Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. VI: Vinayapitaka: Khandhaka: Cullavagga (I-XII) Based on the edition J. Takakusu and Makoto Nagai, London : Pali Text Society 1947 (Reprinted 1982) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 22.4.2016] #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 vocalic L ė 236 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ADDITIONAL NOTES Headline references have been standardized according to the following pattern: Cv_n.n = Cullavagga_chapter(Roman).section(Arabic) Italicized catchwords of the printed edition were already reduced to plain Roman type in the original Dhammakaya file. STRUCTURE OF REFERENCES (added at the beginning of each section): [Cv_n.n:] = Cullavagga_chapter(Roman).section(Arabic) PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) SAMANTAPâSâDIKâ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA #<[page 1155]># %<1155>% Samantapāsādikā Nāma Vinayaņņhakathā Khandhaka-Vaõõanā NAMO TASSA BHAGAVATO ARAHATO SAMMâ- SAMBUDDHASSA CATUTTHA-SAMANTAPâSâDIKâ KAMMAKKHANDHAKA-VAööANâ [Cv_I.1:] Cåëavaggassa paņhame Kammakkhandhake tāva. Paõ ķukalohitakā 'ti Paõķuko c' eva Lohitako cā 'ti chabbaggiyesu dve janā. tesaü nissitakāpi Paõķukalohitakā tv' eva pa¤¤āyanti. balavā balavaü paņimantethā ti suņņhu balavaü pativadatha. alamatthatarā cā 'ti samatthatarā. [Cv_I.3:] asammukhā katan ti ādisu saīghadhammavinayapuggalasammukhānaü vinā kataü cuditakaü, appatipucchitvā kataü, tass' eva appaņi¤¤āya kataü. adesanāgāminiyā 'ti pārājikāpattiyā vā saīghādisesāpattiyā vā. ettha purimesu tãsu tikesu navapadā adhammena kataü vaggena katan ti imehi saddhiü ekekaü katvā navatikā vuttā. evaü sabbe 'pi dvādasatikā honti. paņipakkhavasena sukkapakkhesu pi ete yeva dvādasatikā vuttā. [Cv_I.4:] ananulomikehi gihisaüsaggehã 'ti pabbajitānaü ananucchavikehi sahasokitādãhi gihisaüsaggehi. [Cv_I.5:] na upasampādetabban ti upajjhāyena hutvā na upasampādetabbaü, āgantukānaü nissayo na dātabbo, a¤¤o sāmaõero na gahetabbo. #<[page 1156]># %<1156 Samantapāsādikā [1.5>% \<[... content straddling page break has been moved to the page above ...]>\ a¤¤ā vā tādisikā 'ti āpatti sabhāgā. pāpiņņhatarā 'ti garukatarā. kamman ti tajjanãyakammaü. kammikā 'ti yehi bhikkhåhi kammaü kataü. na savacanãyaü kātabban ti ahaü āyasmantaü imasmiü vatthusmiü savacanãyaü karomi, imamhā āvāsā ekapadaü pi mā paņikkami, yāva na ca taü adhikaraõaü våpasantaü hotã 'ti evaü yena codito so savanãyo na kātabbo. na anuvādo 'ti vihārajeņņhakaņņhānaü na kātabbaü. na okāso 'ti karotu me āyasmā okāsaü, ahan taü vattukāmo 'mhã 'ti evaü okāso na kāretabbo. no codetabbo 'ti vatthunā vā āpattiyā vā na codetabbo, ayan te doso ti na sāretabbo. na sampayojetabban ti a¤¤ama¤¤aü yojetvā kalaho na kātabbo. tiõõaü bhikkhave bhikkhånan ti ādi eken' ekenāpi aīgena tajjanãyakammaü kātuü vaņņatã 'ti dassanatthaü vuttaü. tajjanãyassa hi visesena bhaõķanakārakattaü aīgaü niyasassa abhiõhāpattikattaü pabbājanãyassa kuladåsakattaü vuttaü. imesu pana tãsu aīgesu yena kenaci sabbāni pi kātuü vaņņati. yadi evaü yaü Campeyyakkhandhake vuttaü tajjanãyakammārahassa nissayakammaü karoti ...pe... upasampadārahaü abbheti. evaü kho Upāli adhammakammaü hoti avinayakamma¤ ca. eva¤ ca pana saīgho sātisāro hotã 'ti idaü virujjhatã 'ti ce. ida¤ ca na virujjhati. kasmā. vacanatthānattato. tajjanãyakammārahassā 'ti imassa hi vacanassa kammasannitthānaü attho. tiõõaü bhikkhave bhikkhånan ti ādivacanassa aīgasabhāvo. tasmā yadā saīghena sannipatitvā idaü nāma imassa bhikkhuno kammaü karomā 'ti sanniņņhānaü kataü hoti, tadā so kammāraho nāma hoti, tasmā iminā lakkhaõena tajjanãyādikammārahassa niyasakammādi karaõaü adhammakamma¤ c' eva avinayakamma¤ cā 'ti veditabbaü. #<[page 1157]># %% \<[... content straddling page break has been moved to the page above ...]>\ yassa pana bhaõķanakārakādãsu aīgesu a¤¤ataraü aīgaü atthi, tassa kātuüI ākaīkhamāno saīgho yathānu¤¤ātesu aīgesu ca kammesu ca yena kenaci aīgena yaü ki¤ci kammaü vavatthapetvā taü bhikkhuü kammārahaü katvā kammaü kareyya. ayam ettha vinicchayo. evaü pubben'āparaü sameti. tattha ki¤cā 'pi tajjanãyakamme bhaõķanakārakavasena kammavācā vuttā, atha kho bālassa abyattassa āpattibahulassa tajjanãyakammaü karontena bālābyattavasena kammavācā kātabbā. evaü hi bhåtena vatthunā kataü kammaü hoti, naca a¤¤assa kammassa vatthunā. kasmā. yasmā idaü pi anu¤¤ātan ti. es' eva nayo sabbattha. aņņhārasa sammā vattanavatthåni Pārivāsikakkhandhake vaõõayissāma. [Cv_I.6:] lomaü pātentã 'ti pannalomā honti, bhikkhå anuvattantã 'ti attho. netthāraü vattantã 'ti nittharantānaü etan ti netthāraü. yena sakkā nissāraõā nittharituü taü aņņhāra-- savidhaü sammā vattantã 'ti attho. kittakaü kālaü vattaü påretabban ti. dasa vā vãsaü vā divasāni. imasmiü hi Kammakkhandhake ettakena vattaü påretabbam eva hoti. Seyyasakavatthusmiü. apissu bhikkhå pakatattā 'ti [Cv_I.9:] apissu bhikkhå niccabyāvaņā honti. sesaü tajjanãyakamme vuttasadisam eva. Assajipunabbasukavatthuü Saīghādisesavaõõanāyaü vuttaü. [Cv_I.14:] kāyikena davenā 'ti ādãsu pan' ettha. kāyiko davo nāma kāyikakãëā vuccati. sesapadadvaye 'pi es' eva nayo. kāyiko anācāro nāma kāyadvāre pa¤¤attasikkhāpadavãtikkamo vuccati. sesapadadvaye 'pi es' eva nayo. kāyikaü upaghātikaü nāma kāyadvāre pa¤¤attasikkhāpadassa asikkhābhāvena upahananaü vuccati. nāsanaü vināsanan ti attho. #<[page 1158]># %<1158 Samantapāsādikā [Cv_I.14-20>% sesapadadvaye 'pi es' eva nayo. kāyiko micchājãvo nāma paņikkhitavejjakammādivasena telapacanāriņņhapacanādãni. vācasiko micchājãvo nāma gihãnaü sāsanasampaņicchannārocanādãni. kāyikavācasiko micchājãvo nāma tad ubhayaü. sesaü tajjanãye vuttanayam eva. [Cv_I.18:] Sudhammavatthusmiü pana. anapaloketvā 'ti anāpucchitvā. etad avocā'ti kin te taü gahapati therānaü paņiyattan ti sabbaü vivarāpetvā disvā etaü avoca. ekā ca kho idha n'atthi yad idaü tilasaīguëikā 'ti yā ayaü tilasaīguëikā nāma vuccati, sā n' atthã 'ti attho. tassa kira gahapatino vaüse ādimhi ekā påvavikati ahosi. tena taü thero jātiyā khuüsetukāmo evam āha. yad eva ki¤cã 'ti evaü bahubuddhavacanaü ratanaü pahāya yaü ki¤cid eva tilasaīguëikavacanaü bhāsitaü. kukkuņapotakaudāharaõena idaü dasseti yathā so n' eva kākavassitaü na kukkuņavassitaü akāsi, evaü tayā n' eva bhikkhuvacanaü na gihivacanaü vuttan ti. asammukhā katan ti ādayo tikā vuttappakārā yeva. aīgasamannāgato purimehi asadiso. gihãnaü alābhāyātiādãsu tattha yathā lābhaü na labhanti, evaü parisakkanto parakkamanto alābhāya parisakkati nāma. esa nayo anatthādãsu. [Cv_I.20:] tattha anattho ti atthabhaīgo. anatthāyā 'ti atthavināsāya. anāvāso ti tasmiü ņhāne avasanaü. gihãnaü buddhassa avaõõan ti gihãnaü santike buddhassa avaõõaü bhāsati. dhammikaü paņissavaü na saccāpetã 'ti yathā sacco hoti evaü na karoti, vassāvāsaü paņissuõitvā na gacchati a¤¤aü vā evaråpaü na karoti. pa¤cannaü bhikkhave 'ti ādi ekaīgena pi kammārahabhāvadassanatthaü vuttaü. sesam ettha uttānattha¤ c' eva tajjanãye ca vuttanayam eva. #<[page 1159]># %% [Cv_I.25:] Channavatthusmiü. āvāsaparampara¤ ca bhikkhave saüsathā 'ti sabbāvāsesu ca ārocetha. bhanķanakārako 'ti ādãsu bhaõķanādipaccayā āpannaü āpattiü āropetvā tassā adassane yeva kammaü kātabbaü. tikā vuttappakārā eva. sammā vattanāyaü pan' ettha tecattāëãsa vattāni. [Cv_I.27:] tattha na anuddhaüsetabbo ti na codetabbo. na bhikkhu bhikkhåhã 'ti a¤¤o bhikkhu a¤¤ehi bhikkhuhi na bhinditabbo. na gihidhajo ti odātavatthāni acchinnadasāni pupphadasāni ca na dhāretabbāni. na titthiyadhajo ti kusacãrādãni na dhāretabbāni. na āsādetabbo ti na apasādetabbo. anto vā bahi vā'ti vihārassa anto vā bahi vā. na titthiyā 'ti padattayaü uttānam eva. sesaü sabbaü Pārivāsikakkhandhake vaõõayissāma. sesaü tajjanãye vuttanayam eva. āpattiyā appaņikamme ukkhepanakammaü iminā sadisam eva. [Cv_I.32:] Ariņņhavatthuü khuddhakavaõõanāyaü vuttaü. bhaõķanakārako ti ādãsu yaü diņņhiü nissāya bhaõķanādãnã karoti, tassā appaņinissagge yeva kammaü kātabbaü. sesaü tajjanãye vuttanayam eva. sammā vattanāyaü pi hi idha tecattāëãsa yeva vattānã' ti. KAMMAKKHANDHAKAVAööANâ NIōōHITâ PâRIVâSIKAKKHANDHAKAVAööANâ [Cv_II.1:] Pārivāsikakkhandhake. pārivāsikā 'ti parivāsaü parivasantā. tattha catubbidho parivāso appaņicchannaparivāso paņicchannaparivāso suddhantaparivāso samodhānaparivāso cā 'ti. tesu yo bhikkhave a¤¤o 'pi a¤¤atitthiyapubbo imasmiü dhammavinaye ākaīkhati pabbajjaü ākaīkhati upasaüpadaü, tassa cattāro māse parivāso dātabbo ti evaü Mahākhandhake vutto titthiyaparivāso appaņicchannaparivāso nāma. tattha yaü vattabbaü taü suvuttam eva. #<[page 1160]># %<1160 Samantapāsādikā [Cv_II.1>% ayaü pana idha anadhippeto. sesā nayo, yena saīghādisesāpattiyo āpannā c' eva honti paņicchāditā ca, tassa dātabbā. tesu yaü vattabbaü taü Samuccayakkhandhake vaõõayissāma. ete pana idha adhippetā. tasmā etesu yaü ki¤ci parivāsaü parivasantā pārivāsikā 'ti veditabbā. pakatattānaü bhikkhånan ti ņhapetvā navakataraü pārivāsikaü avasesānaü antamaso målāya paņikassanārahādãnaü pi. abhivādanaü paccupaņņhānan ti yaü te abhivādanādikaü karonti, taü sādiyanti sampaņicchanti na paņikkhipantã 'ti attho. tattha sāmãcikamman ti ņhapetvā abhivādanādãni a¤¤assa anucchavikassa vãjanavātadānadino abhisamācārikass' etaü adhivacanaü. āsanābhihāran ti āsanassa abhiharaõaü āsanaü gahetvā abhigamanaü pa¤¤āpanam eva. seyyābhihāre'pi es' eva nayo. pādodakan ti pādadhovanaudakaü. pādapãņhan ti dhotapādaņhapanakaü. pādakaņhalikan ti adhotapādaņņhapanakaü pādaghaüsanaü vā. āpatti dukkatassā 'ti saddhivihārikādãnaü pi sādiyantassa dukkaņam eva. tasmā te tena vattabbā aham vinayakammaü karomi, mayhaü vattaü mā karotha mā maü gāmappavesanaü āpucchathā 'ti, sace saddhā pabbajitā kulaputtā tumhe bhante tumhākaü vinayakammaü karothā 'ti vatvā vattaü karonti yeva gāmappavesanaü pi āpucchanti yeva, vāritakālato paņņhāya anāpatti. mithu yathāvuķķhan ti pārivāsikesu a¤¤ama¤¤aü yo yo vaķķho, tena tena navakatarassa sādituü. pa¤ca yathāvuķķhan ti pakatettehi pi saddhiü vuķķhapaņipāņiyā eva pa¤ca. tasmā pātimokkhe uddissamāne hatthapāse nisãdituü vaņņati. Mahāpaccariyaü pana pāëiyā anisãditvā pāëiü pahāya hatthapāsaü amu¤cantena nisãditabban ti vuttaü. pārisuddhiuposathe kayiramāne saīghanavakaņņhāne nisãditvā tatth' eva nisinnena attano pāëiyā pārisuddhiuposatho kātabbo. #<[page 1161]># %% \<[... content straddling page break has been moved to the page above ...]>\ Mahāpaccariyaü pana pāëiyā pārisuddhiuposatho kātabbo 'ti vuttaü. pavāraõāya pi saīghanavakaņņhāne nisãditvā tatth' eva nisinnena attano pāëiyā pavāretabbaü, saīghena gaõķiü paharitvā bhājiyamānaü vassikasāņikaü pi attano pattaņņhāne gahetuü vaņņati. oõojanan ti vissajjanaü vuccati. sace hi pārivāsikassa dve tãõi uddesabhattādãni pāpuõanti, a¤¤ātassa puggalikabhattapaccāsā hoti, tāni paņipāņiyā gahetvā bhante heņņhā gāhetha, ajja mayhaü bhattapaccāsā atthi, sve gaõhissāmã 'ti vatvā vissajjetabbāni. evaü tāni punadivasesu gaõhituü labbhati. punadivase sabbapaņhamaü etassa dātabban ti Kurundiyaü vuttam. yadi pana na gaõhati na vissajjeti punadivase na labbhati. idaü oõojanaü nāma pārivāsikass' eva uddissa anu¤¤ātaü. kasmā. tassa hi saīghanavakaņņhāne nisinnassa bhattagge yāgukhajjakādãni pāpuõanti vā na vā, tasmā so bhikkhācārena mā kilamitthā 'ti idam assa saīgahakaraõatthaü uddissa anu¤¤ātaü. bhattan ti āgatāgatehi vuķķhapaņipāņiyā gahetvā gantabbaü vihāre saīghassa catusālabhattaü etaü yathāvuķķhaü labhati. pāëiyā pana gantuü vā ņhātuü vā na labhati, tasmā pāëito osakkitvā hatthapāse ņhitena hatthaü pasāretvā, yathā seno nipatitvā gaõhāti, evaü gaõhitabbaü. ārāmikasamaõuddesehi āharāpetuü na labhati. sace sayam eva āharanti taü vaņņati. ra¤¤o mahāpeëabhatte 'pi es' eva nayo. catusālabhatte pana sace oõojanaü kattukāmo hoti, attano atthāya ukkhite piõķe ajja me bhattaü atthi sve gaõhissāmã 'ti vattabbaü punadivase dve piõķe labhati 'ti Mahāpaccariyaü vuttaü. uddesabhattādãni pi pāëito osakkitvā 'va gahetabbāni. yattha pana nisãdāpetvā parivisanti, tattha sāmaõerānaü jeņņhakena bhikkhånaü saīghanavakena hutvā nisãditabbaü. #<[page 1162]># %<1162 Samantapāsādikā [Cv_II.1>% idāni yā ayaü sammā vattanā vuttā. tattha na upasampādetabban ti, upajjhāyena hutvā na upasampādetabbaü, vattaü nikkhipitvā pana upasampādetuü vaņņati. ācariyena hutvā kammavācāpi na sāvetabbā, a¤¤asmiü asati vattaü nikkhipitvā sāvetuüņati. na nissayo dātabbo ti āgantukānaü nissayo na dātabbo, yehi pi pakatiyā 'va nissayo gahito, te vattabbā ahaü vinayakammaü karomi, asukattherassa nāma santike nissayaü gaõhatha mayhaü vattaü mā karotha mā maü gāmappavesanaü āpucchathā 'ti. sace evaü vutte ' pi karonti yeva vāritakālato paņņhāya karontesu pi 'ssa anāpatti. na sāmaõero ti a¤¤o sāmaõero na gahetabbo, upajjhaü datvā gahitasāmaõerāpi vattabbā ahaü vinayakammaü karomi, mayhaü vattaü mā karotha mā maü gāmappavesanaü āpucchathā 'ti. sace evaü vutte 'pi karonti yeva, vāritakālato paņņhāya karontesu pi 'ssa anāpatti. bhikkhuõovādakasammati nāma adhipaccaņņhānabhåtā paņikkhittā, tasmā bhikkhusaīghassa vattabbaü bhante ahaü vinayakammaü karomi, bhikkhuõovādakaü jānāthā 'ti. paņibalassa vā bhikkhuno bhāro kātabbo. āgatā ca bhikkhuniyo saīghassa santikaü gacchatha, saīgho vo ovādadāyakaü jānissatã 'ti vā ahaü vinayakammaü karomi, asukabhikkhussa nāma santikaü gacchatha, so vo ovādaü dassatã 'ti vā vattabbā. sā āpattã 'ti sukkavisaņņhiyā parivāse dinne puna sukkavisaņņhi nāpajjitabbā. a¤¤ā vā tādisikā 'ti kāyasaüsaggādi garukāpatti. tato vā pāpiņņhatarā 'ti pārājikāpatti. sattasu āpattisu dubbhāsitāpatti pāpiņņhā dukkaņāpatti pāpiņņhatarā dukkaņāpatti pāpiņņhā pāņidesanãyāpatti pāpiņņhatarā. evaü pācittiyathullaccayasaīghādisesapārājikāpattãsu nayo veditabbo. tāsaü vatthåsu pi dubbhāsitavatthu pāpiņņhaü dukkaņavatthu pāpiņņhataran ti purimanayen' eva bhedo veditabbo. paõõattivajje sikkhāpade pana vatthu pi āpatti pi pāpiņņhā. lokavajje pana ubhayaü pi pāpiņņhataraü. #<[page 1163]># %% \<[... content straddling page break has been moved to the page above ...]