Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. VII: Vinayapitaka: Khandhaka: Parivara (I-XIX); Nigamana Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno, London : Pali Text Society 1947 (Reprinted 1981) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 22.4.2016] #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ADDITIONAL NOTES Headline references have been standardized according to the following pattern: P_n.n = ParivÃra_chapter(Roman).section(Arabic) In the third chapter however this translates to: P_n.n = ParivÃra_chapter(Roman).vers(Arabic) Italicized catchwords of the printed edition were already reduced to plain Roman type in the original Dhammakaya file. STRUCTURE OF REFERENCES (added at the beginning of each section): [P_n.n:] = ParivÃra_chapter(Roman).section(Arabic) In the third chapter however this translates to: [P_n.n:] = ParivÃra_chapter(Roman).vers(Arabic) ANNOTATED VERSION IN PTS LAYOUT #<[page 1301]># %<1301>% SamantapÃsÃdikà NÃma VinayaÂÂhakathà PARIVùRA-VA××ANù NAMO TASSA BHAGAVATO ARAHATO SAMMù- SAMBUDDHASSA I VisuddhaparivÃrassa parivÃro ti bhÃsane, dhammakkhandhasarÅrassa khandhakÃnaæ anantarÃ, saÇgahaæ yo samÃrÆÊho\<*<1>*>\, tassa pubbÃgataæ nayaæ hitvà dÃni karissÃmi anuttÃn' atthavaïïanaæ. [P_I.1:] Tattha yan tena bhagavatà ...pe... pa¤¤attan ti Ãdinayap- pavattÃya tÃva pucchÃya ayaæ saÇkhepattho: yo so bhagavà sÃsanassa ciraÂÂhitikatthaæ DhammasenÃpatinà saddham- magÃravabahumÃnavegasamussitaæ a¤jaliæ sirasmiæ patiÂ- Âhapetvà yÃcito dasa atthavase paÂicca vinayapa¤¤attiæ pa¤¤apeti, tena bhagavatà tassa tassa sikkhÃpadassa pa¤¤atti- kÃlaæ jÃnatÃ, tassà tassà sikkhÃpadapa¤¤attiyà dasa attha- vase passatÃ, api ca pubbenivÃsÃdÅhi jÃnatÃ, dibbena cakkhunà passatÃ, tÅhi vijjÃhi chahi và pana abhi¤¤Ãhi jÃnatÃ, sabbattha appaÂihaÂena samantacakkhunà passatÃ, sabba- dhammajÃnanasamatthÃya pa¤¤Ãya jÃnatÃ, sabbasattÃnaæ cakkhuvisayÃtÅtÃni tirokuÂÂÃdigatÃni cÃpi rÆpÃni ativisuddh- ena maæsacakkhunà ca passatÃ, attahitasÃdhikÃya samÃdhipa- daÂÂhÃnÃya paÂivedhapa¤¤Ãya jÃnatÃ, parahitasÃdhikÃya \<-------------------------------------------------------------------------- 1 B2. sammÃruÊho. >\ #<[page 1302]># %<1302 SamantapÃsÃdikà [P_I.1>% karuïÃpadaÂÂhÃnÃya desanÃpa¤¤Ãya passatÃ, arahatà sammÃ- sambuddhena yaæ paÂhamaæ pÃrÃjikaæ pa¤¤attaæ, taæ kattha pa¤¤attaæ, kaæ Ãrabbha pa¤¤attaæ. Kismiæ vatthus- miæ pa¤¤attaæ. atthi tattha pa¤¤atti ...pe... ken' Ãbhatan ti pucchÃvissaj- jane\<*<1>*>\ payantena bhagavatà jÃnatà passatà arahatà sammÃ- sambuddhena paÂhamaæ pÃrÃjikan ti idaæ kevalaæ pucchÃya Ãgatass' Ãdipadassa paccuddharaïamattam eva. Kattha pa¤- ¤attan ti VesÃliyà pa¤¤attaæ. kaæ Ãrabbhà ti Sudinnaæ Kalandaputtaæ Ãrabbhà ti evam Ãdinà pana nayena puna pi ettha ekekaæ padaæ pucchitvà va vissajjitaæ. ekà pa¤¤attÅ ti yo pana bhikkhu methunaæ dhammaæ paÂiseveyya pÃrÃjiko hoti asaævÃso ti ayaæ ekà pa¤¤atti. dve anupa¤- ¤attiyo ti antamaso tiracchÃnagatÃya pÅti ca sikkhaæ appac- cakkhÃyÃ\<*<2>*>\ ti ca makkaÂÅ-VajjiputtakavatthÆnaæ vasena vuttà imà dve anupa¤¤attiyo. ettÃvatà atthi tattha pa¤¤atti anupa¤¤atti anuppa¤¤apannattÅti imissà pucchÃya dve koÂÂhÃsà vissajjità honti. tatiyaæ vissajjetuæ anuppanna- pa¤¤atti tasmiæ n' atthÅ ti vuttaæ. aya¤ hi anuppannapa¤¤atti nÃma anuppanne dose pa¤¤attÃ. sà aÂÂha garudhammavasena bhikkhunÅnaæ yeva ÃgatÃ, a¤¤atra n' atthi, tasmà vuttaæ anuppannapa¤¤atti tasmiæ n' atthÅ ti. sabbatthapa¤¤attÅ ti majjhimadese c'eva paccanta-janapadesu ca sabbattha pa¤¤atti. vinayadharapa¤camena gaïena upasampadÃ, guïaÇguïÆpÃhanÃ, dhuvanhÃnaæ\<*<3>*>\, cammattharaïan ti imÃni hi cattÃri sikkhÃpadÃni majjhimadese yeva pa¤¤atti, etth' eva etehi Ãpatti hoti, na paccantimajanapadesu. sesÃni sabbÃn' eva sabbatthapa¤¤atti nÃma sÃdhÃraïapa¤¤attÅ ti bhikkhÆna¤ c'eva bhikkhunÅna¤ ca sÃdhÃraïapa¤¤atti. suddhabhikkhÆnam eva hi suddhabhikkhunÅnaæ và pa¤¤at- taæ sikkhÃpadaæ asÃdhÃraïapa¤¤atti nÃma hoti. idaæ pana bhikkhuæ Ãrabbha uppanne vatthusmiæ yà pana bhikkhunÅ chandaso methunaæ dhammaæ paÂiseveyya antamaso tiracchÃnagatena pi pÃrÃjikà hoti asaævÃsa ti \<-------------------------------------------------------------------------- 1 B2. visajjane. 2 B2. apacca-. 3 B2. dhÆva-. >\ #<[page 1303]># %% bhikkhunÅnam pi pa¤¤attaæ. vinitakathÃmattam eva hi tÃsaæ n' atthi, sikkhÃpadaæ pana atthi. tena vuttaæ sÃdhÃraïapa¤¤attÅ ti. ubhatopa¤¤attiyam pi es' eva nayo. bya¤janamattam eva hi ettha nÃnaæ. bhikkhÆnaæ bhikkhunÅ- nam pi sÃdhÃraïattà sÃdhÃraïa-pa¤¤atti. ubhinnam pi pa¤¤attattà ubhatopa¤¤attÅ ti. atthe pana bhedo n' atthi. nidÃnogadhan ti yassa siyà Ãpatti so ÃvikareyyÃti ettha sabbÃ- pattÅnaæ anupaviÂÂhattà nidÃnogadhaæ. nidÃne anupaviÂÂhan ti attho. dutiyena uddesenà ti nidÃnogadhaæ nidÃnapariyÃ- pannam pi samÃnaæ. tatr' ime cattÃro pÃrÃjikà dhammà ti Ãdinà dutiyen' eva uddesena uddesaæ Ãgacchati. catunnaæ vipattÅnan\<*<1>*>\ ti sÅlavipattiÃdÅnaæ. paÂhamà hi dve Ãpattik- khandhà sÅlavipatti nÃma. avasesà pa¤ca ÃcÃravipatti\<*<2>*>\ nÃma. micchÃdiÂÂhi ca antaggÃhikadiÂÂhi ca diÂÂhivipatti\<*<2>*>\ nÃma. ÃjÅvahetu-pa¤¤attÃni cha sikkhÃpadÃni ÃjÅvavipatti\<*<2>*>\ nÃma. iti imÃsaæ catunnaæ vipattÅnaæ\<*<1>*>\ idaæ pÃrÃjikaæ sÅlavipatti\<*<2>*>\ nÃma hoti. ekena samuÂÂhÃnenà 'ti dvaÇgikena ekena sam- uÂÂhÃnena. ettha hi cittaæ aÇgaæ hoti. kÃyena pana Ãpattiæ Ãpatti Ãpajjatiæ. tena vuttaæ kÃyato ca cittato ca samuÂÂhÃtÅ ti. dvÅhi samathehÅ ti Ãpanno 'si ti sammukhà pucchiyamÃno Ãma Ãpanno 'mhÅ ti paÂijÃnÃti tÃvad eva bhaï¬ana-kalaha- viggahà vÆpasantà honti sakkà ca hoti taæ puggalaæ apa- netvà uposatho và pavÃraïà và kÃtun ti. iti sammukhÃ- vinayena ca paÂi¤¤Ãtakaraïena cà ti dvÅhi samathehi sammati, na ca tappaccayà koci upaddavo hoti. yaæ pana upari pa¤¤attivaggena katamena samathena sammatÅ ti vuttaæ, taæ samathaæ otÃretvà anÃpatti\<*<1>*>\ kÃtuæ na sakkà ti imam atthaæ sandhÃya vuttaæ. pa¤¤attivÅnayo ti yo pana bhik- khÆ ti Ãdinà nayena vuttamÃtikà pa¤¤attivinayo ti attho. vibhattÅ ti padabhÃjaniyaæ vuccati. vibhattÅ ti vibhaÇgass' ev' etaæ nÃmaæ. asaævaro ti vÅtikkamo. saævaro ti avÅtikkamo. yesaæ vattatÅ ti yesaæ vinayapiÂaka¤ ca aÂÂha- kathà ca sabbà paguïà ti attho. ke dhÃrentÅ ti ke etaæ paÂha- \<-------------------------------------------------------------------------- 1 B2. vippatÅnaæ. 2 B2. -vippatti. 3 B2. anÃpattiæ. >\ #<[page 1304]># %<1304 SamantapÃsÃdikà [P_I.2-16;II.>% mapÃrÃjikaæ pÃÊito ca atthato ca dhÃrenti. na hi sakkà sabbaæ vinayapiÂakaæ ajÃnantena etassa attho jÃnitun ti. Ken' Ãbhatan ti idaæ paÂhamÃpÃrÃjikaæ pÃÊivasena ca atthavasena ca yÃva ajjatanaæ kÃlaæ kena ÃnÅtan ti. param- parÃbhatan ti paramparÃya ÃnÅtaæ. idÃni yÃya paramparÃya ÃnÅtaæ, taæ dassetuæ UpÃli DÃsako cà ti Ãdinà nayena porÃïakehi mahÃtherehi gÃthÃyo ÂhapitÃ. tattha yaæ vattabbaæ, taæ nidÃna-vaïïanÃyaæ eva vuttaæ. iminà nayena dutiyapÃrÃjikÃdi-pucchÃvissajjanesu pi vinicchayo veditabbo ti. MahÃvibhaÇge pa¤¤attivÃra-vaïïanà niÂÂhità [P_I.2-16:] Ito paraæ methunaæ dhammaæ paÂisevanto kati Ãpattiyo ÃpajjatÅ ti Ãdippabhedo katÃpattivÃro, methunaæ dhammaæ paÂisevantassa Ãpattiyo catunnaæ vipattÅnaæ kati vipattiyo bhajantÅ ti Ãdippabhedo vipattivÃro, methunaæ dhammaæ paÂisevantassa Ãpattiyo sattannaæ ÃpattikkhandhÃnaæ katihi Ãpattikkhandhehi saÇgahità ti Ãdippabhedo saÇgahavÃro, methunaæ dhammaæ paÂisevantassa Ãpattiyo channaæ Ãpatti- samuÂÂhÃnÃnaæ katihi samuÂÂhÃnehi samuÂÂhantÅ ti Ãdippabhedo samuÂÂhÃnavÃro, methunaæ dhammaæ paÂisevantassa Ãpattiyo catunnaæ adhikaraïÃnaæ katamaæ adhikaraïan ti Ãdippa- bhedo adhikaraïavÃro, methunaæ dhammaæ paÂisevantassa Ãpattiyo sattannaæ samathÃnaæ katihi samathehi sammantÅ ti Ãdippabhedo samathavÃro, tad anantaro samuccayavÃro ti ime sattavÃrà uttÃnatthà eva. tato paraæ methunaæ dham- maæ paÂisevanapaccayà pÃrÃjikaæ kattha pa¤¤attan ti Ãdinà nayena puna paccayavasena eko pa¤¤attivÃro, tassa vasena purimasadisà eva katÃpattivÃrÃdayo sattavÃrà ti evaæ apare pi aÂÂhavÃrà vuttÃ, te pi uttÃnatthà eva. iti ime aÂÂha purimà aÂÂhà ti MahÃvibhaÇge soÊasavÃrà dassitÃ. II [P_II:] tato paraæ ten' eva nayena BhikkhunÅvibhaÇge pi soÊasa vÃrà Ãgatà ti evaæ ime ubhato-vibhaÇge dvattiæsavÃrà \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1305]># %% pÃÊinayen' eva veditabbÃ. na h' ettha ki¤ci pubbe avinic- chitaæ nÃma atthi. III [P_III.1:] tad anantarÃya pana samuÂÂhÃnakathÃya anattà iti nicchayà ti anattà iti nicchitÃ. [P_III.2:] sabhÃgadhammÃnan ti aniccÃ- kÃrÃdÅhi sabhÃgÃnaæ saÇkhatadhammÃnaæ. nÃmamattaæ na nÃyatÅ ti nÃmamattam pi na pa¤¤Ãyati. [P_III.4:] dukkhÃhÃnin ti dukkhaghÃtanaæ. [P_III.6:] KhandhakÃya ca MÃtikà ti Khandhakà yà ca MÃtikà ti attho. ayam eva và pÃÂho. [P_III.7:] samuÂÂhÃnani- yato katan ti samuÂÂhÃnaæ niyato kataæ niyatakataæ niyata- samuÂÂhÃnan ti attho. etena bhÆtÃrocana\<*<1>*>\-corÅvuÂÂhÃpana' ananu¤¤Ãta-sikkhÃpadattayassa saÇgaho paccetabbo. etÃn- eva hi tÅïi sikkhÃpadÃni niyatasamuÂÂhÃnÃni. a¤¤ehi saddhiæ asambhinnasamuÂÂhÃnÃni. [P_III.8:] sambhedaæ nidÃna¤ c' a¤¤an ti a¤¤am pi sambheda¤ ca nidÃna¤ ca. tattha sambhedavacanena samuÂÂhÃnasambhedassa gahaïaæ pac- cetabbaæ. tÃni hi tÅïi sikkhÃpadÃni Âhapetvà sesÃni sambhinnasamuÂÂhÃnÃni. nidÃnavacanena sikkhÃpadÃnaæ pa¤¤attidesasaÇkhÃtaæ nidÃnaæ paccetabbaæ. sutte dissanti uparÅ ti sikkhÃpadÃnaæ samuÂÂhÃnaniyamo sambhedo nidÃ- nan ti imÃni tÅni suttamhi eva dissanti pa¤¤ÃyantÅ ti attho. tattha ekena samuÂÂhÃnena samuÂÂhÃti kÃyato ca cittato cà ti Ãdimhi tÃva purimanayen'\<*<2>*>\eva samuÂÂhÃnaniyamo ca sambhedo ca dissanti. itaraæ pana nidÃnaæ nÃma. VesÃliyà RÃjagahe SÃvatthiyà ca ùÊavÅ Kosambiyà ca Sakkesu Bhaggesu ca pa¤¤attà 'ti evam upari dissati. parato Ãgate sutte dissatÅti veditabbaæ. [P_III.9:] VibhaÇge dvÅsÆ' ti gÃthÃya ayam attho: yaæ sikkhÃpadaæ dvÅsu VibhaÇgesu pa¤¤attaæ. uposathadivase bhikkhÆ ca bhikkhuniyo ca uddisanti, tassa yathà ¤Ãyaæ samuÂÂhÃnaæ pavakkhÃmi, taæ me suïÃthà 'ti. [P_III.10:] sa¤carittÃnubhÃsana¤ cà ti sa¤caritta¤ ca samanubhÃsana¤ ca. atireka¤ ca cÅvaran ti \<-------------------------------------------------------------------------- 1 B2. -rocanÃ. 2 B2. purimanaye samuo. >\ #<[page 1306]># %<1306 SamantapÃsÃdikà [P_III.10-15>% [P_III.11:] atirekacÅvaraæ kaÂhinan ti attho. lomÃni padasodhammo ti eÊakalomÃni ca padasodhammo ca. bhÆtaæ\<*<1>*>\ saævidhÃnena cà ti bhÆtÃrocana¤ ca saævidahitvà addhÃnappaÂipajjana¤ ca. theyyadesanacori¤ cà ti theyyasattho ca chattapÃïissa agilÃ- nassa dhammadesanà ca corÅvuÂÂhÃpana¤ ca. ananu¤¤ÃtÃya terasà ti mÃtÃpitusÃmikehi ananu¤¤ÃtÃya saddhiæ imÃni terasa samuÂÂhÃnÃni honti. [P_III.12:] sadisà idha dissare ti idha UbhatovibhaÇge etesu terasa samuÂÂhÃnasÅsesu ekekasmiæ a¤¤Ãni pi sadisÃni samuÂÂhÃnÃni dissanti. idÃni tÃni dassetuæ methunaæ sukkasaæsaggo ti Ãdi vuttaæ. [P_III.13:] tattha methunan ti idaæ tÃva paÂhamapÃrÃjikaæ nÃma ekaæ samuÂÂhÃna- sÅsaæ. sesÃni tena sadisÃni. tattha sukkasaæsaggo cà ti sukkavissaÂÂhi\<*<2>*>\ c' eva kÃyasaæsaggo ca. aniyatà paÂhamikà ti paÂhamaæ aniyatasikkhÃpadaæ. pubbupaparipÃcità ti jÃnaæ pubbupagataæ bhikkhun ti sikkhÃpada¤ ca bhik- khunÅparipÃcitapiï¬apÃtasikkhÃpada¤ ca. raho bhikkhu- niyà sahà ti bhikkhuniyà saddhiæ rahonisajjasikkhÃpada¤ ca. [P_III.14:] sabhojane raho dve cà ti sabhojane kule anupakhajja-nisajja- sikkhÃpada¤ ca dve rahonisajjasikkhÃpadÃni ca. aÇguli udake hasan ti aÇgulipatodaka¤ ca udake hasadhamma- sikkhÃpada¤ ca. pahÃre uggire c' evà ti pahÃradÃnasikkhÃ- pada¤ ca talasattikauggiraïasikkhÃpada¤ ca. tepa¤¤Ãsà ca sekhiyà 'ti parimaï¬alanivÃsanÃdÅni khuddakavaïïanÃva- sÃne vuttÃni tepa¤¤ÃsasekhiyasikkhÃpadÃni ca. [P_III.15:] adhak- khagÃmÃvassutÃ\<*<3>*>\ 'ti bhikkhunÅnaæ adhakkhakasikkhÃpada¤ ca gÃmantaragamanaæ avassutà avassutassa hatthato khÃ- danÅyabhojanÅyagahaïasikkhÃpada¤ ca. talamaÂÂha¤ ca sud- dhikà ti talaghÃtakaæ jatumaÂÂhaæ udakasuddhikÃdiyana¤ ca. vassaæ vutthà ca ovÃdan ti vassaæ vutthà chappa¤cayojanÃni sikkhÃpada¤ ca ovÃdÃya ÃgamanasikkhÃpada¤ ca. nÃ- nubandhe pavattinin ti yà pana bhikkhunÅ vuÂÂhÃpitaæ dve pavaÂÂiniæ dve vassÃni nÃnubandheyyà ti vuttasikkhÃpa- da¤ ca. [P_III.16:] ime sikkhà ti imà sikkhÃyo. liÇgavipariyÃyo kato. KÃyamÃnasikà kÃtà ti kÃyacittasamuÂÂhÃna katÃ. \<-------------------------------------------------------------------------- 1 B2. bhÆta. 2 B2. -visatthi. 3 B2. adhakkhaæ gÃmÃ-. >\ #<[page 1307]># %% [P_III.17:] adinnan ti idaæ tÃva adinnÃdÃnan ti và dutiyapÃrÃjikan ti và ekaæ samuÂÂhÃnasÅsaæ. sesÃni tena sadisÃni. tattha viggahuttarin ti manussaviggaha-uttarimanussasikkhÃpadÃni. duÂÂhulla attakÃminin ti duÂÂhullavÃcÃattakÃmapÃricariya- sikkhÃpadÃni. amÆlà a¤¤abhÃgiyà ti dve duÂÂhadosasik- khÃpadÃni. aniyatà dutiyikà ti dutiyaæ aniyata-sikkhÃ- padaæ.[P_III.18:] acchinde pariïÃmane ti sÃmaæ cÅvaraæ datvà acchindana¤ ca saÇghikalÃbhassa attano pariïÃmana¤ ca. musÃ-omasa-pesuïà ti musÃvÃdo ca omasavÃdo ca bhikkhupesu¤¤a¤ ca. duÂÂhulla-paÂhavÅkhaïe ti duÂÂhullÃ- patti Ãrocana¤ ca paÂhavÅkhaïa¤ ca. bhÆtaæ a¤¤Ãya ujjhÃpe ti bhÆtagÃma-a¤¤avÃdaka-ujjhÃpanaka-sikkhÃpa- dÃni. [P_III.19:] nikka¬¬hanaæ si¤cana¤ cà ti vihÃrato nikka¬- ¬hana¤ ca udakena tiïÃdi si¤cana¤ ca. Ãmisahetu bhuttÃvÅ ti Ãmisahetu bhikkhuniyo ovadantÅ ti sikkhÃpada¤ ca bhuttÃvÅ anatirittena khÃdanÅyÃdinà pavÃraïa-sikkhÃpada¤ ca. ehi anÃdari bhiæsà ti eh' Ãvuso gÃmaæ và ti sikkhÃpada¤ ca anÃdariya¤ ca bhikkhubhiæsÃpanaka¤ ca. apanidhe ca jÅvitan ti pattÃdÅnaæ apanidhÃna-sikkhÃpada¤ ca sa¤cicca pÃïaæ jÅvità voropana¤ ca. [P_III.20:] jÃnaæ sappÃïakaæ kamman ti jÃnaæ sappÃïakaudaka-sikkhÃpada¤ ca puna kammÃya ukkoÂana¤ ca. ÆnasaævÃsanÃsanà ti ÆnavÅsativassa-sikkhÃ- pada¤ ca ukkhittakena saddhiæ saævÃsa-sikkhÃpada¤ ca nÃsitakasÃmaïerasambhoga-sikkhÃpada¤ ca. sahadhammi- kaæ vilekhà ti sahadhammikaæ vuccamÃnsikkhÃpada¤ ca vilekhÃya saævattantÅti Ãgata-sikkhÃpada¤ ca. moho amÆ- lakena cà ti mohanake pÃcittiya-sikkhÃpada¤ ca amÆlakena saÇghÃdisesena anuddhaæsana-sikkhÃpada¤ ca. [P_III.21:] kukkucca dhammikaæ cÅvaraæ datvà ti kukkucca upadahana¤ ca dhammikÃnaæ kammÃnaæ chandaæ datvà khÅyana¤ ca cÅvaraæ datvà khÅyana¤ ca. pariïÃmeyya puggale ti saÇghi- kaæ lÃbhaæ puggalassa pariïÃmana-sikkhÃpadaæ. kin te akÃlaæ acchinde ti kin te ayye eko purisapuggalo karissatÅti Ãgata-sikkhÃpada¤ ca akÃlacÅvaraæ kÃlacÅvaran ti adhiÂ- Âhahitvà bhÃjana-sikkhÃpada¤ ca bhikkhuniyà saddhiæ cÅvaraæ parivattetvà acchindana-sikkhÃpada¤ ca. duggahi \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1308]># %<1308 SamantapÃsÃdikà [P_III.22-25>% nirayena cà ti duggahitena duppadhÃritena\<*<1>*>\ paraæ ujjhÃ- pana-sikkhÃpada¤ ca nirayena và brahmacariyena và abhisa- pana-sikkhÃpada¤ ca. [P_III.22:] gaïaæ vibhaÇga dubbalan ti gaïassa cÅvaralÃbhaæ antarÃyaæ kareyyà ti ca dhammikaæ cÅvara- vibhaÇgaæ paÂibÃheyyà ti ca dubbalacÅvarapaccÃsÃya cÅvara- kÃlasamayaæ atikkameyyà ti ca vutta-sikkhÃpadÃni. kathi- nÃphÃs' upassayan ti dhammikaæ kathinuddhÃraæ paÂibÃ- heyya bhikkhuniyà sa¤cicca aphÃsuæ kareyya bhikkhuniyà upassayaæ datvà kupità anattamanà nikka¬¬heyya và ti vutta-sikkhÃpadÃni. akkosa caï¬i maccharÅ ti bhikkhuæ akkoseyya và paribhÃseyya và caï¬ikatà gaïaæ paribhÃseyya kule maccharinÅ assà ti vutta-sikkhÃpadÃni. gabbhini¤\<*<2>*>\ ca pÃyantiyà ti gabbhiniæ vuÂÂhÃpeyya ptiæ vuÂÂhÃpeyyà ti vutta-sikkhÃpadÃni. [P_III.23:] dve vassà sikkhÃsaÇghenà ti dve vassÃni chasu dhammesu asikkhitasikkhaæ sikkhamÃnaæ vuÂÂhÃpeyya sikkhitasikkhaæ sikkhamÃnaæ saæghena asam- mataæ vuÂÂhÃpeyyà ti vutta-sikkhÃpadÃni. tayo c' eva gihigatà ti ÆnadvÃdasavassaæ gihigataæ paripuïïadvÃ- dasavassaæ gihigataæ dve vassÃni chasu dhammesu asikkhi- tasikkhaæ dve vassÃni sikkhitasikkhaæ saÇghena asam- matan ti vutta-sikkhÃpadÃni. kumÃrÅbhÆtà tisso ti ÆnavÅsati- vassaæ kumÃrÅbhÆtan ti Ãdinà nayena vuttà tisso. Æna- dvÃdasasammatà ti ÆnadvÃdasavassà vuÂÂhÃpeyya paripuïïa- dvÃdasavassà saÇghena asammatà vuÂÂhÃpeyyà ti vutta- sikkhÃpadadvayaæ. [P_III.24:] alaæ tÃva sokÃvÃsan\<*<3>*>\ ti alaæ tÃva te ayye vuÂÂhÃpitenà ti ca caï¬iæ sokÃvÃsaæ sikkhamÃnaæ vuÂÂhÃpeyyà ti ca vutta-sikkhÃpadadvayaæ. chandà anu- vassà ca dve ti pÃrivÃsikachandadÃnena sikkhamÃnaæ vuÂÂhÃpeyya anuvassaæ vuÂÂhÃpeyya ekaæ vassaæ dve vuÂÂhÃpeyyà ti vutta-sikkhÃpadattayaæ. samuÂÂhÃnà tikà katà ti tikasamuÂÂhÃnakatÃ. [P_III.26:] sa¤cari kuÂi vihÃro ti sa¤carittaæ sa¤¤ÃcikÃya kuÂikaraïaæ mahallakavihÃrakaraïa¤ ca. dhovana¤ ca paÂiggaho ti \<-------------------------------------------------------------------------- 1 B2. dupadhÃritena. 2 B2. gabbhinÅ. 3 B2. sokavassan. >\ #<[page 1309]># %% a¤¤ÃtikÃya bhikkhuniyà purÃïacÅvara-dhovÃpana¤ ca cÅ- varapaÂiggahaïa¤ ca. vi¤¤att' uttari abhihaÂÂhun ti a¤¤Ãtakaæ gahapati cÅvaravi¤¤Ãpanaæ tatuttarisÃdiyanasikkhÃpada¤ ca. ubhinnaæ dÆtakena cà ti civaracetÃpannaæ upakkhaÂaæ hotÅ ti ÃgatasikkhÃpadadvaya¤ ca dÆtena cÅvaracetÃpannapahita- sikkhÃpada¤ ca. [P_III.27:] kosiyasuddha\<*<1>*>\ dve bhÃgà chabbassÃni nisÅdÃnan ti kosiyamissakaæ santhatan ti ÃdÅni pa¤casikkhÃ- padÃni. ri¤canit rÆpikÃ\<*<2>*>\ c' evà ti VibhaÇge ri¤canti uddesan ti Ãgataæ eÊakalomadhovÃpana-rÆpiyapaÂiggahaïa-sikkhÃ- pada¤ ca. ubho nÃnappakÃrakà ti rÆpiyasaævohÃra-kaya- vikkaya-sikkhÃpadadvayaæ. [P_III.28:] Ænabandhanavassikà ti Æna- pa¤cabandhanapatta-sikkhÃpada¤ ca vassikasÃÂika-sikkhÃ- pada¤ ca. suttaæ vikappanena cà ti suttaæ vi¤¤Ãpetvà cÅvaravÃyÃpana¤ ca tantavÃye upasaÇkamitvà cÅvare vikap- pÃpajjana¤ ca. dvÃradÃnasibbÃni cà ti yÃva dvÃrakosà aggaÊaÂÂhapanÃya\<*<3>*>\ a¤¤ÃtikÃya bhikkhuniyà cÅvaraæ dadeyya cÅvaraæ sibbeyyà ti vutta-sikkhÃpadattayaæ pÆvapaccaya- joti cÃ\<*<4>*>\ ti pÆvehi và manthehi và abhihaÂÂhuæ pavÃraïa- sikkhÃpadaæ cÃtumÃsapaccayappavÃraïà jotisamÃdahana- sikkhÃpadÃni ca. [P_III.29:] ratanaæ sÆci\<*<5>*>\ ma¤co ca tÆlaæ\<*<6>*>\ nisÅda- nakaï¬u ca vassikà ca sugatenà ti ratanasikkhÃpada¤ c' eva sÆcigharasikkhÃpadÃdÅni ca satta sikkhÃpadÃni. vi¤¤atti a¤¤aæ cetÃpanà dve saÇghikà mahÃjanikà dve puggalà lahukà garÆ ti yà pana bhikkhunÅ a¤¤aæ vi¤¤Ãpetvà a¤¤aæ vi¤¤Ãpeyyà ti ÃdÅni nava sikkhÃpadÃni. dve vighÃsà sÃÂikà cà ti uccÃraæ và passÃvaæ và saÇkÃraæ và vighÃsaæ và tiro- kuÂÂe và tiropÃkÃre và cha¬¬eyya và cha¬¬Ãpeyya và harite cha¬¬eyya và cha¬¬Ãpeyya và ti evaæ vuttÃni dve vighÃsa- sikkhÃpadÃni ca udakasÃÂikÃ-sikkhÃpada¤ ca. [P_III.30:] samaïacÅ- varena cà ti samaïacÅvaraæ dadeyyà ti idaæ etaæ sandhÃya vuttaæ. [P_III.33:] bhedÃnuvattÃ-dubbaca-dÆsa-duÂÂhulla-diÂÂhi cà ti saÇgha-bhe- dÃnuvattaka-dubbaca-kuladÆsaka-duÂÂhullapaÂicchÃdanadiÂ- thiappaÂinissajjana-sikkhÃpadÃni. chandaæ ujjhaggikà dve \<-------------------------------------------------------------------------- 1 B2. kÃÊasuddha. 4 B2. puva-. 2 B2. rÆpika¤. 5 B2. suci-. 3 B2. aggala-. 6 B2. tulaæ. >\ #<[page 1310]># %<1310 SamantapÃsÃdikà [P_III.34-35>% cà ti chandaæ adatvà gamana-sikkhÃpadaæ ujjhaggikÃya antaraghare gamana-nisÅdana-sikkhÃpadadvaya¤ ca. dve ca saddà ti appasaddo antaraghare gamissÃmi nisÅdissÃmÅti sikkhÃpadadvaya¤ ca. na byÃhare ti na sakabaÊena\<*<1>*>\ mukhena byÃharissÃmÅti sikkhÃpadaæ. [P_III.34:] chamà nÅcÃsane ÂhÃnaæ pacchato uppathena cà ti chamÃyaæ nisÅditvà nÅce Ãsane nisÅditvà Âhitena nisinnassa pacchato gacchantena purato gacchantassa uppathena gacchantena pathena gaccha- antassa dhammadesana-sikkhÃpadÃni. vajjÃnuvattigahaïà ti vajjapaÂicchÃdana-ukkhittÃnuvattaka-hatthagahaïÃdi saÇ- khÃtÃni tÅni pÃrÃjikÃni. osÃre paccÃcikkhanà ti anapaloketvà kÃrakasaÇghaæ a¤¤Ãya gaïassa chandaæ osÃreyyà ti ca buddhaæ paccakkhÃmÅti ca vutta-sikkhÃpadadvayaæ. [P_III.35:] kismiæ saæsatthà dve vadhÅ ti kismi¤ cid eva adhikaraïe paccÃkatà ti ca bhikkhuniyo pan' eva saæsaÂÂhà viharantÅ ti ca yà pana bhikkhunÅ evaæ vadeyya saæsaÂÂhà 'va ayye tumhe viharathà ti ca attÃnaæ vadhitvà vadhitvà rodeyyà ti ca vutta-sikkhÃpadÃni. visibbe dukkhitÃya cà ti bhikkhuniyà cÅvaraæ visibbetvà và visibbÃpetvà và ti ca. dukkhitaæ sahajÅvinin ti ca vutta-sikkhÃpadadvayaæ puna saæsaÂÂhà na vÆpasame ti saæsaÂÂhà vihareyya gahapatinà và gahapati- puttena và ti evaæ puna vutta-saæsaÂÂhasikkhÃpada¤ ca eh' ayye imaæ adhikaraïaæ vÆpasamehÅti vuccamÃnà sÃdhÆ ti paÂissuïitvà sà pacchà anantarÃyikinÅ n' eva vÆpasameyyà ti vutta-sikkhÃpada¤ ca. ÃrÃma¤ ca pavÃraïà ti' jÃnaæ sabhikkhukaæ ÃrÃmaæ anÃpucchà paviseyyà ti ca ubhato saÇghe tÅhi ÂhÃnehi na pavÃreyyà ti ca vutta-sikkhÃpada- dvayaæ. [P_III.36:] anva¬¬hasahajÅviniæ dve ti anva¬¬hamÃsaæ bhik- khuniyà bhikkhusaÇghato dve dhammà paccÃsisitabbà ti vutta-sikkhÃpada¤ ca sahajÅviniæ vuÂÂhÃpetvà dve vassÃni n' eva anuggaïheyya sahajÅviniæ vuÂÂhÃpetvà n' eva vÆpakÃseyyà ti vutta-sikkhÃpadadvaya¤ ca. cÅvaraæ anu- bandhanà ti sace me tvaæ ayye cÅvaraæ dassasi ev'Ãhaæ taæ vuÂÂhÃpessÃmÅti ca sace maæ tvaæ ayye dve vassÃni anubandhissasi ev'Ãhaæ taæ vuÂÂhÃpessÃmÅti ca vutta- sikkhÃpadadvayaæ. \<-------------------------------------------------------------------------- 1 B2. sakabalena. >\ #<[page 1311]># %% [P_III.37:] ubbhataæ kathinaæ tÅïÅ ti niÂÂhitacÅvarasmiæ bhikkhunà ubbhatasmiæ kathine ti vuttÃni Ãdito va tÅïi sikkhÃpadÃni. paÂhamaæ pattabhesajjan ti dasÃhaparamaæ atirekapatto ti vutta-paÂhamapattasikkhÃpada¤ ca paÂisÃyanÅyÃni bhesajjÃnÅ ti vutta-sikkhÃpada¤ ca. acceka¤ cà pi sÃsaÇkan ti accekacÅ- vara-sikkhÃpada¤ ca tad anantaram eva sÃsaÇkasikkhÃ- pada¤ ca. pakkamantena ca duve ti tampakkamanten' eva uddhareyyà ti bhÆtagÃmavagge vutta-sikkhÃpadadvayaæ. [P_III.38:] upassayaæ paramparan ti bhikkhunupassayaæ gantvà bhikkhuniyo ovadeyyà ti ca paramparabhojane pÃcittiyan ti ca vuttasikkhÃpadadvayaæ. anatirittaæ nimantanà ti anatirittaæ khÃdanÅyaæ và ti ca nimantito sabhatto samÃno ti ca vutta-sikkhÃpadadvayaæ. vikappa-ra¤¤o vikÃle ti sÃmaæ cÅvaraæ vikappetvà ti ca ra¤¤o khattiyassà ti ca vikÃle gÃmaæ paviseyyà ti ca vutta-sikkhÃpadattayaæ. vosÃsÃra¤¤akena cà ti vosÃsamÃnarÆpà Âhità ti ca tathÃ- rÆpesu Ãra¤¤akesu senÃsanesu pubbe appaÂisaæviditan ti ca vutta-sikkhÃpadadvayaæ. [P_III.39:] ussayà sannicaya¤ cà ti ussa- yavÃdikà ti ca pattasannicayaæ kareyyà ti ca vutta-sikkhÃ- padadvayaæ. pure pacchà vikÃle cà ti yà pana bhikkhuni purebhattaæ kulÃni upasaÇkamitvà ti ca pacchÃbhattaæ kulÃni upasaÇkamitvà ti ca vikÃle kulÃni upasaÇkamitvà ti ca vutta-sikkhÃpadattayaæ. pa¤cÃhikà saÇkamanÅ ti pa¤cÃhikà saÇghÃÂicÃraæ atikkameyyà ti ca cÅvarasaÇka- manÅyaæ dhÃreyyà ti ca vutta-sikkhÃpadadvayaæ. dve Ãvasathena cà ti ÃvasathacÅvaraæ anissajjitvÃI paribhu¤jeyya Ãvasathaæ anissajjitvÃI cÃrikaæ pakkameyyà ti ca evaæ Ãvasathena saddhiæ vutta-sikkhÃpadÃni ca dve. [P_III.40:] pasÃkhe Ãsane c' evà ti pasÃkhe jÃtaæ gaï¬aæ và ti ca bhikkhussa purato anÃpucchà Ãsane nisÅdeyyà ti ca vutta-sikkhÃpada- dvayaæ. [P_III.41:] eÊakalomà dve seyyà ti eÊakaloma-sikkhÃpada¤ c' eva dve ca sahaseyya-sikkhÃpadÃni. Ãhacca piï¬abhojanan ti Ãhacca pÃdaka-sikkhÃpada¤ ca Ãvasathapiï¬abhojana-sikkhÃpada¤ ca. gaïa-vikÃla-sannidhÅ ti gaïabhojana-vikÃlabhojana-san- \<-------------------------------------------------------------------------- 1 B2. adissajjitvÃ. >\ #<[page 1312]># %<1312 SamantapÃsÃdikà [P_III.41-45>% nidhikÃraka-sikkhÃpadattayaæ. dantapoïen' acelakà rti dan- tapoïa-sikkhÃpada¤ ca acelaka-sikkhÃpada¤ ca. [P_III.42:] uyyuttaæ senaæ uyyodhÅ ti uyyuttaæ senaæ dassanÃya gaccheyya senÃya vaseyya uyyodhikaæ và ...pe... anÅkadassanaæ và gaccheyyà ti vutta-sikkhÃpadattayaæ. surà orena nhÃyanà ti surÃpÃna-sikkhÃpada¤ renaddhamÃsanhÃna-sikkhÃ- pada¤ ca. dubbaïïe dve desanikà ti tiïïaæ dubbaïïakarÃïÃ. nan ti vutta-sikkhÃpada¤ ca vuttÃvasesa-pÃÂidesaniya- dvaya¤ ca. lasuïupaÂiÂÂhe naccanà ti lasuïa-sikkhÃpadaæ bhikkhussa bhu¤jantassa pÃnÅyena và vidhÆpanena và upatiÂÂheyyà ti vutta-sikkhÃpadaæ naccaæ và gÅtaæ và vÃditaæ và dassanÃya gaccheyyà ti vutta-sikkhÃpada¤ ca. ito paraæ pÃÊiæ virajjhitvà likhanti. yathà pana atthaæ vaïïayissÃma, evaæ ettha anukkamo veditabbo. [P_III.43:] nhÃnaæ attharaïaæ seyyà ti naggà nhÃyeyya ekattharaïapÃ- vuraïà tuvaÂÂeyyuæ ekama¤ce tuvaÂÂeyyun ti vutta-sikkhÃ- padattayaæ. antoraÂÂhe tathà bahÅ ti antoraÂÂhe sÃsaÇkasam- mate tiroraÂÂhe sÃsaÇkasammate ti vutta-sikkhÃpadadvayaæ. antovassaæ cittÃgÃran ti antovassaæ cÃrikaæ pakkameyya rÃjÃgÃraæ và cittÃgÃraæ và ...pe... pokkharaïiæ và dassanÃya gaccheyyà ti vutta-sikkhÃpadadvayaæ. Ãsandiæ suttakan- tanà ti Ãsandiæ và pallaÇkaæ và paribhu¤jeyya suttaæ kanteyyà ti vutta-sikkhÃpadadvayaæ. [P_III.44:] veyyÃvaccaæ sahatthà cà ti gihiveyyÃvaccaæ kareyya agÃrikassa\<*<1>*>\ và paribbÃjakassa và paribbÃjikÃya và sahatthà khÃdanÅyaæ và bhojanÅyaæ và dadeyyà ti vutta-sikkhÃpadadvayaæ. abhikkhukÃvÃsena cÃ\<*<2>*>\ 'ti abhikkhuke ÃvÃse vassaæ vaseyyà ti idam etaæ sandhÃ- ya vuttaæ. chattaæ yÃna¤ ca saÇghÃïin ti chattupÃhanaæ dhÃreyya yÃnena yÃyeyya saÇghÃïiæ dhÃreyyà ti vutta- sikkhÃpadattayaæ. alaÇkÃra-gandha-vÃsitan ti itthÃlaÇkÃ- raæ dhÃreyya gandhacuïïakena nhÃyeyya vÃsitakena pi¤¤Ã- kena nhÃyeyyà ti vutta-sikkhÃpadattayaæ. [P_III.45:] bhikkhunÅ ti Ãdinà bhikkhuniyà ummaddÃpeyyà ti ÃdÅni cattÃri sikkhÃ- padÃni vuttÃni. asaÇkaccikà ÃpattÅ ti asaÇkaccikà gÃmaæ paviseyya pÃcittiyan ti evaæ vuttÃapatti ca. cattÃrÅsà \<-------------------------------------------------------------------------- 1 B2. ÃgÃri-. 2 B2. và >\ #<[page 1313]># %% catuttarÅ ti etÃni sabbÃni pi catucattÃlÅsa sikhÃpadÃni vuttÃni. [P_III.46:] kÃyena na vÃcÃcittena kÃyacittena na vÃcato ti kÃyena c' eva kÃyacittena ca samuÂÂhahanti, na vÃcÃcittena na vÃcato ti attho. dve samuÂÂhÃnikà sabbe samà elakalomikà ti idaæ uttÃnattham eva. [P_III.47:] pad' a¤¤atra asammatà ti padaso dhammaæ mÃtugÃmassa chappa¤cavÃcÃhi dhammaæ deseyya a¤¤atra vi¤¤unà purisa- viggahena asammato bhikkhuniyo ovadeyyà ti vutta-sikkhÃ- padattayaæ. tathà atthaÇgatena cà ti atthaÇgate sÆriye ovadeyyà ti idam etaæ sandhÃya vuttaæ. tiracchÃnavijjà dve ti tiracchÃnavijjaæ pariyÃpuïeyya vÃceyyà ti evaæ vutta-sikkhÃpadadvayaæ. anokÃso ca pucchanà ti ano- kÃsakataæ bhikkhuæ pa¤haæ puccheyyà ti idam etaæ sandhÃya vuttaæ. [P_III.49:] addhÃnaæ nÃvaæ païÅtan ti bhikkhuniyà saddhiæ saæ- vidhÃya ekaddhÃnamaggaæ paÂipajjeyya ekaæ nÃvaæ abhirÆheyya païÅtabhojanÃni agilÃno attano atthÃya vi¤¤Ã- petvà bhu¤jeyyà ti vutta-sikkhÃpadattayaæ. mÃtugÃmena saæhare ti mÃtugÃmena saddhiæ saæviddhÃya gamana¤ ca sambÃdhe lomaæ saæhareyyà ti vutta-sikkhÃpada¤ ca. dha¤¤aæ nimantità c' evà ti dha¤¤aæ vi¤¤Ãpetvà và ti ca nimantità và pavÃrità và khÃdanÅyaæ và bhojanÅ- yaæ và khÃdeyya và bhu¤jeyya và ti ca vutta-sikkhÃpada¤ ca. aÂÂha cà ti bhikkhunÅnaæ vuttà aÂÂha pÃÂidesaniyà vÃ. [P_III.52:] theyyasatthaupassutÅ ti theyyasatthena saddhiæ saævi- dhÃya ekaddhÃnamaggagamana¤ ca upassuti tiÂÂhana¤ ca. sÆpaæ vi¤¤Ãpanena cà ti idaæ sÆpodana-vi¤¤attiæI san- dhÃya vuttaæ. ratti channa¤ ca okÃsan ti rattandhakÃre appadÅpe\<*<2>*>\ paÂicchanne okÃse ajjhokÃse purisena saddhin ti evaæ vutta-sikkhÃpadattayaæ. byÆhena sattaman ti idaæ tadanantaraæ eva rathikÃya và byÆhe\<*<3>*>\ và siÇghÃÂake\<*<4>*>\ và purisena saddhin ti Ãgata-sikkhÃpadaæ sandhÃya vuttaæ. [P_III.54-56:] dhammadesanà samuÂÂhÃnÃni chatta-daïda-sattha-Ãvudha- pÃduka-upÃhana-yÃna-sayana-pallatthika-veÂhita-oguïÂhità \<-------------------------------------------------------------------------- 1 B2. supoo. 3 B2. viyÆhe. 2 B2. apadÅpe. 4 B2. omits siÇghÃtake vÃ. >\ #<[page 1314]># %<1314 SamantapÃsÃdikà [P_IV.1-4>% ekÃdasa-uttÃnÃn' eva. evaæ tÃva sambhinna-samuÂÂhÃnaæ veditabbaæ. niyata-samuÂÂhÃnaæ pana tividhaæ, taæ eke- kass' eva sikkhÃpadassa hoti, taæ visuæ yeva dassetuæ bhÆtaæ kÃyena jÃyatÅ ti Ãdi vuttaæ. [P_III.4:] taæ uttÃnam eva. nettidhammÃnulomikan ti VinayapÃÊidhammassa anuloman ti. samuÂÂhÃnasÅsa-vaïïanà niÂÂhità IV [P_IV.1:] IdÃni ÃpattiÃdikoÂÂhÃsesu kosallajananatthaæ kati Ãpattiyo ti Ãdinà nayena mÃtikaæ Âhapetvà niddesa-paÂiniddesavasena vibhaÇgo vutto. tattha kati Ãpattiyo ti mÃtikÃya ca vibhaÇge ca ÃgatÃpatti-pucchÃ. esa nayo dutiyapade pi. kevala¤ h' ettha Ãpattiyo eva rÃsivasena khandhà ti vuttÃ. vinÅta- vatthÆnÅ ti tÃsaæ ÃpattÅnaæ vinayapucchÃ. vinÅtaæ vinayo vÆpasamo ti ida¤ hi atthato ekaæ. vinÅtÃni yeva vinÅtavatt- thÆnÅ ti ayam ettha padattho. idÃni yesu sati Ãpattiyo honti, asati na honti, te dassetuæ kati agÃravà ti pucchÃdvayaæ. vinÅtavatthÆnÅti ayaæ pana tesaæ agÃravÃnaæ vinaya- pucchÃ. yasmà pana tà Ãpattiyo vipattiæ\<*<1>*>\ Ãpattà nÃma n'atthi, tasmà kati vipattiyo\<*<1>*>\ ti ayaæ ÃpattÅnaæ vipatti- bhÃvapucchÃ.\<*<1>*>\ kati ÃpattisamuÂÂhÃnÃnÅ ti tÃsaæ yeva Ãpat- tÅnaæ samuÂÂhÃnapucchÃ. vivÃdamÆlÃni anuvÃdamÆlÃnÅ ti imà vivÃdÃdhikaraïaæ anuvÃdÃdhikaraïan ti ÃgatÃnaæ vivÃdÃnuvÃdÃnaæ mÆlapucchÃ. sÃraïÅyà dhammà ti vivÃ- dÃnuvÃdamÆlÃnaæ abhÃvakaradhammapucchÃ. bheda-kara- vatthÆnÅ ti ayaæ bhedanasaævattanikaæ và adhikaraïan ti ÃdÅsu vuttabhedakarapucchÃ. adhikaraïÃnÅ ti bhedakara- vatthÆsu sati uppajjanadhammapucchÃ. samathà ti tesaæ yeva vÆpasamanadhammapucchÃ. pa¤ca Ãpattiyo ti mÃti- kÃya Ãgatavasena vuttÃ. sattà ti vibhaÇge Ãgatavasena. Ãrakà etehi ramatÅ ti Ãrati. Ãbhuso\<*<2>*>\ và ratÅti Ãrati. vinà etehi ramatÅ ti virati. paccekaæ paccekaæ viratÅ ti paÂi- virati. veraæ maïati vinÃsetÅ ti veramaïÅ. na etÃya ete \<-------------------------------------------------------------------------- 1 B2. vippa- for vipa-. 