Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. VI:
Vinayapitaka: Khandhaka: Cullavagga (I-XII)

Based on the edition J. Takakusu and Makoto Nagai,
London : Pali Text Society 1947 (Reprinted 1982)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 22.4.2016]







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Cv_n.n = Cullavagga_chapter(Roman).section(Arabic)

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



STRUCTURE OF REFERENCES (added at the beginning of each section):
[Cv_n.n:] = Cullavagga_chapter(Roman).section(Arabic)



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)



SAMANTAPĀSĀDIKĀ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA

[page 1155]
1155
                     Samantapāsādikā Nāma
                         Vinayaṭṭhakathā
                     Khandhaka-Vaṇṇanā
               NAMO TASSA BHAGAVATO ARAHATO SAMMĀ-
                          SAMBUDDHASSA
                     CATUTTHA-SAMANTAPĀSĀDIKĀ
                     KAMMAKKHANDHAKA-VAṆṆANĀ
     [Cv_I.1:] Cūḷavaggassa paṭhame Kammakkhandhake tāva. Paṇ ḍukalohitakā 'ti Paṇḍuko c' eva Lohitako cā 'ti chabbaggiyesu dve janā. tesaṃ nissitakāpi Paṇḍukalohitakā tv' eva paññāyanti. balavā balavaṃ paṭimantethā ti suṭṭhu balavaṃ pativadatha. alamatthatarā cā 'ti samatthatarā. [Cv_I.3:] asammukhā katan ti ādisu saṅghadhammavinayapuggalasammukhānaṃ vinā kataṃ cuditakaṃ, appatipucchitvā kataṃ, tass' eva appaṭiññāya kataṃ.
     adesanāgāminiyā 'ti pārājikāpattiyā vā saṅghādisesāpattiyā vā. ettha purimesu tīsu tikesu navapadā adhammena kataṃ vaggena katan ti imehi saddhiṃ ekekaṃ katvā navatikā vuttā. evaṃ sabbe 'pi dvādasatikā honti. paṭipakkhavasena sukkapakkhesu pi ete yeva dvādasatikā vuttā.
     [Cv_I.4:] ananulomikehi gihisaṃsaggehī 'ti pabbajitānaṃ ananucchavikehi sahasokitādīhi gihisaṃsaggehi.
     [Cv_I.5:] na upasampādetabban ti upajjhāyena hutvā na upasampādetabbaṃ, āgantukānaṃ nissayo na dātabbo, añño sāmaṇero na gahetabbo.


[page 1156]
1156                     Samantapāsādikā                     [1.5
[... content straddling page break has been moved to the page above ...] aññā vā tādisikā 'ti āpatti sabhāgā. pāpiṭṭhatarā 'ti garukatarā. kamman ti tajjanīyakammaṃ.
kammikā 'ti yehi bhikkhūhi kammaṃ kataṃ. na savacanīyaṃ kātabban ti ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi, imamhā āvāsā ekapadaṃ pi mā paṭikkami, yāva na ca taṃ adhikaraṇaṃ vūpasantaṃ hotī 'ti evaṃ yena codito so savanīyo na kātabbo. na anuvādo 'ti vihārajeṭṭhakaṭṭhānaṃ na kātabbaṃ. na okāso 'ti karotu me āyasmā okāsaṃ, ahan taṃ vattukāmo 'mhī 'ti evaṃ okāso na kāretabbo. no codetabbo 'ti vatthunā vā āpattiyā vā na codetabbo, ayan te doso ti na sāretabbo. na sampayojetabban ti aññamaññaṃ yojetvā kalaho na kātabbo.
     tiṇṇaṃ bhikkhave bhikkhūnan ti ādi eken' ekenāpi aṅgena tajjanīyakammaṃ kātuṃ vaṭṭatī 'ti dassanatthaṃ vuttaṃ. tajjanīyassa hi visesena bhaṇḍanakārakattaṃ aṅgaṃ niyasassa abhiṇhāpattikattaṃ pabbājanīyassa kuladūsakattaṃ vuttaṃ. imesu pana tīsu aṅgesu yena kenaci sabbāni pi kātuṃ vaṭṭati. yadi evaṃ yaṃ Campeyyakkhandhake vuttaṃ tajjanīyakammārahassa nissayakammaṃ karoti ...pe... upasampadārahaṃ abbheti. evaṃ kho Upāli adhammakammaṃ hoti avinayakammañ ca. evañ ca pana saṅgho sātisāro hotī 'ti idaṃ virujjhatī 'ti ce. idañ ca na virujjhati. kasmā. vacanatthānattato. tajjanīyakammārahassā 'ti imassa hi vacanassa kammasannitthānaṃ attho. tiṇṇaṃ bhikkhave bhikkhūnan ti ādivacanassa aṅgasabhāvo. tasmā yadā saṅghena sannipatitvā idaṃ nāma imassa bhikkhuno kammaṃ karomā 'ti sanniṭṭhānaṃ kataṃ hoti, tadā so kammāraho nāma hoti, tasmā iminā lakkhaṇena tajjanīyādikammārahassa niyasakammādi karaṇaṃ adhammakammañ c' eva avinayakammañ cā 'ti veditabbaṃ.


[page 1157]
Cv_I.5-13]                Cūḷavagga-Vaṇṇanā                         1157
[... content straddling page break has been moved to the page above ...] yassa pana bhaṇḍanakārakādīsu aṅgesu aññataraṃ aṅgaṃ atthi, tassa kātuṃI ākaṅkhamāno saṅgho yathānuññātesu aṅgesu ca kammesu ca yena kenaci aṅgena yaṃ kiñci kammaṃ vavatthapetvā taṃ bhikkhuṃ kammārahaṃ katvā kammaṃ kareyya. ayam ettha vinicchayo.
evaṃ pubben'āparaṃ sameti. tattha kiñcā 'pi tajjanīyakamme bhaṇḍanakārakavasena kammavācā vuttā, atha kho bālassa abyattassa āpattibahulassa tajjanīyakammaṃ karontena bālābyattavasena kammavācā kātabbā. evaṃ hi bhūtena vatthunā kataṃ kammaṃ hoti, naca aññassa kammassa vatthunā. kasmā. yasmā idaṃ pi anuññātan ti. es' eva nayo sabbattha. aṭṭhārasa sammā vattanavatthūni Pārivāsikakkhandhake vaṇṇayissāma.
     [Cv_I.6:] lomaṃ pātentī 'ti pannalomā honti, bhikkhū anuvattantī 'ti attho. netthāraṃ vattantī 'ti nittharantānaṃ etan ti netthāraṃ. yena sakkā nissāraṇā nittharituṃ taṃ aṭṭhāra-- savidhaṃ sammā vattantī 'ti attho. kittakaṃ kālaṃ vattaṃ pūretabban ti. dasa vā vīsaṃ vā divasāni. imasmiṃ hi Kammakkhandhake ettakena vattaṃ pūretabbam eva hoti.
     Seyyasakavatthusmiṃ. apissu bhikkhū pakatattā 'ti [Cv_I.9:] apissu bhikkhū niccabyāvaṭā honti. sesaṃ tajjanīyakamme vuttasadisam eva.
     Assajipunabbasukavatthuṃ Saṅghādisesavaṇṇanāyaṃ vuttaṃ.
     [Cv_I.14:] kāyikena davenā 'ti ādīsu pan' ettha. kāyiko davo nāma kāyikakīḷā vuccati. sesapadadvaye 'pi es' eva nayo. kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo vuccati. sesapadadvaye 'pi es' eva nayo. kāyikaṃ upaghātikaṃ nāma kāyadvāre paññattasikkhāpadassa asikkhābhāvena upahananaṃ vuccati. nāsanaṃ vināsanan ti attho.


[page 1158]
1158                Samantapāsādikā                [Cv_I.14-20
sesapadadvaye 'pi es' eva nayo. kāyiko micchājīvo nāma paṭikkhitavejjakammādivasena telapacanāriṭṭhapacanādīni. vācasiko micchājīvo nāma gihīnaṃ sāsanasampaṭicchannārocanādīni. kāyikavācasiko micchājīvo nāma tad ubhayaṃ.
sesaṃ tajjanīye vuttanayam eva.
     [Cv_I.18:] Sudhammavatthusmiṃ pana. anapaloketvā 'ti anāpucchitvā. etad avocā'ti kin te taṃ gahapati therānaṃ paṭiyattan ti sabbaṃ vivarāpetvā disvā etaṃ avoca. ekā ca kho idha n'atthi yad idaṃ tilasaṅguḷikā 'ti yā ayaṃ tilasaṅguḷikā nāma vuccati, sā n' atthī 'ti attho. tassa kira gahapatino vaṃse ādimhi ekā pūvavikati ahosi. tena taṃ thero jātiyā khuṃsetukāmo evam āha. yad eva kiñcī 'ti evaṃ bahubuddhavacanaṃ ratanaṃ pahāya yaṃ kiñcid eva tilasaṅguḷikavacanaṃ bhāsitaṃ. kukkuṭapotakaudāharaṇena idaṃ dasseti yathā so n' eva kākavassitaṃ na kukkuṭavassitaṃ akāsi, evaṃ tayā n' eva bhikkhuvacanaṃ na gihivacanaṃ vuttan ti. asammukhā katan ti ādayo tikā vuttappakārā yeva. aṅgasamannāgato purimehi asadiso.
gihīnaṃ alābhāyātiādīsu tattha yathā lābhaṃ na labhanti, evaṃ parisakkanto parakkamanto alābhāya parisakkati nāma. esa nayo anatthādīsu.
     [Cv_I.20:] tattha anattho ti atthabhaṅgo. anatthāyā 'ti atthavināsāya. anāvāso ti tasmiṃ ṭhāne avasanaṃ. gihīnaṃ buddhassa avaṇṇan ti gihīnaṃ santike buddhassa avaṇṇaṃ bhāsati. dhammikaṃ paṭissavaṃ na saccāpetī 'ti yathā sacco hoti evaṃ na karoti, vassāvāsaṃ paṭissuṇitvā na gacchati aññaṃ vā evarūpaṃ na karoti. pañcannaṃ bhikkhave 'ti ādi ekaṅgena pi kammārahabhāvadassanatthaṃ vuttaṃ. sesam ettha uttānatthañ c' eva tajjanīye ca vuttanayam eva.


[page 1159]
Cv_I.25-II.1]          Cūḷavagga-vaṇṇanā                1159
     [Cv_I.25:] Channavatthusmiṃ. āvāsaparamparañ ca bhikkhave saṃsathā 'ti sabbāvāsesu ca ārocetha. bhanḍanakārako 'ti ādīsu bhaṇḍanādipaccayā āpannaṃ āpattiṃ āropetvā tassā adassane yeva kammaṃ kātabbaṃ. tikā vuttappakārā eva.
sammā vattanāyaṃ pan' ettha tecattāḷīsa vattāni.
     [Cv_I.27:] tattha na anuddhaṃsetabbo ti na codetabbo. na bhikkhu bhikkhūhī 'ti añño bhikkhu aññehi bhikkhuhi na bhinditabbo.      na gihidhajo ti odātavatthāni acchinnadasāni pupphadasāni ca na dhāretabbāni. na titthiyadhajo ti kusacīrādīni na dhāretabbāni. na āsādetabbo ti na apasādetabbo. anto vā bahi vā'ti vihārassa anto vā bahi vā. na titthiyā 'ti padattayaṃ uttānam eva. sesaṃ sabbaṃ Pārivāsikakkhandhake vaṇṇayissāma. sesaṃ tajjanīye vuttanayam eva. āpattiyā appaṭikamme ukkhepanakammaṃ iminā sadisam eva.
     [Cv_I.32:] Ariṭṭhavatthuṃ khuddhakavaṇṇanāyaṃ vuttaṃ. bhaṇḍanakārako ti ādīsu yaṃ diṭṭhiṃ nissāya bhaṇḍanādīnī karoti, tassā appaṭinissagge yeva kammaṃ kātabbaṃ.
sesaṃ tajjanīye vuttanayam eva. sammā vattanāyaṃ pi hi idha tecattāḷīsa yeva vattānī' ti.
                KAMMAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                PĀRIVĀSIKAKKHANDHAKAVAṆṆANĀ
[Cv_II.1:] Pārivāsikakkhandhake. pārivāsikā 'ti parivāsaṃ parivasantā. tattha catubbidho parivāso appaṭicchannaparivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāso cā 'ti. tesu yo bhikkhave añño 'pi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasaṃpadaṃ, tassa cattāro māse parivāso dātabbo ti evaṃ Mahākhandhake vutto titthiyaparivāso appaṭicchannaparivāso nāma. tattha yaṃ vattabbaṃ taṃ suvuttam eva.


[page 1160]
1160                Samantapāsādikā               [Cv_II.1
ayaṃ pana idha anadhippeto. sesā nayo, yena saṅghādisesāpattiyo āpannā c' eva honti paṭicchāditā ca, tassa dātabbā.
tesu yaṃ vattabbaṃ taṃ Samuccayakkhandhake vaṇṇayissāma. ete pana idha adhippetā. tasmā etesu yaṃ kiñci parivāsaṃ parivasantā pārivāsikā 'ti veditabbā. pakatattānaṃ bhikkhūnan ti ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ antamaso mūlāya paṭikassanārahādīnaṃ pi.
abhivādanaṃ paccupaṭṭhānan ti yaṃ te abhivādanādikaṃ karonti, taṃ sādiyanti sampaṭicchanti na paṭikkhipantī 'ti attho. tattha sāmīcikamman ti ṭhapetvā abhivādanādīni aññassa anucchavikassa vījanavātadānadino abhisamācārikass' etaṃ adhivacanaṃ. āsanābhihāran ti āsanassa abhiharaṇaṃ āsanaṃ gahetvā abhigamanaṃ paññāpanam eva. seyyābhihāre'pi es' eva nayo. pādodakan ti pādadhovanaudakaṃ. pādapīṭhan ti dhotapādaṭhapanakaṃ. pādakaṭhalikan ti adhotapādaṭṭhapanakaṃ pādaghaṃsanaṃ vā.
āpatti dukkatassā 'ti saddhivihārikādīnaṃ pi sādiyantassa dukkaṭam eva. tasmā te tena vattabbā aham vinayakammaṃ karomi, mayhaṃ vattaṃ mā karotha mā maṃ gāmappavesanaṃ āpucchathā 'ti, sace saddhā pabbajitā kulaputtā tumhe bhante tumhākaṃ vinayakammaṃ karothā 'ti vatvā vattaṃ karonti yeva gāmappavesanaṃ pi āpucchanti yeva, vāritakālato paṭṭhāya anāpatti. mithu yathāvuḍḍhan ti pārivāsikesu aññamaññaṃ yo yo vaḍḍho, tena tena navakatarassa sādituṃ. pañca yathāvuḍḍhan ti pakatettehi pi saddhiṃ vuḍḍhapaṭipāṭiyā eva pañca. tasmā pātimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati.
Mahāpaccariyaṃ pana pāḷiyā anisīditvā pāḷiṃ pahāya hatthapāsaṃ amuñcantena nisīditabban ti vuttaṃ. pārisuddhiuposathe kayiramāne saṅghanavakaṭṭhāne nisīditvā tatth' eva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbo.


[page 1161]
Cv_II.1]                Cūḷavagge-vaṇṇanā                1161
[... content straddling page break has been moved to the page above ...] Mahāpaccariyaṃ pana pāḷiyā pārisuddhiuposatho kātabbo 'ti vuttaṃ. pavāraṇāya pi saṅghanavakaṭṭhāne nisīditvā tatth' eva nisinnena attano pāḷiyā pavāretabbaṃ, saṅghena gaṇḍiṃ paharitvā bhājiyamānaṃ vassikasāṭikaṃ pi attano pattaṭṭhāne gahetuṃ vaṭṭati. oṇojanan ti vissajjanaṃ vuccati. sace hi pārivāsikassa dve tīṇi uddesabhattādīni pāpuṇanti, aññātassa puggalikabhattapaccāsā hoti, tāni paṭipāṭiyā gahetvā bhante heṭṭhā gāhetha, ajja mayhaṃ bhattapaccāsā atthi, sve gaṇhissāmī 'ti vatvā vissajjetabbāni.
evaṃ tāni punadivasesu gaṇhituṃ labbhati. punadivase sabbapaṭhamaṃ etassa dātabban ti Kurundiyaṃ vuttam.
yadi pana na gaṇhati na vissajjeti punadivase na labbhati. idaṃ oṇojanaṃ nāma pārivāsikass' eva uddissa anuññātaṃ.
kasmā. tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge yāgukhajjakādīni pāpuṇanti vā na vā, tasmā so bhikkhācārena mā kilamitthā 'ti idam assa saṅgahakaraṇatthaṃ uddissa anuññātaṃ. bhattan ti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catusālabhattaṃ etaṃ yathāvuḍḍhaṃ labhati. pāḷiyā pana gantuṃ vā ṭhātuṃ vā na labhati, tasmā pāḷito osakkitvā hatthapāse ṭhitena hatthaṃ pasāretvā, yathā seno nipatitvā gaṇhāti, evaṃ gaṇhitabbaṃ. ārāmikasamaṇuddesehi āharāpetuṃ na labhati. sace sayam eva āharanti taṃ vaṭṭati.
rañño mahāpeḷabhatte 'pi es' eva nayo. catusālabhatte pana sace oṇojanaṃ kattukāmo hoti, attano atthāya ukkhite piṇḍe ajja me bhattaṃ atthi sve gaṇhissāmī 'ti vattabbaṃ punadivase dve piṇḍe labhati 'ti Mahāpaccariyaṃ vuttaṃ.
uddesabhattādīni pi pāḷito osakkitvā 'va gahetabbāni.
yattha pana nisīdāpetvā parivisanti, tattha sāmaṇerānaṃ jeṭṭhakena bhikkhūnaṃ saṅghanavakena hutvā nisīditabbaṃ.


[page 1162]
1162                Samantapāsādikā               [Cv_II.1
idāni yā ayaṃ sammā vattanā vuttā. tattha na upasampādetabban ti, upajjhāyena hutvā na upasampādetabbaṃ, vattaṃ nikkhipitvā pana upasampādetuṃ vaṭṭati. ācariyena hutvā kammavācāpi na sāvetabbā, aññasmiṃ asati vattaṃ nikkhipitvā sāvetuṃṭati. na nissayo dātabbo ti āgantukānaṃ nissayo na dātabbo, yehi pi pakatiyā 'va nissayo gahito, te vattabbā ahaṃ vinayakammaṃ karomi, asukattherassa nāma santike nissayaṃ gaṇhatha mayhaṃ vattaṃ mā karotha mā maṃ gāmappavesanaṃ āpucchathā 'ti. sace evaṃ vutte ' pi karonti yeva vāritakālato paṭṭhāya karontesu pi 'ssa anāpatti. na sāmaṇero ti añño sāmaṇero na gahetabbo, upajjhaṃ datvā gahitasāmaṇerāpi vattabbā ahaṃ vinayakammaṃ karomi, mayhaṃ vattaṃ mā karotha mā maṃ gāmappavesanaṃ āpucchathā 'ti. sace evaṃ vutte 'pi karonti yeva, vāritakālato paṭṭhāya karontesu pi 'ssa anāpatti. bhikkhuṇovādakasammati nāma adhipaccaṭṭhānabhūtā paṭikkhittā, tasmā bhikkhusaṅghassa vattabbaṃ bhante ahaṃ vinayakammaṃ karomi, bhikkhuṇovādakaṃ jānāthā 'ti. paṭibalassa vā bhikkhuno bhāro kātabbo. āgatā ca bhikkhuniyo saṅghassa santikaṃ gacchatha, saṅgho vo ovādadāyakaṃ jānissatī 'ti vā ahaṃ vinayakammaṃ karomi, asukabhikkhussa nāma santikaṃ gacchatha, so vo ovādaṃ dassatī 'ti vā vattabbā. sā āpattī 'ti sukkavisaṭṭhiyā parivāse dinne puna sukkavisaṭṭhi nāpajjitabbā. aññā vā tādisikā 'ti kāyasaṃsaggādi garukāpatti. tato vā pāpiṭṭhatarā 'ti pārājikāpatti. sattasu āpattisu dubbhāsitāpatti pāpiṭṭhā dukkaṭāpatti pāpiṭṭhatarā dukkaṭāpatti pāpiṭṭhā pāṭidesanīyāpatti pāpiṭṭhatarā. evaṃ pācittiyathullaccayasaṅghādisesapārājikāpattīsu nayo veditabbo. tāsaṃ vatthūsu pi dubbhāsitavatthu pāpiṭṭhaṃ dukkaṭavatthu pāpiṭṭhataran ti purimanayen' eva bhedo veditabbo. paṇṇattivajje sikkhāpade pana vatthu pi āpatti pi pāpiṭṭhā. lokavajje pana ubhayaṃ pi pāpiṭṭhataraṃ.


[page 1163]
Cv_II.1]                Cūḷavagga-vaṇṇanā               1163
[... content straddling page break has been moved to the page above ...] kamman ti parivāsakammavācā vuccati taṃ kammaṃ akataṃ dukkaṭan ti ādīhi vā kiṃ idaṃ kammaṃ nāma kasikammaṃ gorakkhakamman ti ādīhi vā vacanehi na garahitabbaṃ. kammikā ' ti yehi bhikkhūhi kammaṃ kataṃ , te kammikā 'ti vuccanti. te bālā abyattā 'ti ādīhi vacanehi na garahitabbā. na savacanīyaṃ kātabban ti palibodhanathāya vā pakkosanatthāya vā savacanīyaṃ na kātabbaṃ, palibodhanatthāya hi karonto ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi, imamhā āvāsā ekapadaṃ pi mā pakkami yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotī 'ti evaṃ karoti. pakkosanatthāya karonto ahaṃ te savacanīyaṃ karomi, ehi mayā saddhiṃ vinayadharānaṃ sammukhībhāvaṃ gacchāhī 'ti evaṃ karoti, tad ubhayaṃ pi na kātabbaṃ. na anuvādo ti vihārajeṭṭhakaṭṭhānaṃ na kātabbaṃ, pātimokkhuddesakena vā dhammajjhesakena vā na bhavitabbaṃ. terasasu sammatīsu ekasammativasena pi issariyakammaṃ na kātabbaṃ. na okāso ti karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo ti evaṃ pakatattassa okāso na kātabbo, vatthunā vā āpattiyā vā na codetabbo, ayan te doso ti na sāretabbo. na bhikkhū bhikkhūhi sampayojetabban ti āññamaññaṃ payojetvā kalaho na kāretabbo. purato ti saṅghattherena hutvā purato na gantabbaṃ dvādasahatthaṃ upacāraṃ muñcitvā ekakena gantabbaṃ. nisīdane 'pi es' eva nayo. āsanapariyanto ti bhattaggādīsu saṅghanavakāsanapariyanto nāma, svā 'ssa dātabbo, tattha nisīditabbaṃ. seyyaparivanto ti seyyānaṃ pariyanto sabbalāmakaṃ mañcapiṭhaṃ. ayaṃ hi vassaggena attano pattaṭṭhāne seyyaṃ gahetuṃ na labhati.


[page 1164]
1164               Samantapāsādikā                [Cv_II.1.
sabbabhikkhūhi vicinitvā gahitāvasesā pana maṅkuṇagūthabharitā vettavākādivinaddhā lāmakaseyyā assa dātabbā. vihārapariyanto ti yathā ca seyyā evaṃ vasanaṃ āvāso 'pi vā vassaggena attano pattaṭṭhāne tassa na vaṭṭati. sabbabhikkhūhi vicinitvā gahitāvasesā pana rajohatabhūmijatukamūsikabharitā paṇṇasālā assa dātabbā. sace pakatattā sabbe rukkhamūlikā abbhokāsikā vā honti channaṃ na upenti. sabbe 'pi etehi vissaṭṭhāvāsā nāma honti. tesu yaṃ icchati taṃ labhati. vassūpanāyikadivase pana paccayaṃ ekapasse ṭhatvā vassaggena gaṇhituṃ labhati senāsanaṃ pana na labhati. nivaddhavassāvāsikaṃ senāsanaṃ gaṇhitukāmena vattaṃ nikkhipitvā gahetabbaṃ. tena ca so sāditabbo ti yaṃ assa āsanādipariyantaṃ bhikkhū denti, so eva sāditabbo. puresamaṇena vā pacchāsamaṇena vā 'ti ñātipavāritaṭṭhāne ettake bhikkhū gahetvā āgacchathā 'ti nimantitena bhante asukaṃ nāma kulaṃ bhikkhū nimanteti, etha tattha gacchāmā'ti evaṃ saṃvidhāya bhikkhū puresamaṇena vā pacchāsamaṇena vā katvā na gantabbaṃ. bhante asukasmiṃ nāma gāme manussā bhikkhūnaṃ āgamanaṃ icchanti, sādhu vata sace tesaṃ saṅgahaṃ kareyyāthā 'ti evañ ca pana pariyāyena kathetuṃ vaṭṭati. na āraññakaṅgan ti āgatāgatānaṃ ārocetuṃ harāyamānena araññikadhutaṅgaṃ na samādātabbaṃ. yena pi pakatiyā samādinnaṃ tena dutiyaṃ bhikkhuṃ gahetvā araññe aruṇaṃ uṭṭhāpetabbaṃ na ca ekakena gantabbaṃ. tathā bhattaggādīsu āsanapariyante nisajjāya harāyamānena piṇḍapātikadhutaṅgaṃ pi na samādātabbaṃ. yo pana pakatiyā piṇḍapātiko tassa paṭisedho n'atthi.


[page 1165]
Cv_II.1]                Cūḷavagge-vaṇṇanā                1165
[... content straddling page break has been moved to the page above ...] na ca tappaccayā 'ti nihatabhatto hutvā vihāre yeva nisīditvā bhuñjanto rattiyo gaṇissāmī 'ti gacchato gāme bhikkhū disvā anārocentassa ratticchedo siyā 'ti iminā kāraṇena piṇḍapāto na nīharāpetabbo. mā maṃ jāniṃsū 'ti mā maṃ ekabhikkhu pi jānātū'ti iminā ajjhāsayena vihāre sāmaṇerehi pacāpetvā bhuñjituṃ pi na labhati. gāmaṃ piṇḍāya pavisitabbam eva. gilānassa pana navakammāacariyupajjhāyakiccādīsu pasutassa vā vihāre yeva acchituṃ vaṭṭati, sace gāme anekasatā bhikkhū vicaranti na sakkā hoti ārocetuṃ, gāmakāvāsaṃ gantvā sabhāgaṭṭhāne vasituṃ vaṭṭati.
āgantukenāpi kiñci vihāraṃ āgatena tattha bhikkhūnaṃ ārocetabbaṃ. sace sabbe ekaṭṭhāne ṭhite passati, ekaṭṭhāne ṭhiten' eva ārocetabbaṃ. atha rukkhamūlādīsu visuṃ visuṃ ṭhitā honti, tattha tattha gantvā ārocetabbaṃ. sañcicca anārocentassa ratticchedo ca hoti vattabhede ca dukkaṭaṃ.
atha vicinanto ekacce na passati ratticchedo 'va hoti na vattabhede dukkaṭaṃ. āgantukassā 'ti attano vasanavihāraṃ āgatassāpi ekassa vā bahunnaṃ vā vuttanayen'eva ārocetabbaṃ. ratticchedavattabhedā 'pi c' ettha vuttanayen' eva veditabbā. sace āgantukā muhuttaṃ vissamitvā vā avissamitvā vā evaṃ vihāramajjhe na gacchanti, tesaṃ pi ārocetabbaṃ. sace tassa ajānantass'eva gacchanti, ayañ ca pana gatakāle jānāti, gantvā ārocetabbaṃ. sampāpuṇituṃ asakkontassa rattacchedo 'va hoti na vattabhede dukkaṭaṃ.
ye' pi antovihāraṃ apavisitvā upacārasīmaṃ okkamitvā gacchanti, ayañ ca nesaṃ chattasaddaṃ vā ukāsitasaddaṃ vā khipitasaddaṃ vā sutvā āgantukabhāvaṃ jānāti, gantvā ārocetabbaṃ,


[page 1166]
1166                     Samantapāsādikā                [Cv_II.1
[... content straddling page break has been moved to the page above ...] gatakāle jānantenāpi anubandhitvā ārocetabbam eva. sampāpuṇituṃ asakkontassa ratticchedo 'va hoti na vattabhede dukkaṭaṃ. yo 'pi rattiṃ āgantvā rattiṃ yeva gacchati, so pi 'ssa ratticchedaṃ karoti. aññātattā pana vattabhede dukkaṭaṃ n'atthi. sace ajānitvā 'va abbhānaṃ karoti akatam eva hotī'ti Kurundiyaṃ vuttaṃ.
tasmā adhikā rattiyo gaṇetvā kātabbaṃ. ayaṃ apaṇṇakapaṭipadā. nadīādīsu nāvāya gacchantaṃ pi paratīre ṭhitaṃ pi ākāse gacchantaṃ pi pabbatathalāraññādīsu dūre ṭhitaṃ pi bhikkhuṃ disvā, sace bhikkhū 'ti vavatthānaṃ atthi, nāvādīhi gantvā mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabbaṃ. anārocentassa ratticchedo c' eva vattabhede ca dukkaṭaṃ hoti. sace vāyamanto 'pi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti, ratticchedo 'va hoti na vattabhede dukkaṭaṃ. Saṅghasenābhayatthero pana visayāvisayavasena kathesi. visaye kira anārocentassa ratticchedo c' eva vattabhede dukkaṭañ ca hoti, avisaye pana ubhayaṃ pi n' atthī 'ti. Karavīkatissatthero pana samaṇo ayan ti vavatthānaṃ yeva pamāṇaṃ, sace' pi avisayo hoti, vattabhede dukkaṭam eva n' atthi ratticchedo pana hoti yevā 'ti āha. uposathe 'ti uposathaṃ sampāpuṇissāmā 'ti āgantukā hi bhikkhū āgacchanti, iddhiyā gantvā pi uposathabhāvaṃ ñatvā otaritvā uposathakammaṃ karonti, tasmā agantukasodhanatthaṃ uposathadivase ārocetabbaṃ. pavāraṇāya pi es' eva nayo. gilāno ti gantuṃ asamattho. dūtenā 'ti etthāpi anupasampannaṃ pesetuṃ na vaṭṭati. bhikkhuṃ pesetvā ārocāpetabbaṃ. abhikkhuko āvāso ti suñño vihāro, yattha eko 'pi bhikkhu n' atthi, tattha vāsatthāya na gantabbaṃ. na hi tattha vuṭṭhā rattiyo gaṇanūpagā honti.
pakatattena pana saddhiṃ vaṭṭati. dasavidhantarāye pana.


[page 1167]
Cv_II.1]                Cūḷavagga-vaṇṇanā               1167
sace 'pi rattiyo gaṇanūpagā na honti, antarāyato parimuccanatthāya gantabbam eva. tena vuttaṃ aññatra antarāyā 'ti. nānāsaṃvāsakehi saddhim vinayakammaṃ kātuṃ na vaṭṭati. tesaṃ anārocane 'pi ratticchedo n'atthi, abhikkhukāvāsasadisam eva hoti. tena vuttaṃ yatth' assu bhikkhū nānāsaṃvāsakā 'ti. sesaṃ Uposathakkhandake vuttanayam eva. ekacchanne āvāse 'ti ādīsu, āvāso nāma vasanatthāya kataṃ senāsanaṃ. anāvāso nāma cetiyagharaṃ bodhigharaṃ sammajjanīaṭṭako dāruaṭṭako pānīyamāḷo vaccakuṭī dvārakoṭṭhako ti evam ādi. tatiyapadena tad ubhayaṃ gahitaṃ. etesu yattha katthaci ekacchanne chadanato udakapatanaṭṭhānaparicchinne okāse ukkhittako vasituṃ na labhati, pārivāsiko pana antoāvāse yeva na labhatī 'ti Mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana avisesena udakapātena vāritan ti vuttaṃ. Kurundiyaṃ etesu pañcavaṇṇachadanabaddhaṭṭhānesu pārivāsikassa ca ukkhittassa ca pakatattena saddhiṃ vasanaṃ udakapātena vāritan ti vuttaṃ. tasmā nānūpacāre'pi ekacchanne na vaṭṭati. sace pan' ettha tadahupasampanne 'pi pakatatte paṭhamaṃ pavisitvā nipanne laṭṭhīvasso 'pi pārivāsiko pacchā pavisitvā jānanto nipajjati, ratticchedo c' eva vattabhede dukkaṭañ ca. ajānantassa ratticchedo 'va na vattabhede dukkaṭaṃ. sace pana tasmiṃ paṭhamaṃ nipanne pacchā pakatatto pavisitvā nipajjati, pārivāsiko ca jānāti ratticchedo c' eva vattabhede ca dukkaṭaṃ. no ce jānāti, ratticchedo 'va na vattabhede dukkaṭaṃ. vuṭṭhātabbaṃ nimantetabbo ti tadahupasampannaṃ pi disvā vuṭṭhātabbam eva vuṭṭhāya ca ahaṃ iminā sukhanisinno vuṭṭhāpito ti parammukhena na gantabbaṃ. idaṃ ācariya āsanaṃ, ettha nisīdathā 'ti evaṃ nimantetabbo yeva. navakena pana mahātheraṃ obaddhaṃ karomī 'ti pārivāsikattherassa santikaṃ na gantabbaṃ. ekāsane 'ti samānavassikāsane mañce vā pīṭhe vā na chamāyam nisinne 'ti pakatatte bhūmiyaṃ nisinne itarena antamaso tiṇasanthare 'pi uccatare vālikathale 'pi vā na nisīditabbaṃ.


[page 1168]
1168                Samantapāsādikā                [Cv_II.1
[... content straddling page break has been moved to the page above ...] dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭati. na ekacaṅkame 'ti sahāyena viya saddhiṃ ekasmiṃ caṅkamena caṅkamitabbaṃ. chamāyaṃ caṅkamatī 'ti chamāyaṃ caṅkamante. ayam eva vā pāṭho.
ayaṃ pan' ettha attho. akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālikaṃ ākiritvā ālambanaṃ yojetvā katacaṅkame nīce 'pi na caṅkamitabbaṃ. ko pana vādo iṭṭhakacayena sampanne vedikaparikkhitte 'pi, sace pana pākāraparikkhitto hoti dvārakoṭṭhakayutto pabbatantaravanantaragumbantaresu vā supaṭicchanno, tādise caṅkame caṅkamituṃ vaṭṭati. apaṭicchanne 'pi apacāraṃ muñcitvā vaṭṭati. vuḍḍhatarenā 'ti ettha, sace vuḍḍhatare pārivāsike paṭhamaṃ nipanne itaro jānanto pacchā nipajjati, ratticchedo c' assa hoti vattabhede ca dukkaṭaṃ. vuḍḍhatarassa pana ratticchedo 'va na vattabhede dukkaṭaṃ.
ajānitvā nipajjati dvinnaṃ pi vattabhedo n'atthi, ratticchedo pana hoti. atha navake pārivāsike paṭhamaṃ nipanne vuḍḍhataro nipajjati navako ca jānāti, rattiṃ c'assa chijjati vattabhede ca dukkaṭaṃ hoti, vuḍḍhatarassa ratticchedo 'va na vattabhedo. no ce jānāti, dvinnaṃ pi vattabhedo n'atthi ratticchedo pana hoti. sace dve 'pi apacchā apurimaṃ nipajjanti vuḍḍhatarassa ratticchedo 'va itarassa vattabhedo 'pī 'ti Kurundiyaṃ vuttaṃ. dve pārivāsikā samavassā eko paṭhamaṃ nipanno eko jānanto 'va pacchā nipajjati, ratti ca chijjati vattabhede ca dukkaṭaṃ. paṭhamaṃ nipannassa ratticchedo 'va na vattabhedo. sace pacchā nipajjanto 'pi na jānāti, dvinnaṃ pi vattabhedo n' atthi ratticchedo pana hoti.


[page 1169]
Cv_II.1,2,3]               Cūḷavagga-vaṇṇanā                1169
[... content straddling page break has been moved to the page above ...] sace dve 'pi apacchā apurimaṃ nipajjanti, dvinnaṃ ratticchedo yeva na vattabhedo. sace hi dve pārivāsikā ekato vaseyyaṃ, te aññamaññassa ajjhācāraṃ ñatvā agāravā vippaṭisārino vā hutvā pāpiṭṭhataraṃ vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā, tasmā nesaṃ sahaseyyā sabbappakārena paṭikkhittā 'ti. sesaṃ vuttanayen' eva veditabbaṃ. mūlāya paṭikassanārahādayo c' ettha pārivāsikādīnaṃ pakatattaṭṭhāne ṭhitā 'ti veditabbā.
pārivāsikacatuttho ce bhikkhave parivāsan ti ettha, pārivāsikaṃ catutthaṃ katvā aññamaññassa parivāsadānādīni kātuṃ na vaṭṭati yeva. etesv' ev' āyaṃ gaṇapūrako na hoti, sesasaṅghakammesu hoti. gaṇe pana appahonte vattaṃ nikkhipāpetvā gaṇapūrako kātabbo ti.
                PĀRIVĀSIKAVATTAKATHĀ NIṬṬHITĀ
     [Cv_II.2:] Imam pana vattakathaṃ sutvā vinayadhara-Upālittherassa rahogatassa evam parivitakko udapādi, bhagavatā bahuṃ pārivāsikavattaṃ paññattaṃ katīhi nu kho ettha kāraṇehi ratticchedo hotī ti. so bhagavantaṃ upasaṅkamitvā bhagavantaṃ etam atthaṃ pucchi. bhagavā 'pi assa byākāsi.
tena vuttaṃ atha kho āyasmā Upāli ...pe... ratticchedā 'ti. tattha sahavāso 'ti yv' āyaṃ pakatattena bhikkhunā saddhiṃ ekacchanne ti ādinā nayena vutto ekato vāso vippavāso ti ekakass' eva vāso. anārocanā 'ti āgantukādīnaṃ anārocanā. etesu tīsu ekekena kāraṇena ratticchedo hoti.
     [Cv_II.3:] na sakkontī 'ti saṅghassa mahantatāya tatra tatra gantvā sabbesaṃ ārocetuṃ asakkontā sodhetuṃ na sakkonti. parivāsam nikkhipāmi vattaṃ nikkhipāmī 'ti imesu dvīsu padesu ekekenā 'pi nikkhitto hoti parivāso dvīhi pi sunikkhitto yeva.
samādāne 'pi es' eva nayo. evaṃ vattaṃ samādiyitvā parivuṭṭhaparivāsassa mānattaṃ gaṇhato puna samādānavattakiccaṃ n'atthi.


[page 1170]
1170                    Samantapāsādikā                [Cv_II.3,4,7
[... content straddling page break has been moved to the page above ...] samādinnavatto yeva hi esa tasmā 'ssa chārattaṃ mānattaṃ dātabbaṃ. ciṇṇamānatto 'va abbhetabbo. evaṃ anāpattiko hutvā suddhante patiṭṭhito tisso sikkhā pūretvā dukkhass' antaṃ karissatī 'ti.
                     PARIVĀSAKATHĀ NIṬṬHITĀ
     [Cv_II.4:] Mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānan ti ṭhapetvā navakataraṃ mūlāya paṭikassanārahaṃ avasesānaṃ antamaso pārivāsikādīnaṃ pi. imesañ hi pārivāsikamūlāya paṭikassanārahamānattārahamānattacārikābbhānārahānaṃ pañcannaṃ ṭhapetvā attano attano navakataraṃ. sesā sabbe pakatattā eva. kasmā. mithu yathāvuḍḍhaṃ abhivādanādīnaṃ anuññātattā. tena vuttaṃ avasesānaṃ antamaso pārivāsikādīnaṃ pī 'ti. mūlāya paṭikassanārahādīnaṃ lakkhaṇaṃ pana tesaṃ parato āvibhavissati. sesam ettha ito paresu pi mānattārahādivattesu ca pārivāsikavattesu vuttanayen' eva veditabbaṃ. ,mūlāya paṭikassanārahacatuttho ce 'ti ādīsu pi. yath' eva pārivāsiko evaṃ ete 'pi etesu vinayakammesu na gaṇapūrakā honti.
[Cv_II.7:] sesasaṅghakammesu honti. mānattacārikassa vattesu devasikaṃ ārocetabban ti viseso. ratticchedesu ūne gaṇe 'ti ettha gaṇo ti cattāro vā atirekā vā. tasmā sace 'pi tīhi bhikkhūhi saddhiṃ vasati ratticchedo hoti yeva. mānattanikkhepasamādānesu vuttasadiso 'va vinicchayo. sesaṃ sabbattha uttānam evā 'ti.
           PĀRIVĀSIKAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ          
                SAMUCCAYAKKHANDHAKAVAṆṆANĀ
     [Cv_III.1:] Samuccayakkhandhake. chārattaṃ mānattan ti ettha catubbidhaṃ mānattaṃ appaṭicchannamānattaṃ paṭicchannamānattaṃ pakkhamānattaṃ samodhānamānattan ti. tattha appaṭicchannamānattaṃ nāma yaṃ appaṭicchannāya āpattiyā parivāsaṃ adatvā kevalaṃ āpattiṃ āpannabhāven' eva mānattārahassa mānattaṃ diyyati.


[page 1171]
[Cv_II.1]           Cūḷavagga-vaṇṇanā           1171
[... content straddling page break has been moved to the page above ...] paṭicchannamānattaṃ nāma yaṃ paṭicchannāya āpattiyā parivuṭṭhaparivāsassa diyyati. pakkhamānattaṃ nāma yaṃ paṭicchannāya vā appaṭicchannāya vā āpattiyā aḍḍhamāsaṃ bhikkhuṇīnaṃ diyyati. samodhānamānattaṃ nāma yaṃ odhāya ekato katvā diyyati. tesu idaṃ appaṭicchannāya āpattiyā chārattaṃ mānattan ti vacanato appaṭicchannamānattan ti veditabbaṃ. taṃ dentena sace ekaṃ āpattiṃ āpanno hoti idha vuttanayen' eva dātabbaṃ. sace dve vā tisso vā tad uttari vā āpanno, yath' eva ekaṃ āpattin ti vuttaṃ evaṃ dve āpattiyo tisso āpattiyo ti vattabbaṃ. tad uttari pana sace 'pi sataṃ vā sahassaṃ vā hoti, sambahulā 'ti vattabbaṃ.
nānāvatthukāyo 'pi ekato katvā dātabbaṃ tāsaṃ dānavidhiṃ parivāsadāne kathayissāma. evaṃ āpattivasena kammavācaṃ katvā dinne mānatte evam etaṃ dhārayāmī 'ti kammavācāpariyosāne māḷakasīmāyam eva mānattaṃ samādiyāmi vattaṃ samādiyāmī 'ti vuttanayen' eva vattaṃ samādātabbaṃ. samādiyitvā tatth'eva saṅghassa ārocetabbaṃ. ārocentena ca evaṃ ārocetabbaṃ ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhim appa'icchannaṃ, so 'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ.
tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisatthiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi, so 'haṃ mānattaṃ carāmi vediyām' ahaṃ bhante, vediyatī 'ti maṃ saṅgho dhāretū 'ti. imaṃ ca pana atthaṃ gahetvā yāya kāyaci vācāya ārocetuṃ vaṭṭati yeva. ārocetvā sace nikkhipitukāmena vuttanayen'eva saṅghamajjhe nikkhipitabbaṃ. māḷakasīmato bhikkhūsu nikkhantesu ekassa santike nikkhipituṃ vaṭṭati. māḷakasīmato nikkhamitvā satiṃ paṭilabhantena saha gacchantassa santike nikkhipitabbaṃ.


[page 1172]
1172               Samantapāsādikā           [Cv_III.1
[... content straddling page break has been moved to the page above ...] sace so' pi pakkanto aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. ārocentena pana avasāne vediyatī 'ti maṃ āyasmā dhārentū 'ti vattabbaṃ. dvinnaṃ ārocentena āyasmantā dhārentū 'ti vattabbaṃ. tiṇṇaṃ ārocentena āyasmanto dhārentū 'ti vattabbaṃ nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā antovihāre yeva rattiyo gaṇetabbā. atha na sakkā sodhetuṃ. vuttanayen'eva vattaṃ nikkhipitvā paccūsasamaye 'va catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa vihārassa parikkhepato aparikkhitassa parikkhepārahaṭṭhānato dve leḍḍhupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ.
antoaruṇe yeva vuttanayen' eva vattaṃ samādiyitvā ārocetabbaṃ. sace añño koci bhikkhu kenacid eva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati saddaṃ vā'ssa suṇāti, ārocetabbaṃ. anārocentassa ratticchedo c' eva vattabhedo ca. atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantass' eva gacchati, ratticchedo hoti yeva. vattabhedo pana n' atthi. ārocitakālato paṭṭhāya ca ekaṃ bhikkhuṃ ṭhapetvā sesehi sati karaṇīye gantuṃ pi vaṭṭati, aruṇe uṭṭhite tassa bhikkhussa santike vattaṃ nikkhipitabbaṃ. sace so 'pi kenaci kammena purearuṇe yeva gacchati, aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā yaṃ paṭhamaṃ passati tassa santike ārocetvā vattaṃ nikkhipitabbaṃ. ayañ ca yasmā gaṇassa ārocetvā bhikkhūnañ ca atthibhāvaṃ sallakkhetvā vasi. ten' assa ūne gaṇe caraṇadoso vā vippavāsadoso vā na hoti. sace kiñci na passati vihāraṃ gantvā attani saddhiṃ gatabhikkhūsu ekassa santike nikkhipitabban ti Mahāsumatthero āha. Mahāpadumatthero pana yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ ayaṃ nikkhittavattassa parihāro 'ti āha.


