Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. VII:
Vinayapitaka: Khandhaka: Parivara (I-XIX);
Nigamana

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1947 (Reprinted 1981)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 22.4.2016]







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
P_n.n = Parivāra_chapter(Roman).section(Arabic)
In the third chapter however this translates to:
P_n.n = Parivāra_chapter(Roman).vers(Arabic)

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



STRUCTURE OF REFERENCES (added at the beginning of each section):
[P_n.n:] = Parivāra_chapter(Roman).section(Arabic)
In the third chapter however this translates to:
[P_n.n:] = Parivāra_chapter(Roman).vers(Arabic)



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)



[page 1301]
1301
                     Samantapāsādikā Nāma
                         Vinayaṭṭhakathā
                         PARIVĀRA-VAṆṆANĀ
               NAMO TASSA BHAGAVATO ARAHATO SAMMĀ-
                          SAMBUDDHASSA
                               I
          Visuddhaparivārassa parivāro ti bhāsane,
          dhammakkhandhasarīrassa khandhakānaṃ anantarā,
          saṅgahaṃ yo samārūḷho, tassa pubbāgataṃ nayaṃ
          hitvā dāni karissāmi anuttān' atthavaṇṇanaṃ.
     [P_I.1:] Tattha yan tena bhagavatā ...pe... paññattan ti ādinayappavattāya tāva pucchāya ayaṃ saṅkhepattho: yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ Dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā yācito dasa atthavase paṭicca vinayapaññattiṃ paññapeti, tena bhagavatā tassa tassa sikkhāpadassa paññattikālaṃ jānatā, tassā tassā sikkhāpadapaññattiyā dasa atthavase passatā, api ca pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihaṭena samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni cāpi rūpāni ativisuddhena maṃsacakkhunā ca passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā,


[page 1302]
1302                     Samantapāsādikā                    [P_I.1
[... content straddling page break has been moved to the page above ...] arahatā sammāsambuddhena yaṃ paṭhamaṃ pārājikaṃ paññattaṃ, taṃ kattha paññattaṃ, kaṃ ārabbha paññattaṃ. Kismiṃ vatthusmiṃ paññattaṃ.
     atthi tattha paññatti ...pe... ken' ābhatan ti pucchāvissajjane payantena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikan ti idaṃ kevalaṃ pucchāya āgatass' ādipadassa paccuddharaṇamattam eva. Kattha paññattan ti Vesāliyā paññattaṃ. kaṃ ārabbhā ti Sudinnaṃ Kalandaputtaṃ ārabbhā ti evam ādinā pana nayena puna pi ettha ekekaṃ padaṃ pucchitvā va vissajjitaṃ. ekā paññattī ti yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāso ti ayaṃ ekā paññatti. dve anupaññattiyo ti antamaso tiracchānagatāya pīti ca sikkhaṃ appaccakkhāyā ti ca makkaṭī-Vajjiputtakavatthūnaṃ vasena vuttā imā dve anupaññattiyo. ettāvatā atthi tattha paññatti anupaññatti anuppaññapannattīti imissā pucchāya dve koṭṭhāsā vissajjitā honti. tatiyaṃ vissajjetuṃ anuppannapaññatti tasmiṃ n' atthī ti vuttaṃ. ayañ hi anuppannapaññatti nāma anuppanne dose paññattā. sā aṭṭha garudhammavasena bhikkhunīnaṃ yeva āgatā, aññatra n' atthi, tasmā vuttaṃ anuppannapaññatti tasmiṃ n' atthī ti. sabbatthapaññattī ti majjhimadese c'eva paccanta-janapadesu ca sabbattha paññatti. vinayadharapañcamena gaṇena upasampadā, guṇaṅguṇūpāhanā, dhuvanhānaṃ, cammattharaṇan ti imāni hi cattāri sikkhāpadāni majjhimadese yeva paññatti, etth' eva etehi āpatti hoti, na paccantimajanapadesu. sesāni sabbān' eva sabbatthapaññatti nāma sādhāraṇapaññattī ti bhikkhūnañ c'eva bhikkhunīnañ ca sādhāraṇapaññatti.
suddhabhikkhūnam eva hi suddhabhikkhunīnaṃ vā paññattaṃ sikkhāpadaṃ asādhāraṇapaññatti nāma hoti. idaṃ pana bhikkhuṃ ārabbha uppanne vatthusmiṃ yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatena pi pārājikā hoti asaṃvāsa ti bhikkhunīnam pi paññattaṃ.


[page 1303]
P_I.1]                    Parivāra-vaṇṇanā                1303
[... content straddling page break has been moved to the page above ...] vinitakathāmattam eva hi tāsaṃ n' atthi, sikkhāpadaṃ pana atthi. tena vuttaṃ sādhāraṇapaññattī ti. ubhatopaññattiyam pi es' eva nayo.
byañjanamattam eva hi ettha nānaṃ. bhikkhūnaṃ bhikkhunīnam pi sādhāraṇattā sādhāraṇa-paññatti. ubhinnam pi paññattattā ubhatopaññattī ti. atthe pana bhedo n' atthi.
nidānogadhan ti yassa siyā āpatti so āvikareyyāti ettha sabbāpattīnaṃ anupaviṭṭhattā nidānogadhaṃ. nidāne anupaviṭṭhan ti attho. dutiyena uddesenā ti nidānogadhaṃ nidānapariyāpannam pi samānaṃ. tatr' ime cattāro pārājikā dhammā ti ādinā dutiyen' eva uddesena uddesaṃ āgacchati. catunnaṃ vipattīnan ti sīlavipattiādīnaṃ. paṭhamā hi dve āpattikkhandhā sīlavipatti nāma. avasesā pañca ācāravipatti nāma.
micchādiṭṭhi ca antaggāhikadiṭṭhi ca diṭṭhivipatti nāma.
ājīvahetu-paññattāni cha sikkhāpadāni ājīvavipatti nāma.
iti imāsaṃ catunnaṃ vipattīnaṃ idaṃ pārājikaṃ sīlavipatti nāma hoti. ekena samuṭṭhānenā 'ti dvaṅgikena ekena samuṭṭhānena. ettha hi cittaṃ aṅgaṃ hoti. kāyena pana āpattiṃ āpatti āpajjatiṃ. tena vuttaṃ kāyato ca cittato ca samuṭṭhātī ti.
     dvīhi samathehī ti āpanno 'si ti sammukhā pucchiyamāno āma āpanno 'mhī ti paṭijānāti tāvad eva bhaṇḍana-kalahaviggahā vūpasantā honti sakkā ca hoti taṃ puggalaṃ apanetvā uposatho vā pavāraṇā vā kātun ti. iti sammukhāvinayena ca paṭiññātakaraṇena cā ti dvīhi samathehi sammati, na ca tappaccayā koci upaddavo hoti. yaṃ pana upari paññattivaggena katamena samathena sammatī ti vuttaṃ, taṃ samathaṃ otāretvā anāpatti kātuṃ na sakkā ti imam atthaṃ sandhāya vuttaṃ. paññattivīnayo ti yo pana bhikkhū ti ādinā nayena vuttamātikā paññattivinayo ti attho.
vibhattī ti padabhājaniyaṃ vuccati. vibhattī ti vibhaṅgass' ev' etaṃ nāmaṃ. asaṃvaro ti vītikkamo. saṃvaro ti avītikkamo. yesaṃ vattatī ti yesaṃ vinayapiṭakañ ca aṭṭhakathā ca sabbā paguṇā ti attho. ke dhārentī ti ke etaṃ paṭhamapārājikaṃ pāḷito ca atthato ca dhārenti.


[page 1304]
1304                Samantapāsādikā           [P_I.2-16;II.
[... content straddling page break has been moved to the page above ...] na hi sakkā sabbaṃ vinayapiṭakaṃ ajānantena etassa attho jānitun ti.
Ken' ābhatan ti idaṃ paṭhamāpārājikaṃ pāḷivasena ca atthavasena ca yāva ajjatanaṃ kālaṃ kena ānītan ti. paramparābhatan ti paramparāya ānītaṃ.
     idāni yāya paramparāya ānītaṃ, taṃ dassetuṃ Upāli Dāsako cā ti ādinā nayena porāṇakehi mahātherehi gāthāyo ṭhapitā. tattha yaṃ vattabbaṃ, taṃ nidāna-vaṇṇanāyaṃ eva vuttaṃ. iminā nayena dutiyapārājikādi-pucchāvissajjanesu pi vinicchayo veditabbo ti.
          Mahāvibhaṅge paññattivāra-vaṇṇanā niṭṭhitā
     [P_I.2-16:] Ito paraṃ methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī ti ādippabhedo katāpattivāro, methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajantī ti ādippabhedo vipattivāro, methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā ti ādippabhedo saṅgahavāro, methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhantī ti ādippabhedo samuṭṭhānavāro, methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇan ti ādippabhedo adhikaraṇavāro, methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katihi samathehi sammantī ti ādippabhedo samathavāro, tad anantaro samuccayavāro ti ime sattavārā uttānatthā eva. tato paraṃ methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññattan ti ādinā nayena puna paccayavasena eko paññattivāro, tassa vasena purimasadisā eva katāpattivārādayo sattavārā ti evaṃ apare pi aṭṭhavārā vuttā, te pi uttānatthā eva. iti ime aṭṭha purimā aṭṭhā ti Mahāvibhaṅge soḷasavārā dassitā.
                               II
[P_II:] tato paraṃ ten' eva nayena Bhikkhunīvibhaṅge pi soḷasa vārā āgatā ti evaṃ ime ubhato-vibhaṅge dvattiṃsavārā pāḷinayen' eva veditabbā.


[page 1305]
P_III.1-10]           Parivāra-vaṇṇanā               1305
[... content straddling page break has been moved to the page above ...] na h' ettha kiñci pubbe avinicchitaṃ nāma atthi.
                               III
     [P_III.1:] tad anantarāya pana samuṭṭhānakathāya anattā iti nicchayā ti anattā iti nicchitā. [P_III.2:] sabhāgadhammānan ti aniccākārādīhi sabhāgānaṃ saṅkhatadhammānaṃ. nāmamattaṃ na nāyatī ti nāmamattam pi na paññāyati. [P_III.4:] dukkhāhānin ti dukkhaghātanaṃ. [P_III.6:] Khandhakāya ca Mātikā ti Khandhakā yā ca Mātikā ti attho. ayam eva vā pāṭho. [P_III.7:] samuṭṭhānaniyato katan ti samuṭṭhānaṃ niyato kataṃ niyatakataṃ niyatasamuṭṭhānan ti attho. etena bhūtārocana-corīvuṭṭhāpana' ananuññāta-sikkhāpadattayassa saṅgaho paccetabbo. etāneva hi tīṇi sikkhāpadāni niyatasamuṭṭhānāni. aññehi saddhiṃ asambhinnasamuṭṭhānāni. [P_III.8:] sambhedaṃ nidānañ c' aññan ti aññam pi sambhedañ ca nidānañ ca. tattha sambhedavacanena samuṭṭhānasambhedassa gahaṇaṃ paccetabbaṃ. tāni hi tīṇi sikkhāpadāni ṭhapetvā sesāni sambhinnasamuṭṭhānāni. nidānavacanena sikkhāpadānaṃ paññattidesasaṅkhātaṃ nidānaṃ paccetabbaṃ. sutte dissanti uparī ti sikkhāpadānaṃ samuṭṭhānaniyamo sambhedo nidānan ti imāni tīni suttamhi eva dissanti paññāyantī ti attho.
tattha ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato cā ti ādimhi tāva purimanayen'eva samuṭṭhānaniyamo ca sambhedo ca dissanti. itaraṃ pana nidānaṃ nāma.
     Vesāliyā Rājagahe Sāvatthiyā ca Āḷavī
     Kosambiyā ca Sakkesu Bhaggesu ca paññattā 'ti evam upari dissati. parato āgate sutte dissatīti veditabbaṃ.
     [P_III.9:] Vibhaṅge dvīsū' ti gāthāya ayam attho: yaṃ sikkhāpadaṃ dvīsu Vibhaṅgesu paññattaṃ. uposathadivase bhikkhū ca bhikkhuniyo ca uddisanti, tassa yathā ñāyaṃ samuṭṭhānaṃ pavakkhāmi, taṃ me suṇāthā 'ti. [P_III.10:] sañcarittānubhāsanañ cā ti sañcarittañ ca samanubhāsanañ ca. atirekañ ca cīvaran ti [P_III.11:] atirekacīvaraṃ kaṭhinan ti attho.


[page 1306]
1306                Samantapāsādikā               [P_III.10-15
[... content straddling page break has been moved to the page above ...] lomāni padasodhammo ti eḷakalomāni ca padasodhammo ca. bhūtaṃ saṃvidhānena cā ti bhūtārocanañ ca saṃvidahitvā addhānappaṭipajjanañ ca.
theyyadesanacoriñ cā ti theyyasattho ca chattapāṇissa agilānassa dhammadesanā ca corīvuṭṭhāpanañ ca. ananuññātāya terasā ti mātāpitusāmikehi ananuññātāya saddhiṃ imāni terasa samuṭṭhānāni honti. [P_III.12:] sadisā idha dissare ti idha Ubhatovibhaṅge etesu terasa samuṭṭhānasīsesu ekekasmiṃ aññāni pi sadisāni samuṭṭhānāni dissanti. idāni tāni dassetuṃ methunaṃ sukkasaṃsaggo ti ādi vuttaṃ. [P_III.13:] tattha methunan ti idaṃ tāva paṭhamapārājikaṃ nāma ekaṃ samuṭṭhānasīsaṃ. sesāni tena sadisāni. tattha sukkasaṃsaggo cā ti sukkavissaṭṭhi c' eva kāyasaṃsaggo ca. aniyatā paṭhamikā ti paṭhamaṃ aniyatasikkhāpadaṃ. pubbupaparipācitā ti jānaṃ pubbupagataṃ bhikkhun ti sikkhāpadañ ca bhikkhunīparipācitapiṇḍapātasikkhāpadañ ca. raho bhikkhuniyā sahā ti bhikkhuniyā saddhiṃ rahonisajjasikkhāpadañ ca.
[P_III.14:] sabhojane raho dve cā ti sabhojane kule anupakhajja-nisajjasikkhāpadañ ca dve rahonisajjasikkhāpadāni ca. aṅguli udake hasan ti aṅgulipatodakañ ca udake hasadhammasikkhāpadañ ca. pahāre uggire c' evā ti pahāradānasikkhāpadañ ca talasattikauggiraṇasikkhāpadañ ca. tepaññāsā ca sekhiyā 'ti parimaṇḍalanivāsanādīni khuddakavaṇṇanāvasāne vuttāni tepaññāsasekhiyasikkhāpadāni ca. [P_III.15:] adhakkhagāmāvassutā 'ti bhikkhunīnaṃ adhakkhakasikkhāpadañ ca gāmantaragamanaṃ avassutā avassutassa hatthato khādanīyabhojanīyagahaṇasikkhāpadañ ca. talamaṭṭhañ ca suddhikā ti talaghātakaṃ jatumaṭṭhaṃ udakasuddhikādiyanañ ca.
vassaṃ vutthā ca ovādan ti vassaṃ vutthā chappañcayojanāni sikkhāpadañ ca ovādāya āgamanasikkhāpadañ ca. nānubandhe pavattinin ti yā pana bhikkhunī vuṭṭhāpitaṃ dve pavaṭṭiniṃ dve vassāni nānubandheyyā ti vuttasikkhāpadañ ca. [P_III.16:] ime sikkhā ti imā sikkhāyo. liṅgavipariyāyo kato.
Kāyamānasikā kātā ti kāyacittasamuṭṭhāna katā.


[page 1307]
P_III.16-21]           Parivāra-vaṇṇanā           1307
     [P_III.17:] adinnan ti idaṃ tāva adinnādānan ti vā dutiyapārājikan ti vā ekaṃ samuṭṭhānasīsaṃ. sesāni tena sadisāni. tattha viggahuttarin ti manussaviggaha-uttarimanussasikkhāpadāni.
duṭṭhulla attakāminin ti duṭṭhullavācāattakāmapāricariyasikkhāpadāni. amūlā aññabhāgiyā ti dve duṭṭhadosasikkhāpadāni. aniyatā dutiyikā ti dutiyaṃ aniyata-sikkhāpadaṃ.[P_III.18:] acchinde pariṇāmane ti sāmaṃ cīvaraṃ datvā acchindanañ ca saṅghikalābhassa attano pariṇāmanañ ca. musā-omasa-pesuṇā ti musāvādo ca omasavādo ca bhikkhupesuññañ ca. duṭṭhulla-paṭhavīkhaṇe ti duṭṭhullāpatti ārocanañ ca paṭhavīkhaṇañ ca. bhūtaṃ aññāya ujjhāpe ti bhūtagāma-aññavādaka-ujjhāpanaka-sikkhāpadāni. [P_III.19:] nikkaḍḍhanaṃ siñcanañ cā ti vihārato nikkaḍḍhanañ ca udakena tiṇādi siñcanañ ca. āmisahetu bhuttāvī ti āmisahetu bhikkhuniyo ovadantī ti sikkhāpadañ ca bhuttāvī anatirittena khādanīyādinā pavāraṇa-sikkhāpadañ ca. ehi anādari bhiṃsā ti eh' āvuso gāmaṃ vā ti sikkhāpadañ ca anādariyañ ca bhikkhubhiṃsāpanakañ ca. apanidhe ca jīvitan ti pattādīnaṃ apanidhāna-sikkhāpadañ ca sañcicca pāṇaṃ jīvitā voropanañ ca. [P_III.20:] jānaṃ sappāṇakaṃ kamman ti jānaṃ sappāṇakaudaka-sikkhāpadañ ca puna kammāya ukkoṭanañ ca. ūnasaṃvāsanāsanā ti ūnavīsativassa-sikkhāpadañ ca ukkhittakena saddhiṃ saṃvāsa-sikkhāpadañ ca nāsitakasāmaṇerasambhoga-sikkhāpadañ ca. sahadhammikaṃ vilekhā ti sahadhammikaṃ vuccamānsikkhāpadañ ca vilekhāya saṃvattantīti āgata-sikkhāpadañ ca. moho amūlakena cā ti mohanake pācittiya-sikkhāpadañ ca amūlakena saṅghādisesena anuddhaṃsana-sikkhāpadañ ca. [P_III.21:] kukkucca dhammikaṃ cīvaraṃ datvā ti kukkucca upadahanañ ca dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañ ca cīvaraṃ datvā khīyanañ ca. pariṇāmeyya puggale ti saṅghikaṃ lābhaṃ puggalassa pariṇāmana-sikkhāpadaṃ. kin te akālaṃ acchinde ti kin te ayye eko purisapuggalo karissatīti āgata-sikkhāpadañ ca akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājana-sikkhāpadañ ca bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindana-sikkhāpadañ ca. duggahi nirayena cā ti duggahitena duppadhāritena paraṃ ujjhāpana-sikkhāpadañ ca nirayena vā brahmacariyena vā abhisapana-sikkhāpadañ ca.


[page 1308]
1308           Samantapāsādikā                [P_III.22-25
[... content straddling page break has been moved to the page above ...] [P_III.22:] gaṇaṃ vibhaṅga dubbalan ti gaṇassa cīvaralābhaṃ antarāyaṃ kareyyā ti ca dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyyā ti ca dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkameyyā ti ca vutta-sikkhāpadāni. kathināphās' upassayan ti dhammikaṃ kathinuddhāraṃ paṭibāheyya bhikkhuniyā sañcicca aphāsuṃ kareyya bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā ti vutta-sikkhāpadāni. akkosa caṇḍi maccharī ti bhikkhuṃ akkoseyya vā paribhāseyya vā caṇḍikatā gaṇaṃ paribhāseyya kule maccharinī assā ti vutta-sikkhāpadāni. gabbhiniñ ca pāyantiyā ti gabbhiniṃ vuṭṭhāpeyya ptiṃ vuṭṭhāpeyyā ti vutta-sikkhāpadāni. [P_III.23:] dve vassā sikkhāsaṅghenā ti dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpeyyā ti vutta-sikkhāpadāni. tayo c' eva gihigatā ti ūnadvādasavassaṃ gihigataṃ paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ dve vassāni sikkhitasikkhaṃ saṅghena asammatan ti vutta-sikkhāpadāni. kumārībhūtā tisso ti ūnavīsativassaṃ kumārībhūtan ti ādinā nayena vuttā tisso. ūnadvādasasammatā ti ūnadvādasavassā vuṭṭhāpeyya paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyyā ti vuttasikkhāpadadvayaṃ. [P_III.24:] alaṃ tāva sokāvāsan ti alaṃ tāva te ayye vuṭṭhāpitenā ti ca caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyyā ti ca vutta-sikkhāpadadvayaṃ. chandā anuvassā ca dve ti pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya anuvassaṃ vuṭṭhāpeyya ekaṃ vassaṃ dve vuṭṭhāpeyyā ti vutta-sikkhāpadattayaṃ. samuṭṭhānā tikā katā ti tikasamuṭṭhānakatā.
     [P_III.26:] sañcari kuṭi vihāro ti sañcarittaṃ saññācikāya kuṭikaraṇaṃ mahallakavihārakaraṇañ ca. dhovanañ ca paṭiggaho ti aññātikāya bhikkhuniyā purāṇacīvara-dhovāpanañ ca cīvarapaṭiggahaṇañ ca.


[page 1309]
P_III.25-33]           Parivāra-vaṇṇanā           1309
[... content straddling page break has been moved to the page above ...] viññatt' uttari abhihaṭṭhun ti aññātakaṃ gahapati cīvaraviññāpanaṃ tatuttarisādiyanasikkhāpadañ ca.
ubhinnaṃ dūtakena cā ti civaracetāpannaṃ upakkhaṭaṃ hotī ti āgatasikkhāpadadvayañ ca dūtena cīvaracetāpannapahitasikkhāpadañ ca. [P_III.27:] kosiyasuddha dve bhāgā chabbassāni nisīdānan ti kosiyamissakaṃ santhatan ti ādīni pañcasikkhāpadāni. riñcanit rūpikā c' evā ti Vibhaṅge riñcanti uddesan ti āgataṃ eḷakalomadhovāpana-rūpiyapaṭiggahaṇa-sikkhāpadañ ca. ubho nānappakārakā ti rūpiyasaṃvohāra-kayavikkaya-sikkhāpadadvayaṃ. [P_III.28:] ūnabandhanavassikā ti ūnapañcabandhanapatta-sikkhāpadañ ca vassikasāṭika-sikkhāpadañ ca. suttaṃ vikappanena cā ti suttaṃ viññāpetvā cīvaravāyāpanañ ca tantavāye upasaṅkamitvā cīvare vikappāpajjanañ ca. dvāradānasibbāni cā ti yāva dvārakosā aggaḷaṭṭhapanāya aññātikāya bhikkhuniyā cīvaraṃ dadeyya cīvaraṃ sibbeyyā ti vutta-sikkhāpadattayaṃ pūvapaccayajoti cā ti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇasikkhāpadaṃ cātumāsapaccayappavāraṇā jotisamādahanasikkhāpadāni ca. [P_III.29:] ratanaṃ sūci mañco ca tūlaṃ nisīdanakaṇḍu ca vassikā ca sugatenā ti ratanasikkhāpadañ c' eva sūcigharasikkhāpadādīni ca satta sikkhāpadāni. viññatti aññaṃ cetāpanā dve saṅghikā mahājanikā dve puggalā lahukā garū ti yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyyā ti ādīni nava sikkhāpadāni. dve vighāsā sāṭikā cā ti uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā harite chaḍḍeyya vā chaḍḍāpeyya vā ti evaṃ vuttāni dve vighāsasikkhāpadāni ca udakasāṭikā-sikkhāpadañ ca. [P_III.30:] samaṇacīvarena cā ti samaṇacīvaraṃ dadeyyā ti idaṃ etaṃ sandhāya vuttaṃ.
     [P_III.33:] bhedānuvattā-dubbaca-dūsa-duṭṭhulla-diṭṭhi cā ti saṅgha-bhedānuvattaka-dubbaca-kuladūsaka-duṭṭhullapaṭicchādanadiṭthiappaṭinissajjana-sikkhāpadāni. chandaṃ ujjhaggikā dve cā ti chandaṃ adatvā gamana-sikkhāpadaṃ ujjhaggikāya antaraghare gamana-nisīdana-sikkhāpadadvayañ ca.


[page 1310]
1310                Samantapāsādikā               [P_III.34-35
[... content straddling page break has been moved to the page above ...] dve ca saddā ti appasaddo antaraghare gamissāmi nisīdissāmīti sikkhāpadadvayañ ca. na byāhare ti na sakabaḷena mukhena byāharissāmīti sikkhāpadaṃ. [P_III.34:] chamā nīcāsane ṭhānaṃ pacchato uppathena cā ti chamāyaṃ nisīditvā nīce āsane nisīditvā ṭhitena nisinnassa pacchato gacchantena purato gacchantassa uppathena gacchantena pathena gacchaantassa dhammadesana-sikkhāpadāni. vajjānuvattigahaṇā ti vajjapaṭicchādana-ukkhittānuvattaka-hatthagahaṇādi saṅkhātāni tīni pārājikāni. osāre paccācikkhanā ti anapaloketvā kārakasaṅghaṃ aññāya gaṇassa chandaṃ osāreyyā ti ca buddhaṃ paccakkhāmīti ca vutta-sikkhāpadadvayaṃ. [P_III.35:] kismiṃ saṃsatthā dve vadhī ti kismiñ cid eva adhikaraṇe paccākatā ti ca bhikkhuniyo pan' eva saṃsaṭṭhā viharantī ti ca yā pana bhikkhunī evaṃ vadeyya saṃsaṭṭhā 'va ayye tumhe viharathā ti ca attānaṃ vadhitvā vadhitvā rodeyyā ti ca vutta-sikkhāpadāni. visibbe dukkhitāya cā ti bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā ti ca. dukkhitaṃ sahajīvinin ti ca vutta-sikkhāpadadvayaṃ puna saṃsaṭṭhā na vūpasame ti saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā ti evaṃ puna vutta-saṃsaṭṭhasikkhāpadañ ca eh' ayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhū ti paṭissuṇitvā sā pacchā anantarāyikinī n' eva vūpasameyyā ti vutta-sikkhāpadañ ca. ārāmañ ca pavāraṇā ti' jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā ti ca ubhato saṅghe tīhi ṭhānehi na pavāreyyā ti ca vutta-sikkhāpadadvayaṃ. [P_III.36:] anvaḍḍhasahajīviniṃ dve ti anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsisitabbā ti vutta-sikkhāpadañ ca sahajīviniṃ vuṭṭhāpetvā dve vassāni n' eva anuggaṇheyya sahajīviniṃ vuṭṭhāpetvā n' eva vūpakāseyyā ti vutta-sikkhāpadadvayañ ca. cīvaraṃ anubandhanā ti sace me tvaṃ ayye cīvaraṃ dassasi ev'āhaṃ taṃ vuṭṭhāpessāmīti ca sace maṃ tvaṃ ayye dve vassāni anubandhissasi ev'āhaṃ taṃ vuṭṭhāpessāmīti ca vuttasikkhāpadadvayaṃ.


[page 1311]
P_III.37-40]           Parivāra-vaṇṇanā           1311
     [P_III.37:] ubbhataṃ kathinaṃ tīṇī ti niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ti vuttāni ādito va tīṇi sikkhāpadāni.
paṭhamaṃ pattabhesajjan ti dasāhaparamaṃ atirekapatto ti vutta-paṭhamapattasikkhāpadañ ca paṭisāyanīyāni bhesajjānī ti vutta-sikkhāpadañ ca. accekañ cā pi sāsaṅkan ti accekacīvara-sikkhāpadañ ca tad anantaram eva sāsaṅkasikkhāpadañ ca. pakkamantena ca duve ti tampakkamanten' eva uddhareyyā ti bhūtagāmavagge vutta-sikkhāpadadvayaṃ.
[P_III.38:] upassayaṃ paramparan ti bhikkhunupassayaṃ gantvā bhikkhuniyo ovadeyyā ti ca paramparabhojane pācittiyan ti ca vuttasikkhāpadadvayaṃ. anatirittaṃ nimantanā ti anatirittaṃ khādanīyaṃ vā ti ca nimantito sabhatto samāno ti ca vutta-sikkhāpadadvayaṃ. vikappa-rañño vikāle ti sāmaṃ cīvaraṃ vikappetvā ti ca rañño khattiyassā ti ca vikāle gāmaṃ paviseyyā ti ca vutta-sikkhāpadattayaṃ.
vosāsāraññakena cā ti vosāsamānarūpā ṭhitā ti ca tathārūpesu āraññakesu senāsanesu pubbe appaṭisaṃviditan ti ca vutta-sikkhāpadadvayaṃ. [P_III.39:] ussayā sannicayañ cā ti ussayavādikā ti ca pattasannicayaṃ kareyyā ti ca vutta-sikkhāpadadvayaṃ. pure pacchā vikāle cā ti yā pana bhikkhuni purebhattaṃ kulāni upasaṅkamitvā ti ca pacchābhattaṃ kulāni upasaṅkamitvā ti ca vikāle kulāni upasaṅkamitvā ti ca vutta-sikkhāpadattayaṃ. pañcāhikā saṅkamanī ti pañcāhikā saṅghāṭicāraṃ atikkameyyā ti ca cīvarasaṅkamanīyaṃ dhāreyyā ti ca vutta-sikkhāpadadvayaṃ. dve āvasathena cā ti āvasathacīvaraṃ anissajjitvāI paribhuñjeyya āvasathaṃ anissajjitvāI cārikaṃ pakkameyyā ti ca evaṃ āvasathena saddhiṃ vutta-sikkhāpadāni ca dve. [P_III.40:] pasākhe āsane c' evā ti pasākhe jātaṃ gaṇḍaṃ vā ti ca bhikkhussa purato anāpucchā āsane nisīdeyyā ti ca vutta-sikkhāpadadvayaṃ.
     [P_III.41:] eḷakalomā dve seyyā ti eḷakaloma-sikkhāpadañ c' eva dve ca sahaseyya-sikkhāpadāni. āhacca piṇḍabhojanan ti āhacca pādaka-sikkhāpadañ ca āvasathapiṇḍabhojana-sikkhāpadañ ca. gaṇa-vikāla-sannidhī ti gaṇabhojana-vikālabhojana-sannidhikāraka-sikkhāpadattayaṃ.


[page 1312]
1312                Samantapāsādikā               [P_III.41-45
[... content straddling page break has been moved to the page above ...] dantapoṇen' acelakā rti dantapoṇa-sikkhāpadañ ca acelaka-sikkhāpadañ ca. [P_III.42:] uyyuttaṃ senaṃ uyyodhī ti uyyuttaṃ senaṃ dassanāya gaccheyya senāya vaseyya uyyodhikaṃ vā ...pe... anīkadassanaṃ vā gaccheyyā ti vutta-sikkhāpadattayaṃ. surā orena nhāyanā ti surāpāna-sikkhāpadañ renaddhamāsanhāna-sikkhāpadañ ca. dubbaṇṇe dve desanikā ti tiṇṇaṃ dubbaṇṇakarāṇā.
nan ti vutta-sikkhāpadañ ca vuttāvasesa-pāṭidesaniyadvayañ ca. lasuṇupaṭiṭṭhe naccanā ti lasuṇa-sikkhāpadaṃ bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyyā ti vutta-sikkhāpadaṃ naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyyā ti vutta-sikkhāpadañ ca. ito paraṃ pāḷiṃ virajjhitvā likhanti. yathā pana atthaṃ vaṇṇayissāma, evaṃ ettha anukkamo veditabbo.
[P_III.43:] nhānaṃ attharaṇaṃ seyyā ti naggā nhāyeyya ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ ekamañce tuvaṭṭeyyun ti vutta-sikkhāpadattayaṃ. antoraṭṭhe tathā bahī ti antoraṭṭhe sāsaṅkasammate tiroraṭṭhe sāsaṅkasammate ti vutta-sikkhāpadadvayaṃ.
antovassaṃ cittāgāran ti antovassaṃ cārikaṃ pakkameyya rājāgāraṃ vā cittāgāraṃ vā ...pe... pokkharaṇiṃ vā dassanāya gaccheyyā ti vutta-sikkhāpadadvayaṃ. āsandiṃ suttakantanā ti āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya suttaṃ kanteyyā ti vutta-sikkhāpadadvayaṃ. [P_III.44:] veyyāvaccaṃ sahatthā cā ti gihiveyyāvaccaṃ kareyya agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyyā ti vutta-sikkhāpadadvayaṃ. abhikkhukāvāsena cā 'ti abhikkhuke āvāse vassaṃ vaseyyā ti idam etaṃ sandhāya vuttaṃ. chattaṃ yānañ ca saṅghāṇin ti chattupāhanaṃ dhāreyya yānena yāyeyya saṅghāṇiṃ dhāreyyā ti vuttasikkhāpadattayaṃ. alaṅkāra-gandha-vāsitan ti itthālaṅkāraṃ dhāreyya gandhacuṇṇakena nhāyeyya vāsitakena piññākena nhāyeyyā ti vutta-sikkhāpadattayaṃ. [P_III.45:] bhikkhunī ti ādinā bhikkhuniyā ummaddāpeyyā ti ādīni cattāri sikkhāpadāni vuttāni. asaṅkaccikā āpattī ti asaṅkaccikā gāmaṃ paviseyya pācittiyan ti evaṃ vuttāapatti ca. cattārīsā catuttarī ti etāni sabbāni pi catucattālīsa sikhāpadāni vuttāni.


[page 1313]
P_III.45-55]           Parivāra-vaṇṇanā           1313
[... content straddling page break has been moved to the page above ...] [P_III.46:] kāyena na vācācittena kāyacittena na vācato ti kāyena c' eva kāyacittena ca samuṭṭhahanti, na vācācittena na vācato ti attho. dve samuṭṭhānikā sabbe samā elakalomikā ti idaṃ uttānattham eva.
     [P_III.47:] pad' aññatra asammatā ti padaso dhammaṃ mātugāmassa chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena asammato bhikkhuniyo ovadeyyā ti vutta-sikkhāpadattayaṃ. tathā atthaṅgatena cā ti atthaṅgate sūriye ovadeyyā ti idam etaṃ sandhāya vuttaṃ. tiracchānavijjā dve ti tiracchānavijjaṃ pariyāpuṇeyya vāceyyā ti evaṃ vutta-sikkhāpadadvayaṃ. anokāso ca pucchanā ti anokāsakataṃ bhikkhuṃ pañhaṃ puccheyyā ti idam etaṃ sandhāya vuttaṃ.
     [P_III.49:] addhānaṃ nāvaṃ paṇītan ti bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya ekaṃ nāvaṃ abhirūheyya paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyyā ti vutta-sikkhāpadattayaṃ. mātugāmena saṃhare ti mātugāmena saddhiṃ saṃviddhāya gamanañ ca sambādhe lomaṃ saṃhareyyā ti vutta-sikkhāpadañ ca.
dhaññaṃ nimantitā c' evā ti dhaññaṃ viññāpetvā vā ti ca nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā ti ca vutta-sikkhāpadañ ca. aṭṭha cā ti bhikkhunīnaṃ vuttā aṭṭha pāṭidesaniyā vā.
     [P_III.52:] theyyasatthaupassutī ti theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggagamanañ ca upassuti tiṭṭhanañ ca.
sūpaṃ viññāpanena cā ti idaṃ sūpodana-viññattiṃI sandhāya vuttaṃ. ratti channañ ca okāsan ti rattandhakāre appadīpe paṭicchanne okāse ajjhokāse purisena saddhin ti evaṃ vutta-sikkhāpadattayaṃ. byūhena sattaman ti idaṃ tadanantaraṃ eva rathikāya vā byūhe vā siṅghāṭake vā purisena saddhin ti āgata-sikkhāpadaṃ sandhāya vuttaṃ.
     [P_III.54-56:] dhammadesanā samuṭṭhānāni chatta-daṇda-sattha-āvudhapāduka-upāhana-yāna-sayana-pallatthika-veṭhita-oguṇṭhitā ekādasa-uttānān' eva.


[page 1314]
1314                Samantapāsādikā                [P_IV.1-4
[... content straddling page break has been moved to the page above ...] evaṃ tāva sambhinna-samuṭṭhānaṃ veditabbaṃ. niyata-samuṭṭhānaṃ pana tividhaṃ, taṃ ekekass' eva sikkhāpadassa hoti, taṃ visuṃ yeva dassetuṃ bhūtaṃ kāyena jāyatī ti ādi vuttaṃ. [P_III.4:] taṃ uttānam eva.
nettidhammānulomikan ti Vinayapāḷidhammassa anuloman ti.
                samuṭṭhānasīsa-vaṇṇanā niṭṭhitā
                               IV
     [P_IV.1:] Idāni āpattiādikoṭṭhāsesu kosallajananatthaṃ kati āpattiyo ti ādinā nayena mātikaṃ ṭhapetvā niddesa-paṭiniddesavasena vibhaṅgo vutto. tattha kati āpattiyo ti mātikāya ca vibhaṅge ca āgatāpatti-pucchā. esa nayo dutiyapade pi. kevalañ h' ettha āpattiyo eva rāsivasena khandhā ti vuttā. vinītavatthūnī ti tāsaṃ āpattīnaṃ vinayapucchā. vinītaṃ vinayo vūpasamo ti idañ hi atthato ekaṃ. vinītāni yeva vinītavattthūnī ti ayam ettha padattho. idāni yesu sati āpattiyo honti, asati na honti, te dassetuṃ kati agāravā ti pucchādvayaṃ.
vinītavatthūnīti ayaṃ pana tesaṃ agāravānaṃ vinayapucchā. yasmā pana tā āpattiyo vipattiṃ āpattā nāma n'atthi, tasmā kati vipattiyo ti ayaṃ āpattīnaṃ vipattibhāvapucchā. kati āpattisamuṭṭhānānī ti tāsaṃ yeva āpattīnaṃ samuṭṭhānapucchā. vivādamūlāni anuvādamūlānī ti imā vivādādhikaraṇaṃ anuvādādhikaraṇan ti āgatānaṃ vivādānuvādānaṃ mūlapucchā. sāraṇīyā dhammā ti vivādānuvādamūlānaṃ abhāvakaradhammapucchā. bheda-karavatthūnī ti ayaṃ bhedanasaṃvattanikaṃ vā adhikaraṇan ti ādīsu vuttabhedakarapucchā. adhikaraṇānī ti bhedakaravatthūsu sati uppajjanadhammapucchā. samathā ti tesaṃ yeva vūpasamanadhammapucchā. pañca āpattiyo ti mātikāya āgatavasena vuttā. sattā ti vibhaṅge āgatavasena.
ārakā etehi ramatī ti ārati. ābhuso vā ratīti ārati. vinā etehi ramatī ti virati. paccekaṃ paccekaṃ viratī ti paṭivirati. veraṃ maṇati vināsetī ti veramaṇī. na etāya ete āpattikkhandhā kariyantī ti akriyā.


[page 1315]
P_IV.5]                    Parivāra-vaṇṇanā                1315
[... content straddling page break has been moved to the page above ...] yaṃ etāya asati āpattikkhandhakaraṇaṃ uppajjeyya, tassa paṭipakkhato akaraṇaṃ. āpattikkhandhājjhāpattiyā paṭipakkhato anajjhāpatti. velanato velā. velanato vināsanato ti attho. niyyānaṃ sinoti bandhati nivāretī ti setu. āpattikkhandhānam etaṃ adhivacanaṃ. so setu etāya paññattiyā hanatī ti setughāto.
sesa vinītavatthuniddesesu pi es' eva nayo. buddhe agāravādīsu yo buddhe dharamāne upaṭṭhānaṃ na gacchati, parinibbuto cetiyaṭṭhānaṃ bodhiṭṭhānaṃ na gacchati, cetiyaṃ vā bodhiṃ vā na vandati, cetiyaṅgaṇe sachatto saupāhano carati, n'atth' etassa buddhe gāravo ti veditabbo. yo pana sakkonto yeva dhammasavanaṃ na gacchati, sarabhaññaṃ na bhaṇati, dhammakathaṃ na katheti, dhammasavanaggaṃ bhinditvā gacchati, vikkhitto vā anādaro vā nisīdati, n' atth' etassa dhamme gāravo. yo thera-nava-majjhimesu cittīkāraṃ na paccupaṭṭhāpeti, uposathāgāra-vitakkamāḷakādīsu kāyapāgabbhiyaṃ dasseti, yathā vuḍḍhaṃ na vandati, n' atth' etassa sanghe gāravo. tisso sikkhā samādāya asikkhamāno yeva pana sikkhāya agāravo ti veditabbo. pamāde ca sati vippavāse tiṭṭhamāno yeva appamādalakkhaṇaṃ abrūhayamāno appamāde agāravo ti veditabbo. tathā āmisapaṭisandhāraṃ dhammapaṭisandhāran ti imaṃ duvidhaṃ paṭisandhāraṃ akaronto yeva paṭisandhāre agāravo ti veditabbo.
gāravaniddese vutta-vipariyāyena attho veditabbo. vivādamūla-niddese satthari pi agāravo ti ādīnaṃ buddhe agāravādīsu vuttanayen' eva attho veditabbo. appatisso ti anīcavutti na satthāraṃ jeṭṭhakaṃ katvā viharati. ajjhattaṃ vā ti attano santāne vā attano pakkhe vā sakāyaparisāyā ti attho.
bahiddhā vā ti parasantāne vā parapakkhe vā. tatra tumhe ti tasmiṃ ajjhattabahiddhābhede saparasantāne vā saparaparisāya vā. pahānāya vāyameyyāthā ti mettābhāvanādīhi nayehi pahānatthaṃ vāyameyyātha. mettābhāvanādinayena hitaṃ ajjhattam pi bahiddhāpi pahīyati. anavassavāyā ti appavattibhāvāya. sandiṭṭhiparāmāsī ti sakam eva diṭṭhiṃ parāmasati yaṃ attanā diṭṭhigataṃ idaṃ eva saccan ti gaṇhāti.


