Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. VII:
Vinayapitaka: Khandhaka: Parivara (I-XIX);
Nigamana

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1947 (Reprinted 1981)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 22.4.2016]







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
P_n.n = Parivāra_chapter(Roman).section(Arabic)
In the third chapter however this translates to:
P_n.n = Parivāra_chapter(Roman).vers(Arabic)

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



STRUCTURE OF REFERENCES (added at the beginning of each section):
[P_n.n:] = Parivāra_chapter(Roman).section(Arabic)
In the third chapter however this translates to:
[P_n.n:] = Parivāra_chapter(Roman).vers(Arabic)



ANNOTATED VERSION IN PTS LAYOUT



[page 1301]
1301
                     Samantapāsādikā Nāma
                         Vinayaṭṭhakathā
                         PARIVĀRA-VAṆṆANĀ
               NAMO TASSA BHAGAVATO ARAHATO SAMMĀ-
                          SAMBUDDHASSA
                               I
          Visuddhaparivārassa parivāro ti bhāsane,
          dhammakkhandhasarīrassa khandhakānaṃ anantarā,
          saṅgahaṃ yo samārūḷho1, tassa pubbāgataṃ nayaṃ
          hitvā dāni karissāmi anuttān' atthavaṇṇanaṃ.
     [P_I.1:] Tattha yan tena bhagavatā ...pe... paññattan ti ādinayap-
pavattāya tāva pucchāya ayaṃ saṅkhepattho: yo so bhagavā
sāsanassa ciraṭṭhitikatthaṃ Dhammasenāpatinā saddham-
magāravabahumānavegasamussitaṃ añjaliṃ sirasmiṃ patiṭ-
ṭhapetvā yācito dasa atthavase paṭicca vinayapaññattiṃ
paññapeti, tena bhagavatā tassa tassa sikkhāpadassa paññatti-
kālaṃ jānatā, tassā tassā sikkhāpadapaññattiyā dasa attha-
vase passatā, api ca pubbenivāsādīhi jānatā, dibbena cakkhunā
passatā, tīhi vijjāhi chahi vā pana abhiññāhi jānatā,
sabbattha appaṭihaṭena samantacakkhunā passatā, sabba-
dhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ
cakkhuvisayātītāni tirokuṭṭādigatāni cāpi rūpāni ativisuddh-
ena maṃsacakkhunā ca passatā, attahitasādhikāya samādhipa-
daṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya
--------------------------------------------------------------------------
1 B2. sammāruḷho.


[page 1302]
1302                     Samantapāsādikā                    [P_I.1
karuṇāpadaṭṭhānāya desanāpaññāya passatā, arahatā sammā-
sambuddhena yaṃ paṭhamaṃ pārājikaṃ paññattaṃ, taṃ
kattha paññattaṃ, kaṃ ārabbha paññattaṃ. Kismiṃ vatthus-
miṃ paññattaṃ.
     atthi tattha paññatti ...pe... ken' ābhatan ti pucchāvissaj-
jane1 payantena bhagavatā jānatā passatā arahatā sammā-
sambuddhena paṭhamaṃ pārājikan ti idaṃ kevalaṃ pucchāya
āgatass' ādipadassa paccuddharaṇamattam eva. Kattha pañ-
ñattan ti Vesāliyā paññattaṃ. kaṃ ārabbhā ti Sudinnaṃ
Kalandaputtaṃ ārabbhā ti evam ādinā pana nayena puna pi
ettha ekekaṃ padaṃ pucchitvā va vissajjitaṃ. ekā paññattī
ti yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya
pārājiko hoti asaṃvāso ti ayaṃ ekā paññatti. dve anupañ-
ñattiyo ti antamaso tiracchānagatāya pīti ca sikkhaṃ appac-
cakkhāyā2 ti ca makkaṭī-Vajjiputtakavatthūnaṃ vasena
vuttā imā dve anupaññattiyo. ettāvatā atthi tattha paññatti
anupaññatti anuppaññapannattīti imissā pucchāya dve
koṭṭhāsā vissajjitā honti. tatiyaṃ vissajjetuṃ anuppanna-
paññatti tasmiṃ n' atthī ti vuttaṃ. ayañ hi anuppannapaññatti
nāma anuppanne dose paññattā. sā aṭṭha garudhammavasena
bhikkhunīnaṃ yeva āgatā, aññatra n' atthi, tasmā vuttaṃ
anuppannapaññatti tasmiṃ n' atthī ti. sabbatthapaññattī
ti majjhimadese c'eva paccanta-janapadesu ca sabbattha
paññatti. vinayadharapañcamena gaṇena upasampadā,
guṇaṅguṇūpāhanā, dhuvanhānaṃ3, cammattharaṇan ti imāni
hi cattāri sikkhāpadāni majjhimadese yeva paññatti, etth'
eva etehi āpatti hoti, na paccantimajanapadesu. sesāni
sabbān' eva sabbatthapaññatti nāma sādhāraṇapaññattī
ti bhikkhūnañ c'eva bhikkhunīnañ ca sādhāraṇapaññatti.
suddhabhikkhūnam eva hi suddhabhikkhunīnaṃ vā paññat-
taṃ sikkhāpadaṃ asādhāraṇapaññatti nāma hoti. idaṃ
pana bhikkhuṃ ārabbha uppanne vatthusmiṃ yā pana
bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya
antamaso tiracchānagatena pi pārājikā hoti asaṃvāsa ti
--------------------------------------------------------------------------
1 B2. visajjane.
2 B2. apacca-.
3 B2. dhūva-.


[page 1303]
P_I.1]                    Parivāra-vaṇṇanā                1303
bhikkhunīnam pi paññattaṃ. vinitakathāmattam eva hi
tāsaṃ n' atthi, sikkhāpadaṃ pana atthi. tena vuttaṃ
sādhāraṇapaññattī ti. ubhatopaññattiyam pi es' eva nayo.
byañjanamattam eva hi ettha nānaṃ. bhikkhūnaṃ bhikkhunī-
nam pi sādhāraṇattā sādhāraṇa-paññatti. ubhinnam pi
paññattattā ubhatopaññattī ti. atthe pana bhedo n' atthi.
nidānogadhan ti yassa siyā āpatti so āvikareyyāti ettha sabbā-
pattīnaṃ anupaviṭṭhattā nidānogadhaṃ. nidāne anupaviṭṭhan
ti attho. dutiyena uddesenā ti nidānogadhaṃ nidānapariyā-
pannam pi samānaṃ. tatr' ime cattāro pārājikā dhammā ti
ādinā dutiyen' eva uddesena uddesaṃ āgacchati. catunnaṃ
vipattīnan1 ti sīlavipattiādīnaṃ. paṭhamā hi dve āpattik-
khandhā sīlavipatti nāma. avasesā pañca ācāravipatti2 nāma.
micchādiṭṭhi ca antaggāhikadiṭṭhi ca diṭṭhivipatti2 nāma.
ājīvahetu-paññattāni cha sikkhāpadāni ājīvavipatti2 nāma.
iti imāsaṃ catunnaṃ vipattīnaṃ1 idaṃ pārājikaṃ sīlavipatti2
nāma hoti. ekena samuṭṭhānenā 'ti dvaṅgikena ekena sam-
uṭṭhānena. ettha hi cittaṃ aṅgaṃ hoti. kāyena pana āpattiṃ
āpatti āpajjatiṃ. tena vuttaṃ kāyato ca cittato ca samuṭṭhātī
ti.
     dvīhi samathehī ti āpanno 'si ti sammukhā pucchiyamāno
āma āpanno 'mhī ti paṭijānāti tāvad eva bhaṇḍana-kalaha-
viggahā vūpasantā honti sakkā ca hoti taṃ puggalaṃ apa-
netvā uposatho vā pavāraṇā vā kātun ti. iti sammukhā-
vinayena ca paṭiññātakaraṇena cā ti dvīhi samathehi sammati,
na ca tappaccayā koci upaddavo hoti. yaṃ pana upari
paññattivaggena katamena samathena sammatī ti vuttaṃ,
taṃ samathaṃ otāretvā anāpatti1 kātuṃ na sakkā ti imam
atthaṃ sandhāya vuttaṃ. paññattivīnayo ti yo pana bhik-
khū ti ādinā nayena vuttamātikā paññattivinayo ti attho.
vibhattī ti padabhājaniyaṃ vuccati. vibhattī ti vibhaṅgass'
ev' etaṃ nāmaṃ. asaṃvaro ti vītikkamo. saṃvaro ti
avītikkamo. yesaṃ vattatī ti yesaṃ vinayapiṭakañ ca aṭṭha-
kathā ca sabbā paguṇā ti attho. ke dhārentī ti ke etaṃ paṭha-
--------------------------------------------------------------------------
1 B2. vippatīnaṃ.
2 B2. -vippatti.
3 B2. anāpattiṃ.


[page 1304]
1304                Samantapāsādikā           [P_I.2-16;II.
mapārājikaṃ pāḷito ca atthato ca dhārenti. na hi sakkā
sabbaṃ vinayapiṭakaṃ ajānantena etassa attho jānitun ti.
Ken' ābhatan ti idaṃ paṭhamāpārājikaṃ pāḷivasena ca
atthavasena ca yāva ajjatanaṃ kālaṃ kena ānītan ti. param-
parābhatan ti paramparāya ānītaṃ.
     idāni yāya paramparāya ānītaṃ, taṃ dassetuṃ Upāli
Dāsako cā ti ādinā nayena porāṇakehi mahātherehi gāthāyo
ṭhapitā. tattha yaṃ vattabbaṃ, taṃ nidāna-vaṇṇanāyaṃ eva
vuttaṃ. iminā nayena dutiyapārājikādi-pucchāvissajjanesu
pi vinicchayo veditabbo ti.
          Mahāvibhaṅge paññattivāra-vaṇṇanā niṭṭhitā
     [P_I.2-16:] Ito paraṃ methunaṃ dhammaṃ paṭisevanto kati āpattiyo
āpajjatī ti ādippabhedo katāpattivāro, methunaṃ dhammaṃ
paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo
bhajantī ti ādippabhedo vipattivāro, methunaṃ dhammaṃ
paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi
āpattikkhandhehi saṅgahitā ti ādippabhedo saṅgahavāro,
methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpatti-
samuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhantī ti ādippabhedo
samuṭṭhānavāro, methunaṃ dhammaṃ paṭisevantassa āpattiyo
catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇan ti ādippa-
bhedo adhikaraṇavāro, methunaṃ dhammaṃ paṭisevantassa
āpattiyo sattannaṃ samathānaṃ katihi samathehi sammantī ti
ādippabhedo samathavāro, tad anantaro samuccayavāro ti
ime sattavārā uttānatthā eva. tato paraṃ methunaṃ dham-
maṃ paṭisevanapaccayā pārājikaṃ kattha paññattan ti ādinā
nayena puna paccayavasena eko paññattivāro, tassa vasena
purimasadisā eva katāpattivārādayo sattavārā ti evaṃ apare
pi aṭṭhavārā vuttā, te pi uttānatthā eva. iti ime aṭṭha purimā
aṭṭhā ti Mahāvibhaṅge soḷasavārā dassitā.
                               II
[P_II:] tato paraṃ ten' eva nayena Bhikkhunīvibhaṅge pi soḷasa
vārā āgatā ti evaṃ ime ubhato-vibhaṅge dvattiṃsavārā
--------------------------------------------------------------------------
     No footnote.


[page 1305]
P_III.1-10]           Parivāra-vaṇṇanā               1305
pāḷinayen' eva veditabbā. na h' ettha kiñci pubbe avinic-
chitaṃ nāma atthi.
                               III
     [P_III.1:] tad anantarāya pana samuṭṭhānakathāya anattā iti
nicchayā ti anattā iti nicchitā. [P_III.2:] sabhāgadhammānan ti aniccā-
kārādīhi sabhāgānaṃ saṅkhatadhammānaṃ. nāmamattaṃ
na nāyatī ti nāmamattam pi na paññāyati. [P_III.4:] dukkhāhānin ti
dukkhaghātanaṃ. [P_III.6:] Khandhakāya ca Mātikā ti Khandhakā
yā ca Mātikā ti attho. ayam eva vā pāṭho. [P_III.7:] samuṭṭhānani-
yato katan ti samuṭṭhānaṃ niyato kataṃ niyatakataṃ niyata-
samuṭṭhānan ti attho. etena bhūtārocana1-corīvuṭṭhāpana'
ananuññāta-sikkhāpadattayassa saṅgaho paccetabbo. etān-
eva hi tīṇi sikkhāpadāni niyatasamuṭṭhānāni. aññehi
saddhiṃ asambhinnasamuṭṭhānāni. [P_III.8:] sambhedaṃ nidānañ c'
aññan ti aññam pi sambhedañ ca nidānañ ca. tattha
sambhedavacanena samuṭṭhānasambhedassa gahaṇaṃ pac-
cetabbaṃ. tāni hi tīṇi sikkhāpadāni ṭhapetvā sesāni
sambhinnasamuṭṭhānāni. nidānavacanena sikkhāpadānaṃ
paññattidesasaṅkhātaṃ nidānaṃ paccetabbaṃ. sutte dissanti
uparī ti sikkhāpadānaṃ samuṭṭhānaniyamo sambhedo nidā-
nan ti imāni tīni suttamhi eva dissanti paññāyantī ti attho.
tattha ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato cā
ti ādimhi tāva purimanayen'2eva samuṭṭhānaniyamo ca
sambhedo ca dissanti. itaraṃ pana nidānaṃ nāma.
     Vesāliyā Rājagahe Sāvatthiyā ca Āḷavī
     Kosambiyā ca Sakkesu Bhaggesu ca paññattā 'ti
evam upari dissati. parato āgate sutte dissatīti veditabbaṃ.
     [P_III.9:] Vibhaṅge dvīsū' ti gāthāya ayam attho: yaṃ sikkhāpadaṃ
dvīsu Vibhaṅgesu paññattaṃ. uposathadivase bhikkhū ca
bhikkhuniyo ca uddisanti, tassa yathā ñāyaṃ samuṭṭhānaṃ
pavakkhāmi, taṃ me suṇāthā 'ti. [P_III.10:] sañcarittānubhāsanañ cā
ti sañcarittañ ca samanubhāsanañ ca. atirekañ ca cīvaran ti
--------------------------------------------------------------------------
1 B2. -rocanā.
2 B2. purimanaye samuo.


[page 1306]
1306                Samantapāsādikā               [P_III.10-15
[P_III.11:] atirekacīvaraṃ kaṭhinan ti attho. lomāni padasodhammo ti
eḷakalomāni ca padasodhammo ca. bhūtaṃ1 saṃvidhānena
cā ti bhūtārocanañ ca saṃvidahitvā addhānappaṭipajjanañ ca.
theyyadesanacoriñ cā ti theyyasattho ca chattapāṇissa agilā-
nassa dhammadesanā ca corīvuṭṭhāpanañ ca. ananuññātāya
terasā ti mātāpitusāmikehi ananuññātāya saddhiṃ imāni
terasa samuṭṭhānāni honti. [P_III.12:] sadisā idha dissare ti idha
Ubhatovibhaṅge etesu terasa samuṭṭhānasīsesu ekekasmiṃ
aññāni pi sadisāni samuṭṭhānāni dissanti. idāni tāni dassetuṃ
methunaṃ sukkasaṃsaggo ti ādi vuttaṃ. [P_III.13:] tattha methunan
ti idaṃ tāva paṭhamapārājikaṃ nāma ekaṃ samuṭṭhāna-
sīsaṃ. sesāni tena sadisāni. tattha sukkasaṃsaggo cā ti
sukkavissaṭṭhi2 c' eva kāyasaṃsaggo ca. aniyatā paṭhamikā
ti paṭhamaṃ aniyatasikkhāpadaṃ. pubbupaparipācitā ti
jānaṃ pubbupagataṃ bhikkhun ti sikkhāpadañ ca bhik-
khunīparipācitapiṇḍapātasikkhāpadañ ca. raho bhikkhu-
niyā sahā ti bhikkhuniyā saddhiṃ rahonisajjasikkhāpadañ ca.
[P_III.14:] sabhojane raho dve cā ti sabhojane kule anupakhajja-nisajja-
sikkhāpadañ ca dve rahonisajjasikkhāpadāni ca. aṅguli
udake hasan ti aṅgulipatodakañ ca udake hasadhamma-
sikkhāpadañ ca. pahāre uggire c' evā ti pahāradānasikkhā-
padañ ca talasattikauggiraṇasikkhāpadañ ca. tepaññāsā ca
sekhiyā 'ti parimaṇḍalanivāsanādīni khuddakavaṇṇanāva-
sāne vuttāni tepaññāsasekhiyasikkhāpadāni ca. [P_III.15:] adhak-
khagāmāvassutā3 'ti bhikkhunīnaṃ adhakkhakasikkhāpadañ
ca gāmantaragamanaṃ avassutā avassutassa hatthato khā-
danīyabhojanīyagahaṇasikkhāpadañ ca. talamaṭṭhañ ca sud-
dhikā ti talaghātakaṃ jatumaṭṭhaṃ udakasuddhikādiyanañ ca.
vassaṃ vutthā ca ovādan ti vassaṃ vutthā chappañcayojanāni
sikkhāpadañ ca ovādāya āgamanasikkhāpadañ ca. nā-
nubandhe pavattinin ti yā pana bhikkhunī vuṭṭhāpitaṃ dve
pavaṭṭiniṃ dve vassāni nānubandheyyā ti vuttasikkhāpa-
dañ ca. [P_III.16:] ime sikkhā ti imā sikkhāyo. liṅgavipariyāyo kato.
Kāyamānasikā kātā ti kāyacittasamuṭṭhāna katā.
--------------------------------------------------------------------------
1 B2. bhūta.
2 B2. -visatthi.
3 B2. adhakkhaṃ gāmā-.


[page 1307]
P_III.16-21]           Parivāra-vaṇṇanā           1307
     [P_III.17:] adinnan ti idaṃ tāva adinnādānan ti vā dutiyapārājikan
ti vā ekaṃ samuṭṭhānasīsaṃ. sesāni tena sadisāni. tattha
viggahuttarin ti manussaviggaha-uttarimanussasikkhāpadāni.
duṭṭhulla attakāminin ti duṭṭhullavācāattakāmapāricariya-
sikkhāpadāni. amūlā aññabhāgiyā ti dve duṭṭhadosasik-
khāpadāni. aniyatā dutiyikā ti dutiyaṃ aniyata-sikkhā-
padaṃ.[P_III.18:] acchinde pariṇāmane ti sāmaṃ cīvaraṃ datvā
acchindanañ ca saṅghikalābhassa attano pariṇāmanañ
ca. musā-omasa-pesuṇā ti musāvādo ca omasavādo ca
bhikkhupesuññañ ca. duṭṭhulla-paṭhavīkhaṇe ti duṭṭhullā-
patti ārocanañ ca paṭhavīkhaṇañ ca. bhūtaṃ aññāya
ujjhāpe ti bhūtagāma-aññavādaka-ujjhāpanaka-sikkhāpa-
dāni. [P_III.19:] nikkaḍḍhanaṃ siñcanañ cā ti vihārato nikkaḍ-
ḍhanañ ca udakena tiṇādi siñcanañ ca. āmisahetu bhuttāvī
ti āmisahetu bhikkhuniyo ovadantī ti sikkhāpadañ ca bhuttāvī
anatirittena khādanīyādinā pavāraṇa-sikkhāpadañ ca. ehi
anādari bhiṃsā ti eh' āvuso gāmaṃ vā ti sikkhāpadañ ca
anādariyañ ca bhikkhubhiṃsāpanakañ ca. apanidhe ca
jīvitan ti pattādīnaṃ apanidhāna-sikkhāpadañ ca sañcicca
pāṇaṃ jīvitā voropanañ ca. [P_III.20:] jānaṃ sappāṇakaṃ kamman
ti jānaṃ sappāṇakaudaka-sikkhāpadañ ca puna kammāya
ukkoṭanañ ca. ūnasaṃvāsanāsanā ti ūnavīsativassa-sikkhā-
padañ ca ukkhittakena saddhiṃ saṃvāsa-sikkhāpadañ ca
nāsitakasāmaṇerasambhoga-sikkhāpadañ ca. sahadhammi-
kaṃ vilekhā ti sahadhammikaṃ vuccamānsikkhāpadañ ca
vilekhāya saṃvattantīti āgata-sikkhāpadañ ca. moho amū-
lakena cā ti mohanake pācittiya-sikkhāpadañ ca amūlakena
saṅghādisesena anuddhaṃsana-sikkhāpadañ ca. [P_III.21:] kukkucca
dhammikaṃ cīvaraṃ datvā ti kukkucca upadahanañ ca
dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañ ca
cīvaraṃ datvā khīyanañ ca. pariṇāmeyya puggale ti saṅghi-
kaṃ lābhaṃ puggalassa pariṇāmana-sikkhāpadaṃ. kin te
akālaṃ acchinde ti kin te ayye eko purisapuggalo karissatīti
āgata-sikkhāpadañ ca akālacīvaraṃ kālacīvaran ti adhiṭ-
ṭhahitvā bhājana-sikkhāpadañ ca bhikkhuniyā saddhiṃ
cīvaraṃ parivattetvā acchindana-sikkhāpadañ ca. duggahi
--------------------------------------------------------------------------
     No footnote.


[page 1308]
1308           Samantapāsādikā                [P_III.22-25
nirayena cā ti duggahitena duppadhāritena1 paraṃ ujjhā-
pana-sikkhāpadañ ca nirayena vā brahmacariyena vā abhisa-
pana-sikkhāpadañ ca. [P_III.22:] gaṇaṃ vibhaṅga dubbalan ti gaṇassa
cīvaralābhaṃ antarāyaṃ kareyyā ti ca dhammikaṃ cīvara-
vibhaṅgaṃ paṭibāheyyā ti ca dubbalacīvarapaccāsāya cīvara-
kālasamayaṃ atikkameyyā ti ca vutta-sikkhāpadāni. kathi-
nāphās' upassayan ti dhammikaṃ kathinuddhāraṃ paṭibā-
heyya bhikkhuniyā sañcicca aphāsuṃ kareyya bhikkhuniyā
upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā ti
vutta-sikkhāpadāni. akkosa caṇḍi maccharī ti bhikkhuṃ
akkoseyya vā paribhāseyya vā caṇḍikatā gaṇaṃ paribhāseyya
kule maccharinī assā ti vutta-sikkhāpadāni. gabbhiniñ2
ca pāyantiyā ti gabbhiniṃ vuṭṭhāpeyya ptiṃ vuṭṭhāpeyyā
ti vutta-sikkhāpadāni. [P_III.23:] dve vassā sikkhāsaṅghenā ti dve
vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ
vuṭṭhāpeyya sikkhitasikkhaṃ sikkhamānaṃ saṃghena asam-
mataṃ vuṭṭhāpeyyā ti vutta-sikkhāpadāni. tayo c' eva
gihigatā ti ūnadvādasavassaṃ gihigataṃ paripuṇṇadvā-
dasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhi-
tasikkhaṃ dve vassāni sikkhitasikkhaṃ saṅghena asam-
matan ti vutta-sikkhāpadāni. kumārībhūtā tisso ti ūnavīsati-
vassaṃ kumārībhūtan ti ādinā nayena vuttā tisso. ūna-
dvādasasammatā ti ūnadvādasavassā vuṭṭhāpeyya paripuṇṇa-
dvādasavassā saṅghena asammatā vuṭṭhāpeyyā ti vutta-
sikkhāpadadvayaṃ. [P_III.24:] alaṃ tāva sokāvāsan3 ti alaṃ tāva te
ayye vuṭṭhāpitenā ti ca caṇḍiṃ sokāvāsaṃ sikkhamānaṃ
vuṭṭhāpeyyā ti ca vutta-sikkhāpadadvayaṃ. chandā anu-
vassā ca dve ti pārivāsikachandadānena sikkhamānaṃ
vuṭṭhāpeyya anuvassaṃ vuṭṭhāpeyya ekaṃ vassaṃ dve
vuṭṭhāpeyyā ti vutta-sikkhāpadattayaṃ. samuṭṭhānā tikā
katā ti tikasamuṭṭhānakatā.
     [P_III.26:] sañcari kuṭi vihāro ti sañcarittaṃ saññācikāya kuṭikaraṇaṃ
mahallakavihārakaraṇañ ca. dhovanañ ca paṭiggaho ti
--------------------------------------------------------------------------
1 B2. dupadhāritena.
2 B2. gabbhinī.
3 B2. sokavassan.


[page 1309]
P_III.25-33]           Parivāra-vaṇṇanā           1309
aññātikāya bhikkhuniyā purāṇacīvara-dhovāpanañ ca cī-
varapaṭiggahaṇañ ca. viññatt' uttari abhihaṭṭhun ti aññātakaṃ
gahapati cīvaraviññāpanaṃ tatuttarisādiyanasikkhāpadañ ca.
ubhinnaṃ dūtakena cā ti civaracetāpannaṃ upakkhaṭaṃ hotī
ti āgatasikkhāpadadvayañ ca dūtena cīvaracetāpannapahita-
sikkhāpadañ ca. [P_III.27:] kosiyasuddha1 dve bhāgā chabbassāni
nisīdānan ti kosiyamissakaṃ santhatan ti ādīni pañcasikkhā-
padāni. riñcanit rūpikā2 c' evā ti Vibhaṅge riñcanti uddesan
ti āgataṃ eḷakalomadhovāpana-rūpiyapaṭiggahaṇa-sikkhā-
padañ ca. ubho nānappakārakā ti rūpiyasaṃvohāra-kaya-
vikkaya-sikkhāpadadvayaṃ. [P_III.28:] ūnabandhanavassikā ti ūna-
pañcabandhanapatta-sikkhāpadañ ca vassikasāṭika-sikkhā-
padañ ca. suttaṃ vikappanena cā ti suttaṃ viññāpetvā
cīvaravāyāpanañ ca tantavāye upasaṅkamitvā cīvare vikap-
pāpajjanañ ca. dvāradānasibbāni cā ti yāva dvārakosā
aggaḷaṭṭhapanāya3 aññātikāya bhikkhuniyā cīvaraṃ dadeyya
cīvaraṃ sibbeyyā ti vutta-sikkhāpadattayaṃ pūvapaccaya-
joti cā4 ti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇa-
sikkhāpadaṃ cātumāsapaccayappavāraṇā jotisamādahana-
sikkhāpadāni ca. [P_III.29:] ratanaṃ sūci5 mañco ca tūlaṃ6 nisīda-
nakaṇḍu ca vassikā ca sugatenā ti ratanasikkhāpadañ c' eva
sūcigharasikkhāpadādīni ca satta sikkhāpadāni. viññatti
aññaṃ cetāpanā dve saṅghikā mahājanikā dve puggalā
lahukā garū ti yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ
viññāpeyyā ti ādīni nava sikkhāpadāni. dve vighāsā sāṭikā cā
ti uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tiro-
kuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā harite
chaḍḍeyya vā chaḍḍāpeyya vā ti evaṃ vuttāni dve vighāsa-
sikkhāpadāni ca udakasāṭikā-sikkhāpadañ ca. [P_III.30:] samaṇacī-
varena cā ti samaṇacīvaraṃ dadeyyā ti idaṃ etaṃ sandhāya
vuttaṃ.
     [P_III.33:] bhedānuvattā-dubbaca-dūsa-duṭṭhulla-diṭṭhi cā ti saṅgha-bhe-
dānuvattaka-dubbaca-kuladūsaka-duṭṭhullapaṭicchādanadiṭ-
thiappaṭinissajjana-sikkhāpadāni. chandaṃ ujjhaggikā dve
--------------------------------------------------------------------------
1 B2. kāḷasuddha.
4 B2. puva-.
2 B2. rūpikañ.
5 B2. suci-.
3 B2. aggala-.
6 B2. tulaṃ.


[page 1310]
1310                Samantapāsādikā               [P_III.34-35
cā ti chandaṃ adatvā gamana-sikkhāpadaṃ ujjhaggikāya
antaraghare gamana-nisīdana-sikkhāpadadvayañ ca. dve ca
saddā ti appasaddo antaraghare gamissāmi nisīdissāmīti
sikkhāpadadvayañ ca. na byāhare ti na sakabaḷena1
mukhena byāharissāmīti sikkhāpadaṃ. [P_III.34:] chamā nīcāsane
ṭhānaṃ pacchato uppathena cā ti chamāyaṃ nisīditvā nīce
āsane nisīditvā ṭhitena nisinnassa pacchato gacchantena
purato gacchantassa uppathena gacchantena pathena gaccha-
antassa dhammadesana-sikkhāpadāni. vajjānuvattigahaṇā ti
vajjapaṭicchādana-ukkhittānuvattaka-hatthagahaṇādi saṅ-
khātāni tīni pārājikāni. osāre paccācikkhanā ti anapaloketvā
kārakasaṅghaṃ aññāya gaṇassa chandaṃ osāreyyā ti ca
buddhaṃ paccakkhāmīti ca vutta-sikkhāpadadvayaṃ. [P_III.35:] kismiṃ
saṃsatthā dve vadhī ti kismiñ cid eva adhikaraṇe paccākatā
ti ca bhikkhuniyo pan' eva saṃsaṭṭhā viharantī ti ca yā
pana bhikkhunī evaṃ vadeyya saṃsaṭṭhā 'va ayye tumhe
viharathā ti ca attānaṃ vadhitvā vadhitvā rodeyyā ti ca
vutta-sikkhāpadāni. visibbe dukkhitāya cā ti bhikkhuniyā
cīvaraṃ visibbetvā vā visibbāpetvā vā ti ca. dukkhitaṃ
sahajīvinin ti ca vutta-sikkhāpadadvayaṃ puna saṃsaṭṭhā
na vūpasame ti saṃsaṭṭhā vihareyya gahapatinā vā gahapati-
puttena vā ti evaṃ puna vutta-saṃsaṭṭhasikkhāpadañ ca eh'
ayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhū
ti paṭissuṇitvā sā pacchā anantarāyikinī n' eva vūpasameyyā
ti vutta-sikkhāpadañ ca. ārāmañ ca pavāraṇā ti' jānaṃ
sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā ti ca ubhato
saṅghe tīhi ṭhānehi na pavāreyyā ti ca vutta-sikkhāpada-
dvayaṃ. [P_III.36:] anvaḍḍhasahajīviniṃ dve ti anvaḍḍhamāsaṃ bhik-
khuniyā bhikkhusaṅghato dve dhammā paccāsisitabbā ti
vutta-sikkhāpadañ ca sahajīviniṃ vuṭṭhāpetvā dve vassāni
n' eva anuggaṇheyya sahajīviniṃ vuṭṭhāpetvā n' eva
vūpakāseyyā ti vutta-sikkhāpadadvayañ ca. cīvaraṃ anu-
bandhanā ti sace me tvaṃ ayye cīvaraṃ dassasi ev'āhaṃ
taṃ vuṭṭhāpessāmīti ca sace maṃ tvaṃ ayye dve vassāni
anubandhissasi ev'āhaṃ taṃ vuṭṭhāpessāmīti ca vutta-
sikkhāpadadvayaṃ.
--------------------------------------------------------------------------
1 B2. sakabalena.


[page 1311]
P_III.37-40]           Parivāra-vaṇṇanā           1311
     [P_III.37:] ubbhataṃ kathinaṃ tīṇī ti niṭṭhitacīvarasmiṃ bhikkhunā
ubbhatasmiṃ kathine ti vuttāni ādito va tīṇi sikkhāpadāni.
paṭhamaṃ pattabhesajjan ti dasāhaparamaṃ atirekapatto ti
vutta-paṭhamapattasikkhāpadañ ca paṭisāyanīyāni bhesajjānī
ti vutta-sikkhāpadañ ca. accekañ cā pi sāsaṅkan ti accekacī-
vara-sikkhāpadañ ca tad anantaram eva sāsaṅkasikkhā-
padañ ca. pakkamantena ca duve ti tampakkamanten'
eva uddhareyyā ti bhūtagāmavagge vutta-sikkhāpadadvayaṃ.
[P_III.38:] upassayaṃ paramparan ti bhikkhunupassayaṃ gantvā
bhikkhuniyo ovadeyyā ti ca paramparabhojane pācittiyan
ti ca vuttasikkhāpadadvayaṃ. anatirittaṃ nimantanā
ti anatirittaṃ khādanīyaṃ vā ti ca nimantito sabhatto
samāno ti ca vutta-sikkhāpadadvayaṃ. vikappa-rañño
vikāle ti sāmaṃ cīvaraṃ vikappetvā ti ca rañño khattiyassā
ti ca vikāle gāmaṃ paviseyyā ti ca vutta-sikkhāpadattayaṃ.
vosāsāraññakena cā ti vosāsamānarūpā ṭhitā ti ca tathā-
rūpesu āraññakesu senāsanesu pubbe appaṭisaṃviditan ti ca
vutta-sikkhāpadadvayaṃ. [P_III.39:] ussayā sannicayañ cā ti ussa-
yavādikā ti ca pattasannicayaṃ kareyyā ti ca vutta-sikkhā-
padadvayaṃ. pure pacchā vikāle cā ti yā pana bhikkhuni
purebhattaṃ kulāni upasaṅkamitvā ti ca pacchābhattaṃ
kulāni upasaṅkamitvā ti ca vikāle kulāni upasaṅkamitvā
ti ca vutta-sikkhāpadattayaṃ. pañcāhikā saṅkamanī ti
pañcāhikā saṅghāṭicāraṃ atikkameyyā ti ca cīvarasaṅka-
manīyaṃ dhāreyyā ti ca vutta-sikkhāpadadvayaṃ. dve
āvasathena cā ti āvasathacīvaraṃ anissajjitvāI paribhuñjeyya
āvasathaṃ anissajjitvāI cārikaṃ pakkameyyā ti ca evaṃ
āvasathena saddhiṃ vutta-sikkhāpadāni ca dve. [P_III.40:] pasākhe
āsane c' evā ti pasākhe jātaṃ gaṇḍaṃ vā ti ca bhikkhussa
purato anāpucchā āsane nisīdeyyā ti ca vutta-sikkhāpada-
dvayaṃ.
     [P_III.41:] eḷakalomā dve seyyā ti eḷakaloma-sikkhāpadañ c' eva dve ca
sahaseyya-sikkhāpadāni. āhacca piṇḍabhojanan ti āhacca
pādaka-sikkhāpadañ ca āvasathapiṇḍabhojana-sikkhāpadañ
ca. gaṇa-vikāla-sannidhī ti gaṇabhojana-vikālabhojana-san-
--------------------------------------------------------------------------
1 B2. adissajjitvā.


[page 1312]
1312                Samantapāsādikā               [P_III.41-45
nidhikāraka-sikkhāpadattayaṃ. dantapoṇen' acelakā rti dan-
tapoṇa-sikkhāpadañ ca acelaka-sikkhāpadañ ca. [P_III.42:] uyyuttaṃ
senaṃ uyyodhī ti uyyuttaṃ senaṃ dassanāya gaccheyya
senāya vaseyya uyyodhikaṃ vā ...pe... anīkadassanaṃ vā
gaccheyyā ti vutta-sikkhāpadattayaṃ. surā orena nhāyanā
ti surāpāna-sikkhāpadañ renaddhamāsanhāna-sikkhā-
padañ ca. dubbaṇṇe dve desanikā ti tiṇṇaṃ dubbaṇṇakarāṇā.
nan ti vutta-sikkhāpadañ ca vuttāvasesa-pāṭidesaniya-
dvayañ ca. lasuṇupaṭiṭṭhe naccanā ti lasuṇa-sikkhāpadaṃ
bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā
upatiṭṭheyyā ti vutta-sikkhāpadaṃ naccaṃ vā gītaṃ vā
vāditaṃ vā dassanāya gaccheyyā ti vutta-sikkhāpadañ
ca. ito paraṃ pāḷiṃ virajjhitvā likhanti. yathā pana
atthaṃ vaṇṇayissāma, evaṃ ettha anukkamo veditabbo.
[P_III.43:] nhānaṃ attharaṇaṃ seyyā ti naggā nhāyeyya ekattharaṇapā-
vuraṇā tuvaṭṭeyyuṃ ekamañce tuvaṭṭeyyun ti vutta-sikkhā-
padattayaṃ. antoraṭṭhe tathā bahī ti antoraṭṭhe sāsaṅkasam-
mate tiroraṭṭhe sāsaṅkasammate ti vutta-sikkhāpadadvayaṃ.
antovassaṃ cittāgāran ti antovassaṃ cārikaṃ pakkameyya
rājāgāraṃ vā cittāgāraṃ vā ...pe... pokkharaṇiṃ vā dassanāya
gaccheyyā ti vutta-sikkhāpadadvayaṃ. āsandiṃ suttakan-
tanā ti āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya suttaṃ
kanteyyā ti vutta-sikkhāpadadvayaṃ. [P_III.44:] veyyāvaccaṃ sahatthā
cā ti gihiveyyāvaccaṃ kareyya agārikassa1 vā paribbājakassa
vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ
vā dadeyyā ti vutta-sikkhāpadadvayaṃ. abhikkhukāvāsena
2 'ti abhikkhuke āvāse vassaṃ vaseyyā ti idam etaṃ sandhā-
ya vuttaṃ. chattaṃ yānañ ca saṅghāṇin ti chattupāhanaṃ
dhāreyya yānena yāyeyya saṅghāṇiṃ dhāreyyā ti vutta-
sikkhāpadattayaṃ. alaṅkāra-gandha-vāsitan ti itthālaṅkā-
raṃ dhāreyya gandhacuṇṇakena nhāyeyya vāsitakena piññā-
kena nhāyeyyā ti vutta-sikkhāpadattayaṃ. [P_III.45:] bhikkhunī ti
ādinā bhikkhuniyā ummaddāpeyyā ti ādīni cattāri sikkhā-
padāni vuttāni. asaṅkaccikā āpattī ti asaṅkaccikā gāmaṃ
paviseyya pācittiyan ti evaṃ vuttāapatti ca. cattārīsā
--------------------------------------------------------------------------
1 B2. āgāri-.
2 B2. vā


[page 1313]
P_III.45-55]           Parivāra-vaṇṇanā           1313
catuttarī ti etāni sabbāni pi catucattālīsa sikhāpadāni vuttāni.
[P_III.46:] kāyena na vācācittena kāyacittena na vācato ti kāyena c' eva
kāyacittena ca samuṭṭhahanti, na vācācittena na vācato ti
attho. dve samuṭṭhānikā sabbe samā elakalomikā ti idaṃ
uttānattham eva.
     [P_III.47:] pad' aññatra asammatā ti padaso dhammaṃ mātugāmassa
chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisa-
viggahena asammato bhikkhuniyo ovadeyyā ti vutta-sikkhā-
padattayaṃ. tathā atthaṅgatena cā ti atthaṅgate sūriye
ovadeyyā ti idam etaṃ sandhāya vuttaṃ. tiracchānavijjā
dve ti tiracchānavijjaṃ pariyāpuṇeyya vāceyyā ti evaṃ
vutta-sikkhāpadadvayaṃ. anokāso ca pucchanā ti ano-
kāsakataṃ bhikkhuṃ pañhaṃ puccheyyā ti idam etaṃ
sandhāya vuttaṃ.
     [P_III.49:] addhānaṃ nāvaṃ paṇītan ti bhikkhuniyā saddhiṃ saṃ-
vidhāya ekaddhānamaggaṃ paṭipajjeyya ekaṃ nāvaṃ
abhirūheyya paṇītabhojanāni agilāno attano atthāya viññā-
petvā bhuñjeyyā ti vutta-sikkhāpadattayaṃ. mātugāmena
saṃhare ti mātugāmena saddhiṃ saṃviddhāya gamanañ
ca sambādhe lomaṃ saṃhareyyā ti vutta-sikkhāpadañ ca.
dhaññaṃ nimantitā c' evā ti dhaññaṃ viññāpetvā vā
ti ca nimantitā vā pavāritā vā khādanīyaṃ vā bhojanī-
yaṃ vā khādeyya vā bhuñjeyya vā ti ca vutta-sikkhāpadañ
ca. aṭṭha cā ti bhikkhunīnaṃ vuttā aṭṭha pāṭidesaniyā vā.
     [P_III.52:] theyyasatthaupassutī ti theyyasatthena saddhiṃ saṃvi-
dhāya ekaddhānamaggagamanañ ca upassuti tiṭṭhanañ ca.
sūpaṃ viññāpanena cā ti idaṃ sūpodana-viññattiṃI san-
dhāya vuttaṃ. ratti channañ ca okāsan ti rattandhakāre
appadīpe2 paṭicchanne okāse ajjhokāse purisena saddhin ti
evaṃ vutta-sikkhāpadattayaṃ. byūhena sattaman ti idaṃ
tadanantaraṃ eva rathikāya vā byūhe3 vā siṅghāṭake4
purisena saddhin ti āgata-sikkhāpadaṃ sandhāya vuttaṃ.
     [P_III.54-56:] dhammadesanā samuṭṭhānāni chatta-daṇda-sattha-āvudha-
pāduka-upāhana-yāna-sayana-pallatthika-veṭhita-oguṇṭhitā
--------------------------------------------------------------------------
1 B2. supoo.
3 B2. viyūhe.
2 B2. apadīpe.
4 B2. omits siṅghātake vā.


[page 1314]
1314                Samantapāsādikā                [P_IV.1-4
ekādasa-uttānān' eva. evaṃ tāva sambhinna-samuṭṭhānaṃ
veditabbaṃ. niyata-samuṭṭhānaṃ pana tividhaṃ, taṃ eke-
kass' eva sikkhāpadassa hoti, taṃ visuṃ yeva dassetuṃ
bhūtaṃ kāyena jāyatī ti ādi vuttaṃ. [P_III.4:] taṃ uttānam eva.
nettidhammānulomikan ti Vinayapāḷidhammassa anuloman ti.
                samuṭṭhānasīsa-vaṇṇanā niṭṭhitā
                               IV
     [P_IV.1:] Idāni āpattiādikoṭṭhāsesu kosallajananatthaṃ kati āpattiyo
ti ādinā nayena mātikaṃ ṭhapetvā niddesa-paṭiniddesavasena
vibhaṅgo vutto. tattha kati āpattiyo ti mātikāya ca vibhaṅge
ca āgatāpatti-pucchā. esa nayo dutiyapade pi. kevalañ h'
ettha āpattiyo eva rāsivasena khandhā ti vuttā. vinīta-
vatthūnī ti tāsaṃ āpattīnaṃ vinayapucchā. vinītaṃ vinayo
vūpasamo ti idañ hi atthato ekaṃ. vinītāni yeva vinītavatt-
thūnī ti ayam ettha padattho. idāni yesu sati āpattiyo honti,
asati na honti, te dassetuṃ kati agāravā ti pucchādvayaṃ.
vinītavatthūnīti ayaṃ pana tesaṃ agāravānaṃ vinaya-
pucchā. yasmā pana tā āpattiyo vipattiṃ1 āpattā nāma
n'atthi, tasmā kati vipattiyo1 ti ayaṃ āpattīnaṃ vipatti-
bhāvapucchā.1 kati āpattisamuṭṭhānānī ti tāsaṃ yeva āpat-
tīnaṃ samuṭṭhānapucchā. vivādamūlāni anuvādamūlānī ti
imā vivādādhikaraṇaṃ anuvādādhikaraṇan ti āgatānaṃ
vivādānuvādānaṃ mūlapucchā. sāraṇīyā dhammā ti vivā-
dānuvādamūlānaṃ abhāvakaradhammapucchā. bheda-kara-
vatthūnī ti ayaṃ bhedanasaṃvattanikaṃ vā adhikaraṇan ti
ādīsu vuttabhedakarapucchā. adhikaraṇānī ti bhedakara-
vatthūsu sati uppajjanadhammapucchā. samathā ti tesaṃ
yeva vūpasamanadhammapucchā. pañca āpattiyo ti māti-
kāya āgatavasena vuttā. sattā ti vibhaṅge āgatavasena.
ārakā etehi ramatī ti ārati. ābhuso2 vā ratīti ārati. vinā
etehi ramatī ti virati. paccekaṃ paccekaṃ viratī ti paṭi-
virati. veraṃ maṇati vināsetī ti veramaṇī. na etāya ete
--------------------------------------------------------------------------
1 B2. vippa- for vipa-.
2 B2. ābhūso.