[page 1173]
Cv_III.2,3           Cūḷavagga-vaṇṇanā                1173
     [Cv_III.2:] evaṃ chārattaṃ mānattaṃ akhaṇḍaṃ caritvā yattha siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu abbhetabbo.
abbhantehi ca paṭhamaṃ abbhānāraho kātabbo. ayaṃ hi nikkhittavattattā pakatattaṭṭhāne ṭhito. pakatattassa ca abbhānaṃ kātuṃ na vaṭṭati, tasmā vattaṃ samādapetabbaṃ. vatte samādinne abbhānāraho hoti. tenā 'pi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabbaṃ. anikkhittavattassa puna vattasamādānakiccam n'atthi. so hi chārattātikkamen' eva abbhānāraho hoti, tasmā so abbhetabbo. tatrāyaṃ evañ ca pana bhikkhave abbhetabbo ti pāḷiyam eva abbhānavidhi vutto. ayañ ca ekāpattivasena vutto. sace pana dve tisso sambahulā vā ekavatthukā vā nānāvatthukā vā āpattiyo honti, tāsaṃ vasena kammavācā kātabbā. evaṃ appachannamānattaṃ dātabbaṃ paṭicchannamānattam pana yasmā paṭicchannāya āpattiyā parivuṭṭhaparivāsassa dātabbaṃ hoti, tasmā taṃ parivāsakathaṃ kathayitvā 'va kathayissāma.
     [Cv_III.3:] tena hi bhikkhave saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detū 'ti ādinā nayena pāḷiyaṃ anekehi ākārehi parivāso ca mānattañ ca vuttaṃ. tassa tassa yasmā āgatāgataṭṭhāne vinicchayo vuccamāno pāḷiyaṃ viya ativitthāraṃ āpajjati, na ca sakkā hoti sukhena pariggahetuṃ, tasmā taṃ samodhānetvā idh' eva dassayissāma. ayañ hi idha adhippeto parivāso nāma paṭicchannaparivāso suddhantaparivāso samodhānaparivāso 'ti tividho hoti. tattha paṭicchannaparivāso tāva yathāpaṭicchannāyā āpattiyā dātabbo. kassaci hi ekāhapaṭicchannā āpatti hoti yathā ayaṃ Udāyittherassa kassaci dvīh' ādipaṭicchannā yathā parato āgatā Udāyittherass' eva kassaci ekā āpatti hoti yathā ayaṃ kassaci dve tisso taduttari vā yathāparato āgatā. tasmā paṭicchannaparivāsaṃ dentena paṭhaman tāva paṭicchannabhāvo jānitabbo. ayaṃ hi āpatti nāma dasah' ākārehi paṭicchannā hoti.


[page 1174]
1174                Samantapāsādikā                [Cv_III.3
[... content straddling page break has been moved to the page above ...] tatrāyaṃ mātikā. āpatti ca hoti āpattisaññī ca pakatatto ca hoti pakatattasaññī ca anantarāyiko ca hoti anantarāyikasaññī ca pahu ca hoti pahuttasaññī ca chādetukāmo ca hoti chādeti cā 'ti. tattha āpatti ca hoti āpattisaññī cā 'ti, yaṃ āpanno sā āpatti yeva hoti, so 'pi ca tattha āpattisaññī yeva.
iti jānanto chādeti channā hoti. atha panāyaṃ tattha anāpattisaññī acchannā hoti. anāpatti pana āpattisaññāya pi anāpattisaññāya pi chādentena acchāditā 'va hoti. lahukaṃ vā garukā 'ti garukaṃ vā lahukā 'ti chādeti. alajjīpakkhe tiṭṭhati āpatti pana acchannā hoti. garukaṃ lahukā 'ti maññamāno deseti n'eva desitā hoti n'acchannā. garukaṃ garukā 'ti ñatvā chādeti channā hoti. garukalahukabhāvaṃ na jānāti āpattiṃ chādemī 'ti chādeti channā'va hoti. pakatatto 'ti tividhaṃ ukkhepanīyakammaṃ akato. so ce pakatattasaññī hutvā chādeti channā 'va hoti. atha mayhaṃ saṅghena kammaṃ katan ti apakatattasaññī hutvā chādeti acchannā 'va hoti. apakatattena pakatattasaññinā vā apakatattasaññinā vā chāditā 'pi acchannā 'va hoti. vuttam pi c' etaṃ :--
           āpajjati garukaṃ sāvasesaṃ.
           chādeti anādaviyaṃ paṭicca,
           na bhikkhunī no ca phuseyya vajjaṃ,
           pañhā m' esā kusalehi cintitā 'ti.
     ayaṃ hi pañhā ukkhittakena kathitā. anantarāyiko 'ti yassa dasasu antarāyesu eko 'pi n'atthi, so ce anantarāyikasaññī hutvā chādeti, channā 'va hoti. sace 'pi so bhīrukajātikattā andhakāre amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti, acchannā 'va hoti. yassa hi pabbatavihāre vasantassa kandaraṃ vā ataviṃ vā nadiṃ vā atikkamitvā ārocetabbaṃ hoti,


[page 1175]
Cv_III.3]           Cūḷavagga-vaṇṇanā               1175
[... content straddling page break has been moved to the page above ...] antarāmagge caṇḍavāḷāmanussādi bhayaṃ atthi, magge ajagarā nipajjanti, nadī pūrā hoti. etasmiṃ pana sati yeva antarāyikasaññī chādeti, acchannā 'va hoti. antarāyikassa pana antarāyikasaññāya chādayato acchannā 'va hoti. pahū 'ti yo sakkoti bhikkhuno santikaṃ gantuñ c' eva ārocituñ ca, so ce pahuttasaññī hutvā chādeti, channā 'va hoti sac' assa mukhe appamattako gaṇḍo vā hoti, hanukaṃ vāto vā vijjhati, danto vā rujjhati, bhikkhā vā mandā laddhā hoti, tāvattakena pana n' eva vattuṃ na sakkoti na gantuṃ, api ca kho na sakkomī 'ti saññī hoti, ayaṃ pahu hutvā appahuttasaññī nāma. iminā chāditā 'pi acchāditā. appahunā pana vattuṃ vā gantuṃ vā asamatthena pahuttasaññinā vā appahuttasaññinā vā chāditā hoti, acchāditā 'va. chādetukāmo ca hoti chādeti cā 'ti idam uttānam eva. sace pana chādessāmī 'ti dhuranikkhepaṃ katvā purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjīdhammaṃ okkamitvā antoaruṇe yeva ārocesi, ayaṃ chādetukāmo na chādeti nāma. yassa pana abhikkhuke ṭhāne vasantassa āpattiṃ āpajjitvā sabhāgassa bhikkhuno āgamanaṃ āgamentassa sabhāgassa santikaṃ vā gacchantassa aḍḍhamāso 'pi māso 'pi atikkamati, ayaṃ na chādetukāmo 'pi chādeti nāma. ayaṃ pi acchannā 'va hoti. yo pana āpannamatto va aggiṃ akkamanapuriso viya sahasā apakkamitvā sabhāgaṭṭhānaṃ gantvā āvikaroti, ayaṃ na chādetukāmo 'va n' eva chādeti nāma. sace pana sabhāgaṃ disvā 'pi ayaṃ me upajjhāyo vā ācariyo vā 'ti lajjāya nāroceti, channā 'va hoti āpatti. upajjhāyādibhāvo hi idha appamāṇaṃ, averīsabhāgamattaṃ eva pamāṇaṃ, tasmā averīsabhāgassa santike ārocetabbā. yo pana visabhāgo hoti sutvā pakāsetukāmo, evarūpassa upajjhāyassā 'pi santike na ārocetabbā.


[page 1176]
1176               Samantapāsādikā               [Cv_III.3
tattha purebhattaṃ vā āpattiṃ āpanno hoti pacchābhattaṃ vā divā vā rattiṃ vā, yāva aruṇaṃ na uggacchati, tāva ārocetabbā. uddhaste aruṇe paṭicchannā 'va hoti, paṭicchādanapaccayā ca dukkaṭaṃ āpajjati. sabbhāgasaṅghādisesaṃ āpannassa santike āvikātuṃ na vaṭṭati. sace āvikaroti, āpatti āvikatā hoti, dukkaṭāpattiyā pana na muccati, tasmā suddhassa antike āvikātabba. āvikaronto ca tuyhaṃ santike ekaṃ āpattiṃ āvikaromī 'ti vā,ācikkhāmī 'ti vā.
ārocemī 'ti vā, mama ekaṃ āpattiṃ āpannabhāvaṃ jānātī 'ti vā vadatu, ekaṃ garukāpattiṃ āvikaromī 'ti ādinā nayena vadatu, sabbehi pi ākārehi appaṭicchannā 'va hotī 'ti Kurundiyaṃ vuttaṃ. sace pana lahukāpattiṃ āvikaromī 'ti ādinā nayena vadati, paṭicchannā 'va hoti. vatthuṃ pi āroceti āpattiṃ pi āroceti ubhayaṃ pi ārocetī 'ti tividhenā 'pi ārocitā 'va hoti. iti imāni dasakāraṇāni sallakkhetvā paṭicchannaparivāsaṃ dentena paṭhamam eva paticchannabhāvo jānitabbo. tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhapaṭicchannā 'va hoti, ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃsukkavisaṭṭhiṃ ekāhapaṭicchannan ti evaṃ yācāpetvā idha vuttanayen' eva kammavācaṃ vatvā parivāso dātabbo. atha dvīhatīhādipaṭicchannā hoti. dvīhapaṭicchannaṃ tīhapaṭicchannaṃ catūhapaṭicchannaṃ pañcāhapaṭicchannaṃ chāhapaṭicchannaṃ sattāhapaṭicchannaṃ aṭṭhāhapaṭicchannaṃ navāhapaṭicchannaṃ dasāhapaṭicchannaṃ ekādasāhapaṭicchannaṃ dvādasāhapaticchannaṃ terasāhapaṭicchannaṃ cuddasāhapaṭicchannan ti evaṃ yāva cuddasadivasāni divasagaṇanena yojanā kātabbā.
pañcadasa divasāni paṭicchannāya pakkhapaṭicchannan ti vatvā yojanā kātabbā. tato yāva ekūnatimsamo divaso tāva atirekapakkhapaṭicchannan ti vatvā, tato māsapaṭicchannaṃ atirekamāsapaṭicchannaṃ dvimāsapaṭicchannaṃ atirekadvimāsapaṭicchannaṃ temāsapaṭicchannaṃ atirekatemāsapaṭicchannaṃ catumāsapaṭicchannaṃ atirekacatumāsapaṭicchannaṃ pañcamāsapaṭicchannaṃ atirekapañcamāsapaṭicchannaṃ chamāsa atirekachamāsa sattamāsa atirekasattamāsa aṭṭhamāsa atirekāṭṭhamāsa navamāsa atirekanavamāsa dasamāsa atirekadasamāsa ekādasamāsa atirekaekādasamāsapaṭicchannan ti evaṃ yojanā kātabbā.


[page 1177]
Cv_III.3]           Cūḷavagga-vaṇṇanā                1177
[... content straddling page break has been moved to the page above ...] saṃvacchare puṇṇe ekasaṃvaccharapaṭicchannan ti vatvā, tato paraṃ atirekaekasaṃvacchara-dvisaṃvacchara-atirekadvisaṃvacchara-tisaṃvacchara-atirekatisaṃvacchara-catusaṃvacchara-atirekacatusaṃvacchara-pañcasaṃvacchara-atirekapañcasaṃvaccharapaṭicchannan ti evaṃ yāva saṭṭhīsaṃvacchara-atirekasaṭṭhīsaṃvaccharapaṭicchannan ti vā tato vā bhiyyo 'pi vatvā yojanā kātabbā. sace pana dve tisso vā uttari vā āpattiyo honti, yathā idha ekaṃ āpattin ti vuttaṃ evaṃ dve āpattiyo tisso āpattiyo ti vattabbaṃ. tato paraṃ pana sataṃ vā hotu sahassaṃ vā, sambahulā 'ti vattuṃ vaṭṭati. nānāvatthukāsu pi ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavisaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullaṃ vācaṃ ekaṃ attakāmapāricariyaṃ ekaṃ sañcaritaṃ ekāhapaṭicchannāyo ti evaṃ gaṇanavasena vā ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ekāhapaṭicchannāyo ti evaṃ vatthukittanavasena vā ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhapaṭicchannāyo ti evaṃ nāmakittanavasena vā yojanā kātabbā. tattha nāmaṃ duvidhaṃ sañjātisādhāraṇañ ca sabbasādhāraṇañ ca. tattha saṅghādiseso 'ti sañjāti sādhāraṇaṃ. āpattī 'ti sabbasādhāraṇaṃ.
tasmā sambahulā āpattiyo āpajjiṃ ekāhapaṭicchannāyo ti evaṃ sabbasādhāraṇanāmavasenāpi vaṭṭati. idañ hi sabbam pi parivāsādikaṃ vinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭati yeva.


[page 1178]
1178               Samantapāsādikā                [Cv_III.3
[... content straddling page break has been moved to the page above ...] tattha sukkavisaṭṭhī 'ti vatthu c'eva gottañ ca. saṅghādiseso ti nāmañ c'eva āpatti ca. kāyasaṃsaggo ti vatthu c'eva gottañ ca. saṅghādiseso ti nāmañ c'eva āpatti ca. tattha sukkavisaṭṭhikāyasaṃsaggo 'ti ādivacanenāpi nānāvatthukāyo ti vacanenāpi vatthu c'eva gottañ ca gahitaṃ hoti. saṅghādiseso ti vacanenāpi āpattiyo ti vacanenāpi nāmañ c'eva āpatti ca gahitā honti. idha pana ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhin ti nāmaṃ pi vatthugottāni pi gahitān'eva. yathā ca idha pana ayaṃ Udāyi bhikkhū 'ti vuttaṃ, evaṃ yo yo āpanno hoti tassa tassa nāmaṃ gahetvā ayaṃ itthannāmo bhikkhū 'ti kammavācā kātabbā. kammavācāpariyosāne tena bhikkhunā māḷakasīmāyam eva parivāsaṃ samādiyāmi vattaṃ samādiyāmī 'ti vuttanayen' eva vattaṃ samādātabbaṃ, samādiyitvā tatth' eva saṅghamajjhe ārocetabbaṃ. ārocentena ca evaṃ ārocetabbaṃ ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. so 'haṃ parivasāmi vediyām' ahaṃ bhante, vediyatī 'ti maṃ saṅgho dhāretū 'ti. imañ ca pana atthaṃ gahetvā yāya kāyaci bhāsāya ārocetuṃ vaṭṭati yeva.
ārocetvā sace nikkhipitukāmena vuttanayen' eva saṅghamajjhe nikkhipitabbaṃ. māḷakato bhikkhūsu nikkhantesu ekassa pi santike nikkhipituṃ vaṭṭati. māḷakato nikkhamitvā satiṃ paṭilabhantena saha gacchantassa santike nikkhipitabbaṃ. sace so 'pi pakkhanto aññassa yassa māḷakenārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. ārocentena ca avasāne vediyatī 'ti maṃ āyasmā dhāretū 'ti vattabbaṃ.


[page 1179]
Cv_III.3]           Cūlavagga-vaṇṇanā                1179
dvinnaṃ ārocentena āyasmantā dhārentū 'ti vattabbaṃ.
tiṇṇaṃ vā atirekānaṃ vā ārocentena āyasmanto dhārentū 'ti vā saṅgho dhāretū 'ti vā vattabbaṃ. nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati, sace appabhikkhako vihāro hoti, sabhāgā bhikkhū vasanti. vattaṃ anikkhipitvā vihāre yeva rattipariggaho kātabbo. atha na sakkā sodhetuṃ vuttanayen' eva vattaṃ nikkhipitvā paccūsasamaye ekena bhikkhunā saddhiṃ mānattavaṇṇanāyaṃ vuttanayen' eva upacārasīmaṃ atikkamitvā mahāmaggā okkamitvā paṭicchannaṭṭhāne nisīditvā antoaruṇe yeva vuttanayena vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo. ārocentena sace navakataro hoti āvuso 'ti vattabbaṃ. sace vuḍḍhataro bhante 'ti vattabbaṃ. sace añño koci bhikkhu kenacid eva karaṇīyena taṃ ṭhānaṃ agacchati, sace esa naṃ passati saddaṃ vā 'ssa suṇāti ārocetabbaṃ. anārocentassa ratticchedo ca hoti vattabhedo ca. atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantass' eva gacchati ratticchedo hoti yeva, vattabhedo pana n'atthi. uggate aruṇe vattaṃ nikkhitabbaṃ. sace so bhikkhu kenacid eva karaṇīyena pakkanto hoti, yaṃ aññaṃ sabbapaṭhamaṃ passati, tassa ārocetvā 'va nikkhipitabbaṃ, sace na kiñci passati vihāraṃ gantvā attanā saddhiṃ gatabhikkhussa santike nikkhipitabban ti Mahāsumatthero āha. Mahāpadumatthero pana yaṃ paṭhamaṃ passati tassa ārocetvā nikkhipitabbaṃ ayaṃ nikkhittavattassa parihāro ti āha. evaṃ yattakānī divasāni āpatti paṭicchannā hoti, tattakāni tato adhikatarāni vā kukkuccavinodanatthāya parivasitvā saṅgham upasaṅkamitvā vattaṃ samādiyitvā mānattaṃ yācitabbaṃ. ayaṃ hi vatte samādinne yeva mānattāraho hoti nikkhittavattena parivuṭṭhattā. anikkhittavattassa pana puna vattasamādānakiccaṃ n'atthi, so hi paṭicchannadivasātikkamen' eva mānattāraho hoti, tasmā tassa mānattaṃ am eva.
idaṃ paṭicchannamānattaṃ nāma. taṃ dentena sace ekāpatti hoti pāḷiyaṃ vuttanayen' eva dātabbaṃ.


[page 1180]
1180           Samantapāsādikā                [Cv_III.3
[... content straddling page break has been moved to the page above ...] atha dve vā tisso vā so 'haṃ parivuṭṭhaparivāso saṅghaṃ dvinnaṃ tissannaṃ āpattīnaṃ ekāhapaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī 'ti parivāse vuttanayen' eva āpattiyo ca divase ca sallakkhetvā yojanā kātabbā. appaṭicchannaṃ āpattiṃ paṭicchannāya āpattiyā samodhānetvāpi dātuṃ vaṭṭati. kathaṃ paṭicchannāya parivāsaṃ vasitvā ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi, so 'haṃ parivuṭṭhaparivāso, ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ, so 'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ sañcetanikānaṃsukkavisaṭṭhīnaṃpaṭicchannāya ca appaṭicchannāya ca chārattaṃ mārattaṃ yācāmī 'ti.
ath' assa tadanurūpaṃ kammavāca katvāṃ mānattaṃ databbam. sace paṭicchannā dve āpattiyo appaṭicchannā ekā, paṭicchannānañ ca appaṭicchannāya cā 'ti vattabbaṃ. atha paṭicchannā ekā, appaṭicchannā dve, paṭicchannāya ca appaṭicchannānañ cā 'ti vattabbaṃ. sace paṭicchannā 'pi dve appaṭicchannā 'pi dve, paṭicchannānañ ca appaṭicchannānañ cā 'ti vattabbaṃ. sabbattha anurūpaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. ciṇṇamānattassa ca tadanurūpam eva kammavācaṃ katvā abbhānaṃ kātabbaṃ. idha pana ekāpattivasena vuttaṃ. iti yaṃ paṭicchannāya āpattiyā parivāsāvasāne mānattaṃ diyyati, idaṃ paṭicchannamānattaṃ nāma evam ettha eken' eva yojanāmukhena paṭicchannaparivāso ca paṭicchannamānattañ ca vuttan ti veditabbaṃ.
pakkhamānattaṃ samodhānamānattañ ca avasesaparivāsakathāvasāne kathayissāma. suddhantaparivāso samodhānaparivāso 'ti dve parivāsā avasesā.


[page 1181]
Cv_III.20-26]           Cūḷavagga-vaṇṇanā           1181
     [Cv_III.26:] tattha suddhantaparivāso nāma parato adhammikamānattacārāvasāne tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti, āpattipariyantaṃ na jānāti rattipariyantaṃ na jānātī 'ti imasmiṃ vatthusmiṃ anuññātaparivāso. so duvidho cūḷasuddhanto mahāsuddhanto ti. duvidho 'pi c'esa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca asavantassa ca tattha vematikassa ca dātabbo. āpattipariyantam pana ettakā ahaṃ āpattiyo āpanno homī 'ti jānātu vā mā vā, akāraṇam etaṃ appamāṇaṃ. tattha yo upasampadato paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā asukañ ca asukañ ca divasaṃ vā pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ jānāsī 'ti pucchiyamāno 'pi āma bhante jānāmi ettakaṃ nāma kālaṃ ahaṃ suddho ti vadati, tassa dinno suddhantaparivāso cūḷasuddhanto 'ti vuccati. taṃ gahetvā parivasantena, yattakaṃ kālaṃ attano suddhabhāvaṃ jānāti, tattakaṃ apanetvā avasesaṃ māsaṃ vā dvemāsaṃ vā parivasitabbaṃ.
sace māsamattaṃ asuddho 'mhī 'ti sallakkhetvā parivāsaṃ aggahesi, parivasanto 'va puna aññaṃ māsaṃ sarati. tam pi māsaṃ parivasitabbam eva. puna parivāsadānakiccaṃ n'atthi. atha dvemāsaṃ asuddho 'mhī 'ti sallakkhetvā parivāsaṃ aggahesi, parivasanto ca māsamattam eva asuddho 'mhī 'ti sanniṭṭhānaṃ karoti. māsam eva parivasitabbaṃ. puna parivāsadānakiccaṃ n' atthi. ayaṃ hi suddhantaparivāso nāma uddhaṃ pi ārohati heṭṭhā 'pi orohati. idam assa lakkhaṇaṃ. aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ. yo appaṭicchannaṃ āpattiṃ paṭicchannā 'ti vinayakammaṃ karoti, tass' āpatti vuṭṭhāti. yo pana paṭicchannaṃ āpattiṃ appaṭicchannā 'ti vinayakammaṃ karoti, tass' āpatti na vuṭṭhāti. acirapaṭicchannaṃ cirapaṭicchannā 'ti karoti, tassāpi vuṭṭhāti. cirapaṭicchannaṃ acirapaṭicchannā 'ti karoti,


[page 1182]
1182               Samantapāsādikā               [Cv_III.26
[... content straddling page break has been moved to the page above ...] tassāpi na vuṭṭhāti. ekam āpajjitvā sambahulā 'ti karoti, tassāpi vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. sambahulā pana āpajjitvā ekaṃ āpajjin ti karoti, tassā pi na vuṭṭhāti. yo pana yathāvuttena anulomapāṭilomanayena pucchiyamāno 'pi rattipariyantaṃ na jānāti na sarati vematiko vā hoti, tassa dinno suddhantaparivāso mahāsuddhanto ti vuccati. taṃ parivāsaṃ gahetvā gahitadivasato paṭṭhāya yāva upasampadadivaso, tāva rattiyo gaṇetvā parivasitabbaṃ. ayaṃ uddhaṃ nārohati heṭṭhā pana orohati. tasmā sace parivasanto rattiparicchede sanniṭṭhānaṃ karoti māso vā saṃvaccharo vā mayhaṃ āpannassā ti, māsaṃ vā saṃvaccharaṃ vā parivasitabbaṃ. parivāsayācanadānalakkhaṇaṃ pan' ettha parato pāḷiyaṃ āgatanayen' eva veditabbaṃ. kammavācāpariyosāne vattasamādānamānattābbhānāni vuttanayān'eva. ayaṃ suddhantaparivāso nāma.
     samodhānaparivāso nāma tividho hoti odhānasamodhāno agghasamodhāno missakasamodhāno ti. tattha odhānasamodhāno nāma antarā āpattiṃ āpajjitvā paṭicchādentassa parivuṭṭhadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannāpattiṃ samodahitvā dātabbaparivāso vuccati. so parato tena hi bhikkhave saṅgho Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detū 'ti ito paṭṭhāya vitthārato pāḷiyam eva āgato. ayaṃ pan' ettha vinicchayo. yo paṭicchannāya āpattiyā parivāsaṃ gahetvā parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā aññaṃ āpattiṃ āpajjitvā purimāya āpattiyā samā vā ūnakatarā vā rattiyo paṭicchādeti, tassa mūlāya paṭikassanena te parivuṭṭhadivase ca mānattaciṇṇadivase ca sabbe odhunitvā adivase katvā pacchā āpannāpattiṃ mūlāpattiyaṃ samodhāya parivāso dātabbo. tena sace mūlāpatti pakkhapaṭicchannā antarāpatti ūnapakkhapaṭicchannā,


[page 1183]
Cv_III.26]           Cūḷavagga-vaṇṇanā               1183
[... content straddling page break has been moved to the page above ...] puna pakkham eva parivāso parivasitabbo. athāpi antarāpatti pakkhapaṭicchannā, pakkham eva parivasitabbaṃ.
eten' upāyena yāva saṭṭhīvassapaṭicchannā mūlāpatti tāva vinicchayo veditabbo. saṭṭhivassāni parivasitvā manattāraho hutvā 'pi hi ekadivasaṃ antarāpattiṃ paṭicchādetvā puna saṭṭhivassāni parivāsāraho hoti. sace pana antarāpatti mūlāpattito atirekapaṭicchannā hoti tattha kiṃ kātabban ti vutte, Mahāsumatthero āha atekiccho ayaṃ puggalo atekiccho nāma āvikārāpetvā vissajjetabbo ti.
Mahāpadumatthero pan' āha kasmā atekiccho nāma, nanu ayaṃ Samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso, āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samā vā ūnakatarā vā atirekapaṭicchannā vā 'pi vinayadharassa kammavācaṃ yojituṃ samatthabhāvo yev' ettha pamāṇaṃ, tasmā yā antarāpatti atirekapaṭicchannā hoti, taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya parivāso dātabbo 'ti. ayaṃ odhānasamodhāno nāma.
     agghasamodhāno nāma sambahulāsu āpattisu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnakatarapaṭicchannānaṃ āpattīnaṃ parivāso diyyatī. ayaṃ vuccati agghasamodhāno nāma. so parato tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭicchannā ekā āpatti dvīhapaṭicchannā 'ti ādinā nayena pāḷiyaṃ āgato yeva. yassa pana sataṃ āpattiyo dasāhapaṭicchannā aparā pi sataṃ āpattiyo dasāhapaṭicchannā 'ti evaṃ dasakkhattuṃ katvā āpattisahassaṃ divasasataṃ paṭicchannaṃ hoti, tena kiṃ kātabban ti. sabbā samodahitvā dasadivase parivasitabbaṃ. evaṃ eken' eva dasāhena divasasataṃ pi parivasitabbam eva hoti.


[page 1184]
1184               Samantapāsādikā           [Cv_III.20-27
[... content straddling page break has been moved to the page above ...] vuttam pi c' etaṃ : dasasataṃ dasasataṃ rattisataṃ āpattiyo chādayitvāna,
     dasarattiyo vasitvāna muñceyya pārivāsiko,
     pañhā m' esā kusalehi cintitā 'ti.
ayaṃ agghasamoddhāno nāma.
     missakasamodhāno nāma, yo nānāvatthukāyo āpattiyo ekato katvā diyyati. tatrāyaṃ nayo; ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjaṃ ekaṃ sukkavisaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullavācaṃ ekaṃ attakāmaṃ ekaṃ sañcaritaṃ ekaṃ kuṭikāraṃ ekaṃ vithārakāraṃ ekaṃ duṭṭhadosaṃ ekaṃ aññabhāgiyaṃ ekaṃ saṅghabhedakaṃ ekaṃ bhedānuvattakaṃ ekaṃ dubbacaṃ ekaṃ kuladūsakaṃ, so 'ham bhante saṅghaṃ tāsaṃ āpattinaṃ amodhānaparivāsaṃ yācāmi 'ti tikkhattuṃ yācāpetvā tad anurūpāya kammavācāya parivāso dātabbo. ettha ca saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ti pi saṅghādisesā āpattiyo āpajjiṃ iti pi evaṃ pubbe vuttanayen' eva vatthuvasena pi gottavasena pi nāmavasena pi āpatti vasena pi yojetvā kammaṃ kātuṃ vaṭṭati yeva. ayaṃ missakasamodhāno nāma. sabbaparivāsakammavācāvasāne pana nikkhittānikkhittavattādikathā purimanayen eva veditabbā.
                     PARIVĀSAKATHĀ NIṬṬHITĀ
     [Cv_III.27:] Idāni yaṃ vuttaṃ pakkhamānattañ ca samodhānamānattañ ca avasesaparivāsakathāvasāne kathayissāmā 'ti tass' okāso sampatto tasmā vuccati. pakkhamānattan ti bhikkhuniyā dātabbamānattaṃ. tam pana paṭicchannāya pi appaṭicchannāya pi āpattiyā aḍḍhamāsam eva dātabbaṃ.
vuttaṃ h' etaṃ bhagavatā garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabban ti.
taṃ pana bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā vihārasīmaṃ sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggaṃ gaṇaṃ sannipātāpetvā dātabbaṃ.


[page 1185]
Cv_III.27,28]           Cūḷavagga-vaṇṇanā           1185
[... content straddling page break has been moved to the page above ...] sace ekā āpatti hoti ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā tāsaṃ tāsaṃ vasena, vatthugottanāmaāpattisu yaṃ yaṃ icchati taṃ taṃ ādāya yojanā kātabbā.
tatr' idaṃ ekāpattivasena mukhamattadassanaṃ. tāya āpannāya bhikkhuniyā bhikkhunīsaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyā ahaṃ ayye ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ ayye saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācāmī 'ti. evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo. suṇātu me ayye saṅgho, ayaṃ itthannāmā bhikkhunī ekaṃ āpattiṃ āpajji gāmantaraṃ, sā saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācati. yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ dadeyya, esā ñatti. suṇātu me ayye saṅgho. ayaṃ ... ...pe... ..ḍutiyam pi tatiyam pi etam atthaṃ vadāmi. suṇātu me ayye saṅgho, ... ... ...pe... ... ... deti. dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ, khamati saṅghassa, tasmā tuṇhī, evam etaṃ dhārayāmī 'ti.
kammavācāya pariyosāne vattaṃ samādiyitvā bhikkhumānattakathāya vuttanayen' eva saṅghassa ārocetvā nikkhittavattaṃ vasitukāmāya tatth' eva saṅghamajjhe vā pakkantāsu bhikkhunīsu ekāya bhikkhuniyā vā dutiyikāya vā santike vuttanayen' eva nikkhipitabbaṃ. aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ. nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. puna samādiyitvā aruṇaṃ uṭṭhāpentiyā pana bhikkhunīnaṃ yeva santike vasituṃ na labbhati. ubhato saṅghe pakkhamānattaṃ caritabban ti hi vuttaṃ.


[page 1186]
1186                Samantapāsādikā               [Cv_III.27,28
[... content straddling page break has been moved to the page above ...] tasmā assā ācariyupajjhāyāhi vihāraṃ gantvā saṅgāhakapakkhe thito eko mahāthero vā dhammakathiko vā bhikkhu vattabbo ekissā bhikkuniyā vinayakammaṃ kātabbaṃ atthi, tatra no ayya cattāro bhikkhū pesethā 'ti. saṅgahaṃ akātuṃ na labbhati, pesessāmā 'ti vattabbaṃ. catūhi pakatattabhikkhunīhi mānattacāriniṃ gahetvā antoaruṇe yeva nikkhamitvā gāmūpacārato dve leḍḍupāte atikkamitvā mahāmaggā okkamma gumbā 'ti ādīhi paṭicchannaṭṭhāne nisīditabbaṃ.
vihārūpacārato 'pi dve leḍḍupātā atikkamitabbā catūhi pakatattabhikkhūhi pi tattha gantabbaṃ. gantvā ca pana bhikkunīhi saddhiṃ na ekaṭṭhāne nisīditabbaṃ paṭikkamitvā avidūre ṭhāne nisīditabban ti Kurundiyaṃ vuttaṃ.
Mahāpaccariyādīsu pana bhikkhunīhi pi byattaṃ ekaṃ vā dve vā upāsikāyo bhikkhūhi pi ekaṃ vā dve vā upāsake attarakkhanatthāya gahetvā gantabban ti vuttaṃ.
Kurundiyaṃ yeva bhikkhunī upassayassa ca bhikkhuvihārassa ca upacāraṃ mañcituṃ vaṭṭatī 'ti vuttaṃ. gāmassā ti na vuttaṃ. evaṃ nisinnesu bhikkhūsu ca bhikkhunīsu ca, tāya bhikkhuniyā mānattaṃ samādiyāmi vattaṃ samādiyāmī 'ti vattaṃ samādiyitvā bhikkhunīsaṅghassa tāva evaṃ ārocetabbaṃ ahaṃ ayye ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yāciṃ. tassā me saṅgho ekissā āpattiyā gāmantarāya pakkhamānattaṃ adāsi. sāhaṃ pakkhamānattaṃ carāmi vediyām' ahaṃ ayye, vediyati 'ti maṃ saṅgho dhāretū 'ti. tato bhikkhusaṅghassa santike gantvā evaṃ ārocetabbaṃ ahaṃ ayyā ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, ... ... ...pe... ... ... vediyām' ahaṃ ayyā, vediyatī 'ti maṃ saṅgho dhāretū 'ti.


[page 1187]
Cv_III. 27,28           Cūḷavagga-vaṇṇanā           1187
[... content straddling page break has been moved to the page above ...] idhā 'pi yāya kāyaci bhāsāyā ārocetuṃ vaṭṭati. ārocetvā bhikkhunīsaṅghass'eva santike nisīditabbaṃ. ārocitakālato paṭṭhāya bhikkhūnaṃ gantuṃ vaṭṭati. sace sāsaṅkaṃ hoti, bhikkhuniyo tatth' eva ṭhānaṃ paccāsiṃsan ti ṭhātabbaṃ. sace añño bhikkhu vā bhikkhunī vā taṃ ṭhānaṃ eti, passantiyā ārocetabbaṃ.
no ce āroceti ratticchedo ca vattabhede dukkaṭañ ca. sace ajānantiyā evaṃ upacāraṃ okkamitvā gacchati, ratticchedo 'va hoti na vattabhede dukkaṭaṃ. sace bhikkhuniyo upajjhāyādīnaṃ vattakaraṇatthaṃ pageva vā gantukāmā honti, rattivippavāsagaṇaohāya na gāmantarāpattirakkhanatthaṃ ekaṃ bhikkhuniṃ ṭhapetvā gantabbaṃ. tāya aruṇe uṭṭhite tassā santike vattaṃ nikkhipitabbaṃ eten' upāyena akhaṇḍā pañca dasa rattiyo mānattaṃ caritabbaṃ. anikkhittavattāya pana Parivāsakkhandhake vuttanayen' eva sammā vattitabbaṃ. ayaṃ pana viseso. āgantukassa ārocetabban ti ettha. yattakā purebhattaṃ vā pacchābhattaṃ vā taṃ gāmaṃ bhikkhū vā bhikkhuniyo vā āgacchanti, sabbesaṃ ārocetabbaṃ. anārocentiyā ratticchedo c' eva vattabhede dukkaṭañ ca. sace 'pi rattiṃ koci bhikkhu taṃ gāmūpacāraṃ okkamitvā gacchati, ratticchedo hoti yeva.
ajānanapaccayā pana vattabhedato muccati. Kurundiyādīsu pana anikkhittavattaṃ bhikkhūnaṃ vuttanayen' eva kathetabban ti vuttaṃ. taṃ parivāsavattādīnaṃ upacārasīmāya paricchinnattā yuttataraṃ dissati. uposathe ārocetabbaṃ. pavāraṇāya ārocetabbaṃ. catunnaṃ bhikkhūnañ ca bhikkhunīnañ ca devasikaṃ ārocetabbaṃ. sace bhikkhūnaṃ tasmiṃ gāme bhikkhācāro sampajjati, tehi catūhi bhikkhūhi tatth' eva gantabbaṃ. no ce sampajjati, aññatra caritvāpi tatrāagantvāattānaṃ dassetvā gāantabbaṃ.


[page 1188]
1188                Samantapāsādikā           [Cv_III.27,28
bahigāme vā saṅketaṭṭhānaṃ kātabbaṃ asukasmiṃ nāmaṭṭhāne amhe passasī 'ti. tāya saṅketaṭṭhānaṃ gantvā ārocetabbaṃ. saṅketaṭṭhāne adisvā vihāraṃ gantvā ārocetabbaṃ. vihāre sabbabhikkhūnaṃ ārocetabbaṃ sace sabbesaṃ na sakkā hoti ārocetum, bahiupacārasīmāya ṭhatvā bhikkhuniyo pesetabbā. tāhi ānītānaṃ catunnaṃ bhikkhūnaṃ ārocetabbaṃ. sace vihāro dūro hoti sāsaṅko ca, upāsake ca upāsikāyo ca gahetvā gantabbaṃ. sace pan' āyaṃ ekā vasati, rattivippavāsaṃ āpajjati, tasmā tassā ekā pakatattā bhikkhunī sammannitvā dātabbā ekacchanne vasanatthāya. evaṃ akhaṇḍaṃ mānattaṃ caritvā vīsatigaṇe bhikkhusaṅghe vuttanayen' eva abbhānaṃ kātabbaṃ.
sace mānattaṃ caramānā antarāpattiṃ āpajjati, mūlāya paṭikassitvā tassā āpattiyā mānattaṃ dātabban ti Kurundiyaṃ vuttaṃ. idaṃ pakkhamānattaṃ nāma.
     samodhānamānattaṃ pana tividhaṃ hoti odhānasamodhānaṃ agghasamodhānaṃ missakasamodhānan ti. tattha yad etaṃ parato Udāyittherassa pañcāhapaṭicchannāya āpattiyā parivāsaṃ parivasantassa pase ca mānattārahaṭṭhāne ca antarāpattiṃ āpajjitvā mūlāya paṭikassitassa tena hi bhikkhave saṅgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detū 'ti mānattaṃ anuññātaṃ idaṃ odhānasamodhānaṃ nāma. idañ hi punappunaṃ mūlāya paṭikassanena parivuṭṭhadivase odhunitvā purimāpattīhi saddhiṃ samodhāya dinnaṃ, tasmā odhānasamodhānan ti vuccati. Kurundiyaṃ pana samodhānaparivāsaṃ vuṭṭhassa dātabbamānattaṃ samodhānamānattan ti vuttaṃ. taṃ pi tena pariyāyena yujjati. agghasamodhānaṃ pana missakasamodhānañ ca agghasamodhānamissakasamodhānaparivāsāvasāne dātabbamānattam eva vuccati. taṃ parivāsakammavācānusārena yojetvā dātabbaṃ. ettāvatā yaṃ vuttaṃ tena hi bhikkhave saṅgho Udāyissa bhikkhuno ekissā āpattiyā sancetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detū 'ti ādinā nayena pāḷiyaṃ anekehi ākārehi parivāso ca mānattañ ca vuttaṃ,


[page 1189]
Cv_III.27,28]           Cūḷavagga-vaṇṇanā                1189
[... content straddling page break has been moved to the page above ...] tassa yasmā āgatāgataṭṭhāne evaṃ vinicchayo vuccamāno pāḷiyaṃ viya ativitthāraṃ āpajjati, na ca sakkā hoti sukhena pariggahetuṃ, tasmā taṃ samodhānetvā idh'eva dassessāmā 'ti, tad idaṃ atthato sampāditaṃ hoti.
idāni yā tāva ayaṃ appaṭicchannāya ekissā āpattiyā vasena pāḷi vuttā sā uttānatthā 'va. tato paraṃ dvīhatīhacatūhapañcāhapaṭicchannānaṃ vasen' eva pāḷiyaṃ vatvā pañcāhapaṭicchannāya parivāsato paṭṭhāya antarāpatti dassitā.
yasmā pana taṃ āpattiṃ āpanno mūlāya paṭikassanāraho nāma hoti, tasmā, 'ssa tattha mūlāya paṭikassanaṃ anuññātaṃ.
sace pana nikkhittavatto āpajjati, mūlāya paṭikassanāraho na hoti. kasmā. yasmā na so parivasanto āpanno pakatattaṭṭhāne ṭhito āpanno, tasmā tassā āpattiyā visuṃ mānattaṃ caritabbaṃ. sace paṭicchannā hoti parivāso 'pi vasitabbo, yañ c'etaṃ mūlāya paṭikassanaṃ vuttaṃ, tasmiṃ kate parivuṭṭhadivasā makkhitā 'va honti. iti parivāse antarāpattiṃ dassetvā puna mānattārahassa antarāpattiṃ dassetvā mūlāya paṭikassanaṃ vuttaṃ. tasmiṃ hi kate, parivuṭṭhadivasā makkhitā 'va honti. tato parivuṭṭhaparivāsassa tāsaṃ tissannaṃ pi āpattīnaṃ samodhānamānattaṃ dassitaṃ. tato mānattacārikassa antarāpattiṃ dassetvā mūlāya paṭikassanaṃ vuttaṃ. tasmiṃ pana paṭikassane kate, mānattaciṇṇadivasāpi parivuṭṭhadivasāpi makkhitā 'va honti. tato abbhānārahassa antarāpattiṃ dassetvā mūlāya paṭikassanaṃ vuttaṃ. tasmiṃ pi kate, sabbe te parivāsamānattaciṇṇadivasā makkhitā 'va honti. tato paraṃ sabbā antarāpattiyo yojetvā abbhānakammaṃ dassitaṃ. evaṃ paṭicchannavāre ekāhapaṭicchannādivasena pañcāntarāpattīnaṃ vasena catasso ti nava kammavācā dassitā honti.
tato paraṃ pakkhapaṭicchannāya āpattiyā anto parivāsato paṭṭhāya pañcāhapaṭicchannāya antarāpattiyā vasena samodhānaparivāso ca samodhānamānattañ ca dassitaṃ. ettha ca mānattacārikamānattārahakāle 'pi āpannāya āpattiyā mūlāya paṭikassane kate mānattaciṇṇadivasāpi parivāsaparivuṭṭhadivasāpi sabbe makkhitā 'va honti.


[page 1190]
1190               Samantapāsādikā               [Cv_III.27,28
[... content straddling page break has been moved to the page above ...] kasmā. yasmā paṭicchannā antarāpatti. ten' eva vuttaṃ mūlāya patikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detū 'ti. tato paraṃ sabbā antarāpattiyo yojetvā abbhānakammaṃ dassetvā sañcetanikāya sukkavisaṭṭhiyā vatthuṃ niṭṭhāpitaṃ. tato ekāpattimūlakañ ca āpattivaḍḍhanakañ cā 'ti dve naye dassetvā agghasamodhānaparivāso dassito. tato sañcicca anārocitāpattivatthuṃ dassetvā asañcicca ajānanāsaraṇavematikabhāvehi anārocitāya āpattiyā pacchā lajjidhamme vā jānanasaraṇanibbematikabhāvesu vā uppannesu pi yaṃ kātabbaṃ, taṃ dassetuṃ idha pana bhikkhave 'ti ādinā nayena pāḷi ṭhapitā. tato ajānanāsaraṇavematikapaṭicchannānaṃ appaṭicchannabhāvaṃ dassetuṃ tath' eva pāḷi ṭhapitā. tato dvinnaṃ āpattīnaṃ dve māsapaṭicchannānaṃ ekamāsaparivāsayācanavatthuṃ dassetvā asañcicca ajānanāsaraṇavematikabhāvehi anārocite itarasmiṃ māse pacchā lajjidhammādīsu uppannesu yaṃ kātabbaṃ, taṃ dassetuṃ ajānanāsaraṇavematikapaṭicchannassa ca appaṭicchannabhāvaṃ dassetuṃ purimanayen' eva pāḷi ṭhapitā. tato āpattipariyantaṃ na jānāti rattipariyantaṃ na jānātī 'ti ādinā nayena suddhantaparivāso dassito . tato paraṃ pārivāsikaṃ ādiṃ katvā vibbhamitvā puna upasampannā 'ti ādīsu paṭipattidassanatthaṃ pāḷi ṭhapitā. [Cv_III.28:] tattha antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo appaticchannāyo ti ādīsu āpattiparicchedavasena parimāṇāyo 'c eva appaṭicchannāyo cā 'ti attho.