>\ kamman ti parivāsakammavācā vuccati taü kammaü akataü dukkaņan ti ādãhi vā kiü idaü kammaü nāma kasikammaü gorakkhakamman ti ādãhi vā vacanehi na garahitabbaü. kammikā ' ti yehi bhikkhåhi kammaü kataü , te kammikā 'ti vuccanti. te bālā abyattā 'ti ādãhi vacanehi na garahitabbā. na savacanãyaü kātabban ti palibodhanathāya vā pakkosanatthāya vā savacanãyaü na kātabbaü, palibodhanatthāya hi karonto ahaü āyasmantaü imasmiü vatthusmiü savacanãyaü karomi, imamhā āvāsā ekapadaü pi mā pakkami yāva na taü adhikaraõaü våpasantaü hotã 'ti evaü karoti. pakkosanatthāya karonto ahaü te savacanãyaü karomi, ehi mayā saddhiü vinayadharānaü sammukhãbhāvaü gacchāhã 'ti evaü karoti, tad ubhayaü pi na kātabbaü. na anuvādo ti vihārajeņņhakaņņhānaü na kātabbaü, pātimokkhuddesakena vā dhammajjhesakena vā na bhavitabbaü. terasasu sammatãsu ekasammativasena pi issariyakammaü na kātabbaü. na okāso ti karotu me āyasmā okāsaü, ahaü taü vattukāmo ti evaü pakatattassa okāso na kātabbo, vatthunā vā āpattiyā vā na codetabbo, ayan te doso ti na sāretabbo. na bhikkhå bhikkhåhi sampayojetabban ti ā¤¤ama¤¤aü payojetvā kalaho na kāretabbo. purato ti saīghattherena hutvā purato na gantabbaü dvādasahatthaü upacāraü mu¤citvā ekakena gantabbaü. nisãdane 'pi es' eva nayo. āsanapariyanto ti bhattaggādãsu saīghanavakāsanapariyanto nāma, svā 'ssa dātabbo, tattha nisãditabbaü. seyyaparivanto ti seyyānaü pariyanto sabbalāmakaü ma¤capiņhaü. ayaü hi vassaggena attano pattaņņhāne seyyaü gahetuü na labhati. #<[page 1164]># %<1164 Samantapāsādikā [Cv_II.1.>% sabbabhikkhåhi vicinitvā gahitāvasesā pana maīkuõagåthabharitā vettavākādivinaddhā lāmakaseyyā assa dātabbā. vihārapariyanto ti yathā ca seyyā evaü vasanaü āvāso 'pi vā vassaggena attano pattaņņhāne tassa na vaņņati. sabbabhikkhåhi vicinitvā gahitāvasesā pana rajohatabhåmijatukamåsikabharitā paõõasālā assa dātabbā. sace pakatattā sabbe rukkhamålikā abbhokāsikā vā honti channaü na upenti. sabbe 'pi etehi vissaņņhāvāsā nāma honti. tesu yaü icchati taü labhati. vassåpanāyikadivase pana paccayaü ekapasse ņhatvā vassaggena gaõhituü labhati senāsanaü pana na labhati. nivaddhavassāvāsikaü senāsanaü gaõhitukāmena vattaü nikkhipitvā gahetabbaü. tena ca so sāditabbo ti yaü assa āsanādipariyantaü bhikkhå denti, so eva sāditabbo. puresamaõena vā pacchāsamaõena vā 'ti ¤ātipavāritaņņhāne ettake bhikkhå gahetvā āgacchathā 'ti nimantitena bhante asukaü nāma kulaü bhikkhå nimanteti, etha tattha gacchāmā'ti evaü saüvidhāya bhikkhå puresamaõena vā pacchāsamaõena vā katvā na gantabbaü. bhante asukasmiü nāma gāme manussā bhikkhånaü āgamanaü icchanti, sādhu vata sace tesaü saīgahaü kareyyāthā 'ti eva¤ ca pana pariyāyena kathetuü vaņņati. na āra¤¤akaīgan ti āgatāgatānaü ārocetuü harāyamānena ara¤¤ikadhutaīgaü na samādātabbaü. yena pi pakatiyā samādinnaü tena dutiyaü bhikkhuü gahetvā ara¤¤e aruõaü uņņhāpetabbaü na ca ekakena gantabbaü. tathā bhattaggādãsu āsanapariyante nisajjāya harāyamānena piõķapātikadhutaīgaü pi na samādātabbaü. yo pana pakatiyā piõķapātiko tassa paņisedho n'atthi. #<[page 1165]># %% \<[... content straddling page break has been moved to the page above ...]>\ na ca tappaccayā 'ti nihatabhatto hutvā vihāre yeva nisãditvā bhu¤janto rattiyo gaõissāmã 'ti gacchato gāme bhikkhå disvā anārocentassa ratticchedo siyā 'ti iminā kāraõena piõķapāto na nãharāpetabbo. mā maü jāniüså 'ti mā maü ekabhikkhu pi jānātå'ti iminā ajjhāsayena vihāre sāmaõerehi pacāpetvā bhu¤jituü pi na labhati. gāmaü piõķāya pavisitabbam eva. gilānassa pana navakammāacariyupajjhāyakiccādãsu pasutassa vā vihāre yeva acchituü vaņņati, sace gāme anekasatā bhikkhå vicaranti na sakkā hoti ārocetuü, gāmakāvāsaü gantvā sabhāgaņņhāne vasituü vaņņati. āgantukenāpi ki¤ci vihāraü āgatena tattha bhikkhånaü ārocetabbaü. sace sabbe ekaņņhāne ņhite passati, ekaņņhāne ņhiten' eva ārocetabbaü. atha rukkhamålādãsu visuü visuü ņhitā honti, tattha tattha gantvā ārocetabbaü. sa¤cicca anārocentassa ratticchedo ca hoti vattabhede ca dukkaņaü. atha vicinanto ekacce na passati ratticchedo 'va hoti na vattabhede dukkaņaü. āgantukassā 'ti attano vasanavihāraü āgatassāpi ekassa vā bahunnaü vā vuttanayen'eva ārocetabbaü. ratticchedavattabhedā 'pi c' ettha vuttanayen' eva veditabbā. sace āgantukā muhuttaü vissamitvā vā avissamitvā vā evaü vihāramajjhe na gacchanti, tesaü pi ārocetabbaü. sace tassa ajānantass'eva gacchanti, aya¤ ca pana gatakāle jānāti, gantvā ārocetabbaü. sampāpuõituü asakkontassa rattacchedo 'va hoti na vattabhede dukkaņaü. ye' pi antovihāraü apavisitvā upacārasãmaü okkamitvā gacchanti, aya¤ ca nesaü chattasaddaü vā ukāsitasaddaü vā khipitasaddaü vā sutvā āgantukabhāvaü jānāti, gantvā ārocetabbaü, #<[page 1166]># %<1166 Samantapāsādikā [Cv_II.1>% \<[... content straddling page break has been moved to the page above ...]>\ gatakāle jānantenāpi anubandhitvā ārocetabbam eva. sampāpuõituü asakkontassa ratticchedo 'va hoti na vattabhede dukkaņaü. yo 'pi rattiü āgantvā rattiü yeva gacchati, so pi 'ssa ratticchedaü karoti. a¤¤ātattā pana vattabhede dukkaņaü n'atthi. sace ajānitvā 'va abbhānaü karoti akatam eva hotã'ti Kurundiyaü vuttaü. tasmā adhikā rattiyo gaõetvā kātabbaü. ayaü apaõõakapaņipadā. nadãādãsu nāvāya gacchantaü pi paratãre ņhitaü pi ākāse gacchantaü pi pabbatathalāra¤¤ādãsu dåre ņhitaü pi bhikkhuü disvā, sace bhikkhå 'ti vavatthānaü atthi, nāvādãhi gantvā mahāsaddaü katvā vā vegena anubandhitvā vā ārocetabbaü. anārocentassa ratticchedo c' eva vattabhede ca dukkaņaü hoti. sace vāyamanto 'pi sampāpuõituü vā sāvetuü vā na sakkoti, ratticchedo 'va hoti na vattabhede dukkaņaü. Saīghasenābhayatthero pana visayāvisayavasena kathesi. visaye kira anārocentassa ratticchedo c' eva vattabhede dukkaņa¤ ca hoti, avisaye pana ubhayaü pi n' atthã 'ti. Karavãkatissatthero pana samaõo ayan ti vavatthānaü yeva pamāõaü, sace' pi avisayo hoti, vattabhede dukkaņam eva n' atthi ratticchedo pana hoti yevā 'ti āha. uposathe 'ti uposathaü sampāpuõissāmā 'ti āgantukā hi bhikkhå āgacchanti, iddhiyā gantvā pi uposathabhāvaü ¤atvā otaritvā uposathakammaü karonti, tasmā agantukasodhanatthaü uposathadivase ārocetabbaü. pavāraõāya pi es' eva nayo. gilāno ti gantuü asamattho. dåtenā 'ti etthāpi anupasampannaü pesetuü na vaņņati. bhikkhuü pesetvā ārocāpetabbaü. abhikkhuko āvāso ti su¤¤o vihāro, yattha eko 'pi bhikkhu n' atthi, tattha vāsatthāya na gantabbaü. na hi tattha vuņņhā rattiyo gaõanåpagā honti. pakatattena pana saddhiü vaņņati. dasavidhantarāye pana. #<[page 1167]># %% sace 'pi rattiyo gaõanåpagā na honti, antarāyato parimuccanatthāya gantabbam eva. tena vuttaü a¤¤atra antarāyā 'ti. nānāsaüvāsakehi saddhim vinayakammaü kātuü na vaņņati. tesaü anārocane 'pi ratticchedo n'atthi, abhikkhukāvāsasadisam eva hoti. tena vuttaü yatth' assu bhikkhå nānāsaüvāsakā 'ti. sesaü Uposathakkhandake vuttanayam eva. ekacchanne āvāse 'ti ādãsu, āvāso nāma vasanatthāya kataü senāsanaü. anāvāso nāma cetiyagharaü bodhigharaü sammajjanãaņņako dāruaņņako pānãyamāëo vaccakuņã dvārakoņņhako ti evam ādi. tatiyapadena tad ubhayaü gahitaü. etesu yattha katthaci ekacchanne chadanato udakapatanaņņhānaparicchinne okāse ukkhittako vasituü na labhati, pārivāsiko pana antoāvāse yeva na labhatã 'ti Mahāpaccariyaü vuttaü. Mahāaņņhakathāyaü pana avisesena udakapātena vāritan ti vuttaü. Kurundiyaü etesu pa¤cavaõõachadanabaddhaņņhānesu pārivāsikassa ca ukkhittassa ca pakatattena saddhiü vasanaü udakapātena vāritan ti vuttaü. tasmā nānåpacāre'pi ekacchanne na vaņņati. sace pan' ettha tadahupasampanne 'pi pakatatte paņhamaü pavisitvā nipanne laņņhãvasso 'pi pārivāsiko pacchā pavisitvā jānanto nipajjati, ratticchedo c' eva vattabhede dukkaņa¤ ca. ajānantassa ratticchedo 'va na vattabhede dukkaņaü. sace pana tasmiü paņhamaü nipanne pacchā pakatatto pavisitvā nipajjati, pārivāsiko ca jānāti ratticchedo c' eva vattabhede ca dukkaņaü. no ce jānāti, ratticchedo 'va na vattabhede dukkaņaü. vuņņhātabbaü nimantetabbo ti tadahupasampannaü pi disvā vuņņhātabbam eva vuņņhāya ca ahaü iminā sukhanisinno vuņņhāpito ti parammukhena na gantabbaü. idaü ācariya āsanaü, ettha nisãdathā 'ti evaü nimantetabbo yeva. navakena pana mahātheraü obaddhaü karomã 'ti pārivāsikattherassa santikaü na gantabbaü. ekāsane 'ti samānavassikāsane ma¤ce vā pãņhe vā na chamāyam nisinne 'ti pakatatte bhåmiyaü nisinne itarena antamaso tiõasanthare 'pi uccatare vālikathale 'pi vā na nisãditabbaü. #<[page 1168]># %<1168 Samantapāsādikā [Cv_II.1 >% \<[... content straddling page break has been moved to the page above ...]>\ dvādasahatthaü pana upacāraü mu¤citvā nisãdituü vaņņati. na ekacaīkame 'ti sahāyena viya saddhiü ekasmiü caīkamena caīkamitabbaü. chamāyaü caīkamatã 'ti chamāyaü caīkamante. ayam eva vā pāņho. ayaü pan' ettha attho. akataparicchedāya bhåmiyā caīkamante paricchedaü katvā vālikaü ākiritvā ālambanaü yojetvā katacaīkame nãce 'pi na caīkamitabbaü. ko pana vādo iņņhakacayena sampanne vedikaparikkhitte 'pi, sace pana pākāraparikkhitto hoti dvārakoņņhakayutto pabbatantaravanantaragumbantaresu vā supaņicchanno, tādise caīkame caīkamituü vaņņati. apaņicchanne 'pi apacāraü mu¤citvā vaņņati. vuķķhatarenā 'ti ettha, sace vuķķhatare pārivāsike paņhamaü nipanne itaro jānanto pacchā nipajjati, ratticchedo c' assa hoti vattabhede ca dukkaņaü. vuķķhatarassa pana ratticchedo 'va na vattabhede dukkaņaü. ajānitvā nipajjati dvinnaü pi vattabhedo n'atthi, ratticchedo pana hoti. atha navake pārivāsike paņhamaü nipanne vuķķhataro nipajjati navako ca jānāti, rattiü c'assa chijjati vattabhede ca dukkaņaü hoti, vuķķhatarassa ratticchedo 'va na vattabhedo. no ce jānāti, dvinnaü pi vattabhedo n'atthi ratticchedo pana hoti. sace dve 'pi apacchā apurimaü nipajjanti vuķķhatarassa ratticchedo 'va itarassa vattabhedo 'pã 'ti Kurundiyaü vuttaü. dve pārivāsikā samavassā eko paņhamaü nipanno eko jānanto 'va pacchā nipajjati, ratti ca chijjati vattabhede ca dukkaņaü. paņhamaü nipannassa ratticchedo 'va na vattabhedo. sace pacchā nipajjanto 'pi na jānāti, dvinnaü pi vattabhedo n' atthi ratticchedo pana hoti. #<[page 1169]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace dve 'pi apacchā apurimaü nipajjanti, dvinnaü ratticchedo yeva na vattabhedo. sace hi dve pārivāsikā ekato vaseyyaü, te a¤¤ama¤¤assa ajjhācāraü ¤atvā agāravā vippaņisārino vā hutvā pāpiņņhataraü vā āpattiü āpajjeyyuü vibbhameyyuü vā, tasmā nesaü sahaseyyā sabbappakārena paņikkhittā 'ti. sesaü vuttanayen' eva veditabbaü. målāya paņikassanārahādayo c' ettha pārivāsikādãnaü pakatattaņņhāne ņhitā 'ti veditabbā. pārivāsikacatuttho ce bhikkhave parivāsan ti ettha, pārivāsikaü catutthaü katvā a¤¤ama¤¤assa parivāsadānādãni kātuü na vaņņati yeva. etesv' ev' āyaü gaõapårako na hoti, sesasaīghakammesu hoti. gaõe pana appahonte vattaü nikkhipāpetvā gaõapårako kātabbo ti. PâRIVâSIKAVATTAKATHâ NIōōHITâ [Cv_II.2:] Imam pana vattakathaü sutvā vinayadhara-Upālittherassa rahogatassa evam parivitakko udapādi, bhagavatā bahuü pārivāsikavattaü pa¤¤attaü katãhi nu kho ettha kāraõehi ratticchedo hotã ti. so bhagavantaü upasaīkamitvā bhagavantaü etam atthaü pucchi. bhagavā 'pi assa byākāsi. tena vuttaü atha kho āyasmā Upāli ...pe... ratticchedā 'ti. tattha sahavāso 'ti yv' āyaü pakatattena bhikkhunā saddhiü ekacchanne ti ādinā nayena vutto ekato vāso vippavāso ti ekakass' eva vāso. anārocanā 'ti āgantukādãnaü anārocanā. etesu tãsu ekekena kāraõena ratticchedo hoti. [Cv_II.3:] na sakkontã 'ti saīghassa mahantatāya tatra tatra gantvā sabbesaü ārocetuü asakkontā sodhetuü na sakkonti. parivāsam nikkhipāmi vattaü nikkhipāmã 'ti imesu dvãsu padesu ekekenā 'pi nikkhitto hoti parivāso dvãhi pi sunikkhitto yeva. samādāne 'pi es' eva nayo. evaü vattaü samādiyitvā parivuņņhaparivāsassa mānattaü gaõhato puna samādānavattakiccaü n'atthi. #<[page 1170]># %<1170 Samantapāsādikā [Cv_II.3,4,7>% \<[... content straddling page break has been moved to the page above ...]