[page 1315]
P_IV.5]                    Parivāra-vaṇṇanā                1315
āpattikkhandhā kariyantī ti akriyā. yaṃ etāya asati āpat-
tikkhandhakaraṇaṃ uppajjeyya, tassa paṭipakkhato aka-
raṇaṃ. āpattikkhandhājjhāpattiyā paṭipakkhato anajjhā-
patti. velanato velā. velanato vināsanato ti attho. niyyānaṃ
sinoti bandhati nivāretī ti setu. āpattikkhandhānam etaṃ
adhivacanaṃ. so1 setu etāya paññattiyā hanatī ti setughāto.
sesa vinītavatthuniddesesu pi es' eva nayo. buddhe agāra-
vādīsu yo buddhe dharamāne upaṭṭhānaṃ na gacchati,
parinibbuto cetiyaṭṭhānaṃ bodhiṭṭhānaṃ na gacchati, cetiyaṃ
vā bodhiṃ vā na vandati, cetiyaṅgaṇe sachatto saupāhano
carati, n'atth' etassa buddhe gāravo ti veditabbo. yo pana
sakkonto yeva dhammasavanaṃ na gacchati, sarabhaññaṃ
na bhaṇati, dhammakathaṃ na katheti, dhammasavanaggaṃ
bhinditvā gacchati, vikkhitto vā anādaro vā nisīdati, n' atth'
etassa dhamme gāravo. yo thera-nava-majjhimesu cittīkāraṃ
na paccupaṭṭhāpeti, uposathāgāra-vitakkamāḷakādīsu kāya-
pāgabbhiyaṃ dasseti, yathā vuḍḍhaṃ na vandati, n' atth'
etassa sanghe gāravo. tisso sikkhā samādāya asikkhamāno
yeva pana sikkhāya agāravo ti veditabbo. pamāde ca sati
vippavāse tiṭṭhamāno yeva appamādalakkhaṇaṃ abrūha-
yamāno appamāde agāravo ti veditabbo. tathā āmisapaṭi-
sandhāraṃ dhammapaṭisandhāran ti imaṃ duvidhaṃ paṭi-
sandhāraṃ akaronto yeva paṭisandhāre agāravo ti veditabbo.
gāravaniddese vutta-vipariyāyena attho veditabbo. vivāda-
mūla-niddese satthari pi agāravo ti ādīnaṃ buddhe agāravā-
dīsu vuttanayen' eva attho veditabbo. appatisso ti anīcavutti
na satthāraṃ jeṭṭhakaṃ katvā viharati. ajjhattaṃ vā ti
attano santāne vā attano pakkhe vā sakāyaparisāyā ti attho.
bahiddhā vā ti parasantāne vā parapakkhe vā. tatra tumhe
ti tasmiṃ ajjhattabahiddhābhede saparasantāne vā sapara-
parisāya vā. pahānāya vāyameyyāthā ti mettābhāvanādīhi
nayehi pahānatthaṃ vāyameyyātha. mettābhāvanādinayena
hitaṃ ajjhattam pi bahiddhāpi pahīyati. anavassavāyā
ti appavattibhāvāya. sandiṭṭhiparāmāsī ti sakam eva diṭṭhiṃ
parāmasati yaṃ attanā diṭṭhigataṃ idaṃ eva saccan ti
--------------------------------------------------------------------------
1 B2. corrected to saṃsetuṃ.


[page 1316]
1316                Samantapāsādikā                    [P_IV.10
gaṇhāti. ādhānagāhī ti daḷhagāhī. anuvādamūlaniddeso
kiñcāpi vivādamūlaniddesen' eva samāno, atha kho aṭṭhārasa
bhedakaravatthūni nissāya vivadantānaṃ kodhupanāhādayo
vivādamūlāni. tathā vivadantāpanasīlavipattiādīsu añña-
taravipattiṃ āpajjitvā asuko bhikkhu asukaṃ nāma vipattiṃ
āpanno ti vā pārājikaṃ āpanno 'si saṅghādisesaṃ āpanno
‘sī ti vā anuvadanti, evaṃ anuvadantānaṃ kodhupanāhādayo
anuvādamūlānī ti ayam ettha viseso.
     sāraṇīyadhammaniddese mettācittena kataṃ kāyakammaṃ
mettaṃ kāyakammaṃ nāma. āvi c' eva raho cā ti sammukhā ca
parammukhā ca. tattha navakāṇaṃ cīvarakammādīsu sahā-
yabhāvagamanaṃ sammukhā kāyakammaṃ nāma .
therānaṃ pana pādadhovana-bījanavātadānādibhedam pi
sabbaṃ sāmicikammaṃ sammukhā mettaṃ kāyakammaṃ
nāma. ubhayehi pi dunnikkhittānaṃ dārubhaṇḍādīnaṃ
tesu avaṃaññaṃ akatvā attanā dunnikkhittānaṃ viya
paṭisāmanaṃ parammukhā mettā kāyakammaṃ nāma.
ayam pi dhammo sāraṇīyo ti ayam mettā kāyakammasaṅkhāto
dhammo saritabbo satijanako. yo naṃ karoti taṃ puggalaṃ
yesaṃ kato hoti, te pasannacittā aho sappuriso ti anussarantī
ti adhippāyo. piyakaraṇo ti taṃ puggalaṃ sabrahmacārīnaṃ
piyaṃ karoti. garukaraṇo ti taṃ puggalaṃ sabrahmacā-
rīnaṃ garuṃ karoti. saṅgahāyā ti ādīsu sabrahmacārīhi saṅ-
gahetabbabhāvāya tehi saddhiṃ avivādāya samaggabhāvāya
ekībhāvāya ca saṃvattati. mettaṃ vacīkamman ti ādīsu
Devatthero Tissatthero ti evaṃ paggayhavacanaṃ sammukhā
mettaṃ vacīkammaṃ nāma. vihāre asante pana taṃ
paṭipucchantassa kuhiṃ amhākaṃ Devatthero kuhiṃ amhā-
kaṃ Tissatthero kadā nu kho āgamissatī ti evaṃ mamāyana-
vacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. mettā-
sineha-siniddhāni pana nayanāni ummilitvā pasannena muk-
hena olokanaṃ sammukhā mettaṃ manokammaṃ nāma.
Devatthero Tissatthero arogo hotu abyābādho ti saman-
nāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.
appaṭivibhattabhogī ti n' eva āmisaṃ paṭivibhajitvā bhuñjati
na puggalaṃ. yo hi ettakaṃ paresaṃ dassāmi, ettakaṃ
--------------------------------------------------------------------------
     No footnote.


[page 1317]
P_IV.11-22]                Parivāra-Vaṇṇanā                1317
attanā bhuñjissāmi, ettakaṃ vā asukassa ca asukassa ca
dassāmi, ettakaṃ attanā bhuñjissāmī ti vibhajitvā bhuñjati,
ayaṃ paṭivibhattabhogī nāma. ayaṃ pana evaṃ akatvā
ābhataṃ piṇḍapātaṃ therāsanato paṭṭhāya datvā gahitā-
vasesaṃ bhuñjati. sīlavantehī ti vacanato dussīlassa adātuṃ
pi vaṭṭati. sāraṇīyadhammapūraṇena pana sabbesaṃ dātab-
bam evā ti vuttaṃ. gilāna-gilānupaṭṭhāka-āgantuka-gamika-
cīvarakammādipasutānaṃ viceyya dātum pi vaṭṭati. na hi
ete vicinitvā dentena puggalavibhāgo kato hoti. īdisānañ hi
kicchalābhattāviseso kātabbo yevā ti ayaṃ karoti. akhaṇ-
ḍānī ti ādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante
vā sikkhāpadaṃ bhinnaṃ hoti tassa sīlaṃ pariyante chin-
nasāṭako viya khaṇḍaṃ nāma. yassa pana vemajjhe bhin-
naṃ tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti-
yassa paṭipāṭiyā dve tīṇi bhinnāni tassa piṭṭhiyaṃ vā kucchi-
yaṃ vā uṭṭhitena visabhāgavaṇṇena kālarattādīnaṃ aññatra-
sarīravaṇṇagāvā viya sabalaṃ nāma hoti. yassa antaran-
tarā bhinnāni tassa antarantarā visabhāgavaṇṇa-bindu-
viciṭrā gāvī viya kammāsaṃ nāma hoti. yassa pana sabbena
sabbaṃ abhinnāni sīlāni tassa tāni sīlāni akhaṇḍāni acchid-
dāni asabalāni akammāsāni nāma honti. tāni pan' etāni
bhujjissabhāvakaraṇato1 bhujissāni, viññūhi pasaṭṭhattā viñ-
ñūpasaṭṭhāni, taṇhādiṭṭhīhi aparāmaṭṭhattā aparāmaṭṭhāni,
upacārasamādhiṃ appanāsamādhiṃ vā saṃvattayantīti
samādhisaṃvattanikānī ti vuccanti. sīlasāmaññagato viha-
ratī ti tesu tesu disābhāgesu viharantehi kalyāṇasīlehi bhik-
khūhi saddhiṃ samānabhāvūpagatasīlo viharati. yāyaṃ
diṭṭhī ti maggasampayuttā sammādiṭṭhi. ariyā ti niddosā.
niyyātī ti niyyānikā. takkarassā ti yo tathā kārī hoti. duk-
khakkhayāyā ti sabbadukkhassa khayatthaṃ. sesaṃ yāva
samathabheda pariyosānā uttānattham eva.
                               V
     [P_V:] Upasampadaṃ pucchissan ti upasampadakkhandhakaṃ
pucchissaṃ. sanidānaṃ saniddesan ti nidānena ca niddesena
--------------------------------------------------------------------------
     No footnote.


[page 1318]
1318                Samantapāsādikā                    [P_V.
ca saddhiṃ pucchāmi. samukkaṭṭhapadānaṃ kati āpattiyo ti
yāni tattha samukkaṭṭhāni uttamāni padāni vuttāni. tesaṃ
samukkaṭṭhapadānaṃ uttamapadānaṃ saṅkhepato kati
āpattiyo hontī ti. yena hi yena padena yā yā āpatti paññattā,
sā sā tassa tassa padassa āpattī ti vuccati. tena vuttaṃ
samukkaṭṭhapadānaṃ kati āpattiyo ti. dve āpattiyo ti
ūnavīsativassaṃ upasampādentassa pācittiyaṃ. sesesu sab-
bapadesu dukkaṭaṃ. tisso ti nassante te vinassante te ko
tehi attho ti bhedapurekkhārānaṃ uposathakaraṇe thullac-
cayaṃ, ukkhittakena saddhiṃ uposathakaraṇe pācittiyaṃ,
sesesu dukkaṭan ti evaṃ uposathakkhandhake tisso āpattiyo.
ekā ti vassūpanāyikakkhandhake ekā dukkaṭāpatti yeva.
tisso ti bhedapurekkhārassa pavārayato thullaccayaṃ, ukkhit-
takena saddhiṃ pācittiyaṃ, sesesu dukkaṭan ti evaṃ pavāraṇa-
kkhandhake pi tisso āpattiyo. tisso ti vacchatariṃ ugga-
hitvā mārentānaṃ pācittiyaṃ, rattena cittena aṅgajātaṃ
chupane thullaccayaṃ, sesesu dukkaṭan ti evaṃ cammasaṃ-
yutte pi tisso āpattiyo. bhesajjakkhandhake pi samantā
dvaṅgule thullaccayaṃ, bhojjayāguyā pācittiyaṃ, sesesu duk-
kaṭan ti evaṃ tisso āpattiyo. kathinaṃ kevalaṃ paññattiṃ
eva, n'atthi tattha āpatti. cīvarasaṃyutte kusacīravākacīresu
thullaccayaṃ, atirekacīvare nissaggiyaṃ, sesesu dukkaṭan ti
imā tisso āpattiyo. Campeyyake ekā dukkaṭāpatti yeva.
Kosambaka-kammakkhandhaka-pārivāsika-samuccayakkhan-
dhakesu pi ekā dukkaṭāpatti yeva. Samathakkhandhake
chandadāyako khiyyati khiyyanakaṃ pācittiyaṃ, sesesu
dukkaṭan ti imā dve āpattiyo. khuddakavatthuke attano
aṅgajātaṃ chindati thullaccayaṃ, romanthe1 pācittiyaṃ,
sesesu dukkaṭan ti imā tisso āpattiyo. senāsanakkhandhake
garubhaṇḍavissajjane thullaccayaṃ, saṅghikā vihārā nik-
kaḍḍhane pācittiyaṃ, sesesu dukkaṭan ti imā tisso āpattiyo.
saṅghabhede bhedakānuvattakānaṃ thullaccayaṃ, gaṇa-
bhojane pācittiyan ti imā dve āpattiyo. samācāraṃ pucchis-
san ti vutte vattakkhandhake ekā dukkaṭāpatti yeva, sā
sabbavattesu anādariyena hoti. tathā pātimokkhaṭṭhapane.
--------------------------------------------------------------------------
1 B2. romaṭṭhe.


[page 1319]
P_VI.1]                Parivāra-vaṇṇanā           1319
bhikkhunikkhandhake appavāraṇāya1 pācittiyaṃ, sesesu duk-
kaṭan ti dve āpattiyo. Pañcasatika-sattasatikesu kevalaṃ
dhammo saṅgahaṃ āropito, n'atthi tattha āpattī ti.
                Khandhakapucchā-vaṇṇanā niṭṭhitā
                               VI
     [P_VI.1:] Āpattikarā dhammā jānitabbā 'ti ādimhi ekuttarikanaye
āpattikarā dhammā nāma cha āpatti-samuṭṭhānāni. etesañ
hi vasena puggalo āpattiṃ āpajjati, tasmā āpattikarā ti
vuttā. anāpattikarā nāma satta samathā. āpatti jānitabbā
'ti tasmiṃ sikkhāpade ca vibhaṅge ca vuttā āpatti jānitabbā.
anāpattī ti anāpatti bhikkhu asādiyantassā ti ādinā nayena
anāpatti jānitabbā. lahukā ti lahukena vinayakammena
visujjhanato pañcavidhā āpatti. garukā ti garukena vinaya-
kammena visujjhanato saṅghādisesā āpatti. kenaci ākārena
anāpattibhāvaṃ upanetuṃ asakkuṇeyyato pārājikāpatti ca.
sāvasesā 'ti ṭhapetvā pārājikaṃ sesā. anavasesā ti pārājikā-
patti. dve āpattikkhandhā duṭṭhullā. avasesā aduṭṭhullā.
sappaṭikammadukaṃ sāvasesadukasadisaṃ. desanāgāmini-
dukaṃ lahukadukasaṅgahitaṃ. antarāyikā ti satta pi
āpattiyo sañcicca vītikkantā saggantarāyañ c'eva mokkhan-
tarāyañ ca karontī ti antarāyikā. ajānantena vītikkantā
pana paññatti vajjāpatti n' eva saggantarāyaṃ na ṃok-
khantarāyaṃ karotī ti anantarāyikā. antarāyikaṃ āpannassā-
pi desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhāya
suddhippattassa sāmaṇerabhūmiyaṃ ṭhitassa ca avārito
saggamokkhamaggo ti. sāvajjapaññattī ti lokavajjā anavajja-
paññattī ti paṇṇattivajjā. kriyato samuṭṭhitā nāma yaṃ
karonto āpajjati pārājikāpatti viya. akriyato ti yaṃ akaronto
āpajjati cīvara-anadhiṭṭhānāpatti viya. kriyākriyato ti yaṃ
karonto ca akaronto ca āpajjati kuṭikārāpatti viya. pubbāpatti
ti paṭhamaṃ āpannāpatti. aparāpattī ti pārivāsikādīhi
pacchā āpannāpatti. pubbāpattīnaṃ antarāpatti nāma mūla-
visuddhiyā antarāpatti. aparāpattīnaṃ antarāpatti nāma
--------------------------------------------------------------------------
1 B2. apavā-.


[page 1320]
1320                     Samantapāsādikā                [P_VI.1
agghavisuddhiyā antarāpatti. Kurundiyaṃ pana pubbāpatti
nāma paṭhamaṃ āpannā. aparāpatti nāma mānattārahakāle
āpannā. pubbāpattīnaṃ antarāpatti nāma parivāse āpannā.
aparāpattīnaṃ antarāpatti nāma mānattacāre āpannā ti
vuttaṃ. idam pi ekena pariyāyena yujjati. desitā gaṇanūpikā
nāma yā dhuranikkhepaṃ katvā puna na āpajjissāmī ti
desitā hoti. agaṇanūpikā nāma yā dhuranikkhepaṃ akatvā
saussāhen'eva cittena aparisuddhena desitā hoti. ayañ
hi desitagaṇanaṃ na upeti. aṭṭhame vatthusmiṃ bhikkhuniyā
pārājikam eva hoti. paññatti jānitabbā ti ādīsu navasu
padesu paṭhamapārājikapucchāya vuttanayen' eva viniccha-
yo veditabbo. thullavijjā ti thulladose paññattā garukāpatti.
athullavajjā ti lahukāpatti. gihipaṭisaṃyuttā1 ti Suddham-
mattherassa āpatti. yā ca dhammikassa paṭissa-
vassa asaccāpane āpatti. avasesā na gihipaṭisaṃyuttā.
pañcānantariyakammāpatti niyatā. sesā aniyatā. ādikaro
ti Sudinnattherādi ādikammiko. anādikaro ti makkaṭī-
samaṇādi anupaññattikārako. adhiccāpattiko nāma yo kadāci
karahaci āpattiṃ āpajjati. abhiṇhāpattiko nāma yo niccaṃ
āpajjati. codako nāma yo vatthunā vā āpattiyā vā paraṃ
codeti. yo pana evaṃ codito ayaṃ cuditako nāma. pañca-
dasasu dhammesu appatiṭṭhahitvā abhūtena vatthunā codento
adhammacodako nāma. tena tathā codito adhammacuditako
nāma. vipariyāyena dhammacodaka-cuditakā veditabbā.
micchattaniyatehi vā sammattaniyatehi vā dhammehi
samannāgato niyato. viparito aniyato. sāvakā bhabbāpattikā
nāma. buddhā ca paccekabuddhā ca abhabbāpattikā nāma.
ukkhepaniyakammakato ukkhittako nāma. avasesa-catubbi-
dha-tajjanīyādikammakato anukkhittako nāma. ayañ hi
uposathaṃ vā pavāraṇaṃ vā dhammaparibhogaṃ vā
āmisaparibhogaṃ vā na kopeti. Mettiyaṃ bhikkhuniṃ
nāsetha, dūsako nāsetabbo, kaṇṭako samaṇuddeso nāsetabbo
ti e v a ṃ liṅga-daṇḍakammasaṃvāsanāsanāhi nāsitabbo
nāsitako nāma. sesā sabbe anāsitakā. yena saddhiṃ uposathā-
diko saṃvāso atthi ayaṃ samānasaṃvāsako. itaro nānā-
--------------------------------------------------------------------------
1 B2. -paṭiyuttā.


[page 1321]
P_VI.2]                Parivāra-vaṇṇanā                1321
saṃvāsako. so kamma-nānāsaṃvāsako laddhi-nānāsaṃ-
vāsako ti duvidho hoti. ṭhapanaṃ jānitabban ti ekaṃ
bhikkhave adhammikaṃ pātimokkhaṭṭhapanan ti ādinā
nayena vuttaṃ pātimokkhaṭṭhapanaṃ jānitabban ti attho.
                     ekaka-vaṇṇanā niṭṭhitā
     [P_VI.2:] Dukesu sacittakā āpatti saññāvimokkhā. acittakā no
saññāvimokkhā. laddhasamāpattikassa āpatti nāma bhūtāro-
canāpatti. aladdhasamāpattikassa āpatti nāma abhūtāro-
canāpatti. saddhamma-paṭisaṃyuttā nāma padasodhammādi-
kā. asaddhamma-paṭisaṃyuttā nāma duṭṭhullavācāpatti.
saparikkhāra-paṭisaṃyuttā nāma nissaggiyavatthuno
anissajjitvā paribhoge, pattacīvarānaṃ nidahane,1 kiliṭṭha-
cīvarānaṃ adhovane, malaggahitapattassa apacane ti evaṃ
ayuttaparibhoge āpatti. paraparikkhāra-paṭisaṃyuttā nāma
saṅghikamañcapāṭhādīnaṃ ajjhokāse saṇtharaṇāṇā-
pucchāgamanādīsu āpajjitabbā āpatti. sapuggala-paṭi-
saṃyuttā nāma mudupiṭṭhakassa lambissa2 ūrunā aṅgajātaṃ
pellantassā ti ādinā nayena vuttāpatti. parapuggala-paṭi-
saṃyuttā nāma methunadhamma-kāyasaṃsagga-pahāra-
dānādīsu vuttāpatti. sikharaṇī 'sī ti saccaṃ bhaṇanto garu-
kaṃ āpajjati. sampajāna-musāvāde pācittiyan ti musā
bhaṇanto lahukaṃ. abhūtārocane musā bhaṇanto garukaṃ
bhūtārocane saccaṃ bhananto lahukaṃ. saṅghakammaṃ
vaggaṃ karissāmī ti antosīmāya ekamante nisīdanto bhūmi-
gato āpajjati nāma. sace pana aṅgulimattam pi ākāse tiṭṭhey-
ya na āpajjeyya. tena vuttaṃ no vehāsagato ti. vehāsakuṭiyā
āhacca pādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto vehāsa-
gato āpajjati nāma. sace pana taṃ bhūmiyaṃ paññapetvā
nipajjeyya3 na āpajjeyya. tena vuttaṃ no bhūmigato ti. gamiyo
gamiyavattaṃ apūretvā gacchanto nikkhamanto āpajjati nāma,
no pavisanto. āgantuko āgantukavattaṃ apūretvā sachattu-
pāhano pavisanto pavisanto āpajjati nāma, no nikkhamanto.
ādiyanto āpajjati nāma bhikkhunī atigambhīraṃ udakasuddhi-
--------------------------------------------------------------------------
1 B2. niddahane.
2 B2. lampissa.
3 B2. nippajjeyya.


[page 1322]
1322                     Samantapāsādikā                [P_VI.2
kaṃ ādiyamānā dubbaṇṇakaraṇaṃ anādiyitvā cīvaraṃ
paribhuñjanto pana anādiyanto āpajjati nāma. mūgabbatā-
dīni titthiyavatādīni samādiyanto samādiyanto āpajjati
nāma. pārivāsikādayo pana tajjanīyādikammakatā vā
attano vattaṃ asamādiyanto āpajjanti. te sandhāya vuttaṃ
atthāpatti na samādiyanto āpajjatī ti. aññātikāya bhikkhuniyā
cīvaraṃ sibbanto vejjakamma-bhaṇḍagārikakamma-cittakam-
māni vā karonto karonto āpajjati nāma. upajjhāyavattādīni
akaronto akaronto āpajjati nāma. aññātikāya bhikkhuniyā
cīvaraṃ dadamāno dento ājajjati nāma. saddhivihārika-antevā-
sikānaṃ cīvarādīni adento adento āpajjati nāma. aññātikāya
bhikkhuniyā cīvaraṃ gaṇhanto paṭiggaṇhanto āpajjati nāma
na bhikkhave ovādo na gahetabbo ti vacanato ovādaṃ
agaṇhanto na paṭiggaṇhanto āpajjati nāma. nissaggiyavat-
thuṃ1 anissajjitvā paribhuñjanto paribhogena āpajjati nāma.
pañcāhikaṃ saṅghāṭicāraṃ atikkāmayamānā aparibhogena
āpajjati nāma. sahagāraseyyaṃ rattiṃ āpajjati nāma,
no divā. dvāraṃ asaṃvaritvā paṭisallīyanto divā āpajjatti,
no rattiṃ. ekaratta-charatta-sattāha-dasāha-māsātikkamesu
vutta-āpattiṃ āpajjanto aruṇugge āpajjati nāma. pavāretvā
bhuñjanto na aruṇugge āpajjati nāma. bhūtagāmañ c'eva
aṅgajātañ ca chindanto chindanto āpajjati nāma. kese vā
nakhe vā na chindanto na chindanto āpajjati nāma. āpattiṃ
chādento chādento āpajjati nāma. tiṇena vā paṇṇena vā
paṭicchādetvā āgantabbaṃ, na tv'eva naggena āgantabbaṃ,
yo āgaccheyya āpatti dukkaṭassā 'ti imaṃ pana āpattiṃ na
chādento āpajjati nāma. kusacīrādīni dhārento dhārento āpajjati
nāma. ayaṃ te bhikkhu patto yāvā bhedanāya dharetabbo
ti imaṃ āpattiṃ na dhārento na dhārento āpajjati nāma.
attanā va attānaṃ nānāsaṃvāsakaṃ karotī ti ekasīmāyaṃ
dvīsu saṅghesu nisinnesu ekasmiṃ pakkhe nisīditvā para-
pakkhassa laddhiṃ gaṇhanto yasmiṃ pakkhe nisinno tesaṃ
attanā va attānaṃ nānāsaṃvāsakaṃ karoti nāma. yesaṃ
santike nisinno tesaṃ gaṇapūrako hutvā kammaṃ kopeti,
itaresaṃ hatthapāsaṃ anāgatattā. samānasaṃvāsake pi es'
--------------------------------------------------------------------------
1 B2. nisaggiya-.


[page 1323]
P_VI.2]                    Parivāra-vaṇṇanā                1323
eva nayo. yesaṃ hi so laddhiṃ roceti, tesaṃ samānasaṃ-
vāsako hoti. itaresaṃ nānāsaṃvāsako. sattāpattiyo sattā-
pattikkhandhā 'ti āpajjitabbato āpattiyo. rāsaṭṭhena khandhā
'ti evaṃ dve yeva nāmāni hontī ti nāmavasena dukaṃ
dassitaṃ. kammena vā salākaggāhena vā ti ettha uddeso c' eva
kammañ ca ekaṃ. vohāro c eva anusāvanā ca salākaggāho
ca ekaṃ. 1vohārānusāvana-salākaggāhā pubbabhāgā. kammañ
c'eva uddeso ca pamāṇaṃ.1 addhānahīno nāma ūnavī-
sativasso. aṅgahīno nāma hatthacchindādibhedo. vatthu-
vipanno nāma paṇḍako tiracchānagato ubhatobyañjanako
ca. avasesā theyyasaṃvāsakādayo aṭṭha abhabbapuggalā
karaṇadukkaṭako nāma. dukkaṭakriyā dukkaṭakammā
imasmiṃ yeva attabhāve katena attano kammena abhabbaṭṭ-
hānaṃ pattā 'ti attho. aparipūro nāma aparipuṇṇa-pattacī-
varo. no ca yācati nāma upasampadaṃ na yācati. alajjissa
ca bālassa cā 'ti alajjī sace pi tipiṭako hoti, bālo ca sace pi
saṭṭhivasso hoti ubho pi nissāya na vatthabbaṃ. bālassa ca
lajjissa cā 'ti ettha bālassa tvaṃ nissayaṃ gaṇhā 'ti āṇāya
pi nissayo dātabbo. lajjissa pana yācantass'eva. sātisāran
ti sadosaṃ, yaṃ ajjhācaranto āpattiṃ āpajjati. kāyena
paṭikkosanā nāma hatthavikārādīhi paṭikkosanā. kāyena
paṭijānātī ti hattha-vikārādīhi paṭijānāti. upaghātikā2 nāma
upaghāto. sikkhūpaghātikā3 nāma sikkhūpaghāto3 bhogū-
paghātikā nāma paribhogūpaghāto. tattha tisso sikkhā
asikkhato sikkhūpaghātikā 'ti veditabbā. saṃghikaṃ
vā puggalikaṃ vā dupparibhogaṃ bhuñjato bhogūpaghāti-
kā ti veditabbā. dve venayikā 'ti dve atthāvinayasiddhā.
paññattaṃ nāma sakale vinayapiṭake kappiyākappiyavasena
paññattaṃ. paññattānulomaṃ nāma catūsu mahāpadesesu
daṭṭhabbaṃ. setughāto ti paccayaghāto. yena cittena akappi-
yaṃ kareyya, tassa cittassāpi anuppādanan ti attho.
mattakāritā 'ti mattāya pamāṇena karanaṃ, pamāṇe ṭhānan
ti attho. kāyena āpajjatī ti kāyadvārikaṃ kāyena āpajjati.
vacīdvārikaṃ vācāya. kāyena kvuṭṭhātī ti tiṇavatthārakasa-
--------------------------------------------------------------------------
     I--I B2. omits these words
2 B2. upaghātikā.
3 B2. bhikkhū- by mistake.


[page 1324]
1324                Samantapāsādikā                    [P_VI.2-3
mathe vināpi desanāya kāyen' eva vuṭṭhāti. desetvā vuṭṭha-
hanto pana vācāya vuṭṭhāti. abbhantaraparibhogo nāma
ajjhoharaṇaparibhogo. bāhiraparibhogo nāma sīsamakkhanā-
di. anāgataṃ bhāraṃ vahatī ti athero vasamāno therehi
vahitabbaṃ bījanagāha-dhammajjhesanādi bhāraṃ vahati,
taṃ nittharituṃ vīriyaṃ ārabhati.1 āgataṃ bhāraṃ na
vahatī ti thero therakiccaṃ na karoti. anujānāmi bhikkhave
therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ
vā ajjhesituṃ. anujānāmi bhikkhave dherādheyyaṃ2
pātimokkhan ti evam ādi sabbaṃ parihāpetī ti attho. na
kukkuccāyitabbaṃ kukkuccāyatī ti na kukkuccāyitabbaṃ
kukkuccāyitvā karoti. kukkuccāyitabbaṃ na kukkuccāyatī
ti kukkuccāyitabbaṃ na kukkuccāyitvā karoti. etesaṃ
dvinnaṃ divā ca ratto ca āsavā vaḍḍhantī ti attho. anantara
duke pi vuttapaṭipakkhavasena3 attho veditabbo. sesaṃ
tattha tattha vuttanayattā uttānam evā ti.
                     duka-vaṇṇanā niṭṭhitā.
     [P_VI.3:] Tikesu. atth' āpatti tiṭṭhante bhagavati āpajjatī ti atthi
āpattiṃ yaṃ tiṭṭhante bhagavati āpajjatī ti attho. es' eva
nayo sabbattha. tattha lohituppādāpattiṃ tiṭṭhante āpajjati.
etarahi kho pan' Ānanda bhikkhū aññamaññaṃ āvusovādena
samudācaranti. na vo mam' accayena evaṃ samudācaritab-
baṃ. navakena Ānanda bhikkhunā thero bhikkhu bhante
ti vā āyasmā tī vā samudācaritabbo ti vacanato theraṃ
āvusovādena samudācaraṇapaccayā āpattiṃ parinibbute
bhagavati āpajjati, no tiṭṭhante. imā dve āpattiyo thapetvā
avasesā dharante pi bhagavati āpajjati parinibbute pi.
pavāretvā anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati, no
vikāle. vikālabhojanāpattiṃ pana vikāle āpajjati, no kāle.
avasesā kāle c' eva āpajjati vikāle ca. sahagāraseyyaṃ rattiṃ
āpajjati. dvāraṃ asaṃvaritva paṭisallīyanaṃ divā. sesā
rattiñ c'eva divā ca. dasavasso'mhi atirekadasavasso'mhī
ti bālo byatto parisaṃ upaṭṭhapento dasavasso āpajjati, na
--------------------------------------------------------------------------
1 B2. ārabbhati.
2 B2. therātheyyaṃ.
3 B2. vipakkhavasena.


[page 1325]
P_VI.3]                    Parivāra-vaṇṇanā                1325
ūnadasavasso. ahaṃ paṇḍito byatto ti navo vā majjhimo
vā parisaṃ upaṭṭhapento ūnadasavasso āpajjati, no dasavasso.
sesā āpattī dasavasso c' eva āpajjati ūnadasavasso ca.
pañcavasso 'mhī ti bālo abyatto anissāya vasanto pañca-
vasso āpajjati. ahaṃ paṇḍito byatto ti navako anissāya
vasanto ūnapañcavasso āpajjati. sesaṃ pañcavasso c' eva
āpajjati ūnapañcavasso ca. anupasampannaṃ padaso
dhammaṃ vācento mātugāmassa dhammaṃ desento evarū-
paṃ āpattiṃ kusalacitto āpajjati. pārājika-sukkavissaṭṭhi-
kāyasaṃsagga-duṭṭhulla-attakāmapāricariya-duṭṭhadosasaṅ-
ghabheda-pahāradāna-talasattikādibhedaṃ akusalacitto āpaj-
jati. asañcicca sahagāraseyyādiṃ abyākatacitto āpajjati yaṃ
arahā va āpajjati sabbaṃ abyākatacitto va āpajjati. methu-
nadhammādibhedam āpattiṃ sukhavedanā samaṅgī āpajjati.
duṭṭhadosādibhedaṃ dukkhavedanā samaṅgī yaṃ sukha-
vedanā samaṅgī āpajjati, taṃ yeva majjhatto hutvā āpajjanto
adukkhamasukhavedanā samaṅgī āpajjati. tayo paṭikkhepā ti
buddhassa bhagavato tayo paṭikkhepā. catūsu paccayesu
mahicchatā asantuṭṭhitā kilesasallekhana-paṭipattiyā1 ago-
pāyanā. imehi tayo dhammā buddhena bhagavatā paṭikkhi-
ttā. appicchatādayo pana tayo buddhena bhagavatā anuñ-
ñātā. tena vuttaṃ tayo anuññātā 'ti. dasavasso 'mhī ti'
parisaṃ upaṭṭhapento pañcavasso 'mhī ti nissayaṃ agaṇ-
hanto bālo āpajjati, na paṇḍito. ūnadasavasso byatto 'mhī
ti bahussutattā parisaṃ upaṭṭhapento ūnapañcavasso ca
nissayaṃ agaṇhanto paṇdito āpajjati, no bālo. avasesaṃ
paṇḍito c' eva āpajjati bālo ca. vassaṃ anupagacchanto
kāḷe2 āpajjati, no juṇhe. mahāpavāraṇāya apavārento
juṇhe āpajjati, no kāḷe2. avasesaṃ kaḷe2 c' eva āpajjati
juṇhe ca. vassūpagamanaṃ kāḷe2 kappati, no juṇhe.
mahāpavāraṇāya pavāraṇā juṇhe kappati, no kāḷe. sesaṃ
anuññātakaṃ kāḷe c' eva kappati juṇhe ca. kattikapuṇṇa-
māsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ
vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ
pana kattikapuṇṇamāsadivase apaccuddharitvā hemante āpaj-
--------------------------------------------------------------------------
1 B2. -saṃlekhana.
2 B2. kāle.


[page 1326]
1326                Samantapāsādikā                    [P_VI.3
jatīti vuttaṃ, tam pi suvuttaṃ. cātumāsaṃ adhiṭṭhātuṃ
tato paraṃ vikappetun ti hi vuttaṃ. atirekamāse sese
gimhāne pariyesanto atirekaḍḍhamāse sese katvā nivāsento
ca gimhe āpajjati nāma. satiyā vassikasāṭikāya naggo
kāyaṃ ovassāpento vasse āpajjati nāma. pārisuddhiuposa-
thaṃ vā adhiṭṭhānuposathaṃ vā karonto saṅgho āpajjati.
suttuddesañ ca adhiṭṭhānuposathañ ca karonto gaṇo āpajjati.
ekako suttuddesaṃ pārisuddhiuposathañ ca karonto puggalo
āpajjati. pavāraṇāya pi es' eva nayo. saṅghuposatho ca
saṅghapavāraṇā ca saṅghass' eva kappati. gaṇuposatho ca
gaṇapavāraṇā ca gaṇass' eva kappati. adhiṭṭhānuposatho
ca adhiṭṭhānapavāraṇā ca puggalass' eva kappati. pārā-
jikaṃ āpanno 'mhīti ādīni bhaṇanto vatthuṃ chādeti, na
āpattiṃ. methunaṃ dhammaṃ paṭisevin ti ādīni bhaṇanto
āpattiṃ chādeti, no vatthuṃ. yo n'eva vatthuṃ na āpattiṃ
āroceti, ayaṃ vatthuñ c'eva chādeti āpattiñ ca. paṭicchādetī
ti paṭicchādi. jantāgharam eva paṭicchādi jantāgharapaṭic-
chādi. itarāsu pi es' eva nayo. dvāraṃ pidahitvā anto
jantāghare ṭhitena parikammaṃāvaṭṭati. udake
otiṇṇenāpi etad eva vaṭṭati. ubhayattha khādituṃ bhuñji-
tuṃ vā na vaṭṭati. vatthapaṭicchādi sabbakappiyatāya
paṭicchannena sabbaṃ kātuṃ vaṭṭati. vahantī ti yanti
niyyanti. nindaṃ vā paṭikkosaṃ vā na labhanti. canda-
maṇḍalaṃ abbhā-mahikā-dhūma-raja-rāhuvimuttaṃ vivaṭaṃ
yeva virocati, na tesu aññatarena paṭicchannaṃ. tathā
sūriyamaṇḍalaṃ. dhammavinayo pi vivaritvā vibhajitvā desi-
yamāno va virocati, no paṭicchanno. aññena bhesajjena
karaṇīyena aññaṃ viññāpento gilāno āpajjati, na bhesajjena
karaṇīyena. bhesajjaṃ viññāpento agilāno āpajjati. avase-
saṃ āpattiṃ gilāno c'eva āpajjati agilāno ca. anto āpajjati
no bahī ti anupakhajjaseyyaṃ kappento anto āpajjati, no
bahi. bahi āpajjati no anto ti saṅghikaṃ mañcādiṃ ajjhokāse
santharitvā pakkamanto bahi āpajjati, no anto. avasesaṃ
pana anto c' eva āpajjati bahi ca. antosīmāyan ti āgantuko
āgantukavattaṃ adassetvā sachattupāhano vihāraṃ pavisan-
to upacārasīmaṃ okkantamutto va āpajjati. bahisīmāyā' ti ga-
--------------------------------------------------------------------------
     No footnote.


[page 1327]
P_VI.3]                Parivāra-vaṇṇanā           1327
miko dārubhaṇḍap ṭisāmanādi gamikavattaṃ apūretvā pak-
kamanto upacārasīmaṃ atikkantamatto 'va āpajjati. avasesaṃ
antosīmāya c' eva āpajjati bahisīmāya ca. sati vuḍḍhatare
anajjhiṭṭho dhammaṃ bhāsanto saṅghamajjhe āpajjati nāma.
gaṇamajjhe pi puggalasantike pi es' eva nayo. kāyena vuṭṭhātī
ti tiṇavatthāraka-samathena vuṭṭhāti. kāyaṃ acāletvā vācā-
ya desentassa vācāya vuṭṭhāti. vacīsampayuttaṃ kāyakri-
yaṃ katvā desentassa kāyena vācāya vuṭṭhāti nāma. saṅ-
ghamajjhe desanāgāminī pi vuṭṭhānagāminī pi vuṭṭhāti
gaṇapuggalamajjhe pana desanāgāminī yeva vuṭṭhāti. āgāḷ-
hāya ceteyyā 'ti āgāḷhāya daḷhabhāvāya ceteyya. tajjanīya-
kammādikatassa vattaṃ na pūrayato icchamāno saṃgho
ukkhepaniyakammaṃ kareyyā 'ti attho. alajjī ca hoti
bālo ca apakatatto cā ti ettha bālo ayaṃ dhammādhammaṃ
na jānāti. apakatatto vā āpattānāpattiṃ na jānātī ti ettā-
vatā kammaṃ na kātabbaṃ. bālabhāvamūlakaṃ pana
apakatattabhāvamūlakañ ca āpattiṃ āpannassa kammaṃ
kātabban ti attho. adhisīle sīlavipanno nāma dve āpattik-
khandhe āpanno. ācāravipanno nāma pañca āpattikkhandhe
āpanno. diṭṭhivipanno nāma antaggāhikāya diṭṭhiyā saman-
nāgato. tesaṃ āpattiṃ apassantānaṃ appaṭikarontānaṃ
diṭṭhiñ ca anissajjantānaṃ yeva kammaṃ kātabbaṃ. kāyiko
davo nāma pāsakādīhi jūtakīḷanādibhedo anācāro. vācasiko
davo nāma mukhāḷambara-karaṇādibhedo anācāro. kāyika-
vācasiko nāma naccana-gāyanādibhedo dvīhi pi dvārehi
anācāro. kāyiko anācāro nāma kāyadvāre paññattasikkhā-
padavītikkamo. vācasiko anācāro nāma vacīdvāre paññat-
tasikkhāpadavītikkamo. kāyikavācasiko nāma dvāradvaye
pi paññattasikkhāpadavītikkamo. kāyikena upaghātikenā
ti kāyadvāre paññattassa sikkhāpadassa asikkhanena. yo
hi taṃ na sikkhati, so na1 upaghāteti, tasmā tassa taṃ
asikkhanaṃ kāyikaṃ upaghātikan ti vuccati. sesa padad-
vaye pi es' eva nayo. kāyikena micchājīvenā ti jaṅghapesa-
nikādinā vā gaṇḍaphālanādinā vā vejjakammena. vācasi-
kenā ti sāsanauggahaṇāarocanādinā. tatiyapadaṃ ubhaya-
--------------------------------------------------------------------------
1 B2. naṃ.


[page 1328]
1328                     Samantapāsādikā               [P_VI.3
sampayogavasena vuttaṃ. alaṃ bhikkhu mā bhaṇḍanan ti
alaṃ bhikkhu mā bhaṇḍanaṃ kari, mā kalahaṃ mā vivādaṃ
karīti attho. na voharitabban ti na kiñci vattabbaṃ. vadato
pi hi tādisassa vacanaṃ na sotabbaṃ maññanti. na kismiñci
paccekaṭṭhāne ti kismiñci bījanaggāhādike ekasmiṃ pi jeṭṭha-
kaṭṭhāne na ṭhapetabbo ti attho. okāsakammaṃ karontassā
ti karotu āyasmā okāsaṃ ahaṃ taṃ vatthukāmo ti evaṃ
okāsaṃ karontassa nālaṃ okāsakammaṃ kātun ti kiṃ
tvaṃ karissasīti okāso na kātabbo. savacanīyaṃ n' ādā-
tabban ti vacanaṃ na ādātabbaṃ vacanam pi na sotabbaṃ.
yattha gahetvā gantukāmo hoti na tattha gantabban ti
attho. tih' aṅgehi samannāgatassa bhikkhuno vinayo ti yaṃ so
jānāti so tassa vinayo nāma hoti, so na pucchitabbo ti attho.
anuyogo na dātabbo ti idaṃ kappatīti pucchantassa pucchāya
okāso na dātabbo, aññaṃ pucchā 'ti vattabbo. iti so n' eva
pucchitabbo, nāssa pucchā sotabbā 'ti attho. vinayo na
sākacchātabbo ti vinayapañho na sākacchitabbo, kappiyākap-
piyakathā na saṃsandetabbā. idaṃ appahāyā 'ti etaṃ
brahmacāripaṭiññātādikaṃ laddhiṃ avijahitvā. suddhaṃ
brahmacārin ti khīṇāsavaṃ bhikkhuṃ. pātabyataṃ āpajjatī
ti pātabyabhāvaṃ paṭisevanaṃ āpajjati. idam appahāyā ti
vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇā-
savaṃ musā mayā bhaṇitaṃ khamatha me ti khamāpetvā n'
atthi kāmetudoso laddhiṃ vijahitvā gativisodhanaṃ kareyya.
akusalamūlānī ti akusalāni c' eva mūlāni ca, akusalānaṃ vā
mūlāni akusalamūlāni. kusalamūlesu pi es' eva nayo.
duṭṭhu caritāni virūpāni vā caritāni duccaritāni. suṭṭhu
caritāni sundarāni vā caritāni sucaritāni. kāyena karaṇa-
bhūtena kataṃ duccaritaṃ kāyaduccaritaṃ. esa nayo
sabbattha. sesaṃ tattha tattha vuttanayattā uttānam evā
ti.
                     tikavaṇṇanā niṭṭhitā
     [P_VI.4:] Catukkesu sakavācāya āpajjati paravācāya vuṭṭhātī ti
vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ āpajjitvā
tiṇavatthārakasamathaṭṭhānaṃ gato parassa kammavācāyā
--------------------------------------------------------------------------
     No footnote.