[page 1316]
1316                Samantapāsādikā                    [P_IV.10
[... content straddling page break has been moved to the page above ...] ādhānagāhī ti daḷhagāhī. anuvādamūlaniddeso kiñcāpi vivādamūlaniddesen' eva samāno, atha kho aṭṭhārasa bhedakaravatthūni nissāya vivadantānaṃ kodhupanāhādayo vivādamūlāni. tathā vivadantāpanasīlavipattiādīsu aññataravipattiṃ āpajjitvā asuko bhikkhu asukaṃ nāma vipattiṃ āpanno ti vā pārājikaṃ āpanno 'si saṅghādisesaṃ āpanno ‘sī ti vā anuvadanti, evaṃ anuvadantānaṃ kodhupanāhādayo anuvādamūlānī ti ayam ettha viseso.
     sāraṇīyadhammaniddese mettācittena kataṃ kāyakammaṃ mettaṃ kāyakammaṃ nāma. āvi c' eva raho cā ti sammukhā ca parammukhā ca. tattha navakāṇaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā kāyakammaṃ nāma .
therānaṃ pana pādadhovana-bījanavātadānādibhedam pi sabbaṃ sāmicikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. ubhayehi pi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaṃaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettā kāyakammaṃ nāma.
ayam pi dhammo sāraṇīyo ti ayam mettā kāyakammasaṅkhāto dhammo saritabbo satijanako. yo naṃ karoti taṃ puggalaṃ yesaṃ kato hoti, te pasannacittā aho sappuriso ti anussarantī ti adhippāyo. piyakaraṇo ti taṃ puggalaṃ sabrahmacārīnaṃ piyaṃ karoti. garukaraṇo ti taṃ puggalaṃ sabrahmacārīnaṃ garuṃ karoti. saṅgahāyā ti ādīsu sabrahmacārīhi saṅgahetabbabhāvāya tehi saddhiṃ avivādāya samaggabhāvāya ekībhāvāya ca saṃvattati. mettaṃ vacīkamman ti ādīsu Devatthero Tissatthero ti evaṃ paggayhavacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. vihāre asante pana taṃ paṭipucchantassa kuhiṃ amhākaṃ Devatthero kuhiṃ amhākaṃ Tissatthero kadā nu kho āgamissatī ti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. mettāsineha-siniddhāni pana nayanāni ummilitvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma.
Devatthero Tissatthero arogo hotu abyābādho ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.
appaṭivibhattabhogī ti n' eva āmisaṃ paṭivibhajitvā bhuñjati na puggalaṃ. yo hi ettakaṃ paresaṃ dassāmi, ettakaṃ attanā bhuñjissāmi,


[page 1317]
P_IV.11-22]                Parivāra-Vaṇṇanā                1317
[... content straddling page break has been moved to the page above ...] ettakaṃ vā asukassa ca asukassa ca dassāmi, ettakaṃ attanā bhuñjissāmī ti vibhajitvā bhuñjati, ayaṃ paṭivibhattabhogī nāma. ayaṃ pana evaṃ akatvā ābhataṃ piṇḍapātaṃ therāsanato paṭṭhāya datvā gahitāvasesaṃ bhuñjati. sīlavantehī ti vacanato dussīlassa adātuṃ pi vaṭṭati. sāraṇīyadhammapūraṇena pana sabbesaṃ dātabbam evā ti vuttaṃ. gilāna-gilānupaṭṭhāka-āgantuka-gamikacīvarakammādipasutānaṃ viceyya dātum pi vaṭṭati. na hi ete vicinitvā dentena puggalavibhāgo kato hoti. īdisānañ hi kicchalābhattāviseso kātabbo yevā ti ayaṃ karoti. akhaṇḍānī ti ādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. yassa pana vemajjhe bhinnaṃ tassa majjhe chiddasāṭako viya chiddaṃ nāma hotiyassa paṭipāṭiyā dve tīṇi bhinnāni tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kālarattādīnaṃ aññatrasarīravaṇṇagāvā viya sabalaṃ nāma hoti. yassa antarantarā bhinnāni tassa antarantarā visabhāgavaṇṇa-binduviciṭrā gāvī viya kammāsaṃ nāma hoti. yassa pana sabbena sabbaṃ abhinnāni sīlāni tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. tāni pan' etāni bhujjissabhāvakaraṇato bhujissāni, viññūhi pasaṭṭhattā viññūpasaṭṭhāni, taṇhādiṭṭhīhi aparāmaṭṭhattā aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānī ti vuccanti. sīlasāmaññagato viharatī ti tesu tesu disābhāgesu viharantehi kalyāṇasīlehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. yāyaṃ diṭṭhī ti maggasampayuttā sammādiṭṭhi. ariyā ti niddosā.
niyyātī ti niyyānikā. takkarassā ti yo tathā kārī hoti. dukkhakkhayāyā ti sabbadukkhassa khayatthaṃ. sesaṃ yāva samathabheda pariyosānā uttānattham eva.
                               V
     [P_V:] Upasampadaṃ pucchissan ti upasampadakkhandhakaṃ pucchissaṃ. sanidānaṃ saniddesan ti nidānena ca niddesena ca saddhiṃ pucchāmi.


[page 1318]
1318                Samantapāsādikā                    [P_V.
[... content straddling page break has been moved to the page above ...] samukkaṭṭhapadānaṃ kati āpattiyo ti yāni tattha samukkaṭṭhāni uttamāni padāni vuttāni. tesaṃ samukkaṭṭhapadānaṃ uttamapadānaṃ saṅkhepato kati āpattiyo hontī ti. yena hi yena padena yā yā āpatti paññattā, sā sā tassa tassa padassa āpattī ti vuccati. tena vuttaṃ samukkaṭṭhapadānaṃ kati āpattiyo ti. dve āpattiyo ti ūnavīsativassaṃ upasampādentassa pācittiyaṃ. sesesu sabbapadesu dukkaṭaṃ. tisso ti nassante te vinassante te ko tehi attho ti bhedapurekkhārānaṃ uposathakaraṇe thullaccayaṃ, ukkhittakena saddhiṃ uposathakaraṇe pācittiyaṃ, sesesu dukkaṭan ti evaṃ uposathakkhandhake tisso āpattiyo.
ekā ti vassūpanāyikakkhandhake ekā dukkaṭāpatti yeva.
tisso ti bhedapurekkhārassa pavārayato thullaccayaṃ, ukkhittakena saddhiṃ pācittiyaṃ, sesesu dukkaṭan ti evaṃ pavāraṇakkhandhake pi tisso āpattiyo. tisso ti vacchatariṃ uggahitvā mārentānaṃ pācittiyaṃ, rattena cittena aṅgajātaṃ chupane thullaccayaṃ, sesesu dukkaṭan ti evaṃ cammasaṃyutte pi tisso āpattiyo. bhesajjakkhandhake pi samantā dvaṅgule thullaccayaṃ, bhojjayāguyā pācittiyaṃ, sesesu dukkaṭan ti evaṃ tisso āpattiyo. kathinaṃ kevalaṃ paññattiṃ eva, n'atthi tattha āpatti. cīvarasaṃyutte kusacīravākacīresu thullaccayaṃ, atirekacīvare nissaggiyaṃ, sesesu dukkaṭan ti imā tisso āpattiyo. Campeyyake ekā dukkaṭāpatti yeva.
Kosambaka-kammakkhandhaka-pārivāsika-samuccayakkhandhakesu pi ekā dukkaṭāpatti yeva. Samathakkhandhake chandadāyako khiyyati khiyyanakaṃ pācittiyaṃ, sesesu dukkaṭan ti imā dve āpattiyo. khuddakavatthuke attano aṅgajātaṃ chindati thullaccayaṃ, romanthe pācittiyaṃ, sesesu dukkaṭan ti imā tisso āpattiyo. senāsanakkhandhake garubhaṇḍavissajjane thullaccayaṃ, saṅghikā vihārā nikkaḍḍhane pācittiyaṃ, sesesu dukkaṭan ti imā tisso āpattiyo.
saṅghabhede bhedakānuvattakānaṃ thullaccayaṃ, gaṇabhojane pācittiyan ti imā dve āpattiyo. samācāraṃ pucchissan ti vutte vattakkhandhake ekā dukkaṭāpatti yeva, sā sabbavattesu anādariyena hoti. tathā pātimokkhaṭṭhapane.


[page 1319]
P_VI.1]                Parivāra-vaṇṇanā           1319
bhikkhunikkhandhake appavāraṇāya pācittiyaṃ, sesesu dukkaṭan ti dve āpattiyo. Pañcasatika-sattasatikesu kevalaṃ dhammo saṅgahaṃ āropito, n'atthi tattha āpattī ti.
                Khandhakapucchā-vaṇṇanā niṭṭhitā
                               VI
     [P_VI.1:] Āpattikarā dhammā jānitabbā 'ti ādimhi ekuttarikanaye āpattikarā dhammā nāma cha āpatti-samuṭṭhānāni. etesañ hi vasena puggalo āpattiṃ āpajjati, tasmā āpattikarā ti vuttā. anāpattikarā nāma satta samathā. āpatti jānitabbā 'ti tasmiṃ sikkhāpade ca vibhaṅge ca vuttā āpatti jānitabbā.
anāpattī ti anāpatti bhikkhu asādiyantassā ti ādinā nayena anāpatti jānitabbā. lahukā ti lahukena vinayakammena visujjhanato pañcavidhā āpatti. garukā ti garukena vinayakammena visujjhanato saṅghādisesā āpatti. kenaci ākārena anāpattibhāvaṃ upanetuṃ asakkuṇeyyato pārājikāpatti ca.
sāvasesā 'ti ṭhapetvā pārājikaṃ sesā. anavasesā ti pārājikāpatti. dve āpattikkhandhā duṭṭhullā. avasesā aduṭṭhullā.
sappaṭikammadukaṃ sāvasesadukasadisaṃ. desanāgāminidukaṃ lahukadukasaṅgahitaṃ. antarāyikā ti satta pi āpattiyo sañcicca vītikkantā saggantarāyañ c'eva mokkhantarāyañ ca karontī ti antarāyikā. ajānantena vītikkantā pana paññatti vajjāpatti n' eva saggantarāyaṃ na ṃokkhantarāyaṃ karotī ti anantarāyikā. antarāyikaṃ āpannassāpi desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhāya suddhippattassa sāmaṇerabhūmiyaṃ ṭhitassa ca avārito saggamokkhamaggo ti. sāvajjapaññattī ti lokavajjā anavajjapaññattī ti paṇṇattivajjā. kriyato samuṭṭhitā nāma yaṃ karonto āpajjati pārājikāpatti viya. akriyato ti yaṃ akaronto āpajjati cīvara-anadhiṭṭhānāpatti viya. kriyākriyato ti yaṃ karonto ca akaronto ca āpajjati kuṭikārāpatti viya. pubbāpatti ti paṭhamaṃ āpannāpatti. aparāpattī ti pārivāsikādīhi pacchā āpannāpatti. pubbāpattīnaṃ antarāpatti nāma mūlavisuddhiyā antarāpatti. aparāpattīnaṃ antarāpatti nāma agghavisuddhiyā antarāpatti.


[page 1320]
1320                     Samantapāsādikā                [P_VI.1
[... content straddling page break has been moved to the page above ...] Kurundiyaṃ pana pubbāpatti nāma paṭhamaṃ āpannā. aparāpatti nāma mānattārahakāle āpannā. pubbāpattīnaṃ antarāpatti nāma parivāse āpannā.
aparāpattīnaṃ antarāpatti nāma mānattacāre āpannā ti vuttaṃ. idam pi ekena pariyāyena yujjati. desitā gaṇanūpikā nāma yā dhuranikkhepaṃ katvā puna na āpajjissāmī ti desitā hoti. agaṇanūpikā nāma yā dhuranikkhepaṃ akatvā saussāhen'eva cittena aparisuddhena desitā hoti. ayañ hi desitagaṇanaṃ na upeti. aṭṭhame vatthusmiṃ bhikkhuniyā pārājikam eva hoti. paññatti jānitabbā ti ādīsu navasu padesu paṭhamapārājikapucchāya vuttanayen' eva vinicchayo veditabbo. thullavijjā ti thulladose paññattā garukāpatti.
athullavajjā ti lahukāpatti. gihipaṭisaṃyuttā ti Suddhammattherassa āpatti. yā ca dhammikassa paṭissavassa asaccāpane āpatti. avasesā na gihipaṭisaṃyuttā.
pañcānantariyakammāpatti niyatā. sesā aniyatā. ādikaro ti Sudinnattherādi ādikammiko. anādikaro ti makkaṭīsamaṇādi anupaññattikārako. adhiccāpattiko nāma yo kadāci karahaci āpattiṃ āpajjati. abhiṇhāpattiko nāma yo niccaṃ āpajjati. codako nāma yo vatthunā vā āpattiyā vā paraṃ codeti. yo pana evaṃ codito ayaṃ cuditako nāma. pañcadasasu dhammesu appatiṭṭhahitvā abhūtena vatthunā codento adhammacodako nāma. tena tathā codito adhammacuditako nāma. vipariyāyena dhammacodaka-cuditakā veditabbā.
micchattaniyatehi vā sammattaniyatehi vā dhammehi samannāgato niyato. viparito aniyato. sāvakā bhabbāpattikā nāma. buddhā ca paccekabuddhā ca abhabbāpattikā nāma.
ukkhepaniyakammakato ukkhittako nāma. avasesa-catubbidha-tajjanīyādikammakato anukkhittako nāma. ayañ hi uposathaṃ vā pavāraṇaṃ vā dhammaparibhogaṃ vā āmisaparibhogaṃ vā na kopeti. Mettiyaṃ bhikkhuniṃ nāsetha, dūsako nāsetabbo, kaṇṭako samaṇuddeso nāsetabbo ti e v a ṃ liṅga-daṇḍakammasaṃvāsanāsanāhi nāsitabbo nāsitako nāma. sesā sabbe anāsitakā. yena saddhiṃ uposathādiko saṃvāso atthi ayaṃ samānasaṃvāsako. itaro nānāsaṃvāsako.


[page 1321]
P_VI.2]                Parivāra-vaṇṇanā                1321
[... content straddling page break has been moved to the page above ...] so kamma-nānāsaṃvāsako laddhi-nānāsaṃvāsako ti duvidho hoti. ṭhapanaṃ jānitabban ti ekaṃ bhikkhave adhammikaṃ pātimokkhaṭṭhapanan ti ādinā nayena vuttaṃ pātimokkhaṭṭhapanaṃ jānitabban ti attho.
                     ekaka-vaṇṇanā niṭṭhitā
     [P_VI.2:] Dukesu sacittakā āpatti saññāvimokkhā. acittakā no saññāvimokkhā. laddhasamāpattikassa āpatti nāma bhūtārocanāpatti. aladdhasamāpattikassa āpatti nāma abhūtārocanāpatti. saddhamma-paṭisaṃyuttā nāma padasodhammādikā. asaddhamma-paṭisaṃyuttā nāma duṭṭhullavācāpatti.
saparikkhāra-paṭisaṃyuttā nāma nissaggiyavatthuno anissajjitvā paribhoge, pattacīvarānaṃ nidahane, kiliṭṭhacīvarānaṃ adhovane, malaggahitapattassa apacane ti evaṃ ayuttaparibhoge āpatti. paraparikkhāra-paṭisaṃyuttā nāma saṅghikamañcapāṭhādīnaṃ ajjhokāse saṇtharaṇāṇāpucchāgamanādīsu āpajjitabbā āpatti. sapuggala-paṭisaṃyuttā nāma mudupiṭṭhakassa lambissa ūrunā aṅgajātaṃ pellantassā ti ādinā nayena vuttāpatti. parapuggala-paṭisaṃyuttā nāma methunadhamma-kāyasaṃsagga-pahāradānādīsu vuttāpatti. sikharaṇī 'sī ti saccaṃ bhaṇanto garukaṃ āpajjati. sampajāna-musāvāde pācittiyan ti musā bhaṇanto lahukaṃ. abhūtārocane musā bhaṇanto garukaṃ bhūtārocane saccaṃ bhananto lahukaṃ. saṅghakammaṃ vaggaṃ karissāmī ti antosīmāya ekamante nisīdanto bhūmigato āpajjati nāma. sace pana aṅgulimattam pi ākāse tiṭṭheyya na āpajjeyya. tena vuttaṃ no vehāsagato ti. vehāsakuṭiyā āhacca pādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto vehāsagato āpajjati nāma. sace pana taṃ bhūmiyaṃ paññapetvā nipajjeyya na āpajjeyya. tena vuttaṃ no bhūmigato ti. gamiyo gamiyavattaṃ apūretvā gacchanto nikkhamanto āpajjati nāma, no pavisanto. āgantuko āgantukavattaṃ apūretvā sachattupāhano pavisanto pavisanto āpajjati nāma, no nikkhamanto.
ādiyanto āpajjati nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyamānā dubbaṇṇakaraṇaṃ anādiyitvā cīvaraṃ paribhuñjanto pana anādiyanto āpajjati nāma.


[page 1322]
1322                     Samantapāsādikā                [P_VI.2
[... content straddling page break has been moved to the page above ...] mūgabbatādīni titthiyavatādīni samādiyanto samādiyanto āpajjati nāma. pārivāsikādayo pana tajjanīyādikammakatā vā attano vattaṃ asamādiyanto āpajjanti. te sandhāya vuttaṃ atthāpatti na samādiyanto āpajjatī ti. aññātikāya bhikkhuniyā cīvaraṃ sibbanto vejjakamma-bhaṇḍagārikakamma-cittakammāni vā karonto karonto āpajjati nāma. upajjhāyavattādīni akaronto akaronto āpajjati nāma. aññātikāya bhikkhuniyā cīvaraṃ dadamāno dento ājajjati nāma. saddhivihārika-antevāsikānaṃ cīvarādīni adento adento āpajjati nāma. aññātikāya bhikkhuniyā cīvaraṃ gaṇhanto paṭiggaṇhanto āpajjati nāma na bhikkhave ovādo na gahetabbo ti vacanato ovādaṃ agaṇhanto na paṭiggaṇhanto āpajjati nāma. nissaggiyavatthuṃ anissajjitvā paribhuñjanto paribhogena āpajjati nāma.
pañcāhikaṃ saṅghāṭicāraṃ atikkāmayamānā aparibhogena āpajjati nāma. sahagāraseyyaṃ rattiṃ āpajjati nāma, no divā. dvāraṃ asaṃvaritvā paṭisallīyanto divā āpajjatti, no rattiṃ. ekaratta-charatta-sattāha-dasāha-māsātikkamesu vutta-āpattiṃ āpajjanto aruṇugge āpajjati nāma. pavāretvā bhuñjanto na aruṇugge āpajjati nāma. bhūtagāmañ c'eva aṅgajātañ ca chindanto chindanto āpajjati nāma. kese vā nakhe vā na chindanto na chindanto āpajjati nāma. āpattiṃ chādento chādento āpajjati nāma. tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tv'eva naggena āgantabbaṃ, yo āgaccheyya āpatti dukkaṭassā 'ti imaṃ pana āpattiṃ na chādento āpajjati nāma. kusacīrādīni dhārento dhārento āpajjati nāma. ayaṃ te bhikkhu patto yāvā bhedanāya dharetabbo ti imaṃ āpattiṃ na dhārento na dhārento āpajjati nāma.
attanā va attānaṃ nānāsaṃvāsakaṃ karotī ti ekasīmāyaṃ dvīsu saṅghesu nisinnesu ekasmiṃ pakkhe nisīditvā parapakkhassa laddhiṃ gaṇhanto yasmiṃ pakkhe nisinno tesaṃ attanā va attānaṃ nānāsaṃvāsakaṃ karoti nāma. yesaṃ santike nisinno tesaṃ gaṇapūrako hutvā kammaṃ kopeti, itaresaṃ hatthapāsaṃ anāgatattā. samānasaṃvāsake pi es' eva nayo.


[page 1323]
P_VI.2]                    Parivāra-vaṇṇanā                1323
[... content straddling page break has been moved to the page above ...] yesaṃ hi so laddhiṃ roceti, tesaṃ samānasaṃvāsako hoti. itaresaṃ nānāsaṃvāsako. sattāpattiyo sattāpattikkhandhā 'ti āpajjitabbato āpattiyo. rāsaṭṭhena khandhā 'ti evaṃ dve yeva nāmāni hontī ti nāmavasena dukaṃ dassitaṃ. kammena vā salākaggāhena vā ti ettha uddeso c' eva kammañ ca ekaṃ. vohāro c eva anusāvanā ca salākaggāho ca ekaṃ. vohārānusāvana-salākaggāhā pubbabhāgā. kammañ c'eva uddeso ca pamāṇaṃ. addhānahīno nāma ūnavīsativasso. aṅgahīno nāma hatthacchindādibhedo. vatthuvipanno nāma paṇḍako tiracchānagato ubhatobyañjanako ca. avasesā theyyasaṃvāsakādayo aṭṭha abhabbapuggalā karaṇadukkaṭako nāma. dukkaṭakriyā dukkaṭakammā imasmiṃ yeva attabhāve katena attano kammena abhabbaṭṭhānaṃ pattā 'ti attho. aparipūro nāma aparipuṇṇa-pattacīvaro. no ca yācati nāma upasampadaṃ na yācati. alajjissa ca bālassa cā 'ti alajjī sace pi tipiṭako hoti, bālo ca sace pi saṭṭhivasso hoti ubho pi nissāya na vatthabbaṃ. bālassa ca lajjissa cā 'ti ettha bālassa tvaṃ nissayaṃ gaṇhā 'ti āṇāya pi nissayo dātabbo. lajjissa pana yācantass'eva. sātisāran ti sadosaṃ, yaṃ ajjhācaranto āpattiṃ āpajjati. kāyena paṭikkosanā nāma hatthavikārādīhi paṭikkosanā. kāyena paṭijānātī ti hattha-vikārādīhi paṭijānāti. upaghātikā nāma upaghāto. sikkhūpaghātikā nāma sikkhūpaghāto bhogūpaghātikā nāma paribhogūpaghāto. tattha tisso sikkhā asikkhato sikkhūpaghātikā 'ti veditabbā. saṃghikaṃ vā puggalikaṃ vā dupparibhogaṃ bhuñjato bhogūpaghātikā ti veditabbā. dve venayikā 'ti dve atthāvinayasiddhā.
paññattaṃ nāma sakale vinayapiṭake kappiyākappiyavasena paññattaṃ. paññattānulomaṃ nāma catūsu mahāpadesesu daṭṭhabbaṃ. setughāto ti paccayaghāto. yena cittena akappiyaṃ kareyya, tassa cittassāpi anuppādanan ti attho.
mattakāritā 'ti mattāya pamāṇena karanaṃ, pamāṇe ṭhānan ti attho. kāyena āpajjatī ti kāyadvārikaṃ kāyena āpajjati.
vacīdvārikaṃ vācāya. kāyena kvuṭṭhātī ti tiṇavatthārakasamathe vināpi desanāya kāyen' eva vuṭṭhāti.


[page 1324]
1324                Samantapāsādikā                    [P_VI.2-3
[... content straddling page break has been moved to the page above ...] desetvā vuṭṭhahanto pana vācāya vuṭṭhāti. abbhantaraparibhogo nāma ajjhoharaṇaparibhogo. bāhiraparibhogo nāma sīsamakkhanādi. anāgataṃ bhāraṃ vahatī ti athero vasamāno therehi vahitabbaṃ bījanagāha-dhammajjhesanādi bhāraṃ vahati, taṃ nittharituṃ vīriyaṃ ārabhati. āgataṃ bhāraṃ na vahatī ti thero therakiccaṃ na karoti. anujānāmi bhikkhave therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesituṃ. anujānāmi bhikkhave dherādheyyaṃ pātimokkhan ti evam ādi sabbaṃ parihāpetī ti attho. na kukkuccāyitabbaṃ kukkuccāyatī ti na kukkuccāyitabbaṃ kukkuccāyitvā karoti. kukkuccāyitabbaṃ na kukkuccāyatī ti kukkuccāyitabbaṃ na kukkuccāyitvā karoti. etesaṃ dvinnaṃ divā ca ratto ca āsavā vaḍḍhantī ti attho. anantara duke pi vuttapaṭipakkhavasena attho veditabbo. sesaṃ tattha tattha vuttanayattā uttānam evā ti.
                     duka-vaṇṇanā niṭṭhitā.
     [P_VI.3:] Tikesu. atth' āpatti tiṭṭhante bhagavati āpajjatī ti atthi āpattiṃ yaṃ tiṭṭhante bhagavati āpajjatī ti attho. es' eva nayo sabbattha. tattha lohituppādāpattiṃ tiṭṭhante āpajjati.
etarahi kho pan' Ānanda bhikkhū aññamaññaṃ āvusovādena samudācaranti. na vo mam' accayena evaṃ samudācaritabbaṃ. navakena Ānanda bhikkhunā thero bhikkhu bhante ti vā āyasmā tī vā samudācaritabbo ti vacanato theraṃ āvusovādena samudācaraṇapaccayā āpattiṃ parinibbute bhagavati āpajjati, no tiṭṭhante. imā dve āpattiyo thapetvā avasesā dharante pi bhagavati āpajjati parinibbute pi.
pavāretvā anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati, no vikāle. vikālabhojanāpattiṃ pana vikāle āpajjati, no kāle.
avasesā kāle c' eva āpajjati vikāle ca. sahagāraseyyaṃ rattiṃ āpajjati. dvāraṃ asaṃvaritva paṭisallīyanaṃ divā. sesā rattiñ c'eva divā ca. dasavasso'mhi atirekadasavasso'mhī ti bālo byatto parisaṃ upaṭṭhapento dasavasso āpajjati, na ūnadasavasso.


[page 1325]
P_VI.3]                    Parivāra-vaṇṇanā                1325
[... content straddling page break has been moved to the page above ...] ahaṃ paṇḍito byatto ti navo vā majjhimo vā parisaṃ upaṭṭhapento ūnadasavasso āpajjati, no dasavasso.
sesā āpattī dasavasso c' eva āpajjati ūnadasavasso ca.
pañcavasso 'mhī ti bālo abyatto anissāya vasanto pañcavasso āpajjati. ahaṃ paṇḍito byatto ti navako anissāya vasanto ūnapañcavasso āpajjati. sesaṃ pañcavasso c' eva āpajjati ūnapañcavasso ca. anupasampannaṃ padaso dhammaṃ vācento mātugāmassa dhammaṃ desento evarūpaṃ āpattiṃ kusalacitto āpajjati. pārājika-sukkavissaṭṭhikāyasaṃsagga-duṭṭhulla-attakāmapāricariya-duṭṭhadosasaṅghabheda-pahāradāna-talasattikādibhedaṃ akusalacitto āpajjati. asañcicca sahagāraseyyādiṃ abyākatacitto āpajjati yaṃ arahā va āpajjati sabbaṃ abyākatacitto va āpajjati. methunadhammādibhedam āpattiṃ sukhavedanā samaṅgī āpajjati.
duṭṭhadosādibhedaṃ dukkhavedanā samaṅgī yaṃ sukhavedanā samaṅgī āpajjati, taṃ yeva majjhatto hutvā āpajjanto adukkhamasukhavedanā samaṅgī āpajjati. tayo paṭikkhepā ti buddhassa bhagavato tayo paṭikkhepā. catūsu paccayesu mahicchatā asantuṭṭhitā kilesasallekhana-paṭipattiyā agopāyanā. imehi tayo dhammā buddhena bhagavatā paṭikkhittā. appicchatādayo pana tayo buddhena bhagavatā anuññātā. tena vuttaṃ tayo anuññātā 'ti. dasavasso 'mhī ti' parisaṃ upaṭṭhapento pañcavasso 'mhī ti nissayaṃ agaṇhanto bālo āpajjati, na paṇḍito. ūnadasavasso byatto 'mhī ti bahussutattā parisaṃ upaṭṭhapento ūnapañcavasso ca nissayaṃ agaṇhanto paṇdito āpajjati, no bālo. avasesaṃ paṇḍito c' eva āpajjati bālo ca. vassaṃ anupagacchanto kāḷe āpajjati, no juṇhe. mahāpavāraṇāya apavārento juṇhe āpajjati, no kāḷe. avasesaṃ kaḷe c' eva āpajjati juṇhe ca. vassūpagamanaṃ kāḷe kappati, no juṇhe.
mahāpavāraṇāya pavāraṇā juṇhe kappati, no kāḷe. sesaṃ anuññātakaṃ kāḷe c' eva kappati juṇhe ca. kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana kattikapuṇṇamāsadivase apaccuddharitvā hemante āpajjatīti vuttaṃ,


[page 1326]
1326                Samantapāsādikā                    [P_VI.3
[... content straddling page break has been moved to the page above ...] tam pi suvuttaṃ. cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetun ti hi vuttaṃ. atirekamāse sese gimhāne pariyesanto atirekaḍḍhamāse sese katvā nivāsento ca gimhe āpajjati nāma. satiyā vassikasāṭikāya naggo kāyaṃ ovassāpento vasse āpajjati nāma. pārisuddhiuposathaṃ vā adhiṭṭhānuposathaṃ vā karonto saṅgho āpajjati.
suttuddesañ ca adhiṭṭhānuposathañ ca karonto gaṇo āpajjati.
ekako suttuddesaṃ pārisuddhiuposathañ ca karonto puggalo āpajjati. pavāraṇāya pi es' eva nayo. saṅghuposatho ca saṅghapavāraṇā ca saṅghass' eva kappati. gaṇuposatho ca gaṇapavāraṇā ca gaṇass' eva kappati. adhiṭṭhānuposatho ca adhiṭṭhānapavāraṇā ca puggalass' eva kappati. pārājikaṃ āpanno 'mhīti ādīni bhaṇanto vatthuṃ chādeti, na āpattiṃ. methunaṃ dhammaṃ paṭisevin ti ādīni bhaṇanto āpattiṃ chādeti, no vatthuṃ. yo n'eva vatthuṃ na āpattiṃ āroceti, ayaṃ vatthuñ c'eva chādeti āpattiñ ca. paṭicchādetī ti paṭicchādi. jantāgharam eva paṭicchādi jantāgharapaṭicchādi. itarāsu pi es' eva nayo. dvāraṃ pidahitvā anto jantāghare ṭhitena parikammaṃāvaṭṭati. udake otiṇṇenāpi etad eva vaṭṭati. ubhayattha khādituṃ bhuñjituṃ vā na vaṭṭati. vatthapaṭicchādi sabbakappiyatāya paṭicchannena sabbaṃ kātuṃ vaṭṭati. vahantī ti yanti niyyanti. nindaṃ vā paṭikkosaṃ vā na labhanti. candamaṇḍalaṃ abbhā-mahikā-dhūma-raja-rāhuvimuttaṃ vivaṭaṃ yeva virocati, na tesu aññatarena paṭicchannaṃ. tathā sūriyamaṇḍalaṃ. dhammavinayo pi vivaritvā vibhajitvā desiyamāno va virocati, no paṭicchanno. aññena bhesajjena karaṇīyena aññaṃ viññāpento gilāno āpajjati, na bhesajjena karaṇīyena. bhesajjaṃ viññāpento agilāno āpajjati. avasesaṃ āpattiṃ gilāno c'eva āpajjati agilāno ca. anto āpajjati no bahī ti anupakhajjaseyyaṃ kappento anto āpajjati, no bahi. bahi āpajjati no anto ti saṅghikaṃ mañcādiṃ ajjhokāse santharitvā pakkamanto bahi āpajjati, no anto. avasesaṃ pana anto c' eva āpajjati bahi ca. antosīmāyan ti āgantuko āgantukavattaṃ adassetvā sachattupāhano vihāraṃ pavisanto upacārasīmaṃ okkantamutto va āpajjati. bahisīmāyā' ti gamiko dārubhaṇḍap ṭisāmanādi gamikavattaṃ apūretvā pakkamanto upacārasīmaṃ atikkantamatto 'va āpajjati.


[page 1327]
P_VI.3]                Parivāra-vaṇṇanā           1327
[... content straddling page break has been moved to the page above ...] avasesaṃ antosīmāya c' eva āpajjati bahisīmāya ca. sati vuḍḍhatare anajjhiṭṭho dhammaṃ bhāsanto saṅghamajjhe āpajjati nāma.
gaṇamajjhe pi puggalasantike pi es' eva nayo. kāyena vuṭṭhātī ti tiṇavatthāraka-samathena vuṭṭhāti. kāyaṃ acāletvā vācāya desentassa vācāya vuṭṭhāti. vacīsampayuttaṃ kāyakriyaṃ katvā desentassa kāyena vācāya vuṭṭhāti nāma. saṅghamajjhe desanāgāminī pi vuṭṭhānagāminī pi vuṭṭhāti gaṇapuggalamajjhe pana desanāgāminī yeva vuṭṭhāti. āgāḷhāya ceteyyā 'ti āgāḷhāya daḷhabhāvāya ceteyya. tajjanīyakammādikatassa vattaṃ na pūrayato icchamāno saṃgho ukkhepaniyakammaṃ kareyyā 'ti attho. alajjī ca hoti bālo ca apakatatto cā ti ettha bālo ayaṃ dhammādhammaṃ na jānāti. apakatatto vā āpattānāpattiṃ na jānātī ti ettāvatā kammaṃ na kātabbaṃ. bālabhāvamūlakaṃ pana apakatattabhāvamūlakañ ca āpattiṃ āpannassa kammaṃ kātabban ti attho. adhisīle sīlavipanno nāma dve āpattikkhandhe āpanno. ācāravipanno nāma pañca āpattikkhandhe āpanno. diṭṭhivipanno nāma antaggāhikāya diṭṭhiyā samannāgato. tesaṃ āpattiṃ apassantānaṃ appaṭikarontānaṃ diṭṭhiñ ca anissajjantānaṃ yeva kammaṃ kātabbaṃ. kāyiko davo nāma pāsakādīhi jūtakīḷanādibhedo anācāro. vācasiko davo nāma mukhāḷambara-karaṇādibhedo anācāro. kāyikavācasiko nāma naccana-gāyanādibhedo dvīhi pi dvārehi anācāro. kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo. vācasiko anācāro nāma vacīdvāre paññattasikkhāpadavītikkamo. kāyikavācasiko nāma dvāradvaye pi paññattasikkhāpadavītikkamo. kāyikena upaghātikenā ti kāyadvāre paññattassa sikkhāpadassa asikkhanena. yo hi taṃ na sikkhati, so na upaghāteti, tasmā tassa taṃ asikkhanaṃ kāyikaṃ upaghātikan ti vuccati. sesa padadvaye pi es' eva nayo. kāyikena micchājīvenā ti jaṅghapesanikādinā vā gaṇḍaphālanādinā vā vejjakammena. vācasikenā ti sāsanauggahaṇāarocanādinā. tatiyapadaṃ ubhayasampayogavasena vuttaṃ.


[page 1328]
1328                     Samantapāsādikā               [P_VI.3
[... content straddling page break has been moved to the page above ...] alaṃ bhikkhu mā bhaṇḍanan ti alaṃ bhikkhu mā bhaṇḍanaṃ kari, mā kalahaṃ mā vivādaṃ karīti attho. na voharitabban ti na kiñci vattabbaṃ. vadato pi hi tādisassa vacanaṃ na sotabbaṃ maññanti. na kismiñci paccekaṭṭhāne ti kismiñci bījanaggāhādike ekasmiṃ pi jeṭṭhakaṭṭhāne na ṭhapetabbo ti attho. okāsakammaṃ karontassā ti karotu āyasmā okāsaṃ ahaṃ taṃ vatthukāmo ti evaṃ okāsaṃ karontassa nālaṃ okāsakammaṃ kātun ti kiṃ tvaṃ karissasīti okāso na kātabbo. savacanīyaṃ n' ādātabban ti vacanaṃ na ādātabbaṃ vacanam pi na sotabbaṃ.
yattha gahetvā gantukāmo hoti na tattha gantabban ti attho. tih' aṅgehi samannāgatassa bhikkhuno vinayo ti yaṃ so jānāti so tassa vinayo nāma hoti, so na pucchitabbo ti attho.
anuyogo na dātabbo ti idaṃ kappatīti pucchantassa pucchāya okāso na dātabbo, aññaṃ pucchā 'ti vattabbo. iti so n' eva pucchitabbo, nāssa pucchā sotabbā 'ti attho. vinayo na sākacchātabbo ti vinayapañho na sākacchitabbo, kappiyākappiyakathā na saṃsandetabbā. idaṃ appahāyā 'ti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ avijahitvā. suddhaṃ brahmacārin ti khīṇāsavaṃ bhikkhuṃ. pātabyataṃ āpajjatī ti pātabyabhāvaṃ paṭisevanaṃ āpajjati. idam appahāyā ti vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ musā mayā bhaṇitaṃ khamatha me ti khamāpetvā n' atthi kāmetudoso laddhiṃ vijahitvā gativisodhanaṃ kareyya.
akusalamūlānī ti akusalāni c' eva mūlāni ca, akusalānaṃ vā mūlāni akusalamūlāni. kusalamūlesu pi es' eva nayo.
duṭṭhu caritāni virūpāni vā caritāni duccaritāni. suṭṭhu caritāni sundarāni vā caritāni sucaritāni. kāyena karaṇabhūtena kataṃ duccaritaṃ kāyaduccaritaṃ. esa nayo sabbattha. sesaṃ tattha tattha vuttanayattā uttānam evā ti.
                     tikavaṇṇanā niṭṭhitā
     [P_VI.4:] Catukkesu sakavācāya āpajjati paravācāya vuṭṭhātī ti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ āpajjitvā tiṇavatthārakasamathaṭṭhānaṃ gato parassa kammavācāyā vuṭṭhāti.