>\ samādinnavatto yeva hi esa tasmā 'ssa chārattaü mānattaü dātabbaü. ciõõamānatto 'va abbhetabbo. evaü anāpattiko hutvā suddhante patiņņhito tisso sikkhā påretvā dukkhass' antaü karissatã 'ti. PARIVâSAKATHâ NIōōHITâ [Cv_II.4:] Målāya paņikassanārahā bhikkhå sādiyanti pakatattānan ti ņhapetvā navakataraü målāya paņikassanārahaü avasesānaü antamaso pārivāsikādãnaü pi. imesa¤ hi pārivāsikamålāya paņikassanārahamānattārahamānattacārikābbhānārahānaü pa¤cannaü ņhapetvā attano attano navakataraü. sesā sabbe pakatattā eva. kasmā. mithu yathāvuķķhaü abhivādanādãnaü anu¤¤ātattā. tena vuttaü avasesānaü antamaso pārivāsikādãnaü pã 'ti. målāya paņikassanārahādãnaü lakkhaõaü pana tesaü parato āvibhavissati. sesam ettha ito paresu pi mānattārahādivattesu ca pārivāsikavattesu vuttanayen' eva veditabbaü. ,målāya paņikassanārahacatuttho ce 'ti ādãsu pi. yath' eva pārivāsiko evaü ete 'pi etesu vinayakammesu na gaõapårakā honti. [Cv_II.7:] sesasaīghakammesu honti. mānattacārikassa vattesu devasikaü ārocetabban ti viseso. ratticchedesu åne gaõe 'ti ettha gaõo ti cattāro vā atirekā vā. tasmā sace 'pi tãhi bhikkhåhi saddhiü vasati ratticchedo hoti yeva. mānattanikkhepasamādānesu vuttasadiso 'va vinicchayo. sesaü sabbattha uttānam evā 'ti. PâRIVâSIKAKKHANDHAKAVAööANâ NIōōHITâ SAMUCCAYAKKHANDHAKAVAööANâ [Cv_III.1:] Samuccayakkhandhake. chārattaü mānattan ti ettha catubbidhaü mānattaü appaņicchannamānattaü paņicchannamānattaü pakkhamānattaü samodhānamānattan ti. tattha appaņicchannamānattaü nāma yaü appaņicchannāya āpattiyā parivāsaü adatvā kevalaü āpattiü āpannabhāven' eva mānattārahassa mānattaü diyyati. #<[page 1171]># %<[Cv_II.1] Cåëavagga-vaõõanā 1171>% \<[... content straddling page break has been moved to the page above ...]>\ paņicchannamānattaü nāma yaü paņicchannāya āpattiyā parivuņņhaparivāsassa diyyati. pakkhamānattaü nāma yaü paņicchannāya vā appaņicchannāya vā āpattiyā aķķhamāsaü bhikkhuõãnaü diyyati. samodhānamānattaü nāma yaü odhāya ekato katvā diyyati. tesu idaü appaņicchannāya āpattiyā chārattaü mānattan ti vacanato appaņicchannamānattan ti veditabbaü. taü dentena sace ekaü āpattiü āpanno hoti idha vuttanayen' eva dātabbaü. sace dve vā tisso vā tad uttari vā āpanno, yath' eva ekaü āpattin ti vuttaü evaü dve āpattiyo tisso āpattiyo ti vattabbaü. tad uttari pana sace 'pi sataü vā sahassaü vā hoti, sambahulā 'ti vattabbaü. nānāvatthukāyo 'pi ekato katvā dātabbaü tāsaü dānavidhiü parivāsadāne kathayissāma. evaü āpattivasena kammavācaü katvā dinne mānatte evam etaü dhārayāmã 'ti kammavācāpariyosāne māëakasãmāyam eva mānattaü samādiyāmi vattaü samādiyāmã 'ti vuttanayen' eva vattaü samādātabbaü. samādiyitvā tatth'eva saīghassa ārocetabbaü. ārocentena ca evaü ārocetabbaü ahaü bhante ekaü āpattiü āpajjiü sa¤cetanikaü sukkavisaņņhim appa'icchannaü, so 'haü saīghaü ekissā āpattiyā sa¤cetanikāya sukkavisaņņhiyā appaņicchannāya chārattaü mānattaü yāciü. tassa me saīgho ekissā āpattiyā sa¤cetanikāya sukkavisatthiyā appaņicchannāya chārattaü mānattaü adāsi, so 'haü mānattaü carāmi vediyām' ahaü bhante, vediyatã 'ti maü saīgho dhāretå 'ti. imaü ca pana atthaü gahetvā yāya kāyaci vācāya ārocetuü vaņņati yeva. ārocetvā sace nikkhipitukāmena vuttanayen'eva saīghamajjhe nikkhipitabbaü. māëakasãmato bhikkhåsu nikkhantesu ekassa santike nikkhipituü vaņņati. māëakasãmato nikkhamitvā satiü paņilabhantena saha gacchantassa santike nikkhipitabbaü. #<[page 1172]># %<1172 Samantapāsādikā [Cv_III.1>% \<[... content straddling page break has been moved to the page above ...]>\ sace so' pi pakkanto a¤¤assa yassa māëake nārocitaü, tassa ārocetvā nikkhipitabbaü. ārocentena pana avasāne vediyatã 'ti maü āyasmā dhārentå 'ti vattabbaü. dvinnaü ārocentena āyasmantā dhārentå 'ti vattabbaü. tiõõaü ārocentena āyasmanto dhārentå 'ti vattabbaü nikkhittakālato paņņhāya pakatattaņņhāne tiņņhati. sace appabhikkhuko vihāro hoti, sabhāgā bhikkhå vasanti, vattaü anikkhipitvā antovihāre yeva rattiyo gaõetabbā. atha na sakkā sodhetuü. vuttanayen'eva vattaü nikkhipitvā paccåsasamaye 'va catåhi pa¤cahi vā bhikkhåhi saddhiü parikkhittassa vihārassa parikkhepato aparikkhitassa parikkhepārahaņņhānato dve leķķhupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paņicchannaņņhāne nisãditabbaü. antoaruõe yeva vuttanayen' eva vattaü samādiyitvā ārocetabbaü. sace a¤¤o koci bhikkhu kenacid eva karaõãyena taü ņhānaü āgacchati, sace esa taü passati saddaü vā'ssa suõāti, ārocetabbaü. anārocentassa ratticchedo c' eva vattabhedo ca. atha dvādasahatthaü upacāraü okkamitvā ajānantass' eva gacchati, ratticchedo hoti yeva. vattabhedo pana n' atthi. ārocitakālato paņņhāya ca ekaü bhikkhuü ņhapetvā sesehi sati karaõãye gantuü pi vaņņati, aruõe uņņhite tassa bhikkhussa santike vattaü nikkhipitabbaü. sace so 'pi kenaci kammena purearuõe yeva gacchati, a¤¤aü vihārato nikkhantaü vā āgantukaü vā yaü paņhamaü passati tassa santike ārocetvā vattaü nikkhipitabbaü. aya¤ ca yasmā gaõassa ārocetvā bhikkhåna¤ ca atthibhāvaü sallakkhetvā vasi. ten' assa åne gaõe caraõadoso vā vippavāsadoso vā na hoti. sace ki¤ci na passati vihāraü gantvā attani saddhiü gatabhikkhåsu ekassa santike nikkhipitabban ti Mahāsumatthero āha. Mahāpadumatthero pana yaü paņhamaü passati, tassa ārocetvā nikkhipitabbaü ayaü nikkhittavattassa parihāro 'ti āha. #<[page 1173]># %% [Cv_III.2:] evaü chārattaü mānattaü akhaõķaü caritvā yattha siyā vãsatigaõo bhikkhusaīgho tattha so bhikkhu abbhetabbo. abbhantehi ca paņhamaü abbhānāraho kātabbo. ayaü hi nikkhittavattattā pakatattaņņhāne ņhito. pakatattassa ca abbhānaü kātuü na vaņņati, tasmā vattaü samādapetabbaü. vatte samādinne abbhānāraho hoti. tenā 'pi vattaü samādiyitvā ārocetvā abbhānaü yācitabbaü. anikkhittavattassa puna vattasamādānakiccam n'atthi. so hi chārattātikkamen' eva abbhānāraho hoti, tasmā so abbhetabbo. tatrāyaü eva¤ ca pana bhikkhave abbhetabbo ti pāëiyam eva abbhānavidhi vutto. aya¤ ca ekāpattivasena vutto. sace pana dve tisso sambahulā vā ekavatthukā vā nānāvatthukā vā āpattiyo honti, tāsaü vasena kammavācā kātabbā. evaü appachannamānattaü dātabbaü paņicchannamānattam pana yasmā paņicchannāya āpattiyā parivuņņhaparivāsassa dātabbaü hoti, tasmā taü parivāsakathaü kathayitvā 'va kathayissāma. [Cv_III.3:] tena hi bhikkhave saīgho Udāyissa bhikkhuno ekissā āpattiyā sa¤cetanikāya sukkavisaņņhiyā ekāhapaņicchannāya ekāhaparivāsaü detå 'ti ādinā nayena pāëiyaü anekehi ākārehi parivāso ca mānatta¤ ca vuttaü. tassa tassa yasmā āgatāgataņņhāne vinicchayo vuccamāno pāëiyaü viya ativitthāraü āpajjati, na ca sakkā hoti sukhena pariggahetuü, tasmā taü samodhānetvā idh' eva dassayissāma. aya¤ hi idha adhippeto parivāso nāma paņicchannaparivāso suddhantaparivāso samodhānaparivāso 'ti tividho hoti. tattha paņicchannaparivāso tāva yathāpaņicchannāyā āpattiyā dātabbo. kassaci hi ekāhapaņicchannā āpatti hoti yathā ayaü Udāyittherassa kassaci dvãh' ādipaņicchannā yathā parato āgatā Udāyittherass' eva kassaci ekā āpatti hoti yathā ayaü kassaci dve tisso taduttari vā yathāparato āgatā. tasmā paņicchannaparivāsaü dentena paņhaman tāva paņicchannabhāvo jānitabbo. ayaü hi āpatti nāma dasah' ākārehi paņicchannā hoti. #<[page 1174]># %<1174 Samantapāsādikā [Cv_III.3>% \<[... content straddling page break has been moved to the page above ...]>\ tatrāyaü mātikā. āpatti ca hoti āpattisa¤¤ã ca pakatatto ca hoti pakatattasa¤¤ã ca anantarāyiko ca hoti anantarāyikasa¤¤ã ca pahu ca hoti pahuttasa¤¤ã ca chādetukāmo ca hoti chādeti cā 'ti. tattha āpatti ca hoti āpattisa¤¤ã cā 'ti, yaü āpanno sā āpatti yeva hoti, so 'pi ca tattha āpattisa¤¤ã yeva. iti jānanto chādeti channā hoti. atha panāyaü tattha anāpattisa¤¤ã acchannā hoti. anāpatti pana āpattisa¤¤āya pi anāpattisa¤¤āya pi chādentena acchāditā 'va hoti. lahukaü vā garukā 'ti garukaü vā lahukā 'ti chādeti. alajjãpakkhe tiņņhati āpatti pana acchannā hoti. garukaü lahukā 'ti ma¤¤amāno deseti n'eva desitā hoti n'acchannā. garukaü garukā 'ti ¤atvā chādeti channā hoti. garukalahukabhāvaü na jānāti āpattiü chādemã 'ti chādeti channā'va hoti. pakatatto 'ti tividhaü ukkhepanãyakammaü akato. so ce pakatattasa¤¤ã hutvā chādeti channā 'va hoti. atha mayhaü saīghena kammaü katan ti apakatattasa¤¤ã hutvā chādeti acchannā 'va hoti. apakatattena pakatattasa¤¤inā vā apakatattasa¤¤inā vā chāditā 'pi acchannā 'va hoti. vuttam pi c' etaü :-- āpajjati garukaü sāvasesaü. chādeti anādaviyaü paņicca, na bhikkhunã no ca phuseyya vajjaü, pa¤hā m' esā kusalehi cintitā 'ti. ayaü hi pa¤hā ukkhittakena kathitā. anantarāyiko 'ti yassa dasasu antarāyesu eko 'pi n'atthi, so ce anantarāyikasa¤¤ã hutvā chādeti, channā 'va hoti. sace 'pi so bhãrukajātikattā andhakāre amanussacaõķamigabhayena antarāyikasa¤¤ã hutvā chādeti, acchannā 'va hoti. yassa hi pabbatavihāre vasantassa kandaraü vā ataviü vā nadiü vā atikkamitvā ārocetabbaü hoti, #<[page 1175]># %% \<[... content straddling page break has been moved to the page above ...]>\ antarāmagge caõķavāëāmanussādi bhayaü atthi, magge ajagarā nipajjanti, nadã pårā hoti. etasmiü pana sati yeva antarāyikasa¤¤ã chādeti, acchannā 'va hoti. antarāyikassa pana antarāyikasa¤¤āya chādayato acchannā 'va hoti. pahå 'ti yo sakkoti bhikkhuno santikaü gantu¤ c' eva ārocitu¤ ca, so ce pahuttasa¤¤ã hutvā chādeti, channā 'va hoti sac' assa mukhe appamattako gaõķo vā hoti, hanukaü vāto vā vijjhati, danto vā rujjhati, bhikkhā vā mandā laddhā hoti, tāvattakena pana n' eva vattuü na sakkoti na gantuü, api ca kho na sakkomã 'ti sa¤¤ã hoti, ayaü pahu hutvā appahuttasa¤¤ã nāma. iminā chāditā 'pi acchāditā. appahunā pana vattuü vā gantuü vā asamatthena pahuttasa¤¤inā vā appahuttasa¤¤inā vā chāditā hoti, acchāditā 'va. chādetukāmo ca hoti chādeti cā 'ti idam uttānam eva. sace pana chādessāmã 'ti dhuranikkhepaü katvā purebhatte vā pacchābhatte vā paņhamayāmādãsu vā lajjãdhammaü okkamitvā antoaruõe yeva ārocesi, ayaü chādetukāmo na chādeti nāma. yassa pana abhikkhuke ņhāne vasantassa āpattiü āpajjitvā sabhāgassa bhikkhuno āgamanaü āgamentassa sabhāgassa santikaü vā gacchantassa aķķhamāso 'pi māso 'pi atikkamati, ayaü na chādetukāmo 'pi chādeti nāma. ayaü pi acchannā 'va hoti. yo pana āpannamatto va aggiü akkamanapuriso viya sahasā apakkamitvā sabhāgaņņhānaü gantvā āvikaroti, ayaü na chādetukāmo 'va n' eva chādeti nāma. sace pana sabhāgaü disvā 'pi ayaü me upajjhāyo vā ācariyo vā 'ti lajjāya nāroceti, channā 'va hoti āpatti. upajjhāyādibhāvo hi idha appamāõaü, averãsabhāgamattaü eva pamāõaü, tasmā averãsabhāgassa santike ārocetabbā. yo pana visabhāgo hoti sutvā pakāsetukāmo, evaråpassa upajjhāyassā 'pi santike na ārocetabbā. #<[page 1176]># %<1176 Samantapāsādikā [Cv_III.3>% tattha purebhattaü vā āpattiü āpanno hoti pacchābhattaü vā divā vā rattiü vā, yāva aruõaü na uggacchati, tāva ārocetabbā. uddhaste aruõe paņicchannā 'va hoti, paņicchādanapaccayā ca dukkaņaü āpajjati. sabbhāgasaīghādisesaü āpannassa santike āvikātuü na vaņņati. sace āvikaroti, āpatti āvikatā hoti, dukkaņāpattiyā pana na muccati, tasmā suddhassa antike āvikātabba. āvikaronto ca tuyhaü santike ekaü āpattiü āvikaromã 'ti vā,ācikkhāmã 'ti vā. ārocemã 'ti vā, mama ekaü āpattiü āpannabhāvaü jānātã 'ti vā vadatu, ekaü garukāpattiü āvikaromã 'ti ādinā nayena vadatu, sabbehi pi ākārehi appaņicchannā 'va hotã 'ti Kurundiyaü vuttaü. sace pana lahukāpattiü āvikaromã 'ti ādinā nayena vadati, paņicchannā 'va hoti. vatthuü pi āroceti āpattiü pi āroceti ubhayaü pi ārocetã 'ti tividhenā 'pi ārocitā 'va hoti. iti imāni dasakāraõāni sallakkhetvā paņicchannaparivāsaü dentena paņhamam eva paticchannabhāvo jānitabbo. tato paņicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhapaņicchannā 'va hoti, ahaü bhante ekaü āpattiü āpajjiü sa¤cetanikaüsukkavisaņņhiü ekāhapaņicchannan ti evaü yācāpetvā idha vuttanayen' eva kammavācaü vatvā parivāso dātabbo. atha dvãhatãhādipaņicchannā hoti. dvãhapaņicchannaü tãhapaņicchannaü catåhapaņicchannaü pa¤cāhapaņicchannaü chāhapaņicchannaü sattāhapaņicchannaü aņņhāhapaņicchannaü navāhapaņicchannaü dasāhapaņicchannaü ekādasāhapaņicchannaü dvādasāhapaticchannaü terasāhapaņicchannaü cuddasāhapaņicchannan ti evaü yāva cuddasadivasāni divasagaõanena yojanā kātabbā. pa¤cadasa divasāni paņicchannāya pakkhapaņicchannan ti vatvā yojanā kātabbā. tato yāva ekånatimsamo divaso tāva atirekapakkhapaņicchannan ti vatvā, tato māsapaņicchannaü atirekamāsapaņicchannaü dvimāsapaņicchannaü atirekadvimāsapaņicchannaü temāsapaņicchannaü atirekatemāsapaņicchannaü catumāsapaņicchannaü atirekacatumāsapaņicchannaü pa¤camāsapaņicchannaü atirekapa¤camāsapaņicchannaü chamāsa atirekachamāsa sattamāsa atirekasattamāsa aņņhamāsa atirekāņņhamāsa navamāsa atirekanavamāsa dasamāsa atirekadasamāsa ekādasamāsa atirekaekādasamāsapaņicchannan ti evaü yojanā kātabbā. #<[page 1177]># %% \<[... content straddling page break has been moved to the page above ...]