[page 1329]
P_VI.4]                Parivāra-vaṇṇanā                1329
vuṭṭhāti. paravācāya āpajjati sakavācāya vuṭṭhātī ti pāpikāya
diṭṭhiyā appaṭinissagge parassa kammavācāya āpajjati.
puggalassa santike desento sakavācāya vuṭṭhāti. sakavā-
cāya āpajjati sakavācāya vuṭṭhātī ti vacīdvārikaṃ padaso-
dhammādibhedaṃ āpattiṃ sakavācāya āpajjati desetvā
vuṭṭhāhanto pi sakavācāya vuṭṭhāti. paravācāya āpajjati
paravācāya vuṭṭhātī ti yāvatatiyakaṃ saṅghādisesaṃ
parassa kammavācāya āpajjati vuṭṭhahanto pi parassa
parivāsakammavācādīhi vuṭṭhāti. tato paresu kāyadvāri-
kaṃ kāyena āpajjati, desento vācāya vuṭṭhāti. vacī-
dvārikaṃ vācāya āpajjati. tiṇavatthārake kāyena vut-
ṭhāti. kāyadvārikaṃ kāyena āpajjati. tam eva tiṇavat-
thārake kāyena vuṭṭhāti. vacīdvārikaṃ vācāya āpajjati.
tam eva desento vācāya vuṭṭhāti. saṅghikamañcassa attano
paccattharaṇena anatthato kāyasamphusane lomagananaya
āpajjitabbāpattiṃ sahagāraseyyāpattiñ ca pasutto āpajjaṭi.
pabujjhitvā pana āpannabhāvaṃ ñatvā desento paribuddho
vuṭṭhāti. jagganto āpajjitvā pana tiṇavatthārakasamathaṭ-
ṭhāne sayanto paṭibuddho āpajjati pasutto vuṭṭhāti nāma.
pacchimapadadvayam pi vuttānusāren' eva veditabbaṃ.
acittakāpattiṃ acittako āpajjati nāma. pacchā desento
sacittako vuṭṭhāti. sacittakāpattiṃ sacittako āpajjati nāma.
tiṇavatthārakaṭṭhāne sayanto acittako vuṭṭhāti. sesapada-
dvayam pi vuttānusāren' eva veditabbaṃ. yo sabhāgaṃ
āpattiṃ deseti, ayaṃ desanāpaccayā dukkaṭaṃ āpajjanto
pācittiyādīsu aññataraṃ deseti, tañ ca desento dukkaṭaṃ
āpajjati. taṃ pana dukkaṭaṃ āpajjanto pācittiyādito
vuṭṭhāti, pācittiyādito ca vuṭṭhahanto taṃ āpajjati. iti
ekassa puggalassa ekam eva payogaṃ sandhāya āpattiṃ
āpajjanto desetī ti idaṃ catukkaṃ vuttan ti veditabbaṃ.
kammacatukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ
kammena āpajjati. desento akammena vuṭṭhāti. vissaṭṭhi-
ādikaṃ akammena āpajjati parivāsādinā kammena vuṭṭhāti.
samanubhāsakammen,1 eva āpajjati kammena vuṭṭhāti. sesaṃ
akammena āpajjati akammena vuṭṭhāti. parikkhāracatukke
--------------------------------------------------------------------------
1 B2. -bhāsanaṃ kammena.


[page 1330]
1330                     Samantapāsādikā                [P_VI.4
paṭhamo sakaparikkhāro, dutiyo saṅghiko va, tatiyo
cetiyasantako, catuttho gihiparikkhāro. sace pana so patta-
civaranavakammabhesajjānaṃ atthāya āhaṭo hoti. apā-
puraṇaṃ dātuṃ anto ṭhapāpetuñ ca vaṭṭati. sammukha-
catukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ saṅghassa
sammukhā āpajjati. vuṭṭhānakāle pana saṅghena kiccaṃ n'
atthī ti parammukhā vuṭṭhāti. vissaṭṭhiādikaṃ param-
mukhā āpajjati saṅghassa sammukhā vuṭṭhāti. samā-
nubhāsanaṃ saṅghassa sammukhā eva āpajjati sammukhā
vuṭṭhāti. sesaṃ sampajānamusāvādādibhedaṃ parammukhā
'va āpajjati parammukhā 'va vuṭṭhāti. ajānantacatukkaṃ
acittakacatukkasadisaṃ. liṅgapātubhāvenā 'ti sayitass' eva
bhikkhussa vā bhikkhuniyā vā liṅgaparivatte jāte sahagāra-
seyyāpatti hoti, idam etaṃ paṭicca vuttaṃ. ubhinnam pi
pana asādhāraṇāpatti liṅgapātubhāvena vuṭṭhāti. sahapaṭi-
lābhacatukke yassa bhikkhuno liṅgaṃ parivattati, so saha-
liṅgapaṭilābhena paṭhamaṃ uppannavasena seṭṭhabhāvena
ca purimaṃ purisaliṅgaṃ jahati, pacchime itthiliṅge patiṭ-
ṭhāti. purisakutta-purisākārādivasena pavattā kāyavacī-
viññattiyo paṭippassambhanti bhikkhū 'ti vā puriso ti vā
evaṃ pavattā paṇṇattiyo nirujjhanti. yāni bhikkhunīhi
asādhāraṇāni chacattālīsa sikkhāpadāni, tehi anāpatti yeva
hoti. dutiyacatukke pana yassā bhikkhuniyā liṅgaṃ pari-
vattati, sā pacchā samuppattiyā vā hīnabhāvena vā pacchi-
masaṅkhyaṃ gataṃ itthiliṅgaṃ jahati, vuttappahārena puri-
man ti saṅkhyaṃ gate purisaliṅge patiṭṭhāti. vuttaviparitā
viññattiyo paṭippassambhanti bhikkhunī ti vā itthī ti vā
evaṃ pavattā paṇṇattiyo pi nirujjhanti. yāni bhikkhūhi
asādhāraṇāni sotaṃ tiṃsañ ca sikkhāpadāni, tehi anāpatti
yeva hoti. cattāro samukkaṃsā 'ti cattāro mahāpadesā.
te hi bhagavatā anuppanne vatthumhi sayaṃ ukkaṃsitvā
ukkhipitvā ṭhapitattā samukkaṃsā 'ti vuccanti. paribhogā
ti ajjhoharaṇīya paribhogā. udakaṃ pana akālikattā appa-
ṭiggahitakaṃ vaṭṭati. yāvakālikādīni appaṭiggahitakāni aj-
jhoharituṃ na vaṭṭati. cattāri mahāvikaṭāni kālodissattā
yathā vutte kāle vaṭṭanti. upāsako sīlavā ti pañca vā
--------------------------------------------------------------------------
     No footnote.


[page 1331]
P_VI.4]                Parivāra-vaṇṇanā                1331
dasa vā sīlāni gopayamāno. āgantukādicatukke sachatt-
upāhano sasīsaṃ pāruto vihāraṃ pavisanto tattha vicaranto
ca āgantuko va āpajjati, no āvāsiko. āvāsikavattaṃ akaronto
pana āvāsiko āpajjati, no āgantuko. sesaṃ kāyavacīdvārikaṃ
āpattiṃ ubho pi āpajjanti. asādhāraṇaṃ āpattiṃ n' eva
āgantuko āpajjati no āvāsiko. gamiyacatukke pi gamiyavat-
taṃ apūretvā gacchanto gamiko āpajjati, no āvāsiko. āvāsi-
kavattaṃ akaronto pana āvāsiko āpajjati, no gamiko. sesaṃ
ubho pi āpajjanti. asādhāraṇaṃ ubho pi n' āpajjanti-
vatthunānattatādicatukke catunnaṃ pārājikānaṃ aññamañ-
ñaṃ vatthunānattatā va hoti, na āpattinānattatā. sabbāpi
hi sā pārājikāpatti yeva. saṅghādisesādīsu pi es' eva nayo.
bhikkhussa ca bhikkhuniyā ca aññamaññaṃ kāyasaṃsagge
bhikkhussa saṅghādiseso, bhikkhuniyā pārājikan ti evaṃ
āpattinānattatā va hoti, na vatthunānattatā. ubhinnam pi hi
kāyasaṃsaggo 'va vatthu. tathā lasuṇakhādane bhikkhuniyā
pācittiyam, bhikkhussa dukkaṭan ti evam ādinā p' ettha
nayena yojanā veditabbā. catunnaṃ pārājikānaṃ terasahi
saṅghādisesehi saddhiṃ vatthunānattatā c' eva āpattinā-
nattatā ca. evaṃ saṃghādisesādīnaṃ aniyatādīhi. ādito
paṭṭhāya cattāri pārājikāni ekato āpajjantānaṃ bhikkhu-
bhikkhunīnaṃ n' eva vatthunānattatā no āpattinānattatā.
visuṃ āpajjantesu pi sesāsādhāraṇāpattiyo āpajjantesu pi
es' eva nayo. vatthusabhāgādicatukke bhikkhussa ca
bhikkhuniyā ca kāyasaṃsagge vatthusabhāgatā, no āpatti-
sabhāgatā. catūsu pārājikesu āpattisabhāgatā, no vatthu-
sabhāgatā. esa nayo saṅghādisesādīsu. bhikkhussa ca bhik-
khuniyā ca catūsu pārājikesu vatthusabhāgatā c' eva āpatti-
sabhāgatā ca. esa nayo sabbāsu sādhāraṇāpattīsu. asā-
dhāraṇāpattiyaṃ n' eva vatthusabhāgatā n' āpattisabhāgatā.
yo hi purimacatukke paṭhamapañho so idha dutiyo. yo
ca tattha dutiyo so idha paṭhamo. tatiyacatutthesu nānā-
karaṇaṃ n' atthi. upajjhāyacatukke saddhivihārikassa upaj-
jhāyena kattabbavattassa akaraṇe āpattiṃ upajjhāyo
āpajjati, no saddhivihāriko. upajjhāyassa kattabbavattaṃ
akaronto saddhivihāriko āpajjati, no upajjhāyo. sesaṃ ubho

[page 1332]
1332                Samantapāsādikā                    [P_VI.4
pi āpajjanti. asādhāraṇaṃ ubho pi n' āpajjanti. ācariya-
catukke pi es' eva nayo. ādiyantacatukke pādaṃ vā ati-
rekapādaṃ vā sahatthā ādiyanto garukaṃ āpajjati. ūnaka-
pādaṃ gaṇhāhī ti āṇattiyā aññaṃ payojento lahukaṃ
āpajjati. etena nayena sesapadattayaṃ veditabbaṃ. abhi-
vādanārahacatukke bhikkhunīnaṃ tāva bhattagge navama-
bhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā, no
paccuṭṭhānārahā.1 avisesena ca vippakatabhojanassa bhik-
khussa yo koci vuḍḍhataro. saṭṭhivassassāpi pārivāsikassa
samīpagato tadahupasampanno pi paccuṭṭhānāraho, no abhi-
vādanāraho. appaṭikkhittesu ṭhānesu vuḍḍho navakassa
abhivādanāraho c' eva paccuṭṭhānāraho ca. navako pana
vuḍḍhassa n' eva abhivādanāraho na paccuṭṭhānāraho. āsa-
nārahacatukkassa paṭhamapadaṃ purimacatukke dutiya-
padena dutiyapadañ ca paṭhamapadena atthato sadisaṃ.
kālacatukke pavāretvā bhuñjanto kāle āpajjati, no vikāle.
vikālabhojanāpattiṃ vikāle āpajjati, no kāle. sesaṃ kāle c'
eva āpajjati vikāle ca. asādhāraṇaṃ n' eva kāle no vikāle.
paṭiggahita-catukke purebhattaṃ paṭiggahitāmisaṃ kāle kap-
pati, no vikāle. pānakaṃ vikāle kappati punadivasaṃhi
no kāle, sattāhakālikaṃ yāvajīvikaṃ kāle c' eva kappati
vikāle ca. attano attano kālātītaṃ yāvakālikādittayaṃ akap-
piyamaṃsaṃ uggahitakaṃ appaṭiggahitakañ ca n' eva
kāle kappati no vikāle. paccantimacatukke samudde sīmaṃ
bandhanto paccantimesu janapadesu āpajjati, no majjhimesu.
pañcavaggena gaṇena upasampādento guṇaṅguṇūpāhanaṃ
dhuvanhānaṃ2 cammattharaṇāni ca majjhimesu janapadesu
āpajjati, no paccantimesu. imāni cattāri idha na kappantī
ti vadanto pi paccantimesu āpajjati. idha kappantī ti
vadanto pana majjhimesu āpajjati. sesāpattiṃ ubhayattha
āpajjati. asādhāraṇaṃ na katthaci āpajjati. dutiyacatukke
pañcavaggena gaṇena upasampadādi catubbidham pi vatthu
paccantimesu janapadesu kappati. idaṃ kappatī ti dīpetuṃ
pi tatth' eva kappati, no majjhimesu, idaṃ na kappatī ti
dīpetuṃ pana majjhimesu janapadesu kappati, no paccanti-
--------------------------------------------------------------------------
1 B2. paccupathānārahā.
2 B2. dhūvano.


[page 1333]
P_VI.4]                Parivāra-vaṇṇanā                1333
mesu. sesaṃ anujānāmi bhikkhave pañca loṇānī ti ādi
anuññātakaṃ ubhayattha kappati. yaṃ pana akappiyan ti
paṭikkhittaṃ taṃ ubhayatthāpi na kappati. antoādi-
catukke anupakhajjaseyyādiṃ anto āpajjati, no bahi. aj-
jhokāse saṅghikamañcādīni nikkhipitvā pakkhamanto bahi
āpajjati, no anto. sesaṃ anto c' eva bahi ca. asādhāraṇaṃ
n' eva anto na bahi. antosīmādicatukke āgantuko vattaṃ
apūrento antosīmāya1 āpajjati. gamiyo bahisīmāya. musā-
vādādiṃ antosīmāya ca bahisīmāya ca āpajjati. asādhāraṇaṃ
na katthaci. gāmacatukke antaragharapaṭisaṃyuttaṃ sekhi-
yapaññattiṃ gāme āpajjati, no araññe. bhikkhunī aruṇaṃ
uṭṭhāpayamānā araññe āpajjati, no gāme. musāvādādiṃ
gāme c' eva āpajjati araññe ca. asādhāraṇāṃ na katthaci.
cattāro pubbakiccā' ti sammajjanī padīpo ca udakaṃ āsanena
cā 'ti idaṃ catubbidhaṃ pubbakaraṇan ti vuccatīti vuttaṃ.
chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādo ti
ime pana cattāro pubbakiccā ti veditabbā. cattāro patta-
kallā 'ti uposatho yāvatikā ca bhikkhū kammappattāto
āgatā honti sabhāgāpattiyo na vijjanti vajjanīyā ca puggalā
tasmiṃ na honti pattakallan ti vuccatīti. cattāri anaññapā-
cittiyāni ti etad eva paccayaṃ karitvā anaññaṃ pācittiyan ti
evaṃ vuttāni anupakhajjaseyyākappanasikkhāpadaṃ, eh'
āvuso gāmaṃ vā 'ti sikkhāpadaṃ, sañcicca kukkucca upada-
hanaṃ, upassutitiṭṭhanan2 ti imāni cattāri. catasso bhikkhu-
sammutiyo ti ekarattaṃ pi ce bhikkhu ticīvarena vippava-
seyya aññatra bhikkhusammutiyā, aññaṃ navaṃ santhataṃ
kārāpeyya aññatra bhikkhusammutiyā, tato ce uttari vippa-
vaseyya aññatra bhikkhusammutiyā, duṭṭhullaṃ āpattiṃ
anupasampannassa āroceyya aññatra bhikkhusammutiyā
ti evaṃ āgatā terasahi sammutīhi muttā sammutiyo. gilā-
nacatukke aññabhesajjena karaṇīyena lolatāya aññaṃ
viññāpento gilāno āpajjati. abhesajjakaraṇīyena bhesajjaṃ
viññāpento agilāno āpajjati. musāvādādiṃ ubho pi. asā-
dhāraṇaṃ ubho pi n' āpajjanti. sesaṃ sabbattha uttānam
evā 'ti.
                     catukkavaṇṇanā niṭṭhitā
--------------------------------------------------------------------------
1 B2. -sīmāyaṃ.
2 B2. upassutiṃ tiṭṭhanan.


[page 1334]
1334                     Samantapāsādikā                [P_VI.5
     [P_VI.5:] Pañcakesu pañca puggalā niyatā 'ti ānantariyānam ev'
etaṃ gahaṇaṃ. pañcacchedanakā āpatti nāma pamāṇā-
tikkante mañcapīṭha-nisīdana-kaṇḍupaṭicchādi vassikasā-
ṭikāsu sugatacīvare ca veditabbā. pañcah' ākārehī ti alajjitā
aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye
akappiyasaññitā 'ti imehi pañcahi. pañca āpattiyo musāvāda-
paccayā ti pārājika-thullaccaya-dukkaṭa-saṅghādisesa-pācit-
tiyā. anāmantacāro ti santaṃ bhikkhuṃ anāpucchā purebhat-
taṃ pacchābhattaṃ kulesu cārittaṃ āpajjeyyā ti imassa
āpucchitvā cārassa abhāvo. anadhiṭṭhānan ti gaṇabhojane
aññatra samayā ti vuttaṃ samayaṃ adhiṭṭhahitvā bhojanaṃ
adhiṭṭhānaṃ nāma. tathā akaraṇaṃ anadhiṭṭhānaṃ. avi-
kappanā nāma yā paramparabhojanehi vikappanā vuttā,
tassā akaraṇaṃ. imāni hi pañca-piṇḍapātikassa dhutaṅgen'
eva paṭikkhittāni. ussaṅkitaparisaṅkito ti ye passanti ye suṇanti, tehi ussaṅkito c' eva parisaṅkito ca. api ca akuppa-
dhammo khīṇāsavo pi samāno, tasmā agocarā pariharitabbā.
na hi etesu sandissamāno ayasato vā garahato vā muccati.
sosānikan ti susāne patitakaṃ. pāpaṇikan ti āpaṇadvāre
patitakaṃ. thūpacīvaran1 ti vammikaṃ parikkhipitvā bali-
kammakataṃ. ābhisekikan ti nhānaṭṭhāne vā rañño abhi-
sekaṭṭhāne vā chaḍḍitacīvaraṃ. gatapaṭiyāgatan2 ti susānaṃ
netvā puna ānītakaṃ. pañca mahācorā uttarimanussa-
dhamme vuttā. pañcāpattiyo kāyato samuṭṭhantī ti paṭha-
mena āpattisamuṭṭhānena pañca āpattiyo āpajjati. bhikkhu
kappiyasaññī saññācikāya kuṭiṃ karotī ti evaṃ antara-
peyyāle vuttāpattiyo pañca āpattiyo. kāyato ca vācato cā ti
tatiyena āpatti samuṭṭhānena pañcāapattiyo āpajjati. bhik-
khu kappiyasaññī saṃvidahitvā kuṭiṃ karotī ti evaṃ tatth'
eva vuttā āpattiyo. desanāgāminiyo ti ṭhapetvā pārājikañ ca
saṃghādisesañ ca avasesā. pañcakammānī ti tajjanīya-
niyasa-pabbājanīya-paṭisāraṇīyāni cattāri ukkhepanīyañ
ca tividham pi ekan ti pañca. yāvatatiyake pañcā 'ti ukkhit-
tānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
appaṭinissajjanti yā pārājikaṃ thullaccayaṃ dukkaṭan ti
--------------------------------------------------------------------------
1 B2. thupa-.
2 B2. Bp. bhata- corrected to gata-.


[page 1335]
[P_VI.5Parivāra-vaṇṇanā1335
tisso bhedakānuvattakādi samanubhāsanāsu saṅghādise.
pāpikāya diṭṭhiyā appaṭinissagge pācittiyaṃ. adinnan ti
aññena adinnaṃ. aviditan ti paṭiggaṇhāmīti cetanāya
abhāvena aviditaṃ. akappiyan ti pañcahi samaṇakappehi
akappiyakataṃ. yaṃ vā pan' aññam pi akappiyamaṃsaṃ
akappiyabhojanaṃ. akatātirittan ti pavāretvā atirittaṃ
akataṃ. samajjadānan ti naṭasamajjādi dānaṃ. usabhadā-
nan ti gogaṇassa antare usabhavissajjanaṃ. cittakkamma-
dānan ti āvāsaṃ kāretvā tattha cittakammaṃ kāretuṃ
vaṭṭati. idaṃ pana paṭibhānacittakammadānaṃ sandhāya
vuttaṃ. imāni hi pañca kiñcāpi lokassa puññasammatāni,
atha kho apuññāni akusalāni yeva. uppannaṃ paṭibhānan
ti ettha paṭibhānan ti kathetukamyatā vuccati. ime pañca
duppaṭivinodayā ti na suppaṭivinodayā. upāyena pana
kāraṇena anurūpāhi paccavekkhana-anusāsanādīhi sakkā
paṭivinodetun ti attho. sakacittaṃ pasīdatī ti ettha imāni
vatthūni. Kaṭāndhakāravāsī1 Phussarevatthero kira cetiyaṇ-
gaṇaṃ sammajjitvā ekaṃsaṃ uttarāsaṅgaṃ katvā sindu-
vārakusuma-santhatam iva samavippakiṇṇavālikaṃ ceti-
yaṅgaṇaṃ olokento buddhārammaṇaṃ pītipāmojjaṃ
uppādetvā aṭṭhāsi. tasmiṃ khaṇe māro pabbatapāde
nibbattakāḷamakkaṭo viya hutvā cetiyaṅgaṇe gomayaṃ
vippakiranto gato. thero an asakkhi arahattaṃ pāpuṇituṃ,
sammajjitvā agamāsi. dutiyadivase pi jaraggavo hutvā
tādisam eva vippakāraṃ akāsi. tatiyadivase vaṅkapādaṃ
manussattabhāvaṃ nimminitvā pādena parikasanto agamāsi.
thero evarūpo vībhacchapuriso samantā yojanappamāṇesu
gocaragāmesu n' atthi, siyā nu kho māro ti cintetvā māro 'si
tvan ti āha. āma bhante māro 'mhi, na dāni te vañcetuṃ
asakkhin ti. diṭṭhapubbo tayā tathāgato ti. āma diṭṭha-
pubbo ti. māro nāma mahānubhāvo hoti, iṅgha tāva bud-
dhassa bhagavato attabhāvasadisaṃ attabhāvaṃ nimmināhī
ti. na sakkā bhante tādisaṃ rūpaṃ nimminituṃ, api ca kho
pana taṃ sarikkhakaṃ patirūpakaṃ nimminissāmī ti saka-
attabhāvaṃ vijahitvā buddharūpasadisena attabhāvena
--------------------------------------------------------------------------
1 B2. Kaṭāntakāra-.


[page 1336]
1336                Samantapāsādikā                    [P_VI.5
aṭṭhāsi. thero māraṃ oloketvā ayaṃ tāva sarāgadosamoho
evaṃ sobhati, kathaṃ nu kho bhagavā na sobhati sabbaso
vītarāgadosamoho ti buddhārammaṇaṃ pītiṃ paṭilabhitvā
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. māro vañcito
'mhi tayā bhante ti āha. thero pi kiṃ atthi jaramāra tādisaṃ
vañcetun ti āha. Lokantaravihāre pi Datto nāma dahara-
bhikkhu cetiyaṅgaṇaṃ sammajjitvā olokento odāta-kasiṇaṃ
paṭilabhi, aṭṭha samāpattiyo nibbattesi. tato vipassanaṃ
vaḍḍhetvā phalattayaṃ sacchākāsi. paracittaṃ pasīdatī ti
ettha imāni vatthūni, Tisso nāma daharabhikkhu Jambukola-
cetiyaṅgaṇaṃ sammajjitvā saṅkāra-chaḍḍaniṃ hatthena
gahetvā va aṭṭhāsi. tasmiṃ khaṇe Tissadattatthero nāma
nāvāto orūyha cetiyaṅgaṇaṃ olokento bhāvitacittena sam-
maṭṭhaṭṭhānan ti ñatvā pañhā sahassaṃ pucchi. itaro
sabbaṃ vissajjesi. aññatarasmiṃ pi vihāre thero cetiyaṅ-
gaṇaṃ sammajjitvā vattaṃ paricchindi. Yonaka-visayato
cetiyavandanakā cattāro therā āgantvā cetiyaṅgaṇaṃ disvā
anto appavisitvā dvāre yeva ṭhatvā eko thero aṭṭha kappe
anussari. eko soḷasa. eko vīsati. eko tiṃsa kappe anussari.
devatā attamanā hontī ti ettha idaṃ vatthu. ekasmiṃ kira
vihāre eko bhikkhu cetiyaṅgaṇañ ca bodhiyaṅgaṇañ ca
sammajjitvā nhāyituṃ gato. devatā imassa vihārassa
katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammaṭṭhapubbo
bhikkhu n'atthī ti pasannacittā pupphahatthā aṭṭhaṃsu.
thero āgantvā kataragāmavāsikā 'ttha 'ti āha. bhante idh'
eva vasāma, imassa vihārassa katakālato paṭṭhāya evaṃ
vattaṃ pūretvā sammaṭṭhapubbo bhikkhu n' atthī ti tum-
hākañ ca bhante vatte pasīditvā pupphahatthā ṭhitā 'mhā 'ti
devatā āhaṃsu. pāsādikasaṃvattanikan ti ettha idaṃ vatthu.
ekaṃ kira amaccaputtaṃ Abhayattherañ ca ārabbha ayaṃ
kathā udapādi kiṃ nu kho amaccaputto pāsādiko Abhaya-
thero ti ubho pi ne ekasmiṃ ṭhāne olokessāmā 'ti ñātakā
amaccaputtaṃ alaṅkaritvā Mahācetiyaṃ vandāpessāmā ti
agamaṃsu. theramātā 'pi pāsādikaṃ cīvaraṃ kāretvā
puttassa pahiṇi, putto me kese chindāpetvā imaṃ cīvaraṃ
pārupitvā bhikkhusaṃghaparivuto Mahācetiyaṃ vandatū 'ti
--------------------------------------------------------------------------


[page 1337]
P_VI.5]           Parivāra-vaṇṇanā                1337
amaccaputto ñātiparivuto pācīnadvārena cetiyaṅgaṇam
ārūḷho. Abhayatthero bhikkhusaṅghaparivuto dakkhi-
ṇadvārena cetiyaṅgaṇaṃ ārūhitvā cetiyaṅgaṇe tena saddhiṃ
samāgantvā āha, kiṃ tvaṃ āvuso mahallakattherassa
samaṭṭhaṭṭhāne kacavaraṃ chaḍḍetvā mayā saddhiṃ
yugaggāhaṃ gaṇhāsī ti. atītattabhāve kira Abhayatthero
Mallakatthero nāma hutvā gocaragāme cetiyaṅgaṇaṃ sam-
majji. amaccaputto mahāupāsako hutvā sammaṭṭhaṭṭhāne
kacavaraṃ gahetvā chaḍḍesi. satthusāsanaṃ kataṃ hotī ti
idaṃ sammajjanavattaṃ nāma buddhehi vaṇṇitaṃ, tasmā
taṃ karontena satthusāsanaṃ kataṃ hoti. tatr' idaṃ vatthu,
āyasmā kira Sāriputto Himavantaṃ gantvā ekasmiṃ pabbhāre
asammajjitvā'va nirodhaṃ samāpajjitvā nisīdi. bhagavā
āvajjanto therassa asammajjitvā nisinnabhāvaṃ ñatvā ākāsena
gantvā therassa purato asammaṭṭhaṭṭhāne pādāni dassetvā
paccāgañchi. thero samāpattito vuṭṭhito bhagavato pādāni
disvā balava-hirottappaṃ paccupaṭṭhāpetvā jaṇṇukehi
patiṭṭhāya asammajjitvā nisinnabhāvaṃ vata me satthā
aññāsi, saṃghamajjhe dāni codanaṃ kāressāmī ti dasabalassa
santikaṃ gantvā vanditvā nisīdi. bhagavā kuhiṃ gato 'si
Sāriputtā1 'ti vatvā na patirūpaṃ dāni te mayhaṃ anantare
ṭhāne ṭhatvā vicarantassa asammajjitvā nisīditun ti āha.
tato paṭṭhāya thero gaṇṭhikapaṭimuñcanaṭṭhāne pi tiṭṭhanto
pādena kacavaraṃ viyūhitvā va tiṭṭhati. attano bhāsa-
pariyantaṃ na uggaṇhātī ti imasmiṃ vatthusmiṃ ettakaṃ
suttaṃ upalabbahati, ettako vinicchayo, ettakaṃ suttañ
ca vinicchayañ ca vakkhāmī ti evaṃ attano bhāsapariyantaṃ
na uggaṇhāti. ayaṃ codakassa purimakathā, ayaṃ pacchima-
kathā, ayaṃ cuditakassa purimakathā, ayaṃ pacchimakathā,
ettakaṃ gayhupagaṃ, ettakaṃ na gayhupagan ti evaṃ
anuggaṇhanto pana parassa bhāsapariyantaṃ na uggaṇhāti
nāma. āpattiṃ na jānātī ti pārājikaṃ vā saṅghādisesaṃ
vā ti sattannaṃ. āpattikkhandhānaṃ nānākaraṇaṃ na
jānāti. mūlan ti dve āpattiyā mūlāni kāyo ca vācā ca, tāni
na jānāti. samudayan ti cha āpattisamuṭṭhānāni āpatti-
--------------------------------------------------------------------------
     I. Bp. Sāriputto.


[page 1338]
1338                     Samantapāsādikā                [P_VI.5
samudayo nāma, tāni na jānāti. pārājikādīnaṃ vatthuṃ
na jānātī ti pi vuttaṃ hoti. nirodhan ti ayaṃ āpattidesanāya
nirujjhati vūpasammati, ayaṃ vuṭṭhānenā 'ti evaṃ āpatti-
nirodhaṃ na jānāti. satta samathe ajānanto pana āpatti-
nirodhagāmini-paṭipadaṃ na jānāti. adhikaraṇapañcake
adhikaraṇaṃ nāma cattāri adhikaraṇāni. adhikaraṇassa
mūlaṃ nāma tettiṃsa mūlāni vivādādhikaraṇassa dvādasa
mūlāni, anuvādādhikaraṇassa cuddasa, āpattādhikaraṇassa
cha, kiccādhikaraṇassa ekaṃ. tāni parato āvibhavissanti.
adhikaraṇa-samudayo nāma adhikaraṇasamuṭṭhānaṃ. vivādā-
dhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya uppajjati.
anuvādādhikaraṇaṃ catasso vipattiyo. āpattādhikaraṇaṃ
sattāpattikkhandhe. kiccādhikaraṇaṃ cattāri, saṅghakiccānī
ti imaṃ vibhāgaṃ na jānātī ti attho. adhikaraṇa-nirodhaṃ
na jānātī ti dhammena vinayena satthusāsanena mūlāmūlaṃ
gantvā vinicchayasamataṃ pāpetuṃ na sakkoti. idaṃ
adhikaraṇaṃ dvīhi, idaṃ catūhi, idaṃ tīhi, idaṃ ekena
samathena sammatī ti evaṃ satta samathe ajānanto pana
adhikaraṇanirodhagāmini-paṭipadaṃ na jānāti nāma.
vatthuṃ na jānātī ti idaṃ pārājikassa vatthu, idaṃ
saṅghādisesassā ti evaṃ sattannaṃ āpattikkhandhānaṃ
vatthuṃ na jānāti. nidānan ti sattannaṃ nidānānaṃ idaṃ
sikkhāpadaṃ ettha paññattaṃ, idaṃ etthā ti na jānāti.
paññattiṃ na jānātī ti tasmiṃ tasmiṃ sikkhāpade paṭhama-
paññattiṃ na jānāti. anupaññattī ti punappunaṃ paññattiṃ
na jānāti. anusandhivacanapathan ti kathānusandhivinic-
chayānusandhivasena vatthuṃ na jānāti. ñattiṃ na jānātī ti
sabbena sabbaṃ ñattiṃ na jānāti. ñattiyā karaṇaṃ na jānātī
ti ñattikiccaṃ nā jānāti. osāraṇādīsu navasu ṭhānesu ñatti-
kammaṃ nāma hoti. ñattidutiyañatticatutthakammesu
ñattiyā kammappatto hutvā tiṭṭhatīti na jānāti. na pubba-
kusalo hoti na aparakusalo1 ti pubbe kathetabbañ ca pacchā
kathetabbañ ca na jānāti. ñatti nāma pubbe ṭhapetabbā,
pacchā na ṭhapetabbā 'ti pi na jānāti. akālaññū ca hotī ti
kālaṃ na jānāti. anajjhiṭṭho ayācito bhāsati, ñattikālam pi
--------------------------------------------------------------------------
1 B2. -kusalo hotī ti.


[page 1339]
P_VI.5,6]                Parivāra-vaṇṇanā                1339
ñattikhettaṃ pi ñattiokāsam pi na jānāti. mandattā momū-
hattā'ti kevalaṃ aññāṇena momūhabhāvena dhutaṅge ānisaṃ-
saṃ ajānitvā. pāpiccho ti tena araññavāsena paccayalābhaṃ
patthayamāno. pavivekan ti kāyacittaupadhivivekaṃ. idamat-
thitan ti imāya kalyaṇāya paṭipattiyā attho etassā ti idamat-
thi. idamatthino bhāvo idamatthitā. taṃ idamatthitaṃ yeva
nissāya, na aññaṃ kiñci lokāmisan ti attho. uposathaṃ na
jānātī ti navavidhaṃ uposathaṃ na jānāti. uposathakamman ti
adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ
na jānāti. pātimokkhan ti dve mātikā na jānāti. pāti-
mokkhuddesan ti sabbam pi navavidhaṃ pātimokkhuddesaṃ
na jānāti. pavāraṇan ti navavidhaṃ pavāraṇaṃ na jānāti-
pavāraṇakammaṃ uposathakamma-sadisam eva. apā-
sādikapañcake apāsādikan ti kāyaducaritādi akusalakammaṃ
vuccati. pāsādikan ti kāyasucaritādi kusalakammaṃ vuccati.
ativelan ti velaṃ atikkamma bahutaraṃ kālaṃ kulesu
appaṃ vihāre ti attho. otāro ti kilesānaṃ anto otaraṇaṃ.
saṅkiliṭṭhan ti duṭṭhullāpatti-kāyasaṃsaggādibhedaṃ. visud-
dhipañcake pavāraṇāggahaṇena navavidhāpi pavāraṇā vedi-
tabbā. sesam sabbattha uttānam evā ti.
                    pañcaka-vaṇṇanā niṭṭhitā.
     [P_VI.6:] Chakkesu cha sāmiciyo ti so ca bhikkhu anabbhito te ca
bhikkhū gārayhā ayaṃ tattha sāmici, yuñjant' āyasmanto
sakaṃ mā vo sakaṃ vinassā ti ayaṃ tattha sāmici, ayaṃ te
bhikkhu patto yāva bhedanāya dhāretabbo ti ayaṃ tattha
sāmici, tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ1
ayaṃ tattha sāmici, aññātabbaṃ paripucchitabbaṃ pari-
pañhitabbaṃ ayaṃ tattha sāmici, yassa bhavissati so haris-
satī ti ayaṃ tattha sāmici, iti imā bhikkhu-pātimokkhe yeva
cha sāmiciyo. chacchedanakā ti pañcake vuttā pañca bhik-
khunīnaṃ udakasāṭikāya saddhiṃ cha. chah' ākārehī ti
alajjitā aññāṇatā kukkuccayakatatā akappiye kappiyasañ-
ñitā kappiye akappiyasaññitā satisammosā 'ti. tattha
ekaratta-chāratta-sattāhātikkamādīsu āpattiṃ satisammo-
--------------------------------------------------------------------------
1 B2. -vibhajji-.


[page 1340]
1340                     Samantapāsādikā                [P_VI.6,7
sena āpajjati. sesaṃ vuttanayam eva. cha ānisaṃsā vina-
yadhare 'ti pañcake vuttā pañca tass' ādheyyo1 uposatho ti
iminā saddhiṃ cha. cha paramānī ti dasāha-paramaṃ
atirekacīvaraṃ dhāretabbaṃ, māsaparamaṃ tena bhikkhunā
taṃ cīvaraṃ nikkhipitabbaṃ, santaruttaraparamaṃ tena
bhikkhunā tato cīvaraṃ sāditabbaṃ, chakkhattuparamaṃ
tuṇhībhūtena uddissaṭṭhātabbaṃ, navaṃ pana bhikkhunā
santhataṃ kārāpetvā chabbassāni dhāretabbaṃ chabbassa-
paramatā dhāretabbaṃ, tiyojanaparamaṃ sahatthā dhā-
retabbāni, dasāhaparamaṃ atirekapatto dhāretabbo, sattā-
haparamaṃ sannidhikārakaṃ paribhuñjitabbāni, chāratta-
paramaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ,
catukkaṃsaparamaṃ, aḍḍhateyakaṃsaparamaṃ, dvaṅgu-
lapabbaparamaṃ ādātabbaṃ, aṭṭhaṅgulaparamaṃ mañca-
paṭipādakaṃ, aṅgulaparamaṃ2 dantakaṭṭhan ti iti imāni
cuddasa paramāni. tattha paṭhamāni cha ekaṃ chakkaṃ.
tato ekaṃ apanetvā sesesu ekekaṃ pakkhipitvā ti ādinā
nayena aññāni pi chakkāni kātabbāni. cha āpattiyo ti tīṇi
chakkāni antarapeyyāle vuttāni. cha kammānī ti tajjanīya-
niyasa-pabbājanīya-paṭisāraṇīyāni cattāri, āpattiyā adassane
ca appaṭikacce ca vuttadvayam pi ekaṃ, pāpikāya diṭṭhiyā
appaṭinissagge ekam ti cha. nahāne ti oren' aḍḍhamāsaṃ
nhāne. vippakatacīvarāadi chakkadvayaṃ kathinakkhan-
dhake niddiṭṭhaṃ. sesaṃ sabbattha uttānam evā ti.
                     chakka-vaṇṇanā niṭṭhitā
     [P_VI.7:] Sattakesu satta sāmiciyo ti pubbe vuttesu chasu sā ca
bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaṃ tattha
sāmicī ti imaṃ pakkhipitvā satta veditabbā. satta adham-
mikā paṭiññātakaraṇā ti bhikkhu-pārājikaṃ ajjhāpanno
hoti pārājikena codiyamāno saṅghādisesaṃ ajjhāpanno 'mhī
ti paṭijānāti, taṃ saṅgho saṅghādisesena kāreti, adhammi-
kaṃ paṭiññātakaraṇan ti evaṃ Samathakkhandhake nid-
diṭṭhā. dhammikāpi tatth' eva niddiṭṭhā. sattannam anā-
patti sattāhakaraṇīyena gantun ti Vassūpanāyikakkhandhake
--------------------------------------------------------------------------
1 B2. ātheyyo.
2 B2. aṭṭhaṅgula-.


[page 1341]
P_VI.7,8]                Parivāra-vaṇṇanā                1341
vuttaṃ. sattānisaṃsā vinayadhare ti tass' ādheyyo uposatho
pavāraṇā 'ti imehi saddhiṃ pañcake vuttā pañca satta honti.
satta paramānī ti chakke vuttāni yeva sattakavasena yojetab-
bāni. katacīvaran ti ādīni dve sattakāni Kathinakkhandhake
niddiṭṭhāni. bhikkhussa na hoti āpatti daṭṭhabbā bhikkhussa
hoti paṭikātabbā 'ti imāni tīṇi sattakāni dve adhammikāni,
ekaṃ dhammikaṃ. tāni tīṇi pi Campeyyake niddiṭṭhāni.
asaddhammā ti asataṃ dhammā, asanto vā dhamṃā,
asobhaṇā hīnā lāmakā 'ti attho. saddhammā 'ti sataṃ
buddhādīnaṃ dhammā, santo vā dhammā, sundharo uttamā
ti attho. sesaṃ sabbattha uttānam evā ti.
                    sattaka-vaṇṇanā niṭṭhitā
     [P_VI.8:] Aṭṭhakesu aṭṭhānisaṃse ti na mayaṃ iminā bhikkhunā
saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā
uposathaṃ karissāma, na mayaṃ iminā bhikkhunā saddhiṃ
pavāressāma,1 saṅghakammaṃ karissāma, āsane nisī-
dissāma, yāgupāne nisīdissāma, bhattagge nisīdissāma, ekac-
channe vasissāma, yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhā-
naṃ añjalīkammaṃ sāmicikammaṃ karissāma, vinā iminā
bhikkhunā karissāmā ti evaṃ Kosambakakkhandhake
vutte ānisaṃse. dutiya aṭṭhake pi es' eva nayo. tam pi hi
evam eva Kosambakakkhandhake vuttaṃ aṭṭha yāvata-
tiyakā ti bhikkhūnaṃ terasake cattāro bhikkhunīnaṃ
sattarasake bhikkhūhi asādhāraṇā cattāro ti aṭṭha. aṭṭhah'
ākārehi kulāni dūsetī ti kulāni dūseti puppehena vā phalena
vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā
vā vejjikāya vā jaṅghapesanikena vā ti imehi aṭṭhahi.
hāatikā Cīvarakkhandhake, aparā aṭṭha Kathinakkhan-
dhake vuttā. aṭṭhahi asaddhammehī ti lābhena alābhena yase-
na ayasena sakkārena asakkārena pāpicchātāya pāpamitta-
tāya. aṭṭha lokadhammā nāma lābhe sārāgo alābhe paṭiviro-
dho, evaṃ yase ayase pasaṃsāya nindāya. sukhe sārāgo
dukkhe paṭivirodho ti. aṭṭhaṅgiko musāvādo ti vinidhāya

[page 1342]
1342                     Samantapāsādikā               [P_VI.8,9
saññan ti iminā saddhiṃ pāḷiyaṃ āgatehi sattahī ti aṭṭhahi
aṅgehi aṭṭhaṅgiko. aṭṭha uposathaṅgānī ti
     pāṇaṃ na hane na c' ādinnam ādiye,
     musā na bhāse na ca majjapo siyā.
     abrahmacariyā virameyya methunā,
     rattiṃ na bhuñjeyya vikālabhojanaṃ.
     mālaṃ na dhāraye na ca gandham ācare,
     mañce chamāyañ ca vasayetha santhate.
     etañ hi aṭṭhaṅgikam āh' uposathaṃ,
     buddhena dukkhantagunā pakāsitan ti.
evaṃ vuttāni. aṭṭha dūteyyaṅgānī ti idha bhikkhave bhikkhu
sotā ca hoti sāvetā cā ti ādinā nayena saṅghabhedake
vuttāni. titthiyavattāni Mahākhandhake niddiṭṭhāni. ana-
tirittā ca atirittā ca pavāraṇasikkhāpade niddiṭṭhā. aṭṭhan-
naṃ paccuṭṭhātabban ti bhattagge vuḍḍhabhikkhunīnaṃ
āsanam pi tāsaṃ yeva dātabbaṃ. Upāsikā 'ti Visākhā.
aṭṭhānisamsā vinayadhare ti pañcake vuttesu pañcasu tass'
ādheyyo uposatho pavāraṇā saṃghakamman ti ime tayo
pakkhipitvā aṭṭha veditabbā. aṭṭha paramānī ti pubbe vut-
taparamān' eva aṭṭhakavasena yojetvā veditabbāni. aṭ-
ṭhasu dhammesu sammā vattitabban ti na pakatattassa bhik-
khuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā ti
ādinā nayena Samathakkhandhake niddiṭṭhesu aṭṭhasu.
sesaṃ sabbattha uttānam evā ti.
                    aṭṭhaka-vaṇṇanā niṭṭhitā
     [P_VI.9:] Navakesu nava āghātavatthūnī ti anatthaṃ me acarī ti
ādīni nava. nava āghātapaṭivinayā ti anatthaṃ me acari,
taṃ kut' ettha labbhā 'ti āghātaṃ paṭivinetī ti ādīni nava.
nava vinītavatthūnī ti navahi āghātavatthūhi ārati virati
paṭivirati setughāto. navahi saṅgho bhijjatī ti navannaṃ
vā Upāli atirekanavannaṃ vā saṅgharāji c' eva hoti saṅ-
ghabhedo cā ti. nava paramānī ti pubbe vuttaparamān'
eva navakavasena yojetvā veditabbāni. nava taṇhāmūlakaṃ
nāma taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho,
lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo,
--------------------------------------------------------------------------


[page 1343]
P_VI.9,10]                Parivāra-vaṇṇanā                1343
chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca parig-
gaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca
ārakkhā ārakkhādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-
viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādā. navavidha
mānā ti seyyassa seyyo 'haṃ asmī ti mānādayo. nava
cīvarānī ti ticīvaran ti vā vassikasāṭikā ti vā ti ādinā nayena
vuttāni. na vikappetabbānī ti adhiṭṭhitakālato paṭṭhāya
na vikappetabbāni. nava adhammikāni dānānī ti saṅghassa
pariṇataṃ aññasaṃghassa vā cetiyassa vā puggalassa vā
pariṇāmeti, cetiyassa pariṇataṃ aññassa cetiyassa vā saṅ-
ghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ
aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetī
ti evaṃ vuttāni. nava paṭiggahaparibhogā ti etesaṃ yeva
dānānaṃ paṭigghahā ca paribhogā ca. tīṇi dhammikāni
dānānī ti saṅghassa ninnaṃ saṅghass' eva deti. cetiyassa
ninnaṃ cetiyass' eva. puggalassa ninnaṃ puggalass' eva
detī ti imāni tīṇi. paṭiggahaparibhogā pi tesaṃ yeva paṭig-
gahā ca paribhogā ca. nava adhammikā paññattiyo ti adham-
mavādī puggalo adhammavādī sambahu ā adhammavādī
saṅgho ti evaṃ tīṇi tikāni Samathakkhandhake niddiṭṭhāni.
dhammikā paññattiyo pi dhammavādī puggalo ti ādinā
nayena tatth' eva niddiṭṭhā. adhammakamme dve navakāni
ovādavaggassa paṭhamasikkhāpada-niddese dukkaṭavasena
vuttāni. dhammakamme dve navakāni tatth' eva pācittiya-
vasena vuttāni. sesaṃ sabbattha uttānam evā ti.
                     navaka-vaṇṇanā niṭṭhitā
     [P_VI.10:] Dasakesu dasa āghātavatthūnī ti navakesu vuttāni nava
aṭṭhāne vā pana āghāto jāyatī ti iminā saddhiṃ dasa honti.
āghātapaṭivinayāpi tattha vuttā nava aṭṭhāne vā pana āghāto
jāyati taṃ kut' ettha labbhā ti āghātaṃ paṭivineti ti iminā
saddhiṃ dasa veditabbā. dasa vinītavatthūnī ti dasahi
āghātavatthūhi viratisaṅkhātāni dasa. dasa vatthukā mic-
chādiṭṭhī ti n' atthi dinnan ti ādivasena veditabbā. atthi
dinnan ti ādivasena sammādiṭṭhi. sassato loko ti ādinā
vasena pana antaggāhikā diṭṭhi veditabbā odasa micchattā ti
--------------------------------------------------------------------------


[page 1344]
1344                Samantapāsādikā                    [P_VI.10,II
micchādiṭṭhiādayo micchāvimuttipariyosānā. viparitā sam-
mattā. salākaggāhā Samathakkhandhake niddiṭṭhā. dasah'
aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo ti
sīlavā hotī ti ādinā nayena Samathakkhandhake vuttehi
dasahi. dasa ādīnavā rājantepurappavesane rājasikkhāpade
niddiṭṭhā. dasa dānavatthūnī ti annaṃ pānaṃ vatthaṃ
yānaṃ mālā gandhaṃ vilepanaṃ seyyāvasathaṃ1 padīpey-
yaṃ. dasa ratanānī ti muttā-maṇi-veḷuriyādīni. dasa paṃ-
sukūlānī ti sosānikaṃ pāpaṇikaṃ undūrakhāyitaṃ upaci-
kakhāyitaṃ2 aggidaḍḍhaṃ gokhāyitaṃ ajikākhāyitaṃ
thūpacīvaraṃ ābhisekiyaṃ bhatapaṭiyābhatan3 ti etesu upa-
sampannena ussukkaṃ kātabbaṃ. dasa cīvaradhāraṇā 'ti
sabbanīlakāni cīvarāni dhārentī ti vuttavasena dasā ti
Kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana navasu
kappiyacīvaresu udakasāṭikaṃ vā saṅkaccikaṃ vā pakkhi-
pitvā dasā ti vuttaṃ. avandanīyapuggalā Senāsanakkhan-
dhake niddiṭṭhā. dasa akkosavatthūni omasavāde niddiṭṭhāni.
dasa ākārā pesuññasikkhāpade niddiṭṭhā. dasa senāsanānī
ti mañco pīṭhaṃ bhisi bibbohanaṃ cimilikā uttarattharaṇaṃ
taṭṭikā cammakhaṇḍo nisīdanaṃ tiṇasanthāro paṇṇasan-
thāro ti. dasa varāni yāciṃsū ti Visākhā aṭṭha, Suddhodana-
mahārājā ekaṃ, Jīvako ekaṃ. yāgu-ānisaṃsā ca akappiya-
maṃsāni ca Bhesajjakkhandhake niddiṭṭhāni. sesaṃ sab-
battha uttānam evā ti.
                     dasaka-vaṇṇanā niṭṭhitā
     [P_VI.11:] Ekādasakesu ekādasā 'ti paṇḍakādayo ekādasa. ekādasa
pādukā ti dasa ratanamayā ekā kaṭṭhapādukā. tiṇapā-
dukamuñjapāduka-pabbajapādukādayo pana kaṭṭhapāduka-
saṅgaham eva gacchanti. ekādasa pattā 'ti tambalohamayena
vā dārumayena vā saddhiṃ dasa ratanamayā. ekādasa
cīvarānī ti sabbanīlakādīni. ekādasa yāvatatiyakā ti ukkhit-
tānuvattikā bhikkhunī-saṅghādisesā aṭṭha Ariṭṭho Caṇḍa-
kāḷī ti. ekādasa antarāyikā nāma na 'si animittā ti ādayo.
--------------------------------------------------------------------------
1 B2. -vasato.
2 B2. -yikaṃ.
3 B2. gatapaṭiyāgatan.