[page 1191]
Cv_III.29--IV.2]           Cūḷavagga-vaṇṇanā           1191
     [Cv_III.29:] pacchimasmiṃ āpattikkhandhe 'ti eko 'va so āpattikkhandho.
pacchā chāditattā pana pacchimasmiṃ āpattikkhandhe 'ti vuttaṃ. purimasmin ti etthāpi es' eva nayo.
     [Cv_III.33:] vavatthitā sambhinnā 'ti sabhāgavisabhāgānam ev' etaṃ pariyāyavacanaṃ.
     [Cv_III.34:] tato paraṃ yo paṭicchādeti, tasmiṃ paṭipattidassanatthaṃ dve bhikkhū 'ti ādi vuttaṃ. tattha missakan ti thullaccayādīhi missakaṃ. suddhakan ti saṅghādisesaṃ vinā lahukāpattikkhandham eva.
     [Cv_III.35:] tato paraṃ avisuddhavisuddhabhāvadassanatthaṃ idha pana bhikkhave bhikkhu sambahulā saṅghādisesā 'ti ādi vuttaṃ.
tattha byañjanato vā adhippāyato vā anuttānaṃ nāma kiñci n' atthi. tasmā tañ ca ito pubbe avuttañ ca sabbaṃ pāliyānusāren' eva veditabban ti.
               SAMUCCAYAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                    SAMATHAKKHANDHAKAVAṆṆANĀ
     [Cv_IV.2:] Samathakkhandhake. adhammavādī puggalo ti ādīni cha mātikāpadāni nikkhipitvā adhammavādī puggalo dhammavādī puggalaṃ saññāpeti 'ti ādinā nayena vitthāro vutto.
tattha saññāpetī 'ti kāraṇapaṭirūpakāni vacanāni vatvā paritosetvā jānāpeti. nijjhāpetī 'ti yathā so taṃ atthaṃ nijjhāpeti oloketi, evaṃ karoti. pekkheti anupekkhetī 'ti yathā so taṃ atthaṃ pekkheti c' eva punappunaṃ ca pekkheti, evaṃ karoti. dasseti anudassetī 'ti tesañño eva pariyāyavacanāni. adhammena vūpasamati 'ti yasmā so adhammam eva ayaṃ dhammo ti ādinā nayena taṃ mohetvā dasseti, tasmā adhammena vūpasamati nāma. dhammena vūpasamati 'ti yasmā dhammavādī dhammam eva ayaṃ dhammo ti ādinā nayena amohetvā dasseti, tasmā dhammena vūpasamati nāma.


[page 1192]
1192               Samantapāsādikā           [Cv_IV.4-10
[Cv_IV.4:] pañc' imāni bhikkhave dhammikāni sativinayassa dānānī t'i ettha suddhassa anāpattikassa dānaṃ ekaṃ anuvaditassa dānaṃ ekaṃ yācitassa dānaṃ ekaṃ saṅghena dānaṃ ekaṃ dhammena samaggena dānaṃ ekan ti evaṃ pañca. etāni pana ekekāṅgavasena na labbhanti. tasmā desanāmattam ev' etaṃ. pañcaṅgasamannāgataṃ pana sativinayadānaṃ dhammikan ti ayam ettha attho. tattha ca anuvadantī 'ti codenti. sesaṃ uttānam eva. ayam pana sativinayo khīṇasavass' eva dātabbo na aññassa antamaso anāgāmino 'pi.
so ca kho aññena codiyamānass' eva na acodiyamānassa.
dinne ca pana tasmiṃ codakassa kathā na rūhati. codento 'pi ayaṃ khīṇāsavo sativinayaladdho ko tuyhaṃ kathaṃ gahessatī 'ti apasādetabbataṃ āpajjati.
     [Cv_IV.5:] bhāsitaparikantan ti vācāya bhāsitaṃ kāyen' eva parikantaṃ parikkamitvā katan ti attho. saratāyasmā evarūpaṃ āpattiṃ āpajjitā 'ti ettha saratu āyasmā evarūpaṃ āpattiṃ āpajjitā āyasmā evarūpiyā āpattiyā 'ti ayam attho. āpajjitvā 'ti vā pāṭho. tass' attho paṭhamaṃ āpajjitvā pacchā taṃ āpattiṃ saratu āyasmā 'ti.
     [Cv_IV.9:] yebhuyyasikāya vūpasametun ti ettha yassā kiriyāya dhammavādino bahutarā esā yebhuyyasikā nāma. adhammikasalākagāhesu.
     [Cv_IV.10:] oramattakan ti parittaṃ appamattakaṃ bhaṇḍanamattam eva. na ca gatigatan ti dve tayo āvāse na gataṃ tattha tatth' eva vā dvattikkhattuṃ avinicchitaṃ. na ca saritasāritan ti dvattikkhattuṃ tehi bhikkhūhi sayaṃ saritaṃ vā aññehi sāritaṃ vā na hoti. jānātī 'ti salākaṃ gāhento jānāti adhammavādino bahutarā ti. app' eva nāmā 'ti iminā nīhārena salākāya gāhiyamānāya app'eva nāma adhammavādino bahutarā assū 'ti ayam assa ajjhāsayo hoti.
aparesu pi dvīsu padesu es' eva nayo. adhammena gaṇhantī 'ti adhammavādino evaṃ mayaṃ bahutarā bhavissāmā 'ti dve dve salākāyo gaṇhanti.


[page 1193]
Cv_IV.10-13]           Cūḷavagga-vaṇṇanā           1193
[... content straddling page break has been moved to the page above ...] vaggā gaṇhanti 'ti dve dhammavādino ekaṃ dhammavādisalākaṃ gaṇhanti evaṃ dhammavādino na bahutarā bhavissantī 'ti maññamānā. na ca yathādiṭṭhiyā gaṇhantī 'ti dhammavādino hutvā balavapakkhaṃ bhavissāmā 'ti adhammavādisalākaṃ gaṇhanti. dhammikasalākagāhesu ayam ev' attho parivattetvā veditabbo.
evaṃ salākaṃ gāhetvā sace bahutarā dhammavādino honti yathā te vadanti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ, evaṃ yebhuyyasikāya vūpasantaṃ hoti. ayam ettha saṅkhepo. vitthāro pana parato 'pi āgamissati.
     [Cv_IV.12:] asucī'ti asucīhi kāyavacīkammehi samannāgato. alajjī 'ti sañcicca āpajjanādinā alajjīlakkhaṇena samannāgato. sānuvādo 'ti saupavādo. iti imesañ ca tiṇṇaṃ aṅgānaṃ vasena tīṇi kāraṇāni, saṅghena karaṇaṃ dhammena samaggena karaṇan ti imāni ca dve ti pañca tassapāpiyasikākammassa karaṇāni nāma honti. sesam ettha tajjanīyādīsu vuttanayam eva. ayam pan' ettha vacanattho. idañ hi, yo pāpussannatāya pāpiyo puggalo, tassa kattabbato tassapāpiyasikākamman ti vuccati.
     [Cv_IV.13:] kakkhaḷatāya vāḷatāyā 'ti kakkhaḷabhāvāya c' eva vāḷabhāvāya ca. bhedāyā 'ti saṅghabhedāya. sabbeh' eva ekajjhan ti kassaci chandaṃ anāharitvā gilāne 'pi tatth' eva ānetvā ekato sannipatitabbaṃ. tiṇavatthārakena vūpasameyyā 'ti ettha, idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārako 'ti vuttaṃ. yathā hi gūthaṃ vā muttaṃ vā ghaṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā supaṭicchāditassa pan' assa so gandho na bādhati, evam eva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamīyamānaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hotī 'ti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārako ti vuttaṃ.


[page 1194]
1194           Samantapāsādikā               [Cv_IV.13,14
[... content straddling page break has been moved to the page above ...] thullavajjan ti pārājikañ c' eva saṅghādisesañ ca. gihipaṭisaṃyuttan ti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannaṃ āpattiṃ ṭhapetvā. evañ ca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā hontī 'ti evaṃ tiṇavatthārakakammavācāya katāya kammavācāpariyosāne yattakā tattha sannipatitā antamaso suttā 'pi samāpannāpi aññāvihitā 'pi sabbe. te bhikkhū yāva upasampadamaṇḍalato paṭṭhāya thullavajjañ ca gihipaṭisaṃyuttaṃ ca ṭhapetvā avasesā āpattiyo āpannā sabbāhi tāhi āpattīhi vuṭṭhitā honti.
diṭṭhāvikamman ti ye pana na m'etaṃ khamatī 'ti aññamaññaṃ diṭṭhāvikammaṃ karonti, tehi vā saddhiṃ āpattiṃ āpajjitvā 'pi tattha anāgatā āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā, te tāhi āpattīhi na vuṭṭhitā honti.
tena vuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontī 'ti.
     [Cv_IV.14:] bhikkhunīnaṃ anūpakhajjā 'ti bhikkhunīnaṃ anto pavisitvā.
vivādādhikaraṇādīnaṃ vacanattho duṭṭhadosasaṃvaṇṇanāyaṃ vutto yeva. vipaccatāya vohāro ti cittadukkhatthaṃ vohāro. pharusavacanan ti attho. yo tattha anuvādo ti yo tesu anuvadantesu upavādo. anuvadanā 'ti ākāradassanam etaṃ. upavadanā 'ti attho. anullapanā anubhaṇanā 'ti ubhayaṃ anuvadanāya vevacanamattam eva. anusampavaṅkatā 'ti punappunaṃ kāyacittavācāhi tatth' eva sampavaṅkatā anuvaṅkatabhāvo ti attho. abbhussahanatā 'ti kasmā evaṃ na upavadissāmi yevā 'ti ussāhaṃ katvā anuvadanā.
anubalappadānan ti purimavacanassa kāraṇaṃ dassetvā pacchimavacanena balappadānaṃ.
     kiccayatā karaṇīyatā 'ti ettha, kiccam eva kiccayaṃ, kiccayassa bhāvo kiccayatā karaṇīyassa bhāvo karaṇīyatā ubhayam etaṃ saṅghakammass'eva adhivacanaṃ.


[page 1195]
Cv_IV.14]           Cūḷavagga-vaṇṇanā                1195
[... content straddling page break has been moved to the page above ...] apalokanakamman ti ādi pana tass' eva pabhedadassanatthaṃ. tattha apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. ñattikammaṃ nāma vuttanayen' eva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. ñattidutiyakammaṃ nāma vuttanayen' eva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anusāvanāyā 'ti evaṃ ñattidutiyāya anusāvanāya kattabbakammmaṃ. ñatticatutthakammaṃ nāma vuttanayen' eva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anusāvanāhī 'ti evaṃ ñatticatutthāhi tīhi anusāvanāhi kattabbakammaṃ.
     tattha apalokanakammaṃ apaloketvā 'va kātabbaṃ, ñattikammādivasena na kātabbaṃ. ñattikammaṃ pi ekaṃ ñattiṃ ṭhapetvā kātabbaṃ, apalokanakdivasena na kātabbaṃ. ñattidutiyakammaṃ pana apaloketvā kattabbam pi atthi akattabbam pi atthi. tattha sīmāsammati sīmāsamūhananaṃ kaṭhinadānaṃ kaṭhinubbhāro kuṭivatthudesanā vihāravatthudesanā 'ti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭati. ñattidutiyakammavācaṃ sāvetvā 'va kātabbāni. avasesā terasasammatiyo senāsanagāhakamatakacīvaradānādisammatiyo cā 'ti evarūpāni lahukakammāni apaloketvā 'pi kātuṃ vaṭṭati. ñattikammañatticatutthakammavasena pana na kātabbam eva. ñatticatutthakammaṃ ñattiṃ ca tisso ca kammavācāyo sāvetvā 'va kātabbaṃ. apalokanakammādivasena na kātabban ti.
ayam ettha saṅkhepo. vitthārato pana imāni cattāri kammāni katīh' ākārehi vipajjantī 'ti ādinā nayena Parivārāvasāne Kammavagge etesaṃ vinicchayo āgato yeva. yam pana tattha anuttānaṃ, taṃ Kammavagge yeva vaṇṇayissāma.
evañ hi sati na aṭṭhāne vaṇṇanā bhavissati. ādito paṭṭhāya.


[page 1196]
1196           Samantapāsādikā               [Cv_IV,14
ca tassa tassa kammassa viññātattā suviññeyyo bhavissati.
vivādādhikaraṇassa kiṃ mūlan ti ādīni pāḷiyā vasen' eva veditabbāni. vivādādhikaraṇaṃ siyā kusalan ti ādīsu yena vivadanti, so cittuppādo vivādo samatheti ca adhikaraṇīyatāya adhikaraṇan ti evam ādinā nayena attho veditabbo. āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, n'atthi āpattādhikaraṇaṃ kusalan ti ettha sandhāyo bhāsitavasena attho veditabbo. yasmiṃ hi paṭhavīkhaṇanādike āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti, tasmiṃ sati na sakkā vattuṃ n' atthi āpattādhikaraṇaṃ kusalan ti. tasmā na yidaṃ aṅgapahonakacittaṃ sandhāya vuttaṃ. idaṃ pana sandhāya vuttaṃ. yan tāva āpattādhikaraṇaṃ lokavajjaṃ taṃ ekantato akusalam eva tattha siyā kusalan ti vikappo n' atthi. yam pana paṇṇattivajjaṃ taṃ yasmā sañcicca idaṃ āpattiṃ vītikkamāmī 'ti vītikkamantass' eva akusalaṃ hoti. asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjanato abyākataṃ hoti. tasmā tattha sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, n'atthi āpattādhikaraṇaṃ kusalan ti. sace pana yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusalan ti vadeyya.
acittakānaṃ eḷakaloma-padasodhammadesanādisamuṭṭhānānaṃ pi kusalacittaṃ āpajjeyya na ca tattha vijjamānaṃ pi kusalacittaṃ āpattiyā aṅgaṃ. kāyavacīviññattivasena pana calitapavattānaṃ kāyavācānaṃ aññataram eva aṅgaṃ. tañ ca rūpakkhandhapariyāpannattā abyākatan ti yaṃ jānanto ti ādimhi pana ayaṃ attho. yaṃ cittaṃ āpattiyā aṅgaṃ hoti, tena vatthuṃ jānanto idaṃ vitikkamāmī 'ti ca vitikkam ākārena saddhiṃ jānanto sañjānanto vitikkamacetanāvasena cetetvā pakappetvā upakkamavasena maddanto abhivitaritvā nirāsaṅkacittaṃ pesetvā yaṃ āpattādhikaraṇaṃ vitikkamati āpajjati. tassa evaṃ vītikkamato yo vītikkamo idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ.


[page 1197]
Cv_IV.14]           Cūḷavagga-vaṇṇanā               1197
[... content straddling page break has been moved to the page above ...] abyākatavāre pi yaṃ cittaṃ āpattiyā aṅgaṃ hoti, tassa abhāvena ajānanto vītikkamākārena ca saddhiṃ ajānanto asañjānanto āpattiaṅgabhūtāya vītikkamacetanāyābhāvena acetetvā sañcicca maddanassa abhāvena anabhivitaritvā nirāsaṅkacittaṃ apesetvā yaṃ āpattādhikaraṇaṃ vītikkamati āpajjati. tassa evaṃ vitikkamato yo vītikkamo idaṃ vuccati āpattādhikaraṇaṃ abyākatan ti. ayaṃ vivādo no adhikaraṇan ti ādīsu samathehi adhikaraṇīyatāya abhāvato no adhikaraṇan ti evam attho veditabbo.
     yāvatikā bhikkhū kammappattā 'ti ettha catuvaggakaraṇe kamme cattāro pañcavaggakaraṇe pañca dasavaggakaraṇe dasa vīsativaggakaraṇe vīsati bhikkhū kammappattā 'ti veditabbā.
     supariggahitan ti suṭṭhupariggahitaṃ katvā paṭicchitabbaṃ. paṭicchitvā ca pana ajja bhaṇḍakaṃ dhovāma ajja pattaṃ pacāma ajje'ko palibodho atthī 'ti mānaniggahatthāya katipāhaṃ atikkametabbaṃ.
     anantāni c' eva bhassāni jāyantī 'ti aparimaṇāni itocito ca vacanāni uppajjanti. bhāsānī 'ti pi pāṭho. ayam ev' attho. ubbāhikāya sammannitabbo ti apaloketvā vā sammannitabbo parato vuttāya ñattidutiyāya vā kammavācāya.
evaṃ sammatehi pana bhikkhūhi visuṃ misīditvā vā tassā yeva vā parisāya aññehi na kiñci kathetabban ti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ.
     tatr' assā 'ti tassaṃ parisati bhaveyya. n'eva suttaṃ āgatan ti na mātikā āgatā. no suttavibhango ti vinayo na paguṇo.
byañjanachāyāya atthaṃ patibāhatī 'ti byañjanamattam eva gahetvā atthaṃ paṭisedheti. jātarūparajatakhettavatthupaṭigghaṇādīsu vinayadharehi bhikkhūhi āpattiyā kāriyamāne disvā kim ime āpattiyā kāretha nanu jātarūparajatapaṭiggahaṇā paṭiviratā hontī 'ti evaṃ sutte paṭiviratimattam eva vuttaṃ, 'n atthi ettha āpattī 'ti vadati.


[page 1198]
1198                Samantapāsādikā               [Cv_IV.14
aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā āropiyamānāya kim imesaṃ āropetha, nanu parimaṇḍalaṃ nivāsessāmī 'ti sikkhā karaṇīyā 'ti evaṃ sikkhākaraṇamattam ev' ettha vutthaṃ, n' atthi ettha āpattī 'ti vadati.
     yathā bahutarā bhikkhū 'ti ettha, ekena pi adhikā bahutarā 'va. ko pana vādo dvīhi tīhi. saññattiyā 'ti saññāpanatthāya. gūḷhakan ti ādīsu alajjussannāya parisāya gūḷhako salākagāho kātabbo.
lajjussannāya vivaṭako. bālussannāya sakaṇṇajappako. vaṇṇāvaṇṇāyo katvā 'ti dhammavādīnañ ca adhammavādīnañ ca salākāyo nimittasaññaṃ ārocetvā aññamaññaṃ visabhāgā kātabbā. tato tā sabbāpi cīvarabhoge katvā vuttanayen' eva gahetabbā. duggaho ti paccukkaḍḍhitabban ti duggahitā salākāyo ti vatvā puna gāhetvā yāvatatiyaṃ gāhetabbā.
suggaho ti sāvetabban ti ekasmiṃ pi dhammavādismiṃ atireke jāte suggahitā salākāyo ti sāvetabbaṃ. yathā ca te dhammavādino vadanti, tathā taṃ adhikaraṇaṃ vūpasametabban ti. atha yāvattiyaṃ pi adhammavādino bahutarā 'va honti, ajja akālo, sve jānissāmā 'ti vuṭṭhahitvā alajjīnaṃ pakkhaṃ vibhedatthāya dhammavādīpakkhaṃ pariyesitvā punadivase salākagāho kātabbo. ayaṃ gūḷhako salākagāho. sakaṇṇajappake pana gahite vattabbo ti ettha, sace saṅghatthero adhammavādī salākaṃ gaṇhāti, so evaṃ avabodhetabbo bhante tumhe mahallakā vayo anuppattā, tumhākaṃ etaṃ na yuttaṃ, ayaṃ pana adhammavādī salākā 'ti. tassa itarā salākā dassetabbā. sace so taṃ gaṇhāti, dātabbā. atha n'eva avabujjhati, tato mā kassaci ārocehī 'ti vattabbo. sesaṃ vuttanayam eva. vivaṭako 'ti vivaṭattho yeva.


[page 1199]
Cv_IV.14,V.1]           Cūḷavagga-vaṇṇanā           1199
pārājikasāmantaṃ vā 'ti ettha, methunadhamme pārājikasāmantaṃ nāma dukkaṭaṃ hoti. sesesu adinnādānādīsu thullaccayaṃ. niveṭhentan ti na sarāmī 'ti vacanena nibbeṭhiyamānaṃ. ativeṭhetī 'ti iṅghāyasmā 'ti ādi vacanehi ativeṭhiyati. sarāmi kho ahaṃ āvuso ti pārājikaṃ paticchādanatthāya evaṃ paṭijānāti. puna tena ativeṭhiyamāno sarāmi kho ti paṭiññaṃ datvā idāni maṃ nāsessanti 'ti bhayena davāya me ti ādim āha, etassa tassapāpiyasikakammaṃ kātabbaṃ. sace sīlavā bhavissati, vattaṃ pūretvā paṭipassaddhiṃ labhissati. no ce tathā nāsitako 'va bhavissati. sesaṃ sabbattha uttānam evā 'ti.
               SAMATHAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ.
                KHUDDAKAVATTHUKKHANDHAKAVAṆṆANĀ.
     [Cv_V.1:] Khuddakavatthukkhandhake. mallamuṭṭhikā 'ti muṭṭhikamallā. gāmapūṭavā 'ti chavirāgamaṇḍanānuyuttā nāgarikamanussā. gāmapotakā ti pi pāṭho. es'ev' attho.
thambhe 'ti nahānatitthe nikkhanitvā ṭhapitathambhe.
kuḍḍe 'ti iṭṭhakasilādārukuḍḍānaṃ aññatarasmiṃ. aṭṭhāne nahāyantī 'ti ettha, aṭṭhānaṃ nāma rukhhaṃ phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikkhananti. tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti.
     gandhabbahatthakenā 'ti nahānatitthe ṭhapitena dārumayahatthena. tena kira cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti.


[page 1200]
1200           Samantapāsādikā               [Cv_V.1,2
[... content straddling page break has been moved to the page above ...] kuruvindakasuttiyā 'ti kuruvindakapāsāṇacuṇṇāni lākhāya madditvā kataguḷikakalāpako vuccati. taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. viggayha parikammaṃ kārāpenti 'ti aññamaññaṃ sarīrena sarīraṃ ghaṃsanti. mallakan nāma makaradantake chinditvā mallakamūlasaṇṭhānena katamallakaṃ vuccati. idaṃ gilānassāpi na vaṭṭati. akatamallakaṃ nāma makaradante achinditvā kataṃ, idaṃ agilānassa na vaṭṭati. iṭṭhakakhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati. ukkāsikan ti vatthavaṭṭiṃ. tasmā nahāyantassa yassa kassaci nahānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. puthupāṇikan ti hatthaparikammaṃ vuccati. tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati.
     [Cv_V.2:] vallikā 'ti kaṇṇato nikkhantamuttolambikādīnaṃ etaṃ adhivacanaṃ. na kevalañ ca vallikā yeva. yaṃ kiñci kaṇṇapilandhanaṃ antamaso tālapaṇṇaṃ pi na vaṭṭati.
pāmaṅgan ti yaṃ kiñci pāmaṅgasuttaṃ. kaṇṭhasuttakan ti yaṃ kiñci gīvūpagaṃ ābharaṇaṃ. kaṭisuttakan ti yaṃ kiñci kaṭipilandhanaṃ antamaso suttatantumattaṃ pi.
ovaṭṭakan ti valayaṃ. keyūrādīni pākaṭān'eva. yaṃ kiñci ābharaṇaṃ na vaṭṭati. dumāsikaṃ vā duvaṅgulaṃ vā 'ti ettha, sace kesā antodvemāse dvaṅgulaṃ pāpuṇanti, antodvemāse yeva chinditabbā. dvaṅgulaṃ atikkametuṃ na vaṭṭati. sace 'pi na dīghā, dvimāsato ekadivasaṃ pi atikkametuṃ na labhati yeva. evam ayaṃ ubhayenāpi ukkaṭṭhaparicchedo 'va vutto. tato oram pana na vaṭṭanabhāvo nāma n' atthi. kocchena osaṇhentī 'ti kocchena olakkhitvā sannisīdāpenti. phaṇakenā 'ti dantamayādīsu yena kenaci.


[page 1201]
Cv_V.2]               Cūḷavagga-vaṇṇanā           1201
hatthaphaṇakenā 'ti hatthen' eva phaṇakiccaṃ kārontā aṅgulīhi osaṇhenti. sitthatelakenā 'ti madhusitthakaniyāsādīsu yena kenaci cikkalena. udakatelakenā 'ti udakamissakena telena. maṇḍanatthāya sabbattha dukkaṭaṃuddhaggāni pana lomāni anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ. uṇhābhitattarajassirānaṃ pi allahatthena puñchituṃ vaṭṭati.
     na bhikkhave ādāse vā udakapatte vā 'ti ettha, kaṃsapattādīni pi yesu mukhanimttaṃ paññāyati, sabbāni ādāsasaṅkham eva gacchanti. kañjiyādīni pi udakapattasaṅkham eva. tasmā yattha katthaci olokentassa dukkaṭaṃ.
ābādhapaccayā 'ti sañchavi nu kho me vaṇo udāhu na tāvā 'ti jānanatthaṃ jiṇṇo nu kho 'mhi no ti evam āyusaṅkhāraṃ olokanatthaṃ pi vaṭṭatī 'ti vuttaṃ. mukhaṃ ālimpentī 'ti vippasannacchavibhāvakarehi mukhalepanehi ālimpanti. ummaddentī 'ti nānāummaddanehi ummaddenti.
cuṇṇentī 'ti mukhacuṇṇakena makkhenti. manosilakāya mukhaṃ lañchentī 'ti manosilāya silakādīni lañchanāni karonti. tāni haritālādīhi pi na vaṭṭanti yeva. aṅgarāgādayo pākaṭā yeva. sabbattha dukkaṭaṃ. na bhikkhave naccaṃ vā 'ti ādīsu, yaṃ kiñci naccaṃ antamaso moranaccaṃ pi dassanāya gacchantassa dukkaṭaṃ. sayaṃ pi naccantassa vā naccāpentassa vā dukkaṭaṃ eva. gītaṃ pi kiñci naṭagītaṃ vā sādhugītaṃ vā antamaso dantagītaṃ pi. mayaṃ gāyissāmā 'ti pubbabhāge okujantā karonti, etaṃ pi na vaṭṭati. sayaṃ gāyantassā 'pi gāyāpentassāpi dukkataṃ eva. vāditam pi yaṃ kiñci na vaṭṭati.
yam pana niṭṭhahanto vā sāsaṅke vā thito accharaṃ vā potheti pāṇiṃ vā paharati,

[page 1202]
1202               Samantapāsādidā           [Cv_V.2-8
[... content straddling page break has been moved to the page above ...] tattha anāpatti. sabbaṃ antarārāme ṭhitassa passato anāpatti. passissāmī 'ti vihārato vihāraṃ gacchantassa āpatti yeva. āsanasālāyaṃ nisinno passati, anāpatti. passissāmī 'ti uṭṭhahitvā gacchato āpatti.
vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passato 'pi āpatti yeva.
     [Cv_V.3:] sarakuttin ti sarakiriyaṃ. bhaṅgo hotī 'ti aladdhaṃ samādhiṃ uppādetuṃ na sakkoti laddhaṃ samāpajjituṃ pacchimā janatā 'ti amhākaṃ ācariyā 'pi upajjhāyā pi evaṃ gāyiṃsū 'ti pacchimā janatā diṭṭhānugatiṃ āpajjati tath' eva gāyati. na bhikkhave āyatakenā 'ti ettha āyatako nāma tantaṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto.
dhamme pana suttantavattaṃ nāma atthi jātakavattaṃ nāma atthi gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati. caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. sarabhaññan ti sarena bhaṇanaṃ.
sarabhaññe kira taraṅgavattadohakavattagalitavattādīni dvattiṃsavattāni atthi. tesu yaṃ icchati taṃ kātuṃ labhati.
sabbesaṃ padabyañjanānaṃ avināsetvā vikāraṃ akatvā samaṇasāruppena caturassena nayena pavattanaṃ yeva lakkhaṇaṃ.
     [Cv_V.4:] bāhiralomiṃ uṇṇin ti uṇṇalomāni bahi katvā uṇṇapāvāraṃ pārupanti. tathā dhārentassa dukkaṭaṃ. lomāni anto katvā pārupituṃ vaṭṭati. samaṇakappakathā Bhūtagāmasikkhāpadavaṇṇanāyaṃ vuttā.
     [Cv_V.7:] na bhikkhave attano aṅgajātan ti aṅgajātaṃ chindantass'eva thullaccayaṃ. aññaṃ pana kaṇṇanāsaṅguliādīnaṃ yaṃ kiñci chindantassa tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. ahikīṭadaṭṭhādīsu pana aññaābādhapaccayā vā lohitaṃ vā mocentassa chindantassa anāpatti.
     [Cv_V.8:] candanagaṇthī uppannā hoti 'ti candanaghaṭikā uppannā hoti. so kira uddhañ ca adho ca jālāni parikkhipāpetvā Gaṅgāya nadiyā kīḷati.


[page 1203]
Cv_V.8-9]           Cūḷavagga-vaṇṇanā               1203
[... content straddling page break has been moved to the page above ...] tassā nadiyā sotena vuyhamānā candanagaṇṭhī āgantvā jāle laggi. tam assa parisā āharitvā adaṃsu. evaṃ sā uppannā hoti. iddhipāṭihāriyan ti ettha vikubbanaiddhipāṭihāriyaṃ paṭikkhittaṃ. adhiṭṭhānaiddhi pana appaṭikkhittā 'ti veditabbā.
     [Cv_V.9:] na bhikkhave sovaṇṇamayo patto ti ādīsu, sace hi gihī bhattaggesu suvaṇṇataṭṭakādīsu byañjanaṃ katvā upanāmenti āmasituṃ pi na vaṭṭati. phalikamayakācamayakaṃsamayādīni pana taṭṭakādīni bhājanāni puggalikaparibhogen' eva na vaṭṭanti. saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. tambalohamayo 'pi patto na vaṭṭati. thālakaṃ pana vaṭṭatī 'ti idaṃ sabbaṃ Kurndiyaṃ vuttaṃ. maṇimayo      ti ettha pana indanilādimaṇimayo vutto. kaṃsamayo ti ettha vaṭṭalohamayo 'pi saṅgahito. likhitun ti tanukaranatthāy' etaṃ vuttaṃ. pakatimaṇḍalan ti makaradantachindakamaṇḍalam eva. āvattitvā 'ti aññamaññaṃ paharitvā. pattādhārakan ti ettha, dantavalīvettādīhi kate bhūmiādhārake ṭayo dāruādhārake dve patte uparupari ṭhapetuṃ vaṭṭatī 'ti Kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ bhūmiādhārake tiṇṇaṃ pattānaṃ anokāse dve ṭhapetuṃ vaṭṭati. dāruādhārakadaṇdādhārakesu pi susajjitesu es' eva nayo. bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho daṇḍakādhārako ca ekassa pi pattassa anokāso.
tattha ṭhapetvāpi hatthena gahetvā evaṃ nisīditabbaṃ.
bhūmiyaṃ pana nikkujjitvā ekam eva thapetabban ti. miḍhante 'ti ālindakamiḍhakādīnaṃ ante. sace pana parivattetvā tatth' eva patiṭṭhāti evarūpāya vitthiṇṇāya miḍhiyā 'va ṭhapetuṃ vaṭṭati. paribhaṇḍante 'ti bāhirapasse katāya tanukamiḍhikāyā ante.


[page 1204]
1204               Samantapāsādikā                [Cv_V.9
[... content straddling page break has been moved to the page above ...] miḍhiyaṃ vuttanayen' eva etthāpi vinicchayo veditabbo. coḷakan ti yaṃ pattharitvā patto ṭhapiyati. tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā mattikaparibhaṇḍakatāya bhūmiyā vā yattha na dussati tathārūpāya vā bālikāya vā ṭhapetuṃ vaṭṭati. paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ.
pattamāḷakan ti iṭṭhakāhi vā dārūhi vā kātuṃ vaṭṭati.
pattakaṇḍolikā 'ti mahāmukhakuṇḍalasaṇṭhānā bhaṇḍakukkhulikā vuccati. yo laggeyyā 'ti yattha katthaci laggentassa dukkaṭam eva. cīvaravaṃse 'pi bandhitvā ṭhapetuṃ na vaṭṭati. bhaṇḍakaṭṭhupanattham eva vā kataṃ hotu nisīdanasayanatthaṃ vā, yattha katthaci mañce vā pīṭhe vā ṭhapentassa dukkaṭaṃ. aññena pana bhaṇḍakena saddhiṃ bandhitvā ṭhapetuṃ vaṭṭati. aṭṭaniyaṃ bandhitvā olambetuṃ vā vaṭṭati. bandhitvā upari ṭhapetuṃ na vaṭṭati yeva. sace pana mañcaṃ vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakacchannena ṭhapitaṃ hoti, tattha ṭhapetuṃ vaṭṭati. aṃsavaddhakena aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati, chatte bhattapūro pi aṃsakūṭe laggitapatto 'pi ṭhapetuṃ na vaṭṭati. bhaṇḍakena pana saddhiṃ bandhitvā vā aṭṭakaṃ bandhitvā ṭhapite vā yo koci ṭhapetuṃ vaṭṭati.
pattahatthenā 'ti ettha, na kevalaṃ yassa patto hatthe so yeva pattahattho, na kevalañ ca kavāṭam eva paṇāmetuṃ na labhati.
api ca kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave pattasmiṃ sati hatthena vā piṭṭhipādena vā sīsena vā yena vā kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya apāpurituṃ na labhati. aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ kavāṭaṃ apāpurituṃ labhati yeva.


[page 1205]
Cv_V.10-11]           Cūḷavagga-vaṇṇanā               1205
[Cv_V.10:] tumbakaṭāhan ti alābukaṭāhaṃ vuccati. taṃ pariharituṃ na vaṭṭati. labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati.
ghaṭikaṭāhe 'pi es' eva nayo. ghaṭikaṭāhan ti ghaṭikapālaṃ.
abbhum me 'ti utrāsavacanam etaṃ. sabbapaṃsukulikenā 'ti ettha, cīvarañ ca manñcapīṭhañ ca paṃsukūlaṃ vaṭṭati.
ajjhoharaṇīyam pana dinnakam eva gahetabbaṃ. calakānī 'ti chaḍḍetvā vammetvā appaviṭṭhāmisāni. aṭṭhikānī'ti macchamaṃsāṭṭhikāni. ucchiṭṭhodakan ti mukhavikkhālanodakaṃ. etesu yaṃ kiñci pattena nīharantassa dukkaṭaṃ.
pattaṃ paṭiggahaṇaṃ katvā hatthaṃ dhovitum pi na labhati.
hatthadhovanapādadhovanaudakam pi patte ākiritvā nīharituṃ na vaṭṭati. anucchiṭṭhaṃ visuddhapattaṃ ucchitṭhahatthena gaṇhituṃ na vaṭṭati. vāmahatthena pan' ettha udakaṃ āsiñcitvā ekaṃ udakagaṇdasāṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati. ettāvatā' pi hi so ucchiṭṭhapatto hoti. ucchiṭṭhahatthaṃ pana bahi udakena vikkhāletvā gahetuṃ vaṭṭati. macchamaṃsaphalāphalādīni khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. yaṃ pana paṭikhāditukāmo hoti, taṃ patte ṭhapetuṃ labhati. aṭṭhikakaṇṭhakādīni tatth' eva katvā hatthena luñcitvā khādituṃ vaṭṭati. mukhato nīhataṃ pana yaṃ kiñci puna khāditukāmo hoti, taṃ patte ṭhapetuṃ na labhati. siṅgaveranāḷikerakhaṇdādīni ḍasitvā puna ṭhapetuṃ labhati.
     [Cv_V.11:] namatakan ti satthakaveṭhanakapilotikakhaṇḍaṃ daṇḍasatthakan ti pipphalakaṃ vā aññaṃ pi vā yaṃ kiñci daṇḍaṃ yojetvā katasatthakaṃ. kaṇṇakitāyo hontī 'ti mallagahitā honti. kiṇṇena pūretun ti kiṇṇacuṇṇena pūretuṃ.


[page 1206]
1206               Samantapāsādikā               [Cv_V.11
sattuyā 'ti haliddamissakena piṭṭhacuṇṇena pūretuṃ.
saritakan ti pāsāṇacuṇṇam pi vuccati. tena pūretuṃ anujānāmi 'ti attho. madhusitthakena sāretun ti madhusitthakena makkhetuṃ. saritakam pi paribhijjatī 'ti taṃ makkhitamadhusitthakaṃ bhijjati. saritasipāṭikan ti madhusitthakapilotikaṃ satthakosakaṃ. sipāṭikā pana saritasipāṭikāya anulomā 'ti Kurundiyaṃ vuttaṃ. kaṭhinan ti nisseṇiṃ pi tattha attharitabbaṃ kaṭasārakakilañjānaṃ aññataram pi. kaṭhinarajjan ti yāya duppaṭicīvaraṃ sibbantā kaṭhine cīvaraṃ bandhanti. kaṭhinaṃ nappahotī 'ti dīghassa bhikkhuno pamāṇena kataṃ kaṭhinaṃ tattha rassassa bhikkhuno cīvaraṃ atthariyamānaṃ nappahoti anto yeva hoti, daṇḍakena pāpuṇātī 'ti attho. daṇḍakaṭhinan ti tassa majjhe itarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ anujānāmī 'ti attho. vidalakan ti daṇḍakaṭhinappamāṇena kaṭasārakassa pariyante paṭisaṃharitvā dugguṇakaraṇaṃ.
salākan ti duppaṭicīvarassa antare pavesanasalākaṃ. vinaddhanarajjun ti tattha mahānisseṇiyā saddhiṃ khuddakanisseṇiṃ vinaddhitarajjuṃ. vinaddhanasuttakan ti khudda- kanisseṇiyā cīvaraṃ vinaddhitasuttakaṃ.. vinaddhitvā cīvaraṃ sibbetun ti tena suttakena tattha cīvaraṃ vinaddhitvā sibbetuṃ. visamā hontī'ti kāci khuddakā honti kāci mahantā. kaḷimbakan ti pamāṇasaññākaraṇaṃ yaṃ kiñci tālapaṇṇādiṃ. moghasuttakan ti vaḍḍhakīnaṃ dārūsu kāḷasuttena viya haliddisuttena saññākaraṇaṃ. aṅguliyā paṭiggaṇhanti 'ti sūcimukhaṃ aṅguliyā paṭicchanti. paṭiggahanti aṅgulikosakaṃ. āvesanavitthakan nāma yaṃ kiñci pāṭicaṅgoṭakādi. uccavatthukan ti pasuṃ ākiritvā uccavatthukaṃ kātuṃ anujānāmī 'ti attho.


[page 1207]
Cv_VII-14]           Cūḷavagga-vaṇṇanā               1207
[... content straddling page break has been moved to the page above ...] ogumbetvā ullittāvalittaṃ kātun ti chadanaṃ odhunitvā ghanadaṇḍakaṃ katvā anto ca bahi ca mattikāya limpetun ti attho. goghaṃsikāyā 'ti veḷuṃ vā rukkhadaṇḍakaṃ vā anto katvā tena saddhiṃ saṅgharitun ti attho. bandhanarajjun ti tathā saṅgharitassa bandhanarajjuṃ.
     [Cv_V.13:] kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinaddhitvā kataṃ yo na dadeyyā 'ti aparissāvanakass' eva yo na dadāti, tass' eva āpatti. yo pana attano hatthe parissān' eva vijjamāne pi yācati, tassa na akāmā dātabbaṃ. daṇḍakaparissāvanan ti rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu bandhanissethikāya sāṭakaṃ bandhitvā majjhe daṇḍake udakaṃ āsiñcitabbaṃ. taṃ ubho 'pi koṭṭhāse pūretvā parissāvati. ottharikaṃ nāma yaṃ udake ottharitvā ghaṭena udakaṃ gaṇhanti, taṃ hi catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khānuke nikkhaṇitvā tesu bandhitvā sabbe pariyante udakato mocetvā majjhe ottharitvā ghaṭena udakaṃ gaṇhanti. makasakuṭikā 'ti cīvarakuṭikā vuccati.
     [Cv_V.14:] abhisannakāyā 'ti semhādidosābhisannakāyā. aggaḷavaṭṭi nāma dvārabāhāya samappamāṇo yeva aggaḷatthambho vuccati, yattha tīni cattāri chiddāni katvā sūciyo denti.
kapisīsakaṃ nāma dvārabāhaṃ vijjhitvā tattha pavesito aggaḷapāsako vuccati. sūcikā 'ti tattha majjhe chiddaṃ katvā pavesitā. ghaṭikā 'ti upari yojitā maṇḍalikaṃ kātun ti nīcavatthukaṃ cinituṃ. dhūmanettan ti dhūmanikkhamanachiddaṃ. vāsetun ti gandhehi vāsetuṃ. udakanidhānan ti udakaṭṭhapanaṭṭhānaṃ, tattha ghaṭena udakaṃ ṭhapetvā sarāvakena valañjetabbaṃ.


[page 1208]
1208               Samantapāsādikā                [Cv_V.14-19
[... content straddling page break has been moved to the page above ...] koṭṭhako ti dvārakoṭṭhako.
     [Cv_V.16:] tisso paṭicchādiyo ti ettha, jantāgharapaṭicchādi ca udakapaṭicchādi ca parikammaṃ karontass' eva vaṭṭati, sesesu abhivādanādīsu na vaṭṭati. vatthapaṭicchādisabbakammesu vaṭṭati. udakaṃ na hotī 'ti nahānaudakaṃ na hoti. tulan ti paṇṇikānaṃ viya udakaubbāhanatulaṃ. karakaṭako 'ti vuccati gaṇe yojetvā hatthehi vā gahetvā dīghavarattāhi ākaḍḍhanayantaṃ. cakkavaṭṭakan ti arahaṭaghaṭiyantaṃ. cammakhaṇḍaṃ nāma tulāya vā karakaṭakena vā yojetabbakaṃ cammabhājanaṃ.
     [Cv_V.17:] pākaṭā hoti 'ti apparikkhittā hoti. udakapuñchanī 'ti dantamayā 'pi visāṇamayāpi dārumayāpi vaṭṭati. tassā asati coḷakena udakaṃ paccuddharituṃ vaṭṭati. ud mātikan ti udakassa āgamanamātikaṃ. millekhaṃ jantāgharan nāma āviddhapakkhapāsakaṃ vuccati. gopānasīnaṃ uparimaṇḍale pakkhapāsake ṭhapetvā katakūṭacchadanass' etaṃ nāmaṃ.
     [Cv_V.18:] cātumāsaṃ nisīdanenā 'ti nisīdanena cattāro māse na vippavāsitabban ti attho. pupphābhikiṇṇesū 'ti pupphehi saṇṭhitesu.
     [Cv_V.19:] namatakan ti eḷakalomehi kataṃ āvāy' imaṃ cammakhaṇḍa parihārena paribhuñjitabbaṃ. āsittakūpadhānan nāma tambalohena vā rajatena vā katāya pelāya etaṃ adhivacanaṃ. paṭikkhittattā pana dārumayāpi na vaṭṭati. maḷorikan ti daṇḍādhārako vuccati. yaṭṭhiādhārakapattādhārakapacchikapiṭṭhāni pi etth'eva paviṭṭhāni. ādhārakasaṅkhepagamanto hi paṭṭhāya chiddaṃ viddhaṃ pi āviddhaṃ pi vaṭṭati yeva.


[page 1209]
Cv_V.19-22]           Cūḷavagga-vaṇṇanā               1209
[... content straddling page break has been moved to the page above ...] ekabhājane 'ti ettha sace eko bhikkhu bhājanato phalaṃ vā pūvaṃ vā gahetvā gacchati, tasmiṃ bhikkhumhi apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati.
itarassāpi tasmiṃ khaṇe puna gahetuṃ vaṭṭati.
     [Cv_V.20:] aṭṭhaṅgehī 'ti ettha ekekena pi aṅgena samannāgatassa antosīmāya vā nisīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭati yeva. evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo. asukassa gehe bhikkhaṃ mā gaṇhathā 'ti aññesu pi vihāresu pesetabbaṃ. ukkujjanakāle pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo.
     [Cv_V.21:] purakkhitvā 'ti aggato katvā. saṃharantū 'ti saṃhariyantu.
ceḷapaṭikan ti ceḷasantharaṃ. so kira sace ahaṃ puttaṃ lacchāmi, akkamissati me bhagavā ceḷapaṭikan ti iminā ajjhāsayena santhari. abhabbo c' esa puttapaṭilābhassa, tasmā bhagavā na akkami. yadi akkameyya, pacchā puttaṃ alabhanto nāyaṃ sabbaññū 'ti diṭṭhiṃ gaṇheyya. idan tāva bhagavato anakkamane kāraṇaṃ. yasmā pana bhikkhū 'pi ye ajānantā akkameyyuṃ te gihīnaṃ paribhūtā bhaveyyaṃ. tasmā bhikkhū paribhavato mocetuṃ sikkhāpadaṃ paññāpesi.
idaṃ sikkhāpadapaññāpane kāraṇaṃ. maṅgalatthāya yāciyamānenā 'ti apagatagabbhā vā hotu garugabbhā vā evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati.
dhotapādakan nāma pādadhovanaṭṭhāne dhotehi pādehi akkamanatthāya paccattharaṇaṃ atthataṃ hoti, taṃ akkamituṃ vaṭṭati.
     [Cv_V.22:] kaṭakan nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ taṃ vattaṃ vā hotu caturassādibhedaṃ vā bāhulikānuyogattā paṭikkhittam eva, n'eva paṭiggahetuṃ na paribhuñjituṃ vaṭṭati. sakkharā 'ti pāsāṇo vuccati pāsāṇaphenako 'pi vaṭṭati. vidhūpanan ti vījanī vuccati.