2 B2. ÃbhÆso. >\ #<[page 1315]># %% Ãpattikkhandhà kariyantÅ ti akriyÃ. yaæ etÃya asati Ãpat- tikkhandhakaraïaæ uppajjeyya, tassa paÂipakkhato aka- raïaæ. ÃpattikkhandhÃjjhÃpattiyà paÂipakkhato anajjhÃ- patti. velanato velÃ. velanato vinÃsanato ti attho. niyyÃnaæ sinoti bandhati nivÃretÅ ti setu. ÃpattikkhandhÃnam etaæ adhivacanaæ. so\<*<1>*>\ setu etÃya pa¤¤attiyà hanatÅ ti setughÃto. sesa vinÅtavatthuniddesesu pi es' eva nayo. buddhe agÃra- vÃdÅsu yo buddhe dharamÃne upaÂÂhÃnaæ na gacchati, parinibbuto cetiyaÂÂhÃnaæ bodhiÂÂhÃnaæ na gacchati, cetiyaæ và bodhiæ và na vandati, cetiyaÇgaïe sachatto saupÃhano carati, n'atth' etassa buddhe gÃravo ti veditabbo. yo pana sakkonto yeva dhammasavanaæ na gacchati, sarabha¤¤aæ na bhaïati, dhammakathaæ na katheti, dhammasavanaggaæ bhinditvà gacchati, vikkhitto và anÃdaro và nisÅdati, n' atth' etassa dhamme gÃravo. yo thera-nava-majjhimesu cittÅkÃraæ na paccupaÂÂhÃpeti, uposathÃgÃra-vitakkamÃÊakÃdÅsu kÃya- pÃgabbhiyaæ dasseti, yathà vu¬¬haæ na vandati, n' atth' etassa sanghe gÃravo. tisso sikkhà samÃdÃya asikkhamÃno yeva pana sikkhÃya agÃravo ti veditabbo. pamÃde ca sati vippavÃse tiÂÂhamÃno yeva appamÃdalakkhaïaæ abrÆha- yamÃno appamÃde agÃravo ti veditabbo. tathà ÃmisapaÂi- sandhÃraæ dhammapaÂisandhÃran ti imaæ duvidhaæ paÂi- sandhÃraæ akaronto yeva paÂisandhÃre agÃravo ti veditabbo. gÃravaniddese vutta-vipariyÃyena attho veditabbo. vivÃda- mÆla-niddese satthari pi agÃravo ti ÃdÅnaæ buddhe agÃravÃ- dÅsu vuttanayen' eva attho veditabbo. appatisso ti anÅcavutti na satthÃraæ jeÂÂhakaæ katvà viharati. ajjhattaæ và ti attano santÃne và attano pakkhe và sakÃyaparisÃyà ti attho. bahiddhà và ti parasantÃne và parapakkhe vÃ. tatra tumhe ti tasmiæ ajjhattabahiddhÃbhede saparasantÃne và sapara- parisÃya vÃ. pahÃnÃya vÃyameyyÃthà ti mettÃbhÃvanÃdÅhi nayehi pahÃnatthaæ vÃyameyyÃtha. mettÃbhÃvanÃdinayena hitaæ ajjhattam pi bahiddhÃpi pahÅyati. anavassavÃyà ti appavattibhÃvÃya. sandiÂÂhiparÃmÃsÅ ti sakam eva diÂÂhiæ parÃmasati yaæ attanà diÂÂhigataæ idaæ eva saccan ti \<-------------------------------------------------------------------------- 1 B2. corrected to saæsetuæ. >\ #<[page 1316]># %<1316 SamantapÃsÃdikà [P_IV.10>% gaïhÃti. ÃdhÃnagÃhÅ ti daÊhagÃhÅ. anuvÃdamÆlaniddeso ki¤cÃpi vivÃdamÆlaniddesen' eva samÃno, atha kho aÂÂhÃrasa bhedakaravatthÆni nissÃya vivadantÃnaæ kodhupanÃhÃdayo vivÃdamÆlÃni. tathà vivadantÃpanasÅlavipattiÃdÅsu a¤¤a- taravipattiæ Ãpajjitvà asuko bhikkhu asukaæ nÃma vipattiæ Ãpanno ti và pÃrÃjikaæ Ãpanno 'si saÇghÃdisesaæ Ãpanno ‘sÅ ti và anuvadanti, evaæ anuvadantÃnaæ kodhupanÃhÃdayo anuvÃdamÆlÃnÅ ti ayam ettha viseso. sÃraïÅyadhammaniddese mettÃcittena kataæ kÃyakammaæ mettaæ kÃyakammaæ nÃma. Ãvi c' eva raho cà ti sammukhà ca parammukhà ca. tattha navakÃïaæ cÅvarakammÃdÅsu sahÃ- yabhÃvagamanaæ sammukhà kÃyakammaæ nÃma . therÃnaæ pana pÃdadhovana-bÅjanavÃtadÃnÃdibhedam pi sabbaæ sÃmicikammaæ sammukhà mettaæ kÃyakammaæ nÃma. ubhayehi pi dunnikkhittÃnaæ dÃrubhaï¬ÃdÅnaæ tesu avaæa¤¤aæ akatvà attanà dunnikkhittÃnaæ viya paÂisÃmanaæ parammukhà mettà kÃyakammaæ nÃma. ayam pi dhammo sÃraïÅyo ti ayam mettà kÃyakammasaÇkhÃto dhammo saritabbo satijanako. yo naæ karoti taæ puggalaæ yesaæ kato hoti, te pasannacittà aho sappuriso ti anussarantÅ ti adhippÃyo. piyakaraïo ti taæ puggalaæ sabrahmacÃrÅnaæ piyaæ karoti. garukaraïo ti taæ puggalaæ sabrahmacÃ- rÅnaæ garuæ karoti. saÇgahÃyà ti ÃdÅsu sabrahmacÃrÅhi saÇ- gahetabbabhÃvÃya tehi saddhiæ avivÃdÃya samaggabhÃvÃya ekÅbhÃvÃya ca saævattati. mettaæ vacÅkamman ti ÃdÅsu Devatthero Tissatthero ti evaæ paggayhavacanaæ sammukhà mettaæ vacÅkammaæ nÃma. vihÃre asante pana taæ paÂipucchantassa kuhiæ amhÃkaæ Devatthero kuhiæ amhÃ- kaæ Tissatthero kadà nu kho ÃgamissatÅ ti evaæ mamÃyana- vacanaæ parammukhà mettaæ vacÅkammaæ nÃma. mettÃ- sineha-siniddhÃni pana nayanÃni ummilitvà pasannena muk- hena olokanaæ sammukhà mettaæ manokammaæ nÃma. Devatthero Tissatthero arogo hotu abyÃbÃdho ti saman- nÃharaïaæ parammukhà mettaæ manokammaæ nÃma. appaÂivibhattabhogÅ ti n' eva Ãmisaæ paÂivibhajitvà bhu¤jati na puggalaæ. yo hi ettakaæ paresaæ dassÃmi, ettakaæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1317]># %% attanà bhu¤jissÃmi, ettakaæ và asukassa ca asukassa ca dassÃmi, ettakaæ attanà bhu¤jissÃmÅ ti vibhajitvà bhu¤jati, ayaæ paÂivibhattabhogÅ nÃma. ayaæ pana evaæ akatvà Ãbhataæ piï¬apÃtaæ therÃsanato paÂÂhÃya datvà gahitÃ- vasesaæ bhu¤jati. sÅlavantehÅ ti vacanato dussÅlassa adÃtuæ pi vaÂÂati. sÃraïÅyadhammapÆraïena pana sabbesaæ dÃtab- bam evà ti vuttaæ. gilÃna-gilÃnupaÂÂhÃka-Ãgantuka-gamika- cÅvarakammÃdipasutÃnaæ viceyya dÃtum pi vaÂÂati. na hi ete vicinitvà dentena puggalavibhÃgo kato hoti. ÅdisÃna¤ hi kicchalÃbhattÃviseso kÃtabbo yevà ti ayaæ karoti. akhaï- ¬ÃnÅ ti ÃdÅsu yassa sattasu Ãpattikkhandhesu Ãdimhi và ante và sikkhÃpadaæ bhinnaæ hoti tassa sÅlaæ pariyante chin- nasÃÂako viya khaï¬aæ nÃma. yassa pana vemajjhe bhin- naæ tassa majjhe chiddasÃÂako viya chiddaæ nÃma hoti- yassa paÂipÃÂiyà dve tÅïi bhinnÃni tassa piÂÂhiyaæ và kucchi- yaæ và uÂÂhitena visabhÃgavaïïena kÃlarattÃdÅnaæ a¤¤atra- sarÅravaïïagÃvà viya sabalaæ nÃma hoti. yassa antaran- tarà bhinnÃni tassa antarantarà visabhÃgavaïïa-bindu- viciÂrà gÃvÅ viya kammÃsaæ nÃma hoti. yassa pana sabbena sabbaæ abhinnÃni sÅlÃni tassa tÃni sÅlÃni akhaï¬Ãni acchid- dÃni asabalÃni akammÃsÃni nÃma honti. tÃni pan' etÃni bhujjissabhÃvakaraïato\<*<1>*>\ bhujissÃni, vi¤¤Æhi pasaÂÂhattà vi¤- ¤ÆpasaÂÂhÃni, taïhÃdiÂÂhÅhi aparÃmaÂÂhattà aparÃmaÂÂhÃni, upacÃrasamÃdhiæ appanÃsamÃdhiæ và saævattayantÅti samÃdhisaævattanikÃnÅ ti vuccanti. sÅlasÃma¤¤agato viha- ratÅ ti tesu tesu disÃbhÃgesu viharantehi kalyÃïasÅlehi bhik- khÆhi saddhiæ samÃnabhÃvÆpagatasÅlo viharati. yÃyaæ diÂÂhÅ ti maggasampayuttà sammÃdiÂÂhi. ariyà ti niddosÃ. niyyÃtÅ ti niyyÃnikÃ. takkarassà ti yo tathà kÃrÅ hoti. duk- khakkhayÃyà ti sabbadukkhassa khayatthaæ. sesaæ yÃva samathabheda pariyosÃnà uttÃnattham eva. V [P_V:] Upasampadaæ pucchissan ti upasampadakkhandhakaæ pucchissaæ. sanidÃnaæ saniddesan ti nidÃnena ca niddesena \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1318]># %<1318 SamantapÃsÃdikà [P_V.>% ca saddhiæ pucchÃmi. samukkaÂÂhapadÃnaæ kati Ãpattiyo ti yÃni tattha samukkaÂÂhÃni uttamÃni padÃni vuttÃni. tesaæ samukkaÂÂhapadÃnaæ uttamapadÃnaæ saÇkhepato kati Ãpattiyo hontÅ ti. yena hi yena padena yà yà Ãpatti pa¤¤attÃ, sà sà tassa tassa padassa ÃpattÅ ti vuccati. tena vuttaæ samukkaÂÂhapadÃnaæ kati Ãpattiyo ti. dve Ãpattiyo ti ÆnavÅsativassaæ upasampÃdentassa pÃcittiyaæ. sesesu sab- bapadesu dukkaÂaæ. tisso ti nassante te vinassante te ko tehi attho ti bhedapurekkhÃrÃnaæ uposathakaraïe thullac- cayaæ, ukkhittakena saddhiæ uposathakaraïe pÃcittiyaæ, sesesu dukkaÂan ti evaæ uposathakkhandhake tisso Ãpattiyo. ekà ti vassÆpanÃyikakkhandhake ekà dukkaÂÃpatti yeva. tisso ti bhedapurekkhÃrassa pavÃrayato thullaccayaæ, ukkhit- takena saddhiæ pÃcittiyaæ, sesesu dukkaÂan ti evaæ pavÃraïa- kkhandhake pi tisso Ãpattiyo. tisso ti vacchatariæ ugga- hitvà mÃrentÃnaæ pÃcittiyaæ, rattena cittena aÇgajÃtaæ chupane thullaccayaæ, sesesu dukkaÂan ti evaæ cammasaæ- yutte pi tisso Ãpattiyo. bhesajjakkhandhake pi samantà dvaÇgule thullaccayaæ, bhojjayÃguyà pÃcittiyaæ, sesesu duk- kaÂan ti evaæ tisso Ãpattiyo. kathinaæ kevalaæ pa¤¤attiæ eva, n'atthi tattha Ãpatti. cÅvarasaæyutte kusacÅravÃkacÅresu thullaccayaæ, atirekacÅvare nissaggiyaæ, sesesu dukkaÂan ti imà tisso Ãpattiyo. Campeyyake ekà dukkaÂÃpatti yeva. Kosambaka-kammakkhandhaka-pÃrivÃsika-samuccayakkhan- dhakesu pi ekà dukkaÂÃpatti yeva. Samathakkhandhake chandadÃyako khiyyati khiyyanakaæ pÃcittiyaæ, sesesu dukkaÂan ti imà dve Ãpattiyo. khuddakavatthuke attano aÇgajÃtaæ chindati thullaccayaæ, romanthe\<*<1>*>\ pÃcittiyaæ, sesesu dukkaÂan ti imà tisso Ãpattiyo. senÃsanakkhandhake garubhaï¬avissajjane thullaccayaæ, saÇghikà vihÃrà nik- ka¬¬hane pÃcittiyaæ, sesesu dukkaÂan ti imà tisso Ãpattiyo. saÇghabhede bhedakÃnuvattakÃnaæ thullaccayaæ, gaïa- bhojane pÃcittiyan ti imà dve Ãpattiyo. samÃcÃraæ pucchis- san ti vutte vattakkhandhake ekà dukkaÂÃpatti yeva, sà sabbavattesu anÃdariyena hoti. tathà pÃtimokkhaÂÂhapane. \<-------------------------------------------------------------------------- 1 B2. romaÂÂhe. >\ #<[page 1319]># %% bhikkhunikkhandhake appavÃraïÃya\<*<1>*>\ pÃcittiyaæ, sesesu duk- kaÂan ti dve Ãpattiyo. Pa¤casatika-sattasatikesu kevalaæ dhammo saÇgahaæ Ãropito, n'atthi tattha ÃpattÅ ti. KhandhakapucchÃ-vaïïanà niÂÂhità VI [P_VI.1:] ùpattikarà dhammà jÃnitabbà 'ti Ãdimhi ekuttarikanaye Ãpattikarà dhammà nÃma cha Ãpatti-samuÂÂhÃnÃni. etesa¤ hi vasena puggalo Ãpattiæ Ãpajjati, tasmà Ãpattikarà ti vuttÃ. anÃpattikarà nÃma satta samathÃ. Ãpatti jÃnitabbà 'ti tasmiæ sikkhÃpade ca vibhaÇge ca vuttà Ãpatti jÃnitabbÃ. anÃpattÅ ti anÃpatti bhikkhu asÃdiyantassà ti Ãdinà nayena anÃpatti jÃnitabbÃ. lahukà ti lahukena vinayakammena visujjhanato pa¤cavidhà Ãpatti. garukà ti garukena vinaya- kammena visujjhanato saÇghÃdisesà Ãpatti. kenaci ÃkÃrena anÃpattibhÃvaæ upanetuæ asakkuïeyyato pÃrÃjikÃpatti ca. sÃvasesà 'ti Âhapetvà pÃrÃjikaæ sesÃ. anavasesà ti pÃrÃjikÃ- patti. dve Ãpattikkhandhà duÂÂhullÃ. avasesà aduÂÂhullÃ. sappaÂikammadukaæ sÃvasesadukasadisaæ. desanÃgÃmini- dukaæ lahukadukasaÇgahitaæ. antarÃyikà ti satta pi Ãpattiyo sa¤cicca vÅtikkantà saggantarÃya¤ c'eva mokkhan- tarÃya¤ ca karontÅ ti antarÃyikÃ. ajÃnantena vÅtikkantà pana pa¤¤atti vajjÃpatti n' eva saggantarÃyaæ na æok- khantarÃyaæ karotÅ ti anantarÃyikÃ. antarÃyikaæ ÃpannassÃ- pi desanÃgÃminiæ desetvà vuÂÂhÃnagÃminito vuÂÂhÃya suddhippattassa sÃmaïerabhÆmiyaæ Âhitassa ca avÃrito saggamokkhamaggo ti. sÃvajjapa¤¤attÅ ti lokavajjà anavajja- pa¤¤attÅ ti païïattivajjÃ. kriyato samuÂÂhità nÃma yaæ karonto Ãpajjati pÃrÃjikÃpatti viya. akriyato ti yaæ akaronto Ãpajjati cÅvara-anadhiÂÂhÃnÃpatti viya. kriyÃkriyato ti yaæ karonto ca akaronto ca Ãpajjati kuÂikÃrÃpatti viya. pubbÃpatti ti paÂhamaæ ÃpannÃpatti. aparÃpattÅ ti pÃrivÃsikÃdÅhi pacchà ÃpannÃpatti. pubbÃpattÅnaæ antarÃpatti nÃma mÆla- visuddhiyà antarÃpatti. aparÃpattÅnaæ antarÃpatti nÃma \<-------------------------------------------------------------------------- 1 B2. apavÃ-. >\ #<[page 1320]># %<1320 SamantapÃsÃdikà [P_VI.1>% agghavisuddhiyà antarÃpatti. Kurundiyaæ pana pubbÃpatti nÃma paÂhamaæ ÃpannÃ. aparÃpatti nÃma mÃnattÃrahakÃle ÃpannÃ. pubbÃpattÅnaæ antarÃpatti nÃma parivÃse ÃpannÃ. aparÃpattÅnaæ antarÃpatti nÃma mÃnattacÃre Ãpannà ti vuttaæ. idam pi ekena pariyÃyena yujjati. desità gaïanÆpikà nÃma yà dhuranikkhepaæ katvà puna na ÃpajjissÃmÅ ti desità hoti. agaïanÆpikà nÃma yà dhuranikkhepaæ akatvà saussÃhen'eva cittena aparisuddhena desità hoti. aya¤ hi desitagaïanaæ na upeti. aÂÂhame vatthusmiæ bhikkhuniyà pÃrÃjikam eva hoti. pa¤¤atti jÃnitabbà ti ÃdÅsu navasu padesu paÂhamapÃrÃjikapucchÃya vuttanayen' eva viniccha- yo veditabbo. thullavijjà ti thulladose pa¤¤attà garukÃpatti. athullavajjà ti lahukÃpatti. gihipaÂisaæyuttÃ\<*<1>*>\ ti Suddham- mattherassa Ãpatti. yà ca dhammikassa paÂissa- vassa asaccÃpane Ãpatti. avasesà na gihipaÂisaæyuttÃ. pa¤cÃnantariyakammÃpatti niyatÃ. sesà aniyatÃ. Ãdikaro ti SudinnattherÃdi Ãdikammiko. anÃdikaro ti makkaÂÅ- samaïÃdi anupa¤¤attikÃrako. adhiccÃpattiko nÃma yo kadÃci karahaci Ãpattiæ Ãpajjati. abhiïhÃpattiko nÃma yo niccaæ Ãpajjati. codako nÃma yo vatthunà và Ãpattiyà và paraæ codeti. yo pana evaæ codito ayaæ cuditako nÃma. pa¤ca- dasasu dhammesu appatiÂÂhahitvà abhÆtena vatthunà codento adhammacodako nÃma. tena tathà codito adhammacuditako nÃma. vipariyÃyena dhammacodaka-cuditakà veditabbÃ. micchattaniyatehi và sammattaniyatehi và dhammehi samannÃgato niyato. viparito aniyato. sÃvakà bhabbÃpattikà nÃma. buddhà ca paccekabuddhà ca abhabbÃpattikà nÃma. ukkhepaniyakammakato ukkhittako nÃma. avasesa-catubbi- dha-tajjanÅyÃdikammakato anukkhittako nÃma. aya¤ hi uposathaæ và pavÃraïaæ và dhammaparibhogaæ và Ãmisaparibhogaæ và na kopeti. Mettiyaæ bhikkhuniæ nÃsetha, dÆsako nÃsetabbo, kaïÂako samaïuddeso nÃsetabbo ti e v a æ liÇga-daï¬akammasaævÃsanÃsanÃhi nÃsitabbo nÃsitako nÃma. sesà sabbe anÃsitakÃ. yena saddhiæ uposathÃ- diko saævÃso atthi ayaæ samÃnasaævÃsako. itaro nÃnÃ- \<-------------------------------------------------------------------------- 1 B2. -paÂiyuttÃ. >\ #<[page 1321]># %% saævÃsako. so kamma-nÃnÃsaævÃsako laddhi-nÃnÃsaæ- vÃsako ti duvidho hoti. Âhapanaæ jÃnitabban ti ekaæ bhikkhave adhammikaæ pÃtimokkhaÂÂhapanan ti Ãdinà nayena vuttaæ pÃtimokkhaÂÂhapanaæ jÃnitabban ti attho. ekaka-vaïïanà niÂÂhità [P_VI.2:] Dukesu sacittakà Ãpatti sa¤¤ÃvimokkhÃ. acittakà no sa¤¤ÃvimokkhÃ. laddhasamÃpattikassa Ãpatti nÃma bhÆtÃro- canÃpatti. aladdhasamÃpattikassa Ãpatti nÃma abhÆtÃro- canÃpatti. saddhamma-paÂisaæyuttà nÃma padasodhammÃdi- kÃ. asaddhamma-paÂisaæyuttà nÃma duÂÂhullavÃcÃpatti. saparikkhÃra-paÂisaæyuttà nÃma nissaggiyavatthuno anissajjitvà paribhoge, pattacÅvarÃnaæ nidahane,\<*<1>*>\ kiliÂÂha- cÅvarÃnaæ adhovane, malaggahitapattassa apacane ti evaæ ayuttaparibhoge Ãpatti. paraparikkhÃra-paÂisaæyuttà nÃma saÇghikama¤capÃÂhÃdÅnaæ ajjhokÃse saïtharaïÃïÃ- pucchÃgamanÃdÅsu Ãpajjitabbà Ãpatti. sapuggala-paÂi- saæyuttà nÃma mudupiÂÂhakassa lambissa\<*<2>*>\ Ærunà aÇgajÃtaæ pellantassà ti Ãdinà nayena vuttÃpatti. parapuggala-paÂi- saæyuttà nÃma methunadhamma-kÃyasaæsagga-pahÃra- dÃnÃdÅsu vuttÃpatti. sikharaïÅ 'sÅ ti saccaæ bhaïanto garu- kaæ Ãpajjati. sampajÃna-musÃvÃde pÃcittiyan ti musà bhaïanto lahukaæ. abhÆtÃrocane musà bhaïanto garukaæ bhÆtÃrocane saccaæ bhananto lahukaæ. saÇghakammaæ vaggaæ karissÃmÅ ti antosÅmÃya ekamante nisÅdanto bhÆmi- gato Ãpajjati nÃma. sace pana aÇgulimattam pi ÃkÃse tiÂÂhey- ya na Ãpajjeyya. tena vuttaæ no vehÃsagato ti. vehÃsakuÂiyà Ãhacca pÃdakaæ ma¤caæ và pÅÂhaæ và abhinisÅdanto vehÃsa- gato Ãpajjati nÃma. sace pana taæ bhÆmiyaæ pa¤¤apetvà nipajjeyya\<*<3>*>\ na Ãpajjeyya. tena vuttaæ no bhÆmigato ti. gamiyo gamiyavattaæ apÆretvà gacchanto nikkhamanto Ãpajjati nÃma, no pavisanto. Ãgantuko Ãgantukavattaæ apÆretvà sachattu- pÃhano pavisanto pavisanto Ãpajjati nÃma, no nikkhamanto. Ãdiyanto Ãpajjati nÃma bhikkhunÅ atigambhÅraæ udakasuddhi- \<-------------------------------------------------------------------------- 1 B2. niddahane. 2 B2. lampissa. 3 B2. nippajjeyya. >\ #<[page 1322]># %<1322 SamantapÃsÃdikà [P_VI.2>% kaæ ÃdiyamÃnà dubbaïïakaraïaæ anÃdiyitvà cÅvaraæ paribhu¤janto pana anÃdiyanto Ãpajjati nÃma. mÆgabbatÃ- dÅni titthiyavatÃdÅni samÃdiyanto samÃdiyanto Ãpajjati nÃma. pÃrivÃsikÃdayo pana tajjanÅyÃdikammakatà và attano vattaæ asamÃdiyanto Ãpajjanti. te sandhÃya vuttaæ atthÃpatti na samÃdiyanto ÃpajjatÅ ti. a¤¤ÃtikÃya bhikkhuniyà cÅvaraæ sibbanto vejjakamma-bhaï¬agÃrikakamma-cittakam- mÃni và karonto karonto Ãpajjati nÃma. upajjhÃyavattÃdÅni akaronto akaronto Ãpajjati nÃma. a¤¤ÃtikÃya bhikkhuniyà cÅvaraæ dadamÃno dento Ãjajjati nÃma. saddhivihÃrika-antevÃ- sikÃnaæ cÅvarÃdÅni adento adento Ãpajjati nÃma. a¤¤ÃtikÃya bhikkhuniyà cÅvaraæ gaïhanto paÂiggaïhanto Ãpajjati nÃma na bhikkhave ovÃdo na gahetabbo ti vacanato ovÃdaæ agaïhanto na paÂiggaïhanto Ãpajjati nÃma. nissaggiyavat- thuæ\<*<1>*>\ anissajjitvà paribhu¤janto paribhogena Ãpajjati nÃma. pa¤cÃhikaæ saÇghÃÂicÃraæ atikkÃmayamÃnà aparibhogena Ãpajjati nÃma. sahagÃraseyyaæ rattiæ Ãpajjati nÃma, no divÃ. dvÃraæ asaævaritvà paÂisallÅyanto divà Ãpajjatti, no rattiæ. ekaratta-charatta-sattÃha-dasÃha-mÃsÃtikkamesu vutta-Ãpattiæ Ãpajjanto aruïugge Ãpajjati nÃma. pavÃretvà bhu¤janto na aruïugge Ãpajjati nÃma. bhÆtagÃma¤ c'eva aÇgajÃta¤ ca chindanto chindanto Ãpajjati nÃma. kese và nakhe và na chindanto na chindanto Ãpajjati nÃma. Ãpattiæ chÃdento chÃdento Ãpajjati nÃma. tiïena và païïena và paÂicchÃdetvà Ãgantabbaæ, na tv'eva naggena Ãgantabbaæ, yo Ãgaccheyya Ãpatti dukkaÂassà 'ti imaæ pana Ãpattiæ na chÃdento Ãpajjati nÃma. kusacÅrÃdÅni dhÃrento dhÃrento Ãpajjati nÃma. ayaæ te bhikkhu patto yÃvà bhedanÃya dharetabbo ti imaæ Ãpattiæ na dhÃrento na dhÃrento Ãpajjati nÃma. attanà va attÃnaæ nÃnÃsaævÃsakaæ karotÅ ti ekasÅmÃyaæ dvÅsu saÇghesu nisinnesu ekasmiæ pakkhe nisÅditvà para- pakkhassa laddhiæ gaïhanto yasmiæ pakkhe nisinno tesaæ attanà va attÃnaæ nÃnÃsaævÃsakaæ karoti nÃma. yesaæ santike nisinno tesaæ gaïapÆrako hutvà kammaæ kopeti, itaresaæ hatthapÃsaæ anÃgatattÃ. samÃnasaævÃsake pi es' \<-------------------------------------------------------------------------- 1 B2. nisaggiya-. >\ #<[page 1323]># %% eva nayo. yesaæ hi so laddhiæ roceti, tesaæ samÃnasaæ- vÃsako hoti. itaresaæ nÃnÃsaævÃsako. sattÃpattiyo sattÃ- pattikkhandhà 'ti Ãpajjitabbato Ãpattiyo. rÃsaÂÂhena khandhà 'ti evaæ dve yeva nÃmÃni hontÅ ti nÃmavasena dukaæ dassitaæ. kammena và salÃkaggÃhena và ti ettha uddeso c' eva kamma¤ ca ekaæ. vohÃro c eva anusÃvanà ca salÃkaggÃho ca ekaæ. \<*<1>*>\vohÃrÃnusÃvana-salÃkaggÃhà pubbabhÃgÃ. kamma¤ c'eva uddeso ca pamÃïaæ.\<*<1>*>\ addhÃnahÅno nÃma ÆnavÅ- sativasso. aÇgahÅno nÃma hatthacchindÃdibhedo. vatthu- vipanno nÃma paï¬ako tiracchÃnagato ubhatobya¤janako ca. avasesà theyyasaævÃsakÃdayo aÂÂha abhabbapuggalà karaïadukkaÂako nÃma. dukkaÂakriyà dukkaÂakammà imasmiæ yeva attabhÃve katena attano kammena abhabbaÂÂ- hÃnaæ pattà 'ti attho. aparipÆro nÃma aparipuïïa-pattacÅ- varo. no ca yÃcati nÃma upasampadaæ na yÃcati. alajjissa ca bÃlassa cà 'ti alajjÅ sace pi tipiÂako hoti, bÃlo ca sace pi saÂÂhivasso hoti ubho pi nissÃya na vatthabbaæ. bÃlassa ca lajjissa cà 'ti ettha bÃlassa tvaæ nissayaæ gaïhà 'ti ÃïÃya pi nissayo dÃtabbo. lajjissa pana yÃcantass'eva. sÃtisÃran ti sadosaæ, yaæ ajjhÃcaranto Ãpattiæ Ãpajjati. kÃyena paÂikkosanà nÃma hatthavikÃrÃdÅhi paÂikkosanÃ. kÃyena paÂijÃnÃtÅ ti hattha-vikÃrÃdÅhi paÂijÃnÃti. upaghÃtikÃ\<*<2>*>\ nÃma upaghÃto. sikkhÆpaghÃtikÃ\<*<3>*>\ nÃma sikkhÆpaghÃto\<*<3>*>\ bhogÆ- paghÃtikà nÃma paribhogÆpaghÃto. tattha tisso sikkhà asikkhato sikkhÆpaghÃtikà 'ti veditabbÃ. saæghikaæ và puggalikaæ và dupparibhogaæ bhu¤jato bhogÆpaghÃti- kà ti veditabbÃ. dve venayikà 'ti dve atthÃvinayasiddhÃ. pa¤¤attaæ nÃma sakale vinayapiÂake kappiyÃkappiyavasena pa¤¤attaæ. pa¤¤attÃnulomaæ nÃma catÆsu mahÃpadesesu daÂÂhabbaæ. setughÃto ti paccayaghÃto. yena cittena akappi- yaæ kareyya, tassa cittassÃpi anuppÃdanan ti attho. mattakÃrità 'ti mattÃya pamÃïena karanaæ, pamÃïe ÂhÃnan ti attho. kÃyena ÃpajjatÅ ti kÃyadvÃrikaæ kÃyena Ãpajjati. vacÅdvÃrikaæ vÃcÃya. kÃyena kvuÂÂhÃtÅ ti tiïavatthÃrakasa- \<-------------------------------------------------------------------------- I--I B2. omits these words 2 B2. upaghÃtikÃ. 3 B2. bhikkhÆ- by mistake. >\ #<[page 1324]># %<1324 SamantapÃsÃdikà [P_VI.2-3>% mathe vinÃpi desanÃya kÃyen' eva vuÂÂhÃti. desetvà vuÂÂha- hanto pana vÃcÃya vuÂÂhÃti. abbhantaraparibhogo nÃma ajjhoharaïaparibhogo. bÃhiraparibhogo nÃma sÅsamakkhanÃ- di. anÃgataæ bhÃraæ vahatÅ ti athero vasamÃno therehi vahitabbaæ bÅjanagÃha-dhammajjhesanÃdi bhÃraæ vahati, taæ nittharituæ vÅriyaæ Ãrabhati.\<*<1>*>\ Ãgataæ bhÃraæ na vahatÅ ti thero therakiccaæ na karoti. anujÃnÃmi bhikkhave therena bhikkhunà sÃmaæ và dhammaæ bhÃsituæ paraæ và ajjhesituæ. anujÃnÃmi bhikkhave dherÃdheyyaæ\<*<2>*>\ pÃtimokkhan ti evam Ãdi sabbaæ parihÃpetÅ ti attho. na kukkuccÃyitabbaæ kukkuccÃyatÅ ti na kukkuccÃyitabbaæ kukkuccÃyitvà karoti. kukkuccÃyitabbaæ na kukkuccÃyatÅ ti kukkuccÃyitabbaæ na kukkuccÃyitvà karoti. etesaæ dvinnaæ divà ca ratto ca Ãsavà va¬¬hantÅ ti attho. anantara duke pi vuttapaÂipakkhavasena\<*<3>*>\ attho veditabbo. sesaæ tattha tattha vuttanayattà uttÃnam evà ti. duka-vaïïanà niÂÂhitÃ. [P_VI.3:] Tikesu. atth' Ãpatti tiÂÂhante bhagavati ÃpajjatÅ ti atthi Ãpattiæ yaæ tiÂÂhante bhagavati ÃpajjatÅ ti attho. es' eva nayo sabbattha. tattha lohituppÃdÃpattiæ tiÂÂhante Ãpajjati. etarahi kho pan' ùnanda bhikkhÆ a¤¤ama¤¤aæ ÃvusovÃdena samudÃcaranti. na vo mam' accayena evaæ samudÃcaritab- baæ. navakena ùnanda bhikkhunà thero bhikkhu bhante ti và Ãyasmà tÅ và samudÃcaritabbo ti vacanato theraæ ÃvusovÃdena samudÃcaraïapaccayà Ãpattiæ parinibbute bhagavati Ãpajjati, no tiÂÂhante. imà dve Ãpattiyo thapetvà avasesà dharante pi bhagavati Ãpajjati parinibbute pi. pavÃretvà anatirittaæ bhu¤janto Ãpattiæ kÃle Ãpajjati, no vikÃle. vikÃlabhojanÃpattiæ pana vikÃle Ãpajjati, no kÃle. avasesà kÃle c' eva Ãpajjati vikÃle ca. sahagÃraseyyaæ rattiæ Ãpajjati. dvÃraæ asaævaritva paÂisallÅyanaæ divÃ. sesà ratti¤ c'eva divà ca. dasavasso'mhi atirekadasavasso'mhÅ ti bÃlo byatto parisaæ upaÂÂhapento dasavasso Ãpajjati, na \<-------------------------------------------------------------------------- 1 B2. Ãrabbhati. 2 B2. therÃtheyyaæ. 3 B2. vipakkhavasena. >\ #<[page 1325]># %% Ænadasavasso. ahaæ paï¬ito byatto ti navo và majjhimo và parisaæ upaÂÂhapento Ænadasavasso Ãpajjati, no dasavasso. sesà ÃpattÅ dasavasso c' eva Ãpajjati Ænadasavasso ca. pa¤cavasso 'mhÅ ti bÃlo abyatto anissÃya vasanto pa¤ca- vasso Ãpajjati. ahaæ paï¬ito byatto ti navako anissÃya vasanto Ænapa¤cavasso Ãpajjati. sesaæ pa¤cavasso c' eva Ãpajjati Ænapa¤cavasso ca. anupasampannaæ padaso dhammaæ vÃcento mÃtugÃmassa dhammaæ desento evarÆ- paæ Ãpattiæ kusalacitto Ãpajjati. pÃrÃjika-sukkavissaÂÂhi- kÃyasaæsagga-duÂÂhulla-attakÃmapÃricariya-duÂÂhadosasaÇ- ghabheda-pahÃradÃna-talasattikÃdibhedaæ akusalacitto Ãpaj- jati. asa¤cicca sahagÃraseyyÃdiæ abyÃkatacitto Ãpajjati yaæ arahà va Ãpajjati sabbaæ abyÃkatacitto va Ãpajjati. methu- nadhammÃdibhedam Ãpattiæ sukhavedanà samaÇgÅ Ãpajjati. duÂÂhadosÃdibhedaæ dukkhavedanà samaÇgÅ yaæ sukha- vedanà samaÇgÅ Ãpajjati, taæ yeva majjhatto hutvà Ãpajjanto adukkhamasukhavedanà samaÇgÅ Ãpajjati. tayo paÂikkhepà ti buddhassa bhagavato tayo paÂikkhepÃ. catÆsu paccayesu mahicchatà asantuÂÂhità kilesasallekhana-paÂipattiyÃ\<*<1>*>\ ago- pÃyanÃ. imehi tayo dhammà buddhena bhagavatà paÂikkhi- ttÃ. appicchatÃdayo pana tayo buddhena bhagavatà anu¤- ¤ÃtÃ. tena vuttaæ tayo anu¤¤Ãtà 'ti. dasavasso 'mhÅ ti' parisaæ upaÂÂhapento pa¤cavasso 'mhÅ ti nissayaæ agaï- hanto bÃlo Ãpajjati, na paï¬ito. Ænadasavasso byatto 'mhÅ ti bahussutattà parisaæ upaÂÂhapento Ænapa¤cavasso ca nissayaæ agaïhanto païdito Ãpajjati, no bÃlo. avasesaæ paï¬ito c' eva Ãpajjati bÃlo ca. vassaæ anupagacchanto kÃÊe\<*<2>*>\ Ãpajjati, no juïhe. mahÃpavÃraïÃya apavÃrento juïhe Ãpajjati, no kÃÊe\<*<2>*>\. avasesaæ kaÊe\<*<2>*>\ c' eva Ãpajjati juïhe ca. vassÆpagamanaæ kÃÊe\<*<2>*>\ kappati, no juïhe. mahÃpavÃraïÃya pavÃraïà juïhe kappati, no kÃÊe. sesaæ anu¤¤Ãtakaæ kÃÊe c' eva kappati juïhe ca. kattikapuïïa- mÃsiyà pacchime pÃÂipadadivase vikappetvà Âhapitaæ vassikasÃÂikaæ nivÃsento hemante Ãpajjati. Kurundiyaæ pana kattikapuïïamÃsadivase apaccuddharitvà hemante Ãpaj- \<-------------------------------------------------------------------------- 1 B2. -saælekhana. 2 B2. kÃle. >\ #<[page 1326]># %<1326 SamantapÃsÃdikà [P_VI.3>% jatÅti vuttaæ, tam pi suvuttaæ. cÃtumÃsaæ adhiÂÂhÃtuæ tato paraæ vikappetun ti hi vuttaæ. atirekamÃse sese gimhÃne pariyesanto atireka¬¬hamÃse sese katvà nivÃsento ca gimhe Ãpajjati nÃma. satiyà vassikasÃÂikÃya naggo kÃyaæ ovassÃpento vasse Ãpajjati nÃma. pÃrisuddhiuposa- thaæ và adhiÂÂhÃnuposathaæ và karonto saÇgho Ãpajjati. suttuddesa¤ ca adhiÂÂhÃnuposatha¤ ca karonto gaïo Ãpajjati. ekako suttuddesaæ pÃrisuddhiuposatha¤ ca karonto puggalo Ãpajjati. pavÃraïÃya pi es' eva nayo. saÇghuposatho ca saÇghapavÃraïà ca saÇghass' eva kappati. gaïuposatho ca gaïapavÃraïà ca gaïass' eva kappati. adhiÂÂhÃnuposatho ca adhiÂÂhÃnapavÃraïà ca puggalass' eva kappati. pÃrÃ- jikaæ Ãpanno 'mhÅti ÃdÅni bhaïanto vatthuæ chÃdeti, na Ãpattiæ. methunaæ dhammaæ paÂisevin ti ÃdÅni bhaïanto Ãpattiæ chÃdeti, no vatthuæ. yo n'eva vatthuæ na Ãpattiæ Ãroceti, ayaæ vatthu¤ c'eva chÃdeti Ãpatti¤ ca. paÂicchÃdetÅ ti paÂicchÃdi. jantÃgharam eva paÂicchÃdi jantÃgharapaÂic- chÃdi. itarÃsu pi es' eva nayo. dvÃraæ pidahitvà anto jantÃghare Âhitena parikammaæÃvaÂÂati. udake otiïïenÃpi etad eva vaÂÂati. ubhayattha khÃdituæ bhu¤ji- tuæ và na vaÂÂati. vatthapaÂicchÃdi sabbakappiyatÃya paÂicchannena sabbaæ kÃtuæ vaÂÂati. vahantÅ ti yanti niyyanti. nindaæ và paÂikkosaæ và na labhanti. canda- maï¬alaæ abbhÃ-mahikÃ-dhÆma-raja-rÃhuvimuttaæ vivaÂaæ yeva virocati, na tesu a¤¤atarena paÂicchannaæ. tathà sÆriyamaï¬alaæ. dhammavinayo pi vivaritvà vibhajitvà desi- yamÃno va virocati, no paÂicchanno. a¤¤ena bhesajjena karaïÅyena a¤¤aæ vi¤¤Ãpento gilÃno Ãpajjati, na bhesajjena karaïÅyena. bhesajjaæ vi¤¤Ãpento agilÃno Ãpajjati. avase- saæ Ãpattiæ gilÃno c'eva Ãpajjati agilÃno ca. anto Ãpajjati no bahÅ ti anupakhajjaseyyaæ kappento anto Ãpajjati, no bahi. bahi Ãpajjati no anto ti saÇghikaæ ma¤cÃdiæ ajjhokÃse santharitvà pakkamanto bahi Ãpajjati, no anto. avasesaæ pana anto c' eva Ãpajjati bahi ca. antosÅmÃyan ti Ãgantuko Ãgantukavattaæ adassetvà sachattupÃhano vihÃraæ pavisan- to upacÃrasÅmaæ okkantamutto va Ãpajjati. bahisÅmÃyÃ' ti ga- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1327]># %% miko dÃrubhaï¬ap ÂisÃmanÃdi gamikavattaæ apÆretvà pak- kamanto upacÃrasÅmaæ atikkantamatto 'va Ãpajjati. avasesaæ antosÅmÃya c' eva Ãpajjati bahisÅmÃya ca. sati vu¬¬hatare anajjhiÂÂho dhammaæ bhÃsanto saÇghamajjhe Ãpajjati nÃma. gaïamajjhe pi puggalasantike pi es' eva nayo. kÃyena vuÂÂhÃtÅ ti tiïavatthÃraka-samathena vuÂÂhÃti. kÃyaæ acÃletvà vÃcÃ- ya desentassa vÃcÃya vuÂÂhÃti. vacÅsampayuttaæ kÃyakri- yaæ katvà desentassa kÃyena vÃcÃya vuÂÂhÃti nÃma. saÇ- ghamajjhe desanÃgÃminÅ pi vuÂÂhÃnagÃminÅ pi vuÂÂhÃti gaïapuggalamajjhe pana desanÃgÃminÅ yeva vuÂÂhÃti. ÃgÃÊ- hÃya ceteyyà 'ti ÃgÃÊhÃya daÊhabhÃvÃya ceteyya. tajjanÅya- kammÃdikatassa vattaæ na pÆrayato icchamÃno saægho ukkhepaniyakammaæ kareyyà 'ti attho. alajjÅ ca hoti bÃlo ca apakatatto cà ti ettha bÃlo ayaæ dhammÃdhammaæ na jÃnÃti. apakatatto và ÃpattÃnÃpattiæ na jÃnÃtÅ ti ettÃ- vatà kammaæ na kÃtabbaæ. bÃlabhÃvamÆlakaæ pana apakatattabhÃvamÆlaka¤ ca Ãpattiæ Ãpannassa kammaæ kÃtabban ti attho. adhisÅle sÅlavipanno nÃma dve Ãpattik- khandhe Ãpanno. ÃcÃravipanno nÃma pa¤ca Ãpattikkhandhe Ãpanno. diÂÂhivipanno nÃma antaggÃhikÃya diÂÂhiyà saman- nÃgato. tesaæ Ãpattiæ apassantÃnaæ appaÂikarontÃnaæ diÂÂhi¤ ca anissajjantÃnaæ yeva kammaæ kÃtabbaæ. kÃyiko davo nÃma pÃsakÃdÅhi jÆtakÅÊanÃdibhedo anÃcÃro. vÃcasiko davo nÃma mukhÃÊambara-karaïÃdibhedo anÃcÃro. kÃyika- vÃcasiko nÃma naccana-gÃyanÃdibhedo dvÅhi pi dvÃrehi anÃcÃro. kÃyiko anÃcÃro nÃma kÃyadvÃre pa¤¤attasikkhÃ- padavÅtikkamo. vÃcasiko anÃcÃro nÃma vacÅdvÃre pa¤¤at- tasikkhÃpadavÅtikkamo. kÃyikavÃcasiko nÃma dvÃradvaye pi pa¤¤attasikkhÃpadavÅtikkamo. kÃyikena upaghÃtikenà ti kÃyadvÃre pa¤¤attassa sikkhÃpadassa asikkhanena. yo hi taæ na sikkhati, so na\<*<1>*>\ upaghÃteti, tasmà tassa taæ asikkhanaæ kÃyikaæ upaghÃtikan ti vuccati. sesa padad- vaye pi es' eva nayo. kÃyikena micchÃjÅvenà ti jaÇghapesa- nikÃdinà và gaï¬aphÃlanÃdinà và vejjakammena. vÃcasi- kenà ti sÃsanauggahaïÃarocanÃdinÃ. tatiyapadaæ ubhaya- \<-------------------------------------------------------------------------- 1 B2. naæ. >\ #<[page 1328]># %<1328 SamantapÃsÃdikà [P_VI.3>% sampayogavasena vuttaæ. alaæ bhikkhu mà bhaï¬anan ti alaæ bhikkhu mà bhaï¬anaæ kari, mà kalahaæ mà vivÃdaæ karÅti attho. na voharitabban ti na ki¤ci vattabbaæ. vadato pi hi tÃdisassa vacanaæ na sotabbaæ ma¤¤anti. na kismi¤ci paccekaÂÂhÃne ti kismi¤ci bÅjanaggÃhÃdike ekasmiæ pi jeÂÂha- kaÂÂhÃne na Âhapetabbo ti attho. okÃsakammaæ karontassà ti karotu Ãyasmà okÃsaæ ahaæ taæ vatthukÃmo ti evaæ okÃsaæ karontassa nÃlaæ okÃsakammaæ kÃtun ti kiæ tvaæ karissasÅti okÃso na kÃtabbo. savacanÅyaæ n' ÃdÃ- tabban ti vacanaæ na ÃdÃtabbaæ vacanam pi na sotabbaæ. yattha gahetvà gantukÃmo hoti na tattha gantabban ti attho. tih' aÇgehi samannÃgatassa bhikkhuno vinayo ti yaæ so jÃnÃti so tassa vinayo nÃma hoti, so na pucchitabbo ti attho. anuyogo na dÃtabbo ti idaæ kappatÅti pucchantassa pucchÃya okÃso na dÃtabbo, a¤¤aæ pucchà 'ti vattabbo. iti so n' eva pucchitabbo, nÃssa pucchà sotabbà 'ti attho. vinayo na sÃkacchÃtabbo ti vinayapa¤ho na sÃkacchitabbo, kappiyÃkap- piyakathà na saæsandetabbÃ. idaæ appahÃyà 'ti etaæ brahmacÃripaÂi¤¤ÃtÃdikaæ laddhiæ avijahitvÃ. suddhaæ brahmacÃrin ti khÅïÃsavaæ bhikkhuæ. pÃtabyataæ ÃpajjatÅ ti pÃtabyabhÃvaæ paÂisevanaæ Ãpajjati. idam appahÃyà ti vacanato pana taæ brahmacÃripaÂi¤¤Ãtaæ pahÃya khÅïÃ- savaæ musà mayà bhaïitaæ khamatha me ti khamÃpetvà n' atthi kÃmetudoso laddhiæ vijahitvà gativisodhanaæ kareyya. akusalamÆlÃnÅ ti akusalÃni c' eva mÆlÃni ca, akusalÃnaæ và mÆlÃni akusalamÆlÃni. kusalamÆlesu pi es' eva nayo. duÂÂhu caritÃni virÆpÃni và caritÃni duccaritÃni. suÂÂhu caritÃni sundarÃni và caritÃni sucaritÃni. kÃyena karaïa- bhÆtena kataæ duccaritaæ kÃyaduccaritaæ. esa nayo sabbattha. sesaæ tattha tattha vuttanayattà uttÃnam evà ti. tikavaïïanà niÂÂhità [P_VI.4:] Catukkesu sakavÃcÃya Ãpajjati paravÃcÃya vuÂÂhÃtÅ ti vacÅdvÃrikaæ padasodhammÃdibhedaæ Ãpattiæ Ãpajjitvà tiïavatthÃrakasamathaÂÂhÃnaæ gato parassa kammavÃcÃyà \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1329]># %% vuÂÂhÃti. paravÃcÃya Ãpajjati sakavÃcÃya vuÂÂhÃtÅ ti pÃpikÃya diÂÂhiyà appaÂinissagge parassa kammavÃcÃya Ãpajjati. puggalassa santike desento sakavÃcÃya vuÂÂhÃti. sakavÃ- cÃya Ãpajjati sakavÃcÃya vuÂÂhÃtÅ ti vacÅdvÃrikaæ padaso- dhammÃdibhedaæ Ãpattiæ sakavÃcÃya Ãpajjati desetvà vuÂÂhÃhanto pi sakavÃcÃya vuÂÂhÃti. paravÃcÃya Ãpajjati paravÃcÃya vuÂÂhÃtÅ ti yÃvatatiyakaæ saÇghÃdisesaæ parassa kammavÃcÃya Ãpajjati vuÂÂhahanto pi parassa parivÃsakammavÃcÃdÅhi vuÂÂhÃti. tato paresu kÃyadvÃri- kaæ kÃyena Ãpajjati, desento vÃcÃya vuÂÂhÃti. vacÅ- dvÃrikaæ vÃcÃya Ãpajjati. tiïavatthÃrake kÃyena vut- ÂhÃti. kÃyadvÃrikaæ kÃyena Ãpajjati. tam eva tiïavat- thÃrake kÃyena vuÂÂhÃti. vacÅdvÃrikaæ vÃcÃya Ãpajjati. tam eva