[page 1345]
P_VI.11]                Parivāra-vaṇṇanā           1345
ekādasa cīvarāni adhiṭṭhātabbānī ti ticīvaraṃ vassikasāṭikā
nisīdanaṃ paccattharaṇaṃ kaṇḍupaṭicchādi mukhapuñcha-
nacoḷaṃ parikkhāracoḷaṃ udakasāṭikā saṅkaccikā ti. na
vikappetabbānī ti etān' eva adhiṭṭhitakālato paṭṭhāya na
vikappetabbāni, gaṇṭhikā ca vidhā ca suttamayena saddhiṃ
ekādasa honti. te sabbe Khuddakakkhandhake niddiṭṭhā.
pathaviyo pathavīsikkhāpade niddiṭṭhā. nissayapaṭippassa-
dhiyo upajjhāyamhā pañca, ācariyamhā cha, evaṃ ekādasa.
avandiyapuggalān' aggena saddhiṃ ekādasa. te sabbe
Senāsanakkhandhake niddiṭṭhā. ekādasa paramāni pubbe
vuttesu cuddasasu ekādasakavasena yojetvā veditabbāni.
ekādasa varānī ti Mahāpajāpatiyā yācita-varena saddhiṃ
pubbe vuttāni dasa. ekādasa sīmādosā ti atikhuddakaṃ
sīmaṃ sammannantī ti ādinā nayena kammavagge āgamis-
santi. akkosaka-paribhāsake puggale ekādasādīnavā nāma
yo so bhikkhave bhikkhu akkosaka-paribhāsako sabrahma-
cārīnaṃ ariyūpavādī, aṭṭhānam etaṃ anavakāso yaṃ yo
ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigac-
cheyya. katamesaṃ ekādasannaṃ, anadhigataṃ nādhi-
gacchati, adhigatā parihāyati, saddhammassa na vodāyati,
saddhammesu vā adhimāniko hoti, anabhirato vā brahmacari-
yaṃ carati, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati,
sikkhaṃ vā paccakkhāya hīnāy' āvattati, gāḷhaṃ vā rogā-
taṅkaṃ phusati, ummādaṃ vā pāpuṇāti, cittakkhepaṃ
vā āpajjati, sammūḷho kālaṃ karoti, kāyassa bhedā param
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī ti.
ettha ca saddhammo ti buddhavacanaṃ adhippetaṃ. āse-
vitāyā ti ādito paṭṭhāya sevitāya. bhāvitāyā ti nipphādi-
tāya, vaḍḍhitāya vā. bahulīkatāyā ti punappunaṃ katāya.
yānīkatāyā 'ti suyuttayānasadisāya katāya. vatthukatāyā
ti yathā patiṭṭhā hoti evaṃ katāya. anuṭṭhitāyā ti anuanu-
pavattitāya. niccā 'diṭṭhitāyā ti attho. paricitāyā ti saman-
tato citāya sabbadisāsu citāya ācitāya bhāvitāya abhivaḍ-
ḍhitāyā ti attho. susamāraddhāyā ti suṭṭhu samāraddhāya
vasībhāvaṃ upanītāyā 'ti attho. na pāpakaṃ supinan ti
pāpakam eva na passati, bhadrakaṃ pana vuḍḍhikāraṇabhū-
--------------------------------------------------------------------------
     No footnote.


[page 1346]
1346               Samantapāsādikā           [P_VI.II-VII.I-2
taṃ passati. devatā rakkhantī ti ārakkhadevatā dhammikaṃ
rakkhaṃ paccupaṭṭhāpenti. tuvaṭṭaṃ cittaṃ samādhiyatī ti
khippaṃ cittaṃ samādhiyati. uttari appaṭivijjhanto ti met-
tājhānato uttari arahattaṃ asacchikaronto sekkho vā
puthujjano vā hutvā kālaṃ karonto Brahmalokūpago hoti.
sesaṃ sabbattha uttānam evā ti.
ekādasaka-vaṇṇanā pariyosānā ekuttarika-vaṇṇanā niṭṭhitā
                               VII
     [P_VII.1:] Uposathakammassa ko ādī ti ādīnaṃ pucchānaṃ vissajjane
sāmaggī ādīhi uposathaṃ karissāmā ti sīmaṃ sodhetvā
chandapārisuddhiṃ āharitvā sannipatitānaṃ kāyasāmaggī
ādi. kriyā majjhe ti pubbakiccaṃ katvā pātimokkha-osā-
raṇakriyā majjhe. niṭṭhānaṃ pariyosānan ti tattha sabbeh'
eva samaggehi sammodamānehi avivadamānehi sikkhitabban
ti idaṃ pātimokkha-niṭṭhānaṃ pariyosānaṃ. pavāraṇā-
kammassa sāmaggī ādī ti pavāraṇaṃ karissāmā 'ti sīmaṃ
sodhetvā chandapavāraṇaṃ āharitvā sannipatitānaṃ kāya-
sāmaggī ādi. kriyā majjhe 'ti pavāraṇa-ñatti ca pavāraṇa-
kathā ca majjhe. saṅgha-navakassa passanto paṭikarissāmī
ti vacanaṃ pariyosanaṃ. tajjanīyakammādīsu vatthu-nāma
yena vatthunā kammāraho hoti, taṃ vatthu. puggalo ti
yena taṃ vatthu kataṃ, so puggalo, kammavācā pariyo-
sānan ti kataṃ saṃghena itthannāmassa bhikkhuno tajjanī-
yakammaṃ khamati saṅghassa, tasmā tuṇhī, evam etaṃ
dhārayāmī ti evaṃ tassā tassā kammavācāya avasāna-
vacanaṃ pariyosānaṃ. sesaṃ sabbattha uttānam evāti.
           uposathādi vissajjana-vaṇṇanā niṭṭhitā
     [P_VII.2:] Atthavasappakaraṇe dasa atthavase ti ādīsu yaṃ vattab-
baṃ, taṃ paṭhamapārājika-vaṇṇanāyam eva vuttaṃ.
yaṃ saṅghasuṭṭhu taṃ saṅghaphāsū ti ādīsu uparimaṃ
uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa padassa attho.
atthasataṃ dhammasatan ti ādimhi pana yad etaṃ dasasu
padesu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya
--------------------------------------------------------------------------
     No footnote.


[page 1347]
P_VII.2-VIII.1]           Parivāra-vaṇṇanā           1347
padasataṃ vuttaṃ. tattha pacchimassa pacchimassa padassa
vasena atthasataṃ, purimassa puriṃassa vasena dhamma-
sataṃ veditabbaṃ. atha vā ye dasa atthavase paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. ye pubbe
paṭhamapārājika-vaṇṇanāyaṃ, tattha saṅghasuṭṭhutā nāma
saṅghassa suṭṭhubhāvo suṭṭhud evā ti āgataṭṭhāne viya
suṭṭhu bhante ti vacanasampaṭicchanabhāvo, yo ca tathāga-
tassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya
sukhāya hoti, tasmā saṅghassa suṭṭhu bhante ti mama
vacanaṃ sampaṭicchanatthaṃ paññapessāmi asampaṭicchane
ādīnavaṃ sampaṭicchane ānisaṃsaṃ dassetvā, na balakkārena
abhibhavitvā ti etam atthaṃ āvikaronto1 āha saṅghasuṭṭ-
hutāyā 'ti evam ādinā nayena vaṇṇitā. tesaṃ idha dasakk-
hattuṃ āgatattā atthasataṃ, tadatthajotakānañ ca padānaṃ
vasena dhammasataṃ veditabbaṃ. idāni atthajotakānaṃ
niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ
vasena niruttisatan ti dve niruttisatāni. atthasate ñāṇasataṃ,
dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇa-
satānī ti cattāri ñāṇasatāni ca veditabbāni.
     atthasataṃ dhammasataṃ dve ca niruttisatāni cattāri
ñāṇasatāni atthavase pakaraṇe 'ti hi yaṃ vuttaṃ, idam
etaṃ paṭicca vuttan ti.
     iti Samantapāsādikāya Vinaya-saṃvaṇṇanāyaṃ
Mahāvagga-vaṇṇanā niṭṭhitā.
                              VIII
     [P_VIII.1:] Ekaṃsaṃ cīvaraṃ katvā ti ekasmiṃ aṃsakūṭe cīvaraṃ
katvā. sādhukaṃ uttarāsaṅgaṃ katvā ti attho. paggaṇ-
hitvāna añjalin ti dasanakha-samodhāna-samujjalaṃ añjaliṃ
ukkhipitvā. āsisamānarūpo vā ti paccāsisamānarūpo viya.
kissa tvaṃ idhamāgato ti kena kāraṇena kim atthaṃ pattha-
yamāno tvaṃ idha āgato. ko evam āha, sammāsambuddho.
kaṃ evam āha, āyasmantaṃ Upāliṃ. iti āyasmā Upāli
--------------------------------------------------------------------------
1 B2. avīkaronto.


[page 1348]
1348                Samantapāsādikā                    [P_VIII.2
bhagavantaṃ upasaṅkamitvā dvīsu vinayesū ti imaṃ gāthaṃ
pucchi. ath' assa bhagavā bhaddako te ummaṅgo1 ti ādīni
vatvā taṃ vissajjesi.2 esa nayo sabbattha. iti ime sabbapañhe
buddhakāle Upālitthero pucchi. bhagavā byākāsi. saṅgītikāle
pana Mahākassapatthero pucchi, Upālitthero byākāsi. tattha
bhaddako te ummaṅgo3 ti bhaddakā te pañhā. pañhā hi
avijjandhakārato ummujjitvā ṭhitattā ummaṅgo3 ti vuccati.
tagghā ti kāraṇatthe nipāto. yasmā maṃ pucchasi, tasmā
te4 aham akkhissan ti attho. sampaṭicchanatthe vā. tagghā ti
hi iminā vacanaṃ sampaṭicchitvā akkhissan ti āha. samā-
dahitvā visibbenti sāmisena sasitthakan ti imāni tīṇi yeva
sikkhāpadāni Bhaggesu paññattāni. [P_VIII.2:] yaṃ taṃ pucchimhā
ti yaṃ tvaṃ apucchimha. akittayī ti abhāsi. no ti amhākaṃ.
taṃ taṃ byākatan ti yaṃ yaṃ puṭṭhaṃ, taṃ tad eva byā-
kataṃ. anaññathā ti aññathā akatvā byākataṃ. ye duṭṭhullā
sā sīlavipattī ti ettha kiñcāpi sīlavipatti nāma pañho n'atthi,
atha kho duṭṭhullaṃ vissajjetukāmatāy' etaṃ vuttaṃ.
catūsu hi vipattīsu duṭṭhullaṃ ekāya vipattiyā saṅgahitaṃ.
aduṭṭhullaṃ tīhi vipattīhi saṅgahitaṃ. tasmā ye duṭṭhullā
sā sīlavipattī ti vatvā tam eva vitthārato dassetuṃ
pārājikaṃ saṅghādiseso sīlavipattī ti vuccatī ti āha. idāni
tissannaṃ vipattīnaṃ vasena aduṭṭhullaṃ dassetuṃ
thullaccayan ti ādim āha. tattha yo c' āyaṃ akkosati has'
ādhippāyo ti idaṃ dubbhāsitassa vatthudassanatthaṃ
vuttaṃ. abbācikkhantī ti tath' āhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmī ti vadantā abbhācikkhanti. ayaṃ sā
ājīvavipatti sammatā ti ayaṃ chahi sikkhāpadehi saṅghitā
ājīvavipatti nāma catutthā vipatti sammatā ti. ettāvatā
aduṭṭhullan ti idaṃ vissajjitaṃ hoti. idāni ye ca yāvatatiyakā
ti pañhaṃ vissajjetuṃ ekādasā ti ādim āha. yasmā pana
ye ca yāvatatiyakā ti ayaṃ pañho ekādasa yātatiyakā ti
evaṃ saṅkhāvasena vissajjito. tasmā saṅkhānusandhivasen'
eva kati chedanakānī ti ādike aññe antarā pañhe pucchi.
tesaṃ vissajjanatthaṃ cha chedakānī ti ādi vuttaṃ. tattha
--------------------------------------------------------------------------
1 B2. umaṅgo.
3 B2. umaṅgo.
2 B2. visajjeti.
4 B2. yeva aham.


[page 1349]
P_VIII.2]                Parivāra-vaṇṇanā           1349
ekaṃ bhedanakaṃ ekaṃ uddālanakaṃ.1 sodasa jānan ti
paññattā ti idam eva apubbaṃ. sesaṃ Mahāvagge vibhattam
eva. yaṃ pan' etaṃ apubbaṃ, tattha ekaṃ bhedanakan
ti sucigharaṃ. ekaṃ uddālanakan1 ti tūlonadḍha-mañca-
pīṭhaṃ. sodasā ti soḷasa. jānan ti paññattā ti jānan ti evaṃ
vatvā paññattā, te evaṃ veditabbā, jānaṃ saṅghikaṃ
lābhaṃ pariṇataṃ attano pariṇāmeyya, jānaṃ pubbupagataṃ
bhikkhuṃ anupakhajja nisajjaṃ kappeyya, jānaṃ sappā-
ṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya
vā, jānaṃ bhikkhunī-paripācitaṃ piṇḍapātaṃ bhuñjeyya,
jānaṃ assādanāpekkho bhuttasmiṃ pācittiyaṃ, jānaṃ
sappāṇakaṃ udakaṃ paribhuñjeyya, jānaṃ yathādhammaṃ
nihitādhikaraṇaṃ, jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya,
jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, jānaṃ
theyyasatthena saddhiṃ, jānaṃ tathāvādinā bhikkhunā
akatānudhammena, jānaṃ tathānāsitaṃ samāṇuddesaṃ,
jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pari-
ṇāmeyya, jānaṃ pārjjikaṃ dhammaṃ ajjhāpannaṃ
bhikkhuniṃ n'eva attanā paṭicodessaṃ ,jānaṃ coriṃ vajjhaṃ
viditaṃ anapaloketvā, jānaṃ sabhikkhukaṃ ārāmaṃ
anāpucchā paviseyyā ti. idāni sādhāraṇaṃ asādhāraṇan
ti imaṃ purimapañhaṃ vissajjento vīsaṃ dvesatānī ti ādim
āha. tattha bhikkhunīhi asādhāraṇesu cha saṅghādisesā ti
vissaṭṭhi kāyasaṃsaggo duṭṭhullaṃ attakāma kuṭi vihāro ti.
dve aniyatehi aṭṭhā2 'ti dvīhi aniyatehi saddhiṃ aṭṭha. ime
nissaggiyāni dvādasā 'ti:-
          dhovanañ ca paṭiggaho koseyyasuddha dve bhāgā
          chabbassāni nisīdanaṃ dve lomā paṭhamo patto
          vassikā āraññakena cā ti ime dvādasa.
dvevīsati khuddakā 'ti.
          sakalo bhikkhunī vaggo paramparañ ca bhojanaṃ
          anatirittaṃ abhihaṭaṃ paṇītañ ca acelakaṃ
          vikāle gāmappaveso jānaṃ3 duṭṭhullacchādanaṃ
          mātugāmena saddhiñ ca yāva anikkhantarājake
--------------------------------------------------------------------------
1 B2. uddhālanakaṃ
2 B2. aṭṭhaman.
3 B2. ūnaṃ for jānaṃ.


[page 1350]
1350                     Samantapāsādikā                [P_VIII.2

1santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ1
          nisīdane ca yā sikkhā vassikāyā ca sāṭikā
          dvāvīsati imā sikkhā khuddakesu pakāsitā 'ti.
bhikkhūhi asādhāraṇesu pi saṅghamhā dasa nissare ti
saṅghamhā nissāriyatī ti evaṃ Vibhaṅge vuttā. mātikāyaṃ
pana nissaraṇīyaṃ saṅghādisesan ti evaṃ āgatāni dasa.
nissaggiyāni dvādasā ti Bhikkhuni-vibhaṅge vibhattāni
nissaggiyān' eva. khuddakāpi tattha vibhattakhuddakā
eva. tathā cattāro pāṭidesaniyā. iti satañ c'eva tiṃsañ ca
sikkhā vibhaṅge bhikkhunīnaṃ bhikkhūhi asādhāraṇā.
sesaṃ imasmiṃ sādhāraṇāsādhāraṇa-vissajjane uttānam eva.
idāni vipattiyo ca yehi samathehi sammantī ti idaṃ pañhaṃ
vissajjento aṭṭh' eva pārājikā 'ti ādim āha. tattha durāsadā
'ti iminā tesaṃ sappaṭibhayataṃ dasseti. kaṇhasappādayo
viya hi ete durāsadā2 durūpagamanā.2 durāsajjanā2 āpajji-
yamānā mūlacchedāya saṃvattanti. tālavatthusamūpamā 'ti
sabbaṃ tālaṃ uddharitvā tālassa vatthumattakaraṇena
samūpamā. yathā vathumattakato tālo na puna pākatiko
hoti, evaṃ na puna pākatikā honti. evaṃ sādhāraṇaṃ
upamaṃ dassetvā puna ekekassa vuttaupamaṃ dassento
paṇḍupalāso ti ādim āha. avirūḷhī bhavanti te ti yathā ete
paṇḍupalāsādayo puna haritādibhāvena avirūḷhidhammā
honti, evaṃ pārājikāpi puna pakatisīlābhāvena avirūḷhidham-
mā hontī ti attho. ettāvātā vipattiyo ca yehisamathehi sam-
mantī ti ettha imā tāva aṭṭha pārājika-vipattiyo kehici sama-
thehi na sammantī ti evaṃ dassitaṃ hoti. yā pana vipattiyo
sammanti, tā dassetuṃ tevīsati saṅghādisesā 'ti ādi vuttaṃ.
tattha tīhi samathehī ti sabbasaṅgāhika-vacanam etaṃ.
saṅghādisesāhi dvīhi samathehi sammanti, na tiṇavatthāra-
kena. sesā tīhi pi sammanti. dve uposathā dve pavāraṇā ti
idaṃ bhikkhūnañ ca bhikkhunīnañ ca vasena vuttaṃ. vib-
hattimattadassanen' eva c'etaṃ vuttaṃ, na samathehi
vūpasamanavasena. bhikkhu-uposatho bhikkhuni-uposatho
bhikkhu-pavāraṇā bhikkhunī-pavāraṇā 'ti imāpi hi catasso
--------------------------------------------------------------------------
     I--I B2. omits santaṃ --gāmappavesanaṃ.
2 B2. dūo for duo.


[page 1351]
P_VIII.2]                Parivāra-vaṇṇanā           1351
vibhattiyo vibhajanānī1 ti attho. cattāri kammānī ti adham-
mena vaggādīni uposathakammāni. pañc' eva uddesā caturo
bhavanti anaññathā 'ti bhikkhūnañ ca uddesā bhikkhunīnaṃ
caturo bhavanti aññathā na bhavanti. imā aparāpi vibhattiyo
āpattikkhandhā ca bhavanti satta adhikaraṇāni cattārī ti
imā pana vibhattiyo samathehi sammanti, tasmā satthi
samathehī ti ādim āha. atha vā dve uposathā dve pavāraṇā
cattāri kammāni pañc' eva uddesā caturo bhavanti anaññathā
'ti imāpi catasso vibhattiyo nissāya nassante te vinasante
te ti ādinā nayena yā āpattiyo āpajjanti, tā yasmā vuttap-
pakāreh' eva samathehi sammanti, tasmā taṃ mūlakānaṃ
āpattīnaṃ samathadassanattham pi tā vibhattiyo vuttā 'ti
veditabbā. kiccaṃ ekenā ti kiccādhikaraṇaṃ ekena samathena
sammati. evaṃ pucchānukkamena sabbapañhe vissajjetvā
idāni āpattikkhandhā ca bhavanti sattā ti ettha saṅgahita-
āpattikkhandhānaṃ paccekaṃ nibbacanamattaṃ dassento
pārājikan ti ādim āha. tattha pārājikan ti gāthāya ayam
attho, yad idaṃ puggalāpatt sikkhāpadapārājikesu āpatti
pārājikaṃ nāma vuttaṃ, taṃ āpajjanto puggalo yasmā
pārājiko parājayam āpanno saddhammā cuto 'paraddho
bhaṭṭho niraṅgato ca hoti anihate tasmiṃ puggale puna
uposatha-pavāraṇādi-bhedo saṃvāso n' atthi. ten' etaṃ
iti vuccatī ti tena kāraṇena etaṃ āpattiṃ pārājikan ti vuccati.
ayaṃ h'ettha saṅkhepattho, yasmā pārājiko hoti, etena
tasmā etaṃ pārājikan ti vuccati. dutiyagāthāya pi byañja-
naṃ anādiyitvā attham attham eva dassetuṃ saṅgho va
deti parivāsan ti ādi vuttaṃ. ayaṃ pan' ettha attho, imaṃ
āpattiṃ āpajjitvā vuṭṭhātukāmassa yan taṃ āpattivuṭṭhā-
naṃ ādimhi c'eva parivāsadānatthāya ādito sese majjhe
mānattadānatthāya mūlāya paṭikassanena vā saha mānatta-
dānatthāya avasāne abbhānatthāya ca saṅgho icchitabbo.
na h' ettha ekam pi kammaṃ vinā saṅghena sakkā kātun
ti saṅgho ādimhi c'eva sese ca icchitabbo assā 'ti saṅghādiseso.
tatiyagāthāya aniyato ti yasmā na niyato, tasmā aniyato.
ayam āpattikkhandho ti attho. kiṃ kāraṇā na niyato ti.

[page 1352]
1352                Samantapāsādikā                    [P_VIII.2
anekaṃsikataṃ padaṃ. yasmā idaṃ sikkhāpadaṃ anekaṃ-
sena katan ti attho. kathaṃ anekaṃsena. tiṇṇam aññataraṃ
ṭhānaṃ. tiṇṇaṃ dhammānaṃ aññatarena kāretabbo ti hi
tattha vuttaṃ, tasmā aniyato ti pavuccati. so āpattikkhandho
aniyato ti vuccati. yathā ca tiṇṇaṃ aññataraṃ ṭhānaṃ,
evaṃ dvinnaṃ dhammānaṃ aññataraṃ ṭhānaṃ yattha
vuttaṃ, so pi aniyato eva. catuttha-gāthāya accayo tena samo
n'atthī ti desanāgāminīsu accayesu tena samo thūlo accayo
n'atthi, ten' etaṃ iti vuccati, thūlattā accayassa etaṃ thullac-
cayan ti vuccatī ti attho. pañcama-gāthāya nissajjitvā
na deseti ten' etan ti nissajjitvā desetabbo nissaggiyan
ti vuccatī ti attho. chaṭṭha-gāthāya pāteti kusalaṃ dhamman
ti sañcicca āpajjantassa kusaladhammasaṅkhātaṃ kusala-
cittaṃ pāteti, tasmā pāteti cittan ti pācittiyaṃ. yaṃ pana
cittaṃ pāteti, taṃ yasmā ariyamaggaṃ aparajjhati citta-
sammoha-kāraṇañ ca hoti, tasmā ariyamaggaṃ aparajjhati
cittasammohanaṭṭhānan ti ca vuttaṃ. pāṭidesaniyagāthāsu
gārayhaṃ āvuso dhammaṃ āpajjin ti vutta-gārayhābhāva-
kāraṇa-dassanattham eva bhikkhu aññātako santo ti ādi
vuttaṃ. paṭidesetabbato pana sā āpatti pāṭidesaniyā ti
vuccati. dukkaṭa-gāthāya aparaddhaṃ viraddhañ ca khalitan
ti sabbam etaṃ yañ ca dukkaṭan ti ettha vuttassa dukkaṭassa
pariyāyavacanaṃ. yañ hi duṭṭhukataṃ virūpaṃ vā kataṃ,
taṃ1 dukkaṭaṃ. taṃ pan' etaṃ yathā satthārā vuttaṃ,
evaṃ akatattā aparaddhaṃ. kusalaṃ virajjhitvā pavattattā
viraddhaṃ, ariyavattapaṭipadaṃ anārūḷhattā khalitaṃ.
yaṃ manusso kare ti idaṃ pan'assa opamma-nidassanaṃ
tass' attho, yathā hi yaṃ loke manusso āvi vā yadi vā raho
pāpaṃ karoti, taṃ dukkaṭan ti pavedenti, evam idam pi
buddhapaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭan
ti veditabbaṃ. dubbhāsitagāthāya dubbhāsitaṃ durābhaṭṭhan
ti duṭṭhu ābhaṭṭhaṃ bhāsitaṃ lapitan ti durābhaṭṭhaṃ.
yaṃ durābhaṭṭhaṃ, taṃ dubbhāsitan ti attho. kiñca bhiyyo
saṅkiliṭṭhañ ca yaṃ padaṃ saṅkiliṭṭhaṃ yasmā taṃ padaṃ
hotī ti attho. kathaṃ2 yañ ca viññū garahanti yasmā ca
--------------------------------------------------------------------------
1 B2. omits taṃ.
2 B2. katāyañ ca viññu.


[page 1353]
P_VIII.2]                Parivāra-vaṇṇanā           1353
naṃ viññū garahantī ti attho. ten' etaṃ iti vuccatī ti tena
saṅkiliṭṭhabhāvena ca viññūgarahanenāpi ca etaṃ iti
vuccati, dubbhāsitan ti evaṃ vuccatī ti attho. sekhiya-
gāthāya ādi c' etaṃ caraṇañ cā 'ti ādinā nayena sekhassa
santakabhāvaṃ dīpeti. tasmā sekhassa idaṃ sekhiyan ti
ayam ettha saṅkhepattho. idaṃ garuka-lahukaṃ vā pī
ti ādi pañhehi asaṅgahitassa handa vākyaṃ suṇoma te
ti iminā pana āyācanavacanena saṅgahitassa atthassa
dīpanatthaṃ vuttan ti veditabbaṃ. channam ativassatī
ti ādimhi pi es' eva nayo. tattha channam ativassatī ti
gehaṃ tāva teṇādīhi acchannaṃ ativassati. idaṃ pana āpatti-
saṅkhātaṃ gehaṃ channaṃ ativassati. mūlāpattiṃ hi
chādento aññaṃ navaṃ āpattiṃ āpajjati. vivaṭaṃ n'
ātivassatī ti gehaṃ tāva avivaṭaṃ succhannaṃ nātivassati.
idaṃ pana āpattisaṅkhātaṃ gehaṃ vivaṭaṃ nātivassati.
mūlāpattiṃ hi vivaranto desanāgāminiṃ desetvā vuṭṭhāna-
gāminito vuṭṭhahitvā suddhante patiṭṭhāti, āyatiṃ saṃ-
varanto aññaṃ āpattiṃ n'āpajjati, tasmā channaṃ vivarethā
ti tena kāraṇena desanāgāminiṃ desento vuṭṭhānagāminito
ca vuṭṭhahanto channaṃ vivaretha. evaṃ taṃ n' ātivassatī ti
evañ c' etaṃ vivaṭaṃ n'ātivassatī ti attho. gatimigānaṃ
pavanan ti ajjhokāse byagghādīhi paripātiyamānānaṃ
migānaṃ pavanaṃ rukkhādigahanaṃ araññaṃ gatipaṭis-
saraṇaṃ hoti. taṃ patvā te assāsenti. eten' eva nayena
ākāso pakkhīnaṃ gati. avassaṃ upagamanaṭṭhena pana
vibhavo gati dhammānaṃ, sabbesam pi saṅkhatadhammānaṃ
vināso'va2 tesaṃ gati. na hi te vināsaṃ agacchantā ṭhātuṃ
sakkonti, suciram pi ṭhatvā pana nibbānaṃ arahato gati,
khīṇāsavassa arahato anupādisesanibbānadhātu ekaṃsena
gatī ti attho.
                gāthāsaṅganika-vaṇṇanā niṭṭhitā
--------------------------------------------------------------------------
1 B2. vivattaṃ.
2 B2. omits 'va tesaṃ.


[page 1354]
1354                     Samantapāsādikā               [P_IX.
                              ix
     [P_IX.1:] Adhikaraṇabhede ime dasa ukkoṭā ti adhikaraṇānaṃ
ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ
dassetuṃ vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī
ti ādim āha. tattha vivādādhikaraṇaṃ ukkoṭento dve samathe
ukkoṭetī ti sammukhā-vinayañ ca yebhuyyasikañ ca ime dve
ukkoṭeti paṭisedheti. paṭikkosatī ti attho. anuvādādhi-
karaṇaṃ ukkoṭento cattāro ti sammukhā-vinayaṃ sativinayaṃ
amūḷha-vinayaṃ tassapāpiyasikan ti ime cattāro samathe
ukkoṭeti. āpattādhikaraṇaṃ ukkoṭento tayo ti sammukhā-
vinayaṃ paṭiññātakaraṇaṃ tiṇavatthārakan ti ime tayo
samathe ukkoṭeti. kiccādhikaraṇaṃ ukkoṭento ekan ti sammu-
khā-vinayaṃ imaṃ ekaṃ samathaṃ ukkoṭeti. kati ukkoṭā
'ti ādi pucchānaṃ vissajjane pana dvādasasu ukkoṭesu akataṃ
kamman ti ādayo tāva tayo ukkoṭā visesato dutiye anuvādā-
dhikaraṇe labbhanti. anihataṃ kamman ti ādayo tayo
paṭhame vivādādhikaraṇe labbhanti. avinicchitan ti ādayo
tayo tatiye āpattādhikaraṇe labbhanti. avūpasantan ti ādayo
tayo catutthe kiccādhikaraṇe labbhanti,api ca dvādasāpi
ca ekekasmiṃ adhikaraṇe labbhanti yeva. tatthajātakaṃ
adhikaraṇaṃ ukkoṭetī ti yasmiṃ vihāre mayhaṃ iminā patto
gahito, cīvaraṃ gahitan ti ādinā nayena pattacīvarādīnaṃ
atthāya adhikaraṇaṃ uppannaṃ hoti, tasmiṃ yena ca naṃ
vihāre āvāsikā sannipatitvā alaṃ āvuso ti attapaccatthike
saññāpetvā pāḷimuttakavinicchayen' eva vūpasamenti,
idaṃ tatthajātakaṃ adhikaraṇaṃ nāma. Yenāpi viniccha-
yena samitaṃ, so pi eko samatho yeva. imaṃ ukkoṭentassāpi
pācittiyaṃ. tatthajātakaṃ vūpasantan ti sace pana taṃ
adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti, ath'
añño vinayadharo āgantvā kiṃ āvuso imasmiṃ vihāre
uposatho vā pavāraṇā vā ṭhitā ti pucchati. tehi ca tasmiṃ
kāraṇe kathite taṃ adhikaraṇaṃ Khandhakato ca Parivārato
ca suttena vinicchinitvā vūpasameti, idaṃ tatthajātakaṃ
vūpasantaṃ nāma adhikaraṇaṃ. etaṃ ukkoṭentassāpi
pācittiyam eva. antarāmagge 'ti te attapaccatthikā na mayaṃ
etassa vinicchaye tiṭṭhāma, nāyaṃ vinaye kusalo, asukas-
--------------------------------------------------------------------------
     No footnote.


[page 1355]
P_IX.]                Parivāra-vaṇṇanā                1355
miṃ nāma gāme vinayadharā therā vasanti, tattha gantvā
vinicchinissāmā ti gacchantā antarāmagge yeva taṃ kāraṇaṃ
sallakkhetvā aññamaññaṃ vā saññāpenti aññā vā te bhikkhū
nijjhāpenti, idam pi vūpasantam eva hoti. evaṃ vūpasantaṃ
antarāmagge adhikaraṇaṃ ukkoṭeti yo, tassāpi pācittiyam
eva. antarāmagge vūpasantan ti na h'eva kho pana añña-
maññaṃ saññattiyā vā sabhāgabhikkhunijjhāpanena vā
vūpasantaṃ hoti, api ca kho paṭipathaṃ āgacchanto eko
vinayadharo disvā kattha āvuso gacchathā ti pucchitvā asu-
kaṃ nāma gāmaṃ iminā nāma kāraṇenā ti vutte alaṃ āvuso
kiṃ tattha gatenā ti vutte tatth' eva dhammena vinayena
taṃ adhikaraṇaṃ vūpasameti, idaṃ antarāmagge vūpasantaṃ
nāma. etaṃ ukkoṭentassāpi pācittiyam eva. tatthagatan
ti sace pana alaṃ āvuso kiṃ tattha gatenā ti vuccamānāpi
mayaṃ tatth' eva gantvā vinicchayaṃ pāpessāmā 'ti vinaya-
dharassa vacanaṃ anādiyitvā gacchantye, ntvā sabhāgā-
naṃ bhikkhūnaṃ etam atthaṃ ārocenti. sabhāgā bhikkhū
alaṃ āvuso saṅghasannipātaṃ nāma garukan ti tatth' eva
nisīdāpetvā vinicchinitvā saññāpenti, idam pi vūpasantam
eva hoti. evaṃ vūpasantaṃ tatthagataṃ adhikaraṇaṃ
ukkoṭeti yo, tassāpi pācittiyam eva. tatthagataṃ vūpasantan
ti na h' eva kho pana sabhāga-bhikkhūnaṃ suññattiyā
vūpasantaṃ hoti, api ca kho saṅghaṃ sannipātetvā ārocitaṃ
saṅghamajjhe vinayadhārā vūpasamenti, idaṃ tattha kataṃ
vūpasantaṃ nāma etaṃ ukkoṭentassāpi pācittiyam eva. sati-
vinayan ti khīṇāsavassa dinnaṃ sativinayaṃ ukkoṭeti pācitti-
yam eva. ummattakassa dinne amūḷhavinaye pāpussannassa
dinnāya tassapāpiyasikāya1 pi es' eva nayo. tiṇavatthārakaṃ
ukkoṭetī ti saṃghena tiṇavatthārakasamathena vūpasamite
adhikaraṇe āpatti nāma ekaṃ bhikkhu upasaṅkamitvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā desiyamānā vuṭṭhāti
yaṃ pan' etaṃ niddāyantassāpi āpatti vuṭṭhānaṃ nāma,
etaṃ mayhaṃ na khamatī ti evaṃ vadanto pi tiṇavatthāra-
kaṃ ukkoṭeti nāma, tassāpi pācittiyam eva. chandāgatiṃ
gacchanto adhikaraṇaṃ ukkoṭetī ti vinayadharo hutvā attano
--------------------------------------------------------------------------
1 B2. -piyyasikāya.


[page 1356]
1356                Samantapāsādikā                    [P_IX.
iupajjhāyādīnaṃ atthāya adhammaṃ dhammo ti ādīni
dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu
yena kenaci ukkoṭento chandāgatiṃ gacchanto adhikaraṇaṃ
ukkoṭeti nāma. dvīsu pana attapaccatthikesu ekasmiṃ
anatthaṃ me acarī ti ādinā nayena samuppann' āghāto
tassa parājayaṃ āropanatthaṃ adhammaṃ dhammo ti
ādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu
ukkoṭesu yena kenaci ukkoṭento dosāgatiṃ gacchanto adhi-
karaṇaṃ ukkoṭeti nāma. mando pana momūho momūhattā
eva adhammaṃ dhammo ti ādīni dīpetvā vuttanayen'
eva ukkoṭento mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti
nāma. sace pana dvīsu atthapaccatthikesu eko visamānikāya
kammādīni gahanamicchādiṭṭhiṃ balavante ca pakkhantariye
abhiññāte bhikkhunissitattā vuttavisamanissito gahana-
nissito balavanissito ca hoti. tassa bhayena ayaṃ me
jīvita-ntarāyaṃ vā brahmacariyantarāyaṃ vā kareyyā ti
adhammaṃ dhammo ti ādīni dīpetvā vuttanayen' eva ukko-
ṭento bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma.
tadahupasampanno ti eko sāmaṇero byatto hoti bahussuto.
so vinicchaye parājayaṃ patvā maṅkubhūte bhikkhū
disvā pucchati, kasmā maṅkubhūtā 'tthā 'ti. te tassa taṃ
adhikaraṇaṃ ārocenti. so te evaṃ vadeti, hotu bhante maṃ
upasampādetha, ahan taṃ adhikaraṇaṃ vūpasamessāmī
ti. te taṃ upasampādenti. so dutiyadivase bheriṃ paharitvā
saṅghaṃ sannipāteti. tato bhikkhūhi kena saṅgho sanni-
pātito ti vutte mayā 'ti vadati. kasmā sannipātito ti. hiyyo
adhikaraṇaṃ dubbinicchitaṃ, tam ahaṃ vinicchinissāmī
ti. tvaṃ pana hiyyo kuhiṃ gato ti. anupasampanno 'mhi
bhante, ajja pana upasampanno 'mhī ti. so vattabbo, idaṃ
āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ
tadahupasampanno ukkoṭeti ukkoṭanakaṃ pācittiyan ti.
gaccha āpattiṃ desehī ti. āgantuke pi es' eva nayo. kārako
ti ekaṃ saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā
pariveṇagataṃ parājitā bhikkhū vadanti kissa bhante
tumhehi evaṃ vinicchitaṃ adhikaraṇaṃ, nanu evaṃ vinicchi-
nitabban ti. so kasmā paṭhamaṃ yeva evaṃ na vaditthā 'ti
--------------------------------------------------------------------------
     No footnote.


[page 1357]
P_IX.]                Parivāra-vaṇṇanā                1357
taṃ adhikaraṇaṃ ukkoṭeti. evaṃ yo kārako ukkoṭeti,
tassāpi ukkoṭanakaṃ pācittiyaṃ. chandadāyako ti eko
adhikaraṇavinicchaye chandaṃ datvā sabhāge bhikkhū
parājayaṃ patvā āgate maṅkubhūte disvā sve dāni ahaṃ
vinicchinissāmī ti saṃghaṃ sannipātetvā kasmā sannipātesī
ti vutte hiyyo adhikaraṇaṃ dubbinicchitaṃ, tam ahaṃ ajja
vinicchinissāmī ti. hiyyo pana tvaṃ kattha gato ti. chandaṃ
datvā nisinno 'mhī ti. so vattabbo, idaṃ āvuso tumhādi-
sānaṃ bhagavatā sikkhāpadaṃ paññattaṃ chandadāyako
ukkoṭeti ukkoṭanakaṃ pācittiyan ti. gaccha āpattiṃ desehī
ti. vivādādhikaraṇaṃ kiṃnidānan ti ādīsu kiṃ nidānam
assā 'ti kiṃnidānaṃ. ko samudayo assā 'ti kiṃsamudayaṃ.
kā jāti assā 'ti kiṃjātikaṃ. ko pabhavo assā 'ti kiṃpabhavaṃ.
ko sambhāro assā 'ti kiṃsambhāraṃ. kiṃ samuṭṭhānaṃ
assā 'ti kiṃsamuṭṭhānaṃ. sabbān' etāni kāraṇa-vevacanāni
yeva. vivāda-nidānan ti ādīsu pi aṭṭhārasa bhedakaravatthu-
saṅkhāto vivādo nidānam etassā 'ti vivādanidānaṃ. vivā-
daṃ nissāya uppajjanakavivādavasen' etaṃ vuttaṃ. anuvādo
nidānaṃ assā 'ti anuvādanidānaṃ. idam pi anuvādaṃ
nissāya uppajjanaka-anuvādavasena vuttaṃ. āpatti-nidā-
naṃ assā 'ti āpattinidānaṃ. āpattādhikaraṇa-paccayā
catasso āpattiyo āpajjanti ti evaṃ āpattiṃ nissāya
uppajjanaka-āpattivasen' etaṃ vuttaṃ. kiccayaṃ nidānam
assā 'ti kiccayanidānaṃ. catubbidhaṃ saṅghakammaṃ
kāraṇam assā 'ti attho. ukkhittānuvattikāya bhikkhuniyā
yāvatatiyaṃ samanubhāsanādīnaṃ kiccaṃ nissāya uppajja-
naka-kiccānaṃ vasen' etaṃ vuttaṃ. ayaṃ catunnam pi
adhikaraṇānaṃ vissajjanapakkhe ekapadayojanā. eten-
ānusārena sabbapadāni yojetabbāni. dutiyapucchāya hetu
nidānan ti ādimhi vissajjane navannaṃ kusalākusalābyākata-
hetūnaṃ vasena hetunidānāditā veditabbā. tatiyapucchāya
vissajjane byañjana-mattaṃ nāmaṃ. hetu yeva hi ettha
paccayo ti vutto. mūlapucchāya vissajjane dvādasa mūlānī
ti kodha-upanāha-yugaḷakādīni cha vivādamūlāni lobha-
dosa-mohā tayo alobhādosāmohā tayo ti imāni ajjhattasantā-
nappavattāni dvādasa mūlāni. cuddasa mūlānī ti tān' eva
--------------------------------------------------------------------------
     No footnote.