>\ saüvacchare puõõe ekasaüvaccharapaņicchannan ti vatvā, tato paraü atirekaekasaüvacchara-dvisaüvacchara-atirekadvisaüvacchara-tisaüvacchara-atirekatisaüvacchara-catusaüvacchara-atirekacatusaüvacchara-pa¤casaüvacchara-atirekapa¤casaüvaccharapaņicchannan ti evaü yāva saņņhãsaüvacchara-atirekasaņņhãsaüvaccharapaņicchannan ti vā tato vā bhiyyo 'pi vatvā yojanā kātabbā. sace pana dve tisso vā uttari vā āpattiyo honti, yathā idha ekaü āpattin ti vuttaü evaü dve āpattiyo tisso āpattiyo ti vattabbaü. tato paraü pana sataü vā hotu sahassaü vā, sambahulā 'ti vattuü vaņņati. nānāvatthukāsu pi ahaü bhante sambahulā saīghādisesā āpattiyo āpajjiü ekaü sukkavisaņņhiü ekaü kāyasaüsaggaü, ekaü duņņhullaü vācaü ekaü attakāmapāricariyaü ekaü sa¤caritaü ekāhapaņicchannāyo ti evaü gaõanavasena vā ahaü bhante sambahulā saīghādisesā āpattiyo āpajjiü nānāvatthukāyo ekāhapaņicchannāyo ti evaü vatthukittanavasena vā ahaü bhante sambahulā saīghādisesā āpattiyo āpajjiü ekāhapaņicchannāyo ti evaü nāmakittanavasena vā yojanā kātabbā. tattha nāmaü duvidhaü sa¤jātisādhāraõa¤ ca sabbasādhāraõa¤ ca. tattha saīghādiseso 'ti sa¤jāti sādhāraõaü. āpattã 'ti sabbasādhāraõaü. tasmā sambahulā āpattiyo āpajjiü ekāhapaņicchannāyo ti evaü sabbasādhāraõanāmavasenāpi vaņņati. ida¤ hi sabbam pi parivāsādikaü vinayakammaü vatthuvasena gottavasena nāmavasena āpattivasena ca kātuü vaņņati yeva. #<[page 1178]># %<1178 Samantapāsādikā [Cv_III.3>% \<[... content straddling page break has been moved to the page above ...]>\ tattha sukkavisaņņhã 'ti vatthu c'eva gotta¤ ca. saīghādiseso ti nāma¤ c'eva āpatti ca. kāyasaüsaggo ti vatthu c'eva gotta¤ ca. saīghādiseso ti nāma¤ c'eva āpatti ca. tattha sukkavisaņņhikāyasaüsaggo 'ti ādivacanenāpi nānāvatthukāyo ti vacanenāpi vatthu c'eva gotta¤ ca gahitaü hoti. saīghādiseso ti vacanenāpi āpattiyo ti vacanenāpi nāma¤ c'eva āpatti ca gahitā honti. idha pana ekaü āpattiü āpajjiü sa¤cetanikaü sukkavisaņņhin ti nāmaü pi vatthugottāni pi gahitān'eva. yathā ca idha pana ayaü Udāyi bhikkhå 'ti vuttaü, evaü yo yo āpanno hoti tassa tassa nāmaü gahetvā ayaü itthannāmo bhikkhå 'ti kammavācā kātabbā. kammavācāpariyosāne tena bhikkhunā māëakasãmāyam eva parivāsaü samādiyāmi vattaü samādiyāmã 'ti vuttanayen' eva vattaü samādātabbaü, samādiyitvā tatth' eva saīghamajjhe ārocetabbaü. ārocentena ca evaü ārocetabbaü ahaü bhante ekaü āpattiü āpajjiü sa¤cetanikaü sukkavisaņņhiü ekāhapaņicchannaü, so 'haü saīghaü ekissā āpattiyā sa¤cetanikāya sukkavisaņņhiyā ekāhapaņicchannāya ekāhaparivāsaü yāciü, tassa me saīgho ekissā āpattiyā sa¤cetanikāya sukkavisaņņhiyā ekāhapaņicchannāya ekāhaparivāsaü adāsi. so 'haü parivasāmi vediyām' ahaü bhante, vediyatã 'ti maü saīgho dhāretå 'ti. ima¤ ca pana atthaü gahetvā yāya kāyaci bhāsāya ārocetuü vaņņati yeva. ārocetvā sace nikkhipitukāmena vuttanayen' eva saīghamajjhe nikkhipitabbaü. māëakato bhikkhåsu nikkhantesu ekassa pi santike nikkhipituü vaņņati. māëakato nikkhamitvā satiü paņilabhantena saha gacchantassa santike nikkhipitabbaü. sace so 'pi pakkhanto a¤¤assa yassa māëakenārocitaü, tassa ārocetvā nikkhipitabbaü. ārocentena ca avasāne vediyatã 'ti maü āyasmā dhāretå 'ti vattabbaü. #<[page 1179]># %% dvinnaü ārocentena āyasmantā dhārentå 'ti vattabbaü. tiõõaü vā atirekānaü vā ārocentena āyasmanto dhārentå 'ti vā saīgho dhāretå 'ti vā vattabbaü. nikkhittakālato paņņhāya pakatattaņņhāne tiņņhati, sace appabhikkhako vihāro hoti, sabhāgā bhikkhå vasanti. vattaü anikkhipitvā vihāre yeva rattipariggaho kātabbo. atha na sakkā sodhetuü vuttanayen' eva vattaü nikkhipitvā paccåsasamaye ekena bhikkhunā saddhiü mānattavaõõanāyaü vuttanayen' eva upacārasãmaü atikkamitvā mahāmaggā okkamitvā paņicchannaņņhāne nisãditvā antoaruõe yeva vuttanayena vattaü samādiyitvā tassa bhikkhuno parivāso ārocetabbo. ārocentena sace navakataro hoti āvuso 'ti vattabbaü. sace vuķķhataro bhante 'ti vattabbaü. sace a¤¤o koci bhikkhu kenacid eva karaõãyena taü ņhānaü agacchati, sace esa naü passati saddaü vā 'ssa suõāti ārocetabbaü. anārocentassa ratticchedo ca hoti vattabhedo ca. atha dvādasahatthaü upacāraü okkamitvā ajānantass' eva gacchati ratticchedo hoti yeva, vattabhedo pana n'atthi. uggate aruõe vattaü nikkhitabbaü. sace so bhikkhu kenacid eva karaõãyena pakkanto hoti, yaü a¤¤aü sabbapaņhamaü passati, tassa ārocetvā 'va nikkhipitabbaü, sace na ki¤ci passati vihāraü gantvā attanā saddhiü gatabhikkhussa santike nikkhipitabban ti Mahāsumatthero āha. Mahāpadumatthero pana yaü paņhamaü passati tassa ārocetvā nikkhipitabbaü ayaü nikkhittavattassa parihāro ti āha. evaü yattakānã divasāni āpatti paņicchannā hoti, tattakāni tato adhikatarāni vā kukkuccavinodanatthāya parivasitvā saīgham upasaīkamitvā vattaü samādiyitvā mānattaü yācitabbaü. ayaü hi vatte samādinne yeva mānattāraho hoti nikkhittavattena parivuņņhattā. anikkhittavattassa pana puna vattasamādānakiccaü n'atthi, so hi paņicchannadivasātikkamen' eva mānattāraho hoti, tasmā tassa mānattaü am eva. idaü paņicchannamānattaü nāma. taü dentena sace ekāpatti hoti pāëiyaü vuttanayen' eva dātabbaü. #<[page 1180]># %<1180 Samantapāsādikā [Cv_III.3>% \<[... content straddling page break has been moved to the page above ...]>\ atha dve vā tisso vā so 'haü parivuņņhaparivāso saīghaü dvinnaü tissannaü āpattãnaü ekāhapaņicchannānaü chārattaü mānattaü yācāmã 'ti parivāse vuttanayen' eva āpattiyo ca divase ca sallakkhetvā yojanā kātabbā. appaņicchannaü āpattiü paņicchannāya āpattiyā samodhānetvāpi dātuü vaņņati. kathaü paņicchannāya parivāsaü vasitvā ahaü bhante ekaü āpattiü āpajjiü sa¤cetanikaü sukkavisaņņhiü ekāhapaņicchannaü, so 'haü saīghaü ekissā āpattiyā sa¤cetanikāya sukkavisaņņhiyā ekāhapaņicchannāya ekāhaparivāsaü yāciü, tassa me saīgho ekissā āpattiyā sa¤cetanikāya sukkavisaņņhiyā ekāhapaņicchannāya ekāhaparivāsaü adāsi, so 'haü parivuņņhaparivāso, ahaü bhante ekaü āpattiü āpajjiü sa¤cetanikaü sukkavisaņņhiü appaņicchannaü, so 'haü bhante saīghaü tāsaü āpattãnaü sa¤cetanikānaüsukkavisaņņhãnaüpaņicchannāya ca appaņicchannāya ca chārattaü mārattaü yācāmã 'ti. ath' assa tadanuråpaü kammavāca katvāü mānattaü databbam. sace paņicchannā dve āpattiyo appaņicchannā ekā, paņicchannāna¤ ca appaņicchannāya cā 'ti vattabbaü. atha paņicchannā ekā, appaņicchannā dve, paņicchannāya ca appaņicchannāna¤ cā 'ti vattabbaü. sace paņicchannā 'pi dve appaņicchannā 'pi dve, paņicchannāna¤ ca appaņicchannāna¤ cā 'ti vattabbaü. sabbattha anuråpaü kammavācaü katvā mānattaü dātabbaü. ciõõamānattassa ca tadanuråpam eva kammavācaü katvā abbhānaü kātabbaü. idha pana ekāpattivasena vuttaü. iti yaü paņicchannāya āpattiyā parivāsāvasāne mānattaü diyyati, idaü paņicchannamānattaü nāma evam ettha eken' eva yojanāmukhena paņicchannaparivāso ca paņicchannamānatta¤ ca vuttan ti veditabbaü. pakkhamānattaü samodhānamānatta¤ ca avasesaparivāsakathāvasāne kathayissāma. suddhantaparivāso samodhānaparivāso 'ti dve parivāsā avasesā. #<[page 1181]># %% [Cv_III.26:] tattha suddhantaparivāso nāma parato adhammikamānattacārāvasāne tena kho pana samayena a¤¤ataro bhikkhu sambahulā saīghādisesā āpattiyo āpanno hoti, āpattipariyantaü na jānāti rattipariyantaü na jānātã 'ti imasmiü vatthusmiü anu¤¤ātaparivāso. so duvidho cåëasuddhanto mahāsuddhanto ti. duvidho 'pi c'esa rattiparicchedaü sakalaü vā ekaccaü vā ajānantassa ca asavantassa ca tattha vematikassa ca dātabbo. āpattipariyantam pana ettakā ahaü āpattiyo āpanno homã 'ti jānātu vā mā vā, akāraõam etaü appamāõaü. tattha yo upasampadato paņņhāya anulomakkamena vā ārocitadivasato paņņhāya paņilomakkamena vā asuka¤ ca asuka¤ ca divasaü vā pakkhaü vā māsaü vā saüvaccharaü vā tava suddhabhāvaü jānāsã 'ti pucchiyamāno 'pi āma bhante jānāmi ettakaü nāma kālaü ahaü suddho ti vadati, tassa dinno suddhantaparivāso cåëasuddhanto 'ti vuccati. taü gahetvā parivasantena, yattakaü kālaü attano suddhabhāvaü jānāti, tattakaü apanetvā avasesaü māsaü vā dvemāsaü vā parivasitabbaü. sace māsamattaü asuddho 'mhã 'ti sallakkhetvā parivāsaü aggahesi, parivasanto 'va puna a¤¤aü māsaü sarati. tam pi māsaü parivasitabbam eva. puna parivāsadānakiccaü n'atthi. atha dvemāsaü asuddho 'mhã 'ti sallakkhetvā parivāsaü aggahesi, parivasanto ca māsamattam eva asuddho 'mhã 'ti sanniņņhānaü karoti. māsam eva parivasitabbaü. puna parivāsadānakiccaü n' atthi. ayaü hi suddhantaparivāso nāma uddhaü pi ārohati heņņhā 'pi orohati. idam assa lakkhaõaü. a¤¤asmiü pana āpattivuņņhāne idaü lakkhaõaü. yo appaņicchannaü āpattiü paņicchannā 'ti vinayakammaü karoti, tass' āpatti vuņņhāti. yo pana paņicchannaü āpattiü appaņicchannā 'ti vinayakammaü karoti, tass' āpatti na vuņņhāti. acirapaņicchannaü cirapaņicchannā 'ti karoti, tassāpi vuņņhāti. cirapaņicchannaü acirapaņicchannā 'ti karoti, #<[page 1182]># %<1182 Samantapāsādikā [Cv_III.26>% \<[... content straddling page break has been moved to the page above ...]>\ tassāpi na vuņņhāti. ekam āpajjitvā sambahulā 'ti karoti, tassāpi vuņņhāti ekaü vinā sambahulānaü abhāvato. sambahulā pana āpajjitvā ekaü āpajjin ti karoti, tassā pi na vuņņhāti. yo pana yathāvuttena anulomapāņilomanayena pucchiyamāno 'pi rattipariyantaü na jānāti na sarati vematiko vā hoti, tassa dinno suddhantaparivāso mahāsuddhanto ti vuccati. taü parivāsaü gahetvā gahitadivasato paņņhāya yāva upasampadadivaso, tāva rattiyo gaõetvā parivasitabbaü. ayaü uddhaü nārohati heņņhā pana orohati. tasmā sace parivasanto rattiparicchede sanniņņhānaü karoti māso vā saüvaccharo vā mayhaü āpannassā ti, māsaü vā saüvaccharaü vā parivasitabbaü. parivāsayācanadānalakkhaõaü pan' ettha parato pāëiyaü āgatanayen' eva veditabbaü. kammavācāpariyosāne vattasamādānamānattābbhānāni vuttanayān'eva. ayaü suddhantaparivāso nāma. samodhānaparivāso nāma tividho hoti odhānasamodhāno agghasamodhāno missakasamodhāno ti. tattha odhānasamodhāno nāma antarā āpattiü āpajjitvā paņicchādentassa parivuņņhadivase odhunitvā makkhetvā purimāya āpattiyā måladivasaparicchede pacchā āpannāpattiü samodahitvā dātabbaparivāso vuccati. so parato tena hi bhikkhave saīgho Udāyiü bhikkhuü antarā ekissā āpattiyā sa¤cetanikāya sukkavisaņņhiyā pa¤cāhapaņicchannāya målāya paņikassitvā purimāya āpattiyā samodhānaparivāsaü detå 'ti ito paņņhāya vitthārato pāëiyam eva āgato. ayaü pan' ettha vinicchayo. yo paņicchannāya āpattiyā parivāsaü gahetvā parivasanto vā mānattāraho vā mānattaü caranto vā abbhānāraho vā a¤¤aü āpattiü āpajjitvā purimāya āpattiyā samā vā ånakatarā vā rattiyo paņicchādeti, tassa målāya paņikassanena te parivuņņhadivase ca mānattaciõõadivase ca sabbe odhunitvā adivase katvā pacchā āpannāpattiü målāpattiyaü samodhāya parivāso dātabbo. tena sace målāpatti pakkhapaņicchannā antarāpatti ånapakkhapaņicchannā, #<[page 1183]># %% \<[... content straddling page break has been moved to the page above ...]