[page 1329]
P_VI.4]                Parivāra-vaṇṇanā                1329
[... content straddling page break has been moved to the page above ...] paravācāya āpajjati sakavācāya vuṭṭhātī ti pāpikāya diṭṭhiyā appaṭinissagge parassa kammavācāya āpajjati.
puggalassa santike desento sakavācāya vuṭṭhāti. sakavācāya āpajjati sakavācāya vuṭṭhātī ti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ sakavācāya āpajjati desetvā vuṭṭhāhanto pi sakavācāya vuṭṭhāti. paravācāya āpajjati paravācāya vuṭṭhātī ti yāvatatiyakaṃ saṅghādisesaṃ parassa kammavācāya āpajjati vuṭṭhahanto pi parassa parivāsakammavācādīhi vuṭṭhāti. tato paresu kāyadvārikaṃ kāyena āpajjati, desento vācāya vuṭṭhāti. vacīdvārikaṃ vācāya āpajjati. tiṇavatthārake kāyena vutṭhāti. kāyadvārikaṃ kāyena āpajjati. tam eva tiṇavatthārake kāyena vuṭṭhāti. vacīdvārikaṃ vācāya āpajjati.
tam eva desento vācāya vuṭṭhāti. saṅghikamañcassa attano paccattharaṇena anatthato kāyasamphusane lomagananaya āpajjitabbāpattiṃ sahagāraseyyāpattiñ ca pasutto āpajjaṭi.
pabujjhitvā pana āpannabhāvaṃ ñatvā desento paribuddho vuṭṭhāti. jagganto āpajjitvā pana tiṇavatthārakasamathaṭṭhāne sayanto paṭibuddho āpajjati pasutto vuṭṭhāti nāma.
pacchimapadadvayam pi vuttānusāren' eva veditabbaṃ.
acittakāpattiṃ acittako āpajjati nāma. pacchā desento sacittako vuṭṭhāti. sacittakāpattiṃ sacittako āpajjati nāma.
tiṇavatthārakaṭṭhāne sayanto acittako vuṭṭhāti. sesapadadvayam pi vuttānusāren' eva veditabbaṃ. yo sabhāgaṃ āpattiṃ deseti, ayaṃ desanāpaccayā dukkaṭaṃ āpajjanto pācittiyādīsu aññataraṃ deseti, tañ ca desento dukkaṭaṃ āpajjati. taṃ pana dukkaṭaṃ āpajjanto pācittiyādito vuṭṭhāti, pācittiyādito ca vuṭṭhahanto taṃ āpajjati. iti ekassa puggalassa ekam eva payogaṃ sandhāya āpattiṃ āpajjanto desetī ti idaṃ catukkaṃ vuttan ti veditabbaṃ.
kammacatukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ kammena āpajjati. desento akammena vuṭṭhāti. vissaṭṭhiādikaṃ akammena āpajjati parivāsādinā kammena vuṭṭhāti. samanubhāsakammen, eva āpajjati kammena vuṭṭhāti. sesaṃ akammena āpajjati akammena vuṭṭhāti. parikkhāracatukke paṭhamo sakaparikkhāro,


[page 1330]
1330                     Samantapāsādikā                [P_VI.4
[... content straddling page break has been moved to the page above ...] dutiyo saṅghiko va, tatiyo cetiyasantako, catuttho gihiparikkhāro. sace pana so pattacivaranavakammabhesajjānaṃ atthāya āhaṭo hoti. apāpuraṇaṃ dātuṃ anto ṭhapāpetuñ ca vaṭṭati. sammukhacatukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ saṅghassa sammukhā āpajjati. vuṭṭhānakāle pana saṅghena kiccaṃ n' atthī ti parammukhā vuṭṭhāti. vissaṭṭhiādikaṃ parammukhā āpajjati saṅghassa sammukhā vuṭṭhāti. samānubhāsanaṃ saṅghassa sammukhā eva āpajjati sammukhā vuṭṭhāti. sesaṃ sampajānamusāvādādibhedaṃ parammukhā 'va āpajjati parammukhā 'va vuṭṭhāti. ajānantacatukkaṃ acittakacatukkasadisaṃ. liṅgapātubhāvenā 'ti sayitass' eva bhikkhussa vā bhikkhuniyā vā liṅgaparivatte jāte sahagāraseyyāpatti hoti, idam etaṃ paṭicca vuttaṃ. ubhinnam pi pana asādhāraṇāpatti liṅgapātubhāvena vuṭṭhāti. sahapaṭilābhacatukke yassa bhikkhuno liṅgaṃ parivattati, so sahaliṅgapaṭilābhena paṭhamaṃ uppannavasena seṭṭhabhāvena ca purimaṃ purisaliṅgaṃ jahati, pacchime itthiliṅge patiṭṭhāti. purisakutta-purisākārādivasena pavattā kāyavacīviññattiyo paṭippassambhanti bhikkhū 'ti vā puriso ti vā evaṃ pavattā paṇṇattiyo nirujjhanti. yāni bhikkhunīhi asādhāraṇāni chacattālīsa sikkhāpadāni, tehi anāpatti yeva hoti. dutiyacatukke pana yassā bhikkhuniyā liṅgaṃ parivattati, sā pacchā samuppattiyā vā hīnabhāvena vā pacchimasaṅkhyaṃ gataṃ itthiliṅgaṃ jahati, vuttappahārena puriman ti saṅkhyaṃ gate purisaliṅge patiṭṭhāti. vuttaviparitā viññattiyo paṭippassambhanti bhikkhunī ti vā itthī ti vā evaṃ pavattā paṇṇattiyo pi nirujjhanti. yāni bhikkhūhi asādhāraṇāni sotaṃ tiṃsañ ca sikkhāpadāni, tehi anāpatti yeva hoti. cattāro samukkaṃsā 'ti cattāro mahāpadesā.
te hi bhagavatā anuppanne vatthumhi sayaṃ ukkaṃsitvā ukkhipitvā ṭhapitattā samukkaṃsā 'ti vuccanti. paribhogā ti ajjhoharaṇīya paribhogā. udakaṃ pana akālikattā appaṭiggahitakaṃ vaṭṭati. yāvakālikādīni appaṭiggahitakāni ajjhoharituṃ na vaṭṭati. cattāri mahāvikaṭāni kālodissattā yathā vutte kāle vaṭṭanti. upāsako sīlavā ti pañca vā dasa vā sīlāni gopayamāno.


[page 1331]
P_VI.4]                Parivāra-vaṇṇanā                1331
[... content straddling page break has been moved to the page above ...] āgantukādicatukke sachattupāhano sasīsaṃ pāruto vihāraṃ pavisanto tattha vicaranto ca āgantuko va āpajjati, no āvāsiko. āvāsikavattaṃ akaronto pana āvāsiko āpajjati, no āgantuko. sesaṃ kāyavacīdvārikaṃ āpattiṃ ubho pi āpajjanti. asādhāraṇaṃ āpattiṃ n' eva āgantuko āpajjati no āvāsiko. gamiyacatukke pi gamiyavattaṃ apūretvā gacchanto gamiko āpajjati, no āvāsiko. āvāsikavattaṃ akaronto pana āvāsiko āpajjati, no gamiko. sesaṃ ubho pi āpajjanti. asādhāraṇaṃ ubho pi n' āpajjantivatthunānattatādicatukke catunnaṃ pārājikānaṃ aññamaññaṃ vatthunānattatā va hoti, na āpattinānattatā. sabbāpi hi sā pārājikāpatti yeva. saṅghādisesādīsu pi es' eva nayo.
bhikkhussa ca bhikkhuniyā ca aññamaññaṃ kāyasaṃsagge bhikkhussa saṅghādiseso, bhikkhuniyā pārājikan ti evaṃ āpattinānattatā va hoti, na vatthunānattatā. ubhinnam pi hi kāyasaṃsaggo 'va vatthu. tathā lasuṇakhādane bhikkhuniyā pācittiyam, bhikkhussa dukkaṭan ti evam ādinā p' ettha nayena yojanā veditabbā. catunnaṃ pārājikānaṃ terasahi saṅghādisesehi saddhiṃ vatthunānattatā c' eva āpattinānattatā ca. evaṃ saṃghādisesādīnaṃ aniyatādīhi. ādito paṭṭhāya cattāri pārājikāni ekato āpajjantānaṃ bhikkhubhikkhunīnaṃ n' eva vatthunānattatā no āpattinānattatā.
visuṃ āpajjantesu pi sesāsādhāraṇāpattiyo āpajjantesu pi es' eva nayo. vatthusabhāgādicatukke bhikkhussa ca bhikkhuniyā ca kāyasaṃsagge vatthusabhāgatā, no āpattisabhāgatā. catūsu pārājikesu āpattisabhāgatā, no vatthusabhāgatā. esa nayo saṅghādisesādīsu. bhikkhussa ca bhikkhuniyā ca catūsu pārājikesu vatthusabhāgatā c' eva āpattisabhāgatā ca. esa nayo sabbāsu sādhāraṇāpattīsu. asādhāraṇāpattiyaṃ n' eva vatthusabhāgatā n' āpattisabhāgatā.
yo hi purimacatukke paṭhamapañho so idha dutiyo. yo ca tattha dutiyo so idha paṭhamo. tatiyacatutthesu nānākaraṇaṃ n' atthi. upajjhāyacatukke saddhivihārikassa upajjhāyena kattabbavattassa akaraṇe āpattiṃ upajjhāyo āpajjati, no saddhivihāriko. upajjhāyassa kattabbavattaṃ akaronto saddhivihāriko āpajjati, no upajjhāyo. sesaṃ ubho pi āpajjanti.

[page 1332]
1332                Samantapāsādikā                    [P_VI.4
[... content straddling page break has been moved to the page above ...] asādhāraṇaṃ ubho pi n' āpajjanti. ācariyacatukke pi es' eva nayo. ādiyantacatukke pādaṃ vā atirekapādaṃ vā sahatthā ādiyanto garukaṃ āpajjati. ūnakapādaṃ gaṇhāhī ti āṇattiyā aññaṃ payojento lahukaṃ āpajjati. etena nayena sesapadattayaṃ veditabbaṃ. abhivādanārahacatukke bhikkhunīnaṃ tāva bhattagge navamabhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā, no paccuṭṭhānārahā. avisesena ca vippakatabhojanassa bhikkhussa yo koci vuḍḍhataro. saṭṭhivassassāpi pārivāsikassa samīpagato tadahupasampanno pi paccuṭṭhānāraho, no abhivādanāraho. appaṭikkhittesu ṭhānesu vuḍḍho navakassa abhivādanāraho c' eva paccuṭṭhānāraho ca. navako pana vuḍḍhassa n' eva abhivādanāraho na paccuṭṭhānāraho. āsanārahacatukkassa paṭhamapadaṃ purimacatukke dutiyapadena dutiyapadañ ca paṭhamapadena atthato sadisaṃ.
kālacatukke pavāretvā bhuñjanto kāle āpajjati, no vikāle.
vikālabhojanāpattiṃ vikāle āpajjati, no kāle. sesaṃ kāle c' eva āpajjati vikāle ca. asādhāraṇaṃ n' eva kāle no vikāle.
paṭiggahita-catukke purebhattaṃ paṭiggahitāmisaṃ kāle kappati, no vikāle. pānakaṃ vikāle kappati punadivasaṃhi no kāle, sattāhakālikaṃ yāvajīvikaṃ kāle c' eva kappati vikāle ca. attano attano kālātītaṃ yāvakālikādittayaṃ akappiyamaṃsaṃ uggahitakaṃ appaṭiggahitakañ ca n' eva kāle kappati no vikāle. paccantimacatukke samudde sīmaṃ bandhanto paccantimesu janapadesu āpajjati, no majjhimesu.
pañcavaggena gaṇena upasampādento guṇaṅguṇūpāhanaṃ dhuvanhānaṃ cammattharaṇāni ca majjhimesu janapadesu āpajjati, no paccantimesu. imāni cattāri idha na kappantī ti vadanto pi paccantimesu āpajjati. idha kappantī ti vadanto pana majjhimesu āpajjati. sesāpattiṃ ubhayattha āpajjati. asādhāraṇaṃ na katthaci āpajjati. dutiyacatukke pañcavaggena gaṇena upasampadādi catubbidham pi vatthu paccantimesu janapadesu kappati. idaṃ kappatī ti dīpetuṃ pi tatth' eva kappati, no majjhimesu, idaṃ na kappatī ti dīpetuṃ pana majjhimesu janapadesu kappati, no paccantimesu.


[page 1333]
P_VI.4]                Parivāra-vaṇṇanā                1333
[... content straddling page break has been moved to the page above ...] sesaṃ anujānāmi bhikkhave pañca loṇānī ti ādi anuññātakaṃ ubhayattha kappati. yaṃ pana akappiyan ti paṭikkhittaṃ taṃ ubhayatthāpi na kappati. antoādicatukke anupakhajjaseyyādiṃ anto āpajjati, no bahi. ajjhokāse saṅghikamañcādīni nikkhipitvā pakkhamanto bahi āpajjati, no anto. sesaṃ anto c' eva bahi ca. asādhāraṇaṃ n' eva anto na bahi. antosīmādicatukke āgantuko vattaṃ apūrento antosīmāya āpajjati. gamiyo bahisīmāya. musāvādādiṃ antosīmāya ca bahisīmāya ca āpajjati. asādhāraṇaṃ na katthaci. gāmacatukke antaragharapaṭisaṃyuttaṃ sekhiyapaññattiṃ gāme āpajjati, no araññe. bhikkhunī aruṇaṃ uṭṭhāpayamānā araññe āpajjati, no gāme. musāvādādiṃ gāme c' eva āpajjati araññe ca. asādhāraṇāṃ na katthaci.
cattāro pubbakiccā' ti sammajjanī padīpo ca udakaṃ āsanena cā 'ti idaṃ catubbidhaṃ pubbakaraṇan ti vuccatīti vuttaṃ.
chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādo ti ime pana cattāro pubbakiccā ti veditabbā. cattāro pattakallā 'ti uposatho yāvatikā ca bhikkhū kammappattāto āgatā honti sabhāgāpattiyo na vijjanti vajjanīyā ca puggalā tasmiṃ na honti pattakallan ti vuccatīti. cattāri anaññapācittiyāni ti etad eva paccayaṃ karitvā anaññaṃ pācittiyan ti evaṃ vuttāni anupakhajjaseyyākappanasikkhāpadaṃ, eh' āvuso gāmaṃ vā 'ti sikkhāpadaṃ, sañcicca kukkucca upadahanaṃ, upassutitiṭṭhanan ti imāni cattāri. catasso bhikkhusammutiyo ti ekarattaṃ pi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammutiyā, tato ce uttari vippavaseyya aññatra bhikkhusammutiyā, duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā ti evaṃ āgatā terasahi sammutīhi muttā sammutiyo. gilānacatukke aññabhesajjena karaṇīyena lolatāya aññaṃ viññāpento gilāno āpajjati. abhesajjakaraṇīyena bhesajjaṃ viññāpento agilāno āpajjati. musāvādādiṃ ubho pi. asādhāraṇaṃ ubho pi n' āpajjanti. sesaṃ sabbattha uttānam evā 'ti.
                     catukkavaṇṇanā niṭṭhitā


[page 1334]
1334                     Samantapāsādikā                [P_VI.5
     [P_VI.5:] Pañcakesu pañca puggalā niyatā 'ti ānantariyānam ev' etaṃ gahaṇaṃ. pañcacchedanakā āpatti nāma pamāṇātikkante mañcapīṭha-nisīdana-kaṇḍupaṭicchādi vassikasāṭikāsu sugatacīvare ca veditabbā. pañcah' ākārehī ti alajjitā aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā 'ti imehi pañcahi. pañca āpattiyo musāvādapaccayā ti pārājika-thullaccaya-dukkaṭa-saṅghādisesa-pācittiyā. anāmantacāro ti santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjeyyā ti imassa āpucchitvā cārassa abhāvo. anadhiṭṭhānan ti gaṇabhojane aññatra samayā ti vuttaṃ samayaṃ adhiṭṭhahitvā bhojanaṃ adhiṭṭhānaṃ nāma. tathā akaraṇaṃ anadhiṭṭhānaṃ. avikappanā nāma yā paramparabhojanehi vikappanā vuttā, tassā akaraṇaṃ. imāni hi pañca-piṇḍapātikassa dhutaṅgen' eva paṭikkhittāni. ussaṅkitaparisaṅkito ti ye passanti ye suṇanti, tehi ussaṅkito c' eva parisaṅkito ca. api ca akuppadhammo khīṇāsavo pi samāno, tasmā agocarā pariharitabbā.
na hi etesu sandissamāno ayasato vā garahato vā muccati.
sosānikan ti susāne patitakaṃ. pāpaṇikan ti āpaṇadvāre patitakaṃ. thūpacīvaran ti vammikaṃ parikkhipitvā balikammakataṃ. ābhisekikan ti nhānaṭṭhāne vā rañño abhisekaṭṭhāne vā chaḍḍitacīvaraṃ. gatapaṭiyāgatan ti susānaṃ netvā puna ānītakaṃ. pañca mahācorā uttarimanussadhamme vuttā. pañcāpattiyo kāyato samuṭṭhantī ti paṭhamena āpattisamuṭṭhānena pañca āpattiyo āpajjati. bhikkhu kappiyasaññī saññācikāya kuṭiṃ karotī ti evaṃ antarapeyyāle vuttāpattiyo pañca āpattiyo. kāyato ca vācato cā ti tatiyena āpatti samuṭṭhānena pañcāapattiyo āpajjati. bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karotī ti evaṃ tatth' eva vuttā āpattiyo. desanāgāminiyo ti ṭhapetvā pārājikañ ca saṃghādisesañ ca avasesā. pañcakammānī ti tajjanīyaniyasa-pabbājanīya-paṭisāraṇīyāni cattāri ukkhepanīyañ ca tividham pi ekan ti pañca. yāvatatiyake pañcā 'ti ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭinissajjanti yā pārājikaṃ thullaccayaṃ dukkaṭan ti tisso bhedakānuvattakādi samanubhāsanāsu saṅghādise.


[page 1335]
[P_VI.5Parivāra-vaṇṇanā1335
[... content straddling page break has been moved to the page above ...] pāpikāya diṭṭhiyā appaṭinissagge pācittiyaṃ. adinnan ti aññena adinnaṃ. aviditan ti paṭiggaṇhāmīti cetanāya abhāvena aviditaṃ. akappiyan ti pañcahi samaṇakappehi akappiyakataṃ. yaṃ vā pan' aññam pi akappiyamaṃsaṃ akappiyabhojanaṃ. akatātirittan ti pavāretvā atirittaṃ akataṃ. samajjadānan ti naṭasamajjādi dānaṃ. usabhadānan ti gogaṇassa antare usabhavissajjanaṃ. cittakkammadānan ti āvāsaṃ kāretvā tattha cittakammaṃ kāretuṃ vaṭṭati. idaṃ pana paṭibhānacittakammadānaṃ sandhāya vuttaṃ. imāni hi pañca kiñcāpi lokassa puññasammatāni, atha kho apuññāni akusalāni yeva. uppannaṃ paṭibhānan ti ettha paṭibhānan ti kathetukamyatā vuccati. ime pañca duppaṭivinodayā ti na suppaṭivinodayā. upāyena pana kāraṇena anurūpāhi paccavekkhana-anusāsanādīhi sakkā paṭivinodetun ti attho. sakacittaṃ pasīdatī ti ettha imāni vatthūni. Kaṭāndhakāravāsī Phussarevatthero kira cetiyaṇgaṇaṃ sammajjitvā ekaṃsaṃ uttarāsaṅgaṃ katvā sinduvārakusuma-santhatam iva samavippakiṇṇavālikaṃ cetiyaṅgaṇaṃ olokento buddhārammaṇaṃ pītipāmojjaṃ uppādetvā aṭṭhāsi. tasmiṃ khaṇe māro pabbatapāde nibbattakāḷamakkaṭo viya hutvā cetiyaṅgaṇe gomayaṃ vippakiranto gato. thero an asakkhi arahattaṃ pāpuṇituṃ, sammajjitvā agamāsi. dutiyadivase pi jaraggavo hutvā tādisam eva vippakāraṃ akāsi. tatiyadivase vaṅkapādaṃ manussattabhāvaṃ nimminitvā pādena parikasanto agamāsi.
thero evarūpo vībhacchapuriso samantā yojanappamāṇesu gocaragāmesu n' atthi, siyā nu kho māro ti cintetvā māro 'si tvan ti āha. āma bhante māro 'mhi, na dāni te vañcetuṃ asakkhin ti. diṭṭhapubbo tayā tathāgato ti. āma diṭṭhapubbo ti. māro nāma mahānubhāvo hoti, iṅgha tāva buddhassa bhagavato attabhāvasadisaṃ attabhāvaṃ nimmināhī ti. na sakkā bhante tādisaṃ rūpaṃ nimminituṃ, api ca kho pana taṃ sarikkhakaṃ patirūpakaṃ nimminissāmī ti sakaattabhāvaṃ vijahitvā buddharūpasadisena attabhāvena aṭṭhāsi.


[page 1336]
1336                Samantapāsādikā                    [P_VI.5
[... content straddling page break has been moved to the page above ...] thero māraṃ oloketvā ayaṃ tāva sarāgadosamoho evaṃ sobhati, kathaṃ nu kho bhagavā na sobhati sabbaso vītarāgadosamoho ti buddhārammaṇaṃ pītiṃ paṭilabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. māro vañcito 'mhi tayā bhante ti āha. thero pi kiṃ atthi jaramāra tādisaṃ vañcetun ti āha. Lokantaravihāre pi Datto nāma daharabhikkhu cetiyaṅgaṇaṃ sammajjitvā olokento odāta-kasiṇaṃ paṭilabhi, aṭṭha samāpattiyo nibbattesi. tato vipassanaṃ vaḍḍhetvā phalattayaṃ sacchākāsi. paracittaṃ pasīdatī ti ettha imāni vatthūni, Tisso nāma daharabhikkhu Jambukolacetiyaṅgaṇaṃ sammajjitvā saṅkāra-chaḍḍaniṃ hatthena gahetvā va aṭṭhāsi. tasmiṃ khaṇe Tissadattatthero nāma nāvāto orūyha cetiyaṅgaṇaṃ olokento bhāvitacittena sammaṭṭhaṭṭhānan ti ñatvā pañhā sahassaṃ pucchi. itaro sabbaṃ vissajjesi. aññatarasmiṃ pi vihāre thero cetiyaṅgaṇaṃ sammajjitvā vattaṃ paricchindi. Yonaka-visayato cetiyavandanakā cattāro therā āgantvā cetiyaṅgaṇaṃ disvā anto appavisitvā dvāre yeva ṭhatvā eko thero aṭṭha kappe anussari. eko soḷasa. eko vīsati. eko tiṃsa kappe anussari.
devatā attamanā hontī ti ettha idaṃ vatthu. ekasmiṃ kira vihāre eko bhikkhu cetiyaṅgaṇañ ca bodhiyaṅgaṇañ ca sammajjitvā nhāyituṃ gato. devatā imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammaṭṭhapubbo bhikkhu n'atthī ti pasannacittā pupphahatthā aṭṭhaṃsu.
thero āgantvā kataragāmavāsikā 'ttha 'ti āha. bhante idh' eva vasāma, imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammaṭṭhapubbo bhikkhu n' atthī ti tumhākañ ca bhante vatte pasīditvā pupphahatthā ṭhitā 'mhā 'ti devatā āhaṃsu. pāsādikasaṃvattanikan ti ettha idaṃ vatthu.
ekaṃ kira amaccaputtaṃ Abhayattherañ ca ārabbha ayaṃ kathā udapādi kiṃ nu kho amaccaputto pāsādiko Abhayathero ti ubho pi ne ekasmiṃ ṭhāne olokessāmā 'ti ñātakā amaccaputtaṃ alaṅkaritvā Mahācetiyaṃ vandāpessāmā ti agamaṃsu. theramātā 'pi pāsādikaṃ cīvaraṃ kāretvā puttassa pahiṇi, putto me kese chindāpetvā imaṃ cīvaraṃ pārupitvā bhikkhusaṃghaparivuto Mahācetiyaṃ vandatū 'ti amaccaputto ñātiparivuto pācīnadvārena cetiyaṅgaṇam ārūḷho.


[page 1337]
P_VI.5]           Parivāra-vaṇṇanā                1337
[... content straddling page break has been moved to the page above ...] Abhayatthero bhikkhusaṅghaparivuto dakkhiṇadvārena cetiyaṅgaṇaṃ ārūhitvā cetiyaṅgaṇe tena saddhiṃ samāgantvā āha, kiṃ tvaṃ āvuso mahallakattherassa samaṭṭhaṭṭhāne kacavaraṃ chaḍḍetvā mayā saddhiṃ yugaggāhaṃ gaṇhāsī ti. atītattabhāve kira Abhayatthero Mallakatthero nāma hutvā gocaragāme cetiyaṅgaṇaṃ sammajji. amaccaputto mahāupāsako hutvā sammaṭṭhaṭṭhāne kacavaraṃ gahetvā chaḍḍesi. satthusāsanaṃ kataṃ hotī ti idaṃ sammajjanavattaṃ nāma buddhehi vaṇṇitaṃ, tasmā taṃ karontena satthusāsanaṃ kataṃ hoti. tatr' idaṃ vatthu, āyasmā kira Sāriputto Himavantaṃ gantvā ekasmiṃ pabbhāre asammajjitvā'va nirodhaṃ samāpajjitvā nisīdi. bhagavā āvajjanto therassa asammajjitvā nisinnabhāvaṃ ñatvā ākāsena gantvā therassa purato asammaṭṭhaṭṭhāne pādāni dassetvā paccāgañchi. thero samāpattito vuṭṭhito bhagavato pādāni disvā balava-hirottappaṃ paccupaṭṭhāpetvā jaṇṇukehi patiṭṭhāya asammajjitvā nisinnabhāvaṃ vata me satthā aññāsi, saṃghamajjhe dāni codanaṃ kāressāmī ti dasabalassa santikaṃ gantvā vanditvā nisīdi. bhagavā kuhiṃ gato 'si Sāriputtā 'ti vatvā na patirūpaṃ dāni te mayhaṃ anantare ṭhāne ṭhatvā vicarantassa asammajjitvā nisīditun ti āha.
tato paṭṭhāya thero gaṇṭhikapaṭimuñcanaṭṭhāne pi tiṭṭhanto pādena kacavaraṃ viyūhitvā va tiṭṭhati. attano bhāsapariyantaṃ na uggaṇhātī ti imasmiṃ vatthusmiṃ ettakaṃ suttaṃ upalabbahati, ettako vinicchayo, ettakaṃ suttañ ca vinicchayañ ca vakkhāmī ti evaṃ attano bhāsapariyantaṃ na uggaṇhāti. ayaṃ codakassa purimakathā, ayaṃ pacchimakathā, ayaṃ cuditakassa purimakathā, ayaṃ pacchimakathā, ettakaṃ gayhupagaṃ, ettakaṃ na gayhupagan ti evaṃ anuggaṇhanto pana parassa bhāsapariyantaṃ na uggaṇhāti nāma. āpattiṃ na jānātī ti pārājikaṃ vā saṅghādisesaṃ vā ti sattannaṃ. āpattikkhandhānaṃ nānākaraṇaṃ na jānāti. mūlan ti dve āpattiyā mūlāni kāyo ca vācā ca, tāni na jānāti. samudayan ti cha āpattisamuṭṭhānāni āpattisamudayo nāma,


[page 1338]
1338                     Samantapāsādikā                [P_VI.5
[... content straddling page break has been moved to the page above ...] tāni na jānāti. pārājikādīnaṃ vatthuṃ na jānātī ti pi vuttaṃ hoti. nirodhan ti ayaṃ āpattidesanāya nirujjhati vūpasammati, ayaṃ vuṭṭhānenā 'ti evaṃ āpattinirodhaṃ na jānāti. satta samathe ajānanto pana āpattinirodhagāmini-paṭipadaṃ na jānāti. adhikaraṇapañcake adhikaraṇaṃ nāma cattāri adhikaraṇāni. adhikaraṇassa mūlaṃ nāma tettiṃsa mūlāni vivādādhikaraṇassa dvādasa mūlāni, anuvādādhikaraṇassa cuddasa, āpattādhikaraṇassa cha, kiccādhikaraṇassa ekaṃ. tāni parato āvibhavissanti.
adhikaraṇa-samudayo nāma adhikaraṇasamuṭṭhānaṃ. vivādādhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya uppajjati.
anuvādādhikaraṇaṃ catasso vipattiyo. āpattādhikaraṇaṃ sattāpattikkhandhe. kiccādhikaraṇaṃ cattāri, saṅghakiccānī ti imaṃ vibhāgaṃ na jānātī ti attho. adhikaraṇa-nirodhaṃ na jānātī ti dhammena vinayena satthusāsanena mūlāmūlaṃ gantvā vinicchayasamataṃ pāpetuṃ na sakkoti. idaṃ adhikaraṇaṃ dvīhi, idaṃ catūhi, idaṃ tīhi, idaṃ ekena samathena sammatī ti evaṃ satta samathe ajānanto pana adhikaraṇanirodhagāmini-paṭipadaṃ na jānāti nāma.
vatthuṃ na jānātī ti idaṃ pārājikassa vatthu, idaṃ saṅghādisesassā ti evaṃ sattannaṃ āpattikkhandhānaṃ vatthuṃ na jānāti. nidānan ti sattannaṃ nidānānaṃ idaṃ sikkhāpadaṃ ettha paññattaṃ, idaṃ etthā ti na jānāti.
paññattiṃ na jānātī ti tasmiṃ tasmiṃ sikkhāpade paṭhamapaññattiṃ na jānāti. anupaññattī ti punappunaṃ paññattiṃ na jānāti. anusandhivacanapathan ti kathānusandhivinicchayānusandhivasena vatthuṃ na jānāti. ñattiṃ na jānātī ti sabbena sabbaṃ ñattiṃ na jānāti. ñattiyā karaṇaṃ na jānātī ti ñattikiccaṃ nā jānāti. osāraṇādīsu navasu ṭhānesu ñattikammaṃ nāma hoti. ñattidutiyañatticatutthakammesu ñattiyā kammappatto hutvā tiṭṭhatīti na jānāti. na pubbakusalo hoti na aparakusalo ti pubbe kathetabbañ ca pacchā kathetabbañ ca na jānāti. ñatti nāma pubbe ṭhapetabbā, pacchā na ṭhapetabbā 'ti pi na jānāti. akālaññū ca hotī ti kālaṃ na jānāti. anajjhiṭṭho ayācito bhāsati, ñattikālam pi ñattikhettaṃ pi ñattiokāsam pi na jānāti.


[page 1339]
P_VI.5,6]                Parivāra-vaṇṇanā                1339
[... content straddling page break has been moved to the page above ...] mandattā momūhattā'ti kevalaṃ aññāṇena momūhabhāvena dhutaṅge ānisaṃsaṃ ajānitvā. pāpiccho ti tena araññavāsena paccayalābhaṃ patthayamāno. pavivekan ti kāyacittaupadhivivekaṃ. idamatthitan ti imāya kalyaṇāya paṭipattiyā attho etassā ti idamatthi. idamatthino bhāvo idamatthitā. taṃ idamatthitaṃ yeva nissāya, na aññaṃ kiñci lokāmisan ti attho. uposathaṃ na jānātī ti navavidhaṃ uposathaṃ na jānāti. uposathakamman ti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. pātimokkhan ti dve mātikā na jānāti. pātimokkhuddesan ti sabbam pi navavidhaṃ pātimokkhuddesaṃ na jānāti. pavāraṇan ti navavidhaṃ pavāraṇaṃ na jānātipavāraṇakammaṃ uposathakamma-sadisam eva. apāsādikapañcake apāsādikan ti kāyaducaritādi akusalakammaṃ vuccati. pāsādikan ti kāyasucaritādi kusalakammaṃ vuccati.
ativelan ti velaṃ atikkamma bahutaraṃ kālaṃ kulesu appaṃ vihāre ti attho. otāro ti kilesānaṃ anto otaraṇaṃ.
saṅkiliṭṭhan ti duṭṭhullāpatti-kāyasaṃsaggādibhedaṃ. visuddhipañcake pavāraṇāggahaṇena navavidhāpi pavāraṇā veditabbā. sesam sabbattha uttānam evā ti.
                    pañcaka-vaṇṇanā niṭṭhitā.
     [P_VI.6:] Chakkesu cha sāmiciyo ti so ca bhikkhu anabbhito te ca bhikkhū gārayhā ayaṃ tattha sāmici, yuñjant' āyasmanto sakaṃ mā vo sakaṃ vinassā ti ayaṃ tattha sāmici, ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo ti ayaṃ tattha sāmici, tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ ayaṃ tattha sāmici, aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ ayaṃ tattha sāmici, yassa bhavissati so harissatī ti ayaṃ tattha sāmici, iti imā bhikkhu-pātimokkhe yeva cha sāmiciyo. chacchedanakā ti pañcake vuttā pañca bhikkhunīnaṃ udakasāṭikāya saddhiṃ cha. chah' ākārehī ti alajjitā aññāṇatā kukkuccayakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā satisammosā 'ti. tattha ekaratta-chāratta-sattāhātikkamādīsu āpattiṃ satisammosena āpajjati.


[page 1340]
1340                     Samantapāsādikā                [P_VI.6,7
[... content straddling page break has been moved to the page above ...] sesaṃ vuttanayam eva. cha ānisaṃsā vinayadhare 'ti pañcake vuttā pañca tass' ādheyyo uposatho ti iminā saddhiṃ cha. cha paramānī ti dasāha-paramaṃ atirekacīvaraṃ dhāretabbaṃ, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ, chakkhattuparamaṃ tuṇhībhūtena uddissaṭṭhātabbaṃ, navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ chabbassaparamatā dhāretabbaṃ, tiyojanaparamaṃ sahatthā dhāretabbāni, dasāhaparamaṃ atirekapatto dhāretabbo, sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, catukkaṃsaparamaṃ, aḍḍhateyakaṃsaparamaṃ, dvaṅgulapabbaparamaṃ ādātabbaṃ, aṭṭhaṅgulaparamaṃ mañcapaṭipādakaṃ, aṅgulaparamaṃ dantakaṭṭhan ti iti imāni cuddasa paramāni. tattha paṭhamāni cha ekaṃ chakkaṃ.
tato ekaṃ apanetvā sesesu ekekaṃ pakkhipitvā ti ādinā nayena aññāni pi chakkāni kātabbāni. cha āpattiyo ti tīṇi chakkāni antarapeyyāle vuttāni. cha kammānī ti tajjanīyaniyasa-pabbājanīya-paṭisāraṇīyāni cattāri, āpattiyā adassane ca appaṭikacce ca vuttadvayam pi ekaṃ, pāpikāya diṭṭhiyā appaṭinissagge ekam ti cha. nahāne ti oren' aḍḍhamāsaṃ nhāne. vippakatacīvarāadi chakkadvayaṃ kathinakkhandhake niddiṭṭhaṃ. sesaṃ sabbattha uttānam evā ti.
                     chakka-vaṇṇanā niṭṭhitā
     [P_VI.7:] Sattakesu satta sāmiciyo ti pubbe vuttesu chasu sā ca bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaṃ tattha sāmicī ti imaṃ pakkhipitvā satta veditabbā. satta adhammikā paṭiññātakaraṇā ti bhikkhu-pārājikaṃ ajjhāpanno hoti pārājikena codiyamāno saṅghādisesaṃ ajjhāpanno 'mhī ti paṭijānāti, taṃ saṅgho saṅghādisesena kāreti, adhammikaṃ paṭiññātakaraṇan ti evaṃ Samathakkhandhake niddiṭṭhā. dhammikāpi tatth' eva niddiṭṭhā. sattannam anāpatti sattāhakaraṇīyena gantun ti Vassūpanāyikakkhandhake vuttaṃ.


[page 1341]
P_VI.7,8]                Parivāra-vaṇṇanā                1341
[... content straddling page break has been moved to the page above ...] sattānisaṃsā vinayadhare ti tass' ādheyyo uposatho pavāraṇā 'ti imehi saddhiṃ pañcake vuttā pañca satta honti.
satta paramānī ti chakke vuttāni yeva sattakavasena yojetabbāni. katacīvaran ti ādīni dve sattakāni Kathinakkhandhake niddiṭṭhāni. bhikkhussa na hoti āpatti daṭṭhabbā bhikkhussa hoti paṭikātabbā 'ti imāni tīṇi sattakāni dve adhammikāni, ekaṃ dhammikaṃ. tāni tīṇi pi Campeyyake niddiṭṭhāni.
asaddhammā ti asataṃ dhammā, asanto vā dhamṃā, asobhaṇā hīnā lāmakā 'ti attho. saddhammā 'ti sataṃ buddhādīnaṃ dhammā, santo vā dhammā, sundharo uttamā ti attho. sesaṃ sabbattha uttānam evā ti.
                    sattaka-vaṇṇanā niṭṭhitā
     [P_VI.8:] Aṭṭhakesu aṭṭhānisaṃse ti na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, na mayaṃ iminā bhikkhunā saddhiṃ pavāressāma, saṅghakammaṃ karissāma, āsane nisīdissāma, yāgupāne nisīdissāma, bhattagge nisīdissāma, ekacchanne vasissāma, yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalīkammaṃ sāmicikammaṃ karissāma, vinā iminā bhikkhunā karissāmā ti evaṃ Kosambakakkhandhake vutte ānisaṃse. dutiya aṭṭhake pi es' eva nayo. tam pi hi evam eva Kosambakakkhandhake vuttaṃ aṭṭha yāvatatiyakā ti bhikkhūnaṃ terasake cattāro bhikkhunīnaṃ sattarasake bhikkhūhi asādhāraṇā cattāro ti aṭṭha. aṭṭhah' ākārehi kulāni dūsetī ti kulāni dūseti puppehena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā vejjikāya vā jaṅghapesanikena vā ti imehi aṭṭhahi.
hāatikā Cīvarakkhandhake, aparā aṭṭha Kathinakkhandhake vuttā. aṭṭhahi asaddhammehī ti lābhena alābhena yasena ayasena sakkārena asakkārena pāpicchātāya pāpamittatāya. aṭṭha lokadhammā nāma lābhe sārāgo alābhe paṭivirodho, evaṃ yase ayase pasaṃsāya nindāya. sukhe sārāgo dukkhe paṭivirodho ti. aṭṭhaṅgiko musāvādo ti vinidhāya saññan ti iminā saddhiṃ pāḷiyaṃ āgatehi sattahī ti aṭṭhahi aṅgehi aṭṭhaṅgiko.

[page 1342]
1342                     Samantapāsādikā               [P_VI.8,9
[... content straddling page break has been moved to the page above ...] aṭṭha uposathaṅgānī ti
     pāṇaṃ na hane na c' ādinnam ādiye,
     musā na bhāse na ca majjapo siyā.
     abrahmacariyā virameyya methunā,
     rattiṃ na bhuñjeyya vikālabhojanaṃ.
     mālaṃ na dhāraye na ca gandham ācare,
     mañce chamāyañ ca vasayetha santhate.
     etañ hi aṭṭhaṅgikam āh' uposathaṃ,
     buddhena dukkhantagunā pakāsitan ti.
evaṃ vuttāni. aṭṭha dūteyyaṅgānī ti idha bhikkhave bhikkhu sotā ca hoti sāvetā cā ti ādinā nayena saṅghabhedake vuttāni. titthiyavattāni Mahākhandhake niddiṭṭhāni. anatirittā ca atirittā ca pavāraṇasikkhāpade niddiṭṭhā. aṭṭhannaṃ paccuṭṭhātabban ti bhattagge vuḍḍhabhikkhunīnaṃ āsanam pi tāsaṃ yeva dātabbaṃ. Upāsikā 'ti Visākhā.
aṭṭhānisamsā vinayadhare ti pañcake vuttesu pañcasu tass' ādheyyo uposatho pavāraṇā saṃghakamman ti ime tayo pakkhipitvā aṭṭha veditabbā. aṭṭha paramānī ti pubbe vuttaparamān' eva aṭṭhakavasena yojetvā veditabbāni. aṭṭhasu dhammesu sammā vattitabban ti na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā ti ādinā nayena Samathakkhandhake niddiṭṭhesu aṭṭhasu.
sesaṃ sabbattha uttānam evā ti.
                    aṭṭhaka-vaṇṇanā niṭṭhitā
     [P_VI.9:] Navakesu nava āghātavatthūnī ti anatthaṃ me acarī ti ādīni nava. nava āghātapaṭivinayā ti anatthaṃ me acari, taṃ kut' ettha labbhā 'ti āghātaṃ paṭivinetī ti ādīni nava.
nava vinītavatthūnī ti navahi āghātavatthūhi ārati virati paṭivirati setughāto. navahi saṅgho bhijjatī ti navannaṃ vā Upāli atirekanavannaṃ vā saṅgharāji c' eva hoti saṅghabhedo cā ti. nava paramānī ti pubbe vuttaparamān' eva navakavasena yojetvā veditabbāni. nava taṇhāmūlakaṃ nāma taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo,


[page 1343]
P_VI.9,10]                Parivāra-vaṇṇanā                1343
chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkhā ārakkhādhikaraṇaṃ daṇḍādāna-satthādāna-kalahaviggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādā. navavidha mānā ti seyyassa seyyo 'haṃ asmī ti mānādayo. nava cīvarānī ti ticīvaran ti vā vassikasāṭikā ti vā ti ādinā nayena vuttāni. na vikappetabbānī ti adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. nava adhammikāni dānānī ti saṅghassa pariṇataṃ aññasaṃghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññassa cetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetī ti evaṃ vuttāni. nava paṭiggahaparibhogā ti etesaṃ yeva dānānaṃ paṭigghahā ca paribhogā ca. tīṇi dhammikāni dānānī ti saṅghassa ninnaṃ saṅghass' eva deti. cetiyassa ninnaṃ cetiyass' eva. puggalassa ninnaṃ puggalass' eva detī ti imāni tīṇi. paṭiggahaparibhogā pi tesaṃ yeva paṭiggahā ca paribhogā ca. nava adhammikā paññattiyo ti adhammavādī puggalo adhammavādī sambahu ā adhammavādī saṅgho ti evaṃ tīṇi tikāni Samathakkhandhake niddiṭṭhāni.
dhammikā paññattiyo pi dhammavādī puggalo ti ādinā nayena tatth' eva niddiṭṭhā. adhammakamme dve navakāni ovādavaggassa paṭhamasikkhāpada-niddese dukkaṭavasena vuttāni. dhammakamme dve navakāni tatth' eva pācittiyavasena vuttāni. sesaṃ sabbattha uttānam evā ti.
                     navaka-vaṇṇanā niṭṭhitā
     [P_VI.10:] Dasakesu dasa āghātavatthūnī ti navakesu vuttāni nava aṭṭhāne vā pana āghāto jāyatī ti iminā saddhiṃ dasa honti.
āghātapaṭivinayāpi tattha vuttā nava aṭṭhāne vā pana āghāto jāyati taṃ kut' ettha labbhā ti āghātaṃ paṭivineti ti iminā saddhiṃ dasa veditabbā. dasa vinītavatthūnī ti dasahi āghātavatthūhi viratisaṅkhātāni dasa. dasa vatthukā micchādiṭṭhī ti n' atthi dinnan ti ādivasena veditabbā. atthi dinnan ti ādivasena sammādiṭṭhi. sassato loko ti ādinā vasena pana antaggāhikā diṭṭhi veditabbā odasa micchattā ti micchādiṭṭhiādayo micchāvimuttipariyosānā.