[page 1210]
1210                Samantapāsādikā           [Cv_V.22-27
[... content straddling page break has been moved to the page above ...] tālavaṇtaṃ pana tālapaṇṇehi vā kataṃ hotu veḷudantavilīvehi vā morapiñjehi vā cammavikatīhi vā sabbaṃ vaṭṭati.
     [Cv_V.23:] makasavījanī 'ti dantamayavisāṇamayadaṇḍakā 'pi vaṭṭativākamayavījaniyā ketakapārohakaṇḍalapaṇṇādimayā pi saṅgahitā. gilānassa chattan ti ettha yassa kāyadāho vā cittakopo vā hoti cakkhuṃ vā dubbalaṃ añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. vasse pana cīvaraguttatthaṃ vāḷamigacarabhayesu ca attaguttatthaṃ pi vaṭṭati. ekapaṇṇachattaṃ pana sabbatth' eva vaṭṭati.
     [Cv_V.24:] asissā 'ti asi assa. vijotalatī 'ti vijoteti. daṇḍasammatin ti ettha pamāṇayutto catuhattho yeva daṇdo sammannitvā dātabbo. tato onātiritto viṇāpi sammatiyā sabbesaṃ vaṭṭati. sikkā pana agilānassa na vaṭṭati. gilānassāpi sammannitvā 'va dātabbā.
     [Cv_V.25:] romaṭṭhakassā 'ti ettha ṭhapetvā romaṭṭhakaṃ sesānaṃ uggāraṃ mukhe santhāretvā gilantānaṃ āpatti. sace pana asantharitam eva paragalaṃ gacchati, vaṭṭati.
     [Cv_V.26:] yaṃ dīyamānan ti idaṃ Bhojanavagge vaṇṇitam evakuppaṃ karissāmī 'ti saddaṃ karissāmi. [Cv_V.27:] nakhādīhi nakhacchedane āpatti n' atthi. attānurakkhaṇatthaṃ pana nakhacchedanaṃ anuññātaṃ. vīsatimaṭṭhan ti vīsati pi nakhe likhitamaṭṭhe kārāpenti. malamattan ti nakhato malamattaṃ apakaṇḍhituṃ anujānāmī 'ti attho. khurasipātikan ti khurakosakaṃ.


[page 1211]
Cv_V.27-29]           Cūḷavagga-vaṇṇanā           1211
[... content straddling page break has been moved to the page above ...] massuṃ kappāpentī ti kattariyā massuṃ chedāpenti. massuṃ vaḍḍhāpentī 'ti massuṃ dīghaṃ kārāpenti. golomikan ti hanukamhi dīghaṃ katvā thapitaṃ eḷakamassukaṃ vuccati. caturassakan ti catukoṇaṃ.
parimukhan ti ure lomarājisaṃharaṇaṃ. aḍḍarukan ti udare lomarājiṭhapanaṃ. āpatti dukkaṭassā 'ti massukappanādīsu sabbattha āpatti dukkaṭassa. ābādhappaccayā sambādhe loman ti gaṇḍavaṇaruciādiābādhappaccayā ābādhappaccayā kattarikāyā 'ti gaṇḍavaṇarucisīsarogābādhappaccayā. sakkharādīhi nāsikalomagāhāpane āpatti n' atthi.
attānurakkhaṇattham pana saṇḍāso anuññāto. na bhikkhave palitaṃ gāhāpetabban ti ettha, yaṃ bhamukāyaṃ vā lalāṭe vā dāṭhikāya vā uggantvā vibhacchaṃ ṭhitaṃ tādisaṃ lomaṃ vā palitaṃ vā apalitaṃ vā gāhetuṃ vaṭṭati.
     [Cv_V.28:] kaṃsapattharikā 'ti kaṃsabhaṇḍabāṇijā. bandhanamattan ti vāsikattarayaṭṭhikādīnaṃ bandhanamatthaṃ. [Cv_V.29:] na bhikkhave akāyabandhanenā 'ti ettha abandhitvā nikkhamantena yattha sarati, tattha bandhitabbaṃ. āsanasālāya bandhissāmī 'ti gantuṃ vaṭṭati. saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ. kalābukan nāma bahurajjukaṃ. deḍḍubhakan nāma udakasappasīsasadisaṃ. murajjan nāma murajjavaṭṭasaṇṭhānaṃ veṭhetvā kataṃ. maddavāṇan nāma pāmaṅgasaṇṭhāna īdisaṃ hi ekam pi na vaṭṭati pageva bahūni. paṭṭikaṃ sūkarantakan ti ettha pakativitā vā macchakaṇṭhakavāyimā vā paṭṭikā vaṭṭati.
sesā kuñjaracchikādibhedā na vaṭṭati. sūkarantakan nāma sūkaravaṭṭikañcikakosakasaṇṭhānaṃ hoti. ekarajjukam pana muddikakāyabandhanañ ca sūkarantakaṃ anulometi. anujānāmi bhikkhave murajjaṃ maddaviṇaṃ ti idaṃ dasāsu yeva anuññātaṃ pāmaṅgadasā c' ettha catunnaṃ upari na vaṭṭati.


[page 1212]
1212               Samantapāsādikā                [Cv_V.29
[... content straddling page break has been moved to the page above ...] sobhakan nāma veṭheṭvā mukhavaṭṭisibbanaṃ.
guṇakan nāma muddikasaṇṭhānena sibbanaṃ. evaṃ sibbatā hi antā thirā honti. pavananto ti pāsanto vuccati. hatthisoṇḍikaṃ nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ colakaitthīnaṃ nivāsanaṃ viya.
macchavālakaṃ nāma ekato dasantaṃ ekato pāsantaṃ olambitvā nivatthaṃ. catukaṇṇakan nāma upari dve heṭṭhato dve 'ti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ.
tālavaṇṭakan nāma tālavaṇṭākārena sāṭakaṃ olambetvā nivāsanaṃ. satavallikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhañjitvā ovaṭṭikaṃ karontena nivatthaṃ. vāmadakkhiṇapassesu vā nirantaraṃ valliyo dassetvā nivatthaṃ. sace pana jānuto paṭṭhāya ekā vā dve vā valliyo paññāyanti, vaṭṭati.
saṃveliyaṃ nivāsentī 'ti mallakammakarādayo viya kacchaṃ bandhitvā nivāsenti. evaṃ nivāsetuṃ gilānassāpi maggapaṭipannassāpi na vaṭṭati. yaṃ pi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggenti anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. gilāno pana anto kāsāvassa ovaṭṭikaṃ dassetvā aparaṃ pi upari nivāsetuṃ labhati. agilānena dve nivāsentena saguṇaṃ pi katvā nivāsetabbāni. iti yañ ca idha paṭikkhittaṃ yañ ca sekhiyavaṇṇanāyaṃ, taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbaṃ. so yaṃ kiñci vikāraṃ karonto dukkaṭā na muccati. na bhikkhave gihipārutaṃ pārupitabban ti evaṃ paṭikkhittuṃ gihipārupanaṃ apārupitvā ubho kaṇṇe samaṃ katvā pārupanaṃ parimaṇḍalapārupanan nāma, taṃ pārupitabbaṃ. tattha yaṃ kiñci setapaṭapārupanaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhakapārutaṃ kuṭippavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapārutan ti evamādi parimaṇḍalalakkhaṇato aññathā pārutaṃ sabbam etaṃ gihipārutaṃ nāma.


[page 1213]
Cv_V.29-31]           Cūḷavagga-vaṇṇanā                1213
[... content straddling page break has been moved to the page above ...] tasmā yathā setapaṭā aḍḍhapālikā nigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pārupanaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipantā ubho ante udare vā olambanti piṭṭhiyaṃ vā khipanti, yathā ca antepurikādayo akkhitārakamattaṃ dassetvā oguṭṭhikaṃ pārupanti, yathā ca mahājeṭṭhakā dīghasāṭakaṃ nivāsetvā tass'eva ekena antena sakalasarīraṃ pārupanti, yathā ca kasakā khettakutiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tass 'eva ekena antena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭaṃ āropeti, evam eva apārupitvā sabbe 'pi ete aññe ca evarūpe pārupanadose vajjetvā nibbikāram parimaṇḍalaṃ pārupitabbaṃ. tathā apārupetvā ārāme vā antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa dukkaṭaṃ. [Cv_V.30:] muṇḍavaṭṭī 'ti yathā nañño kuhiñci gacchato parikkhārabhaṇḍavahamanussā 'ti adhippāyo.
     antarākājan ti majjhe laggetvā dvīhi vahitabbabhāraṃ.
     [Cv_V.31:] acakkhussan ti cakkhūnaṃ hitaṃ na hoti parihāniṃ janeti.
na chādetī 'ti na ruccati. aṭṭhaṅgulaparaman ti manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ.


[page 1214]
1214                Samantapāsādikā                [Cv_V.31-36
[... content straddling page break has been moved to the page above ...] atimandāhakan ti atikhuddakaṃ.
     [Cv_V.32:] dāyaṃ āḷepentī 'ti tiṇavanādīsu aggiṃ denti. paṭaggin ti paṭiaggiṃ dātuṃ. parittan ti apaharitakaraṇena vā parikkhākhaṇanena vā parittānaṃ. ettha pana anupasampanne sati sayaṃ aggiṃ dātuṃ na labhati, asati aggiṃ pi dātuṃ bhūmiṃ tacchetvā tiṇāni pi harituṃ parikkhaṃ pi khaṇituṃ allasākhaṃ bhañjitvā aggiṃ nibbāpetuṃ pi labhati. senāsanaṃ pattaṃ vā appattaṃ vā tathā nibbāpetuṃ labhati yeva.
udakena pana kappiyen' eva labhati na itarena. sati karaṇīye 'ti sukkhakaṭṭhādiggahaṇakicce sati. porisiyan ti purisappamāṇaṃ. āpadāsū 'ti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davadāhaṃ vā udakoghaṃ āgacchantaṃ vā disvā evarūpāsu āpadāsu atiuccam pi rukkhaṃ ārohituṃ vaṭṭaṭi.
     [Cv_V.33:] kalyāṇavākkaraṇā 'ti madhurasaddā. chandaso āropemā 'ti vedaṃ viya sakkatabhāsāya vācanāmaggaṃ āropema.
sakāya niruttiyā 'ti ettha sakā nirutti nāma sammāsambuddhena vuttappakāro Māgadhikavohāro. lokāyataṃ nāma sabbaṃ ucchiṭṭhaṃ sabbaṃ anucchiṭṭhaṃ seto kāko kāḷo bako iminā ca iminā ca kāraṇenā ti evamādi niratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ. antarā ahosī'ti antarikā ahosi paṭicchannā.
     [Cv_V.34:] ābādhappaccayā 'ti yassa ābādhassa lasuṇaṃ bhesajjaṃ tappaccayā 'ti attho.
     [Cv_V.35:] passāvapādukan ti ettha pādukā iṭṭhakāhi pi silāhi pi dārūhi pi kātuṃ vaṭṭati. vaccapādukāya pi es'eva nayo.
pariveṇan ti vaccakuṭiparikkhepabbhantaraṃ.
     [Cv_V.36:] yathādhammo kāretabbo ti dukkaṭavatthumhi dukkaṭena pācittiyavatthumhi pācittiyena kāretabbo.


[page 1215]
Cv_V.37,VI.1]               Cūḷavagga-vaṇṇanā                1215
     [Cv_V.37:] paharaṇattaṃ kataṃ paharaṇī 'ti vuccati. yassa kassaci āvudasaṅkhātass' etaṃ adhivacanaṃ taṃ ṭhapetvā aññaṃ sabbaṃ lohabhaṇḍaṃ anujānāmī 'ti attho. katañ ca kumbhakārikañ cā 'ti ettha katahaṃ vuttam eva. kumbhakārikā 'ti dhaniyass'eva sabbamattikāmayakutī vuccati. sesaṃ sabbattha uttānam evā 'ti.
                KHUDDAKAVATTHUKKHANDHAKAVAṆṆANĀ
                          NIṬṬHITĀ.
                    SENĀSANAKKHANDHAKAVAṆṆANĀ
     [Cv_VI.1:] Senāsanakkhandhake. apaññattaṃ hotī 'ti ananuññātaṃ hoti. vihāro nāma aḍḍhayogādimuttako avasesāvāso.
aḍḍhayogo ti supaṇṇavaṅkaṃ gehaṃ pāsādo ti dīghapāsādo.
hammiyan ti upariākāsatalapatiṭṭhitakūtāgāro pāsādo yeva.
guhā 'ti iṭṭhakaguhā silāguhā dāruguhā paṃsuguhā. āgatānāgatassa cātuddisassa saṅghassā 'ti āgatassa ca anāgatassa ca cātuddisassa saṅghassa. anumodanagāthāsu, sītaṃ uṇṇan ti utuvisabhāgavasena vuttaṃ. sisire cāpi vuṭṭhiyo ti ettha sisiro ti samphusitakavāto vuccati. vuṭṭhiyo ti ujukameghavuṭṭhiyo eva. etāni sabbāni paṭihantī 'ti iminā'va padena yojetabbāni. paṭihaññatī 'ti vihārena paṭihaññati.
leṇatthan ti nilīyanatthaṃ. sukhatthan ti sītādiparissayābhāvena sukhavihāratthaṃ. jhāyituñ ca vipassitun ti idaṃ padadvayaṃ sukhatthan cā 'ti iminā 'va padena yojetabbaṃ.
idaṃ hi vuttaṃ hoti sukhatthañ ca vihāradānaṃ.
katamaṃ sukhatthaṃ. jhāyituṃ vipassituñ ca yaṃ sukhaṃ tad atthaṃ. athavā, parapadena pi yojetabbaṃ jhāyituñ ca vipassituñ ca vihāradānaṃ. idha jhāyissanti vipassissantī 'ti dadato vihāradānaṃ saṅghassa aggaṃ Buddhehi vaṇṇitaṃ. vuttañ h' etaṃ : so ca sabbadado hoti yo dadāti upassayan ti. yasmā ca aggaṃ vaṇṇitaṃ,


[page 1216]
1216                     Samantapāsādikā               [Cv_VI.1,2
[... content straddling page break has been moved to the page above ...] tasmā hi paṇḍito poso ti gāthā. vāsayettha bahussute 'ti ettha vihāre pariyattibahussute ca paṭivedhabahussute ca vāseyya. tesaṃ annañ cā 'ti yaṃ tesaṃ anucchavikaṃ ca pānañ ca vatthuñ ca mañcapīṭhādīni senāsanāni ca, taṃ sabbaṃ tesu ujubhūtesu akuṭilacittesu. dadeyyā 'ti nidaheyya. tañ ca kho vippasannena cetasā na cittappasādaṃ virādhetvā. evaṃ vippasannacittassa hi te tassa dhammaṃ desenti. ...pe... parinibbāti anāsavo ti.
     [Cv_VI.2:] āviñchanachiddaṃ āviñchanarajjun ti ettha rajju nāma sace pi dīpinaṅguṭṭhena katā hoti, vaṭṭati yeva. na kāci na vaṭṭati. tīṇi tāḷānī 'ti tisso kuñcikāyo. yantakaṃ sūcikan ti ettha, yaṃ yaṃ jānāti tan taṃ yantakaṃ, tassa vivaraṇaṃ sūcikañ ca kātuṃ vaṭṭati. vedikāvātapānan nāma cetiyavedikāsadisaṃ. jālavātapānan nāma jālakabandhaṃ. sajākavātapānan nāma thambhakavātapānaṃ. cakkalikan ti ettha colakapādapuñchanaṃ bandhituṃ anujānāmī 'ti attho. vātapānabhisikan ti vātapānappamāṇena bhisiṃ katvā bandhituṃ anujānāmī 'ti attho. miḍhin ti pīṭhaphalakaṃ.
vidalamañcan ti veṭṭhamañcaṃ veḷuvilīvehi vā vitaṃ.
     āsandhiko ti caturassapīṭhaṃ vuccati. uccakaṃ pi āsandhikan ti vacanato ekato bhāgena dīghapīṭham eva hi aṭṭhaṅgulapādakaṃ vaṭṭati, caturassāsandhiko pana pamāṇātikkanto 'pi vaṭṭatī 'ti veditabbo. sattaṅgo nāma tīsu disāsu apassayaṃ katvā katamañco. ayaṃ pi pamāṇātikkanto 'pi vaṭṭati. bhaddapīṭhan ti sabbavettamayaṃ pīṭhaṃ vuccati. pīṭhakā 'ti pilotikabaddhaṃ pīṭham eva.
eḷakapādakapīṭhan nāma dārupaṭikāya uparipāde ṭhapetvā bhojanaphalakaṃ viya katapīṭhaṃ vuccati.


[page 1217]
Cv_VI.2]                Cūḷavagga-vaṇṇanā                1217
[... content straddling page break has been moved to the page above ...] āmalakavaṇṭikapīṭhan nāma āmalakākārena yojitaṃ bahupādakapīṭhaṃ.
imāni tāva pāḷiyaṃ āgatapīṭhāni dārumayaṃ pana sabbaṃ pi pīṭhaṃ vaṭṭatī 'ti ayam ettha vinicchayo. kocchan ti usiramayaṃ vā puñjamayaṃ vā pabbajamayaṃ vā.
     aṭṭhaṅgulaparamaṃ mañcapaṭipādakan ti ettha manussānaṃ pamāṇaṅgulam eva aṭṭhaṅgulaṃ. cilimikā nāma parikammakatāya bhūmiyā chavisaṃrakkhaṇatthāya attharaṇaṃ vuccati. rukkhatūlan ti simbalirukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. latātūlan ti khīravallīādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ. potakītūlan ti eratiṇādīnaṃ yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunalādīnaṃ pi tūlaṃ. etehi tīhi sabbabhūtagāmā saṅgahitā honti.
rukkhavallītiṇajātiyo hi muñcitvā añño bhūtagāmo nāma n' atthi. tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane vaṭṭati. bhisiṃ pana pāpuṇitvā sabbaṃ p' etaṃ akappiyatūlan ti vuccati. na kevalañ ca bimbohane etaṃ tūlam eva. haṃsamorādīnaṃ sabbasakuṇānaṃ sīhādīnaṃ sabbacatuppādānañ ca lomaṃ pi vaṭṭati. piyaṅgupupphabakulapupphādīnaṃ pana yaṃ kiñci pupphaṃ na vaṭṭati.
tamālapattam eva suddham eva na vaṭṭati. missakaṃ pana vaṭṭati. bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlaṃ pi vaṭṭati. aḍḍhakāyikānī 'ti upaḍḍhakāyappamāṇāni yesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti. sīsappamāṇan nāma yassa vitthārato tīsu kaṇṇesu ekaṃ ṭhapetvā dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi c' eva caturaṅgulañ ca hoti majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā 'ti Kurundiyaṃ vuttaṃ. ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo.
ito uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati, agilānassa sīsupadhānañ ca pādupadhānañ cā 'ti dvayam eva vaṭṭati.


[page 1218]
1218                Samantapāsādikā                [Cv_VI.2
[... content straddling page break has been moved to the page above ...] gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjituṃ vaṭṭati. yāni pana bhisīnaṃ anuññātāni pañca kappiyatūlāni, tehi bimbohanaṃ mahantaṃ pi vaṭṭatī 'ti Phussadevatthero āha. vinayadharaUpatissatthero pana bimbohanaṃ karissāmī 'ti kappiyatūlaṃ vā akappiyatūlaṃ vā pakkhipitvā karontassa pamāṇam eva vaṭṭatī 'ti āha.
     pañca bhisiyo ti pañcahi uṇṇādīhi pūritabhisiyo. tūlagaṇanāya hi etāsagaṇanā 'va vuttā. tattha uṇṇagahaṇena na kevalaṃ eḷakalomam eva gahitaṃ thapetvā pana manussalomaṃ yaṃ kiñci kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ sabbaṃ idha uṇṇagahaṇen' eva gahitaṃ. tasmā channaṃ cīvarānaṃ channaṃ anulomacīvarānañ ca aññatarena bhisichaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati. eḷakalomāni pana apakkhipitvā kambalam eva catuguṇaṃ vā pañcaguṇaṃ vā pakkhipitvā katā 'pi uṇṇabhisīsaṅkhyam eva gacchati. coḷabhisiādīsu yaṃ kiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā vā anto pakkhipitvā vā katā coḷabhisī. yaṃ kiñci vākaṃ pakkhipitvā katā vākabhisī, yaṃ kiñci tiṇaṃ pakkhipitvā katā tiṇabhisī. aññatra suddhatamālapattā yaṃ kiñci paṇṇam pakkhipitvā katā paṇṇabhisī 'ti veditabbā. tamālapattaṃ pana aññehi missam eva vaṭṭati. suddhaṃ na vaṭṭati.
bhisiyā pamāṇaniyamo n' atthi. mañcabhisī pīṭhabhisī bhummattharaṇabhisī caṅkamanabhisī pādapuñchanabhisī 'ti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. yam pan' etaṃ uṇṇādi pañcavidhaṃ ṭūlaṃ bhisiyaṃ vaṭṭati, taṃ masurake 'pi vaṭṭatī 'ti Kurundiyaṃ vuttaṃ. etena masurakaṃ paribhuñjituṃ vaṭṭati ti siddhaṃ hoti mañcabhisiṃ pīṭhe saṅgharantī'ti pīṭhe attharanti. attharaṇatthāya harantī 'ti yujjati. ullokaṃ akaritvā 'ti heṭṭhā cimilikaṃ adatvā. phositun ti rajanena vā haliddāya vā upari phusitāni dātuṃ.


[page 1219]
Cv_VI.2.3]                Cūḷavagga-vaṇṇanā                1219
[... content straddling page break has been moved to the page above ...] bhittikamman ti bhisīchaviyā uparibhittikammaṃ. hatthabhittin ti pañcaṅgulabhittiṃ.
     [Cv_VI.3:] ikkāsan ti rukkhaniyāsaṃ vā silesaṃ vā. piṭṭhamaddan ti piṭṭhakhaliṃ. kuṇḍakamattikan ti kuṇḍakamissakamattikaṃ. sāsapakuṭan ti sāsapapiṭṭhaṃ. siṭṭhatelakan ti vilinamadhusiṭṭhakaṃ. accussannaṃ hontī 'ti vinduṃ hutvā tiṭṭhati. paccuddharitun ti puñchituṃ. taṇḍamattikan ti gaṇḍuppādagūthamattikaṃ. kasāvan ti āmalakaharitakānaṃ kasāvaṃ. na bhikkhave paṭibhānacittan ti ettha, na kevalaṃ itthipurisarūpam eva tiracchānarūpaṃ antamaso gaṇḍuppādarūpaṃ pi bhikkhuno sayaṃ kātuṃ vā karohī 'ti vattuṃ vā na vaṭṭati. upāsaka dvārapālaṃ karohī 'ti vattuṃ pi na labhati. jātakappakaraṇāsadisadānādīni pana pasādanīyāni nibbidāpaṭisaṃyuttāni vā vatthūni parehi kārāpetuṃ labhati. mālākammādīni sayam pi kātuṃ labhati.
āḷakamandā 'ti ekaṅgaṇā manussābhikiṇṇā. tayo gabbhe 'ti ettha, sivikāgabbho ti caturassagabbho, nāḷikāgabbho ti vitthārato dviguṇatiguṇāyāmo dīghagabbho, hammiyagabbho ti ākāsatale kūṭāgāragabbho muṇḍacchadanagabbho vā. kulaṅkapādakan ti rukkhaṃ vijjhitvā tattha khāṇuke ākoṭṭetvā kataṃ asaṃhārimaṃ bhittipādaṃ jiṇṇakūṭapādassa upathambhanatthaṃ bhūmiyaṃ patiṭṭhapetuṃ anujānāmī 'ti attho. parittāṇakiṭikan ti vassaparittāṇatthaṃ kiṭikam. uddhāsudhan ti vacchagomayena ca chārikāya ca saddhiṃ madditamattikaṃ.
     ālindaṃ nāma pamukhaṃ vuccati. palighanan nāma yaṃ nikkhamantā ca pavisantā ca pādehi hananti, tassa vihāradvāre ubhato kuḍḍaṃ nīharitvā katapadesass'etaṃ adhivacanaṃ.


[page 1220]
1220                Samantapāsādikā                [Cv_VI.3,4
[... content straddling page break has been moved to the page above ...] paghanan ti pi vuccati. pakuddan ti majjhe gabbhassa samantā pariyāgāro vuccati, pakuṭṭan ti pi pāṭho. osārikan ti anālindake vihāre vaṃsaṃ datvā tato daṇḍake osāretvā kataṃ chadanapamukhaṃ. saṃsaraṇakiṭiko nāma cakkalayutto kiṭiko. pānīyabhājanan ti pivantānaṃ pānīyadānabhājanaṃ. uḷuṅko ca thālakañ ca pānīyasaṅkhassa anulomāni. apesī 'ti dīghadārumhi khāṇuke pavesetvā kaṇṭakasākhāhi vinaddhitvā katadvāratthakanakaṃ. paligho ti gāmadvāresu viya cakkayuttadvāratthakanakaṃ.
     [Cv_VI.4:] assatarīhi yuttā rathā 'ti assatarīrathā. āmuttamaṇikuṇḍalā 'ti āmuttamaṇikuṇḍalāni. parinibbuto ti kilesūpadhikhandhūpadhīnaṃ abhāvena sītibhūto nirūpadhū 'ti vuccati. sabbāāsattiyo chetvā 'ti rūpādīsu vā visayesu sabbabhavesu vā patthanāyo chinditvā. vineyya hadaye darathan ti citte kilesadarathaṃ vinetvā. veyyāyikan ti vayakaraṇaṃ vuccati.
ādeyyavāco ti tassa vacanaṃbahujanehi ādātabbaṃ sotabbaṃ maññetī 'ti attho. ārāme akaṃsū 'ti ye sadhanā te attano dhanena akaṃsu, ye mandadhanā c' eva adhanā ca, tesaṃ dhanaṃ adāsi. iti so satasahassakahāpaṇe satasahassagghanikañ ca bhaṇḍaṃ datvā pañcacattālīsayojanikesu addhānesu yojane yojane vihārapatiṭṭhānaṃ katvā Sāvatthiṃ agamāsi. koṭisantharaṃ santharāpesī 'ti kahāpaṇakoṭiyā koṭī paṭipādetvā santharitvā, ye tattha rukkhā vā pokkharaṇiyo vā, tesaṃ parikkhepappamāṇaṃ gahetvā aññatarasmiṃ ṭhāne santharetvā adāsi. evam assa aṭṭhārasakoṭikaṃ ekaṃ nidhānaṃ parikkhayaṃ agamāsi.


[page 1221]
Cv_VI.4-9]                Cūḷavagga-vaṇṇanā           1221
kumārassa etad ahosī 'ti gahapatino evaṃ bahudhanaṃ cajjantassāpi mukhassa vippasannākāraṃ disvā etaṃ ahosi.
koṭṭhakaṃ māpesī 'ti sattabhūmikaṃ dvārakoṭṭhakapāsādaṃ māpesi. atha kho Anāthapiṇḍiko gahapati Jetavane vihāre kārāpesi ...pe... maṇḍape kārāpesī 'ti aparāhi pi aṭṭhārasahi koṭīhi ete vihārādayo kārāpesi aṭṭhakarīsappamāṇāya bhūmiyā. Vipassissa hi bhagavato Punabbasumitto gahapati yojanappamāṇaṃ bhūmiṃ suvaṇṇiṭṭhakasantharena ca kinitvā vihāraṃ kārāpesi. Sikhissa Sirivaḍḍho gahapati tigāvutappamāṇaṃ suvaṇṇayaṭṭhisantharena.
Vessabhussa Sotthijo gahapati aḍḍhayojanappamāṇaṃ suvaṇṇaphālasantharena. Kakusandhassa Accuto gahapati gāvutappamāṇaṃ suvaṇṇahatthipadasantharena. Konāgamassa Uggo gahapati aḍḍhagāvutappamāṇaṃ suvaṇṇiṭṭhakasantharena. Kassapassa Sumaṅgalo gahapati vīsatiusabhappamāṇaṃ suvaṇṇakacchapasantharena. amhākaṃ bhagavato Sudatto gahapati aṭṭhakarīsappamāṇaṃ bhūmiṃ kahāpaṇasantharena kiṇitvā vihāraṃ kārāpesī 'ti. evaṃ anupubbena parihāyanti sampattiyo 'ti evam eva sabbasampattīsu virajjituṃ alaṃ vimuccitun ti.
     [Cv_VI.5:] khaṇḍan ti bhinnokāso. phullan ti phalitokāso. paṭisaṅkharissatī 'ti pākaṭikaṃ karissati. laddhanavakammena pana bhikkhunā vāsīpharasunikhādanādīni gahetvā sayaṃ na kātabbaṃ, katākataṃ jānitabban ti Kurundiyaṃ vuttaṃ.
     [Cv_VI.6:] piṭṭhito piṭṭhito gantvā 'ti thero kira gilāne paṭijagganto jiṇṇe vuḍḍhe saṅgaṇhanto sabbapacchato āgacchati. idam assa cārittaṃ. tena vuttaṃ piṭṭhito piṭṭhito gantvā 'ti.
aggāsanan ti therāsanaṃ. aggodakan ti dakkhiṇodakaṃ.
aggapiṇḍan ti saṅghattherapiṇḍaṃ.
     [Cv_VI.9:] patiṭṭhāpesī 'ti aṭṭhārasakoṭipariccāgaṃ katvā patiṭṭhāpesi.
evaṃ sabbā 'pi catupaṇṇāsakoṭiyo pariccaji.


[page 1222]
1222                Samantapāsādikā               [Cv_VI.10
     [Cv_VI.10:] vippakatabhojane 'ti antaraghare vā vihāre vā araññe vā yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo. antaraghare pacchā āgatena bhikkhaṃ gahetvā sabhāgaṭṭhānaṃ gantabbaṃ. sace manussā vā bhikkhū vā pavisathā 'ti vadanti, mayi pavisante bhikkhū uṭṭhahissantī 'ti vattabbaṃ. ettha bhante āsanaṃ atthī 'ti vuttena pavisitabbaṃ. sace koci kiñci na vadati, āsanasālāya gantvā atisamīpaṃ āgantvā sabhāgaṭṭhāne ṭhātabbaṃ, okāse kate pavisathā 'ti vuttena pavisitabbaṃ sace pana yaṃ āsanaṃ tassa pāpuṇāti, tattha abhuñjanto bhikkhu nisinno hoti, taṃ uṭṭhāpetuṃ vaṭṭati. yāgukhajjakādīsu pana yaṃ kiñci pivitvā vā khāditvā vā yāva añño āgacchati, tāva nisinnaṃ rittahattham pi uṭṭhāpetuṃ na vaṭṭati, vippakatabhojano yeva hi so hoti. sace vuṭṭhāpetī 'ti sace sañcicca āpattiṃ atikkamitvā 'pi vuṭṭhāpeti yeva. pavārito ca hotī 'ti yaṃ so vuṭṭhāpeti, ayañ ce bhikkhu pavārito hoti, tena vattabbo gaccha udakaṃ āharā 'ti. vuḍḍhataraṃ hi bhikkhuṃ āṇāpetuṃ idam eva ekaṭṭhānan ti. sace so udakaṃ pi na āharati, tato yaṃ navakatarena kattabbaṃ taṃ dassento sādhukaṃ sitthāni gilitvā 'ti ādim āha. gilānassa paṭirūpaṃ seyyan ti ettha, yo kāsagaṇḍasātisārādīhi gilāno hoti kheḷamallakavaccakapālādīni ṭhapetabbāni honti. kuṭṭhī vā hoti senāsanaṃ dūseti, evarūpassa heṭṭhā pāsādamaṇḍapasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ.
yasmiṃ vasante senāsanaṃ na dūseti tassa varaseyyāpi dātabbā 'va. yo 'pi sinehapānavirecananatthukammādīsu yaṃ kiñci bhesajjaṃ karoti, sabbo so gilāno yeva. tassāpi sallakkhetvā paṭirūpaṃ senāsanaṃ dātabbaṃ lesakappenā 'ti appakena sīsābādhādimattena.


[page 1223]
Cv_VI.11]           Cūḷavagga-vaṇṇanā                1223
     bhikkhū gaṇetvā 'ti ettakā nāma bhikkhū 'ti vihāre bhikkhūnaṃ paricchedaṃ ñatvā. [Cv_VI.11:] seyyā 'ti mañcaṭṭhānāni vuccanti.
seyyaggenā 'ti seyyaparicchedena. vassūpanāyikadivase kālaṃ ghosetvā ekaṃ mañcaṭṭhānaṃ ekassa bhikkhuno gāhetuṃ anujānāmī 'ti attho. seyyaggena gāhentā 'ti seyyaparicchedena gāhiyamānā. seyyā ussādiyiṃsū 'ti evaṃ mañcaṭṭhānāni atirekāni ahesuṃ. vihāraggādīsu pi es' eva nayo. sopacāragabbho adhippeto. anubhāgan ti puna aparaṃ pi bhāgaṃ dātuṃ atimandesu hi bhikkhūsu ekekassa bhikkhuno dve tīṇi pariveṇāni dātabbāni. na akāmā dātabbo ti na anicchāya dātabbo. vassūpanāyikadivase gahite anubhāge pacchā āgatānaṃ na attano aruciyā so anubhāgo dātabbo.
sace pana nayena gahito so attano ruciyā taṃ anubhāgaṃ vā paṭhamabhāgaṃ vā deti, vaṭṭati. nissīme ṭhitassā 'ti upacārasīmato bahiṭṭhitassa. anto upacārasīmāya pana dūre ṭhitassāpi labbhati yeva. senāsanaṃ gahetvā 'ti vassūpanāyikadivase gahetvā. sabbakālaṃ paṭibāhantī 'ti catumāsaccayena utukāle 'pi paṭibāhanti. tīsu senāsanagāhesu purimako ca pacchimako cā 'ti ime dve thāvarā. antarāmuttako ayaṃ vinicchayo. ekasmiṃ vihāre mahālābhasenāsanaṃ hoti. senāsanasāmikā vassūpagataṃ bhikkhuṃ sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā gamanakāle bahuṃ samaṇaparikkhāraṃ denti. mahātherā dūrato 'pi āgantvā vassūpanāyikadivase taṃ gahetvā phāsuṃ vasitvā vuṭṭhavassā lābhaṃ gaṇhitvā pakkamanti.
āvāsikā mayaṃ etthuppannaṃ lābhaṃ na labhāma, niccaṃ āgantukamahātherā 'va labhanti, te yeva naṃ āgantvā paṭijaggissantī 'ti palujjantam pi na olokenti. bhagavā tassa paṭijagganatthaṃ aparajjugatāya mahāpavāraṇāyā āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo ti āha.


[page 1224]
1224           Samantapāsādikā           [Cv_VI.11
[... content straddling page break has been moved to the page above ...] taṃ gāhentena saṅghatthero vattabbo : bhante antarāmuttakaṃ senāsanaṃ gaṇhathā 'ti. sace gaṇhati dātabbaṃ, no ce eten' eva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti tassa antamaso sāmaṇerassāpi dātabbaṃ. tena pi taṃ senāsanaṃ aṭṭhamāse paṭijaggitabbaṃ. chadanabhittibhūmīsu yaṃ kiñci khaṇḍaṃ vā phullaṃ vā hoti, sabbaṃ paṭisaṅkharitabbaṃ. uddesaparipucchādīhi divasaṃ khepetvā rattiṃ tattha vasituṃ pi vaṭṭati. rattiṃ pariveṇe vasitvā tattha divasaṃ khepetuṃ vaṭṭati. rattindivaṃ tatth' eva vasituṃ pi vaṭṭati. utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ.
vassūpanāvikadivase pana sampatte saṅghatthero mayhaṃ idaṃ senasanaṃ dethā 'ti vadati. na labbhati. bhante idaṃ antarāmuttakaṃ gahetvā aṭṭhamāse ekena bhikkhunā paṭijaggitan ti vatvā na dātabbaṃ. aṭṭhamāse paṭijaggitabhikkhuss' eva gahitaṃ hoti. yasmiṃ pana senāsane ekasaṃvacchare dvikkhattuṃ paccaye denti, taṃ chamāsaccayena chamāsaccayena antarāmuttakaṃ na gāhetabbaṃ. yasmiṃ vā tikkhattuṃ denti, taṃ catumāsaccayena catumāsaccayena.
yasmiṃ va catukkhattuṃ denti, taṃ temāsaccayena temāsaccayena antarāmuttakaṃ na gāhetabbaṃ. paccayen' eva hi taṃ paṭijagganaṃ labhissati. yasmiṃ pana ekasaṃvacchare sakideva bahū paccaye denti, etaṃ antarāmuttakaṃ gāhetabban ti. ayan tāva antovasse vassūpanāyikadivasena pāliyaṃ āgatasenāsanagāhakakathā. ayaṃ pana senāsanagāho nāma duvidho hoti utukāle ca vassāvāse ca.
     tattha utukāle tāva kecintukā bhikkhū purebhattaṃ āgacchanti, keci pacchābhattaṃ paṭhamayānaṃ vā majjhimayāmaṃ vā pacchimayāmaṃ vā. ye yadā āgacchanti, tesaṃ tadā 'va bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ.
akālo nāma n' atthi. senāsanapaññāpakena pana paṇḍitena bhavitabbaṃ. ekaṃ vā dve vā mañcaṭṭhānāni ṭhapetabbāni.


[page 1225]
Cv_VI.11]               Cūḷavagga-vaṇṇanā                1225
sace vikāle eko vā dve vā mahātherā āgacchanti, te vattabbā bhante ādito paṭṭhāya uṭṭhāpiyamānā sabbe 'pi bhikkhū ubbhaṇḍikā bhavissanti, tumbe amhākaṃ vasanaṭṭhāne yeva vasathā 'ti. bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā dātabbaṃ. sace ekekaṃ pariveṇaṃ pahoti ekekaṃ pariveṇaṃ dātabbaṃ. tattha aggisālādīghasālāmaṇḍalamāḷādayo sabbe 'pi tass' eva pāpuṇanti. evaṃ appahontesu pāsādaggena dātabbaṃ. pāsādesu appahontesu ovarakaggena dātabbaṃ. ovarakaggesu appahontesu seyyaggena dātabbaṃ. mañcaṭṭhāne appahonte ekapīṭhakaṭṭhānavasena dātabbaṃ. bhikkhuno pana ṭhitokāsamattaṃ na gāhetabbaṃ. etaṃ hi senāsanaṃ nāma na hoti. pīṭhakaṭṭhāne pana appahonte ekaṃ mañcaṭṭhānaṃ vā pīṭhakaṭṭhānaṃ vā vārena vārena bhante vissamathā 'ti tiṇṇaṃ janānaṃ dātabbaṃ. na hi sakkā sītasamaye sabbaratti ajjhokāse vasituṃ. mahātherena paṭhamayāmaṃ vissamitvā nikkhamitvā dutiyattherassa vattabbaṃ āvuso idha pavisāhī 'ti.
sace mahāthero niddāgaruko hoti kālaṃ na jānāti, ukkāsitvā dvāraṃ ākoṭṭetvā bhante kālo jāto sītaṃ anudahatī 'ti vattabbaṃ. tena nikkhamitvā okāso dātabbo. adātuṃ na labhati. dutiyattherenāpi majjhimayāmaṃ vissamitvā purimanayen' eva itarassa dātabbaṃ. niddāgaruko vuttanayen' eva vuṭṭhāpetabbo. evaṃ ekarattiṃ ekamañcaṭṭhānaṃ tiṇṇaṃ dātabbaṃ. Jambūdīpe pana ekacce bhikkhū senāsanaṃ nāma mañcapīṭhaṭṭhānaṃ vā kiñcid eva kassaci sappāyaṃ hoti kassaci asappāyan ti āgantukā vā hontu, mā vā devasikaṃ senāsanaṃ gāhenti. ayaṃ utukāle senāsanagāho nāma.


[page 1226]
1226                Samantapāsādikā                [Cv_VI.11
     vassāvāse pana atthi āgantukavattaṃ atthi āvāsikavattaṃ.
tattha āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha gantvā vasitukāmena vassūpanāyikadivasam eva tattha na gantabbaṃ. vasanaṭṭhānaṃ vā hi tattha sambādhaṃ bhaveyya, bhikkhācāro vā na sampajjeyya. tena na phāsukaṃ vihareyya. tasmā idāni māsamattena vassūpanāyiko bhavissatī 'ti taṃ vihāraṃ pavisitabbaṃ. tattha māsamattaṃ vasanto sace uddesatthiko uddesasampattiṃ sallakkhetvā sace kammaṭṭhāniko kammaṭṭhānasappāyaṃ sallakkhetvā sace paccayatthiko paccayalābhaṃ sallakkhetvā antovasse sukhaṃ vasissati. sakaṭṭhānato ca tattha gacchantena na gocaragāmo ghaṭetabbo, na tattha manussā vattabbā tumhe nissāya salākabhattādīni vā yāgukhajjakādīni vā vassāvāsikaṃ vā n' atthi, ayaṃ cetiyassa parikkhāro ayaṃ uposathāgārassa, idaṃ tāḷañ c' eva sūciñ ca sampaṭicchatha tumhākaṃ vihāran ti. senāsanam pana paṭijaggitvā dārubhaṇḍamattikābhaṇḍāni paṭisāmetvā gamiyavattaṃ pūretvā gantabbaṃ. evaṃ gacchantenāpi daharehi pattacīvarabhaṇḍakādayo ukkhipāpetvā telanāḷikattaradaṇḍādīni gāhāpetvā chattaṃ paggayha attānaṃ dassentena gāmadvāren'eva na gantabbaṃ paṭicchannena aṭavimaggena gantabbaṃ aṭavimagge asati gumbādīni maddantena na gantabbaṃ. gamiyavattaṃ pana pūretvā vitakkaṃ chinditvā suddhacittena gamanavatten' eva gantabbaṃ. sace pana gāmadvārena maggo hoti, gacchantaṃ pana saparivāraṃ disvā manussā amhākaṃ thero viyā 'ti upadhāvitvā kuhiṃ bhante sabbe parikkhāre gahetvā gacchathā 'ti vadanti. tesu ce eko evaṃ vadati : vassūpanāyikakālo nāmāyaṃ yattha antovasse nibaddhabhikkhācāro bhaṇḍapaṭicchādañ ca labbhati, tattha bhikkhū gacchantī 'ti, tassa ce sutvā te manussā bhante imasmiṃ pi gāme jano bhuñjati c' eva nivāseti ca,


[page 1227]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                1227
[... content straddling page break has been moved to the page above ...] mā aññattha gacchathā 'ti vatvā mittāmacce pakkosāpetvā sabbe samantayitvā vihāre nibaddhabhattañ ca salākabhattādīni ca vassāvāsikañ ca ṭhapetvā idh' eva bhante vasathā 'ti yācanti, sabbaṃ sādituṃ vaṭṭati. sabbaṃ p' etaṃ kappiyañ c' eva anavajjañ ca. Kurundiyaṃ pana kuhiṃ gacchathā 'ti vutte asukaṭṭhānan ti vatvā kasmā tattha gacchathā 'ti vuttena kāraṇaṃ ācikkhitabban ti vuttaṃ. ubhayaṃ pan' etaṃ suddhacittattā 'va anavajjaṃ. idaṃ āgantukavattaṃ nāma.
idaṃ pana āvāsikavattaṃ. paṭikacc' eva hi āvāsikehi vihāro paṭijaggitabbo. khaṇḍaphullapaṭisaṅkharaṇaparibbhaṇḍānī kātabbāni. rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggo ti imāni sabbāni paṭijaggitabbāni, cetiye sudhākammaṃ khuddavedikāya telamakkhanamañcapīṭhajagganan ti idaṃ pi sabbaṃ kātabbaṃ : vassavasitukāmā āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṃ vasissantī'ti. kataparikammehi āsāḷhajuṇhapañcamito paṭṭhāya vassāvāsikaṃ pucchitabbaṃ. kattha pucchitabbaṃ. yato pakatiyā labbhati, yehi pana na dinnapubbaṃ, te pucchituṃ na vaṭṭati. kasmā pucchitabbaṃ. kadāci bi manussā denti kadāci dubbhikkhādīhi upaddūtā na denti.
tattha ye na dassanti, te apucchitvā vassāvāsike gāhite gahitabhikkhūnaṃ lābhantarāyo hoti, tasmā pucchitvā 'va gāhetabbaṃ. pucchantena tumhākaṃ vassāvāsikagahaṇakālo upakaṭṭho ti vattabbaṃ. sace vadanti bhante imaṃ saṃvaccharaṃ chātakādīhi upaddūtamhā na sakkoma dātun ti vā yaṃ pubbe dema tato ūnataraṃ dassāmā 'ti vā imāni kappāso sulabho, yaṃ pubbe dema tato bhutaraṃ dassāmā 'ti vā taṃ sallakkhetvā tad anurūpena nayena tesaṃ senāsane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ.