>\ puna pakkham eva parivāso parivasitabbo. athāpi antarāpatti pakkhapaņicchannā, pakkham eva parivasitabbaü. eten' upāyena yāva saņņhãvassapaņicchannā målāpatti tāva vinicchayo veditabbo. saņņhivassāni parivasitvā manattāraho hutvā 'pi hi ekadivasaü antarāpattiü paņicchādetvā puna saņņhivassāni parivāsāraho hoti. sace pana antarāpatti målāpattito atirekapaņicchannā hoti tattha kiü kātabban ti vutte, Mahāsumatthero āha atekiccho ayaü puggalo atekiccho nāma āvikārāpetvā vissajjetabbo ti. Mahāpadumatthero pan' āha kasmā atekiccho nāma, nanu ayaü Samuccayakkhandhako nāma buddhānaü ņhitakālasadiso, āpatti nāma paņicchannā vā hotu appaņicchannā vā samā vā ånakatarā vā atirekapaņicchannā vā 'pi vinayadharassa kammavācaü yojituü samatthabhāvo yev' ettha pamāõaü, tasmā yā antarāpatti atirekapaņicchannā hoti, taü målāpattiü katvā tattha itaraü samodhāya parivāso dātabbo 'ti. ayaü odhānasamodhāno nāma. agghasamodhāno nāma sambahulāsu āpattisu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirapaņicchannāyo tāsaü agghena samodhāya tāsaü rattiparicchedavasena avasesānaü ånakatarapaņicchannānaü āpattãnaü parivāso diyyatã. ayaü vuccati agghasamodhāno nāma. so parato tena kho pana samayena a¤¤ataro bhikkhu sambahulā saīghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaņicchannā ekā āpatti dvãhapaņicchannā 'ti ādinā nayena pāëiyaü āgato yeva. yassa pana sataü āpattiyo dasāhapaņicchannā aparā pi sataü āpattiyo dasāhapaņicchannā 'ti evaü dasakkhattuü katvā āpattisahassaü divasasataü paņicchannaü hoti, tena kiü kātabban ti. sabbā samodahitvā dasadivase parivasitabbaü. evaü eken' eva dasāhena divasasataü pi parivasitabbam eva hoti. #<[page 1184]># %<1184 Samantapāsādikā [Cv_III.20-27>% \<[... content straddling page break has been moved to the page above ...]>\ vuttam pi c' etaü : dasasataü dasasataü rattisataü āpattiyo chādayitvāna, dasarattiyo vasitvāna mu¤ceyya pārivāsiko, pa¤hā m' esā kusalehi cintitā 'ti. ayaü agghasamoddhāno nāma. missakasamodhāno nāma, yo nānāvatthukāyo āpattiyo ekato katvā diyyati. tatrāyaü nayo; ahaü bhante sambahulā saīghādisesā āpattiyo āpajjaü ekaü sukkavisaņņhiü ekaü kāyasaüsaggaü ekaü duņņhullavācaü ekaü attakāmaü ekaü sa¤caritaü ekaü kuņikāraü ekaü vithārakāraü ekaü duņņhadosaü ekaü a¤¤abhāgiyaü ekaü saīghabhedakaü ekaü bhedānuvattakaü ekaü dubbacaü ekaü kuladåsakaü, so 'ham bhante saīghaü tāsaü āpattinaü amodhānaparivāsaü yācāmi 'ti tikkhattuü yācāpetvā tad anuråpāya kammavācāya parivāso dātabbo. ettha ca saīghādisesā āpattiyo āpajjiü nānāvatthukāyo ti pi saīghādisesā āpattiyo āpajjiü iti pi evaü pubbe vuttanayen' eva vatthuvasena pi gottavasena pi nāmavasena pi āpatti vasena pi yojetvā kammaü kātuü vaņņati yeva. ayaü missakasamodhāno nāma. sabbaparivāsakammavācāvasāne pana nikkhittānikkhittavattādikathā purimanayen eva veditabbā. PARIVâSAKATHâ NIōōHITâ [Cv_III.27:] Idāni yaü vuttaü pakkhamānatta¤ ca samodhānamānatta¤ ca avasesaparivāsakathāvasāne kathayissāmā 'ti tass' okāso sampatto tasmā vuccati. pakkhamānattan ti bhikkhuniyā dātabbamānattaü. tam pana paņicchannāya pi appaņicchannāya pi āpattiyā aķķhamāsam eva dātabbaü. vuttaü h' etaü bhagavatā garudhammaü ajjhāpannāya bhikkhuniyā ubhato saīghe pakkhamānattaü caritabban ti. taü pana bhikkhunãhi attano sãmaü sodhetvā vihārasãmāya vā vihārasãmaü sodhetuü asakkontãhi khaõķasãmāya vā sabbantimena paricchedena catuvaggaü gaõaü sannipātāpetvā dātabbaü. #<[page 1185]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace ekā āpatti hoti ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā tāsaü tāsaü vasena, vatthugottanāmaāpattisu yaü yaü icchati taü taü ādāya yojanā kātabbā. tatr' idaü ekāpattivasena mukhamattadassanaü. tāya āpannāya bhikkhuniyā bhikkhunãsaīghaü upasaīkamitvā ekaüsaü uttarāsaīgaü karitvā vuķķhānaü bhikkhunãnaü pāde vanditvā ukkuņikaü nisãditvā a¤jaliü paggahetvā evam assa vacanãyā ahaü ayye ekaü āpattiü āpajjiü gāmantaraü, sāhaü ayye saīghaü ekissā āpattiyā gāmantarāya pakkhamānattaü yācāmã 'ti. evaü tikkhattuü yācāpetvā byattāya bhikkhuniyā paņibalāya saīgho ¤āpetabbo. suõātu me ayye saīgho, ayaü itthannāmā bhikkhunã ekaü āpattiü āpajji gāmantaraü, sā saīghaü ekissā āpattiyā gāmantarāya pakkhamānattaü yācati. yadi saīghassa pattakallaü, saīgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaü dadeyya, esā ¤atti. suõātu me ayye saīgho. ayaü ... ...pe... ..ķutiyam pi tatiyam pi etam atthaü vadāmi. suõātu me ayye saīgho, ... ... ...pe... ... ... deti. dinnaü saīghena itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaü, khamati saīghassa, tasmā tuõhã, evam etaü dhārayāmã 'ti. kammavācāya pariyosāne vattaü samādiyitvā bhikkhumānattakathāya vuttanayen' eva saīghassa ārocetvā nikkhittavattaü vasitukāmāya tatth' eva saīghamajjhe vā pakkantāsu bhikkhunãsu ekāya bhikkhuniyā vā dutiyikāya vā santike vuttanayen' eva nikkhipitabbaü. a¤¤issā pana āgantukāya santike ārocetvā nikkhipitabbaü. nikkhittakālato paņņhāya pakatattaņņhāne tiņņhati. puna samādiyitvā aruõaü uņņhāpentiyā pana bhikkhunãnaü yeva santike vasituü na labbhati. ubhato saīghe pakkhamānattaü caritabban ti hi vuttaü. #<[page 1186]># %<1186 Samantapāsādikā [Cv_III.27,28>% \<[... content straddling page break has been moved to the page above ...]>\ tasmā assā ācariyupajjhāyāhi vihāraü gantvā saīgāhakapakkhe thito eko mahāthero vā dhammakathiko vā bhikkhu vattabbo ekissā bhikkuniyā vinayakammaü kātabbaü atthi, tatra no ayya cattāro bhikkhå pesethā 'ti. saīgahaü akātuü na labbhati, pesessāmā 'ti vattabbaü. catåhi pakatattabhikkhunãhi mānattacāriniü gahetvā antoaruõe yeva nikkhamitvā gāmåpacārato dve leķķupāte atikkamitvā mahāmaggā okkamma gumbā 'ti ādãhi paņicchannaņņhāne nisãditabbaü. vihāråpacārato 'pi dve leķķupātā atikkamitabbā catåhi pakatattabhikkhåhi pi tattha gantabbaü. gantvā ca pana bhikkunãhi saddhiü na ekaņņhāne nisãditabbaü paņikkamitvā avidåre ņhāne nisãditabban ti Kurundiyaü vuttaü. Mahāpaccariyādãsu pana bhikkhunãhi pi byattaü ekaü vā dve vā upāsikāyo bhikkhåhi pi ekaü vā dve vā upāsake attarakkhanatthāya gahetvā gantabban ti vuttaü. Kurundiyaü yeva bhikkhunã upassayassa ca bhikkhuvihārassa ca upacāraü ma¤cituü vaņņatã 'ti vuttaü. gāmassā ti na vuttaü. evaü nisinnesu bhikkhåsu ca bhikkhunãsu ca, tāya bhikkhuniyā mānattaü samādiyāmi vattaü samādiyāmã 'ti vattaü samādiyitvā bhikkhunãsaīghassa tāva evaü ārocetabbaü ahaü ayye ekaü āpattiü āpajjiü gāmantaraü, sāhaü saīghaü ekissā āpattiyā gāmantarāya pakkhamānattaü yāciü. tassā me saīgho ekissā āpattiyā gāmantarāya pakkhamānattaü adāsi. sāhaü pakkhamānattaü carāmi vediyām' ahaü ayye, vediyati 'ti maü saīgho dhāretå 'ti. tato bhikkhusaīghassa santike gantvā evaü ārocetabbaü ahaü ayyā ekaü āpattiü āpajjiü gāmantaraü, ... ... ...pe... ... ... vediyām' ahaü ayyā, vediyatã 'ti maü saīgho dhāretå 'ti. #<[page 1187]># %% \<[... content straddling page break has been moved to the page above ...]>\ idhā 'pi yāya kāyaci bhāsāyā ārocetuü vaņņati. ārocetvā bhikkhunãsaīghass'eva santike nisãditabbaü. ārocitakālato paņņhāya bhikkhånaü gantuü vaņņati. sace sāsaīkaü hoti, bhikkhuniyo tatth' eva ņhānaü paccāsiüsan ti ņhātabbaü. sace a¤¤o bhikkhu vā bhikkhunã vā taü ņhānaü eti, passantiyā ārocetabbaü. no ce āroceti ratticchedo ca vattabhede dukkaņa¤ ca. sace ajānantiyā evaü upacāraü okkamitvā gacchati, ratticchedo 'va hoti na vattabhede dukkaņaü. sace bhikkhuniyo upajjhāyādãnaü vattakaraõatthaü pageva vā gantukāmā honti, rattivippavāsagaõaohāya na gāmantarāpattirakkhanatthaü ekaü bhikkhuniü ņhapetvā gantabbaü. tāya aruõe uņņhite tassā santike vattaü nikkhipitabbaü eten' upāyena akhaõķā pa¤ca dasa rattiyo mānattaü caritabbaü. anikkhittavattāya pana Parivāsakkhandhake vuttanayen' eva sammā vattitabbaü. ayaü pana viseso. āgantukassa ārocetabban ti ettha. yattakā purebhattaü vā pacchābhattaü vā taü gāmaü bhikkhå vā bhikkhuniyo vā āgacchanti, sabbesaü ārocetabbaü. anārocentiyā ratticchedo c' eva vattabhede dukkaņa¤ ca. sace 'pi rattiü koci bhikkhu taü gāmåpacāraü okkamitvā gacchati, ratticchedo hoti yeva. ajānanapaccayā pana vattabhedato muccati. Kurundiyādãsu pana anikkhittavattaü bhikkhånaü vuttanayen' eva kathetabban ti vuttaü. taü parivāsavattādãnaü upacārasãmāya paricchinnattā yuttataraü dissati. uposathe ārocetabbaü. pavāraõāya ārocetabbaü. catunnaü bhikkhåna¤ ca bhikkhunãna¤ ca devasikaü ārocetabbaü. sace bhikkhånaü tasmiü gāme bhikkhācāro sampajjati, tehi catåhi bhikkhåhi tatth' eva gantabbaü. no ce sampajjati, a¤¤atra caritvāpi tatrāagantvāattānaü dassetvā gāantabbaü. #<[page 1188]># %<1188 Samantapāsādikā [Cv_III.27,28>% bahigāme vā saīketaņņhānaü kātabbaü asukasmiü nāmaņņhāne amhe passasã 'ti. tāya saīketaņņhānaü gantvā ārocetabbaü. saīketaņņhāne adisvā vihāraü gantvā ārocetabbaü. vihāre sabbabhikkhånaü ārocetabbaü sace sabbesaü na sakkā hoti ārocetum, bahiupacārasãmāya ņhatvā bhikkhuniyo pesetabbā. tāhi ānãtānaü catunnaü bhikkhånaü ārocetabbaü. sace vihāro dåro hoti sāsaīko ca, upāsake ca upāsikāyo ca gahetvā gantabbaü. sace pan' āyaü ekā vasati, rattivippavāsaü āpajjati, tasmā tassā ekā pakatattā bhikkhunã sammannitvā dātabbā ekacchanne vasanatthāya. evaü akhaõķaü mānattaü caritvā vãsatigaõe bhikkhusaīghe vuttanayen' eva abbhānaü kātabbaü. sace mānattaü caramānā antarāpattiü āpajjati, målāya paņikassitvā tassā āpattiyā mānattaü dātabban ti Kurundiyaü vuttaü. idaü pakkhamānattaü nāma. samodhānamānattaü pana tividhaü hoti odhānasamodhānaü agghasamodhānaü missakasamodhānan ti. tattha yad etaü parato Udāyittherassa pa¤cāhapaņicchannāya āpattiyā parivāsaü parivasantassa pase ca mānattārahaņņhāne ca antarāpattiü āpajjitvā målāya paņikassitassa tena hi bhikkhave saīgho Udāyissa bhikkhuno tissannaü āpattãnaü chārattaü mānattaü detå 'ti mānattaü anu¤¤ātaü idaü odhānasamodhānaü nāma. ida¤ hi punappunaü målāya paņikassanena parivuņņhadivase odhunitvā purimāpattãhi saddhiü samodhāya dinnaü, tasmā odhānasamodhānan ti vuccati. Kurundiyaü pana samodhānaparivāsaü vuņņhassa dātabbamānattaü samodhānamānattan ti vuttaü. taü pi tena pariyāyena yujjati. agghasamodhānaü pana missakasamodhāna¤ ca agghasamodhānamissakasamodhānaparivāsāvasāne dātabbamānattam eva vuccati. taü parivāsakammavācānusārena yojetvā dātabbaü. ettāvatā yaü vuttaü tena hi bhikkhave saīgho Udāyissa bhikkhuno ekissā āpattiyā sancetanikāya sukkavisaņņhiyā ekāhapaņicchannāya ekāhaparivāsaü detå 'ti ādinā nayena pāëiyaü anekehi ākārehi parivāso ca mānatta¤ ca vuttaü, #<[page 1189]># %% \<[... content straddling page break has been moved to the page above ...]>\ tassa yasmā āgatāgataņņhāne evaü vinicchayo vuccamāno pāëiyaü viya ativitthāraü āpajjati, na ca sakkā hoti sukhena pariggahetuü, tasmā taü samodhānetvā idh'eva dassessāmā 'ti, tad idaü atthato sampāditaü hoti. idāni yā tāva ayaü appaņicchannāya ekissā āpattiyā vasena pāëi vuttā sā uttānatthā 'va. tato paraü dvãhatãhacatåhapa¤cāhapaņicchannānaü vasen' eva pāëiyaü vatvā pa¤cāhapaņicchannāya parivāsato paņņhāya antarāpatti dassitā. yasmā pana taü āpattiü āpanno målāya paņikassanāraho nāma hoti, tasmā, 'ssa tattha målāya paņikassanaü anu¤¤ātaü. sace pana nikkhittavatto āpajjati, målāya paņikassanāraho na hoti. kasmā. yasmā na so parivasanto āpanno pakatattaņņhāne ņhito āpanno, tasmā tassā āpattiyā visuü mānattaü caritabbaü. sace paņicchannā hoti parivāso 'pi vasitabbo, ya¤ c'etaü målāya paņikassanaü vuttaü, tasmiü kate parivuņņhadivasā makkhitā 'va honti. iti parivāse antarāpattiü dassetvā puna mānattārahassa antarāpattiü dassetvā målāya paņikassanaü vuttaü. tasmiü hi kate, parivuņņhadivasā makkhitā 'va honti. tato parivuņņhaparivāsassa tāsaü tissannaü pi āpattãnaü samodhānamānattaü dassitaü. tato mānattacārikassa antarāpattiü dassetvā målāya paņikassanaü vuttaü. tasmiü pana paņikassane kate, mānattaciõõadivasāpi parivuņņhadivasāpi makkhitā 'va honti. tato abbhānārahassa antarāpattiü dassetvā målāya paņikassanaü vuttaü. tasmiü pi kate, sabbe te parivāsamānattaciõõadivasā makkhitā 'va honti. tato paraü sabbā antarāpattiyo yojetvā abbhānakammaü dassitaü. evaü paņicchannavāre ekāhapaņicchannādivasena pa¤cāntarāpattãnaü vasena catasso ti nava kammavācā dassitā honti. tato paraü pakkhapaņicchannāya āpattiyā anto parivāsato paņņhāya pa¤cāhapaņicchannāya antarāpattiyā vasena samodhānaparivāso ca samodhānamānatta¤ ca dassitaü. ettha ca mānattacārikamānattārahakāle 'pi āpannāya āpattiyā målāya paņikassane kate mānattaciõõadivasāpi parivāsaparivuņņhadivasāpi sabbe makkhitā 'va honti. #<[page 1190]># %<1190 Samantapāsādikā [Cv_III.27,28>% \<[... content straddling page break has been moved to the page above ...]