[page 1344]
1344                Samantapāsādikā                    [P_VI.10,II
[... content straddling page break has been moved to the page above ...] viparitā sammattā. salākaggāhā Samathakkhandhake niddiṭṭhā. dasah' aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo ti sīlavā hotī ti ādinā nayena Samathakkhandhake vuttehi dasahi. dasa ādīnavā rājantepurappavesane rājasikkhāpade niddiṭṭhā. dasa dānavatthūnī ti annaṃ pānaṃ vatthaṃ yānaṃ mālā gandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ. dasa ratanānī ti muttā-maṇi-veḷuriyādīni. dasa paṃsukūlānī ti sosānikaṃ pāpaṇikaṃ undūrakhāyitaṃ upacikakhāyitaṃ aggidaḍḍhaṃ gokhāyitaṃ ajikākhāyitaṃ thūpacīvaraṃ ābhisekiyaṃ bhatapaṭiyābhatan ti etesu upasampannena ussukkaṃ kātabbaṃ. dasa cīvaradhāraṇā 'ti sabbanīlakāni cīvarāni dhārentī ti vuttavasena dasā ti Kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana navasu kappiyacīvaresu udakasāṭikaṃ vā saṅkaccikaṃ vā pakkhipitvā dasā ti vuttaṃ. avandanīyapuggalā Senāsanakkhandhake niddiṭṭhā. dasa akkosavatthūni omasavāde niddiṭṭhāni.
dasa ākārā pesuññasikkhāpade niddiṭṭhā. dasa senāsanānī ti mañco pīṭhaṃ bhisi bibbohanaṃ cimilikā uttarattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ tiṇasanthāro paṇṇasanthāro ti. dasa varāni yāciṃsū ti Visākhā aṭṭha, Suddhodanamahārājā ekaṃ, Jīvako ekaṃ. yāgu-ānisaṃsā ca akappiyamaṃsāni ca Bhesajjakkhandhake niddiṭṭhāni. sesaṃ sabbattha uttānam evā ti.
                     dasaka-vaṇṇanā niṭṭhitā
     [P_VI.11:] Ekādasakesu ekādasā 'ti paṇḍakādayo ekādasa. ekādasa pādukā ti dasa ratanamayā ekā kaṭṭhapādukā. tiṇapādukamuñjapāduka-pabbajapādukādayo pana kaṭṭhapādukasaṅgaham eva gacchanti. ekādasa pattā 'ti tambalohamayena vā dārumayena vā saddhiṃ dasa ratanamayā. ekādasa cīvarānī ti sabbanīlakādīni. ekādasa yāvatatiyakā ti ukkhittānuvattikā bhikkhunī-saṅghādisesā aṭṭha Ariṭṭho Caṇḍakāḷī ti. ekādasa antarāyikā nāma na 'si animittā ti ādayo.


[page 1345]
P_VI.11]                Parivāra-vaṇṇanā           1345
ekādasa cīvarāni adhiṭṭhātabbānī ti ticīvaraṃ vassikasāṭikā nisīdanaṃ paccattharaṇaṃ kaṇḍupaṭicchādi mukhapuñchanacoḷaṃ parikkhāracoḷaṃ udakasāṭikā saṅkaccikā ti. na vikappetabbānī ti etān' eva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni, gaṇṭhikā ca vidhā ca suttamayena saddhiṃ ekādasa honti. te sabbe Khuddakakkhandhake niddiṭṭhā.
pathaviyo pathavīsikkhāpade niddiṭṭhā. nissayapaṭippassadhiyo upajjhāyamhā pañca, ācariyamhā cha, evaṃ ekādasa.
avandiyapuggalān' aggena saddhiṃ ekādasa. te sabbe Senāsanakkhandhake niddiṭṭhā. ekādasa paramāni pubbe vuttesu cuddasasu ekādasakavasena yojetvā veditabbāni.
ekādasa varānī ti Mahāpajāpatiyā yācita-varena saddhiṃ pubbe vuttāni dasa. ekādasa sīmādosā ti atikhuddakaṃ sīmaṃ sammannantī ti ādinā nayena kammavagge āgamissanti. akkosaka-paribhāsake puggale ekādasādīnavā nāma yo so bhikkhave bhikkhu akkosaka-paribhāsako sabrahmacārīnaṃ ariyūpavādī, aṭṭhānam etaṃ anavakāso yaṃ yo ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigaccheyya. katamesaṃ ekādasannaṃ, anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyati, saddhammesu vā adhimāniko hoti, anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati, sikkhaṃ vā paccakkhāya hīnāy' āvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti, cittakkhepaṃ vā āpajjati, sammūḷho kālaṃ karoti, kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī ti.
ettha ca saddhammo ti buddhavacanaṃ adhippetaṃ. āsevitāyā ti ādito paṭṭhāya sevitāya. bhāvitāyā ti nipphāditāya, vaḍḍhitāya vā. bahulīkatāyā ti punappunaṃ katāya.
yānīkatāyā 'ti suyuttayānasadisāya katāya. vatthukatāyā ti yathā patiṭṭhā hoti evaṃ katāya. anuṭṭhitāyā ti anuanupavattitāya. niccā 'diṭṭhitāyā ti attho. paricitāyā ti samantato citāya sabbadisāsu citāya ācitāya bhāvitāya abhivaḍḍhitāyā ti attho. susamāraddhāyā ti suṭṭhu samāraddhāya vasībhāvaṃ upanītāyā 'ti attho. na pāpakaṃ supinan ti pāpakam eva na passati, bhadrakaṃ pana vuḍḍhikāraṇabhūtaṃ passati.


[page 1346]
1346               Samantapāsādikā           [P_VI.II-VII.I-2
[... content straddling page break has been moved to the page above ...] devatā rakkhantī ti ārakkhadevatā dhammikaṃ rakkhaṃ paccupaṭṭhāpenti. tuvaṭṭaṃ cittaṃ samādhiyatī ti khippaṃ cittaṃ samādhiyati. uttari appaṭivijjhanto ti mettājhānato uttari arahattaṃ asacchikaronto sekkho vā puthujjano vā hutvā kālaṃ karonto Brahmalokūpago hoti.
sesaṃ sabbattha uttānam evā ti.
ekādasaka-vaṇṇanā pariyosānā ekuttarika-vaṇṇanā niṭṭhitā
                               VII
     [P_VII.1:] Uposathakammassa ko ādī ti ādīnaṃ pucchānaṃ vissajjane sāmaggī ādīhi uposathaṃ karissāmā ti sīmaṃ sodhetvā chandapārisuddhiṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. kriyā majjhe ti pubbakiccaṃ katvā pātimokkha-osāraṇakriyā majjhe. niṭṭhānaṃ pariyosānan ti tattha sabbeh' eva samaggehi sammodamānehi avivadamānehi sikkhitabban ti idaṃ pātimokkha-niṭṭhānaṃ pariyosānaṃ. pavāraṇākammassa sāmaggī ādī ti pavāraṇaṃ karissāmā 'ti sīmaṃ sodhetvā chandapavāraṇaṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. kriyā majjhe 'ti pavāraṇa-ñatti ca pavāraṇakathā ca majjhe. saṅgha-navakassa passanto paṭikarissāmī ti vacanaṃ pariyosanaṃ. tajjanīyakammādīsu vatthu-nāma yena vatthunā kammāraho hoti, taṃ vatthu. puggalo ti yena taṃ vatthu kataṃ, so puggalo, kammavācā pariyosānan ti kataṃ saṃghena itthannāmassa bhikkhuno tajjanīyakammaṃ khamati saṅghassa, tasmā tuṇhī, evam etaṃ dhārayāmī ti evaṃ tassā tassā kammavācāya avasānavacanaṃ pariyosānaṃ. sesaṃ sabbattha uttānam evāti.
           uposathādi vissajjana-vaṇṇanā niṭṭhitā
     [P_VII.2:] Atthavasappakaraṇe dasa atthavase ti ādīsu yaṃ vattabbaṃ, taṃ paṭhamapārājika-vaṇṇanāyam eva vuttaṃ.
yaṃ saṅghasuṭṭhu taṃ saṅghaphāsū ti ādīsu uparimaṃ uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa padassa attho.
atthasataṃ dhammasatan ti ādimhi pana yad etaṃ dasasu padesu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya padasataṃ vuttaṃ.


[page 1347]
P_VII.2-VIII.1]           Parivāra-vaṇṇanā           1347
[... content straddling page break has been moved to the page above ...] tattha pacchimassa pacchimassa padassa vasena atthasataṃ, purimassa puriṃassa vasena dhammasataṃ veditabbaṃ. atha vā ye dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. ye pubbe paṭhamapārājika-vaṇṇanāyaṃ, tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo suṭṭhud evā ti āgataṭṭhāne viya suṭṭhu bhante ti vacanasampaṭicchanabhāvo, yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya hoti, tasmā saṅghassa suṭṭhu bhante ti mama vacanaṃ sampaṭicchanatthaṃ paññapessāmi asampaṭicchane ādīnavaṃ sampaṭicchane ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvā ti etam atthaṃ āvikaronto āha saṅghasuṭṭhutāyā 'ti evam ādinā nayena vaṇṇitā. tesaṃ idha dasakkhattuṃ āgatattā atthasataṃ, tadatthajotakānañ ca padānaṃ vasena dhammasataṃ veditabbaṃ. idāni atthajotakānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatan ti dve niruttisatāni. atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānī ti cattāri ñāṇasatāni ca veditabbāni.
     atthasataṃ dhammasataṃ dve ca niruttisatāni cattāri ñāṇasatāni atthavase pakaraṇe 'ti hi yaṃ vuttaṃ, idam etaṃ paṭicca vuttan ti.
     iti Samantapāsādikāya Vinaya-saṃvaṇṇanāyaṃ Mahāvagga-vaṇṇanā niṭṭhitā.
                              VIII
     [P_VIII.1:] Ekaṃsaṃ cīvaraṃ katvā ti ekasmiṃ aṃsakūṭe cīvaraṃ katvā. sādhukaṃ uttarāsaṅgaṃ katvā ti attho. paggaṇhitvāna añjalin ti dasanakha-samodhāna-samujjalaṃ añjaliṃ ukkhipitvā. āsisamānarūpo vā ti paccāsisamānarūpo viya.
kissa tvaṃ idhamāgato ti kena kāraṇena kim atthaṃ patthayamāno tvaṃ idha āgato. ko evam āha, sammāsambuddho.
kaṃ evam āha, āyasmantaṃ Upāliṃ. iti āyasmā Upāli bhagavantaṃ upasaṅkamitvā dvīsu vinayesū ti imaṃ gāthaṃ pucchi.


[page 1348]
1348                Samantapāsādikā                    [P_VIII.2
[... content straddling page break has been moved to the page above ...] ath' assa bhagavā bhaddako te ummaṅgo ti ādīni vatvā taṃ vissajjesi. esa nayo sabbattha. iti ime sabbapañhe buddhakāle Upālitthero pucchi. bhagavā byākāsi. saṅgītikāle pana Mahākassapatthero pucchi, Upālitthero byākāsi. tattha bhaddako te ummaṅgo ti bhaddakā te pañhā. pañhā hi avijjandhakārato ummujjitvā ṭhitattā ummaṅgo ti vuccati.
tagghā ti kāraṇatthe nipāto. yasmā maṃ pucchasi, tasmā te aham akkhissan ti attho. sampaṭicchanatthe vā. tagghā ti hi iminā vacanaṃ sampaṭicchitvā akkhissan ti āha. samādahitvā visibbenti sāmisena sasitthakan ti imāni tīṇi yeva sikkhāpadāni Bhaggesu paññattāni. [P_VIII.2:] yaṃ taṃ pucchimhā ti yaṃ tvaṃ apucchimha. akittayī ti abhāsi. no ti amhākaṃ.
taṃ taṃ byākatan ti yaṃ yaṃ puṭṭhaṃ, taṃ tad eva byākataṃ. anaññathā ti aññathā akatvā byākataṃ. ye duṭṭhullā sā sīlavipattī ti ettha kiñcāpi sīlavipatti nāma pañho n'atthi, atha kho duṭṭhullaṃ vissajjetukāmatāy' etaṃ vuttaṃ.
catūsu hi vipattīsu duṭṭhullaṃ ekāya vipattiyā saṅgahitaṃ.
aduṭṭhullaṃ tīhi vipattīhi saṅgahitaṃ. tasmā ye duṭṭhullā sā sīlavipattī ti vatvā tam eva vitthārato dassetuṃ pārājikaṃ saṅghādiseso sīlavipattī ti vuccatī ti āha. idāni tissannaṃ vipattīnaṃ vasena aduṭṭhullaṃ dassetuṃ thullaccayan ti ādim āha. tattha yo c' āyaṃ akkosati has' ādhippāyo ti idaṃ dubbhāsitassa vatthudassanatthaṃ vuttaṃ. abbācikkhantī ti tath' āhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī ti vadantā abbhācikkhanti. ayaṃ sā ājīvavipatti sammatā ti ayaṃ chahi sikkhāpadehi saṅghitā ājīvavipatti nāma catutthā vipatti sammatā ti. ettāvatā aduṭṭhullan ti idaṃ vissajjitaṃ hoti. idāni ye ca yāvatatiyakā ti pañhaṃ vissajjetuṃ ekādasā ti ādim āha. yasmā pana ye ca yāvatatiyakā ti ayaṃ pañho ekādasa yātatiyakā ti evaṃ saṅkhāvasena vissajjito. tasmā saṅkhānusandhivasen' eva kati chedanakānī ti ādike aññe antarā pañhe pucchi.
tesaṃ vissajjanatthaṃ cha chedakānī ti ādi vuttaṃ. tattha ekaṃ bhedanakaṃ ekaṃ uddālanakaṃ.


[page 1349]
P_VIII.2]                Parivāra-vaṇṇanā           1349
[... content straddling page break has been moved to the page above ...] sodasa jānan ti paññattā ti idam eva apubbaṃ. sesaṃ Mahāvagge vibhattam eva. yaṃ pan' etaṃ apubbaṃ, tattha ekaṃ bhedanakan ti sucigharaṃ. ekaṃ uddālanakan ti tūlonadḍha-mañcapīṭhaṃ. sodasā ti soḷasa. jānan ti paññattā ti jānan ti evaṃ vatvā paññattā, te evaṃ veditabbā, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja nisajjaṃ kappeyya, jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, jānaṃ bhikkhunī-paripācitaṃ piṇḍapātaṃ bhuñjeyya, jānaṃ assādanāpekkho bhuttasmiṃ pācittiyaṃ, jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, jānaṃ yathādhammaṃ nihitādhikaraṇaṃ, jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, jānaṃ theyyasatthena saddhiṃ, jānaṃ tathāvādinā bhikkhunā akatānudhammena, jānaṃ tathānāsitaṃ samāṇuddesaṃ, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, jānaṃ pārjjikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'eva attanā paṭicodessaṃ ,jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā, jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā ti. idāni sādhāraṇaṃ asādhāraṇan ti imaṃ purimapañhaṃ vissajjento vīsaṃ dvesatānī ti ādim āha. tattha bhikkhunīhi asādhāraṇesu cha saṅghādisesā ti vissaṭṭhi kāyasaṃsaggo duṭṭhullaṃ attakāma kuṭi vihāro ti.
dve aniyatehi aṭṭhā 'ti dvīhi aniyatehi saddhiṃ aṭṭha. ime nissaggiyāni dvādasā 'ti:-
          dhovanañ ca paṭiggaho koseyyasuddha dve bhāgā
          chabbassāni nisīdanaṃ dve lomā paṭhamo patto
          vassikā āraññakena cā ti ime dvādasa.
dvevīsati khuddakā 'ti.
          sakalo bhikkhunī vaggo paramparañ ca bhojanaṃ
          anatirittaṃ abhihaṭaṃ paṇītañ ca acelakaṃ
          vikāle gāmappaveso jānaṃ duṭṭhullacchādanaṃ
          mātugāmena saddhiñ ca yāva anikkhantarājake


[page 1350]
1350                     Samantapāsādikā                [P_VIII.2

santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ
          nisīdane ca yā sikkhā vassikāyā ca sāṭikā
          dvāvīsati imā sikkhā khuddakesu pakāsitā 'ti.
bhikkhūhi asādhāraṇesu pi saṅghamhā dasa nissare ti saṅghamhā nissāriyatī ti evaṃ Vibhaṅge vuttā. mātikāyaṃ pana nissaraṇīyaṃ saṅghādisesan ti evaṃ āgatāni dasa.
nissaggiyāni dvādasā ti Bhikkhuni-vibhaṅge vibhattāni nissaggiyān' eva. khuddakāpi tattha vibhattakhuddakā eva. tathā cattāro pāṭidesaniyā. iti satañ c'eva tiṃsañ ca sikkhā vibhaṅge bhikkhunīnaṃ bhikkhūhi asādhāraṇā.
sesaṃ imasmiṃ sādhāraṇāsādhāraṇa-vissajjane uttānam eva.
idāni vipattiyo ca yehi samathehi sammantī ti idaṃ pañhaṃ vissajjento aṭṭh' eva pārājikā 'ti ādim āha. tattha durāsadā 'ti iminā tesaṃ sappaṭibhayataṃ dasseti. kaṇhasappādayo viya hi ete durāsadā durūpagamanā. durāsajjanā āpajjiyamānā mūlacchedāya saṃvattanti. tālavatthusamūpamā 'ti sabbaṃ tālaṃ uddharitvā tālassa vatthumattakaraṇena samūpamā. yathā vathumattakato tālo na puna pākatiko hoti, evaṃ na puna pākatikā honti. evaṃ sādhāraṇaṃ upamaṃ dassetvā puna ekekassa vuttaupamaṃ dassento paṇḍupalāso ti ādim āha. avirūḷhī bhavanti te ti yathā ete paṇḍupalāsādayo puna haritādibhāvena avirūḷhidhammā honti, evaṃ pārājikāpi puna pakatisīlābhāvena avirūḷhidhammā hontī ti attho. ettāvātā vipattiyo ca yehisamathehi sammantī ti ettha imā tāva aṭṭha pārājika-vipattiyo kehici samathehi na sammantī ti evaṃ dassitaṃ hoti. yā pana vipattiyo sammanti, tā dassetuṃ tevīsati saṅghādisesā 'ti ādi vuttaṃ.
tattha tīhi samathehī ti sabbasaṅgāhika-vacanam etaṃ.
saṅghādisesāhi dvīhi samathehi sammanti, na tiṇavatthārakena. sesā tīhi pi sammanti. dve uposathā dve pavāraṇā ti idaṃ bhikkhūnañ ca bhikkhunīnañ ca vasena vuttaṃ. vibhattimattadassanen' eva c'etaṃ vuttaṃ, na samathehi vūpasamanavasena. bhikkhu-uposatho bhikkhuni-uposatho bhikkhu-pavāraṇā bhikkhunī-pavāraṇā 'ti imāpi hi catasso vibhattiyo vibhajanānī ti attho.

[page 1351]
P_VIII.2]                Parivāra-vaṇṇanā           1351
[... content straddling page break has been moved to the page above ...] cattāri kammānī ti adhammena vaggādīni uposathakammāni. pañc' eva uddesā caturo bhavanti anaññathā 'ti bhikkhūnañ ca uddesā bhikkhunīnaṃ caturo bhavanti aññathā na bhavanti. imā aparāpi vibhattiyo āpattikkhandhā ca bhavanti satta adhikaraṇāni cattārī ti imā pana vibhattiyo samathehi sammanti, tasmā satthi samathehī ti ādim āha. atha vā dve uposathā dve pavāraṇā cattāri kammāni pañc' eva uddesā caturo bhavanti anaññathā 'ti imāpi catasso vibhattiyo nissāya nassante te vinasante te ti ādinā nayena yā āpattiyo āpajjanti, tā yasmā vuttappakāreh' eva samathehi sammanti, tasmā taṃ mūlakānaṃ āpattīnaṃ samathadassanattham pi tā vibhattiyo vuttā 'ti veditabbā. kiccaṃ ekenā ti kiccādhikaraṇaṃ ekena samathena sammati. evaṃ pucchānukkamena sabbapañhe vissajjetvā idāni āpattikkhandhā ca bhavanti sattā ti ettha saṅgahitaāpattikkhandhānaṃ paccekaṃ nibbacanamattaṃ dassento pārājikan ti ādim āha. tattha pārājikan ti gāthāya ayam attho, yad idaṃ puggalāpatt sikkhāpadapārājikesu āpatti pārājikaṃ nāma vuttaṃ, taṃ āpajjanto puggalo yasmā pārājiko parājayam āpanno saddhammā cuto 'paraddho bhaṭṭho niraṅgato ca hoti anihate tasmiṃ puggale puna uposatha-pavāraṇādi-bhedo saṃvāso n' atthi. ten' etaṃ iti vuccatī ti tena kāraṇena etaṃ āpattiṃ pārājikan ti vuccati.
ayaṃ h'ettha saṅkhepattho, yasmā pārājiko hoti, etena tasmā etaṃ pārājikan ti vuccati. dutiyagāthāya pi byañjanaṃ anādiyitvā attham attham eva dassetuṃ saṅgho va deti parivāsan ti ādi vuttaṃ. ayaṃ pan' ettha attho, imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yan taṃ āpattivuṭṭhānaṃ ādimhi c'eva parivāsadānatthāya ādito sese majjhe mānattadānatthāya mūlāya paṭikassanena vā saha mānattadānatthāya avasāne abbhānatthāya ca saṅgho icchitabbo.
na h' ettha ekam pi kammaṃ vinā saṅghena sakkā kātun ti saṅgho ādimhi c'eva sese ca icchitabbo assā 'ti saṅghādiseso.
tatiyagāthāya aniyato ti yasmā na niyato, tasmā aniyato.
ayam āpattikkhandho ti attho. kiṃ kāraṇā na niyato ti.

[page 1352]
1352                Samantapāsādikā                    [P_VIII.2
anekaṃsikataṃ padaṃ. yasmā idaṃ sikkhāpadaṃ anekaṃsena katan ti attho. kathaṃ anekaṃsena. tiṇṇam aññataraṃ ṭhānaṃ. tiṇṇaṃ dhammānaṃ aññatarena kāretabbo ti hi tattha vuttaṃ, tasmā aniyato ti pavuccati. so āpattikkhandho aniyato ti vuccati. yathā ca tiṇṇaṃ aññataraṃ ṭhānaṃ, evaṃ dvinnaṃ dhammānaṃ aññataraṃ ṭhānaṃ yattha vuttaṃ, so pi aniyato eva. catuttha-gāthāya accayo tena samo n'atthī ti desanāgāminīsu accayesu tena samo thūlo accayo n'atthi, ten' etaṃ iti vuccati, thūlattā accayassa etaṃ thullaccayan ti vuccatī ti attho. pañcama-gāthāya nissajjitvā na deseti ten' etan ti nissajjitvā desetabbo nissaggiyan ti vuccatī ti attho. chaṭṭha-gāthāya pāteti kusalaṃ dhamman ti sañcicca āpajjantassa kusaladhammasaṅkhātaṃ kusalacittaṃ pāteti, tasmā pāteti cittan ti pācittiyaṃ. yaṃ pana cittaṃ pāteti, taṃ yasmā ariyamaggaṃ aparajjhati cittasammoha-kāraṇañ ca hoti, tasmā ariyamaggaṃ aparajjhati cittasammohanaṭṭhānan ti ca vuttaṃ. pāṭidesaniyagāthāsu gārayhaṃ āvuso dhammaṃ āpajjin ti vutta-gārayhābhāvakāraṇa-dassanattham eva bhikkhu aññātako santo ti ādi vuttaṃ. paṭidesetabbato pana sā āpatti pāṭidesaniyā ti vuccati. dukkaṭa-gāthāya aparaddhaṃ viraddhañ ca khalitan ti sabbam etaṃ yañ ca dukkaṭan ti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. yañ hi duṭṭhukataṃ virūpaṃ vā kataṃ, taṃ dukkaṭaṃ. taṃ pan' etaṃ yathā satthārā vuttaṃ, evaṃ akatattā aparaddhaṃ. kusalaṃ virajjhitvā pavattattā viraddhaṃ, ariyavattapaṭipadaṃ anārūḷhattā khalitaṃ.
yaṃ manusso kare ti idaṃ pan'assa opamma-nidassanaṃ tass' attho, yathā hi yaṃ loke manusso āvi vā yadi vā raho pāpaṃ karoti, taṃ dukkaṭan ti pavedenti, evam idam pi buddhapaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭan ti veditabbaṃ. dubbhāsitagāthāya dubbhāsitaṃ durābhaṭṭhan ti duṭṭhu ābhaṭṭhaṃ bhāsitaṃ lapitan ti durābhaṭṭhaṃ.
yaṃ durābhaṭṭhaṃ, taṃ dubbhāsitan ti attho. kiñca bhiyyo saṅkiliṭṭhañ ca yaṃ padaṃ saṅkiliṭṭhaṃ yasmā taṃ padaṃ hotī ti attho. kathaṃ yañ ca viññū garahanti yasmā ca naṃ viññū garahantī ti attho.


[page 1353]
P_VIII.2]                Parivāra-vaṇṇanā           1353
[... content straddling page break has been moved to the page above ...] ten' etaṃ iti vuccatī ti tena saṅkiliṭṭhabhāvena ca viññūgarahanenāpi ca etaṃ iti vuccati, dubbhāsitan ti evaṃ vuccatī ti attho. sekhiyagāthāya ādi c' etaṃ caraṇañ cā 'ti ādinā nayena sekhassa santakabhāvaṃ dīpeti. tasmā sekhassa idaṃ sekhiyan ti ayam ettha saṅkhepattho. idaṃ garuka-lahukaṃ vā pī ti ādi pañhehi asaṅgahitassa handa vākyaṃ suṇoma te ti iminā pana āyācanavacanena saṅgahitassa atthassa dīpanatthaṃ vuttan ti veditabbaṃ. channam ativassatī ti ādimhi pi es' eva nayo. tattha channam ativassatī ti gehaṃ tāva teṇādīhi acchannaṃ ativassati. idaṃ pana āpattisaṅkhātaṃ gehaṃ channaṃ ativassati. mūlāpattiṃ hi chādento aññaṃ navaṃ āpattiṃ āpajjati. vivaṭaṃ n' ātivassatī ti gehaṃ tāva avivaṭaṃ succhannaṃ nātivassati.
idaṃ pana āpattisaṅkhātaṃ gehaṃ vivaṭaṃ nātivassati.
mūlāpattiṃ hi vivaranto desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhahitvā suddhante patiṭṭhāti, āyatiṃ saṃvaranto aññaṃ āpattiṃ n'āpajjati, tasmā channaṃ vivarethā ti tena kāraṇena desanāgāminiṃ desento vuṭṭhānagāminito ca vuṭṭhahanto channaṃ vivaretha. evaṃ taṃ n' ātivassatī ti evañ c' etaṃ vivaṭaṃ n'ātivassatī ti attho. gatimigānaṃ pavanan ti ajjhokāse byagghādīhi paripātiyamānānaṃ migānaṃ pavanaṃ rukkhādigahanaṃ araññaṃ gatipaṭissaraṇaṃ hoti. taṃ patvā te assāsenti. eten' eva nayena ākāso pakkhīnaṃ gati. avassaṃ upagamanaṭṭhena pana vibhavo gati dhammānaṃ, sabbesam pi saṅkhatadhammānaṃ vināso'va tesaṃ gati. na hi te vināsaṃ agacchantā ṭhātuṃ sakkonti, suciram pi ṭhatvā pana nibbānaṃ arahato gati, khīṇāsavassa arahato anupādisesanibbānadhātu ekaṃsena gatī ti attho.
                gāthāsaṅganika-vaṇṇanā niṭṭhitā


[page 1354]
1354                     Samantapāsādikā               [P_IX.
                              ix
     [P_IX.1:] Adhikaraṇabhede ime dasa ukkoṭā ti adhikaraṇānaṃ ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ dassetuṃ vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī ti ādim āha. tattha vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭetī ti sammukhā-vinayañ ca yebhuyyasikañ ca ime dve ukkoṭeti paṭisedheti. paṭikkosatī ti attho. anuvādādhikaraṇaṃ ukkoṭento cattāro ti sammukhā-vinayaṃ sativinayaṃ amūḷha-vinayaṃ tassapāpiyasikan ti ime cattāro samathe ukkoṭeti. āpattādhikaraṇaṃ ukkoṭento tayo ti sammukhāvinayaṃ paṭiññātakaraṇaṃ tiṇavatthārakan ti ime tayo samathe ukkoṭeti. kiccādhikaraṇaṃ ukkoṭento ekan ti sammukhā-vinayaṃ imaṃ ekaṃ samathaṃ ukkoṭeti. kati ukkoṭā 'ti ādi pucchānaṃ vissajjane pana dvādasasu ukkoṭesu akataṃ kamman ti ādayo tāva tayo ukkoṭā visesato dutiye anuvādādhikaraṇe labbhanti. anihataṃ kamman ti ādayo tayo paṭhame vivādādhikaraṇe labbhanti. avinicchitan ti ādayo tayo tatiye āpattādhikaraṇe labbhanti. avūpasantan ti ādayo tayo catutthe kiccādhikaraṇe labbhanti,api ca dvādasāpi ca ekekasmiṃ adhikaraṇe labbhanti yeva. tatthajātakaṃ adhikaraṇaṃ ukkoṭetī ti yasmiṃ vihāre mayhaṃ iminā patto gahito, cīvaraṃ gahitan ti ādinā nayena pattacīvarādīnaṃ atthāya adhikaraṇaṃ uppannaṃ hoti, tasmiṃ yena ca naṃ vihāre āvāsikā sannipatitvā alaṃ āvuso ti attapaccatthike saññāpetvā pāḷimuttakavinicchayen' eva vūpasamenti, idaṃ tatthajātakaṃ adhikaraṇaṃ nāma. Yenāpi vinicchayena samitaṃ, so pi eko samatho yeva. imaṃ ukkoṭentassāpi pācittiyaṃ. tatthajātakaṃ vūpasantan ti sace pana taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti, ath' añño vinayadharo āgantvā kiṃ āvuso imasmiṃ vihāre uposatho vā pavāraṇā vā ṭhitā ti pucchati. tehi ca tasmiṃ kāraṇe kathite taṃ adhikaraṇaṃ Khandhakato ca Parivārato ca suttena vinicchinitvā vūpasameti, idaṃ tatthajātakaṃ vūpasantaṃ nāma adhikaraṇaṃ. etaṃ ukkoṭentassāpi pācittiyam eva. antarāmagge 'ti te attapaccatthikā na mayaṃ etassa vinicchaye tiṭṭhāma, nāyaṃ vinaye kusalo, asukasmiṃ nāma gāme vinayadharā therā vasanti,


[page 1355]
P_IX.]                Parivāra-vaṇṇanā                1355
[... content straddling page break has been moved to the page above ...] tattha gantvā vinicchinissāmā ti gacchantā antarāmagge yeva taṃ kāraṇaṃ sallakkhetvā aññamaññaṃ vā saññāpenti aññā vā te bhikkhū nijjhāpenti, idam pi vūpasantam eva hoti. evaṃ vūpasantaṃ antarāmagge adhikaraṇaṃ ukkoṭeti yo, tassāpi pācittiyam eva. antarāmagge vūpasantan ti na h'eva kho pana aññamaññaṃ saññattiyā vā sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti, api ca kho paṭipathaṃ āgacchanto eko vinayadharo disvā kattha āvuso gacchathā ti pucchitvā asukaṃ nāma gāmaṃ iminā nāma kāraṇenā ti vutte alaṃ āvuso kiṃ tattha gatenā ti vutte tatth' eva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti, idaṃ antarāmagge vūpasantaṃ nāma. etaṃ ukkoṭentassāpi pācittiyam eva. tatthagatan ti sace pana alaṃ āvuso kiṃ tattha gatenā ti vuccamānāpi mayaṃ tatth' eva gantvā vinicchayaṃ pāpessāmā 'ti vinayadharassa vacanaṃ anādiyitvā gacchantye, ntvā sabhāgānaṃ bhikkhūnaṃ etam atthaṃ ārocenti. sabhāgā bhikkhū alaṃ āvuso saṅghasannipātaṃ nāma garukan ti tatth' eva nisīdāpetvā vinicchinitvā saññāpenti, idam pi vūpasantam eva hoti. evaṃ vūpasantaṃ tatthagataṃ adhikaraṇaṃ ukkoṭeti yo, tassāpi pācittiyam eva. tatthagataṃ vūpasantan ti na h' eva kho pana sabhāga-bhikkhūnaṃ suññattiyā vūpasantaṃ hoti, api ca kho saṅghaṃ sannipātetvā ārocitaṃ saṅghamajjhe vinayadhārā vūpasamenti, idaṃ tattha kataṃ vūpasantaṃ nāma etaṃ ukkoṭentassāpi pācittiyam eva. sativinayan ti khīṇāsavassa dinnaṃ sativinayaṃ ukkoṭeti pācittiyam eva. ummattakassa dinne amūḷhavinaye pāpussannassa dinnāya tassapāpiyasikāya pi es' eva nayo. tiṇavatthārakaṃ ukkoṭetī ti saṃghena tiṇavatthārakasamathena vūpasamite adhikaraṇe āpatti nāma ekaṃ bhikkhu upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā desiyamānā vuṭṭhāti yaṃ pan' etaṃ niddāyantassāpi āpatti vuṭṭhānaṃ nāma, etaṃ mayhaṃ na khamatī ti evaṃ vadanto pi tiṇavatthārakaṃ ukkoṭeti nāma, tassāpi pācittiyam eva. chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭetī ti vinayadharo hutvā attano iupajjhāyādīnaṃ atthāya adhammaṃ dhammo ti ādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yena kenaci ukkoṭento chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma.


[page 1356]
1356                Samantapāsādikā                    [P_IX.
[... content straddling page break has been moved to the page above ...] dvīsu pana attapaccatthikesu ekasmiṃ anatthaṃ me acarī ti ādinā nayena samuppann' āghāto tassa parājayaṃ āropanatthaṃ adhammaṃ dhammo ti ādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yena kenaci ukkoṭento dosāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. mando pana momūho momūhattā eva adhammaṃ dhammo ti ādīni dīpetvā vuttanayen' eva ukkoṭento mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. sace pana dvīsu atthapaccatthikesu eko visamānikāya kammādīni gahanamicchādiṭṭhiṃ balavante ca pakkhantariye abhiññāte bhikkhunissitattā vuttavisamanissito gahananissito balavanissito ca hoti. tassa bhayena ayaṃ me jīvita-ntarāyaṃ vā brahmacariyantarāyaṃ vā kareyyā ti adhammaṃ dhammo ti ādīni dīpetvā vuttanayen' eva ukkoṭento bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma.
tadahupasampanno ti eko sāmaṇero byatto hoti bahussuto.
so vinicchaye parājayaṃ patvā maṅkubhūte bhikkhū disvā pucchati, kasmā maṅkubhūtā 'tthā 'ti. te tassa taṃ adhikaraṇaṃ ārocenti. so te evaṃ vadeti, hotu bhante maṃ upasampādetha, ahan taṃ adhikaraṇaṃ vūpasamessāmī ti. te taṃ upasampādenti. so dutiyadivase bheriṃ paharitvā saṅghaṃ sannipāteti. tato bhikkhūhi kena saṅgho sannipātito ti vutte mayā 'ti vadati. kasmā sannipātito ti. hiyyo adhikaraṇaṃ dubbinicchitaṃ, tam ahaṃ vinicchinissāmī ti. tvaṃ pana hiyyo kuhiṃ gato ti. anupasampanno 'mhi bhante, ajja pana upasampanno 'mhī ti. so vattabbo, idaṃ āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ tadahupasampanno ukkoṭeti ukkoṭanakaṃ pācittiyan ti.
gaccha āpattiṃ desehī ti. āgantuke pi es' eva nayo. kārako ti ekaṃ saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ parājitā bhikkhū vadanti kissa bhante tumhehi evaṃ vinicchitaṃ adhikaraṇaṃ, nanu evaṃ vinicchinitabban ti. so kasmā paṭhamaṃ yeva evaṃ na vaditthā 'ti taṃ adhikaraṇaṃ ukkoṭeti.


[page 1357]
P_IX.]                Parivāra-vaṇṇanā                1357
[... content straddling page break has been moved to the page above ...] evaṃ yo kārako ukkoṭeti, tassāpi ukkoṭanakaṃ pācittiyaṃ. chandadāyako ti eko adhikaraṇavinicchaye chandaṃ datvā sabhāge bhikkhū parājayaṃ patvā āgate maṅkubhūte disvā sve dāni ahaṃ vinicchinissāmī ti saṃghaṃ sannipātetvā kasmā sannipātesī ti vutte hiyyo adhikaraṇaṃ dubbinicchitaṃ, tam ahaṃ ajja vinicchinissāmī ti. hiyyo pana tvaṃ kattha gato ti. chandaṃ datvā nisinno 'mhī ti. so vattabbo, idaṃ āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ chandadāyako ukkoṭeti ukkoṭanakaṃ pācittiyan ti. gaccha āpattiṃ desehī ti. vivādādhikaraṇaṃ kiṃnidānan ti ādīsu kiṃ nidānam assā 'ti kiṃnidānaṃ. ko samudayo assā 'ti kiṃsamudayaṃ.
kā jāti assā 'ti kiṃjātikaṃ. ko pabhavo assā 'ti kiṃpabhavaṃ.
ko sambhāro assā 'ti kiṃsambhāraṃ. kiṃ samuṭṭhānaṃ assā 'ti kiṃsamuṭṭhānaṃ. sabbān' etāni kāraṇa-vevacanāni yeva. vivāda-nidānan ti ādīsu pi aṭṭhārasa bhedakaravatthusaṅkhāto vivādo nidānam etassā 'ti vivādanidānaṃ. vivādaṃ nissāya uppajjanakavivādavasen' etaṃ vuttaṃ. anuvādo nidānaṃ assā 'ti anuvādanidānaṃ. idam pi anuvādaṃ nissāya uppajjanaka-anuvādavasena vuttaṃ. āpatti-nidānaṃ assā 'ti āpattinidānaṃ. āpattādhikaraṇa-paccayā catasso āpattiyo āpajjanti ti evaṃ āpattiṃ nissāya uppajjanaka-āpattivasen' etaṃ vuttaṃ. kiccayaṃ nidānam assā 'ti kiccayanidānaṃ. catubbidhaṃ saṅghakammaṃ kāraṇam assā 'ti attho. ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanādīnaṃ kiccaṃ nissāya uppajjanaka-kiccānaṃ vasen' etaṃ vuttaṃ. ayaṃ catunnam pi adhikaraṇānaṃ vissajjanapakkhe ekapadayojanā. etenānusārena sabbapadāni yojetabbāni. dutiyapucchāya hetu nidānan ti ādimhi vissajjane navannaṃ kusalākusalābyākatahetūnaṃ vasena hetunidānāditā veditabbā. tatiyapucchāya vissajjane byañjana-mattaṃ nāmaṃ. hetu yeva hi ettha paccayo ti vutto. mūlapucchāya vissajjane dvādasa mūlānī ti kodha-upanāha-yugaḷakādīni cha vivādamūlāni lobhadosa-mohā tayo alobhādosāmohā tayo ti imāni ajjhattasantānappavattāni dvādasa mūlāni. cuddasa mūlānī ti tān' eva dvādasa kāyavācāhi saddhiṃ cuddasa honti.