[page 1358]
1358                     Samantapāsādikā                    [P_IX.
dvādasa kāyavācāhi saddhiṃ cuddasa honti. cha mūlānī
ti kāyādīni cha samuṭṭhānāni. samuṭṭhānapucchāya vis-
sajjane aṭṭhārasa bhedakara-vatthūni samuṭṭhānāni. tañ hi etesu
aṭṭhārasasu bhedakara-vatthūsu samuṭṭhāti, ete vā kā-
raṇabhūtehi samuṭṭhāti. ten' ass' etāni samuṭṭhānāni vuc-
canti. esa nayo sabbattha. vivādādhikaraṇaṃ āpattī ti
ādibhede ekena adhikaraṇena kiccādhikaraṇenā 'ti idaṃ
yena adhikaraṇena sammanti, taṃ dassetuṃ vuttaṃ. na
pan' etāni ekaṃsato kiccādhikaraṇen' eva sammanti. na
hi puggalassa santike desentassa kiccādhikaraṇaṃ nāma atthi.
na katamena samathenā 'ti sā va sesāpatti viya na sammati.
na hi sakkā sā desetuṃ, tato vuṭṭhāya suddhante patiṭṭhā-
tuṃ. vivādādhikaraṇaṃ hoti anuvādādhikaraṇan ti ādi
nayo uttāno yeva. tato paraṃ yattha sativinayo ti ādikā
sammukhāvinayaṃ amuñcitvā cha yamakapucchā vuttā.
tāsaṃ vissajjanen' eva attho pakāsito. saṃsaṭṭhādi pucchā-
naṃ vissajjane saṃsaṭṭhā ti sativinayakammavācā khaṇas-
miṃ yeva dvinnam pi samathānaṃ siddhattā sammukhā-
vinayo ti vā sativinayo ti vā ime dhammā saṃsaṭṭhā no visaṃ-
saṭṭhā. yasmā pana kadalikkhandhe pattavaṭṭīnaṃ viya na
sakkā tesaṃ vinibhujjitvā nānākaraṇaṃ dassetuṃ. tena
vuttaṃ na ca labbhā imesaṃ dhammānaṃ vinibhujjitvā nānā-
karaṇaṃ paññāpetun ti. esa nayo sabbattha. kiṃ nidānā
'ti pucchāvissajjane nidānaṃ niḍānam assā ti nidānanidāno.
tattha saṅghasammukhatā dhammasammukhatā vinayasam-
mukhatā puggalasammukhatā 'ti idaṃ sammukhāvinayassa
nidānaṃ. sativepullappatto khīṇāsavo laddhupavādo sati-
vinayassa nidānaṃ. ummattako bhikkhu amūḷhavinayassa
nidānaṃ. yo ca deseti yassa ca deseti ubhinnaṃ sammukhī-
bhāvo paṭiññātakaraṇassa nidānaṃ. bhaṇḍanajātānaṃ adhi-
karaṇaṃ vūpasametuṃ asakkuṇeyyatā yebhuyyasikāya ni-
dānam. pāpussanno puggalo tassapāpiyasikāya nidānaṃ.
bhaṇḍanajātānaṃ bahuassāmaṇaka-ajjhācāro tiṇavatthā-
rakassa nidānaṃ. hetupaccayavārā vuttanayā eva. mala-
pucchāya vissajjanaṃ uttānam eva. samuṭṭhānapucchāya
--------------------------------------------------------------------------
     No footnote.


[page 1359]
P_IX,X.]           Parivāra-vaṇṇanā                1359
kiñcāpi sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā1
ti vuttaṃ, sammukhāvinayassa pana kammasaṅgahābhāvena
samuṭṭhānābhāvato channaṃ yeva samathānaṃ cha samuṭ-
ṭhānāni vibhattāni. tattha kammassa kriyā 'ti ñatti vedi-
tabbā. karaṇan ti tassā yeva ñattiyā ṭhapetabbakāle ṭha-
panaṃ. upagamanan ti sayaṃ upagamanaṃ . attanā yeva
tassa kammassa karaṇan ti attho. ajjhupagamanan ti ajjhe
sanupagamanaṃ. aññaṃ saddhivihārikādikaṃ imaṃ kam-
maṃ karotī ti ajjhesanan ti attho. adhivāsanā' ti ruccati me
ekaṃ karotu saṅgho ti evaṃ adhivāsanā. chandadānan
ti attho. appaṭikkosanā 'ti na me taṃ khamati mā evaṃ
karothā 'ti appaṭisedhanā. iti channaṃ chakkānaṃ vasena
chattimsa samuṭṭhānā veditabbā. nānaṭṭhapucchā-vissajja-
naṃ uttānam eva. adhikaraṇapucchā-vissajjane ayaṃ vivādo
no adhikaraṇan ti ayaṃ mātāputtādīnaṃ vivādo viruddha-
vādattā vivādo nāma hoti. samathehi pana adhikaraṇīya-
tāya abhāvato adhikaraṇaṃ na hoti. anuvādādīsu pi es' eva
nayo. sesaṃ sabbattha uttānam evā ti.
                adhikaraṇabheda-vaṇṇanā niṭṭhitā
                               X
     [P_X:] Dutiya gāthāsaṅgaṇiyaṃ codanā 'ti vatthuñ ca āpattiñ
ca dassetvā codanā. sāraṇā 'ti dosasāraṇā. saṅgho kim
atthāyā 'ti saṅgha-sannipāto kim atthāya. matikammaṃ
pana kissa kāraṇā' ti matikammaṃ vuccati mantaggahaṇaṃ
taṃ kissa kāraṇā 'ti attho. codanā sāraṇatthāyā ti vutta-
ppakārā codanā tena cuditaka-puggalena kata-dosasāraṇ-
atthāya. niggahatthāya sāraṇā 'ti dosasāraṇā pana tassa
puggalassa niggahatthāya. saṅgho pariggahaṇatthāyā 'ti
tattha sannipatito saṅgho vinicchaya-pariggahaṇatthāya.
dhammādhammaṃ tulanatthāya suvinicchita-dubbinicchitaṃ
jānatthāyā 'ti attho. matikammaṃ pana pāṭiyekkan ti
suttantikattherānañ ca vinayadharattherānañ ca mantag-
--------------------------------------------------------------------------
1 B2. -ṭṭhānānī.


[page 1360]
1360                     Samantapāsādikā                     [P_X.
gahaṇaṃ pāṭekkaṃ pāṭekkaṃ vinicchaya-sanniṭṭhāpanat-
thaṃ. mā kho paṭighan ti cuditake vā codake vā kopaṃ mā
janayi. sace anuvijjako tuvan ti sace tvaṃ saṅghamajjhe
otiṇṇaṃ adhikaraṇaṃ vinicchituṃ nisinno vinayadharo.
viggāhikan ti na tvaṃ imaṃ dhammavinayaṃ ājānāsī ti
ādinayappavattaṃ. anatthasaṃhitan ti yāya anatthaṃ jana-
yati parisaṅkhobhetvā uṭṭhapeti, evarūpiṃ kathaṃ mā
abhaṇi. sutte vinaye vā 'ti ādīsu suttaṃ nāma Ubhato-
vibhaṅgo. vinayo nāma Khandhako. anulomo nā Pari-
vāro. paññattaṃ nāma sakalaṃ Vinaya-piṭakaṃ. anulo-
mikaṃ nāma cattāro mahāpadesā. anuyogavattaṃ nisā-
methā 'ti anuyuñjanavattaṃ nisāmetha. kusalena buddhi-
matā katan ti chekena paṇḍitena ñāṇapāramippattena bha-
gavatā nīharitvā ṭhapitaṃ. suvuttan ti supaññattaṃ.1
sikkhāpadānulomikan ti sikkhāpadānaṃ anulomaṃ. ayaṃ
tāva padattho. ayaṃ pan' ettha sādhippāya saṅkhepavaṇ-
ṇanā, sace tvaṃ anuvijjako mā sahasā bhaṇi, mā anattha-
saṃhitaṃ viggāhikakathaṃ bhaṇi. yaṃ pana kusalena bud-
dhimatā lokanāthena etesu suttādīsu anuyogavattaṃ kataṃ
supaññattaṃ sabbasikkhāpadānaṃ anulomaṃ taṃ nisā-
mayataṃ upadhārehī ti. gatiṃ na nāsento samparāyikan ti
attano samparāyesu gatinibbatiṃ anāsento anuyogavattaṃ
nisāmaya. yo hi taṃ anisāmetvā anuyuñjati, so samparā-
yikaṃ attano gatiṃ nāseti, tasmā tvaṃ anāsento nisāmayā
'ti attho. idāni taṃ anuyogavattaṃ dassetuṃ hitesī ti ādim
āha. tattha hitesī ti hitaṃ esanto gavesanto. mettañ ca
mettāpubbabhāgañ ca upaṭṭhapetvā ti attho. kālenā ti
yuttapattakālena. ajjhesitakāle yeva tava bhāre kate anu-
yuñjā 'ti attho. sahasā vohāraṃ mā padhāresī ti yo etesaṃ
sahasā vohāro hoti sahasā bhāsitaṃ taṃ mā apadhāresi mā
gaṇhittha. paṭiññānusandhitena kāraye 'ti ettha anusandhitan
ti kathānusandhi vuccati, tasmā paṭiññānusandhinā kāraye.
kathānusandhiṃ sallakkhetvā paṭiññāya kāraye 'ti attho.
atha vā paṭiññāya ca anusandhitena ca kāraye. lajjiṃ
paṭiññāya kāraye, alajjiṃ vattānusandhinā 'ti attho. tasmā
--------------------------------------------------------------------------
1 B2. supaññāpitaṃ.


[page 1361]
P_X,XI.]                Parivāra-vaṇṇanā                1361
eva paṭiññā lajjīsū 'ti gātham āha. tattha vattānusandhitena
kāraye 'ti vattānusandhinā kāraye. yā assa vattena saddhiṃ
paṭiññā sandhiyati, tāya paṭiññāya kāraye 'ti attho. sañ-
ciccā 'ti jānanto āpajjati. parigūhatī ti nigūhati na deseti
na vuṭṭhāti. saccaṃ aham pi jānāmī ti yaṃ tumhehi vuttaṃ,
taṃ saccaṃ, aham pi naṃ evam eva jānāmi. aññañ ca
tāhan ti aññañ ca taṃ ahaṃ pucchāmi. pubbāparaṃ na
jānātī ti purekathitañ ca pacchākathitañ ca na jānāti. akovido
ti tasmiṃ pubbāpare akusalo. anusandhi-vacanapathaṃ
na jānātī ti kathānusandhivacanaṃ vinicchayānusandhi-
vacanañ ca na jānāti. sīlavipattiyā codetī ti dvīhi āpattik-
khandhehi codeti. ācāradiṭṭhiyā ti ācāravipattiyā c' eva
diṭṭhivipattiyā ca. ācāravipattiyā codento pañcah' āpattik-
khandhehi codeti. diṭṭhivipattiyā codento micchādiṭṭhiyā
c' eva antaggāhikadiṭṭhiyā ca codeti. ājīvena pi codetī ti
ājīvahetu paññattehi chahi sikkhāpadehi codeti. sesaṃ
sabbattha uttānam evāti.
           dutiyagāthāsaṅgaṇika-vaṇṇanā niṭṭhitā
                               XI
     [P_XI.1:] Idāni evaṃ uppannāya codanāya vinayadharena kattabba-
kiccaṃ dassetuṃ anuvijjakenā 'ti ādi āraddhaṃ. [P_XI.2:] tattha
diṭṭhaṃ diṭṭhenā 'ti gāthāya ayam attho, eken' eko mātu-
gāmena saddhiṃ ekaṭṭhānato nikkhamanto vā pavisanto
vā diṭṭho, so taṃ pārājikena codeti. itaro tassa dassanaṃ
anujānāti. taṃ pana dassanaṃ paticca pārājikaṃ na upeti
na paṭijānāti. evam cttha yaṃ tena diṭṭhaṃ, taṃ tassa
diṭṭho mayā 'ti iminā diṭṭhavacanena sameti. yasmā pana
itaro taṃ dassanaṃ paṭicca dosaṃ na paṭijānāti, tasmā
asuddhaparisaṅkito hoti, amūlakaparisaṅkito ti attho. tassa
puggalassa suddho ahan ti paṭiññāya tena saddhiṃ uposatho
kātabbo. sesagāthādvaye pi es' eva nayo. sesaṃ sabbattha
uttānam evā ti.
                anuvijjakakicca-vaṇṇanā niṭṭhitā

[page 1362]
1362                     Samantapāsādikā                [P_XI.
     [P_XI.3:] Codanāya ko ādī ti pucchānaṃ vissajjane [P_XI.4:] sacce ca akuppe cā
'ti sacce patiṭṭhātabbaṃ akuppe ca. yaṃ kataṃ vā na
kataṃ vā tad eva vattabbaṃ, na ca codake vā anuvijjake vā
saṅghe vā kopo uppādetabbo. otiṇṇānotiṇṇaṃ jānitabban
ti otiṇṇañ ca anotiṇṇañ ca vacanaṃ jānitabbaṃ. tatrāyaṃ
jānanavidhi, ettakā codakassa pubbakathā, ettakā pacchi-
makathā, ettakā cuditakassa pubbakathā, ettakā pacchi-
makathā 'ti jānitabbā. codakassa pamāṇaṃ gaṇhitabbaṃ.
cuditakassa pamāṇaṃ gaṇhitabbaṃ. anuvijjakassa pamāṇaṃ
gaṇhitabbaṃ. anuvijjako appamattakam pi ahāpento āvuso
samannāharitvā ujuṃ katvā āharā ti vattabbo. saṅghena
evaṃ paṭipajjitabbaṃ. yena dhammena yena vinayena yena
satthusāsanena taṃ adhikaraṇaṃ vūpasamatī ti ettha dhammo
ti bhūtaṃ vatthu. vinayo ti codanā c' eva sāraṇā ca. sat-
thusāsanan ti ñattisampadā c' eva anusāvanasampadā ca.
etena hi dhammena ca vinayena ca satthusāsanena ca adhi-
karaṇaṃ vūpasamati, tasmā anuvijjakena bhūtena vatthunā
codetvā āpattiṃ sāretvā ñattisampadāya c' eva anusāvana-
sampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ. anu-
vijjakena evaṃ paṭipajjitabbaṃ. sesam ettha uttānam eva.
[P_XI.5:] uposatho kim atthāyā ti ādipucchāvissajjanam pi uttānam eva.
avasānagāthāsu there ca paribhāsatī ti avaññaṃ karonto kiṃ
ime jānantī ti paribhāsati. khato upahatindriyo ti tāya chandā-
digāmitāya tena ca paribhāsanena attano attano khatattā
khato. saddhādīnañ ca indriyānaṃ upahatattā upahatin-
driyo. nirayaṃ gacchati dummedho na ca sikkhāya gāravo
ti so khato upahatindriyo paññāyābhāvato dummedho tīsu
sikkhāsu asikkhanato na ca sikkhāya gāravo, kāyassa bhedā
nirayam eva upagacchati. tasmā na c' āmisaṃ nissāya .....
pe..... yathā dhammo tathā kare ti. tassa attho, na ca āmisaṃ
nissāya care. cuditakacodakesu hi aññatarena dinnaṃ cīva-
rādiāmisaṃ gaṇhanto āmisaṃ nissāya karoti, evaṃ na kareyya
na ca nissāya puggalan ti ayaṃ me upajjhāyo vā ācariyo vā
ti ādinā nayena chandādīhi gacchanto puggalaṃ nissāya
karoti, evaṃ na kareyya, atha kho ubho p' ete vivajjetvā
yathā dhammo ṭhito tath' eva kareyyā 'ti. upakaṇṇakaṃ
--------------------------------------------------------------------------
     No footnote.


[page 1363]
P_XI,XII.1]           Parivāra-vaṇṇanā                1363
jappetī ti evaṃ kathehi mā evaṃ kathayitthā ti kaṇṇamūle
manteti. jimhaṃ pekkhatī ti dosam eva gavesati. vītiharatī
ti vinicchayaṃ hāpeti. kummaggaṃ sevatī ti āpattiṃ dīpeti.
akālena ca codetī ti anokāse anajjhiṭṭho va codeti. pubbā-
paraṃ na jānātī ti purimakathañ ca pacchimakathañ ca na
jānāti. anusandhivacanapathaṃ na jānātī ti kathānausandhi-
vinicchayānausandhivasena vacanaṃ na jānāti. sesaṃ sab-
battha uttānam evā ti.
                codanākaṇḍa-vaṇṇanā niṭṭhitā
                               XII
     [P_XII.1:] Cūḷasaṅgāme saṅgāmāvacarena bhikkhunā 'ti saṅgāmo
vuccati adhikaraṇavinicchayatthāya saṅghasannipāto. tat-
ra hi attapaccatthikā c' eva sāsanapaccatthikā ca uddham-
maṃ ubbinayaṃ satthusāsanaṃ dīpentā samosaranti Vesā-
likā Vajjiputtakā viya. yo bhikkhu tesaṃ paccatthikānaṃ
laddhiṃ madditvā sakavādadīpanatthāya tattha avacarati
ajjhogāhetvā vinicchayaṃ pavatteti. so saṅgāmāvacaro
nāma Yasatthero viya. tena saṅgāmāvacarena bhikkhunā
saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅka-
mitabbo. nīcacittenā 'ti mānaddhajaṃ nipātetvā nihatamāna-
cittena. rajoharaṇasamenā 'ti pādapuñchanasamena, yathā
rajoharaṇassa saṅkiliṭṭhe vā asaṅkiliṭṭhe vā pāde puñchi-
yamānen' eva rāgo na doso, evaṃ iṭṭhāniṭṭhesu arajjantena
adussantenā 'ti attho yathāpatirūpe āsane 'ti yathāpatirūpaṃ
āsanaṃ ñatvā attano pāpuṇanaṭṭhāne therānaṃ bhikkhūnaṃ
piṭṭhiṃ adassetvā nisīditabbaṃ. anānākathikenā 'ti nānā-
vidhaṃ taṃ taṃ anatthakathaṃ akathentena. atiracchā-
nakathikenā 'ti diṭṭhasuta-mutam pi rājakathādikaṃ tirac-
chānakathaṃ akathentena. sāmaṃ vā dhammo bhāsitabbo
ti saṅghasannipātaṭṭhāne akappiyākappiya-nissitā vā rūpā-
rūpapariccheda-samatthācāra-vipassanācāra-ṭhāna-nisajja-
vattādi-nissitā vā kathā dhammo nāma. evarūpo dhammo
sayaṃ vā bhāsitabbo paro vā ajjhesitabbo. yo bhikkhu
tathārūpiṃ kathaṃ kathetuṃ pahoti, so vattabbo āvuso
--------------------------------------------------------------------------
     No footnote.


[page 1364]
1364                Samantapāsādikā                     [P_XII.I
saṅghamajjhamhi pañhe uppanne tvaṃ katheyyāsī ti.
ariyo vā tuṇhībhāvo n' ātimaññitabbo ti ariyā tuṇhī nisīdantā
na bālaputhujjanā viya nisīdanti aññataraṃ kammaṭṭhānaṃ
gahetvā va nisīdanti. iti kammaṭṭhāna-manasikāravasena
tuṇhībhāvo ariyo tuṇhībhāvo nāma, so n'ātimaññitabbo,
kiṃ kammaṭṭhānānuyogenā 'ti nāvajānitabbo. attano
patirūpaṃ kammaṭṭhānaṃ gahetvā va nisīditabban ti attho.
na upajjhāyo pucchitabbo ti ko nāmo tuyhaṃ upajjhāyo ti na
pucchitabbo. esa nayo sabbattha. na jātī ti khattiyajātiyo
tvaṃ brahmajātiyo ti evaṃ jāti na pucchitabbā. na āgamo
ti Dīghabhāṇako tvaṃ Majjhimabhāṇako ti evaṃ āgamo na
pucchitabbo. kulapadeso ti khattiyakulādivasen' eva vedi-
tabbo. atr' assa pemaṃ vā doso vā ti atra puggato
etesaṃ karaṇānaṃ aññataravasena pemaṃ vā bhaveyya doso
vā. no parisakappiyenā 'ti parisakappakena parisānu-
vidhāyakena na bhavitabbaṃ. yaṃ parisāya ruccati tad
eva cetetvā kappetvā na kathetabban ti attho. na hattha-
muddā dassetabbā 'ti kathetabbe ca akathetabbe ca saññā-
jananatthaṃ hatthavikāro na kātabbo atthaṃ anuvidhi-
yantenā 'ti vinicchayapaṭivedham eva sallakkhentena idaṃ
suttaṃ upalabbhati, imasmiṃ vinicchaye idaṃ vakkhāmī
ti evaṃ paritulyantena nisīditabban ti attho. na ca āsanā
vuṭṭhātabban ti na āsanā vuṭṭhāya sannipātamaṇḍale vicari-
tabbaṃ. vinayadhare uṭṭhitetabbā parisā uṭṭhahati. na
vītihātabban ti na vinicchayo hāpetabbo. na kummaggo sevi-
tabbo ti na āpatti dīpetabbā. asāhāsikena bhavitabban ti na
sahasākārinā bhavitabbaṃ. sahasā duruttavacanaṃ na
kathetabban ti attho. vacanakkhamenā 'ti duruttavācaṃ
khamanasīlena. hitaparisakkinā 'ti hitesinā hitagavesinā
karuṇā ca karuṇāpubbabhāgo ca upaṭṭhāpetabbo ti ayaṃ
padadvaye pi adhippāyo. anasuruttenā 'ti na asuruttena.
asuruttaṃ vuccati viggāhikakathāsaṅkhātaṃ asundaravaca-
naṃ. taṃ na kathetabban ti attho. attā pariggahetabbo ti
vinicchinituṃ vūpasametuṃ sakkhissāmi nu kho no ti evaṃ
attā pariggahetabbo. attano pamāṇaṃ jānitabban ti atthā.
paro pariggahetabbo ti lajjiyā nu kho ayaṃ parisā sakko
--------------------------------------------------------------------------
     No footnote.


[page 1365]
P_XII.1-2]               Parivāra-vaṇṇanā                1365
saññāpetuṃ udāhu no ti evaṃ paro pariggahetabbo. codako
pariggahetabbo ti dhammacodako nu kho no ti evaṃ codakoI
pariggahetabbo. cuditako pariggahetabbo ti dhammacuditako
nu kho no ti evaṃ cuditako2 pariggahetabbo. adhamma-
codako pariggahetabbo ti tassa pamāṇaṃ jānitabbaṃ. sesesu
pi es' eva nayo. vuttaṃ āhāpentenā ti codakacuditakehi
vuttavacanaṃ ahāpentena. avuttaṃ appakāsentenā 'ti ano-
saṭaṃ vatthuṃ appakāsentena. mando hāsetabbo ti mando
momūho paggaṇhitabbo nanu tvaṃ kulaputto ti uttejetvā
anuyogavattaṃ kathāpetvā tassa anuyogo gaṇhitabbo. bhīrū
assāsetabbo ti yassa saṅghamajjhaṃ vā gaṇamajjhaṃ vā
anosaṭapubbattā sārajjaṃ uppajjati, tādiso mā bhāyi vissaṭṭho
kathehi, mayaṃ te upatthambhā bhavissāmā 'ti vatvāpi
anuyogavattaṃ kathāpetabbo. caṇḍo nisedhetabbo ti apasā-
detabbo tajjetabbo. asuci vibhāvetabbo ti alajjiṃ pakāsetvā
āpattiṃ desāpetabbo. ujumaddavenā 'ti yo bhikkhu ujusīlavā
kāyavaṅkādirahito, so maddaven' eva upacaritabbo. dham-
mesu ca puggalesu cā 'ti ettha yo dhammagaruko hoti, na
puggalagaruko, ayam eva dhammesu ca puggalesu ca maj-
jhatto ti veditabbo. [P_XII.2:] suttaṃ saṃsandanatthāyā 'ti ādīsu
tena ca pana evaṃ sabrahmacārīnaṃ viya manāpagarubhā-
vanīyena anuvijjakena samudāhaṭesu suttādīsu suttaṃ
saṃsandanatthāya. āpattānāpattīnaṃ saṃsandanatthan ti
veditabbaṃ. opammaṃ nidassanatthāyā ti opammaṃ at-
thadassanatthāya. attho viññāpanatthāyā 'ti attho jānā-
panatthāya. paṭipucchā ṭhapanatthāyā ti pucchā puggalassa
ṭhapanatthāya. okāsakammaṃ codanatthāyā 'ti vatthunā vā
āpattiyā vā codanatthāya. codā raṇatthāyā 'ti dosā-
dosaṃ sarāpanatthāya. sāraṇā savacanīyatthāyā 'ti dosā-
dosa-sāraṇā savacanīyakaraṇatthāya. savacanīyaṃ palibo-
datthāyā 'ti savacanīyaṃ imamhā āvāsā param pi mā
pakkamī ti evaṃ palibodhatthāya. palibodho viniccha-
yatthāyā 'ti vinicchayaṃ pāpanatthāya. vinicchayo san-
tiraṇatthāyā 'ti dosādosaṃ santīraṇatthāya tulanatthāya.
santīraṇaṃ ṭhānāṭhānagamanatthāyā 'ti āpatti-anāpatti-
--------------------------------------------------------------------------
1 B2. omits codako.
2 B2. omits cuditako.


[page 1366]
1366                Samantapāsādikā                [P_XII.2
garuka-lahukāpatti-jānanatthāya. saṅgho sampariggaha-
sampaṭicchanatthāyā 'ti vinicchaya-sampaṭiggahaṇatthāya
catu vinicchita-dubbinicchitabhāva-jānanatthāya cā'ti attho.
paccekaṭṭhāyino avisaṃvādakaṭṭhāyino ti issariyādhipacca.
jeṭṭhakaṭṭhāne ca avisaṃvādakaṭṭhāne ca ṭhitā. na te
apasādetabbā 'ti attho. id ni ye mandāmandabuddhino
evaṃ vadeyyuṃ vinayo nāma kim atthāyā 'ti, tesaṃ vacano-
kāsaṃ pi dahanatthamattaṃ dassetuṃ vinayo saṃvaratthāyā
ti ādim āha. tattha vinayo saṃvaratthāyā 'ti sakalāpi
vinayapaññatti kāyavacīdvārasaṃvaratthāya. ājīvavisuddhi-
pariyosānassa sīlassa upanissayo hoti, paccayo hotīI ti attho.
esa nayo sabbattha. api c'ettha avippatisāro ti pāpapuñ-
ñānaṃ katākatavasena cittavippaṭisārabhāvo. pāmojjan ti
dubbala-taruṇa-pīti. pītī ti balavā bahala-pīti. passaddhī
ti kāyacitta-daratha-patippassaddhi. sukhan ti kāyika-
cetasika-sukkhaṃ. tañ hi duvidam pi samādhissa upanissaya-
paccayo hoti. samādhī ti cittekaggatā. yathābhūta-ñāṇa-
dassanan ti taruṇa-vipassanā, udayabbayaññaṇass' etaṃ
adhivacanaṃ. cittekaggatā hi taruṇa-vipassanāya upanissaya-
paccayo hoti. nibbidā 'ti sikhāppattā vuṭṭhānagāmi-balava-
vipassanā. virāgo ti ariyamaggo. vimuttī ti arahattaphalaṃ.
catubbidho pi hi ariyamaggo arahattaphalassa upanissaya-
paccayo hoti. vimutti ñāṇadassanan ti paccavekkhanā-
ñāṇaṃ. vimuttiñāṇadassanaṃ anupādāparinibbānatthāyā 'ti
appaccaya-parinibbānatthāya. appaccayaparinibbānassa hi
taṃ paccayo hoti. tasmiṃ anuppatte avassaṃ parinibbāyi-
tabbato ti. etad atthā kathā 'ti ayaṃ vinayakathā nāma
etad atthā. mantanā 'ti vinayamantanā eva. upanisā 'ti
ayaṃ vinayo saṃvaratthāyā 'ti ādikā parampara-paccayatā
'ti etad atthāya. sotāvadhānan ti imissa paramparapaccaya-
kathāya sotāvadhānaṃ imaṃ kathaṃ sutvā yaṃ uppajjati
ñāṇaṃ, tam pi etad atthāya. yad idaṃ anupādā cittassa
vimokkho ti yo ayaṃ catūhi upādānehi anupādiyitvā cittassa
arahattaphalasaṅkhāto vimokkho, so pi etad atthāya
appaccayaparinibbānatthāya evā ti attho.
--------------------------------------------------------------------------
1 B2. paccayo ti hoti for paccayo hotīti attho.


[page 1367]
P_XII.3]                Parivāra-vaṇṇanā                1367
     [P_XII.3:] anuyogavatta-gāthāsu paṭhama-gāthā vuttatthā eva.
vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākāra-akovido pubbāparam
na jānātī ti vatthun ti ādīnaṃ na jānāti padena sambandho.
akovido ti padassa sace tādisako ti iminā sambandho. tasmā
ayam ettha yojanā, yo bhikkhu-pārājikādīnaṃ vatthuṃ na
jānāti, catubbidhaṃ vipattiṃ na jānāti, sattavidhaṃ āpattiṃ
na jānāti, idaṃ sikkhāpadaṃ asukasmiṃ nāma nagare
paññattan ti evaṃ nidānaṃ na jānāti, idaṃ purimavacanam
idaṃ pacchimavacanan ti pubbāparaṃ na jānāti, idaṃ katam
idaṃ akatan ti katākataṃ na jānāti. samena cā ti ten' eva
pubbāparaṃ ajānanassa samena aññāṇena katākataṃ na
jānātī ti vuttaṃ hoti. evaṃ tava na jānāti padena saddhim
sambandho veditabbo. yaṃ pan' etaṃ ākāra-kovido ti
vuttaṃ, tattha ākāra-akovido ti kāraṇākāraṇe akovido
iti yvāyaṃ vatthuādīni pi na jānāti. ākārassa ca akovido
sace tādisako bhikkhu appaṭikkho ti vuccati. kammañ ca
adhikaraṇañ cā ti imesam pi padānaṃ na jānātī ti paden'eva
sambandho. ayam pan' ettha yojanā, tath' eva iti yvāyaṃ
kammañ ca na jānāti, adhikaraṇañ ca na jānāti, sattappakāre
samathe cāpi akovido, rāgādīhi pana ratto duṭṭho ca mūḷho ca
bhayena bhayā gacchati sammohena mohā gacchati. rattattā
pana duṭṭhattā ca chandā dosā ca gacchati. paraṃ saññā
petuṃ asamatthatāya na ca saññattikusalo. kāraṇākāraṇa-
dassane asamatthatāya nijjhattiyā ca akovido. attano parisa-
sadisāya parisāya1 laddhattāya laddhapakkho. hiriyā paribā-
hirattā2 ahiriko. kāḷakehi kammehi samannāgatattā kaṇha-
kammo. dhammādariyapuggalādariyānaṃ abhavato anādaro.
sace tādisako bhikkhu appaṭikkho ti vuccati. na paṭikkhitabbo
na oloketabbo, na sammannitvā issariyāmipacca-jeṭṭhaṭkaṭ-
ṭhāne ṭhapetabbo ti attho. sukkapakkha-gāthānam pi yojanā-
nayo vuttaṇayen' eva veditabbo ti.
                cūḷasaṅgāma-vaṇṇanā niṭṭhitā
--------------------------------------------------------------------------
1 B2. omits parisāya.
2 B2. -hīrattā.


[page 1368]
1368                Samantapāsādikā                    [P_XIII.
                         XIII
     [P_XIII:] Mahāsaṅgāme vatthuto vā vatthuṃ saṅkamatī ti paṭhama-
pārājikavatthumayā diṭṭhaṃ vā sutaṃ vā 'ti vatvā puna
pucchiyamāno na mayā paṭhamapārājikassa vatthu diṭṭham
na sutaṃ. dutiyapārājikassa vatthu diṭṭhaṃ vā sutaṃ vā
ti vadati. eten' eva nayena sesa-vatthu-saṅkamanaṃ
vipattito vipattisaṅkamanaṃ āpattito āpattisaṅkamanañ ca
veditabbaṃ. yo pana n' eva mayā diṭṭhaṃ na sutan ti vatvā
pacchā mayā p'etaṃ diṭṭhaṃ vā sutaṃ vā ti vadati. diṭṭhaṃ
vā sutaṃ vā'ti vatvā pacchā na diṭṭhaṃ na sutaṃ vā'ti
vadati. ayaṃ avajānitvā paṭijānāti paṭijānitvā avajānātī
ti veditabbo. es'I eva aññen' aññaṃ paṭicarati nāma.
vaṇṇāvaṇṇā 'ti nīlādivaṇṇāvaṇṇavasena sukkavissaṭṭhi-
sikkhāpadam vuttaṃ. dhanam anuppadānan ti sañcarittaṃ
vuttaṃ. kāyasaṃsaggādittayaṃ sarūpen' eva vuttaṃ. iti
imāni pañca methunadhammassa pubbabhāgo pubbapayogo
ti veditabbāni. cattāri apalokanakammānī ti adhammena
vaggādīni. sesesu pi es' eva nayo. iti cattāri catukkāni
soḷasa honti. bahujanāhitāya paṭipanno hotī ti vinayadharena
hi evaṃ chandādigatiyā adhikaraṇe vinicchite tasmiṃ
vihāre saṅgho dvidhā bhijjati, ovādūpajīviniyo bhikkhuniyo
pi dve bhāgā honti, upāsakāpi upāsikāyo pi dāyakā2 pi
dāyikāyo pi.2 tesaṃ ārakkhadevatā pi tath' eva dvidhā
bhijjanti. tato bhummadevatā ādiṃ katvā yāva Akaniṭṭha
brahmāno dvidhā honti. tena vuttaṃ bahujanāhitāya
paṭipanno hoti ........pe........ dukkhāya devamanussānan ti.
visamanissito ti visamāniyāya-kammādīni3 nissito. gahana-
nissito ti micchādiṭṭhiantaggāhikadiṭṭhisaṅkhātaṃ gahanaṃ
nissito. balava-nissito ti balavante abhiññāte bhikkhū4
nissito. tassa avajānanto ti tassa vacanaṃ avajānanto.
upayogatthe vā sāmivacanaṃ. taṃ avajānanto ti attho.
yaṃ atthāyā' ti yad atthāya. taṃ atthan ti so attho. sesaṃ
sabbattha uttānam evā 'ti.
                mahāsaṅgāma-vaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 B2. es' eva nayo aññen'
3 B2. visamānikāya-kamo.
2--2B2. dārakāpi dārikāyo pi.
4 B2. bhikkhunissito.


[page 1369]
P_XIV.]               Parivāra-vaṇṇanā                1369
                          XIV
     [P_XIV.1:] Kathine aṭṭha mātikā 'ti Khandhake vuttā pakkamananti-
kādikā aṭṭha. palibodhānisaṃsāpi pubbe vuttā eva. [P_XIV.2:] payo-
gassāti cīvaradhovanādino sattavidhassa pubbakaraṇass'
atthāya yo udakāharaṇādiko payogo kariyati, tassa payogassa.
katame dhammā anantarapaccayena paccayo ti anāgatavasena
anantarā hutvā katame dhammā paccayā hontī ti attho.
samanantarapaccayenā 'ti suṭṭhuanantarapaccayena. anan-
tarapaccayam eva āsannataraṃ katvā pucchati. nissaya-
paccayenā 'ti uppajjamānassa payogassa nissayaṃ ādhāra-
bhāvaṃ upagatā viya hutvā katame dhammā paccayā hontī
ti attho. upanissayapaccayenā 'ti upetena nissayapaccayena.
nissayapaccayam eva upagatataraṃ katvā pucchati. pure-
jātapaccayenā 'ti iminā paṭhamaṃ uppannassa paccaya-
bhāvaṃ pucchati. pacchājātapaccayenā 'ti iminā pacchā
uppajjanakassa paccayabhāvaṃ pucchati. sahjātapaccayenā
'ti iminā apubbaṃ acarimaṃ uppajjamānānaṃ paccaya-
bhāvāṃ pucchati. pubbakaraṇassā 'ti dhovanādino pubba-
karaṇassa. paccuddhārassā 'ti purāṇasaṅghāṭiādīnaṃ paccud-
dharaṇassa. adhiṭṭhānassā 'ti kathinacīvarādhiṭṭhānassa.
atthārassā 'ti kathinatthārassa. mātikānañ ca palibodhānañ cā
'ti aṭṭhannaṃ mātikānaṃ dvinnaṃ palibodhānañ ca.
vatthassā'ti saṅghāṭiādino kathinassa vatthassa. sesaṃ
vuttanayam eva. evaṃ yañ ca labbhati yañ ca na labbhati
sabbaṃ pucchitvā idāni yaṃ yassa labbhati tad eva dassento
pubbakaraṇaṃ payogassā 'ti ādinā nayena vissajjanaṃ āha.
tass' attho, yaṃ vuttaṃ payogassa katame dhammā 'ti
ādi, tattha vuccate, pubbakaraṇaṃ payogassa anantara-
paccayena paccayo, samanantaranissaya-upanissayapaccayena
paccayo. payogassa hi sattavidham pi pubbakaraṇaṃ,
yasmā tena payogena nipphādetabbassaI pubbakaraṇass'
atthāya so payogo kariyati, tasmā imehi catūhi paccayehi
paccayo hoti. purejātapaccayo pan' esa uddiṭṭhadhammesu
ekadhammam pi na labhati. aññadatthu pubbakaraṇassa
ayaṃ purejātapaccayo hoti, payoge sati pubbakaraṇasa
--------------------------------------------------------------------------
1 B2. nippādeo.


[page 1370]
1370                     Samantapāsādikā                [P_XIV.
nippajjanato. tena vuttaṃ payogo pubbakaraṇassa purejā-
tapaccayena paccayo ti. pacchājātapaccayaṃ pana labhati.
tena vuttaṃ pubbakaraṇaṃ payogassa pacchājātapaccayena
paccayo ti. pacchā uppajjanakassa hi pubbakaraṇassa atthāya
so payogo kariyati. sahajātapaccayaṃ pana mātikā
palibodhānisaṃsasaṅkhāte pannarasa dhamme ṭhapetvā
añño payogādīsu eko pi dhammo na labhati. te eva hi panna-
rasa dhammā saha kathinatthārena ekato nippajjantī ti
aññamaññaṃ sahajātapaccayā honti. tena vuttaṃ pannarasa
dhammā sahajātapaccayena paccayo ti. eten' upāyena sabba-
padavissajjanāni veditabbāni. [P_XIV.3:] pubbakaraṇaṃ kiṃnidānan
ti ādīsu pucchāvissajjanaṃ uttānam eva. payogo kiṃnidāno
ti ādīsu pucchā-dvayavissajjanesu hetunidāno paccayanidāno
ti ettha cha cīvarāni hetu c'eva paccayo cā 'ti veditabbāni.
pubbapayogādīnañ hi sabbesaṃ tāni yeva hetu tāni paccayo.
na hi chabbidhe cīvare asati payogo atthi, na pubbakaraṇā-
dīni, tasmā payogo hetu-nidāno ti ādi vuttaṃ. saṅgahavāre
vacībhedenā 'ti imāya saṅghāṭiyā iminā uttarāsaṅgena iminā
antaravāsakena kathinaṃ attharāmī ti etena vacībhedena.
kati mūlādipucchāvissajjane kriyā majjhe ti paccuddhāro
c'eva adhiṭṭhānañ ca. vatthuvipannaṃ hotī ti akappiyadussaṃ
hoti. kālavipannaṃ nāma ajja dāyakehi dinnaṃ sve saṅgho
kathinatthārakassa deti. karaṇavipannaṃ nāma tadahe
va chinditvā akataṃ. [P_XIV.4-6:] kathinaṃ jānitabban ti ādi pucchāya
vissajjane tesañ ñeva dhammānan ti yesu rūpādidhammesu
sati kathinaṃ nāma hoti, tesaṃ samodhānaṃ missībhāvo.
nāmaṃ nāmakamman ti ādinā pana kathinan ti idaṃ bahūsu
dhammesu nāmamattaṃ, na paramatthato eko dhammo
atthī ti dasseti. catuvīsatiyā ākārehī ti na ullikhitamattenā 'ti
ādīhi pubbe vuttakāraṇehi. sattarasahi ākārehī ti ahatena
atthataṃ hoti kathinan ti ādīhi pubbe vuttakāraṇehi.
nimittakammādīsu yaṃ vattabbaṃ sabbaṃ kathinakkhan-
dhaka-vaṇṇanāyaṃ vuttaṃ. [P_XIV.7:] ekuppādā ekanirodhā 'ti
uppajjamānāpi ekato uppajjanti, nirujjhamānāpi ekato
nirujjhanti. ekuppādā nānānirodhā 'ti uppajjamānā ekato
uppajjanti, nirujjhamānā nānā nirujjhanti. kiṃ vuttaṃ
--------------------------------------------------------------------------
     No footnote.


[page 1371]
P_XIV,XV.1]               Parivāra-vaṇṇanā                1371
hoti, sabbe pi atthārena saddhiṃ ekato uppajjanti, atthāre hi
sati uddhāro nāma. nirujjhamānā pan' ettha purimā dve atthā-
rena saddhiṃ ekato nirujjhanti uddhārabhāvaṃ pāpuṇanti.
atthārassa hi nirodho etesañ ca uddhārabhāvo ekakkhaṇe
hoti, itare nānā nirujjhanti. tesu pi uddhārabhāvaṃ pattesu
pi atthāro tiṭṭhati yeva. sesaṃ sabbattha uttānam evā ti.
Samantapāsādikāya Vinaya-saṃvaṇṇanāyaṃ paññatti-
vagga-vaṇṇanā niṭṭhitā.
                               XV
     [P_XV.1:] Upālipañhesu katihi nu kho bhante ti pucchāya ayaṃ sam-
bandho. thero kira raho gato sabbāni imāni pañcakāni āvaj-
jetvā bhagavantaṃ dāni pucchitvā imesaṃ nissāya vasana-
kārīnaṃ atthāya tantiṃ ṭhapessāmī ti bhagavantaṃ upasaṇ-
kamitvā katihi nu kho bhante ti ādinā nayena pañhe pucchi.
tesaṃ vissajjane uposathaṃ na jānātī ti navavidhaṃ uposathaṃ
na jānāti. uposathakammaṃ na jānātī ti adhammena vaggā-
dibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. pā-
timokkhaṃ na jānātī ti dve mātikā na jānāti. pātimokkhud-
desaṃ na jānātī ti bhikkhūnaṃ pañcavidhaṃ bhikkhunīnaṃ
catubbidhan ti navavidhaṃ pātimokkhuddesaṃ na jānāti.
pavāraṇaṃ na jānātī ti navavidhaṃ pavāraṇaṃ na jānāti.
pavāraṇakammaṃ na jānātī ti adhammena vaggādibhedaṃ
catubbidhaṃ pavāraṇakammaṃ na jānāti. āpattānāpattiṃ
na jānātī ti tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ āpattiñ ca
anāpattiñ ca na jānāti. āpanno kammakato ti āpattiṃ āpanno,
tappaccayā va saṅghena kammaṃ kataṃ hoti.
     [P_XV.2:] kammaṃ na paṭippassambhetabban ti ayaṃ yasmā anulo-
mavattena vattati, tasmā nāssa kammaṃ paṭippassam-
bhetabbaṃ. sarajjuko 'va vissajjetabbo ti attho. sace
Upāli saṃgho samaggakaraṇīyāni kammāni karotī ti sace
samaggehi karaṇīyāni uposathādīni kammāni karoti. upo-
sathapavāraṇādīsu hi ṭhitāsu upatthambho na dātabbo.
sace hi saṅgho accayaṃ desāpetvā saṅghasāmaggiṃ karoti
tiṇavatthārakasamathaṃ vā katvā uposathapavāraṇaṃ karo-
--------------------------------------------------------------------------
     No footnote.


