Aha¤ce bhikkhu lokaggo dhammarājā anuttaro Tathāpi dhammo me rājā saddhammagaruko ahanti [SL Page 210] [\x 210/] Pakiõõakanayasāraniddeso. 71 Ekadā pi ca sambuddho patvā sambodhi muttamaü So paņhamābhi sambuddho nisinno ajapālake 72 Ahaü hi arahā loke aggo seņņho anuttaro Tathāpi garukātabbaü påjetabbaü vinā pana 73 Dukkho iti vicintetvā evaü cintesi so pana Mayā hi garukātabbo påjetabbo ca puggalo 74 Na vijjati tilokepi tasmā kaü påjaye ahaü Pati laddho mayā dhammo gambhãro duddaso tamo 75 Taü dhammaü yeva påjetvā garuü katvāna sabbadā Viharissanti tassevaü cintanaü cintitakkhaõe 76 Brahmaloke mahābrahmā sahampatãti nāmako Jānitvā taü khaõeyeva otaritvāna sãghaso 77 Sambuddhaü upasaükamma sādareõābhi vandiya Sabbesaü buddhaseņņhānaü garukātabbaü bhāvakaü 78 âharitvāna dãpetuü imā gāthā abhāsatha Ye ca atãtā sambuddhā ye ca buddhā anāgatā 79 Yoce tarahi sambuddho bahånaü soka nāsako Sabbe saddhammagaruno vihaüsu viharanti ca 80 Athāpi viharissanti esā buddhāna dhammatā Tasmāhi atthakāmena mahattama bhi kaīkhatā 81 Saddhammo garukātabbo saraü buddhāna sāsananti Bodhisattā tayo vuttā buddhenādicca bandhunā 82 Ugghaņita nāmeko tathā vipacita¤¤u ca Ĩeyyo ca bodhisatto ca tesu ugghaņita¤¤uko 83 Saükhittaü desitaü dhammaü sãghameva vibujjhati Ugghaņita¤¤uko ceso bodhisattoti vuccati 84 Kappasata sahassa¤ca cattāro ca asaīkhiye Påretvā pāramã sabbā patto sambodhimuttamaü 85 ädiso bodhisatto ca pa¤¤ādhikoti vuccati Vipacita¤¤å bodhisatto saükhittaü desitaü pana 86 Sãghameva ajānitvā ki¤ci vitthārite pana A¤¤āsi sabbasotena vipacita¤¤åti nāma so [SL Page 211] [\x 211/] 87 Kappasata sahassa¤ca aņņhacāpi asaükhiyo Påretvā pāramã sabbā patto sambodhimuttamaü 88 ädiso bodhisattotu saddhādhikoti vuccati Neyyo nāma bodhisatto sammā vitthārite pana 89 Vijāni sabbaso tena neyyo iti pavuccati Kappasata sahassa¤ca soëasa¤ca asaīkhiye 90 Påretvā pāramã sabbā patto sambodhi muttamaü ädiso bodhisattotu vuccati viriyādhiko 91 Tatheva puggalā cāpi cattārova bhavantihi Idhekaccohi parato dhammaü ¤atvāna sādaraü 92 Yathā dhammaü na vatteti paņhamo måsikåpamo Idhekacco ajānetvā saddhammaü parato pana 93 Sutvā dhammaü ācarati dutiyo måsikåpamo Idhekaccopi saddhammaü ajānanto parehipi 94 Sutvā dhammaü nā carati tatiyo måsikåpamo Idhekaccopi saddhammaü jānitvā dhammiko pana 95 Sammā carati esotu catuttho måsikåpamo Catubbidhesu etase tatiyo sabbahãnako 96 Catuttho sabbaseņņho tu sabbasampatti sādhako Ambåpamā ca cattāro puggalā diccabandhunā 97 Vuttā āmo pakkavaõõi pakko ca āmavaõõi ca âmako āmavaõõi ca pakko ca pakkavaõõiko 98 Idhekacco nigguõopi guõavā viya khāyati Dussãlo sãlavantoca duppa¤¤o pa¤¤avā viya 99 Eso kho puggalo vutto āmova pakkavaõõiti Idhekacco sagguõopi nigguõo viya khāyati 100 Sãlavāpi dussãlova bālova paõķito api Eso kho puggalo vutto pakko va āmavaõõiko 101 Idhekaccotu dussãlo duppa¤¤o nigguõo ahu Tādisoyeva pa¤¤āto sabbesaü pana hãnako 102 ädiso puggalo vutto āmohu āmavaõõiko Idhekaccotu pa¤¤āya sãlādihi guõehi ca [SL Page 212] [\x 212/] 103 Sampanno hoti sabbesaü tathāyeva supākaņo ädiso puggalo ambo pakkova pakkavaõõica 104 Iti bhedena sabbe'pi puggalā catudhā siyuü sãho bhikkhave migarājā sāyaõhasamaye pana 105 Sakālayābhinikkamma vijambhati vijambhiya Samantānu viloketvā sãhanādaü nadã tato 106 Gocarāya sapakkāmi tassa saddaü tadā pana Suõantā pāõakā sabbe yebhuyyā santasanti ca 107 Bhaya saüvega sampattā palātā ca patanti ca Bilāsayā darãsayā yeca¤¤epi vanāsayā 108 Te sabbepi sakāsayaü pavisanti ca taü khaõe Pakkhino ķķenti ākāsaü gāme vā nigame pi vā 109 Rājadhānãsu hatthino daëhehi varattehi pi Baddhā taü bandhanaü chetvā palāyanti ito tato 110 Evaü kho bhikkhave loke uppajjitvā tathāgato Dhammaü deseti sabbesaü sattānaü sukhadāyakaü 111 Iti sakkāyo iti ca sakkā yassa samuddayo Iti sakkāya nirodho gāmiõi paņipadā iti 112 Yepi te bhikkhave āsuü devā dãghāyukā pi ca Vaõõavantā sukhussannā vyamhesu uttamesupi 113 Ciraņņhitikā te cāpi buddhassa