[page 1358]
1358                     Samantapāsādikā                    [P_IX.
[... content straddling page break has been moved to the page above ...] cha mūlānī ti kāyādīni cha samuṭṭhānāni. samuṭṭhānapucchāya vissajjane aṭṭhārasa bhedakara-vatthūni samuṭṭhānāni. tañ hi etesu aṭṭhārasasu bhedakara-vatthūsu samuṭṭhāti, ete vā kāraṇabhūtehi samuṭṭhāti. ten' ass' etāni samuṭṭhānāni vuccanti. esa nayo sabbattha. vivādādhikaraṇaṃ āpattī ti ādibhede ekena adhikaraṇena kiccādhikaraṇenā 'ti idaṃ yena adhikaraṇena sammanti, taṃ dassetuṃ vuttaṃ. na pan' etāni ekaṃsato kiccādhikaraṇen' eva sammanti. na hi puggalassa santike desentassa kiccādhikaraṇaṃ nāma atthi.
na katamena samathenā 'ti sā va sesāpatti viya na sammati.
na hi sakkā sā desetuṃ, tato vuṭṭhāya suddhante patiṭṭhātuṃ. vivādādhikaraṇaṃ hoti anuvādādhikaraṇan ti ādi nayo uttāno yeva. tato paraṃ yattha sativinayo ti ādikā sammukhāvinayaṃ amuñcitvā cha yamakapucchā vuttā.
tāsaṃ vissajjanen' eva attho pakāsito. saṃsaṭṭhādi pucchānaṃ vissajjane saṃsaṭṭhā ti sativinayakammavācā khaṇasmiṃ yeva dvinnam pi samathānaṃ siddhattā sammukhāvinayo ti vā sativinayo ti vā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. yasmā pana kadalikkhandhe pattavaṭṭīnaṃ viya na sakkā tesaṃ vinibhujjitvā nānākaraṇaṃ dassetuṃ. tena vuttaṃ na ca labbhā imesaṃ dhammānaṃ vinibhujjitvā nānākaraṇaṃ paññāpetun ti. esa nayo sabbattha. kiṃ nidānā 'ti pucchāvissajjane nidānaṃ niḍānam assā ti nidānanidāno.
tattha saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā 'ti idaṃ sammukhāvinayassa nidānaṃ. sativepullappatto khīṇāsavo laddhupavādo sativinayassa nidānaṃ. ummattako bhikkhu amūḷhavinayassa nidānaṃ. yo ca deseti yassa ca deseti ubhinnaṃ sammukhībhāvo paṭiññātakaraṇassa nidānaṃ. bhaṇḍanajātānaṃ adhikaraṇaṃ vūpasametuṃ asakkuṇeyyatā yebhuyyasikāya nidānam. pāpussanno puggalo tassapāpiyasikāya nidānaṃ.
bhaṇḍanajātānaṃ bahuassāmaṇaka-ajjhācāro tiṇavatthārakassa nidānaṃ. hetupaccayavārā vuttanayā eva. malapucchāya vissajjanaṃ uttānam eva. samuṭṭhānapucchāya kiñcāpi sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā ti vuttaṃ,


[page 1359]
P_IX,X.]           Parivāra-vaṇṇanā                1359
[... content straddling page break has been moved to the page above ...] sammukhāvinayassa pana kammasaṅgahābhāvena samuṭṭhānābhāvato channaṃ yeva samathānaṃ cha samuṭṭhānāni vibhattāni. tattha kammassa kriyā 'ti ñatti veditabbā. karaṇan ti tassā yeva ñattiyā ṭhapetabbakāle ṭhapanaṃ. upagamanan ti sayaṃ upagamanaṃ . attanā yeva tassa kammassa karaṇan ti attho. ajjhupagamanan ti ajjhe sanupagamanaṃ. aññaṃ saddhivihārikādikaṃ imaṃ kammaṃ karotī ti ajjhesanan ti attho. adhivāsanā' ti ruccati me ekaṃ karotu saṅgho ti evaṃ adhivāsanā. chandadānan ti attho. appaṭikkosanā 'ti na me taṃ khamati mā evaṃ karothā 'ti appaṭisedhanā. iti channaṃ chakkānaṃ vasena chattimsa samuṭṭhānā veditabbā. nānaṭṭhapucchā-vissajjanaṃ uttānam eva. adhikaraṇapucchā-vissajjane ayaṃ vivādo no adhikaraṇan ti ayaṃ mātāputtādīnaṃ vivādo viruddhavādattā vivādo nāma hoti. samathehi pana adhikaraṇīyatāya abhāvato adhikaraṇaṃ na hoti. anuvādādīsu pi es' eva nayo. sesaṃ sabbattha uttānam evā ti.
                adhikaraṇabheda-vaṇṇanā niṭṭhitā
                               X
     [P_X:] Dutiya gāthāsaṅgaṇiyaṃ codanā 'ti vatthuñ ca āpattiñ ca dassetvā codanā. sāraṇā 'ti dosasāraṇā. saṅgho kim atthāyā 'ti saṅgha-sannipāto kim atthāya. matikammaṃ pana kissa kāraṇā' ti matikammaṃ vuccati mantaggahaṇaṃ taṃ kissa kāraṇā 'ti attho. codanā sāraṇatthāyā ti vuttappakārā codanā tena cuditaka-puggalena kata-dosasāraṇatthāya. niggahatthāya sāraṇā 'ti dosasāraṇā pana tassa puggalassa niggahatthāya. saṅgho pariggahaṇatthāyā 'ti tattha sannipatito saṅgho vinicchaya-pariggahaṇatthāya.
dhammādhammaṃ tulanatthāya suvinicchita-dubbinicchitaṃ jānatthāyā 'ti attho. matikammaṃ pana pāṭiyekkan ti suttantikattherānañ ca vinayadharattherānañ ca mantaggahaṇaṃ pāṭekkaṃ pāṭekkaṃ vinicchaya-sanniṭṭhāpanatthaṃ.


[page 1360]
1360                     Samantapāsādikā                     [P_X.
[... content straddling page break has been moved to the page above ...] mā kho paṭighan ti cuditake vā codake vā kopaṃ mā janayi. sace anuvijjako tuvan ti sace tvaṃ saṅghamajjhe otiṇṇaṃ adhikaraṇaṃ vinicchituṃ nisinno vinayadharo.
viggāhikan ti na tvaṃ imaṃ dhammavinayaṃ ājānāsī ti ādinayappavattaṃ. anatthasaṃhitan ti yāya anatthaṃ janayati parisaṅkhobhetvā uṭṭhapeti, evarūpiṃ kathaṃ mā abhaṇi. sutte vinaye vā 'ti ādīsu suttaṃ nāma Ubhatovibhaṅgo. vinayo nāma Khandhako. anulomo nā Parivāro. paññattaṃ nāma sakalaṃ Vinaya-piṭakaṃ. anulomikaṃ nāma cattāro mahāpadesā. anuyogavattaṃ nisāmethā 'ti anuyuñjanavattaṃ nisāmetha. kusalena buddhimatā katan ti chekena paṇḍitena ñāṇapāramippattena bhagavatā nīharitvā ṭhapitaṃ. suvuttan ti supaññattaṃ. sikkhāpadānulomikan ti sikkhāpadānaṃ anulomaṃ. ayaṃ tāva padattho. ayaṃ pan' ettha sādhippāya saṅkhepavaṇṇanā, sace tvaṃ anuvijjako mā sahasā bhaṇi, mā anatthasaṃhitaṃ viggāhikakathaṃ bhaṇi. yaṃ pana kusalena buddhimatā lokanāthena etesu suttādīsu anuyogavattaṃ kataṃ supaññattaṃ sabbasikkhāpadānaṃ anulomaṃ taṃ nisāmayataṃ upadhārehī ti. gatiṃ na nāsento samparāyikan ti attano samparāyesu gatinibbatiṃ anāsento anuyogavattaṃ nisāmaya. yo hi taṃ anisāmetvā anuyuñjati, so samparāyikaṃ attano gatiṃ nāseti, tasmā tvaṃ anāsento nisāmayā 'ti attho. idāni taṃ anuyogavattaṃ dassetuṃ hitesī ti ādim āha. tattha hitesī ti hitaṃ esanto gavesanto. mettañ ca mettāpubbabhāgañ ca upaṭṭhapetvā ti attho. kālenā ti yuttapattakālena. ajjhesitakāle yeva tava bhāre kate anuyuñjā 'ti attho. sahasā vohāraṃ mā padhāresī ti yo etesaṃ sahasā vohāro hoti sahasā bhāsitaṃ taṃ mā apadhāresi mā gaṇhittha. paṭiññānusandhitena kāraye 'ti ettha anusandhitan ti kathānusandhi vuccati, tasmā paṭiññānusandhinā kāraye.
kathānusandhiṃ sallakkhetvā paṭiññāya kāraye 'ti attho.
atha vā paṭiññāya ca anusandhitena ca kāraye. lajjiṃ paṭiññāya kāraye, alajjiṃ vattānusandhinā 'ti attho. tasmā eva paṭiññā lajjīsū 'ti gātham āha.


[page 1361]
P_X,XI.]                Parivāra-vaṇṇanā                1361
[... content straddling page break has been moved to the page above ...] tattha vattānusandhitena kāraye 'ti vattānusandhinā kāraye. yā assa vattena saddhiṃ paṭiññā sandhiyati, tāya paṭiññāya kāraye 'ti attho. sañciccā 'ti jānanto āpajjati. parigūhatī ti nigūhati na deseti na vuṭṭhāti. saccaṃ aham pi jānāmī ti yaṃ tumhehi vuttaṃ, taṃ saccaṃ, aham pi naṃ evam eva jānāmi. aññañ ca tāhan ti aññañ ca taṃ ahaṃ pucchāmi. pubbāparaṃ na jānātī ti purekathitañ ca pacchākathitañ ca na jānāti. akovido ti tasmiṃ pubbāpare akusalo. anusandhi-vacanapathaṃ na jānātī ti kathānusandhivacanaṃ vinicchayānusandhivacanañ ca na jānāti. sīlavipattiyā codetī ti dvīhi āpattikkhandhehi codeti. ācāradiṭṭhiyā ti ācāravipattiyā c' eva diṭṭhivipattiyā ca. ācāravipattiyā codento pañcah' āpattikkhandhehi codeti. diṭṭhivipattiyā codento micchādiṭṭhiyā c' eva antaggāhikadiṭṭhiyā ca codeti. ājīvena pi codetī ti ājīvahetu paññattehi chahi sikkhāpadehi codeti. sesaṃ sabbattha uttānam evāti.
           dutiyagāthāsaṅgaṇika-vaṇṇanā niṭṭhitā
                               XI
     [P_XI.1:] Idāni evaṃ uppannāya codanāya vinayadharena kattabbakiccaṃ dassetuṃ anuvijjakenā 'ti ādi āraddhaṃ. [P_XI.2:] tattha diṭṭhaṃ diṭṭhenā 'ti gāthāya ayam attho, eken' eko mātugāmena saddhiṃ ekaṭṭhānato nikkhamanto vā pavisanto vā diṭṭho, so taṃ pārājikena codeti. itaro tassa dassanaṃ anujānāti. taṃ pana dassanaṃ paticca pārājikaṃ na upeti na paṭijānāti. evam cttha yaṃ tena diṭṭhaṃ, taṃ tassa diṭṭho mayā 'ti iminā diṭṭhavacanena sameti. yasmā pana itaro taṃ dassanaṃ paṭicca dosaṃ na paṭijānāti, tasmā asuddhaparisaṅkito hoti, amūlakaparisaṅkito ti attho. tassa puggalassa suddho ahan ti paṭiññāya tena saddhiṃ uposatho kātabbo. sesagāthādvaye pi es' eva nayo. sesaṃ sabbattha uttānam evā ti.
                anuvijjakakicca-vaṇṇanā niṭṭhitā

[page 1362]
1362                     Samantapāsādikā                [P_XI.
     [P_XI.3:] Codanāya ko ādī ti pucchānaṃ vissajjane [P_XI.4:] sacce ca akuppe cā 'ti sacce patiṭṭhātabbaṃ akuppe ca. yaṃ kataṃ vā na kataṃ vā tad eva vattabbaṃ, na ca codake vā anuvijjake vā saṅghe vā kopo uppādetabbo. otiṇṇānotiṇṇaṃ jānitabban ti otiṇṇañ ca anotiṇṇañ ca vacanaṃ jānitabbaṃ. tatrāyaṃ jānanavidhi, ettakā codakassa pubbakathā, ettakā pacchimakathā, ettakā cuditakassa pubbakathā, ettakā pacchimakathā 'ti jānitabbā. codakassa pamāṇaṃ gaṇhitabbaṃ.
cuditakassa pamāṇaṃ gaṇhitabbaṃ. anuvijjakassa pamāṇaṃ gaṇhitabbaṃ. anuvijjako appamattakam pi ahāpento āvuso samannāharitvā ujuṃ katvā āharā ti vattabbo. saṅghena evaṃ paṭipajjitabbaṃ. yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasamatī ti ettha dhammo ti bhūtaṃ vatthu. vinayo ti codanā c' eva sāraṇā ca. satthusāsanan ti ñattisampadā c' eva anusāvanasampadā ca.
etena hi dhammena ca vinayena ca satthusāsanena ca adhikaraṇaṃ vūpasamati, tasmā anuvijjakena bhūtena vatthunā codetvā āpattiṃ sāretvā ñattisampadāya c' eva anusāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ. anuvijjakena evaṃ paṭipajjitabbaṃ. sesam ettha uttānam eva.
[P_XI.5:] uposatho kim atthāyā ti ādipucchāvissajjanam pi uttānam eva.
avasānagāthāsu there ca paribhāsatī ti avaññaṃ karonto kiṃ ime jānantī ti paribhāsati. khato upahatindriyo ti tāya chandādigāmitāya tena ca paribhāsanena attano attano khatattā khato. saddhādīnañ ca indriyānaṃ upahatattā upahatindriyo. nirayaṃ gacchati dummedho na ca sikkhāya gāravo ti so khato upahatindriyo paññāyābhāvato dummedho tīsu sikkhāsu asikkhanato na ca sikkhāya gāravo, kāyassa bhedā nirayam eva upagacchati. tasmā na c' āmisaṃ nissāya .....
pe..... yathā dhammo tathā kare ti. tassa attho, na ca āmisaṃ nissāya care. cuditakacodakesu hi aññatarena dinnaṃ cīvarādiāmisaṃ gaṇhanto āmisaṃ nissāya karoti, evaṃ na kareyya na ca nissāya puggalan ti ayaṃ me upajjhāyo vā ācariyo vā ti ādinā nayena chandādīhi gacchanto puggalaṃ nissāya karoti, evaṃ na kareyya, atha kho ubho p' ete vivajjetvā yathā dhammo ṭhito tath' eva kareyyā 'ti. upakaṇṇakaṃ jappetī ti evaṃ kathehi mā evaṃ kathayitthā ti kaṇṇamūle manteti.


[page 1363]
P_XI,XII.1]           Parivāra-vaṇṇanā                1363
[... content straddling page break has been moved to the page above ...] jimhaṃ pekkhatī ti dosam eva gavesati. vītiharatī ti vinicchayaṃ hāpeti. kummaggaṃ sevatī ti āpattiṃ dīpeti.
akālena ca codetī ti anokāse anajjhiṭṭho va codeti. pubbāparaṃ na jānātī ti purimakathañ ca pacchimakathañ ca na jānāti. anusandhivacanapathaṃ na jānātī ti kathānausandhivinicchayānausandhivasena vacanaṃ na jānāti. sesaṃ sabbattha uttānam evā ti.
                codanākaṇḍa-vaṇṇanā niṭṭhitā
                               XII
     [P_XII.1:] Cūḷasaṅgāme saṅgāmāvacarena bhikkhunā 'ti saṅgāmo vuccati adhikaraṇavinicchayatthāya saṅghasannipāto. tatra hi attapaccatthikā c' eva sāsanapaccatthikā ca uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpentā samosaranti Vesālikā Vajjiputtakā viya. yo bhikkhu tesaṃ paccatthikānaṃ laddhiṃ madditvā sakavādadīpanatthāya tattha avacarati ajjhogāhetvā vinicchayaṃ pavatteti. so saṅgāmāvacaro nāma Yasatthero viya. tena saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo. nīcacittenā 'ti mānaddhajaṃ nipātetvā nihatamānacittena. rajoharaṇasamenā 'ti pādapuñchanasamena, yathā rajoharaṇassa saṅkiliṭṭhe vā asaṅkiliṭṭhe vā pāde puñchiyamānen' eva rāgo na doso, evaṃ iṭṭhāniṭṭhesu arajjantena adussantenā 'ti attho yathāpatirūpe āsane 'ti yathāpatirūpaṃ āsanaṃ ñatvā attano pāpuṇanaṭṭhāne therānaṃ bhikkhūnaṃ piṭṭhiṃ adassetvā nisīditabbaṃ. anānākathikenā 'ti nānāvidhaṃ taṃ taṃ anatthakathaṃ akathentena. atiracchānakathikenā 'ti diṭṭhasuta-mutam pi rājakathādikaṃ tiracchānakathaṃ akathentena. sāmaṃ vā dhammo bhāsitabbo ti saṅghasannipātaṭṭhāne akappiyākappiya-nissitā vā rūpārūpapariccheda-samatthācāra-vipassanācāra-ṭhāna-nisajjavattādi-nissitā vā kathā dhammo nāma. evarūpo dhammo sayaṃ vā bhāsitabbo paro vā ajjhesitabbo. yo bhikkhu tathārūpiṃ kathaṃ kathetuṃ pahoti, so vattabbo āvuso saṅghamajjhamhi pañhe uppanne tvaṃ katheyyāsī ti.


[page 1364]
1364                Samantapāsādikā                     [P_XII.I
[... content straddling page break has been moved to the page above ...] ariyo vā tuṇhībhāvo n' ātimaññitabbo ti ariyā tuṇhī nisīdantā na bālaputhujjanā viya nisīdanti aññataraṃ kammaṭṭhānaṃ gahetvā va nisīdanti. iti kammaṭṭhāna-manasikāravasena tuṇhībhāvo ariyo tuṇhībhāvo nāma, so n'ātimaññitabbo, kiṃ kammaṭṭhānānuyogenā 'ti nāvajānitabbo. attano patirūpaṃ kammaṭṭhānaṃ gahetvā va nisīditabban ti attho.
na upajjhāyo pucchitabbo ti ko nāmo tuyhaṃ upajjhāyo ti na pucchitabbo. esa nayo sabbattha. na jātī ti khattiyajātiyo tvaṃ brahmajātiyo ti evaṃ jāti na pucchitabbā. na āgamo ti Dīghabhāṇako tvaṃ Majjhimabhāṇako ti evaṃ āgamo na pucchitabbo. kulapadeso ti khattiyakulādivasen' eva veditabbo. atr' assa pemaṃ vā doso vā ti atra puggato etesaṃ karaṇānaṃ aññataravasena pemaṃ vā bhaveyya doso vā. no parisakappiyenā 'ti parisakappakena parisānuvidhāyakena na bhavitabbaṃ. yaṃ parisāya ruccati tad eva cetetvā kappetvā na kathetabban ti attho. na hatthamuddā dassetabbā 'ti kathetabbe ca akathetabbe ca saññājananatthaṃ hatthavikāro na kātabbo atthaṃ anuvidhiyantenā 'ti vinicchayapaṭivedham eva sallakkhentena idaṃ suttaṃ upalabbhati, imasmiṃ vinicchaye idaṃ vakkhāmī ti evaṃ paritulyantena nisīditabban ti attho. na ca āsanā vuṭṭhātabban ti na āsanā vuṭṭhāya sannipātamaṇḍale vicaritabbaṃ. vinayadhare uṭṭhitetabbā parisā uṭṭhahati. na vītihātabban ti na vinicchayo hāpetabbo. na kummaggo sevitabbo ti na āpatti dīpetabbā. asāhāsikena bhavitabban ti na sahasākārinā bhavitabbaṃ. sahasā duruttavacanaṃ na kathetabban ti attho. vacanakkhamenā 'ti duruttavācaṃ khamanasīlena. hitaparisakkinā 'ti hitesinā hitagavesinā karuṇā ca karuṇāpubbabhāgo ca upaṭṭhāpetabbo ti ayaṃ padadvaye pi adhippāyo. anasuruttenā 'ti na asuruttena.
asuruttaṃ vuccati viggāhikakathāsaṅkhātaṃ asundaravacanaṃ. taṃ na kathetabban ti attho. attā pariggahetabbo ti vinicchinituṃ vūpasametuṃ sakkhissāmi nu kho no ti evaṃ attā pariggahetabbo. attano pamāṇaṃ jānitabban ti atthā.
paro pariggahetabbo ti lajjiyā nu kho ayaṃ parisā sakko saññāpetuṃ udāhu no ti evaṃ paro pariggahetabbo.


[page 1365]
P_XII.1-2]               Parivāra-vaṇṇanā                1365
[... content straddling page break has been moved to the page above ...] codako pariggahetabbo ti dhammacodako nu kho no ti evaṃ codakoI pariggahetabbo. cuditako pariggahetabbo ti dhammacuditako nu kho no ti evaṃ cuditako pariggahetabbo. adhammacodako pariggahetabbo ti tassa pamāṇaṃ jānitabbaṃ. sesesu pi es' eva nayo. vuttaṃ āhāpentenā ti codakacuditakehi vuttavacanaṃ ahāpentena. avuttaṃ appakāsentenā 'ti anosaṭaṃ vatthuṃ appakāsentena. mando hāsetabbo ti mando momūho paggaṇhitabbo nanu tvaṃ kulaputto ti uttejetvā anuyogavattaṃ kathāpetvā tassa anuyogo gaṇhitabbo. bhīrū assāsetabbo ti yassa saṅghamajjhaṃ vā gaṇamajjhaṃ vā anosaṭapubbattā sārajjaṃ uppajjati, tādiso mā bhāyi vissaṭṭho kathehi, mayaṃ te upatthambhā bhavissāmā 'ti vatvāpi anuyogavattaṃ kathāpetabbo. caṇḍo nisedhetabbo ti apasādetabbo tajjetabbo. asuci vibhāvetabbo ti alajjiṃ pakāsetvā āpattiṃ desāpetabbo. ujumaddavenā 'ti yo bhikkhu ujusīlavā kāyavaṅkādirahito, so maddaven' eva upacaritabbo. dhammesu ca puggalesu cā 'ti ettha yo dhammagaruko hoti, na puggalagaruko, ayam eva dhammesu ca puggalesu ca majjhatto ti veditabbo. [P_XII.2:] suttaṃ saṃsandanatthāyā 'ti ādīsu tena ca pana evaṃ sabrahmacārīnaṃ viya manāpagarubhāvanīyena anuvijjakena samudāhaṭesu suttādīsu suttaṃ saṃsandanatthāya. āpattānāpattīnaṃ saṃsandanatthan ti veditabbaṃ. opammaṃ nidassanatthāyā ti opammaṃ atthadassanatthāya. attho viññāpanatthāyā 'ti attho jānāpanatthāya. paṭipucchā ṭhapanatthāyā ti pucchā puggalassa ṭhapanatthāya. okāsakammaṃ codanatthāyā 'ti vatthunā vā āpattiyā vā codanatthāya. codā raṇatthāyā 'ti dosādosaṃ sarāpanatthāya. sāraṇā savacanīyatthāyā 'ti dosādosa-sāraṇā savacanīyakaraṇatthāya. savacanīyaṃ palibodatthāyā 'ti savacanīyaṃ imamhā āvāsā param pi mā pakkamī ti evaṃ palibodhatthāya. palibodho vinicchayatthāyā 'ti vinicchayaṃ pāpanatthāya. vinicchayo santiraṇatthāyā 'ti dosādosaṃ santīraṇatthāya tulanatthāya.
santīraṇaṃ ṭhānāṭhānagamanatthāyā 'ti āpatti-anāpattigaruka-lahukāpatti-jānanatthāya.


[page 1366]
1366                Samantapāsādikā                [P_XII.2
[... content straddling page break has been moved to the page above ...] saṅgho sampariggahasampaṭicchanatthāyā 'ti vinicchaya-sampaṭiggahaṇatthāya catu vinicchita-dubbinicchitabhāva-jānanatthāya cā'ti attho.
paccekaṭṭhāyino avisaṃvādakaṭṭhāyino ti issariyādhipacca.
jeṭṭhakaṭṭhāne ca avisaṃvādakaṭṭhāne ca ṭhitā. na te apasādetabbā 'ti attho. id ni ye mandāmandabuddhino evaṃ vadeyyuṃ vinayo nāma kim atthāyā 'ti, tesaṃ vacanokāsaṃ pi dahanatthamattaṃ dassetuṃ vinayo saṃvaratthāyā ti ādim āha. tattha vinayo saṃvaratthāyā 'ti sakalāpi vinayapaññatti kāyavacīdvārasaṃvaratthāya. ājīvavisuddhipariyosānassa sīlassa upanissayo hoti, paccayo hotīI ti attho.
esa nayo sabbattha. api c'ettha avippatisāro ti pāpapuññānaṃ katākatavasena cittavippaṭisārabhāvo. pāmojjan ti dubbala-taruṇa-pīti. pītī ti balavā bahala-pīti. passaddhī ti kāyacitta-daratha-patippassaddhi. sukhan ti kāyikacetasika-sukkhaṃ. tañ hi duvidam pi samādhissa upanissayapaccayo hoti. samādhī ti cittekaggatā. yathābhūta-ñāṇadassanan ti taruṇa-vipassanā, udayabbayaññaṇass' etaṃ adhivacanaṃ. cittekaggatā hi taruṇa-vipassanāya upanissayapaccayo hoti. nibbidā 'ti sikhāppattā vuṭṭhānagāmi-balavavipassanā. virāgo ti ariyamaggo. vimuttī ti arahattaphalaṃ.
catubbidho pi hi ariyamaggo arahattaphalassa upanissayapaccayo hoti. vimutti ñāṇadassanan ti paccavekkhanāñāṇaṃ. vimuttiñāṇadassanaṃ anupādāparinibbānatthāyā 'ti appaccaya-parinibbānatthāya. appaccayaparinibbānassa hi taṃ paccayo hoti. tasmiṃ anuppatte avassaṃ parinibbāyitabbato ti. etad atthā kathā 'ti ayaṃ vinayakathā nāma etad atthā. mantanā 'ti vinayamantanā eva. upanisā 'ti ayaṃ vinayo saṃvaratthāyā 'ti ādikā parampara-paccayatā 'ti etad atthāya. sotāvadhānan ti imissa paramparapaccayakathāya sotāvadhānaṃ imaṃ kathaṃ sutvā yaṃ uppajjati ñāṇaṃ, tam pi etad atthāya. yad idaṃ anupādā cittassa vimokkho ti yo ayaṃ catūhi upādānehi anupādiyitvā cittassa arahattaphalasaṅkhāto vimokkho, so pi etad atthāya appaccayaparinibbānatthāya evā ti attho.


[page 1367]
P_XII.3]                Parivāra-vaṇṇanā                1367
     [P_XII.3:] anuyogavatta-gāthāsu paṭhama-gāthā vuttatthā eva.
vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākāra-akovido pubbāparam na jānātī ti vatthun ti ādīnaṃ na jānāti padena sambandho.
akovido ti padassa sace tādisako ti iminā sambandho. tasmā ayam ettha yojanā, yo bhikkhu-pārājikādīnaṃ vatthuṃ na jānāti, catubbidhaṃ vipattiṃ na jānāti, sattavidhaṃ āpattiṃ na jānāti, idaṃ sikkhāpadaṃ asukasmiṃ nāma nagare paññattan ti evaṃ nidānaṃ na jānāti, idaṃ purimavacanam idaṃ pacchimavacanan ti pubbāparaṃ na jānāti, idaṃ katam idaṃ akatan ti katākataṃ na jānāti. samena cā ti ten' eva pubbāparaṃ ajānanassa samena aññāṇena katākataṃ na jānātī ti vuttaṃ hoti. evaṃ tava na jānāti padena saddhim sambandho veditabbo. yaṃ pan' etaṃ ākāra-kovido ti vuttaṃ, tattha ākāra-akovido ti kāraṇākāraṇe akovido iti yvāyaṃ vatthuādīni pi na jānāti. ākārassa ca akovido sace tādisako bhikkhu appaṭikkho ti vuccati. kammañ ca adhikaraṇañ cā ti imesam pi padānaṃ na jānātī ti paden'eva sambandho. ayam pan' ettha yojanā, tath' eva iti yvāyaṃ kammañ ca na jānāti, adhikaraṇañ ca na jānāti, sattappakāre samathe cāpi akovido, rāgādīhi pana ratto duṭṭho ca mūḷho ca bhayena bhayā gacchati sammohena mohā gacchati. rattattā pana duṭṭhattā ca chandā dosā ca gacchati. paraṃ saññā petuṃ asamatthatāya na ca saññattikusalo. kāraṇākāraṇadassane asamatthatāya nijjhattiyā ca akovido. attano parisasadisāya parisāya laddhattāya laddhapakkho. hiriyā paribāhirattā ahiriko. kāḷakehi kammehi samannāgatattā kaṇhakammo. dhammādariyapuggalādariyānaṃ abhavato anādaro.
sace tādisako bhikkhu appaṭikkho ti vuccati. na paṭikkhitabbo na oloketabbo, na sammannitvā issariyāmipacca-jeṭṭhaṭkaṭṭhāne ṭhapetabbo ti attho. sukkapakkha-gāthānam pi yojanānayo vuttaṇayen' eva veditabbo ti.
                cūḷasaṅgāma-vaṇṇanā niṭṭhitā


[page 1368]
1368                Samantapāsādikā                    [P_XIII.
                         XIII
     [P_XIII:] Mahāsaṅgāme vatthuto vā vatthuṃ saṅkamatī ti paṭhamapārājikavatthumayā diṭṭhaṃ vā sutaṃ vā 'ti vatvā puna pucchiyamāno na mayā paṭhamapārājikassa vatthu diṭṭham na sutaṃ. dutiyapārājikassa vatthu diṭṭhaṃ vā sutaṃ vā ti vadati. eten' eva nayena sesa-vatthu-saṅkamanaṃ vipattito vipattisaṅkamanaṃ āpattito āpattisaṅkamanañ ca veditabbaṃ. yo pana n' eva mayā diṭṭhaṃ na sutan ti vatvā pacchā mayā p'etaṃ diṭṭhaṃ vā sutaṃ vā ti vadati. diṭṭhaṃ vā sutaṃ vā'ti vatvā pacchā na diṭṭhaṃ na sutaṃ vā'ti vadati. ayaṃ avajānitvā paṭijānāti paṭijānitvā avajānātī ti veditabbo. es'I eva aññen' aññaṃ paṭicarati nāma.
vaṇṇāvaṇṇā 'ti nīlādivaṇṇāvaṇṇavasena sukkavissaṭṭhisikkhāpadam vuttaṃ. dhanam anuppadānan ti sañcarittaṃ vuttaṃ. kāyasaṃsaggādittayaṃ sarūpen' eva vuttaṃ. iti imāni pañca methunadhammassa pubbabhāgo pubbapayogo ti veditabbāni. cattāri apalokanakammānī ti adhammena vaggādīni. sesesu pi es' eva nayo. iti cattāri catukkāni soḷasa honti. bahujanāhitāya paṭipanno hotī ti vinayadharena hi evaṃ chandādigatiyā adhikaraṇe vinicchite tasmiṃ vihāre saṅgho dvidhā bhijjati, ovādūpajīviniyo bhikkhuniyo pi dve bhāgā honti, upāsakāpi upāsikāyo pi dāyakā pi dāyikāyo pi. tesaṃ ārakkhadevatā pi tath' eva dvidhā bhijjanti. tato bhummadevatā ādiṃ katvā yāva Akaniṭṭha brahmāno dvidhā honti. tena vuttaṃ bahujanāhitāya paṭipanno hoti ........pe........ dukkhāya devamanussānan ti.
visamanissito ti visamāniyāya-kammādīni nissito. gahananissito ti micchādiṭṭhiantaggāhikadiṭṭhisaṅkhātaṃ gahanaṃ nissito. balava-nissito ti balavante abhiññāte bhikkhū nissito. tassa avajānanto ti tassa vacanaṃ avajānanto.
upayogatthe vā sāmivacanaṃ. taṃ avajānanto ti attho.
yaṃ atthāyā' ti yad atthāya. taṃ atthan ti so attho. sesaṃ sabbattha uttānam evā 'ti.
                mahāsaṅgāma-vaṇṇanā niṭṭhitā.


[page 1369]
P_XIV.]               Parivāra-vaṇṇanā                1369
                          XIV
     [P_XIV.1:] Kathine aṭṭha mātikā 'ti Khandhake vuttā pakkamanantikādikā aṭṭha. palibodhānisaṃsāpi pubbe vuttā eva. [P_XIV.2:] payogassāti cīvaradhovanādino sattavidhassa pubbakaraṇass' atthāya yo udakāharaṇādiko payogo kariyati, tassa payogassa.
katame dhammā anantarapaccayena paccayo ti anāgatavasena anantarā hutvā katame dhammā paccayā hontī ti attho.
samanantarapaccayenā 'ti suṭṭhuanantarapaccayena. anantarapaccayam eva āsannataraṃ katvā pucchati. nissayapaccayenā 'ti uppajjamānassa payogassa nissayaṃ ādhārabhāvaṃ upagatā viya hutvā katame dhammā paccayā hontī ti attho. upanissayapaccayenā 'ti upetena nissayapaccayena.
nissayapaccayam eva upagatataraṃ katvā pucchati. purejātapaccayenā 'ti iminā paṭhamaṃ uppannassa paccayabhāvaṃ pucchati. pacchājātapaccayenā 'ti iminā pacchā uppajjanakassa paccayabhāvaṃ pucchati. sahjātapaccayenā 'ti iminā apubbaṃ acarimaṃ uppajjamānānaṃ paccayabhāvāṃ pucchati. pubbakaraṇassā 'ti dhovanādino pubbakaraṇassa. paccuddhārassā 'ti purāṇasaṅghāṭiādīnaṃ paccuddharaṇassa. adhiṭṭhānassā 'ti kathinacīvarādhiṭṭhānassa.
atthārassā 'ti kathinatthārassa. mātikānañ ca palibodhānañ cā 'ti aṭṭhannaṃ mātikānaṃ dvinnaṃ palibodhānañ ca.
vatthassā'ti saṅghāṭiādino kathinassa vatthassa. sesaṃ vuttanayam eva. evaṃ yañ ca labbhati yañ ca na labbhati sabbaṃ pucchitvā idāni yaṃ yassa labbhati tad eva dassento pubbakaraṇaṃ payogassā 'ti ādinā nayena vissajjanaṃ āha.
tass' attho, yaṃ vuttaṃ payogassa katame dhammā 'ti ādi, tattha vuccate, pubbakaraṇaṃ payogassa anantarapaccayena paccayo, samanantaranissaya-upanissayapaccayena paccayo. payogassa hi sattavidham pi pubbakaraṇaṃ, yasmā tena payogena nipphādetabbassaI pubbakaraṇass' atthāya so payogo kariyati, tasmā imehi catūhi paccayehi paccayo hoti. purejātapaccayo pan' esa uddiṭṭhadhammesu ekadhammam pi na labhati. aññadatthu pubbakaraṇassa ayaṃ purejātapaccayo hoti, payoge sati pubbakaraṇasa nippajjanato.


[page 1370]
1370                     Samantapāsādikā                [P_XIV.
[... content straddling page break has been moved to the page above ...] tena vuttaṃ payogo pubbakaraṇassa purejātapaccayena paccayo ti. pacchājātapaccayaṃ pana labhati.
tena vuttaṃ pubbakaraṇaṃ payogassa pacchājātapaccayena paccayo ti. pacchā uppajjanakassa hi pubbakaraṇassa atthāya so payogo kariyati. sahajātapaccayaṃ pana mātikā palibodhānisaṃsasaṅkhāte pannarasa dhamme ṭhapetvā añño payogādīsu eko pi dhammo na labhati. te eva hi pannarasa dhammā saha kathinatthārena ekato nippajjantī ti aññamaññaṃ sahajātapaccayā honti. tena vuttaṃ pannarasa dhammā sahajātapaccayena paccayo ti. eten' upāyena sabbapadavissajjanāni veditabbāni. [P_XIV.3:] pubbakaraṇaṃ kiṃnidānan ti ādīsu pucchāvissajjanaṃ uttānam eva. payogo kiṃnidāno ti ādīsu pucchā-dvayavissajjanesu hetunidāno paccayanidāno ti ettha cha cīvarāni hetu c'eva paccayo cā 'ti veditabbāni.
pubbapayogādīnañ hi sabbesaṃ tāni yeva hetu tāni paccayo.
na hi chabbidhe cīvare asati payogo atthi, na pubbakaraṇādīni, tasmā payogo hetu-nidāno ti ādi vuttaṃ. saṅgahavāre vacībhedenā 'ti imāya saṅghāṭiyā iminā uttarāsaṅgena iminā antaravāsakena kathinaṃ attharāmī ti etena vacībhedena.
kati mūlādipucchāvissajjane kriyā majjhe ti paccuddhāro c'eva adhiṭṭhānañ ca. vatthuvipannaṃ hotī ti akappiyadussaṃ hoti. kālavipannaṃ nāma ajja dāyakehi dinnaṃ sve saṅgho kathinatthārakassa deti. karaṇavipannaṃ nāma tadahe va chinditvā akataṃ. [P_XIV.4-6:] kathinaṃ jānitabban ti ādi pucchāya vissajjane tesañ ñeva dhammānan ti yesu rūpādidhammesu sati kathinaṃ nāma hoti, tesaṃ samodhānaṃ missībhāvo.
nāmaṃ nāmakamman ti ādinā pana kathinan ti idaṃ bahūsu dhammesu nāmamattaṃ, na paramatthato eko dhammo atthī ti dasseti. catuvīsatiyā ākārehī ti na ullikhitamattenā 'ti ādīhi pubbe vuttakāraṇehi. sattarasahi ākārehī ti ahatena atthataṃ hoti kathinan ti ādīhi pubbe vuttakāraṇehi.
nimittakammādīsu yaṃ vattabbaṃ sabbaṃ kathinakkhandhaka-vaṇṇanāyaṃ vuttaṃ. [P_XIV.7:] ekuppādā ekanirodhā 'ti uppajjamānāpi ekato uppajjanti, nirujjhamānāpi ekato nirujjhanti. ekuppādā nānānirodhā 'ti uppajjamānā ekato uppajjanti, nirujjhamānā nānā nirujjhanti. kiṃ vuttaṃ hoti,


[page 1371]
P_XIV,XV.1]               Parivāra-vaṇṇanā                1371
[... content straddling page break has been moved to the page above ...] sabbe pi atthārena saddhiṃ ekato uppajjanti, atthāre hi sati uddhāro nāma. nirujjhamānā pan' ettha purimā dve atthārena saddhiṃ ekato nirujjhanti uddhārabhāvaṃ pāpuṇanti.
atthārassa hi nirodho etesañ ca uddhārabhāvo ekakkhaṇe hoti, itare nānā nirujjhanti. tesu pi uddhārabhāvaṃ pattesu pi atthāro tiṭṭhati yeva. sesaṃ sabbattha uttānam evā ti.
Samantapāsādikāya Vinaya-saṃvaṇṇanāyaṃ paññattivagga-vaṇṇanā niṭṭhitā.
                               XV
     [P_XV.1:] Upālipañhesu katihi nu kho bhante ti pucchāya ayaṃ sambandho. thero kira raho gato sabbāni imāni pañcakāni āvajjetvā bhagavantaṃ dāni pucchitvā imesaṃ nissāya vasanakārīnaṃ atthāya tantiṃ ṭhapessāmī ti bhagavantaṃ upasaṇkamitvā katihi nu kho bhante ti ādinā nayena pañhe pucchi.
tesaṃ vissajjane uposathaṃ na jānātī ti navavidhaṃ uposathaṃ na jānāti. uposathakammaṃ na jānātī ti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. pātimokkhaṃ na jānātī ti dve mātikā na jānāti. pātimokkhuddesaṃ na jānātī ti bhikkhūnaṃ pañcavidhaṃ bhikkhunīnaṃ catubbidhan ti navavidhaṃ pātimokkhuddesaṃ na jānāti.
pavāraṇaṃ na jānātī ti navavidhaṃ pavāraṇaṃ na jānāti.
pavāraṇakammaṃ na jānātī ti adhammena vaggādibhedaṃ catubbidhaṃ pavāraṇakammaṃ na jānāti. āpattānāpattiṃ na jānātī ti tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ āpattiñ ca anāpattiñ ca na jānāti. āpanno kammakato ti āpattiṃ āpanno, tappaccayā va saṅghena kammaṃ kataṃ hoti.
     [P_XV.2:] kammaṃ na paṭippassambhetabban ti ayaṃ yasmā anulomavattena vattati, tasmā nāssa kammaṃ paṭippassambhetabbaṃ. sarajjuko 'va vissajjetabbo ti attho. sace Upāli saṃgho samaggakaraṇīyāni kammāni karotī ti sace samaggehi karaṇīyāni uposathādīni kammāni karoti. uposathapavāraṇādīsu hi ṭhitāsu upatthambho na dātabbo.
sace hi saṅgho accayaṃ desāpetvā saṅghasāmaggiṃ karoti tiṇavatthārakasamathaṃ vā katvā uposathapavāraṇaṃ karoti,


[page 1372]
I372                Samantapāsādikā                    [P_XV.2
[... content straddling page break has been moved to the page above ...] evarūpaṃ samaggakaraṇīyaṃ nāma kammaṃ hoti. tatra ce 'ti sace tādise kamme bhikkhuno na khamati diṭṭhāvikammam pi katvā tathārūpā sāmaggī upetabbā, evaṃ vilomaggāho na gaṇhitabbo. yatra pana uddhammaṃ ubbinayaṃ sāsanaṃ dīpenti, tattha diṭṭhāvikammaṃ na vaṭṭati, paṭibāhitvā pakkamitabbaṃ. ussitamantī cā 'ti lobha-dosamoha-mānussannaṃ vācaṃ bhāsitā kaṇhavāco anatthakadīpano. nissitajappī ti attano dhammatāya ussadayuttaṃ bhāsituṃ na sakkoti. atha kho mayā saddhiṃ rājā evaṃ kathesi, asukamahāmatto evaṃ kathesi, asuko nāma mayhaṃ ācariyo vā upajjhāyo vā tipiṭako mayā saddhiṃ evaṃ kathesī ti evaṃ aññaṃ nissāya jappati. na ca bhāsānusandhikusalo ti kathānusandhivacane ca vinicchayānusandhivacane ca akusalo hoti. na yathā dhamme yathā vinaye 'ti na bhūte na vatthunā āpatti sāretvā codetā hoti. ussādetāI hotī ti amhākaṃ ācariyo mahātipiṭako paramadhammakathiko ti ādinā nayena ekaccaṃ ussāreti. dutiyapade āpattiṃ kiṃ so na jānāti ti ādinā ekaccaṃ apasādeti. āmṃ ṇhatī ti aniyyānikaṃ pakkhaṃ gaṇhāti. dhammam paṭibāhatī ti niyyānikapakkhaṃ paṭibāhati. samphañ ca bahuṃ bhāsatī ti bahuṃ niratthakathaṃ kathesi. pasayhapavattā hotī ti anajjhiṭṭho bhāre anāropite kevalaṃ mānaṃ nissāya ajjhottharitvā anadhikāre kathetā hoti. anokāsakammaṃ kāretvā 'ti okāsakammaṃ akāretvā pavattā hoti. na yathādiṭṭhiyā byākatā hotī ti yassa attano diṭṭhi, taṃ purekkhitvā na byākatā, laddhiṃ nikkhipitvā ayathā bhuccaṃ adhammādīsu dhammādiladdhiko hutvā kathetā hotī ti attho.
     [P_XV.3:] āpattiyā payogaṃ na jānātī ti ayaṃ āpattikāya payogā, ayaṃ vacīpayogā 'ti na jānāti. āpattiyā vūpasamaṃ na jānātī ti ayaṃ āpattidesanāya vūpasamati, ayaṃ vuṭṭhānena, ayaṃ n' eva desanāya na vuṭṭhānenā 'ti na jānāti. āpattiyā na vinicchayakusalo hotī ti imasmiṃ vatthusmiṃ ayaṃ āpattī ti na jānāti. dosānurūpaṃ āpattiṃ uddharitvā patiṭṭhāpetuṃ na sakkoti.