[page 1372]
I372                Samantapāsādikā                    [P_XV.2
ti, evarūpaṃ samaggakaraṇīyaṃ nāma kammaṃ hoti. tatra
ce 'ti sace tādise kamme bhikkhuno na khamati diṭṭhāvikam-
mam pi katvā tathārūpā sāmaggī upetabbā, evaṃ vilomag-
gāho na gaṇhitabbo. yatra pana uddhammaṃ ubbinayaṃ
sāsanaṃ dīpenti, tattha diṭṭhāvikammaṃ na vaṭṭati, paṭi-
bāhitvā pakkamitabbaṃ. ussitamantī cā 'ti lobha-dosa-
moha-mānussannaṃ vācaṃ bhāsitā kaṇhavāco anatthaka-
dīpano. nissitajappī ti attano dhammatāya ussadayuttaṃ
bhāsituṃ na sakkoti. atha kho mayā saddhiṃ rājā evaṃ
kathesi, asukamahāmatto evaṃ kathesi, asuko nāma mayhaṃ
ācariyo vā upajjhāyo vā tipiṭako mayā saddhiṃ evaṃ kathesī
ti evaṃ aññaṃ nissāya jappati. na ca bhāsānusandhikusalo
ti kathānusandhivacane ca vinicchayānusandhivacane ca
akusalo hoti. na yathā dhamme yathā vinaye 'ti na bhūte na
vatthunā āpatti sāretvā codetā hoti. ussādetāI hotī ti amhā-
kaṃ ācariyo mahātipiṭako paramadhammakathiko ti ādinā
nayena ekaccaṃ ussāreti. dutiyapade āpattiṃ kiṃ so na
jānāti ti ādinā ekaccaṃ apasādeti. āmṃ ṇhatī ti
aniyyānikaṃ pakkhaṃ gaṇhāti. dhammam paṭibāhatī ti
niyyānikapakkhaṃ paṭibāhati. samphañ ca bahuṃ bhāsatī
ti bahuṃ niratthakathaṃ kathesi. pasayhapavattā hotī ti
anajjhiṭṭho bhāre anāropite kevalaṃ mānaṃ nissāya ajjhot-
tharitvā anadhikāre kathetā hoti. anokāsakammaṃ kāretvā
'ti okāsakammaṃ akāretvā pavattā hoti. na yathādiṭṭhiyā
byākatā2 hotī ti yassa attano diṭṭhi, taṃ purekkhitvā na
byākatā, laddhiṃ nikkhipitvā ayathā bhuccaṃ adhammādīsu3
dhammādiladdhiko hutvā kathetā hotī ti attho.
     [P_XV.3:] āpattiyā payogaṃ na jānātī ti ayaṃ āpattikāya payogā,
ayaṃ vacīpayogā 'ti na jānāti. āpattiyā vūpasamaṃ na
jānātī ti ayaṃ āpattidesanāya vūpasamati4, ayaṃ vuṭṭhānena,
ayaṃ n' eva desanāya na vuṭṭhānenā 'ti na jānāti. āpattiyā
na vinicchayakusalo hotī ti imasmiṃ vatthusmiṃ ayaṃ āpattī
ti na jānāti. dosānurūpaṃ āpattiṃ uddharitvā patiṭṭhā-

[page 1373]
P_XV.2-3]                Parivāra-vaṇṇanā                1373
petuṃ na sakkoti. adhikaraṇasamuṭṭhānaṃ na jānātī ti
idaṃ adhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya
samuṭṭhāti, idaṃ catasso vipattiyo, idaṃ pañca vā satta vā
āpattikkhandhe, idaṃ cattāri saṅghakiccāni nissāya
samuṭṭhātī ti na jānāti. payogaṃ na jānātī ti idaṃ adhikara-
ṇaṃ idaṃ adhikaraṇaṃ dvādasa mūlapayogaṃ, idaṃ cud-
dasa mūlapayogaṃ, idaṃ cha mūlapayogaṃ, idaṃ eka mūla-
payogan ti na jānāti. adhikaraṇānaṃ hi yathāsakaṃ mūlam
eva payogā nāma honti. taṃ sabbam pi na jānātī ti attho.
vūpasamaṃ na jānātī ti idaṃ adhikaraṇaṃ dvīhi samathehi
vūpasamati, idaṃ tīhi, idaṃ catūhi, idaṃ ekena samathena
vūpasamatī ti na jānāti. na vinicchayakusalo hotī ti adhi-
karaṇaṃ vinicchinitvā samathaṃ pāpetuṃ na jānāti. kam-
maṃ na jānātī ti tajjanīyādi sattavidhaṃ kammaṃ na jānāti.
kammassa karaṇaṃ na jānātī ti idaṃ kammaṃ iminā nihā-
rena kātabban ti na jānāti. kammassa vatthuṃ na jānātī ti
idaṃ tajjanīyassa vatthu, idaṃ niyasādīnan ti na jānāti.
vattan ti sattasu kammesu heṭṭhā catunnaṃ kammānaṃ
aṭṭhārasavidhaṃ tividhassa ca ukkhepanīyakammassa te-
cattālīsavidhaṃ vattaṃ na jānāti. kammassa vūpasamaṃ
na jānātī ti yo bhikkhu vatte vattitvā yācati, tassa kammaṃ
paṭippassambhetabbaṃ, accayo desāpetabbo ti na jānāti.
vatthuṃ na jānātī ti sattannaṃ āpaṭṭikkhandhānaṃ vatthuṃ
na jānāti. nidānaṃ na jānātī ti idaṃ sikkhāpadaṃ imas-
miṃ nagare paññattaṃ, idaṃ imasmin ti na jānāti. pañ-
ñattiṃ na jānātī ti paññatti-anupaññatti-anuppannapaññat-
tivasena tividhaṃ paññattiṃ na jānāti. padapaccābhaṭṭhaṃ
na jānātī ti sammukhā kātabbaṃ padaṃ na jānāti, buddho
bhagavā ti vatabbe bhagavā buddho ti heṭṭhupariyaṃ katvā
padaṃ yojeti. akusalo ca hoti vinaye 'ti Vinaya-pāḷiyañ ca
aṭṭhakathāyañ ca akusalo hoti. ñattiṃ na jānātī ti saṅkhe-
pato hi duvidhā ñatti esā ñattī ti evaṃ niddiṭṭhā ca aniddiṭṭhā
ca. tattha yā evaṃ aniddiṭṭhā, sā kammañatti nāma hoti.
yā niddiṭṭhā, sā kammapādañatti nāma. taṃ sabbena sabbaṃ
ñattiṃ na jānāti. ñattiyā karaṇaṃ na jānātī ti navasu
ṭhānesu kammañattiyā karaṇaṃ na jānāti. dvīsu ṭhā-
--------------------------------------------------------------------------
     No footnote.


[page 1374]
1374                     Samantapāsādikā                [P_XV.3
nesu kammapādañattiyā. ñattiyāI anusāvanan ti imissā
ñattiyā ekā anusāvanā, imissā tisso ti na jānāti. ñattiyā
samathaṃ na jānātī ti yvāyaṃ sativinayo amūḷhavinayo2
tassapāpiyasikā3 tiṇavatthārako ti catubbidho samatho
ñattiyā vinā na hoti. taṃ ñattiyā samatho ti na jānāti.
ñattiyā vūpasamaṃ na jānātī ti yaṃ adhikaraṇaṃ iminā
catubbidhena ñattiyasamathena vūpasamati4, tassa taṃ
vūpasamaṃ ayaṃ ñattiyā vūpasamo kato ti na jānāti.
suttaṃ na jānāti ti Ubhatovibhaṅgaṃ na jānāti. suttānu-
lomaṃ na jānātī ti cattāro mahāpadese na jānāti. vinayaṃ
na jānātī ti Khandhaka-Parivāraṃ na jānāti. vinayānu-
lomaṃ na jānātī ti cattāro mahāpadese yeva na jānāti. na ca
ṭhanāṭhānakusalo ti kāraṇākāraṇakusalo na hoti. dhammaṃ
na jānāti ti ṭhapetvā Vinaya-piṭakaṃ avasesaṃ piṭaka-
dvayaṃ na jānāti. dhammānulomaṃ na jānātī ti suttantike
cattāro mahāpadese na jānāti. vinayaṃ na jānātī ti Khan-
dhaka-Parivāram eva na jānāti. vinayānulomaṃ na jānātī
ti cattāro mahāpadese na jānāti. Ubhatovibhaṅgā pan'
ettha asaṅgahitā honti, tasmā yaṃ Kurundiyaṃ vuttaṃ
vinayan ti sakalaṃ Vinaya-piṭakaṃ na jānātī ti, taṃ na
gahetabbaṃ. na ca pubbāparakusalo hotī ti, purekathāya ca
pacchākathāya ca akusalo hoti. sesaṃ sabbattha vuttapaṭi-
pakkhavasena ñeyyattā pubbe pakāsitattā ca uttānam evā'ti.
     anissitavagga-napaṭippassambhanavagga-vohāravagga-
vaṇṇanā niṭṭhitā.
     [P_XV.4:] diṭṭhāvikammavagge diṭṭhāvikammā 'ti diṭṭhīnaṃ āvikam-
mānaṃ laddhipakāsanāni5. āpattidesanāsaṅkhātānaṃ vina-
yakammānam etaṃ adhivacanaṃ. anāpattiyā diṭṭhiṃ
āvikarotī ti anāpattiṃ ev' āpattī ti desetī ti attho. adesa-
nāgāminiyā 'ti garukāpattiyā diṭṭhiṃ āvikaroti. saṅghā-
disesañ ca pārājikañ ca desetī ti attho. desitāyā 'ti lahukā-
pattiyāpi desitāya diṭṭhiṃ āvikaroti. desitaṃ puna desetī
--------------------------------------------------------------------------
     I B2. omits ñattiyā.
3 B2. tassapāpiyyasikā.
2 B2. amuḷha-.
4 B2. vūpasamṃati.
5 B2. -sanaṃ.


[page 1375]
P_XV.4-5]                Parivāra-vaṇṇanā                1375
ti attho. catūhi pañcahi diṭṭhī ti yathā catūhi pañcahi diṭṭhi1
āvikatā hoti, evaṃ āvikaroti. cattāro pañca janā ekato
āpattiṃ desentī ti attho. manomānasenā 'ti manasaṅkhātena
mānasena diṭṭhiṃ āvikaroti, vacībhedaṃ akatvā citten' eva
āpattiṃ desetī ti attho. nānāsaṃvāsakassā 'ti laddhinānā-
saṃvāsakassa vā kammanānāsaṃvāsakassa vā santike diṭ-
ṭhiṃ āvikaroti. āpattiṃ desetī ti attho. nānāsīmāyā 'ti
samānasaṃvāsakassāpi nānāsīmāya ṭhitassa santike āvika-
roti. māḷakasīmāya hi ṭhitena sīmantarikāya ṭhitassa
sīmantarikāya vā ṭhitena avippavāsasīmāya ṭhitassāpi
āpattiṃ desetuṃ na vaṭṭati. apakatattassā 'ti ukkhit-
takassa vā yassa vā uposatha-pavāraṇā ṭhapitā honti, tassa
santike desetī ti attho. n' ālaṃ okāsakammaṃ kātun ti na
pariyattaṃ kārtuṃ na kātabban ti attho. idhāpi apakatatto
ukkhittako ca ṭhapitauposatha-pavāraṇo ca. cāvaṇādhip-
pāyo ti sāsanato cāvetukāmo. mandattā momūhattā 'ti
mandabhāvena momūhabhāvena vissajjitam pi jānituṃ
asamattho. kevalaṃ attano momūhabhāvaṃ pakāsento yeva
pucchati ummattako viya. pāpiccho ti evaṃ maṃ jano sam-
bhāvessatī ti pāpikāya icchāya pucchati. paribhavā 'ti
paribhavaṃ āropetukāmo hutvā pucchati. aññabyākaraṇesu
pi es' eva nayo. sesaṃ sabbattha uttānam evā ti.
           diṭṭhāvikammavagga-vaṇṇanā niṭṭhitā.
     [P_XV.5-6:] attādānavagge ca dhutaṅgavagge ca yaṃ vattabbaṃ siyā,
taṃ sabbaṃ heṭṭhā vuttam eva. [P_XV.7:] musāvādavagge pārājikaṃ
gacchātī ti pārājikagāmī pārājikāpattibhāvaṃ pāpuṇātī ti
attho. itaresu pi es' eva nayo. tattha asanta-uttarimanussa-
dhammārocana-musāvādo pārājikagāmī. amūlakena pārāji-
kena anuddhaṃsana-musāvādo saṅghādisesagāmī. yo te vihāre
vasatī ti ādinā pariyāyena jānantassa vutta-musāvādo thullac-
cayagāmī. ajānantassa dukkaṭagāmī. sampajānamusāvāde
pācittiyan ti āgato pācittiyagāmī ti veditabbo. adassanenā' ti
vinayadharassa adassanena. kappiyākappiyesu hi kukkucce
--------------------------------------------------------------------------
1 B2. omits diṭṭhi.


[page 1376]
1376                Samantapāsādikā                    [P_XV.7-8
uppanne vinayadharaṃ disvā kappiyākappiyabhāvaṃ paṭi-
pucchitvā akappiyaṃ pahāya kappiyaṃ kareyya. taṃ
apassanto pana akappiyam pi kappiyan ti karonto āpajjati.
evaṃ āpajjitabbaṃ āpattiṃ vinayadharassa dassanena n'
āpajjati, adassanen' eva āpajjati. tena vuttaṃ adassanenā 'ti.
asavanenā 'ti ekavihāre pi vasanto pana vinayadharassa
upaṭṭhānaṃ gantvā kappiyākappiyaṃ apucchitvā vā aññesaṃ
vā vuccamānaṃ asuṇanto āpajjati yeva. tena vuttaṃ
asavanenā 'ti. pasuttakatā 'ti pasuttakatāya. sahagāra-
seyyaṃ hi pasuttakabhāvena pi āpajjati. akappiye kappiya-
saññitāya āpajjanto pana tathāsaññī āpajjati. satisammosā
ekarattātikkamādivasena āpajjitabbaṃ āpajjati1. sesaṃ sab-
battha uttānam evā 'ti.
                musāvādavagga-vaṇṇañā niṭṭhitā.
     [P_XV.8:] bhikkhunīvagge alābhāyā 'ti catunnaṃ paccayānaṃ alā-
bhatthāya. yathā paccayena labhanti, tathā parisakkati
vāyamatī ti attho. anatthāyā 'ti anatthaṃ kalisāsanaṃ
āropento parisakkati. avāsāyā 'ti avāsatthāya. yasmiṃ
gāmakhette vasanti, tato nīharaṇatthāya. sampayojetī ti
asaddhammasevanatthāya sampayojeti. katihi nu kho bhante
aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabban ti
sattannaṃ kammānaṃ aññataraṃ sandhāya pucchati. na
sākacchātabbo ti kappiyākappiya-nāmarūpapariccheda-sama-
thavipassanādi bhedo kathāmaggo na kathetabbo. yasmā
pana khīṇāsavo bhikkhu na visaṃvādeti, tathārūpassa kathā-
maggassa sāmī hutvā katheti, na itaro, tasmā paṭhama-
pañcakena asekkhenā 'ti paṭikkhipitvā dutiya-pañcake asek-
khenā 'ti ādi vuttaṃ. na atthapaṭisambhidāpatto ti aṭṭha-
kathāya paṭisambhidāppatto pabhedagatañāṇappatto na hoti.
na dhammapaṭisambhidāppatto ti pāḷidhamme paṭisambhi-
dāppatto na hoti. na niruttipaṭisambhidāppatto ti vohāra-
niruttiyaṃ paṭisambhidāppatto na hoti. na paṭibhāna-
paṭisambhidāppatto ti yāni2 paṭibhānasaṅkhātāni atthapaṭi-
sambhidādīni ñāṇāni, tesu paṭisambhidāppatto na hoti.
--------------------------------------------------------------------------
1 B2. omits āpajjati.
2 B2. inserts tāni.


[page 1377]
P_XV.8-10]               Parivāra-vaṇṇanā                1377
yathāvimuttaṃ cittaṃ na paccavekkhitā 'ti catunnaṃ phala-
vimuttīnaṃ vasena yathāvimuttaṃ cittaṃ ekūnavīsatibhe-
dāya paccavekkhanāya na paccavekkhitā hoti. sesaṃ
sabbattha uttānam evāti.
                bhikkhunīvagga-vaṇṇanā niṭṭhitā.
     [P_XV.9:] ubbāhikavagge na atthakusalo ti na aṭṭhakathākusalo.
atthuddhāre cheko na hoti. na dhammakusalo ti ācariya-
mukhato anuggahitattā pāḷiyaṃ na kusalo, na pāḷisūro.
na niruttikusalo ti bhāsantaravohārena kusalo. na byañ-
janakusalo ti sithiladhanitādivasena parimaṇḍala-byañja-
nāropane kusalo na hoti. na akkharaparicchede nipuṇo ti
attho. na pubbāpara-kusalo ti atthapubbāpare dhamma-
pubbāpare niruttipubbāpare byañjanapubbāpare purekathā-
pacchākathāsu ca na kusalo hoti. kodhano ti ādīni yasmā
kodhādīhi abhibhūto kāraṇākāraṇaṃ na jānāti vinicchituṃ
na sakkoti, tasmā vuttāni. pasāretā hoti no sāretā 'ti mohetā
hoti na satiuppādetā. codaka-cuditakānaṃ kathaṃ moheti
pidahati na sāretī ti attho. sesaṃ ettha ubbāhikavagge
uttānam evāti.
                ubbāhikavagga-vaṇṇanā niṭṭhitā.
     [P_XV.10:] adhikaraṇavūpasamavagge puggalagaru hotī ti ayaṃ me
upajjhāyo, ayaṃ me ācariyo ti ādīni cintetvā tassa jayaṃ
ākaṅkhamāno adhammaṃ dhammo ti dīpeti .....pe.....
saṅgha-garu hotī ti dhammañ ca vinayañ ca amuñcitvā
vinicchinanto saṅghagaru nāma hoti. cīvarādīni gahetvā
vinicchinanto āmisagaru nāma hoti. tāni aggahetvā yathā
dhammaṃ vinicchinanto saddhammagaru nāma hoti. pañcahi
Upāli ākārehī ti pañcahi kāraṇehi saṅgho bhijjati, kammena
uddesena voharanto anusāvanena salākaggāhenā 'ti. ettha
kammenā 'ti apalokanādīsu catūsu kammesu aññatarena
kammena. uddesenā 'ti pañcasu pātimokkhuddesesu añña-
tarena uddesena. voharanto ti kathayanto tāhi tāhi upapat-
tīhi adhammaṃ dhammo ti ādīni aṭṭhārasabhedakaravatthūni
--------------------------------------------------------------------------
     No footnote.


[page 1378]
1378                Samantapāsādikā                    XV. 10
dīpento. anusāvanenā 'ti nanu tumhe jānātha mayhaṃ
uccakulā pabbajitabhāvaṃ bahussutabhāvañ ca, mādiso
nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyā 'ti
cittam pi uppādetuṃ tumhākaṃ yuttaṃ. kiṃ mayhaṃ avīci
nīluppalavanam iva sītalo, kim ahaṃ apāyato na bhāyāmī
ti ādinā nayena kaṇṇamūle vacībhedaṃ katvā anusāvanena.
salākaggāhenā 'ti evaṃ anusāvetvā tesaṃ cittaṃ upattham-
bhetvā anivattidhamme katvā gaṇhatha imaṃ salākan
ti salākaggāhena. ettha ca kammam eva uddeso vā pamā-
ṇaṃ. vohārānusāvana-salākaggāhā pana pubbabhāgā. aṭ-
ṭhārasa vatthudīpanavasena hi voharante tattha rucijananat-
thaṃ anusāvetvā salākāya gāhitāya pi abhinno va hoti
saṅgho. yathā pana evaṃ cattāro vā atireke vā salākaṃ
gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karoti, tadā
saṅgho bhinno nāma hoti. iti yaṃ Saṅghabhedakkhandha-
ka-vaṇṇanāyaṃ avocumha evaṃ aṭṭhārasasu vatthūsu yaṃ
kiñci ekam pi vatthuṃ dīpetvā tena tena kāraṇena idaṃ
gaṇhatha, idaṃ rocethā 'ti saññāpetvā salākaṃ gāhetvā
visuṃ saṅghakamme kate saṃgho bhinno hoti. Parivāre
pana pañcahi Upāli ākārehi saṅgho bhijjatī ti ādi vuttaṃ,
tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato
nānākaraṇaṃ n' atthi. taṃ pan' assa nānākaraṇābhāvaṃ
tatth' eva pakāsayissāmā 'ti, svāyaṃ pakāsito hoti. pañ-
ñatt' etan ti paññattaṃ etaṃ. kva paññattaṃ, Vattak-
khandhake. tatra hi cuddasa khandhakavattāni paññattāni.
ten' āha paññatt' etaṃ Upāli mayā āgantukānaṃ bhikkhūnaṃ
āgantukavattan ti ādi. evam pi kho Upāli saṅgharāji hoti
no ca saṅghabhedo ti ettāvatā hi saṅgharāji-mattam eva
hoti, na tāva saṅghabhedo. anupubbena pana ayaṃ saṅ-
gharāji vaḍḍhamānā saṅghabhedāya saṅvattatī ti attho.
yathārattan ti rattiparimāṇānurūpaṃ, yathā theran ti attho.
āveṇikabhāvaṃ karitvā 'ti visuṃ vavatthānaṃ karitvā.
kammākammāni karontī ti aparāparaṃ saṅghakammaṃ
upādāya khuddakāni c' eva mahantāni ca kammāni karonti.
sesam etthāpi adhikaraṇavūpasamavagge uttānam eva.
--------------------------------------------------------------------------
     No footnote.


[page 1379]
P_XV.11-14]                Parivāra-vaṇṇanā                1379
     [P_XV.11-12:] saṅghabhedavaggadvaye vinidhāya diṭṭhiṃ kammenā 'ti
tesu adhammādīsu adhammādayo ete 'ti evaṃ diṭṭhiko va
hutvā taṃ diṭṭhiṃ vinidhāya te dhammādivasena dīpetvā
visuṃ kammaṃ karoti. iti yaṃ vinidhāya diṭṭhiṃ kammaṃ
karoti, tena evaṃ katena vinidhāya diṭṭhiṃ kammena sad-
dhiṃ pañcaṅgāni honti. imehi kho Upāli pañcah' aṅgehī ti
ayam ekasmiṃ pañcake atthayojanā. etena nayena sabba-
pañcakāni veditabbāni. etthāpi ca vohārādi aṅgattayaṃ
pubbabhāgavasen' eva vuttaṃ, kammuddesavasena pana
atekicchatā veditabbā. sesaṃ sabbattha uttānam eva. na
h' ettha kiñci atthi yaṃ pubbe avuttanayaṃ.
     [P_XV.13:] āvāsikavagge yathābhataṃ nikkhitto ti yathā āharitvā
ṭhapito. vinayabyākaraṇā 'ti vinayapañhe vissajjanā.
pariṇāmetī tiiyetkatheti. sesaṃ uttānam eva.
kathinatthāravagge otamasiko ti andhakāragato. tañ hi
vandantassa mañcapādādīsu pi nalāṭaṃ paṭihaññeyya.
[P_XV.14:] asamannāharanto ti kiccayapasutattā vandanaṃ asaman-
nāharanto. sutto ti niddaṃ akkanto. ekāvatto ti ekako āvatto
sapattapakkhe ṭhito verī visabhāgapuggalo vuccati, ayaṃ
avandiyo. ayañ hi vandiyamāno pādena pi pahareyya.
aññavihito ti aññaṃ cintayamāno. khādanto ti piṭṭhakhaj-
jakādini khādanto. uccārañ ca passāvañ ca karonto anokā-
sagatattā avandiyo. ukkhittako ti tividhena ukkhepanīya-
kammena ukkhittako avandiyo. tajjanīyādikammakatā pana
cattāro vanditabbā. uposatha-pavāraṇāpi tehi saddhiṃ lab-
bhanti. ādito paṭṭhāya ca vuttesu avandiyesu naggañ ca
ukkhittakañ ca vandantass' eva āpatti. itaresaṃ pana
asāruppaṭṭhena antarā vuttakāraṇena ca vandanā paṭik-
khittā. ito paraṃ pacchā upasampannādayo dasa pi āpatti-
vatthubhāven' eva avandiyā. te vandantassa hi niyamen' eva
āpatti. iti imesu pañcakesu terasa jane vandantassa anāpatti.
dvādasannaṃ vandanāya āpatti. ācariyo vandanīyo ti
pabbajjācariyo upasampadācariyo nissayācariyo uddesāca-
riyo ovādācariyo, ayaṃ pañcavidho pi ācariyo vandiyo.
sesaṃ sabbattha uttānam evā 'ti.
           kathinatthāravagga-vaṇṇanā niṭṭhitā.
           niṭṭhitā ca Upalipañcaka-vaṇṇanā 'ti.
--------------------------------------------------------------------------
     No footnote.


[page 1380]
1380                Samantapāsādikā                    [P_XVI,XVII.
                               XVI
     [P_XVI:] Acittako āpajjatī ti ādīsu sahaseyyādi paṇṇattivajjaṃ
asañcicca āpajjanto acittako āpajjati. desento sacittako
vuṭṭhāti. yaṃ kiñci sañcicca āpajjanto sacittako āpajjati,
tiṇavatthārakena vuṭṭhahanto acittako vuṭṭhāti. pubbe
vuttam eva tiṇavatthārakena vuṭṭhahanto acittako āpajjati
acittako vuṭṭhāti. itaraṃ desento sacittako āpajjati sacittako
vuṭṭhāti. dhammadānaṃ karomī ti padaso dhammādīni
karonto kusalacitto āpajjati. buddhānaṃ anusāsaniṃ karomī
ti udaggacitto desento kusalacitto vuṭṭhāti. domanassiko
hutvā desento akusalacitto vuṭṭhāti. tiṇavatthārakena niddā-
gato 'va vuṭṭhahanto abyākatacitto vuṭṭhāti. bhimsāpanā-
dīni katvā buddhānaṃ sāsanaṃ karomī ti somanassiko
desento akusalacitto āpajjati kusalacitto vuṭṭhāti. domanassiko
'va desento akusalacitto vuṭṭhātī. vuttanayen' eva tiṇavatthā-
rakena vuṭṭhahanto abyākatacitto vuṭṭhāti. niddokkanta-
samaye sahagāraseyyaṃ āpajjanto abyākatacitto āpajjati.
vuttanayen' eva pan' ettha kusalacitto vuṭṭhātī ti ādi
veditabbaṃ. paṭhamapārājikaṃ katihi samuṭṭhānehī ti ādi
pubbe vuttanayattā uttānam eva. cattāro pārājikā tīhi
samuṭṭhānehī ti ādīsu ukkaṭṭhaparicchedato yaṃ yaṃ
samuṭṭhānaṃ yassa yassa labbhati, taṃ sabbaṃ vuttam
eva hoti.
                              XVII
[P_XVII:] kati āpattiyo kāyikā 'ti ādigāthānaṃ vissajjane cha āpattiyo
kāyikā 'ti antarapeyyāle catutthena āpattisamuṭṭhānena
cha āpattiyo āpajjati bhikkhu methunaṃ dhammaṃ paṭiseva-
ti āpatti pārājikassā 'ti ādinā nayena vutt' āpattiyo.
kāyadvāre samuṭṭhitattā hi etā kāyikā 'ti vuccanti. cha
vācasikā ti tasmiṃ yeva khaṇe antarapeyyāle pañcamena
āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu pāpiccho
icchāpakato ti ādinā nayena vutt' āpattiyo. chādentassa
tisso ti vajjapaṭicchādikāya bhikkhuniyā pārājikaṃ,
bhikkhussa saṅghādisesa-paṭicchādane pācittiyaṃ, attano
duṭṭhullāpatti paṭicchādane dukkaṭaṃ. pañca saṃsagga-
--------------------------------------------------------------------------
     No footnote.


[page 1381]
P_XVII.]                Parivāra-vaṇṇanā           1381
paccayā 'ti bhikkhuniyā kāyasaṃsagge pārājikaṃ, bhikkhuno
saṅghādiseso, kāyena kāyapaṭibaddhe thullaccayaṃ, nis-
saggiyena kāyapaṭibaddhe dukkaṭaṃ, aṅgulipatodake pā-
cittiyan ti imā kāyasaṃsaggapaccayā pañc' āpattiyo. aru-
ṇugge tisso ti ekaratta-chāratta-sattāha-dasāhā-māsātik-
kamavasena nissaggiyaṃ pācittiyaṃ, bhikkhuniyā ratti-
vippavāse saṅghādiseso, paṭhamam pi yāmaṃ chādeti
dutiyam pi tatiyam pi yāmaṃ chādeti uddhaste1 aruṇe
channā hoti āpatti yo chādeti so dukkaṭaṃ desāpetabbo ti
imā aruṇugge tisso āpattiyo āpajjati. dve yāvatatiyakā 'ti
ekādasa yāvatatiyakā nāma. paññattivasena pana dve
honti bhikkhūnaṃ yāvatatiyakā bhikkhunīnaṃ yāvatatiyakā
'ti. ek' ettha aṭṭha vatthukā 'ti bhikkhunīnaṃ yeva ekā ettha
imasmiṃ sāsane aṭṭha vatthukā nāma. ekena sabbasaṅgaho
ti yassa siyā āpattiyo āvikareyyā 'ti iminā ekena nidānud-
desena sabbasikkhāpadānañ ca sabbapātimokkhuddesā-
nañ ca saṅgaho hoti. vinayassa dve mūlānī ti kāyo c'eva vācā
ca. garukā dve vuttā 'ti pārājika-saṅghādisesā. dve
duṭṭhullacchādanā 'ti vajjapaṭicchādikāya pārājikaṃ saṃghā-
disesaṃ paṭicchādakassa pācittiyan ti imā dve duṭṭhulla-
cchādanāpattiyo nāma. gāmantare catasso ti bhikkhu
bhikkhuniyā saddhiṃ saṃvidahati dukkaṭaṃ, aññassa
gāmassa upacāraṃ okkamati pācittiyaṃ, bhikkhuniyā
gāmantaraṃ gacchantiyā parikkhitte gāme paṭhamapāde
thullaccayaṃ, dutiyapāde saṅghādiseso, aparikkhittassa
paṭhamapāde upacārokkamane thullaccayaṃ, dutiyapāde
saṅghādiseso ti imā gāmantare dukkaṭa-pācittiya-thullaccaya
saṅghādisesavasena catasso āpattiyo. catasso nadīpāra-
paccayā 'ti bhikkhu bhikkhuniyā saddhiṃ saṃvidahati
dukkaṭaṃ, nāvaṃ abhirūhati pācittiyaṃ, bhikkhuniyā
nadīpāraṃ gacchantiyā uttaraṇakāle paṭhamapāde thullac-
cayaṃ, dutiyapāde saṅghādiseso ti imā catasso. ekamaṃse
thullaccayan ti manussamaṃse. nava maṃsesu dukkaṭan
ti sesa akappiya-maṃsesu. dve vācasikā rattī ti bhikkhunī
rattandhakāre appadīpe purisena saddhiṃ hatthapāse ṭhitā
--------------------------------------------------------------------------
1 B2. uddhate.


[page 1382]
1382                     Samantapāsādikā                [P_XVII.
sallapati pācittiyaṃ, hatthapāsaṃ vijahitvā ṭhitā sallapati
dukkaṭaṃ. dve vācasikā divā 'ti bhikkhunī divā paṭicchanne
okāse purisena saddhiṃ hatthapāse ṭhitā sallapati pācittiyaṃ,
hattapāsaṃ vijahitvā sallapati dukkaṭaṃ. dadamānassa tisso
ti maraṇādhippāyo manussassa visaṃ deti so c' etena marati
pārājikaṃ, yakkhapetānam deti te ce maranti thullaccayaṃ,
tiracchānagatassa deti so ce marati pācittiyaṃ, aññātikāya
bhikkuniyā cīvaradāne pacittiyan ti evaṃ dadamānassa
tisso āpattiyo. cattāro ca paṭiggahe ti hatthagāha-veṇiggāhesu
saṅghādiseso, mukhena aṅgajātaggahaṇe pārājikaṃ, aññāti-
kāya bhikkhuniyā cīvarapaṭiggahaṇe nissaggiyaṃ pācitti-
yaṃ, avassutāya avassutassa hatthato khādanīyabhojanī-
yaṃ paṭiggaṇhantiyā thullaccayaṃ, evaṃ paṭiggahe cattāro
āpattikkhandhā honti. pañca desanāgāminiyo ti lahukā
pañca. cha sappaṭikammā 'ti pārājikaṃ ṭhapetvā avasesā
ek' ettha appaṭikammā 'ti ekā pārājikāpatti. vinayagavikāI
dve vuttā 'ti pārājikañ c' eva saṅghādisesañ ca. kāyavā-
casikāni cā 'ti sabbān' eva sikkhāpadāni kāyavācasikāni.
manodvāre paññataṃ eka sikkhāpadam pi n'atthi. eko
vikāle dhaññaraso ti loṇasuvīrakaṃ. ayam eva hi eko
dhaññaraso vikāle vaṭṭati. ekā ñatti catutthena sammutī ti
bhikkhunovādakasammuti. ayam eva hi ekā ñatti catuttha-
kammena sammuti anuññātā. pārājikā kāyikā dve 'ti bhikkū-
naṃ methuna-pārājikaṃ bhikkhunīnañ ca kāyasaṃsagga-
pārājikaṃ. dve saṃvāsabhūmiyo ti attanā vā attānaṃ samā-
nasaṃvāsakaṃ karoti, samaggo vā saṅgho ukkhittaṃ
osāreti. Kurundiyaṃ pana samāna-saṃvāsakabhūmi ca
nānāsaṃvāsakabhūmi cā 'ti evaṃ dve saṃvāsabhūmiyo
vuttā. dvinnaṃ ratticchedo ti pārivāsikassa ca mānattacāri-
kassa ca paññattā. dvaṅgulā dve ti dve dvaṅgulapaññattiyo
dvaṅgulapabbaparamaṃ ādātabban ti ayam ekā, dvaṅgulā
vā dve māsaṃ vā 'ti ayam ekā. dve attānaṃ vadhitvānā 'ti
bhikkhunī attānaṃ vadhitvā dve āpattiyo āpajjati vadhati
rodati āpatti pācittiyassa, vadhati na rodati āpatti dukkaṭassa.
dvīhi saṅgho bhijjatī ti kammena ca salākaggāhena ca.
--------------------------------------------------------------------------
1 B2. viṇayagarukā.


[page 1383]
P_XVII.]                Parivāra-vaṇṇanā                1383
dve paṭhamāpattikā 'ti ettha sakale pi vinaye dve paṭhamā-
pattikā ubhinnaṃ paññattivasena. itarathā pana nava
bhikkhūnaṃ nava bhikkhunīnan ti aṭṭhārasa honti. ñattiyā
karaṇā dve ti dve ñattikiccāni kammañ ca kammapādakā
ca. navasu ṭhānesu kammaṃ hoti. dvīsu kammapādabhāvena
tiṭṭhati. pāṇātipāte tisso ti anodissa opātaṃ khaṇati manusso
marati pārājikaṃ, yakkha-petānaṃ maraṇe thullaccayaṃ,
tiracchānagatassa maraṇe pācittiyan ti imā tisso honti.
vācā pārājikā tayo ti vajjapaṭicchādikāya ukkhittānuvatti-
kāya aṭṭha vatthukāyā 'ti. Kurundiyaṃ pana āṇattiyā
adinnādāne manussamaraṇe uttarimanussadhamma-ullapane
cā 'ti evaṃ tayo vuttā. obhāsanā tayo ti vaccamaggaṃ
passāvamaggaṃ ādissa vaṇṇāvaṇṇabhāsane saṅghādiseso,
vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ
ubbhajāṇumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane thullac-
cayaṃ, ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇā-
vaṇṇabhaṇane dukkaṭaṃ. sañcarittena tisso ti paṭiggaṇhati
vīmaṃsati paccāharati āpatti saṅghādisesassa, paṭiggaṇhati
vīmaṃsati na paccāharati āpatti thullaccayassa, paṭiggaṇhati
na vīmaṃsati na paccāharati āpatti dukkaṭassā 'ti ime
sañcarittena karaṇabhūtena tayo āpattikkhandhā honti.
tayo puggalā na upasampādetabbā ' ti addhānahīno aṅgahīno
vatthuvipanno ca. tesaṃ nānākaraṇaṃ vuttam eva. api c'
ettha yo pattacīvarena aparipūro paripūro ca na yācati,
ime pi aṅgahīnen' eva saṅgahitā. mātughātakādayo ca
karaṇadukkaṭakā paṇḍaka-ubhatobyañjanaka-tiracchāna-
gata-saṅkhātena vatthuvipannen' eva saṅgahitā 'ti vedi-
tabbā. esa nayo Kurundiyaṃ vutto. tayo kammānaṃ saṅgahā
'ti ñattikappanā vippakatapaccattaṃ atītakaraṇan ti. tattha
dadeyya kareyyā 'ti ādibhedā ñattikappanā. deti karoti
ti ādi bhedaṃ vippakatapaccattaṃ. dinnaṃ katan ti ādi
bhedaṃ atītakaraṇaṃ nāmā 'ti imehi tīhi kammāni saṅgay-
hanti. aparehi pi tīhi kammāni saṅgayhanti vatthunā
ñattiyā anusāvanāyā 'ti. vatthusampannaṃ hi ñattisam-
pannaṃ anusāvanasampannañ ca kammaṃ nāma hoti.
tena vuttaṃ tayo kammānaṃ saṅgahā 'ti. nāsitakā tayo nāma
--------------------------------------------------------------------------
     No footnote.


[page 1384]
1384                     Samantapāsādikā                [P_XVII.
Mettiyaṃ bhikkhuniṃ nāsetha, dūsako nāsetabbo, dasah'
aṅgehi samannāgato sāmaṇero nāsetabbo, kaṇḍakaṃ
samaṇuddesaṃ nāsethā 'ti evaṃ liṅga-saṃvāsa-daṇḍakamma-
nāsanavasena tayo nāsitakā veditabbā. tiṇṇaṃ ekavācikā
'ti anujānāmi bhikkhave dve tayo ekānusāvane kātun ti
vacanato tiṇṇaṃ janānaṃ ekupajjhāyena nānācariyena
ekānusāvanā vaṭṭati. adinnādāne tisso ti pāde vā atirekapāde
vā pārājikaṃ. atirekamāsake thullaccayaṃ, māsake vā
ūnamāsake vā dukkaṭaṃ. catasso methunapaccayā 'ti
akkhayite pārājikaṃ, yebhuyyena khayite thullaccayaṃ,
vivaṭakateI mukhe dukkaṭaṃ, jatumaṭṭhake pācittiyaṃ.
chindantassa tisso ti vanappatiṃ chindantassa pārājikaṃ,
bhūtagāme pācittiyaṃ, aṅgajāte thullaccayaṃ. pañca
chaḍḍitapaccayā 'ti anodissa visaṃ chaḍḍeti sace tena manusso
marati pārājikaṃ, yakkha-petesu thullaccayaṃ, tiracchā-
nagate pācittiyaṃ, vissaṭṭhichaḍḍane saṅghādiseso, sekhi-
yesu harite uccārapassāvachaḍḍane dukkaṭaṃ, imā chaḍḍi-
tapaccayā pañc' āpattiyo honti. pācittiyena dukkaṭā katā 'ti
bhikkhunovādakavaggasmiṃ dasasu sikkhāpadesu pācit-
tiyena saddhiṃ dukkaṭā katā evā 'ti attho. catur' ettha
navakā vuttā 'ti paṭhamasikkhāpadamhi yeva adhammakamme
dve, dhammakamme dve 'ti evaṃ cattāro navakā vuttā 'ti
attho. dvinnaṃ cīvarena cā 'ti bhikkhūnaṃ santike upasam-
pannāya cīvaraṃ dentassa pācittiyaṃ, bhikkhunīnaṃ
santike upasampannāya dentassa dukkaṭan ti evaṃ dvinnaṃ
bhikkhunīnaṃ cīvaraṃ dentassa cīvarena karaṇabhūtena
āpatti hotī ti attho.aṭṭha pāṭidesaniyā 'ti pāḷiyaṃ āgatān' eva.
bhuñjantā āmakadhaññena pācittiyena dukkaṭā katā 'ti āma-
kadhaññaṃ viññāpetvā bhuñjantiyā pācittiyena saddhiṃ
dukkaṭā katā yeva. gacchantassa catasso ti bhikkhuniyā
vā mātugāmena vā saddhiṃ saṃvidhāya gacchantassa
dukkaṭaṃ, gāmūpacārokkamane pācittiyaṃ, yā bhikkhunī
ekā gāmantaraṃ gacchati tassā gāmūpacāraṃ okkamantiyā
paṭhamapāde thullaccayaṃ, dutiyapāde saṅghādiseso ti
gacchantassa imā catasso āpattiyo honti. ṭhitassa c' āpi
--------------------------------------------------------------------------
1 B2. vattakate.


[page 1385]
P_XVII.]                Parivāra-vaṇṇanā                1385
tattikā 'ti ṭhitassa pi catasso evā 'ti attho. kathaṃ, bhikkhunī
andhakāre vā paṭicchanne vā okāse mittasanthavavasenaI
purisassa hatthapāse tiṭṭhati pācittiyaṃ, hatthapāsaṃ
vijahitvā tiṭṭhati dukkaṭaṃ, aruṇuggamanakāle dutiyakāya
hatthapāsaṃ vijahantī tiṭṭhati thullaccayaṃ, vijahitvā
tiṭṭhati saṅghādiseso ti. nisinnassa catasso āpattiyo
nipannassāpi tattikā 'ti sace pi hi nisīdati vā nipajjati2
etāy' eva catasso āpattiyo āpajjati. pañca pācittiyānī ti
pañca bhesajjāni paṭiggahetvā nānābhājanesū3 vā ekabhājane
vā amissitvā ṭhapitāni honti sattāhātikkame so bhikkhu
pañca pācittiyāni, sabbāni nānāvatthukāni ekakkhaṇe
āpajjati. imaṃ paṭhamaṃ āpanno imaṃ pacchā 'ti na vattabbo.
nava pācittiyānī ti yo bhikkhu nava paṇitabhojanāni
viññāpetvā tehi saddhiṃ ekato ekaṃ kabaḷaṃ omadditvā
mukhe pakkhipitvā paragaḷaṃ atikkāmeti, ayaṃ nava
pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati, imaṃ
paṭhamaṃ āpanno imaṃ pacchā 'ti na vattabbo. ekavācāya
deseyyā 'ti ah bhante pañca bhesajjāni paṭiggahetvā
sattāhaṃ atikkamitvā pañca āpattiyo āpanno, tā tumha-
mūle paṭisesemī ti evaṃ ekavācāya deseyya desitā 'va honti.
dvīhi tīhi vācāhi kiccaṃ nāma n' atthi. dutiyavissajjane pi
ahaṃ bhante nava paṇītabhojanāni viññāpetvā bhuñjitvā
nava āpattiyo āpanno, tā tumhamūle paṭidesemī ti vattab-
baṃ. vatthuṃ kittetvā deseyyā 'ti ahaṃ bhante pañca bhesajjāni
paṭiggahetvā sattāhaṃ atikkāmesiṃ yathā vatthukaṃ, tā
tumhamūle paṭidesemī ti evaṃ vatthuṃ kittetvā deseyya
desitā va honti āpattiyo. āpattiyā nāmaggahaṇena kiccaṃ
n'atthi. dutiyavissajjane pi ahaṃ bhante nava paṇītabho-
janāni viññāpetvā bhutto yathā vatthukaṃ, tā tumhamūle
paṭidesemī ti vattabbaṃ. yāvatatiyakā tisso ti ukkhittānu-
vattikāya pārājikaṃ, bhedakānuvattakānaṃ Kokālikādīnaṃ
saṅghādisesaṃ, pāpikāya diṭṭhiyā appaṭinissagge Caṇḍa-
kāḷikāya ca bhikkhuniyā pācittiyan ti imā yāvatatiyakā
tisso āpattiyo. cha vohārapaccayā 'ti payuttavācā paccayā
--------------------------------------------------------------------------
1 B2. -sandhavavasena.
2 B2. nippajjati.
3 B2. nānabhā-.