desento vÃcÃya vuÂÂhÃti. saÇghikama¤cassa attano paccattharaïena anatthato kÃyasamphusane lomagananaya ÃpajjitabbÃpattiæ sahagÃraseyyÃpatti¤ ca pasutto ÃpajjaÂi. pabujjhitvà pana ÃpannabhÃvaæ ¤atvà desento paribuddho vuÂÂhÃti. jagganto Ãpajjitvà pana tiïavatthÃrakasamathaÂ- ÂhÃne sayanto paÂibuddho Ãpajjati pasutto vuÂÂhÃti nÃma. pacchimapadadvayam pi vuttÃnusÃren' eva veditabbaæ. acittakÃpattiæ acittako Ãpajjati nÃma. pacchà desento sacittako vuÂÂhÃti. sacittakÃpattiæ sacittako Ãpajjati nÃma. tiïavatthÃrakaÂÂhÃne sayanto acittako vuÂÂhÃti. sesapada- dvayam pi vuttÃnusÃren' eva veditabbaæ. yo sabhÃgaæ Ãpattiæ deseti, ayaæ desanÃpaccayà dukkaÂaæ Ãpajjanto pÃcittiyÃdÅsu a¤¤ataraæ deseti, ta¤ ca desento dukkaÂaæ Ãpajjati. taæ pana dukkaÂaæ Ãpajjanto pÃcittiyÃdito vuÂÂhÃti, pÃcittiyÃdito ca vuÂÂhahanto taæ Ãpajjati. iti ekassa puggalassa ekam eva payogaæ sandhÃya Ãpattiæ Ãpajjanto desetÅ ti idaæ catukkaæ vuttan ti veditabbaæ. kammacatukke pÃpikÃya diÂÂhiyà appaÂinissaggÃpattiæ kammena Ãpajjati. desento akammena vuÂÂhÃti. vissaÂÂhi- Ãdikaæ akammena Ãpajjati parivÃsÃdinà kammena vuÂÂhÃti. samanubhÃsakammen,\<*<1>*>\ eva Ãpajjati kammena vuÂÂhÃti. sesaæ akammena Ãpajjati akammena vuÂÂhÃti. parikkhÃracatukke \<-------------------------------------------------------------------------- 1 B2. -bhÃsanaæ kammena. >\ #<[page 1330]># %<1330 SamantapÃsÃdikà [P_VI.4>% paÂhamo sakaparikkhÃro, dutiyo saÇghiko va, tatiyo cetiyasantako, catuttho gihiparikkhÃro. sace pana so patta- civaranavakammabhesajjÃnaæ atthÃya ÃhaÂo hoti. apÃ- puraïaæ dÃtuæ anto ÂhapÃpetu¤ ca vaÂÂati. sammukha- catukke pÃpikÃya diÂÂhiyà appaÂinissaggÃpattiæ saÇghassa sammukhà Ãpajjati. vuÂÂhÃnakÃle pana saÇghena kiccaæ n' atthÅ ti parammukhà vuÂÂhÃti. vissaÂÂhiÃdikaæ param- mukhà Ãpajjati saÇghassa sammukhà vuÂÂhÃti. samÃ- nubhÃsanaæ saÇghassa sammukhà eva Ãpajjati sammukhà vuÂÂhÃti. sesaæ sampajÃnamusÃvÃdÃdibhedaæ parammukhà 'va Ãpajjati parammukhà 'va vuÂÂhÃti. ajÃnantacatukkaæ acittakacatukkasadisaæ. liÇgapÃtubhÃvenà 'ti sayitass' eva bhikkhussa và bhikkhuniyà và liÇgaparivatte jÃte sahagÃra- seyyÃpatti hoti, idam etaæ paÂicca vuttaæ. ubhinnam pi pana asÃdhÃraïÃpatti liÇgapÃtubhÃvena vuÂÂhÃti. sahapaÂi- lÃbhacatukke yassa bhikkhuno liÇgaæ parivattati, so saha- liÇgapaÂilÃbhena paÂhamaæ uppannavasena seÂÂhabhÃvena ca purimaæ purisaliÇgaæ jahati, pacchime itthiliÇge patiÂ- ÂhÃti. purisakutta-purisÃkÃrÃdivasena pavattà kÃyavacÅ- vi¤¤attiyo paÂippassambhanti bhikkhÆ 'ti và puriso ti và evaæ pavattà païïattiyo nirujjhanti. yÃni bhikkhunÅhi asÃdhÃraïÃni chacattÃlÅsa sikkhÃpadÃni, tehi anÃpatti yeva hoti. dutiyacatukke pana yassà bhikkhuniyà liÇgaæ pari- vattati, sà pacchà samuppattiyà và hÅnabhÃvena và pacchi- masaÇkhyaæ gataæ itthiliÇgaæ jahati, vuttappahÃrena puri- man ti saÇkhyaæ gate purisaliÇge patiÂÂhÃti. vuttaviparità vi¤¤attiyo paÂippassambhanti bhikkhunÅ ti và itthÅ ti và evaæ pavattà païïattiyo pi nirujjhanti. yÃni bhikkhÆhi asÃdhÃraïÃni sotaæ tiæsa¤ ca sikkhÃpadÃni, tehi anÃpatti yeva hoti. cattÃro samukkaæsà 'ti cattÃro mahÃpadesÃ. te hi bhagavatà anuppanne vatthumhi sayaæ ukkaæsitvà ukkhipitvà Âhapitattà samukkaæsà 'ti vuccanti. paribhogà ti ajjhoharaïÅya paribhogÃ. udakaæ pana akÃlikattà appa- Âiggahitakaæ vaÂÂati. yÃvakÃlikÃdÅni appaÂiggahitakÃni aj- jhoharituæ na vaÂÂati. cattÃri mahÃvikaÂÃni kÃlodissattà yathà vutte kÃle vaÂÂanti. upÃsako sÅlavà ti pa¤ca và \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1331]># %% dasa và sÅlÃni gopayamÃno. ÃgantukÃdicatukke sachatt- upÃhano sasÅsaæ pÃruto vihÃraæ pavisanto tattha vicaranto ca Ãgantuko va Ãpajjati, no ÃvÃsiko. ÃvÃsikavattaæ akaronto pana ÃvÃsiko Ãpajjati, no Ãgantuko. sesaæ kÃyavacÅdvÃrikaæ Ãpattiæ ubho pi Ãpajjanti. asÃdhÃraïaæ Ãpattiæ n' eva Ãgantuko Ãpajjati no ÃvÃsiko. gamiyacatukke pi gamiyavat- taæ apÆretvà gacchanto gamiko Ãpajjati, no ÃvÃsiko. ÃvÃsi- kavattaæ akaronto pana ÃvÃsiko Ãpajjati, no gamiko. sesaæ ubho pi Ãpajjanti. asÃdhÃraïaæ ubho pi n' Ãpajjanti- vatthunÃnattatÃdicatukke catunnaæ pÃrÃjikÃnaæ a¤¤ama¤- ¤aæ vatthunÃnattatà va hoti, na ÃpattinÃnattatÃ. sabbÃpi hi sà pÃrÃjikÃpatti yeva. saÇghÃdisesÃdÅsu pi es' eva nayo. bhikkhussa ca bhikkhuniyà ca a¤¤ama¤¤aæ kÃyasaæsagge bhikkhussa saÇghÃdiseso, bhikkhuniyà pÃrÃjikan ti evaæ ÃpattinÃnattatà va hoti, na vatthunÃnattatÃ. ubhinnam pi hi kÃyasaæsaggo 'va vatthu. tathà lasuïakhÃdane bhikkhuniyà pÃcittiyam, bhikkhussa dukkaÂan ti evam Ãdinà p' ettha nayena yojanà veditabbÃ. catunnaæ pÃrÃjikÃnaæ terasahi saÇghÃdisesehi saddhiæ vatthunÃnattatà c' eva ÃpattinÃ- nattatà ca. evaæ saæghÃdisesÃdÅnaæ aniyatÃdÅhi. Ãdito paÂÂhÃya cattÃri pÃrÃjikÃni ekato ÃpajjantÃnaæ bhikkhu- bhikkhunÅnaæ n' eva vatthunÃnattatà no ÃpattinÃnattatÃ. visuæ Ãpajjantesu pi sesÃsÃdhÃraïÃpattiyo Ãpajjantesu pi es' eva nayo. vatthusabhÃgÃdicatukke bhikkhussa ca bhikkhuniyà ca kÃyasaæsagge vatthusabhÃgatÃ, no Ãpatti- sabhÃgatÃ. catÆsu pÃrÃjikesu ÃpattisabhÃgatÃ, no vatthu- sabhÃgatÃ. esa nayo saÇghÃdisesÃdÅsu. bhikkhussa ca bhik- khuniyà ca catÆsu pÃrÃjikesu vatthusabhÃgatà c' eva Ãpatti- sabhÃgatà ca. esa nayo sabbÃsu sÃdhÃraïÃpattÅsu. asÃ- dhÃraïÃpattiyaæ n' eva vatthusabhÃgatà n' ÃpattisabhÃgatÃ. yo hi purimacatukke paÂhamapa¤ho so idha dutiyo. yo ca tattha dutiyo so idha paÂhamo. tatiyacatutthesu nÃnÃ- karaïaæ n' atthi. upajjhÃyacatukke saddhivihÃrikassa upaj- jhÃyena kattabbavattassa akaraïe Ãpattiæ upajjhÃyo Ãpajjati, no saddhivihÃriko. upajjhÃyassa kattabbavattaæ akaronto saddhivihÃriko Ãpajjati, no upajjhÃyo. sesaæ ubho #<[page 1332]># %<1332 SamantapÃsÃdikà [P_VI.4>% pi Ãpajjanti. asÃdhÃraïaæ ubho pi n' Ãpajjanti. Ãcariya- catukke pi es' eva nayo. Ãdiyantacatukke pÃdaæ và ati- rekapÃdaæ và sahatthà Ãdiyanto garukaæ Ãpajjati. Ænaka- pÃdaæ gaïhÃhÅ ti Ãïattiyà a¤¤aæ payojento lahukaæ Ãpajjati. etena nayena sesapadattayaæ veditabbaæ. abhi- vÃdanÃrahacatukke bhikkhunÅnaæ tÃva bhattagge navama- bhikkhunito paÂÂhÃya upajjhÃyÃpi abhivÃdanÃrahÃ, no paccuÂÂhÃnÃrahÃ.\<*<1>*>\ avisesena ca vippakatabhojanassa bhik- khussa yo koci vu¬¬hataro. saÂÂhivassassÃpi pÃrivÃsikassa samÅpagato tadahupasampanno pi paccuÂÂhÃnÃraho, no abhi- vÃdanÃraho. appaÂikkhittesu ÂhÃnesu vu¬¬ho navakassa abhivÃdanÃraho c' eva paccuÂÂhÃnÃraho ca. navako pana vu¬¬hassa n' eva abhivÃdanÃraho na paccuÂÂhÃnÃraho. Ãsa- nÃrahacatukkassa paÂhamapadaæ purimacatukke dutiya- padena dutiyapada¤ ca paÂhamapadena atthato sadisaæ. kÃlacatukke pavÃretvà bhu¤janto kÃle Ãpajjati, no vikÃle. vikÃlabhojanÃpattiæ vikÃle Ãpajjati, no kÃle. sesaæ kÃle c' eva Ãpajjati vikÃle ca. asÃdhÃraïaæ n' eva kÃle no vikÃle. paÂiggahita-catukke purebhattaæ paÂiggahitÃmisaæ kÃle kap- pati, no vikÃle. pÃnakaæ vikÃle kappati punadivasaæhi no kÃle, sattÃhakÃlikaæ yÃvajÅvikaæ kÃle c' eva kappati vikÃle ca. attano attano kÃlÃtÅtaæ yÃvakÃlikÃdittayaæ akap- piyamaæsaæ uggahitakaæ appaÂiggahitaka¤ ca n' eva kÃle kappati no vikÃle. paccantimacatukke samudde sÅmaæ bandhanto paccantimesu janapadesu Ãpajjati, no majjhimesu. pa¤cavaggena gaïena upasampÃdento guïaÇguïÆpÃhanaæ dhuvanhÃnaæ\<*<2>*>\ cammattharaïÃni ca majjhimesu janapadesu Ãpajjati, no paccantimesu. imÃni cattÃri idha na kappantÅ ti vadanto pi paccantimesu Ãpajjati. idha kappantÅ ti vadanto pana majjhimesu Ãpajjati. sesÃpattiæ ubhayattha Ãpajjati. asÃdhÃraïaæ na katthaci Ãpajjati. dutiyacatukke pa¤cavaggena gaïena upasampadÃdi catubbidham pi vatthu paccantimesu janapadesu kappati. idaæ kappatÅ ti dÅpetuæ pi tatth' eva kappati, no majjhimesu, idaæ na kappatÅ ti dÅpetuæ pana majjhimesu janapadesu kappati, no paccanti- \<-------------------------------------------------------------------------- 1 B2. paccupathÃnÃrahÃ. 2 B2. dhÆvano. >\ #<[page 1333]># %% mesu. sesaæ anujÃnÃmi bhikkhave pa¤ca loïÃnÅ ti Ãdi anu¤¤Ãtakaæ ubhayattha kappati. yaæ pana akappiyan ti paÂikkhittaæ taæ ubhayatthÃpi na kappati. antoÃdi- catukke anupakhajjaseyyÃdiæ anto Ãpajjati, no bahi. aj- jhokÃse saÇghikama¤cÃdÅni nikkhipitvà pakkhamanto bahi Ãpajjati, no anto. sesaæ anto c' eva bahi ca. asÃdhÃraïaæ n' eva anto na bahi. antosÅmÃdicatukke Ãgantuko vattaæ apÆrento antosÅmÃya\<*<1>*>\ Ãpajjati. gamiyo bahisÅmÃya. musÃ- vÃdÃdiæ antosÅmÃya ca bahisÅmÃya ca Ãpajjati. asÃdhÃraïaæ na katthaci. gÃmacatukke antaragharapaÂisaæyuttaæ sekhi- yapa¤¤attiæ gÃme Ãpajjati, no ara¤¤e. bhikkhunÅ aruïaæ uÂÂhÃpayamÃnà ara¤¤e Ãpajjati, no gÃme. musÃvÃdÃdiæ gÃme c' eva Ãpajjati ara¤¤e ca. asÃdhÃraïÃæ na katthaci. cattÃro pubbakiccÃ' ti sammajjanÅ padÅpo ca udakaæ Ãsanena cà 'ti idaæ catubbidhaæ pubbakaraïan ti vuccatÅti vuttaæ. chandapÃrisuddhi utukkhÃnaæ bhikkhugaïanà ca ovÃdo ti ime pana cattÃro pubbakiccà ti veditabbÃ. cattÃro patta- kallà 'ti uposatho yÃvatikà ca bhikkhÆ kammappattÃto Ãgatà honti sabhÃgÃpattiyo na vijjanti vajjanÅyà ca puggalà tasmiæ na honti pattakallan ti vuccatÅti. cattÃri ana¤¤apÃ- cittiyÃni ti etad eva paccayaæ karitvà ana¤¤aæ pÃcittiyan ti evaæ vuttÃni anupakhajjaseyyÃkappanasikkhÃpadaæ, eh' Ãvuso gÃmaæ và 'ti sikkhÃpadaæ, sa¤cicca kukkucca upada- hanaæ, upassutitiÂÂhanan\<*<2>*>\ ti imÃni cattÃri. catasso bhikkhu- sammutiyo ti ekarattaæ pi ce bhikkhu ticÅvarena vippava- seyya a¤¤atra bhikkhusammutiyÃ, a¤¤aæ navaæ santhataæ kÃrÃpeyya a¤¤atra bhikkhusammutiyÃ, tato ce uttari vippa- vaseyya a¤¤atra bhikkhusammutiyÃ, duÂÂhullaæ Ãpattiæ anupasampannassa Ãroceyya a¤¤atra bhikkhusammutiyà ti evaæ Ãgatà terasahi sammutÅhi muttà sammutiyo. gilÃ- nacatukke a¤¤abhesajjena karaïÅyena lolatÃya a¤¤aæ vi¤¤Ãpento gilÃno Ãpajjati. abhesajjakaraïÅyena bhesajjaæ vi¤¤Ãpento agilÃno Ãpajjati. musÃvÃdÃdiæ ubho pi. asÃ- dhÃraïaæ ubho pi n' Ãpajjanti. sesaæ sabbattha uttÃnam evà 'ti. catukkavaïïanà niÂÂhità \<-------------------------------------------------------------------------- 1 B2. -sÅmÃyaæ. 2 B2. upassutiæ tiÂÂhanan. >\ #<[page 1334]># %<1334 SamantapÃsÃdikà [P_VI.5>% [P_VI.5:] Pa¤cakesu pa¤ca puggalà niyatà 'ti ÃnantariyÃnam ev' etaæ gahaïaæ. pa¤cacchedanakà Ãpatti nÃma pamÃïÃ- tikkante ma¤capÅÂha-nisÅdana-kaï¬upaÂicchÃdi vassikasÃ- ÂikÃsu sugatacÅvare ca veditabbÃ. pa¤cah' ÃkÃrehÅ ti alajjità a¤¤Ãïatà kukkuccapakatatà akappiye kappiyasa¤¤ità kappiye akappiyasa¤¤ità 'ti imehi pa¤cahi. pa¤ca Ãpattiyo musÃvÃda- paccayà ti pÃrÃjika-thullaccaya-dukkaÂa-saÇghÃdisesa-pÃcit- tiyÃ. anÃmantacÃro ti santaæ bhikkhuæ anÃpucchà purebhat- taæ pacchÃbhattaæ kulesu cÃrittaæ Ãpajjeyyà ti imassa Ãpucchitvà cÃrassa abhÃvo. anadhiÂÂhÃnan ti gaïabhojane a¤¤atra samayà ti vuttaæ samayaæ adhiÂÂhahitvà bhojanaæ adhiÂÂhÃnaæ nÃma. tathà akaraïaæ anadhiÂÂhÃnaæ. avi- kappanà nÃma yà paramparabhojanehi vikappanà vuttÃ, tassà akaraïaæ. imÃni hi pa¤ca-piï¬apÃtikassa dhutaÇgen' eva paÂikkhittÃni. ussaÇkitaparisaÇkito ti ye passanti ye suïanti, tehi ussaÇkito c' eva parisaÇkito ca. api ca akuppa- dhammo khÅïÃsavo pi samÃno, tasmà agocarà pariharitabbÃ. na hi etesu sandissamÃno ayasato và garahato và muccati. sosÃnikan ti susÃne patitakaæ. pÃpaïikan ti ÃpaïadvÃre patitakaæ. thÆpacÅvaran\<*<1>*>\ ti vammikaæ parikkhipitvà bali- kammakataæ. Ãbhisekikan ti nhÃnaÂÂhÃne và ra¤¤o abhi- sekaÂÂhÃne và cha¬¬itacÅvaraæ. gatapaÂiyÃgatan\<*<2>*>\ ti susÃnaæ netvà puna ÃnÅtakaæ. pa¤ca mahÃcorà uttarimanussa- dhamme vuttÃ. pa¤cÃpattiyo kÃyato samuÂÂhantÅ ti paÂha- mena ÃpattisamuÂÂhÃnena pa¤ca Ãpattiyo Ãpajjati. bhikkhu kappiyasa¤¤Å sa¤¤ÃcikÃya kuÂiæ karotÅ ti evaæ antara- peyyÃle vuttÃpattiyo pa¤ca Ãpattiyo. kÃyato ca vÃcato cà ti tatiyena Ãpatti samuÂÂhÃnena pa¤cÃapattiyo Ãpajjati. bhik- khu kappiyasa¤¤Å saævidahitvà kuÂiæ karotÅ ti evaæ tatth' eva vuttà Ãpattiyo. desanÃgÃminiyo ti Âhapetvà pÃrÃjika¤ ca saæghÃdisesa¤ ca avasesÃ. pa¤cakammÃnÅ ti tajjanÅya- niyasa-pabbÃjanÅya-paÂisÃraïÅyÃni cattÃri ukkhepanÅya¤ ca tividham pi ekan ti pa¤ca. yÃvatatiyake pa¤cà 'ti ukkhit- tÃnuvattikÃya bhikkhuniyà yÃvatatiyaæ samanubhÃsanÃya appaÂinissajjanti yà pÃrÃjikaæ thullaccayaæ dukkaÂan ti \<-------------------------------------------------------------------------- 1 B2. thupa-. 2 B2. Bp. bhata- corrected to gata-. >\ #<[page 1335]># %<[P_VI.5ParivÃra-vaïïanÃ1335>% tisso bhedakÃnuvattakÃdi samanubhÃsanÃsu saÇghÃdise. pÃpikÃya diÂÂhiyà appaÂinissagge pÃcittiyaæ. adinnan ti a¤¤ena adinnaæ. aviditan ti paÂiggaïhÃmÅti cetanÃya abhÃvena aviditaæ. akappiyan ti pa¤cahi samaïakappehi akappiyakataæ. yaæ và pan' a¤¤am pi akappiyamaæsaæ akappiyabhojanaæ. akatÃtirittan ti pavÃretvà atirittaæ akataæ. samajjadÃnan ti naÂasamajjÃdi dÃnaæ. usabhadÃ- nan ti gogaïassa antare usabhavissajjanaæ. cittakkamma- dÃnan ti ÃvÃsaæ kÃretvà tattha cittakammaæ kÃretuæ vaÂÂati. idaæ pana paÂibhÃnacittakammadÃnaæ sandhÃya vuttaæ. imÃni hi pa¤ca ki¤cÃpi lokassa pu¤¤asammatÃni, atha kho apu¤¤Ãni akusalÃni yeva. uppannaæ paÂibhÃnan ti ettha paÂibhÃnan ti kathetukamyatà vuccati. ime pa¤ca duppaÂivinodayà ti na suppaÂivinodayÃ. upÃyena pana kÃraïena anurÆpÃhi paccavekkhana-anusÃsanÃdÅhi sakkà paÂivinodetun ti attho. sakacittaæ pasÅdatÅ ti ettha imÃni vatthÆni. KaÂÃndhakÃravÃsÅ\<*<1>*>\ Phussarevatthero kira cetiyaï- gaïaæ sammajjitvà ekaæsaæ uttarÃsaÇgaæ katvà sindu- vÃrakusuma-santhatam iva samavippakiïïavÃlikaæ ceti- yaÇgaïaæ olokento buddhÃrammaïaæ pÅtipÃmojjaæ uppÃdetvà aÂÂhÃsi. tasmiæ khaïe mÃro pabbatapÃde nibbattakÃÊamakkaÂo viya hutvà cetiyaÇgaïe gomayaæ vippakiranto gato. thero an asakkhi arahattaæ pÃpuïituæ, sammajjitvà agamÃsi. dutiyadivase pi jaraggavo hutvà tÃdisam eva vippakÃraæ akÃsi. tatiyadivase vaÇkapÃdaæ manussattabhÃvaæ nimminitvà pÃdena parikasanto agamÃsi. thero evarÆpo vÅbhacchapuriso samantà yojanappamÃïesu gocaragÃmesu n' atthi, siyà nu kho mÃro ti cintetvà mÃro 'si tvan ti Ãha. Ãma bhante mÃro 'mhi, na dÃni te va¤cetuæ asakkhin ti. diÂÂhapubbo tayà tathÃgato ti. Ãma diÂÂha- pubbo ti. mÃro nÃma mahÃnubhÃvo hoti, iÇgha tÃva bud- dhassa bhagavato attabhÃvasadisaæ attabhÃvaæ nimminÃhÅ ti. na sakkà bhante tÃdisaæ rÆpaæ nimminituæ, api ca kho pana taæ sarikkhakaæ patirÆpakaæ nimminissÃmÅ ti saka- attabhÃvaæ vijahitvà buddharÆpasadisena attabhÃvena \<-------------------------------------------------------------------------- 1 B2. KaÂÃntakÃra-. >\ #<[page 1336]># %<1336 SamantapÃsÃdikà [P_VI.5>% aÂÂhÃsi. thero mÃraæ oloketvà ayaæ tÃva sarÃgadosamoho evaæ sobhati, kathaæ nu kho bhagavà na sobhati sabbaso vÅtarÃgadosamoho ti buddhÃrammaïaæ pÅtiæ paÂilabhitvà vipassanaæ va¬¬hetvà arahattaæ pÃpuïi. mÃro va¤cito 'mhi tayà bhante ti Ãha. thero pi kiæ atthi jaramÃra tÃdisaæ va¤cetun ti Ãha. LokantaravihÃre pi Datto nÃma dahara- bhikkhu cetiyaÇgaïaæ sammajjitvà olokento odÃta-kasiïaæ paÂilabhi, aÂÂha samÃpattiyo nibbattesi. tato vipassanaæ va¬¬hetvà phalattayaæ sacchÃkÃsi. paracittaæ pasÅdatÅ ti ettha imÃni vatthÆni, Tisso nÃma daharabhikkhu Jambukola- cetiyaÇgaïaæ sammajjitvà saÇkÃra-cha¬¬aniæ hatthena gahetvà va aÂÂhÃsi. tasmiæ khaïe Tissadattatthero nÃma nÃvÃto orÆyha cetiyaÇgaïaæ olokento bhÃvitacittena sam- maÂÂhaÂÂhÃnan ti ¤atvà pa¤hà sahassaæ pucchi. itaro sabbaæ vissajjesi. a¤¤atarasmiæ pi vihÃre thero cetiyaÇ- gaïaæ sammajjitvà vattaæ paricchindi. Yonaka-visayato cetiyavandanakà cattÃro therà Ãgantvà cetiyaÇgaïaæ disvà anto appavisitvà dvÃre yeva Âhatvà eko thero aÂÂha kappe anussari. eko soÊasa. eko vÅsati. eko tiæsa kappe anussari. devatà attamanà hontÅ ti ettha idaæ vatthu. ekasmiæ kira vihÃre eko bhikkhu cetiyaÇgaïa¤ ca bodhiyaÇgaïa¤ ca sammajjitvà nhÃyituæ gato. devatà imassa vihÃrassa katakÃlato paÂÂhÃya evaæ vattaæ pÆretvà sammaÂÂhapubbo bhikkhu n'atthÅ ti pasannacittà pupphahatthà aÂÂhaæsu. thero Ãgantvà kataragÃmavÃsikà 'ttha 'ti Ãha. bhante idh' eva vasÃma, imassa vihÃrassa katakÃlato paÂÂhÃya evaæ vattaæ pÆretvà sammaÂÂhapubbo bhikkhu n' atthÅ ti tum- hÃka¤ ca bhante vatte pasÅditvà pupphahatthà Âhità 'mhà 'ti devatà Ãhaæsu. pÃsÃdikasaævattanikan ti ettha idaæ vatthu. ekaæ kira amaccaputtaæ Abhayatthera¤ ca Ãrabbha ayaæ kathà udapÃdi kiæ nu kho amaccaputto pÃsÃdiko Abhaya- thero ti ubho pi ne ekasmiæ ÂhÃne olokessÃmà 'ti ¤Ãtakà amaccaputtaæ alaÇkaritvà MahÃcetiyaæ vandÃpessÃmà ti agamaæsu. theramÃtà 'pi pÃsÃdikaæ cÅvaraæ kÃretvà puttassa pahiïi, putto me kese chindÃpetvà imaæ cÅvaraæ pÃrupitvà bhikkhusaæghaparivuto MahÃcetiyaæ vandatÆ 'ti \<-------------------------------------------------------------------------- >\ #<[page 1337]># %% amaccaputto ¤Ãtiparivuto pÃcÅnadvÃrena cetiyaÇgaïam ÃrÆÊho. Abhayatthero bhikkhusaÇghaparivuto dakkhi- ïadvÃrena cetiyaÇgaïaæ ÃrÆhitvà cetiyaÇgaïe tena saddhiæ samÃgantvà Ãha, kiæ tvaæ Ãvuso mahallakattherassa samaÂÂhaÂÂhÃne kacavaraæ cha¬¬etvà mayà saddhiæ yugaggÃhaæ gaïhÃsÅ ti. atÅtattabhÃve kira Abhayatthero Mallakatthero nÃma hutvà gocaragÃme cetiyaÇgaïaæ sam- majji. amaccaputto mahÃupÃsako hutvà sammaÂÂhaÂÂhÃne kacavaraæ gahetvà cha¬¬esi. satthusÃsanaæ kataæ hotÅ ti idaæ sammajjanavattaæ nÃma buddhehi vaïïitaæ, tasmà taæ karontena satthusÃsanaæ kataæ hoti. tatr' idaæ vatthu, Ãyasmà kira SÃriputto Himavantaæ gantvà ekasmiæ pabbhÃre asammajjitvÃ'va nirodhaæ samÃpajjitvà nisÅdi. bhagavà Ãvajjanto therassa asammajjitvà nisinnabhÃvaæ ¤atvà ÃkÃsena gantvà therassa purato asammaÂÂhaÂÂhÃne pÃdÃni dassetvà paccÃga¤chi. thero samÃpattito vuÂÂhito bhagavato pÃdÃni disvà balava-hirottappaæ paccupaÂÂhÃpetvà jaïïukehi patiÂÂhÃya asammajjitvà nisinnabhÃvaæ vata me satthà a¤¤Ãsi, saæghamajjhe dÃni codanaæ kÃressÃmÅ ti dasabalassa santikaæ gantvà vanditvà nisÅdi. bhagavà kuhiæ gato 'si SÃriputtÃ\<*<1>*>\ 'ti vatvà na patirÆpaæ dÃni te mayhaæ anantare ÂhÃne Âhatvà vicarantassa asammajjitvà nisÅditun ti Ãha. tato paÂÂhÃya thero gaïÂhikapaÂimu¤canaÂÂhÃne pi tiÂÂhanto pÃdena kacavaraæ viyÆhitvà va tiÂÂhati. attano bhÃsa- pariyantaæ na uggaïhÃtÅ ti imasmiæ vatthusmiæ ettakaæ suttaæ upalabbahati, ettako vinicchayo, ettakaæ sutta¤ ca vinicchaya¤ ca vakkhÃmÅ ti evaæ attano bhÃsapariyantaæ na uggaïhÃti. ayaæ codakassa purimakathÃ, ayaæ pacchima- kathÃ, ayaæ cuditakassa purimakathÃ, ayaæ pacchimakathÃ, ettakaæ gayhupagaæ, ettakaæ na gayhupagan ti evaæ anuggaïhanto pana parassa bhÃsapariyantaæ na uggaïhÃti nÃma. Ãpattiæ na jÃnÃtÅ ti pÃrÃjikaæ và saÇghÃdisesaæ và ti sattannaæ. ÃpattikkhandhÃnaæ nÃnÃkaraïaæ na jÃnÃti. mÆlan ti dve Ãpattiyà mÆlÃni kÃyo ca vÃcà ca, tÃni na jÃnÃti. samudayan ti cha ÃpattisamuÂÂhÃnÃni Ãpatti- \<-------------------------------------------------------------------------- I. Bp. SÃriputto. >\ #<[page 1338]># %<1338 SamantapÃsÃdikà [P_VI.5>% samudayo nÃma, tÃni na jÃnÃti. pÃrÃjikÃdÅnaæ vatthuæ na jÃnÃtÅ ti pi vuttaæ hoti. nirodhan ti ayaæ ÃpattidesanÃya nirujjhati vÆpasammati, ayaæ vuÂÂhÃnenà 'ti evaæ Ãpatti- nirodhaæ na jÃnÃti. satta samathe ajÃnanto pana Ãpatti- nirodhagÃmini-paÂipadaæ na jÃnÃti. adhikaraïapa¤cake adhikaraïaæ nÃma cattÃri adhikaraïÃni. adhikaraïassa mÆlaæ nÃma tettiæsa mÆlÃni vivÃdÃdhikaraïassa dvÃdasa mÆlÃni, anuvÃdÃdhikaraïassa cuddasa, ÃpattÃdhikaraïassa cha, kiccÃdhikaraïassa ekaæ. tÃni parato Ãvibhavissanti. adhikaraïa-samudayo nÃma adhikaraïasamuÂÂhÃnaæ. vivÃdÃ- dhikaraïaæ aÂÂhÃrasa bhedakaravatthÆni nissÃya uppajjati. anuvÃdÃdhikaraïaæ catasso vipattiyo. ÃpattÃdhikaraïaæ sattÃpattikkhandhe. kiccÃdhikaraïaæ cattÃri, saÇghakiccÃnÅ ti imaæ vibhÃgaæ na jÃnÃtÅ ti attho. adhikaraïa-nirodhaæ na jÃnÃtÅ ti dhammena vinayena satthusÃsanena mÆlÃmÆlaæ gantvà vinicchayasamataæ pÃpetuæ na sakkoti. idaæ adhikaraïaæ dvÅhi, idaæ catÆhi, idaæ tÅhi, idaæ ekena samathena sammatÅ ti evaæ satta samathe ajÃnanto pana adhikaraïanirodhagÃmini-paÂipadaæ na jÃnÃti nÃma. vatthuæ na jÃnÃtÅ ti idaæ pÃrÃjikassa vatthu, idaæ saÇghÃdisesassà ti evaæ sattannaæ ÃpattikkhandhÃnaæ vatthuæ na jÃnÃti. nidÃnan ti sattannaæ nidÃnÃnaæ idaæ sikkhÃpadaæ ettha pa¤¤attaæ, idaæ etthà ti na jÃnÃti. pa¤¤attiæ na jÃnÃtÅ ti tasmiæ tasmiæ sikkhÃpade paÂhama- pa¤¤attiæ na jÃnÃti. anupa¤¤attÅ ti punappunaæ pa¤¤attiæ na jÃnÃti. anusandhivacanapathan ti kathÃnusandhivinic- chayÃnusandhivasena vatthuæ na jÃnÃti. ¤attiæ na jÃnÃtÅ ti sabbena sabbaæ ¤attiæ na jÃnÃti. ¤attiyà karaïaæ na jÃnÃtÅ ti ¤attikiccaæ nà jÃnÃti. osÃraïÃdÅsu navasu ÂhÃnesu ¤atti- kammaæ nÃma hoti. ¤attidutiya¤atticatutthakammesu ¤attiyà kammappatto hutvà tiÂÂhatÅti na jÃnÃti. na pubba- kusalo hoti na aparakusalo\<*<1>*>\ ti pubbe kathetabba¤ ca pacchà kathetabba¤ ca na jÃnÃti. ¤atti nÃma pubbe ÂhapetabbÃ, pacchà na Âhapetabbà 'ti pi na jÃnÃti. akÃla¤¤Æ ca hotÅ ti kÃlaæ na jÃnÃti. anajjhiÂÂho ayÃcito bhÃsati, ¤attikÃlam pi \<-------------------------------------------------------------------------- 1 B2. -kusalo hotÅ ti. >\ #<[page 1339]># %% ¤attikhettaæ pi ¤attiokÃsam pi na jÃnÃti. mandattà momÆ- hattÃ'ti kevalaæ a¤¤Ãïena momÆhabhÃvena dhutaÇge Ãnisaæ- saæ ajÃnitvÃ. pÃpiccho ti tena ara¤¤avÃsena paccayalÃbhaæ patthayamÃno. pavivekan ti kÃyacittaupadhivivekaæ. idamat- thitan ti imÃya kalyaïÃya paÂipattiyà attho etassà ti idamat- thi. idamatthino bhÃvo idamatthitÃ. taæ idamatthitaæ yeva nissÃya, na a¤¤aæ ki¤ci lokÃmisan ti attho. uposathaæ na jÃnÃtÅ ti navavidhaæ uposathaæ na jÃnÃti. uposathakamman ti adhammena vaggÃdibhedaæ catubbidhaæ uposathakammaæ na jÃnÃti. pÃtimokkhan ti dve mÃtikà na jÃnÃti. pÃti- mokkhuddesan ti sabbam pi navavidhaæ pÃtimokkhuddesaæ na jÃnÃti. pavÃraïan ti navavidhaæ pavÃraïaæ na jÃnÃti- pavÃraïakammaæ uposathakamma-sadisam eva. apÃ- sÃdikapa¤cake apÃsÃdikan ti kÃyaducaritÃdi akusalakammaæ vuccati. pÃsÃdikan ti kÃyasucaritÃdi kusalakammaæ vuccati. ativelan ti velaæ atikkamma bahutaraæ kÃlaæ kulesu appaæ vihÃre ti attho. otÃro ti kilesÃnaæ anto otaraïaæ. saÇkiliÂÂhan ti duÂÂhullÃpatti-kÃyasaæsaggÃdibhedaæ. visud- dhipa¤cake pavÃraïÃggahaïena navavidhÃpi pavÃraïà vedi- tabbÃ. sesam sabbattha uttÃnam evà ti. pa¤caka-vaïïanà niÂÂhitÃ. [P_VI.6:] Chakkesu cha sÃmiciyo ti so ca bhikkhu anabbhito te ca bhikkhÆ gÃrayhà ayaæ tattha sÃmici, yu¤jant' Ãyasmanto sakaæ mà vo sakaæ vinassà ti ayaæ tattha sÃmici, ayaæ te bhikkhu patto yÃva bhedanÃya dhÃretabbo ti ayaæ tattha sÃmici, tato nÅharitvà bhikkhÆhi saddhiæ saævibhajitabbaæ\<*<1>*>\ ayaæ tattha sÃmici, a¤¤Ãtabbaæ paripucchitabbaæ pari- pa¤hitabbaæ ayaæ tattha sÃmici, yassa bhavissati so haris- satÅ ti ayaæ tattha sÃmici, iti imà bhikkhu-pÃtimokkhe yeva cha sÃmiciyo. chacchedanakà ti pa¤cake vuttà pa¤ca bhik- khunÅnaæ udakasÃÂikÃya saddhiæ cha. chah' ÃkÃrehÅ ti alajjità a¤¤Ãïatà kukkuccayakatatà akappiye kappiyasa¤- ¤ità kappiye akappiyasa¤¤ità satisammosà 'ti. tattha ekaratta-chÃratta-sattÃhÃtikkamÃdÅsu Ãpattiæ satisammo- \<-------------------------------------------------------------------------- 1 B2. -vibhajji-. >\ #<[page 1340]># %<1340 SamantapÃsÃdikà [P_VI.6,7>% sena Ãpajjati. sesaæ vuttanayam eva. cha Ãnisaæsà vina- yadhare 'ti pa¤cake vuttà pa¤ca tass' Ãdheyyo\<*<1>*>\ uposatho ti iminà saddhiæ cha. cha paramÃnÅ ti dasÃha-paramaæ atirekacÅvaraæ dhÃretabbaæ, mÃsaparamaæ tena bhikkhunà taæ cÅvaraæ nikkhipitabbaæ, santaruttaraparamaæ tena bhikkhunà tato cÅvaraæ sÃditabbaæ, chakkhattuparamaæ tuïhÅbhÆtena uddissaÂÂhÃtabbaæ, navaæ pana bhikkhunà santhataæ kÃrÃpetvà chabbassÃni dhÃretabbaæ chabbassa- paramatà dhÃretabbaæ, tiyojanaparamaæ sahatthà dhÃ- retabbÃni, dasÃhaparamaæ atirekapatto dhÃretabbo, sattÃ- haparamaæ sannidhikÃrakaæ paribhu¤jitabbÃni, chÃratta- paramaæ tena bhikkhunà tena cÅvarena vippavasitabbaæ, catukkaæsaparamaæ, a¬¬hateyakaæsaparamaæ, dvaÇgu- lapabbaparamaæ ÃdÃtabbaæ, aÂÂhaÇgulaparamaæ ma¤ca- paÂipÃdakaæ, aÇgulaparamaæ\<*<2>*>\ dantakaÂÂhan ti iti imÃni cuddasa paramÃni. tattha paÂhamÃni cha ekaæ chakkaæ. tato ekaæ apanetvà sesesu ekekaæ pakkhipitvà ti Ãdinà nayena a¤¤Ãni pi chakkÃni kÃtabbÃni. cha Ãpattiyo ti tÅïi chakkÃni antarapeyyÃle vuttÃni. cha kammÃnÅ ti tajjanÅya- niyasa-pabbÃjanÅya-paÂisÃraïÅyÃni cattÃri, Ãpattiyà adassane ca appaÂikacce ca vuttadvayam pi ekaæ, pÃpikÃya diÂÂhiyà appaÂinissagge ekam ti cha. nahÃne ti oren' a¬¬hamÃsaæ nhÃne. vippakatacÅvarÃadi chakkadvayaæ kathinakkhan- dhake niddiÂÂhaæ. sesaæ sabbattha uttÃnam evà ti. chakka-vaïïanà niÂÂhità [P_VI.7:] Sattakesu satta sÃmiciyo ti pubbe vuttesu chasu sà ca bhikkhunÅ anabbhità tà ca bhikkhuniyo gÃrayhà ayaæ tattha sÃmicÅ ti imaæ pakkhipitvà satta veditabbÃ. satta adham- mikà paÂi¤¤Ãtakaraïà ti bhikkhu-pÃrÃjikaæ ajjhÃpanno hoti pÃrÃjikena codiyamÃno saÇghÃdisesaæ ajjhÃpanno 'mhÅ ti paÂijÃnÃti, taæ saÇgho saÇghÃdisesena kÃreti, adhammi- kaæ paÂi¤¤Ãtakaraïan ti evaæ Samathakkhandhake nid- diÂÂhÃ. dhammikÃpi tatth' eva niddiÂÂhÃ. sattannam anÃ- patti sattÃhakaraïÅyena gantun ti VassÆpanÃyikakkhandhake \<-------------------------------------------------------------------------- 1 B2. Ãtheyyo. 2 B2. aÂÂhaÇgula-. >\ #<[page 1341]># %% vuttaæ. sattÃnisaæsà vinayadhare ti tass' Ãdheyyo uposatho pavÃraïà 'ti imehi saddhiæ pa¤cake vuttà pa¤ca satta honti. satta paramÃnÅ ti chakke vuttÃni yeva sattakavasena yojetab- bÃni. katacÅvaran ti ÃdÅni dve sattakÃni Kathinakkhandhake niddiÂÂhÃni. bhikkhussa na hoti Ãpatti daÂÂhabbà bhikkhussa hoti paÂikÃtabbà 'ti imÃni tÅïi sattakÃni dve adhammikÃni, ekaæ dhammikaæ. tÃni tÅïi pi Campeyyake niddiÂÂhÃni. asaddhammà ti asataæ dhammÃ, asanto và dhamæÃ, asobhaïà hÅnà lÃmakà 'ti attho. saddhammà 'ti sataæ buddhÃdÅnaæ dhammÃ, santo và dhammÃ, sundharo uttamà ti attho. sesaæ sabbattha uttÃnam evà ti. sattaka-vaïïanà niÂÂhità [P_VI.8:] AÂÂhakesu aÂÂhÃnisaæse ti na mayaæ iminà bhikkhunà saddhiæ uposathaæ karissÃma, vinà iminà bhikkhunà uposathaæ karissÃma, na mayaæ iminà bhikkhunà saddhiæ pavÃressÃma,\<*<1>*>\ saÇghakammaæ karissÃma, Ãsane nisÅ- dissÃma, yÃgupÃne nisÅdissÃma, bhattagge nisÅdissÃma, ekac- channe vasissÃma, yathÃvu¬¬haæ abhivÃdanaæ paccuÂÂhÃ- naæ a¤jalÅkammaæ sÃmicikammaæ karissÃma, vinà iminà bhikkhunà karissÃmà ti evaæ Kosambakakkhandhake vutte Ãnisaæse. dutiya aÂÂhake pi es' eva nayo. tam pi hi evam eva Kosambakakkhandhake vuttaæ aÂÂha yÃvata- tiyakà ti bhikkhÆnaæ terasake cattÃro bhikkhunÅnaæ sattarasake bhikkhÆhi asÃdhÃraïà cattÃro ti aÂÂha. aÂÂhah' ÃkÃrehi kulÃni dÆsetÅ ti kulÃni dÆseti puppehena và phalena và cuïïena và mattikÃya và dantakaÂÂhena và veÊuyà và vejjikÃya và jaÇghapesanikena và ti imehi aÂÂhahi. hÃatikà CÅvarakkhandhake, aparà aÂÂha Kathinakkhan- dhake vuttÃ. aÂÂhahi asaddhammehÅ ti lÃbhena alÃbhena yase- na ayasena sakkÃrena asakkÃrena pÃpicchÃtÃya pÃpamitta- tÃya. aÂÂha lokadhammà nÃma lÃbhe sÃrÃgo alÃbhe paÂiviro- dho, evaæ yase ayase pasaæsÃya nindÃya. sukhe sÃrÃgo dukkhe paÂivirodho ti. aÂÂhaÇgiko musÃvÃdo ti vinidhÃya #<[page 1342]># %<1342 SamantapÃsÃdikà [P_VI.8,9>% sa¤¤an ti iminà saddhiæ pÃÊiyaæ Ãgatehi sattahÅ ti aÂÂhahi aÇgehi aÂÂhaÇgiko. aÂÂha uposathaÇgÃnÅ ti pÃïaæ na hane na c' Ãdinnam Ãdiye, musà na bhÃse na ca majjapo siyÃ. abrahmacariyà virameyya methunÃ, rattiæ na bhu¤jeyya vikÃlabhojanaæ. mÃlaæ na dhÃraye na ca gandham Ãcare, ma¤ce chamÃya¤ ca vasayetha santhate. eta¤ hi aÂÂhaÇgikam Ãh' uposathaæ, buddhena dukkhantagunà pakÃsitan ti. evaæ vuttÃni. aÂÂha dÆteyyaÇgÃnÅ ti idha bhikkhave bhikkhu sotà ca hoti sÃvetà cà ti Ãdinà nayena saÇghabhedake vuttÃni. titthiyavattÃni MahÃkhandhake niddiÂÂhÃni. ana- tirittà ca atirittà ca pavÃraïasikkhÃpade niddiÂÂhÃ. aÂÂhan- naæ paccuÂÂhÃtabban ti bhattagge vu¬¬habhikkhunÅnaæ Ãsanam pi tÃsaæ yeva dÃtabbaæ. UpÃsikà 'ti VisÃkhÃ. aÂÂhÃnisamsà vinayadhare ti pa¤cake vuttesu pa¤casu tass' Ãdheyyo uposatho pavÃraïà saæghakamman ti ime tayo pakkhipitvà aÂÂha veditabbÃ. aÂÂha paramÃnÅ ti pubbe vut- taparamÃn' eva aÂÂhakavasena yojetvà veditabbÃni. aÂ- Âhasu dhammesu sammà vattitabban ti na pakatattassa bhik- khuno uposatho Âhapetabbo, na pavÃraïà Âhapetabbà ti Ãdinà nayena Samathakkhandhake niddiÂÂhesu aÂÂhasu. sesaæ sabbattha uttÃnam evà ti. aÂÂhaka-vaïïanà niÂÂhità [P_VI.9:] Navakesu nava ÃghÃtavatthÆnÅ ti anatthaæ me acarÅ ti ÃdÅni nava. nava ÃghÃtapaÂivinayà ti anatthaæ me acari, taæ kut' ettha labbhà 'ti ÃghÃtaæ paÂivinetÅ ti ÃdÅni nava. nava vinÅtavatthÆnÅ ti navahi ÃghÃtavatthÆhi Ãrati virati paÂivirati setughÃto. navahi saÇgho bhijjatÅ ti navannaæ và UpÃli atirekanavannaæ và saÇgharÃji c' eva hoti saÇ- ghabhedo cà ti. nava paramÃnÅ ti pubbe vuttaparamÃn' eva navakavasena yojetvà veditabbÃni. nava taïhÃmÆlakaæ nÃma taïhaæ paÂicca pariyesanÃ, pariyesanaæ paÂicca lÃbho, lÃbhaæ paÂicca vinicchayo, vinicchayaæ paÂicca chandarÃgo, \<-------------------------------------------------------------------------- >\ #<[page 1343]># %% chandarÃgaæ paÂicca ajjhosÃnaæ, ajjhosÃnaæ paÂicca parig- gaho, pariggahaæ paÂicca macchariyaæ, macchariyaæ paÂicca Ãrakkhà ÃrakkhÃdhikaraïaæ daï¬ÃdÃna-satthÃdÃna-kalaha- viggaha-vivÃda-tuvaætuvaæ-pesu¤¤a-musÃvÃdÃ. navavidha mÃnà ti seyyassa seyyo 'haæ asmÅ ti mÃnÃdayo. nava cÅvarÃnÅ ti ticÅvaran ti và vassikasÃÂikà ti và ti Ãdinà nayena vuttÃni. na vikappetabbÃnÅ ti adhiÂÂhitakÃlato paÂÂhÃya na vikappetabbÃni. nava adhammikÃni dÃnÃnÅ ti saÇghassa pariïataæ a¤¤asaæghassa và cetiyassa và puggalassa và pariïÃmeti, cetiyassa pariïataæ a¤¤assa cetiyassa và saÇ- ghassa và puggalassa và pariïÃmeti, puggalassa pariïataæ a¤¤apuggalassa và saÇghassa và cetiyassa và pariïÃmetÅ ti evaæ vuttÃni. nava paÂiggahaparibhogà ti etesaæ yeva dÃnÃnaæ paÂigghahà ca paribhogà ca. tÅïi dhammikÃni dÃnÃnÅ ti saÇghassa ninnaæ saÇghass' eva deti. cetiyassa ninnaæ cetiyass' eva. puggalassa ninnaæ puggalass' eva detÅ ti imÃni tÅïi. paÂiggahaparibhogà pi tesaæ yeva paÂig- gahà ca paribhogà ca. nava adhammikà pa¤¤attiyo ti adham- mavÃdÅ puggalo adhammavÃdÅ sambahu à adhammavÃdÅ saÇgho ti evaæ tÅïi tikÃni Samathakkhandhake niddiÂÂhÃni. dhammikà pa¤¤attiyo pi dhammavÃdÅ puggalo ti Ãdinà nayena tatth' eva niddiÂÂhÃ. adhammakamme dve navakÃni ovÃdavaggassa paÂhamasikkhÃpada-niddese dukkaÂavasena vuttÃni. dhammakamme dve navakÃni tatth' eva pÃcittiya- vasena vuttÃni. sesaæ sabbattha uttÃnam evà ti. navaka-vaïïanà niÂÂhità [P_VI.10:] Dasakesu dasa ÃghÃtavatthÆnÅ ti navakesu vuttÃni nava aÂÂhÃne và pana ÃghÃto jÃyatÅ ti iminà saddhiæ dasa honti. ÃghÃtapaÂivinayÃpi tattha vuttà nava aÂÂhÃne và pana ÃghÃto jÃyati taæ kut' ettha labbhà ti ÃghÃtaæ paÂivineti ti iminà saddhiæ dasa veditabbÃ. dasa vinÅtavatthÆnÅ ti dasahi ÃghÃtavatthÆhi viratisaÇkhÃtÃni dasa. dasa vatthukà mic- chÃdiÂÂhÅ ti n' atthi dinnan ti Ãdivasena veditabbÃ. atthi dinnan ti Ãdivasena sammÃdiÂÂhi. sassato loko ti Ãdinà vasena pana antaggÃhikà diÂÂhi veditabbà odasa micchattà ti \<-------------------------------------------------------------------------- >\ #<[page 1344]># %<1344 SamantapÃsÃdikà [P_VI.10,II>% micchÃdiÂÂhiÃdayo micchÃvimuttipariyosÃnÃ. viparità sam- mattÃ. salÃkaggÃhà Samathakkhandhake niddiÂÂhÃ. dasah' aÇgehi samannÃgato bhikkhu ubbÃhikÃya sammannitabbo ti sÅlavà hotÅ ti Ãdinà nayena Samathakkhandhake vuttehi dasahi. dasa ÃdÅnavà rÃjantepurappavesane rÃjasikkhÃpade niddiÂÂhÃ. dasa dÃnavatthÆnÅ ti annaæ pÃnaæ vatthaæ yÃnaæ mÃlà gandhaæ vilepanaæ seyyÃvasathaæ\<*<1>*>\ padÅpey- yaæ. dasa ratanÃnÅ ti muttÃ-maïi-veÊuriyÃdÅni. dasa paæ- sukÆlÃnÅ ti sosÃnikaæ pÃpaïikaæ undÆrakhÃyitaæ upaci- kakhÃyitaæ\<*<2>*>\ aggida¬¬haæ gokhÃyitaæ ajikÃkhÃyitaæ thÆpacÅvaraæ Ãbhisekiyaæ bhatapaÂiyÃbhatan\<*<3>*>\ ti etesu upa- sampannena ussukkaæ kÃtabbaæ. dasa cÅvaradhÃraïà 'ti sabbanÅlakÃni cÅvarÃni dhÃrentÅ ti vuttavasena dasà ti Kurundiyaæ vuttaæ. MahÃaÂÂhakathÃyaæ pana navasu kappiyacÅvaresu udakasÃÂikaæ và saÇkaccikaæ và pakkhi- pitvà dasà ti vuttaæ. avandanÅyapuggalà SenÃsanakkhan- dhake niddiÂÂhÃ. dasa akkosavatthÆni omasavÃde niddiÂÂhÃni. dasa ÃkÃrà pesu¤¤asikkhÃpade niddiÂÂhÃ. dasa senÃsanÃnÅ ti ma¤co pÅÂhaæ bhisi bibbohanaæ cimilikà uttarattharaïaæ taÂÂikà cammakhaï¬o nisÅdanaæ tiïasanthÃro païïasan- thÃro ti. dasa varÃni yÃciæsÆ ti VisÃkhà aÂÂha, Suddhodana- mahÃrÃjà ekaæ, JÅvako ekaæ. yÃgu-Ãnisaæsà ca akappiya- maæsÃni ca Bhesajjakkhandhake niddiÂÂhÃni. sesaæ sab- battha uttÃnam evà ti. dasaka-vaïïanà niÂÂhità [P_VI.11:] EkÃdasakesu ekÃdasà 'ti paï¬akÃdayo ekÃdasa. ekÃdasa pÃdukà ti dasa ratanamayà ekà kaÂÂhapÃdukÃ. tiïapÃ- dukamu¤japÃduka-pabbajapÃdukÃdayo pana kaÂÂhapÃduka- saÇgaham eva gacchanti. ekÃdasa pattà 'ti tambalohamayena và dÃrumayena và saddhiæ dasa ratanamayÃ. ekÃdasa cÅvarÃnÅ ti sabbanÅlakÃdÅni. ekÃdasa yÃvatatiyakà ti ukkhit- tÃnuvattikà bhikkhunÅ-saÇghÃdisesà aÂÂha AriÂÂho Caï¬a- kÃÊÅ ti. ekÃdasa antarÃyikà nÃma na 'si animittà ti Ãdayo. \<-------------------------------------------------------------------------- 1 B2. -vasato. 