[page 1373]
P_XV.2-3]                Parivāra-vaṇṇanā                1373
[... content straddling page break has been moved to the page above ...] adhikaraṇasamuṭṭhānaṃ na jānātī ti idaṃ adhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya samuṭṭhāti, idaṃ catasso vipattiyo, idaṃ pañca vā satta vā āpattikkhandhe, idaṃ cattāri saṅghakiccāni nissāya samuṭṭhātī ti na jānāti. payogaṃ na jānātī ti idaṃ adhikaraṇaṃ idaṃ adhikaraṇaṃ dvādasa mūlapayogaṃ, idaṃ cuddasa mūlapayogaṃ, idaṃ cha mūlapayogaṃ, idaṃ eka mūlapayogan ti na jānāti. adhikaraṇānaṃ hi yathāsakaṃ mūlam eva payogā nāma honti. taṃ sabbam pi na jānātī ti attho.
vūpasamaṃ na jānātī ti idaṃ adhikaraṇaṃ dvīhi samathehi vūpasamati, idaṃ tīhi, idaṃ catūhi, idaṃ ekena samathena vūpasamatī ti na jānāti. na vinicchayakusalo hotī ti adhikaraṇaṃ vinicchinitvā samathaṃ pāpetuṃ na jānāti. kammaṃ na jānātī ti tajjanīyādi sattavidhaṃ kammaṃ na jānāti.
kammassa karaṇaṃ na jānātī ti idaṃ kammaṃ iminā nihārena kātabban ti na jānāti. kammassa vatthuṃ na jānātī ti idaṃ tajjanīyassa vatthu, idaṃ niyasādīnan ti na jānāti.
vattan ti sattasu kammesu heṭṭhā catunnaṃ kammānaṃ aṭṭhārasavidhaṃ tividhassa ca ukkhepanīyakammassa tecattālīsavidhaṃ vattaṃ na jānāti. kammassa vūpasamaṃ na jānātī ti yo bhikkhu vatte vattitvā yācati, tassa kammaṃ paṭippassambhetabbaṃ, accayo desāpetabbo ti na jānāti.
vatthuṃ na jānātī ti sattannaṃ āpaṭṭikkhandhānaṃ vatthuṃ na jānāti. nidānaṃ na jānātī ti idaṃ sikkhāpadaṃ imasmiṃ nagare paññattaṃ, idaṃ imasmin ti na jānāti. paññattiṃ na jānātī ti paññatti-anupaññatti-anuppannapaññattivasena tividhaṃ paññattiṃ na jānāti. padapaccābhaṭṭhaṃ na jānātī ti sammukhā kātabbaṃ padaṃ na jānāti, buddho bhagavā ti vatabbe bhagavā buddho ti heṭṭhupariyaṃ katvā padaṃ yojeti. akusalo ca hoti vinaye 'ti Vinaya-pāḷiyañ ca aṭṭhakathāyañ ca akusalo hoti. ñattiṃ na jānātī ti saṅkhepato hi duvidhā ñatti esā ñattī ti evaṃ niddiṭṭhā ca aniddiṭṭhā ca. tattha yā evaṃ aniddiṭṭhā, sā kammañatti nāma hoti.
yā niddiṭṭhā, sā kammapādañatti nāma. taṃ sabbena sabbaṃ ñattiṃ na jānāti. ñattiyā karaṇaṃ na jānātī ti navasu ṭhānesu kammañattiyā karaṇaṃ na jānāti. dvīsu ṭhānesu kammapādañattiyā.


[page 1374]
1374                     Samantapāsādikā                [P_XV.3
[... content straddling page break has been moved to the page above ...] ñattiyāI anusāvanan ti imissā ñattiyā ekā anusāvanā, imissā tisso ti na jānāti. ñattiyā samathaṃ na jānātī ti yvāyaṃ sativinayo amūḷhavinayo tassapāpiyasikā tiṇavatthārako ti catubbidho samatho ñattiyā vinā na hoti. taṃ ñattiyā samatho ti na jānāti.
ñattiyā vūpasamaṃ na jānātī ti yaṃ adhikaraṇaṃ iminā catubbidhena ñattiyasamathena vūpasamati, tassa taṃ vūpasamaṃ ayaṃ ñattiyā vūpasamo kato ti na jānāti.
suttaṃ na jānāti ti Ubhatovibhaṅgaṃ na jānāti. suttānulomaṃ na jānātī ti cattāro mahāpadese na jānāti. vinayaṃ na jānātī ti Khandhaka-Parivāraṃ na jānāti. vinayānulomaṃ na jānātī ti cattāro mahāpadese yeva na jānāti. na ca ṭhanāṭhānakusalo ti kāraṇākāraṇakusalo na hoti. dhammaṃ na jānāti ti ṭhapetvā Vinaya-piṭakaṃ avasesaṃ piṭakadvayaṃ na jānāti. dhammānulomaṃ na jānātī ti suttantike cattāro mahāpadese na jānāti. vinayaṃ na jānātī ti Khandhaka-Parivāram eva na jānāti. vinayānulomaṃ na jānātī ti cattāro mahāpadese na jānāti. Ubhatovibhaṅgā pan' ettha asaṅgahitā honti, tasmā yaṃ Kurundiyaṃ vuttaṃ vinayan ti sakalaṃ Vinaya-piṭakaṃ na jānātī ti, taṃ na gahetabbaṃ. na ca pubbāparakusalo hotī ti, purekathāya ca pacchākathāya ca akusalo hoti. sesaṃ sabbattha vuttapaṭipakkhavasena ñeyyattā pubbe pakāsitattā ca uttānam evā'ti.
     anissitavagga-napaṭippassambhanavagga-vohāravaggavaṇṇanā niṭṭhitā.
     [P_XV.4:] diṭṭhāvikammavagge diṭṭhāvikammā 'ti diṭṭhīnaṃ āvikammānaṃ laddhipakāsanāni. āpattidesanāsaṅkhātānaṃ vinayakammānam etaṃ adhivacanaṃ. anāpattiyā diṭṭhiṃ āvikarotī ti anāpattiṃ ev' āpattī ti desetī ti attho. adesanāgāminiyā 'ti garukāpattiyā diṭṭhiṃ āvikaroti. saṅghādisesañ ca pārājikañ ca desetī ti attho. desitāyā 'ti lahukāpattiyāpi desitāya diṭṭhiṃ āvikaroti. desitaṃ puna desetī ti attho.


[page 1375]
P_XV.4-5]                Parivāra-vaṇṇanā                1375
[... content straddling page break has been moved to the page above ...] catūhi pañcahi diṭṭhī ti yathā catūhi pañcahi diṭṭhi āvikatā hoti, evaṃ āvikaroti. cattāro pañca janā ekato āpattiṃ desentī ti attho. manomānasenā 'ti manasaṅkhātena mānasena diṭṭhiṃ āvikaroti, vacībhedaṃ akatvā citten' eva āpattiṃ desetī ti attho. nānāsaṃvāsakassā 'ti laddhinānāsaṃvāsakassa vā kammanānāsaṃvāsakassa vā santike diṭṭhiṃ āvikaroti. āpattiṃ desetī ti attho. nānāsīmāyā 'ti samānasaṃvāsakassāpi nānāsīmāya ṭhitassa santike āvikaroti. māḷakasīmāya hi ṭhitena sīmantarikāya ṭhitassa sīmantarikāya vā ṭhitena avippavāsasīmāya ṭhitassāpi āpattiṃ desetuṃ na vaṭṭati. apakatattassā 'ti ukkhittakassa vā yassa vā uposatha-pavāraṇā ṭhapitā honti, tassa santike desetī ti attho. n' ālaṃ okāsakammaṃ kātun ti na pariyattaṃ kārtuṃ na kātabban ti attho. idhāpi apakatatto ukkhittako ca ṭhapitauposatha-pavāraṇo ca. cāvaṇādhippāyo ti sāsanato cāvetukāmo. mandattā momūhattā 'ti mandabhāvena momūhabhāvena vissajjitam pi jānituṃ asamattho. kevalaṃ attano momūhabhāvaṃ pakāsento yeva pucchati ummattako viya. pāpiccho ti evaṃ maṃ jano sambhāvessatī ti pāpikāya icchāya pucchati. paribhavā 'ti paribhavaṃ āropetukāmo hutvā pucchati. aññabyākaraṇesu pi es' eva nayo. sesaṃ sabbattha uttānam evā ti.
           diṭṭhāvikammavagga-vaṇṇanā niṭṭhitā.
     [P_XV.5-6:] attādānavagge ca dhutaṅgavagge ca yaṃ vattabbaṃ siyā, taṃ sabbaṃ heṭṭhā vuttam eva. [P_XV.7:] musāvādavagge pārājikaṃ gacchātī ti pārājikagāmī pārājikāpattibhāvaṃ pāpuṇātī ti attho. itaresu pi es' eva nayo. tattha asanta-uttarimanussadhammārocana-musāvādo pārājikagāmī. amūlakena pārājikena anuddhaṃsana-musāvādo saṅghādisesagāmī. yo te vihāre vasatī ti ādinā pariyāyena jānantassa vutta-musāvādo thullaccayagāmī. ajānantassa dukkaṭagāmī. sampajānamusāvāde pācittiyan ti āgato pācittiyagāmī ti veditabbo. adassanenā' ti vinayadharassa adassanena. kappiyākappiyesu hi kukkucce uppanne vinayadharaṃ disvā kappiyākappiyabhāvaṃ paṭipucchitvā akappiyaṃ pahāya kappiyaṃ kareyya.


[page 1376]
1376                Samantapāsādikā                    [P_XV.7-8
[... content straddling page break has been moved to the page above ...] taṃ apassanto pana akappiyam pi kappiyan ti karonto āpajjati.
evaṃ āpajjitabbaṃ āpattiṃ vinayadharassa dassanena n' āpajjati, adassanen' eva āpajjati. tena vuttaṃ adassanenā 'ti.
asavanenā 'ti ekavihāre pi vasanto pana vinayadharassa upaṭṭhānaṃ gantvā kappiyākappiyaṃ apucchitvā vā aññesaṃ vā vuccamānaṃ asuṇanto āpajjati yeva. tena vuttaṃ asavanenā 'ti. pasuttakatā 'ti pasuttakatāya. sahagāraseyyaṃ hi pasuttakabhāvena pi āpajjati. akappiye kappiyasaññitāya āpajjanto pana tathāsaññī āpajjati. satisammosā ekarattātikkamādivasena āpajjitabbaṃ āpajjati. sesaṃ sabbattha uttānam evā 'ti.
                musāvādavagga-vaṇṇañā niṭṭhitā.
     [P_XV.8:] bhikkhunīvagge alābhāyā 'ti catunnaṃ paccayānaṃ alābhatthāya. yathā paccayena labhanti, tathā parisakkati vāyamatī ti attho. anatthāyā 'ti anatthaṃ kalisāsanaṃ āropento parisakkati. avāsāyā 'ti avāsatthāya. yasmiṃ gāmakhette vasanti, tato nīharaṇatthāya. sampayojetī ti asaddhammasevanatthāya sampayojeti. katihi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabban ti sattannaṃ kammānaṃ aññataraṃ sandhāya pucchati. na sākacchātabbo ti kappiyākappiya-nāmarūpapariccheda-samathavipassanādi bhedo kathāmaggo na kathetabbo. yasmā pana khīṇāsavo bhikkhu na visaṃvādeti, tathārūpassa kathāmaggassa sāmī hutvā katheti, na itaro, tasmā paṭhamapañcakena asekkhenā 'ti paṭikkhipitvā dutiya-pañcake asekkhenā 'ti ādi vuttaṃ. na atthapaṭisambhidāpatto ti aṭṭhakathāya paṭisambhidāppatto pabhedagatañāṇappatto na hoti.
na dhammapaṭisambhidāppatto ti pāḷidhamme paṭisambhidāppatto na hoti. na niruttipaṭisambhidāppatto ti vohāraniruttiyaṃ paṭisambhidāppatto na hoti. na paṭibhānapaṭisambhidāppatto ti yāni paṭibhānasaṅkhātāni atthapaṭisambhidādīni ñāṇāni, tesu paṭisambhidāppatto na hoti.


[page 1377]
P_XV.8-10]               Parivāra-vaṇṇanā                1377
yathāvimuttaṃ cittaṃ na paccavekkhitā 'ti catunnaṃ phalavimuttīnaṃ vasena yathāvimuttaṃ cittaṃ ekūnavīsatibhedāya paccavekkhanāya na paccavekkhitā hoti. sesaṃ sabbattha uttānam evāti.
                bhikkhunīvagga-vaṇṇanā niṭṭhitā.
     [P_XV.9:] ubbāhikavagge na atthakusalo ti na aṭṭhakathākusalo.
atthuddhāre cheko na hoti. na dhammakusalo ti ācariyamukhato anuggahitattā pāḷiyaṃ na kusalo, na pāḷisūro.
na niruttikusalo ti bhāsantaravohārena kusalo. na byañjanakusalo ti sithiladhanitādivasena parimaṇḍala-byañjanāropane kusalo na hoti. na akkharaparicchede nipuṇo ti attho. na pubbāpara-kusalo ti atthapubbāpare dhammapubbāpare niruttipubbāpare byañjanapubbāpare purekathāpacchākathāsu ca na kusalo hoti. kodhano ti ādīni yasmā kodhādīhi abhibhūto kāraṇākāraṇaṃ na jānāti vinicchituṃ na sakkoti, tasmā vuttāni. pasāretā hoti no sāretā 'ti mohetā hoti na satiuppādetā. codaka-cuditakānaṃ kathaṃ moheti pidahati na sāretī ti attho. sesaṃ ettha ubbāhikavagge uttānam evāti.
                ubbāhikavagga-vaṇṇanā niṭṭhitā.
     [P_XV.10:] adhikaraṇavūpasamavagge puggalagaru hotī ti ayaṃ me upajjhāyo, ayaṃ me ācariyo ti ādīni cintetvā tassa jayaṃ ākaṅkhamāno adhammaṃ dhammo ti dīpeti .....pe.....
saṅgha-garu hotī ti dhammañ ca vinayañ ca amuñcitvā vinicchinanto saṅghagaru nāma hoti. cīvarādīni gahetvā vinicchinanto āmisagaru nāma hoti. tāni aggahetvā yathā dhammaṃ vinicchinanto saddhammagaru nāma hoti. pañcahi Upāli ākārehī ti pañcahi kāraṇehi saṅgho bhijjati, kammena uddesena voharanto anusāvanena salākaggāhenā 'ti. ettha kammenā 'ti apalokanādīsu catūsu kammesu aññatarena kammena. uddesenā 'ti pañcasu pātimokkhuddesesu aññatarena uddesena. voharanto ti kathayanto tāhi tāhi upapattīhi adhammaṃ dhammo ti ādīni aṭṭhārasabhedakaravatthūni dīpento.


[page 1378]
1378                Samantapāsādikā                    XV. 10
[... content straddling page break has been moved to the page above ...] anusāvanenā 'ti nanu tumhe jānātha mayhaṃ uccakulā pabbajitabhāvaṃ bahussutabhāvañ ca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyā 'ti cittam pi uppādetuṃ tumhākaṃ yuttaṃ. kiṃ mayhaṃ avīci nīluppalavanam iva sītalo, kim ahaṃ apāyato na bhāyāmī ti ādinā nayena kaṇṇamūle vacībhedaṃ katvā anusāvanena.
salākaggāhenā 'ti evaṃ anusāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā gaṇhatha imaṃ salākan ti salākaggāhena. ettha ca kammam eva uddeso vā pamāṇaṃ. vohārānusāvana-salākaggāhā pana pubbabhāgā. aṭṭhārasa vatthudīpanavasena hi voharante tattha rucijananatthaṃ anusāvetvā salākāya gāhitāya pi abhinno va hoti saṅgho. yathā pana evaṃ cattāro vā atireke vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karoti, tadā saṅgho bhinno nāma hoti. iti yaṃ Saṅghabhedakkhandhaka-vaṇṇanāyaṃ avocumha evaṃ aṭṭhārasasu vatthūsu yaṃ kiñci ekam pi vatthuṃ dīpetvā tena tena kāraṇena idaṃ gaṇhatha, idaṃ rocethā 'ti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṃgho bhinno hoti. Parivāre pana pañcahi Upāli ākārehi saṅgho bhijjatī ti ādi vuttaṃ, tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ n' atthi. taṃ pan' assa nānākaraṇābhāvaṃ tatth' eva pakāsayissāmā 'ti, svāyaṃ pakāsito hoti. paññatt' etan ti paññattaṃ etaṃ. kva paññattaṃ, Vattakkhandhake. tatra hi cuddasa khandhakavattāni paññattāni.
ten' āha paññatt' etaṃ Upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattan ti ādi. evam pi kho Upāli saṅgharāji hoti no ca saṅghabhedo ti ettāvatā hi saṅgharāji-mattam eva hoti, na tāva saṅghabhedo. anupubbena pana ayaṃ saṅgharāji vaḍḍhamānā saṅghabhedāya saṅvattatī ti attho.
yathārattan ti rattiparimāṇānurūpaṃ, yathā theran ti attho.
āveṇikabhāvaṃ karitvā 'ti visuṃ vavatthānaṃ karitvā.
kammākammāni karontī ti aparāparaṃ saṅghakammaṃ upādāya khuddakāni c' eva mahantāni ca kammāni karonti.
sesam etthāpi adhikaraṇavūpasamavagge uttānam eva.


[page 1379]
P_XV.11-14]                Parivāra-vaṇṇanā                1379
     [P_XV.11-12:] saṅghabhedavaggadvaye vinidhāya diṭṭhiṃ kammenā 'ti tesu adhammādīsu adhammādayo ete 'ti evaṃ diṭṭhiko va hutvā taṃ diṭṭhiṃ vinidhāya te dhammādivasena dīpetvā visuṃ kammaṃ karoti. iti yaṃ vinidhāya diṭṭhiṃ kammaṃ karoti, tena evaṃ katena vinidhāya diṭṭhiṃ kammena saddhiṃ pañcaṅgāni honti. imehi kho Upāli pañcah' aṅgehī ti ayam ekasmiṃ pañcake atthayojanā. etena nayena sabbapañcakāni veditabbāni. etthāpi ca vohārādi aṅgattayaṃ pubbabhāgavasen' eva vuttaṃ, kammuddesavasena pana atekicchatā veditabbā. sesaṃ sabbattha uttānam eva. na h' ettha kiñci atthi yaṃ pubbe avuttanayaṃ.
     [P_XV.13:] āvāsikavagge yathābhataṃ nikkhitto ti yathā āharitvā ṭhapito. vinayabyākaraṇā 'ti vinayapañhe vissajjanā.
pariṇāmetī tiiyetkatheti. sesaṃ uttānam eva.
kathinatthāravagge otamasiko ti andhakāragato. tañ hi vandantassa mañcapādādīsu pi nalāṭaṃ paṭihaññeyya.
[P_XV.14:] asamannāharanto ti kiccayapasutattā vandanaṃ asamannāharanto. sutto ti niddaṃ akkanto. ekāvatto ti ekako āvatto sapattapakkhe ṭhito verī visabhāgapuggalo vuccati, ayaṃ avandiyo. ayañ hi vandiyamāno pādena pi pahareyya.
aññavihito ti aññaṃ cintayamāno. khādanto ti piṭṭhakhajjakādini khādanto. uccārañ ca passāvañ ca karonto anokāsagatattā avandiyo. ukkhittako ti tividhena ukkhepanīyakammena ukkhittako avandiyo. tajjanīyādikammakatā pana cattāro vanditabbā. uposatha-pavāraṇāpi tehi saddhiṃ labbhanti. ādito paṭṭhāya ca vuttesu avandiyesu naggañ ca ukkhittakañ ca vandantass' eva āpatti. itaresaṃ pana asāruppaṭṭhena antarā vuttakāraṇena ca vandanā paṭikkhittā. ito paraṃ pacchā upasampannādayo dasa pi āpattivatthubhāven' eva avandiyā. te vandantassa hi niyamen' eva āpatti. iti imesu pañcakesu terasa jane vandantassa anāpatti.
dvādasannaṃ vandanāya āpatti. ācariyo vandanīyo ti pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ovādācariyo, ayaṃ pañcavidho pi ācariyo vandiyo.
sesaṃ sabbattha uttānam evā 'ti.
           kathinatthāravagga-vaṇṇanā niṭṭhitā.
           niṭṭhitā ca Upalipañcaka-vaṇṇanā 'ti.


[page 1380]
1380                Samantapāsādikā                    [P_XVI,XVII.
                               XVI
     [P_XVI:] Acittako āpajjatī ti ādīsu sahaseyyādi paṇṇattivajjaṃ asañcicca āpajjanto acittako āpajjati. desento sacittako vuṭṭhāti. yaṃ kiñci sañcicca āpajjanto sacittako āpajjati, tiṇavatthārakena vuṭṭhahanto acittako vuṭṭhāti. pubbe vuttam eva tiṇavatthārakena vuṭṭhahanto acittako āpajjati acittako vuṭṭhāti. itaraṃ desento sacittako āpajjati sacittako vuṭṭhāti. dhammadānaṃ karomī ti padaso dhammādīni karonto kusalacitto āpajjati. buddhānaṃ anusāsaniṃ karomī ti udaggacitto desento kusalacitto vuṭṭhāti. domanassiko hutvā desento akusalacitto vuṭṭhāti. tiṇavatthārakena niddāgato 'va vuṭṭhahanto abyākatacitto vuṭṭhāti. bhimsāpanādīni katvā buddhānaṃ sāsanaṃ karomī ti somanassiko desento akusalacitto āpajjati kusalacitto vuṭṭhāti. domanassiko 'va desento akusalacitto vuṭṭhātī. vuttanayen' eva tiṇavatthārakena vuṭṭhahanto abyākatacitto vuṭṭhāti. niddokkantasamaye sahagāraseyyaṃ āpajjanto abyākatacitto āpajjati.
vuttanayen' eva pan' ettha kusalacitto vuṭṭhātī ti ādi veditabbaṃ. paṭhamapārājikaṃ katihi samuṭṭhānehī ti ādi pubbe vuttanayattā uttānam eva. cattāro pārājikā tīhi samuṭṭhānehī ti ādīsu ukkaṭṭhaparicchedato yaṃ yaṃ samuṭṭhānaṃ yassa yassa labbhati, taṃ sabbaṃ vuttam eva hoti.
                              XVII
[P_XVII:] kati āpattiyo kāyikā 'ti ādigāthānaṃ vissajjane cha āpattiyo kāyikā 'ti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu methunaṃ dhammaṃ paṭisevati āpatti pārājikassā 'ti ādinā nayena vutt' āpattiyo.
kāyadvāre samuṭṭhitattā hi etā kāyikā 'ti vuccanti. cha vācasikā ti tasmiṃ yeva khaṇe antarapeyyāle pañcamena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu pāpiccho icchāpakato ti ādinā nayena vutt' āpattiyo. chādentassa tisso ti vajjapaṭicchādikāya bhikkhuniyā pārājikaṃ, bhikkhussa saṅghādisesa-paṭicchādane pācittiyaṃ, attano duṭṭhullāpatti paṭicchādane dukkaṭaṃ. pañca saṃsaggapaccayā 'ti bhikkhuniyā kāyasaṃsagge pārājikaṃ,


[page 1381]
P_XVII.]                Parivāra-vaṇṇanā           1381
[... content straddling page break has been moved to the page above ...] bhikkhuno saṅghādiseso, kāyena kāyapaṭibaddhe thullaccayaṃ, nissaggiyena kāyapaṭibaddhe dukkaṭaṃ, aṅgulipatodake pācittiyan ti imā kāyasaṃsaggapaccayā pañc' āpattiyo. aruṇugge tisso ti ekaratta-chāratta-sattāha-dasāhā-māsātikkamavasena nissaggiyaṃ pācittiyaṃ, bhikkhuniyā rattivippavāse saṅghādiseso, paṭhamam pi yāmaṃ chādeti dutiyam pi tatiyam pi yāmaṃ chādeti uddhaste aruṇe channā hoti āpatti yo chādeti so dukkaṭaṃ desāpetabbo ti imā aruṇugge tisso āpattiyo āpajjati. dve yāvatatiyakā 'ti ekādasa yāvatatiyakā nāma. paññattivasena pana dve honti bhikkhūnaṃ yāvatatiyakā bhikkhunīnaṃ yāvatatiyakā 'ti. ek' ettha aṭṭha vatthukā 'ti bhikkhunīnaṃ yeva ekā ettha imasmiṃ sāsane aṭṭha vatthukā nāma. ekena sabbasaṅgaho ti yassa siyā āpattiyo āvikareyyā 'ti iminā ekena nidānuddesena sabbasikkhāpadānañ ca sabbapātimokkhuddesānañ ca saṅgaho hoti. vinayassa dve mūlānī ti kāyo c'eva vācā ca. garukā dve vuttā 'ti pārājika-saṅghādisesā. dve duṭṭhullacchādanā 'ti vajjapaṭicchādikāya pārājikaṃ saṃghādisesaṃ paṭicchādakassa pācittiyan ti imā dve duṭṭhullacchādanāpattiyo nāma. gāmantare catasso ti bhikkhu bhikkhuniyā saddhiṃ saṃvidahati dukkaṭaṃ, aññassa gāmassa upacāraṃ okkamati pācittiyaṃ, bhikkhuniyā gāmantaraṃ gacchantiyā parikkhitte gāme paṭhamapāde thullaccayaṃ, dutiyapāde saṅghādiseso, aparikkhittassa paṭhamapāde upacārokkamane thullaccayaṃ, dutiyapāde saṅghādiseso ti imā gāmantare dukkaṭa-pācittiya-thullaccaya saṅghādisesavasena catasso āpattiyo. catasso nadīpārapaccayā 'ti bhikkhu bhikkhuniyā saddhiṃ saṃvidahati dukkaṭaṃ, nāvaṃ abhirūhati pācittiyaṃ, bhikkhuniyā nadīpāraṃ gacchantiyā uttaraṇakāle paṭhamapāde thullaccayaṃ, dutiyapāde saṅghādiseso ti imā catasso. ekamaṃse thullaccayan ti manussamaṃse. nava maṃsesu dukkaṭan ti sesa akappiya-maṃsesu. dve vācasikā rattī ti bhikkhunī rattandhakāre appadīpe purisena saddhiṃ hatthapāse ṭhitā sallapati pācittiyaṃ,


[page 1382]
1382                     Samantapāsādikā                [P_XVII.
[... content straddling page break has been moved to the page above ...] hatthapāsaṃ vijahitvā ṭhitā sallapati dukkaṭaṃ. dve vācasikā divā 'ti bhikkhunī divā paṭicchanne okāse purisena saddhiṃ hatthapāse ṭhitā sallapati pācittiyaṃ, hattapāsaṃ vijahitvā sallapati dukkaṭaṃ. dadamānassa tisso ti maraṇādhippāyo manussassa visaṃ deti so c' etena marati pārājikaṃ, yakkhapetānam deti te ce maranti thullaccayaṃ, tiracchānagatassa deti so ce marati pācittiyaṃ, aññātikāya bhikkuniyā cīvaradāne pacittiyan ti evaṃ dadamānassa tisso āpattiyo. cattāro ca paṭiggahe ti hatthagāha-veṇiggāhesu saṅghādiseso, mukhena aṅgajātaggahaṇe pārājikaṃ, aññātikāya bhikkhuniyā cīvarapaṭiggahaṇe nissaggiyaṃ pācittiyaṃ, avassutāya avassutassa hatthato khādanīyabhojanīyaṃ paṭiggaṇhantiyā thullaccayaṃ, evaṃ paṭiggahe cattāro āpattikkhandhā honti. pañca desanāgāminiyo ti lahukā pañca. cha sappaṭikammā 'ti pārājikaṃ ṭhapetvā avasesā ek' ettha appaṭikammā 'ti ekā pārājikāpatti. vinayagavikāI dve vuttā 'ti pārājikañ c' eva saṅghādisesañ ca. kāyavācasikāni cā 'ti sabbān' eva sikkhāpadāni kāyavācasikāni.
manodvāre paññataṃ eka sikkhāpadam pi n'atthi. eko vikāle dhaññaraso ti loṇasuvīrakaṃ. ayam eva hi eko dhaññaraso vikāle vaṭṭati. ekā ñatti catutthena sammutī ti bhikkhunovādakasammuti. ayam eva hi ekā ñatti catutthakammena sammuti anuññātā. pārājikā kāyikā dve 'ti bhikkūnaṃ methuna-pārājikaṃ bhikkhunīnañ ca kāyasaṃsaggapārājikaṃ. dve saṃvāsabhūmiyo ti attanā vā attānaṃ samānasaṃvāsakaṃ karoti, samaggo vā saṅgho ukkhittaṃ osāreti. Kurundiyaṃ pana samāna-saṃvāsakabhūmi ca nānāsaṃvāsakabhūmi cā 'ti evaṃ dve saṃvāsabhūmiyo vuttā. dvinnaṃ ratticchedo ti pārivāsikassa ca mānattacārikassa ca paññattā. dvaṅgulā dve ti dve dvaṅgulapaññattiyo dvaṅgulapabbaparamaṃ ādātabban ti ayam ekā, dvaṅgulā vā dve māsaṃ vā 'ti ayam ekā. dve attānaṃ vadhitvānā 'ti bhikkhunī attānaṃ vadhitvā dve āpattiyo āpajjati vadhati rodati āpatti pācittiyassa, vadhati na rodati āpatti dukkaṭassa.
dvīhi saṅgho bhijjatī ti kammena ca salākaggāhena ca.


[page 1383]
P_XVII.]                Parivāra-vaṇṇanā                1383
dve paṭhamāpattikā 'ti ettha sakale pi vinaye dve paṭhamāpattikā ubhinnaṃ paññattivasena. itarathā pana nava bhikkhūnaṃ nava bhikkhunīnan ti aṭṭhārasa honti. ñattiyā karaṇā dve ti dve ñattikiccāni kammañ ca kammapādakā ca. navasu ṭhānesu kammaṃ hoti. dvīsu kammapādabhāvena tiṭṭhati. pāṇātipāte tisso ti anodissa opātaṃ khaṇati manusso marati pārājikaṃ, yakkha-petānaṃ maraṇe thullaccayaṃ, tiracchānagatassa maraṇe pācittiyan ti imā tisso honti.
vācā pārājikā tayo ti vajjapaṭicchādikāya ukkhittānuvattikāya aṭṭha vatthukāyā 'ti. Kurundiyaṃ pana āṇattiyā adinnādāne manussamaraṇe uttarimanussadhamma-ullapane cā 'ti evaṃ tayo vuttā. obhāsanā tayo ti vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇāvaṇṇabhāsane saṅghādiseso, vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane thullaccayaṃ, ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane dukkaṭaṃ. sañcarittena tisso ti paṭiggaṇhati vīmaṃsati paccāharati āpatti saṅghādisesassa, paṭiggaṇhati vīmaṃsati na paccāharati āpatti thullaccayassa, paṭiggaṇhati na vīmaṃsati na paccāharati āpatti dukkaṭassā 'ti ime sañcarittena karaṇabhūtena tayo āpattikkhandhā honti.
tayo puggalā na upasampādetabbā ' ti addhānahīno aṅgahīno vatthuvipanno ca. tesaṃ nānākaraṇaṃ vuttam eva. api c' ettha yo pattacīvarena aparipūro paripūro ca na yācati, ime pi aṅgahīnen' eva saṅgahitā. mātughātakādayo ca karaṇadukkaṭakā paṇḍaka-ubhatobyañjanaka-tiracchānagata-saṅkhātena vatthuvipannen' eva saṅgahitā 'ti veditabbā. esa nayo Kurundiyaṃ vutto. tayo kammānaṃ saṅgahā 'ti ñattikappanā vippakatapaccattaṃ atītakaraṇan ti. tattha dadeyya kareyyā 'ti ādibhedā ñattikappanā. deti karoti ti ādi bhedaṃ vippakatapaccattaṃ. dinnaṃ katan ti ādi bhedaṃ atītakaraṇaṃ nāmā 'ti imehi tīhi kammāni saṅgayhanti. aparehi pi tīhi kammāni saṅgayhanti vatthunā ñattiyā anusāvanāyā 'ti. vatthusampannaṃ hi ñattisampannaṃ anusāvanasampannañ ca kammaṃ nāma hoti.
tena vuttaṃ tayo kammānaṃ saṅgahā 'ti. nāsitakā tayo nāma Mettiyaṃ bhikkhuniṃ nāsetha,


[page 1384]
1384                     Samantapāsādikā                [P_XVII.
[... content straddling page break has been moved to the page above ...] dūsako nāsetabbo, dasah' aṅgehi samannāgato sāmaṇero nāsetabbo, kaṇḍakaṃ samaṇuddesaṃ nāsethā 'ti evaṃ liṅga-saṃvāsa-daṇḍakammanāsanavasena tayo nāsitakā veditabbā. tiṇṇaṃ ekavācikā 'ti anujānāmi bhikkhave dve tayo ekānusāvane kātun ti vacanato tiṇṇaṃ janānaṃ ekupajjhāyena nānācariyena ekānusāvanā vaṭṭati. adinnādāne tisso ti pāde vā atirekapāde vā pārājikaṃ. atirekamāsake thullaccayaṃ, māsake vā ūnamāsake vā dukkaṭaṃ. catasso methunapaccayā 'ti akkhayite pārājikaṃ, yebhuyyena khayite thullaccayaṃ, vivaṭakateI mukhe dukkaṭaṃ, jatumaṭṭhake pācittiyaṃ.
chindantassa tisso ti vanappatiṃ chindantassa pārājikaṃ, bhūtagāme pācittiyaṃ, aṅgajāte thullaccayaṃ. pañca chaḍḍitapaccayā 'ti anodissa visaṃ chaḍḍeti sace tena manusso marati pārājikaṃ, yakkha-petesu thullaccayaṃ, tiracchānagate pācittiyaṃ, vissaṭṭhichaḍḍane saṅghādiseso, sekhiyesu harite uccārapassāvachaḍḍane dukkaṭaṃ, imā chaḍḍitapaccayā pañc' āpattiyo honti. pācittiyena dukkaṭā katā 'ti bhikkhunovādakavaggasmiṃ dasasu sikkhāpadesu pācittiyena saddhiṃ dukkaṭā katā evā 'ti attho. catur' ettha navakā vuttā 'ti paṭhamasikkhāpadamhi yeva adhammakamme dve, dhammakamme dve 'ti evaṃ cattāro navakā vuttā 'ti attho. dvinnaṃ cīvarena cā 'ti bhikkhūnaṃ santike upasampannāya cīvaraṃ dentassa pācittiyaṃ, bhikkhunīnaṃ santike upasampannāya dentassa dukkaṭan ti evaṃ dvinnaṃ bhikkhunīnaṃ cīvaraṃ dentassa cīvarena karaṇabhūtena āpatti hotī ti attho.aṭṭha pāṭidesaniyā 'ti pāḷiyaṃ āgatān' eva.
bhuñjantā āmakadhaññena pācittiyena dukkaṭā katā 'ti āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyena saddhiṃ dukkaṭā katā yeva. gacchantassa catasso ti bhikkhuniyā vā mātugāmena vā saddhiṃ saṃvidhāya gacchantassa dukkaṭaṃ, gāmūpacārokkamane pācittiyaṃ, yā bhikkhunī ekā gāmantaraṃ gacchati tassā gāmūpacāraṃ okkamantiyā paṭhamapāde thullaccayaṃ, dutiyapāde saṅghādiseso ti gacchantassa imā catasso āpattiyo honti. ṭhitassa c' āpi tattikā 'ti ṭhitassa pi catasso evā 'ti attho.