[page 1386]
1386                     Samantapāsādikā                [P_XVII.
cha āpattiyo āpajjatī ti attho. kathaṃ, ājīvahetu ājīvakāraṇā
pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussa-
dhammaṃ ullapati āpatti pārājikassa. ājīvahetu ājīvakāraṇā
sañcarittaṃ samāpajjati āpatti saṅghādisesass ājīvahetu
ājīvakāraṇā yo te vihāre vasati ...pe... āpatti thul-
laccayassa. ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni
attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa.
ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano
atthāya viññāpetvā bhuñjati āpatti pāṭidesaniyassa.
ājīvahetu ājīvakāreṇā sūpaṃ vā odanaṃ vā agilāno attano
atthāya viññāpetvā bhuñjati āpatti dukkaṭassā 'ti. khādan-
tassa tisso ti manussamaṃse thullaccayaṃ, avasesesu akap-
piyamaṃsesu dukkaṭaṃ, bhikkhuniyā lasuṇe pācittiyaṃ.
pañca bhojanapaccayā 'ti avassutā avassutassa purisassa
hatthato bhojanaṃ gahetvā tatth' eva manussamaṃsaṃ
lasuṇaṃ attano atthāya viññāpetvā gahitapaṇītabhojanāni
avasesañ ca akappiya maṃsaṃ pakkhipitvā vomissakaṃ
omadditvā ajjhoharamāne saṅghādisesaṃ thullaccayaṃ
pācittiyaṃ pāṭidesaniyaṃ dukkaṭan ti imā pañca āpattiyo
bhojanapaccayā āpajjati. pañca ṭhānānī ti ukkhittānuvatti-
kāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭi-
nissajjantiyā ñāttiyā dukkaṭaṃ, dvīhi kammavācāhi thullac-
cayaṃ, kammavācāpariyosāne āpatti pārājikassa, saṅgha-
bhedāya parakkamanādīsu saṅghādiseso, pāpikāya diṭṭhiyā
appatinissagge pācittiyan ti evaṃ sabbā yāvatatiyakā
pañca ṭhānāni gacchanti. pañcannañ c'eva āpattī ti āpatti
nāma pañcannaṃ sahadhammikānaṃ hoti. tattha dvinnaṃ
nippariyāyena āpatti yeva. sikkhamāna-sāmaṇerī-sāmaṇerā-
naṃ pana akappiyattā na vaṭṭati. iminā pariyāyena tesaṃ
āpatti ndesāpetabbā, dāṇḍakammaṃ pana tesaṃ kātabbaṃ.
pañcannaṃ adhikaraṇena cā 'ti adhikaraṇañ ca pañcannam
evā 'ti attho. etesaṃ yeva hi pañcannaṃ pattacīvarādīnaṃ
atthāya vinicchayavohāro adhikaraṇan ti vuccati. gihīnam
pana aḍḍakammaṃI nāma hoti. pañcannaṃ vinicchayo
hotī ti pañcannaṃ sahadhammikānaṃ yeva vinicchayo
--------------------------------------------------------------------------
     I aḍḍhakammaṃ (?).


[page 1387]
P_XVII.]                Parivāra-vaṇṇanā                1387
nāma hoti. pañcannaṃ vūpasmena cā 'ti etesaṃ yeva
pañcannaṃ adhikaraṇaṃ vinicchitaṃ, vūpasantaṃ nāma
hotī ti attho. pañcannañ c' eva anāpattī ti etesaṃ yeva
pañcannaṃ anāpatti nāma hotī ti attho. tīhi ṭhānehi sobhatī
ti saṃghādīhi tīhi kāraṇehi sobhati. Katavītikkamo hi
puggalo sappaṭikammaṃ āpattiṃ saṅghamajjhe gaṇamajjhe
puggalasantike vā paṭikaritvā abbhuṇhasīlo pākatiko hoti.
tasmā tīhi ṭhānehi sobhanatī ti vuccati. dve kāyikā rattin
ti bhikkhunī rattandhakāre purisassa hatthapāse ṭhāna-
nisajja-sayanāni kappayamānā pācittiyaṃ, hatthapāsaṃ
vijahitvā ṭhānādīni kappayamānā dukkaṭan ti dve kāya-
dvārasambhavā āpattiyo rattiṃ āpajjati. dve kāyikā divā ti
eten' eva upāyena divā paṭicchanne okāse dve āpattiyo
āpajjati. nijjhāyantassa ekā āpattī ti na ca bhikkhave sāratte
na mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ, yo upanij-
jhāyeyya āpatti dukkaṭassā 'ti nijjhāyantassa ayam ekā
āpatti. ekā piṇdapātapaccayā 'ti na ca bhikkhave bhikkhu
dāyikāya mukhaṃ oloketabban ti ettha dukkaṭāpatti.
antamaso yāguṃ vā byañjanaṃ vā dentassa sāmaṇerassāpi
hi mukhaṃ ullokayato dukkaṭam eva. Kurundiyaṃ pana ekā
pinḍapātapaccayā 'ti bhikkhunī paripācitaṃ piṇḍapātaṃ
bhuñjantassa pācittiyan ti vuttaṃ. aṭṭhānisaṃse sampassan
ti Kosambakakkhandhake vuttānisaṃse. ukkhittakā tayo
vuttā 'ti āpattiyā adassane appaṭikamme pāpikāya ca diṭṭhiyā
appaṭinissagge 'ti. tecattālīsa sammāvattanā 'ti tesaṃ yeva
ukkhittakānaṃ ettakesu vattesu vattanā. pañcaṭṭhāne
musāvādo ti pārājika-saṅghādisesa-thullaccaya-pācittiya-
dukkaṭasaṅkhāte pañcaṭṭhāne musāvādo gacchati. cuddasa
paraman ti vuccatī ti dasāha paramādinayena heṭṭhā. vuttaṃ
dvādasa pāṭidesanikā 'ti bhikkhūnaṃ cattāri bhikkhunīnaṃ
aṭṭha. catunnaṃ desanāya cā 'ti catunnaṃ accayadesanāyā
'ti attho. katamā pana sā 'ti. Devadattena payojitānaṃ
abhimārānaṃ accayadesanā, Anuruddhattherassa upaṭṭhāyi-
kāya accayadesanā, Vaḍḍhassa Licchavino accayadesanā,
Vāsabhagāmiyattherassa ukkhepanīyakammaṃ katvā
āgatānaṃ bhikkhūnaṃ accayadesanā 'ti ayaṃ catunnaṃ
--------------------------------------------------------------------------
     No footnote.


[page 1388]
1388                Samantapāsādikā                     [P_XVII.
accayadesanā nāma. aṭṭhaṅgiko musāvādo ti pubb' ev' assa
hoti musā bhaṇissan ti ādiṃ katvā vinidhāya saññan ti
pariyosānehi aṭṭhahi aṅgehi aṭṭhaṅgiko. uposathaṅgāni pi
pāṇaṃ na haneI ti ādinā nayena vuttān' eva. aṭṭha dūteyyaṅ-
gānī ti idha bhikkhave bhikkhu sotā ca hoti sāvetā cā 'ti
ādinā nayena Saṅghabhedake vuttāni. aṭṭha titthiyavattāni
Mahākhandhake vuttāni. aṭṭha vācikā upasampadā ti bhikkhu-
nīnaṃ upasampadaṃ sandhāya vuttaṃ. aṭṭhannaṃ pac-
cuṭṭhātabban ti bhattagge aṭṭhannaṃ bhikkhunīnaṃ itarāhi
paccuṭṭhāya āsanaṃ dātabbaṃ. bhikkhunovādako aṭṭhahī
ti aṭṭhah' aṅgehi samannāgato bhikkhu bhikkhunovādako2
sammannitabbo. ekassa chejjan ti gāthāya navasu janesu yo
salākaṃ gāhetvā saṅghaṃ bhindati, tass' eva chejjaṃ hoti
Devadatto viya pārājikaṃ āpajjati. bhedakānuvattakānaṃ
catunnaṃ thullaccayaṃ Kokālikādīnaṃ viya. dhammavādī-
naṃ catunnaṃ anāpatti. imā pana āpattiyo ca sabbesaṃ
ekavatthukā saṅghabhedavatthukā eva. nava āghātavatthūnī
ti gāthāya navahī ti navahi bhikkhūhi saṅgho bhijjati.
ñattiyā karaṇā navā 'ti ñattiyā kātabbāni kammāni navā 'ti
attho. sesaṃ uttānam eva. dasa puggalā nābhivādetabbā 'ti
Senāsanakkhandhake vuttā dasa janā. añjalisāmicena cā 'ti
sāmicikammena saddhiṃ añjali ca tesaṃ na kātabbā. n'eva
pānīyā3 puccha na tālavaṇṭaggahaṇādi Khandhakavattaṃ
tesaṃ dassetabbaṃ. na añjalipaggaṇhitabbo ti attho.
dasannaṃ dukkaṭan ti tesaṃ yeva dasannaṃ evaṃ karontassa
dukkaṭaṃ hoti. dasa cīvaradhāraṇā 'ti dasa divasāni
atirekacīvarassa dhāraṇā anuññātā 'ti attho. pañcannaṃ
vassaṃ vutthānaṃ4 dātabbaṃ idha cīvaran ti pañcannaṃ
sahadhammikānaṃ sammukhā 'va dātabbaṃ. sattannaṃ
sante 'ti disāpakkanta-ummattaka-khittacitta-vedanaṭṭānaṃ
tiṇṇañ ca ukkhittakānan ti imesaṃ sattannaṃ bhante patirūpe
gāhake parammukhāpi dātabbaṃ. soḷasannaṃ na dātabban
ti sesānaṃ Cīvarakkhandhake vuttānaṃ paṇḍakādīnaṃ
soḷasannaṃ na dātabbaṃ. kati sataṃ rattisataṃ āpattiyo
--------------------------------------------------------------------------
1 B2. haṇe.
3 B2. pānīya.
2 B2. bhikkhunī ovādako.
4 B2. vuṭṭhānaṃ.


[page 1389]
P_XVII.]                     Parivāra-vaṇṇanā                1389
chādayitvānā 'ti kati sataṃ āpattiyo rattisataṃ chādayitvāna.
dasasataṃ rattisataṃ āpattiyo chādayitvānā 'ti dasasataṃ
āpattiyo rattisataṃ chādayitvāna. ayañ h' ettha saṅkhepattho.
yo divase divase sataṃ sataṃ saṅghādisesāpattiyo āpajjitvā
dasa dasa divase paṭicchādeti, tena rattisataṃ āpattisahassaṃ
paṭicchāditaṃ hoti. so sabbāvatā āpattiyo dasāhapaṭic-
channā 'ti parivāsaṃ yācitvā dasa rattiyo vasitvā 'va
mucceyya pārivāsiko ti. dvādasa kammadosā vuttā 'ti
apalokanakammaṃ adhammena vaggaṃ, adhammena samag-
gaṃ, dhammena vaggaṃ. tathā ñattikammañattidutiya-
kamma-ñatticatutthakammāni pī ti evaṃ ekekasmiṃ kamme
tayo tayo katvā dvādasa kammadosā vuttā. catasso
kammasampattiyo ti apalokanakammaṃ dhammena samag-
gaṃ, tathā sesāni pī ti evaṃ catasso kammasampattiyo vuttā.
cha kammānī ti adhammena vaggakammaṃ adhammena
samaggakammaṃ dhammapatirūpakena vaggakammaṃ
dhammapatirūpakena samaggakammaṃ dhammena vagga-
kammaṃ dhammena samaggakamman ti evaṃ cha kammāni
vuttāni. ek' ettha dhammikā katā 'ti ekaṃ dhammena samag-
gakammam ev' ettha dhammikaṃ katan ti attho. dutiya-
gāthāvissajjane pi etad eva dhammikaṃ. yaṃ desitā 'ti yāni
desitani vuttāni pakāsitāni. anantajinenā 'ti ādīsu pariyanta-
paricchedabhāva-rahitattā anantaṃ vuccati nibbānaṃ.
taṃ bhagavatā raññā sapattagaṇaṃ abhimadditvā rajjaṃ
viya kilesagaṇaṃ abhimadditvā jitaṃ vijitaṃ adhigataṃ
sampattaṃ, tasmā bhagavā anantajino ti vuccati. sveva
iṭṭhāniṭṭhesu nibbikāratāya tādi. vikkhambhana-tadaṅga-
samuccheda-paṭippassaddhi-nissaraṇa-vivekasaṅkhātaṃ vive-
kapañcakaṃ addasā 'ti vivekadassī. tena anantajinena
tādinā vivekadassinā yāni āpattikkhandhāni desitāni vuttāni,
ek' ettha sammati vinā samathehī ti ayam ettha padasambandho.
yāni satthāro satta āpattikkhandhāni desitāni, tattha ekāpi
āpatti vinā samathehi na sammati, atha kho cha samathā
cattāri adhikaraṇānī ti sabbe p'ime dhammā sammukhā-
vinayena sammanti samāyogaṃ gacchanti. ettha pana eko
sammukhāvinayo 'va vinā samathehi sammati samathabhā-
--------------------------------------------------------------------------
     No footnote.


[page 1390]
1390                     Samantapāsādikā                [P_XVII.
vaṃ gacchati. na hi tassa aññena samathena vinā anipphatti
nāma atthi. tena vuttaṃ ek' ettha sammati vinā samathehī
ti. iminā tāva adhippāyena aṭṭhakathāsu attho vutto.
mayaṃ pana vinā 'ti nipātassa paṭisedhanamattam atthaṃ
gāhetvā ek' ettha sammati vinā samathehī ti etesu sattasu
apattikkhandhesu eko pārājikāpattikkhandho vinā samathehi
sammatī ti etam atthaṃ roceyyāma. vuttam pi c'etaṃ yā
sa āpatti anavasesā, sā āpatti na katamena adhikaraṇena
kātamamhi ṭhāne na katamena samathena sammatī ti.
cha ūnadiyaḍḍhasatā 'ti idha Upāli bhikkhu adhammaṃ
dhammo ti dīpeti, tasmiṃ adhammadiṭṭhibhede adhamma-
diṭhi, tasmiṃ dhammadiṭṭhibhede dhammadiṭṭhi, tasmiṃ
adhammadiṭṭhibhede vematiko, tasmiṃ dhammadiṭṭhibhede
adhammadiṭṭhi, tasmiṃ dhammadiṭṭhibhede vematiko,
tasmiṃ vematikabhede adhammadiṭṭhi, tasmiṃ vemati-
kabhede dhammadiṭṭhi, tasmiṃ vematikabhede vematiko
ti evaṃ yāni aṭṭhārasannaṃ bhedakaravatthūnaṃ vasena
aṭṭhārasa aṭṭhakāni Saṅghabhedakkhandhake vuttāni.
tesaṃ vasena cha ūnadiyaḍḍhasataṃ āpāyikā veditabbā.
aṭṭhārasa anāpāyikā 'ti idha Upāli bhikkhu adhammaṃ
dhammo ti dīpeti, tasmiṃ dhammadiṭṭhibhede
dhammadiṭṭhiṃ avinidhāya diṭṭhiṃ avinidhāya khantiṃ
avinidhāya ruciṃ avinidhāya bhāvaṃ anusāveti salākaṃ
gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ
imaṃ gaṇhatha imaṃ rocethā 'ti. ayam pi kho Upāli
saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na
atekiccho ti evaṃ ekekasmiṃ vatthusmiṃ ekekaṃ katvā
Saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa janā.
aṭṭhārasāṭṭhakāI chaūnadiyaḍḍhasatavissajjane vuttāyeva.
Kati kammānī ti ādīnaṃ sabbagāthānaṃ vissajjanaṃ
uttānam evā 'ti
          dutiyagāthāsaṅgaṇika-vaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 B2. aṭṭharasaṭhakā.


[page 1391]
P_XVIII.]                Parivāra-vaṇṇanā                1391
                              XVIII
     [P_XVIII:] Sedamocanagāthāsu asaṃvāso ti uposatha-pavāraṇādinā
saṃvāsena asaṃvāso. sambhogo ekacco tahiṃ na labbhatī
ti akappiyasambhogo na labbhati. nhāpana-bhojanādi-
paṭijagganaṃ pana mātarā yeva kātuṃ labbhati. avippa-
vāsena anāpattī ti sahagāraseyyāya anāpatti. pañhā-m-esā
kusalehi cintitā 'ti esā pañhā kusalehi paṇḍitehi cintitā.
assā vissajjanaṃ dārakamātuyā bhikkhuniyā veditabbaṃ.
tassā hi puttaṃ sandhāy' etaṃ vuttan ti. avissajjitagāthā
garubhaṇḍaṃ sandhāya vuttā. attho pan' assā garubhaṇḍa-
vinicchaye vutto yeva. dasa puggale na vadāmī ti Senāsana-
kkhandhake vutte dasa puggale na vadāmi. ekādasa vivajjiyā
'ti ye Mahākhandhake ekādasa vivajjanīya puggalā vuttā,
te pi na vadāmi. ayaṃ pañhā naggaṃ bhikkhuṃ sandhāya
vuttā. kathaṃ nu sikkhāya asādhāraṇo ti pañhā nahāpita-
pubbakaṃ bhikkhuṃ sandhāya vuttā. ayañ hi khu-
rabhaṇḍaṃI pariharituṃ na labhati, aññe labhanti,
tasmā sikkhāya asādhāraṇo taṃ puggalaṃ katamaṃ vadanti
buddhā 'ti ayaṃ pañhā nimmita-buddhaṃ sandhāya vuttā.
adho nābhi vivajjiyā 'ti adho nābhiṃ vivajjetvā ayaṃ pañhā
yan taṃ asīsakaṃ kabandhaṃ yassa ure akkhīni c' eva
mukhañ ca hoti, taṃ sandhāya vuttā. bhikkhu saññācikāya
kuṭin ti ayaṃ pañhā tiṇacchādanaṃ kuṭiṃ sandhāya vuttā.
dutiyapañhā sabbamattikāmayaṃ kuṭiṃ sandhāya vuttā.
āpajjeyya garukaṃ chejjavatthun ti ayaṃ pañhā vajjapaṭic-
chādikaṃ bhikkhuniṃ sandhāya vuttā. dutiyapañhā
paṇḍakādayo abhabbapuggale sandhāya vuttā. ekādasa
pi hi te gihibhāve yeva pārājikaṃ pattā. vācā 'ti vācāya
anālapanto. giraṃ2 no ca pare bhaṇeyyā 'ti iti ime sossantī ti
parapuggale sandhāya saddam pi na nicchāreyya. ayaṃ
pañhā santiṃ āpattiṃ n' āvikareyya sampajāna-musāvādassa
hotī ti imaṃ musāvādaṃ sandhāya vuttā. tassa hi bhikkhuno
adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre
āpatti nāma n' atthi. yasmā pana āvikātabbaṃ na āvikāhi.
--------------------------------------------------------------------------
1 B2. khora-.
2 B2. gīraṃ.


[page 1392]
1392                     Samantapāsādikā                [P_XVIII.
ten' assa vacīdvāre akriyato ayaṃ āpatti samuṭṭhātī ti
veditabbā. saṅghādisesā caturo ti ayaṃ pañhā aruṇugge vā
gāmantara-pariyāpannaṃ nadīpāraṃ okkantabhikkhuniṃ
sandhāya vuttā. sā hi sakagāmato paccūsasamaye nikkhamitvā
aruṇuggamanakāle vuttappakāraṃ nadīpāraṃ okkantamattā
'va rattivippavāsagāmantara-nadīpāra-gaṇhamhā ohīyana-
lakkhaṇena ekappahāren' eva caturo saṅghādisese āpajjati.
siyā āpattiyo nānā 'ti ayaṃ pañhā ekato upasampannā dve
bhikkhuniyo sandhāya vuttā. tāsu hi bhikkhūnaṃ santike
ekato upasampannāya hatthato gaṇhantassa pācittiyaṃ.
bhikkhunīnaṃ santike ekato upasampannāya hatthato
gaṇhantassa dukkaṭaṃ. caturo janā saṃvidhāyā 'ti ācariyo ca
tayo ca antevāsikā cha māsakaṃ bhaṇḍaṃ avahariṃsu ācari-
yassa sāhatthikā tayo māsakā, āṇattiyāpi tayo 'va tasmā
thullaccayaṃ āpajjati, itaresaṃ sāhatthiko ekeko, āṇattikā
pañcā 'ti tasmā pārājikaṃ āpajjiṃsu. ayam ettha saṅkhepo.
vitthāro pana adinnādāna-pārājike saṃvidhāvahāra-vaṇ-
ṇanāyaṃ vutto. chiddaṃ tasmiṃ ghare n' atthī ti ayaṃ
pañhā dussakuṭīādīni santhatapeyyālañ ca sandhāya vuttā.
telaṃ madhu phānitan ti gāthā liṅgaparivattaṃ sandhāya
vuttā. nissaggiyenā 'ti gāthā pariṇāmanaṃ sandhāya vuttā.
yo hi saṅghassa pariṇata-lābhato ekaṃ cīvaraṃ attano,
ekaṃ aññassā 'ti dve cīvarāni ekaṃ mayhaṃ, ekaṃ tassa
dehī ti ekapayogena pariṇāmeti, so nissaggiyapācittiyañ
c' eva suddhikapācittiyañ ca ekato āpajjati. kammañ ca taṃ
kuppeyya vaggapaccayā 'ti ayaṃ pañhā dvādasa yojanappa-
māṇesu Bārāṇasīādīsu nagaresu gāmasīmaṃ sandhāya
vuttā. padavītihāramattenā 'ti gāthā sañcarittaṃ sandhāya
vuttā. attho pi c' assa sañcarittavaṇṇanāyaṃ eva vutto.
sabbāni tāni nissaggiyānī ti ayaṃ pañhā aññātikāya
bhikkhuniyā dhovāpanaṃ sandhāya vuttā. sace hi tiṇṇam
pi cīvarānaṃ kāka-uhanaṃI vā kaddamamakkhitaṃ vā
kaṇṇaṃ gahetvā bhikkhunī udakena dhovati bhikkhussa
kāyagatān' eva nissaggiyāni honti. saraṇagamanam pi na ca
tassa atthī ti saraṇagamana-upasampā natthi. ayam
--------------------------------------------------------------------------
     I or kāka-ūhanaṃ.


[page 1393]
P_XVIII.]                Parivāra-vaṇṇanā                1393
pana pañhā Mahāpajātiyā upasampadaṃ sandhāya vuttā.
haneyya anariyaṃ mando ti tañ hi itthiṃ vā purisaṃ vā
anariyaṃ haneyya. ayaṃ pañhā liṅgaparivattena itthi-
bhūtaṃ pitaraṃ purisabhūtañ ca mātaraṃ sandhāya vuttā.
na tenānantaraṃ phuse ti ayaṃ pañhā Migasiṅgatāpasa-
Sīhakumārādīnaṃ viya tiracchānamātāpitaro sandhāya vuttā.
acodayitvā 'ti gāthā dūten' upasampadaṃ sandhāya vuttā.
codayitvā 'ti gāthā paṇḍakādīnaṃ upasampadaṃ sandhāya
vuttā. Kurundiyaṃ pana paṭhamagāthā aṭṭhasammukhā
kammāni, dutiyā anāpattikassa kammaṃ sandhāya vuttā 'ti
āgataṃ. chindantassa āpattī ti vanappatiṃ chindantassa
pārājikaṃ, tiṇalatādiṃ chindantassa pācittiyaṃ, aṅgajātaṃ
chindantassa thullaccayaṃ. chindantassa anāpattī ti kese ca
nakhe ca chindantassa anāpatti. chādentassa āpattī ti attano
āpattiṃ chādentassa aññesaṃ vā āpattiṃ chādentassa
anāpattī ti gehādīni chādentassa anāpatti. saccaṃ bhaṇanto
ti gāthāya sikharaṇī ti ubhatobyañjanā 'sī ti saccaṃ bhaṇan-
to garukaṃ āpajjati. sampajānamusāvāde pana musā bhā-
sato lahukāpatti hoti. abhūtārocane musā bhaṇanto garukaṃ
āpajjati. bhūtārocane saccaṃ bhāsato lahukāpatti hotī ti.
adhiṭṭhitan ti gāthā nissaggiyacīvaraṃ anissajjitvā paribhuñ-
jantaṃ sandhāya vuttā. atthaṅgate sūriye 'ti gāthā roman-
thakaṃ sandhāya vuttā. na rattacitto ti gāthāya ayam attho,
rattacitto methunadhamma-pārājikaṃ āpajjati. theyyacitto
adinnādāna-pārājikaṃ. paraṃ maraṇāya cetento manussa-
viggaha-pārājikaṃ. saṅghabhedako pana na rattacitto na
ca pana theyyacitto na cāpi so paraṃ maraṇāya cetayi.
salākaṃ pan' assa dentassa hoti chejjaṃ pārājikaṃ hoti.
salākaṃ paṭiggaṇhantassa bhedakānuvattakassa thullaccayaṃ.
gaccheyya addhayojanan ti ayaṃ pañhā suppatiṭṭhitanigrodha-
sadisaṃ ekakulassa rukkhamūlaṃ sandhāya vuttā. kāyīkāni
ti ayaṃ gāthā sambahulānaṃ itthīnaṃ kese vā aṅguliyo vā
ekato gaṇhantaṃ sandhāya vuttā. vācasikānī ti ayaṃ gāthā
sabbā tumhe sikharaṇiyo ti ādinā nayena duṭṭhullabhāṇiṃ
sandhāya vuttā. tiss' itthiyo methunaṃ taṃ na seve ti
tisso itthiyo vuttā. tāsu pi yaṃ taṃ methunaṃ nāma taṃ
--------------------------------------------------------------------------
     No footnote.


[page 1394]
1394                     Samantapāsādikā                    [P_XVIII.
na sevati. tayo purise 'ti tayo purise pi upagantvā methunaṃ
na sevati. tayo ca anariyapaṇḍake 'ti ubhatobyañjanasaṅ-
khāte tayo anariye1 tayo ca paṇḍake 'ti ime pi cha jane
upagantvā methunaṃ na sevati. na c'ācare methunaṃ
byañjanasmin ti anuloma-pārājikavasena pi methunaṃ n'
ācarati. chejjaṃ siyā methunadhamma-paccayā ti siyā methu-
nadhammapaccayā pārājikan ti. ayaṃ pañhā aṭṭha-
vatthukaṃ sandhāya vuttā. tassā hi methunadhammassa
pubbabhāgaṃ kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā me-
thunadhamma-paccayā chejjaṃ hoti. mātaraṃ cīvaran ti
ayaṃ gāthā piṭṭhiyasamaye vassikasāṭikatthaṃ satuppā-
dakaraṇaṃ sandhāya vuttā. vinicchayo pan' assā vassika-
sāṭika-sikkhāpada-vaṇṇanāyam eva vutto. kuddho ārā-
dhako hotī ti gāthā titthiyavattaṃ sandhāya vuttā. titthiyo
hi vattaṃ pūrayamāno titthiyānaṃ vaṇṇe bhaññamāne
kuddho ārādhako hoti. vatthuttayassa vaṇṇe bhaññamāne
kuddho gārayho hotī ti tatth' ev' assā vitthāro vutto. dutiya-
gāthāpi tam eva sandhāya vuttā. saṅghādisesan ti ādi gāthā
yā bhikkhunī avassutā 'va avassutassa purisassa hatthato
piṇḍapātaṃ gahetvā manussamaṃsa-lasuṇa-paṇītabhojana-
sesākkappiyamaṃsehi saddhiṃ omadditvā ajjhoharati, taṃ
sandhāya vuttā. eko upasampanno eko anupasampanno ti
gāthā ākāsagataṃ sandhāya vuttā. sace hi dvīsu sāmaṇere-
su eko iddhiyā kesaggamattam pi pathaviṃ muñcitvā nisinno
hoti, so anupasampanno nāma hoti, saṅghenāpi ākāse
nisīditvā bhūmigatassa kammaṃ na kātabbaṃ. sace karoti
kuppati. akappakatan ti gāthā acchinnacīvarakaṃ bhikkhuṃ
sandhāya vuttā. tasmiṃ yeva c'assā sikkhāpade vitthārena
vinicchayo pi vutto. na deti na paṭiggaṇhātī ti nāpi uyyojitā
deti na uyyojitā tassa hatthato gaṇhāti. paṭiggaho tena
na vijjatī ti ten' eva kāraṇena uyyojitāya hatthato uyyojitāya
paṭiggaho na vijjati. āpajjati garukan ti evaṃ sante pi
avassutassa hatthato piṇḍapātaggahaṇe uyyojentī saṅghā-
disesāpattiṃ āpajjati. tañ ca paribhogapaccayā 'ti tañ ca
pana āpattiṃ āpajjamānā tassā uyyojitāya paribhoga-paccayā
--------------------------------------------------------------------------
1 B2. na ariye.


[page 1395]
P_XVIII,XIX.]                Parivāra-vaṇṇanā               1395
āpajjati. tassā hi bhojanapariyosāne uyyojitāya saṅghā-
diseso hotī ti. dutiyagāthā tassā yeva udakadantapoṇag-
gahaṇe uyyojanaṃ sandhāya vuttā. na bhikkhunī no ca
phuseyya vajjan ti sattarasakesu hi aññataraṃ āpattiṃ āpaj-
jitvā anādariyena chādayamānāpi bhikkhunī chādanapaccayā
vajjaṃ na phusati, aññaṃ navaṃ āpattiṃ n'āpajjati. paṭic-
channāya vā appaṭicchannāya vā āpattiyā pakkhamānattam
eva labhati. ayaṃ pana bhikkhunī pi na hoti, sāvasesañ ca
garukaṃ āpajjitvā chādetvā vajjaṃ na phusati. pañhā-m-esā
kusalehi cintitā 'ti ayaṃ kira pañhā ukkhittakaṃ bhikkhuṃ
sandhāya vuttā. tena hi saddhiṃ vinayakammaṃ n'atthi,
tasmā so saṅghādisesaṃ āpajjitvā chādento 'va na phusatī
ti.
                sedamocanagāthā-vaṇṇanā niṭṭhitā.
                               XIX
     [P_XIX.1:] Kammavagge catunnaṃ kammānaṃ nānākaraṇaṃ sama-
thakkhandhake vuttam eva. kiñcāpi vuttaṃ, atha kho
ayaṃ kammavinicchayo nāma ādito paṭṭhāya vuccamāno
pākaṭo hoti, tasmā ādito paṭṭhāy' ev' ettha vattabbaṃ vadis-
sāma. cattārī ti kammānaṃ gaṇanaparicchedavacanaṃ etaṃ.
kammānī ti paricchinnakamma-dassanaṃ. apalokanakammaṃ
nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ
chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhat-
tuṃ sāvetvā kattabbaṃ kammaṃ. ñattikammaṃ nāma vutta-
nayen' eva samaggassa saṅghassa anumatiyā ekāya ñattiyā
kattabbaṃ kammaṃ. ñattidutiyakammaṃ nāma vuttanayen'
eva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya
ca anusāvanāyā 'ti evaṃ ñattidutiyāya anusāvanāya kattab-
baṃ kammaṃ. ñatticatutthakammaṃ nāma vuttanayen' eva
samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca
anusāvanāhī ti evaṃ ñatticatutthāhi tīhi anusāvanāhi
kattabbaṃ kammaṃ. tattha apalokanakammaṃ apalo-
ketvā va kātabbaṃ, ñattikammādivasena na kātabbaṃ.
ñattikammam pi ekaṃ ñattiṃ ṭhapetvā 'va kātabbaṃ,
--------------------------------------------------------------------------
     No footnote.


[page 1396]
1396                     Samantapāsādikā                [P_XIX.
apalokanakammādivasena na kātabbaṃ. ñattidutiyakam-
maṃ pana apaloketvā kātabbam pi atthi akātabbam pi atthi.
tattha sīmāsammuti sīmāsamūhanaṃ kathinadānaṃ kathi-
nuddhāro kuṭivatthudesanā vihāravatthudesanā 'ti imāni cha
kammāni garukāni apaloketvā kātuṃ na vaṭṭanti, ñattidutiya-
kammavācaṃ sāvetvā 'va kātabbāni. avasesā terasa sam-
mutiyo senāsanaggāhaka-matakacīvaradānādi sammutiyo cā
'ti etāni lahukakammāni apaloketvāpi kātuṃ vaṭṭanti,
ñattikamma-ñatticatutthakammavasena pana na kātabbam
eva. ñatticatutthakammavasena kariyamānaṃ dalhataraṃ
hoti, tasmā kātabban ti ekacce vadanti. evaṃ pana sati
kammasaṅkaro hohi, tasmā na kātabban ti paṭikkhittam
eva. sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā
duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ
vatthuṃ vaṭṭati. idaṃ akuppakammassa daḷhīkammaṃ
hoti, kuppakamme kammaṃ hutvā tiṭṭhati. ñatticatuttha-
kammaṃ ñatti ca tisso ca kammavācāyo sāvetvā va kātabbaṃ
apalokanakammādivasena na kātabbaṃ. pañcah' ākārehi
vipajjantī ti pañcahi kāraṇehi vipajjanti. sammukhā karaṇī-
yaṃ kammaṃ asammukhā karoti vatthuvipannaṃ adhamma-
kamman ti ettha atthi kammaṃ sammukhā karaṇīyaṃ, atthi
asammukhā karaṇīyaṃ. tattha asammukhā karaṇīyaṃ
nāma dūten' upasampadā pattanikkujjanaṃ pattukkujjanaṃ,
ummattakassa bhikkhuno ummattakasammuti, sekkhānaṃ
kulānaṃ sekkhasammuti, Channassa bhikkhuno brahmadaṇḍo
Devadattassa pakāsanīyakammaṃ appasādanīyaṃ dassen-
tassa bhikkhuno bhikkhunisaṅghena kātabbaṃ avandanīya-
kamman ti aṭṭhavidhaṃ hoti. taṃ {sabbhaṃ} tattha tattha
vuttanayen' eva veditabbaṃ idaṃ aṭṭhavidham pi kam-
maṃ asammukhā kataṃ hoti akuppaṃ. sesāni sabbakam-
māni sammukhā eva kātabbāni. saṅghasammukhatā dham-
masammukhatā vinayasammukhatā puggalasammukhatā 'ti
imaṃ catubbidhaṃ sammukhā vinayaṃ upanetvā 'va kā-
tabbāni. evaṃ katāni hi sukatāni honti. evaṃ akatāni pan'
etāni imaṃ sammukhā vinayasaṅkhātaṃ vatthuṃ vinā
katattā vatthuvipannāni nāma honti. tena vuttaṃ
--------------------------------------------------------------------------
     No footnote.


[page 1397]
P_XIX.]                    Parivāra-vaṇṇanā                1397
sammukhā karaṇīyaṃ kammaṃ asammukhā karoti vatthu-
vipannaṃ adhammakamman ti. paṭipucchākaraṇīyādī-
su pi paṭipucchādikaraṇaṃ eva vatthu. taṃ vatthuṃ vinā
katattā tesam pi vatthuvipannatā veditabbā. idaṃ pan ettha
vacanatthamattaṃ. paṭipucchākaraṇīyaṃ appaṭipucchā ka-
rotī ti pucchitvā codetvā sāretvā kātabbaṃ apucchitvā
acodetvā asāretvā karoti. paṭiññāya karaṇīyaṃ appaṭiñ-
ñāya karotī ti paṭiññaṃ āropetvā yathā dinnāya paṭiññāya
kātabbaṃ appaṭiññāya karontassa vippalapantassa balak-
rasadisassa khīṇasavassa. amūḷhavinayārahassā 'ti Gagga-
bhikkhu-sadisassa ummattakassa. tassapāpiyasikākammā-
rahassā 'ti Upavāḷabhikkhu-sadisassa ussannapāpassa.
esa nayo sabbattha. anuposathe uposathaṃ karotī ti anu-
posathadivase uposathaṃ karoti. uposathadivaso nāma ṭha-
petvā kattikamāsaṃ avasesesu ekādasasu māsesu bhinnas-
sa saṅghassa sāmaggīdivaso ca yathāvutta-cātuddasa-pan-
narasā ca. etaṃ tippakāram pi uposathadivasaṃ ṭhapetvā
aññasmiṃ divase uposathaṃ karonto anuposathe uposathaṃ
karoti nāma. yatra hi pattacīvarādīnaṃ atthāya appamat-
takena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā
ṭhapenti, tattha tasmiṃ adhikaraṇe vinicchite samaggā
jātā 'mhā 'ti antarāsāmaggī uposathaṃ kātuṃ na labhanti.
karontehi anuposathe uposatho kato nāma hoti. appavā-
raṇāya pavāretī ti appavāraṇadivase pavāreti. pavāraṇadi-
vaso nāma ekasmiṃ kattikamāse bhinnassa saṅghassa sā-
maggīdivaso ca paccukkaḍḍhitvā ṭhapitadivaso ca dve ca
puṇṇamāsiyo. evaṃ catubbidham pi pavāraṇadivasaṃ
ṭhapetvā aññasmiṃ divase pavārento appavāraṇāya pavāreti
nāma. idhāpi appamattakassa vivādassa vūpasame sāmaggī
pavāraṇaṃ kātuṃ na labhanti. karontehi appavāraṇāya
pavāraṇā katā hoti. api ca ūnavīsativassaṃ vā antimavat-
thuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu
aññataraṃ upasampādentassa pi vatthuvipannaṃ adhamma-
kammaṃ hoti. evaṃ vatthuto kammāni vipajjanti. ñattito
vipattiyaṃ pana vatthuṃ na parāmasatī ti yassa upasampa-
--------------------------------------------------------------------------
     No footnote.


[page 1398]
1398                     Samantapāsādikā                [P_XIX.
dādikammaṃ karoti, taṃ na parāmasati, tassa nāmaṃ na
gaṇhāti. suṇātu me bhante saṅgho, ayaṃ Dhammarakkhito
āyasmato Buddharakkhitassa upasampadāpekkho ti vat-
tabbe, suṇātu me bhante saṃgho āyasmato Buddharakkhi-
tassa upasampadāpekkho ti vadati, evaṃ vatthuṃ na parā-
masati. saṅghaṃ na parāmasatī ti saṅghassa nāmaṃ na
gaṇhāti. suṇātu me bhante saṃgho, ayaṃ Dhammarakkhito
ti vattabbe, suṇātu me bhante ayaṃ Dhammarakkhito ti
vadati, evaṃ saṅghaṃ na parāmasati. puggalaṃ na parā-
masatī ti yo upasampadāpekkhassa upajjhāyo, taṃ na parā-
masati, tassa nāmaṃ na gaṇhāti. suṇātu me bhante saṃgho,
ayaṃ Dhammarakkhito āyasmato Buddharakkhitassa upa-
sampadāpekkho ti vattabbe, suṇātu me bhante saṃgho,
ayaṃ Dhammarakkhito upasampadāpekkho ti vadati, evaṃ
pugalaṃ na parāmasati. ñattiṃ na parāmasatī ti sabbena
sabbaṃ ñattiṃ na parāmasati. ñattidutiyakamme ñattiṃ
aṭṭhapetvā dvikkhattuṃ kammavācāya eva anusāvanakam-
maṃ karoti. ñatticatutthakamme pi ñattiṃ aṭṭhapetvā
catukkhattuṃ kammavācāya eva1 anusāvanakammaṃ karoti.
evaṃ ñattiṃ na parāmasati. pacchā vā ñattiṃ ṭhapetī ti
paṭhamaṃ kammavācāya anusāvanakammaṃ katvā esā
ñattī ti vatvā khamati saṃghassa, tasmā tuṇhī, evam etaṃ
dhārayāmī ti vadati, evaṃ pacchā ñattiṃ ṭhapeti. iti
imehi pañcah' ākārehi ñattito kamāmni vipajjanti. anusā-
vanato vipattiyaṃ pana vatthuādīni vuttanayen'eva vedi-
tabbāni. evaṃ pana nesaṃ aparāmasanaṃ hoti. suṇātu me
bhante saṅgho ti paṭhamānusāvane dutiyaṃ pi etam atthaṃ
vadāmi, tatiyam pi etam atthaṃ vadāmi suṇātu me bhante
saṅgho ti dutiya-tatiyānusāvanāsu vā ayaṃ Dhammarakkhito
āyasmato Buddharakkhitassa upasampadāpekkho ti vattabbe,
suṇātu me bhante saṅgho, āyasmato Buddharakkhitassā 'ti
vadanto vatthuṃ na parāmasati nāma. suṇātu me bhante
saṅgho, ayaṃ Dhammarakkhito ti vattabbe suṇātu me bhan-
te, ayaṃ Dhammarakkhito ti vaḍanto saṅghaṃ na parā-
masati nāma. suṇātu me bhante saṅgho, ayaṃ Dhammarak-
--------------------------------------------------------------------------
1 B2. evaṃ.


[page 1399]
P_XIX.]                    Parivāra-vaṇṇanā                1399
khito āyasmato Buddharakkhitassā 'ti vattabbe, suṇātu me
bhante saṅgho, yaṃ Dhammarakkhito upasampadā-
pekkho ti vadanto puggalaṃ na parāmasati nāma. anusā-
vanaṃ hāpetī ti sabbena sabbaṃ kammavācāya anusāvanaṃ
na karoti. ñattidutiyakamme dvikkhattuṃ ñattim eva
ṭhapeti. ñatticatutthakamme catukkhattuṃ ñattim eva ṭha-
peti, evaṃ anusāvanaṃ hāpeti. yo pi ñattidutiyakamme
ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anusāvento
akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayam pi
anusāvanaṃ hāpeti yeva. ñatticatutthakamme pana ekaṃ
ñattiṃ ṭhapetvā sakim eva vā dvikkhattuṃ vā kammavā-
cāya anusāvanaṃ karonto pi akkharaṃ vā padaṃ vā chaḍḍen-
to pi duruttaṃ karonto pi anusāvanaṃ hāpeti yevā ti vedi-
tabbo. duruttaṃ karotī ti ettha pana ayaṃ vinicchayo, yo
hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ
karoti nāma. tasmā kammavācaṃ karontena bhikkhunā,
yāyaṃ:
     sithilaṃ dhanitañ ca dīgharassaṃ,
     garukaṃ lahukañ ca niggahitaṃ
     sambandhaṃ vavatthitaṃ vimuttaṃ
     dasadhā byañjanabuddhiyā pabhedo ti
vutto, ayaṃ suṭṭhu upalakkhetabbo. ettha hi sithilaṃ
nāma pañcasu vaggesu paṭhama-ṭatiyaṃ. dhanitaṃ nāma
tesv' eva dutiya-catutthaṃ. dīghan ti dīghena kālena vat-
tabbaṃ ākārādi. rassan ti tato upaḍḍhakālena vattabbaṃ
ākārādi. garukan ti dīgham eva. yaṃ vā āyasmato Buddha-
rakkhitattherassa yassa na kkhamatī ti evaṃ saṃyogapadaṃ
katvā vuccati. lahukan ti rassam eva. yaṃ vā āyasmato
Buddharakkhitattherassa yassa na khamatī ti evaṃ asaṃyo-
gapadaṃ katvā vuccati. niggahitan ti yaṃ karaṇāni niggahet-
vā avissajjetvā avivaṭena mukhena anunāsaṃ kvā
vattabbaṃ. sambandhan ti yaṃ parapadena sambandhitvā
tuṇhi 'ssā 'ti vā tuṇha 'ssā 'ti vā vuccati. vavatthitan ti yaṃ
parapadena asambandhaṃ katvā vicchinditvā tuṇhi assā
'ti vā tuṇha assā 'ti vā vuccati. vimuttan ti yaṃ karaṇāni
aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ
--------------------------------------------------------------------------
     No footnote.


[page 1400]
1400                     Samantapāsādikā                [P_XIX.
akatvā vuccati. tattha suṇātu me ti vattabbe ta-kārassa
tha-kāraṃ katvā suṇāthu me ti vacanaṃ sithilassa dhanita-
karaṇaṃ nāma. tathā pattakallaṃ esā ñattī ti vattabbe
patthakālam esā ñattī ti ādivacanañ ca. bhante saṅgho ti
vattabbe bhakāra-ghakārānaṃ bakāra-gakāre katvā
bante saṅgo ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma.
suṇātu me ti vivaṭena mukhena vattabbe pana suṇantu me
ti vā esā ñattī ti vatabbe esaṃ ñattī ti vā avivaṭena mukhena
anunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ
nāma. pattakallan ti avivaṭena mukhena anunāsikaṃ
katvā vattabbe pattakallā 'ti vivaṭena mukhena anunāsikaṃ
akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. iti
sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ,
vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttan
ti imāni cattāri byañjanāni antokammavācāya kammaṃ
dūsenti. evaṃ vadanto hi aññasmiṃ akkhare vattabbe
aññaṃ vadati duruttaṃ karotī ti vuccati. itaresu pana
dīgharassādīsu. chasu byañjanesu dīghaṭṭhāne dīgham eva,
rassaṭṭhāne ca rassam evā 'ti evaṃ yathā ṭhāne taṃ tad eva
akkharaṃ bhāsantena anukkam āgataṃ paveṇiṃ avinā-
sentena kammavācā kātabbā. sace pana evaṃ akatvā dīghe
vattabbe rassaṃ, rasse vattabbe dīghaṃ vadati, tathā
garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ
vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite
vā vattabbe sambandhaṃ vadati, evaṃ vutte pi kammavācā
na kuppati. imāni hi cha byañjanāni kammaṃ na kopenti.
yaṃ pana suttantikattherā da-kāro ta-kāram āpajjati, ta-
kāro da-kāraṃ āpajjati, ca-kāro ja-kāram āpajjati, ja-kāro
ca-kāram āpajjati, ya-kāro ka-kāram āpajjati, ka-kāro
ya-kāram āpajjati, tasmā da-kārādīsu vattabbesu ta-kārā-
divacanaṃ na virujjhatī ti vadanti, taṃ kammavācaṃ patvā
na vaṭṭati, tasmā vinayadharena n' eva da-kāro ta-kāro kā-
tabbo ...pe... na ka-kāro ya-kāro. yathā pāḷiya nirut-
tiṃ sodhetvā dasavidhāya byañjana-niruttiyā vuttadose pari-
harantena kammavācā kātabbā. itarathā hi sāvanaṃ hāpeti
nāma. akāle vā sāvetī ti sāvanāya akāle anokāse ñattiṃ
--------------------------------------------------------------------------
     No footnote.