dhammadesanaü Sutvā bhayampi santāsaü yebhuyyā āpajjantihi 114 Aniccā kira bho mayaü niccamhāti ama¤¤imha Addhuvā vata mayaü santā ama¤¤imha dhuvā iti 115 Evaü mahiddhiko buddho evaü mahānubhāvako Iti vatvāna sambuddho imā gāthā abhāsatha 116 Yadā buddho abhi¤¤āya dhammacakkaü pavattayi Sadevakassa lokassa satthā appaņipuggalo 117 Sakkāya¤ca nirodha¤ca sakkāyassa ca sambhavaü Ariya¤caņņhaīgikaü maggaü dukkhåpa samagāminaü 118 Yepi dãghāyukā devā vaõõavanto yasassino Bhãtā santāsa māpāduü sãhasse va vane migā [SL Page 213] [\x 213/] 119 Avãtivattā sakkāyaü aniccā kira bho mayaü Sutvā arahato vākyaü vippamuttassa tādinoti 120 Saīgaha vatthåni cattāri niddiņņhāni mahesinā Dāna¤ca piyavajja¤ca atthacariyā ca yā idha 121 Samānattatā ca dhammesu tattha tattha yathārahaü Ete kho saīgahā loke rathassāniva yāyato 122 Eteme saīgahā nassu na mātā puttakāraõā Labhetha mānaü påjaüvā pitāvā puttakāraõā 123 Yasmā ca saīgahā ete samavekkhanti paõķitā Tasmā mahattaü papponti pāsaüsā ca bhavanti te 124 Yassa saddhā tathāgate acalā suppatiņņhitā Sãla¤ca yassa kalyāõaü ariyakantaü pasaüsitaü 125 Saīghe pasādo yassatthi ujubhåta¤ca dassanaü Adaliddoti taü āhu amoghaü tassa jãvitaü 126 Tasmā saīaüca sãla¤ca pasādaü dhammadassanaü Anuyujetha medhāvã saraü buddhāna sāsananti 127 Saüvāsāpi ca cattāro vuttā ādiccabandhunā Chavo chavāya vasati chavo vasati deviyā 128 Devo chavāya vasati devo vasati deviyā Vatthāretvāna etepi cuõõiyena padena tu 129 Gāthābandhena dassetuü imāgāthā abhāsatha Ubhova honti dussãlā kadariyā paribhāsakā 130 Te honti jānipatayo chavā saüvāsa māgatā Sāmiko hoti dussãlo kadariyo paribhāsako 131 Bhariyā sãlavatã hoti vada¤¤å vãtamaccharā Sāpi devã saüvasati chavena patinā saha 132 Sāmiko sãlavā hoti vada¤¤å vãtamaccharo Bhariyāssa hoti dussãlā kadariyā paribhāsakā 133 Sāpi chavā saüvasati devena patinā saha Ubho saddhā vada¤¤å ca sa¤¤atā dhamma jãvino 134 Te honti jānipatayo a¤¤ama¤¤aü piyaüvadā Atthā saüpacurā honti vāsattaü upajāyati [SL Page 214] [\x 214/] 135 Amittā dummanā honti ubhinnaü samasãlinaü Idha dhammaü caritvāna samasãlavatā ubho 136 Nandito deva lokasmiü modanti kāma kāminoti Icchanti ce a¤¤ama¤¤aü jānipatayopi passituü 137 Idhaceva samparāyamapi avināhutvā punappunaü Ubho assu samasaddhā samasãlā ca cāgino 138 Samasa¤¤ā ca te diņņhe dhamme ceva paramhi ca A¤¤ama¤¤aü va passanti iti vatvā tathāgato 139 Etadatthaüva dãpetuü imā gāthā abhāsatha Ubho saddhā vada¤¤å ca sa¤¤atā dhammajãvino 140 Te honti jānipatayo a¤ama¤¤aü piyaü vadā Atthā sampacurā honti phāsattaü upajāyati. 141 Amittā dummanā honti ubhinnaü samasãlinaü Idha dhammaü caritvāna samasãlavatā ubho 142 Nandino devalokasmiü modanti kāmakāminoti Valāhakåpamācāpi cattāro puggalā iti 143 Loke lokagganāthena vuttā ādiccabandhunā Gajjitā no ca vassitā vassitā no ca gajjitā 144 Nagajjitā navassitā gajjitā vassitāpi ca Iti bhedena sabboyaü megho hoti catubbidho 145 Tesu meghesu catuttho meghova uttamo ahu Idhekaccopi puggalo dānaü dassāma hattivā 146 Tuyhaü dassāmi itivā vatvāna na dadāti ca ädiso puggalo vutto paņhama megha sādiso 147 Idhe kaccotu puggalo dānaü dassāma hantivā Tuyhaü dassāmi iti vā avatvāva dadāti ca 148 ädiso puggalo vutto dutiya megha sādiso Idhe kaccotu puggalo parehi yācito pana 149 Dassāmãti na katheti na dadāti ca ki¤ci pi ädiso puggalo vutto tatiya megha sādiso 150 Idhekaccotu puggalo dānaü dassāma hanti vā Tuyhaü dassāmi iti vā katheti ca dadāti ca [SL Page 215] [\x 215/] 151 ädiso puggalo vutto catuttho megha sādiso Catusvetesu sabbesu catuttho puggalo varo 152 Vuttā parepi cattāro puggalā diccabandhunā âkāsalekhupamo ca udakalekhåpamo pi ca 153 Bhåmi lekhåpamo cāpi silā lekhåpamo pi ca Idhe kaccohi saddhammaü suõantopi ca ki¤cipi 154 Sallakkhetuü na sakkoti lesamatthaüva khāyati ädiso puggalo vutto ākāsa lekhåpamo iti 155 Idhekaccopi saddhammaü suõitvā taü khaõeva ca Ĩatvā sãghaü pamussati udakalekhåpamo hi so 156 Idhe kaccohi saddhammaü suõanto sādarā pana