[page 1385]
P_XVII.]                Parivāra-vaṇṇanā                1385
[... content straddling page break has been moved to the page above ...] kathaṃ, bhikkhunī andhakāre vā paṭicchanne vā okāse mittasanthavavasenaI purisassa hatthapāse tiṭṭhati pācittiyaṃ, hatthapāsaṃ vijahitvā tiṭṭhati dukkaṭaṃ, aruṇuggamanakāle dutiyakāya hatthapāsaṃ vijahantī tiṭṭhati thullaccayaṃ, vijahitvā tiṭṭhati saṅghādiseso ti. nisinnassa catasso āpattiyo nipannassāpi tattikā 'ti sace pi hi nisīdati vā nipajjati vā etāy' eva catasso āpattiyo āpajjati. pañca pācittiyānī ti pañca bhesajjāni paṭiggahetvā nānābhājanesū vā ekabhājane vā amissitvā ṭhapitāni honti sattāhātikkame so bhikkhu pañca pācittiyāni, sabbāni nānāvatthukāni ekakkhaṇe āpajjati. imaṃ paṭhamaṃ āpanno imaṃ pacchā 'ti na vattabbo.
nava pācittiyānī ti yo bhikkhu nava paṇitabhojanāni viññāpetvā tehi saddhiṃ ekato ekaṃ kabaḷaṃ omadditvā mukhe pakkhipitvā paragaḷaṃ atikkāmeti, ayaṃ nava pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati, imaṃ paṭhamaṃ āpanno imaṃ pacchā 'ti na vattabbo. ekavācāya deseyyā 'ti ah bhante pañca bhesajjāni paṭiggahetvā sattāhaṃ atikkamitvā pañca āpattiyo āpanno, tā tumhamūle paṭisesemī ti evaṃ ekavācāya deseyya desitā 'va honti.
dvīhi tīhi vācāhi kiccaṃ nāma n' atthi. dutiyavissajjane pi ahaṃ bhante nava paṇītabhojanāni viññāpetvā bhuñjitvā nava āpattiyo āpanno, tā tumhamūle paṭidesemī ti vattabbaṃ. vatthuṃ kittetvā deseyyā 'ti ahaṃ bhante pañca bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesiṃ yathā vatthukaṃ, tā tumhamūle paṭidesemī ti evaṃ vatthuṃ kittetvā deseyya desitā va honti āpattiyo. āpattiyā nāmaggahaṇena kiccaṃ n'atthi. dutiyavissajjane pi ahaṃ bhante nava paṇītabhojanāni viññāpetvā bhutto yathā vatthukaṃ, tā tumhamūle paṭidesemī ti vattabbaṃ. yāvatatiyakā tisso ti ukkhittānuvattikāya pārājikaṃ, bhedakānuvattakānaṃ Kokālikādīnaṃ saṅghādisesaṃ, pāpikāya diṭṭhiyā appaṭinissagge Caṇḍakāḷikāya ca bhikkhuniyā pācittiyan ti imā yāvatatiyakā tisso āpattiyo. cha vohārapaccayā 'ti payuttavācā paccayā cha āpattiyo āpajjatī ti attho.


[page 1386]
1386                     Samantapāsādikā                [P_XVII.
[... content straddling page break has been moved to the page above ...] kathaṃ, ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpatti pārājikassa. ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati āpatti saṅghādisesass ājīvahetu ājīvakāraṇā yo te vihāre vasati ...pe... āpatti thullaccayassa. ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa.
ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pāṭidesaniyassa.
ājīvahetu ājīvakāreṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassā 'ti. khādantassa tisso ti manussamaṃse thullaccayaṃ, avasesesu akappiyamaṃsesu dukkaṭaṃ, bhikkhuniyā lasuṇe pācittiyaṃ.
pañca bhojanapaccayā 'ti avassutā avassutassa purisassa hatthato bhojanaṃ gahetvā tatth' eva manussamaṃsaṃ lasuṇaṃ attano atthāya viññāpetvā gahitapaṇītabhojanāni avasesañ ca akappiya maṃsaṃ pakkhipitvā vomissakaṃ omadditvā ajjhoharamāne saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭan ti imā pañca āpattiyo bhojanapaccayā āpajjati. pañca ṭhānānī ti ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭinissajjantiyā ñāttiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne āpatti pārājikassa, saṅghabhedāya parakkamanādīsu saṅghādiseso, pāpikāya diṭṭhiyā appatinissagge pācittiyan ti evaṃ sabbā yāvatatiyakā pañca ṭhānāni gacchanti. pañcannañ c'eva āpattī ti āpatti nāma pañcannaṃ sahadhammikānaṃ hoti. tattha dvinnaṃ nippariyāyena āpatti yeva. sikkhamāna-sāmaṇerī-sāmaṇerānaṃ pana akappiyattā na vaṭṭati. iminā pariyāyena tesaṃ āpatti ndesāpetabbā, dāṇḍakammaṃ pana tesaṃ kātabbaṃ.
pañcannaṃ adhikaraṇena cā 'ti adhikaraṇañ ca pañcannam evā 'ti attho. etesaṃ yeva hi pañcannaṃ pattacīvarādīnaṃ atthāya vinicchayavohāro adhikaraṇan ti vuccati. gihīnam pana aḍḍakammaṃI nāma hoti. pañcannaṃ vinicchayo hotī ti pañcannaṃ sahadhammikānaṃ yeva vinicchayo nāma hoti.


[page 1387]
P_XVII.]                Parivāra-vaṇṇanā                1387
[... content straddling page break has been moved to the page above ...] pañcannaṃ vūpasmena cā 'ti etesaṃ yeva pañcannaṃ adhikaraṇaṃ vinicchitaṃ, vūpasantaṃ nāma hotī ti attho. pañcannañ c' eva anāpattī ti etesaṃ yeva pañcannaṃ anāpatti nāma hotī ti attho. tīhi ṭhānehi sobhatī ti saṃghādīhi tīhi kāraṇehi sobhati. Katavītikkamo hi puggalo sappaṭikammaṃ āpattiṃ saṅghamajjhe gaṇamajjhe puggalasantike vā paṭikaritvā abbhuṇhasīlo pākatiko hoti.
tasmā tīhi ṭhānehi sobhanatī ti vuccati. dve kāyikā rattin ti bhikkhunī rattandhakāre purisassa hatthapāse ṭhānanisajja-sayanāni kappayamānā pācittiyaṃ, hatthapāsaṃ vijahitvā ṭhānādīni kappayamānā dukkaṭan ti dve kāyadvārasambhavā āpattiyo rattiṃ āpajjati. dve kāyikā divā ti eten' eva upāyena divā paṭicchanne okāse dve āpattiyo āpajjati. nijjhāyantassa ekā āpattī ti na ca bhikkhave sāratte na mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ, yo upanijjhāyeyya āpatti dukkaṭassā 'ti nijjhāyantassa ayam ekā āpatti. ekā piṇdapātapaccayā 'ti na ca bhikkhave bhikkhu dāyikāya mukhaṃ oloketabban ti ettha dukkaṭāpatti.
antamaso yāguṃ vā byañjanaṃ vā dentassa sāmaṇerassāpi hi mukhaṃ ullokayato dukkaṭam eva. Kurundiyaṃ pana ekā pinḍapātapaccayā 'ti bhikkhunī paripācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyan ti vuttaṃ. aṭṭhānisaṃse sampassan ti Kosambakakkhandhake vuttānisaṃse. ukkhittakā tayo vuttā 'ti āpattiyā adassane appaṭikamme pāpikāya ca diṭṭhiyā appaṭinissagge 'ti. tecattālīsa sammāvattanā 'ti tesaṃ yeva ukkhittakānaṃ ettakesu vattesu vattanā. pañcaṭṭhāne musāvādo ti pārājika-saṅghādisesa-thullaccaya-pācittiyadukkaṭasaṅkhāte pañcaṭṭhāne musāvādo gacchati. cuddasa paraman ti vuccatī ti dasāha paramādinayena heṭṭhā. vuttaṃ dvādasa pāṭidesanikā 'ti bhikkhūnaṃ cattāri bhikkhunīnaṃ aṭṭha. catunnaṃ desanāya cā 'ti catunnaṃ accayadesanāyā 'ti attho. katamā pana sā 'ti. Devadattena payojitānaṃ abhimārānaṃ accayadesanā, Anuruddhattherassa upaṭṭhāyikāya accayadesanā, Vaḍḍhassa Licchavino accayadesanā, Vāsabhagāmiyattherassa ukkhepanīyakammaṃ katvā āgatānaṃ bhikkhūnaṃ accayadesanā 'ti ayaṃ catunnaṃ accayadesanā nāma.


[page 1388]
1388                Samantapāsādikā                     [P_XVII.
[... content straddling page break has been moved to the page above ...] aṭṭhaṅgiko musāvādo ti pubb' ev' assa hoti musā bhaṇissan ti ādiṃ katvā vinidhāya saññan ti pariyosānehi aṭṭhahi aṅgehi aṭṭhaṅgiko. uposathaṅgāni pi pāṇaṃ na haneI ti ādinā nayena vuttān' eva. aṭṭha dūteyyaṅgānī ti idha bhikkhave bhikkhu sotā ca hoti sāvetā cā 'ti ādinā nayena Saṅghabhedake vuttāni. aṭṭha titthiyavattāni Mahākhandhake vuttāni. aṭṭha vācikā upasampadā ti bhikkhunīnaṃ upasampadaṃ sandhāya vuttaṃ. aṭṭhannaṃ paccuṭṭhātabban ti bhattagge aṭṭhannaṃ bhikkhunīnaṃ itarāhi paccuṭṭhāya āsanaṃ dātabbaṃ. bhikkhunovādako aṭṭhahī ti aṭṭhah' aṅgehi samannāgato bhikkhu bhikkhunovādako sammannitabbo. ekassa chejjan ti gāthāya navasu janesu yo salākaṃ gāhetvā saṅghaṃ bhindati, tass' eva chejjaṃ hoti Devadatto viya pārājikaṃ āpajjati. bhedakānuvattakānaṃ catunnaṃ thullaccayaṃ Kokālikādīnaṃ viya. dhammavādīnaṃ catunnaṃ anāpatti. imā pana āpattiyo ca sabbesaṃ ekavatthukā saṅghabhedavatthukā eva. nava āghātavatthūnī ti gāthāya navahī ti navahi bhikkhūhi saṅgho bhijjati.
ñattiyā karaṇā navā 'ti ñattiyā kātabbāni kammāni navā 'ti attho. sesaṃ uttānam eva. dasa puggalā nābhivādetabbā 'ti Senāsanakkhandhake vuttā dasa janā. añjalisāmicena cā 'ti sāmicikammena saddhiṃ añjali ca tesaṃ na kātabbā. n'eva pānīyā puccha na tālavaṇṭaggahaṇādi Khandhakavattaṃ tesaṃ dassetabbaṃ. na añjalipaggaṇhitabbo ti attho.
dasannaṃ dukkaṭan ti tesaṃ yeva dasannaṃ evaṃ karontassa dukkaṭaṃ hoti. dasa cīvaradhāraṇā 'ti dasa divasāni atirekacīvarassa dhāraṇā anuññātā 'ti attho. pañcannaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaran ti pañcannaṃ sahadhammikānaṃ sammukhā 'va dātabbaṃ. sattannaṃ sante 'ti disāpakkanta-ummattaka-khittacitta-vedanaṭṭānaṃ tiṇṇañ ca ukkhittakānan ti imesaṃ sattannaṃ bhante patirūpe gāhake parammukhāpi dātabbaṃ. soḷasannaṃ na dātabban ti sesānaṃ Cīvarakkhandhake vuttānaṃ paṇḍakādīnaṃ soḷasannaṃ na dātabbaṃ. kati sataṃ rattisataṃ āpattiyo chādayitvānā 'ti kati sataṃ āpattiyo rattisataṃ chādayitvāna.


[page 1389]
P_XVII.]                     Parivāra-vaṇṇanā                1389
[... content straddling page break has been moved to the page above ...] dasasataṃ rattisataṃ āpattiyo chādayitvānā 'ti dasasataṃ āpattiyo rattisataṃ chādayitvāna. ayañ h' ettha saṅkhepattho.
yo divase divase sataṃ sataṃ saṅghādisesāpattiyo āpajjitvā dasa dasa divase paṭicchādeti, tena rattisataṃ āpattisahassaṃ paṭicchāditaṃ hoti. so sabbāvatā āpattiyo dasāhapaṭicchannā 'ti parivāsaṃ yācitvā dasa rattiyo vasitvā 'va mucceyya pārivāsiko ti. dvādasa kammadosā vuttā 'ti apalokanakammaṃ adhammena vaggaṃ, adhammena samaggaṃ, dhammena vaggaṃ. tathā ñattikammañattidutiyakamma-ñatticatutthakammāni pī ti evaṃ ekekasmiṃ kamme tayo tayo katvā dvādasa kammadosā vuttā. catasso kammasampattiyo ti apalokanakammaṃ dhammena samaggaṃ, tathā sesāni pī ti evaṃ catasso kammasampattiyo vuttā.
cha kammānī ti adhammena vaggakammaṃ adhammena samaggakammaṃ dhammapatirūpakena vaggakammaṃ dhammapatirūpakena samaggakammaṃ dhammena vaggakammaṃ dhammena samaggakamman ti evaṃ cha kammāni vuttāni. ek' ettha dhammikā katā 'ti ekaṃ dhammena samaggakammam ev' ettha dhammikaṃ katan ti attho. dutiyagāthāvissajjane pi etad eva dhammikaṃ. yaṃ desitā 'ti yāni desitani vuttāni pakāsitāni. anantajinenā 'ti ādīsu pariyantaparicchedabhāva-rahitattā anantaṃ vuccati nibbānaṃ.
taṃ bhagavatā raññā sapattagaṇaṃ abhimadditvā rajjaṃ viya kilesagaṇaṃ abhimadditvā jitaṃ vijitaṃ adhigataṃ sampattaṃ, tasmā bhagavā anantajino ti vuccati. sveva iṭṭhāniṭṭhesu nibbikāratāya tādi. vikkhambhana-tadaṅgasamuccheda-paṭippassaddhi-nissaraṇa-vivekasaṅkhātaṃ vivekapañcakaṃ addasā 'ti vivekadassī. tena anantajinena tādinā vivekadassinā yāni āpattikkhandhāni desitāni vuttāni, ek' ettha sammati vinā samathehī ti ayam ettha padasambandho.
yāni satthāro satta āpattikkhandhāni desitāni, tattha ekāpi āpatti vinā samathehi na sammati, atha kho cha samathā cattāri adhikaraṇānī ti sabbe p'ime dhammā sammukhāvinayena sammanti samāyogaṃ gacchanti. ettha pana eko sammukhāvinayo 'va vinā samathehi sammati samathabhāvaṃ gacchati.


[page 1390]
1390                     Samantapāsādikā                [P_XVII.
[... content straddling page break has been moved to the page above ...] na hi tassa aññena samathena vinā anipphatti nāma atthi. tena vuttaṃ ek' ettha sammati vinā samathehī ti. iminā tāva adhippāyena aṭṭhakathāsu attho vutto.
mayaṃ pana vinā 'ti nipātassa paṭisedhanamattam atthaṃ gāhetvā ek' ettha sammati vinā samathehī ti etesu sattasu apattikkhandhesu eko pārājikāpattikkhandho vinā samathehi sammatī ti etam atthaṃ roceyyāma. vuttam pi c'etaṃ yā sa āpatti anavasesā, sā āpatti na katamena adhikaraṇena kātamamhi ṭhāne na katamena samathena sammatī ti.
cha ūnadiyaḍḍhasatā 'ti idha Upāli bhikkhu adhammaṃ dhammo ti dīpeti, tasmiṃ adhammadiṭṭhibhede adhammadiṭhi, tasmiṃ dhammadiṭṭhibhede dhammadiṭṭhi, tasmiṃ adhammadiṭṭhibhede vematiko, tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhi, tasmiṃ dhammadiṭṭhibhede vematiko, tasmiṃ vematikabhede adhammadiṭṭhi, tasmiṃ vematikabhede dhammadiṭṭhi, tasmiṃ vematikabhede vematiko ti evaṃ yāni aṭṭhārasannaṃ bhedakaravatthūnaṃ vasena aṭṭhārasa aṭṭhakāni Saṅghabhedakkhandhake vuttāni.
tesaṃ vasena cha ūnadiyaḍḍhasataṃ āpāyikā veditabbā.
aṭṭhārasa anāpāyikā 'ti idha Upāli bhikkhu adhammaṃ dhammo ti dīpeti, tasmiṃ dhammadiṭṭhibhede dhammadiṭṭhiṃ avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anusāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti. ayam pi kho Upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho ti evaṃ ekekasmiṃ vatthusmiṃ ekekaṃ katvā Saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa janā.
aṭṭhārasāṭṭhakāI chaūnadiyaḍḍhasatavissajjane vuttāyeva.
Kati kammānī ti ādīnaṃ sabbagāthānaṃ vissajjanaṃ uttānam evā 'ti
          dutiyagāthāsaṅgaṇika-vaṇṇanā niṭṭhitā.


[page 1391]
P_XVIII.]                Parivāra-vaṇṇanā                1391
                              XVIII
     [P_XVIII:] Sedamocanagāthāsu asaṃvāso ti uposatha-pavāraṇādinā saṃvāsena asaṃvāso. sambhogo ekacco tahiṃ na labbhatī ti akappiyasambhogo na labbhati. nhāpana-bhojanādipaṭijagganaṃ pana mātarā yeva kātuṃ labbhati. avippavāsena anāpattī ti sahagāraseyyāya anāpatti. pañhā-m-esā kusalehi cintitā 'ti esā pañhā kusalehi paṇḍitehi cintitā.
assā vissajjanaṃ dārakamātuyā bhikkhuniyā veditabbaṃ.
tassā hi puttaṃ sandhāy' etaṃ vuttan ti. avissajjitagāthā garubhaṇḍaṃ sandhāya vuttā. attho pan' assā garubhaṇḍavinicchaye vutto yeva. dasa puggale na vadāmī ti Senāsanakkhandhake vutte dasa puggale na vadāmi. ekādasa vivajjiyā 'ti ye Mahākhandhake ekādasa vivajjanīya puggalā vuttā, te pi na vadāmi. ayaṃ pañhā naggaṃ bhikkhuṃ sandhāya vuttā. kathaṃ nu sikkhāya asādhāraṇo ti pañhā nahāpitapubbakaṃ bhikkhuṃ sandhāya vuttā. ayañ hi khurabhaṇḍaṃI pariharituṃ na labhati, aññe labhanti, tasmā sikkhāya asādhāraṇo taṃ puggalaṃ katamaṃ vadanti buddhā 'ti ayaṃ pañhā nimmita-buddhaṃ sandhāya vuttā.
adho nābhi vivajjiyā 'ti adho nābhiṃ vivajjetvā ayaṃ pañhā yan taṃ asīsakaṃ kabandhaṃ yassa ure akkhīni c' eva mukhañ ca hoti, taṃ sandhāya vuttā. bhikkhu saññācikāya kuṭin ti ayaṃ pañhā tiṇacchādanaṃ kuṭiṃ sandhāya vuttā.
dutiyapañhā sabbamattikāmayaṃ kuṭiṃ sandhāya vuttā.
āpajjeyya garukaṃ chejjavatthun ti ayaṃ pañhā vajjapaṭicchādikaṃ bhikkhuniṃ sandhāya vuttā. dutiyapañhā paṇḍakādayo abhabbapuggale sandhāya vuttā. ekādasa pi hi te gihibhāve yeva pārājikaṃ pattā. vācā 'ti vācāya anālapanto. giraṃ no ca pare bhaṇeyyā 'ti iti ime sossantī ti parapuggale sandhāya saddam pi na nicchāreyya. ayaṃ pañhā santiṃ āpattiṃ n' āvikareyya sampajāna-musāvādassa hotī ti imaṃ musāvādaṃ sandhāya vuttā. tassa hi bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma n' atthi. yasmā pana āvikātabbaṃ na āvikāhi.


[page 1392]
1392                     Samantapāsādikā                [P_XVIII.
ten' assa vacīdvāre akriyato ayaṃ āpatti samuṭṭhātī ti veditabbā. saṅghādisesā caturo ti ayaṃ pañhā aruṇugge vā gāmantara-pariyāpannaṃ nadīpāraṃ okkantabhikkhuniṃ sandhāya vuttā. sā hi sakagāmato paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadīpāraṃ okkantamattā 'va rattivippavāsagāmantara-nadīpāra-gaṇhamhā ohīyanalakkhaṇena ekappahāren' eva caturo saṅghādisese āpajjati.
siyā āpattiyo nānā 'ti ayaṃ pañhā ekato upasampannā dve bhikkhuniyo sandhāya vuttā. tāsu hi bhikkhūnaṃ santike ekato upasampannāya hatthato gaṇhantassa pācittiyaṃ.
bhikkhunīnaṃ santike ekato upasampannāya hatthato gaṇhantassa dukkaṭaṃ. caturo janā saṃvidhāyā 'ti ācariyo ca tayo ca antevāsikā cha māsakaṃ bhaṇḍaṃ avahariṃsu ācariyassa sāhatthikā tayo māsakā, āṇattiyāpi tayo 'va tasmā thullaccayaṃ āpajjati, itaresaṃ sāhatthiko ekeko, āṇattikā pañcā 'ti tasmā pārājikaṃ āpajjiṃsu. ayam ettha saṅkhepo.
vitthāro pana adinnādāna-pārājike saṃvidhāvahāra-vaṇṇanāyaṃ vutto. chiddaṃ tasmiṃ ghare n' atthī ti ayaṃ pañhā dussakuṭīādīni santhatapeyyālañ ca sandhāya vuttā.
telaṃ madhu phānitan ti gāthā liṅgaparivattaṃ sandhāya vuttā. nissaggiyenā 'ti gāthā pariṇāmanaṃ sandhāya vuttā.
yo hi saṅghassa pariṇata-lābhato ekaṃ cīvaraṃ attano, ekaṃ aññassā 'ti dve cīvarāni ekaṃ mayhaṃ, ekaṃ tassa dehī ti ekapayogena pariṇāmeti, so nissaggiyapācittiyañ c' eva suddhikapācittiyañ ca ekato āpajjati. kammañ ca taṃ kuppeyya vaggapaccayā 'ti ayaṃ pañhā dvādasa yojanappamāṇesu Bārāṇasīādīsu nagaresu gāmasīmaṃ sandhāya vuttā. padavītihāramattenā 'ti gāthā sañcarittaṃ sandhāya vuttā. attho pi c' assa sañcarittavaṇṇanāyaṃ eva vutto.
sabbāni tāni nissaggiyānī ti ayaṃ pañhā aññātikāya bhikkhuniyā dhovāpanaṃ sandhāya vuttā. sace hi tiṇṇam pi cīvarānaṃ kāka-uhanaṃI vā kaddamamakkhitaṃ vā kaṇṇaṃ gahetvā bhikkhunī udakena dhovati bhikkhussa kāyagatān' eva nissaggiyāni honti. saraṇagamanam pi na ca tassa atthī ti saraṇagamana-upasampā natthi. ayam pana pañhā Mahāpajātiyā upasampadaṃ sandhāya vuttā.


[page 1393]
P_XVIII.]                Parivāra-vaṇṇanā                1393
[... content straddling page break has been moved to the page above ...] haneyya anariyaṃ mando ti tañ hi itthiṃ vā purisaṃ vā anariyaṃ haneyya. ayaṃ pañhā liṅgaparivattena itthibhūtaṃ pitaraṃ purisabhūtañ ca mātaraṃ sandhāya vuttā.
na tenānantaraṃ phuse ti ayaṃ pañhā MigasiṅgatāpasaSīhakumārādīnaṃ viya tiracchānamātāpitaro sandhāya vuttā.
acodayitvā 'ti gāthā dūten' upasampadaṃ sandhāya vuttā.
codayitvā 'ti gāthā paṇḍakādīnaṃ upasampadaṃ sandhāya vuttā. Kurundiyaṃ pana paṭhamagāthā aṭṭhasammukhā kammāni, dutiyā anāpattikassa kammaṃ sandhāya vuttā 'ti āgataṃ. chindantassa āpattī ti vanappatiṃ chindantassa pārājikaṃ, tiṇalatādiṃ chindantassa pācittiyaṃ, aṅgajātaṃ chindantassa thullaccayaṃ. chindantassa anāpattī ti kese ca nakhe ca chindantassa anāpatti. chādentassa āpattī ti attano āpattiṃ chādentassa aññesaṃ vā āpattiṃ chādentassa anāpattī ti gehādīni chādentassa anāpatti. saccaṃ bhaṇanto ti gāthāya sikharaṇī ti ubhatobyañjanā 'sī ti saccaṃ bhaṇanto garukaṃ āpajjati. sampajānamusāvāde pana musā bhāsato lahukāpatti hoti. abhūtārocane musā bhaṇanto garukaṃ āpajjati. bhūtārocane saccaṃ bhāsato lahukāpatti hotī ti.
adhiṭṭhitan ti gāthā nissaggiyacīvaraṃ anissajjitvā paribhuñjantaṃ sandhāya vuttā. atthaṅgate sūriye 'ti gāthā romanthakaṃ sandhāya vuttā. na rattacitto ti gāthāya ayam attho, rattacitto methunadhamma-pārājikaṃ āpajjati. theyyacitto adinnādāna-pārājikaṃ. paraṃ maraṇāya cetento manussaviggaha-pārājikaṃ. saṅghabhedako pana na rattacitto na ca pana theyyacitto na cāpi so paraṃ maraṇāya cetayi.
salākaṃ pan' assa dentassa hoti chejjaṃ pārājikaṃ hoti.
salākaṃ paṭiggaṇhantassa bhedakānuvattakassa thullaccayaṃ.
gaccheyya addhayojanan ti ayaṃ pañhā suppatiṭṭhitanigrodhasadisaṃ ekakulassa rukkhamūlaṃ sandhāya vuttā. kāyīkāni ti ayaṃ gāthā sambahulānaṃ itthīnaṃ kese vā aṅguliyo vā ekato gaṇhantaṃ sandhāya vuttā. vācasikānī ti ayaṃ gāthā sabbā tumhe sikharaṇiyo ti ādinā nayena duṭṭhullabhāṇiṃ sandhāya vuttā. tiss' itthiyo methunaṃ taṃ na seve ti tisso itthiyo vuttā. tāsu pi yaṃ taṃ methunaṃ nāma taṃ na sevati.


[page 1394]
1394                     Samantapāsādikā                    [P_XVIII.
[... content straddling page break has been moved to the page above ...] tayo purise 'ti tayo purise pi upagantvā methunaṃ na sevati. tayo ca anariyapaṇḍake 'ti ubhatobyañjanasaṅkhāte tayo anariye tayo ca paṇḍake 'ti ime pi cha jane upagantvā methunaṃ na sevati. na c'ācare methunaṃ byañjanasmin ti anuloma-pārājikavasena pi methunaṃ n' ācarati. chejjaṃ siyā methunadhamma-paccayā ti siyā methunadhammapaccayā pārājikan ti. ayaṃ pañhā aṭṭhavatthukaṃ sandhāya vuttā. tassā hi methunadhammassa pubbabhāgaṃ kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā methunadhamma-paccayā chejjaṃ hoti. mātaraṃ cīvaran ti ayaṃ gāthā piṭṭhiyasamaye vassikasāṭikatthaṃ satuppādakaraṇaṃ sandhāya vuttā. vinicchayo pan' assā vassikasāṭika-sikkhāpada-vaṇṇanāyam eva vutto. kuddho ārādhako hotī ti gāthā titthiyavattaṃ sandhāya vuttā. titthiyo hi vattaṃ pūrayamāno titthiyānaṃ vaṇṇe bhaññamāne kuddho ārādhako hoti. vatthuttayassa vaṇṇe bhaññamāne kuddho gārayho hotī ti tatth' ev' assā vitthāro vutto. dutiyagāthāpi tam eva sandhāya vuttā. saṅghādisesan ti ādi gāthā yā bhikkhunī avassutā 'va avassutassa purisassa hatthato piṇḍapātaṃ gahetvā manussamaṃsa-lasuṇa-paṇītabhojanasesākkappiyamaṃsehi saddhiṃ omadditvā ajjhoharati, taṃ sandhāya vuttā. eko upasampanno eko anupasampanno ti gāthā ākāsagataṃ sandhāya vuttā. sace hi dvīsu sāmaṇeresu eko iddhiyā kesaggamattam pi pathaviṃ muñcitvā nisinno hoti, so anupasampanno nāma hoti, saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṃ na kātabbaṃ. sace karoti kuppati. akappakatan ti gāthā acchinnacīvarakaṃ bhikkhuṃ sandhāya vuttā. tasmiṃ yeva c'assā sikkhāpade vitthārena vinicchayo pi vutto. na deti na paṭiggaṇhātī ti nāpi uyyojitā deti na uyyojitā tassa hatthato gaṇhāti. paṭiggaho tena na vijjatī ti ten' eva kāraṇena uyyojitāya hatthato uyyojitāya paṭiggaho na vijjati. āpajjati garukan ti evaṃ sante pi avassutassa hatthato piṇḍapātaggahaṇe uyyojentī saṅghādisesāpattiṃ āpajjati. tañ ca paribhogapaccayā 'ti tañ ca pana āpattiṃ āpajjamānā tassā uyyojitāya paribhoga-paccayā āpajjati.


[page 1395]
P_XVIII,XIX.]                Parivāra-vaṇṇanā               1395
[... content straddling page break has been moved to the page above ...] tassā hi bhojanapariyosāne uyyojitāya saṅghādiseso hotī ti. dutiyagāthā tassā yeva udakadantapoṇaggahaṇe uyyojanaṃ sandhāya vuttā. na bhikkhunī no ca phuseyya vajjan ti sattarasakesu hi aññataraṃ āpattiṃ āpajjitvā anādariyena chādayamānāpi bhikkhunī chādanapaccayā vajjaṃ na phusati, aññaṃ navaṃ āpattiṃ n'āpajjati. paṭicchannāya vā appaṭicchannāya vā āpattiyā pakkhamānattam eva labhati. ayaṃ pana bhikkhunī pi na hoti, sāvasesañ ca garukaṃ āpajjitvā chādetvā vajjaṃ na phusati. pañhā-m-esā kusalehi cintitā 'ti ayaṃ kira pañhā ukkhittakaṃ bhikkhuṃ sandhāya vuttā. tena hi saddhiṃ vinayakammaṃ n'atthi, tasmā so saṅghādisesaṃ āpajjitvā chādento 'va na phusatī ti.
                sedamocanagāthā-vaṇṇanā niṭṭhitā.
                               XIX
     [P_XIX.1:] Kammavagge catunnaṃ kammānaṃ nānākaraṇaṃ samathakkhandhake vuttam eva. kiñcāpi vuttaṃ, atha kho ayaṃ kammavinicchayo nāma ādito paṭṭhāya vuccamāno pākaṭo hoti, tasmā ādito paṭṭhāy' ev' ettha vattabbaṃ vadissāma. cattārī ti kammānaṃ gaṇanaparicchedavacanaṃ etaṃ.
kammānī ti paricchinnakamma-dassanaṃ. apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbaṃ kammaṃ. ñattikammaṃ nāma vuttanayen' eva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbaṃ kammaṃ. ñattidutiyakammaṃ nāma vuttanayen' eva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anusāvanāyā 'ti evaṃ ñattidutiyāya anusāvanāya kattabbaṃ kammaṃ. ñatticatutthakammaṃ nāma vuttanayen' eva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anusāvanāhī ti evaṃ ñatticatutthāhi tīhi anusāvanāhi kattabbaṃ kammaṃ. tattha apalokanakammaṃ apaloketvā va kātabbaṃ, ñattikammādivasena na kātabbaṃ.
ñattikammam pi ekaṃ ñattiṃ ṭhapetvā 'va kātabbaṃ,


[page 1396]
1396                     Samantapāsādikā                [P_XIX.
apalokanakammādivasena na kātabbaṃ. ñattidutiyakammaṃ pana apaloketvā kātabbam pi atthi akātabbam pi atthi.
tattha sīmāsammuti sīmāsamūhanaṃ kathinadānaṃ kathinuddhāro kuṭivatthudesanā vihāravatthudesanā 'ti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭanti, ñattidutiyakammavācaṃ sāvetvā 'va kātabbāni. avasesā terasa sammutiyo senāsanaggāhaka-matakacīvaradānādi sammutiyo cā 'ti etāni lahukakammāni apaloketvāpi kātuṃ vaṭṭanti, ñattikamma-ñatticatutthakammavasena pana na kātabbam eva. ñatticatutthakammavasena kariyamānaṃ dalhataraṃ hoti, tasmā kātabban ti ekacce vadanti. evaṃ pana sati kammasaṅkaro hohi, tasmā na kātabban ti paṭikkhittam eva. sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ vatthuṃ vaṭṭati. idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati. ñatticatutthakammaṃ ñatti ca tisso ca kammavācāyo sāvetvā va kātabbaṃ apalokanakammādivasena na kātabbaṃ. pañcah' ākārehi vipajjantī ti pañcahi kāraṇehi vipajjanti. sammukhā karaṇīyaṃ kammaṃ asammukhā karoti vatthuvipannaṃ adhammakamman ti ettha atthi kammaṃ sammukhā karaṇīyaṃ, atthi asammukhā karaṇīyaṃ. tattha asammukhā karaṇīyaṃ nāma dūten' upasampadā pattanikkujjanaṃ pattukkujjanaṃ, ummattakassa bhikkhuno ummattakasammuti, sekkhānaṃ kulānaṃ sekkhasammuti, Channassa bhikkhuno brahmadaṇḍo Devadattassa pakāsanīyakammaṃ appasādanīyaṃ dassentassa bhikkhuno bhikkhunisaṅghena kātabbaṃ avandanīyakamman ti aṭṭhavidhaṃ hoti. taṃ {sabbhaṃ} tattha tattha vuttanayen' eva veditabbaṃ idaṃ aṭṭhavidham pi kammaṃ asammukhā kataṃ hoti akuppaṃ. sesāni sabbakammāni sammukhā eva kātabbāni. saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā 'ti imaṃ catubbidhaṃ sammukhā vinayaṃ upanetvā 'va kātabbāni. evaṃ katāni hi sukatāni honti. evaṃ akatāni pan' etāni imaṃ sammukhā vinayasaṅkhātaṃ vatthuṃ vinā katattā vatthuvipannāni nāma honti. tena vuttaṃ sammukhā karaṇīyaṃ kammaṃ asammukhā karoti vatthuvipannaṃ adhammakamman ti.


[page 1397]
P_XIX.]                    Parivāra-vaṇṇanā                1397
[... content straddling page break has been moved to the page above ...] paṭipucchākaraṇīyādīsu pi paṭipucchādikaraṇaṃ eva vatthu. taṃ vatthuṃ vinā katattā tesam pi vatthuvipannatā veditabbā. idaṃ pan ettha vacanatthamattaṃ. paṭipucchākaraṇīyaṃ appaṭipucchā karotī ti pucchitvā codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvā karoti. paṭiññāya karaṇīyaṃ appaṭiññāya karotī ti paṭiññaṃ āropetvā yathā dinnāya paṭiññāya kātabbaṃ appaṭiññāya karontassa vippalapantassa balakrasadisassa khīṇasavassa. amūḷhavinayārahassā 'ti Gaggabhikkhu-sadisassa ummattakassa. tassapāpiyasikākammārahassā 'ti Upavāḷabhikkhu-sadisassa ussannapāpassa.
esa nayo sabbattha. anuposathe uposathaṃ karotī ti anuposathadivase uposathaṃ karoti. uposathadivaso nāma ṭhapetvā kattikamāsaṃ avasesesu ekādasasu māsesu bhinnassa saṅghassa sāmaggīdivaso ca yathāvutta-cātuddasa-pannarasā ca. etaṃ tippakāram pi uposathadivasaṃ ṭhapetvā aññasmiṃ divase uposathaṃ karonto anuposathe uposathaṃ karoti nāma. yatra hi pattacīvarādīnaṃ atthāya appamattakena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā ṭhapenti, tattha tasmiṃ adhikaraṇe vinicchite samaggā jātā 'mhā 'ti antarāsāmaggī uposathaṃ kātuṃ na labhanti.
karontehi anuposathe uposatho kato nāma hoti. appavāraṇāya pavāretī ti appavāraṇadivase pavāreti. pavāraṇadivaso nāma ekasmiṃ kattikamāse bhinnassa saṅghassa sāmaggīdivaso ca paccukkaḍḍhitvā ṭhapitadivaso ca dve ca puṇṇamāsiyo. evaṃ catubbidham pi pavāraṇadivasaṃ ṭhapetvā aññasmiṃ divase pavārento appavāraṇāya pavāreti nāma. idhāpi appamattakassa vivādassa vūpasame sāmaggī pavāraṇaṃ kātuṃ na labhanti. karontehi appavāraṇāya pavāraṇā katā hoti. api ca ūnavīsativassaṃ vā antimavatthuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu aññataraṃ upasampādentassa pi vatthuvipannaṃ adhammakammaṃ hoti. evaṃ vatthuto kammāni vipajjanti. ñattito vipattiyaṃ pana vatthuṃ na parāmasatī ti yassa upasampadādikammaṃ karoti,


[page 1398]
1398                     Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. suṇātu me bhante saṅgho, ayaṃ Dhammarakkhito āyasmato Buddharakkhitassa upasampadāpekkho ti vattabbe, suṇātu me bhante saṃgho āyasmato Buddharakkhitassa upasampadāpekkho ti vadati, evaṃ vatthuṃ na parāmasati. saṅghaṃ na parāmasatī ti saṅghassa nāmaṃ na gaṇhāti. suṇātu me bhante saṃgho, ayaṃ Dhammarakkhito ti vattabbe, suṇātu me bhante ayaṃ Dhammarakkhito ti vadati, evaṃ saṅghaṃ na parāmasati. puggalaṃ na parāmasatī ti yo upasampadāpekkhassa upajjhāyo, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. suṇātu me bhante saṃgho, ayaṃ Dhammarakkhito āyasmato Buddharakkhitassa upasampadāpekkho ti vattabbe, suṇātu me bhante saṃgho, ayaṃ Dhammarakkhito upasampadāpekkho ti vadati, evaṃ pugalaṃ na parāmasati. ñattiṃ na parāmasatī ti sabbena sabbaṃ ñattiṃ na parāmasati. ñattidutiyakamme ñattiṃ aṭṭhapetvā dvikkhattuṃ kammavācāya eva anusāvanakammaṃ karoti. ñatticatutthakamme pi ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anusāvanakammaṃ karoti.
evaṃ ñattiṃ na parāmasati. pacchā vā ñattiṃ ṭhapetī ti paṭhamaṃ kammavācāya anusāvanakammaṃ katvā esā ñattī ti vatvā khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmī ti vadati, evaṃ pacchā ñattiṃ ṭhapeti. iti imehi pañcah' ākārehi ñattito kamāmni vipajjanti. anusāvanato vipattiyaṃ pana vatthuādīni vuttanayen'eva veditabbāni. evaṃ pana nesaṃ aparāmasanaṃ hoti. suṇātu me bhante saṅgho ti paṭhamānusāvane dutiyaṃ pi etam atthaṃ vadāmi, tatiyam pi etam atthaṃ vadāmi suṇātu me bhante saṅgho ti dutiya-tatiyānusāvanāsu vā ayaṃ Dhammarakkhito āyasmato Buddharakkhitassa upasampadāpekkho ti vattabbe, suṇātu me bhante saṅgho, āyasmato Buddharakkhitassā 'ti vadanto vatthuṃ na parāmasati nāma. suṇātu me bhante saṅgho, ayaṃ Dhammarakkhito ti vattabbe suṇātu me bhante, ayaṃ Dhammarakkhito ti vaḍanto saṅghaṃ na parāmasati nāma. suṇātu me bhante saṅgho, ayaṃ Dhammarakkhito āyasmato Buddharakkhitassā 'ti vattabbe,


[page 1399]
P_XIX.]                    Parivāra-vaṇṇanā                1399
[... content straddling page break has been moved to the page above ...] suṇātu me bhante saṅgho, yaṃ Dhammarakkhito upasampadāpekkho ti vadanto puggalaṃ na parāmasati nāma. anusāvanaṃ hāpetī ti sabbena sabbaṃ kammavācāya anusāvanaṃ na karoti. ñattidutiyakamme dvikkhattuṃ ñattim eva ṭhapeti. ñatticatutthakamme catukkhattuṃ ñattim eva ṭhapeti, evaṃ anusāvanaṃ hāpeti. yo pi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anusāvento akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayam pi anusāvanaṃ hāpeti yeva. ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakim eva vā dvikkhattuṃ vā kammavācāya anusāvanaṃ karonto pi akkharaṃ vā padaṃ vā chaḍḍento pi duruttaṃ karonto pi anusāvanaṃ hāpeti yevā ti veditabbo. duruttaṃ karotī ti ettha pana ayaṃ vinicchayo, yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ karoti nāma. tasmā kammavācaṃ karontena bhikkhunā, yāyaṃ:
     sithilaṃ dhanitañ ca dīgharassaṃ,
     garukaṃ lahukañ ca niggahitaṃ
     sambandhaṃ vavatthitaṃ vimuttaṃ
     dasadhā byañjanabuddhiyā pabhedo ti vutto, ayaṃ suṭṭhu upalakkhetabbo. ettha hi sithilaṃ nāma pañcasu vaggesu paṭhama-ṭatiyaṃ. dhanitaṃ nāma tesv' eva dutiya-catutthaṃ. dīghan ti dīghena kālena vattabbaṃ ākārādi. rassan ti tato upaḍḍhakālena vattabbaṃ ākārādi. garukan ti dīgham eva. yaṃ vā āyasmato Buddharakkhitattherassa yassa na kkhamatī ti evaṃ saṃyogapadaṃ katvā vuccati. lahukan ti rassam eva. yaṃ vā āyasmato Buddharakkhitattherassa yassa na khamatī ti evaṃ asaṃyogapadaṃ katvā vuccati. niggahitan ti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena anunāsaṃ kvā vattabbaṃ. sambandhan ti yaṃ parapadena sambandhitvā tuṇhi 'ssā 'ti vā tuṇha 'ssā 'ti vā vuccati. vavatthitan ti yaṃ parapadena asambandhaṃ katvā vicchinditvā tuṇhi assā 'ti vā tuṇha assā 'ti vā vuccati. vimuttan ti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.