[page 1228]
1228                Samantapāsādikā                [Cv_VI.11
[... content straddling page break has been moved to the page above ...] sace manussā vadanti yassa amhākaṃ vassāvāsikaṃ pāpuṇāti, so temāsaṃ pānīyaṃ upaṭṭhapetu vihāramaggaṃ jaggatu cetiyaṅgaṇabodhiyaṅgaṇāni jaggatu bodhirukkhe udakaṃ āsiñcatū 'ti, yassa vassāvāsikaṃ pāpuṇāti, tass' ācikkhitabbaṃ. yo pana gāmo paṭikkamma yojanadviyojanatare hoti, tatra ce kulāni upanikkhepaṃ ṭhapetvā vihāre vassāvāsikaṃ denti yeva, tāni kulāni apucchitvā 'pi tesaṃ senāsane vattaṃ katvā vasantassa bhikkhuno vassāvāsikaṃ gāhetabbaṃ.
sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañ ca naṃ disvā tumhākaṃ vassāvāsikaṃ demā 'ti vadanti, tena saṅghassa ācikkhitabbaṃ sace tāni kulāni saṅghassa dātuṃ icchanti tumhākaṃ yeva demā 'ti vadanti. sabhāgo bhikkhu vattaṃ katvā gaṇhāhī 'ti vattabbo, paṃsukūlikassa pan' etaṃ na vaṭṭati. iti saddhādeyyadāyakamanussā pucchitabbā. tatr' uppāde pana kappiyakārakā pucchitabbā.
kathaṃ pucchitabbā. kiṃ āvuso saṅghassa bhaṇḍapaṭicchādanaṃ bhavissatī 'ti. sace vadanti bhavissati bhante, ekekassa navahatthaṃ sāṭakaṃ dassāma, vassāvāsikaṃ gāhethā 'ti gāhetabbaṃ. sace 'pi vadanti sāṭakā n' atthi vatthuṃ pana atthi, gāhetha bhante 'ti, vatthumhi sante 'pi gāhetuṃ vaṭṭati yeva, kappiyakārakānaṃ hi hatthe kappiyabhaṇḍaṃ paribhuñjathā 'ti dinnavatthuto. yaṃ yaṃ kappiyaṃ taṃ taṃ sabbaṃ paribhuñjituṃ anuññātaṃ, yaṃ pan' ettha piṇḍapātatthāya gilānapaccayatthāya vā bhikkhūnaṃ uddissa dinnaṃ taṃ cīvare upaṇāmentehi saṅghasuṭṭhutāya apaloketvā upanāmetabbaṃ. senāsanatthāya uddissa dinnaṃ garubhaṇḍaṃ hoti. cīvaravasen' eva pana catupaccayavasena vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ n' atthi. apalokanakammaṃ karontehi pana puggalavasen' eva kātabbaṃ saṅghavasena na kātabbaṃ.


[page 1229]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                1229
[... content straddling page break has been moved to the page above ...] jātarūparajatavasenā 'pi āmakadhaññavasena vā apalokanakammaṃ na vaṭṭati. kappiyabhaṇḍavasen' eva cīvarataṇḍulādivasen' eva ca vaṭṭati. taṃ pana evaṃ kattabbaṃ : idāni subhikkhaṃ sulabhapiṇḍaṃ bhikkhū cīvarena kilamanti ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccati, gilānapaccayo sulabho gilāno vā n' atthi ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī' ti.
evaṃ. cīvarapaccayaṃ sallakkhetvā senāsanassa kāle ghosite sannipatite saṅghe senāsanagāhako sammannitabbo. sammannantehi ca ekaṃ sammannituṃ na vaṭṭati dve sammannitabbā 'ti vuttaṃ. evaṃ hi navako vuḍḍhassa vuḍḍho ca navakassa ca gāhessatī 'ti. mahante pana mahāvihārasadise vihāre tayo cattāro janā sammannitabbā. Kurundiyaṃ pana aṭṭha pi soḷasa pi jane sammannituṃ vaṭṭatī 'ti vuttaṃ.
tesaṃ sammati kammavācā 'pi apalokanakammena pi vaṭṭati yeva. tehi sammatehi bhikkhūhi senāsanaṃ sallakkhetabbaṃ. cetiyagharaṃ bodhigharaṃ āsanagharaṃ sammuñjaniaṭṭo dāruaṭṭo vaccakuṭī iṭṭhakasālā vaḍḍhakīsālā dvārakoṭṭhako pānīyamāḷo maggo pokkharaṇi 'ti etāni hi asenāsanāni. vihāro aḍḍhayogo pāsādo hammiyaṃ guhā maṇḍapo rukkhamūlaṃ veḷugumbo ti imāni senāsanānī 'ti tāni gāhetabbāni. gāhentena ca paṭhamaṃ bhikkhū gaṇetuṃ bhikkhū gaṇetvā seyyā gaṇetun ti ettha vuttanayena gāhetabbāni. sace saṅghiko ca saddhādeyyā cā 'ti dve cīvarapaccayā honti, tesu yaṃ bhikkhū paṭhamaṃ gaṇhituṃ icchanti, taṃ gāhetvā tassa pi ṭhitikato paṭṭhāya itaro gāhetabbo. sace bhikkhūnaṃ appatāya pariveṇaggena senāsane gāhiyamāne ekaṃ pariveṇaṃ mahālābhaṃ hoti.
dasa vā dvādasa vā ticīvarāni labbhanti taṃ vijaṭetvā aññesu alābhesu āvāsesu pakkhipitvā aññesaṃ pi bhikkhūnaṃ gāhetabban ti Mahāsumatthero āha.


[page 1230]
1230                Samantapāsādikā                     [Cv_VI.11
[... content straddling page break has been moved to the page above ...] Mahapadumatthero pan' āha na evaṃ kātabbaṃ, manussā hi attano āvāsajagganatthāya paccayaṃ denti, tasmā aññehi bhikkhūhi tattha pavisitabban ti. sace pan' ettha mahāthero paṭikkosati mā āvuso evaṃ gāhetha, bhagavato anusiṭṭhaṃ karotha, vuttaṃ h' etaṃ bhagavatā anujānāmi bhikkhave pariveṇaggena gāhetun ti, tassa paṭikkosanāya aṭhatvā bhante bhikkhū bahū paccayo mando saṅgahaṃ kātuṃ vaṭṭatī 'ti taṃ saññāpetvā gāhetabbaṃ eva. gāhentena ca sammatena bhikkhunā mahātherassa santikaṃ gantvā evaṃ vattabbaṃ : bhante tumhākaṃ senāsanaṃ pāpūṇāti, paccayaṃ va gaṇhathā 'ti. asukakulassa ca paccayo asukasenāsanañ ca mayhaṃ pāpuṇāti āvuso ti. pāpuṇāti bhante gaṇhatha nan ti. gaṇhāmi āvuso 'ti gahitaṃ hoti.
sace pana gahitaṃ te bhante 'ti vutte gahitaṃ me 'ti vā gaṇhissatha bhante 'ti vutte gaṇhissāmī 'ti vā vadati, agahitaṃ hotī 'ti Mahāsumatthero āha. Mahāpadumatthero pan' āha atītānāgatavacanaṃ vā hotu vattamānavacanaṃ vā, satuppādamattaṃ ālayakaraṇamattam eva c' ettha pamāṇaṃ, tasmā gahitam eva hotī 'ti. Yo 'pi paṃsukūliko bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti, ayaṃ pi na aññasmiṃ āvāse pakkhipitabbo. tasmiṃ yeva āvāse nikkhipitabbo. tasmiṃ yeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā aññassa gāhetuṃ vaṭṭati. paṃsukūliko vasāmī 'ti senāsanaṃ jaggissati. itaro paccayaṃ gaṇhāmī 'ti. evaṃ dvīhi kāraṇehi senāsanaṃ sujaggitataraṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ paṃsukūḷike vāsatthāya senāsanaṃ gaṇhante senāsanagāhāpakena vattabbaṃ idha bhante paccayo atthi, so kiṃ kātabbo 'ti tena heṭṭhā aññaṃ gāhāpehī 'ti vattabbo. sace pana kiñci avatvā ‘va vasati,


[page 1231]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                    1231
[... content straddling page break has been moved to the page above ...] tattha vuṭṭhavassassa c' assa pādamūle ṭhapetvā sāṭakaṃ denti, vaṭṭati. atha vassāvāsikaṃ demā 'ti vadanti.
tasmiṃ senāsane vassaṃ vuṭṭhabhikkhūnaṃ pāpuṇātī'ti.
yesaṃ pana senāsanaṃ n' atthi, kevalaṃ paccayam eva denti. tesaṃ paccayaṃ avassāvāsike senāsane gāhetuṃ vaṭṭati. manussā aṃ katvā vassāvāsikaṃ gāhāpenti.
thūpo nāma asenāsanaṃ, tassa samīpe rukkhe vā maṇḍape vā upanibandhitvā gāhāpetabbaṃ. tena bhikkhunā cetiyaṃ paṭijaggitabbaṃ. bodhirukkhabodhigharāasanagharasammuñjanīaṭṭadāruaṭṭavaccakuṭīdvārakoṭṭhakapānīyakuṭipānīyamāḷakadantakaṭṭhamāḷakesu pi es' eva nayo. bhojanasālā pana senāsanam eva, tasmā taṃ ekassa vā bahunnaṃ vā paricchinditvā gāhetuṃ vaṭṭati. sabbam idaṃ vitthārena Mahāpaccariyaṃ vuttaṃ. senāsanagāhāpakena pana pāṭipadāruṇato paṭṭhāya yāva puna aruṇaṃ na bhijjati, tāva gāhetabbaṃ.
idaṃ hi senāsanagāhassa khettaṃ. sace pāto 'va gāhite senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati, gahitaṃ bhante senāsanaṃ vassūpagato saṅgho rammaniyo vihāro rukkhamūlādīsu yattha icchatha tattha vasathā 'ti vattabbo. vassūpagatehi antovasse nibaddhavattaṃ ṭhapetvā vassūpagatā bhikkhū sammuñjaniyo bandhathā 'ti vattabbā. sulabhā ce daṇḍakā c' eva salākāyo ca honti, ekekena cha pañca muṭṭhisammuñjaniyo dve tisso yaṭṭhisammuñjaniyo vā bandhitabbā. dullabhā ce honti dve tisso muṭṭhisammuñjaniyo ekā yaṭṭhisammuñjani vā bandhitabbā. sāmaṇerehi cha pañca ukkā koṭṭetabbā. vasanaṭṭhānesu kasāvaparibhaṇḍaṃ kātabbaṃ.
vattaṃ karontehi ca na uddisitabbaṃ, na uddisāpetabbaṃ, na sajjhāyo kātabbo,


[page 1232]
1232                Samantapāsādikā                [Cv_VI.11
[... content straddling page break has been moved to the page above ...] na pabbājetabbaṃ, na upasampādetabbo, na nissayo dātabbo, na dhammassavanaṃ kātabbaṃ, sabbe 'va hi ete sapapañcā nippapañca hutvā samaṇadhammam eva karissāmā 'ti vā, sabbe terasadhutaṅgāni samādiyantu, seyyaṃ akappetvā ṭhānacaṅkamehi vītināmentu, mūgavattaṃ gaṇhantu, sattāhakaraṇīyena gatā 'pi bhājanīyabhaṇḍaṃ mā labhantū 'ti vā evarūpaṃ adhammikavattaṃ na kātabbaṃ. evaṃ pana kātabbaṃ. pariyattidhammo nāma tividham pi saddhammaṃ patiṭṭhāpeti, tasmā sakkaccaṃ uddisatha uddisāpetha sajjhāyaṃ karotha padhānaghare vasantānaṃ saṅghaṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha sajjhāyaṃ karotha dhammassavanaṃ samiddhaṃ karotha pabbājentā sodhetvā pabbajjaṃ detha upasampādentā sodhetvā upasampadaṃ detha nissayaṃ dadantā sodhetvā nissayaṃ detha, eko 'pi hi kulaputto pabbajjañ ca upasampadañ ca labhitvā sakalaṃ sāsanaṃ patiṭṭhapessati, attano thāmena yattakāni sakkotha tattakāni dhutaṅgāni samādiyittha, antovassaṃ nām' etaṃ sakaladivasaṃ rattiyā ca paṭhamamajjhimapacchimayāmesu appamattehi bhavitabbaṃ viriyam ārabhitabbaṃ, porāṇakā mahātherā pi sabbapalibodhe chinditvā antovasse ekacāriyaṃ vattaṃ pūrayiṃsu, bhasse mattaṃ jānitvā dasavatthukathādasāsubhadasānussatiyo aṭṭhatiṃsārammaṇakathañ ca kātuṃ vaṭṭati, āgantukānaṃ vattaṃ kātuṃ sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭatī 'ti evarūpaṃ vattaṃ kātabbaṃ. api ca bhikkhū ovaditabbā : viggāhikapisuṇapharusavacanāni mā vadetha divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharathā 'ti.


[page 1233]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                1233
[... content straddling page break has been moved to the page above ...] dantakaṭṭhakhādanavattaṃ ācikkhitabbaṃ. ācāravattaṃ ācikkhitabbaṃ. cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ va thavikāya pakkhipantena na kathetabbaṃ. bhikkhācāravattaṃ ācikkhitabbaṃ. antogāme manussehi saddhiṃ paccayasaññuttakathā vā visabhāgakathā vā na kathetabbā.
rakkhitindriyehi bhavitabbaṃ khandhakavattañ ca sekhiyavattañ ca pūretabban ti evarūpā pi bahukāpi niyyānikakathā ācikkhitabbā 'ti. pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti, āgantuko ce bhikkhu saṅghatthero hoti tassa dātabbaṃ. navako ce hoti, sammatena bhikkhunā saṅghatthero vattabbo, sace bhante icchatha paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathā 'ti. amuñcantassa na dātabbaṃ. sace pana pubbe gāhitaṃ muñcitvā ganhāti, eten' eva upāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāne āgantukassa dātabbaṃ. sace paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ laddhaṃ eten' eva upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti tāva dātabbaṃ. tena pana samake laddhe avasiṭṭho anubhāgo therāsane dātabbo. paccuppanne lābhe satiṭṭhitikāya gāhetuṃ ruccatī 'ti katikaṃ kātuṃ vaṭṭati. sace dubbhikkhaṃ hoti, dvīsu pi vassūpanāyikesu vassūpagatā bhikkhū bhikkhāya kilamantā āvuso idha vasantā hi sabb' eva kilamāma sādhu vata dve bhāgā homa, yesaṃ ñātipavāritaṭṭhānāni atthi te tattha vasitvā pavāraṇāya āgantvā attano pattaṃ vassāvāsikaṃ gaṇhantū 'ti vadanti. tesu ye tattha vasitvā pavāraṇāya āgacchanti, tesaṃ apalokanakammaṃ kasmā vassāvāsikaṃ dātabbaṃ.
sādiyantā 'pi hi te bhikkhū n'eva vassāvāsikassa sāmino khīyantā 'pi ca āvāsikā n' eva adātuṃ labhanti. Kurundiyaṃ pana vuttaṃ :


[page 1234]
1234                Samantapāsādikā                [Cv_VI.11
[... content straddling page break has been moved to the page above ...] kattikavattaṃ kātabbaṃ sace sabbesaṃ no idha yāgubhattaṃ nappahoti, sabhāgaṭṭhāne vasitvā āgacchatha tumhākaṃ pattaṃ vassāvāsikaṃ labhissathā 'ti.
tañ ce eko paṭibāhati, suppaṭibāhitaṃ. no ce paṭibāhati, katikā sukatā, pacchā tesaṃ tattha vasitvā āgatānaṃ apaloketvā dātabbaṃ, apalokanakāle paṭibāhituṃ na labhatī 'ti. puna pi vuttaṃ : sace pana vassūpagatesu ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ karonti chinnavassānaṃ vassāvāsikañ ca idāni uppajjanakaṃ vassāvāsikañ ca imesaṃ dātuṃ ruccatī 'ti, evaṃ katikāya katāya gāhitasadisam eva hoti. uppannuppannañ ca tesam eva dātabban ti. temāsaṃ pānīyaṃ upaṭṭhapetvā vihāramaggacetiyaṅgaṇabodhiyaṅganādīni jaggitvā bodhirukkhe udakaṃ siñcitvā pakkanto 'pi vibbhamanto 'pi vassāvāsikaṃ labhati yeva. atiniviṭṭhaṃ hi tena taṃ saṅghikaṃ pana apalokanakammaṃ katvā gāhitaṃ antovasse vibbhamanto 'pi labhat' eva, paccayavasen' eva gāhituṃ pana na labhatī ti' vadanti.
sace vuṭṭhavasso disaṃ gamiko bhikkhu āvāsikassa hatthato kiñcid eva kappiyabhaṇḍaṃ gahetvā asukakule mayhaṃ vassāvāsikaṃ pattaṃ taṃ gaṇhathā 'ti vatvā gataṭṭhāne vibbhamati, vassāvāsikaṃ saṅghikaṃ hoti. sace pana manusse sammukhā sampaṭicchāpetvā gacchati, labhati.
idaṃ vassāvāsikaṃ amhākaṃ senāsane vuṭṭhavassassa bhikkhuno demā 'ti vutte yassa gāhitaṃ tass' eva hoti.
sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo bahūhi vatthāni āharitvā amhākaṃ senāsane demā 'ti vadanti, tattha vassūpagatassa ekam eva vatthaṃ dātabbaṃ, sesāni saṅghikāni honti. vassāvāsikaṭṭhitikāya gāhetabbāni. ṭhitikāya asati therāsanato paṭṭhāya gāhetabbāni. senāsan' eva vassūpagataṃ bhikkhuṃ nissāya uppannena cittappasādena bahūni vatthāni āharitvā senāsanassa demā 'ti dinnesu pi es' eva nayo.


[page 1235]
Cv_VI.11,12]           Cūḷavagga-vaṇṇanā               1235
[... content straddling page break has been moved to the page above ...] sace pana pādamūle ṭhapetvā etassa bhikkhuno demā 'ti vadanti tass' eva honti. ekassa gehe dve vassāvāsikāni, paṭhamabhāgo sāmaṇerassa gāhito hoti dutiyo therāsane. so ekaṃ dasahatthaṃ ekaṃ aṭṭhahatthaṃ sāṭakaṃ pesesi vassāvāsikaṃ pattaṃ bhikkhūnaṃ dethā 'ti. vicinitvā varabhāgaṃ sāmaṇerassa datvā anubhāgo therāsane dātabbo. sace pana ubho ‘pi gharaṃ netvā bhojetvā sayam eva pādamūle ṭhapesi, yaṃ yassa dinnaṃ tad eva tassa hoti. ito paraṃ Mahāpaccariyaṃ āgatanayo hoti. ekassa ghare daharasāmaṇerassa vassāvāsikaṃ pāpuṇāti. so ce pucchati amhākaṃ vassāvāsikaṃ kassa pattan ti sāmaṇerassā 'ti avatvā dānakāle jānissasī 'ti vatvā dānadivase ekaṃ mahātheraṃ pesetvā nīharāpetabbaṃ. sace yassa vassāvasikaṃ pattaṃ, so vibbhamati vā kālaṃ vā karoti, manussā ce pucchanti kassa amhākaṃ vassāvāsikaṃ pattan ti, tesaṃ yathābhūtaṃ ācikkhitabbaṃ. sace te vadanti tumhākaṃ demā 'ti, tassa bhikkhuno pāpuṇāti. atha saṅghassa vā gaṇassa vā denti, saṅghassa vā gaṇassa vā pāpuṇāti. sace vassūpagatā suddhapaṃsukūlikā yeva honti, ānetvā dinnaṃ vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ, bimbohanādīni vā kātabbānī 'ti. idaṃ nevāsikavattaṃ.
                SENĀSANAGĀHAVINICCHAYO NIṬṬHITO
     [Cv_VI.12:] Upanandavatthusmiṃ. tattha tayā moghapurisa gahitaṃ, idha mukkaṃ. idha gahitaṃ tatra mukkan ti ettha ayam attho : yaṃ tayā tattha senāsanaṃ gahitaṃ, taṃ te gaṇhanten' eva idha mukkhaṃ hoti. idha dān' āhaṃ āvuso muñcāmī 'ti vadantena pana taṃ tatrā 'pi mukkaṃ. evaṃ tvaṃ ubhayattha paribāhiro ti. ayaṃ pan' ettha vinicchayo.
gahaṇena gahaṇaṃ paṭipassambhati. gahaṇena ālayo paṭipassambhati. ālayena gahaṇaṃ patipassambhati. ālayena ālayo paṭipassambhati.


[page 1236]
1236                Samantapāsādikā               [Cv_VI.12-14
[... content straddling page break has been moved to the page above ...] kathaṃ. idh' ekacco vassūpanāyikadivase ekasmiṃ vihāre senāsanaṃ gahetvā sāmantavihāraṃ gantvā tatrā 'pi gaṇhati, tassa iminā gahaṇena purimaṃ gahaṇaṃ paṭipassambhati. aparo idha vasissāmī 'ti ālayamattaṃ katvā sāmantavihāraṃ gantvā tattha' eva senāsanaṃ gaṇhati, tassa iminā gahaṇena purimo ālayo paṭipassambhati. eko idha vasissāmī 'ti senāsanaṃ vā gahetvā ālayaṃ vā katvā sāmantavihāraṃ gantvā tattha senāsanaṃ gaṇhāti idh' ev' idāni vasissāmī 'ti ālayaṃ vā karoti, icc' assa ālayena vā gahaṇaṃ ālayena vā ālayo paṭipassambhati.
sabbattha pacchime pacchime gahaṇe vā ālaye vā tiṭṭhati.
yo pana ekasmiṃ vihāre senāsanaṃ gahetvā aññasmiṃ vihāre vasissāmī 'ti gacchati, tassa upacārasīmātikkame senāsanagāho paṭipassambhati. yadi pana sace tattha phāsuṃ bhavissati vasissāmi, no ce āgamissāmī 'ti gantvā aphāsukabhāvaṃ ñatvā pacchā gacchati, vaṭṭati.
     [Cv_VI.13:] tivassantarenā 'ti ettha, tivassantaro nāma yo dvīhi vassehi mahantataro vā daharataro vā hoti, yo pana ekena vassena mahantataro vā daharataro vā yo vā pana samānavasso, tattha vattabbam eva n'atthi. ime ca sabbe ekasmiṃ mañce vā pīṭhe vā dve dve hutvā nisīdituṃ labhanti. yaṃ tiṇṇannaṃ pahoti, taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā. tathārūpe api phalakakhaṇḍe anupasampannena 'pi saddhiṃ nisīdituṃ vaṭṭati.
     [Cv_VI.14:] hatthinakhakan ti hatthīnaṃ hatthikumbhe patiṭṭhitaṃ.
evaṃ katassa kir' etaṃ nāmaṃ. sabbaṃ pāsādaṃ paribhogan ti suvaṇṇarajatādivicitrāni pi kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayāni pānīyaghaṭāni pānīyasarāvakāni vā yaṃ kiñci cittakammakataṃ sabbaṃ vaṭṭati.
pāsādassa dāsīdāsakhettavatthugomahisaṃ demā 'ti vadantipāṭekkaṃ gahaṇakiccaṃ n' atthi. pāsāde paṭiggahite paṭiggahitam eva hoti.


[page 1237]
Cv_VI.14,15]                Cūḷavagga-vaṇṇanā                1237
[... content straddling page break has been moved to the page above ...] goṇakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīthakesu attharitvā paribhuñjituṃ na vaṭṭati. dhammāsane pana gihivikaṭanīhārena labbhati. tatrāpi nipajjituṃ na vaṭṭati.
     [Cv_VI.15:] pañc' imānī 'ti rāsivasena pañca. sarūpavasena pan' etāni bahūni honti. tattha ārāmo nāma pupphārāmo vā phalārāmo vā. ārāmavatthu nāma tesaṃ yeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇabhūmibhāgo. vihāro nāma yaṃ kiñci pāsādādisenāsanaṃ. vihāravatthuṃ nāma tassa patiṭṭhānokāso.
mañco nāma masārako muddikābaddho kulīrapādako āhaccapādako ti imesaṃ pubbe vuttānaṃ catunnaṃ mañcānaṃ aññataro. pīṭhan nāma masārakādīnaṃ yeva catunnaṃ pīṭhānaṃ aññataraṃ. bhisī nāma uṇṇabhisī ādīnaṃ pañcannaṃ aññatarā. bimbohanaṃ nāma vuttappakārānaṃ bimbohanānaṃ aññataraṃ. lohakumbhe nāma kāḷalohena vā tambalohena vā yena kenaci lohena katā kumbhā. lohabhāṇākādīsu pi es' eva nayo. ettha pana bhāṇakan ti arañjaro vuccati. vārako 'ti ghaṭo. kaṭāhan ti kaṭāham eva. vāsīādīsu vallīādīsu ca duviññeyyaṃ nāma n' atthi. evaṃ.
     dvisaṅgahāni dve honti tatiyaṃ catusaṅgahaṃ
     catutthaṃ navakoṭṭhāsaṃ pañcamaṃ aṭṭhabhedanaṃ
     iti pañcahi rāsīhi pañcanimmalalocano
     pañcavīsavidhaṃ nātho garubhaṇḍaṃ pakāsayi.
     tatr' āyaṃ vinicchayakathā. idaṃ hi sabbaṃ pi garubhaṇḍaṃ idha avissajjanīyaṃ. Kīṭāgirivatthusmiṃ avebhaṇgiyan ti vuttaṃ. parivāre pana avissajjanīyaṃ avebhaṇgiyaṃ pañca vuttā mahesinā vissajjentassa paribhuñjantassa anāpatti pañhām' esā kusaleintitā 'ti āgataṃ. tasmā mūlachejjavasena avissajjanīyaṃ avebhaṅgiyan ti parivaṭṭanavasena pana vissajjentassa paribhuñjantassa ca anāpattī 'ti evam ettha adhippāyo veditabbo. tatrāyaṃ anupubbīkathā.


[page 1238]
1238                     Samantapāsādikā                [Cv_VI.15
[... content straddling page break has been moved to the page above ...] idan tāva pañcavidham pi cīvarapiṇḍapātabhesajjatthāya upanetuṃ na vaṭṭati. thāvarena ca thāvaraṃ garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭatī.
thāvare pana, khettaṃ khettavatthu taḷākaṃ mātikā 'ti evarūpaṃ bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā adhivāsetuṃ vā na vaṭṭati. Kappiyakārakeh' eva vicāritaṃ tato kappiyabhaṇḍaṃ vaṭṭati. ārāmena pana ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthun ti imāni cattāri pi parivattetuṃ vaṭṭati. tatrāyaṃ parivattananayo. saṅghassa nāḷikerārāmo dūre hoti kappiyakārakā vā bahutaraṃ khādanti. yaṃ pi na khādanti tato sakaṭavettanaṃ datvā appam eva āharanti. aññesaṃ pana tassa ārāmassa avidūragāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti.
te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti. saṅghena ruccati saṅghassā 'ti apaloketvā sampaṭicchitabbo. sace 'pi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañcasatāni, tumhākaṃ ārāmo khuddako ti na vattabbaṃ. kiñcāpi hi ayaṃ khuddako atha kho itarato bahutaraṃ ayaṃ deti. sace 'pi samakam eva deti, evaṃ pi icchiticchitakkhaṇe paribhuñjituṃ sakkā 'ti gahetabbam eva. sace pana manussānaṃ bahutarā rukkhā honti, nanu tumhākaṃ bahutarā rukkhā 'ti vattabbaṃ. sace atirekaṃ amhākaṃ puññaṃ hotu saṅghassa demā 'ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. bhikkhūnaṃ rukkhā phaladhārino. manussānaṃ rukkhā na tāva phalaṃ gaṇhanti. kiñcāpi na gaṇhanti na cirena gaṇhissantī 'ti sampaṭicchitabbam eva. manussānaṃ.
rukkhā phaladhārino. bhikkhūnaṃ na tāva phalaṃ gaṇhanti. nanu tumhākaṃ rukkhā phaladhārino ti vattabbaṃ.
sace gaṇhatha bhante amhākaṃ puññaṃ bhavissatī 'ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati. evaṃ ārāmena ārāmo parivattetabbo. eten' eva nayena ārāmavatthuṃ pi vihāro 'pi vihāravatthuṃ pi ārāmena parivattetabbaṃ.
ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthu-vihāra-vihāravatthun ti.


[page 1239]
Cv_VI. 15]                Cūḷavagga-vaṇṇanā                1239
[... content straddling page break has been moved to the page above ...] kathaṃ vihārena vihāro parivattetabbo. saṅghassa antogāme gehaṃ hoti. manussānaṃ vihāramajjhe pāsādo. ubho 'pi agghena samakā. sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. bhikkhūnaṃ yeva mahagghataraṃ gehaṃ hoti. mahagghataraṃ amhākaṃ gehan ti vutte ca kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ gaṇhathā 'ti vadanti, evaṃ pi sampaṭicchituṃ vaṭṭati. sace manussānaṃ mahagghaṃ hoti, nanu tumhākaṃ gehaṃ mahagghan ti vattabbaṃ. hotu bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā 'ti vutte pana sampaṭicchituṃ vaṭṭati. evaṃ vihārena vihāro parivattetabbo. eten' eva nayena vihāravatthuṃ pi ārāmo 'pi ārāmavatthuṃ pi vihārena parivattetabbaṃ. vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmāarāmavatthun ti. evan tāva thāvarena thāvaraparivattanaṃ veditabbaṃ.
sarubhaṇḍena garubhaṇḍaparivattane pana, mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsuāgārakesu kīḷantehi kataṃ pi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti.
sace 'pi rājārājamahāmattādayo ekappahāren' eva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā. sampaṭicchitvā vuḍḍhapaṭipāṭiyā saṇghikaparibhogena paribhuñjathā 'ti dātabbā. puggalikavasena na dātabbā. atirekamañce bhaṇḍāgārādīsu paññāpetvā pattacīvaraṃ nikkhipituṃ pi vaṭṭati. bahisīmāya saṅghassa demā 'ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. tattha bahū ce mañcā honti, mañcena kammaṃ n' atthi yassa vasanaṭṭhāne kammaṃ atthi tattha saṅghikaparibhogena paribhuñjā 'ti dātabbo. mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labbhati parivattetvā gahetabbaṃ.


[page 1240]
1240                Samantapāsādikā                [Cv_VI.15
[... content straddling page break has been moved to the page above ...] na kevalaṃ mañcena mañco yeva, ārāmāarāmavatthuvihāravihāravatthupīṭhabhisibimbohanāni pi parivattetuṃ vaṭṭati. esa nayo pīṭhabhisibimbohanesu pi. etesu pi kappiyākappiyaṃ vuttanayam eva. tattha akappiyaṃ na paribhuñjitabbaṃ, kappiyam saṅghikaparibhogena paribhuñjitabbaṃ. akappiyaṃ vā mahagghakappiyaṃ vā parivattetvā vuttavatthūni gahetabbāni. agarubhaṇḍupagaṃ bhisibimbohanaṃ nāma n' atthi. lohakumbhī lohabhāṇakaṃ lohakaṭāhan ti imāni tīṇi mahantāni vā hontu khuddakāni vā antamaso pasatamattaudakagaṇhanakāni pi garubhaṇḍāni yeva. lohavārako pana kāḷalohatambalohakaṃsalohavaṭṭalohānaṃ yena kenaci kato Sīhaḷadīpe pādagaṇhanako bhājetabbo. pādo nāma Magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti. tato atirekagaṇhanako garubhaṇḍaṃ. imāni tāva pāḷiāgatāni lohabhājanāni pāḷiyam pana anāgatāni pi bhiṅkārapaṭiggahauḷuṅkadabbikaṭacchupāṭitaṭṭakasarāvakasamuggāṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni vā sabbān' eva garubhaṇḍāni. ayapatto ayathālakaṃ tambalohathālakan ti imāni pana bhājaniyāni. kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati. puggalikaparibhogena na vaṭṭati.
kaṃsalohādibhājanaṃ saṅghassa dinnaṃ pārihāriyaṃ na vaṭṭati gihivikaṭanīhāren' eva paribhuñjitabban ti Mahāpaccariyaṃ vuttaṃ. thapetvā pana bhājanavikatiṃ aññasmiṃ pi kappiyalohabhaṇḍe pana añjanī añjanīsalākakaṇṇamalaharaṇī sūcipaṇṇasūcikhuddakapipphaliko khuddakaārakaṇṭakakuñcikā tāḷakattarayaṭṭhivedhako natthudānaṃ bhindivālo lohakaṭṭhi lohaguḷo lohapiṇḍi lohacakkalakaṃ aññaṃ pi vippakatalohabhaṇḍaṃ bhājaniyaṃ.


[page 1241]
Cv_VI.15]                Cūḷavagga-vaṇṇanā                1241
dhūmanettalohathāladīpakarukkhadīpakapallakaolambakadīpakaitthipurisatiracchānagatarūpakāni pana aññāni vā bhittichadanakavātādīsu upanetabbāni, antamaso lohakhilakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāni yeva honti.
attanā laddhāni pi pariharitvā puggalikaparibhogena na paribhuñjitabbāni saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. tipubhaṇḍe pi es' eva nayo. khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāni yeva ghaṭakaṃ pana telabhājanaṃ vā pādakagaṇhanakato atirekam eva garubhaṇḍaṃ.
suvaṇṇarajatāarakūṭajātiphalikabhājanāni gihivikaṭāni pi na vaṭṭanti pageva saṅghikaparibhogena vā puggalikaparibhogena vā. senāsanaparibhogena pana āmāsaṃ pi anāmāsaṃ pi sabbaṃ vaṭṭati. vāsīādīsu yāya vāsiyā ṭhapetvā dantakaṭṭhachedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā ayaṃ bhājaniyā. tato mahattariyena kenaci ākārena katā vāsī garubhaṇḍaṃ.
pharasu pana antamaso vejjānaṃ sirāvedhanapharasu pi garubhaṇḍam eva. kudhāriyaṃ pharasusadiso eva vinicchayo. yā pana āvudhasaṅkhepena katā ayaṃ anāmāsā.
kuddālo antamaso caturaṅgulamatto 'pi garubhaṇḍam eva.
nikhādanaṃ caturassamukhaṃ vā donimukhaṃ vā vaṅkaṃ vā ujukaṃ vā antamaso sammuñjanīdaṇḍakavedhanaṃ pi daṇḍakabandhanaṃ c'eva garubhaṇḍam eva. sammuñjanīdaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattam eva.
yaṃ sakkosi paṭikāya pakkhipitvā pariharituṃ taṃ bhājaniyaṃ. sikharaṃ pi nikhādanen' eva saṅgahitaṃ.
yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare daḍḍhe vā corehi vilutte vā detha no bhante upakaraṇe puna pākaṭike karissāmā 'ti vadanti, dātabbā. sace āharanti,


[page 1242]
1242                Samantapāsādikā                     [Cv_VI.15
[... content straddling page break has been moved to the page above ...] na vāretabbā. anāharantā 'pi na codetabbā. kammārataṭṭakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇīmuṭṭhikasaṇḍāsatulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesu pi es' eva nayo.
ayaṃ pana viseso. tipukoṭṭakaupakaraṇesu pi tipucchedanasatthakaṃ suvaṇṇakāraupakaraṇesu suvaṇṇacchedanasatthakaṃ cammakāraupakaraṇesu kataparikammacammacchedanakaṃ khuddakasatthan ti imāni bhājaniyabhaṇḍāni.
nahāpitatunnakāraupakaraṇesu pi ṭhapetvā mahākattariṃ mahāsaṇḍāsam mahāpipphalikañ ca sabbaṃ bhājaniyaṃ.
mahākattariādīni garubhaṇḍāni. vallīādīsu. vettavallīādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tattha jātakā vā rakkhitagopitā 'va garubhaṇḍaṃ hoti.
sā saṅghakamme ca cetiyakamme ca kate ce atirekā hoti‘ puggalikakamme 'pi upanetuṃ vaṭṭati. arakkhitā pana garubhaṇḍam eva na hoti. suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvitivaṭṭā vā saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājaniyā. yehi pan' etāni rajjukayottādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā. yo koci antamaso aṭṭhaṅgulisūcidaṇḍamatto 'pi veḷu saṅghassa dinno vā tattha jātako vā rakkhitagopito garubhaṇḍaṃ so 'pi saṅghakamme ca cetiyakamme ca kate atireko puggalikakamme dātuṃ vaṭṭati. pādagaṇhanakatelanāḷi pana kattarayaṭṭhi upāhandaṇdo chattadaṇḍo chattasalākā 'ti idam ettha bhājaniyabhaṇḍaṃ. daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā. rakkhitagopitaveḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃ agghanakavālikāya pi phātikammaṃ katvā gahetabbo. phātikammañ akatvā gaṇhantena tatth' eva valañjetabbo.


[page 1243]
Cv_VI.15]                Cūḷavagga-vaṇṇanā                     1243
[... content straddling page break has been moved to the page above ...] gamanakāle saṅghike āvāse ṭhapetvā 'va gantabbaṃ. asatiyā gahetvā gatena pahiṇitvā dātabbo.
desantaraṃ gatena sampattavihāre saṅghikāvāse ṭhapetabbo.
tiṇan ti muñjaṃ ca pabbajañ ca ṭhapetvā avasesaṃ yaṃ kiñci tiṇaṃ. yattha pana tiṇaṃ n' atthi, tattha paṇṇehi chādenti, tasmā paṇṇaṃ pi tiṇen' eva saṅgahitaṃ. iti muñjādīsu yaṃ kiñci muṭṭhippamāṇaṃ pi tiṇaṃ tāḷapaṇṇādīsu pi ekaṃ paṇṇaṃ pi saṅghassa dinnaṃ vā tattha jātakaṃ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti. taṃ pi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati.
daḍḍhagehamanussā gahetvā gacchantā na vāretabbā. aṭṭhaṅgulappamāṇo 'pi rittapoṭṭhako garubhaṇḍam eva.
mattikā pakatimattikā vā hotu pañcavaṇṇā vā suddhā vā, sajjurasakukuṭṭhasilesādīsu vā yaṃ kiñci dullabhaṭṭhāne ānetvā vā dinnaṃ tattha jātakaṃ vā rakkhitagopitaṃ tālapakkamattaṃ garubhaṇḍaṃ hoti. taṃ pi saṅghakamme ca cetiyakamme ca kate niṭṭhite atirekaṃ puggalikakamme dātuṃ vaṭṭati. hiṅguhiṅgulakaharitālamanosilāñjanāni pana bhājaniyabhaṇḍāni. dārubhaṇḍe yo koci aṭṭhaṅgulasūcidaṇḍamatto 'pi dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa dinno vā tattha jātako vā rakkhitagopito ayaṃ garubhaṇḍaṃ hotī 'ti Kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbaṃ pi dāruveḷucammapāsāṇādivikatiṃ dārubhaṇdena saṅgaṇhitvā tena kho pana samayena saṅghassa āsandhiko uppanno hotī 'ti ito paṭṭhāya dārubhaṇḍavinicchayo vutto.
tatrāyaṃ atthuddhāro. āsandhiko sattaṅgo : bhaddapīṭhaṃ pīṭhikā eḷakapādapīṭhaṃ āmalakavaṇṭakapīṭhaṃ paṇṇikapīṭhaṃ phalakaṃ kocchaṃ palāsapīṭhan ti. imesu tāva yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā saṅghassa dinnaṃ garubhaṇḍaṃ hoti.


[page 1244]
1244                Samantapāsādikā                     [Cv_VI.15
[... content straddling page break has been moved to the page above ...] palāsapīṭhena c' ettha kadalipattādīni pi pīṭhāni pi saṅgahitāni. byagghacammaonaddhaṃ pi vāḷarūpaparikkhitaṃ ratanapasibbitaṃ kocchaṃ garubhaṇḍam eva. caṅkamaphalakaṃ dīghaphalakaṃ vā cīvāradhovanaphalakaṃ vā ghaṭanaphalakaṃ vā ghaṭanamuggaro vā dantakaṭṭhacchedanadaṇḍakā daṇḍamuggaro vā ambaṇaṃ rajanadoṇī udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādako 'pi apādako' pi samuggo mañjūsā pādagaṇhanakato atirekappamāṇo karaṇḍo udakadoṇī udakakaṭāhaṃ uḷuṅko kaṭacchu pānīyasarāvakaṃ pānīyasaṅkho ti etesu yaṃ kiñci saṅghe dinnaṃ garubhaṇḍaṃ, saṅkhathālakaṃ pana bhājaniyaṃ. tathā dārumayo udakakumbhoakathalikamaṇḍalaṃ dārumayaṃ vā hotu tālapaṇṇādimayaṃ vā sabbaṃ garubhaṇḍaṃ. ādhārako pattapidhānaṃ tālavaṇṭaṃ vījanī caṅgoṭakaṃ pacchi yaṭṭhisammuñjanī muṭṭhisammuñjanī 'ti etesu yaṃ kiñcikhuddakaṃ vā mahantaṃ vā dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍaṃ eva. thambhatulāsopāṇaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṃ kiñci gehasambhārupagaṃ yo koci kaṭasārako yaṃ kiñci bhummattharaṇaṃ yaṃ kiñci akappiyacammaṃ saṅghe dinnaṃ garubhaṇḍaṃ bhummattharaṇaṃ kātuṃ vaṭṭati. eḷakacammaṃ pana paccattharaṇagatikaṃ pi garubhaṇḍam eva. kappiyacammāni bhājaniyāni. Kurundiyaṃ pana sabbaṃ pañcappamāṇaṃ cammaṃ garubhaṇḍan ti vuttaṃ. udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapotakaṃ pāsāṇadoṇī pāsāṇakaṭāhaṃ turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ sabbaṃ kasibhaṇḍaṃ sabbaṃ cakkayuttakayānaṃ garubhaṇḍam eva.


[page 1245]
Cv_VI.15-17                Cūḷavagga-vaṇṇanā                1245
mañcapādo mañcāṭanī pīṭhapādo pīṭhāṭanī vāsīpharasuādīnaṃ daṇḍā etesu yaṃ kiñci vippakatatacchanakammaṃ aniṭṭhitam eva bhājaniyaṃ. tacchitamaṭṭhaṃ pana garubhaṇḍam hoti. anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇam kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakarako pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo alābukatumbaṃ cammaghaṭo alābughaṭo visāṇakatumban ti sabbam etaṃ. bgājaniyaṃ, tato mahantataraṃ garubhaṇḍaṃ. hatthīdanto vā yaṃ kiñci visāṇaṃ vā atacchitaṃ yathābhataṃ eva bhājaniyaṃ. tehi katamāñcapādādīsu purimasadiso yeva vinicchayo. tacchitaniṭṭhito 'pi hiṅgukaraṇḍako añjanīkaraṇḍako gaṇṭhiko gaṇṭhīveṭhano añjanī añjanīsalākā udakamuñjanī 'ti idaṃ sabbaṃ bhājaniyam eva. mattikābhaṇḍe sabbamanussānaṃ upabhogaparibhogaṃ ghaṭapidhānādi kulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadhānakaṃ dīparukkho dīpakapallikā cayaniṭṭhikā chadaniṭṭhikā thūpikā 'ti. saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. pādagaṇhanakato anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcuko kuṇḍikā 'ti idaṃ ettha bhājaniyabhaṇḍaṃ. yathā ca mattikābhaṇḍe evaṃ lohabhaṇḍe 'pi. kuṇḍikā bhājaniyakoṭṭhāsam eva bhajatī'ti. ayam ettha anupubbikathā.
     [Cv_VI.17:] bhaṇḍikādhānamattenā 'ti dvārabāhānaṃ upari katena kapotabhaṇḍikayojanamattena. paribhaṇḍakaraṇamattenā 'ti gomayaparibhaṇḍakasāvaparibhaṇḍakaraṇamattena. dhūmakālikan ti idaṃ yāv' assa cittakadhūmo na paññāyati tāva ayaṃ vihāro etass' evā 'ti evaṃ dhūmakāle apaloketvā katapariyositaṃ vihāraṃ denti. vippakatan ti ettha vippakato nāma yāva gopānasiyo na ārohanti,


[page 1246]
1246                Samantapāsādikā                [Cv_VI.17
[... content straddling page break has been moved to the page above ...] gopānasīsu pana ārūḷhāsu bahukato nāma hoti, tasmā tato paṭṭhāya na dātabbo ti. kiñcid eva samādapetvā kāressati. khuddake vihāre kammaṃ oloketvā chappañca vassikan ti kammaṃ oloketvā catuhatthe vihāre catuvassikaṃ pañcahatthe pañcavassikaṃ chahatthe chavassikaṃ dātabbaṃ. aḍḍhayogo pana yasmā sattaṭṭhahattho hoti, tasmā ettha sattaṭṭhavassikan ti vuttaṃ. sace pana so navahattho hoti, navavassikaṃ pi dātabbaṃ. mahallake pana dasahatthe ekādasahat-the vihāre vā pāsāde vā dasavassikaṃ vā ekādasavassikaṃ vā dātabbaṃ. dvādasahatthe pana tato adhike vā lohapāsādasadise 'pi dvādasavassikam eva dātabbaṃ. na tato uttariṃ. navakammiko bhikkhu antovasse taṃ āvāsaṃ labhati, utukāle paṭibāhituṃ na labhati. sace so āvāso jirati āvāsasāmikassa vā tassa vaṃse uppannassa vā kassaci kathetabbaṃ āvāso vo nassati jaggatha etaṃ āvāsan ti.
sace so na sakkoti, bhikkhūhi ñātake vā upaṭṭhāke vā samādapetvā jaggitabbo. sace te 'pi na sakkonti, saṅghikena paccayena jaggitabbo. tasmiṃ pi asati ekaṃ āvāsaṃ vissajjetvā avasesā jaggitabbā. bahū vissajjetvā ekaṃ saṇṭhāpetuṃ pi vaṭṭati yeva. dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti, tasmā eka vā dve vā tayo vā āvāse vissajjetvā tato yāgubhattacīvarādīni paribhuñjantehi sesā āvāsā jaggitabbā yeva. Kurundiyaṃ pana vuttaṃ saṅghike paccaye asati eko bhikkhu tuyhaṃ ekaṃ mañcaṭṭhānaṃ gahetvā jaggāhī 'ti vattabbo. sace bahutaraṃ icchati tibhāgaṃ vā upaḍḍhabhāgaṃ vā datvā 'pi jaggāpetabbo. atha thambhamattam ev' ettha avasiṭṭham bahukammaṃ kattabban ti na icchati. tuyhaṃ puggalikam eva katvā jagga, evaṃ pi hi saṅghassa bhaṇdakaṭṭhapanaṭṭhānañ ca navakānañ ca vasanaṭṭhānaṃ bhavissatī 'ti jaggāpetabbo. evaṃ jaggito pana tasmiṃ jīvante puggaliko hoti. mate saṅghiko yeva.