Sallakkhetu¤ca dhāretuü samattho hoti sabbadā 157 Acireõeva kālena pamussati ca so pana Bhåmi lekhupamo vutto buddhenādicca bandhunā 158 Idhekaccopi puggalo dhammaü såtvāna sādārā Sallakkheti ca dhāreti na pamussi cirenapi 159 ädiso puggalo vutto sãlālekhupamo iti Catusvetesu sabbesu eso vuttama puggalo 160 Idha lokamhi cattāro kappaņņhā pāņihãrakā Candamaõķale sasaīko kappaņņhāyãti sammato 161 Ghaņãkāra kumbhakārassa gehaņņhāna avassanaü Sakalampi imaü kappaü ņhassatãti pakāsitaü 162 Vaņņaka jātake aggi nibbutaņņhānakampi ca Sakalampi imaü kappaü ajjhāpetvāna ņhassati 163 Naëapāna jātakamhi pokkharaõiyā samannato Uņņhitā naëakā sabbai susirā kappasaõņhitā 164 Aīgulimāla suttamhi aparaü pāņihāriyaü Yasmiü silāsane thero nisãditvā parittakaü 165 Gabbhinãnaü hitatthāya bhaõetvā sotthikaü karã Tasmiü silā pattakamhi sampattā itthiyo piva 166 Gabbhapuõõa tiracchānā sampattā sotthitaü gatā Etampi pāņihāriyaü kappaņņhāyãti sammataü [SL Page 216] [\x 216/] 167 Cattāro kirime saddā jambudãpamhi paņņhitā Vidhurajātake jåtaü kãëayitvāna puõõako 168 Jitvā koravyarājānaü appoņhetvā nadã tadā So saddo jambudãpamhi patthaņo hoti tāvade 169 Kaõhajātakevāpi sakko devāna missare Kassapassa bhagavato ossakkitamhi sāsane 170 Vissakamma devaputtaü kāritvā sunavesakaü Devālayā otaritvā patvāna jambudãpakaü 171 Ahaü dussãla bhikkhu¤ca bhikkhuni¤ca upāsakaü Upāsika¤ca sakalaü adhammaņņhaü chanampi ca 172 Khādissāmi asesanti ugghosāpesi sopi ca Saddo sakaladãpamhi patthaņo hoti sabbaso 173 Kusarāja jātakevāpi kusarājā mahābalo Pabhāvatiü labhitvāna hatthikkhandha gatova so 174 Tāya saddhiüva saīgāmaü otaritvā mahāyaso Ahaü sãhassaro nāma mahārājā idhāgato 175 Saīgāme otaritvāna sãhanādaü nadã tadā Sattannaü pana rājånaü senā bhijjittha taü khaõe 176 Tassa saddo jambudãpe pattharitvāva tiņņhati Yakkho ālavako vāpi kelāsakåņa matthake 177 hatvā ahaü ālavako yakkho iti pabhāsiya Uggho sesi tadā tassa saddo dãpaü avatthari 178 Ete sabbepi caturo saddātu jambudãpake Tesaü tesaü gharadvāre ņhatvā ugghositā viya 179 Pa¤¤āyantã ti ¤ātabbā vi¤¤unā paõķitena hi Pa¤cabalāni vuttāni buddhenādicca bandhunā 180 Saddhā balaü pa¤¤ābalaü ete pa¤cabalā siyuü Pa¤ca svetesu balesu aggaü pa¤¤ābalaü mataü 181 Aparāti pa¤ca pa¤ceva balāni desitāni ca Bāhubalaü bhogabalaü amaccabala mevaca 182 Rājabalaü ¤āõabalaü ete pa¤cabalā siyuü Pa¤casvetesu balesu aggaü pa¤¤ābalaü mataü [SL Page 217] [\x 217/] 183 Dhammasavaõe pa¤ceva ānisaüsā pakāsitā Assutaü suõāti sutaü pariyodapeti sādhukaü 184 Kaīkhaü vitarati diņņhiü ujuyeva karoti ca Saka cittaü pasãdati ānisaüsā ime siyuü 185 Saddhammadesanā kāle sādhu sādhuti bhāsato Mukhato nibbattati gandho uppalaüva yathodake 186 Sāvatthi nagareyeva eko kuņumbiko ahu Tassa dhãtāya sāmiko saddho āsi pasannako 187 Ekadā kira so dhammaü sutvāna sādarā pana Ayaü dhammohi påretuü gihãbhåtena sabbathā 188 Nasakkā iti cintetvā gantvā ārāma muttamaü Piõķapātika therassa a¤¤atarassa santike 189 Pabbaji taükhaõeyeva tassa taü pākaņaü ahu Tato rājāpi ¤atvāna assāmikā ayaü iti 190 Tassabhariyaü gahetvāna antepuraü pavesayi Tato aparakālamhi ra¤¤o jānapado naro 191 Bahuü nãluppalaü pupphaü ānayã taü tadā pana Taü pupphaü ekakaüyeva orodhānaü tadāpayã 192 Tadā tassāpi itthiyā pāpunanti duve tadā Sā itthipi ca passitvā pahaņņhākāraü pāpuõi 193 Taü pupphaü upasiüghitvā rodati sā tadā pana Rājā sutvāna taü itthiü pakkositvā na pucchati 194 Kissa tvaü somanassāsi kissa tvaü rodasã iti Mahārāja duve pupphā mayā laddhāti ma¤¤iya 195 Somanassamhi aparaü saritvā pana rodayiü Taü sutvāpi ca so rājā tikkhattuü yeva pucchiya 196 Asaddahanto rājā so puneka divasaü pasa Nimantitvāna sambuddhaü sasaīghaü lokanāyakaü 197 Santappetvā paõãtena piõķapātena sabbathā Mahā dānampi datvāna taü itthimpi apucchi so 198 Tava sāmike therotu etesu katare iti Sā itthipica dassesi eso thero mamaü iti [SL Page 218] [\x 218/] 199 Taü sutvāna mahārājā sambuddhaü etada bruvi Sasaīgho gacchatu bhante etaü