2 B2. -yikaæ. 3 B2. gatapaÂiyÃgatan. >\ #<[page 1345]># %% ekÃdasa cÅvarÃni adhiÂÂhÃtabbÃnÅ ti ticÅvaraæ vassikasÃÂikà nisÅdanaæ paccattharaïaæ kaï¬upaÂicchÃdi mukhapu¤cha- nacoÊaæ parikkhÃracoÊaæ udakasÃÂikà saÇkaccikà ti. na vikappetabbÃnÅ ti etÃn' eva adhiÂÂhitakÃlato paÂÂhÃya na vikappetabbÃni, gaïÂhikà ca vidhà ca suttamayena saddhiæ ekÃdasa honti. te sabbe Khuddakakkhandhake niddiÂÂhÃ. pathaviyo pathavÅsikkhÃpade niddiÂÂhÃ. nissayapaÂippassa- dhiyo upajjhÃyamhà pa¤ca, Ãcariyamhà cha, evaæ ekÃdasa. avandiyapuggalÃn' aggena saddhiæ ekÃdasa. te sabbe SenÃsanakkhandhake niddiÂÂhÃ. ekÃdasa paramÃni pubbe vuttesu cuddasasu ekÃdasakavasena yojetvà veditabbÃni. ekÃdasa varÃnÅ ti MahÃpajÃpatiyà yÃcita-varena saddhiæ pubbe vuttÃni dasa. ekÃdasa sÅmÃdosà ti atikhuddakaæ sÅmaæ sammannantÅ ti Ãdinà nayena kammavagge Ãgamis- santi. akkosaka-paribhÃsake puggale ekÃdasÃdÅnavà nÃma yo so bhikkhave bhikkhu akkosaka-paribhÃsako sabrahma- cÃrÅnaæ ariyÆpavÃdÅ, aÂÂhÃnam etaæ anavakÃso yaæ yo ekÃdasannaæ byasanÃnaæ a¤¤ataraæ byasanaæ na nigac- cheyya. katamesaæ ekÃdasannaæ, anadhigataæ nÃdhi- gacchati, adhigatà parihÃyati, saddhammassa na vodÃyati, saddhammesu và adhimÃniko hoti, anabhirato và brahmacari- yaæ carati, a¤¤ataraæ và saÇkiliÂÂhaæ Ãpattiæ Ãpajjati, sikkhaæ và paccakkhÃya hÅnÃy' Ãvattati, gÃÊhaæ và rogÃ- taÇkaæ phusati, ummÃdaæ và pÃpuïÃti, cittakkhepaæ và Ãpajjati, sammÆÊho kÃlaæ karoti, kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjatÅ ti. ettha ca saddhammo ti buddhavacanaæ adhippetaæ. Ãse- vitÃyà ti Ãdito paÂÂhÃya sevitÃya. bhÃvitÃyà ti nipphÃdi- tÃya, va¬¬hitÃya vÃ. bahulÅkatÃyà ti punappunaæ katÃya. yÃnÅkatÃyà 'ti suyuttayÃnasadisÃya katÃya. vatthukatÃyà ti yathà patiÂÂhà hoti evaæ katÃya. anuÂÂhitÃyà ti anuanu- pavattitÃya. niccà 'diÂÂhitÃyà ti attho. paricitÃyà ti saman- tato citÃya sabbadisÃsu citÃya ÃcitÃya bhÃvitÃya abhiva¬- ¬hitÃyà ti attho. susamÃraddhÃyà ti suÂÂhu samÃraddhÃya vasÅbhÃvaæ upanÅtÃyà 'ti attho. na pÃpakaæ supinan ti pÃpakam eva na passati, bhadrakaæ pana vu¬¬hikÃraïabhÆ- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1346]># %<1346 SamantapÃsÃdikà [P_VI.II-VII.I-2>% taæ passati. devatà rakkhantÅ ti Ãrakkhadevatà dhammikaæ rakkhaæ paccupaÂÂhÃpenti. tuvaÂÂaæ cittaæ samÃdhiyatÅ ti khippaæ cittaæ samÃdhiyati. uttari appaÂivijjhanto ti met- tÃjhÃnato uttari arahattaæ asacchikaronto sekkho và puthujjano và hutvà kÃlaæ karonto BrahmalokÆpago hoti. sesaæ sabbattha uttÃnam evà ti. ekÃdasaka-vaïïanà pariyosÃnà ekuttarika-vaïïanà niÂÂhità VII [P_VII.1:] Uposathakammassa ko ÃdÅ ti ÃdÅnaæ pucchÃnaæ vissajjane sÃmaggÅ ÃdÅhi uposathaæ karissÃmà ti sÅmaæ sodhetvà chandapÃrisuddhiæ Ãharitvà sannipatitÃnaæ kÃyasÃmaggÅ Ãdi. kriyà majjhe ti pubbakiccaæ katvà pÃtimokkha-osÃ- raïakriyà majjhe. niÂÂhÃnaæ pariyosÃnan ti tattha sabbeh' eva samaggehi sammodamÃnehi avivadamÃnehi sikkhitabban ti idaæ pÃtimokkha-niÂÂhÃnaæ pariyosÃnaæ. pavÃraïÃ- kammassa sÃmaggÅ ÃdÅ ti pavÃraïaæ karissÃmà 'ti sÅmaæ sodhetvà chandapavÃraïaæ Ãharitvà sannipatitÃnaæ kÃya- sÃmaggÅ Ãdi. kriyà majjhe 'ti pavÃraïa-¤atti ca pavÃraïa- kathà ca majjhe. saÇgha-navakassa passanto paÂikarissÃmÅ ti vacanaæ pariyosanaæ. tajjanÅyakammÃdÅsu vatthu-nÃma yena vatthunà kammÃraho hoti, taæ vatthu. puggalo ti yena taæ vatthu kataæ, so puggalo, kammavÃcà pariyo- sÃnan ti kataæ saæghena itthannÃmassa bhikkhuno tajjanÅ- yakammaæ khamati saÇghassa, tasmà tuïhÅ, evam etaæ dhÃrayÃmÅ ti evaæ tassà tassà kammavÃcÃya avasÃna- vacanaæ pariyosÃnaæ. sesaæ sabbattha uttÃnam evÃti. uposathÃdi vissajjana-vaïïanà niÂÂhità [P_VII.2:] Atthavasappakaraïe dasa atthavase ti ÃdÅsu yaæ vattab- baæ, taæ paÂhamapÃrÃjika-vaïïanÃyam eva vuttaæ. yaæ saÇghasuÂÂhu taæ saÇghaphÃsÆ ti ÃdÅsu uparimaæ uparimaæ padaæ heÂÂhimassa heÂÂhimassa padassa attho. atthasataæ dhammasatan ti Ãdimhi pana yad etaæ dasasu padesu ekekaæ mÆlaæ katvà dasakkhattuæ yojanÃya \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1347]># %% padasataæ vuttaæ. tattha pacchimassa pacchimassa padassa vasena atthasataæ, purimassa puriæassa vasena dhamma- sataæ veditabbaæ. atha và ye dasa atthavase paÂicca tathÃgatena sÃvakÃnaæ sikkhÃpadaæ pa¤¤attaæ. ye pubbe paÂhamapÃrÃjika-vaïïanÃyaæ, tattha saÇghasuÂÂhutà nÃma saÇghassa suÂÂhubhÃvo suÂÂhud evà ti ÃgataÂÂhÃne viya suÂÂhu bhante ti vacanasampaÂicchanabhÃvo, yo ca tathÃga- tassa vacanaæ sampaÂicchati, tassa taæ dÅgharattaæ hitÃya sukhÃya hoti, tasmà saÇghassa suÂÂhu bhante ti mama vacanaæ sampaÂicchanatthaæ pa¤¤apessÃmi asampaÂicchane ÃdÅnavaæ sampaÂicchane Ãnisaæsaæ dassetvÃ, na balakkÃrena abhibhavitvà ti etam atthaæ Ãvikaronto\<*<1>*>\ Ãha saÇghasuÂÂ- hutÃyà 'ti evam Ãdinà nayena vaïïitÃ. tesaæ idha dasakk- hattuæ Ãgatattà atthasataæ, tadatthajotakÃna¤ ca padÃnaæ vasena dhammasataæ veditabbaæ. idÃni atthajotakÃnaæ niruttÅnaæ vasena niruttisataæ, dhammabhÆtÃnaæ niruttÅnaæ vasena niruttisatan ti dve niruttisatÃni. atthasate ¤Ãïasataæ, dhammasate ¤Ãïasataæ, dvÅsu niruttisatesu dve ¤Ãïa- satÃnÅ ti cattÃri ¤ÃïasatÃni ca veditabbÃni. atthasataæ dhammasataæ dve ca niruttisatÃni cattÃri ¤ÃïasatÃni atthavase pakaraïe 'ti hi yaæ vuttaæ, idam etaæ paÂicca vuttan ti. iti SamantapÃsÃdikÃya Vinaya-saævaïïanÃyaæ MahÃvagga-vaïïanà niÂÂhitÃ. VIII [P_VIII.1:] Ekaæsaæ cÅvaraæ katvà ti ekasmiæ aæsakÆÂe cÅvaraæ katvÃ. sÃdhukaæ uttarÃsaÇgaæ katvà ti attho. paggaï- hitvÃna a¤jalin ti dasanakha-samodhÃna-samujjalaæ a¤jaliæ ukkhipitvÃ. ÃsisamÃnarÆpo và ti paccÃsisamÃnarÆpo viya. kissa tvaæ idhamÃgato ti kena kÃraïena kim atthaæ pattha- yamÃno tvaæ idha Ãgato. ko evam Ãha, sammÃsambuddho. kaæ evam Ãha, Ãyasmantaæ UpÃliæ. iti Ãyasmà UpÃli \<-------------------------------------------------------------------------- 1 B2. avÅkaronto. >\ #<[page 1348]># %<1348 SamantapÃsÃdikà [P_VIII.2>% bhagavantaæ upasaÇkamitvà dvÅsu vinayesÆ ti imaæ gÃthaæ pucchi. ath' assa bhagavà bhaddako te ummaÇgo\<*<1>*>\ ti ÃdÅni vatvà taæ vissajjesi.\<*<2>*>\ esa nayo sabbattha. iti ime sabbapa¤he buddhakÃle UpÃlitthero pucchi. bhagavà byÃkÃsi. saÇgÅtikÃle pana MahÃkassapatthero pucchi, UpÃlitthero byÃkÃsi. tattha bhaddako te ummaÇgo\<*<3>*>\ ti bhaddakà te pa¤hÃ. pa¤hà hi avijjandhakÃrato ummujjitvà Âhitattà ummaÇgo\<*<3>*>\ ti vuccati. tagghà ti kÃraïatthe nipÃto. yasmà maæ pucchasi, tasmà te\<*<4>*>\ aham akkhissan ti attho. sampaÂicchanatthe vÃ. tagghà ti hi iminà vacanaæ sampaÂicchitvà akkhissan ti Ãha. samÃ- dahitvà visibbenti sÃmisena sasitthakan ti imÃni tÅïi yeva sikkhÃpadÃni Bhaggesu pa¤¤attÃni. [P_VIII.2:] yaæ taæ pucchimhà ti yaæ tvaæ apucchimha. akittayÅ ti abhÃsi. no ti amhÃkaæ. taæ taæ byÃkatan ti yaæ yaæ puÂÂhaæ, taæ tad eva byÃ- kataæ. ana¤¤athà ti a¤¤athà akatvà byÃkataæ. ye duÂÂhullà sà sÅlavipattÅ ti ettha ki¤cÃpi sÅlavipatti nÃma pa¤ho n'atthi, atha kho duÂÂhullaæ vissajjetukÃmatÃy' etaæ vuttaæ. catÆsu hi vipattÅsu duÂÂhullaæ ekÃya vipattiyà saÇgahitaæ. aduÂÂhullaæ tÅhi vipattÅhi saÇgahitaæ. tasmà ye duÂÂhullà sà sÅlavipattÅ ti vatvà tam eva vitthÃrato dassetuæ pÃrÃjikaæ saÇghÃdiseso sÅlavipattÅ ti vuccatÅ ti Ãha. idÃni tissannaæ vipattÅnaæ vasena aduÂÂhullaæ dassetuæ thullaccayan ti Ãdim Ãha. tattha yo c' Ãyaæ akkosati has' ÃdhippÃyo ti idaæ dubbhÃsitassa vatthudassanatthaæ vuttaæ. abbÃcikkhantÅ ti tath' Ãhaæ bhagavatà dhammaæ desitaæ ÃjÃnÃmÅ ti vadantà abbhÃcikkhanti. ayaæ sà ÃjÅvavipatti sammatà ti ayaæ chahi sikkhÃpadehi saÇghità ÃjÅvavipatti nÃma catutthà vipatti sammatà ti. ettÃvatà aduÂÂhullan ti idaæ vissajjitaæ hoti. idÃni ye ca yÃvatatiyakà ti pa¤haæ vissajjetuæ ekÃdasà ti Ãdim Ãha. yasmà pana ye ca yÃvatatiyakà ti ayaæ pa¤ho ekÃdasa yÃtatiyakà ti evaæ saÇkhÃvasena vissajjito. tasmà saÇkhÃnusandhivasen' eva kati chedanakÃnÅ ti Ãdike a¤¤e antarà pa¤he pucchi. tesaæ vissajjanatthaæ cha chedakÃnÅ ti Ãdi vuttaæ. tattha \<-------------------------------------------------------------------------- 1 B2. umaÇgo. 3 B2. umaÇgo. 2 B2. visajjeti. 4 B2. yeva aham. >\ #<[page 1349]># %% ekaæ bhedanakaæ ekaæ uddÃlanakaæ.\<*<1>*>\ sodasa jÃnan ti pa¤¤attà ti idam eva apubbaæ. sesaæ MahÃvagge vibhattam eva. yaæ pan' etaæ apubbaæ, tattha ekaæ bhedanakan ti sucigharaæ. ekaæ uddÃlanakan\<*<1>*>\ ti tÆlonad¬ha-ma¤ca- pÅÂhaæ. sodasà ti soÊasa. jÃnan ti pa¤¤attà ti jÃnan ti evaæ vatvà pa¤¤attÃ, te evaæ veditabbÃ, jÃnaæ saÇghikaæ lÃbhaæ pariïataæ attano pariïÃmeyya, jÃnaæ pubbupagataæ bhikkhuæ anupakhajja nisajjaæ kappeyya, jÃnaæ sappÃ- ïakaæ udakaæ tiïaæ và mattikaæ và si¤ceyya và si¤cÃpeyya vÃ, jÃnaæ bhikkhunÅ-paripÃcitaæ piï¬apÃtaæ bhu¤jeyya, jÃnaæ assÃdanÃpekkho bhuttasmiæ pÃcittiyaæ, jÃnaæ sappÃïakaæ udakaæ paribhu¤jeyya, jÃnaæ yathÃdhammaæ nihitÃdhikaraïaæ, jÃnaæ duÂÂhullaæ Ãpattiæ paÂicchÃdeyya, jÃnaæ ÆnavÅsativassaæ puggalaæ upasampÃdeyya, jÃnaæ theyyasatthena saddhiæ, jÃnaæ tathÃvÃdinà bhikkhunà akatÃnudhammena, jÃnaæ tathÃnÃsitaæ samÃïuddesaæ, jÃnaæ saÇghikaæ lÃbhaæ pariïataæ puggalassa pari- ïÃmeyya, jÃnaæ pÃrjjikaæ dhammaæ ajjhÃpannaæ bhikkhuniæ n'eva attanà paÂicodessaæ ,jÃnaæ coriæ vajjhaæ viditaæ anapaloketvÃ, jÃnaæ sabhikkhukaæ ÃrÃmaæ anÃpucchà paviseyyà ti. idÃni sÃdhÃraïaæ asÃdhÃraïan ti imaæ purimapa¤haæ vissajjento vÅsaæ dvesatÃnÅ ti Ãdim Ãha. tattha bhikkhunÅhi asÃdhÃraïesu cha saÇghÃdisesà ti vissaÂÂhi kÃyasaæsaggo duÂÂhullaæ attakÃma kuÂi vihÃro ti. dve aniyatehi aÂÂhÃ\<*<2>*>\ 'ti dvÅhi aniyatehi saddhiæ aÂÂha. ime nissaggiyÃni dvÃdasà 'ti:- dhovana¤ ca paÂiggaho koseyyasuddha dve bhÃgà chabbassÃni nisÅdanaæ dve lomà paÂhamo patto vassikà Ãra¤¤akena cà ti ime dvÃdasa. dvevÅsati khuddakà 'ti. sakalo bhikkhunÅ vaggo parampara¤ ca bhojanaæ anatirittaæ abhihaÂaæ païÅta¤ ca acelakaæ vikÃle gÃmappaveso jÃnaæ\<*<3>*>\ duÂÂhullacchÃdanaæ mÃtugÃmena saddhi¤ ca yÃva anikkhantarÃjake \<-------------------------------------------------------------------------- 1 B2. uddhÃlanakaæ 2 B2. aÂÂhaman. 3 B2. Ænaæ for jÃnaæ. >\ #<[page 1350]># %<1350 SamantapÃsÃdikà [P_VIII.2>% \<*<1>*>\santaæ bhikkhuæ anÃpucchà vikÃle gÃmappavesanaæ\<*<1>*>\ nisÅdane ca yà sikkhà vassikÃyà ca sÃÂikà dvÃvÅsati imà sikkhà khuddakesu pakÃsità 'ti. bhikkhÆhi asÃdhÃraïesu pi saÇghamhà dasa nissare ti saÇghamhà nissÃriyatÅ ti evaæ VibhaÇge vuttÃ. mÃtikÃyaæ pana nissaraïÅyaæ saÇghÃdisesan ti evaæ ÃgatÃni dasa. nissaggiyÃni dvÃdasà ti Bhikkhuni-vibhaÇge vibhattÃni nissaggiyÃn' eva. khuddakÃpi tattha vibhattakhuddakà eva. tathà cattÃro pÃÂidesaniyÃ. iti sata¤ c'eva tiæsa¤ ca sikkhà vibhaÇge bhikkhunÅnaæ bhikkhÆhi asÃdhÃraïÃ. sesaæ imasmiæ sÃdhÃraïÃsÃdhÃraïa-vissajjane uttÃnam eva. idÃni vipattiyo ca yehi samathehi sammantÅ ti idaæ pa¤haæ vissajjento aÂÂh' eva pÃrÃjikà 'ti Ãdim Ãha. tattha durÃsadà 'ti iminà tesaæ sappaÂibhayataæ dasseti. kaïhasappÃdayo viya hi ete durÃsadÃ\<*<2>*>\ durÆpagamanÃ.\<*<2>*>\ durÃsajjanÃ\<*<2>*>\ Ãpajji- yamÃnà mÆlacchedÃya saævattanti. tÃlavatthusamÆpamà 'ti sabbaæ tÃlaæ uddharitvà tÃlassa vatthumattakaraïena samÆpamÃ. yathà vathumattakato tÃlo na puna pÃkatiko hoti, evaæ na puna pÃkatikà honti. evaæ sÃdhÃraïaæ upamaæ dassetvà puna ekekassa vuttaupamaæ dassento paï¬upalÃso ti Ãdim Ãha. avirÆÊhÅ bhavanti te ti yathà ete paï¬upalÃsÃdayo puna haritÃdibhÃvena avirÆÊhidhammà honti, evaæ pÃrÃjikÃpi puna pakatisÅlÃbhÃvena avirÆÊhidham- mà hontÅ ti attho. ettÃvÃtà vipattiyo ca yehisamathehi sam- mantÅ ti ettha imà tÃva aÂÂha pÃrÃjika-vipattiyo kehici sama- thehi na sammantÅ ti evaæ dassitaæ hoti. yà pana vipattiyo sammanti, tà dassetuæ tevÅsati saÇghÃdisesà 'ti Ãdi vuttaæ. tattha tÅhi samathehÅ ti sabbasaÇgÃhika-vacanam etaæ. saÇghÃdisesÃhi dvÅhi samathehi sammanti, na tiïavatthÃra- kena. sesà tÅhi pi sammanti. dve uposathà dve pavÃraïà ti idaæ bhikkhÆna¤ ca bhikkhunÅna¤ ca vasena vuttaæ. vib- hattimattadassanen' eva c'etaæ vuttaæ, na samathehi vÆpasamanavasena. bhikkhu-uposatho bhikkhuni-uposatho bhikkhu-pavÃraïà bhikkhunÅ-pavÃraïà 'ti imÃpi hi catasso \<-------------------------------------------------------------------------- I--I B2. omits santaæ --gÃmappavesanaæ. 2 B2. dÆo for duo. >\ #<[page 1351]># %% vibhattiyo vibhajanÃnÅ\<*<1>*>\ ti attho. cattÃri kammÃnÅ ti adham- mena vaggÃdÅni uposathakammÃni. pa¤c' eva uddesà caturo bhavanti ana¤¤athà 'ti bhikkhÆna¤ ca uddesà bhikkhunÅnaæ caturo bhavanti a¤¤athà na bhavanti. imà aparÃpi vibhattiyo Ãpattikkhandhà ca bhavanti satta adhikaraïÃni cattÃrÅ ti imà pana vibhattiyo samathehi sammanti, tasmà satthi samathehÅ ti Ãdim Ãha. atha và dve uposathà dve pavÃraïà cattÃri kammÃni pa¤c' eva uddesà caturo bhavanti ana¤¤athà 'ti imÃpi catasso vibhattiyo nissÃya nassante te vinasante te ti Ãdinà nayena yà Ãpattiyo Ãpajjanti, tà yasmà vuttap- pakÃreh' eva samathehi sammanti, tasmà taæ mÆlakÃnaæ ÃpattÅnaæ samathadassanattham pi tà vibhattiyo vuttà 'ti veditabbÃ. kiccaæ ekenà ti kiccÃdhikaraïaæ ekena samathena sammati. evaæ pucchÃnukkamena sabbapa¤he vissajjetvà idÃni Ãpattikkhandhà ca bhavanti sattà ti ettha saÇgahita- ÃpattikkhandhÃnaæ paccekaæ nibbacanamattaæ dassento pÃrÃjikan ti Ãdim Ãha. tattha pÃrÃjikan ti gÃthÃya ayam attho, yad idaæ puggalÃpatt sikkhÃpadapÃrÃjikesu Ãpatti pÃrÃjikaæ nÃma vuttaæ, taæ Ãpajjanto puggalo yasmà pÃrÃjiko parÃjayam Ãpanno saddhammà cuto 'paraddho bhaÂÂho niraÇgato ca hoti anihate tasmiæ puggale puna uposatha-pavÃraïÃdi-bhedo saævÃso n' atthi. ten' etaæ iti vuccatÅ ti tena kÃraïena etaæ Ãpattiæ pÃrÃjikan ti vuccati. ayaæ h'ettha saÇkhepattho, yasmà pÃrÃjiko hoti, etena tasmà etaæ pÃrÃjikan ti vuccati. dutiyagÃthÃya pi bya¤ja- naæ anÃdiyitvà attham attham eva dassetuæ saÇgho va deti parivÃsan ti Ãdi vuttaæ. ayaæ pan' ettha attho, imaæ Ãpattiæ Ãpajjitvà vuÂÂhÃtukÃmassa yan taæ ÃpattivuÂÂhÃ- naæ Ãdimhi c'eva parivÃsadÃnatthÃya Ãdito sese majjhe mÃnattadÃnatthÃya mÆlÃya paÂikassanena và saha mÃnatta- dÃnatthÃya avasÃne abbhÃnatthÃya ca saÇgho icchitabbo. na h' ettha ekam pi kammaæ vinà saÇghena sakkà kÃtun ti saÇgho Ãdimhi c'eva sese ca icchitabbo assà 'ti saÇghÃdiseso. tatiyagÃthÃya aniyato ti yasmà na niyato, tasmà aniyato. ayam Ãpattikkhandho ti attho. kiæ kÃraïà na niyato ti. #<[page 1352]># %<1352 SamantapÃsÃdikà [P_VIII.2>% anekaæsikataæ padaæ. yasmà idaæ sikkhÃpadaæ anekaæ- sena katan ti attho. kathaæ anekaæsena. tiïïam a¤¤ataraæ ÂhÃnaæ. tiïïaæ dhammÃnaæ a¤¤atarena kÃretabbo ti hi tattha vuttaæ, tasmà aniyato ti pavuccati. so Ãpattikkhandho aniyato ti vuccati. yathà ca tiïïaæ a¤¤ataraæ ÂhÃnaæ, evaæ dvinnaæ dhammÃnaæ a¤¤ataraæ ÂhÃnaæ yattha vuttaæ, so pi aniyato eva. catuttha-gÃthÃya accayo tena samo n'atthÅ ti desanÃgÃminÅsu accayesu tena samo thÆlo accayo n'atthi, ten' etaæ iti vuccati, thÆlattà accayassa etaæ thullac- cayan ti vuccatÅ ti attho. pa¤cama-gÃthÃya nissajjitvà na deseti ten' etan ti nissajjitvà desetabbo nissaggiyan ti vuccatÅ ti attho. chaÂÂha-gÃthÃya pÃteti kusalaæ dhamman ti sa¤cicca Ãpajjantassa kusaladhammasaÇkhÃtaæ kusala- cittaæ pÃteti, tasmà pÃteti cittan ti pÃcittiyaæ. yaæ pana cittaæ pÃteti, taæ yasmà ariyamaggaæ aparajjhati citta- sammoha-kÃraïa¤ ca hoti, tasmà ariyamaggaæ aparajjhati cittasammohanaÂÂhÃnan ti ca vuttaæ. pÃÂidesaniyagÃthÃsu gÃrayhaæ Ãvuso dhammaæ Ãpajjin ti vutta-gÃrayhÃbhÃva- kÃraïa-dassanattham eva bhikkhu a¤¤Ãtako santo ti Ãdi vuttaæ. paÂidesetabbato pana sà Ãpatti pÃÂidesaniyà ti vuccati. dukkaÂa-gÃthÃya aparaddhaæ viraddha¤ ca khalitan ti sabbam etaæ ya¤ ca dukkaÂan ti ettha vuttassa dukkaÂassa pariyÃyavacanaæ. ya¤ hi duÂÂhukataæ virÆpaæ và kataæ, taæ\<*<1>*>\ dukkaÂaæ. taæ pan' etaæ yathà satthÃrà vuttaæ, evaæ akatattà aparaddhaæ. kusalaæ virajjhitvà pavattattà viraddhaæ, ariyavattapaÂipadaæ anÃrÆÊhattà khalitaæ. yaæ manusso kare ti idaæ pan'assa opamma-nidassanaæ tass' attho, yathà hi yaæ loke manusso Ãvi và yadi và raho pÃpaæ karoti, taæ dukkaÂan ti pavedenti, evam idam pi buddhapaÂikuÂÂhena lÃmakabhÃvena pÃpaæ, tasmà dukkaÂan ti veditabbaæ. dubbhÃsitagÃthÃya dubbhÃsitaæ durÃbhaÂÂhan ti duÂÂhu ÃbhaÂÂhaæ bhÃsitaæ lapitan ti durÃbhaÂÂhaæ. yaæ durÃbhaÂÂhaæ, taæ dubbhÃsitan ti attho. ki¤ca bhiyyo saÇkiliÂÂha¤ ca yaæ padaæ saÇkiliÂÂhaæ yasmà taæ padaæ hotÅ ti attho. kathaæ\<*<2>*>\ ya¤ ca vi¤¤Æ garahanti yasmà ca \<-------------------------------------------------------------------------- 1 B2. omits taæ. 2 B2. katÃya¤ ca vi¤¤u. >\ #<[page 1353]># %% naæ vi¤¤Æ garahantÅ ti attho. ten' etaæ iti vuccatÅ ti tena saÇkiliÂÂhabhÃvena ca vi¤¤ÆgarahanenÃpi ca etaæ iti vuccati, dubbhÃsitan ti evaæ vuccatÅ ti attho. sekhiya- gÃthÃya Ãdi c' etaæ caraïa¤ cà 'ti Ãdinà nayena sekhassa santakabhÃvaæ dÅpeti. tasmà sekhassa idaæ sekhiyan ti ayam ettha saÇkhepattho. idaæ garuka-lahukaæ và pÅ ti Ãdi pa¤hehi asaÇgahitassa handa vÃkyaæ suïoma te ti iminà pana ÃyÃcanavacanena saÇgahitassa atthassa dÅpanatthaæ vuttan ti veditabbaæ. channam ativassatÅ ti Ãdimhi pi es' eva nayo. tattha channam ativassatÅ ti gehaæ tÃva teïÃdÅhi acchannaæ ativassati. idaæ pana Ãpatti- saÇkhÃtaæ gehaæ channaæ ativassati. mÆlÃpattiæ hi chÃdento a¤¤aæ navaæ Ãpattiæ Ãpajjati. vivaÂaæ n' ÃtivassatÅ ti gehaæ tÃva avivaÂaæ succhannaæ nÃtivassati. idaæ pana ÃpattisaÇkhÃtaæ gehaæ vivaÂaæ nÃtivassati. mÆlÃpattiæ hi vivaranto desanÃgÃminiæ desetvà vuÂÂhÃna- gÃminito vuÂÂhahitvà suddhante patiÂÂhÃti, Ãyatiæ saæ- varanto a¤¤aæ Ãpattiæ n'Ãpajjati, tasmà channaæ vivarethà ti tena kÃraïena desanÃgÃminiæ desento vuÂÂhÃnagÃminito ca vuÂÂhahanto channaæ vivaretha. evaæ taæ n' ÃtivassatÅ ti eva¤ c' etaæ vivaÂaæ n'ÃtivassatÅ ti attho. gatimigÃnaæ pavanan ti ajjhokÃse byagghÃdÅhi paripÃtiyamÃnÃnaæ migÃnaæ pavanaæ rukkhÃdigahanaæ ara¤¤aæ gatipaÂis- saraïaæ hoti. taæ patvà te assÃsenti. eten' eva nayena ÃkÃso pakkhÅnaæ gati. avassaæ upagamanaÂÂhena pana vibhavo gati dhammÃnaæ, sabbesam pi saÇkhatadhammÃnaæ vinÃso'va\<*<2>*>\ tesaæ gati. na hi te vinÃsaæ agacchantà ÂhÃtuæ sakkonti, suciram pi Âhatvà pana nibbÃnaæ arahato gati, khÅïÃsavassa arahato anupÃdisesanibbÃnadhÃtu ekaæsena gatÅ ti attho. gÃthÃsaÇganika-vaïïanà niÂÂhità \<-------------------------------------------------------------------------- 1 B2. vivattaæ. 2 B2. omits 'va tesaæ. >\ #<[page 1354]># %<1354 SamantapÃsÃdikà [P_IX.>% ix [P_IX.1:] Adhikaraïabhede ime dasa ukkoÂà ti adhikaraïÃnaæ ukkoÂetvà puna adhikaraïaukkoÂena samathÃnaæ ukkoÂaæ dassetuæ vivÃdÃdhikaraïaæ ukkoÂento kati samathe ukkoÂetÅ ti Ãdim Ãha. tattha vivÃdÃdhikaraïaæ ukkoÂento dve samathe ukkoÂetÅ ti sammukhÃ-vinaya¤ ca yebhuyyasika¤ ca ime dve ukkoÂeti paÂisedheti. paÂikkosatÅ ti attho. anuvÃdÃdhi- karaïaæ ukkoÂento cattÃro ti sammukhÃ-vinayaæ sativinayaæ amÆÊha-vinayaæ tassapÃpiyasikan ti ime cattÃro samathe ukkoÂeti. ÃpattÃdhikaraïaæ ukkoÂento tayo ti sammukhÃ- vinayaæ paÂi¤¤Ãtakaraïaæ tiïavatthÃrakan ti ime tayo samathe ukkoÂeti. kiccÃdhikaraïaæ ukkoÂento ekan ti sammu- khÃ-vinayaæ imaæ ekaæ samathaæ ukkoÂeti. kati ukkoÂà 'ti Ãdi pucchÃnaæ vissajjane pana dvÃdasasu ukkoÂesu akataæ kamman ti Ãdayo tÃva tayo ukkoÂà visesato dutiye anuvÃdÃ- dhikaraïe labbhanti. anihataæ kamman ti Ãdayo tayo paÂhame vivÃdÃdhikaraïe labbhanti. avinicchitan ti Ãdayo tayo tatiye ÃpattÃdhikaraïe labbhanti. avÆpasantan ti Ãdayo tayo catutthe kiccÃdhikaraïe labbhanti,api ca dvÃdasÃpi ca ekekasmiæ adhikaraïe labbhanti yeva. tatthajÃtakaæ adhikaraïaæ ukkoÂetÅ ti yasmiæ vihÃre mayhaæ iminà patto gahito, cÅvaraæ gahitan ti Ãdinà nayena pattacÅvarÃdÅnaæ atthÃya adhikaraïaæ uppannaæ hoti, tasmiæ yena ca naæ vihÃre ÃvÃsikà sannipatitvà alaæ Ãvuso ti attapaccatthike sa¤¤Ãpetvà pÃÊimuttakavinicchayen' eva vÆpasamenti, idaæ tatthajÃtakaæ adhikaraïaæ nÃma. YenÃpi viniccha- yena samitaæ, so pi eko samatho yeva. imaæ ukkoÂentassÃpi pÃcittiyaæ. tatthajÃtakaæ vÆpasantan ti sace pana taæ adhikaraïaæ nevÃsikà vÆpasametuæ na sakkonti, ath' a¤¤o vinayadharo Ãgantvà kiæ Ãvuso imasmiæ vihÃre uposatho và pavÃraïà và Âhità ti pucchati. tehi ca tasmiæ kÃraïe kathite taæ adhikaraïaæ Khandhakato ca ParivÃrato ca suttena vinicchinitvà vÆpasameti, idaæ tatthajÃtakaæ vÆpasantaæ nÃma adhikaraïaæ. etaæ ukkoÂentassÃpi pÃcittiyam eva. antarÃmagge 'ti te attapaccatthikà na mayaæ etassa vinicchaye tiÂÂhÃma, nÃyaæ vinaye kusalo, asukas- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1355]># %% miæ nÃma gÃme vinayadharà therà vasanti, tattha gantvà vinicchinissÃmà ti gacchantà antarÃmagge yeva taæ kÃraïaæ sallakkhetvà a¤¤ama¤¤aæ và sa¤¤Ãpenti a¤¤Ã và te bhikkhÆ nijjhÃpenti, idam pi vÆpasantam eva hoti. evaæ vÆpasantaæ antarÃmagge adhikaraïaæ ukkoÂeti yo, tassÃpi pÃcittiyam eva. antarÃmagge vÆpasantan ti na h'eva kho pana a¤¤a- ma¤¤aæ sa¤¤attiyà và sabhÃgabhikkhunijjhÃpanena và vÆpasantaæ hoti, api ca kho paÂipathaæ Ãgacchanto eko vinayadharo disvà kattha Ãvuso gacchathà ti pucchitvà asu- kaæ nÃma gÃmaæ iminà nÃma kÃraïenà ti vutte alaæ Ãvuso kiæ tattha gatenà ti vutte tatth' eva dhammena vinayena taæ adhikaraïaæ vÆpasameti, idaæ antarÃmagge vÆpasantaæ nÃma. etaæ ukkoÂentassÃpi pÃcittiyam eva. tatthagatan ti sace pana alaæ Ãvuso kiæ tattha gatenà ti vuccamÃnÃpi mayaæ tatth' eva gantvà vinicchayaæ pÃpessÃmà 'ti vinaya- dharassa vacanaæ anÃdiyitvà gacchantye, ntvà sabhÃgÃ- naæ bhikkhÆnaæ etam atthaæ Ãrocenti. sabhÃgà bhikkhÆ alaæ Ãvuso saÇghasannipÃtaæ nÃma garukan ti tatth' eva nisÅdÃpetvà vinicchinitvà sa¤¤Ãpenti, idam pi vÆpasantam eva hoti. evaæ vÆpasantaæ tatthagataæ adhikaraïaæ ukkoÂeti yo, tassÃpi pÃcittiyam eva. tatthagataæ vÆpasantan ti na h' eva kho pana sabhÃga-bhikkhÆnaæ su¤¤attiyà vÆpasantaæ hoti, api ca kho saÇghaæ sannipÃtetvà Ãrocitaæ saÇghamajjhe vinayadhÃrà vÆpasamenti, idaæ tattha kataæ vÆpasantaæ nÃma etaæ ukkoÂentassÃpi pÃcittiyam eva. sati- vinayan ti khÅïÃsavassa dinnaæ sativinayaæ ukkoÂeti pÃcitti- yam eva. ummattakassa dinne amÆÊhavinaye pÃpussannassa dinnÃya tassapÃpiyasikÃya\<*<1>*>\ pi es' eva nayo. tiïavatthÃrakaæ ukkoÂetÅ ti saæghena tiïavatthÃrakasamathena vÆpasamite adhikaraïe Ãpatti nÃma ekaæ bhikkhu upasaÇkamitvà ukkuÂikaæ nisÅditvà a¤jaliæ paggahetvà desiyamÃnà vuÂÂhÃti yaæ pan' etaæ niddÃyantassÃpi Ãpatti vuÂÂhÃnaæ nÃma, etaæ mayhaæ na khamatÅ ti evaæ vadanto pi tiïavatthÃra- kaæ ukkoÂeti nÃma, tassÃpi pÃcittiyam eva. chandÃgatiæ gacchanto adhikaraïaæ ukkoÂetÅ ti vinayadharo hutvà attano \<-------------------------------------------------------------------------- 1 B2. -piyyasikÃya. >\ #<[page 1356]># %<1356 SamantapÃsÃdikà [P_IX.>% iupajjhÃyÃdÅnaæ atthÃya adhammaæ dhammo ti ÃdÅni dÅpetvà pubbe vinicchitaæ adhikaraïaæ dvÃdasasu ukkoÂesu yena kenaci ukkoÂento chandÃgatiæ gacchanto adhikaraïaæ ukkoÂeti nÃma. dvÅsu pana attapaccatthikesu ekasmiæ anatthaæ me acarÅ ti Ãdinà nayena samuppann' ÃghÃto tassa parÃjayaæ Ãropanatthaæ adhammaæ dhammo ti ÃdÅni dÅpetvà pubbe vinicchitaæ adhikaraïaæ dvÃdasasu ukkoÂesu yena kenaci ukkoÂento dosÃgatiæ gacchanto adhi- karaïaæ ukkoÂeti nÃma. mando pana momÆho momÆhattà eva adhammaæ dhammo ti ÃdÅni dÅpetvà vuttanayen' eva ukkoÂento mohÃgatiæ gacchanto adhikaraïaæ ukkoÂeti nÃma. sace pana dvÅsu atthapaccatthikesu eko visamÃnikÃya kammÃdÅni gahanamicchÃdiÂÂhiæ balavante ca pakkhantariye abhi¤¤Ãte bhikkhunissitattà vuttavisamanissito gahana- nissito balavanissito ca hoti. tassa bhayena ayaæ me jÅvita-ntarÃyaæ và brahmacariyantarÃyaæ và kareyyà ti adhammaæ dhammo ti ÃdÅni dÅpetvà vuttanayen' eva ukko- Âento bhayÃgatiæ gacchanto adhikaraïaæ ukkoÂeti nÃma. tadahupasampanno ti eko sÃmaïero byatto hoti bahussuto. so vinicchaye parÃjayaæ patvà maÇkubhÆte bhikkhÆ disvà pucchati, kasmà maÇkubhÆtà 'tthà 'ti. te tassa taæ adhikaraïaæ Ãrocenti. so te evaæ vadeti, hotu bhante maæ upasampÃdetha, ahan taæ adhikaraïaæ vÆpasamessÃmÅ ti. te taæ upasampÃdenti. so dutiyadivase bheriæ paharitvà saÇghaæ sannipÃteti. tato bhikkhÆhi kena saÇgho sanni- pÃtito ti vutte mayà 'ti vadati. kasmà sannipÃtito ti. hiyyo adhikaraïaæ dubbinicchitaæ, tam ahaæ vinicchinissÃmÅ ti. tvaæ pana hiyyo kuhiæ gato ti. anupasampanno 'mhi bhante, ajja pana upasampanno 'mhÅ ti. so vattabbo, idaæ Ãvuso tumhÃdisÃnaæ bhagavatà sikkhÃpadaæ pa¤¤attaæ tadahupasampanno ukkoÂeti ukkoÂanakaæ pÃcittiyan ti. gaccha Ãpattiæ desehÅ ti. Ãgantuke pi es' eva nayo. kÃrako ti ekaæ saÇghena saddhiæ adhikaraïaæ vinicchinitvà pariveïagataæ parÃjità bhikkhÆ vadanti kissa bhante tumhehi evaæ vinicchitaæ adhikaraïaæ, nanu evaæ vinicchi- nitabban ti. so kasmà paÂhamaæ yeva evaæ na vaditthà 'ti \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1357]># %% taæ adhikaraïaæ ukkoÂeti. evaæ yo kÃrako ukkoÂeti, tassÃpi ukkoÂanakaæ pÃcittiyaæ. chandadÃyako ti eko adhikaraïavinicchaye chandaæ datvà sabhÃge bhikkhÆ parÃjayaæ patvà Ãgate maÇkubhÆte disvà sve dÃni ahaæ vinicchinissÃmÅ ti saæghaæ sannipÃtetvà kasmà sannipÃtesÅ ti vutte hiyyo adhikaraïaæ dubbinicchitaæ, tam ahaæ ajja vinicchinissÃmÅ ti. hiyyo pana tvaæ kattha gato ti. chandaæ datvà nisinno 'mhÅ ti. so vattabbo, idaæ Ãvuso tumhÃdi- sÃnaæ bhagavatà sikkhÃpadaæ pa¤¤attaæ chandadÃyako ukkoÂeti ukkoÂanakaæ pÃcittiyan ti. gaccha Ãpattiæ desehÅ ti. vivÃdÃdhikaraïaæ kiænidÃnan ti ÃdÅsu kiæ nidÃnam assà 'ti kiænidÃnaæ. ko samudayo assà 'ti kiæsamudayaæ. kà jÃti assà 'ti kiæjÃtikaæ. ko pabhavo assà 'ti kiæpabhavaæ. ko sambhÃro assà 'ti kiæsambhÃraæ. kiæ samuÂÂhÃnaæ assà 'ti kiæsamuÂÂhÃnaæ. sabbÃn' etÃni kÃraïa-vevacanÃni yeva. vivÃda-nidÃnan ti ÃdÅsu pi aÂÂhÃrasa bhedakaravatthu- saÇkhÃto vivÃdo nidÃnam etassà 'ti vivÃdanidÃnaæ. vivÃ- daæ nissÃya uppajjanakavivÃdavasen' etaæ vuttaæ. anuvÃdo nidÃnaæ assà 'ti anuvÃdanidÃnaæ. idam pi anuvÃdaæ nissÃya uppajjanaka-anuvÃdavasena vuttaæ. Ãpatti-nidÃ- naæ assà 'ti ÃpattinidÃnaæ. ÃpattÃdhikaraïa-paccayà catasso Ãpattiyo Ãpajjanti ti evaæ Ãpattiæ nissÃya uppajjanaka-Ãpattivasen' etaæ vuttaæ. kiccayaæ nidÃnam assà 'ti kiccayanidÃnaæ. catubbidhaæ saÇghakammaæ kÃraïam assà 'ti attho. ukkhittÃnuvattikÃya bhikkhuniyà yÃvatatiyaæ samanubhÃsanÃdÅnaæ kiccaæ nissÃya uppajja- naka-kiccÃnaæ vasen' etaæ vuttaæ. ayaæ catunnam pi adhikaraïÃnaæ vissajjanapakkhe ekapadayojanÃ. eten- ÃnusÃrena sabbapadÃni yojetabbÃni. dutiyapucchÃya hetu nidÃnan ti Ãdimhi vissajjane navannaæ kusalÃkusalÃbyÃkata- hetÆnaæ vasena hetunidÃnÃdità veditabbÃ. tatiyapucchÃya vissajjane bya¤jana-mattaæ nÃmaæ. hetu yeva hi ettha paccayo ti vutto. mÆlapucchÃya vissajjane dvÃdasa mÆlÃnÅ ti kodha-upanÃha-yugaÊakÃdÅni cha vivÃdamÆlÃni lobha- dosa-mohà tayo alobhÃdosÃmohà tayo ti imÃni ajjhattasantÃ- nappavattÃni dvÃdasa mÆlÃni. cuddasa mÆlÃnÅ ti tÃn' eva \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1358]># %<1358 SamantapÃsÃdikà [P_IX.