[page 1401]
P_XIX.]                         Parivāra-vaṇṇanā           1401
aṭṭhapetvā paṭhamaṃ yeva anusāvanakammaṃ katvā
pacchā ñattiṃ ṭhapeti. iti imehi pañcah' ākārehi anusāvanato
kammāni vipajjanti. sīmato vipattiyaṃ pana atikhuddakasīmā
nāma yā ekavīsati bhikkhū na gaṇhāti. Kurundiyaṃ pana
yattha ekavīsati bhikkhū nisīdituṃ na sakkontī ti vuttaṃ.
tasmā yā evarūpā sīmā ayaṃ sammatāpi asammatā, gāma-
khettasadisā 'va hoti, tattha kataṃ kammaṃ kuppati. esa
nayo sesasīmāsu pi. ettha pana atimahatī nāma yā
kesaggamattenāpi ti-yojanaṃ atikkametvā sammatā hoti.
khaṇḍanimittā nāma aghaṭitanimittā vuccati. puratthimāya
disāya nimittaṃ kittetvā anukkamen' eva dakkhināya
pacchimāya uttarāya disāya kittetvā puna puratthimāya
disāya pubbakittitaṃ nimittaṃ paṭikittetvā va ṭhapetuṃ
vaṭṭati. evaṃ akkhaṇḍanimittā hoti. sace pana anukkamena
āharitvā uttarāya disāya nimittaṃ kittetvā tatth' eva
ṭhapeti khaṇḍanimittā hoti. aparāpi khaṇḍanimittā nāma
yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsu-
puñja-vālikāpuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ
katvā sammatā hoti, chāyānimittā nāma ya pabbatacchā-
yādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā hoti.
animittā nāma yā sabbena sabbaṃ nimittāni akittetvā sam-
matā hoti. bahi sīme ṭhito sīmaṃ sammannati nāma nimittāni
kittetvā nimittānaṃ bahi ṭhito sammannati. nadiyā
samudde jātassare sīmaṃ sammannatī ti etesu nadīādīsu yā
sammannati, sā evaṃ sammatāpi sabbā bhikkhave nadī
asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo ti vaca-
nato asammatā 'va hoti. sīmāya sīmaṃ sambhindatī ti attano
sīmāya paresaṃ sīmaṃ sambhindati. ajjhottharatī ti attano
sīmāya paresaṃ sīmaṃ ajjhottharati. tattha yathā sam-
bhedo ca ajjhottharaṇañ ca hoti, taṃ sabbaṃ Uposathak-
khandhake vuttam eva. iti imā ekādasa pi sīmā asīmā,
gāmakhettasadisā eva, tāsu nisīditvā kataṃ kammaṃ kup-
pati. tena vuttaṃ imehi ekādasahi ākārehi sīmato kammāni
vippajjantī ti. parisato kammavipattiyaṃ pana kiñci anut-
tānaṃ nāma n'atthi. yam pi tattha kammappatta-chan-
dāraha-lakkhaṇaṃ vattabbaṃ siyā, tam pi parato cattāro

[page 1402]
1402                     Samantapāsādikā                [P_XIX.
bhikkhū pakatattā kammappattā' ti ādinā nayena vuttam eva.
tattha pakatattā kammappattā 'ti catu-vaggakaraṇe kamme
cattāro pakatattā. anukkhittā anissāritā parisuddhasīlā
cattāro bhikkhū kammappattā kammassa arahā anucchavikā
sāminā. na tehi vinā taṃ kammaṃ kariyati, na tesaṃ chando
vā pārisuddhi vā eti. avasesā pana sace pi sahassamattā
honti, sace samānasaṃvāsakā sabbe chandārahā 'va honti,
chandapārisuddhiṃ datvā āgacchantu vā mā vā kammaṃ
pana tiṭṭhati. yassa pana saṅgho parivāsādi kammaṃ karoti,
so n' eva kammappatto, nāpi chandāraho. api ca yasmā taṃ
puggalaṃ vatthuṃ katvā saṅgho kammaṃ karoti, tasmā
kammāraho ti vuccati. sesakammesu pi es' eva nayo. puna
cattāri kammānī ti ādiko nayo paṇḍakādīnaṃ avatthubhāva-
dassanatthaṃ vutto. sesam ettha uttānam eva. idāni
tesaṃ kammānaṃ pabhedadassanatthaṃ apalokanakammaṃ
kati ṭhānāni gacchatī ti ādim āha. tattha apalokanakammaṃ
pañca ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ bhaṇḍukam-
maṃ brahmadaṇḍaṃ kammalakkhaṇañ ñeva pañcaman ti
ettha osāraṇaṃ nissāraṇan ti padasiliṭṭhatāy' etaṃ vuttaṃ.
paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇā. tattha yā
Kaṇṭakasāmaṇerassa daṇḍakammanāsanā, sā nissāraṇā 'ti
veditabbā. tasmā etarahi sace pi sāmaṇero buddhassa
vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇati, akappiyaṃ
kappiyan ti dīpeti, micchādiṭṭhiko hoti antaggāhikāya diṭ-
ṭhiyā samannāgato, so yāvatatiyaṃ nivāretvā taṃ laddhiṃ
nissajjāpetabbo. no ce vissajjeti saṅghaṃ sannipātetvā
vissajjetī ti vattabbo. no ce vissajjeti byattena bhikkhunā
apalokanakammaṃ katvā nissāretabbo. evañ ca pana
kammaṃ kātabbaṃ; saṅghaṃ bhante pucchāmi ayaṃ itthan-
nāro sāmaṇero buddhassa dhammassa saṅghassa avaṇṇa-
vādī micchādiṭṭhiko yaṃ aññe sāmaṇerā labhanti diratta-
tirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassa alābhāya
nissāraṇā ruccati saṅghassā 'ti dutiyam pi tatiyam pi bhante
saṅghaṃ pucchāmi ayaṃ itthannāmo sāmaṇero buddhassa
...pe... ruccati saṅghassā 'ti ca ravire vinassāti. so
aparena samayena ahaṃ bhante bālatāya aññāṇatāya
--------------------------------------------------------------------------
     No footnote.


[page 1403]
P_XIX.]                    Parivāra-vaṇṇanā                1403
alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī
'ti khamāpento yāvatatiyaṃ yācāpetvā apalokanakammen'
eva osāretabbo. evaṃ pana osāretabbo saṅghamajjhe byat-
tena bhikkhunā saṅghassa arumatiyā sāvetabbaṃ, saṅ-
ghaṃ bhante pucchāmi ayaṃ itthannāmo sāmaṇero bud-
dhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko,
yaṃ aññe sāmaṇerā labhanti bhikkhūhi saddhiṃ diratta-
tirattaṃ sahaseyyaṃ, tassa alābhāya nissārito, svāyaṃ
idāni sorato nivāta-vutti lajjīdhammaṃ okkanto hirottappe
tiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa
yathā purekāya sambhogasāmaggī dānaṃ ruccati saṅghassā
'ti evaṃ tikkhattuṃ vattabbaṃ. evaṃ apalokanakammaṃ
osāraṇañ ca nissāraṇañ1 ca gacchati. bhaṇḍukammaṃ Mahā-
khandhakavaṇṇanāyaṃ vuttam eva, brahmadaṇḍo Pañca-
satikakkhandhake vutto yeva. na kevalaṃ pan' esa Chan-
nass' eva paññatto. yo añño pi bhikkhu mukharo hoti
bhikkhuṃ duruttavacanehi ghaṭṭento khuṃsento vambhento
viharati, tassa pi dātabbo. evañ ca pana dātabbo, saṅgha-
majjhe byattena bhikkhunā saṅghassa anumatiyā sāvetab-
baṃ bhante itthannāmo bhikkhu mukharo bhikkhuṃ
duruttavacanehi ghaṭṭento viharati, so bhikkhu yaṃ iccheyya
taṃ vadeyya, taṃ bhikkhūhi itthannāmo bhikkhu n'eva
vattabbo na ovaditabbo na anusāsitabbo. saṅghaṃ bhante
pucchāmi itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ
ruccati saṅghassā 'ti. dutiyam pi pucchāmi. tatiyam pi
pucchāmi itthannāmassa bhante bhikkhuno brahmadaṇḍassa
dānaṃ ruccati saṅghassā 'ti. tassa aparena samayena sammā
vattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo.
evañ ca pana paṭippassambhetabbo byatena bikkhunā
saṅghamajjhe sāvetabbaṃ bhante bhikkhusaṅgho asukassa
bhikkhuno brahmadaṇḍaṃ adāsi, so bhikkhu sorato nivā-
tavutti lajjīdhammaṃ okkanto hirottappe patiṭṭhito paṭi-
saṅkhā āyatiṃ samvare tiṭṭhati. saṅghaṃ bhante pucchāmi
tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati
saṅghassā 'ti. evaṃ yāvatatiyaṃ vatvā apalokanakammen'
--------------------------------------------------------------------------
1 B2. omits nissāraṇañca.


[page 1404]
1404                     Samantapāsādikā                [P_XIX.
eva brahmadaṇḍo paṭippassambhetabbo ti. kammalakkha-
ṇaññeva pañcaman ti yaṃ taṃ bhagavatā Bhikkhunikkhan-
dhake tena kho pana samayena chabbaggiyā bhikkhū bhik-
khuniyo kaddamodakena osiñcanti app' eva nāma amhesu
sārajjeyyun ti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti,
ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā
bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsenti bhikkhu-
nīhi saddhiṃ sampayojenti app' eva nāma amhesu sārajjey-
yun ti imesu vatthūsu tesaṃ bhikkhūnaṃ dukkaṭaṃ pañña-
petvā anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ
kātun ti. atha kho bhikkhunīnaṃ etad ahosi, kiṃ nu kho
daṇḍakammaṃ kātabban ti. bhagavato etam atthaṃ
ārocetuṃ avandiyo so bhikkhave bhikkhu bhikkhunisaṇ-
ghena kātabbo ti evaṃ avandiyakammaṃ anuññātaṃ.
taṃ kammalakkhaṇañ ñeva pañcamaṃ imassa apalokana-
kammassa ṭhānaṃ hoti. tassa hi kammañ ñeva lakkhaṇaṃ,
na osāraṇādīni, tasmā kammalakkhaṇan ti vuccati. tassa
karaṇaṃ tatth' eva vuttaṃ. api ca naṃ paṭippassaddhiyā
saddhiṃ vitthārato dassetuṃ idhāpi vadāma bhikkhunu-
passaye sannipatitassa bhikkhunisaṅghassa anumatiyā
byattāya bhikkhuniyā sāvetabbaṃ. ayye asuko nāma
ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa1
avandiyakaraṇaṃ ruccatī ti bhikkhunisaṅghaṃ pucchāmi
ayye asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti,
etassa ayyassa avandiyakaraṇaṃ ruccatī ti. dutiyam pi
tatiyam pi bhikkhunisaṅghaṃ pucchāmī ti. evaṃ
tikkhattuṃ sāvetvā apalokanakammena avandiyakammaṃ
kātabbaṃ. tato paṭṭhāya so bhikkhu bhikkhunīhi na vandi-
tabbo. sace avandiyamāno hirottappaṃ paccupaṭṭhapetvā
sammā vattati, tena bhikkhuniyo khamāpetabbā. khamā-
pentena bhikkhunupassayaṃ agantvā vihāre yeva saṅghaṃ
vā gaṇaṃ vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā ahaṃ bhante paṭisaṅkhā āyatiṃ
saṃvare tiṭṭhāmi, na puna apāsādikaṃ dassessāmi, bhikkhu-
nisaṅgho mayhaṃ khamatū 'ti khamāpetabbaṃ. tena
--------------------------------------------------------------------------
1 B2. omits ayyassa.


[page 1405]
P_XIX.]                Parivāra-vaṇṇanā                1405
saṅghena vā gaṇena vā ekabhikkhunā vā sayam eva gantvā
bhikkhuniyo vattabbā ayaṃ bhikkhu paṭisaṅkhā āyatiṃ
saṃvare ṭhito, iminā accayaṃ desetvā bhikkhunisaṅgho
khamāpito, bhikkhunisaṅgho imaṃ vandiyaṃ karotū 'ti.
so vandiyo kātabbo. evañ ca pana kātabbo bhikkhunupassa-
ye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya
bhikkhuniyā sāvetabbaṃ, ayaṃ ayye asuko nāma ayyo
bhikkhunīnaṃ apāsādikaṃ dassetī ti bhikkhunisaṅghena
avandiyo kato, so lajjīdhammaṃ okkamitvā paṭisaṅkhā
āyatiṃ samvare ṭhito accayaṃ desetvā bhikkhunisaṃghaṃ
khamāpesi, tassa ayyassa vandiyakaraṇaṃ ruccatī ti bhik-
khunisaṅghaṃ pucchāmī ti tikkhattuṃ vattabbaṃ. evaṃ
apalokanakammen' eva vandiyo kātabbo. ayaṃ pan' ettha
pāḷimuttako pi kammalakkhaṇa-vinicchayo. idañ hi kamma-
lakkhaṇaṃ nāma bhikkhunisaṅghamūlakaṃ paññattaṃ.
bhikkhusaṅghassā'pi pan' etam labbhati yeva. yañ hi
bhikkhusaṅgho salākagga-yāgagga-bhattagga-uposathaggesu
apalokanakammaṃ karoti, etaṃ pi kammalakkhaṇam eva.
acchinnacīvara-jiṇṇacīvara-naṭṭhacīvarānañ1 hi saṅghaṃ
sannipātetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apa-
lokanakammaṃ katvā cīvaraṃ dātuṃ vaṭṭati. appamat-
takavissajjakena pana cīvaraṃ karontassa Senāsanakkhan-
dhakavaṇṇanāyaṃ vuttappabhedāni sūciādīni anapaloket-
vāpi dātabbāni. tesaṃ dān' eso yeva issaro. tato atirekaṃ
dentena apaloketvā dātabbaṃ tato hi atirekadāne saṅgho
sāmī. gilānabhesajjam pi tattha vuttappakāraṃ sayam eva
dātabbaṃ. atirekaṃ icchantassa apaloketvā dātabbaṃ. yo
pi ca dubbalo vā chinniriyāpatho vā pacchinda-bhikkhā-
cārapatho vā mahāgilāno tassa mahāvāsesu tatruppādato
devasikaṃ nāḷi vā upaḍḍhanāḷi vā ekadivasaṃ yeva vā
pañca vā dasa vā taṇḍulanāḷiyo dentena apalokanakammaṃ
katvā vā dātabbā. pesalassa bhikkhuno tatruppādato iṇa-
palibodham pi bahussutassa saṅghabhāra-nittharakassa
bhikkhuno anuṭṭhāpanīyasenāsanam pi saṅghakiccaṃ
karontānaṃ kappiyakārakādīnaṃ bhattavettanam pi apa-
--------------------------------------------------------------------------
1 B2. omits--jiṇṇacīvara


[page 1406]
1406                    Samantapāsādikā                [P_XIX.
lokanakammena dātuṃ vaṭṭati. catupaccayavasena dinna-
tatruppādato1 saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati. ayaṃ
bhikkhu issaravatāya vicāretī ti kathāpacchindanatthaṃ
pana salākaggādīsu vā antarasannipāte vā saṅghaṃ puc-
chitvā 'va jaggāpetabbo. cīvarapiṇḍapātatthāya odissa din-
na-tatruppādato pi apaloketvā āvāso jaggāpetabbo. ana-
paloketvāpi vaṭṭati. sūro vat'āyaṃ bhikkhu cīvarapiṇ-
ḍapātatthāya dinnato āvāsaṃ jaggāpetī ti evaṃ uppanna-
kathāpacchedanatthaṃ pana apalokanakammam eva katvā
jaggāpetabbo. cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ
vā āsanagharaṃ vā akataṃ vā karontena jiṇṇe vā paṭi-
saṅkharontena sudhākammaṃ vā karontena manusse samā-
dapetvā kātuṃ vaṭṭati. sace kārako n'atthi cetiyassa
upanikkhepato kāretabbaṃ. upanikkhepe pi asati apalo-
kanakammaṃ katvā tatruppādato kāretabbaṃ, saṅghikena
pi. saṅghikena hi apaloketvā cetiyakiccaṃ kātuṃ vaṭṭati.
cetiyassa santakena apaloketvāpi saṅghikakiccaṃ kātuṃ
na vaṭṭati. tāvakālikaṃ pana gahetvā paṭipākatikaṃ
kātuṃ vaṭṭati. cetiye sudhākammādīni karontehi pana
bhikkhācārato vā saṅghato vā yāpanamattaṃ alabhantehi
cetiyasantakato yāpanamattaṃ gahetvā paribhuñjantehi
vattaṃ kātuṃ vaṭṭati. vattaṃ karomā 'ti macchamaṃ-
sādī sghhattaṃ kātuṃ na vaṭṭati. ye vihāre ropitā
phalarukkhā saṅghena pariggahitā honti jagganakammaṃ
labhanti, yesaṃ phalāni ghaṇḍiṃ paharitvā bhājetvā pari-
buñjanti, tesu apalokanakammaṃ na kātabbaṃ. ye pana
apariggahitā, tesu apalokanakammaṃ kātabbaṃ. taṃ pana
salākagga-yāgagga-bhattagga-antarasannipātesu pi kātuṃ
vaṭṭati. uposathagge pana vaṭṭati yeva. tattha hi anā-
gatānam pi chandapārisuddhi āhariyati, tasmā taṃ suviso-
dhitaṃ hoti. evañ ca pana kātabbaṃ byattena bhikkhunā
bhikkhusaṅghassa anumatiyā sāvetabbaṃ, bhante yaṃ
imasmiṃ vihāre antosīmāya saṅghasantakaṃ mūla-taca-
patta-aṅkura-puppha-phala-khādanīyādi atthi, taṃ sabbaṃ
āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ ruc-
--------------------------------------------------------------------------
1 B2. omits dinna-


[page 1407]
P_XIX.]                Parivāra-vaṇṇanā                1407
catī ti saṅghaṃ pucchāmī ti tikkhattuṃ pucchitabbam.
catūhi pañcahi bhikkhūhi kataṃ sukatam eva. yasmiṃ
vihāre dve tayo janā vasanti, tehi nisīditvā katam pi saṅ-
ghena katasadisam eva. yasmiṃ pana vihāre eko bhikkhu
hoti, tena bhikkhunā uposathadivase pubbakaraṇapubba-
kiccaṃ katvā nisinnena katam pi katikavattaṃ saṅghena
katasadisam eva hoti. karontena pana phalavārena kātum
pi cattāro māse cha māse eka saṃvaccharan ti evaṃ paric-
chinditvāpi aparicchinditvāpi kātuṃ vaṭṭati. paricchinne
yathā paricchedaṃ paribhuñjitvā puna kātabbaṃ. aparic-
chinne yāva rukkhā dharanti tāva vaṭṭati yeva. ye pi tesaṃ
rukkhānaṃ bījehi aññe rukkhā ropitā honti, tesam pi
sā eva katikā. sace pana aññasmiṃ vihāre ropitā honti,
tesaṃ yattha ropitā tasmiṃ yeva vihāre saṅgho sāmī. ye pi
aññato bījāni āharitvā purimavihāre pacchā ropitā, tesu
aññā katikā kātabbā. katikāya katāya puggalikaṭṭhāne
tiṭṭhanti, yathāsukhaṃ phalādīni paribhuñjituṃ vaṭṭati.
sace pan' ettha taṃ taṃ okāsaṃ parikkhipitvā parivenāni
katvā jagganti, tesaṃ bhikkhūnaṃ puggalikaṭṭhāne tiṭṭhanti,
aññe 'va paribhuñjituṃ na labhanti, tehi pana saṅghassa
dasa bhāgaṃ datvā paribhuñjitabbāni. yo pi majjhe vihāre
rukkhaṃ sākhāhi parivāretvā rakkhati, tassāpi es' eva nayo.
porāṇavihāraṃ gatassa sambhāvanīya-bhikkhuno thero āgato
ti phalāphalaṃ āharanti, sace tattha mūle pariyatti-
dharo bahussutabhikkhu vihāsi, ettha dīghā katikā katā
bhavissatī ti nikkukkuccena paribhuñjitabbaṃ. vihāre
phalāphalaṃ piṇḍapātikānam pi vaṭṭati dhutaṅgaṃ na kopeti.
sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāni denti,
aññe bhikkhū alabhantā khiyyanti, khiyyanamattam eva c'
etaṃ hoti. sace pana dubbhikkhaṃ hoti, ekaṃ pana saruk-
khaṃ nissāya saṭṭhi pi janā jīvanti, tādise kāle sabbesaṃ
saṅgahakaraṇatthāya bhājetvā khāditabbaṃ, ayaṃ sāmici.
yāva pana katikavattaṃ na paṭippassambhati tāva yehi
khāyitaṃ sukhāyitam eva. kadā pana katikavattaṃ paṭi-
ppassambhati. yadā samaggo saṅgho sannipatitvā ito
paṭṭhāya bhājetvā khādantū 'ti sāveti. eko bhikkhu ke
--------------------------------------------------------------------------
     No footnote.


[page 1408]
1408                     Samantapāsādikā                [P_XIX.
pana vihāre ekena sāvite pi purimakatikā paṭippassambhati
yeva. sace paṭippassaddhāya katikāya sāmaṇerān' eva
rukkhato pātenti, na bhūmito gahetvā bhikkhūnaṃ denti,
patitaphalāni pādehi paharantā vicaranti, tesaṃ dasa bhāgato
paṭṭhāya yāva upaḍḍhaphalabhāgena phātikammaṃ kātab-
baṃ. addhā phātikammalābhena āharitvā dassanti, puna
subhikkhe jāte kappiyakārakesu āgantvā sākhā parivārādīni
katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ na
dātabbaṃ, bhājetvā paribhuñjitabbaṃ. vihāre phalāphalaṃ
atthī ti sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ
vā atthāya āgantvā ekaṃ nāḷikeraṃ detha, ambaṃ detha,
labujam dethā 'ti yācanti dātabbaṃ na dātabban ti. dātab-
baṃ. adiyyamānehi te domanassikā honti, dentena pana
saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokana-
kammaṃ katvā va dātabbaṃ, katikavattaṃ vā katvā
ṭhapetabbaṃ. evañ ca pana kātabbaṃ byattena bhikkhunā
saṅghassa anumatiyā sāvetabbaṃ sāmantagāmehi manussā
āgantvā gilānādīnaṃ atthāya phalāphalaṃ yācanti, dve
nāḷikerāni dve tālaphalāni dve panasāni pañca ambāni pañca
kadaliphalāni gaṇhantānaṃ anivāraṇaṃ asukarukkhato ca
asukarukkhato1 ca phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati
bhikkhusaṅghassā 'ti tikkhattuṃ vattabbaṃ. tato paṭṭhāya
gilānādīnaṃ nāmaṃ gahetvā yācantā gaṇhathā 'ti na vattabbā
vattaṃ pana ācikkhitabbaṃ. nāḷikkerādīni iminā nāma
paricchedena gaṇhantānaṃ asukarukkhato ca asukarukkhato1
ca phalaṃ gaṇhantānaṃ anivāraṇaṃ katan ti. anuvicaritvā
pana ayaṃ madhuraphalo ambo ito gaṇhathā 'ti pi na vattab-
bā. phalabhājanakāle pana āgatānaṃ sammatena upaḍḍha-
bhāgo dātabbo. asammatena apaloketvā dātabbaṃ. khīṇa-
paribbayo vā maggagamiyasatthavāho vā añño vā issaro
agantvā yācati apaloketvā 'va dātabbaṃ. balakkārena
gāhetvā khādanto na vāretabbo. kuddho hi so rukkhe pi
chindeyya aññam pi anatthaṃ kareyya. puggalikapari-
veṇaṃ āgantvā gilānassa nāmena yācanto amhehi chāyā-
dīnaṃ atthāya ropitaṃ, sace atthi tumhe jānāthā 'ti vattabbo.
--------------------------------------------------------------------------
1 B2. does not repeat this.


[page 1409]
P_XIX.]                    Parivāra-vaṇṇanā                1409
yadi pana phalabharitā 'va rukkhā honti kaṇṭake bandhitvā
phalavāre na khādanti, apaccāsisante na hutvā dātabbaṃ.
balakkārena gaṇhanto na vāretabbo. pubbe vuttam ev'
ettha kāraṇaṃ. saṅghassa phalārāmo hoti paṭijagganaṃ na
labhati, sace taṃ koci vattasīsena jaggati saṅghass' eva hoti.
athāpi kassaci paṭibalassa bhikkhuno imaṃ sappurisa jaggitvā
dehī ti saṅgho bhāraṃ karoti, so ce vattasīsena jaggati, evam
pi saṅghass' eva hoti. phātikammaṃ paccāsisantassa pana
tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ kā-
tabbaṃ. bhāriyaṃ kamman ti vatvā ettakena anicchanto
pana sabbaṃ tav' eva santakaṃ katvā mūlabhāgaṃ dasa
bhāgamattaṃ datvā jaggāhī ti pi vattabbo. garubhaṇḍattā
pana mūlacchejjavasena na dātabbaṃ. so mūlabhāgaṃ
datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ vā jaggitvā
nissitakānaṃ ārāmaṃ niyyādeti, tehi pi mūlabhāhgo dātabbo
va. yadā pana bhikkhū sayaṃ jaggituṃ pahonti, atha tesaṃ
jaggituñ ca na dātabbaṃ. jaggitakāle ca na vāretabbā.
jagganakāle yeva vāretabbā. bahuṃ tumhehi khāyitaṃ
idāni mā jaggittha bhikkhusaṅgho yeva jaggissatī ti vattab-
baṃ. sace pana n'eva vattasīsena jagganto atthi, na phāti-
kammena, na saṅgho jaggituṃ pahoti, eko anāpucchitvā
jaggitvā phātikammaṃ vaḍḍhetvā paccāsisati, apalokana-
kammena phātikammaṃ vaḍḍhetvā dātabbaṃ. iti imaṃ
sabbam pi kammalakkhaṇam eva hoti. apalokanakammaṃ
imāni pañca ṭhānāni gacchati. ñattikammaṭṭhānabhede pana
suṇātu me bhante saṅgho, itthannāmo itthannāmassa
āyasmato upasampadāpekkho anusiṭṭho so mayā. yadi
saṅghassa pattakallaṃ itthannāmo āgaccheyyā 'ti āgacchāhī
ti vattabo ti evaṃ upasampadāpekkhassa osāraṇā osāraṇā
nāma. suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu
dhammakathiko imassa n' eva suttaṃ āgacchati, no sutta-
vibhaṅgo. so atthaṃ asallakkhetvā bhañjanacchāyāya at-
thaṃ paṭibāhati. yad' āyasmantānaṃ pattakallaṃ itthannā-
maṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ
vūpasameyyāmā 'ti evaṃ ubbāhikavinicchaye dhammaka-
thikassa bhikkhuno niyāraṇā nissāraṇā nāma. suṇātu me
--------------------------------------------------------------------------
     No footnote.


[page 1410]
1410                     Samantapāsādikā                [P_XIX.
bhante saṅgho, ajjuposatho paṇṇaraso yadi saṅghassa
pattakallaṃ saṅgho uposathaṃ kareyyā 'ti evaṃ uposatha-
kammavasena ṭhapitā ñatti uposatho nāma. suṇātu me
bhante saṅgho, ajja pavāraṇā paṇṇarasī. yadi saṅghassa
pattakallaṃ saṅgho pavāreyyā 'ti evaṃ pavāraṇakamma-
vasena ṭhapitā ñatti pavāraṇā nāma. suṇātu me bhante
saṅgho, itthannāmo itthannāmassa āyasmato upasampadā-
pekkho. yadi saṅghasa pattakallaṃ ahaṃ itthannāmaṃ
anusāseyyan ti. yadi saṅghassa pattakallaṃ itthannāmo
itthannāmaṃ anusāseyyā 'ti. yadi saṃghassa pattakallaṃ
ahaṃ itthannāmaṃ antarāyike dhamme puccheyyan ti.
yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ anta-
rāyike dhamme puccheyyā 'ti. yadi saṅghassa pattakallaṃ
ahaṃ itthannāmaṃ vinayaṃ puccheyyan ti. yadi saṅghassa
pattakallaṃ itthannāmo itthannāmaṃ vinayaṃ puccheyyā
'ti. yadi saṅghasa pattakallaṃ ahaṃ itthannāmena vinayaṃ
puṭṭho vissajjeyyan ti. yadi saṃghassa pattakallaṃ itthan-
nāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā 'ti evaṃ
attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti
nāma. suṇātu me bhante saṅgho, idaṃ cīvaraṃ itthan-
nāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. yadi
saṅghassa pattakallaṃ saṅgho imaṃ cīvaraṃ itthannāmassa
bhikkhuno dadeyyā 'ti. yad'āyasmantānaṃ pattakallaṃ
āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadey-
yun ti evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.
suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ
sarati vivarati uttāniṃ1 karoti deseti. yadi saṅghassa pat-
takallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭig-
gaṇheyyan ti. yad'āyasmantānaṃ pattakallaṃ ahaṃ itthan-
nāmassa bhikkhuno āpattiṃ paṭiggaṇheyyan ti. tena vattab-
bo passasī ti. āma passāmī ti. āyatiṃ saṃvareyyā 'sī ti
evaṃ āpattipaṭiggaho paṭiggaho nāma. suṇantu me āyas-
mantā āvāsikā, yad' āyasmantānaṃ pattakallaṃ idāni
uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma, āgame
kāle pavāreyyāmā 'ti te ce bhikkhave bhikkhū bhaṇḍana-
--------------------------------------------------------------------------
1 B2. uttāni.


[page 1411]
P_XIX.]               Parivāra-vaṇṇanā                1411
kārakā kalahakārakā saṅghe adhikaraṇakārakā taṃ kālaṃ
anuvadeyyuṃ, āvāsikena bhikkhunā byattena paṭibalena
āvāsikā bhikkhū ñāpetabbā, suṇantu me āyasmantā āvāsikā,
yad' āyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma
pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā 'ti
evaṃ katā pavāraṇapaccukkaḍḍhanā paccukkaḍḍhanā nāma.
sabbe h' eva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byat-
tena bhikkhunā paṭibalena saṅgho ñāpetabbo, suṇātu me
bhante saṅgho, amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ viharataṃ bahuṃ assamaṇakaṃ ajjhā-
ciṇṇaṃ bhāsitaparikantaṃ, sace mayaṃ imāhi āpattīhi
aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkha-
ḷattāya vāḷattāya bhedāya saṃvatteyya. yadi saṅghassa
pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena
vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃ-
yuttan ti evaṃ tiṇavatthārakasamathena katvā sabbapaṭha-
mā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma. tathā
tato parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo iti
yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ ......pe.......
kammalakkhaṇañ ñeva navaman ti ñattikammaṃ imāni nava
ṭhānāni gacchati. ñattidu iyakammaṭṭhānabhede pana Vaḍ-
ḍhassa Licchavino pattanikkujjanavasena Khandhake vuttā
nissāraṇā tass' eva pattukkujjanavasena vuttā osāraṇā ca
veditabbā. sīmāsammuti ticīvarena avippavāsasammuti san-
thatasammuti bhattuddesaka-senāsanaggāhāpaka-bhaṇḍāgā-
riyacīvarapaṭiggāhaka-cīvarabhājaka-yāgubhājaka-phalabhā-
jaka-khajjabhājaka-aggamattaka-vissajjaka-sāṭiyaggāhapa-
ka-pattaggāhaka-ārāmikapesaka-sāmaṇerapesaka-sammutī ti
etāsaṃ sammutīnaṃ vasena sammuti veditabbā.
kathinacīvaradāna-matakacīvaradānavasena dānaṃ vedi-
tabbaṃ. kathinuddhāravasena uddhāro veditabbo. Kuṭi-
vatthu-vihāravatthu-desanāvasena desanā veditabbā. yā
pana tiṇavatthārakasamathe sabbasaṅgāhikañatti ca eke-
kasmiṃ pakkhe ekekaṃ ñattiñ cā 'ti tisso ñattiyo ṭhapetvā
puna ekasmiṃ pakkhe ekā ekasmiṃ pakkhe ekā 'ti dve ñatti-
dutiya-kammavācā vuttā, tāsaṃ vasena kammalakkhaṇaṃ

[page 1412]
1412                     Samantapāsādikā                [P_XIX.
veditabbaṃ. iti ñattidutiyakammaṃ imāni satta ṭhānāni gac-
chati. ñatticatutthakammaṭṭhānabhede pana tajjanīyakammā-
dīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā. tesaṃ yeva
ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā.
bhikkhunovādakasammutivasena sammuti veditabbā. pari-
vāsadāna-mānattadānavasena dānaṃ veditabbaṃ. mūlāya
pa ikassanakammavasena niggaho veditabbo. ukkhittānu-
vattakā aṭṭha yāvatatiyakā Ariṭṭho Caṇḍakālī ca ime te
yāvatatiyakā 'ti imāsaṃ ekādasannaṃ samanubhāsanānaṃ
vasena samanubhāsanā veditabbā. upasampadal amma-ab-
bhānakammavasena pana kammalakhkaṇaṃ veditabbaṃ
iti ñatticatutthakammaṃ imāni satta ṭhānāni gacckati. iti
kammāni ca kammāvipattiñ ca virahitānaṃ kammānaṃ
ṭhānappabhedagamanañ ca dassetvā idāni tesaṃ kammānaṃ
kārakassa saṅghassa paricchedaṃ dassento puna catu-
vaggakaraṇe kamme ti ādim āha. tass' attho parisato kam-
mavipattivaṇṇanāyaṃ vuttanayen' eva veditabbo ti.
                kammavagga-vaṇṇanā niṭṭhitā.
     [P_XIX.2:] idāni yāni tāni tesaṃ kammānaṃ vatthubhūtāni sikkhā-
padāni tesaṃ paññattiyaṃ ānisaṃsaṃ dassetuṃ dve atthavase
paṭiccā 'ti ādi āraddhaṃ. tattha diṭṭhadhammikānaṃ verānaṃ
saṃvarāyā 'ti pāṇātipātādīnaṃ pañcannaṃ diṭṭhadhammika-
verānaṃ saṃvaratthāya pidahanatthāya. samparāyikānaṃ
verānaṃ paṭighātāyā 'ti vipākadukkhasaṅkhātānaṃ sam-
parāyikaverānaṃ paṭighātatthāya samucchedanatthāya anup-
pajjanatthāya1. diṭṭhadhammikānaṃ vajjānaṃ saṃvarāyā
'ti tesaṃ yeva pañcannaṃ verānaṃ saṃvaratthāya. sam-
parāyikānaṃ vajjānan ti tesaṃ yeva vipākadukkhānaṃ.
vipākadukkhān' eva hi idha vajjanīyabhāvato vajjānī ti
vuttāni. diṭṭhadhammikānaṃ bhayānan ti garahā upavādo
tajjanīyādīni kammāni uposathapavāraṇānaṃ ṭhapanaṃ
akittipakāsanīyakamman ti etāni diṭṭhadhammikabhayāni
nāma. etesaṃ saṃvaratthāya. samparāyikabhayāni pana
--------------------------------------------------------------------------
1 B2. omits anupajjanatthāya.


[page 1413]
P_XIX.]                    Parivāra-vaṇṇanā                1413
vipākadukkhāni yeva. tesaṃ paṭighātatthāya. diṭṭhadham-
mikānaṃ akusalānan ti pañcavera-dasākusalakammapathap-
pabhedānaṃ akusalānaṃ saṃvaratthāya. vipākadukkhān'
eva pana akkhamaṭṭhena samparāyikā akusalānī ti vuccanti,
tesaṃ paṭighātatthāya. gihīnaṃ anukampāyā 'ti agārikānaṃ
saddhārakkhaṇavasena anukampanatthāya. pāpicchānaṃ
pakkhupacchedāyā 'ti pāpicchapuggalānaṃ gaṇabandha-
bhedanatthāya gaṇabhojanasikkhāpadaṃ paññattaṃ. sesaṃ
sabbattha uttānam eva. yaṃ h' ettha vattabbaṃ siyā, taṃ
sabbaṃ paṭhamapārājikavaṇṇanāyaṃ eva vuttan ti.
          sikkhāpadesu atthavasena-vaṇṇanā niṭṭhitā.
     [P_XIX.3:] pātimokkhādīsu pātimokkhuddeso ti bhikkhūnaṃ pañca-
vidho bhikkhunīnaṃ catubbidho. parivāsadānādīsu osā-
raṇīyaṃ paññattan ti aṭṭhārasasu vā tecattālīsāya vā vattesu
vattamānassa osāraṇīyaṃ paññattaṃ. yena kammena osā-
riyati, taṃ kammaṃ paññattan ti attho. nissāraṇīyaṃ
paññattan ti bhaṇḍanakārakādayo yena kamma nissāri-
yanti, taṃ kammaṃ paññattan ti attho. [P_XIX.4:] apaññatte ti ādīsu
apaññatte paññattan ti sattāpattikkhandhā Kakusandhañ ca
sammāsambuddhaṃ Koṇāgamanañ ca Kassapañ ca sam-
māsambuddhaṃ ṭhapetvā antarā kenaci apaññatte sikkhāpade
paññattaṃ nāma. makkaṭīvatthuādi vinītakathā sikkhā-
pada paññatte anupaññattaṃ. sesaṃ sabbattha uttānam
evā ti.
                ānisaṃsavagga-vaṇṇanā niṭṭhitā.
     [P_XIX.5:] idāni sabbasikkhāpadānaṃ ekekena ākārena navadhā saṅ-
gahaṃ dassetuṃ nava saṅgahā 'ti ādim āha. tattha vatthu-
saṅgaho ti vatthunā saṅgaho. evaṃ sesesu pi padattho
veditabbo. ayaṃ pan' ettha atthayojanā. yasmā hi eka-
sikkhāpadam pi avatthusmiṃ paññattaṃ n' atthi, tasmā
sabbāni vatthunā saṅgahitānī ti evaṃ tāva vatthusaṅgaho
veditabbo. yasmā pana dve āpattikkhandhā sīlavipattiyā
saṅgahitā, pañcāpattikkhandhā ācāravipattiyā, cha sik-
--------------------------------------------------------------------------
     No footnote.


[page 1414]
1414                Samantapāsādikā                [P_XIX.
khāpadāni ājīvavipattiyā saṅgahitāni, tasmā sabbāni pi vipat-
tiyā saṅgahitānī ti evaṃ vipattisaṅgaho veditabbo. yasmā
pana sattah' āpattīhi muttaṃ eka sikkhāpadam pi n' atthi,
tasmā sabbāni āpattiyā saṅgahitānī ti evaṃ āpattisaṅgaho
veditabbo. sabbāni ca sattasu nagaresu paññattānī ti nidā-
nena saṅgahitānī ti evaṃ nidānasaṅgaho veditabbo. yasmā
pana ekasikkhāpadam pi ajjhācārikapuggale asati paññattaṃ
n' atthi, tasmā sabbāni puggalena saṅgahitānī ti evaṃ
puggalasaṅgaho veditabbo. sabbāni pana pañcahi c' eva
sattahi ca āpattikkhandhehi saṅgahitāni, sabbāni na vinā
chahi samuṭṭhānehi samuṭṭhantī ti samuṭṭhānena saṅgahi-
tāni. sabbāni ca catūsu adhikaraṇesu āpattādhikaraṇena
saṅgahitāni. sabbāni sattahi samathehi samathaṃ gacchantī
ti samathehi saṅgahitāni. evam ettha khandha-adhikaraṇa-
samuṭṭhāna-samatha-saṅgahāpi veditabbā. sesaṃ pubbe vut-
tanayam evā 'ti.
     Samantapāsādikāya Vinayasaṃvaṇṇanāyaṃ navasaṅgahi-
tavaṇṇanā niṭṭhitā.
     niṭṭhitā ca Parivārassa anuttānatthapada-vaṇṇanā 'ti.
ettāvatā ca,
     Ubhatovibhaṅga-Khandhaka-Parivāravibhattidesanaṃ
nātho
     Vinaya-piṭakaṃ vinento veneyyaṃ yaṃ jino āha.
     samadhika-sattavīsati sahassamattena tassa ganthena
     saṃvaṇṇanā samattā Samantapāsādikā nāma.
     tatr' idaṃ Samantapāsādikāya samantapāsādikattasmiṃ
     ācariyaparamparato nidānavatthuppabheda-dīpanato
     parasamaya-vivajjanato sakasamaya-visuddhito c' eva
     byañjana-parisodhanato padatthato pāḷiyojanakkamato
     sikkhāpada-vinicchayato vibhaṅganayabheda-dassanato
     sampassataṃ na dissati kiñci apāsādikaṃ yato ettha
     viññūnam ayaṃ tasmā Samantapāsādikā tv' eva
     saṃvaṇṇanā pavattā vinayassa vineyyadamana-kusalena
     vuttassa lokanāthena lokaṃ anukampamānenā 'ti.
--------------------------------------------------------------------------
     No footnote.


[page 1415]
                    Parivāra-vaṇṇanā                1415
     Mahāaṭṭhakathañ c'eva Mahāpaccariyam eva ca
     Kurundiñ cā 'ti tisso pi Sīhaḷaṭṭhakathā imā
     Buddhamitto ti nāmena vissutassa yasassino
     vinayaññussa dhīrassa sutvā therassa santike
     Mahāmeghavanuyyāne bhūmibhāge patiṭṭhito
     Mahāvihāro yo satthu mahābodhivibhūsito
     yaṃ tassa dakkhiṇe1 bhāge padhānagharam uttamaṃ
     sucicārittasīlena bhikkhusaṅghena sevitaṃ
     uḷārakulasambhūto saṅghupaṭṭhāyako sadā
     anākulāya saddhāya pasanno ratanattaye
     Mahānigamasāmī ti vissuto tattha kārayi.
     cārupākārasañcitaṃ yaṃ pāsādaṃ manoramaṃ
     sītacchāyatarūpetaṃ sampannasalīlāsayaṃ
     vasatā tatra pāsāde Mahānigamasāmino
     sucisīlasamācāraṃ theraṃ Buddhasirivhayaṃ
     yā uddisitvā āraddhā iddhā Vinaya-vaṇṇanā.
     pālayantassa sakalaṃ Laṅkādīpaṃ nirabbudaṃ
     rañño Sirinivāsassa2 sirīpālayasassino2
     samavīsatime kheme jayasaṃvacchare ayaṃ
     āraddhā ekavīsamhi sampatte pariniṭṭhitā.
     upaddavākule loke nirupaddavato ayaṃ
     eka saṃvaccharen' eva yathā niṭṭhaṃ upāgatā.
     evaṃ sabbassa lokassa niṭṭhaṃ dhammupasaṃhitā
     sīghaṃ gacchantu ārabbhā sabbe pi nirupaddavā.
     ciraṭṭhitatthaṃ dhammassa karontena mayā imaṃ
     saddhammabahumānena yañ ca puññaṃ samācitaṃ
     sabbassa ānubhāvena tassa sabbe pi pāṇino
     bhavantu dhammarājassa saddhammarasasevino.
     ciraṃ tiṭṭhatu saddhammo kāle vassaṃ ciraṃ pajaṃ
     tappetu devo dhammena rājā rakkhatu medanin ti.
--------------------------------------------------------------------------
1 B2. dakkhina.
2 B2. Sīri-.; sīri-.


[page 1416]
1416                          Samantapāsādikā
     paramavisuddha-saddhābuddhivīriya-paṭimaṇḍitena sī-
lācārajjavamaddavādi-guṇasamudaya-samuditena sakasama-
ya-samayantaragahanajjhogāhaṇa-samatthena paññāveyyat-
tiya-samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe
satthusāsane appaṭihataññāṇappabhāvena mahāveyyākara-
ṇena karaṇasampattijanitasukhaviniggatamadhurodāra-
vacana-nelavaṇṇa-yuttenaI yuttamuttavādinā vādīvarena
mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññā-
paṭisambhidādippabhedaguṇa-paṭimaṇḍite uttarimanussa-
dhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ
therānaṃ Mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipula
visuddhabuddhinā Buddhaghoso ti' garūhi gahitanāmadhey-
yena therena katā ayaṃ Samantapāsādikā nāma Vinayasaṃ-
vaṇṇanā.
     tāva tiṭṭhatu lokasmiṃ lokanittharaṇ' esinaṃ
dassentī kulaputtānaṃ nayaṃ sīlavisuddhiyā
yāva buddho ti nāmam pi suddhacittassa tādino
lokamhi2 lokajeṭṭhassa pavattati mahesino ti.
--------------------------------------------------------------------------
1 B2-. dātavacana-.
2 B2. lokasmiṃ.