theraü ņhapetha no 200 Eso therova amhākaü dhamma kathaü karissatãti Tassa taü vacanaü sutvā sambuddho dipaduttamo 201 Taü bhikkhuü ņhapayetvāna sasaīghova apakkami Tato ca rājā taü theraü upasaükamma sādaraü 202 Anumodanatthaü bhante dhammaü desehi tvaü iti âyācittha tadā thero dhammaü desesi rājino 203 Tadā dhammaü bhaõantassa tassa therassa mukhato Uppalassa gandhova sugandho nikkhamma tāvade 204 Ra¤¤o taü sakalaü gehaü chādiyitvāna tiņņhati Taü ¤atvāna tadā rājā esā saccaü bhaõã iti 205 Saddahitvāna punapi nimantetvā tathāgataü Bhante kenãdiso gandho kammena idha ijjhatã 206 Itipuņņhotu sambuddho rajānaü idamabravã Eso thero mahārāja atãte buddhasāsane 207 Dhammaü suõanto sakkaccaü cittãkatvāna sādarā Sādhukāraü pavattento suõāti so abhikkhaõaü 208 Nissandā tassa kammassa sugandhaü ãdisaü labhi Evaü vuttesu rājā so abhinandi subhāsitaü 209 Tasmāyeva imaü gāthaü āharitvāna sabba so Sabbadā yeva vācenti saddhamma garuno janā 210 Saddhamma desanā kāle sādhu sādhåti bhāsato Mukhato nibbattatã gandho uppalaüva yathodaketi 211 Asutvā buddhavacanaü na sakkā parijānituü Kusalākusalaü sabbaü kalyāõaü atha pāpakaü 212 Aņņhikatvāna sakkaccaü sampattittaya sādhakaü Cittaü katvāva sotabbo saddhammo atidullabho 213 Evaü sudesitaü dhammaü sutvā ariyasāvakā Arajjitvā attabhāve bāhirārammaõe pica 214 Pattā maggaphalaü seņņhaü papponti paramaü sivaü Etamatthampi sutvāna ubhaya¤cāpi vaõõitaü [SL Page 219] [\x 219/] 215 Tato viramaõaü yeva veramaõãti vuccati Evaü saraõasãlena sampannotu upāsako 216 Pasattho uttamo hoti hoti saggaparāyano upāsakassa bhāvantu pākaņatthaü imaü pana 217 Pakiõõaka kathaü sammā veditabbaüva vi¤¤unā Kotu upāsako nāma kena upāsako iti 218 Vuccati assa sãlaüko ājãvo ca vipatti ca Kā sampatti panetassa iti cekathayā mahaü 219 Gahaņņho pana yo koci buddhādi ratanattaye Tato ahosi saraõaü eso vutto upāsako 220 Pāõātipātā virato adinnādāna saüyamā Micchācāra virāmo ca viratā bhåta vācato 221 Majjapāõā ca virato esohu sãlavā iti Pa¤ca micchā vaõijjātu pahāya so upāsako 222 Dhammena jãvikaü kāsi esā ājãva sampadā Katame pa¤ca vāõijjā iti cekathayā mahaü 223 Sattha vaõijja kāceva sattavaõijjakāpi ca Maüsavaõijjakā ceva majjavaõijjakā pica 224 Visavaõijjakā ceva ete pa¤ca vaõijjakā Upāsakena sabbena akattabbāti vaõõitā 225 Tattha āvudha bhaõķantu kataü vā kāritampi ca Yena kenaci laddhaüvā vikkayo neva vaņņati 226 Sattavaõijjakā nāma manussānaü va vikkayo Maüsa vaõijjakā nāma miga såkara ādike 227 Posetvā maüsaü vaķķhetvā vikkayo yeva vuccati Majjavaõijjakā nāma majjaü katvāna vikkayo 228 Visavaõijjakā nāma yojetvāna visaü pana Vikkayo taü gahetvāna esā visavaõijjakā 229 Tattha'pare parodhena nakare satthavāõijaü Abhujissa katattāva nakare satta vāõijaü 230 Mā sattaü mārayissanti nakare maüsa vāõijaü Pamādaņņhāna hetuttā nakare majjavāõijaü [SL Page 220] [\x 220/] 231 Sabbesaü nāsa hetuttā nakare visavāõijaü Etā kho vaõijjā pa¤ca akatvāna upāsako 232 Sammā jãvena jãveti upāsakoti vuccati Vipattināma etesaü sãla ājãvakādinaü 233 Bhijjanaüva vipattãti hoti sova upāsako Caõķālo patikiņņho ca hoti caso atthato 234 Asaddhādi pa¤ca dhammā vipattãtassa honti hi Yathāha bhagavācāpi sabbadassã tathāgato 235 Pa¤cahi bhikkhave tehi dhammehi samannāgato Upāsakohu caõķālo malaü patikiņņhako 236 Katame pana te pa¤ca assaddho so upāsako Dussãlo pica so hoti so kutåhala maīgalo 237 Maīgalaü gaõhi no kammaü itova bāhirampi vā Dakkhiõeyyaü gavesati etecassa vipattikā 238 Katamā tassa sampatti sãlassa sampadā pi ca âjãva sampadāceva sampadāti pakāsitā 239 Yeca ratanabhāvādã karāladdhādayo pãca Pa¤ca dhammāpi tasseva sampattã ti pakāsitā 240 Yathāha bhagavācāpã sabba dassã tathāgato Pa¤cahi bhikkhavo tehi dhammehi samannā gato 241 Upāsako ratana¤ca hotiso padumampi ca Hoti so puõķarãkoca katamehica pa¤cahi 242 Saddhoca sãlavācāpi na kotåhala maīgalo Hoti kammaüva pacceti no maīgalaü ito bahi 243 Dakkhiõeyyaü na eseti idheva pubba kārakaü Karoti ete pa¤ceva tassa