>% dvÃdasa kÃyavÃcÃhi saddhiæ cuddasa honti. cha mÆlÃnÅ ti kÃyÃdÅni cha samuÂÂhÃnÃni. samuÂÂhÃnapucchÃya vis- sajjane aÂÂhÃrasa bhedakara-vatthÆni samuÂÂhÃnÃni. ta¤ hi etesu aÂÂhÃrasasu bhedakara-vatthÆsu samuÂÂhÃti, ete và kÃ- raïabhÆtehi samuÂÂhÃti. ten' ass' etÃni samuÂÂhÃnÃni vuc- canti. esa nayo sabbattha. vivÃdÃdhikaraïaæ ÃpattÅ ti Ãdibhede ekena adhikaraïena kiccÃdhikaraïenà 'ti idaæ yena adhikaraïena sammanti, taæ dassetuæ vuttaæ. na pan' etÃni ekaæsato kiccÃdhikaraïen' eva sammanti. na hi puggalassa santike desentassa kiccÃdhikaraïaæ nÃma atthi. na katamena samathenà 'ti sà va sesÃpatti viya na sammati. na hi sakkà sà desetuæ, tato vuÂÂhÃya suddhante patiÂÂhÃ- tuæ. vivÃdÃdhikaraïaæ hoti anuvÃdÃdhikaraïan ti Ãdi nayo uttÃno yeva. tato paraæ yattha sativinayo ti Ãdikà sammukhÃvinayaæ amu¤citvà cha yamakapucchà vuttÃ. tÃsaæ vissajjanen' eva attho pakÃsito. saæsaÂÂhÃdi pucchÃ- naæ vissajjane saæsaÂÂhà ti sativinayakammavÃcà khaïas- miæ yeva dvinnam pi samathÃnaæ siddhattà sammukhÃ- vinayo ti và sativinayo ti và ime dhammà saæsaÂÂhà no visaæ- saÂÂhÃ. yasmà pana kadalikkhandhe pattavaÂÂÅnaæ viya na sakkà tesaæ vinibhujjitvà nÃnÃkaraïaæ dassetuæ. tena vuttaæ na ca labbhà imesaæ dhammÃnaæ vinibhujjitvà nÃnÃ- karaïaæ pa¤¤Ãpetun ti. esa nayo sabbattha. kiæ nidÃnà 'ti pucchÃvissajjane nidÃnaæ ni¬Ãnam assà ti nidÃnanidÃno. tattha saÇghasammukhatà dhammasammukhatà vinayasam- mukhatà puggalasammukhatà 'ti idaæ sammukhÃvinayassa nidÃnaæ. sativepullappatto khÅïÃsavo laddhupavÃdo sati- vinayassa nidÃnaæ. ummattako bhikkhu amÆÊhavinayassa nidÃnaæ. yo ca deseti yassa ca deseti ubhinnaæ sammukhÅ- bhÃvo paÂi¤¤Ãtakaraïassa nidÃnaæ. bhaï¬anajÃtÃnaæ adhi- karaïaæ vÆpasametuæ asakkuïeyyatà yebhuyyasikÃya ni- dÃnam. pÃpussanno puggalo tassapÃpiyasikÃya nidÃnaæ. bhaï¬anajÃtÃnaæ bahuassÃmaïaka-ajjhÃcÃro tiïavatthÃ- rakassa nidÃnaæ. hetupaccayavÃrà vuttanayà eva. mala- pucchÃya vissajjanaæ uttÃnam eva. samuÂÂhÃnapucchÃya \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1359]># %% ki¤cÃpi sattannaæ samathÃnaæ katame chattiæsa samuÂÂhÃnÃ\<*<1>*>\ ti vuttaæ, sammukhÃvinayassa pana kammasaÇgahÃbhÃvena samuÂÂhÃnÃbhÃvato channaæ yeva samathÃnaæ cha samuÂ- ÂhÃnÃni vibhattÃni. tattha kammassa kriyà 'ti ¤atti vedi- tabbÃ. karaïan ti tassà yeva ¤attiyà ÂhapetabbakÃle Âha- panaæ. upagamanan ti sayaæ upagamanaæ . attanà yeva tassa kammassa karaïan ti attho. ajjhupagamanan ti ajjhe sanupagamanaæ. a¤¤aæ saddhivihÃrikÃdikaæ imaæ kam- maæ karotÅ ti ajjhesanan ti attho. adhivÃsanÃ' ti ruccati me ekaæ karotu saÇgho ti evaæ adhivÃsanÃ. chandadÃnan ti attho. appaÂikkosanà 'ti na me taæ khamati mà evaæ karothà 'ti appaÂisedhanÃ. iti channaæ chakkÃnaæ vasena chattimsa samuÂÂhÃnà veditabbÃ. nÃnaÂÂhapucchÃ-vissajja- naæ uttÃnam eva. adhikaraïapucchÃ-vissajjane ayaæ vivÃdo no adhikaraïan ti ayaæ mÃtÃputtÃdÅnaæ vivÃdo viruddha- vÃdattà vivÃdo nÃma hoti. samathehi pana adhikaraïÅya- tÃya abhÃvato adhikaraïaæ na hoti. anuvÃdÃdÅsu pi es' eva nayo. sesaæ sabbattha uttÃnam evà ti. adhikaraïabheda-vaïïanà niÂÂhità X [P_X:] Dutiya gÃthÃsaÇgaïiyaæ codanà 'ti vatthu¤ ca Ãpatti¤ ca dassetvà codanÃ. sÃraïà 'ti dosasÃraïÃ. saÇgho kim atthÃyà 'ti saÇgha-sannipÃto kim atthÃya. matikammaæ pana kissa kÃraïÃ' ti matikammaæ vuccati mantaggahaïaæ taæ kissa kÃraïà 'ti attho. codanà sÃraïatthÃyà ti vutta- ppakÃrà codanà tena cuditaka-puggalena kata-dosasÃraï- atthÃya. niggahatthÃya sÃraïà 'ti dosasÃraïà pana tassa puggalassa niggahatthÃya. saÇgho pariggahaïatthÃyà 'ti tattha sannipatito saÇgho vinicchaya-pariggahaïatthÃya. dhammÃdhammaæ tulanatthÃya suvinicchita-dubbinicchitaæ jÃnatthÃyà 'ti attho. matikammaæ pana pÃÂiyekkan ti suttantikattherÃna¤ ca vinayadharattherÃna¤ ca mantag- \<-------------------------------------------------------------------------- 1 B2. -ÂÂhÃnÃnÅ. >\ #<[page 1360]># %<1360 SamantapÃsÃdikà [P_X.>% gahaïaæ pÃÂekkaæ pÃÂekkaæ vinicchaya-sanniÂÂhÃpanat- thaæ. mà kho paÂighan ti cuditake và codake và kopaæ mà janayi. sace anuvijjako tuvan ti sace tvaæ saÇghamajjhe otiïïaæ adhikaraïaæ vinicchituæ nisinno vinayadharo. viggÃhikan ti na tvaæ imaæ dhammavinayaæ ÃjÃnÃsÅ ti Ãdinayappavattaæ. anatthasaæhitan ti yÃya anatthaæ jana- yati parisaÇkhobhetvà uÂÂhapeti, evarÆpiæ kathaæ mà abhaïi. sutte vinaye và 'ti ÃdÅsu suttaæ nÃma Ubhato- vibhaÇgo. vinayo nÃma Khandhako. anulomo nà Pari- vÃro. pa¤¤attaæ nÃma sakalaæ Vinaya-piÂakaæ. anulo- mikaæ nÃma cattÃro mahÃpadesÃ. anuyogavattaæ nisÃ- methà 'ti anuyu¤janavattaæ nisÃmetha. kusalena buddhi- matà katan ti chekena paï¬itena ¤ÃïapÃramippattena bha- gavatà nÅharitvà Âhapitaæ. suvuttan ti supa¤¤attaæ.\<*<1>*>\ sikkhÃpadÃnulomikan ti sikkhÃpadÃnaæ anulomaæ. ayaæ tÃva padattho. ayaæ pan' ettha sÃdhippÃya saÇkhepavaï- ïanÃ, sace tvaæ anuvijjako mà sahasà bhaïi, mà anattha- saæhitaæ viggÃhikakathaæ bhaïi. yaæ pana kusalena bud- dhimatà lokanÃthena etesu suttÃdÅsu anuyogavattaæ kataæ supa¤¤attaæ sabbasikkhÃpadÃnaæ anulomaæ taæ nisÃ- mayataæ upadhÃrehÅ ti. gatiæ na nÃsento samparÃyikan ti attano samparÃyesu gatinibbatiæ anÃsento anuyogavattaæ nisÃmaya. yo hi taæ anisÃmetvà anuyu¤jati, so samparÃ- yikaæ attano gatiæ nÃseti, tasmà tvaæ anÃsento nisÃmayà 'ti attho. idÃni taæ anuyogavattaæ dassetuæ hitesÅ ti Ãdim Ãha. tattha hitesÅ ti hitaæ esanto gavesanto. metta¤ ca mettÃpubbabhÃga¤ ca upaÂÂhapetvà ti attho. kÃlenà ti yuttapattakÃlena. ajjhesitakÃle yeva tava bhÃre kate anu- yu¤jà 'ti attho. sahasà vohÃraæ mà padhÃresÅ ti yo etesaæ sahasà vohÃro hoti sahasà bhÃsitaæ taæ mà apadhÃresi mà gaïhittha. paÂi¤¤Ãnusandhitena kÃraye 'ti ettha anusandhitan ti kathÃnusandhi vuccati, tasmà paÂi¤¤Ãnusandhinà kÃraye. kathÃnusandhiæ sallakkhetvà paÂi¤¤Ãya kÃraye 'ti attho. atha và paÂi¤¤Ãya ca anusandhitena ca kÃraye. lajjiæ paÂi¤¤Ãya kÃraye, alajjiæ vattÃnusandhinà 'ti attho. tasmà \<-------------------------------------------------------------------------- 1 B2. supa¤¤Ãpitaæ. >\ #<[page 1361]># %% eva paÂi¤¤Ã lajjÅsÆ 'ti gÃtham Ãha. tattha vattÃnusandhitena kÃraye 'ti vattÃnusandhinà kÃraye. yà assa vattena saddhiæ paÂi¤¤Ã sandhiyati, tÃya paÂi¤¤Ãya kÃraye 'ti attho. sa¤- ciccà 'ti jÃnanto Ãpajjati. parigÆhatÅ ti nigÆhati na deseti na vuÂÂhÃti. saccaæ aham pi jÃnÃmÅ ti yaæ tumhehi vuttaæ, taæ saccaæ, aham pi naæ evam eva jÃnÃmi. a¤¤a¤ ca tÃhan ti a¤¤a¤ ca taæ ahaæ pucchÃmi. pubbÃparaæ na jÃnÃtÅ ti purekathita¤ ca pacchÃkathita¤ ca na jÃnÃti. akovido ti tasmiæ pubbÃpare akusalo. anusandhi-vacanapathaæ na jÃnÃtÅ ti kathÃnusandhivacanaæ vinicchayÃnusandhi- vacana¤ ca na jÃnÃti. sÅlavipattiyà codetÅ ti dvÅhi Ãpattik- khandhehi codeti. ÃcÃradiÂÂhiyà ti ÃcÃravipattiyà c' eva diÂÂhivipattiyà ca. ÃcÃravipattiyà codento pa¤cah' Ãpattik- khandhehi codeti. diÂÂhivipattiyà codento micchÃdiÂÂhiyà c' eva antaggÃhikadiÂÂhiyà ca codeti. ÃjÅvena pi codetÅ ti ÃjÅvahetu pa¤¤attehi chahi sikkhÃpadehi codeti. sesaæ sabbattha uttÃnam evÃti. dutiyagÃthÃsaÇgaïika-vaïïanà niÂÂhità XI [P_XI.1:] IdÃni evaæ uppannÃya codanÃya vinayadharena kattabba- kiccaæ dassetuæ anuvijjakenà 'ti Ãdi Ãraddhaæ. [P_XI.2:] tattha diÂÂhaæ diÂÂhenà 'ti gÃthÃya ayam attho, eken' eko mÃtu- gÃmena saddhiæ ekaÂÂhÃnato nikkhamanto và pavisanto và diÂÂho, so taæ pÃrÃjikena codeti. itaro tassa dassanaæ anujÃnÃti. taæ pana dassanaæ paticca pÃrÃjikaæ na upeti na paÂijÃnÃti. evam cttha yaæ tena diÂÂhaæ, taæ tassa diÂÂho mayà 'ti iminà diÂÂhavacanena sameti. yasmà pana itaro taæ dassanaæ paÂicca dosaæ na paÂijÃnÃti, tasmà asuddhaparisaÇkito hoti, amÆlakaparisaÇkito ti attho. tassa puggalassa suddho ahan ti paÂi¤¤Ãya tena saddhiæ uposatho kÃtabbo. sesagÃthÃdvaye pi es' eva nayo. sesaæ sabbattha uttÃnam evà ti. anuvijjakakicca-vaïïanà niÂÂhità #<[page 1362]># %<1362 SamantapÃsÃdikà [P_XI.>% [P_XI.3:] CodanÃya ko ÃdÅ ti pucchÃnaæ vissajjane [P_XI.4:] sacce ca akuppe cà 'ti sacce patiÂÂhÃtabbaæ akuppe ca. yaæ kataæ và na kataæ và tad eva vattabbaæ, na ca codake và anuvijjake và saÇghe và kopo uppÃdetabbo. otiïïÃnotiïïaæ jÃnitabban ti otiïïa¤ ca anotiïïa¤ ca vacanaæ jÃnitabbaæ. tatrÃyaæ jÃnanavidhi, ettakà codakassa pubbakathÃ, ettakà pacchi- makathÃ, ettakà cuditakassa pubbakathÃ, ettakà pacchi- makathà 'ti jÃnitabbÃ. codakassa pamÃïaæ gaïhitabbaæ. cuditakassa pamÃïaæ gaïhitabbaæ. anuvijjakassa pamÃïaæ gaïhitabbaæ. anuvijjako appamattakam pi ahÃpento Ãvuso samannÃharitvà ujuæ katvà Ãharà ti vattabbo. saÇghena evaæ paÂipajjitabbaæ. yena dhammena yena vinayena yena satthusÃsanena taæ adhikaraïaæ vÆpasamatÅ ti ettha dhammo ti bhÆtaæ vatthu. vinayo ti codanà c' eva sÃraïà ca. sat- thusÃsanan ti ¤attisampadà c' eva anusÃvanasampadà ca. etena hi dhammena ca vinayena ca satthusÃsanena ca adhi- karaïaæ vÆpasamati, tasmà anuvijjakena bhÆtena vatthunà codetvà Ãpattiæ sÃretvà ¤attisampadÃya c' eva anusÃvana- sampadÃya ca taæ adhikaraïaæ vÆpasametabbaæ. anu- vijjakena evaæ paÂipajjitabbaæ. sesam ettha uttÃnam eva. [P_XI.5:] uposatho kim atthÃyà ti ÃdipucchÃvissajjanam pi uttÃnam eva. avasÃnagÃthÃsu there ca paribhÃsatÅ ti ava¤¤aæ karonto kiæ ime jÃnantÅ ti paribhÃsati. khato upahatindriyo ti tÃya chandÃ- digÃmitÃya tena ca paribhÃsanena attano attano khatattà khato. saddhÃdÅna¤ ca indriyÃnaæ upahatattà upahatin- driyo. nirayaæ gacchati dummedho na ca sikkhÃya gÃravo ti so khato upahatindriyo pa¤¤ÃyÃbhÃvato dummedho tÅsu sikkhÃsu asikkhanato na ca sikkhÃya gÃravo, kÃyassa bhedà nirayam eva upagacchati. tasmà na c' Ãmisaæ nissÃya ..... pe..... yathà dhammo tathà kare ti. tassa attho, na ca Ãmisaæ nissÃya care. cuditakacodakesu hi a¤¤atarena dinnaæ cÅva- rÃdiÃmisaæ gaïhanto Ãmisaæ nissÃya karoti, evaæ na kareyya na ca nissÃya puggalan ti ayaæ me upajjhÃyo và Ãcariyo và ti Ãdinà nayena chandÃdÅhi gacchanto puggalaæ nissÃya karoti, evaæ na kareyya, atha kho ubho p' ete vivajjetvà yathà dhammo Âhito tath' eva kareyyà 'ti. upakaïïakaæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1363]># %% jappetÅ ti evaæ kathehi mà evaæ kathayitthà ti kaïïamÆle manteti. jimhaæ pekkhatÅ ti dosam eva gavesati. vÅtiharatÅ ti vinicchayaæ hÃpeti. kummaggaæ sevatÅ ti Ãpattiæ dÅpeti. akÃlena ca codetÅ ti anokÃse anajjhiÂÂho va codeti. pubbÃ- paraæ na jÃnÃtÅ ti purimakatha¤ ca pacchimakatha¤ ca na jÃnÃti. anusandhivacanapathaæ na jÃnÃtÅ ti kathÃnausandhi- vinicchayÃnausandhivasena vacanaæ na jÃnÃti. sesaæ sab- battha uttÃnam evà ti. codanÃkaï¬a-vaïïanà niÂÂhità XII [P_XII.1:] CÆÊasaÇgÃme saÇgÃmÃvacarena bhikkhunà 'ti saÇgÃmo vuccati adhikaraïavinicchayatthÃya saÇghasannipÃto. tat- ra hi attapaccatthikà c' eva sÃsanapaccatthikà ca uddham- maæ ubbinayaæ satthusÃsanaæ dÅpentà samosaranti VesÃ- likà Vajjiputtakà viya. yo bhikkhu tesaæ paccatthikÃnaæ laddhiæ madditvà sakavÃdadÅpanatthÃya tattha avacarati ajjhogÃhetvà vinicchayaæ pavatteti. so saÇgÃmÃvacaro nÃma Yasatthero viya. tena saÇgÃmÃvacarena bhikkhunà saÇghaæ upasaÇkamantena nÅcacittena saÇgho upasaÇka- mitabbo. nÅcacittenà 'ti mÃnaddhajaæ nipÃtetvà nihatamÃna- cittena. rajoharaïasamenà 'ti pÃdapu¤chanasamena, yathà rajoharaïassa saÇkiliÂÂhe và asaÇkiliÂÂhe và pÃde pu¤chi- yamÃnen' eva rÃgo na doso, evaæ iÂÂhÃniÂÂhesu arajjantena adussantenà 'ti attho yathÃpatirÆpe Ãsane 'ti yathÃpatirÆpaæ Ãsanaæ ¤atvà attano pÃpuïanaÂÂhÃne therÃnaæ bhikkhÆnaæ piÂÂhiæ adassetvà nisÅditabbaæ. anÃnÃkathikenà 'ti nÃnÃ- vidhaæ taæ taæ anatthakathaæ akathentena. atiracchÃ- nakathikenà 'ti diÂÂhasuta-mutam pi rÃjakathÃdikaæ tirac- chÃnakathaæ akathentena. sÃmaæ và dhammo bhÃsitabbo ti saÇghasannipÃtaÂÂhÃne akappiyÃkappiya-nissità và rÆpÃ- rÆpapariccheda-samatthÃcÃra-vipassanÃcÃra-ÂhÃna-nisajja- vattÃdi-nissità và kathà dhammo nÃma. evarÆpo dhammo sayaæ và bhÃsitabbo paro và ajjhesitabbo. yo bhikkhu tathÃrÆpiæ kathaæ kathetuæ pahoti, so vattabbo Ãvuso \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1364]># %<1364 SamantapÃsÃdikà [P_XII.I>% saÇghamajjhamhi pa¤he uppanne tvaæ katheyyÃsÅ ti. ariyo và tuïhÅbhÃvo n' Ãtima¤¤itabbo ti ariyà tuïhÅ nisÅdantà na bÃlaputhujjanà viya nisÅdanti a¤¤ataraæ kammaÂÂhÃnaæ gahetvà va nisÅdanti. iti kammaÂÂhÃna-manasikÃravasena tuïhÅbhÃvo ariyo tuïhÅbhÃvo nÃma, so n'Ãtima¤¤itabbo, kiæ kammaÂÂhÃnÃnuyogenà 'ti nÃvajÃnitabbo. attano patirÆpaæ kammaÂÂhÃnaæ gahetvà va nisÅditabban ti attho. na upajjhÃyo pucchitabbo ti ko nÃmo tuyhaæ upajjhÃyo ti na pucchitabbo. esa nayo sabbattha. na jÃtÅ ti khattiyajÃtiyo tvaæ brahmajÃtiyo ti evaæ jÃti na pucchitabbÃ. na Ãgamo ti DÅghabhÃïako tvaæ MajjhimabhÃïako ti evaæ Ãgamo na pucchitabbo. kulapadeso ti khattiyakulÃdivasen' eva vedi- tabbo. atr' assa pemaæ và doso và ti atra puggato etesaæ karaïÃnaæ a¤¤ataravasena pemaæ và bhaveyya doso vÃ. no parisakappiyenà 'ti parisakappakena parisÃnu- vidhÃyakena na bhavitabbaæ. yaæ parisÃya ruccati tad eva cetetvà kappetvà na kathetabban ti attho. na hattha- muddà dassetabbà 'ti kathetabbe ca akathetabbe ca sa¤¤Ã- jananatthaæ hatthavikÃro na kÃtabbo atthaæ anuvidhi- yantenà 'ti vinicchayapaÂivedham eva sallakkhentena idaæ suttaæ upalabbhati, imasmiæ vinicchaye idaæ vakkhÃmÅ ti evaæ paritulyantena nisÅditabban ti attho. na ca Ãsanà vuÂÂhÃtabban ti na Ãsanà vuÂÂhÃya sannipÃtamaï¬ale vicari- tabbaæ. vinayadhare uÂÂhitetabbà parisà uÂÂhahati. na vÅtihÃtabban ti na vinicchayo hÃpetabbo. na kummaggo sevi- tabbo ti na Ãpatti dÅpetabbÃ. asÃhÃsikena bhavitabban ti na sahasÃkÃrinà bhavitabbaæ. sahasà duruttavacanaæ na kathetabban ti attho. vacanakkhamenà 'ti duruttavÃcaæ khamanasÅlena. hitaparisakkinà 'ti hitesinà hitagavesinà karuïà ca karuïÃpubbabhÃgo ca upaÂÂhÃpetabbo ti ayaæ padadvaye pi adhippÃyo. anasuruttenà 'ti na asuruttena. asuruttaæ vuccati viggÃhikakathÃsaÇkhÃtaæ asundaravaca- naæ. taæ na kathetabban ti attho. attà pariggahetabbo ti vinicchinituæ vÆpasametuæ sakkhissÃmi nu kho no ti evaæ attà pariggahetabbo. attano pamÃïaæ jÃnitabban ti atthÃ. paro pariggahetabbo ti lajjiyà nu kho ayaæ parisà sakko \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1365]># %% sa¤¤Ãpetuæ udÃhu no ti evaæ paro pariggahetabbo. codako pariggahetabbo ti dhammacodako nu kho no ti evaæ codakoI pariggahetabbo. cuditako pariggahetabbo ti dhammacuditako nu kho no ti evaæ cuditako\<*<2>*>\ pariggahetabbo. adhamma- codako pariggahetabbo ti tassa pamÃïaæ jÃnitabbaæ. sesesu pi es' eva nayo. vuttaæ ÃhÃpentenà ti codakacuditakehi vuttavacanaæ ahÃpentena. avuttaæ appakÃsentenà 'ti ano- saÂaæ vatthuæ appakÃsentena. mando hÃsetabbo ti mando momÆho paggaïhitabbo nanu tvaæ kulaputto ti uttejetvà anuyogavattaæ kathÃpetvà tassa anuyogo gaïhitabbo. bhÅrÆ assÃsetabbo ti yassa saÇghamajjhaæ và gaïamajjhaæ và anosaÂapubbattà sÃrajjaæ uppajjati, tÃdiso mà bhÃyi vissaÂÂho kathehi, mayaæ te upatthambhà bhavissÃmà 'ti vatvÃpi anuyogavattaæ kathÃpetabbo. caï¬o nisedhetabbo ti apasÃ- detabbo tajjetabbo. asuci vibhÃvetabbo ti alajjiæ pakÃsetvà Ãpattiæ desÃpetabbo. ujumaddavenà 'ti yo bhikkhu ujusÅlavà kÃyavaÇkÃdirahito, so maddaven' eva upacaritabbo. dham- mesu ca puggalesu cà 'ti ettha yo dhammagaruko hoti, na puggalagaruko, ayam eva dhammesu ca puggalesu ca maj- jhatto ti veditabbo. [P_XII.2:] suttaæ saæsandanatthÃyà 'ti ÃdÅsu tena ca pana evaæ sabrahmacÃrÅnaæ viya manÃpagarubhÃ- vanÅyena anuvijjakena samudÃhaÂesu suttÃdÅsu suttaæ saæsandanatthÃya. ÃpattÃnÃpattÅnaæ saæsandanatthan ti veditabbaæ. opammaæ nidassanatthÃyà ti opammaæ at- thadassanatthÃya. attho vi¤¤ÃpanatthÃyà 'ti attho jÃnÃ- panatthÃya. paÂipucchà ÂhapanatthÃyà ti pucchà puggalassa ÂhapanatthÃya. okÃsakammaæ codanatthÃyà 'ti vatthunà và Ãpattiyà và codanatthÃya. codà raïatthÃyà 'ti dosÃ- dosaæ sarÃpanatthÃya. sÃraïà savacanÅyatthÃyà 'ti dosÃ- dosa-sÃraïà savacanÅyakaraïatthÃya. savacanÅyaæ palibo- datthÃyà 'ti savacanÅyaæ imamhà ÃvÃsà param pi mà pakkamÅ ti evaæ palibodhatthÃya. palibodho viniccha- yatthÃyà 'ti vinicchayaæ pÃpanatthÃya. vinicchayo san- tiraïatthÃyà 'ti dosÃdosaæ santÅraïatthÃya tulanatthÃya. santÅraïaæ ÂhÃnÃÂhÃnagamanatthÃyà 'ti Ãpatti-anÃpatti- \<-------------------------------------------------------------------------- 1 B2. omits codako. 2 B2. omits cuditako. >\ #<[page 1366]># %<1366 SamantapÃsÃdikà [P_XII.2>% garuka-lahukÃpatti-jÃnanatthÃya. saÇgho sampariggaha- sampaÂicchanatthÃyà 'ti vinicchaya-sampaÂiggahaïatthÃya catu vinicchita-dubbinicchitabhÃva-jÃnanatthÃya cÃ'ti attho. paccekaÂÂhÃyino avisaævÃdakaÂÂhÃyino ti issariyÃdhipacca. jeÂÂhakaÂÂhÃne ca avisaævÃdakaÂÂhÃne ca ÂhitÃ. na te apasÃdetabbà 'ti attho. id ni ye mandÃmandabuddhino evaæ vadeyyuæ vinayo nÃma kim atthÃyà 'ti, tesaæ vacano- kÃsaæ pi dahanatthamattaæ dassetuæ vinayo saævaratthÃyà ti Ãdim Ãha. tattha vinayo saævaratthÃyà 'ti sakalÃpi vinayapa¤¤atti kÃyavacÅdvÃrasaævaratthÃya. ÃjÅvavisuddhi- pariyosÃnassa sÅlassa upanissayo hoti, paccayo hotÅI ti attho. esa nayo sabbattha. api c'ettha avippatisÃro ti pÃpapu¤- ¤Ãnaæ katÃkatavasena cittavippaÂisÃrabhÃvo. pÃmojjan ti dubbala-taruïa-pÅti. pÅtÅ ti balavà bahala-pÅti. passaddhÅ ti kÃyacitta-daratha-patippassaddhi. sukhan ti kÃyika- cetasika-sukkhaæ. ta¤ hi duvidam pi samÃdhissa upanissaya- paccayo hoti. samÃdhÅ ti cittekaggatÃ. yathÃbhÆta-¤Ãïa- dassanan ti taruïa-vipassanÃ, udayabbaya¤¤aïass' etaæ adhivacanaæ. cittekaggatà hi taruïa-vipassanÃya upanissaya- paccayo hoti. nibbidà 'ti sikhÃppattà vuÂÂhÃnagÃmi-balava- vipassanÃ. virÃgo ti ariyamaggo. vimuttÅ ti arahattaphalaæ. catubbidho pi hi ariyamaggo arahattaphalassa upanissaya- paccayo hoti. vimutti ¤Ãïadassanan ti paccavekkhanÃ- ¤Ãïaæ. vimutti¤Ãïadassanaæ anupÃdÃparinibbÃnatthÃyà 'ti appaccaya-parinibbÃnatthÃya. appaccayaparinibbÃnassa hi taæ paccayo hoti. tasmiæ anuppatte avassaæ parinibbÃyi- tabbato ti. etad atthà kathà 'ti ayaæ vinayakathà nÃma etad atthÃ. mantanà 'ti vinayamantanà eva. upanisà 'ti ayaæ vinayo saævaratthÃyà 'ti Ãdikà parampara-paccayatà 'ti etad atthÃya. sotÃvadhÃnan ti imissa paramparapaccaya- kathÃya sotÃvadhÃnaæ imaæ kathaæ sutvà yaæ uppajjati ¤Ãïaæ, tam pi etad atthÃya. yad idaæ anupÃdà cittassa vimokkho ti yo ayaæ catÆhi upÃdÃnehi anupÃdiyitvà cittassa arahattaphalasaÇkhÃto vimokkho, so pi etad atthÃya appaccayaparinibbÃnatthÃya evà ti attho. \<-------------------------------------------------------------------------- 1 B2. paccayo ti hoti for paccayo hotÅti attho. >\ #<[page 1367]># %% [P_XII.3:] anuyogavatta-gÃthÃsu paÂhama-gÃthà vuttatthà eva. vatthuæ vipattiæ Ãpattiæ nidÃnaæ ÃkÃra-akovido pubbÃparam na jÃnÃtÅ ti vatthun ti ÃdÅnaæ na jÃnÃti padena sambandho. akovido ti padassa sace tÃdisako ti iminà sambandho. tasmà ayam ettha yojanÃ, yo bhikkhu-pÃrÃjikÃdÅnaæ vatthuæ na jÃnÃti, catubbidhaæ vipattiæ na jÃnÃti, sattavidhaæ Ãpattiæ na jÃnÃti, idaæ sikkhÃpadaæ asukasmiæ nÃma nagare pa¤¤attan ti evaæ nidÃnaæ na jÃnÃti, idaæ purimavacanam idaæ pacchimavacanan ti pubbÃparaæ na jÃnÃti, idaæ katam idaæ akatan ti katÃkataæ na jÃnÃti. samena cà ti ten' eva pubbÃparaæ ajÃnanassa samena a¤¤Ãïena katÃkataæ na jÃnÃtÅ ti vuttaæ hoti. evaæ tava na jÃnÃti padena saddhim sambandho veditabbo. yaæ pan' etaæ ÃkÃra-kovido ti vuttaæ, tattha ÃkÃra-akovido ti kÃraïÃkÃraïe akovido iti yvÃyaæ vatthuÃdÅni pi na jÃnÃti. ÃkÃrassa ca akovido sace tÃdisako bhikkhu appaÂikkho ti vuccati. kamma¤ ca adhikaraïa¤ cà ti imesam pi padÃnaæ na jÃnÃtÅ ti paden'eva sambandho. ayam pan' ettha yojanÃ, tath' eva iti yvÃyaæ kamma¤ ca na jÃnÃti, adhikaraïa¤ ca na jÃnÃti, sattappakÃre samathe cÃpi akovido, rÃgÃdÅhi pana ratto duÂÂho ca mÆÊho ca bhayena bhayà gacchati sammohena mohà gacchati. rattattà pana duÂÂhattà ca chandà dosà ca gacchati. paraæ sa¤¤Ã petuæ asamatthatÃya na ca sa¤¤attikusalo. kÃraïÃkÃraïa- dassane asamatthatÃya nijjhattiyà ca akovido. attano parisa- sadisÃya parisÃya\<*<1>*>\ laddhattÃya laddhapakkho. hiriyà paribÃ- hirattÃ\<*<2>*>\ ahiriko. kÃÊakehi kammehi samannÃgatattà kaïha- kammo. dhammÃdariyapuggalÃdariyÃnaæ abhavato anÃdaro. sace tÃdisako bhikkhu appaÂikkho ti vuccati. na paÂikkhitabbo na oloketabbo, na sammannitvà issariyÃmipacca-jeÂÂhaÂkaÂ- ÂhÃne Âhapetabbo ti attho. sukkapakkha-gÃthÃnam pi yojanÃ- nayo vuttaïayen' eva veditabbo ti. cÆÊasaÇgÃma-vaïïanà niÂÂhità \<-------------------------------------------------------------------------- 1 B2. omits parisÃya. 2 B2. -hÅrattÃ. >\ #<[page 1368]># %<1368 SamantapÃsÃdikà [P_XIII.>% XIII [P_XIII:] MahÃsaÇgÃme vatthuto và vatthuæ saÇkamatÅ ti paÂhama- pÃrÃjikavatthumayà diÂÂhaæ và sutaæ và 'ti vatvà puna pucchiyamÃno na mayà paÂhamapÃrÃjikassa vatthu diÂÂham na sutaæ. dutiyapÃrÃjikassa vatthu diÂÂhaæ và sutaæ và ti vadati. eten' eva nayena sesa-vatthu-saÇkamanaæ vipattito vipattisaÇkamanaæ Ãpattito ÃpattisaÇkamana¤ ca veditabbaæ. yo pana n' eva mayà diÂÂhaæ na sutan ti vatvà pacchà mayà p'etaæ diÂÂhaæ và sutaæ và ti vadati. diÂÂhaæ và sutaæ vÃ'ti vatvà pacchà na diÂÂhaæ na sutaæ vÃ'ti vadati. ayaæ avajÃnitvà paÂijÃnÃti paÂijÃnitvà avajÃnÃtÅ ti veditabbo. es'I eva a¤¤en' a¤¤aæ paÂicarati nÃma. vaïïÃvaïïà 'ti nÅlÃdivaïïÃvaïïavasena sukkavissaÂÂhi- sikkhÃpadam vuttaæ. dhanam anuppadÃnan ti sa¤carittaæ vuttaæ. kÃyasaæsaggÃdittayaæ sarÆpen' eva vuttaæ. iti imÃni pa¤ca methunadhammassa pubbabhÃgo pubbapayogo ti veditabbÃni. cattÃri apalokanakammÃnÅ ti adhammena vaggÃdÅni. sesesu pi es' eva nayo. iti cattÃri catukkÃni soÊasa honti. bahujanÃhitÃya paÂipanno hotÅ ti vinayadharena hi evaæ chandÃdigatiyà adhikaraïe vinicchite tasmiæ vihÃre saÇgho dvidhà bhijjati, ovÃdÆpajÅviniyo bhikkhuniyo pi dve bhÃgà honti, upÃsakÃpi upÃsikÃyo pi dÃyakÃ\<*<2>*>\ pi dÃyikÃyo pi.\<*<2>*>\ tesaæ Ãrakkhadevatà pi tath' eva dvidhà bhijjanti. tato bhummadevatà Ãdiæ katvà yÃva AkaniÂÂha brahmÃno dvidhà honti. tena vuttaæ bahujanÃhitÃya paÂipanno hoti ........pe........ dukkhÃya devamanussÃnan ti. visamanissito ti visamÃniyÃya-kammÃdÅni\<*<3>*>\ nissito. gahana- nissito ti micchÃdiÂÂhiantaggÃhikadiÂÂhisaÇkhÃtaæ gahanaæ nissito. balava-nissito ti balavante abhi¤¤Ãte bhikkhÆ\<*<4>*>\ nissito. tassa avajÃnanto ti tassa vacanaæ avajÃnanto. upayogatthe và sÃmivacanaæ. taæ avajÃnanto ti attho. yaæ atthÃyÃ' ti yad atthÃya. taæ atthan ti so attho. sesaæ sabbattha uttÃnam evà 'ti. mahÃsaÇgÃma-vaïïanà niÂÂhitÃ. \<-------------------------------------------------------------------------- 1 B2. es' eva nayo a¤¤en' 3 B2. visamÃnikÃya-kamo. 2--2B2. dÃrakÃpi dÃrikÃyo pi. 4 B2. bhikkhunissito. >\ #<[page 1369]># %% XIV [P_XIV.1:] Kathine aÂÂha mÃtikà 'ti Khandhake vuttà pakkamananti- kÃdikà aÂÂha. palibodhÃnisaæsÃpi pubbe vuttà eva. [P_XIV.2:] payo- gassÃti cÅvaradhovanÃdino sattavidhassa pubbakaraïass' atthÃya yo udakÃharaïÃdiko payogo kariyati, tassa payogassa. katame dhammà anantarapaccayena paccayo ti anÃgatavasena anantarà hutvà katame dhammà paccayà hontÅ ti attho. samanantarapaccayenà 'ti suÂÂhuanantarapaccayena. anan- tarapaccayam eva Ãsannataraæ katvà pucchati. nissaya- paccayenà 'ti uppajjamÃnassa payogassa nissayaæ ÃdhÃra- bhÃvaæ upagatà viya hutvà katame dhammà paccayà hontÅ ti attho. upanissayapaccayenà 'ti upetena nissayapaccayena. nissayapaccayam eva upagatataraæ katvà pucchati. pure- jÃtapaccayenà 'ti iminà paÂhamaæ uppannassa paccaya- bhÃvaæ pucchati. pacchÃjÃtapaccayenà 'ti iminà pacchà uppajjanakassa paccayabhÃvaæ pucchati. sahjÃtapaccayenà 'ti iminà apubbaæ acarimaæ uppajjamÃnÃnaæ paccaya- bhÃvÃæ pucchati. pubbakaraïassà 'ti dhovanÃdino pubba- karaïassa. paccuddhÃrassà 'ti purÃïasaÇghÃÂiÃdÅnaæ paccud- dharaïassa. adhiÂÂhÃnassà 'ti kathinacÅvarÃdhiÂÂhÃnassa. atthÃrassà 'ti kathinatthÃrassa. mÃtikÃna¤ ca palibodhÃna¤ cà 'ti aÂÂhannaæ mÃtikÃnaæ dvinnaæ palibodhÃna¤ ca. vatthassÃ'ti saÇghÃÂiÃdino kathinassa vatthassa. sesaæ vuttanayam eva. evaæ ya¤ ca labbhati ya¤ ca na labbhati sabbaæ pucchitvà idÃni yaæ yassa labbhati tad eva dassento pubbakaraïaæ payogassà 'ti Ãdinà nayena vissajjanaæ Ãha. tass' attho, yaæ vuttaæ payogassa katame dhammà 'ti Ãdi, tattha vuccate, pubbakaraïaæ payogassa anantara- paccayena paccayo, samanantaranissaya-upanissayapaccayena paccayo. payogassa hi sattavidham pi pubbakaraïaæ, yasmà tena payogena nipphÃdetabbassaI pubbakaraïass' atthÃya so payogo kariyati, tasmà imehi catÆhi paccayehi paccayo hoti. purejÃtapaccayo pan' esa uddiÂÂhadhammesu ekadhammam pi na labhati. a¤¤adatthu pubbakaraïassa ayaæ purejÃtapaccayo hoti, payoge sati pubbakaraïasa \<-------------------------------------------------------------------------- 1 B2. nippÃdeo. >\ #<[page 1370]># %<1370 SamantapÃsÃdikà [P_XIV.>% nippajjanato. tena vuttaæ payogo pubbakaraïassa purejÃ- tapaccayena paccayo ti. pacchÃjÃtapaccayaæ pana labhati. tena vuttaæ pubbakaraïaæ payogassa pacchÃjÃtapaccayena paccayo ti. pacchà uppajjanakassa hi pubbakaraïassa atthÃya so payogo kariyati. sahajÃtapaccayaæ pana mÃtikà palibodhÃnisaæsasaÇkhÃte pannarasa dhamme Âhapetvà a¤¤o payogÃdÅsu eko pi dhammo na labhati. te eva hi panna- rasa dhammà saha kathinatthÃrena ekato nippajjantÅ ti a¤¤ama¤¤aæ sahajÃtapaccayà honti. tena vuttaæ pannarasa dhammà sahajÃtapaccayena paccayo ti. eten' upÃyena sabba- padavissajjanÃni veditabbÃni. [P_XIV.3:] pubbakaraïaæ kiænidÃnan ti ÃdÅsu pucchÃvissajjanaæ uttÃnam eva. payogo kiænidÃno ti ÃdÅsu pucchÃ-dvayavissajjanesu hetunidÃno paccayanidÃno ti ettha cha cÅvarÃni hetu c'eva paccayo cà 'ti veditabbÃni. pubbapayogÃdÅna¤ hi sabbesaæ tÃni yeva hetu tÃni paccayo. na hi chabbidhe cÅvare asati payogo atthi, na pubbakaraïÃ- dÅni, tasmà payogo hetu-nidÃno ti Ãdi vuttaæ. saÇgahavÃre vacÅbhedenà 'ti imÃya saÇghÃÂiyà iminà uttarÃsaÇgena iminà antaravÃsakena kathinaæ attharÃmÅ ti etena vacÅbhedena. kati mÆlÃdipucchÃvissajjane kriyà majjhe ti paccuddhÃro c'eva adhiÂÂhÃna¤ ca. vatthuvipannaæ hotÅ ti akappiyadussaæ hoti. kÃlavipannaæ nÃma ajja dÃyakehi dinnaæ sve saÇgho kathinatthÃrakassa deti. karaïavipannaæ nÃma tadahe va chinditvà akataæ. [P_XIV.4-6:] kathinaæ jÃnitabban ti Ãdi pucchÃya vissajjane tesa¤ ¤eva dhammÃnan ti yesu rÆpÃdidhammesu sati kathinaæ nÃma hoti, tesaæ samodhÃnaæ missÅbhÃvo. nÃmaæ nÃmakamman ti Ãdinà pana kathinan ti idaæ bahÆsu dhammesu nÃmamattaæ, na paramatthato eko dhammo atthÅ ti dasseti. catuvÅsatiyà ÃkÃrehÅ ti na ullikhitamattenà 'ti ÃdÅhi pubbe vuttakÃraïehi. sattarasahi ÃkÃrehÅ ti ahatena atthataæ hoti kathinan ti ÃdÅhi pubbe vuttakÃraïehi. nimittakammÃdÅsu yaæ vattabbaæ sabbaæ kathinakkhan- dhaka-vaïïanÃyaæ vuttaæ. [P_XIV.7:] ekuppÃdà ekanirodhà 'ti uppajjamÃnÃpi ekato uppajjanti, nirujjhamÃnÃpi ekato nirujjhanti. ekuppÃdà nÃnÃnirodhà 'ti uppajjamÃnà ekato uppajjanti, nirujjhamÃnà nÃnà nirujjhanti. kiæ vuttaæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1371]># %% hoti, sabbe pi atthÃrena saddhiæ ekato uppajjanti, atthÃre hi sati uddhÃro nÃma. nirujjhamÃnà pan' ettha purimà dve atthÃ- rena saddhiæ ekato nirujjhanti uddhÃrabhÃvaæ pÃpuïanti. atthÃrassa hi nirodho etesa¤ ca uddhÃrabhÃvo ekakkhaïe hoti, itare nÃnà nirujjhanti. tesu pi uddhÃrabhÃvaæ pattesu pi atthÃro tiÂÂhati yeva. sesaæ sabbattha uttÃnam evà ti. SamantapÃsÃdikÃya Vinaya-saævaïïanÃyaæ pa¤¤atti- vagga-vaïïanà niÂÂhitÃ. XV [P_XV.1:] UpÃlipa¤hesu katihi nu kho bhante ti pucchÃya ayaæ sam- bandho. thero kira raho gato sabbÃni imÃni pa¤cakÃni Ãvaj- jetvà bhagavantaæ dÃni pucchitvà imesaæ nissÃya vasana- kÃrÅnaæ atthÃya tantiæ ÂhapessÃmÅ ti bhagavantaæ upasaï- kamitvà katihi nu kho bhante ti Ãdinà nayena pa¤he pucchi. tesaæ vissajjane uposathaæ na jÃnÃtÅ ti navavidhaæ uposathaæ na jÃnÃti. uposathakammaæ na jÃnÃtÅ ti adhammena vaggÃ- dibhedaæ catubbidhaæ uposathakammaæ na jÃnÃti. pÃ- timokkhaæ na jÃnÃtÅ ti dve mÃtikà na jÃnÃti. pÃtimokkhud- desaæ na jÃnÃtÅ ti bhikkhÆnaæ pa¤cavidhaæ bhikkhunÅnaæ catubbidhan ti navavidhaæ pÃtimokkhuddesaæ na jÃnÃti. pavÃraïaæ na jÃnÃtÅ ti navavidhaæ pavÃraïaæ na jÃnÃti. pavÃraïakammaæ na jÃnÃtÅ ti adhammena vaggÃdibhedaæ catubbidhaæ pavÃraïakammaæ na jÃnÃti. ÃpattÃnÃpattiæ na jÃnÃtÅ ti tasmiæ tasmiæ sikkhÃpade niddiÂÂhaæ Ãpatti¤ ca anÃpatti¤ ca na jÃnÃti. Ãpanno kammakato ti Ãpattiæ Ãpanno, tappaccayà va saÇghena kammaæ kataæ hoti. [P_XV.2:] kammaæ na paÂippassambhetabban ti ayaæ yasmà anulo- mavattena vattati, tasmà nÃssa kammaæ paÂippassam- bhetabbaæ. sarajjuko 'va vissajjetabbo ti attho. sace UpÃli saægho samaggakaraïÅyÃni kammÃni karotÅ ti sace samaggehi karaïÅyÃni uposathÃdÅni kammÃni karoti. upo- sathapavÃraïÃdÅsu hi ÂhitÃsu upatthambho na dÃtabbo. sace hi saÇgho accayaæ desÃpetvà saÇghasÃmaggiæ karoti tiïavatthÃrakasamathaæ và katvà uposathapavÃraïaæ karo- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1372]># %% ti, evarÆpaæ samaggakaraïÅyaæ nÃma kammaæ hoti. tatra ce 'ti sace tÃdise kamme bhikkhuno na khamati diÂÂhÃvikam- mam pi katvà tathÃrÆpà sÃmaggÅ upetabbÃ, evaæ vilomag- gÃho na gaïhitabbo. yatra pana uddhammaæ ubbinayaæ sÃsanaæ dÅpenti, tattha diÂÂhÃvikammaæ na vaÂÂati, paÂi- bÃhitvà pakkamitabbaæ. ussitamantÅ cà 'ti lobha-dosa- moha-mÃnussannaæ vÃcaæ bhÃsità kaïhavÃco anatthaka- dÅpano. nissitajappÅ ti attano dhammatÃya ussadayuttaæ bhÃsituæ na sakkoti. atha kho mayà saddhiæ rÃjà evaæ kathesi, asukamahÃmatto evaæ kathesi, asuko nÃma mayhaæ Ãcariyo và upajjhÃyo và tipiÂako mayà saddhiæ evaæ kathesÅ ti evaæ a¤¤aæ nissÃya jappati. na ca bhÃsÃnusandhikusalo ti kathÃnusandhivacane ca vinicchayÃnusandhivacane ca akusalo hoti. na yathà dhamme yathà vinaye 'ti na bhÆte na vatthunà Ãpatti sÃretvà codetà hoti. ussÃdetÃI hotÅ ti amhÃ- kaæ Ãcariyo mahÃtipiÂako paramadhammakathiko ti Ãdinà nayena ekaccaæ ussÃreti. dutiyapade Ãpattiæ kiæ so na jÃnÃti ti Ãdinà ekaccaæ apasÃdeti. Ãmæ ïhatÅ ti aniyyÃnikaæ pakkhaæ gaïhÃti. dhammam paÂibÃhatÅ ti niyyÃnikapakkhaæ paÂibÃhati. sampha¤ ca bahuæ bhÃsatÅ ti bahuæ niratthakathaæ kathesi. pasayhapavattà hotÅ ti anajjhiÂÂho bhÃre anÃropite kevalaæ mÃnaæ nissÃya ajjhot- tharitvà anadhikÃre kathetà hoti. anokÃsakammaæ kÃretvà 'ti okÃsakammaæ akÃretvà pavattà hoti. na yathÃdiÂÂhiyà byÃkatÃ\<*<2>*>\ hotÅ ti yassa attano diÂÂhi, taæ purekkhitvà na byÃkatÃ, laddhiæ nikkhipitvà