>\ kasmā. yasmā paņicchannā antarāpatti. ten' eva vuttaü målāya patikassitvā purimāya āpattiyā samodhānaparivāsaü datvā chārattaü mānattaü detå 'ti. tato paraü sabbā antarāpattiyo yojetvā abbhānakammaü dassetvā sa¤cetanikāya sukkavisaņņhiyā vatthuü niņņhāpitaü. tato ekāpattimålaka¤ ca āpattivaķķhanaka¤ cā 'ti dve naye dassetvā agghasamodhānaparivāso dassito. tato sa¤cicca anārocitāpattivatthuü dassetvā asa¤cicca ajānanāsaraõavematikabhāvehi anārocitāya āpattiyā pacchā lajjidhamme vā jānanasaraõanibbematikabhāvesu vā uppannesu pi yaü kātabbaü, taü dassetuü idha pana bhikkhave 'ti ādinā nayena pāëi ņhapitā. tato ajānanāsaraõavematikapaņicchannānaü appaņicchannabhāvaü dassetuü tath' eva pāëi ņhapitā. tato dvinnaü āpattãnaü dve māsapaņicchannānaü ekamāsaparivāsayācanavatthuü dassetvā asa¤cicca ajānanāsaraõavematikabhāvehi anārocite itarasmiü māse pacchā lajjidhammādãsu uppannesu yaü kātabbaü, taü dassetuü ajānanāsaraõavematikapaņicchannassa ca appaņicchannabhāvaü dassetuü purimanayen' eva pāëi ņhapitā. tato āpattipariyantaü na jānāti rattipariyantaü na jānātã 'ti ādinā nayena suddhantaparivāso dassito . tato paraü pārivāsikaü ādiü katvā vibbhamitvā puna upasampannā 'ti ādãsu paņipattidassanatthaü pāëi ņhapitā. [Cv_III.28:] tattha antarā sambahulā saīghādisesā āpattiyo āpajjati parimāõāyo appaticchannāyo ti ādãsu āpattiparicchedavasena parimāõāyo 'c eva appaņicchannāyo cā 'ti attho. #<[page 1191]># %% [Cv_III.29:] pacchimasmiü āpattikkhandhe 'ti eko 'va so āpattikkhandho. pacchā chāditattā pana pacchimasmiü āpattikkhandhe 'ti vuttaü. purimasmin ti etthāpi es' eva nayo. [Cv_III.33:] vavatthitā sambhinnā 'ti sabhāgavisabhāgānam ev' etaü pariyāyavacanaü. [Cv_III.34:] tato paraü yo paņicchādeti, tasmiü paņipattidassanatthaü dve bhikkhå 'ti ādi vuttaü. tattha missakan ti thullaccayādãhi missakaü. suddhakan ti saīghādisesaü vinā lahukāpattikkhandham eva. [Cv_III.35:] tato paraü avisuddhavisuddhabhāvadassanatthaü idha pana bhikkhave bhikkhu sambahulā saīghādisesā 'ti ādi vuttaü. tattha bya¤janato vā adhippāyato vā anuttānaü nāma ki¤ci n' atthi. tasmā ta¤ ca ito pubbe avutta¤ ca sabbaü pāliyānusāren' eva veditabban ti. SAMUCCAYAKKHANDHAKAVAööANâ NIōōHITâ SAMATHAKKHANDHAKAVAööANâ [Cv_IV.2:] Samathakkhandhake. adhammavādã puggalo ti ādãni cha mātikāpadāni nikkhipitvā adhammavādã puggalo dhammavādã puggalaü sa¤¤āpeti 'ti ādinā nayena vitthāro vutto. tattha sa¤¤āpetã 'ti kāraõapaņiråpakāni vacanāni vatvā paritosetvā jānāpeti. nijjhāpetã 'ti yathā so taü atthaü nijjhāpeti oloketi, evaü karoti. pekkheti anupekkhetã 'ti yathā so taü atthaü pekkheti c' eva punappunaü ca pekkheti, evaü karoti. dasseti anudassetã 'ti tesa¤¤o eva pariyāyavacanāni. adhammena våpasamati 'ti yasmā so adhammam eva ayaü dhammo ti ādinā nayena taü mohetvā dasseti, tasmā adhammena våpasamati nāma. dhammena våpasamati 'ti yasmā dhammavādã dhammam eva ayaü dhammo ti ādinā nayena amohetvā dasseti, tasmā dhammena våpasamati nāma. #<[page 1192]># %<1192 Samantapāsādikā [Cv_IV.4-10>% [Cv_IV.4:] pa¤c' imāni bhikkhave dhammikāni sativinayassa dānānã t'i ettha suddhassa anāpattikassa dānaü ekaü anuvaditassa dānaü ekaü yācitassa dānaü ekaü saīghena dānaü ekaü dhammena samaggena dānaü ekan ti evaü pa¤ca. etāni pana ekekāīgavasena na labbhanti. tasmā desanāmattam ev' etaü. pa¤caīgasamannāgataü pana sativinayadānaü dhammikan ti ayam ettha attho. tattha ca anuvadantã 'ti codenti. sesaü uttānam eva. ayam pana sativinayo khãõasavass' eva dātabbo na a¤¤assa antamaso anāgāmino 'pi. so ca kho a¤¤ena codiyamānass' eva na acodiyamānassa. dinne ca pana tasmiü codakassa kathā na råhati. codento 'pi ayaü khãõāsavo sativinayaladdho ko tuyhaü kathaü gahessatã 'ti apasādetabbataü āpajjati. [Cv_IV.5:] bhāsitaparikantan ti vācāya bhāsitaü kāyen' eva parikantaü parikkamitvā katan ti attho. saratāyasmā evaråpaü āpattiü āpajjitā 'ti ettha saratu āyasmā evaråpaü āpattiü āpajjitā āyasmā evaråpiyā āpattiyā 'ti ayam attho. āpajjitvā 'ti vā pāņho. tass' attho paņhamaü āpajjitvā pacchā taü āpattiü saratu āyasmā 'ti. [Cv_IV.9:] yebhuyyasikāya våpasametun ti ettha yassā kiriyāya dhammavādino bahutarā esā yebhuyyasikā nāma. adhammikasalākagāhesu. [Cv_IV.10:] oramattakan ti parittaü appamattakaü bhaõķanamattam eva. na ca gatigatan ti dve tayo āvāse na gataü tattha tatth' eva vā dvattikkhattuü avinicchitaü. na ca saritasāritan ti dvattikkhattuü tehi bhikkhåhi sayaü saritaü vā a¤¤ehi sāritaü vā na hoti. jānātã 'ti salākaü gāhento jānāti adhammavādino bahutarā ti. app' eva nāmā 'ti iminā nãhārena salākāya gāhiyamānāya app'eva nāma adhammavādino bahutarā asså 'ti ayam assa ajjhāsayo hoti. aparesu pi dvãsu padesu es' eva nayo. adhammena gaõhantã 'ti adhammavādino evaü mayaü bahutarā bhavissāmā 'ti dve dve salākāyo gaõhanti. #<[page 1193]># %% \<[... content straddling page break has been moved to the page above ...]>\ vaggā gaõhanti 'ti dve dhammavādino ekaü dhammavādisalākaü gaõhanti evaü dhammavādino na bahutarā bhavissantã 'ti ma¤¤amānā. na ca yathādiņņhiyā gaõhantã 'ti dhammavādino hutvā balavapakkhaü bhavissāmā 'ti adhammavādisalākaü gaõhanti. dhammikasalākagāhesu ayam ev' attho parivattetvā veditabbo. evaü salākaü gāhetvā sace bahutarā dhammavādino honti yathā te vadanti evaü taü adhikaraõaü våpasametabbaü, evaü yebhuyyasikāya våpasantaü hoti. ayam ettha saīkhepo. vitthāro pana parato 'pi āgamissati. [Cv_IV.12:] asucã'ti asucãhi kāyavacãkammehi samannāgato. alajjã 'ti sa¤cicca āpajjanādinā alajjãlakkhaõena samannāgato. sānuvādo 'ti saupavādo. iti imesa¤ ca tiõõaü aīgānaü vasena tãõi kāraõāni, saīghena karaõaü dhammena samaggena karaõan ti imāni ca dve ti pa¤ca tassapāpiyasikākammassa karaõāni nāma honti. sesam ettha tajjanãyādãsu vuttanayam eva. ayam pan' ettha vacanattho. ida¤ hi, yo pāpussannatāya pāpiyo puggalo, tassa kattabbato tassapāpiyasikākamman ti vuccati. [Cv_IV.13:] kakkhaëatāya vāëatāyā 'ti kakkhaëabhāvāya c' eva vāëabhāvāya ca. bhedāyā 'ti saīghabhedāya. sabbeh' eva ekajjhan ti kassaci chandaü anāharitvā gilāne 'pi tatth' eva ānetvā ekato sannipatitabbaü. tiõavatthārakena våpasameyyā 'ti ettha, idaü kammaü tiõavatthārakasadisattā tiõavatthārako 'ti vuttaü. yathā hi gåthaü vā muttaü vā ghaņiyamānaü duggandhatāya bādhati, tiõehi avattharitvā supaņicchāditassa pan' assa so gandho na bādhati, evam eva yaü adhikaraõaü målānumålaü gantvā våpasamãyamānaü kakkhaëatāya vāëatāya bhedāya saüvattati, taü iminā kammena våpasantaü gåthaü viya tiõavatthārakena paņicchannaü suvåpasantaü hotã 'ti idaü kammaü tiõavatthārakasadisattā tiõavatthārako ti vuttaü. #<[page 1194]># %<1194 Samantapāsādikā [Cv_IV.13,14>% \<[... content straddling page break has been moved to the page above ...]>\ thullavajjan ti pārājika¤ c' eva saīghādisesa¤ ca. gihipaņisaüyuttan ti gihãnaü hãnena khuüsanavambhanadhammikapaņissavesu āpannaü āpattiü ņhapetvā. eva¤ ca pana bhikkhave te bhikkhå tāhi āpattãhi vuņņhitā hontã 'ti evaü tiõavatthārakakammavācāya katāya kammavācāpariyosāne yattakā tattha sannipatitā antamaso suttā 'pi samāpannāpi a¤¤āvihitā 'pi sabbe. te bhikkhå yāva upasampadamaõķalato paņņhāya thullavajja¤ ca gihipaņisaüyuttaü ca ņhapetvā avasesā āpattiyo āpannā sabbāhi tāhi āpattãhi vuņņhitā honti. diņņhāvikamman ti ye pana na m'etaü khamatã 'ti a¤¤ama¤¤aü diņņhāvikammaü karonti, tehi vā saddhiü āpattiü āpajjitvā 'pi tattha anāgatā āgantvā vā chandaü datvā pariveõādãsu nisinnā, te tāhi āpattãhi na vuņņhitā honti. tena vuttaü ņhapetvā diņņhāvikammaü ņhapetvā ye na tattha hontã 'ti. [Cv_IV.14:] bhikkhunãnaü anåpakhajjā 'ti bhikkhunãnaü anto pavisitvā. vivādādhikaraõādãnaü vacanattho duņņhadosasaüvaõõanāyaü vutto yeva. vipaccatāya vohāro ti cittadukkhatthaü vohāro. pharusavacanan ti attho. yo tattha anuvādo ti yo tesu anuvadantesu upavādo. anuvadanā 'ti ākāradassanam etaü. upavadanā 'ti attho. anullapanā anubhaõanā 'ti ubhayaü anuvadanāya vevacanamattam eva. anusampavaīkatā 'ti punappunaü kāyacittavācāhi tatth' eva sampavaīkatā anuvaīkatabhāvo ti attho. abbhussahanatā 'ti kasmā evaü na upavadissāmi yevā 'ti ussāhaü katvā anuvadanā. anubalappadānan ti purimavacanassa kāraõaü dassetvā pacchimavacanena balappadānaü. kiccayatā karaõãyatā 'ti ettha, kiccam eva kiccayaü, kiccayassa bhāvo kiccayatā karaõãyassa bhāvo karaõãyatā ubhayam etaü saīghakammass'eva adhivacanaü. #<[page 1195]># %% \<[... content straddling page break has been moved to the page above ...]>\ apalokanakamman ti ādi pana tass' eva pabhedadassanatthaü. tattha apalokanakammaü nāma sãmaņņhakasaīghaü sodhetvā chandārahānaü chandaü āharitvā samaggassa saīghassa anumatiyā tikkhattuü sāvetvā kattabbakammaü. ¤attikammaü nāma vuttanayen' eva samaggassa saīghassa anumatiyā ekāya ¤attiyā kattabbakammaü. ¤attidutiyakammaü nāma vuttanayen' eva samaggassa saīghassa anumatiyā ekāya ¤attiyā ekāya ca anusāvanāyā 'ti evaü ¤attidutiyāya anusāvanāya kattabbakammmaü. ¤atticatutthakammaü nāma vuttanayen' eva samaggassa saīghassa anumatiyā ekāya ¤attiyā tãhi ca anusāvanāhã 'ti evaü ¤atticatutthāhi tãhi anusāvanāhi kattabbakammaü. tattha apalokanakammaü apaloketvā 'va kātabbaü, ¤attikammādivasena na kātabbaü. ¤attikammaü pi ekaü ¤attiü ņhapetvā kātabbaü, apalokanakdivasena na kātabbaü. ¤attidutiyakammaü pana apaloketvā kattabbam pi atthi akattabbam pi atthi. tattha sãmāsammati sãmāsamåhananaü kaņhinadānaü kaņhinubbhāro kuņivatthudesanā vihāravatthudesanā 'ti imāni cha kammāni garukāni apaloketvā kātuü na vaņņati. ¤attidutiyakammavācaü sāvetvā 'va kātabbāni. avasesā terasasammatiyo senāsanagāhakamatakacãvaradānādisammatiyo cā 'ti evaråpāni lahukakammāni apaloketvā 'pi kātuü vaņņati. ¤attikamma¤atticatutthakammavasena pana na kātabbam eva. ¤atticatutthakammaü ¤attiü ca tisso ca kammavācāyo sāvetvā 'va kātabbaü. apalokanakammādivasena na kātabban ti. ayam ettha saīkhepo. vitthārato pana imāni cattāri kammāni katãh' ākārehi vipajjantã 'ti ādinā nayena Parivārāvasāne Kammavagge etesaü vinicchayo āgato yeva. yam pana tattha anuttānaü, taü Kammavagge yeva vaõõayissāma. eva¤ hi sati na aņņhāne vaõõanā bhavissati. ādito paņņhāya. #<[page 1196]># %<1196 Samantapāsādikā [Cv_IV,14>% ca tassa tassa kammassa vi¤¤ātattā suvi¤¤eyyo bhavissati. vivādādhikaraõassa kiü målan ti ādãni pāëiyā vasen' eva veditabbāni. vivādādhikaraõaü siyā kusalan ti ādãsu yena vivadanti, so cittuppādo vivādo samatheti ca adhikaraõãyatāya adhikaraõan ti evam ādinā nayena attho veditabbo. āpattādhikaraõaü siyā akusalaü, siyā abyākataü, n'atthi āpattādhikaraõaü kusalan ti ettha sandhāyo bhāsitavasena attho veditabbo. yasmiü hi paņhavãkhaõanādike āpattādhikaraõe kusalacittaü aīgaü hoti, tasmiü sati na sakkā vattuü n' atthi āpattādhikaraõaü kusalan ti. tasmā na yidaü aīgapahonakacittaü sandhāya vuttaü. idaü pana sandhāya vuttaü. yan tāva āpattādhikaraõaü lokavajjaü taü ekantato akusalam eva tattha siyā kusalan ti vikappo n' atthi. yam pana paõõattivajjaü taü yasmā sa¤cicca idaü āpattiü vãtikkamāmã 'ti vãtikkamantass' eva akusalaü hoti. asa¤cicca pana ki¤ci ajānantassa sahaseyyādivasena āpajjanato abyākataü hoti. tasmā tattha sa¤ciccāsa¤ciccavasena imaü vikappabhāvaü sandhāya idaü vuttaü āpattādhikaraõaü siyā akusalaü, siyā abyākataü, n'atthi āpattādhikaraõaü kusalan ti. sace pana yaü kusalacitto āpajjati, idaü vuccati āpattādhikaraõaü kusalan ti vadeyya. acittakānaü eëakaloma-padasodhammadesanādisamuņņhānānaü pi kusalacittaü āpajjeyya na ca tattha vijjamānaü pi kusalacittaü āpattiyā aīgaü. kāyavacãvi¤¤attivasena pana calitapavattānaü kāyavācānaü a¤¤ataram eva aīgaü. ta¤ ca råpakkhandhapariyāpannattā abyākatan ti yaü jānanto ti ādimhi pana ayaü attho. yaü cittaü āpattiyā aīgaü hoti, tena vatthuü jānanto idaü vitikkamāmã 'ti ca vitikkam ākārena saddhiü jānanto sa¤jānanto vitikkamacetanāvasena cetetvā pakappetvā upakkamavasena maddanto abhivitaritvā nirāsaīkacittaü pesetvā yaü āpattādhikaraõaü vitikkamati āpajjati. tassa evaü vãtikkamato yo vãtikkamo idaü vuccati āpattādhikaraõaü akusalaü. #<[page 1197]># %% \<[... content straddling page break has been moved to the page above ...]