sampattiyo iti 244 Evaü saraõa sãlantu samādinno upāsako Attajãvita hetåpi nataü vãtikkamã sadā 245 Tatra ņhāne idaü vatthuvi¤¤ātabbaü vibhāvãnā Laīkādãpe atãtamhi saddho rājāsi so pana 246 Maüsaü tittirakānantu khādituü icchati tadā Tato eva vicintesi aīgāra pakkakaü ahaü [SL Page 221] [\x 221/] 247 Khādituü tittiramaüsaü icchāmi iti ce vade Samantā yojane ņhāne tittiramaüsa rāsikaü 248 Karissantãti uppannaü pipāsaü adhivāsiya Tãni saüvaccharāneva vãtināmeti sãlavā 249 Athassa dvãsu kaõõesu pubbe saõņhāti so tadā Asakkonto dhivāsetuü pucchittha sevake jane 250 Amhākantu upaņņhāko atthiti sãlarakkhako Atthi tissoti nāmeko sãlaü rakkhati sādhukanti 251 Taü sutvāna mahārājā pakkositvāna taü pana Pucchitvāna vimaüsetuü gehaü gacchāti abravi 252 Tato ca so sajãvaüva kukkuņaü āharāpiya Pesesi purisaü ekaü sãghaü tissassa santikaü 253 Gantvā imaggi pākehã pacitvā sādhukaü pana Upaņņhāpetu mamhākaü sãghaü ānehi tvaü iti 254 So gantvāna tathāvoca tisso pi āha taü naraü Pacituü pana sakkomi pāõaghātaü sudukkaraü 255 Tasmāhaü na karomãti taü sutvā itaro pica Gantvā ārocayi ra¤¤o rājānaü puna pesayã 256 So puriso pigantvāna taü tissaüedabravi Ra¤¤o āõātikkamanaü ayuttaü silabhedanaü 257 Katvā punapitaü sãlaü rakkhassu sādhukaü iti Tassataü vacanaü sutvā tissotaü etadabravi 258 Ekasmiü attabhāvetu maraõaü ekamevahu Tasmāhaü pāõavadhakaü na karissaü katha¤capi'ti 259 Tassa taü vacanaü sutvā itaro puriso pi ca Gantvā ra¤¤o nivedesã rājā punapi pesayi 260 Yāva tatiyaka¤ceva pesetvāna akārakaü âõaü karohi etantu netvā āghātanaü pana 261 Tumhe etassa sãsantu chindathāti apesayi Pesetvāna tato rājā rahasseneva te jane 262 Amho etantu purisaü santajjetvāna sabbaso Kukkuņaütaü tissakataü punānehi mama santikaü [SL Page 222] [\x 222/] 263 Iti rahassikaü vācaü kathesã so narādhipo Tassakaü vacanaü sutvā sabbe te vadhakāpi ca 264 Sanna jjetvāna taü tissaü netvā āghātanaü pi ca Kukkuņaü taü tassa ure ņhapetvā idamabravuü 265 Māretvāna imaü amho gaccha icchita ņhānakaü Iti vuttetu sotisso taü kukkuņaüntu attano 266 Hadayeva ņhapetvāna idaüvācaü abhāsayã Pariccajāmahaü jãvaü tuyhaü yeva ca kāraõā 267 Mama jãvampi tvaüdehi iti vatvā visajjayi Kukkuņopi ca dvepakkhe pasāretvāna taü khaõe 268 âkāseneva gantvāna rukkhe girimhi nilãyi Tasmāyeva caso giri kukkuņa girināmako 269 Ahosã taü pavattintu sutvā rājāpi taü khaõe Pakkosāpiya taü tissaü na hāpayitvāna sādhukaü 270 Alaīkaritvā bhaõķehi datvā kāmavaraüpica Sakkāra sammānaü katvā idaü vacana mabravi 271 Tuyhaü vimaüsanatthaü va etaü sabbaü mayā kataü Maüsantu tittirānaü hi khādituü icchato mama 272 Saüvaccharāni tãneva atikkantāni sabbaso Tasmā yeva tuvaüdāni tittira maüsehi maü pana 273 Sakkhissasi upaņņhātuü iti vuttetu so pana Tisso amaccaputto tu āma devāti abravi 274 Tato nivattayitvā so aņņhāsidvārasantike Tadā eko gahetvāna mate tittirake tayo 275 âgamāsi ca taü disvā tisso pi dvekahāpaõe Datvā tayopi tittire ādāya sãghaso pana 276 Gantvā sakanivesaü so pacāpetvāna sādhukaü Netvāna rājino tassa bhojāpesi yathicchitaü 277 Tato paņņhāya ra¤¤opi ābādho våpasammati Evaü rājā ca tisso ca sãlaü rakkhiya sādhukaü 278 Kāyassa bhedā te dvepi devalokåpa pajjare Idaü saüyutta nikāye salāyatana vaggake [SL Page 223] [\x 223/] 279 âgataü iti vi¤¤¤eyyaü paõķitena naya¤¤unā Yo koci sãlaü rakkhanto sayaü pana samādayi 280 Naü samādāpayi paraü ãdiso puggalo pana Mahābhogã sadā hoti no parivāra sampadā 281 Yo koci puggalo sãlaü samādāya ca sādhukaü Samādāpesi parampi ãdiso puggalo pana 282 Nibbatta nibbattaņņhāne mahābhogi mahāyaso Sa mahāparivāro ca ahosi sabbajeņņhako 283 Etassatthaü pakāsetuü idaü vatthuü vijāniya Satta satā atãtamhi nāvāya vāõijā pana 284 Tariüsu te samuddaüsā nāvā khittasarāviya Pakkhanditvāna vegena sattame divase pana 285 Sandhāretuü sakaņņhānaü ummivegā na sakkuni Bhijjati taü khaõeyeva udakampi tato tato 286 Pacisanti tadā sabbe vāõijāpi bhayattitā Sakaü sakantu devānaü vandanā yācanādikaü 287 Karontā parideviüsu