ayathà bhuccaæ adhammÃdÅsu\<*<3>*>\ dhammÃdiladdhiko hutvà kathetà hotÅ ti attho. [P_XV.3:] Ãpattiyà payogaæ na jÃnÃtÅ ti ayaæ ÃpattikÃya payogÃ, ayaæ vacÅpayogà 'ti na jÃnÃti. Ãpattiyà vÆpasamaæ na jÃnÃtÅ ti ayaæ ÃpattidesanÃya vÆpasamati\<*<4>*>\, ayaæ vuÂÂhÃnena, ayaæ n' eva desanÃya na vuÂÂhÃnenà 'ti na jÃnÃti. Ãpattiyà na vinicchayakusalo hotÅ ti imasmiæ vatthusmiæ ayaæ ÃpattÅ ti na jÃnÃti. dosÃnurÆpaæ Ãpattiæ uddharitvà patiÂÂhÃ- #<[page 1373]># %% petuæ na sakkoti. adhikaraïasamuÂÂhÃnaæ na jÃnÃtÅ ti idaæ adhikaraïaæ aÂÂhÃrasa bhedakaravatthÆni nissÃya samuÂÂhÃti, idaæ catasso vipattiyo, idaæ pa¤ca và satta và Ãpattikkhandhe, idaæ cattÃri saÇghakiccÃni nissÃya samuÂÂhÃtÅ ti na jÃnÃti. payogaæ na jÃnÃtÅ ti idaæ adhikara- ïaæ idaæ adhikaraïaæ dvÃdasa mÆlapayogaæ, idaæ cud- dasa mÆlapayogaæ, idaæ cha mÆlapayogaæ, idaæ eka mÆla- payogan ti na jÃnÃti. adhikaraïÃnaæ hi yathÃsakaæ mÆlam eva payogà nÃma honti. taæ sabbam pi na jÃnÃtÅ ti attho. vÆpasamaæ na jÃnÃtÅ ti idaæ adhikaraïaæ dvÅhi samathehi vÆpasamati, idaæ tÅhi, idaæ catÆhi, idaæ ekena samathena vÆpasamatÅ ti na jÃnÃti. na vinicchayakusalo hotÅ ti adhi- karaïaæ vinicchinitvà samathaæ pÃpetuæ na jÃnÃti. kam- maæ na jÃnÃtÅ ti tajjanÅyÃdi sattavidhaæ kammaæ na jÃnÃti. kammassa karaïaæ na jÃnÃtÅ ti idaæ kammaæ iminà nihÃ- rena kÃtabban ti na jÃnÃti. kammassa vatthuæ na jÃnÃtÅ ti idaæ tajjanÅyassa vatthu, idaæ niyasÃdÅnan ti na jÃnÃti. vattan ti sattasu kammesu heÂÂhà catunnaæ kammÃnaæ aÂÂhÃrasavidhaæ tividhassa ca ukkhepanÅyakammassa te- cattÃlÅsavidhaæ vattaæ na jÃnÃti. kammassa vÆpasamaæ na jÃnÃtÅ ti yo bhikkhu vatte vattitvà yÃcati, tassa kammaæ paÂippassambhetabbaæ, accayo desÃpetabbo ti na jÃnÃti. vatthuæ na jÃnÃtÅ ti sattannaæ ÃpaÂÂikkhandhÃnaæ vatthuæ na jÃnÃti. nidÃnaæ na jÃnÃtÅ ti idaæ sikkhÃpadaæ imas- miæ nagare pa¤¤attaæ, idaæ imasmin ti na jÃnÃti. pa¤- ¤attiæ na jÃnÃtÅ ti pa¤¤atti-anupa¤¤atti-anuppannapa¤¤at- tivasena tividhaæ pa¤¤attiæ na jÃnÃti. padapaccÃbhaÂÂhaæ na jÃnÃtÅ ti sammukhà kÃtabbaæ padaæ na jÃnÃti, buddho bhagavà ti vatabbe bhagavà buddho ti heÂÂhupariyaæ katvà padaæ yojeti. akusalo ca hoti vinaye 'ti Vinaya-pÃÊiya¤ ca aÂÂhakathÃya¤ ca akusalo hoti. ¤attiæ na jÃnÃtÅ ti saÇkhe- pato hi duvidhà ¤atti esà ¤attÅ ti evaæ niddiÂÂhà ca aniddiÂÂhà ca. tattha yà evaæ aniddiÂÂhÃ, sà kamma¤atti nÃma hoti. yà niddiÂÂhÃ, sà kammapÃda¤atti nÃma. taæ sabbena sabbaæ ¤attiæ na jÃnÃti. ¤attiyà karaïaæ na jÃnÃtÅ ti navasu ÂhÃnesu kamma¤attiyà karaïaæ na jÃnÃti. dvÅsu ÂhÃ- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1374]># %<1374 SamantapÃsÃdikà [P_XV.3>% nesu kammapÃda¤attiyÃ. ¤attiyÃI anusÃvanan ti imissà ¤attiyà ekà anusÃvanÃ, imissà tisso ti na jÃnÃti. ¤attiyà samathaæ na jÃnÃtÅ ti yvÃyaæ sativinayo amÆÊhavinayo\<*<2>*>\ tassapÃpiyasikÃ\<*<3>*>\ tiïavatthÃrako ti catubbidho samatho ¤attiyà vinà na hoti. taæ ¤attiyà samatho ti na jÃnÃti. ¤attiyà vÆpasamaæ na jÃnÃtÅ ti yaæ adhikaraïaæ iminà catubbidhena ¤attiyasamathena vÆpasamati\<*<4>*>\, tassa taæ vÆpasamaæ ayaæ ¤attiyà vÆpasamo kato ti na jÃnÃti. suttaæ na jÃnÃti ti UbhatovibhaÇgaæ na jÃnÃti. suttÃnu- lomaæ na jÃnÃtÅ ti cattÃro mahÃpadese na jÃnÃti. vinayaæ na jÃnÃtÅ ti Khandhaka-ParivÃraæ na jÃnÃti. vinayÃnu- lomaæ na jÃnÃtÅ ti cattÃro mahÃpadese yeva na jÃnÃti. na ca ÂhanÃÂhÃnakusalo ti kÃraïÃkÃraïakusalo na hoti. dhammaæ na jÃnÃti ti Âhapetvà Vinaya-piÂakaæ avasesaæ piÂaka- dvayaæ na jÃnÃti. dhammÃnulomaæ na jÃnÃtÅ ti suttantike cattÃro mahÃpadese na jÃnÃti. vinayaæ na jÃnÃtÅ ti Khan- dhaka-ParivÃram eva na jÃnÃti. vinayÃnulomaæ na jÃnÃtÅ ti cattÃro mahÃpadese na jÃnÃti. UbhatovibhaÇgà pan' ettha asaÇgahità honti, tasmà yaæ Kurundiyaæ vuttaæ vinayan ti sakalaæ Vinaya-piÂakaæ na jÃnÃtÅ ti, taæ na gahetabbaæ. na ca pubbÃparakusalo hotÅ ti, purekathÃya ca pacchÃkathÃya ca akusalo hoti. sesaæ sabbattha vuttapaÂi- pakkhavasena ¤eyyattà pubbe pakÃsitattà ca uttÃnam evÃ'ti. anissitavagga-napaÂippassambhanavagga-vohÃravagga- vaïïanà niÂÂhitÃ. [P_XV.4:] diÂÂhÃvikammavagge diÂÂhÃvikammà 'ti diÂÂhÅnaæ Ãvikam- mÃnaæ laddhipakÃsanÃni\<*<5>*>\. ÃpattidesanÃsaÇkhÃtÃnaæ vina- yakammÃnam etaæ adhivacanaæ. anÃpattiyà diÂÂhiæ ÃvikarotÅ ti anÃpattiæ ev' ÃpattÅ ti desetÅ ti attho. adesa- nÃgÃminiyà 'ti garukÃpattiyà diÂÂhiæ Ãvikaroti. saÇghÃ- disesa¤ ca pÃrÃjika¤ ca desetÅ ti attho. desitÃyà 'ti lahukÃ- pattiyÃpi desitÃya diÂÂhiæ Ãvikaroti. desitaæ puna desetÅ \<-------------------------------------------------------------------------- I B2. omits ¤attiyÃ. 3 B2. tassapÃpiyyasikÃ. 2 B2. amuÊha-. 4 B2. vÆpasamæati. 5 B2. -sanaæ. >\ #<[page 1375]># %% ti attho. catÆhi pa¤cahi diÂÂhÅ ti yathà catÆhi pa¤cahi diÂÂhi\<*<1>*>\ Ãvikatà hoti, evaæ Ãvikaroti. cattÃro pa¤ca janà ekato Ãpattiæ desentÅ ti attho. manomÃnasenà 'ti manasaÇkhÃtena mÃnasena diÂÂhiæ Ãvikaroti, vacÅbhedaæ akatvà citten' eva Ãpattiæ desetÅ ti attho. nÃnÃsaævÃsakassà 'ti laddhinÃnÃ- saævÃsakassa và kammanÃnÃsaævÃsakassa và santike diÂ- Âhiæ Ãvikaroti. Ãpattiæ desetÅ ti attho. nÃnÃsÅmÃyà 'ti samÃnasaævÃsakassÃpi nÃnÃsÅmÃya Âhitassa santike Ãvika- roti. mÃÊakasÅmÃya hi Âhitena sÅmantarikÃya Âhitassa sÅmantarikÃya và Âhitena avippavÃsasÅmÃya ÂhitassÃpi Ãpattiæ desetuæ na vaÂÂati. apakatattassà 'ti ukkhit- takassa và yassa và uposatha-pavÃraïà Âhapità honti, tassa santike desetÅ ti attho. n' Ãlaæ okÃsakammaæ kÃtun ti na pariyattaæ kÃrtuæ na kÃtabban ti attho. idhÃpi apakatatto ukkhittako ca Âhapitauposatha-pavÃraïo ca. cÃvaïÃdhip- pÃyo ti sÃsanato cÃvetukÃmo. mandattà momÆhattà 'ti mandabhÃvena momÆhabhÃvena vissajjitam pi jÃnituæ asamattho. kevalaæ attano momÆhabhÃvaæ pakÃsento yeva pucchati ummattako viya. pÃpiccho ti evaæ maæ jano sam- bhÃvessatÅ ti pÃpikÃya icchÃya pucchati. paribhavà 'ti paribhavaæ ÃropetukÃmo hutvà pucchati. a¤¤abyÃkaraïesu pi es' eva nayo. sesaæ sabbattha uttÃnam evà ti. diÂÂhÃvikammavagga-vaïïanà niÂÂhitÃ. [P_XV.5-6:] attÃdÃnavagge ca dhutaÇgavagge ca yaæ vattabbaæ siyÃ, taæ sabbaæ heÂÂhà vuttam eva. [P_XV.7:] musÃvÃdavagge pÃrÃjikaæ gacchÃtÅ ti pÃrÃjikagÃmÅ pÃrÃjikÃpattibhÃvaæ pÃpuïÃtÅ ti attho. itaresu pi es' eva nayo. tattha asanta-uttarimanussa- dhammÃrocana-musÃvÃdo pÃrÃjikagÃmÅ. amÆlakena pÃrÃji- kena anuddhaæsana-musÃvÃdo saÇghÃdisesagÃmÅ. yo te vihÃre vasatÅ ti Ãdinà pariyÃyena jÃnantassa vutta-musÃvÃdo thullac- cayagÃmÅ. ajÃnantassa dukkaÂagÃmÅ. sampajÃnamusÃvÃde pÃcittiyan ti Ãgato pÃcittiyagÃmÅ ti veditabbo. adassanenÃ' ti vinayadharassa adassanena. kappiyÃkappiyesu hi kukkucce \<-------------------------------------------------------------------------- 1 B2. omits diÂÂhi. >\ #<[page 1376]># %<1376 SamantapÃsÃdikà [P_XV.7-8>% uppanne vinayadharaæ disvà kappiyÃkappiyabhÃvaæ paÂi- pucchitvà akappiyaæ pahÃya kappiyaæ kareyya. taæ apassanto pana akappiyam pi kappiyan ti karonto Ãpajjati. evaæ Ãpajjitabbaæ Ãpattiæ vinayadharassa dassanena n' Ãpajjati, adassanen' eva Ãpajjati. tena vuttaæ adassanenà 'ti. asavanenà 'ti ekavihÃre pi vasanto pana vinayadharassa upaÂÂhÃnaæ gantvà kappiyÃkappiyaæ apucchitvà và a¤¤esaæ và vuccamÃnaæ asuïanto Ãpajjati yeva. tena vuttaæ asavanenà 'ti. pasuttakatà 'ti pasuttakatÃya. sahagÃra- seyyaæ hi pasuttakabhÃvena pi Ãpajjati. akappiye kappiya- sa¤¤itÃya Ãpajjanto pana tathÃsa¤¤Å Ãpajjati. satisammosà ekarattÃtikkamÃdivasena Ãpajjitabbaæ Ãpajjati\<*<1>*>\. sesaæ sab- battha uttÃnam evà 'ti. musÃvÃdavagga-vaïïa¤Ã niÂÂhitÃ. [P_XV.8:] bhikkhunÅvagge alÃbhÃyà 'ti catunnaæ paccayÃnaæ alÃ- bhatthÃya. yathà paccayena labhanti, tathà parisakkati vÃyamatÅ ti attho. anatthÃyà 'ti anatthaæ kalisÃsanaæ Ãropento parisakkati. avÃsÃyà 'ti avÃsatthÃya. yasmiæ gÃmakhette vasanti, tato nÅharaïatthÃya. sampayojetÅ ti asaddhammasevanatthÃya sampayojeti. katihi nu kho bhante aÇgehi samannÃgatÃya bhikkhuniyà kammaæ kÃtabban ti sattannaæ kammÃnaæ a¤¤ataraæ sandhÃya pucchati. na sÃkacchÃtabbo ti kappiyÃkappiya-nÃmarÆpapariccheda-sama- thavipassanÃdi bhedo kathÃmaggo na kathetabbo. yasmà pana khÅïÃsavo bhikkhu na visaævÃdeti, tathÃrÆpassa kathÃ- maggassa sÃmÅ hutvà katheti, na itaro, tasmà paÂhama- pa¤cakena asekkhenà 'ti paÂikkhipitvà dutiya-pa¤cake asek- khenà 'ti Ãdi vuttaæ. na atthapaÂisambhidÃpatto ti aÂÂha- kathÃya paÂisambhidÃppatto pabhedagata¤Ãïappatto na hoti. na dhammapaÂisambhidÃppatto ti pÃÊidhamme paÂisambhi- dÃppatto na hoti. na niruttipaÂisambhidÃppatto ti vohÃra- niruttiyaæ paÂisambhidÃppatto na hoti. na paÂibhÃna- paÂisambhidÃppatto ti yÃni\<*<2>*>\ paÂibhÃnasaÇkhÃtÃni atthapaÂi- sambhidÃdÅni ¤ÃïÃni, tesu paÂisambhidÃppatto na hoti. \<-------------------------------------------------------------------------- 1 B2. omits Ãpajjati. 2 B2. inserts tÃni. >\ #<[page 1377]># %% yathÃvimuttaæ cittaæ na paccavekkhità 'ti catunnaæ phala- vimuttÅnaæ vasena yathÃvimuttaæ cittaæ ekÆnavÅsatibhe- dÃya paccavekkhanÃya na paccavekkhità hoti. sesaæ sabbattha uttÃnam evÃti. bhikkhunÅvagga-vaïïanà niÂÂhitÃ. [P_XV.9:] ubbÃhikavagge na atthakusalo ti na aÂÂhakathÃkusalo. atthuddhÃre cheko na hoti. na dhammakusalo ti Ãcariya- mukhato anuggahitattà pÃÊiyaæ na kusalo, na pÃÊisÆro. na niruttikusalo ti bhÃsantaravohÃrena kusalo. na bya¤- janakusalo ti sithiladhanitÃdivasena parimaï¬ala-bya¤ja- nÃropane kusalo na hoti. na akkharaparicchede nipuïo ti attho. na pubbÃpara-kusalo ti atthapubbÃpare dhamma- pubbÃpare niruttipubbÃpare bya¤janapubbÃpare purekathÃ- pacchÃkathÃsu ca na kusalo hoti. kodhano ti ÃdÅni yasmà kodhÃdÅhi abhibhÆto kÃraïÃkÃraïaæ na jÃnÃti vinicchituæ na sakkoti, tasmà vuttÃni. pasÃretà hoti no sÃretà 'ti mohetà hoti na satiuppÃdetÃ. codaka-cuditakÃnaæ kathaæ moheti pidahati na sÃretÅ ti attho. sesaæ ettha ubbÃhikavagge uttÃnam evÃti. ubbÃhikavagga-vaïïanà niÂÂhitÃ. [P_XV.10:] adhikaraïavÆpasamavagge puggalagaru hotÅ ti ayaæ me upajjhÃyo, ayaæ me Ãcariyo ti ÃdÅni cintetvà tassa jayaæ ÃkaÇkhamÃno adhammaæ dhammo ti dÅpeti .....pe..... saÇgha-garu hotÅ ti dhamma¤ ca vinaya¤ ca amu¤citvà vinicchinanto saÇghagaru nÃma hoti. cÅvarÃdÅni gahetvà vinicchinanto Ãmisagaru nÃma hoti. tÃni aggahetvà yathà dhammaæ vinicchinanto saddhammagaru nÃma hoti. pa¤cahi UpÃli ÃkÃrehÅ ti pa¤cahi kÃraïehi saÇgho bhijjati, kammena uddesena voharanto anusÃvanena salÃkaggÃhenà 'ti. ettha kammenà 'ti apalokanÃdÅsu catÆsu kammesu a¤¤atarena kammena. uddesenà 'ti pa¤casu pÃtimokkhuddesesu a¤¤a- tarena uddesena. voharanto ti kathayanto tÃhi tÃhi upapat- tÅhi adhammaæ dhammo ti ÃdÅni aÂÂhÃrasabhedakaravatthÆni \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1378]># %<1378 SamantapÃsÃdikà XV. 10>% dÅpento. anusÃvanenà 'ti nanu tumhe jÃnÃtha mayhaæ uccakulà pabbajitabhÃvaæ bahussutabhÃva¤ ca, mÃdiso nÃma uddhammaæ ubbinayaæ satthusÃsanaæ gÃheyyà 'ti cittam pi uppÃdetuæ tumhÃkaæ yuttaæ. kiæ mayhaæ avÅci nÅluppalavanam iva sÅtalo, kim ahaæ apÃyato na bhÃyÃmÅ ti Ãdinà nayena kaïïamÆle vacÅbhedaæ katvà anusÃvanena. salÃkaggÃhenà 'ti evaæ anusÃvetvà tesaæ cittaæ upattham- bhetvà anivattidhamme katvà gaïhatha imaæ salÃkan ti salÃkaggÃhena. ettha ca kammam eva uddeso và pamÃ- ïaæ. vohÃrÃnusÃvana-salÃkaggÃhà pana pubbabhÃgÃ. aÂ- ÂhÃrasa vatthudÅpanavasena hi voharante tattha rucijananat- thaæ anusÃvetvà salÃkÃya gÃhitÃya pi abhinno va hoti saÇgho. yathà pana evaæ cattÃro và atireke và salÃkaæ gÃhetvà Ãveïikaæ kammaæ và uddesaæ và karoti, tadà saÇgho bhinno nÃma hoti. iti yaæ SaÇghabhedakkhandha- ka-vaïïanÃyaæ avocumha evaæ aÂÂhÃrasasu vatthÆsu yaæ ki¤ci ekam pi vatthuæ dÅpetvà tena tena kÃraïena idaæ gaïhatha, idaæ rocethà 'ti sa¤¤Ãpetvà salÃkaæ gÃhetvà visuæ saÇghakamme kate saægho bhinno hoti. ParivÃre pana pa¤cahi UpÃli ÃkÃrehi saÇgho bhijjatÅ ti Ãdi vuttaæ, tassa iminà idha vuttena saÇghabhedalakkhaïena atthato nÃnÃkaraïaæ n' atthi. taæ pan' assa nÃnÃkaraïÃbhÃvaæ tatth' eva pakÃsayissÃmà 'ti, svÃyaæ pakÃsito hoti. pa¤- ¤att' etan ti pa¤¤attaæ etaæ. kva pa¤¤attaæ, Vattak- khandhake. tatra hi cuddasa khandhakavattÃni pa¤¤attÃni. ten' Ãha pa¤¤att' etaæ UpÃli mayà ÃgantukÃnaæ bhikkhÆnaæ Ãgantukavattan ti Ãdi. evam pi kho UpÃli saÇgharÃji hoti no ca saÇghabhedo ti ettÃvatà hi saÇgharÃji-mattam eva hoti, na tÃva saÇghabhedo. anupubbena pana ayaæ saÇ- gharÃji va¬¬hamÃnà saÇghabhedÃya saÇvattatÅ ti attho. yathÃrattan ti rattiparimÃïÃnurÆpaæ, yathà theran ti attho. ÃveïikabhÃvaæ karitvà 'ti visuæ vavatthÃnaæ karitvÃ. kammÃkammÃni karontÅ ti aparÃparaæ saÇghakammaæ upÃdÃya khuddakÃni c' eva mahantÃni ca kammÃni karonti. sesam etthÃpi adhikaraïavÆpasamavagge uttÃnam eva. \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1379]># %% [P_XV.11-12:] saÇghabhedavaggadvaye vinidhÃya diÂÂhiæ kammenà 'ti tesu adhammÃdÅsu adhammÃdayo ete 'ti evaæ diÂÂhiko va hutvà taæ diÂÂhiæ vinidhÃya te dhammÃdivasena dÅpetvà visuæ kammaæ karoti. iti yaæ vinidhÃya diÂÂhiæ kammaæ karoti, tena evaæ katena vinidhÃya diÂÂhiæ kammena sad- dhiæ pa¤caÇgÃni honti. imehi kho UpÃli pa¤cah' aÇgehÅ ti ayam ekasmiæ pa¤cake atthayojanÃ. etena nayena sabba- pa¤cakÃni veditabbÃni. etthÃpi ca vohÃrÃdi aÇgattayaæ pubbabhÃgavasen' eva vuttaæ, kammuddesavasena pana atekicchatà veditabbÃ. sesaæ sabbattha uttÃnam eva. na h' ettha ki¤ci atthi yaæ pubbe avuttanayaæ. [P_XV.13:] ÃvÃsikavagge yathÃbhataæ nikkhitto ti yathà Ãharitvà Âhapito. vinayabyÃkaraïà 'ti vinayapa¤he vissajjanÃ. pariïÃmetÅ tiiyetkatheti. sesaæ uttÃnam eva. kathinatthÃravagge otamasiko ti andhakÃragato. ta¤ hi vandantassa ma¤capÃdÃdÅsu pi nalÃÂaæ paÂiha¤¤eyya. [P_XV.14:] asamannÃharanto ti kiccayapasutattà vandanaæ asaman- nÃharanto. sutto ti niddaæ akkanto. ekÃvatto ti ekako Ãvatto sapattapakkhe Âhito verÅ visabhÃgapuggalo vuccati, ayaæ avandiyo. aya¤ hi vandiyamÃno pÃdena pi pahareyya. a¤¤avihito ti a¤¤aæ cintayamÃno. khÃdanto ti piÂÂhakhaj- jakÃdini khÃdanto. uccÃra¤ ca passÃva¤ ca karonto anokÃ- sagatattà avandiyo. ukkhittako ti tividhena ukkhepanÅya- kammena ukkhittako avandiyo. tajjanÅyÃdikammakatà pana cattÃro vanditabbÃ. uposatha-pavÃraïÃpi tehi saddhiæ lab- bhanti. Ãdito paÂÂhÃya ca vuttesu avandiyesu nagga¤ ca ukkhittaka¤ ca vandantass' eva Ãpatti. itaresaæ pana asÃruppaÂÂhena antarà vuttakÃraïena ca vandanà paÂik- khittÃ. ito paraæ pacchà upasampannÃdayo dasa pi Ãpatti- vatthubhÃven' eva avandiyÃ. te vandantassa hi niyamen' eva Ãpatti. iti imesu pa¤cakesu terasa jane vandantassa anÃpatti. dvÃdasannaæ vandanÃya Ãpatti. Ãcariyo vandanÅyo ti pabbajjÃcariyo upasampadÃcariyo nissayÃcariyo uddesÃca- riyo ovÃdÃcariyo, ayaæ pa¤cavidho pi Ãcariyo vandiyo. sesaæ sabbattha uttÃnam evà 'ti. kathinatthÃravagga-vaïïanà niÂÂhitÃ. niÂÂhità ca Upalipa¤caka-vaïïanà 'ti. \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1380]># %<1380 SamantapÃsÃdikà [P_XVI,XVII.>% XVI [P_XVI:] Acittako ÃpajjatÅ ti ÃdÅsu sahaseyyÃdi païïattivajjaæ asa¤cicca Ãpajjanto acittako Ãpajjati. desento sacittako vuÂÂhÃti. yaæ ki¤ci sa¤cicca Ãpajjanto sacittako Ãpajjati, tiïavatthÃrakena vuÂÂhahanto acittako vuÂÂhÃti. pubbe vuttam eva tiïavatthÃrakena vuÂÂhahanto acittako Ãpajjati acittako vuÂÂhÃti. itaraæ desento sacittako Ãpajjati sacittako vuÂÂhÃti. dhammadÃnaæ karomÅ ti padaso dhammÃdÅni karonto kusalacitto Ãpajjati. buddhÃnaæ anusÃsaniæ karomÅ ti udaggacitto desento kusalacitto vuÂÂhÃti. domanassiko hutvà desento akusalacitto vuÂÂhÃti. tiïavatthÃrakena niddÃ- gato 'va vuÂÂhahanto abyÃkatacitto vuÂÂhÃti. bhimsÃpanÃ- dÅni katvà buddhÃnaæ sÃsanaæ karomÅ ti somanassiko desento akusalacitto Ãpajjati kusalacitto vuÂÂhÃti. domanassiko 'va desento akusalacitto vuÂÂhÃtÅ. vuttanayen' eva tiïavatthÃ- rakena vuÂÂhahanto abyÃkatacitto vuÂÂhÃti. niddokkanta- samaye sahagÃraseyyaæ Ãpajjanto abyÃkatacitto Ãpajjati. vuttanayen' eva pan' ettha kusalacitto vuÂÂhÃtÅ ti Ãdi veditabbaæ. paÂhamapÃrÃjikaæ katihi samuÂÂhÃnehÅ ti Ãdi pubbe vuttanayattà uttÃnam eva. cattÃro pÃrÃjikà tÅhi samuÂÂhÃnehÅ ti ÃdÅsu ukkaÂÂhaparicchedato yaæ yaæ samuÂÂhÃnaæ yassa yassa labbhati, taæ sabbaæ vuttam eva hoti. XVII [P_XVII:] kati Ãpattiyo kÃyikà 'ti ÃdigÃthÃnaæ vissajjane cha Ãpattiyo kÃyikà 'ti antarapeyyÃle catutthena ÃpattisamuÂÂhÃnena cha Ãpattiyo Ãpajjati bhikkhu methunaæ dhammaæ paÂiseva- ti Ãpatti pÃrÃjikassà 'ti Ãdinà nayena vutt' Ãpattiyo. kÃyadvÃre samuÂÂhitattà hi età kÃyikà 'ti vuccanti. cha vÃcasikà ti tasmiæ yeva khaïe antarapeyyÃle pa¤camena ÃpattisamuÂÂhÃnena cha Ãpattiyo Ãpajjati bhikkhu pÃpiccho icchÃpakato ti Ãdinà nayena vutt' Ãpattiyo. chÃdentassa tisso ti vajjapaÂicchÃdikÃya bhikkhuniyà pÃrÃjikaæ, bhikkhussa saÇghÃdisesa-paÂicchÃdane pÃcittiyaæ, attano duÂÂhullÃpatti paÂicchÃdane dukkaÂaæ. pa¤ca saæsagga- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1381]># %% paccayà 'ti bhikkhuniyà kÃyasaæsagge pÃrÃjikaæ, bhikkhuno saÇghÃdiseso, kÃyena kÃyapaÂibaddhe thullaccayaæ, nis- saggiyena kÃyapaÂibaddhe dukkaÂaæ, aÇgulipatodake pÃ- cittiyan ti imà kÃyasaæsaggapaccayà pa¤c' Ãpattiyo. aru- ïugge tisso ti ekaratta-chÃratta-sattÃha-dasÃhÃ-mÃsÃtik- kamavasena nissaggiyaæ pÃcittiyaæ, bhikkhuniyà ratti- vippavÃse saÇghÃdiseso, paÂhamam pi yÃmaæ chÃdeti dutiyam pi tatiyam pi yÃmaæ chÃdeti uddhaste\<*<1>*>\ aruïe channà hoti Ãpatti yo chÃdeti so dukkaÂaæ desÃpetabbo ti imà aruïugge tisso Ãpattiyo Ãpajjati. dve yÃvatatiyakà 'ti ekÃdasa yÃvatatiyakà nÃma. pa¤¤attivasena pana dve honti bhikkhÆnaæ yÃvatatiyakà bhikkhunÅnaæ yÃvatatiyakà 'ti. ek' ettha aÂÂha vatthukà 'ti bhikkhunÅnaæ yeva ekà ettha imasmiæ sÃsane aÂÂha vatthukà nÃma. ekena sabbasaÇgaho ti yassa siyà Ãpattiyo Ãvikareyyà 'ti iminà ekena nidÃnud- desena sabbasikkhÃpadÃna¤ ca sabbapÃtimokkhuddesÃ- na¤ ca saÇgaho hoti. vinayassa dve mÆlÃnÅ ti kÃyo c'eva vÃcà ca. garukà dve vuttà 'ti pÃrÃjika-saÇghÃdisesÃ. dve duÂÂhullacchÃdanà 'ti vajjapaÂicchÃdikÃya pÃrÃjikaæ saæghÃ- disesaæ paÂicchÃdakassa pÃcittiyan ti imà dve duÂÂhulla- cchÃdanÃpattiyo nÃma. gÃmantare catasso ti bhikkhu bhikkhuniyà saddhiæ saævidahati dukkaÂaæ, a¤¤assa gÃmassa upacÃraæ okkamati pÃcittiyaæ, bhikkhuniyà gÃmantaraæ gacchantiyà parikkhitte gÃme paÂhamapÃde thullaccayaæ, dutiyapÃde saÇghÃdiseso, aparikkhittassa paÂhamapÃde upacÃrokkamane thullaccayaæ, dutiyapÃde saÇghÃdiseso ti imà gÃmantare dukkaÂa-pÃcittiya-thullaccaya saÇghÃdisesavasena catasso Ãpattiyo. catasso nadÅpÃra- paccayà 'ti bhikkhu bhikkhuniyà saddhiæ saævidahati dukkaÂaæ, nÃvaæ abhirÆhati pÃcittiyaæ, bhikkhuniyà nadÅpÃraæ gacchantiyà uttaraïakÃle paÂhamapÃde thullac- cayaæ, dutiyapÃde saÇghÃdiseso ti imà catasso. ekamaæse thullaccayan ti manussamaæse. nava maæsesu dukkaÂan ti sesa akappiya-maæsesu. dve vÃcasikà rattÅ ti bhikkhunÅ rattandhakÃre appadÅpe purisena saddhiæ hatthapÃse Âhità \<-------------------------------------------------------------------------- 1 B2. uddhate. >\ #<[page 1382]># %<1382 SamantapÃsÃdikà [P_XVII.>% sallapati pÃcittiyaæ, hatthapÃsaæ vijahitvà Âhità sallapati dukkaÂaæ. dve vÃcasikà divà 'ti bhikkhunÅ divà paÂicchanne okÃse purisena saddhiæ hatthapÃse Âhità sallapati pÃcittiyaæ, hattapÃsaæ vijahitvà sallapati dukkaÂaæ. dadamÃnassa tisso ti maraïÃdhippÃyo manussassa visaæ deti so c' etena marati pÃrÃjikaæ, yakkhapetÃnam deti te ce maranti thullaccayaæ, tiracchÃnagatassa deti so ce marati pÃcittiyaæ, a¤¤ÃtikÃya bhikkuniyà cÅvaradÃne pacittiyan ti evaæ dadamÃnassa tisso Ãpattiyo. cattÃro ca paÂiggahe ti hatthagÃha-veïiggÃhesu saÇghÃdiseso, mukhena aÇgajÃtaggahaïe pÃrÃjikaæ, a¤¤Ãti- kÃya bhikkhuniyà cÅvarapaÂiggahaïe nissaggiyaæ pÃcitti- yaæ, avassutÃya avassutassa hatthato khÃdanÅyabhojanÅ- yaæ paÂiggaïhantiyà thullaccayaæ, evaæ paÂiggahe cattÃro Ãpattikkhandhà honti. pa¤ca desanÃgÃminiyo ti lahukà pa¤ca. cha sappaÂikammà 'ti pÃrÃjikaæ Âhapetvà avasesà ek' ettha appaÂikammà 'ti ekà pÃrÃjikÃpatti. vinayagavikÃI dve vuttà 'ti pÃrÃjika¤ c' eva saÇghÃdisesa¤ ca. kÃyavÃ- casikÃni cà 'ti sabbÃn' eva sikkhÃpadÃni kÃyavÃcasikÃni. manodvÃre pa¤¤ataæ eka sikkhÃpadam pi n'atthi. eko vikÃle dha¤¤araso ti loïasuvÅrakaæ. ayam eva hi eko dha¤¤araso vikÃle vaÂÂati. ekà ¤atti catutthena sammutÅ ti bhikkhunovÃdakasammuti. ayam eva hi ekà ¤atti catuttha- kammena sammuti anu¤¤ÃtÃ. pÃrÃjikà kÃyikà dve 'ti bhikkÆ- naæ methuna-pÃrÃjikaæ bhikkhunÅna¤ ca kÃyasaæsagga- pÃrÃjikaæ. dve saævÃsabhÆmiyo ti attanà và attÃnaæ samÃ- nasaævÃsakaæ karoti, samaggo và saÇgho ukkhittaæ osÃreti. Kurundiyaæ pana samÃna-saævÃsakabhÆmi ca nÃnÃsaævÃsakabhÆmi cà 'ti evaæ dve saævÃsabhÆmiyo vuttÃ. dvinnaæ ratticchedo ti pÃrivÃsikassa ca mÃnattacÃri- kassa ca pa¤¤attÃ. dvaÇgulà dve ti dve dvaÇgulapa¤¤attiyo dvaÇgulapabbaparamaæ ÃdÃtabban ti ayam ekÃ, dvaÇgulà và dve mÃsaæ và 'ti ayam ekÃ. dve attÃnaæ vadhitvÃnà 'ti bhikkhunÅ attÃnaæ vadhitvà dve Ãpattiyo Ãpajjati vadhati rodati Ãpatti pÃcittiyassa, vadhati na rodati Ãpatti dukkaÂassa. dvÅhi saÇgho bhijjatÅ ti kammena ca salÃkaggÃhena ca. \<-------------------------------------------------------------------------- 1 B2. viïayagarukÃ. >\ #<[page 1383]># %% dve paÂhamÃpattikà 'ti ettha sakale pi vinaye dve paÂhamÃ- pattikà ubhinnaæ pa¤¤attivasena. itarathà pana nava bhikkhÆnaæ nava bhikkhunÅnan ti aÂÂhÃrasa honti. ¤attiyà karaïà dve ti dve ¤attikiccÃni kamma¤ ca kammapÃdakà ca. navasu ÂhÃnesu kammaæ hoti. dvÅsu kammapÃdabhÃvena tiÂÂhati. pÃïÃtipÃte tisso ti anodissa opÃtaæ khaïati manusso marati pÃrÃjikaæ, yakkha-petÃnaæ maraïe thullaccayaæ, tiracchÃnagatassa maraïe pÃcittiyan ti imà tisso honti. vÃcà pÃrÃjikà tayo ti vajjapaÂicchÃdikÃya ukkhittÃnuvatti- kÃya aÂÂha vatthukÃyà 'ti. Kurundiyaæ pana Ãïattiyà adinnÃdÃne manussamaraïe uttarimanussadhamma-ullapane cà 'ti evaæ tayo vuttÃ. obhÃsanà tayo ti vaccamaggaæ passÃvamaggaæ Ãdissa vaïïÃvaïïabhÃsane saÇghÃdiseso, vaccamaggaæ passÃvamaggaæ Âhapetvà adhakkhakaæ ubbhajÃïumaï¬alaæ Ãdissa vaïïÃvaïïabhaïane thullac- cayaæ, ubbhakkhakaæ adhojÃïumaï¬alaæ Ãdissa vaïïÃ- vaïïabhaïane dukkaÂaæ. sa¤carittena tisso ti paÂiggaïhati vÅmaæsati paccÃharati Ãpatti saÇghÃdisesassa, paÂiggaïhati vÅmaæsati na paccÃharati Ãpatti thullaccayassa, paÂiggaïhati na vÅmaæsati na paccÃharati Ãpatti dukkaÂassà 'ti ime sa¤carittena karaïabhÆtena tayo Ãpattikkhandhà honti. tayo puggalà na upasampÃdetabbà ' ti addhÃnahÅno aÇgahÅno vatthuvipanno ca. tesaæ nÃnÃkaraïaæ vuttam eva. api c' ettha yo pattacÅvarena aparipÆro paripÆro ca na yÃcati, ime pi aÇgahÅnen' eva saÇgahitÃ. mÃtughÃtakÃdayo ca karaïadukkaÂakà paï¬aka-ubhatobya¤janaka-tiracchÃna- gata-saÇkhÃtena vatthuvipannen' eva saÇgahità 'ti vedi- tabbÃ. esa nayo Kurundiyaæ vutto. tayo kammÃnaæ saÇgahà 'ti ¤attikappanà vippakatapaccattaæ atÅtakaraïan ti. tattha dadeyya kareyyà 'ti Ãdibhedà ¤attikappanÃ. deti karoti ti Ãdi bhedaæ vippakatapaccattaæ. dinnaæ katan ti Ãdi bhedaæ atÅtakaraïaæ nÃmà 'ti imehi tÅhi kammÃni saÇgay- hanti. aparehi pi tÅhi kammÃni saÇgayhanti vatthunà ¤attiyà anusÃvanÃyà 'ti. vatthusampannaæ hi ¤attisam- pannaæ anusÃvanasampanna¤ ca kammaæ nÃma hoti. tena vuttaæ tayo kammÃnaæ saÇgahà 'ti. nÃsitakà tayo nÃma \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1384]># %<1384 SamantapÃsÃdikà [P_XVII.>% Mettiyaæ bhikkhuniæ nÃsetha, dÆsako nÃsetabbo, dasah' aÇgehi samannÃgato sÃmaïero nÃsetabbo, kaï¬akaæ samaïuddesaæ nÃsethà 'ti evaæ liÇga-saævÃsa-daï¬akamma- nÃsanavasena tayo nÃsitakà veditabbÃ. tiïïaæ ekavÃcikà 'ti anujÃnÃmi bhikkhave dve tayo ekÃnusÃvane kÃtun ti vacanato tiïïaæ janÃnaæ ekupajjhÃyena nÃnÃcariyena ekÃnusÃvanà vaÂÂati. adinnÃdÃne tisso ti pÃde và atirekapÃde và pÃrÃjikaæ. atirekamÃsake thullaccayaæ, mÃsake và ÆnamÃsake và dukkaÂaæ. catasso methunapaccayà 'ti akkhayite pÃrÃjikaæ, yebhuyyena khayite thullaccayaæ, vivaÂakateI mukhe dukkaÂaæ, jatumaÂÂhake pÃcittiyaæ. chindantassa tisso ti vanappatiæ chindantassa pÃrÃjikaæ, bhÆtagÃme pÃcittiyaæ, aÇgajÃte thullaccayaæ. pa¤ca cha¬¬itapaccayà 'ti anodissa visaæ cha¬¬eti sace tena manusso marati pÃrÃjikaæ, yakkha-petesu thullaccayaæ, tiracchÃ- nagate pÃcittiyaæ, vissaÂÂhicha¬¬ane saÇghÃdiseso, sekhi- yesu harite uccÃrapassÃvacha¬¬ane dukkaÂaæ, imà cha¬¬i- tapaccayà pa¤c' Ãpattiyo honti. pÃcittiyena dukkaÂà katà 'ti bhikkhunovÃdakavaggasmiæ dasasu sikkhÃpadesu pÃcit- tiyena saddhiæ dukkaÂà katà evà 'ti attho. catur' ettha navakà vuttà 'ti paÂhamasikkhÃpadamhi yeva adhammakamme dve, dhammakamme dve 'ti evaæ cattÃro navakà vuttà 'ti attho. dvinnaæ cÅvarena cà 'ti bhikkhÆnaæ santike upasam- pannÃya cÅvaraæ dentassa pÃcittiyaæ, bhikkhunÅnaæ santike upasampannÃya dentassa dukkaÂan ti evaæ dvinnaæ bhikkhunÅnaæ cÅvaraæ dentassa cÅvarena karaïabhÆtena Ãpatti hotÅ ti attho.aÂÂha pÃÂidesaniyà 'ti pÃÊiyaæ ÃgatÃn' eva. bhu¤jantà Ãmakadha¤¤ena pÃcittiyena dukkaÂà katà 'ti Ãma- kadha¤¤aæ vi¤¤Ãpetvà bhu¤jantiyà pÃcittiyena saddhiæ dukkaÂà katà yeva. gacchantassa catasso ti bhikkhuniyà và mÃtugÃmena và saddhiæ saævidhÃya gacchantassa dukkaÂaæ, gÃmÆpacÃrokkamane pÃcittiyaæ, yà bhikkhunÅ ekà gÃmantaraæ gacchati tassà gÃmÆpacÃraæ okkamantiyà paÂhamapÃde thullaccayaæ, dutiyapÃde saÇghÃdiseso ti gacchantassa imà catasso Ãpattiyo honti. Âhitassa c' Ãpi \<-------------------------------------------------------------------------- 1 B2. vattakate. >\ #<[page 1385]># %% tattikà 'ti Âhitassa pi catasso evà 'ti attho. kathaæ, bhikkhunÅ andhakÃre và paÂicchanne và okÃse mittasanthavavasenaI purisassa hatthapÃse tiÂÂhati pÃcittiyaæ, hatthapÃsaæ vijahitvà tiÂÂhati dukkaÂaæ, aruïuggamanakÃle dutiyakÃya hatthapÃsaæ vijahantÅ tiÂÂhati thullaccayaæ, vijahitvà tiÂÂhati saÇghÃdiseso ti. nisinnassa catasso Ãpattiyo nipannassÃpi tattikà 'ti sace pi hi nisÅdati và nipajjati\<*<2>*>\ và etÃy' eva catasso Ãpattiyo Ãpajjati. pa¤ca pÃcittiyÃnÅ ti pa¤ca bhesajjÃni paÂiggahetvà nÃnÃbhÃjanesÆ\<*<3>*>\ và ekabhÃjane và amissitvà ÂhapitÃni honti sattÃhÃtikkame so bhikkhu pa¤ca pÃcittiyÃni, sabbÃni nÃnÃvatthukÃni ekakkhaïe Ãpajjati. imaæ paÂhamaæ Ãpanno imaæ pacchà 'ti na vattabbo. nava pÃcittiyÃnÅ ti yo bhikkhu nava païitabhojanÃni vi¤¤Ãpetvà tehi saddhiæ ekato ekaæ kabaÊaæ omadditvà mukhe pakkhipitvà paragaÊaæ atikkÃmeti, ayaæ nava pÃcittiyÃni sabbÃni nÃnÃvatthukÃni ekakkhaïe Ãpajjati, imaæ paÂhamaæ Ãpanno imaæ pacchà 'ti na vattabbo. ekavÃcÃya deseyyà 'ti ah bhante pa¤ca bhesajjÃni paÂiggahetvà sattÃhaæ atikkamitvà pa¤ca Ãpattiyo Ãpanno, tà tumha- mÆle paÂisesemÅ ti evaæ ekavÃcÃya deseyya desità 'va honti. dvÅhi tÅhi vÃcÃhi kiccaæ nÃma n' atthi. dutiyavissajjane pi ahaæ bhante nava païÅtabhojanÃni vi¤¤Ãpetvà bhu¤jitvà nava Ãpattiyo Ãpanno, tà tumhamÆle paÂidesemÅ ti vattab- baæ. vatthuæ kittetvà deseyyà 'ti ahaæ bhante pa¤ca bhesajjÃni paÂiggahetvà sattÃhaæ atikkÃmesiæ yathà vatthukaæ, tà tumhamÆle paÂidesemÅ ti evaæ vatthuæ kittetvà deseyya desità va honti Ãpattiyo. Ãpattiyà nÃmaggahaïena kiccaæ n'atthi. dutiyavissajjane pi ahaæ bhante nava païÅtabho- janÃni vi¤¤Ãpetvà bhutto yathà vatthukaæ, tà tumhamÆle paÂidesemÅ ti vattabbaæ. yÃvatatiyakà tisso ti ukkhittÃnu- vattikÃya pÃrÃjikaæ, bhedakÃnuvattakÃnaæ KokÃlikÃdÅnaæ saÇghÃdisesaæ, pÃpikÃya diÂÂhiyà appaÂinissagge Caï¬a- kÃÊikÃya ca bhikkhuniyà pÃcittiyan ti imà yÃvatatiyakà tisso Ãpattiyo. cha vohÃrapaccayà 'ti payuttavÃcà paccayà \<-------------------------------------------------------------------------- 1 B2. -sandhavavasena. 2 B2. nippajjati. 3 B2. nÃnabhÃ-. >\ #<[page 1386]># %<1386 SamantapÃsÃdikà [P_XVII.>% cha Ãpattiyo ÃpajjatÅ ti attho. kathaæ, ÃjÅvahetu ÃjÅvakÃraïà pÃpiccho icchÃpakato asantaæ abhÆtaæ uttarimanussa- dhammaæ ullapati Ãpatti pÃrÃjikassa. ÃjÅvahetu ÃjÅvakÃraïà sa¤carittaæ samÃpajjati Ãpatti saÇghÃdisesass ÃjÅvahetu ÃjÅvakÃraïà yo te vihÃre vasati ...pe... Ãpatti thul- laccayassa. ÃjÅvahetu ÃjÅvakÃraïà bhikkhu païÅtabhojanÃni attano atthÃya vi¤¤Ãpetvà bhu¤jati Ãpatti pÃcittiyassa. ÃjÅvahetu ÃjÅvakÃraïà bhikkhunÅ païÅtabhojanÃni attano atthÃya vi¤¤Ãpetvà bhu¤jati Ãpatti pÃÂidesaniyassa. ÃjÅvahetu ÃjÅvakÃreïà sÆpaæ và odanaæ và agilÃno attano atthÃya vi¤¤Ãpetvà bhu¤jati Ãpatti dukkaÂassà 'ti. khÃdan- tassa tisso ti manussamaæse thullaccayaæ, avasesesu akap- piyamaæsesu dukkaÂaæ, bhikkhuniyà lasuïe pÃcittiyaæ. pa¤ca bhojanapaccayà 'ti avassutà avassutassa purisassa hatthato bhojanaæ gahetvà tatth' eva manussamaæsaæ lasuïaæ attano atthÃya vi¤¤Ãpetvà gahitapaïÅtabhojanÃni avasesa¤ ca akappiya maæsaæ pakkhipitvà vomissakaæ omadditvà ajjhoharamÃne saÇghÃdisesaæ thullaccayaæ pÃcittiyaæ pÃÂidesaniyaæ dukkaÂan ti imà pa¤ca Ãpattiyo bhojanapaccayà Ãpajjati. pa¤ca ÂhÃnÃnÅ ti ukkhittÃnuvatti- kÃya bhikkhuniyà yÃvatatiyaæ samanubhÃsanÃya appaÂi- nissajjantiyà ¤Ãttiyà dukkaÂaæ, dvÅhi kammavÃcÃhi thullac- cayaæ, kammavÃcÃpariyosÃne Ãpatti pÃrÃjikassa, saÇgha- bhedÃya parakkamanÃdÅsu saÇghÃdiseso, pÃpikÃya diÂÂhiyà appatinissagge pÃcittiyan ti evaæ sabbà yÃvatatiyakà pa¤ca ÂhÃnÃni gacchanti. pa¤canna¤ c'eva ÃpattÅ ti Ãpatti nÃma pa¤cannaæ sahadhammikÃnaæ hoti. tattha dvinnaæ nippariyÃyena Ãpatti yeva. sikkhamÃna-sÃmaïerÅ-sÃmaïerÃ- naæ pana akappiyattà na vaÂÂati. iminà pariyÃyena tesaæ Ãpatti ndesÃpetabbÃ, dÃï¬akammaæ pana tesaæ kÃtabbaæ. pa¤cannaæ adhikaraïena cà 'ti adhikaraïa¤ ca pa¤cannam evà 'ti attho. etesaæ yeva hi pa¤cannaæ pattacÅvarÃdÅnaæ atthÃya vinicchayavohÃro adhikaraïan ti vuccati. gihÅnam pana a¬¬akammaæI nÃma hoti. pa¤cannaæ vinicchayo hotÅ ti pa¤cannaæ sahadhammikÃnaæ yeva vinicchayo \<-------------------------------------------------------------------------- I a¬¬hakammaæ (?). >\ #<[page 1387]># %% nÃma hoti. pa¤cannaæ vÆpasmena cà 'ti etesaæ yeva pa¤cannaæ adhikaraïaæ vinicchitaæ, vÆpasantaæ nÃma hotÅ ti attho. pa¤canna¤ c' eva anÃpattÅ ti etesaæ yeva pa¤cannaæ anÃpatti nÃma hotÅ ti attho. tÅhi ÂhÃnehi sobhatÅ ti saæghÃdÅhi tÅhi kÃraïehi sobhati. KatavÅtikkamo hi puggalo sappaÂikammaæ Ãpattiæ saÇghamajjhe gaïamajjhe puggalasantike và paÂikaritvà abbhuïhasÅlo pÃkatiko hoti. tasmà tÅhi ÂhÃnehi sobhanatÅ ti vuccati. dve kÃyikà rattin ti bhikkhunÅ rattandhakÃre purisassa hatthapÃse ÂhÃna- nisajja-sayanÃni kappayamÃnà pÃcittiyaæ, hatthapÃsaæ vijahitvà ÂhÃnÃdÅni kappayamÃnà dukkaÂan ti dve kÃya- dvÃrasambhavà Ãpattiyo rattiæ Ãpajjati. dve kÃyikà divà ti eten' eva upÃyena divà paÂicchanne okÃse dve Ãpattiyo Ãpajjati. nijjhÃyantassa ekà ÃpattÅ ti na ca bhikkhave sÃratte na mÃtugÃmassa aÇgajÃtaæ upanijjhÃyitabbaæ, yo upanij- jhÃyeyya Ãpatti dukkaÂassà 'ti nijjhÃyantassa ayam ekà Ãpatti. ekà piïdapÃtapaccayà 'ti na ca bhikkhave bhikkhu dÃyikÃya mukhaæ oloketabban ti ettha dukkaÂÃpatti. antamaso yÃguæ và bya¤janaæ và dentassa sÃmaïerassÃpi hi mukhaæ ullokayato dukkaÂam eva. Kurundiyaæ pana ekà pin¬apÃtapaccayà 'ti bhikkhunÅ paripÃcitaæ piï¬apÃtaæ bhu¤jantassa pÃcittiyan ti vuttaæ. aÂÂhÃnisaæse sampassan ti Kosambakakkhandhake vuttÃnisaæse. ukkhittakà tayo vuttà 'ti Ãpattiyà adassane appaÂikamme pÃpikÃya ca diÂÂhiyà appaÂinissagge 'ti. tecattÃlÅsa sammÃvattanà 'ti tesaæ yeva ukkhittakÃnaæ ettakesu vattesu vattanÃ. pa¤caÂÂhÃne musÃvÃdo ti pÃrÃjika-saÇghÃdisesa-thullaccaya-pÃcittiya- dukkaÂasaÇkhÃte pa¤caÂÂhÃne musÃvÃdo gacchati. cuddasa paraman ti vuccatÅ ti dasÃha paramÃdinayena heÂÂhÃ. vuttaæ dvÃdasa pÃÂidesanikà 'ti bhikkhÆnaæ cattÃri bhikkhunÅnaæ aÂÂha. catunnaæ desanÃya cà 'ti catunnaæ accayadesanÃyà 'ti attho. katamà pana sà 'ti. Devadattena payojitÃnaæ abhimÃrÃnaæ accayadesanÃ, Anuruddhattherassa upaÂÂhÃyi- kÃya accayadesanÃ, Va¬¬hassa Licchavino accayadesanÃ, VÃsabhagÃmiyattherassa ukkhepanÅyakammaæ katvà ÃgatÃnaæ bhikkhÆnaæ accayadesanà 'ti ayaæ catunnaæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1388]># %<1388 SamantapÃsÃdikà [P_XVII.