>\ abyākatavāre pi yaü cittaü āpattiyā aīgaü hoti, tassa abhāvena ajānanto vãtikkamākārena ca saddhiü ajānanto asa¤jānanto āpattiaīgabhåtāya vãtikkamacetanāyābhāvena acetetvā sa¤cicca maddanassa abhāvena anabhivitaritvā nirāsaīkacittaü apesetvā yaü āpattādhikaraõaü vãtikkamati āpajjati. tassa evaü vitikkamato yo vãtikkamo idaü vuccati āpattādhikaraõaü abyākatan ti. ayaü vivādo no adhikaraõan ti ādãsu samathehi adhikaraõãyatāya abhāvato no adhikaraõan ti evam attho veditabbo. yāvatikā bhikkhå kammappattā 'ti ettha catuvaggakaraõe kamme cattāro pa¤cavaggakaraõe pa¤ca dasavaggakaraõe dasa vãsativaggakaraõe vãsati bhikkhå kammappattā 'ti veditabbā. supariggahitan ti suņņhupariggahitaü katvā paņicchitabbaü. paņicchitvā ca pana ajja bhaõķakaü dhovāma ajja pattaü pacāma ajje'ko palibodho atthã 'ti mānaniggahatthāya katipāhaü atikkametabbaü. anantāni c' eva bhassāni jāyantã 'ti aparimaõāni itocito ca vacanāni uppajjanti. bhāsānã 'ti pi pāņho. ayam ev' attho. ubbāhikāya sammannitabbo ti apaloketvā vā sammannitabbo parato vuttāya ¤attidutiyāya vā kammavācāya. evaü sammatehi pana bhikkhåhi visuü misãditvā vā tassā yeva vā parisāya a¤¤ehi na ki¤ci kathetabban ti sāvetvā taü adhikaraõaü vinicchitabbaü. tatr' assā 'ti tassaü parisati bhaveyya. n'eva suttaü āgatan ti na mātikā āgatā. no suttavibhango ti vinayo na paguõo. bya¤janachāyāya atthaü patibāhatã 'ti bya¤janamattam eva gahetvā atthaü paņisedheti. jātaråparajatakhettavatthupaņigghaõādãsu vinayadharehi bhikkhåhi āpattiyā kāriyamāne disvā kim ime āpattiyā kāretha nanu jātaråparajatapaņiggahaõā paņiviratā hontã 'ti evaü sutte paņiviratimattam eva vuttaü, 'n atthi ettha āpattã 'ti vadati. #<[page 1198]># %<1198 Samantapāsādikā [Cv_IV.14>% aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaü āpattiyā āropiyamānāya kim imesaü āropetha, nanu parimaõķalaü nivāsessāmã 'ti sikkhā karaõãyā 'ti evaü sikkhākaraõamattam ev' ettha vutthaü, n' atthi ettha āpattã 'ti vadati. yathā bahutarā bhikkhå 'ti ettha, ekena pi adhikā bahutarā 'va. ko pana vādo dvãhi tãhi. sa¤¤attiyā 'ti sa¤¤āpanatthāya. gåëhakan ti ādãsu alajjussannāya parisāya gåëhako salākagāho kātabbo. lajjussannāya vivaņako. bālussannāya sakaõõajappako. vaõõāvaõõāyo katvā 'ti dhammavādãna¤ ca adhammavādãna¤ ca salākāyo nimittasa¤¤aü ārocetvā a¤¤ama¤¤aü visabhāgā kātabbā. tato tā sabbāpi cãvarabhoge katvā vuttanayen' eva gahetabbā. duggaho ti paccukkaķķhitabban ti duggahitā salākāyo ti vatvā puna gāhetvā yāvatatiyaü gāhetabbā. suggaho ti sāvetabban ti ekasmiü pi dhammavādismiü atireke jāte suggahitā salākāyo ti sāvetabbaü. yathā ca te dhammavādino vadanti, tathā taü adhikaraõaü våpasametabban ti. atha yāvattiyaü pi adhammavādino bahutarā 'va honti, ajja akālo, sve jānissāmā 'ti vuņņhahitvā alajjãnaü pakkhaü vibhedatthāya dhammavādãpakkhaü pariyesitvā punadivase salākagāho kātabbo. ayaü gåëhako salākagāho. sakaõõajappake pana gahite vattabbo ti ettha, sace saīghatthero adhammavādã salākaü gaõhāti, so evaü avabodhetabbo bhante tumhe mahallakā vayo anuppattā, tumhākaü etaü na yuttaü, ayaü pana adhammavādã salākā 'ti. tassa itarā salākā dassetabbā. sace so taü gaõhāti, dātabbā. atha n'eva avabujjhati, tato mā kassaci ārocehã 'ti vattabbo. sesaü vuttanayam eva. vivaņako 'ti vivaņattho yeva. #<[page 1199]># %% pārājikasāmantaü vā 'ti ettha, methunadhamme pārājikasāmantaü nāma dukkaņaü hoti. sesesu adinnādānādãsu thullaccayaü. niveņhentan ti na sarāmã 'ti vacanena nibbeņhiyamānaü. ativeņhetã 'ti iīghāyasmā 'ti ādi vacanehi ativeņhiyati. sarāmi kho ahaü āvuso ti pārājikaü paticchādanatthāya evaü paņijānāti. puna tena ativeņhiyamāno sarāmi kho ti paņi¤¤aü datvā idāni maü nāsessanti 'ti bhayena davāya me ti ādim āha, etassa tassapāpiyasikakammaü kātabbaü. sace sãlavā bhavissati, vattaü påretvā paņipassaddhiü labhissati. no ce tathā nāsitako 'va bhavissati. sesaü sabbattha uttānam evā 'ti. SAMATHAKKHANDHAKAVAööANâ NIōōHITâ. KHUDDAKAVATTHUKKHANDHAKAVAööANâ. [Cv_V.1:] Khuddakavatthukkhandhake. mallamuņņhikā 'ti muņņhikamallā. gāmapåņavā 'ti chavirāgamaõķanānuyuttā nāgarikamanussā. gāmapotakā ti pi pāņho. es'ev' attho. thambhe 'ti nahānatitthe nikkhanitvā ņhapitathambhe. kuķķe 'ti iņņhakasilādārukuķķānaü a¤¤atarasmiü. aņņhāne nahāyantã 'ti ettha, aņņhānaü nāma rukhhaü phalakaü viya tacchetvā aņņhapadākārena rājiyo chinditvā nahānatitthe nikkhananti. tattha cuõõāni ākiritvā manussā kāyaü ghaüsanti. gandhabbahatthakenā 'ti nahānatitthe ņhapitena dārumayahatthena. tena kira cuõõāni gahetvā manussā sarãraü ghaüsanti. #<[page 1200]># %<1200 Samantapāsādikā [Cv_V.1,2>% \<[... content straddling page break has been moved to the page above ...]>\ kuruvindakasuttiyā 'ti kuruvindakapāsāõacuõõāni lākhāya madditvā kataguëikakalāpako vuccati. taü ubhosu antesu gahetvā sarãraü ghaüsanti. viggayha parikammaü kārāpenti 'ti a¤¤ama¤¤aü sarãrena sarãraü ghaüsanti. mallakan nāma makaradantake chinditvā mallakamålasaõņhānena katamallakaü vuccati. idaü gilānassāpi na vaņņati. akatamallakaü nāma makaradante achinditvā kataü, idaü agilānassa na vaņņati. iņņhakakhaõķaü pana kapālakhaõķaü vā vaņņati. ukkāsikan ti vatthavaņņiü. tasmā nahāyantassa yassa kassaci nahānasāņakavaņņiyā piņņhiü ghaüsituü vaņņati. puthupāõikan ti hatthaparikammaü vuccati. tasmā sabbesaü hatthena piņņhiparikammaü kātuü vaņņati. [Cv_V.2:] vallikā 'ti kaõõato nikkhantamuttolambikādãnaü etaü adhivacanaü. na kevala¤ ca vallikā yeva. yaü ki¤ci kaõõapilandhanaü antamaso tālapaõõaü pi na vaņņati. pāmaīgan ti yaü ki¤ci pāmaīgasuttaü. kaõņhasuttakan ti yaü ki¤ci gãvåpagaü ābharaõaü. kaņisuttakan ti yaü ki¤ci kaņipilandhanaü antamaso suttatantumattaü pi. ovaņņakan ti valayaü. keyårādãni pākaņān'eva. yaü ki¤ci ābharaõaü na vaņņati. dumāsikaü vā duvaīgulaü vā 'ti ettha, sace kesā antodvemāse dvaīgulaü pāpuõanti, antodvemāse yeva chinditabbā. dvaīgulaü atikkametuü na vaņņati. sace 'pi na dãghā, dvimāsato ekadivasaü pi atikkametuü na labhati yeva. evam ayaü ubhayenāpi ukkaņņhaparicchedo 'va vutto. tato oram pana na vaņņanabhāvo nāma n' atthi. kocchena osaõhentã 'ti kocchena olakkhitvā sannisãdāpenti. phaõakenā 'ti dantamayādãsu yena kenaci. #<[page 1201]># %% hatthaphaõakenā 'ti hatthen' eva phaõakiccaü kārontā aīgulãhi osaõhenti. sitthatelakenā 'ti madhusitthakaniyāsādãsu yena kenaci cikkalena. udakatelakenā 'ti udakamissakena telena. maõķanatthāya sabbattha dukkaņaüuddhaggāni pana lomāni anulomanipātanatthaü hatthaü temetvā sãsaü pu¤chitabbaü. uõhābhitattarajassirānaü pi allahatthena pu¤chituü vaņņati. na bhikkhave ādāse vā udakapatte vā 'ti ettha, kaüsapattādãni pi yesu mukhanimttaü pa¤¤āyati, sabbāni ādāsasaīkham eva gacchanti. ka¤jiyādãni pi udakapattasaīkham eva. tasmā yattha katthaci olokentassa dukkaņaü. ābādhapaccayā 'ti sa¤chavi nu kho me vaõo udāhu na tāvā 'ti jānanatthaü jiõõo nu kho 'mhi no ti evam āyusaīkhāraü olokanatthaü pi vaņņatã 'ti vuttaü. mukhaü ālimpentã 'ti vippasannacchavibhāvakarehi mukhalepanehi ālimpanti. ummaddentã 'ti nānāummaddanehi ummaddenti. cuõõentã 'ti mukhacuõõakena makkhenti. manosilakāya mukhaü la¤chentã 'ti manosilāya silakādãni la¤chanāni karonti. tāni haritālādãhi pi na vaņņanti yeva. aīgarāgādayo pākaņā yeva. sabbattha dukkaņaü. na bhikkhave naccaü vā 'ti ādãsu, yaü ki¤ci naccaü antamaso moranaccaü pi dassanāya gacchantassa dukkaņaü. sayaü pi naccantassa vā naccāpentassa vā dukkaņaü eva. gãtaü pi ki¤ci naņagãtaü vā sādhugãtaü vā antamaso dantagãtaü pi. mayaü gāyissāmā 'ti pubbabhāge okujantā karonti, etaü pi na vaņņati. sayaü gāyantassā 'pi gāyāpentassāpi dukkataü eva. vāditam pi yaü ki¤ci na vaņņati. yam pana niņņhahanto vā sāsaīke vā thito accharaü vā potheti pāõiü vā paharati, #<[page 1202]># %<1202 Samantapāsādidā [Cv_V.2-8 >% \<[... content straddling page break has been moved to the page above ...]>\ tattha anāpatti. sabbaü antarārāme ņhitassa passato anāpatti. passissāmã 'ti vihārato vihāraü gacchantassa āpatti yeva. āsanasālāyaü nisinno passati, anāpatti. passissāmã 'ti uņņhahitvā gacchato āpatti. vãthiyaü ņhatvā gãvaü parivattetvā passato 'pi āpatti yeva. [Cv_V.3:] sarakuttin ti sarakiriyaü. bhaīgo hotã 'ti aladdhaü samādhiü uppādetuü na sakkoti laddhaü samāpajjituü pacchimā janatā 'ti amhākaü ācariyā 'pi upajjhāyā pi evaü gāyiüså 'ti pacchimā janatā diņņhānugatiü āpajjati tath' eva gāyati. na bhikkhave āyatakenā 'ti ettha āyatako nāma tantaü vattaü bhinditvā akkharāni vināsetvā pavatto. dhamme pana suttantavattaü nāma atthi jātakavattaü nāma atthi gāthāvattaü nāma atthi, taü vināsetvā atidãghaü kātuü na vaņņati. caturassena vattena parimaõķalāni padabya¤janāni dassetabbāni. sarabha¤¤an ti sarena bhaõanaü. sarabha¤¤e kira taraīgavattadohakavattagalitavattādãni dvattiüsavattāni atthi. tesu yaü icchati taü kātuü labhati. sabbesaü padabya¤janānaü avināsetvā vikāraü akatvā samaõasāruppena caturassena nayena pavattanaü yeva lakkhaõaü. [Cv_V.4:] bāhiralomiü uõõin ti uõõalomāni bahi katvā uõõapāvāraü pārupanti. tathā dhārentassa dukkaņaü. lomāni anto katvā pārupituü vaņņati. samaõakappakathā Bhåtagāmasikkhāpadavaõõanāyaü vuttā. [Cv_V.7:] na bhikkhave attano aīgajātan ti aīgajātaü chindantass'eva thullaccayaü. a¤¤aü pana kaõõanāsaīguliādãnaü yaü ki¤ci chindantassa tādisaü vā dukkhaü uppādentassa dukkaņaü. ahikãņadaņņhādãsu pana a¤¤aābādhapaccayā vā lohitaü vā mocentassa chindantassa anāpatti. [Cv_V.8:] candanagaõthã uppannā hoti 'ti candanaghaņikā uppannā hoti. so kira uddha¤ ca adho ca jālāni parikkhipāpetvā Gaīgāya nadiyā kãëati. #<[page 1203]># %% \<[... content straddling page break has been moved to the page above ...]>\ tassā nadiyā sotena vuyhamānā candanagaõņhã āgantvā jāle laggi. tam assa parisā āharitvā adaüsu. evaü sā uppannā hoti. iddhipāņihāriyan ti ettha vikubbanaiddhipāņihāriyaü paņikkhittaü. adhiņņhānaiddhi pana appaņikkhittā 'ti veditabbā. [Cv_V.9:] na bhikkhave sovaõõamayo patto ti ādãsu, sace hi gihã bhattaggesu suvaõõataņņakādãsu bya¤janaü katvā upanāmenti āmasituü pi na vaņņati. phalikamayakācamayakaüsamayādãni pana taņņakādãni bhājanāni puggalikaparibhogen' eva na vaņņanti. saīghikaparibhogena vā gihivikaņāni vā vaņņanti. tambalohamayo 'pi patto na vaņņati. thālakaü pana vaņņatã 'ti idaü sabbaü Kurndiyaü vuttaü. maõimayo ti ettha pana indanilādimaõimayo vutto. kaüsamayo ti ettha vaņņalohamayo 'pi saīgahito. likhitun ti tanukaranatthāy' etaü vuttaü. pakatimaõķalan ti makaradantachindakamaõķalam eva. āvattitvā 'ti a¤¤ama¤¤aü paharitvā. pattādhārakan ti ettha, dantavalãvettādãhi kate bhåmiādhārake ņayo dāruādhārake dve patte uparupari ņhapetuü vaņņatã 'ti Kurundiyaü vuttaü. Mahāaņņhakathāyaü pana vuttaü bhåmiādhārake tiõõaü pattānaü anokāse dve ņhapetuü vaņņati. dāruādhārakadaõdādhārakesu pi susajjitesu es' eva nayo. bhamakoņisadiso pana dāruādhārako tãhi daõķakehi baddho daõķakādhārako ca ekassa pi pattassa anokāso. tattha ņhapetvāpi hatthena gahetvā evaü nisãditabbaü. bhåmiyaü pana nikkujjitvā ekam eva thapetabban ti. miķhante 'ti ālindakamiķhakādãnaü ante. sace pana parivattetvā tatth' eva patiņņhāti evaråpāya vitthiõõāya miķhiyā 'va ņhapetuü vaņņati. paribhaõķante 'ti bāhirapasse katāya tanukamiķhikāyā ante. #<[page 1204]># %<1204 Samantapāsādikā [Cv_V.9>% \<[... content straddling page break has been moved to the page above ...]