eko tesantu majjhago Puriso tu sakaü sãlaü dāna¤cāpi vipassiya 288 Pallaīkaü ābhujitvāna yogã miva nisãdati Evaü nisinnaü taü disvaü abhayaü santamānasaü 289 Pucchiüsu vāõijā sabbe kamma kasmā na socasãti Tesaü taü vacanaü sutvā so tesaü idamabravi 290 Amho ahaü hi nāvāya āråhissanti cintiya Bhikkhusaīghassa dānampi datvā pi yeva yathābalaü 291 Sãla¤cāpi samādāya rakkhāmi sādhukaü ahaü Taü me sãla¤ca dāna¤ca āvajjitvāna sādhukaü 292 ädise sahaye ņhāne sampatte sumahabbhaye Acalo nibbhayo hutvā vasāmi iti abravi 293 Tathā hive tuvaü hambho datvā abhaya kāraõaü Kātuü tvaü yuttaråposi iti vuttetu so pana 294 Te sabbe sattakoņņhāse katvā sataü sataü tato Adāsi pa¤casãlāni tesu ca paņhamaü sataü [SL Page 224] [\x 224/] 295 Goppha mattodake gaõhi dutiyaü jannumattake Sãlaü gaõhāti tatiyaü kaņi mattodake ggihi 296 Catutthaü nābhimattetu pa¤camaü thanamattake Chaņņhaü galappamāõetu udake gaõhi sãlakaü 297 Sattamaü pana satantu mukhe loõodake ņhite Aggahesi ca sãlāni sãlaü datvāna so pana 298 Tumhākaü saraõaü a¤¤aü sãlaü vinā navijjati Sãlaü āvajjatha tumhe iti vatvāna so sayi 299 Te sabbepi tadā tamhā kālaü katvāna taü khaõe Maraõāsanna kālamhi sãlaü rakkhaõa kāraõā 300 Tato cutā tāvatiüsa devalokåpa pajjare Tattha majjheva sabbesaü ācariyassa kāraõā 301 Yojana sata ubbedhaü byamhaü nibbatti taü khaõe Avasesā sattasatā vāõijāpi ca tassatu 302 Parivārāva hutvāna nibbattiüsu samantato Tesaü vyambhaü pi hāyitvā kamena paņipāņiyā 303 Sabbaheņņhima byamhantu ahu dvādasa yojanaü Evaü satta sataü yeva pa¤casãlaü samādiya 304 Ullaīghitvāna saggamhi nibbattiüsu tato pana Satullapakāyãkāti tā pa¤¤āyiüsu devatā 305 Te nibbattakkhaõe yeva āvajjantā sakammakaü âcariyaü yeva nissāya ¤atvā sampatti lābhakaü 306 Jinassa santikaü gantvā vaõõaü ācariyassatu Kathetu kāmā sabbepi majjhima yāmake pi ca 307 Bhagavantaü upāga¤juü upagantvā bhi vandiya Ekamantaüva aņņhaüsu tāsu chadevatā pana 308 âcariyassa vaõõaü ca bhanituü sādarā pana Jinaü vandiya ekekaü gāthaü āhaüsu tāvade 309 Sabbhireva samāsetha sabhikubbetha santhavaü Sataü saddhamma ma¤¤āya seyyo hoti napāpiyo 310 Sabbhireva samāsetha sabhi kubbetha santhavaü Sataü saddhamma ma¤¤āya pa¤¤ā labhati nā¤¤ato [SL Page 225] [\x 225/] 311 Sabhireva samāsetha sabhikubbetha santhavaü Sataü saddhamma ma¤¤āya sokamajjhe na socati 312 Sabhireva samāsetha sabhi kubbetha santhavaü Sataü saddhamma ma¤¤āya ¤ātimajjhe virocati 313 Sabbhireva samāsetha sabbhikubbetha santhavaü Sataü saddhamma ma¤¤āya sattā gacchanti suggatiü 314 Sabhireva samāsetha sabbhikubbetha santhavaü Sataü saddhamma ma¤¤āya sattā tiņņhanti sātataüti 315 Evaü vuttetu bhagavā sādhu tumhehi bhāsitaü Ahampi tumhaü vakkhāmi sunātha mama bhāsitaü 316 Iti vatvāna sambuddho sappurisa samāgame ânisaüsaüva dassento imaü gāthaü abhāsatha 317 Sabbhireva samāsetha sabbhikubbetha santhavaü Sataü saddhamma ma¤¤āya sabba dukkhā pamuccatãti Sãlānisaüsa kathā. ---------- 318 Kusalā kusalaü kammaü katvā kammānu råpato Sugatiü duggatiü¤cāpi sattā gacchanti sabbaso 319 Tesaü kamma vibhāgampi sutta maggānu sārato Kathissāmi samāsena pubbācariya vuttakaü 320 Kamma paccaya kammanti cetanāva samiritā Tathāpi nānā khaõikā pu¤¤ā pu¤¤ā ca cetanā 321 Kilesānusaya santāne pākadhammābhi jāyare Pahãnānusayā nantu kirayā mattaü pavattati 322 Janaka¤ce vupattham÷a måpapãëo pa ghātakaü Catudhā kiccabhedena kammameva pavuccati 323 Janeti janakaü pākaü taü chindato (pa)piëakaü Taü pavattetu patthamhaü taü ghātetyu pa ghātakaü 324 Karoti attano pāpaü sāvakānanti bhāsitaü Pākadāyaka kammantu yaü ki¤ci janakaü bhave 325 Bādhamānaka kammantu tappākamupapãëakaü upaghātaka midanti garåpaccheda kampana [SL Page 226] [\x 226/] 326 Garumāsanna māciõõaü katattā kammunāsaha Kammaü catubbidhaü pāpaü pariyāyappabhedato 327 Mahaggatā nantariyaü garukammanti vuccati Kataü cintita māsanna māsanna maraõenatu 328 Bāhullena samāciõõa māciõõanti pavuccati Sesaü pu¤¤a mapu¤¤ca katattā kammamãritaü 329 Diņņhadhamma