[page 1247]
Cv_VI.17]                Cūḷavagga-vaṇṇanā                1247
[... content straddling page break has been moved to the page above ...] sace saddhivihārikānaṃ dātukāmo hoti, kammaṃ oloketvā tatiyabhāgaṃ vā upaḍḍhabhāgaṃ vā puggalikaṃ katvā jaggāpetabbo. etaṃ hi saddhivihārikānaṃ dātuṃ labhati. evaṃ jagganake pana asati ekaṃ āvāsaṃ vissajjetvā 'ti ādinā nayena jaggāpetabbo. ti idaṃ pi ca aññaṃ tatth' eva vuttaṃ. dve bhikkhū saṅghikaṃ bhūmiṃ gahetvā sodhetvā saṅghikaṃ senāsanaṃ karonti. yena sā bhūmi paṭhamaṃ gahitā so sāmi. ubho 'pi puggalikaṃ karonti, so yeva sāmi, so saṅghikaṃ karoti itaro puggalikaṃ karoti.
aññaṃ ce bahuṃ senāsanaṭṭhānaṃ atthi puggalikaṃ karonto pi na vāretabbo. aññasmiṃ pana tādise paṭirūpe ṭhāne asati taṃ paṭibāhitvā saṅghikaṃ karonten' eva kātabbaṃ.
yaṃ pana tassa tattha vayakammaṃ kataṃ taṃ dātabbaṃ.
sace pana katāvāse vā āvāsakaraṇaṭṭhāne vā chāyūpakaphalūpakā rukkhā honti, apaloketvā hāretabbā. puggalikā ce honti sāmikā āpucchitabbā. no ce denti yāvatatiyaṃ āpucchitvārukkhāgghanakaṃ mūlaṃ dassāmā 'ti hāretabbā.
yo pana saṅghikaṃ vallīmattaṃ pi agahetvā āhariṃ eva upakaraṇena saṅghikāya bhūmiyā puggalikaṃ vihāraṃ kāreti, upaḍḍhaṃ saṅghikaṃ hoti upaḍḍhaṃ puggalikaṃ.
pāsādo ce hoti heṭṭhā pāsādo saṅghiko upari puggaliko.
sace pana yo heṭṭhā pāsādaṃ icchati tassa hoti. atha heṭṭhā ca upari ca icchati ubhayattha upaḍḍhaṃ labhati. dve senāsanāni kāreti, ekaṃ saṅghikaṃ ekaṃ puggalikaṃ. sace vihāre uṭṭhitena saṅghikena dabbasambhārena kāreti tatiyaṃ labhati. sace akataṭṭhāne ca yaṃ vā pamukhaṃ vā karoti bahukuḍḍe upaḍḍhaṃ saṅghassa upaḍḍhaṃ tassa. atha mahantaṃ visamaṃ samaṃ pūretvā apade padaṃ dassetvā kataṃ hoti, anissaro tattha saṅgho.


[page 1248]
1248                     Samantapāsādikā                     [Cv_VI.17-20
     ekaṃ varaseyyan ti ettha, navakammadānaṭṭhāne vā vassaggena pattaṭṭhāne vā yaṃ icchati labhati taṃ ekaṃ varaseyyaṃ anujānāmī 'ti attho. pariyosite pakkamati tass' eva tan ti puna āgantvā vassaṃ vasantassa antovassaṃ tass' eva taṃ. anāgacchantassa pana saddhivihārikādayo gahetuṃ na labhanti.
     [Cv_VI.18:] nābhiharantī 'ti 'iti aññatra haritvā na paribhuñjanti. guttatthāyā 'ti yaṃ tattha mañcapīṭhādikaṃ tassa guttatthāya taṃ aññattha harituṃ anujānāmī 'ti attho. tasmā aññattha haritvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ jiṇṇaṃ sujiṇṇaṃ, sace arogaṃ tasmiṃ vihāre paṭisaṅkhate puna pākaṭikaṃ kātabbaṃ. puggalikaparibhogena paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti tasmiṃ paṭisaṅkhate dātabbam eva. sace tato gopānasiādīni gahetvā aññasmiṃ saṅghikāvāse yojenti yojitāni suyojitāni. puggalikāvāse yojentehi pana mūlaṃ vā dātabbaṃ pākaṭikaṃ vā kātabbaṃ. chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāre yeva bhaṇḍagghena kāretabbo. puna āvāsikakāle dassāmī 'ti gahetvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ jiṇṇaṃ sujiṇṇaṃ, arogaṃ ce pākaṭikaṃ kātabbaṃ. puggalikaparibhogena paribhuñjantassa naṭṭhaṃ gīvā hoti. tato dvāravātapānādīni saṅghikāvāse vā puggalikāvāse vā yojitaṃ paṭidātabbāni yeva.
     [Cv_VI.19:] phātikammatthāyā 'ti vuḍḍhikammatthāya. phātikammaṃ c' etthasamakaṃ vā atirekaṃ vā agghanakaṃ mañcapīṭhādisenāsanam eva vaṭṭati. cakkalī 'ti kambalādīhi veṭhetvā katacakkalikaṃ.
     [Cv_VI.20:] allehi pādehī 'ti yehi akkantaṭṭhāne udakaṃ paññāyati, evarūpehi pādehi paribhaṇḍakatā bhūmi vā senāsanaṃ vā anakkamitabbaṃ.


[page 1249]
Cv_VI.20,21]                Cūḷavagga-vaṇṇanā                1249
[... content straddling page break has been moved to the page above ...] sace pana udakasinehamattam eva paññāyati, na udakaṃ vaṭṭati. pādapuñchaniṃ pana allapādehi pi akkamituṃ vaṭṭati yeva. saupāhanena dhotapādehi akkamitabbaṭṭhāne yeva na vaṭṭati. coḷakena paliveṭhetun ti sudhābhūmiyaṃ vā paribhaṇḍabhūmiyaṃ vā sace taṭṭikā vā katasārako vā n' atthi coḷakena pādā veṭhetabbā. tasmiṃ asati paṇṇaṃ pi attharituṃ vaṭṭati. kiñci anattharitvā ṭhapentassa pana dukkaṭaṃ. yadi pana tattha nevāsikā atthatāya pi bhūmiyā ṭhapenti adhotapādehi valañjenti, tath' eva valañjetuṃ vaṭṭati. na bhikkhave parikammakatā bhittī 'ti setabhitti vā cittakammakatā vā. na kevalañ ca bhittiṃ yeva dvāraṃ pi vātapānaṃ pi apassena phalakaṃ pi pāsāṇathambhaṃ pi rukkhathambaṃ pi cīvarena vā kenaci vā apaṭicchādetvā apassiyituṃ na labhati yeva.
dhotapādakā 'ti dhotapādakā hutvā dhotehi pādehi akkamitabbaṭṭhāne nipajjituṃ kukkuccāyanti. dhotapādake 'ti pi pāṭho. dhotehi pādehi akkamitabbaṭṭhānass' etaṃ adhivacanaṃ. paccattharitvā ti paribhaṇḍakatabhūmiṃ vā bhummattharaṇasenāsanaṃ vā saṅghikaṃ mañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvā 'va nipajjitabbaṃ. sace niddāyato pi paccattharaṇe saṅkuṭike koci sarīrāvayavo mañcaṃ vā pīṭhaṃ vā phusati āpatti yeva. lomesu pana lomagaṇanāya āpattiyo. paribhogasīsena apassayantassā 'pi es' eva nayo. hatthatalapādatalehi pana phusituṃ vā akkamituṃ vā vaṭṭati. mañcapīṭhaṃ nīharantassa kāye paṭihaññati anāpatti.
     [Cv_VI.21:] na sakkonti saṅghabhattaṃ kātun ti sakalassa sa saṅghassa bhattaṃ kātuṃ na sakkonti. icchanti uddesabhattan ti ādīsu, ekaṃ vā dve vā.....pe....ḍasa vā bhikkhū saṅghato uddisitvā dethā 'ti evaṃ uddesena laddhabhikkhūnaṃ bhattaṃ kātuṃ icchanti. apare tath' eva bhikkhū paricchinditvā nimantetvā tesaṃ bhattaṃ kātuṃ icchanti apare salākāyo paricchinditvā.


[page 1250]
1250                Samantapāsādikā                     [Cv_VI.21
[... content straddling page break has been moved to the page above ...] apare pakkhikaṃ uposathikaṃ pāṭipadikan ti evaṃ niyametvā ekassa vā dvinnaṃ vā ......pe.....ḍasannaṃ vā bhikkhūnaṃ bhattaṃ kātuṃ icchanti. iti etāni ettakāni bhattāni uddesabhattaṃ nimantanan ti idaṃ vohāraṃ pattāni. yasmā pana te sace 'pi dubbhikkhe na sakkonti subhikkhe pana puna saṅghabhattaṃ kātuṃ sakkhissanti, tasmā bhagavā tam pi antokatvā anujānāmi bhikkhave saṅghabhattaṃ uddesabhattan ti ādim āha. tattha saṅghabhatte ṭhitikā nāma n'atthi tasmā amhākaṃ pi ajja dasa dvādasa divasāni bhuñjantānaṃ idāni aññato bhikkhū ānethā 'ti na evaṃ tattha vattabbaṃ.
purimadivasesu amhehi na laddhaṃ idāni taṃ amhākaṃ gāhethā 'ti evaṃ pi vattuṃ na labhati. taṃ hi āgatāgatānaṃ pāpuṇāti yeva. uddesabhattādīsu pana ayaṃ nayo. raññā vā rājamahāmattena vā saṅghato uddisitvā ettake bhikkhū ānethā 'ti pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. sace atthi, tato paṭṭhāya gāhetabbaṃ. no ce, therāsanato paṭṭhāya gāhetabbaṃ. uddesakena piṇḍapātikānaṃ pi na atikkametabbaṃ. te pana dhutaṅgaṃ rakkhantā sayam eva atikkamessanti. evaṃ gāhiyamāne alasajātikā mahātherā pacchā āgacchanti. bhante vīsativassānaṃ gāhiyati tumhākaṃ ṭhitikā atikkantā ti na vattabbā. ṭhitikaṃ ṭhapetvā tesaṃ gāhetvā pacchā ṭhitikāya gāhetabbaṃ. asukavihāre bahuṃ uddesabhattaṃ uppannan ti sutvā yojanantarikavihārato 'pi bhikkhū āgacchanti. sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ. asampattānaṃ pi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu gāhetabbam eva. bahiupacārasīmāya ṭhitānaṃ gāhethā 'ti vadanti, na gāhetabbaṃ. sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā gāhetabbaṃ. saṅghanavakassa dinnaṃ pi pacchā āgatānaṃ gāhetabbam eva.


[page 1251]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1251
[... content straddling page break has been moved to the page above ...] dutiyabhāge pana therāsanaṃ ārūḷhe puna āgatānaṃ paṭhamabhāgo na pāpuṇati. dutiyabhāgato vassaggena gāhetabbaṃ. ekasmiṃ vihāre ekaṃ bhattuddesaṭṭhānaṃ paricchinditvā gāvutappamāṇāya pi upacārasīmāya yattha katthaci ārocitaṃ uddesabhattaṃ tasmiṃ yeva bhattuddesaṭṭhāne gāhetabbaṃ. eko ekassa bhikkhuno pahiṇi sve 'pi saṅghato uddisitvā dasa bhikkhū pahiṇathā 'ti.
tena so attho bhattuddesakassa ārocetabbo. sace taṃ divasaṃ pammussati, dutiyadivase pāto 'va ārocetabbaṃ.
atha pammussitvā piṇḍāya pavisanto sarati yāva upacārasīmaṃ nātikkamati, tāva ya bhojanasālāya pakatiṭṭhitikā tassā yeva vasena gāhetabbaṃ. sace 'pi upacārasīmaṃ atikkantā bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti aññamaññaṃ dvādasahatthantaraṃ avijjahitvā gacchanti, pakatiṭhitikāya vasena gāhetabbaṃ bhikkhūnam pana tādise ekābaddhe asati bahiupacārasīmāya yasmiṃ ṭhāne sarati, tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ. antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ.
yattha katthaci saritvā gāhetabbam eva agāhetuṃ na vaṭṭati. na hi etaṃ dutiyadivase labhatī 'ti. sace sakavihārato aññaṃ vihāraṃ gacchante bhikkhū disvā koci uddesabhattaṃ uddisāpeti, yāva antoupacāre vā upacārasīmaṭṭhakehi saddhiṃ vuttanayen' eva ekābaddhā honti, tāva sakavihāre ṭhitikāya vasen' eva gāhetabbaṃ. bahiupacāre ṭhitānaṃ pana dinnaṃ saṅghato bhante ettake nāma bhikkhū uddisathā 'ti vutte sampattasampattānaṃ gāhetabbaṃ. tattha dvādasahatthantaraṃ avijjahitvā ekābaddhanayen' eva dūre ṭhitā ‘pi sampattā yevā 'ti veditabbā. sace yaṃ vihāraṃ gacchanti, tattha paviṭṭhānaṃ ārocenti, tassa vihārassa ṭhitikāya vasena gāhetabbaṃ. sace 'pi gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā bhikkhuṃ disvā yo koci saṅghuddesaṃ āroceti,


[page 1252]
1252                Samantapāsādikā                [Cv_VI.21
[... content straddling page break has been moved to the page above ...] tasmiṃ ṭhāne antoupacāragatānaṃ gāhetabbaṃ. gharupacāro c' ettha ekaṃ gharaṃ ekupacāraṃ ekaṃ gharaṃ nānupacāraṃ nānāgharaṃ ekupacāraṃ nānāgharaṃ nānupacāran ti imesaṃ vasena veditabbo. tatra yaṃ ekakulassa gharaṃ ekavalañjaṃ hoti taṃ suppapātaparicchedassa anto ekupacāraṃ nāma. tatthuppanno uddesalābho tasmiṃ upacāre bhikkhācāravattena pi ṭhitānaṃ sabbesaṃ pāpuṇāti.
etaṃ ekaṃ gharaṃ ekupacāraṃ nāma. yaṃ pana ekaṃ gharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe bhittiṃ upaṭṭhapetvā nānādvāravalañjaṃ kataṃ tatthuppanno uddesalābho bhittiantarikassa na pāpuṇāti, tasmiṃ ṭhāne nisinnass' eva pāpuṇāti. etaṃ ekaṃ gharaṃ nānupacāraṃ nāma. yasmiṃ pana ghare bahū bhikkhū nimantetvā antogehato paṭṭhāya ekābaddhe katvā paṭivissakagharāni pi pūretvā nisīdāpenti, tatthuppanno uddesalābho sabbesaṃ pāpuṇāti. yaṃ pi nānākulassa nivesanaṃ majjhe bhittiṃ akatvā ekadvāren' eva valañjenti, tatrā 'pi es' eva nayo. etaṃ nānāgharaṃ ekupacāraṃ nāma. yo pana nānānivesanesu nisinnānaṃ uddesalābho uppajjati, kiñcāpi bhittichiddena bhikkhū dissanti tasmiṃ tasmiṃ nivesane nisinnānaṃ yeva pāpuṇāti. etaṃ nānāgharaṃ nānupacāraṃ nāma. yo pana gāmadvāravīthicatukkesu aññatarasmiṃ ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ     asati attano pāpetvā dutiyadivase 'pi tasmiṃ yeva ṭhāne aññaṃ labhati, tena yaṃ aññaṃ navakaṃ vā vuḍḍhaṃ vā bhikkhuṃ passitvā tassa gāhetabbaṃ. sace koci n' atthi attano 'va pāpetvā bhuñjitabbaṃ. sace āsanasālāya nisīditvā kālaṃ paṭimānentesu bhikkhūsu koci āgantvā saṅghuddesapattaṃ detha uddesapattaṃ detha saṅghato uddisitvā pattaṃ detha saṅghikaṃ pattaṃ dethā 'ti vadati,


[page 1253]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1253
[... content straddling page break has been moved to the page above ...] uddesabhattaṃ ṭhitikāya gāhetvā dātabbaṃ. saṅghuddesabhikkhuṃ detha saṅghato uddisitvā bhikkhuṃ detha saṅghikaṃ bhikkhuṃ dethā 'ti vutte 'pi es' eva nayo. uddesako pan' ettha pesalo lajjī medhāvī icchitabbo. tena tikkhattuṃ ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto n' atthi therāsane gāhetabbaṃ. sace pana ahaṃ jānāmi dasavassena laddhan ti koci bhaṇati, atthāvuso dasavasso bhikkhū 'ti pucchitabbaṃ. sace tassa sutvā dasavassamhā dasavassamhā ti bahū āgacchanti, tuyhaṃ pāpuṇāti tuyhaṃ pāpuṇātī 'ti avatvā tumhe sabbe appasaddā hothā 'ti vatvā paṭipāṭiyā ṭhapetabbā. ṭhapetvā katī bhikkhū icchathā 'ti upāsako pucchitabbo. ettake nāma bhante 'ti vutte tuyhaṃ pāpuṇāti tuyhaṃ pāpuṇātī ti avatvā sabbanavakassa vassaggañ ca utuñ ca divasabhāgo ca chāyā ca pucchitabbā.
sace chāyāya pucchiyamānāya añño vuḍḍhataro āgacchati tassa dātabbaṃ. atha chāyaṃ pucchitvā tuyhaṃ pi pāpuṇātī 'ti vutte vuḍḍhataro āgacchati na labhati. kathāpapañcena hi nisinnassāpi niddāyantassāpi gāhitaṃ sugāhitaṃ atikkantaṃ suatikkantaṃ. bhājaniyabhaṇḍaṃ hi nām' etaṃ sampattass' eva pāpuṇāti. tattha sampattabhāvo upacārena paricchinditabbo. āsanasālāya ca anto parikkhepo upacāro.
tasmiṃ ṭhitassa lābho pāpuṇātī 'ti koci āsanasālato aṭṭha uddesapatte āharāpetvā sattapaṇītabhojanānaṃ ekaṃ udakassa pūretvā āsanasālaṃ pahiṇati. gahetvā āgatā kiñci avatvā bhikkhūnaṃ hatthe supatiṭṭhapetvā pakkamanti.
yena yaṃ laddhaṃ tass' eva taṃ hoti. yena pana udakaṃ laddhaṃ tass' eva atikkantaṃ pi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ gāhetabbaṃ. tañ ca lūkhaṃ vā labhatu paṇītaṃ vā ticīvaraparivāraṃ vā tass' eva taṃ. īdiso hi 'ssa puññaviseso.


[page 1254]
1254                Samantapāsādikā                [Cv_VI.21
[... content straddling page break has been moved to the page above ...] udakaṃ pana yasmā āmisaṃ na hoti, tasmā so aññaṃ uddesabhattaṃ labhati. sace pana te gahetvā āgatā idaṃ kira bhante sabbaṃ bhājetvā bhuñjathā 'ti vatvā gacchanti, sabbehi bhājetvā udakaṃ pātabbaṃ.
saṅghato uddisitvā aṭṭha mahāthere detha majjhime detha navake detha paripuṇṇavasse sāmaṇere detha majjhimabhāṇakādayo detha mayhaṃ ñātibhikkhū dethā 'ti vadantassa pana upāsaka tvaṃ evaṃ vadasi ṭhitikā pana tesaṃ na pāpuṇātī 'ti vatvā ṭhitikāya vasen' eva dātabbā. daharasāmaṇerehi pana uddesabhattesu laddhesu sace dāyakānaṃ ghare maṅgalaṃ hoti tumhākaṃ ācariyupajjhāye pesethā 'ti vattabbaṃ. yasmiṃ pana uddesabhatte paṭhamabhāgo sāmaṇerānaṃ pāpuṇāti anubhāgo mahātherānaṃ, tattha sāmaṇerā mayaṃ paṭhamabhāgaṃ labhimhā 'ti purato gantuṃ na labhanti. yathā paṭipāṭiyā eva gantabbaṃ.
saṅghato uddisitvā tumhe ethā 'ti vutte mayhaṃ aññathāpi jānissasi ṭhitikā pana evaṃ gacchatī ti ṭhitikāya vasen' eva gāhetabbaṃ. atha saṅghuddesapattaṃ dathā 'ti vatvā agāhite yeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, āhaṭaṃ pi ṭhitikāy' eva gāhetabbaṃ. eko saṅghuddesapattaṃ āharā 'ti pesito bhante ekaṃ pattaṃ detha nimantanabhattaṃ āharissāmī 'ti vadati. so ce uddesabhattagharato ayaṃ āgato ti ñatvā bhikkhūhi nanu tvaṃ asukagharato āgato 'ti vutto āma bhante na nimantanabhattaṃ uddesabhattan ti bhaṇati, ṭhitikāya gāhetabbaṃ. yo pana ekaṃ pattaṃ āharā 'ti vutto kiṃ āharāmī 'ti vatvā yathā te ruccatī 'ti vutto āgacchati ayaṃ vissaṭṭhadūto nāma. uddesapattaṃ vā paṭipātipattaṃ vā puggalikapattaṃ vā yaṃ icchati taṃ tassa dātabbaṃ. eko bālo abyatto uddesapattaṃ āharā 'ti pesito vattuṃ na jānāti tuṇhībhūto tiṭṭhati. so kassa santikaṃ āgato 'sī 'ti vā kassa pattaṃ harissasī 'ti vā na vattabbo.


[page 1255]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1255
[... content straddling page break has been moved to the page above ...] evaṃ hi vutto pucchābhāgena tumhākaṃ santikaṃ āgato 'mhī 'ti vā tumhākaṃ pattaṃ harissāmī 'ti vā vadeyya. tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā na alokeyyuṃ pi. kuhiṃ gacchasī 'ti kiṃ karonto āhiṇḍasī 'ti pana vattabbo. tassa uddesapattatthāya āgato 'mhī 'ti vadantassa gāhetvā patto dātabbo. ekā kūṭaṭhitikā nāma hoti. rañño hi rājamahāmattassa vā gehe atipaṇītāni aṭṭhauddesabhattāni niccaṃ diyyanti tāni ekavārikabhattāni katvā bhikkhū visuṃ ṭhitikāya paribhuñjanti. ekacce bhikkhū sve dāni amhākaṃ pāpuṇissantī 'ti attano ṭhitikaṃ sallakkhetvā gatā. tesu anāgatesu yeva aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti. taṅkhaṇaññeva rājapurisā āgantvā paṇītabhattapatte dethā 'ti vadanti.
āgantukā ṭhitikaṃ ajānantā gāhenti. taṅkhaṇaññeva ṭhitikaṃ jānanakā pi bhikkhū āgantvā kiṃ gāhethā 'ti vadanti. rājagehe paṇītabhattan ti. kativassato paṭṭhāyā 'ti. ettakavassato nāmā 'ti. mā gāhethā 'ti nivāretvā ṭhitikāya gāhetabbaṃ gāhite āgatehi pi pattadānakāle āgatehi pi dinnakāle āgatehi pi rājagehato patte pāretvā āhaṭakāle āgatehi pi rājā ajja bhikkhū yeva āgacchantū 'ti pesetvā bhikkhūnaṃ yeva hatthe piṇḍapātaṃ deti. evaṃ dinnaṃ piṇḍapātaṃ gahetvā āgatakāle āgatehi pi ṭhitikaṃ jānanakabhikkhūhi mā bhuñjathā 'ti nivāretvā ṭhitikāyam eva gāhetabbaṃ. atha ne rājā bhojetvā patte 'pi nesaṃ pūretvā deti, yaṃ āhaṭaṃ taṃ ṭhitikāya gāhetabbaṃ. sace pana mā tucchahatthā gacchantū 'ti thokam eva pattesu pakkhittaṃ hoti, taṃ na gāhetabbaṃ. atha bhuñjitvā tucchapattā 'va āgacchanti, yaṃ tehi bhuttaṃ taṃ tesaṃ gīvā hontī 'ti Mahāsumathero āha. Mahāpadumathero pan' āha gīvākiccaṃ ettha n' atthi,


[page 1256]
1256                Samantapāsādikā                [Cv_VI.21.
[... content straddling page break has been moved to the page above ...] ṭhitikaṃ ajānantehi yāva jānanakā āgacchanti tāva nisīditabbaṃ siyā, evaṃ sante 'pi bhuttaṃ subhuttaṃ, idāni pattaṭṭhāne na gāhāpetabban ti. eko ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno sampatto. vihāre ca evarūpo piṇḍapāto avassikassa sampatto ti likhitvā ṭhapesuṃ. atha saṭṭhīvassaccayena añño tathārūpo piṇḍapāto puna uppanno.
ayaṃ kiṃ avassikaṭhitikāya gāhetabbo udāhu saṭṭhīvassaṭhitikāyā 'ti. saṭṭhīvassaṭhitikāya 'ti vuttaṃ. ayaṃ hi bhikkhu ṭhitikaṃ gahetvā yeva vuḍḍhito ti. eko uddesabhattaṃ bhuñjitvā sāmaṇero jāto puna taṃ bhattaṃ sāmaṇeraṭhitikāya pattaṃ gaṇhituṃ labhati. ayaṃ kira antarābhaṭṭhako nāma. yo pana paripuṇṇavasso sāmaṇero sve uddesabhattaṃ labhissati ajj' eva upasampajjati atikkantā tassa ṭhitikā. etassa bhikkhuno uddesabhattaṃ pattaṃ.
patto c' assa na tuccho hoti. so aññassa samīpe nisinnassa pattaṃ dāpeti. tañ ce te theyyāya haranti gīvā hoti.
sace pana so bhikkhu mayhaṃ pattaṃ tuyhaṃ dammī 'ti sayam eva ca deti, ayaṃ gīvā na hoti. athāpi tena bhattena anatthiko hutvā alaṃ mayhaṃ bhattaṃ tav' etaṃ bhattaṃ dammi pattaṃ pesetvā āharāpehī 'ti aññaṃ vadati. yaṃ tato āhariyati taṃ sabbaṃ pattasāmikassa hoti. pattañ ce theyyāya haranti suhato bhattassa dinnattā gīvā na hoti.
vihāre dasa bhikkhū honti. tesu nava piṇḍapātikā eko sādiyanako. dasa uddesapatte dethā 'ti vutte piṇḍapātikā gāhetuṃ na icchanti. itaro bhikkhū sabbāni mayhaṃ pāpuṇantī 'ti gaṇhati ṭhitikā na hoti. ekekaṃ ce pāpetvā gaṇhati ṭhitikā tiṭṭhati. evaṃ gahetvā dasahi pi pattehi āharāpetvā bhante mayhaṃ saṅgahaṃ karothā 'ti nava patte piṇḍapātikānaṃ deti,


[page 1257]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                    1257
[... content straddling page break has been moved to the page above ...] bhikkhudattiyan nām' etaṃ gaṇhituṃ vaṭṭati. sace so upāsako bhante gharaṃ gantabban ti vadati, so ca bhikkhu te bhikkhū etha bhante mayhaṃ sahāyā hothā 'ti tassa gharaṃ gacchati, yaṃ tattha labhati sabbaṃ tass' eva hoti. itare tena dinnaṃ labhanti. atha tesaṃ ghare yeva nisīdāpetvā dakkhiṇodakaṃ datvā yāgukhajjakādīni denti, bhante yaṃ manussā denti taṃ gaṇhathā 'ti tassa bhikkhuno vacanen' eva itaresaṃ vaṭṭati.
bhattānaṃ patte pūretvā gaṇhitvā gamanatthāya denti, sabbaṃ tass' eva bhikkhuno hoti. tena dinnaṃ itaresaṃ vaṭṭati. yadi pana te vihāre yeva tena bhikkhunā bhante mayhaṃ bhikkhaṃ gaṇhatha manussānañ ca vacanaṃ kātuṃ vaṭṭatī 'ti vuttā gacchanti, yaṃ tattha bhuñjanti c' eva nīharanti ca sabban taṃ tesam eva santakaṃ. athāpi mayhaṃ bhikkhaṃ gaṇhathā 'ti avuttā pana manussānaṃ vacanaṃ kātuṃ vaṭṭatī 'ti gacchanti, tatra ce ekassa madhurena sarena anumodanaṃ karontassa sutvā therānañ ca upasame pasīditvā bahuṃ samaṇarkhāraṃ denti, ayaṃ theresu pasādena uppanno akatabhāgo nāma, tasmā sabbesaṃ pāpuṇāti. eko saṅghato uddisāpetvā ṭhitikāya gāhitaṃ pattaṃ haritvā paṇītassa khādanīyabhojanīyassa pattaṃ pūretvā āharitvā imaṃ bhante sabbo saṅgho paribhuñjatū 'ti deti, sabbehi bhājetvā bhuñjitabbaṃ. pattasāmikassa pana atikkantam pi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ dātabbaṃ. atha paṭhamaṃ yeva sabbaṃ saṅghikapattaṃ dethā 'ti vadati. ekassa lajjībhikkhuno santako patto dātabbo.
āharitvā ca sabbo saṅgho paribhuñjatū 'ti vutte bhājetvā paribhuñjitabbaṃ. eko ca pātiyā bhattaṃ āharitvā saṅghuddesaṃ dammī 'ti vadati. ekekaṃ ālopaṃ adatvā ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. atha so bhattaṃ āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati.
kassa te ānītaṃ kassa dātukāmo 'sī 'ti na vattabbo. pucchāsabhāgena hi tumhākaṃ ānītaṃ tumhākaṃ dātukāmo 'mhī 'ti vadeyya,


[page 1258]
1258                    Samantapāsādikā                [Cv_VI.21
[... content straddling page break has been moved to the page above ...] tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā gīvaṃ parivattetvā oloketabbaṃ pi na maññeyyuṃ.
sace pana kuhiṃ yāsi kiṃ karonto āhiṇḍasī 'ti vutte uddesabhattaṃ gahetvā āgato 'mhī 'ti vadati ekena lajjibhikkhunā ṭhitikāya gāhetabbaṃ. sace ābhataṃ bahuṃ hoti sabbesañ ca bhikkhūnaṃ pahoti ṭhitikāya kiccaṃ n' atthi, therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ. saṅghuddesapattaṃ dethā 'ti vutte kiṃ āhariyatī 'ti avatvā pakatiṭhitikāya eva gāhetabbaṃ. yo pana pāyāso vā rasapiṇḍapāto vā niccaṃ labbhati, evārūpānaṃ paṇītabhojanānaṃ āveṇikaṭhitikā kātabbā. tathā saparivārāya yāguyā mahagghānaṃ phalānaṃ paṇītānañ ca khajjakānaṃ, pakatibhattayāguphalakhajjakānaṃ pana ekā 'va ṭhitikā kātabbā. sappiṃ āharissāmī 'ti vutte sabbasappīnaṃ ekā 'vā ṭhitikā vaṭṭati. tathā sabbatelānaṃ. madhuṃ āharissāmī 'ti vutte pana madhuno ekā 'va ṭhitikā vaṭṭati. tathā phāṇitassa laṭṭhimadhukādīnañ ca bhesajjānaṃ. sace gandhamālaṃ saṅghuddesaṃ denti piṇḍapatikassa vaṭṭati na vaṭṭatī 'ti. āmisass' eva paṭikkhitattā vaṭṭati. saṅghaṃ uddissa dinnattā pana na gahetabban ti vadanti.
                UDDESABHATTAKATHĀ NIṬṬHITĀ
     Nimantanaṃ puggalikañ ca sayam eva issaro. saṅghikaṃ pana uddesabhatte vuttanayen' eva gāhetabbaṃ. sace pan' ettha dūto byatto hoti bhante rājagehe bhikkhusaṅghassa bhattaṃ gaṇhathā 'ti avatvā bhikkhaṃ gaṇhathā 'ti vadati, piṇḍapātikānaṃ pi vaṭṭati. atha dūto abyatto bhattaṃ gaṇhathā 'ti vadati, bhattuddesako byatto bhattan ti avatvā bhante tumhe yātha tumhe yāthā 'ti vadati, evaṃ pi piṇḍapātikānaṃ vaṭṭati. tumhākaṃ paṭipāṭiyā bhattaṃ pāpuṇātī 'ti vutte pana na vaṭṭati. sace nimantetuṃ āgatā manussā āsanasālaṃ pavisitvā aṭṭha bhikkhū dethā 'ti vā aṭṭha patte dethā 'ti va vadanti,


[page 1259]
Cv_VI.21]                     Cūḷavagga-vaṇṇanā           1259
[... content straddling page break has been moved to the page above ...] evaṃ pi piṇḍapātikānaṃ vaṭṭati. tumhe ca tumhe ca gacchathā 'ti vattabbaṃ.
sace pana aṭṭha bhikkhū detha bhattaṃ gaṇhatha aṭṭha patte detha bhattaṃ gaṇhathā 'ti vā vadanti, paṭipāṭiyā gāhetabbaṃ. gāhentena ca vicchinditvā bhattan ti avadantena tumhe ca tumhe ca gacchathā 'ti vutte 'pi piṇḍapātikānaṃ vaṭṭati. bhante tumhākaṃ pattaṃ detha tumhe ethā 'ti vutte pana sādhu upāsakā 'ti gantabbaṃ. saṅghato uddisitvā tumhe ethā 'ti vutte ṭhitikāya gāhetabbaṃ. nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayen' eva ṭhitikāya patto dātabbo. eko saṇghato paṭipātiyā pattan ti avatvā kevalaṃ ekaṃ pattaṃ dethā 'ti vatvā agāhite yeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati taṃ pattasāmikass' eva hoti. uddesabhatte viya ṭhitikāya na gāhetabbaṃ. idhā 'pi yo āgantvā tuṇhībhūto tiṭṭhati so kassa santikaṃ āgato 'sī 'ti vā kassa pattaṃ harissasī 'ti vā na vattabbo. pucchāsabhāgena hi tumhākaṃ santikaṃ āgato 'mhi tumhākaṃ pattaṃ harissāmī 'ti vadeyya. tato so bhikkhu bhikkhūhi jigucchanīyo assa. kuhiṃ gacchasi kiṃ karonto āhiṇḍasī 'ti pana vutte tassa pattatthāya āgato 'mhī 'ti vadantassa paṭipāṭiyā pattaṭhitikāya gahetvā patto dātabbo. bhattāharaṇakapattaṃ dethā 'ti vutte 'pi paṭipātiyā pattaṭhitikāya eva dātabbo.
sace āharitvā sabbo saṅgho bhuñjatū 'ti vadati, bhājetvā bhuñjitabbaṃ. pattasāmikassa atikkantaṃ pi ṭhitikaṃ ṭhapetvā aññaṃ paṭipātibhattaṃ gāhetabbaṃ. eko pāṭiyā bhattaṃ āharitvā saṅghassa dammī 'ti vadati. ālopabhattaṭhitikato paṭṭhāya ālopasaṅkhepena bhājetabbaṃ. sace pana
     tuṇhībhūto acchati, kassa te ābhataṃ kassa dātukāmo 'sī 'ti na vattabbo. sace pana kuhiṃ. gacchasi kiṃ karonto āhiṇḍasī 'ti vutte saṅghassa me bhattaṃ ābhataṃ,


[page 1260]
1260                Samantapāsādikā                    [Cv_VI.21
[... content straddling page break has been moved to the page above ...] therānaṃ me bhattaṃ ābhatan ti vadati, gahetvā ālopabhattaṭhitikāya bhājetvā dātabbaṃ. sace pana evaṃ ābhataṃ bahuṃ hoti sakalasaṅghassa pahoti, abhihaṭabhikkhā nāma piṇḍapātikānaṃ pi vaṭṭati. ṭhitikāpucchanakiccaṃ n' atthi. therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ. upāsako saṅghatherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇati amhākaṃ bhattaṃ gahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathā 'ti. sace 'pi ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ na labhanti, ārūḷhā yeva mātikā saṅghato aṭṭha bhikkhū uddesāpetvā attanavamehi gantabbaṃ. kasmā. bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatī 'ti. ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṃ labhati. tasmā tena kiṃ saṅghato gaṇhāmi udāhu ye jānāmi tehi saddhiṃ āgacchāmī 'ti mātikaṃ āropetvā yathā dāyakā vadanti tathā paṭipajjitabbaṃ. tumhākaṃ nissitake vā ye vā jānātha te gahetvā ethā 'ti vutte pana ye ce icchati tehi saddhiṃ gantuṃ labhati. sace aṭṭha bhikkhū pahiṇathā 'ti pesenti, saṅghato 'va pesetabbā. attanā sace aññasmiṃ gāme sakkā hoti bhikkhaṃ labhituṃ añño gāmo gantabbo.
na sakkā ce hoti labhituṃ so yeva gāmo piṇḍāya pavisitabbo.
nimantitabhikkhū āsanasālāya nisinnā honti. tatra ce manussā patte dethā 'ti āgacchanti, animantitehi na dātabbā.
ete nimantitā bhikkhū 'ti vattabbaṃ. tumhe dethā 'ti vutte pana dātuṃ vaṭṭati. ussavādīsu manussā sayam eva pariveṇāni ca padhānagharāni ca gantvā tipiṭake ca dhammakathike ca bhikkhusatena saddhiṃ nimantenti. tadā tehi ye jānanti te gahetvā gantuṃ vaṭṭati. kasmā. na hi mahābhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni gacchanti. sannipātaṭṭhānato 'va yathāsati yathābalaṃ bhikkhu gahetvā gacchantī 'ti.


[page 1261]
Cv_VI.21]                     Cūḷavagga- vaṇṇanā                1261
[... content straddling page break has been moved to the page above ...] sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññātako vā bhikkhūddesako vā aññatra vā vassaṃ vasitvā katthaci vā gantvā puna sakaṭṭhānaṃ āgacchanti, manussā āgantukassa sakkāraṃ karonti ekavāraṃ ye jānanti te gahetvā gantabbaṃ. paṭibaddhakālato paṭṭhāya dutiyavāre āraddhe saṅghato yeva gahetvā gantabbaṃ. abhinavāagantukā vā hutvā ñātake vā upaṭṭhāke vā passissāmā 'ti gacchanti. tatra nesaṃ ñātakā ca upaṭṭhākā ca sakkāraṃ karonti. tattha pana ye jānanti te gahetvā gantabbaṃ. yo pana atilābhī hoti sakaṭṭhānañ ca āgantukaṭṭhānañ ca ekasadisaṃ sabbattha manussā saṅghabhattaṃ sajjetvā 'va nisīdanti, tena saṅghato 'va gahetvā gantabban ti ayaṃ nimantane viseso. avaseso sabbapañho uddesabhatte vuttanayen ' eva veditabbo.
Kurundiyaṃ pana aṭṭha mahāthere dethā 'ti vutte aṭṭha mahātherā 'va dātabbā 'ti vuttaṃ. esa nayo majjhimādīsu.
sace pana avisesetvā aṭṭha bhikkhū dethā 'ti vadati saṅghato dātabbo 'ti.
                NIMANTANABHATTAKATHĀ NIṬṬHITĀ
     Salākabhatte pana. anujānāmi bhikkhave salākāya vā pattikāya vā upanibandhitvā omuñcitvā uddisitun ti vacanato rukkhasāramayāya salākāya vā veluvilīvatālapaṇṇādimayāya pattikāya vā asukassa nāma salākabhattan ti evaṃ akkharāni upanibandhitvā pacchiyaṃ vā cīvarabhoge vā katvā sabbā salākāyo omuñcitvā punappunaṃ heṭṭhuparivasen' eva āloletvā pañcaṅgasamannāgatena bhattuddesakena sace ṭhitikā atthi ṭhitikato paṭṭhāya no ce atthi therāsanato paṭṭhāya salākā dātabbā.


[page 1262]
1262                     Samantapāsādikā                [Cv_VI.21
[... content straddling page break has been moved to the page above ...] pacchā āgatānam pi ekābaddhavasena dūre ṭhitānaṃ uddesabhatte vuttanayen' eva dātabbā. sace vihārassa samantato bahū gocaragāmā, bhikkhū pana na bahukā gāmavasena pi salākāyo pāpuṇanti. tumhākaṃ asukagāme salākabhattāni pāpuṇantī 'ti gāmavasen' eva dātabbā. evaṃ gāhentena sace' pi ekekasmiṃ gāme nānappakārāni saṭṭhisalākabhattāni sabbāni gāhitān' eva honti, tassa pattagāmasamīpe aññāni pi dve tīṇi salākabhattāni honti, tāni pi tass' eva dātabbāni.
na hi sakkā nesaṃ kāraṇā aññaṃ bhikkhuṃ pahiṇitun ti. sace ekaccesu gāmesu bahūni salākabhattāni sallakkhetvā sattannaṃ pi aṭṭhannaṃ pi dātabbāni. dadantena pana catunnaṃ pañcannaṃ gacchantānaṃ salākāyo ekato bandhitvā dātabbā. sace taṃ gāmaṃ atikkamitvā añño gāmo hoti tasmiṃ ca ekam eva salākabhattaṃ. taṃ pana pāto 'va denti.
taṃ pi tesu bhikkhūsu ekassa niggahena datvā pāto 'va taṃ gahetvā pacchā orimagāme itarāni bhattāni gaṇhāhi 'ti vattabbo. sace orimagāme salākabhattesu agāhitesv' eva gāhitasaññāya gacchati parabhāgagāme salākabhattaṃ gāhetvā puna vihāraṃ āgantvā itarāni gāhetvā orimagāmo gantabbo. na hi bahisīmāya saṅghalābho gāhetuṃ labbhatī 'ti ayaṃ nayo Kurundiyaṃ vutto. sace pana bhikkhū bahū honti gāmavasena salākā na pāpuṇantī vīthivasena vā vīthiyaṃ ekabāhāvasena vā kulavasena vā gāhetabbā.
vīthiādīsu ca yattha bahūni bhattāni tattha gāme vuttanayen' eva bahunnaṃ bhikkhūnaṃ gāhetabbāni. salākāsu asati uddisitvā 'pi gāhetabbāni. salākadāyakena pana vattaṃ jānitabbaṃ. tena hi kālass' eva vuṭṭhāya pattacīvaraṃ gahetvā bhojanasālaṃ gantvā asammajjaṭṭhānaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā idāni bhikkhūhi vattaṃ kataṃ bhavissatī 'ti kālaṃ sallakkhetvā gaṇḍiṃ paharitvā bhikkhūsu sannipatitesu paṭhamam eva vāragāme salākabhattaṃ gāhetabbaṃ.


[page 1263]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1263
[... content straddling page break has been moved to the page above ...] tuyhaṃ asukasmiṃ nāma vāragāme salākā pāpuṇāti tatra gacchā 'ti vattabbaṃ.
sace atirekagāvute gāmo hoti, taṃ divasaṃ gacchantā kilamanti. sve tuyhaṃ vāragāme pāpuṇātī 'ti ajj 'eva gāhetabbaṃ. yo vāragāmaṃ pesiyamāno na gacchati aññaṃ salākaṃ maggati na dātabbā. saddhānaṃ hi manussānaṃ puññahāni saṅghassa ca lābhacchedo hoti. tasmā tassa dutiye 'pi tatiye 'pi divase aññā salākā na dātabbā.
attano pattaṭṭhānaṃ gantvā bhuñjāhī 'ti vattabbo. tīṇi pana divasāni agacchantassa vāragāmato orimatīre gāme salākā gāhetabbā. tañ ce gaṇhāti tato paṭṭhāya tassa aññaṃ salākaṃ na dātuṃ vaṭṭati. daṇḍakammaṃ pana gāḷhaṃ kātabbaṃ. saṭṭhito vā paññāsato va udakaghaṭassa vā dārukalāpassa vā vālikāya vā na parihāpetabbaṃ. varagāme gāhetvā vihāravāro gāhetabbo. tuyhaṃ vihāravāro pāpuṇātī 'ti vattabbaṃ vihāravārikassa dve tisso yāgusalākāyo tisso vā catasso vā bhattasalākāyo ca dātabbā. nibaddhaṃ katvā pana na dātabbā. yāgubhattayakā hi amhākaṃ yāgubhattaṃ vihāragopakā 'va bhuñjantī 'ti aññathattaṃ āpajjeyyuṃ. tasmā aññesu kulesu dātabbā. sace vihāravārikānaṃ sabhāgā āharitvā denti, icc 'etaṃ kusalaṃ. no ce, vāraṃ gāhetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ. tā ca nesaṃ salākā phātikammam eva bhavanti. vassaggena pattaṭṭhāne pana aññaṃ pi paṇītabhattasalākaṃ gaṇhituṃ labhanti yeva.
atirekauttaribhaṅgassa ekavāriyabhattassa visuṃ ṭhitikaṃ katvā salākā dātabbā. sace pana yena salākā laddhā so taṃ divasaṃ taṃ bhattaṃ na labhati punadivase gāhetabbaṃ. bhattam eva labhati na uttaribhaṅgaṃ. evaṃ pi puna gāhetabbaṃ. khīrabhattasalākāya pi es' eva nayo.
sace pana khīram eva labhati na bhattaṃ, khīralābhato paṭṭhāya puna na gāhetabbaṃ. dve tīṇi ekavāriyabhattāni ekass' eva pāpuṇanti.