>% accayadesanà nÃma. aÂÂhaÇgiko musÃvÃdo ti pubb' ev' assa hoti musà bhaïissan ti Ãdiæ katvà vinidhÃya sa¤¤an ti pariyosÃnehi aÂÂhahi aÇgehi aÂÂhaÇgiko. uposathaÇgÃni pi pÃïaæ na haneI ti Ãdinà nayena vuttÃn' eva. aÂÂha dÆteyyaÇ- gÃnÅ ti idha bhikkhave bhikkhu sotà ca hoti sÃvetà cà 'ti Ãdinà nayena SaÇghabhedake vuttÃni. aÂÂha titthiyavattÃni MahÃkhandhake vuttÃni. aÂÂha vÃcikà upasampadà ti bhikkhu- nÅnaæ upasampadaæ sandhÃya vuttaæ. aÂÂhannaæ pac- cuÂÂhÃtabban ti bhattagge aÂÂhannaæ bhikkhunÅnaæ itarÃhi paccuÂÂhÃya Ãsanaæ dÃtabbaæ. bhikkhunovÃdako aÂÂhahÅ ti aÂÂhah' aÇgehi samannÃgato bhikkhu bhikkhunovÃdako\<*<2>*>\ sammannitabbo. ekassa chejjan ti gÃthÃya navasu janesu yo salÃkaæ gÃhetvà saÇghaæ bhindati, tass' eva chejjaæ hoti Devadatto viya pÃrÃjikaæ Ãpajjati. bhedakÃnuvattakÃnaæ catunnaæ thullaccayaæ KokÃlikÃdÅnaæ viya. dhammavÃdÅ- naæ catunnaæ anÃpatti. imà pana Ãpattiyo ca sabbesaæ ekavatthukà saÇghabhedavatthukà eva. nava ÃghÃtavatthÆnÅ ti gÃthÃya navahÅ ti navahi bhikkhÆhi saÇgho bhijjati. ¤attiyà karaïà navà 'ti ¤attiyà kÃtabbÃni kammÃni navà 'ti attho. sesaæ uttÃnam eva. dasa puggalà nÃbhivÃdetabbà 'ti SenÃsanakkhandhake vuttà dasa janÃ. a¤jalisÃmicena cà 'ti sÃmicikammena saddhiæ a¤jali ca tesaæ na kÃtabbÃ. n'eva pÃnÅyÃ\<*<3>*>\ puccha na tÃlavaïÂaggahaïÃdi Khandhakavattaæ tesaæ dassetabbaæ. na a¤jalipaggaïhitabbo ti attho. dasannaæ dukkaÂan ti tesaæ yeva dasannaæ evaæ karontassa dukkaÂaæ hoti. dasa cÅvaradhÃraïà 'ti dasa divasÃni atirekacÅvarassa dhÃraïà anu¤¤Ãtà 'ti attho. pa¤cannaæ vassaæ vutthÃnaæ\<*<4>*>\ dÃtabbaæ idha cÅvaran ti pa¤cannaæ sahadhammikÃnaæ sammukhà 'va dÃtabbaæ. sattannaæ sante 'ti disÃpakkanta-ummattaka-khittacitta-vedanaÂÂÃnaæ tiïïa¤ ca ukkhittakÃnan ti imesaæ sattannaæ bhante patirÆpe gÃhake parammukhÃpi dÃtabbaæ. soÊasannaæ na dÃtabban ti sesÃnaæ CÅvarakkhandhake vuttÃnaæ paï¬akÃdÅnaæ soÊasannaæ na dÃtabbaæ. kati sataæ rattisataæ Ãpattiyo \<-------------------------------------------------------------------------- 1 B2. haïe. 3 B2. pÃnÅya. 2 B2. bhikkhunÅ ovÃdako. 4 B2. vuÂÂhÃnaæ. >\ #<[page 1389]># %% chÃdayitvÃnà 'ti kati sataæ Ãpattiyo rattisataæ chÃdayitvÃna. dasasataæ rattisataæ Ãpattiyo chÃdayitvÃnà 'ti dasasataæ Ãpattiyo rattisataæ chÃdayitvÃna. aya¤ h' ettha saÇkhepattho. yo divase divase sataæ sataæ saÇghÃdisesÃpattiyo Ãpajjitvà dasa dasa divase paÂicchÃdeti, tena rattisataæ Ãpattisahassaæ paÂicchÃditaæ hoti. so sabbÃvatà Ãpattiyo dasÃhapaÂic- channà 'ti parivÃsaæ yÃcitvà dasa rattiyo vasitvà 'va mucceyya pÃrivÃsiko ti. dvÃdasa kammadosà vuttà 'ti apalokanakammaæ adhammena vaggaæ, adhammena samag- gaæ, dhammena vaggaæ. tathà ¤attikamma¤attidutiya- kamma-¤atticatutthakammÃni pÅ ti evaæ ekekasmiæ kamme tayo tayo katvà dvÃdasa kammadosà vuttÃ. catasso kammasampattiyo ti apalokanakammaæ dhammena samag- gaæ, tathà sesÃni pÅ ti evaæ catasso kammasampattiyo vuttÃ. cha kammÃnÅ ti adhammena vaggakammaæ adhammena samaggakammaæ dhammapatirÆpakena vaggakammaæ dhammapatirÆpakena samaggakammaæ dhammena vagga- kammaæ dhammena samaggakamman ti evaæ cha kammÃni vuttÃni. ek' ettha dhammikà katà 'ti ekaæ dhammena samag- gakammam ev' ettha dhammikaæ katan ti attho. dutiya- gÃthÃvissajjane pi etad eva dhammikaæ. yaæ desità 'ti yÃni desitani vuttÃni pakÃsitÃni. anantajinenà 'ti ÃdÅsu pariyanta- paricchedabhÃva-rahitattà anantaæ vuccati nibbÃnaæ. taæ bhagavatà ra¤¤Ã sapattagaïaæ abhimadditvà rajjaæ viya kilesagaïaæ abhimadditvà jitaæ vijitaæ adhigataæ sampattaæ, tasmà bhagavà anantajino ti vuccati. sveva iÂÂhÃniÂÂhesu nibbikÃratÃya tÃdi. vikkhambhana-tadaÇga- samuccheda-paÂippassaddhi-nissaraïa-vivekasaÇkhÃtaæ vive- kapa¤cakaæ addasà 'ti vivekadassÅ. tena anantajinena tÃdinà vivekadassinà yÃni ÃpattikkhandhÃni desitÃni vuttÃni, ek' ettha sammati vinà samathehÅ ti ayam ettha padasambandho. yÃni satthÃro satta ÃpattikkhandhÃni desitÃni, tattha ekÃpi Ãpatti vinà samathehi na sammati, atha kho cha samathà cattÃri adhikaraïÃnÅ ti sabbe p'ime dhammà sammukhÃ- vinayena sammanti samÃyogaæ gacchanti. ettha pana eko sammukhÃvinayo 'va vinà samathehi sammati samathabhÃ- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1390]># %<1390 SamantapÃsÃdikà [P_XVII.>% vaæ gacchati. na hi tassa a¤¤ena samathena vinà anipphatti nÃma atthi. tena vuttaæ ek' ettha sammati vinà samathehÅ ti. iminà tÃva adhippÃyena aÂÂhakathÃsu attho vutto. mayaæ pana vinà 'ti nipÃtassa paÂisedhanamattam atthaæ gÃhetvà ek' ettha sammati vinà samathehÅ ti etesu sattasu apattikkhandhesu eko pÃrÃjikÃpattikkhandho vinà samathehi sammatÅ ti etam atthaæ roceyyÃma. vuttam pi c'etaæ yà sa Ãpatti anavasesÃ, sà Ãpatti na katamena adhikaraïena kÃtamamhi ÂhÃne na katamena samathena sammatÅ ti. cha Ænadiya¬¬hasatà 'ti idha UpÃli bhikkhu adhammaæ dhammo ti dÅpeti, tasmiæ adhammadiÂÂhibhede adhamma- diÂhi, tasmiæ dhammadiÂÂhibhede dhammadiÂÂhi, tasmiæ adhammadiÂÂhibhede vematiko, tasmiæ dhammadiÂÂhibhede adhammadiÂÂhi, tasmiæ dhammadiÂÂhibhede vematiko, tasmiæ vematikabhede adhammadiÂÂhi, tasmiæ vemati- kabhede dhammadiÂÂhi, tasmiæ vematikabhede vematiko ti evaæ yÃni aÂÂhÃrasannaæ bhedakaravatthÆnaæ vasena aÂÂhÃrasa aÂÂhakÃni SaÇghabhedakkhandhake vuttÃni. tesaæ vasena cha Ænadiya¬¬hasataæ ÃpÃyikà veditabbÃ. aÂÂhÃrasa anÃpÃyikà 'ti idha UpÃli bhikkhu adhammaæ dhammo ti dÅpeti, tasmiæ dhammadiÂÂhibhede dhammadiÂÂhiæ avinidhÃya diÂÂhiæ avinidhÃya khantiæ avinidhÃya ruciæ avinidhÃya bhÃvaæ anusÃveti salÃkaæ gÃheti ayaæ dhammo ayaæ vinayo idaæ satthusÃsanaæ imaæ gaïhatha imaæ rocethà 'ti. ayam pi kho UpÃli saÇghabhedako na ÃpÃyiko na nerayiko na kappaÂÂho na atekiccho ti evaæ ekekasmiæ vatthusmiæ ekekaæ katvà SaÇghabhedakkhandhakÃvasÃne vuttà aÂÂhÃrasa janÃ. aÂÂhÃrasÃÂÂhakÃI chaÆnadiya¬¬hasatavissajjane vuttÃyeva. Kati kammÃnÅ ti ÃdÅnaæ sabbagÃthÃnaæ vissajjanaæ uttÃnam evà 'ti dutiyagÃthÃsaÇgaïika-vaïïanà niÂÂhitÃ. \<-------------------------------------------------------------------------- 1 B2. aÂÂharasaÂhakÃ. >\ #<[page 1391]># %% XVIII [P_XVIII:] SedamocanagÃthÃsu asaævÃso ti uposatha-pavÃraïÃdinà saævÃsena asaævÃso. sambhogo ekacco tahiæ na labbhatÅ ti akappiyasambhogo na labbhati. nhÃpana-bhojanÃdi- paÂijagganaæ pana mÃtarà yeva kÃtuæ labbhati. avippa- vÃsena anÃpattÅ ti sahagÃraseyyÃya anÃpatti. pa¤hÃ-m-esà kusalehi cintità 'ti esà pa¤hà kusalehi paï¬itehi cintitÃ. assà vissajjanaæ dÃrakamÃtuyà bhikkhuniyà veditabbaæ. tassà hi puttaæ sandhÃy' etaæ vuttan ti. avissajjitagÃthà garubhaï¬aæ sandhÃya vuttÃ. attho pan' assà garubhaï¬a- vinicchaye vutto yeva. dasa puggale na vadÃmÅ ti SenÃsana- kkhandhake vutte dasa puggale na vadÃmi. ekÃdasa vivajjiyà 'ti ye MahÃkhandhake ekÃdasa vivajjanÅya puggalà vuttÃ, te pi na vadÃmi. ayaæ pa¤hà naggaæ bhikkhuæ sandhÃya vuttÃ. kathaæ nu sikkhÃya asÃdhÃraïo ti pa¤hà nahÃpita- pubbakaæ bhikkhuæ sandhÃya vuttÃ. aya¤ hi khu- rabhaï¬aæI pariharituæ na labhati, a¤¤e labhanti, tasmà sikkhÃya asÃdhÃraïo taæ puggalaæ katamaæ vadanti buddhà 'ti ayaæ pa¤hà nimmita-buddhaæ sandhÃya vuttÃ. adho nÃbhi vivajjiyà 'ti adho nÃbhiæ vivajjetvà ayaæ pa¤hà yan taæ asÅsakaæ kabandhaæ yassa ure akkhÅni c' eva mukha¤ ca hoti, taæ sandhÃya vuttÃ. bhikkhu sa¤¤ÃcikÃya kuÂin ti ayaæ pa¤hà tiïacchÃdanaæ kuÂiæ sandhÃya vuttÃ. dutiyapa¤hà sabbamattikÃmayaæ kuÂiæ sandhÃya vuttÃ. Ãpajjeyya garukaæ chejjavatthun ti ayaæ pa¤hà vajjapaÂic- chÃdikaæ bhikkhuniæ sandhÃya vuttÃ. dutiyapa¤hà paï¬akÃdayo abhabbapuggale sandhÃya vuttÃ. ekÃdasa pi hi te gihibhÃve yeva pÃrÃjikaæ pattÃ. vÃcà 'ti vÃcÃya anÃlapanto. giraæ\<*<2>*>\ no ca pare bhaïeyyà 'ti iti ime sossantÅ ti parapuggale sandhÃya saddam pi na nicchÃreyya. ayaæ pa¤hà santiæ Ãpattiæ n' Ãvikareyya sampajÃna-musÃvÃdassa hotÅ ti imaæ musÃvÃdaæ sandhÃya vuttÃ. tassa hi bhikkhuno adhammikÃya paÂi¤¤Ãya tuïhÅbhÆtassa nisinnassa manodvÃre Ãpatti nÃma n' atthi. yasmà pana ÃvikÃtabbaæ na ÃvikÃhi. \<-------------------------------------------------------------------------- 1 B2. khora-. 2 B2. gÅraæ. >\ #<[page 1392]># %<1392 SamantapÃsÃdikà [P_XVIII.>% ten' assa vacÅdvÃre akriyato ayaæ Ãpatti samuÂÂhÃtÅ ti veditabbÃ. saÇghÃdisesà caturo ti ayaæ pa¤hà aruïugge và gÃmantara-pariyÃpannaæ nadÅpÃraæ okkantabhikkhuniæ sandhÃya vuttÃ. sà hi sakagÃmato paccÆsasamaye nikkhamitvà aruïuggamanakÃle vuttappakÃraæ nadÅpÃraæ okkantamattà 'va rattivippavÃsagÃmantara-nadÅpÃra-gaïhamhà ohÅyana- lakkhaïena ekappahÃren' eva caturo saÇghÃdisese Ãpajjati. siyà Ãpattiyo nÃnà 'ti ayaæ pa¤hà ekato upasampannà dve bhikkhuniyo sandhÃya vuttÃ. tÃsu hi bhikkhÆnaæ santike ekato upasampannÃya hatthato gaïhantassa pÃcittiyaæ. bhikkhunÅnaæ santike ekato upasampannÃya hatthato gaïhantassa dukkaÂaæ. caturo janà saævidhÃyà 'ti Ãcariyo ca tayo ca antevÃsikà cha mÃsakaæ bhaï¬aæ avahariæsu Ãcari- yassa sÃhatthikà tayo mÃsakÃ, ÃïattiyÃpi tayo 'va tasmà thullaccayaæ Ãpajjati, itaresaæ sÃhatthiko ekeko, Ãïattikà pa¤cà 'ti tasmà pÃrÃjikaæ Ãpajjiæsu. ayam ettha saÇkhepo. vitthÃro pana adinnÃdÃna-pÃrÃjike saævidhÃvahÃra-vaï- ïanÃyaæ vutto. chiddaæ tasmiæ ghare n' atthÅ ti ayaæ pa¤hà dussakuÂÅÃdÅni santhatapeyyÃla¤ ca sandhÃya vuttÃ. telaæ madhu phÃnitan ti gÃthà liÇgaparivattaæ sandhÃya vuttÃ. nissaggiyenà 'ti gÃthà pariïÃmanaæ sandhÃya vuttÃ. yo hi saÇghassa pariïata-lÃbhato ekaæ cÅvaraæ attano, ekaæ a¤¤assà 'ti dve cÅvarÃni ekaæ mayhaæ, ekaæ tassa dehÅ ti ekapayogena pariïÃmeti, so nissaggiyapÃcittiya¤ c' eva suddhikapÃcittiya¤ ca ekato Ãpajjati. kamma¤ ca taæ kuppeyya vaggapaccayà 'ti ayaæ pa¤hà dvÃdasa yojanappa- mÃïesu BÃrÃïasÅÃdÅsu nagaresu gÃmasÅmaæ sandhÃya vuttÃ. padavÅtihÃramattenà 'ti gÃthà sa¤carittaæ sandhÃya vuttÃ. attho pi c' assa sa¤carittavaïïanÃyaæ eva vutto. sabbÃni tÃni nissaggiyÃnÅ ti ayaæ pa¤hà a¤¤ÃtikÃya bhikkhuniyà dhovÃpanaæ sandhÃya vuttÃ. sace hi tiïïam pi cÅvarÃnaæ kÃka-uhanaæI và kaddamamakkhitaæ và kaïïaæ gahetvà bhikkhunÅ udakena dhovati bhikkhussa kÃyagatÃn' eva nissaggiyÃni honti. saraïagamanam pi na ca tassa atthÅ ti saraïagamana-upasampà natthi. ayam \<-------------------------------------------------------------------------- I or kÃka-Æhanaæ. >\ #<[page 1393]># %% pana pa¤hà MahÃpajÃtiyà upasampadaæ sandhÃya vuttÃ. haneyya anariyaæ mando ti ta¤ hi itthiæ và purisaæ và anariyaæ haneyya. ayaæ pa¤hà liÇgaparivattena itthi- bhÆtaæ pitaraæ purisabhÆta¤ ca mÃtaraæ sandhÃya vuttÃ. na tenÃnantaraæ phuse ti ayaæ pa¤hà MigasiÇgatÃpasa- SÅhakumÃrÃdÅnaæ viya tiracchÃnamÃtÃpitaro sandhÃya vuttÃ. acodayitvà 'ti gÃthà dÆten' upasampadaæ sandhÃya vuttÃ. codayitvà 'ti gÃthà paï¬akÃdÅnaæ upasampadaæ sandhÃya vuttÃ. Kurundiyaæ pana paÂhamagÃthà aÂÂhasammukhà kammÃni, dutiyà anÃpattikassa kammaæ sandhÃya vuttà 'ti Ãgataæ. chindantassa ÃpattÅ ti vanappatiæ chindantassa pÃrÃjikaæ, tiïalatÃdiæ chindantassa pÃcittiyaæ, aÇgajÃtaæ chindantassa thullaccayaæ. chindantassa anÃpattÅ ti kese ca nakhe ca chindantassa anÃpatti. chÃdentassa ÃpattÅ ti attano Ãpattiæ chÃdentassa a¤¤esaæ và Ãpattiæ chÃdentassa anÃpattÅ ti gehÃdÅni chÃdentassa anÃpatti. saccaæ bhaïanto ti gÃthÃya sikharaïÅ ti ubhatobya¤janà 'sÅ ti saccaæ bhaïan- to garukaæ Ãpajjati. sampajÃnamusÃvÃde pana musà bhÃ- sato lahukÃpatti hoti. abhÆtÃrocane musà bhaïanto garukaæ Ãpajjati. bhÆtÃrocane saccaæ bhÃsato lahukÃpatti hotÅ ti. adhiÂÂhitan ti gÃthà nissaggiyacÅvaraæ anissajjitvà paribhu¤- jantaæ sandhÃya vuttÃ. atthaÇgate sÆriye 'ti gÃthà roman- thakaæ sandhÃya vuttÃ. na rattacitto ti gÃthÃya ayam attho, rattacitto methunadhamma-pÃrÃjikaæ Ãpajjati. theyyacitto adinnÃdÃna-pÃrÃjikaæ. paraæ maraïÃya cetento manussa- viggaha-pÃrÃjikaæ. saÇghabhedako pana na rattacitto na ca pana theyyacitto na cÃpi so paraæ maraïÃya cetayi. salÃkaæ pan' assa dentassa hoti chejjaæ pÃrÃjikaæ hoti. salÃkaæ paÂiggaïhantassa bhedakÃnuvattakassa thullaccayaæ. gaccheyya addhayojanan ti ayaæ pa¤hà suppatiÂÂhitanigrodha- sadisaæ ekakulassa rukkhamÆlaæ sandhÃya vuttÃ. kÃyÅkÃni ti ayaæ gÃthà sambahulÃnaæ itthÅnaæ kese và aÇguliyo và ekato gaïhantaæ sandhÃya vuttÃ. vÃcasikÃnÅ ti ayaæ gÃthà sabbà tumhe sikharaïiyo ti Ãdinà nayena duÂÂhullabhÃïiæ sandhÃya vuttÃ. tiss' itthiyo methunaæ taæ na seve ti tisso itthiyo vuttÃ. tÃsu pi yaæ taæ methunaæ nÃma taæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1394]># %<1394 SamantapÃsÃdikà [P_XVIII.>% na sevati. tayo purise 'ti tayo purise pi upagantvà methunaæ na sevati. tayo ca anariyapaï¬ake 'ti ubhatobya¤janasaÇ- khÃte tayo anariye\<*<1>*>\ tayo ca paï¬ake 'ti ime pi cha jane upagantvà methunaæ na sevati. na c'Ãcare methunaæ bya¤janasmin ti anuloma-pÃrÃjikavasena pi methunaæ n' Ãcarati. chejjaæ siyà methunadhamma-paccayà ti siyà methu- nadhammapaccayà pÃrÃjikan ti. ayaæ pa¤hà aÂÂha- vatthukaæ sandhÃya vuttÃ. tassà hi methunadhammassa pubbabhÃgaæ kÃyasaæsaggaæ Ãpajjituæ vÃyamantiyà me- thunadhamma-paccayà chejjaæ hoti. mÃtaraæ cÅvaran ti ayaæ gÃthà piÂÂhiyasamaye vassikasÃÂikatthaæ satuppÃ- dakaraïaæ sandhÃya vuttÃ. vinicchayo pan' assà vassika- sÃÂika-sikkhÃpada-vaïïanÃyam eva vutto. kuddho ÃrÃ- dhako hotÅ ti gÃthà titthiyavattaæ sandhÃya vuttÃ. titthiyo hi vattaæ pÆrayamÃno titthiyÃnaæ vaïïe bha¤¤amÃne kuddho ÃrÃdhako hoti. vatthuttayassa vaïïe bha¤¤amÃne kuddho gÃrayho hotÅ ti tatth' ev' assà vitthÃro vutto. dutiya- gÃthÃpi tam eva sandhÃya vuttÃ. saÇghÃdisesan ti Ãdi gÃthà yà bhikkhunÅ avassutà 'va avassutassa purisassa hatthato piï¬apÃtaæ gahetvà manussamaæsa-lasuïa-païÅtabhojana- sesÃkkappiyamaæsehi saddhiæ omadditvà ajjhoharati, taæ sandhÃya vuttÃ. eko upasampanno eko anupasampanno ti gÃthà ÃkÃsagataæ sandhÃya vuttÃ. sace hi dvÅsu sÃmaïere- su eko iddhiyà kesaggamattam pi pathaviæ mu¤citvà nisinno hoti, so anupasampanno nÃma hoti, saÇghenÃpi ÃkÃse nisÅditvà bhÆmigatassa kammaæ na kÃtabbaæ. sace karoti kuppati. akappakatan ti gÃthà acchinnacÅvarakaæ bhikkhuæ sandhÃya vuttÃ. tasmiæ yeva c'assà sikkhÃpade vitthÃrena vinicchayo pi vutto. na deti na paÂiggaïhÃtÅ ti nÃpi uyyojità deti na uyyojità tassa hatthato gaïhÃti. paÂiggaho tena na vijjatÅ ti ten' eva kÃraïena uyyojitÃya hatthato uyyojitÃya paÂiggaho na vijjati. Ãpajjati garukan ti evaæ sante pi avassutassa hatthato piï¬apÃtaggahaïe uyyojentÅ saÇghÃ- disesÃpattiæ Ãpajjati. ta¤ ca paribhogapaccayà 'ti ta¤ ca pana Ãpattiæ ÃpajjamÃnà tassà uyyojitÃya paribhoga-paccayà \<-------------------------------------------------------------------------- 1 B2. na ariye. >\ #<[page 1395]># %% Ãpajjati. tassà hi bhojanapariyosÃne uyyojitÃya saÇghÃ- diseso hotÅ ti. dutiyagÃthà tassà yeva udakadantapoïag- gahaïe uyyojanaæ sandhÃya vuttÃ. na bhikkhunÅ no ca phuseyya vajjan ti sattarasakesu hi a¤¤ataraæ Ãpattiæ Ãpaj- jitvà anÃdariyena chÃdayamÃnÃpi bhikkhunÅ chÃdanapaccayà vajjaæ na phusati, a¤¤aæ navaæ Ãpattiæ n'Ãpajjati. paÂic- channÃya và appaÂicchannÃya và Ãpattiyà pakkhamÃnattam eva labhati. ayaæ pana bhikkhunÅ pi na hoti, sÃvasesa¤ ca garukaæ Ãpajjitvà chÃdetvà vajjaæ na phusati. pa¤hÃ-m-esà kusalehi cintità 'ti ayaæ kira pa¤hà ukkhittakaæ bhikkhuæ sandhÃya vuttÃ. tena hi saddhiæ vinayakammaæ n'atthi, tasmà so saÇghÃdisesaæ Ãpajjitvà chÃdento 'va na phusatÅ ti. sedamocanagÃthÃ-vaïïanà niÂÂhitÃ. XIX [P_XIX.1:] Kammavagge catunnaæ kammÃnaæ nÃnÃkaraïaæ sama- thakkhandhake vuttam eva. ki¤cÃpi vuttaæ, atha kho ayaæ kammavinicchayo nÃma Ãdito paÂÂhÃya vuccamÃno pÃkaÂo hoti, tasmà Ãdito paÂÂhÃy' ev' ettha vattabbaæ vadis- sÃma. cattÃrÅ ti kammÃnaæ gaïanaparicchedavacanaæ etaæ. kammÃnÅ ti paricchinnakamma-dassanaæ. apalokanakammaæ nÃma sÅmaÂÂhakasaÇghaæ sodhetvà chandÃrahÃnaæ chandaæ Ãharitvà samaggassa saÇghassa anumatiyà tikkhat- tuæ sÃvetvà kattabbaæ kammaæ. ¤attikammaæ nÃma vutta- nayen' eva samaggassa saÇghassa anumatiyà ekÃya ¤attiyà kattabbaæ kammaæ. ¤attidutiyakammaæ nÃma vuttanayen' eva samaggassa saÇghassa anumatiyà ekÃya ¤attiyà ekÃya ca anusÃvanÃyà 'ti evaæ ¤attidutiyÃya anusÃvanÃya kattab- baæ kammaæ. ¤atticatutthakammaæ nÃma vuttanayen' eva samaggassa saÇghassa anumatiyà ekÃya ¤attiyà tÅhi ca anusÃvanÃhÅ ti evaæ ¤atticatutthÃhi tÅhi anusÃvanÃhi kattabbaæ kammaæ. tattha apalokanakammaæ apalo- ketvà va kÃtabbaæ, ¤attikammÃdivasena na kÃtabbaæ. ¤attikammam pi ekaæ ¤attiæ Âhapetvà 'va kÃtabbaæ, \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1396]># %<1396 SamantapÃsÃdikà [P_XIX.>% apalokanakammÃdivasena na kÃtabbaæ. ¤attidutiyakam- maæ pana apaloketvà kÃtabbam pi atthi akÃtabbam pi atthi. tattha sÅmÃsammuti sÅmÃsamÆhanaæ kathinadÃnaæ kathi- nuddhÃro kuÂivatthudesanà vihÃravatthudesanà 'ti imÃni cha kammÃni garukÃni apaloketvà kÃtuæ na vaÂÂanti, ¤attidutiya- kammavÃcaæ sÃvetvà 'va kÃtabbÃni. avasesà terasa sam- mutiyo senÃsanaggÃhaka-matakacÅvaradÃnÃdi sammutiyo cà 'ti etÃni lahukakammÃni apaloketvÃpi kÃtuæ vaÂÂanti, ¤attikamma-¤atticatutthakammavasena pana na kÃtabbam eva. ¤atticatutthakammavasena kariyamÃnaæ dalhataraæ hoti, tasmà kÃtabban ti ekacce vadanti. evaæ pana sati kammasaÇkaro hohi, tasmà na kÃtabban ti paÂikkhittam eva. sace pana akkharaparihÅnaæ và padaparihÅnaæ và duruttapadaæ và hoti, tassa sodhanatthaæ punappunaæ vatthuæ vaÂÂati. idaæ akuppakammassa daÊhÅkammaæ hoti, kuppakamme kammaæ hutvà tiÂÂhati. ¤atticatuttha- kammaæ ¤atti ca tisso ca kammavÃcÃyo sÃvetvà va kÃtabbaæ apalokanakammÃdivasena na kÃtabbaæ. pa¤cah' ÃkÃrehi vipajjantÅ ti pa¤cahi kÃraïehi vipajjanti. sammukhà karaïÅ- yaæ kammaæ asammukhà karoti vatthuvipannaæ adhamma- kamman ti ettha atthi kammaæ sammukhà karaïÅyaæ, atthi asammukhà karaïÅyaæ. tattha asammukhà karaïÅyaæ nÃma dÆten' upasampadà pattanikkujjanaæ pattukkujjanaæ, ummattakassa bhikkhuno ummattakasammuti, sekkhÃnaæ kulÃnaæ sekkhasammuti, Channassa bhikkhuno brahmadaï¬o Devadattassa pakÃsanÅyakammaæ appasÃdanÅyaæ dassen- tassa bhikkhuno bhikkhunisaÇghena kÃtabbaæ avandanÅya- kamman ti aÂÂhavidhaæ hoti. taæ {sabbhaæ} tattha tattha vuttanayen' eva veditabbaæ idaæ aÂÂhavidham pi kam- maæ asammukhà kataæ hoti akuppaæ. sesÃni sabbakam- mÃni sammukhà eva kÃtabbÃni. saÇghasammukhatà dham- masammukhatà vinayasammukhatà puggalasammukhatà 'ti imaæ catubbidhaæ sammukhà vinayaæ upanetvà 'va kÃ- tabbÃni. evaæ katÃni hi sukatÃni honti. evaæ akatÃni pan' etÃni imaæ sammukhà vinayasaÇkhÃtaæ vatthuæ vinà katattà vatthuvipannÃni nÃma honti. tena vuttaæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1397]># %% sammukhà karaïÅyaæ kammaæ asammukhà karoti vatthu- vipannaæ adhammakamman ti. paÂipucchÃkaraïÅyÃdÅ- su pi paÂipucchÃdikaraïaæ eva vatthu. taæ vatthuæ vinà katattà tesam pi vatthuvipannatà veditabbÃ. idaæ pan ettha vacanatthamattaæ. paÂipucchÃkaraïÅyaæ appaÂipucchà ka- rotÅ ti pucchitvà codetvà sÃretvà kÃtabbaæ apucchitvà acodetvà asÃretvà karoti. paÂi¤¤Ãya karaïÅyaæ appaÂi¤- ¤Ãya karotÅ ti paÂi¤¤aæ Ãropetvà yathà dinnÃya paÂi¤¤Ãya kÃtabbaæ appaÂi¤¤Ãya karontassa vippalapantassa balak- rasadisassa khÅïasavassa. amÆÊhavinayÃrahassà 'ti Gagga- bhikkhu-sadisassa ummattakassa. tassapÃpiyasikÃkammÃ- rahassà 'ti UpavÃÊabhikkhu-sadisassa ussannapÃpassa. esa nayo sabbattha. anuposathe uposathaæ karotÅ ti anu- posathadivase uposathaæ karoti. uposathadivaso nÃma Âha- petvà kattikamÃsaæ avasesesu ekÃdasasu mÃsesu bhinnas- sa saÇghassa sÃmaggÅdivaso ca yathÃvutta-cÃtuddasa-pan- narasà ca. etaæ tippakÃram pi uposathadivasaæ Âhapetvà a¤¤asmiæ divase uposathaæ karonto anuposathe uposathaæ karoti nÃma. yatra hi pattacÅvarÃdÅnaæ atthÃya appamat- takena kÃraïena vivadantà uposathaæ và pavÃraïaæ và Âhapenti, tattha tasmiæ adhikaraïe vinicchite samaggà jÃtà 'mhà 'ti antarÃsÃmaggÅ uposathaæ kÃtuæ na labhanti. karontehi anuposathe uposatho kato nÃma hoti. appavÃ- raïÃya pavÃretÅ ti appavÃraïadivase pavÃreti. pavÃraïadi- vaso nÃma ekasmiæ kattikamÃse bhinnassa saÇghassa sÃ- maggÅdivaso ca paccukka¬¬hitvà Âhapitadivaso ca dve ca puïïamÃsiyo. evaæ catubbidham pi pavÃraïadivasaæ Âhapetvà a¤¤asmiæ divase pavÃrento appavÃraïÃya pavÃreti nÃma. idhÃpi appamattakassa vivÃdassa vÆpasame sÃmaggÅ pavÃraïaæ kÃtuæ na labhanti. karontehi appavÃraïÃya pavÃraïà katà hoti. api ca ÆnavÅsativassaæ và antimavat- thuæ ajjhÃpannapubbaæ và ekÃdasasu và abhabbapuggalesu a¤¤ataraæ upasampÃdentassa pi vatthuvipannaæ adhamma- kammaæ hoti. evaæ vatthuto kammÃni vipajjanti. ¤attito vipattiyaæ pana vatthuæ na parÃmasatÅ ti yassa upasampa- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1398]># %<1398 SamantapÃsÃdikà [P_XIX.>% dÃdikammaæ karoti, taæ na parÃmasati, tassa nÃmaæ na gaïhÃti. suïÃtu me bhante saÇgho, ayaæ Dhammarakkhito Ãyasmato Buddharakkhitassa upasampadÃpekkho ti vat- tabbe, suïÃtu me bhante saægho Ãyasmato Buddharakkhi- tassa upasampadÃpekkho ti vadati, evaæ vatthuæ na parÃ- masati. saÇghaæ na parÃmasatÅ ti saÇghassa nÃmaæ na gaïhÃti. suïÃtu me bhante saægho, ayaæ Dhammarakkhito ti vattabbe, suïÃtu me bhante ayaæ Dhammarakkhito ti vadati, evaæ saÇghaæ na parÃmasati. puggalaæ na parÃ- masatÅ ti yo upasampadÃpekkhassa upajjhÃyo, taæ na parÃ- masati, tassa nÃmaæ na gaïhÃti. suïÃtu me bhante saægho, ayaæ Dhammarakkhito Ãyasmato Buddharakkhitassa upa- sampadÃpekkho ti vattabbe, suïÃtu me bhante saægho, ayaæ Dhammarakkhito upasampadÃpekkho ti vadati, evaæ pugalaæ na parÃmasati. ¤attiæ na parÃmasatÅ ti sabbena sabbaæ ¤attiæ na parÃmasati. ¤attidutiyakamme ¤attiæ aÂÂhapetvà dvikkhattuæ kammavÃcÃya eva anusÃvanakam- maæ karoti. ¤atticatutthakamme pi ¤attiæ aÂÂhapetvà catukkhattuæ kammavÃcÃya eva\<*<1>*>\ anusÃvanakammaæ karoti. evaæ ¤attiæ na parÃmasati. pacchà và ¤attiæ ÂhapetÅ ti paÂhamaæ kammavÃcÃya anusÃvanakammaæ katvà esà ¤attÅ ti vatvà khamati saæghassa, tasmà tuïhÅ, evam etaæ dhÃrayÃmÅ ti vadati, evaæ pacchà ¤attiæ Âhapeti. iti imehi pa¤cah' ÃkÃrehi ¤attito kamÃmni vipajjanti. anusÃ- vanato vipattiyaæ pana vatthuÃdÅni vuttanayen'eva vedi- tabbÃni. evaæ pana nesaæ aparÃmasanaæ hoti. suïÃtu me bhante saÇgho ti paÂhamÃnusÃvane dutiyaæ pi etam atthaæ vadÃmi, tatiyam pi etam atthaæ vadÃmi suïÃtu me bhante saÇgho ti dutiya-tatiyÃnusÃvanÃsu và ayaæ Dhammarakkhito Ãyasmato Buddharakkhitassa upasampadÃpekkho ti vattabbe, suïÃtu me bhante saÇgho, Ãyasmato Buddharakkhitassà 'ti vadanto vatthuæ na parÃmasati nÃma. suïÃtu me bhante saÇgho, ayaæ Dhammarakkhito ti vattabbe suïÃtu me bhan- te, ayaæ Dhammarakkhito ti va¬anto saÇghaæ na parÃ- masati nÃma. suïÃtu me bhante saÇgho, ayaæ Dhammarak- \<-------------------------------------------------------------------------- 1 B2. evaæ. >\ #<[page 1399]># %% khito Ãyasmato Buddharakkhitassà 'ti vattabbe, suïÃtu me bhante saÇgho, yaæ Dhammarakkhito upasampadÃ- pekkho ti vadanto puggalaæ na parÃmasati nÃma. anusÃ- vanaæ hÃpetÅ ti sabbena sabbaæ kammavÃcÃya anusÃvanaæ na karoti. ¤attidutiyakamme dvikkhattuæ ¤attim eva Âhapeti. ¤atticatutthakamme catukkhattuæ ¤attim eva Âha- peti, evaæ anusÃvanaæ hÃpeti. yo pi ¤attidutiyakamme ekaæ ¤attiæ Âhapetvà ekaæ kammavÃcaæ anusÃvento akkharaæ và cha¬¬eti, padaæ và duruttaæ karoti, ayam pi anusÃvanaæ hÃpeti yeva. ¤atticatutthakamme pana ekaæ ¤attiæ Âhapetvà sakim eva và dvikkhattuæ và kammavÃ- cÃya anusÃvanaæ karonto pi akkharaæ và padaæ và cha¬¬en- to pi duruttaæ karonto pi anusÃvanaæ hÃpeti yevà ti vedi- tabbo. duruttaæ karotÅ ti ettha pana ayaæ vinicchayo, yo hi a¤¤asmiæ akkhare vattabbe a¤¤aæ vadati, ayaæ duruttaæ karoti nÃma. tasmà kammavÃcaæ karontena bhikkhunÃ, yÃyaæ: sithilaæ dhanita¤ ca dÅgharassaæ, garukaæ lahuka¤ ca niggahitaæ sambandhaæ vavatthitaæ vimuttaæ dasadhà bya¤janabuddhiyà pabhedo ti vutto, ayaæ suÂÂhu upalakkhetabbo. ettha hi sithilaæ nÃma pa¤casu vaggesu paÂhama-Âatiyaæ. dhanitaæ nÃma tesv' eva dutiya-catutthaæ. dÅghan ti dÅghena kÃlena vat- tabbaæ ÃkÃrÃdi. rassan ti tato upa¬¬hakÃlena vattabbaæ ÃkÃrÃdi. garukan ti dÅgham eva. yaæ và Ãyasmato Buddha- rakkhitattherassa yassa na kkhamatÅ ti evaæ saæyogapadaæ katvà vuccati. lahukan ti rassam eva. yaæ và Ãyasmato Buddharakkhitattherassa yassa na khamatÅ ti evaæ asaæyo- gapadaæ katvà vuccati. niggahitan ti yaæ karaïÃni niggahet- và avissajjetvà avivaÂena mukhena anunÃsaæ kvà vattabbaæ. sambandhan ti yaæ parapadena sambandhitvà tuïhi 'ssà 'ti và tuïha 'ssà 'ti và vuccati. vavatthitan ti yaæ parapadena asambandhaæ katvà vicchinditvà tuïhi assà 'ti và tuïha assà 'ti và vuccati. vimuttan ti yaæ karaïÃni aniggahetvà vissajjetvà vivaÂena mukhena anunÃsikaæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1400]># %<1400 SamantapÃsÃdikà [P_XIX.>% akatvà vuccati. tattha suïÃtu me ti vattabbe ta-kÃrassa tha-kÃraæ katvà suïÃthu me ti vacanaæ sithilassa dhanita- karaïaæ nÃma. tathà pattakallaæ esà ¤attÅ ti vattabbe patthakÃlam esà ¤attÅ ti Ãdivacana¤ ca. bhante saÇgho ti vattabbe bhakÃra-ghakÃrÃnaæ bakÃra-gakÃre katvà bante saÇgo ti vacanaæ dhanitassa sithilakaraïaæ nÃma. suïÃtu me ti vivaÂena mukhena vattabbe pana suïantu me ti và esà ¤attÅ ti vatabbe esaæ ¤attÅ ti và avivaÂena mukhena anunÃsikaæ katvà vacanaæ vimuttassa niggahitavacanaæ nÃma. pattakallan ti avivaÂena mukhena anunÃsikaæ katvà vattabbe pattakallà 'ti vivaÂena mukhena anunÃsikaæ akatvà vacanaæ niggahitassa vimuttavacanaæ nÃma. iti sithile kattabbe dhanitaæ, dhanite kattabbe sithilaæ, vimutte kattabbe niggahitaæ, niggahite kattabbe vimuttan ti imÃni cattÃri bya¤janÃni antokammavÃcÃya kammaæ dÆsenti. evaæ vadanto hi a¤¤asmiæ akkhare vattabbe a¤¤aæ vadati duruttaæ karotÅ ti vuccati. itaresu pana dÅgharassÃdÅsu. chasu bya¤janesu dÅghaÂÂhÃne dÅgham eva, rassaÂÂhÃne ca rassam evà 'ti evaæ yathà ÂhÃne taæ tad eva akkharaæ bhÃsantena anukkam Ãgataæ paveïiæ avinÃ- sentena kammavÃcà kÃtabbÃ. sace pana evaæ akatvà dÅghe vattabbe rassaæ, rasse vattabbe dÅghaæ vadati, tathà garuke vattabbe lahukaæ, lahuke và vattabbe garukaæ vadati, sambandhe và pana vattabbe vavatthitaæ, vavatthite và vattabbe sambandhaæ vadati, evaæ vutte pi kammavÃcà na kuppati. imÃni hi cha bya¤janÃni kammaæ na kopenti. yaæ pana suttantikattherà da-kÃro ta-kÃram Ãpajjati, ta- kÃro da-kÃraæ Ãpajjati, ca-kÃro ja-kÃram Ãpajjati, ja-kÃro ca-kÃram Ãpajjati, ya-kÃro ka-kÃram Ãpajjati, ka-kÃro ya-kÃram Ãpajjati, tasmà da-kÃrÃdÅsu vattabbesu ta-kÃrÃ- divacanaæ na virujjhatÅ ti vadanti, taæ kammavÃcaæ patvà na vaÂÂati, tasmà vinayadharena n' eva da-kÃro ta-kÃro kÃ- tabbo ...pe... na ka-kÃro ya-kÃro. yathà pÃÊiya nirut- tiæ sodhetvà dasavidhÃya bya¤jana-niruttiyà vuttadose pari- harantena kammavÃcà kÃtabbÃ. itarathà hi sÃvanaæ hÃpeti nÃma. akÃle và sÃvetÅ ti sÃvanÃya akÃle anokÃse ¤attiæ \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1401]># %% aÂÂhapetvà paÂhamaæ yeva anusÃvanakammaæ katvà pacchà ¤attiæ Âhapeti. iti imehi pa¤cah' ÃkÃrehi anusÃvanato kammÃni vipajjanti. sÅmato vipattiyaæ pana atikhuddakasÅmà nÃma yà ekavÅsati bhikkhÆ na gaïhÃti. Kurundiyaæ pana yattha ekavÅsati bhikkhÆ nisÅdituæ na sakkontÅ ti vuttaæ. tasmà yà evarÆpà sÅmà ayaæ sammatÃpi asammatÃ, gÃma- khettasadisà 'va hoti, tattha kataæ kammaæ kuppati. esa nayo sesasÅmÃsu pi. ettha pana atimahatÅ nÃma yà kesaggamattenÃpi ti-yojanaæ atikkametvà sammatà hoti. khaï¬animittà nÃma aghaÂitanimittà vuccati. puratthimÃya disÃya nimittaæ kittetvà anukkamen' eva dakkhinÃya pacchimÃya uttarÃya disÃya kittetvà puna puratthimÃya disÃya pubbakittitaæ nimittaæ paÂikittetvà va Âhapetuæ vaÂÂati. evaæ akkhaï¬animittà hoti. sace pana anukkamena Ãharitvà uttarÃya disÃya nimittaæ kittetvà tatth' eva Âhapeti khaï¬animittà hoti. aparÃpi khaï¬animittà nÃma yà animittupagaæ tacasÃrarukkhaæ và khÃïukaæ và paæsu- pu¤ja-vÃlikÃpu¤jÃnaæ và a¤¤ataraæ antarà ekaæ nimittaæ katvà sammatà hoti, chÃyÃnimittà nÃma ya pabbatacchÃ- yÃdÅnaæ yaæ ki¤ci chÃyaæ nimittaæ katvà sammatà hoti. animittà nÃma yà sabbena sabbaæ nimittÃni akittetvà sam- matà hoti. bahi sÅme Âhito sÅmaæ sammannati nÃma nimittÃni kittetvà nimittÃnaæ bahi Âhito sammannati. nadiyà samudde jÃtassare sÅmaæ sammannatÅ ti etesu nadÅÃdÅsu yà sammannati, sà evaæ sammatÃpi sabbà bhikkhave nadÅ asÅmÃ, sabbo samuddo asÅmo, sabbo jÃtassaro asÅmo ti vaca- nato asammatà 'va hoti. sÅmÃya sÅmaæ sambhindatÅ ti attano sÅmÃya paresaæ sÅmaæ sambhindati. ajjhottharatÅ ti attano sÅmÃya paresaæ sÅmaæ ajjhottharati. tattha yathà sam- bhedo ca ajjhottharaïa¤ ca hoti, taæ sabbaæ Uposathak- khandhake vuttam eva. iti imà ekÃdasa pi sÅmà asÅmÃ, gÃmakhettasadisà eva, tÃsu nisÅditvà kataæ kammaæ kup- pati. tena vuttaæ imehi ekÃdasahi ÃkÃrehi sÅmato kammÃni vippajjantÅ ti. parisato kammavipattiyaæ pana ki¤ci anut- tÃnaæ nÃma n'atthi. yam pi tattha kammappatta-chan- dÃraha-lakkhaïaæ vattabbaæ siyÃ, tam pi parato cattÃro #<[page 1402]># %<1402 SamantapÃsÃdikà [P_XIX.