vedanãya mupapajjā pare tathā Pariyāye vedanãya mitivāhosi kammanā 330 Pākakāla vasenātha kālātãta vasena ca Cattārecapi akkhātā kammānā [a] dicca bandhunā 331 Diņņhadhammavedanãyaü paņhamaü javanamhave Aladdhā sevanattānaü asamatthaü bhavantare 332 Vedanãyantupapajja pariyosāna mãritaü Pariniņņhita kammattā vipajjati anantare 333 Sesāni vedanãyāni pariyāye pare pana Laddhā sevanato pākaü janenti sati paccaye 334 Vuccantā hoti [b] kammāni kālātãtāni sabbathā Uccinna taõhā målāni paccayā lābhato tathā 335 Kiü sattehi kataü kammaü kusalā kusalampi ca Kuhiü ņhatvāna taü sabbaü vipākaü deti sabbathā 336 Kiü kusalā kusalesu mahantaü kataraü ahu Kiü jānantena pakataü pāpakammaü mahantakaü 337 Ajānante na vā hoti evaü vuttampi yuttakaü A¤¤asmiü āgataü sabbaü kathetuü pana dukkaraü 338 Milinda pa¤hakeyeva āgataü kathayāmahaü Milindo nāma so rājā nāgasenavhayaü pana 339 Therantaü pucchanatthāya idaü vacana mabravi Bhante etaü nāgasena kusalākusalaü pana 340 Iminā nāmaråpena kataü hoti ca sabbathā Te sabbepi kuhiü ņhatvā vipākaü denti attano ------------------------------------------ [A] catuvevapi akkhātaü kammanā-potthakesu [B] hoti-potthakesu. [SL Page 227] [\x 227/] 341 Iti vuttetu so thero rājānaü etadabravi Sa sakkomi mahārāja tāni kammāni dassituü 342 Idha vā parattha vā ete tiņņhanti sabbathā iti Therassa vacanaü sutvā rājā theraü ida bravi 343 Opammaü me karohi tvaü yathā jānāmahaü iti Ra¤¤o taü vacanaü sutvā thero rājāna mabravi 344 Yathā pana mahārāja santi rukkhā anappakā Anibbatta phalā tesaü sakkā phalāni dassituü 345 Idha vā parattha vā tesaü tiņņhantihi phalānãti Nasakkā bhante dassetuü tesaü phalāni sabbasoti 346 Eva meva mahārāja nocchinnāyeva santati Na sakkā tāni kammāni dassetuü idha tattha cāti 347 Sutvāna taü mahārājā kallosi iti abravi Tato parampi taü theraü evamāha narādhipo 348 Bhante kathā nāgasena pu¤¤aüvāpi apu¤¤akaü Katamaü nukho bahutaraü katamaü appakaü iti 349 Tassa taü vacanaü sutvā thero taü idamabravi Pu¤¤ameva mahārājā bahu appantu pāpakaü 350 Apu¤¤aü kho mahārāja karonto pana so naro Vippaņisāriko hoti pāpamme pakataü iti 351 Tena navaķķhatã pāpaü pu¤¤aü kammaü pavaķķhati Pāmojjaü jāyati tassa pãti jāyati sabbaso 352 Pãti manassa kāyotu paņippassambhati tato Paņippassaddha kāyotu sukhaü vedayati tato 353 Sukhinopi ca cittantu samādhiyati sabbadā Teneva tassa pu¤¤ampi sadāyeva pavaķķhati 354 Yathāpi ca mahārāja udapāno bahåjane Sampuõõo ekabhāgena udakaü paviseyya ca 355 Nãharãya ca ekena harantovā paraüparaü na sakkā hoti khepetuü tatheva kusalampiva 356 Cintentassa bhiyo yeva vadati yeva ca sabbathā Yo koci puriso rāja pu¤¤aü katvāna sādarā [SL Page 228] [\x 228/] 357 Vassa satampi taü pu¤¤aü āvajjeyya dine dine âsannāvajjane [a] bhiyo kusalaütassa vaķķhati 358 Sa sakkā hoti taü pu¤¤aü saīkhiyā dicchitehi [b] tu Saüvibhāgaü karitvāna gaõhitu¤cāpi sabbaso 359 Api vāpi mahārāja hatthapāda vicchinnako Purise ko bhagavato ekaü uppala mālakaü 360 Sādarā påjayitvāna sambuddhassa sirãmato Ekanavuti kappāni duggatiü so nagacchati 361 Imināpi mahārāja kāraõena vadāmahaü Pu¤¤aü bahutaraü hoti apu¤¤aü pana appakanti 362 Punapi rājā taü theraü pucchituü idamabravi Yo koci bhante jānanto pāpakammaü karoti ca 363 Ajānantova yokoci pāpakammaü pakubbati Etesu kassa pāpaüca hoti bahutaraü iti 364 Taü sutvāna tadā thero rājānaü idamabravi Yo hi koci mahārāja ajānantova pāpakaü 365 Karoti tassa bahukaü apu¤¤aü hoti sabbathā Evaü vuttetu therena rājā theraü idabravi 366 Yo hi bhante nāgasena amhākaü seņņhabhāvakaü Eso rājāti vā eso mahāmattoti vā pana 367 Jānanto pāpakaü kammaü karoti taü yo pana Diguõaüyeva daõķema ajānantantu appakaü 368 Tassa taü vacanaü sutvā thero taü etadabravi Kinnu ma¤¤asi taü rāja tattaü ayogulaü pana 369 âdittaü sampajjalitaü bhusaü sajotibhåtakaü Eko jānaüva gaõheyya eko ajānako pi ca 370 Gaõheyya tesu katamo daheyya balavā iti Taü sutvāna tadā rājā theraü etadabruvã 371 Yo kho bhante ajānanto gaõhe(yya)tatta