[page 1264]
1264                    Samantapāsādikā                [Cv_VI.21.
[... content straddling page break has been moved to the page above ...] dubbhikkhasamaye saṅghanavakena laddhakāle vijaṭetvā visuṃ visuṃ gāhetabbāni. pākaṭikasalākabhattaṃ aladdhassā 'pi punadivase gāhetabbaṃ.
sace khuddako vihāro hoti, sabbe bhikkhū ekasaṃbhogā ucchusalākaṃ gāhentena yassa kassaci sammukhībhūtassa pāpetvā mahātherādīnaṃ divā tacchetvā dātuṃ vaṭṭati.
rasasalākaṃ pāpetvā pacchābhattaṃ pi parissāvetvā vā phāṇitaṃ vā kāretvā piṇḍapātikādīnaṃ pi dātabbaṃ.
āgantukānaṃ āgatānagatabhāvaṃ ñatvā gāhetabbā.
mahāāvāse ṭhitikaṃ katvā gāhetabbā. takkasalākaṃ pi sabhāgaṭṭhāne pāpetvā vā dhupetvā vā pacāpetvā vā therānaṃ dātuṃ vaṭṭati. mahāāvāse vuttanayen' eva pāṭipajjitabbaṃ. phalasalākapūvasalākabhesajjagandhamālāsalākādayo 'pi visuṃ thitikāya gāhetabbā. bhesajjādisalākāyo c' ettha kiñcāpi piṇḍapātikānaṃ vaṭṭanti. salākavasena gāhitattā pana na sāditabbā. aggabhikkhāmattaṃ pi salākabhattaṃ denti. ṭhitikaṃ pucchitvā gāhetabbaṃ.
asatiyā ṭhitikāya therāsanato paṭṭhāya dātabbaṃ. sace tādisāni bhattāni bahūni honti, ekekassa bhikkhuno dve tiṇi dātabbāni. no ce ekekam eva datvā paṭipāṭiyā gatāya ṭhitikāya puna therāsanato paṭṭhāya dātabbaṃ. atha antarā va upacchijjati, ṭhitikā sallakkhetabbā. yadi pana tādisaṃ bhattaṃ nivaddham eva hoti, yassa pāpuṇāti so vattabbo laddhā vā aladdhā vā sve 'pi gaṇheyyāsī 'ti. ekaṃ anivaddhaṃ hoti, labhanadivase pana yāvad atthaṃ labhati, alabhanadivasā bahutarā honti. taṃ yassa na pāpuṇāti, so alabhitvā sve 'va gaṇheyyāsī 'ti vattabbo. yo salākāsu gāhitāsu pacchā āgacchati, tassa atikkantā 'va salākā na upaṭṭhāpetvā dātabbā. salākalābhaṃ nāma gaṇḍiṃ paharaṇato paṭṭhāya āgantvā hatthaṃ pasārento 'va labhati. aññassa āgantvā samīpe ṭhitassāpi atikkantā 'va hoti.


[page 1265]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1265
[... content straddling page break has been moved to the page above ...] sace pan' assa añño gaṇhanto atthi sayaṃ anāgato 'pi labhati. sabhāgaṭṭhāne asuko anāgato 'ti ñatvā ayaṃ tassa salākā 'ti ṭhapetuṃ vaṭṭati. sace anāgatassāpi na dātabbā 'ti katikaṃ karonti, adhammikā hoti. antoupacāre ṭhitassa hi bhājaniyabhaṇḍaṃ pāpuṇāti. sace pana anāgatassa dethā 'ti mahāsaddaṃ karonti, daṇḍakammaṃ paṭṭhapetabbaṃ. āgantvā gaṇhantū 'ti vattabbaṃ. chappañca salākā naṭṭhā honti.
bhattuddesako dāyakānaṃ nāmaṃ na sarati. so ce naṭṭhā salākā mahātherassa vā attano vā pāpetvā bhikkhū vadeyya mayā asukagāme salākabhattaṃ mayhaṃ pāpitaṃ tumhe tattha laddhaṃ salākabhattaṃ bhuñjeyyāthā 'ti vaṭṭati.
vihāre apāpitaṃ pana āsanasālāya taṃ bhattaṃ labhitvā tatth' eva pāpetvā bhuñjituṃ na vaṭṭati. ajjato paṭṭhāya mayhaṃ salākabhattaṃ gaṇhathā 'ti vutte tatra āsanasālāyam gāhetuṃ na vaṭṭati. vihāraṃ ānetvā gāhetabbaṃ.
sve paṭṭhāyā 'ti vutte pana bhattuddesakassa ācikkhitabbaṃ sve paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti, salākagāhanakāle sareyyāsī 'ti. dubbhikkhe salākabhattaṃ pacchinditvā subhikkhe jāte kiñci bhikkhuṃ disvā ajjato paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathā 'ti puna paṭṭhapenti. antogāme agāhetvā vihāraṃ ānetvā 'va gāhetabbaṃ. idaṃ hi salākabhattaṃ nāma uddesabhattasadisaṃ na hoti. vihāram eva sandhāya diyyati, tasmā bahiupacāre gāhituṃ na vaṭṭati. sve paṭṭhāyā 'ti vutte pana vihāre gāhetabbam eva. gamiko bhikkhu yaṃ disābhāgaṃ gantukāmo, tattha aññena vāragāme salākā saddhā hoti' taṃ gahetvā itaraṃ bhikkhuṃ mayhaṃ pattasalākaṃ tvaṃ gaṇhāti 'ti vatvā gantuṃ vaṭṭati. tena pana upacārasīmaṃ anatikkante yeva tasmiṃ tassa salākā gahetabbā.
chaḍḍitavihāre manussā vasitvā bodhicetiyādīni jaggitvā bhuñjantū 'ti salākabhattaṃ paṭṭhapenti.


[page 1266]
1266                     Samantapāsādikā                    [Cv_VI.21.
[... content straddling page break has been moved to the page above ...] bhikkhū sabhāgaṭṭhāne vasitvā kālass' eva gantvā tattha vattaṃ karitvā taṃ bhattaṃ bhuñjanti vaṭṭati. sace tesu svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre vasitvā kālass' eva vattaṃ katvā gaṇḍiṃ paharitvā salākabhattaṃ attano pāpetvā āsanasālaṃ gacchati, so 'va tassa bhattassa issaro. yo pana bhikkhūsu vattaṃ karontesu yeva bhūmiyaṃ dve tayo sammuñjanippahāre datvā gaṇḍiṃ paharitvā dūragāme salākabhattaṃ mayhaṃ pāpuṇātī 'ti gacchati, tassa taṃ corikāya gāhitattā na pāpuṇāti. vattaṃ katvā pāpetvā pacchāgatabhikkhūnaṃ yeva hoti. eko gāmo atidūre hoti, bhikkhū niccaṃ gantuṃ na icchanti. manussā mayaṃ puññena paribāhirā homā 'ti vadanti, ye ca tassa gāmassa āsannavihāre sabhāgabhikkhū, te vattabbā imesaṃ bhikkhūnaṃ anāgatadivase tumhe bhuñjathā 'ti. salākā pana devasikaṃ pāpetabbā. tā ca kho pana tena gaṇḍippaharaṇamattena vā pacchicālanamattena vā napāpitā honti. pacchiṃ pana gahetvā salākāyo piṭake ākiritabbā. pacchi pana mukhavaṭṭiyaṃ na gahetabbā. sace hi tattha ahi vā vicchiko vā bhaveyya dukkhaṃ uppādeyya, tasmā heṭṭhā gahetvā pacchiṃ parammukhaṃ katvā pacchiṃ pana gahetvā salākā ākiritabbā. sace 'pi sappo bhavissati eto' va palāyissatī' ti evaṃ salākā ākiritabbā. gāmādivasena pubbe vuttanayen' eva gāhetabbā. api ca ekaṃ mahātherassa pāpetvā avasesā mayhaṃ pāpuṇantī 'ti, attano pāpetvā vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi bhikkhūhi pāpitā āvuso salākā 'ti vutte āma bhante tumhe gatagatagāme salākabhattaṃ gaṇhathā 'ti vattabbaṃ.
evaṃ pāpitā 'pi hi supāpitā 'va honti. bhikkhū sabbarattiṃ dhammassavaṇatthaṃ aññaṃ vihāraṃ gacchantā mayaṃ tattha dānaṃ agahetvā 'va amhākaṃ gocaragāme piṇḍāya caritvā āgamissāmā 'ti salākāyo agahetvā 'va gatā.


[page 1267]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1267
[... content straddling page break has been moved to the page above ...] vihāre therassa pattasalākabhattaṃ bhuñjituṃ āgacchanti vaṭṭati.
atha mahāthero 'pi ahaṃ idha kiṃ karomī 'ti tehi yeva saddhiṃ gacchati. tehi gatavihāre abhuñjitvā 'va gocaragāmaṃ anuppattehi detha bhante patte salākayāguādīni āharissāmā 'ti vutte pattā na dātabbā. kasmā bhante na dethā 'ti. vihāraṭṭhakaṃ bhattaṃ vihāre vuṭṭhānaṃ pāpuṇāti mayaṃ aññe vihāre vuṭṭhāti. detha bhante naṃ.
mayaṃ vihārasīmāya dema teumhākaṃ dema gaṇhatha amhākaṃ bhikkhan ti vutte pana vaṭṭatī 'ti.
                SALĀKABHATTAKATHĀ NIṬṬHITĀ
     Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañcadasī pañcamī aṭṭhaṃī 'ti imesu pakkhesu kammapasutehi janehi uposathaṃ kātuṃ satikaraṇatthāya diyyati, taṃ pakkhiyan nāma. taṃ salākabhattagatikam eva hoti. gāhetvā bhuñjitabbaṃ. sace salākabhattam pi pakkhiyabhattam pi bahuṃ sabbesaṃ vinivijjhitvā gacchati, dve 'pi bhattāni visuṃ visuṃ gāhetabbāni. sace bhikkhusaṅgho mahāpakkhikaṃ gāhetvā tassa ṭhitikāya salākabhattaṃ vā gāhetvā tassa ṭhitikāya pakkhikaṃ gāhetabbaṃ. yesaṃ na pāpuṇāti, te piṇḍāya carissanti. sace 'pi dve 'pi bhattāni bahūni bhikkhū mandā salākabhattaṃ devasikaṃ labhati. tasmā taṃ ṭhapetvā pakkhikaṃ āvuso bhuñjathā 'ti pakkhikam eva gāhetabbaṃ. pakkhiyaṃ paṇītaṃ denti. visuṃ ṭhitikā kātabbā. sve pakkho 'ti ajja pakkhiyaṃ na gāhetabbaṃ. sace pana dāyakā vadanti sve' va amhākaṃ ghare lūkhabhattaṃ bhavissati ajje 'va pakkhikabhattaṃ uddisathā 'ti evaṃ vaṭṭati.


[page 1268]
1268                    Samantapāsādikā                     [Cv_VI.21
[... content straddling page break has been moved to the page above ...] uposathikaṃ nāma anvaḍḍhamāsaṃ uposathadivase uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati tad eva diyyati. pātipadikan nāma uposathe bahū saddhā pasannā bhikkhūnaṃ sakkāraṃ karonti pāṭipade pana bhikkhū kilamanti pāṭipade dinnaṃ dubbhikkhadānasadisaṃ mahapphalaṃ hoti uposathakammena vā parisuddhasīlānaṃ dutiyadivase dinnaṃ mahapphalaṃ hotī'ti sallakkhetvā pāṭipade diyamānakadānaṃ. taṃ pi ubhayaṃ salākabhattagatikam eva. iti imāni satta pi bhattāni piṇḍapātikānaṃ na vaṭṭanti dhutaṅgabhedaṃ karonti yeva. aparāni pi cīvarakkhandhake Visākhāya varaṃ yācitvā dinnāni āgantukabhattaṃ gamiyabhattaṃ gilānabhattaṃ gitānupaṭṭhākabhattan ti cattāri bhattāni pāḷiyaṃ āgatāni yeva.
tattha āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ.
es' eva nayo sesesu. sace pan' ettha āgantukabhattāni pi āgantukā 'pi bahū honti, sabbesaṃ ekekaṃ gāhetabbaṃ.
bhattesu appahontesu ṭhitikāya gāhetabbaṃ. eko āgantuko paṭhamam eva āgantvā sabbaṃ āgantukabhattaṃ attano gāhetvā nisīdati. sabbaṃ tass' eva hoti. pacchā āgatehi āgantukehi tena dinnāni paribhuñjitabbāni. tena pi ekaṃ attano gahetvā sesāni dātabbāni. ayaṃ olāratā. sace pana so paṭhamaṃ āgantvā 'pi attano agahetvā tuṇhībhūto nisīdi pacchā āgatehi saddhiṃ paṭipāṭiyā gaṇhitabbaṃ.
sace niccaṃ āgantukā āgacchanti āgatadivase yeva bhuñjitabbaṃ, antarantarā ce āgacchanti dve tīṇi divasāni bhuñjitabbaṃ. Mahāpaccariyaṃ pana sattadivasāni bhuñjituṃ vaṭṭatī 'ti vuttaṃ. āvāsiko katthaci gantvā āgato 'pi tenā 'pi āgantukabhattaṃ bhuñjitabbaṃ. sace pana taṃ vihāre nibaddhā 'pi taṃ hoti vihāre gāhetabbaṃ. atha vihāro dūre hoti,


[page 1269]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1269
[... content straddling page break has been moved to the page above ...] āsaṇasālāya nibaddhāpi taṃ āsanasālāya gāhetabbaṃ. sace pana dāyakā āgantukesu asati āvāsikā 'pi bhuñjantū 'ti vadanti vaṭṭati. avutte na vaṭṭati.
gamiyabhatte 'pi ayam eva kathāmaggo. ayaṃ pana viseso āgantuko āgantukabhattam eva labhati, gamiko āgantukabhattam pi gamiyabhattam pi labhati, āvāsiko 'pi pakkamitukāmo gamiko hoti gamiyabhattaṃ labhati.
yathā pana āgantukabhattaṃ labbhati evam idaṃ dve tīṇi satta vā divasāni na labbhati. gamissāmī 'ti bhutto taṃ divasaṃ kenacid eva karaṇīyena na gato punadivase 'pi bhuñjituṃ vaṭṭati saussāhattā. gamissāmī 'ti bhuttassa corā vā pathaṃ rundhanti udakaṃ vā devo vā vassati sattho vā na gacchati saussāhena bhuñjitabbaṃ. ete upaddave olokentena dve tayo divase bhuñjituṃ vaṭṭatī 'ti Mahāpaccariyaṃ vuttaṃ. gamissāmi gamissāmī 'ti pana lesaṃ oḍḍetvā bhuñjituṃ na labhati. gilānabhattam pi sace sabbesaṃ gilānānam pahoti sabbesaṃ dātabbam. no ce ṭhitikaṃ katvā gāhetabbaṃ. eko gilāno arogarūpo sakkoti antogāmaṃ gantuṃ eko na sakkoti. ayaṃ mahāgilāno nāma.
etassa gilānabhattaṃ pi dātabbaṃ. dve mahāgilānā eko lābhī abhiññāto bahuṃ khādanīyaṃ bhojanīyaṃ labhati.
eko anātho appalābhatāya antogāmaṃ pavisati. etassa gilānabhattaṃ dātabbaṃ gilānabhatte divasaparicchedo n' atthi. yāva rogo na vūpasammati sappāyabhojanaṃ abhuñjanto na yāpeti tāva bhuñjitabbaṃ. yadā pana missakayāguṃ vā missakabhattaṃ vā bhuñjantassāpi rogo na kuppati tato paṭṭhāya na bhuñjitabbaṃ. gilānupaṭṭhākabhattaṃ pi sabbesaṃ pahoti taṃ sabbesaṃ dātabbaṃ.
no ce pahoti ṭhitikaṃ katvā gāhetabbaṃ. idaṃ pi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ.


[page 1270]
1270                    Samantapāsādikā                [Cv_VI.21
[... content straddling page break has been moved to the page above ...] dvīsu mahāgilānesu anāthagilānupaṭṭhākassa yaṃ kulaṃ gilānabhattam pi deti gilānupaṭṭhākabhattam pi, tattha yassa gilānassa bhaṭṭaṃ pāpuṇāti tadupaṭṭhākassāpi tatth'eva gāhetabbaṃ. gilānupaṭṭhākabhatte 'pi nivāsaparicchedo n' atthi. yāva gilāno labhati tāv' assa upaṭṭhāko 'pi labhatī 'ti. imāni cattāri bhattāni sace evaṃ dinnāni honti āgantukagamiyagilānagilānupaṭṭhākā mama bhikkhaṃ gaṇhantū 'ti piṇḍapātikānaṃ pi vaṭṭati. sace pana āgantukādīnaṃ bhattaṃ nibaddhāpemi mama bhattaṃ gaṇhantū 'ti evaṃ dinnāni honti, piṇḍapātikānaṃ na vaṭṭati.
     aparāni pi dhūrabhattaṃ kuṭibhattaṃ vārakabhattan ti tīṇimāni bhattāni. tattha dhūrabhattan ti niccabhattaṃ vuccati. taṃ duvidhaṃ saṅghikañ ca puggalikañ ca.
tattha yaṃ saṅghassa dhūrabhattaṃ demā 'ti nibaddhāpitaṃ taṃ salākabhattagatikam eva hoti. taṃ mama nibaddhaṃ bhikkhaṃ gaṇhantū 'pi vatvā dinnaṃ pana piṇḍapātikānaṃ pi vaṭṭati. puggalike 'pi tumhākaṃ dhūrabhattaṃ dammī 'ti vutte piṇḍapātikānaṃ yeva na vaṭṭati. mama nibaddhaṃ bhikkhaṃ gaṇhathā 'ti vutte pana vaṭṭati, sāditabbaṃ. sace 'pi pacchā katipāhe vītivatte dhūrabhattaṃ gaṇhathā 'ti vadati, mūle suṭṭhupaṭicchitattā vaṭṭati. kuṭibhattaṃ nāma saṅghassa āvāsaṃ kāretvā amhākaṃ senāsanavāsino amhākaṃ yeva bhattaṃ gaṇhantū 'ti evaṃ nibaddhāpitaṃ taṃ salākabhattagikam eva hoti, gāhetvā bhuñjitabbaṃ. amhākaṃ senāsanavāsino amhākaṃ yeva bhikkhaṃ gaṇhantū 'ti vutte pana piṇḍapātikānam pi vaṭṭati. yaṃ pana puggale pasīditvā tassa āvāsaṃ katvā tumhākaṃ demā 'ti dinnaṃ taṃ tass' eva hoti. tasmiṃ katthaci gate nissitakehi bhuñjitabbaṃ. vārakabhattaṃ nāma dubbhikkhasamaye vārena bhikkhū jaggissāmā 'ti dhūragehato paṭṭhāya dinnaṃ.


[page 1271]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1271
[... content straddling page break has been moved to the page above ...] taṃ pi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati.
vārakabhattan ti vutte pana salākabhattagatikaṃ hoti. sace pana taṇḍulādīni pesenti sāmaṇerā pacitvā dentū 'ti piṇḍapātikānaṃ vaṭṭati. iti imāni ca tīṇi āgantukabhattādīni ca cattārī 'ti satta. tāni saṅghabhattādīhi saha cuddasabhattāni honti.
     aṭṭhakathāyaṃ pana vihārabhattaṃ aṭṭhakabhattaṃ catukabhattaṃ guḷakabhattan ti aññāni pi cattāri bhattāni vuttāni. tattha vihārabhattaṃ nāma vihāre tatruppādakabhattaṃ. taṃ saṅghabhattena saṅgahitaṃ. tam pana Tissamahāvihāra-Cittalapabbhatādīsu paṭisambhidappattehi khīṇāsavehi yathā piṇḍapātikānaṃ pi sakkā hoti paribhuñjituṃ. tathā paṭiggahitattā tādisesu ṭhānesu piṇḍapātikānaṃ pi vaṭṭati. aṭṭhannaṃ bhikkhūnaṃ dema catunnaṃ demā 'ti evaṃ dinnaṃ pana aṭṭhakabhattañ c' eva catukabhattañ ca. taṃ pi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. mahābhisaṅkharitena atirasakapūvena pattaṃ thaketvā dinnaṃ guḷakabhattaṃ nāma.
imāni tiṇi salākabhattagatikān'eva. aparaṃ pi guḷakabhattaṃ nāma atthi. idh' ekacce manussā mahādhammassavanañ ca vihārapūjanañ ca kāretvā sakalasaṅghassa dātuṃ na sakkoma dve tīṇi bhikkhusatāni amhākaṃ bhikkhaṃ gaṇhantū 'ti bhikkhūnaṃ paricchedajānanatthaṃ guḷake denti, idaṃ pīṇḍapātikānaṃ pi vaṭṭati. iti Cīvarakkhandhake cīvarabhājaniyaṃ imasmiṃ pana Senāsanakkhandhake senāsanabhājaniyaṃ c'eva piṇḍapātabhājaniyaṃ ca vuttaṃgilānapaccayabhājaniyaṃ pana evaṃ veditabbaṃ. sappiādīsu bhesajjesu rājarājamahāmattā sappissa tāva kumbhasataṃ pi kumbhasahassaṃ pi vihāraṃ pesenti. gaṇḍiṃ paharitvā therāsanato paṭṭhāya gahitabhājanaṃ pūretvā dātabbaṃ.


[page 1272]
1272                     Samantapāsādikā                    [Cv_VI.21
[... content straddling page break has been moved to the page above ...] piṇḍapātikānaṃ pi vaṭṭati. sace alasajātikā mahātherā pacchā āgacchanti, bhante vīsativassānaṃ diyyati tumhākaṃ ṭhitikā atikkantā 'ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. asukavihāre bahu sappi uppannan ti sutvā yojanantaravihārato 'pi bhikkhū āgacchanti. sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. asampattānaṃ pi upacārasīmaṃ patiṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbam eva.
bahiupacārasīmāya ṭhitānaṃ dethā 'ti vadanti na dātabbaṃ.
sace upacārasīmaṃ okkamantehi ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva vā honti parisavasena vaḍḍhitā nāma sīmā hoti tasmā dātabbaṃ. saṅghanavakassa dinne 'pi pacchā āgatānaṃ dātabbam eva. dutiyabhāge pana therāsanaṃ āruḷhe puna pacchā āgatānaṃ paṭhamabhāgo na pāpuṇāti dutiyabhāgato vassaggena dātabbaṃ.
upacārasīmaṃ pavisitvā yattha katthaci dinnaṃ hoti sabbaṃ sannipātaṭṭhāne yeva bhājetabbaṃ. Yasmiṃ vihāre dasa bhikkhū das' eva ca sappikumbhādīni dīyanti ekekakumbhavasena bhājetabbaṃ. eko sappikumbho hoti dasa bhikkhū bhājetvā gāhetabbaṃ. sace yathāṭhitaṃ yeva amhākaṃ pāpuṇātī 'ti gaṇhanti duggahitaṃ. gatagataṭṭhāne saṅghikam eva hoti. kumbhaṃ pana āvaṭṭetvā thālake thokaṃ sappiṃ kātvā idaṃ mahātherassa pāpuṇāti avasesaṃ amhākaṃ pāpuṇātī 'ti vatvā taṃ paṭikumbhe yeva ākiritvā yathicchikaṃ gahetvā gantuṃ vaṭṭati. sace thinaṃ sappi hoti lekhaṃ katvā lekhato parabhāgo mahātherassa pāpuṇāti avasesaṃ amhākan ti gahitam pi suggahitaṃ. vuttaparicchedato onādhikesu pi bhikkhūsu ca sappikumbhesu ca eten' eva upāyena bhājetabbaṃ. sace pan' eko bhikkhu eko kumbho hoti gaṇḍiṃ paharitvā ayaṃ mayhaṃ pāpuṇātī 'ti pi gahetuṃ vaṭṭati.


[page 1273]
Cv_VI.21]                     Cūḷavagga-vaṇṇanā                1273
[... content straddling page break has been moved to the page above ...] ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti ayaṃ dutiyabhāgo 'ti evaṃ thokaṃ thokaṃ pāpetuṃ pi vaṭṭati. esa nayo navanītādīsu pi.
yasmiṃ pana vippasanne tilatelādimhi lekhā na santiṭṭhati taṃ uddharitvā bhājetabbaṃ. siṅgiveramaricādi bhesajjam pi avasesapattathālakādi samaṇaparikkhāro 'pi sabbo vuttānurūpen'eva nayena suṭṭhu sallakkhetvā bhājetabbo ti.
     pāḷiṃ aṭṭhakathañ c'eva oloketvā vicakkhaṇo
     saṅghike paccaye evaṃ appamatto vibhājaye.
           ITI SABBĀKĀRENA PACCAYABHĀJANIYAKATHĀ
                          NIṬṬHITĀ
     Sammannitvā ṭhapitayāgubhājakādihi bhājanīyaṭṭhānaṃ āgatamanussānaṃ apucchitvā 'va upaḍḍhabhāgo dātabbo.
asammatehi pana apaloketvā dātabbo. appamattakavissajjakena cīvarakammaṃ karontassa sūciṃ dehī 'ti vadato ekā dīghā ekā rassā 'ti dve sūciyo dātabbā. avibhattaṃ saṅghikaṃ bhaṇḍan ti pucchitabbakiccaṃ n' atthi.
pipphalikatthikassa eko pipphalako. kantāraṃ paṭipajjitukāmassa upāhanayugalaṃ. kāyabandhanatthikassa kāyabandhanaṃ. aṃsabaddhako me jiṇṇo ti āgatassa aṃsabaddhako. parissāvanatthikassa parissāvanaṃ dātabbaṃ. dhammakarakatthikassa dhammakarako. sace paṭako na hoti dhammakarako paṭakena saddhiṃ dātabbo.
āgantukapattaṃ āropessāmī 'ti yācantassa kusiyā ca aḍḍhakusiyā ca pahonakaṃ dātabbaṃ. maṇḍalaṃ nappahotī 'ti āgatassa maṇḍalaṃ ekaṃ dātabbaṃ. aḍḍhamaṇḍalāni dve dātabbāni. dve maṇḍalāni yācantassa na dve dātabbāni.


[page 1274]
1274                    Samantapāsādikā                [Cv_VI.21,VII.1
anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ dātabbaṃ. sappinavanītādiatthikassa gilānassa ekaṃ bhesajjanāḷimattaṃ katvā tato tatiyakoṭṭhāso dātabbo evaṃ tīṇi divasāni datvā nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṃ pucchitvā dātabbaṃ. guḷapiṇḍe 'pi ekadivasaṃ tatiyabhāgo dātabbo. evaṃ tīhi divasehi niṭṭhite piṇḍe tato paraṃ saṅghaṃ pucchitvā dātabbaṃ. sesaṃ sabbattha uttānam evā 'ti.
           SENĀSANAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ.
                SAṄGHABHEDAKKHANDHAKAVAṆṆANĀ
     [Cv_VII.1:] Saṅghabhedakkhandhake. abhiññātā abiññātā 'ti pākaṭā pākaṭā Sakyakumārā nāma Kāḷudāyippabhūtayo dasabhūtā saddhiṃ parivārehi aññe ca bahū janā. amhākan ti amhesu.
amhākaṃ kulato 'ti vā vuttaṃ hoti. gharāvāsatthaṃ anusissāmī 'ti gharāvāse yaṃ kattabbaṃ taṃ jānāpessāmi.
atinetabban ti udakaṃ pavisetabbaṃ. ninnetabban ti yathā udakaṃ sabbaṭṭhāne samaṃ hoti evaṃ kātabbaṃ. niddāpetabban ti tiṇāni uddharitabbāni. bhusikā uddharāpetabbā 'ti sukhumapalālamissā dhaññā palālakā 'pi apanetabbā.
ophunāpetabban ti sukhumatiṇapalālakā pavāhanatthaṃ vā taṃ gāhetabbaṃ. tena hi tvaññeva gharāvāsatthena upajānāhī 'ti tvaññeva gharāvāsatthaṃ pajānāhi. ahaṃ tayā yathāsukhaṃ pabbajāhī 'ti ettha, ahaṃ tayā saddhiṃ pabbajissāmī 'ti sahāyasinehena sahasā vattukāmo hutvā puna rajjasirilobhena parikaḍḍhiyamānahadayo ahaṃ tayā 'ti ettakam eva vatvā sesaṃ vattuṃ nāsakkhī 'ti evam attho veditabbo.


[page 1275]
Cv_VII.1-3]                Cūḷavagga-vaṇṇanā               1275
[... content straddling page break has been moved to the page above ...] nippātitā 'ti nikkhāmitā. mānassino ti mānassiyamānā. mānanissitā 'ti vuttaṃ hoti. paradavutto 'ti ettha paradavuttatā paradavutto. yassantarato na santi kopā 'ti tatiyamaggena samūhatattā yassa citte kopā na santi. yasmā pana bhavo 'ti sampatti, vibhavo 'ti vipatti, tathā bhavo 'ti vuḍḍhi, vibhavo 'ti hāni, bhavo 'ti sassato, vibhavo 'ti ucchedo, bhavo 'ti puññaṃ, vibhavo 'ti pāpaṃ, vibhavo 'ti ca abhavo 'ti ca atthato ekam ev' etaṃ. tasmā iti bhavābhavatañ ca vītivatto 'ti ettha ca yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati, catūhi pi maggehi yathāsambhavaṃ tena nayena taṃ iti bhavābhavatañ ca vītivatto 'ti evam attho ca daṭṭhabbo. nānubhavantī 'ti na sampāpuṇanti, tassa dassanaṃ devānam pi dullabhan ti adhippāyo.
     [Cv_VII.2:] ahimekhalikāyā 'ti ahiṃ kaṭiyaṃ bandhitvā. ucchaṅge 'ti aṅgesu. sammannati 'ti sammāneti. yaṃ tumo karissatī 'ti yaṃ so karissati. [Cv_VII.3:] kheḷāsako 'ti ettha micchājīvena uppannapaccayā ariyehi vantabbā kheḷasadisā. tathārūpe paccaye ayaṃ ajjhoharatī 'ti katvā kheḷāsako ti bhagavatā vutto. patthaddhena kāyenā 'ti poṭṭhakasadisena niccalena kāyena.
mayaṃ kho bhaṇe rājañātakā nāmā 'ti rājā amhe jānātī 'ti rājañātakasabhāvena attānaṃ ukkaṃsanto āha.
pahaṭṭhakaṇṇavālo ti dve gandhe niccale katvā. dukkhaṃ hi kuñjara nāga māsado ti bho kuñjara buddhanāgaṃ asādanaṃ vadhakacittena upagamanan nāma dukkhaṃ.
nāgahatassā 'ti buddhanāgaghātakassa. paṭikuṭito paṭisakkī 'ti tathāgatābhimukho yeva paṭhamehi pādehi avasakki.
alakkhiko ti ettha na lakkhetī 'ti alakkhiko na jānātī 'ti attho.


[page 1276]
1276                    Samantapāsādikā                [Cv_VII.3,4
[... content straddling page break has been moved to the page above ...] ahaṃ pāpakammaṃ karomī 'ti na jānāti. na sallakkhetabbo ti alakkhiko na passitabbo ti attho. tikabhojanan ti ettha, tīhi janehi bhuñjitabbabhojanaṃ. taṃ paññāpessāmī 'ti taṃ anujānissāmi. gaṇabhojane pana yathādhammo kāretabbo. kappan ti āyukappaṃ. brahmapuññan ti seṭṭhapuññaṃ. kappaṃ saggamhī 'ti āyukappam eva.
     [Cv_VII.4:] atha kho Devadatto saṅghaṃ bhinditvā ti so kira evaṃ salākaṃ gāhetvā tatth'eva āveṇikaṃ uposathaṃ katvā gato, ten' etaṃ vuttaṃ. paṭṭhi me āgilāyatī 'ti ciraṃ nisajjāya vedanātikkhattā bādhati. tam ahaṃ āyamissāmī 'ti taṃ ahaṃ pasārissāmi. ādesenāpāṭihāriyānusāsanī nāma evaṃ pi te mano tathā 'pi te mano 'ti evaṃ parassa cittaṃ jānitvā tadanurūpā dhammadesanā. mamānukubban ti mamānukiriyaṃ kurumāno. kapaṇo ti dukkhito. mahāvarāhassā ti mahānāgassa. mahiṃ vikubbato ti paṭhaviṃ padāsentassa.
bhiṃsaṃ ghasānassā 'ti bhiṃsaṃ khādantassa. nadīsu jaggato ti ettha, so kira hatthināgo sāyaṇhasamayaṃ taṃ nadināmikaṃ pokkharaṇiṃ ogāhetvā kīḷanto sabbarattiṃ vītināmesi jāgarikaṃ karoti. tena vuttaṃ nadīsu jaggato 'ti. sutā 'ti sotā. asandiṭṭho ca akkhātī 'ti nissandeho hutvā akkhātā anusandhivasena yojetvā. apāye nibbattissatī 'ti āpāyiko. evaṃ nerayiko. kappaṃ ṭhassatī 'ti kappaṭṭho.
idāni buddhasahassenāpi tikicchituṃ na sakkā 'ti atekiccho.
mā jātu koci lokasmin ti mā kadāci pi koci satto lokasmiṃ.
upapajjathā 'ti uppajjatha. jalaṃ va yasasā aṭṭhā 'ti yasasā jalanto viyaṭṭhito. Devadatto ti me sutan ti īdiso Devadatto 'ti bhagavatā sutaṃ pi atthi tad eva gahetvā idaṃ vuttaṃ.
so pamādam anuciṇṇo ti ettha, pamādaṃ cinātī 'ti anuciṇṇo.


[page 1277]
Cv_VII.4,5]                Cūḷavagga-vaṇṇanā                1277
pamādo appahīno ti attho. āsajja nan ti pāpakena cittena patvā, viheṭhetvā 'ti vā attho. avīcinirayaṃ patto ti idaṃ pana āsiṃsāyaṃ atītavacanaṃ. bhesmā 'ti bhayānako.
     [Cv_VII.5:] ekato Upāli eko 'ti dhammavādipakkhe eko. ekato dve 'ti adhammavādipakkhe dve. catuttho anusāveti salākaṃ gāhetī 'ti saṅghaṃ bhindissāmī 'ti adhammavicatuttho hutvā. anusāvetī 'ti anunayanto sāveti. na tumhākaṃ yeva narakabhayaṃ atthi amhākaṃ pi atthi, na amhākaṃ pi avīcimaggo pidahito, na mayaṃ akusalānaṃ bhāyāma, yadi hi ayaṃ adhammo ayaṃ avinayo idaṃ asatthusāsanaṃ vā bhaveyya, na mayaṃ gaṇheyyāmā 'ti ādinā nayena adhammaṃ dhammo ti evaṃ aṭṭhārasa bhedakaravatthūni sāvetī 'ti attho. salākaṃ gāhetī 'ti evaṃ anusāvetvā pana idaṃ gaṇhatha idaṃ rocethā 'ti vadanto salākaṃ gāheti.
ekato Upāli dve hontī 'ti ādīsu pi es' eva nayo. evaṃ kho Upāli saṅgharāji c'eva hoti saṅghabhedo cā 'ti evaṃ hoti na pana ettāvatā saṅgho bhinno hoti, bhikkhu kho Upāli pakatatto samānasaṃvāsako samānasīmāyam ṭhito saṅghaṃ bhindatī 'ti ettha siyā evaṃ Devadatto kathaṃ pakatatto 'ti, kathaṃ tāva na pakatatto rañño ghātāpitattā ruhiruppādassa ca katattā 'ti ettha vadāmi. āṇattiyā tāva viruddhattā rañño ghātāpanaṃ n'atthi. tena hi tvaṃ kumāra pitaraṃ hantvā rājā hohi ahaṃ bhagavantaṃ hantvā buddho bhavissāmī 'ti evaṃ hi tassa āṇatti. kumāro pana rājā hutvā pacchā pitaraṃ māresi. evaṃ tāva āṇattiyā viruddhattā rañño ghātāpanaṃ n' atthi. ruhiruppāde pana katamatte yeva ruhiruppādappaccayā bhagavatā abhabbatā na vuttā. na ca sakkā bhagavato vacanaṃ vinā yeva tassa abhabbatā āropetuṃ. ruhiruppādako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo ti idaṃ pana bhagavatā saṅghabhedato pacchā vuttaṃ,


[page 1278]
1278                Samantapāsādikā                     [Cv_VII.5
[... content straddling page break has been moved to the page above ...] tasmā pakatattena Devadattena saṅgho bhinno ti. adhammaṃ dhammo ti dīpentī 'ti ādīsu aṭṭhārasasu bhedakaravatthūsu suttantapariyāyena tāva dasa kusalakammapathā dhammo akusalakammapathā adhammo. tathā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ti sattatiṃsabodhipakkhiyadhammā dhammo nāma. tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo ti ayaṃ adhammo nāma. cattāro upādānā pañca nīvaraṇā satta anussayā aṭṭha micchattā 'ti ayaṃ dhammo. tayo upādānā cattāro nīvaraṇā cha anussayā satta micchattā 'ti ayam adhammo tattha yaṃ kiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā imaṃ adhammaṃ dhammo ti karissāma evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati mayañ ca loke pākaṭā bhavissāmā 'ti taṃ adhammaṃ dhaṃmo ayan ti kathayantā adhammaṃ dhammo 'ti dīpenti nāma. tath' eva dhammakoṭṭhāsesu ekaṃ gahetvā ayaṃ adhammo 'ti kathentā dhammaṃ adhammo ti dīpenti nāma. vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ dhammo nāma. abhūtena vatthunā acodetvā asāretvā appaṭiññāya kātabbakammaṃ adhammo nāma. suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhā'ti ayaṃ vinayo nāma.
rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhā 'ti ayaṃ avinayo nāma. vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmāsampatti parisasampattī 'ti ayaṃ vinayo nāma. vatthuvipatti ...pe ... parisavipattī 'ti ayaṃ avinayo nāma. suttantapariyāyena cattaro satipaṭṭhānā ...pe... aṭṭhaṅgiko maggo ti idaṃ bhāsitaṃ lapitaṃ tathāgatena.


[page 1279]
Cv_VII.5]                    Cūḷavagga-vaṇṇanā                1279
[... content straddling page break has been moved to the page above ...] tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo ti idaṃ abhāsitaṃ alapitaṃ tathāgatena. vinayapariyāyena cattāro pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyā 'ti idaṃ bhāsitaṃ lapitaṃ tathāgatena. tayo pārājikā cuddasa saṅghādisesā tayo aniyatā ekatiṃsa nissaggiyā pācittiyā 'ti idaṃ abhāsitaṃ alapitaṃ tathāgatena. suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā lokaṃ volokanaṃ atthuppattivasena suttantadesanā jātakakathā 'ti idaṃ āciṇṇaṃ. na devasikaṃ phalasamāpattisamāpajjanaṃ ...pe... na jātakakathā 'ti idaṃ anāciṇṇaṃ. vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cāriyapakkamanaṃ pavāretvā cāriyapakkamanaṃ āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇan ti idaṃ āciṇṇaṃ. tass' eva akaraṇaṃ anāciṇṇaṃ nāma. suttantapariyāyena cattāro satipaṭṭhānā ...pe... aṭṭhaṅgiko maggo ti idaṃ paññattaṃ nāma. tayo satipaṭṭhānā ...pe...
navaṅgiko maggo 'ti idaṃ apaññattaṃ nāma. vinayapariyāyena cattāro pārājikā ...pe... tiṃsa nissaggiyā pācittiyā 'ti idaṃ paññattaṃ nāma. tayo pārājikā ...pe ... ekatiṃsa nissaggiyā pācittiyā 'ti idaṃ apaññattaṃ nāma. anāpattiṃ ajānantassa atheyyacittassa na maraṇādhippāyassa anullapanādhippāyassa na mocanādhippāyassā 'ti tattha tattha vuttā anāpatti anāpatti nāma.
jānantassa theyyacittassā 'ti ādinā nayena vuttā āpatti āpatti nāma. pañca āpattikkhandhā lahukāpatti nāma.
dve āpattikkhandhā garukāpatti nāma. cha āpattikkhandhā sāvasesāpatti nāma. eko pārājikāpattikhandho anavasesāpatti nāma. dve āpattikkhandhā duṭṭhullāpatti nāma.
pañca āpattikkhandhā aduṭṭhullāpatti nāma. purimanayen' eva pan' ettha vuttappakāraṃ dhammaṃ adhammo ayan ti kathayantā dhammaṃ adhammo ti dīpenti nāma.


[page 1280]
1280                Samantapāsādikā                [Cv_VII.5--VIII.1
[... content straddling page break has been moved to the page above ...] avinayaṃ vinayo ayan ti. ...pe... aduṭṭhullaṃ āpattiṃ duṭṭhullāpatti ayan ti kathayantā aduṭṭhullāpattiṃ duṭṭhullapattī 'ti dīpenti nāma. evaṃ adhammaṃ dhammo 'ti vā ...pe ... aduṭṭhullāpattiṃ duṭṭhullāpattī 'ti vā dīpetvā pakkhaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ karontehi saṅgho bhinno nāma hoti. tena vuttaṃ te bhikkhū imehi aṭṭhārasahi bhedakaravatthūhi apakassantī 'ti ādi. tattha apakassantī 'ti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussādenti. avapakāsantī 'ti ativiya pakāsanti, yathā visaṃsaṭṭhā honti evaṃ karonti. āveṇikan ti visuṃ. ettāvatā kho Upāli saṅgho bhinno hotī 'ti evaṃ aṭṭhārasasu bhedakaravatthūsu yaṃ kiñci ekaṃ pi vatthuṃ dīpetvā tena tena kāranena imaṃ gaṇhatha imaṃ ārocethā 'ti saññāpetvā salā'kaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti Parivāre pana pañcah' Upāli ākārehi saṅgho bhijjatī 'ti ādi vuttaṃ. tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ n' atthi. taṃ pan' assa nānākaraṇabhāvaṃ tatth' eva pakāsayissāma. sesaṃ sabbattha uttānam evā 'ti.
                SAṄGHABHEDAKKHANDHAKAVAṆṆANĀ
                          NIṬṬHITĀ
                     VATTAKKHANDHAKAVAṆṆANĀ
     [Cv_VIII.1:] Vattakkhandhake. idāni ārāmaṃ pavisissāmī 'ti iminā upacārasīmasmīpaṃ dasseti, tasmā upacārasīmaṃ patvā upāhanaomuñcanādi sabbaṃ kātabbaṃ. gahetvā 'ti upāhanā kattaradaṇḍena gahetvā.


[page 1281]
Cv_VIII.1,2]                Cūḷavagga-vaṇṇanā                1281
[... content straddling page break has been moved to the page above ...] paṭikkamantī 'ti sannipatanti. upāhanapuñchanacoḷakaṃ pucchitvā upāhanā puñchitabbā 'ti. katarasmiṃ ṭhāne upāhanā puñchanacoḷakan ti āvāsike bhikkhū pucchitvā. vissajjetabban ti attharitabbaṃ. gocaro pucchitabbo ti gocaragāmo āsanne udāhu dūre kālass' eva piṇḍāya caritabbaṃ udāhu divā 'ti evaṃ bhikkhācāro pucchitabbo. agocaro nāma micchādiṭṭhikānaṃ vā gāmo paricchinnabhikkho vā gāmo. yattha ekassa vā dvinnaṃ vā bhikkhā dīyati so pi pucchitabbo. pānīyaṃ pucchitabbaṃ paribhojanīyaṃ pucchitabban ti kiṃ imissā pokkharaṇiyā pānīyaṃ yeva pivanti nahānādiparibhogaṃ pi karontī 'ti evaṃ pānīyañ c' eva paribhojanīyañ ca pucchitabbaṃ. kesuci ṭhānesu vāḷamigā vā amanussā vā honti tasmā kaṃ kālaṃ pavisitabbaṃ kaṃ kālaṃ nikkhamitabban ti pucchitabbaṃ. bahi ṭhitenā 'ti nikkhamantassa ahino vā amanussassa vā maggaṃ disvā ṭhitena oloketabbo. sace ussahati sodhetabbo 'ti yadi sakkoti sabbo vihāro sodhetabbo, asakkontena attano vasanokāso jaggitabbo. sabbaṃ sodhetuṃ sakkontassa pana dassite vihārasodhanavatte vinicchayo Mahākhandhake vuttanayen' eva veditabbo.
     [Cv_VIII.2:] āvāsikavatte. āsanaṃ paññāpetabban ti evam ādi sabbaṃ vuḍḍhatare āgate cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ, cetiyaṅgaṇaṃ sammajjantena sammuñjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ.
paṇḍito ce hoti āgantuko sammajjāhi tāva āvuso cetiyaṅgaṇan ti vakkhati. gilānabhesajjaṃ karontena pana sace nātiāturo gilāno hoti bhesajjaṃ akatvā vattam eva kātabbaṃ, mahāgilānassa pana bhesajjam eva kātabbaṃ. paṇḍito ce hoti āgantuko karohi tāva bhesajjan ti vakkhati. pānīyena pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati puna ānessāmī 'ti pucchitabbo yeva api ca vījanena vījitabbo.