>% bhikkhÆ pakatattà kammappattÃ' ti Ãdinà nayena vuttam eva. tattha pakatattà kammappattà 'ti catu-vaggakaraïe kamme cattÃro pakatattÃ. anukkhittà anissÃrità parisuddhasÅlà cattÃro bhikkhÆ kammappattà kammassa arahà anucchavikà sÃminÃ. na tehi vinà taæ kammaæ kariyati, na tesaæ chando và pÃrisuddhi và eti. avasesà pana sace pi sahassamattà honti, sace samÃnasaævÃsakà sabbe chandÃrahà 'va honti, chandapÃrisuddhiæ datvà Ãgacchantu và mà và kammaæ pana tiÂÂhati. yassa pana saÇgho parivÃsÃdi kammaæ karoti, so n' eva kammappatto, nÃpi chandÃraho. api ca yasmà taæ puggalaæ vatthuæ katvà saÇgho kammaæ karoti, tasmà kammÃraho ti vuccati. sesakammesu pi es' eva nayo. puna cattÃri kammÃnÅ ti Ãdiko nayo paï¬akÃdÅnaæ avatthubhÃva- dassanatthaæ vutto. sesam ettha uttÃnam eva. idÃni tesaæ kammÃnaæ pabhedadassanatthaæ apalokanakammaæ kati ÂhÃnÃni gacchatÅ ti Ãdim Ãha. tattha apalokanakammaæ pa¤ca ÂhÃnÃni gacchati osÃraïaæ nissÃraïaæ bhaï¬ukam- maæ brahmadaï¬aæ kammalakkhaïa¤ ¤eva pa¤caman ti ettha osÃraïaæ nissÃraïan ti padasiliÂÂhatÃy' etaæ vuttaæ. paÂhamaæ pana nissÃraïà hoti, pacchà osÃraïÃ. tattha yà KaïÂakasÃmaïerassa daï¬akammanÃsanÃ, sà nissÃraïà 'ti veditabbÃ. tasmà etarahi sace pi sÃmaïero buddhassa và dhammassa và saÇghassa và avaïïaæ bhaïati, akappiyaæ kappiyan ti dÅpeti, micchÃdiÂÂhiko hoti antaggÃhikÃya diÂ- Âhiyà samannÃgato, so yÃvatatiyaæ nivÃretvà taæ laddhiæ nissajjÃpetabbo. no ce vissajjeti saÇghaæ sannipÃtetvà vissajjetÅ ti vattabbo. no ce vissajjeti byattena bhikkhunà apalokanakammaæ katvà nissÃretabbo. eva¤ ca pana kammaæ kÃtabbaæ; saÇghaæ bhante pucchÃmi ayaæ itthan- nÃro sÃmaïero buddhassa dhammassa saÇghassa avaïïa- vÃdÅ micchÃdiÂÂhiko yaæ a¤¤e sÃmaïerà labhanti diratta- tirattaæ bhikkhÆhi saddhiæ sahaseyyaæ, tassa alÃbhÃya nissÃraïà ruccati saÇghassà 'ti dutiyam pi tatiyam pi bhante saÇghaæ pucchÃmi ayaæ itthannÃmo sÃmaïero buddhassa ...pe... ruccati saÇghassà 'ti ca ravire vinassÃti. so aparena samayena ahaæ bhante bÃlatÃya a¤¤ÃïatÃya \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1403]># %% alakkhikatÃya evaæ akÃsiæ, svÃhaæ saÇghaæ khamÃpemÅ 'ti khamÃpento yÃvatatiyaæ yÃcÃpetvà apalokanakammen' eva osÃretabbo. evaæ pana osÃretabbo saÇghamajjhe byat- tena bhikkhunà saÇghassa arumatiyà sÃvetabbaæ, saÇ- ghaæ bhante pucchÃmi ayaæ itthannÃmo sÃmaïero bud- dhassa dhammassa saÇghassa avaïïavÃdÅ micchÃdiÂÂhiko, yaæ a¤¤e sÃmaïerà labhanti bhikkhÆhi saddhiæ diratta- tirattaæ sahaseyyaæ, tassa alÃbhÃya nissÃrito, svÃyaæ idÃni sorato nivÃta-vutti lajjÅdhammaæ okkanto hirottappe tiÂÂhito katadaï¬akammo accayaæ deseti, imassa sÃmaïerassa yathà purekÃya sambhogasÃmaggÅ dÃnaæ ruccati saÇghassà 'ti evaæ tikkhattuæ vattabbaæ. evaæ apalokanakammaæ osÃraïa¤ ca nissÃraïa¤\<*<1>*>\ ca gacchati. bhaï¬ukammaæ MahÃ- khandhakavaïïanÃyaæ vuttam eva, brahmadaï¬o Pa¤ca- satikakkhandhake vutto yeva. na kevalaæ pan' esa Chan- nass' eva pa¤¤atto. yo a¤¤o pi bhikkhu mukharo hoti bhikkhuæ duruttavacanehi ghaÂÂento khuæsento vambhento viharati, tassa pi dÃtabbo. eva¤ ca pana dÃtabbo, saÇgha- majjhe byattena bhikkhunà saÇghassa anumatiyà sÃvetab- baæ bhante itthannÃmo bhikkhu mukharo bhikkhuæ duruttavacanehi ghaÂÂento viharati, so bhikkhu yaæ iccheyya taæ vadeyya, taæ bhikkhÆhi itthannÃmo bhikkhu n'eva vattabbo na ovaditabbo na anusÃsitabbo. saÇghaæ bhante pucchÃmi itthannÃmassa bhikkhuno brahmadaï¬assa dÃnaæ ruccati saÇghassà 'ti. dutiyam pi pucchÃmi. tatiyam pi pucchÃmi itthannÃmassa bhante bhikkhuno brahmadaï¬assa dÃnaæ ruccati saÇghassà 'ti. tassa aparena samayena sammà vattitvà khamÃpentassa brahmadaï¬o paÂippassambhetabbo. eva¤ ca pana paÂippassambhetabbo byatena bikkhunà saÇghamajjhe sÃvetabbaæ bhante bhikkhusaÇgho asukassa bhikkhuno brahmadaï¬aæ adÃsi, so bhikkhu sorato nivÃ- tavutti lajjÅdhammaæ okkanto hirottappe patiÂÂhito paÂi- saÇkhà Ãyatiæ samvare tiÂÂhati. saÇghaæ bhante pucchÃmi tassa bhikkhuno brahmadaï¬assa paÂippassaddhi ruccati saÇghassà 'ti. evaæ yÃvatatiyaæ vatvà apalokanakammen' \<-------------------------------------------------------------------------- 1 B2. omits nissÃraïa¤ca. >\ #<[page 1404]># %<1404 SamantapÃsÃdikà [P_XIX.>% eva brahmadaï¬o paÂippassambhetabbo ti. kammalakkha- ïa¤¤eva pa¤caman ti yaæ taæ bhagavatà Bhikkhunikkhan- dhake tena kho pana samayena chabbaggiyà bhikkhÆ bhik- khuniyo kaddamodakena osi¤canti app' eva nÃma amhesu sÃrajjeyyun ti, kÃyaæ vivaritvà bhikkhunÅnaæ dassenti, Æruæ vivaritvà bhikkhunÅnaæ dassenti, aÇgajÃtaæ vivaritvà bhikkhunÅnaæ dassenti, bhikkhuniyo obhÃsenti bhikkhu- nÅhi saddhiæ sampayojenti app' eva nÃma amhesu sÃrajjey- yun ti imesu vatthÆsu tesaæ bhikkhÆnaæ dukkaÂaæ pa¤¤a- petvà anujÃnÃmi bhikkhave tassa bhikkhuno daï¬akammaæ kÃtun ti. atha kho bhikkhunÅnaæ etad ahosi, kiæ nu kho daï¬akammaæ kÃtabban ti. bhagavato etam atthaæ Ãrocetuæ avandiyo so bhikkhave bhikkhu bhikkhunisaï- ghena kÃtabbo ti evaæ avandiyakammaæ anu¤¤Ãtaæ. taæ kammalakkhaïa¤ ¤eva pa¤camaæ imassa apalokana- kammassa ÂhÃnaæ hoti. tassa hi kamma¤ ¤eva lakkhaïaæ, na osÃraïÃdÅni, tasmà kammalakkhaïan ti vuccati. tassa karaïaæ tatth' eva vuttaæ. api ca naæ paÂippassaddhiyà saddhiæ vitthÃrato dassetuæ idhÃpi vadÃma bhikkhunu- passaye sannipatitassa bhikkhunisaÇghassa anumatiyà byattÃya bhikkhuniyà sÃvetabbaæ. ayye asuko nÃma ayyo bhikkhunÅnaæ apÃsÃdikaæ dasseti, etassa ayyassa\<*<1>*>\ avandiyakaraïaæ ruccatÅ ti bhikkhunisaÇghaæ pucchÃmi ayye asuko nÃma ayyo bhikkhunÅnaæ apÃsÃdikaæ dasseti, etassa ayyassa avandiyakaraïaæ ruccatÅ ti. dutiyam pi tatiyam pi bhikkhunisaÇghaæ pucchÃmÅ ti. evaæ tikkhattuæ sÃvetvà apalokanakammena avandiyakammaæ kÃtabbaæ. tato paÂÂhÃya so bhikkhu bhikkhunÅhi na vandi- tabbo. sace avandiyamÃno hirottappaæ paccupaÂÂhapetvà sammà vattati, tena bhikkhuniyo khamÃpetabbÃ. khamÃ- pentena bhikkhunupassayaæ agantvà vihÃre yeva saÇghaæ và gaïaæ và ekaæ bhikkhuæ và upasaÇkamitvà ukkuÂikaæ nisÅditvà a¤jaliæ paggahetvà ahaæ bhante paÂisaÇkhà Ãyatiæ saævare tiÂÂhÃmi, na puna apÃsÃdikaæ dassessÃmi, bhikkhu- nisaÇgho mayhaæ khamatÆ 'ti khamÃpetabbaæ. tena \<-------------------------------------------------------------------------- 1 B2. omits ayyassa. >\ #<[page 1405]># %% saÇghena và gaïena và ekabhikkhunà và sayam eva gantvà bhikkhuniyo vattabbà ayaæ bhikkhu paÂisaÇkhà Ãyatiæ saævare Âhito, iminà accayaæ desetvà bhikkhunisaÇgho khamÃpito, bhikkhunisaÇgho imaæ vandiyaæ karotÆ 'ti. so vandiyo kÃtabbo. eva¤ ca pana kÃtabbo bhikkhunupassa- ye sannipatitassa bhikkhunisaÇghassa anumatiyà byattÃya bhikkhuniyà sÃvetabbaæ, ayaæ ayye asuko nÃma ayyo bhikkhunÅnaæ apÃsÃdikaæ dassetÅ ti bhikkhunisaÇghena avandiyo kato, so lajjÅdhammaæ okkamitvà paÂisaÇkhà Ãyatiæ samvare Âhito accayaæ desetvà bhikkhunisaæghaæ khamÃpesi, tassa ayyassa vandiyakaraïaæ ruccatÅ ti bhik- khunisaÇghaæ pucchÃmÅ ti tikkhattuæ vattabbaæ. evaæ apalokanakammen' eva vandiyo kÃtabbo. ayaæ pan' ettha pÃÊimuttako pi kammalakkhaïa-vinicchayo. ida¤ hi kamma- lakkhaïaæ nÃma bhikkhunisaÇghamÆlakaæ pa¤¤attaæ. bhikkhusaÇghassÃ'pi pan' etam labbhati yeva. ya¤ hi bhikkhusaÇgho salÃkagga-yÃgagga-bhattagga-uposathaggesu apalokanakammaæ karoti, etaæ pi kammalakkhaïam eva. acchinnacÅvara-jiïïacÅvara-naÂÂhacÅvarÃna¤\<*<1>*>\ hi saÇghaæ sannipÃtetvà byattena bhikkhunà yÃvatatiyaæ sÃvetvà apa- lokanakammaæ katvà cÅvaraæ dÃtuæ vaÂÂati. appamat- takavissajjakena pana cÅvaraæ karontassa SenÃsanakkhan- dhakavaïïanÃyaæ vuttappabhedÃni sÆciÃdÅni anapaloket- vÃpi dÃtabbÃni. tesaæ dÃn' eso yeva issaro. tato atirekaæ dentena apaloketvà dÃtabbaæ tato hi atirekadÃne saÇgho sÃmÅ. gilÃnabhesajjam pi tattha vuttappakÃraæ sayam eva dÃtabbaæ. atirekaæ icchantassa apaloketvà dÃtabbaæ. yo pi ca dubbalo và chinniriyÃpatho và pacchinda-bhikkhÃ- cÃrapatho và mahÃgilÃno tassa mahÃvÃsesu tatruppÃdato devasikaæ nÃÊi và upa¬¬hanÃÊi và ekadivasaæ yeva và pa¤ca và dasa và taï¬ulanÃÊiyo dentena apalokanakammaæ katvà và dÃtabbÃ. pesalassa bhikkhuno tatruppÃdato iïa- palibodham pi bahussutassa saÇghabhÃra-nittharakassa bhikkhuno anuÂÂhÃpanÅyasenÃsanam pi saÇghakiccaæ karontÃnaæ kappiyakÃrakÃdÅnaæ bhattavettanam pi apa- \<-------------------------------------------------------------------------- 1 B2. omits--jiïïacÅvara >\ #<[page 1406]># %<1406 SamantapÃsÃdikà [P_XIX.>% lokanakammena dÃtuæ vaÂÂati. catupaccayavasena dinna- tatruppÃdato\<*<1>*>\ saÇghikaæ ÃvÃsaæ jaggÃpetuæ vaÂÂati. ayaæ bhikkhu issaravatÃya vicÃretÅ ti kathÃpacchindanatthaæ pana salÃkaggÃdÅsu và antarasannipÃte và saÇghaæ puc- chitvà 'va jaggÃpetabbo. cÅvarapiï¬apÃtatthÃya odissa din- na-tatruppÃdato pi apaloketvà ÃvÃso jaggÃpetabbo. ana- paloketvÃpi vaÂÂati. sÆro vat'Ãyaæ bhikkhu cÅvarapiï- ¬apÃtatthÃya dinnato ÃvÃsaæ jaggÃpetÅ ti evaæ uppanna- kathÃpacchedanatthaæ pana apalokanakammam eva katvà jaggÃpetabbo. cetiye chattaæ và vedikaæ và bodhigharaæ và Ãsanagharaæ và akataæ và karontena jiïïe và paÂi- saÇkharontena sudhÃkammaæ và karontena manusse samÃ- dapetvà kÃtuæ vaÂÂati. sace kÃrako n'atthi cetiyassa upanikkhepato kÃretabbaæ. upanikkhepe pi asati apalo- kanakammaæ katvà tatruppÃdato kÃretabbaæ, saÇghikena pi. saÇghikena hi apaloketvà cetiyakiccaæ kÃtuæ vaÂÂati. cetiyassa santakena apaloketvÃpi saÇghikakiccaæ kÃtuæ na vaÂÂati. tÃvakÃlikaæ pana gahetvà paÂipÃkatikaæ kÃtuæ vaÂÂati. cetiye sudhÃkammÃdÅni karontehi pana bhikkhÃcÃrato và saÇghato và yÃpanamattaæ alabhantehi cetiyasantakato yÃpanamattaæ gahetvà paribhu¤jantehi vattaæ kÃtuæ vaÂÂati. vattaæ karomà 'ti macchamaæ- sÃdÅ sghhattaæ kÃtuæ na vaÂÂati. ye vihÃre ropità phalarukkhà saÇghena pariggahità honti jagganakammaæ labhanti, yesaæ phalÃni ghaï¬iæ paharitvà bhÃjetvà pari- bu¤janti, tesu apalokanakammaæ na kÃtabbaæ. ye pana apariggahitÃ, tesu apalokanakammaæ kÃtabbaæ. taæ pana salÃkagga-yÃgagga-bhattagga-antarasannipÃtesu pi kÃtuæ vaÂÂati. uposathagge pana vaÂÂati yeva. tattha hi anÃ- gatÃnam pi chandapÃrisuddhi Ãhariyati, tasmà taæ suviso- dhitaæ hoti. eva¤ ca pana kÃtabbaæ byattena bhikkhunà bhikkhusaÇghassa anumatiyà sÃvetabbaæ, bhante yaæ imasmiæ vihÃre antosÅmÃya saÇghasantakaæ mÆla-taca- patta-aÇkura-puppha-phala-khÃdanÅyÃdi atthi, taæ sabbaæ ÃgatÃgatÃnaæ bhikkhÆnaæ yathÃsukhaæ paribhu¤jituæ ruc- \<-------------------------------------------------------------------------- 1 B2. omits dinna- >\ #<[page 1407]># %% catÅ ti saÇghaæ pucchÃmÅ ti tikkhattuæ pucchitabbam. catÆhi pa¤cahi bhikkhÆhi kataæ sukatam eva. yasmiæ vihÃre dve tayo janà vasanti, tehi nisÅditvà katam pi saÇ- ghena katasadisam eva. yasmiæ pana vihÃre eko bhikkhu hoti, tena bhikkhunà uposathadivase pubbakaraïapubba- kiccaæ katvà nisinnena katam pi katikavattaæ saÇghena katasadisam eva hoti. karontena pana phalavÃrena kÃtum pi cattÃro mÃse cha mÃse eka saævaccharan ti evaæ paric- chinditvÃpi aparicchinditvÃpi kÃtuæ vaÂÂati. paricchinne yathà paricchedaæ paribhu¤jitvà puna kÃtabbaæ. aparic- chinne yÃva rukkhà dharanti tÃva vaÂÂati yeva. ye pi tesaæ rukkhÃnaæ bÅjehi a¤¤e rukkhà ropità honti, tesam pi sà eva katikÃ. sace pana a¤¤asmiæ vihÃre ropità honti, tesaæ yattha ropità tasmiæ yeva vihÃre saÇgho sÃmÅ. ye pi a¤¤ato bÅjÃni Ãharitvà purimavihÃre pacchà ropitÃ, tesu a¤¤Ã katikà kÃtabbÃ. katikÃya katÃya puggalikaÂÂhÃne tiÂÂhanti, yathÃsukhaæ phalÃdÅni paribhu¤jituæ vaÂÂati. sace pan' ettha taæ taæ okÃsaæ parikkhipitvà parivenÃni katvà jagganti, tesaæ bhikkhÆnaæ puggalikaÂÂhÃne tiÂÂhanti, a¤¤e 'va paribhu¤jituæ na labhanti, tehi pana saÇghassa dasa bhÃgaæ datvà paribhu¤jitabbÃni. yo pi majjhe vihÃre rukkhaæ sÃkhÃhi parivÃretvà rakkhati, tassÃpi es' eva nayo. porÃïavihÃraæ gatassa sambhÃvanÅya-bhikkhuno thero Ãgato ti phalÃphalaæ Ãharanti, sace tattha mÆle pariyatti- dharo bahussutabhikkhu vihÃsi, ettha dÅghà katikà katà bhavissatÅ ti nikkukkuccena paribhu¤jitabbaæ. vihÃre phalÃphalaæ piï¬apÃtikÃnam pi vaÂÂati dhutaÇgaæ na kopeti. sÃmaïerà attano ÃcariyupajjhÃyÃnaæ bahÆni phalÃni denti, a¤¤e bhikkhÆ alabhantà khiyyanti, khiyyanamattam eva c' etaæ hoti. sace pana dubbhikkhaæ hoti, ekaæ pana saruk- khaæ nissÃya saÂÂhi pi janà jÅvanti, tÃdise kÃle sabbesaæ saÇgahakaraïatthÃya bhÃjetvà khÃditabbaæ, ayaæ sÃmici. yÃva pana katikavattaæ na paÂippassambhati tÃva yehi khÃyitaæ sukhÃyitam eva. kadà pana katikavattaæ paÂi- ppassambhati. yadà samaggo saÇgho sannipatitvà ito paÂÂhÃya bhÃjetvà khÃdantÆ 'ti sÃveti. eko bhikkhu ke \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1408]># %<1408 SamantapÃsÃdikà [P_XIX.>% pana vihÃre ekena sÃvite pi purimakatikà paÂippassambhati yeva. sace paÂippassaddhÃya katikÃya sÃmaïerÃn' eva rukkhato pÃtenti, na bhÆmito gahetvà bhikkhÆnaæ denti, patitaphalÃni pÃdehi paharantà vicaranti, tesaæ dasa bhÃgato paÂÂhÃya yÃva upa¬¬haphalabhÃgena phÃtikammaæ kÃtab- baæ. addhà phÃtikammalÃbhena Ãharitvà dassanti, puna subhikkhe jÃte kappiyakÃrakesu Ãgantvà sÃkhà parivÃrÃdÅni katvà rukkhe rakkhantesu sÃmaïerÃnaæ phÃtikammaæ na dÃtabbaæ, bhÃjetvà paribhu¤jitabbaæ. vihÃre phalÃphalaæ atthÅ ti sÃmantagÃmehi manussà gilÃnÃnaæ và gabbhinÅnaæ và atthÃya Ãgantvà ekaæ nÃÊikeraæ detha, ambaæ detha, labujam dethà 'ti yÃcanti dÃtabbaæ na dÃtabban ti. dÃtab- baæ. adiyyamÃnehi te domanassikà honti, dentena pana saÇghaæ sannipÃtetvà yÃvatatiyaæ sÃvetvà apalokana- kammaæ katvà va dÃtabbaæ, katikavattaæ và katvà Âhapetabbaæ. eva¤ ca pana kÃtabbaæ byattena bhikkhunà saÇghassa anumatiyà sÃvetabbaæ sÃmantagÃmehi manussà Ãgantvà gilÃnÃdÅnaæ atthÃya phalÃphalaæ yÃcanti, dve nÃÊikerÃni dve tÃlaphalÃni dve panasÃni pa¤ca ambÃni pa¤ca kadaliphalÃni gaïhantÃnaæ anivÃraïaæ asukarukkhato ca asukarukkhato\<*<1>*>\ ca phalaæ gaïhantÃnaæ anivÃraïaæ ruccati bhikkhusaÇghassà 'ti tikkhattuæ vattabbaæ. tato paÂÂhÃya gilÃnÃdÅnaæ nÃmaæ gahetvà yÃcantà gaïhathà 'ti na vattabbà vattaæ pana Ãcikkhitabbaæ. nÃÊikkerÃdÅni iminà nÃma paricchedena gaïhantÃnaæ asukarukkhato ca asukarukkhato\<*<1>*>\ ca phalaæ gaïhantÃnaæ anivÃraïaæ katan ti. anuvicaritvà pana ayaæ madhuraphalo ambo ito gaïhathà 'ti pi na vattab- bÃ. phalabhÃjanakÃle pana ÃgatÃnaæ sammatena upa¬¬ha- bhÃgo dÃtabbo. asammatena apaloketvà dÃtabbaæ. khÅïa- paribbayo và maggagamiyasatthavÃho và a¤¤o và issaro agantvà yÃcati apaloketvà 'va dÃtabbaæ. balakkÃrena gÃhetvà khÃdanto na vÃretabbo. kuddho hi so rukkhe pi chindeyya a¤¤am pi anatthaæ kareyya. puggalikapari- veïaæ Ãgantvà gilÃnassa nÃmena yÃcanto amhehi chÃyÃ- dÅnaæ atthÃya ropitaæ, sace atthi tumhe jÃnÃthà 'ti vattabbo. \<-------------------------------------------------------------------------- 1 B2. does not repeat this. >\ #<[page 1409]># %% yadi pana phalabharità 'va rukkhà honti kaïÂake bandhitvà phalavÃre na khÃdanti, apaccÃsisante na hutvà dÃtabbaæ. balakkÃrena gaïhanto na vÃretabbo. pubbe vuttam ev' ettha kÃraïaæ. saÇghassa phalÃrÃmo hoti paÂijagganaæ na labhati, sace taæ koci vattasÅsena jaggati saÇghass' eva hoti. athÃpi kassaci paÂibalassa bhikkhuno imaæ sappurisa jaggitvà dehÅ ti saÇgho bhÃraæ karoti, so ce vattasÅsena jaggati, evam pi saÇghass' eva hoti. phÃtikammaæ paccÃsisantassa pana tatiyabhÃgena và upa¬¬habhÃgena và phÃtikammaæ kÃ- tabbaæ. bhÃriyaæ kamman ti vatvà ettakena anicchanto pana sabbaæ tav' eva santakaæ katvà mÆlabhÃgaæ dasa bhÃgamattaæ datvà jaggÃhÅ ti pi vattabbo. garubhaï¬attà pana mÆlacchejjavasena na dÃtabbaæ. so mÆlabhÃgaæ datvà khÃdanto akatÃvÃsaæ và katvà katÃvÃsaæ và jaggitvà nissitakÃnaæ ÃrÃmaæ niyyÃdeti, tehi pi mÆlabhÃhgo dÃtabbo va. yadà pana bhikkhÆ sayaæ jaggituæ pahonti, atha tesaæ jaggitu¤ ca na dÃtabbaæ. jaggitakÃle ca na vÃretabbÃ. jagganakÃle yeva vÃretabbÃ. bahuæ tumhehi khÃyitaæ idÃni mà jaggittha bhikkhusaÇgho yeva jaggissatÅ ti vattab- baæ. sace pana n'eva vattasÅsena jagganto atthi, na phÃti- kammena, na saÇgho jaggituæ pahoti, eko anÃpucchitvà jaggitvà phÃtikammaæ va¬¬hetvà paccÃsisati, apalokana- kammena phÃtikammaæ va¬¬hetvà dÃtabbaæ. iti imaæ sabbam pi kammalakkhaïam eva hoti. apalokanakammaæ imÃni pa¤ca ÂhÃnÃni gacchati. ¤attikammaÂÂhÃnabhede pana suïÃtu me bhante saÇgho, itthannÃmo itthannÃmassa Ãyasmato upasampadÃpekkho anusiÂÂho so mayÃ. yadi saÇghassa pattakallaæ itthannÃmo Ãgaccheyyà 'ti ÃgacchÃhÅ ti vattabo ti evaæ upasampadÃpekkhassa osÃraïà osÃraïà nÃma. suïantu me ÃyasmantÃ, ayaæ itthannÃmo bhikkhu dhammakathiko imassa n' eva suttaæ Ãgacchati, no sutta- vibhaÇgo. so atthaæ asallakkhetvà bha¤janacchÃyÃya at- thaæ paÂibÃhati. yad' ÃyasmantÃnaæ pattakallaæ itthannÃ- maæ bhikkhuæ vuÂÂhÃpetvà avasesà imaæ adhikaraïaæ vÆpasameyyÃmà 'ti evaæ ubbÃhikavinicchaye dhammaka- thikassa bhikkhuno niyÃraïà nissÃraïà nÃma. suïÃtu me \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1410]># %<1410 SamantapÃsÃdikà [P_XIX.>% bhante saÇgho, ajjuposatho païïaraso yadi saÇghassa pattakallaæ saÇgho uposathaæ kareyyà 'ti evaæ uposatha- kammavasena Âhapità ¤atti uposatho nÃma. suïÃtu me bhante saÇgho, ajja pavÃraïà païïarasÅ. yadi saÇghassa pattakallaæ saÇgho pavÃreyyà 'ti evaæ pavÃraïakamma- vasena Âhapità ¤atti pavÃraïà nÃma. suïÃtu me bhante saÇgho, itthannÃmo itthannÃmassa Ãyasmato upasampadÃ- pekkho. yadi saÇghasa pattakallaæ ahaæ itthannÃmaæ anusÃseyyan ti. yadi saÇghassa pattakallaæ itthannÃmo itthannÃmaæ anusÃseyyà 'ti. yadi saæghassa pattakallaæ ahaæ itthannÃmaæ antarÃyike dhamme puccheyyan ti. yadi saÇghassa pattakallaæ itthannÃmo itthannÃmaæ anta- rÃyike dhamme puccheyyà 'ti. yadi saÇghassa pattakallaæ ahaæ itthannÃmaæ vinayaæ puccheyyan ti. yadi saÇghassa pattakallaæ itthannÃmo itthannÃmaæ vinayaæ puccheyyà 'ti. yadi saÇghasa pattakallaæ ahaæ itthannÃmena vinayaæ puÂÂho vissajjeyyan ti. yadi saæghassa pattakallaæ itthan- nÃmo itthannÃmena vinayaæ puÂÂho vissajjeyyà 'ti evaæ attÃnaæ và paraæ và sammannituæ Âhapità ¤atti sammuti nÃma. suïÃtu me bhante saÇgho, idaæ cÅvaraæ itthan- nÃmassa bhikkhuno nissaggiyaæ saÇghassa nissaÂÂhaæ. yadi saÇghassa pattakallaæ saÇgho imaæ cÅvaraæ itthannÃmassa bhikkhuno dadeyyà 'ti. yad'ÃyasmantÃnaæ pattakallaæ Ãyasmantà imaæ cÅvaraæ itthannÃmassa bhikkhuno dadey- yun ti evaæ nissaÂÂhacÅvarapattÃdÅnaæ dÃnaæ dÃnaæ nÃma. suïÃtu me bhante saÇgho, ayaæ itthannÃmo bhikkhu Ãpattiæ sarati vivarati uttÃniæ\<*<1>*>\ karoti deseti. yadi saÇghassa pat- takallaæ ahaæ itthannÃmassa bhikkhuno Ãpattiæ paÂig- gaïheyyan ti. yad'ÃyasmantÃnaæ pattakallaæ ahaæ itthan- nÃmassa bhikkhuno Ãpattiæ paÂiggaïheyyan ti. tena vattab- bo passasÅ ti. Ãma passÃmÅ ti. Ãyatiæ saævareyyà 'sÅ ti evaæ ÃpattipaÂiggaho paÂiggaho nÃma. suïantu me Ãyas- mantà ÃvÃsikÃ, yad' ÃyasmantÃnaæ pattakallaæ idÃni uposathaæ kareyyÃma pÃtimokkhaæ uddiseyyÃma, Ãgame kÃle pavÃreyyÃmà 'ti te ce bhikkhave bhikkhÆ bhaï¬ana- \<-------------------------------------------------------------------------- 1 B2. uttÃni. >\ #<[page 1411]># %% kÃrakà kalahakÃrakà saÇghe adhikaraïakÃrakà taæ kÃlaæ anuvadeyyuæ, ÃvÃsikena bhikkhunà byattena paÂibalena ÃvÃsikà bhikkhÆ ¤ÃpetabbÃ, suïantu me Ãyasmantà ÃvÃsikÃ, yad' ÃyasmantÃnaæ pattakallaæ idÃni uposathaæ kareyyÃma pÃtimokkhaæ uddiseyyÃma, Ãgame juïhe pavÃreyyÃmà 'ti evaæ katà pavÃraïapaccukka¬¬hanà paccukka¬¬hanà nÃma. sabbe h' eva ekajjhaæ sannipatitabbaæ, sannipatitvà byat- tena bhikkhunà paÂibalena saÇgho ¤Ãpetabbo, suïÃtu me bhante saÇgho, amhÃkaæ bhaï¬anajÃtÃnaæ kalahajÃtÃnaæ vivÃdÃpannÃnaæ viharataæ bahuæ assamaïakaæ ajjhÃ- ciïïaæ bhÃsitaparikantaæ, sace mayaæ imÃhi ÃpattÅhi a¤¤ama¤¤aæ kÃressÃma, siyÃpi taæ adhikaraïaæ kakkha- ÊattÃya vÃÊattÃya bhedÃya saævatteyya. yadi saÇghassa pattakallaæ saÇgho imaæ adhikaraïaæ tiïavatthÃrakena vÆpasameyya Âhapetvà thullavajjaæ Âhapetvà gihipaÂisaæ- yuttan ti evaæ tiïavatthÃrakasamathena katvà sabbapaÂha- mà sabbasaÇgÃhika¤atti kammalakkhaïaæ nÃma. tathà tato parà ekekasmiæ pakkhe ekekaæ katvà dve ¤attiyo iti yathÃvuttappabhedaæ osÃraïaæ nissÃraïaæ ......pe....... kammalakkhaïa¤ ¤eva navaman ti ¤attikammaæ imÃni nava ÂhÃnÃni gacchati. ¤attidu iyakammaÂÂhÃnabhede pana Va¬- ¬hassa Licchavino pattanikkujjanavasena Khandhake vuttà nissÃraïà tass' eva pattukkujjanavasena vuttà osÃraïà ca veditabbÃ. sÅmÃsammuti ticÅvarena avippavÃsasammuti san- thatasammuti bhattuddesaka-senÃsanaggÃhÃpaka-bhaï¬ÃgÃ- riyacÅvarapaÂiggÃhaka-cÅvarabhÃjaka-yÃgubhÃjaka-phalabhÃ- jaka-khajjabhÃjaka-aggamattaka-vissajjaka-sÃÂiyaggÃhapa- ka-pattaggÃhaka-ÃrÃmikapesaka-sÃmaïerapesaka-sammutÅ ti etÃsaæ sammutÅnaæ vasena sammuti veditabbÃ. kathinacÅvaradÃna-matakacÅvaradÃnavasena dÃnaæ vedi- tabbaæ. kathinuddhÃravasena uddhÃro veditabbo. KuÂi- vatthu-vihÃravatthu-desanÃvasena desanà veditabbÃ. yà pana tiïavatthÃrakasamathe sabbasaÇgÃhika¤atti ca eke- kasmiæ pakkhe ekekaæ ¤atti¤ cà 'ti tisso ¤attiyo Âhapetvà puna ekasmiæ pakkhe ekà ekasmiæ pakkhe ekà 'ti dve ¤atti- dutiya-kammavÃcà vuttÃ, tÃsaæ vasena kammalakkhaïaæ #<[page 1412]># %<1412 SamantapÃsÃdikà [P_XIX.>% veditabbaæ. iti ¤attidutiyakammaæ imÃni satta ÂhÃnÃni gac- chati. ¤atticatutthakammaÂÂhÃnabhede pana tajjanÅyakammÃ- dÅnaæ sattannaæ kammÃnaæ vasena nissÃraïÃ. tesaæ yeva ca kammÃnaæ paÂippassambhanavasena osÃraïà veditabbÃ. bhikkhunovÃdakasammutivasena sammuti veditabbÃ. pari- vÃsadÃna-mÃnattadÃnavasena dÃnaæ veditabbaæ. mÆlÃya pa ikassanakammavasena niggaho veditabbo. ukkhittÃnu- vattakà aÂÂha yÃvatatiyakà AriÂÂho Caï¬akÃlÅ ca ime te yÃvatatiyakà 'ti imÃsaæ ekÃdasannaæ samanubhÃsanÃnaæ vasena samanubhÃsanà veditabbÃ. upasampadal amma-ab- bhÃnakammavasena pana kammalakhkaïaæ veditabbaæ iti ¤atticatutthakammaæ imÃni satta ÂhÃnÃni gacckati. iti kammÃni ca kammÃvipatti¤ ca virahitÃnaæ kammÃnaæ ÂhÃnappabhedagamana¤ ca dassetvà idÃni tesaæ kammÃnaæ kÃrakassa saÇghassa paricchedaæ dassento puna catu- vaggakaraïe kamme ti Ãdim Ãha. tass' attho parisato kam- mavipattivaïïanÃyaæ vuttanayen' eva veditabbo ti. kammavagga-vaïïanà niÂÂhitÃ. [P_XIX.2:] idÃni yÃni tÃni tesaæ kammÃnaæ vatthubhÆtÃni sikkhÃ- padÃni tesaæ pa¤¤attiyaæ Ãnisaæsaæ dassetuæ dve atthavase paÂiccà 'ti Ãdi Ãraddhaæ. tattha diÂÂhadhammikÃnaæ verÃnaæ saævarÃyà 'ti pÃïÃtipÃtÃdÅnaæ pa¤cannaæ diÂÂhadhammika- verÃnaæ saævaratthÃya pidahanatthÃya. samparÃyikÃnaæ verÃnaæ paÂighÃtÃyà 'ti vipÃkadukkhasaÇkhÃtÃnaæ sam- parÃyikaverÃnaæ paÂighÃtatthÃya samucchedanatthÃya anup- pajjanatthÃya\<*<1>*>\. diÂÂhadhammikÃnaæ vajjÃnaæ saævarÃyà 'ti tesaæ yeva pa¤cannaæ verÃnaæ saævaratthÃya. sam- parÃyikÃnaæ vajjÃnan ti tesaæ yeva vipÃkadukkhÃnaæ. vipÃkadukkhÃn' eva hi idha vajjanÅyabhÃvato vajjÃnÅ ti vuttÃni. diÂÂhadhammikÃnaæ bhayÃnan ti garahà upavÃdo tajjanÅyÃdÅni kammÃni uposathapavÃraïÃnaæ Âhapanaæ akittipakÃsanÅyakamman ti etÃni diÂÂhadhammikabhayÃni nÃma. etesaæ saævaratthÃya. samparÃyikabhayÃni pana \<-------------------------------------------------------------------------- 1 B2. omits anupajjanatthÃya. >\ #<[page 1413]># %% vipÃkadukkhÃni yeva. tesaæ paÂighÃtatthÃya. diÂÂhadham- mikÃnaæ akusalÃnan ti pa¤cavera-dasÃkusalakammapathap- pabhedÃnaæ akusalÃnaæ saævaratthÃya. vipÃkadukkhÃn' eva pana akkhamaÂÂhena samparÃyikà akusalÃnÅ ti vuccanti, tesaæ paÂighÃtatthÃya. gihÅnaæ anukampÃyà 'ti agÃrikÃnaæ saddhÃrakkhaïavasena anukampanatthÃya. pÃpicchÃnaæ pakkhupacchedÃyà 'ti pÃpicchapuggalÃnaæ gaïabandha- bhedanatthÃya gaïabhojanasikkhÃpadaæ pa¤¤attaæ. sesaæ sabbattha uttÃnam eva. yaæ h' ettha vattabbaæ siyÃ, taæ sabbaæ paÂhamapÃrÃjikavaïïanÃyaæ eva vuttan ti. sikkhÃpadesu atthavasena-vaïïanà niÂÂhitÃ. [P_XIX.3:] pÃtimokkhÃdÅsu pÃtimokkhuddeso ti bhikkhÆnaæ pa¤ca- vidho bhikkhunÅnaæ catubbidho. parivÃsadÃnÃdÅsu osÃ- raïÅyaæ pa¤¤attan ti aÂÂhÃrasasu và tecattÃlÅsÃya và vattesu vattamÃnassa osÃraïÅyaæ pa¤¤attaæ. yena kammena osÃ- riyati, taæ kammaæ pa¤¤attan ti attho. nissÃraïÅyaæ pa¤¤attan ti bhaï¬anakÃrakÃdayo yena kamma nissÃri- yanti, taæ kammaæ pa¤¤attan ti attho. [P_XIX.4:] apa¤¤atte ti ÃdÅsu apa¤¤atte pa¤¤attan ti sattÃpattikkhandhà Kakusandha¤ ca sammÃsambuddhaæ KoïÃgamana¤ ca Kassapa¤ ca sam- mÃsambuddhaæ Âhapetvà antarà kenaci apa¤¤atte sikkhÃpade pa¤¤attaæ nÃma. makkaÂÅvatthuÃdi vinÅtakathà sikkhÃ- pada pa¤¤atte anupa¤¤attaæ. sesaæ sabbattha uttÃnam evà ti. Ãnisaæsavagga-vaïïanà niÂÂhitÃ. [P_XIX.5:] idÃni sabbasikkhÃpadÃnaæ ekekena ÃkÃrena navadhà saÇ- gahaæ dassetuæ nava saÇgahà 'ti Ãdim Ãha. tattha vatthu- saÇgaho ti vatthunà saÇgaho. evaæ sesesu pi padattho veditabbo. ayaæ pan' ettha atthayojanÃ. yasmà hi eka- sikkhÃpadam pi avatthusmiæ pa¤¤attaæ n' atthi, tasmà sabbÃni vatthunà saÇgahitÃnÅ ti evaæ tÃva vatthusaÇgaho veditabbo. yasmà pana dve Ãpattikkhandhà sÅlavipattiyà saÇgahitÃ, pa¤cÃpattikkhandhà ÃcÃravipattiyÃ, cha sik- \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1414]># %<1414 SamantapÃsÃdikà [P_XIX.>% khÃpadÃni ÃjÅvavipattiyà saÇgahitÃni, tasmà sabbÃni pi vipat- tiyà saÇgahitÃnÅ ti evaæ vipattisaÇgaho veditabbo. yasmà pana sattah' ÃpattÅhi muttaæ eka sikkhÃpadam pi n' atthi, tasmà sabbÃni Ãpattiyà saÇgahitÃnÅ ti evaæ ÃpattisaÇgaho veditabbo. sabbÃni ca sattasu nagaresu pa¤¤attÃnÅ ti nidÃ- nena saÇgahitÃnÅ ti evaæ nidÃnasaÇgaho veditabbo. yasmà pana ekasikkhÃpadam pi ajjhÃcÃrikapuggale asati pa¤¤attaæ n' atthi, tasmà sabbÃni puggalena saÇgahitÃnÅ ti evaæ puggalasaÇgaho veditabbo. sabbÃni pana pa¤cahi c' eva sattahi ca Ãpattikkhandhehi saÇgahitÃni, sabbÃni na vinà chahi samuÂÂhÃnehi samuÂÂhantÅ ti samuÂÂhÃnena saÇgahi- tÃni. sabbÃni ca catÆsu adhikaraïesu ÃpattÃdhikaraïena saÇgahitÃni. sabbÃni sattahi samathehi samathaæ gacchantÅ ti samathehi saÇgahitÃni. evam ettha khandha-adhikaraïa- samuÂÂhÃna-samatha-saÇgahÃpi veditabbÃ. sesaæ pubbe vut- tanayam evà 'ti. SamantapÃsÃdikÃya VinayasaævaïïanÃyaæ navasaÇgahi- tavaïïanà niÂÂhitÃ. niÂÂhità ca ParivÃrassa anuttÃnatthapada-vaïïanà 'ti. ettÃvatà ca, UbhatovibhaÇga-Khandhaka-ParivÃravibhattidesanaæ nÃtho Vinaya-piÂakaæ vinento veneyyaæ yaæ jino Ãha. samadhika-sattavÅsati sahassamattena tassa ganthena saævaïïanà samattà SamantapÃsÃdikà nÃma. tatr' idaæ SamantapÃsÃdikÃya samantapÃsÃdikattasmiæ Ãcariyaparamparato nidÃnavatthuppabheda-dÅpanato parasamaya-vivajjanato sakasamaya-visuddhito c' eva bya¤jana-parisodhanato padatthato pÃÊiyojanakkamato sikkhÃpada-vinicchayato vibhaÇganayabheda-dassanato sampassataæ na dissati ki¤ci apÃsÃdikaæ yato ettha vi¤¤Ænam ayaæ tasmà SamantapÃsÃdikà tv' eva saævaïïanà pavattà vinayassa vineyyadamana-kusalena vuttassa lokanÃthena lokaæ anukampamÃnenà 'ti. \<-------------------------------------------------------------------------- No footnote. >\ #<[page 1415]># %< ParivÃra-vaïïanà 1415>% MahÃaÂÂhakatha¤ c'eva MahÃpaccariyam eva ca Kurundi¤ cà 'ti tisso pi SÅhaÊaÂÂhakathà imà Buddhamitto ti nÃmena vissutassa yasassino vinaya¤¤ussa dhÅrassa sutvà therassa santike MahÃmeghavanuyyÃne bhÆmibhÃge patiÂÂhito MahÃvihÃro yo satthu mahÃbodhivibhÆsito yaæ tassa dakkhiïe\<*<1>*>\ bhÃge padhÃnagharam uttamaæ sucicÃrittasÅlena bhikkhusaÇghena sevitaæ uÊÃrakulasambhÆto saÇghupaÂÂhÃyako sadà anÃkulÃya saddhÃya pasanno ratanattaye MahÃnigamasÃmÅ ti vissuto tattha kÃrayi. cÃrupÃkÃrasa¤citaæ yaæ pÃsÃdaæ manoramaæ sÅtacchÃyatarÆpetaæ sampannasalÅlÃsayaæ vasatà tatra pÃsÃde MahÃnigamasÃmino sucisÅlasamÃcÃraæ theraæ Buddhasirivhayaæ yà uddisitvà Ãraddhà iddhà Vinaya-vaïïanÃ. pÃlayantassa sakalaæ LaÇkÃdÅpaæ nirabbudaæ ra¤¤o SirinivÃsassa\<*<2>*>\ sirÅpÃlayasassino2 samavÅsatime kheme jayasaævacchare ayaæ Ãraddhà ekavÅsamhi sampatte pariniÂÂhitÃ. upaddavÃkule loke nirupaddavato ayaæ eka saævaccharen' eva yathà niÂÂhaæ upÃgatÃ. evaæ sabbassa lokassa niÂÂhaæ dhammupasaæhità sÅghaæ gacchantu Ãrabbhà sabbe pi nirupaddavÃ. ciraÂÂhitatthaæ dhammassa karontena mayà imaæ saddhammabahumÃnena ya¤ ca pu¤¤aæ samÃcitaæ sabbassa ÃnubhÃvena tassa sabbe pi pÃïino bhavantu dhammarÃjassa saddhammarasasevino. ciraæ tiÂÂhatu saddhammo kÃle vassaæ ciraæ pajaæ tappetu devo dhammena rÃjà rakkhatu medanin ti. \<-------------------------------------------------------------------------- 1 B2. dakkhina. 2 B2. SÅri-.; sÅri-. >\ #<[page 1416]># %<1416 SamantapÃsÃdikÃ>% paramavisuddha-saddhÃbuddhivÅriya-paÂimaï¬itena sÅ- lÃcÃrajjavamaddavÃdi-guïasamudaya-samuditena sakasama- ya-samayantaragahanajjhogÃhaïa-samatthena pa¤¤Ãveyyat- tiya-samannÃgatena tipiÂakapariyattippabhede sÃÂÂhakathe satthusÃsane appaÂihata¤¤ÃïappabhÃvena mahÃveyyÃkara- ïena karaïasampattijanitasukhaviniggatamadhurodÃra- vacana-nelavaïïa-yuttenaI yuttamuttavÃdinà vÃdÅvarena mahÃkavinà pabhinnapaÂisambhidÃparivÃre chaÊabhi¤¤Ã- paÂisambhidÃdippabhedaguïa-paÂimaï¬ite uttarimanussa- dhamme suppatiÂÂhitabuddhÅnaæ theravaæsappadÅpÃnaæ therÃnaæ MahÃvihÃravÃsÅnaæ vaæsÃlaÇkÃrabhÆtena vipula visuddhabuddhinà Buddhaghoso ti' garÆhi gahitanÃmadhey- yena therena katà ayaæ SamantapÃsÃdikà nÃma Vinayasaæ- vaïïanÃ. tÃva tiÂÂhatu lokasmiæ lokanittharaï' esinaæ dassentÅ kulaputtÃnaæ nayaæ sÅlavisuddhiyà yÃva buddho ti nÃmam pi suddhacittassa tÃdino lokamhi\<*<2>*>\ lokajeÂÂhassa pavattati mahesino ti. \<-------------------------------------------------------------------------- 1 B2-. dÃtavacana-. 2 B2. lokasmiæ.>\ >\