[page 1400]
1400                     Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] tattha suṇātu me ti vattabbe ta-kārassa tha-kāraṃ katvā suṇāthu me ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma. tathā pattakallaṃ esā ñattī ti vattabbe patthakālam esā ñattī ti ādivacanañ ca. bhante saṅgho ti vattabbe bhakāra-ghakārānaṃ bakāra-gakāre katvā bante saṅgo ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma.
suṇātu me ti vivaṭena mukhena vattabbe pana suṇantu me ti vā esā ñattī ti vatabbe esaṃ ñattī ti vā avivaṭena mukhena anunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. pattakallan ti avivaṭena mukhena anunāsikaṃ katvā vattabbe pattakallā 'ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttan ti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati duruttaṃ karotī ti vuccati. itaresu pana dīgharassādīsu. chasu byañjanesu dīghaṭṭhāne dīgham eva, rassaṭṭhāne ca rassam evā 'ti evaṃ yathā ṭhāne taṃ tad eva akkharaṃ bhāsantena anukkam āgataṃ paveṇiṃ avināsentena kammavācā kātabbā. sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vattabbe dīghaṃ vadati, tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evaṃ vutte pi kammavācā na kuppati. imāni hi cha byañjanāni kammaṃ na kopenti.
yaṃ pana suttantikattherā da-kāro ta-kāram āpajjati, takāro da-kāraṃ āpajjati, ca-kāro ja-kāram āpajjati, ja-kāro ca-kāram āpajjati, ya-kāro ka-kāram āpajjati, ka-kāro ya-kāram āpajjati, tasmā da-kārādīsu vattabbesu ta-kārādivacanaṃ na virujjhatī ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati, tasmā vinayadharena n' eva da-kāro ta-kāro kātabbo ...pe... na ka-kāro ya-kāro. yathā pāḷiya niruttiṃ sodhetvā dasavidhāya byañjana-niruttiyā vuttadose pariharantena kammavācā kātabbā. itarathā hi sāvanaṃ hāpeti nāma. akāle vā sāvetī ti sāvanāya akāle anokāse ñattiṃ aṭṭhapetvā paṭhamaṃ yeva anusāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti.


[page 1401]
P_XIX.]                         Parivāra-vaṇṇanā           1401
[... content straddling page break has been moved to the page above ...] iti imehi pañcah' ākārehi anusāvanato kammāni vipajjanti. sīmato vipattiyaṃ pana atikhuddakasīmā nāma yā ekavīsati bhikkhū na gaṇhāti. Kurundiyaṃ pana yattha ekavīsati bhikkhū nisīdituṃ na sakkontī ti vuttaṃ.
tasmā yā evarūpā sīmā ayaṃ sammatāpi asammatā, gāmakhettasadisā 'va hoti, tattha kataṃ kammaṃ kuppati. esa nayo sesasīmāsu pi. ettha pana atimahatī nāma yā kesaggamattenāpi ti-yojanaṃ atikkametvā sammatā hoti.
khaṇḍanimittā nāma aghaṭitanimittā vuccati. puratthimāya disāya nimittaṃ kittetvā anukkamen' eva dakkhināya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ nimittaṃ paṭikittetvā va ṭhapetuṃ vaṭṭati. evaṃ akkhaṇḍanimittā hoti. sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tatth' eva ṭhapeti khaṇḍanimittā hoti. aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñja-vālikāpuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā hoti, chāyānimittā nāma ya pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā hoti.
animittā nāma yā sabbena sabbaṃ nimittāni akittetvā sammatā hoti. bahi sīme ṭhito sīmaṃ sammannati nāma nimittāni kittetvā nimittānaṃ bahi ṭhito sammannati. nadiyā samudde jātassare sīmaṃ sammannatī ti etesu nadīādīsu yā sammannati, sā evaṃ sammatāpi sabbā bhikkhave nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo ti vacanato asammatā 'va hoti. sīmāya sīmaṃ sambhindatī ti attano sīmāya paresaṃ sīmaṃ sambhindati. ajjhottharatī ti attano sīmāya paresaṃ sīmaṃ ajjhottharati. tattha yathā sambhedo ca ajjhottharaṇañ ca hoti, taṃ sabbaṃ Uposathakkhandhake vuttam eva. iti imā ekādasa pi sīmā asīmā, gāmakhettasadisā eva, tāsu nisīditvā kataṃ kammaṃ kuppati. tena vuttaṃ imehi ekādasahi ākārehi sīmato kammāni vippajjantī ti. parisato kammavipattiyaṃ pana kiñci anuttānaṃ nāma n'atthi. yam pi tattha kammappatta-chandāraha-lakkhaṇaṃ vattabbaṃ siyā, tam pi parato cattāro bhikkhū pakatattā kammappattā' ti ādinā nayena vuttam eva.

[page 1402]
1402                     Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] tattha pakatattā kammappattā 'ti catu-vaggakaraṇe kamme cattāro pakatattā. anukkhittā anissāritā parisuddhasīlā cattāro bhikkhū kammappattā kammassa arahā anucchavikā sāminā. na tehi vinā taṃ kammaṃ kariyati, na tesaṃ chando vā pārisuddhi vā eti. avasesā pana sace pi sahassamattā honti, sace samānasaṃvāsakā sabbe chandārahā 'va honti, chandapārisuddhiṃ datvā āgacchantu vā mā vā kammaṃ pana tiṭṭhati. yassa pana saṅgho parivāsādi kammaṃ karoti, so n' eva kammappatto, nāpi chandāraho. api ca yasmā taṃ puggalaṃ vatthuṃ katvā saṅgho kammaṃ karoti, tasmā kammāraho ti vuccati. sesakammesu pi es' eva nayo. puna cattāri kammānī ti ādiko nayo paṇḍakādīnaṃ avatthubhāvadassanatthaṃ vutto. sesam ettha uttānam eva. idāni tesaṃ kammānaṃ pabhedadassanatthaṃ apalokanakammaṃ kati ṭhānāni gacchatī ti ādim āha. tattha apalokanakammaṃ pañca ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇañ ñeva pañcaman ti ettha osāraṇaṃ nissāraṇan ti padasiliṭṭhatāy' etaṃ vuttaṃ.
paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇā. tattha yā Kaṇṭakasāmaṇerassa daṇḍakammanāsanā, sā nissāraṇā 'ti veditabbā. tasmā etarahi sace pi sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇati, akappiyaṃ kappiyan ti dīpeti, micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, so yāvatatiyaṃ nivāretvā taṃ laddhiṃ nissajjāpetabbo. no ce vissajjeti saṅghaṃ sannipātetvā vissajjetī ti vattabbo. no ce vissajjeti byattena bhikkhunā apalokanakammaṃ katvā nissāretabbo. evañ ca pana kammaṃ kātabbaṃ; saṅghaṃ bhante pucchāmi ayaṃ itthannāro sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassa alābhāya nissāraṇā ruccati saṅghassā 'ti dutiyam pi tatiyam pi bhante saṅghaṃ pucchāmi ayaṃ itthannāmo sāmaṇero buddhassa ...pe... ruccati saṅghassā 'ti ca ravire vinassāti. so aparena samayena ahaṃ bhante bālatāya aññāṇatāya alakkhikatāya evaṃ akāsiṃ,


[page 1403]
P_XIX.]                    Parivāra-vaṇṇanā                1403
[... content straddling page break has been moved to the page above ...] svāhaṃ saṅghaṃ khamāpemī 'ti khamāpento yāvatatiyaṃ yācāpetvā apalokanakammen' eva osāretabbo. evaṃ pana osāretabbo saṅghamajjhe byattena bhikkhunā saṅghassa arumatiyā sāvetabbaṃ, saṅghaṃ bhante pucchāmi ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, tassa alābhāya nissārito, svāyaṃ idāni sorato nivāta-vutti lajjīdhammaṃ okkanto hirottappe tiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā purekāya sambhogasāmaggī dānaṃ ruccati saṅghassā 'ti evaṃ tikkhattuṃ vattabbaṃ. evaṃ apalokanakammaṃ osāraṇañ ca nissāraṇañ ca gacchati. bhaṇḍukammaṃ Mahākhandhakavaṇṇanāyaṃ vuttam eva, brahmadaṇḍo Pañcasatikakkhandhake vutto yeva. na kevalaṃ pan' esa Channass' eva paññatto. yo añño pi bhikkhu mukharo hoti bhikkhuṃ duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, tassa pi dātabbo. evañ ca pana dātabbo, saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ bhante itthannāmo bhikkhu mukharo bhikkhuṃ duruttavacanehi ghaṭṭento viharati, so bhikkhu yaṃ iccheyya taṃ vadeyya, taṃ bhikkhūhi itthannāmo bhikkhu n'eva vattabbo na ovaditabbo na anusāsitabbo. saṅghaṃ bhante pucchāmi itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā 'ti. dutiyam pi pucchāmi. tatiyam pi pucchāmi itthannāmassa bhante bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā 'ti. tassa aparena samayena sammā vattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo.
evañ ca pana paṭippassambhetabbo byatena bikkhunā saṅghamajjhe sāvetabbaṃ bhante bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṃ adāsi, so bhikkhu sorato nivātavutti lajjīdhammaṃ okkanto hirottappe patiṭṭhito paṭisaṅkhā āyatiṃ samvare tiṭṭhati. saṅghaṃ bhante pucchāmi tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati saṅghassā 'ti. evaṃ yāvatatiyaṃ vatvā apalokanakammen' eva brahmadaṇḍo paṭippassambhetabbo ti.


[page 1404]
1404                     Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] kammalakkhaṇaññeva pañcaman ti yaṃ taṃ bhagavatā Bhikkhunikkhandhake tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti app' eva nāma amhesu sārajjeyyun ti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsenti bhikkhunīhi saddhiṃ sampayojenti app' eva nāma amhesu sārajjeyyun ti imesu vatthūsu tesaṃ bhikkhūnaṃ dukkaṭaṃ paññapetvā anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātun ti. atha kho bhikkhunīnaṃ etad ahosi, kiṃ nu kho daṇḍakammaṃ kātabban ti. bhagavato etam atthaṃ ārocetuṃ avandiyo so bhikkhave bhikkhu bhikkhunisaṇghena kātabbo ti evaṃ avandiyakammaṃ anuññātaṃ.
taṃ kammalakkhaṇañ ñeva pañcamaṃ imassa apalokanakammassa ṭhānaṃ hoti. tassa hi kammañ ñeva lakkhaṇaṃ, na osāraṇādīni, tasmā kammalakkhaṇan ti vuccati. tassa karaṇaṃ tatth' eva vuttaṃ. api ca naṃ paṭippassaddhiyā saddhiṃ vitthārato dassetuṃ idhāpi vadāma bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ. ayye asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī ti bhikkhunisaṅghaṃ pucchāmi ayye asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī ti. dutiyam pi tatiyam pi bhikkhunisaṅghaṃ pucchāmī ti. evaṃ tikkhattuṃ sāvetvā apalokanakammena avandiyakammaṃ kātabbaṃ. tato paṭṭhāya so bhikkhu bhikkhunīhi na vanditabbo. sace avandiyamāno hirottappaṃ paccupaṭṭhapetvā sammā vattati, tena bhikkhuniyo khamāpetabbā. khamāpentena bhikkhunupassayaṃ agantvā vihāre yeva saṅghaṃ vā gaṇaṃ vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ahaṃ bhante paṭisaṅkhā āyatiṃ saṃvare tiṭṭhāmi, na puna apāsādikaṃ dassessāmi, bhikkhunisaṅgho mayhaṃ khamatū 'ti khamāpetabbaṃ. tena saṅghena vā gaṇena vā ekabhikkhunā vā sayam eva gantvā bhikkhuniyo vattabbā ayaṃ bhikkhu paṭisaṅkhā āyatiṃ saṃvare ṭhito,


[page 1405]
P_XIX.]                Parivāra-vaṇṇanā                1405
[... content straddling page break has been moved to the page above ...] iminā accayaṃ desetvā bhikkhunisaṅgho khamāpito, bhikkhunisaṅgho imaṃ vandiyaṃ karotū 'ti.
so vandiyo kātabbo. evañ ca pana kātabbo bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ, ayaṃ ayye asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dassetī ti bhikkhunisaṅghena avandiyo kato, so lajjīdhammaṃ okkamitvā paṭisaṅkhā āyatiṃ samvare ṭhito accayaṃ desetvā bhikkhunisaṃghaṃ khamāpesi, tassa ayyassa vandiyakaraṇaṃ ruccatī ti bhikkhunisaṅghaṃ pucchāmī ti tikkhattuṃ vattabbaṃ. evaṃ apalokanakammen' eva vandiyo kātabbo. ayaṃ pan' ettha pāḷimuttako pi kammalakkhaṇa-vinicchayo. idañ hi kammalakkhaṇaṃ nāma bhikkhunisaṅghamūlakaṃ paññattaṃ.
bhikkhusaṅghassā'pi pan' etam labbhati yeva. yañ hi bhikkhusaṅgho salākagga-yāgagga-bhattagga-uposathaggesu apalokanakammaṃ karoti, etaṃ pi kammalakkhaṇam eva.
acchinnacīvara-jiṇṇacīvara-naṭṭhacīvarānañ hi saṅghaṃ sannipātetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvā cīvaraṃ dātuṃ vaṭṭati. appamattakavissajjakena pana cīvaraṃ karontassa Senāsanakkhandhakavaṇṇanāyaṃ vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. tesaṃ dān' eso yeva issaro. tato atirekaṃ dentena apaloketvā dātabbaṃ tato hi atirekadāne saṅgho sāmī. gilānabhesajjam pi tattha vuttappakāraṃ sayam eva dātabbaṃ. atirekaṃ icchantassa apaloketvā dātabbaṃ. yo pi ca dubbalo vā chinniriyāpatho vā pacchinda-bhikkhācārapatho vā mahāgilāno tassa mahāvāsesu tatruppādato devasikaṃ nāḷi vā upaḍḍhanāḷi vā ekadivasaṃ yeva vā pañca vā dasa vā taṇḍulanāḷiyo dentena apalokanakammaṃ katvā vā dātabbā. pesalassa bhikkhuno tatruppādato iṇapalibodham pi bahussutassa saṅghabhāra-nittharakassa bhikkhuno anuṭṭhāpanīyasenāsanam pi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ bhattavettanam pi apalokanakammena dātuṃ vaṭṭati.


[page 1406]
1406                    Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] catupaccayavasena dinnatatruppādato saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati. ayaṃ bhikkhu issaravatāya vicāretī ti kathāpacchindanatthaṃ pana salākaggādīsu vā antarasannipāte vā saṅghaṃ pucchitvā 'va jaggāpetabbo. cīvarapiṇḍapātatthāya odissa dinna-tatruppādato pi apaloketvā āvāso jaggāpetabbo. anapaloketvāpi vaṭṭati. sūro vat'āyaṃ bhikkhu cīvarapiṇḍapātatthāya dinnato āvāsaṃ jaggāpetī ti evaṃ uppannakathāpacchedanatthaṃ pana apalokanakammam eva katvā jaggāpetabbo. cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ vā āsanagharaṃ vā akataṃ vā karontena jiṇṇe vā paṭisaṅkharontena sudhākammaṃ vā karontena manusse samādapetvā kātuṃ vaṭṭati. sace kārako n'atthi cetiyassa upanikkhepato kāretabbaṃ. upanikkhepe pi asati apalokanakammaṃ katvā tatruppādato kāretabbaṃ, saṅghikena pi. saṅghikena hi apaloketvā cetiyakiccaṃ kātuṃ vaṭṭati.
cetiyassa santakena apaloketvāpi saṅghikakiccaṃ kātuṃ na vaṭṭati. tāvakālikaṃ pana gahetvā paṭipākatikaṃ kātuṃ vaṭṭati. cetiye sudhākammādīni karontehi pana bhikkhācārato vā saṅghato vā yāpanamattaṃ alabhantehi cetiyasantakato yāpanamattaṃ gahetvā paribhuñjantehi vattaṃ kātuṃ vaṭṭati. vattaṃ karomā 'ti macchamaṃsādī sghhattaṃ kātuṃ na vaṭṭati. ye vihāre ropitā phalarukkhā saṅghena pariggahitā honti jagganakammaṃ labhanti, yesaṃ phalāni ghaṇḍiṃ paharitvā bhājetvā paribuñjanti, tesu apalokanakammaṃ na kātabbaṃ. ye pana apariggahitā, tesu apalokanakammaṃ kātabbaṃ. taṃ pana salākagga-yāgagga-bhattagga-antarasannipātesu pi kātuṃ vaṭṭati. uposathagge pana vaṭṭati yeva. tattha hi anāgatānam pi chandapārisuddhi āhariyati, tasmā taṃ suvisodhitaṃ hoti. evañ ca pana kātabbaṃ byattena bhikkhunā bhikkhusaṅghassa anumatiyā sāvetabbaṃ, bhante yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ mūla-tacapatta-aṅkura-puppha-phala-khādanīyādi atthi, taṃ sabbaṃ āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ ruccatī ti saṅghaṃ pucchāmī ti tikkhattuṃ pucchitabbam.


[page 1407]
P_XIX.]                Parivāra-vaṇṇanā                1407
[... content straddling page break has been moved to the page above ...] catūhi pañcahi bhikkhūhi kataṃ sukatam eva. yasmiṃ vihāre dve tayo janā vasanti, tehi nisīditvā katam pi saṅghena katasadisam eva. yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katam pi katikavattaṃ saṅghena katasadisam eva hoti. karontena pana phalavārena kātum pi cattāro māse cha māse eka saṃvaccharan ti evaṃ paricchinditvāpi aparicchinditvāpi kātuṃ vaṭṭati. paricchinne yathā paricchedaṃ paribhuñjitvā puna kātabbaṃ. aparicchinne yāva rukkhā dharanti tāva vaṭṭati yeva. ye pi tesaṃ rukkhānaṃ bījehi aññe rukkhā ropitā honti, tesam pi sā eva katikā. sace pana aññasmiṃ vihāre ropitā honti, tesaṃ yattha ropitā tasmiṃ yeva vihāre saṅgho sāmī. ye pi aññato bījāni āharitvā purimavihāre pacchā ropitā, tesu aññā katikā kātabbā. katikāya katāya puggalikaṭṭhāne tiṭṭhanti, yathāsukhaṃ phalādīni paribhuñjituṃ vaṭṭati.
sace pan' ettha taṃ taṃ okāsaṃ parikkhipitvā parivenāni katvā jagganti, tesaṃ bhikkhūnaṃ puggalikaṭṭhāne tiṭṭhanti, aññe 'va paribhuñjituṃ na labhanti, tehi pana saṅghassa dasa bhāgaṃ datvā paribhuñjitabbāni. yo pi majjhe vihāre rukkhaṃ sākhāhi parivāretvā rakkhati, tassāpi es' eva nayo.
porāṇavihāraṃ gatassa sambhāvanīya-bhikkhuno thero āgato ti phalāphalaṃ āharanti, sace tattha mūle pariyattidharo bahussutabhikkhu vihāsi, ettha dīghā katikā katā bhavissatī ti nikkukkuccena paribhuñjitabbaṃ. vihāre phalāphalaṃ piṇḍapātikānam pi vaṭṭati dhutaṅgaṃ na kopeti.
sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāni denti, aññe bhikkhū alabhantā khiyyanti, khiyyanamattam eva c' etaṃ hoti. sace pana dubbhikkhaṃ hoti, ekaṃ pana sarukkhaṃ nissāya saṭṭhi pi janā jīvanti, tādise kāle sabbesaṃ saṅgahakaraṇatthāya bhājetvā khāditabbaṃ, ayaṃ sāmici.
yāva pana katikavattaṃ na paṭippassambhati tāva yehi khāyitaṃ sukhāyitam eva. kadā pana katikavattaṃ paṭippassambhati. yadā samaggo saṅgho sannipatitvā ito paṭṭhāya bhājetvā khādantū 'ti sāveti. eko bhikkhu ke pana vihāre ekena sāvite pi purimakatikā paṭippassambhati yeva.


[page 1408]
1408                     Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] sace paṭippassaddhāya katikāya sāmaṇerān' eva rukkhato pātenti, na bhūmito gahetvā bhikkhūnaṃ denti, patitaphalāni pādehi paharantā vicaranti, tesaṃ dasa bhāgato paṭṭhāya yāva upaḍḍhaphalabhāgena phātikammaṃ kātabbaṃ. addhā phātikammalābhena āharitvā dassanti, puna subhikkhe jāte kappiyakārakesu āgantvā sākhā parivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ na dātabbaṃ, bhājetvā paribhuñjitabbaṃ. vihāre phalāphalaṃ atthī ti sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ vā atthāya āgantvā ekaṃ nāḷikeraṃ detha, ambaṃ detha, labujam dethā 'ti yācanti dātabbaṃ na dātabban ti. dātabbaṃ. adiyyamānehi te domanassikā honti, dentena pana saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvā va dātabbaṃ, katikavattaṃ vā katvā ṭhapetabbaṃ. evañ ca pana kātabbaṃ byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ sāmantagāmehi manussā āgantvā gilānādīnaṃ atthāya phalāphalaṃ yācanti, dve nāḷikerāni dve tālaphalāni dve panasāni pañca ambāni pañca kadaliphalāni gaṇhantānaṃ anivāraṇaṃ asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati bhikkhusaṅghassā 'ti tikkhattuṃ vattabbaṃ. tato paṭṭhāya gilānādīnaṃ nāmaṃ gahetvā yācantā gaṇhathā 'ti na vattabbā vattaṃ pana ācikkhitabbaṃ. nāḷikkerādīni iminā nāma paricchedena gaṇhantānaṃ asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ katan ti. anuvicaritvā pana ayaṃ madhuraphalo ambo ito gaṇhathā 'ti pi na vattabbā. phalabhājanakāle pana āgatānaṃ sammatena upaḍḍhabhāgo dātabbo. asammatena apaloketvā dātabbaṃ. khīṇaparibbayo vā maggagamiyasatthavāho vā añño vā issaro agantvā yācati apaloketvā 'va dātabbaṃ. balakkārena gāhetvā khādanto na vāretabbo. kuddho hi so rukkhe pi chindeyya aññam pi anatthaṃ kareyya. puggalikapariveṇaṃ āgantvā gilānassa nāmena yācanto amhehi chāyādīnaṃ atthāya ropitaṃ, sace atthi tumhe jānāthā 'ti vattabbo.


[page 1409]
P_XIX.]                    Parivāra-vaṇṇanā                1409
yadi pana phalabharitā 'va rukkhā honti kaṇṭake bandhitvā phalavāre na khādanti, apaccāsisante na hutvā dātabbaṃ.
balakkārena gaṇhanto na vāretabbo. pubbe vuttam ev' ettha kāraṇaṃ. saṅghassa phalārāmo hoti paṭijagganaṃ na labhati, sace taṃ koci vattasīsena jaggati saṅghass' eva hoti.
athāpi kassaci paṭibalassa bhikkhuno imaṃ sappurisa jaggitvā dehī ti saṅgho bhāraṃ karoti, so ce vattasīsena jaggati, evam pi saṅghass' eva hoti. phātikammaṃ paccāsisantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ kātabbaṃ. bhāriyaṃ kamman ti vatvā ettakena anicchanto pana sabbaṃ tav' eva santakaṃ katvā mūlabhāgaṃ dasa bhāgamattaṃ datvā jaggāhī ti pi vattabbo. garubhaṇḍattā pana mūlacchejjavasena na dātabbaṃ. so mūlabhāgaṃ datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ vā jaggitvā nissitakānaṃ ārāmaṃ niyyādeti, tehi pi mūlabhāhgo dātabbo va. yadā pana bhikkhū sayaṃ jaggituṃ pahonti, atha tesaṃ jaggituñ ca na dātabbaṃ. jaggitakāle ca na vāretabbā.
jagganakāle yeva vāretabbā. bahuṃ tumhehi khāyitaṃ idāni mā jaggittha bhikkhusaṅgho yeva jaggissatī ti vattabbaṃ. sace pana n'eva vattasīsena jagganto atthi, na phātikammena, na saṅgho jaggituṃ pahoti, eko anāpucchitvā jaggitvā phātikammaṃ vaḍḍhetvā paccāsisati, apalokanakammena phātikammaṃ vaḍḍhetvā dātabbaṃ. iti imaṃ sabbam pi kammalakkhaṇam eva hoti. apalokanakammaṃ imāni pañca ṭhānāni gacchati. ñattikammaṭṭhānabhede pana suṇātu me bhante saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho anusiṭṭho so mayā. yadi saṅghassa pattakallaṃ itthannāmo āgaccheyyā 'ti āgacchāhī ti vattabo ti evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma. suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko imassa n' eva suttaṃ āgacchati, no suttavibhaṅgo. so atthaṃ asallakkhetvā bhañjanacchāyāya atthaṃ paṭibāhati. yad' āyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā 'ti evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno niyāraṇā nissāraṇā nāma. suṇātu me bhante saṅgho,


[page 1410]
1410                     Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] ajjuposatho paṇṇaraso yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kareyyā 'ti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma. suṇātu me bhante saṅgho, ajja pavāraṇā paṇṇarasī. yadi saṅghassa pattakallaṃ saṅgho pavāreyyā 'ti evaṃ pavāraṇakammavasena ṭhapitā ñatti pavāraṇā nāma. suṇātu me bhante saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho. yadi saṅghasa pattakallaṃ ahaṃ itthannāmaṃ anusāseyyan ti. yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ anusāseyyā 'ti. yadi saṃghassa pattakallaṃ ahaṃ itthannāmaṃ antarāyike dhamme puccheyyan ti.
yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā 'ti. yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ vinayaṃ puccheyyan ti. yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ vinayaṃ puccheyyā 'ti. yadi saṅghasa pattakallaṃ ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyyan ti. yadi saṃghassa pattakallaṃ itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā 'ti evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma. suṇātu me bhante saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. yadi saṅghassa pattakallaṃ saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā 'ti. yad'āyasmantānaṃ pattakallaṃ āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyun ti evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.
suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti. yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyan ti. yad'āyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyan ti. tena vattabbo passasī ti. āma passāmī ti. āyatiṃ saṃvareyyā 'sī ti evaṃ āpattipaṭiggaho paṭiggaho nāma. suṇantu me āyasmantā āvāsikā, yad' āyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma, āgame kāle pavāreyyāmā 'ti te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā saṅghe adhikaraṇakārakā taṃ kālaṃ anuvadeyyuṃ,


[page 1411]
P_XIX.]               Parivāra-vaṇṇanā                1411
[... content straddling page break has been moved to the page above ...] āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā, suṇantu me āyasmantā āvāsikā, yad' āyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā 'ti evaṃ katā pavāraṇapaccukkaḍḍhanā paccukkaḍḍhanā nāma.
sabbe h' eva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo, suṇātu me bhante saṅgho, amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assamaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti evaṃ tiṇavatthārakasamathena katvā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma. tathā tato parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo iti yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ ......pe.......
kammalakkhaṇañ ñeva navaman ti ñattikammaṃ imāni nava ṭhānāni gacchati. ñattidu iyakammaṭṭhānabhede pana Vaḍḍhassa Licchavino pattanikkujjanavasena Khandhake vuttā nissāraṇā tass' eva pattukkujjanavasena vuttā osāraṇā ca veditabbā. sīmāsammuti ticīvarena avippavāsasammuti santhatasammuti bhattuddesaka-senāsanaggāhāpaka-bhaṇḍāgāriyacīvarapaṭiggāhaka-cīvarabhājaka-yāgubhājaka-phalabhājaka-khajjabhājaka-aggamattaka-vissajjaka-sāṭiyaggāhapaka-pattaggāhaka-ārāmikapesaka-sāmaṇerapesaka-sammutī ti etāsaṃ sammutīnaṃ vasena sammuti veditabbā.
kathinacīvaradāna-matakacīvaradānavasena dānaṃ veditabbaṃ. kathinuddhāravasena uddhāro veditabbo. Kuṭivatthu-vihāravatthu-desanāvasena desanā veditabbā. yā pana tiṇavatthārakasamathe sabbasaṅgāhikañatti ca ekekasmiṃ pakkhe ekekaṃ ñattiñ cā 'ti tisso ñattiyo ṭhapetvā puna ekasmiṃ pakkhe ekā ekasmiṃ pakkhe ekā 'ti dve ñattidutiya-kammavācā vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ.

[page 1412]
1412                     Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] iti ñattidutiyakammaṃ imāni satta ṭhānāni gacchati. ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā. tesaṃ yeva ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā.
bhikkhunovādakasammutivasena sammuti veditabbā. parivāsadāna-mānattadānavasena dānaṃ veditabbaṃ. mūlāya pa ikassanakammavasena niggaho veditabbo. ukkhittānuvattakā aṭṭha yāvatatiyakā Ariṭṭho Caṇḍakālī ca ime te yāvatatiyakā 'ti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. upasampadal amma-abbhānakammavasena pana kammalakhkaṇaṃ veditabbaṃ iti ñatticatutthakammaṃ imāni satta ṭhānāni gacckati. iti kammāni ca kammāvipattiñ ca virahitānaṃ kammānaṃ ṭhānappabhedagamanañ ca dassetvā idāni tesaṃ kammānaṃ kārakassa saṅghassa paricchedaṃ dassento puna catuvaggakaraṇe kamme ti ādim āha. tass' attho parisato kammavipattivaṇṇanāyaṃ vuttanayen' eva veditabbo ti.
                kammavagga-vaṇṇanā niṭṭhitā.
     [P_XIX.2:] idāni yāni tāni tesaṃ kammānaṃ vatthubhūtāni sikkhāpadāni tesaṃ paññattiyaṃ ānisaṃsaṃ dassetuṃ dve atthavase paṭiccā 'ti ādi āraddhaṃ. tattha diṭṭhadhammikānaṃ verānaṃ saṃvarāyā 'ti pāṇātipātādīnaṃ pañcannaṃ diṭṭhadhammikaverānaṃ saṃvaratthāya pidahanatthāya. samparāyikānaṃ verānaṃ paṭighātāyā 'ti vipākadukkhasaṅkhātānaṃ samparāyikaverānaṃ paṭighātatthāya samucchedanatthāya anuppajjanatthāya. diṭṭhadhammikānaṃ vajjānaṃ saṃvarāyā 'ti tesaṃ yeva pañcannaṃ verānaṃ saṃvaratthāya. samparāyikānaṃ vajjānan ti tesaṃ yeva vipākadukkhānaṃ.
vipākadukkhān' eva hi idha vajjanīyabhāvato vajjānī ti vuttāni. diṭṭhadhammikānaṃ bhayānan ti garahā upavādo tajjanīyādīni kammāni uposathapavāraṇānaṃ ṭhapanaṃ akittipakāsanīyakamman ti etāni diṭṭhadhammikabhayāni nāma. etesaṃ saṃvaratthāya. samparāyikabhayāni pana vipākadukkhāni yeva.


[page 1413]
P_XIX.]                    Parivāra-vaṇṇanā                1413
[... content straddling page break has been moved to the page above ...] tesaṃ paṭighātatthāya. diṭṭhadhammikānaṃ akusalānan ti pañcavera-dasākusalakammapathappabhedānaṃ akusalānaṃ saṃvaratthāya. vipākadukkhān' eva pana akkhamaṭṭhena samparāyikā akusalānī ti vuccanti, tesaṃ paṭighātatthāya. gihīnaṃ anukampāyā 'ti agārikānaṃ saddhārakkhaṇavasena anukampanatthāya. pāpicchānaṃ pakkhupacchedāyā 'ti pāpicchapuggalānaṃ gaṇabandhabhedanatthāya gaṇabhojanasikkhāpadaṃ paññattaṃ. sesaṃ sabbattha uttānam eva. yaṃ h' ettha vattabbaṃ siyā, taṃ sabbaṃ paṭhamapārājikavaṇṇanāyaṃ eva vuttan ti.
          sikkhāpadesu atthavasena-vaṇṇanā niṭṭhitā.
     [P_XIX.3:] pātimokkhādīsu pātimokkhuddeso ti bhikkhūnaṃ pañcavidho bhikkhunīnaṃ catubbidho. parivāsadānādīsu osāraṇīyaṃ paññattan ti aṭṭhārasasu vā tecattālīsāya vā vattesu vattamānassa osāraṇīyaṃ paññattaṃ. yena kammena osāriyati, taṃ kammaṃ paññattan ti attho. nissāraṇīyaṃ paññattan ti bhaṇḍanakārakādayo yena kamma nissāriyanti, taṃ kammaṃ paññattan ti attho. [P_XIX.4:] apaññatte ti ādīsu apaññatte paññattan ti sattāpattikkhandhā Kakusandhañ ca sammāsambuddhaṃ Koṇāgamanañ ca Kassapañ ca sammāsambuddhaṃ ṭhapetvā antarā kenaci apaññatte sikkhāpade paññattaṃ nāma. makkaṭīvatthuādi vinītakathā sikkhāpada paññatte anupaññattaṃ. sesaṃ sabbattha uttānam evā ti.
                ānisaṃsavagga-vaṇṇanā niṭṭhitā.
     [P_XIX.5:] idāni sabbasikkhāpadānaṃ ekekena ākārena navadhā saṅgahaṃ dassetuṃ nava saṅgahā 'ti ādim āha. tattha vatthusaṅgaho ti vatthunā saṅgaho. evaṃ sesesu pi padattho veditabbo. ayaṃ pan' ettha atthayojanā. yasmā hi ekasikkhāpadam pi avatthusmiṃ paññattaṃ n' atthi, tasmā sabbāni vatthunā saṅgahitānī ti evaṃ tāva vatthusaṅgaho veditabbo. yasmā pana dve āpattikkhandhā sīlavipattiyā saṅgahitā, pañcāpattikkhandhā ācāravipattiyā, cha sikkhāpadāni ājīvavipattiyā saṅgahitāni,


[page 1414]
1414                Samantapāsādikā                [P_XIX.
[... content straddling page break has been moved to the page above ...] tasmā sabbāni pi vipattiyā saṅgahitānī ti evaṃ vipattisaṅgaho veditabbo. yasmā pana sattah' āpattīhi muttaṃ eka sikkhāpadam pi n' atthi, tasmā sabbāni āpattiyā saṅgahitānī ti evaṃ āpattisaṅgaho veditabbo. sabbāni ca sattasu nagaresu paññattānī ti nidānena saṅgahitānī ti evaṃ nidānasaṅgaho veditabbo. yasmā pana ekasikkhāpadam pi ajjhācārikapuggale asati paññattaṃ n' atthi, tasmā sabbāni puggalena saṅgahitānī ti evaṃ puggalasaṅgaho veditabbo. sabbāni pana pañcahi c' eva sattahi ca āpattikkhandhehi saṅgahitāni, sabbāni na vinā chahi samuṭṭhānehi samuṭṭhantī ti samuṭṭhānena saṅgahitāni. sabbāni ca catūsu adhikaraṇesu āpattādhikaraṇena saṅgahitāni. sabbāni sattahi samathehi samathaṃ gacchantī ti samathehi saṅgahitāni. evam ettha khandha-adhikaraṇasamuṭṭhāna-samatha-saṅgahāpi veditabbā. sesaṃ pubbe vuttanayam evā 'ti.
     Samantapāsādikāya Vinayasaṃvaṇṇanāyaṃ navasaṅgahitavaṇṇanā niṭṭhitā.
     niṭṭhitā ca Parivārassa anuttānatthapada-vaṇṇanā 'ti.
ettāvatā ca,
     Ubhatovibhaṅga-Khandhaka-Parivāravibhattidesanaṃ nātho
     Vinaya-piṭakaṃ vinento veneyyaṃ yaṃ jino āha.
     samadhika-sattavīsati sahassamattena tassa ganthena
     saṃvaṇṇanā samattā Samantapāsādikā nāma.
     tatr' idaṃ Samantapāsādikāya samantapāsādikattasmiṃ
     ācariyaparamparato nidānavatthuppabheda-dīpanato
     parasamaya-vivajjanato sakasamaya-visuddhito c' eva
     byañjana-parisodhanato padatthato pāḷiyojanakkamato
     sikkhāpada-vinicchayato vibhaṅganayabheda-dassanato
     sampassataṃ na dissati kiñci apāsādikaṃ yato ettha
     viññūnam ayaṃ tasmā Samantapāsādikā tv' eva
     saṃvaṇṇanā pavattā vinayassa vineyyadamana-kusalena
     vuttassa lokanāthena lokaṃ anukampamānenā 'ti.


[page 1415]
                    Parivāra-vaṇṇanā                1415
     Mahāaṭṭhakathañ c'eva Mahāpaccariyam eva ca
     Kurundiñ cā 'ti tisso pi Sīhaḷaṭṭhakathā imā
     Buddhamitto ti nāmena vissutassa yasassino
     vinayaññussa dhīrassa sutvā therassa santike
     Mahāmeghavanuyyāne bhūmibhāge patiṭṭhito
     Mahāvihāro yo satthu mahābodhivibhūsito
     yaṃ tassa dakkhiṇe bhāge padhānagharam uttamaṃ
     sucicārittasīlena bhikkhusaṅghena sevitaṃ
     uḷārakulasambhūto saṅghupaṭṭhāyako sadā
     anākulāya saddhāya pasanno ratanattaye
     Mahānigamasāmī ti vissuto tattha kārayi.
     cārupākārasañcitaṃ yaṃ pāsādaṃ manoramaṃ
     sītacchāyatarūpetaṃ sampannasalīlāsayaṃ
     vasatā tatra pāsāde Mahānigamasāmino
     sucisīlasamācāraṃ theraṃ Buddhasirivhayaṃ
     yā uddisitvā āraddhā iddhā Vinaya-vaṇṇanā.
     pālayantassa sakalaṃ Laṅkādīpaṃ nirabbudaṃ
     rañño Sirinivāsassa sirīpālayasassino2
     samavīsatime kheme jayasaṃvacchare ayaṃ
     āraddhā ekavīsamhi sampatte pariniṭṭhitā.
     upaddavākule loke nirupaddavato ayaṃ
     eka saṃvaccharen' eva yathā niṭṭhaṃ upāgatā.
     evaṃ sabbassa lokassa niṭṭhaṃ dhammupasaṃhitā
     sīghaṃ gacchantu ārabbhā sabbe pi nirupaddavā.
     ciraṭṭhitatthaṃ dhammassa karontena mayā imaṃ
     saddhammabahumānena yañ ca puññaṃ samācitaṃ
     sabbassa ānubhāvena tassa sabbe pi pāṇino
     bhavantu dhammarājassa saddhammarasasevino.
     ciraṃ tiṭṭhatu saddhammo kāle vassaṃ ciraṃ pajaṃ
     tappetu devo dhammena rājā rakkhatu medanin ti.


[page 1416]
1416                          Samantapāsādikā
     paramavisuddha-saddhābuddhivīriya-paṭimaṇḍitena sīlācārajjavamaddavādi-guṇasamudaya-samuditena sakasamaya-samayantaragahanajjhogāhaṇa-samatthena paññāveyyattiya-samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihataññāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacana-nelavaṇṇa-yuttenaI yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādippabhedaguṇa-paṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ Mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipula visuddhabuddhinā Buddhaghoso ti' garūhi gahitanāmadheyyena therena katā ayaṃ Samantapāsādikā nāma Vinayasaṃvaṇṇanā.
     tāva tiṭṭhatu lokasmiṃ lokanittharaṇ' esinaṃ dassentī kulaputtānaṃ nayaṃ sīlavisuddhiyā yāva buddho ti nāmam pi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesino ti.