[page 1282]
1282                     Samantapāsādikā                     [Cv_VIII.2,3
[... content straddling page break has been moved to the page above ...] vījantena sakiṃ pādapiṭṭhiyaṃ. vījītvā sakiṃ majjhe sakiṃ sīse vījitabbaṃ. alaṃ hotū 'ti vuttena mandataraṃ vījitabbaṃ. puna alan ti vuttena tato mandataraṃ vījitabbaṃ. tatiyavāraṃ vuttena vījaniṃ ṭhapetabbaṃ.
pādā 'pi 'ssa dhovitabbā. dhovitvā sace attano telaṃ atthi tena makkhetabbā. no ce atthi tassa santakena makkhetabbā.
upāhanapuñchanaṃ pana attano rucivasena kātabbaṃ.
ten' eva sace ussahatī 'ti vuttaṃ. tasmā upāhanā apuñchantassāpi anāpatti. kattha mayhaṃ senāsanaṃ pāpuṇātī 'ti pucchitena senāsanaṃ paññāpetabbaṃ. etaṃ tumhākaṃ senāsanaṃ pāpuṇātī 'ti evaṃ ācikkhitabban ti attho. papphotetvā pattharituṃ pana vaṭṭati yeva.
     navakassa vatte. pānīyaṃ ācikkhitabban ti etaṃ pānīyaṃ gahetvā pivāhī 'ti ācikkhitabbaṃ. paribhojanīye pi es' eva nayo. sesaṃ purimasadisam eva. mahāāvāse 'pi hi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labhati.
     [Cv_VIII.3:] gamikavatte. dārubhaṇḍan ti Senāsanakkhandhake vuttaṃ mañcapīṭhādi. mattikābhaṇḍam pi rajanabhājanādisabbaṃ tattha vuttappabhedam eva. taṃ sabbaṃ aggisālāya vā aññasmiṃ vā guttaṭṭhāne paṭisāmetvā gantabbaṃ. anovassake pabbhāre 'pi ṭhapetuṃ vaṭṭati. senāsanaṃ āpucchitabban ti ettha, yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇathambhesu vā katasenāsanaṃ yattha upacikā nārohanti taṃ anāpucchantassā 'pi anāpatti. catūsu pāsāṇakesū 'ti ādi upacikānaṃ uppattiṭṭhāne paṇṇasālādisenāsane kattabbākāradassanatthaṃ vuttaṃ. app' eva nāma aṅgāni pi seyyun ti ayaṃ ajjhokāse ṭhapitamhi ānisaṃso. ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca uparipatantesu mañcapīthānaṃ aṅgāni pi vinassanti.


[page 1283]
Cv_VIII.3,4]                Cūḷavagga-vaṇṇanā                1283
[... content straddling page break has been moved to the page above ...]
     [Cv_VIII.4:] anumodanavatthusmiṃ. iddhaṃ ahosī 'ti sampannaṃ ahosi. catūhi pañcahī 'ti saṅghathere anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ. anuthere nisinne mahātherena heṭṭhā ca tīhi nisīditabbaṃ. pañcame nisinne upari catūhi nisīditabbaṃ. saṅghatherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhe 'pi saṅghatherato paṭṭhāya catūhi nisīditabbam eva. sace pana anumodako bhikkhu gacchatha bhante āgametabbakiccaṃ n' atthī 'ti vadati, gantuṃ vaṭṭati. mahātherena gacchāma āvuso acchāmā 'ti vutte gacchathā 'ti vadati, evaṃ pi vaṭṭati. bahigāme āgamissāmā 'ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake tumhe tassāgamanaṃ āgamethā 'ti vatvāpi gantuṃ vaṭṭati yeva. sace pana manussā attanā rucitena ekena anumodanaṃ kārenti, n' eva tassa anumodato āpatti na mahātherassa bhāro hoti.
upanisinnakathāyam eva hi manussesu kathāpentesu thero āpucchitabbo. mahātherena ca anumodanāya ajjhiṭṭho ca āgametabbo ti idam ettha lakkhaṇaṃ. vaccito 'ti sijjhātavacco, vaccapīḷito ti adhippāyo.
     bhattaggavatte. antogāme vā hotu vihāre vā manussānaṃ parivesanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanam eva vaṭṭatī 'ti aṭṭhakathāsu vuttaṃ. na there bhikkhū anūpakhajjā 'ti there bhikkhū atiallīyitvā na nisīditabbaṃ. sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena nisīdāhī 'ti vutte na nisīditabbaṃ. no ce mahāthero vadati idaṃ bhante āsanaṃ uccan ti vattabbaṃ.


[page 1284]
1284                Samantapāsādikā                [Cv_VIII.4
nisīdāhī 'ti vutte nisīditabbaṃ. sace pana evaṃ āpucchite 'pi na vadati, nisīdantassa anāpatti, mahātherass' eva āpatti.
navako hi evarūpe āsane anāpucchā nisīdanto āpajjati, yathā thero āpucchito ananujānanto. na saṅghāṭiṃ ottharitvā 'ti na saṅghāṭiṃ avattharitvā nisīditabbaṃ.
ubhohi hatthehī 'ti pattadhovanaudakaṃ sandhāya vuttaṃ.
dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ. sādhukan ti udakasaddaṃ akarontena. sūpassa okāso ti yathā sūpassa okāso hoti, evammattāya odano gahetabbo ti attho. samakaṃ sampādehī 'ti idaṃ na kevalaṃ sappiādīsu, odane 'pi vattabbaṃ. sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpaṃ taṃ, sabbesaṃ samakaṃ sampādehī 'ti vutte manussānaṃ vihesā hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ. na tāva therena bhuñjitabban ti idaṃ yaṃ paricchinnabhikkhukaṃ bhattaggaṃ yattha manussā sabbesaṃ pāpetvā vanditukāmā honti taṃ sandhāya vuttaṃ.
yaṃ pana mahābhattaggaṃ hoti yattha ekasmiṃ padese bhuñjanti ekasmiṃ padese udakaṃ diyyati, tattha yathāsukhaṃ bhuñjitabbaṃ. na tāva therena udakan ti idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitvā hatthā na dhovitabbā. sace manussā dhovatha bhante pattañ ca hatthe cā 'ti vadanti, bhikkhū vā tumhe udakaṃ gaṇhathā 'ti vadanti, vaṭṭati. nivattantenā 'ti bhattaggato uṭṭhāya nivattantena saṅghena evaṃ nivattitabban ti dasseti.
kathaṃ. navakehī 'ti sabbaṃ daṭṭhabbaṃ. sambādhesu hi gharesu mahātherānaṃ nikkhamantokāso na hoti, tasmā evaṃ vuttaṃ. evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhamantesu paṭipāṭiyā gantabbaṃ. sace pana mahātherā dūre nisinnā hoti navakā antogehe therāsanato paṭṭhāya pāḷiyā eva nikkhamitabbaṃ kāyena kāyaṃ aghaṭentehi yathā antare manussā gantuṃ sakkonti evaṃ viralāya pāḷiyā gantabbaṃ.


[page 1285]
Cv_VIII.4-7]                Cūḷavagga-vaṇṇanā                1285
[... content straddling page break has been moved to the page above ...]
     [Cv_VIII.5:] piṇḍacārikavatte. kammaṃ vā nikkhipantī 'ti kappāsaṃ vā suppaṃ vā musalaṃ vā yaṃ gahetvā kammaṃ karonti ṭhitā vā nisinnā vā honti taṃ nikkhipanti. na ca bhikkhādāyikāyā 'ti itthī vā hotu puriso vā bhikkhādānasamaye mukhaṃ na oloketabbaṃ.
     [Cv_VIII.6:] āraññakavatte. senāsanā otaritabban ti vasanaṭṭhānato nikkhamitabbaṃ. pattaṃ thavikāya pakkhipitvā 'ti ettha sace bahigāme udakaṃ n' atthi antogāme yeva bhattakiccaṃ katvā atha bahigāme atthi bahigāme bhattakiccaṃ katvā patto dhovitvā nirodakaṃ katvā thavikāya pakkhipitabbo.
paribhojanīyaṃ upaṭṭhāpetabban ti sace bhājanāni na pahonti pānīyam eva paribhojanīyaṃ pi katvā upaṭṭhāpetabbaṃ.
bhājanaṃ alabhantena veḷunālikāya pi upaṭṭhāpetabbaṃ.
taṃ pi alabhantassa yathā samīpe udakāavāto hoti evaṃ kātabbaṃ. araṇisahite sati aggiṃ akātuṃ pi vaṭṭati. yathā ca āraññakassa evaṃ kantāraṃ paṭipannassāpi araṇisahitaṃ icchitabbaṃ. gaṇavāsino pana tena vināpi vaṭṭati.
nakkhattān' eva nakkhattapadāni.
     [Cv_VIII.7:] senāsanavatte. dvāraṃ nāma yasmā mahāvalañjaṃ tasmā tattha āpucchanakiccaṃ n' atthi. sesāni pana uddesadānādīni āpucchitvā 'va kātabbāni devasikaṃ āpucchituṃ vaṭṭati.
athā 'pi bhante āpucchitabbam eva hotū 'ti vutte vuḍḍhataro sādhū 'ti sampaṭicchati. sayam eva vā tvaṃ yathā sukhaṃ viharāhī 'ti vadati evaṃ pi vaṭṭati. sabhāgassa vissāsenā 'pi vaṭṭati yeva. yena vuḍḍho tena parivattitabban ti vuḍḍhābhimukhena parivattitabbaṃ. bhojanasālādīsu pi evam eva paṭipajjitabbaṃ.


[page 1286]
1286                    Samantapāsādikā                [Cv_VIII.8-10
     [Cv_VIII.8:] jantāgharavatte. paribhaṇdan ti bahi jaggati.
     [Cv_VIII.9:] ācamanavatthusmiṃ. sati udake 'ti ettha, sace udakaṃ atthi paticchannaṭṭhānaṃ pana n' atthi bhājanena udakaṃ nīharitvā ācamitabbaṃ. bhājane asati pattena nīharitabbaṃ.
patte 'pi asati asantaṃ nāma hoti. idaṃ ativivaṭaṃ purato aññaṃ udakaṃ bhavissatī 'ti gatassa udakaṃ alabhantass' eva bhikkhācāravelā hoti kaṭṭhena vā kenaci vā puñchetvā gantabbaṃ. bhuñjituṃ pi anumodanaṃ pi kātuṃ vaṭṭati.
āgatapaṭipāṭiyā 'ti vaccakuṭiyaṃ passāvaṭṭhāne nahānatitthe 'ti tīsu pi āgatapaṭipāti yeva pamāṇaṃ.
     [Cv_VIII.10:] vaccakuṭivatte. na dantakaṭthaṃ khādantenā 'ti ayaṃ vaccakuṭiyāpi avaccakuṭiyāpi sabbatth' eva paṭikkhepo. na pharusena kaṭṭhenā 'ti phālitaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā na avalekhitabbaṃ.
avalekhanakaṭṭhaṃ pana agahetvā paviṭṭhassa āpatti n' atthi. na ācamanasarāvake 'ti sabbasādhāraṇaṭṭhānaṃ sandhāy' etaṃ vuttaṃ. tatra hi aññe aññe āgacchanti tasmā udakaṃ na sesitabbaṃ. yaṃ pana saṅghike 'pi vihāre ekadese nibaddhagamanatthāya kataṭṭhānaṃ hoti puggalikaṭṭhānaṃ vā tasmiṃ vaṭṭati. virecanaṃ pivitvā punappunaṃ pavisantassāpi vaṭṭati yeva. ūhatā 'ti ohanitā bahivaccamakkhitā 'ti attho. dhovitabbā 'ti udakaṃ āharitva dhovitabbā. udakaṃ atthi bhājanaṃ n' atthi asantaṃ nāma hoti. bhājanaṃ atthi udakaṃ n' atthi etaṃ pi asantaṃ.
ubhaye asati asantam eva. kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. sesaṃ sabbattha uttānam evā 'ti.
                VATTAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ


[page 1287]
Cv_IX.1,2]                    Cūḷavagga-vaṇṇanā                1287
                PĀTIMOKKHAṬṬHAPANAKKHANDHAKA-
                          VAṆṆANĀ
     [Cv_IX.1:] Pātimokkhaṭṭhapanakkhandhake. nandimukhiyā rattiyā 'ti aruṇuṭṭhitakāle pītimukhā viya ratti khāyati. ten' āha nandimukhiyā rattiyā 'ti. antopūtiṇ ti antocittasantāne kilesapūtisabhāvena antopūti. avassutan ti kilesavassanavasena avassutaṃ. kasambujātan ti ākiṇṇadosatāya saṅkiliṭṭhajātaṃ. yāva bāhāgahanā 'pi nāmā 'ti aparisuddhā Ānanda parisā 'ti vacanaṃ sutvā yeva hi tena pakkamitabbaṃ siyā. evaṃ apakkamitvā yāva bāhāgahanāpi nāma so moghapuriso āgamissati acchariyaṃ idan ti dasseti. na āyataken' eva papāto hotī 'ti na paṭhamam eva gambhīro anupubbena gambhīro 'ti attho. ṭhitadhammo velaṃ nātivattatī 'ti vicīnaṃ osakkanavaḍḍhanamariyādavelaṃ nātikkamati. tīraṃ vāhetī 'ti tīraṃ appeti ussādetī 'ti attho.
aññāpaṭivedho ti arahattapaṭivedho. channam ativassatī 'ti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjatī 'ti idam etaṃ sandhāya vuttaṃ. vivaṭaṃ nātivassatī 'ti āpattiṃ āpajjitvā vivaranto aññaṃ āpattiṃ n'āpajjatī' 'ti idam etaṃ sandhāya vuttaṃ.
     [Cv_IX.2:] ṭhapitaṃ hoti pātimokkhan ti ettha pure vā pacchā vā ṭhapitaṃ pi aṭhapitaṃ pi hoti. khette ṭhapitam eva pana ṭhapitaṃ hoti. tasmā suṇātu me bhante saṅgho, ajja uposatho paṇṇaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā 'ti ettha yāva rekāraṃ bhaṇati tāva ṭhapetabbaṃ. idaṃ hi khettaṃ. yakāre pana vutte ṭhapentena pacchā ṭhapitaṃ nāma hoti. suṇātu me 'ti anāraddh' eva ṭhapentena pure ṭhapitaṃ hoti.


[page 1288]
1288                     Samantapāsādikā                     [Cv_IX.3,4
     [Cv_IX.3:] amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāyā 'ti tena puggalena sā vipatti katā vā hotu akatā vā pātimokkhaṭṭhapanassa saññā amūlakavasena amūlakā hoti. katākatāyā 'ti katañ ca akatañ ca ubhayaṃ gahetvā vuttaṃ.
dhammikaṃ sāmaggiṃ na upetī 'ti kammaṃ kopetukāmatāya saṅghakamme kayiramāne n' eva āgacchati na chandaṃ deti sammukhībhūto ca paṭikkosati tena dukkaṭaṃ āpajjati.
icc' assa sāpattikass' eva pātimokkhaṃ ṭhapitaṃ hoti.
paccādiyatī 'ti puna kātabbaṃ kamman ti paccādiyati. tena ukkoṭanakena pācittiyaṃ āpajjati icc' assā 'pi sāpattikass' eva pātimokkhaṃ ṭhapitaṃ hoti. yehi ākārehi yehi liṅgehi yehi nimittehī 'ti ettha maggena maggapaṭipādanādīsu ākārādisaññā veditabbā. tena diṭṭhena tena sutena tāya parisaṅkāyā 'ti ettha diṭṭhañ ca sutañ ca pāḷiyaṃ āgatam eva.
sace pana tehi diṭṭhasutehi parisaṅkaṃ uppādeyya, taṃ sandhāya vuttaṃ tāya parisaṅkāyā 'ti.
     [Cv_IX.4:] attādānaṃ ādātukāmenā 'ti ettha sāsanaṃ sodhetukāmo bhikkhu yaṃ adhikaraṇaṃ attanā ādiyati, taṃ attādānan ti vuccati. akālo imaṃ attādānaṃ ādātun ti ettha, rājabhayaṃ corabhayaṃ dubbhikkhabhayaṃ vassāratto ti ayaṃ akālo.
viparito kālo. abhūtaṃ idaṃ attādānan ti asantam idaṃ, mayā adhammo vā dhammo ti, dhammo vā adhammo 'ti avinayo vā vinayo ti, vinayo vā avinayo ti, dussīlo vā puggalo sīlavā 'ti, sīlavā puggalo dussīlo ti gahito ti attho. vipariyāyena bhūtaṃ veditabbaṃ. anatthasañhitaṃ idaṃ attādānan ti ettha yaṃ jīvitantarāyāya vā brahmacariyantarāyāya vā saṃvattati idaṃ anatthasañhitaṃ attādānaṃ viparitaṃ atthasañhitaṃ nāma. na labhissāmi sandiṭṭhe sambhatte bhikkhū 'ti appekadā hi rājabhayādīsu evarūpā attano pakkhassa upatthambhakā bhikkhū laddhuṃ na sakkā honti, taṃ sandhāya vuttaṃ na labhissāmī 'ti.


[page 1289]
Cv_IX.4,5]                     Cūḷavagga-vaṇṇanā                1289
[... content straddling page break has been moved to the page above ...] appekadā pana khemasubhikkhādīsu laddhuṃ sakkā honti, taṃ sandhāya labhissāmī 'ti vuttaṃ.
bhavissati saṅghassa tato nidānaṃ bhaṇḍanan ti Kosambikānaṃ viya bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo ca bhavissati. pacchāpi avippaṭisārakaraṃ bhavissatī 'ti Subhaddavuḍḍapabbajitaṃ niggahetvā pañcasatikasaṅgītiṃ karontassa Mahākassapattherass' eva dasavatthuke adhikaraṇe dasa bhikkhusahassāni niggahetvā sattasatikasaṅgītikarontassa āyasmato Yasass' eva saṭṭhī bhikkhusahassāni niggahetvā sahassakasaṅgītiṃ karontassa Moggaliputtatissattherass' eva ca pacchā samanussaraṇaṃ avippaṭisārakaraṃ hoti sāsanassa ca vigatupakkilesacandimasuriyasassarikatāya saṃvattati.
     [Cv_IX.5:] acchiddena appaṭimaṃsenā 'ti ādīsu, yena gahaṭṭhapabbajitesu yo koci pahato vā hoti gihīnaṃ gaṇḍaphālanādīni vejjakammāni vā katāni tassa kāyasamācāro upacikāhi khāditatālapaṇṇam iva chiddo ca paṭimāsituṃ yattha katthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya sappaṭimaṃso ca hoti viparito acchiddo appaṭimaṃso ti veditabbo. vacīsamācāro pana musāvādaomasavādapesuññāmūlakānuddhaṃsanādīhi chiddo ca sappaṭimaṃso ca hoti. viparito acchiddo ca appaṭimaṃso ca. mettaṃ nu kho me cittan ti palibodhe chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ mettaṃ cittaṃ. anāghātan ti āghātavirahitaṃ, vikkhambhanavasena vigatāghātan ti attho. idaṃ pana āvuso kattha vuttaṃ bhagavatā 'ti idaṃ sikkhāpadaṃ katarasmiṃ nagare vuttan ti attho. kālena vakkhāmī 'ti ādīsu, eko bhikkhu ekaṃ okāsaṃ kāretvā codento kālena vadati nāma saṅghamajjhagaṇamajjhasalākayāguaggavitakkamāḷa bhikkhācāramaggāasanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma.


[page 1290]
1290                     Samantapāsādikā                (IX.5,X.1
[... content straddling page break has been moved to the page above ...] tacchena vadanto bhūtena vadati nāma. ambho mahallaka parisāvacara paṃsukūlika dhammakathika paṭirūpaṃ tava idan ti vadanto pharusena vadati nāma. kāraṇanissitaṃ pana katvā bhante mahallakattha parisāvacara paṃsukūlika dhammakathikattha paṭirūpaṃ tumhākaṃ idan ti vadanto saṇhena vadati nāma. kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma.
mettacitto vakkhāmi no dosantaro ti mettacittaṃ upaṭṭhapetvā vakkhāmi na duṭṭhacitto hutvā. ajjhattaṃ manasikaritvā 'ti attano cittaṃ uppādetvā. kāruññatā 'ti karuṇābhāvo.
iminā karuṇañ ca karuṇāpubbabhāgañ ca dasseti. hitesitā 'ti hitagavesantā. anukampitā 'ti tena hi tena saṃyojanā.
dvīhi pi mettañ ca mettapubbabhāgañ ca dasseti. āpattivuṭṭhānatā ti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanaṃ.
vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathā paṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. ime pañca dhamme 'ti ye ete kāruññatā 'ti ādinā nayena vuttā, ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo ti. sace ca akuppe cā 'ti vacīsacce ca akuppanatāya ca cuditakena hi saccañ ca vuttabbaṃ kopo ca na kātabbo 'ti. n' eva attanā kujjhitabbaṃ na paro ghaṭetabbo ti attho. sesaṃ sabbattha uttānam evā 'ti.
               PĀTIMOKKHAṬṬHAPANAKKHANDHAKAVAṆṆANĀ
                          NIṬṬHITĀ
                BHIKKHUNIKKHANDHAKAVAṆṆANĀ
     [Cv_X.1:] Bhikkhunikkhandhake. alaṃ Gotami mā te rucī 'ti kasmā paṭikkhipati nanu sabbesaṃ pi buddhānaṃ catasso parisā hontī 'ti. kāmaṃ honti kilametvā pana anekakkhattuṃ yācitena anuññātaṃ pabbajjaṃ dukkhaṃ laddhā ayaṃ amhehī 'ti sammā paripālessantī 'ti garukaṃ katvā anujānitukāmo paṭikkhipati.


[page 1291]
Cv_X.1,2]                Cūḷavagga-vaṇṇanā                     1291
[... content straddling page break has been moved to the page above ...] aṭṭhagarudhammakathā Mahāvibhaṅge yeva kathitā. kumbhathenakehī 'ti kumbhe dīpaṃ jaletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi. setaṭṭhikā nāma rogajātī 'ti eko pāṇako nāma. so nāḷimajjhe gataṃ kaṇḍaṃ vijjhati yena viddhattā nikkhantaṃ pi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. mañjeṭṭhikā nāma rogajātī ,ti ucchūnaṃ antorattabhāvo. mahato taḷākassa paṭikacc' eva pāḷin ti iminā pana etam atthaṃ dasseti.
yathā mahato taḷākassa pāḷiyā abaddhāya pi kiñci udakaṃ tiṭṭheyya paṭhamam eva baddhāya pana yaṃ udakaṃ abaddhapaccayā na. tiṭṭheyya tam pi baddhāya tiṭṭheyya evam evaṃ ye ime anuppanne vatthusmiṃ patikacc' eva avītikkamanatthāya garudhammā paññattā bhagavatā. tesu apaññattesu pi mātugāmassa pabbajitattā pañca vassasatāni saddhammo tiṭṭheyya paṭikacc' eva paññattattā pana aparāni pi pañca vassasatāni ṭhassatī 'ti evaṃ paṭhamaṃ vuttaṃ vassasahassam eva ṭhassatī 'ti. vassasahassan ti c' etaṃ paṭisambhidappabhedapattakhīṇāsavavasen' eva vuttaṃ.
tato pana uttariṃ pi sukkhavipassakakhīṇāsavavasena vassasahassaṃ. anāgāmivasena vassasahassaṃ. sakadāgāmivasena vassasahassaṃ. sotāpannavasena vassasahassan ti evaṃ pañca vassasahassāni paṭivedhasaddhammo ṭhassati.
pariyattidhammo 'pi tāni yeva. na hi pariyattiyā asati paṭivedho atthi nāpi pariyattiyā sati paṭivedho na hoti. liṅgaṃ pana pariyattiyā antarahitāya pi ciraṃ pavattissatī 'tī.
     [Cv_X.2:] anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetun ti imāya anuñattiyā bhikkhū pañcasatā Sākiyāniyo Mahāpajāpatiyā saddhiṃ vihāriniyo katvā upasampādesuṃ. iti tā sabbā 'pi ekato upasampannā nāma ahesuṃ.


[page 1292]
1292                     Samantapāsādikā                     [Cv_X.5-9
[Cv_X.5:] ye kho tvaṃ Gotamī 'ti iminā ovādena Gotamī arahattaṃ pattā.
     [Cv_X.6:] kammaṃ na kariyatī 'ti. tajjanīyādi sattavidhaṃ pi kammaṃ na kariyati. khamāpentī 'ti na puna evarūpaṃ karissāmā 'ti khamāpenti.
     [Cv_X.7:] anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ āropetvā bhikkhunīnaṃ niyyādetun ti ettha tajjanīyādīsu idaṃ nāma kammaṃ etissā kātabban ti evaṃ āropetvā taṃ dāni tumhe 'va karothā 'ti niyyādetabbaṃ. sace pana aññasmiṃ āropite aññaṃ karonti tajjanīyakammārahassa niyasakammaṃ karontī 'ti ettha vuttanayen' eva kāretabbataṃ āpajjanti.
     [Cv_X.9:] kaddamodakenā 'ti ettha na kevalaṃ kaddamodakena vippasannaudakarajanakaddamādīsu pi yena kenaci osiñcantassa dukkaṭam eva. avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabbo 'ti bhikkhunīupassaye sannipatitvā asuko nāma ayyo bhikkhunīnaṃ apāsādaniyaṃ dasseti etassa ayyassa avandiyakaraṇaṃ ruccatī 'ti evaṃ tikkhattuṃ sāvetabbaṃ. ettāvatā avandiyo kato hoti. tato paṭṭhāya yathā sāmaṇeraṃ disvā na vandanti evam eva disvā 'pi na vanditabbo. tena bhikkhunā sammā vattantena bhikkhunīupassayaṃ agantvā vihāre yeva saṅghaṃ vā ekapuggalaṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā bhikkhunīsaṅgho mayhaṃ khamatū 'ti khamāpetabbaṃ.
tena bhikkhunā bhikkhunīnaṃ santikaṃ gantvā eso bhikkhu tumhe khamāpetī 'ti vattabbaṃ. tato paṭṭhāya so vanditabbo. ayam ettha saṅkhepo. vitthāraṃ pana Kammavibhaṅge vakkhāma. obhāsentī 'ti asaddhammena obhāsenti. bhikkhunīhi saddhiṃ sampayojentī 'ti bhikkhunīhi saddhiṃ purise asaddhammena sampayojenti. avandiyakaraṇaṃ vuttanayam eva. āvaraṇan ti vihārappavesananivāraṇattādikaṃ āvaraṇaṃ.


[page 1293]
Cv_X.9-10]                Cūḷavagga-vaṇṇanā                     1293
[... content straddling page break has been moved to the page above ...] na ādiyantī 'ti na sammā sampaṭicchanti.
ovādaṃ ṭhapetun ti ettha na bhikkhunīupassayaṃ gantvā ṭhapetabbo. ovādanatthāya pan' āgatā bhikkhuniyo vattabbā asukā nāma bhikkhunī sāpattikā, assā ovādaṃ ṭhapemi mā tāya saddhiṃ uposathaṃ karitthā 'ti. kāyavivaraṇādīsu pi daṇḍakammaṃ vuttanayam eva. na bhikkhave bhikkhuniyā ovādo na gantabbo ti ādi Bhikkhunīvibhaṅgavaṇṇanāyaṃ vuttam eva.
     [Cv_X.10:] phāsuke namentī 'ti gihidārikāyo viya thanapaṭakena kāyabaddhanena phāsuke namanatthāya bandhanti. eka- pariyāyakatan ti ekavāraṃ parikkhipanakaṃ. vilīvena paṭṭenā 'ti saṇhehi veḷuvilīvehi katapaṭṭena. dussapaṭṭenā 'ti setavatthapaṭṭena. dussaveṇiyā 'ti dussena kataveṇiyā.
dussavaṭṭiyā 'ti dussena katavaṭṭiyā. coḷapattādīsu coḷakāsāvaṃ coḷan ti veditabbaṃ. aṭṭhillenā 'ti gojaṅghaṭṭhikena.
jaghanan ti kaṭippadeso vuccati. hatthaṃ koṭṭāpentī 'ti aggabāhaṃ koṭṭāpetvā morapattādīhi cittakaṃ karontihatthakocchan ti piṭṭhihatthaṃ. pādan ti jaṅghaṃ pādakocchan ti piṭṭhipādaṃ. mukhalimpanādīni vuttanayen' eva.
avaṅgaṃ karontī 'ti akkhiañjaniyo avaṅgadese adhomukhaṃ lekhaṃ karonti. visesakan ti gaṇḍappadese vicitrasaṇṭhānaṃ visesakaṃ karonti. olokanakenā 'ti vātapānaṃ vivaritvā vīthiṃ olokenti. sāloke tiṭṭhantī 'ti dvāraṃ vivaritvā upaḍḍhakāyaṃ dassentiyo tiṭṭhanti. sanaccan ti naṭasamajjaṃ kārenti. vesiṃ vuṭṭhāpentī ti gaṇikaṃ vuṭṭhāpenti. pānāgāraṃ ṭhapentī 'ti suraṃ vikkīṇanti. sūnaṃ ṭhapentī 'ti maṃsaṃ vikkīṇanti. āpaṇan ti nānābhaṇḍānaṃ anekavidhaṃ āpaṇaṃ pasārenti. dāsaṃ upaṭṭhāpentī 'ti dāsaṃ gahetvā tena attano veyyāvaccaṃ kārenti. dāsīādīsu pi es' eva nayo. haritakapattiyaṃ pakiṇantī 'ti haritakañ c' eva pakkañ ca pakiṇanti.


[page 1294]
1294                     Samantapāsādikā                     [Cv_X.10-18
[... content straddling page break has been moved to the page above ...] pakiṇṇakāpaṇaṃ pasārentī 'ti vuttaṃ hoti. sabbanīlakādikathā kathitā yeva.
     [Cv_X.11:] bhikkhunī ce bhikkhave kālaṃ karontī 'ti ādīsu ayaṃ pāḷimuttakavinicchayo. sace hi pañcasu sahadhammikesu yo koci kālaṃ karonto mam' accayena mayhaṃ parikkhāro upajjhāyassa hotu ācariyassa hotu saddhivihārikassa hotu antevāsikassa hotu mātu hotu pitu hotu aññassa vā kassaci hotu 'ti vadati tesaṃ na hoti saṅghass' eva hoti. na hi pañcannaṃ sahadhammikānaṃ accayadānaṃ rūhati gihīnaṃ pana rūhati. bhikkhu bhikkhunīvihāre kālaṃ karoti tassa parikkhāro bhikkhūnaṃ yeva hoti. bhikkhunī bhikkhuvihāre kālaṃ karoti tassā parikkhāro bhikkhunīnaṃ yeva hoti.
     [Cv_X.12:] purāṇa-Mallī 'ti purāṇe gihikāle Mallassa bhariyā.
     [Cv_X.14:] purisabyañjanan ti purisanimittaṃ chinnaṃ vā hotu acchinnaṃ vā paṭicchannaṃ vā appaṭicchannaṃ vā sace etasmiṃ ṭhāne purisabyañjanan ti cittaṃ uppādetvā upanijjhāyati dukkaṭaṃ. [Cv_X.15:] attano paribhogatthāya dinnaṃ nāma yaṃ tumhe eva paribhuñjathā 'ti vatvā dinnaṃ taṃ aññassa dadato dukkaṭaṃ. aggaṃ gahetvā pana dātuṃ vaṭṭati. sace asappāyaṃ, sabbaṃ pi apanetuṃ vaṭṭati. cīvaraṃ ekāhaṃ vā dvīhaṃ vā paribhuñjitvā dātuṃ vaṭṭati. pattādīsu pi es' eva nayo. bhikkhūhi bhikkhunīhi paṭiggāhāpetvā 'ti hiyyo paṭiggahetvā ṭhapitāmisaṃ ajja aññasmiṃ anupasampanne asati bhikkhūhi paṭiggāhāpetvā bhikkhunīhi paribhuñjitabbaṃ. bhikkhūhi paṭiggahitaṃ hi bhikkhunīnaṃ apaṭiggahitaṭṭhāne tiṭṭhati. bhikkhūnaṃ pi bhikkhunīsu es' eva nayo.
     [Cv_X.18:] āsanaṃ saṅgāyantiyo 'ti āsanaṃ saṅgāhentiyo. kālaṃ vitināmesun ti aññaṃ pi vuṭṭhāpetvā aññaṃ nisīdāpentiyo bhojanakālaṃ atikkāmesuṃ. aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhan ti ettha sace dhūre aṭṭhasu nisinnāsu tāsaṃ abbhantarimā aññā āgacchati attano navakataraṃ uṭṭhāpetvā nisīdituṃ labhati.


[page 1295]
Cv_X.18-26]                Cūḷavagga-vaṇṇanā                1295
[... content straddling page break has been moved to the page above ...] yā pana aṭṭhahi pi navakatarā sā sace 'pi saṭṭhivassā hoti āgatapaṭipāṭiyā va nisīdituṃ labhati.
aññattha yathāvuḍḍhaṃ na paṭibāhitabban ti ṭhapetvā bhattaggaṃ aññasmiṃ catupaccayabhājaniyaṭṭhāne ahaṃ pubbe āgatā 'ti vuḍḍhaṃ paṭibāhitvā kiñci na gahetabbaṃ. yathāvuḍḍham eva vaṭṭati. pavāraṇākathā kathitā yeva. itthīyuttantiādīhi sabbayānāni anuññātāni.
     [Cv_X.21:] pāṭaṅkin ti paṭapoṭalikaṃ. dūtena upasampadā dasannaṃ antarāyānaṃ yena kenaci vaṭṭati. kammavācāpariyosāne sā bhikkhunī bhikkhiunīupassaye ṭhitā vā hotu nisinnā vā jāgarā vā niddaṃ okkantā vā upasampannā 'va hoti.
     [Cv_X.22:] tāvadeva chāyā 'ti ādīni āgatāya dūtabhikkhuniyā ācikkhitabbāni.
     [Cv_X.24:] uddosito ti bhaṇḍasālā. na sammatī 'ti nappahoti. upassayan ti gharaṃ. navakamman ti saṅghassatthāya bhikkhuniyā navakammaṃ kātuṃ anujānāmī 'ti attho.
     [Cv_X.25:] tassā pabbajitāyā 'ti tassā pabbajitakāle. yāva so dārako viññutaṃ pāpuṇātī 'ti yāva khādituṃ bhuñjituṃ nahāyituṃ ca attano dhammatāya sakkotī 'ti attho. ṭhapetvā sāgāran ti sahāgāraseyyamattaṃ ṭhapetvā. yathā aññasmiṃ purise evaṃ dutiyikāya bhikkhuniyā tasmiṃ dārake paṭipajjitabban ti dasseti. taṃ mātā nahāpetuṃ pāpetuṃ bhojetuṃ maṇḍituṃ ure katvā sayituṃ ca labhati.
     [Cv_X.26:] yad eva sā vibbhantā 'ti yasmā sā vibbhantā attano ruciyā khantiyā odātāni vatthāni nivāseti, tasmā yeva sā abhikkhunī na sikkhāpaccakkhānenā 'ti dasseti. sā puna upasampadaṃ na labhati. sā āgatā na upasampādetabbā 'ti kevalañ ca na upasampādetabbā pabbajjaṃ pi na labhati. odātāni gahetvā vibbhantā pana pabbajjāmattaṃ labhati.


[page 1296]
1296                Samantapāsādikā                    [Cv_X.27,XI.1
     [Cv_X.27:] abhivādanan ti ādīsu purisā pāde sambāhantā vandanti kese chindanti nakhe chindanti vaṇapaṭikammaṃ karonti taṃ sabbaṃ kukkuccāyantā na sādīyantī 'ti attho. tatra keci ācariyā sace ekato vā ubhato vā avassutā honti sārattā yathā vatthukam eva. eke ācariyā n' atthi ettha āpattī 'ti vadanti. evaṃ ācariyavādaṃ dassetvā idaṃ uddissa anuññātaṃ vaṭṭatī 'ti aṭṭhakathāsu vuttaṃ. taṃ pamāṇaṃ.
anujānāmi bhikkhave sādiyitun ti hi vacanen' eva taṃ kappiyaṃ. pallaṅkena nisīdantī 'ti pallaṅkaṃ ābhujjitvā nisīdanti. aḍḍhapallaṅkan ti ekaṃ pādaṃ ābhujjitvā katapallaṅkaṃ. heṭṭhāvivaṭe uparipaṭicchanne 'ti ettha sace kūpo khaṇito upari pana padaramattam eva sabbadisāsu paññāyati evarūpe 'pi vaṭṭati. kukkusaṃ mattikan ti kuṇḍakañ c' eva mattikañ ca. sesaṃ sabattha uttānam evā 'ti.
           BHIKKHUNIKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                PAÑCASATIKAKKHANDHAKAVAṆṆANĀ
     [Cv_XI.1:] Pañcasatikakkhandhake. pañcanikāye pucchī 'ti Dīghanikāyaṃ Majjhimanikāyaṃ Aṅguttaranikāyaṃ Saṃyuttanikāyaṃ Khuddakanikāyan ti. cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī 'ti evam ādi ekaṃ sikkhāpadaṃ pi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassa- natthaṃ pariyāyena vuttaṃ. idaṃ vo samaṇānan ti idaṃ samaṇānaṃ. padapūraṇamatte vokāro. dhūmakālikan ti yāva samaṇassa parinibbānacittakadhūmo paññāyati tāva kālo 'ti. idaṃ pi te āvuso Ānanda dukkaṭan ti idaṃ tayā duṭṭhu katan ti kevalaṃ garahantehi therehi vuttaṃ,


[page 1297]
Cv_XI.1-XII.1]               Cūḷavagga-vaṇṇanā                1297
[... content straddling page break has been moved to the page above ...] na āpattiṃ sandhāya vuttaṃ. na hi te āpattānāpattiṃ na jānanti. idān' eva h' etaṃ anusāvitaṃ.
saṅgho appaññattaṃ na paññāpeti paññattaṃ na samucchindatī 'ti. desehi taṃ āvuso dukkaṭan ti idaṃ pi ca āma bhante duṭṭhu mayā katan ti evaṃ paṭijānāhi taṃ dukkaṭan ti idaṃ sandhāya vuttaṃ na āpattidesanaṃ. thero pana yasmā asatiyā na pucchi na anādarena, tasmā tattha tattha duṭṭhukatabhāvaṃ pi asallakkhento nāhantaṃ dukkaṭaṃ passāmī 'ti vatvā theresu gāravaṃ dassento api c' āyasmantānaṃ sandhāya desemi taṃ dukkaṭan ti āha. yathā tumhe vadatha tathā paṭijānāmī 'ti vuttaṃ hoti. es' eva nayo avasesesu pi catūsu ṭhānesu.
mā yimā vikāle ahesun ti mā imāsaṃ vikāle gamanāni ahesuti adhippāyen' āha. rajoharaṇaṃ karissāmā 'ti udakena temetvā pīḷetvā parikammakatabhūmī puñchissāma. na kulavaṃ gamentī 'ti na koṭṭhake gopentī 'ti adhippāyo. yad' aggena tayā 'ti yadi aggakālam eva tayā 'ti.
sesam ettha yaṃ vattabbaṃ siyā taṃ Nidānavaṇṇanāyam eva vuttaṃ.
                    PAÑCASATIKAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                         SATTASATIKAKKHANDHAKAVAṆṆANĀ
     [Cv_XII.1:] Sattasatikakkhandhake bhikkhuggenā 'ti bhikkhuaggena.
bhikkhū gaṇetvā tattake paṭivise ṭhapesun ti attho. mahikā 'ti himapātasamaye himavalāhakā. avijjānīvutā 'ti avijjāpaṭicchannā.


[page 1298]
1298                Samantapāsādikā                     [Cv_XII.1,2
[... content straddling page break has been moved to the page above ...] posā'ti purisā. piyarūpaṃ abhinandanti pihayanti paṭṭhentī 'ti piyarūpābhinandino. aviddasū 'ti ajānantā. rāgarajehi sarajā. migasadisā 'ti migā. saha nettikāyā 'ti sanettikā. vaḍḍhenti kaṭasiṃ ghoran ti punappunaṃ kaḷevaranikkhipamānabhūmiṃ vaḍḍhenti. evaṃ vaḍḍhentā ca ghoraṃ pana ādiyanti punabbhavan ti.
pāpikaṃ no āvuso katan ti āvuso amhehi pāpakammaṃ katan ti attho.
     [Cv_XII.2:] katamena tvaṃ bhummi vihārenā 'ti ettha bhummī 'ti piyavacanam etaṃ. piyaṃ vattukāmo kira āyasmā Sabbakāmī navake bhikkhū evaṃ āmantesi. kullakavihārenā 'ti uttānavihārena. Sāvatthiyā Suttavibhaṅge 'ti kathaṃ Suttavibhaṅge paṭikkhittaṃ hoti. tatra hi sannidhi nāma ajja paṭiggahitaṃ aparajju vaṭṭatī 'ti vatvā puna sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpattipācittiyassā ti āpattiṃ vadantena paṭikkhattaṃ hoti. tatr' eke maññanti yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā 'ti hi vuttaṃ idañ ca loṇakan nāma yāvajīvikattā sannidhibhāvaṃ nāpajjati yaṃ pi tena aloṇakaṃ āmisaṃ paṭiggahetvā tena saddhiṃ paribhuñjati taṃ tad ahu paṭiggahitam eva, tasmā yāvakālikena bhikkhave yāvajīvikaṃ tad ahu paṭiggahitaṃ kāle kappati vikāle na kappatī 'ti vacanato dukkaṭena pan' ettha bhavitabban ti. te vattabbā tumhākaṃ matiyā dukkaṭenāpi na bhavitabbaṃ, na hi ettha yāvajīvikaṃ tad ahu paṭiggahitaṃ, yāvakālikam eva tad ahu paṭiggahitaṃ taṃ,


[page 1299]
Cv_XII.2]                Cūḷavagga-vaṇṇanā                1299
[... content straddling page break has been moved to the page above ...] na ca vikāle paribhuttaṃ, yadi vā vikāle na kappatī 'ti vacanena tumhe dukkaṭaṃ maññetha, yāvajīvikamissakaṃ yāvakālikaṃ vikāle paribhuñjantassa vikālabhojanapācittiyaṃ pi na bhaveyya. tasmā na byañjanamattaṃ gahetabbaṃ attho upaparikkhitabbo ti. ayaṃ h' ettha attho. yāvakālikena yāvajīvikaṃ tad ahu paṭiggahitaṃ yadi sambhinnarasaṃ hoti yāvakālikagatikam eva hoti. tasmā yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā 'ti iminā sikkhāpadena kāle kappati vikāle na kappatī 'ti, na idha pana na kappatī 'ti vacanamatten' ettha dukkaṭaṃ hoti, yath' eva yāvajīvikaṃ tad ahu paṭiggahitaṃ yāvakālikena sambhinnarasaṃ vikāle na kappati vikālabhojanapācittiyāvahaṃ hoti. evaṃ ajja paṭiggahitaṃ pi aparajju yāvakālikena sambhinnarasaṃ na kappati sannidhibhojanapācittiyāvahaṃ hoti. taṃ sannidhikataṃ idan ti ajānanto 'pi na muccati. vuttaṃ h' etaṃ sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassā 'ti. tasmā kattha paṭikkhittan ti imissā pucchāya suparisuddhaṃ idaṃ byākaraṇaṃ Sāvatthiyā Suttavibhaṅge 'ti. Rājagahe Uposathasaṃyutte 'ti idaṃ na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni, yo sammanneyya āpatti dukkaṭassā 'ti etaṃ sandhāya vuttaṃ. vinayātisāre dukkaṭan ti na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbānī 'ti etass' eva vinayassa atisāre dukkaṭaṃ. Campeyyake vinayavatthusmin ti idaṃ adhammena ce bhikkhave vaggakammaṃ akammaṃ na ca karaṇīyan ti evam ādiṃ katvā Campeyyakkhandhake āgataṃ vinayavatthuṃ sandhāya vuttaṃ. ekacco kappatī 'ti idaṃ dhammikaṃ āciṇṇaṃ sandhāya vuttaṃ. chedanake pācittiyan ti Suttavibhaṅge hi nisīdanaṃ nāma sadisaṃ vuccatī 'ti āgataṃ.


[page 1300]
1300                     Samantapāsādikā                [Cv_XII.2
[... content straddling page break has been moved to the page above ...] tasmā dvinnaṃ sugatavidatthīnaṃ upari dasā yeva vidatthimattā labbhati.
dasāya vinā taṃ pamāṇaṃ karontassa idaṃ āgatam eva hoti taṃ atikkāmayato chedanakaṃ pācittiyan ti tasmā kiṃ āpajjatī 'ti puṭṭho chedanake pācittiyan ti āha. chedanakasikkhāpade vuttaṃ pācittiyaṃ āpajjatī 'ti attho. sesaṃ sabbattha uttānam evā 'ti.
     SAMANTAPĀSĀDIKĀYA SAṂVANNANĀYA SATTASATIKAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ.
     Dvivaggasaṅgahā vuttā-bāvīsatippabhedakā
     khandhakā sāsane pañca-khandhadukkhappahāyinā.
     yā tesaṃ vaṇṇanā esā-antarāyaṃ vinā yathā
     siddhā sijjhantu kalyāṇā-evaṃ āsā pi pāṇinan ti.
     kammakkhandhapārivāsā-samuccayasamathakā
     khuddakavatthukkhandhañ ca-senāsanañ ca khandhakaṃ
     saṅghabhedavattakkhandhā-pātimokkhañ ca khandhakaṃ
     bhikkhunī pañcasatikā-sattasatikakhandhakaṃ.