kaīgulaü Daheyya so atirekaü itaro pana ånakaü --------------------------------------------------- [A] āsannāva jite-potthakesu. [B] saddhiyā dicchitehi-potthakesu [SL Page 229] [\x 229/] 372 Evaü vuttetu so thero rājānaü etadabravi Evameva mahārāja ajānanto ca so naro 373 Pāpa kammaü pakaroti tassa bahutarampi hi Vaķķhateva apu¤¤anti etaü sutvā narissaro 374 Kallosi bhante pa¤¤esu pa¤¤avāsãti abravi Evaü dānampi datvāna sādarāyeva sabbaso 375 Sãlaü¤cāpi ca rakkhitvā sammāyeva susādhukaü Tato paraü bhāvanampi kattabbantu hitatthinā 376 Buddhānussati mettā ca asubhaü maraõassati Iti etepi caturo kattabbātu hitatthinā 377 Lokattayesu sakalesu ca sabba sattā Mittā ca majjha ripu bandhu janā ca sabbe Te sabbadā vigata roga bhayā visokā Sabbaü sukhaü adhigataü muditā bhavantu 378 Lokattayesu sakalesu samaüna ki¤ci Lokassa santikaraõaü ratanattayena Taü tejasā sumahatā jita sabba pāpo So sabbadā dhigata sabba sukhãbhaveyya 379 Kāyo karãsa bharito viya bhãnna kumbho Kāyo sadā kalimalabyasanādhi vāso Kāyo viha¤¤ati ca sabbasucãti loko Kāyo sadā maraõa roga jarābhibhåto 380 Yo yobbano pi cadhiro pi ca bālakoti Sattena pekkhati viha¤¤ati deva maccu So haü ņhitopi sayitopi ca pakkamanto Gacchāmi macchumadanãyatanaü tathāhi 381 Evaü yathā vihatadosa midaü sarãraü Nicca¤ca taggahamanā hadaye karotha Mettaü paritta masubhaü maraõassatiü ca Bhāvetha bhāvanaratā satataü yatattā 382 Dānādi pu¤¤akiriyāni sukhindriyāni Katvā ca tapphala masesa mahappameyya Deyyaü sadā parahitāya guõāyaceva Kiüvo tadeva nanu hatthagataü hi sāranti Caturārakkhā ------- [SL Page 230] [\x 230/] 383 Tattha asubha bhāvanaü arati rati ādinaü Aniņņhā rammaõe cāpi iņņhe ārammaõe pi ca 384 Sahituü pi ca sakkoti attadosampi passati Tasmā asubha bhāvanaü dvattiüsākāra lakkhaõaü 385 Sabbadāyeva bhāveyya attanotu hitatthiko Maraõadhammaü vijānantā attanoca parassaca 386 Abhãto maraõe hoti aniccata¤ca passati Tasmā maraõa satimpi bhāveyyasabbadā pi ca 387 Buddhe dhamme ca saīghe ca kato eko pi a¤jali Pahoti bhava dukkhaggiü nibbāpetuü asesato 388 Athāpi buddhaü dhamma¤ca saīgha¤cāpi anuttaraü Saraõaügata sattānaü bhayā ddupaddavampi ca Nassa teva sadā tasmā buddhānussati bhāvaye 389 Ye sattasaõķaü paņhaviü vijetvā Rājasayo yajamānānu parihagā [b] Assamedhaü purisamedhaü Sammāpāsaü vājapeyyaü niraggalaü, Mettassa cittassa subhāvitassa, Kalampi te nānubhavanti soëasiü. 390 Ekampice pānamaduņņhacitto, Mettāyati kusalãtena hoti, Sabbeca pāõe maraõasānukampi, Pahåta mariyo pakaroti pu¤¤aü, 391 Emaü mahinisaüsanti ¤atvāna paõķito naro, Sabba satte sadāyeva mettaü bhāveyya sādhukaü. 392 Evaü dāna¤ca sãla¤ca bhāvana¤cāpi sabbaso pårayanto mahāpa¤¤o sukhena pāpuõe sivaü. 393 Evaü anekehi nayehi kiõõaü, Pakiõõakaüsāra mimaü viditvā, Sārena hãne pana sabbaloke, Sāraü sivaü pāpuõituü yateyya, 394 Sāre gandhamhi etaü tividha sukhadadaü seņņhavācaü susāraü, Sāra¤¤u cintayitvā satata manalaso ādiyaü sārameva Sāraü etanti sādhuü dhuvasukha subhato sārahãne sarãre, Sāraü adātukāmo satata manalaso santameseyyasāraü. Iti sujanappasāda saüvegatthāya kate lokappadãpakasāre pakiõõakanayasāraniddeso nāma Aņņhamo paricchedo. ------------------------------------------- [A] khadiro=katthaci [B] yojayamānā anupariyatā-potthakesu. [SL Page 231] [\x 231/] Siriratana purābhidhāne uttamanagare setaku¤jarādhipati bhåtassa mahāra¤¤o mātubhåtāya susaddhāya mahādeviyā kārite punapaņalacchādite soõõamaya mahāvihāre vasantena sãlācārādi sampannena tipiņaka pariyattidharena saddhāviriya patimaõķitena sãhaladãpe ara¤¤avāsãnaü pasatthamahātherānaü vaüsālaīkārabhåtena medhaīkara mahātherākhyappatãtena saüghara¤¤ā katoyaü lokappadãpakasāro'ti Anena pu¤¤ena susambhatena, Sayambhutaü yāvaca pāpuõevara, Nirantaraü loka hitassa kārako, Bhave bhaveyyaü saraõehi pårito. Antarāyaü vināsāro yathā niņņhaü upāgato Tathādise susaü kappā sattānaü dhamma nissitaü Lokappadipakasārappakaraõaü mahāsaīgharājenadaya rājassa gurunā racitaü. Samattaü. -----