>\ miķhiyaü vuttanayen' eva etthāpi vinicchayo veditabbo. coëakan ti yaü pattharitvā patto ņhapiyati. tasmiü pana asati kaņasārake vā taņņikāya vā mattikaparibhaõķakatāya bhåmiyā vā yattha na dussati tathāråpāya vā bālikāya vā ņhapetuü vaņņati. paüsurajādãsu pana kharabhåmiyaü vā ņhapentassa dukkaņaü. pattamāëakan ti iņņhakāhi vā dāråhi vā kātuü vaņņati. pattakaõķolikā 'ti mahāmukhakuõķalasaõņhānā bhaõķakukkhulikā vuccati. yo laggeyyā 'ti yattha katthaci laggentassa dukkaņam eva. cãvaravaüse 'pi bandhitvā ņhapetuü na vaņņati. bhaõķakaņņhupanattham eva vā kataü hotu nisãdanasayanatthaü vā, yattha katthaci ma¤ce vā pãņhe vā ņhapentassa dukkaņaü. a¤¤ena pana bhaõķakena saddhiü bandhitvā ņhapetuü vaņņati. aņņaniyaü bandhitvā olambetuü vā vaņņati. bandhitvā upari ņhapetuü na vaņņati yeva. sace pana ma¤caü vā pãņhaü vā ukkhipitvā cãvaravaüsādãsu aņņakacchannena ņhapitaü hoti, tattha ņhapetuü vaņņati. aüsavaddhakena aüsakåņe laggetvā aīke ņhapetuü vaņņati, chatte bhattapåro pi aüsakåņe laggitapatto 'pi ņhapetuü na vaņņati. bhaõķakena pana saddhiü bandhitvā vā aņņakaü bandhitvā ņhapite vā yo koci ņhapetuü vaņņati. pattahatthenā 'ti ettha, na kevalaü yassa patto hatthe so yeva pattahattho, na kevala¤ ca kavāņam eva paõāmetuü na labhati. api ca kho pana hatthe vā piņņhipāde vā yattha katthaci sarãrāvayave pattasmiü sati hatthena vā piņņhipādena vā sãsena vā yena vā kenaci sarãrāvayavena kavāņaü vā paõāmetuü ghaņikaü vā ukkhipituü såciü vā ku¤cikāya apāpurituü na labhati. aüsakåņe pana pattaü laggetvā yathāsukhaü kavāņaü apāpurituü labhati yeva. #<[page 1205]># %% [Cv_V.10:] tumbakaņāhan ti alābukaņāhaü vuccati. taü pariharituü na vaņņati. labhitvā pana tāvakālikaü paribhu¤jituü vaņņati. ghaņikaņāhe 'pi es' eva nayo. ghaņikaņāhan ti ghaņikapālaü. abbhum me 'ti utrāsavacanam etaü. sabbapaüsukulikenā 'ti ettha, cãvara¤ ca man¤capãņha¤ ca paüsukålaü vaņņati. ajjhoharaõãyam pana dinnakam eva gahetabbaü. calakānã 'ti chaķķetvā vammetvā appaviņņhāmisāni. aņņhikānã'ti macchamaüsāņņhikāni. ucchiņņhodakan ti mukhavikkhālanodakaü. etesu yaü ki¤ci pattena nãharantassa dukkaņaü. pattaü paņiggahaõaü katvā hatthaü dhovitum pi na labhati. hatthadhovanapādadhovanaudakam pi patte ākiritvā nãharituü na vaņņati. anucchiņņhaü visuddhapattaü ucchitņhahatthena gaõhituü na vaņņati. vāmahatthena pan' ettha udakaü āsi¤citvā ekaü udakagaõdasāü gahetvā ucchiņņhahatthena gaõhituü vaņņati. ettāvatā' pi hi so ucchiņņhapatto hoti. ucchiņņhahatthaü pana bahi udakena vikkhāletvā gahetuü vaņņati. macchamaüsaphalāphalādãni khādanto yaü tattha aņņhiü vā calakaü vā chaķķetukāmo hoti, taü patte ņhapetuü na labhati. yaü pana paņikhāditukāmo hoti, taü patte ņhapetuü labhati. aņņhikakaõņhakādãni tatth' eva katvā hatthena lu¤citvā khādituü vaņņati. mukhato nãhataü pana yaü ki¤ci puna khāditukāmo hoti, taü patte ņhapetuü na labhati. siīgaveranāëikerakhaõdādãni ķasitvā puna ņhapetuü labhati. [Cv_V.11:] namatakan ti satthakaveņhanakapilotikakhaõķaü daõķasatthakan ti pipphalakaü vā a¤¤aü pi vā yaü ki¤ci daõķaü yojetvā katasatthakaü. kaõõakitāyo hontã 'ti mallagahitā honti. kiõõena påretun ti kiõõacuõõena påretuü. #<[page 1206]># %<1206 Samantapāsādikā [Cv_V.11>% sattuyā 'ti haliddamissakena piņņhacuõõena påretuü. saritakan ti pāsāõacuõõam pi vuccati. tena påretuü anujānāmi 'ti attho. madhusitthakena sāretun ti madhusitthakena makkhetuü. saritakam pi paribhijjatã 'ti taü makkhitamadhusitthakaü bhijjati. saritasipāņikan ti madhusitthakapilotikaü satthakosakaü. sipāņikā pana saritasipāņikāya anulomā 'ti Kurundiyaü vuttaü. kaņhinan ti nisseõiü pi tattha attharitabbaü kaņasārakakila¤jānaü a¤¤ataram pi. kaņhinarajjan ti yāya duppaņicãvaraü sibbantā kaņhine cãvaraü bandhanti. kaņhinaü nappahotã 'ti dãghassa bhikkhuno pamāõena kataü kaņhinaü tattha rassassa bhikkhuno cãvaraü atthariyamānaü nappahoti anto yeva hoti, daõķakena pāpuõātã 'ti attho. daõķakaņhinan ti tassa majjhe itarassa bhikkhuno pamāõena a¤¤aü nisseõiü bandhituü anujānāmã 'ti attho. vidalakan ti daõķakaņhinappamāõena kaņasārakassa pariyante paņisaüharitvā dugguõakaraõaü. salākan ti duppaņicãvarassa antare pavesanasalākaü. vinaddhanarajjun ti tattha mahānisseõiyā saddhiü khuddakanisseõiü vinaddhitarajjuü. vinaddhanasuttakan ti khudda- kanisseõiyā cãvaraü vinaddhitasuttakaü.. vinaddhitvā cãvaraü sibbetun ti tena suttakena tattha cãvaraü vinaddhitvā sibbetuü. visamā hontã'ti kāci khuddakā honti kāci mahantā. kaëimbakan ti pamāõasa¤¤ākaraõaü yaü ki¤ci tālapaõõādiü. moghasuttakan ti vaķķhakãnaü dāråsu kāëasuttena viya haliddisuttena sa¤¤ākaraõaü. aīguliyā paņiggaõhanti 'ti såcimukhaü aīguliyā paņicchanti. paņiggahanti aīgulikosakaü. āvesanavitthakan nāma yaü ki¤ci pāņicaīgoņakādi. uccavatthukan ti pasuü ākiritvā uccavatthukaü kātuü anujānāmã 'ti attho. #<[page 1207]># %% \<[... content straddling page break has been moved to the page above ...]>\ ogumbetvā ullittāvalittaü kātun ti chadanaü odhunitvā ghanadaõķakaü katvā anto ca bahi ca mattikāya limpetun ti attho. goghaüsikāyā 'ti veëuü vā rukkhadaõķakaü vā anto katvā tena saddhiü saīgharitun ti attho. bandhanarajjun ti tathā saīgharitassa bandhanarajjuü. [Cv_V.13:] kaņacchuparissāvanaü nāma tãsu daõķakesu vinaddhitvā kataü yo na dadeyyā 'ti aparissāvanakass' eva yo na dadāti, tass' eva āpatti. yo pana attano hatthe parissān' eva vijjamāne pi yācati, tassa na akāmā dātabbaü. daõķakaparissāvanan ti rajakānaü khāraparissāvanaü viya catåsu pādesu bandhanissethikāya sāņakaü bandhitvā majjhe daõķake udakaü āsi¤citabbaü. taü ubho 'pi koņņhāse påretvā parissāvati. ottharikaü nāma yaü udake ottharitvā ghaņena udakaü gaõhanti, taü hi catåsu daõķakesu vatthaü bandhitvā udake cattāro khānuke nikkhaõitvā tesu bandhitvā sabbe pariyante udakato mocetvā majjhe ottharitvā ghaņena udakaü gaõhanti. makasakuņikā 'ti cãvarakuņikā vuccati. [Cv_V.14:] abhisannakāyā 'ti semhādidosābhisannakāyā. aggaëavaņņi nāma dvārabāhāya samappamāõo yeva aggaëatthambho vuccati, yattha tãni cattāri chiddāni katvā såciyo denti. kapisãsakaü nāma dvārabāhaü vijjhitvā tattha pavesito aggaëapāsako vuccati. såcikā 'ti tattha majjhe chiddaü katvā pavesitā. ghaņikā 'ti upari yojitā maõķalikaü kātun ti nãcavatthukaü cinituü. dhåmanettan ti dhåmanikkhamanachiddaü. vāsetun ti gandhehi vāsetuü. udakanidhānan ti udakaņņhapanaņņhānaü, tattha ghaņena udakaü ņhapetvā sarāvakena vala¤jetabbaü. #<[page 1208]># %<1208 Samantapāsādikā [Cv_V.14-19>% \<[... content straddling page break has been moved to the page above ...]>\ koņņhako ti dvārakoņņhako. [Cv_V.16:] tisso paņicchādiyo ti ettha, jantāgharapaņicchādi ca udakapaņicchādi ca parikammaü karontass' eva vaņņati, sesesu abhivādanādãsu na vaņņati. vatthapaņicchādisabbakammesu vaņņati. udakaü na hotã 'ti nahānaudakaü na hoti. tulan ti paõõikānaü viya udakaubbāhanatulaü. karakaņako 'ti vuccati gaõe yojetvā hatthehi vā gahetvā dãghavarattāhi ākaķķhanayantaü. cakkavaņņakan ti arahaņaghaņiyantaü. cammakhaõķaü nāma tulāya vā karakaņakena vā yojetabbakaü cammabhājanaü. [Cv_V.17:] pākaņā hoti 'ti apparikkhittā hoti. udakapu¤chanã 'ti dantamayā 'pi visāõamayāpi dārumayāpi vaņņati. tassā asati coëakena udakaü paccuddharituü vaņņati. ud mātikan ti udakassa āgamanamātikaü. millekhaü jantāgharan nāma āviddhapakkhapāsakaü vuccati. gopānasãnaü uparimaõķale pakkhapāsake ņhapetvā katakåņacchadanass' etaü nāmaü. [Cv_V.18:] cātumāsaü nisãdanenā 'ti nisãdanena cattāro māse na vippavāsitabban ti attho. pupphābhikiõõeså 'ti pupphehi saõņhitesu. [Cv_V.19:] namatakan ti eëakalomehi kataü āvāy' imaü cammakhaõķa parihārena paribhu¤jitabbaü. āsittakåpadhānan nāma tambalohena vā rajatena vā katāya pelāya etaü adhivacanaü. paņikkhittattā pana dārumayāpi na vaņņati. maëorikan ti daõķādhārako vuccati. yaņņhiādhārakapattādhārakapacchikapiņņhāni pi etth'eva paviņņhāni. ādhārakasaīkhepagamanto hi paņņhāya chiddaü viddhaü pi āviddhaü pi vaņņati yeva. #<[page 1209]># %% \<[... content straddling page break has been moved to the page above ...]>\ ekabhājane 'ti ettha sace eko bhikkhu bhājanato phalaü vā påvaü vā gahetvā gacchati, tasmiü bhikkhumhi apagate itarassa sesakaü bhu¤jituü vaņņati. itarassāpi tasmiü khaõe puna gahetuü vaņņati. [Cv_V.20:] aņņhaīgehã 'ti ettha ekekena pi aīgena samannāgatassa antosãmāya vā nisãmaü gantvā nadãādãsu vā nikkujjituü vaņņati yeva. evaü nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo. asukassa gehe bhikkhaü mā gaõhathā 'ti a¤¤esu pi vihāresu pesetabbaü. ukkujjanakāle pana yāvatatiyaü yācāpetvā hatthapāsaü vijahāpetvā ¤attidutiyakammena ukkujjitabbo. [Cv_V.21:] purakkhitvā 'ti aggato katvā. saüharantå 'ti saühariyantu. ceëapaņikan ti ceëasantharaü. so kira sace ahaü puttaü lacchāmi, akkamissati me bhagavā ceëapaņikan ti iminā ajjhāsayena santhari. abhabbo c' esa puttapaņilābhassa, tasmā bhagavā na akkami. yadi akkameyya, pacchā puttaü alabhanto nāyaü sabba¤¤å 'ti diņņhiü gaõheyya. idan tāva bhagavato anakkamane kāraõaü. yasmā pana bhikkhå 'pi ye ajānantā akkameyyuü te gihãnaü paribhåtā bhaveyyaü. tasmā bhikkhå paribhavato mocetuü sikkhāpadaü pa¤¤āpesi. idaü sikkhāpadapa¤¤āpane kāraõaü. maīgalatthāya yāciyamānenā 'ti apagatagabbhā vā hotu garugabbhā vā evaråpesu ņhānesu maīgalatthāya yāciyamānena akkamituü vaņņati. dhotapādakan nāma pādadhovanaņņhāne dhotehi pādehi akkamanatthāya paccattharaõaü atthataü hoti, taü akkamituü vaņņati. [Cv_V.22:] kaņakan nāma padumakaõõikākāraü pādaghaüsanatthaü kaõņake uņņhāpetvā kataü taü vattaü vā hotu caturassādibhedaü vā bāhulikānuyogattā paņikkhittam eva, n'eva paņiggahetuü na paribhu¤jituü vaņņati. sakkharā 'ti pāsāõo vuccati pāsāõaphenako 'pi vaņņati. vidhåpanan ti vãjanã vuccati. #<[page 1210]># %<1210 Samantapāsādikā [Cv_V.22-27>% \<[... content straddling page break has been moved to the page above ...]>\ tālavaõtaü pana tālapaõõehi vā kataü hotu veëudantavilãvehi vā morapi¤jehi vā cammavikatãhi vā sabbaü vaņņati. [Cv_V.23:] makasavãjanã 'ti dantamayavisāõamayadaõķakā 'pi vaņņativākamayavãjaniyā ketakapārohakaõķalapaõõādimayā pi saīgahitā. gilānassa chattan ti ettha yassa kāyadāho vā cittakopo vā hoti cakkhuü vā dubbalaü a¤¤o vā koci ābādho vinā chattena uppajjati, tassa gāme vā ara¤¤e vā chattaü vaņņati. vasse pana cãvaraguttatthaü vāëamigacarabhayesu ca attaguttatthaü pi vaņņati. ekapaõõachattaü pana sabbatth' eva vaņņati. [Cv_V.24:] asissā 'ti asi assa. vijotalatã 'ti vijoteti. daõķasammatin ti ettha pamāõayutto catuhattho yeva daõdo sammannitvā dātabbo. tato onātiritto viõāpi sammatiyā sabbesaü vaņņati. sikkā pana agilānassa na vaņņati. gilānassāpi sammannitvā 'va dātabbā. [Cv_V.25:] romaņņhakassā 'ti ettha ņhapetvā romaņņhakaü sesānaü uggāraü mukhe santhāretvā gilantānaü āpatti. sace pana asantharitam eva paragalaü gacchati, vaņņati. [Cv_V.26:] yaü dãyamānan ti idaü Bhojanavagge vaõõitam evakuppaü karissāmã 'ti saddaü karissāmi. [Cv_V.27:] nakhādãhi nakhacchedane āpatti n' atthi. attānurakkhaõatthaü pana nakhacchedanaü anu¤¤ātaü. vãsatimaņņhan ti vãsati pi nakhe likhitamaņņhe kārāpenti. malamattan ti nakhato malamattaü apakaõķhituü anujānāmã 'ti attho. khurasipātikan ti khurakosakaü. #<[page 1211]># %% \<[... content straddling page break has been moved to the page above ...]>\ massuü kappāpentã ti kattariyā massuü chedāpenti. massuü vaķķhāpentã 'ti massuü dãghaü kārāpenti. golomikan ti hanukamhi dãghaü katvā thapitaü eëakamassukaü vuccati. caturassakan ti catukoõaü. parimukhan ti ure lomarājisaüharaõaü. aķķarukan ti udare lomarājiņhapanaü. āpatti dukkaņassā 'ti massukappanādãsu sabbattha āpatti dukkaņassa. ābādhappaccayā sambādhe loman ti gaõķavaõaruciādiābādhappaccayā ābādhappaccayā kattarikāyā 'ti gaõķavaõarucisãsarogābādhappaccayā. sakkharādãhi nāsikalomagāhāpane āpatti n' atthi. attānurakkhaõattham pana saõķāso anu¤¤āto. na bhikkhave palitaü gāhāpetabban ti ettha, yaü bhamukāyaü vā lalāņe vā dāņhikāya vā uggantvā vibhacchaü ņhitaü tādisaü lomaü vā palitaü vā apalitaü vā gāhetuü vaņņati. [Cv_V.28:] kaüsapattharikā 'ti kaüsabhaõķabāõijā. bandhanamattan ti vāsikattarayaņņhikādãnaü bandhanamatthaü. [Cv_V.29:] na bhikkhave akāyabandhanenā 'ti ettha abandhitvā nikkhamantena yattha sarati, tattha bandhitabbaü. āsanasālāya bandhissāmã 'ti gantuü vaņņati. saritvā yāva na bandhati, na tāva piõķāya caritabbaü. kalābukan nāma bahurajjukaü. deķķubhakan nāma udakasappasãsasadisaü. murajjan nāma murajjavaņņasaõņhānaü veņhetvā kataü. maddavāõan nāma pāmaīgasaõņhāna ãdisaü hi ekam pi na vaņņati pageva bahåni. paņņikaü såkarantakan ti ettha pakativitā vā macchakaõņhakavāyimā vā paņņikā vaņņati. sesā ku¤jaracchikādibhedā na vaņņati. såkarantakan nāma såkaravaņņika¤cikakosakasaõņhānaü hoti. ekarajjukam pana muddikakāyabandhana¤ ca såkarantakaü anulometi. anujānāmi bhikkhave murajjaü maddaviõaü ti idaü dasāsu yeva anu¤¤ātaü pāmaīgadasā c' ettha catunnaü upari na vaņņati. #<[page 1212]># %<1212 Samantapāsādikā [Cv_V.29>% \<[... content straddling page break has been moved to the page above ...]>\ sobhakan nāma veņheņvā mukhavaņņisibbanaü. guõakan nāma muddikasaõņhānena sibbanaü. evaü sibbatā hi antā thirā honti. pavananto ti pāsanto vuccati. hatthisoõķikaü nāma nābhimålato hatthisoõķasaõņhānaü olambakaü katvā nivatthaü colakaitthãnaü nivāsanaü viya. macchavālakaü nāma ekato dasantaü ekato pāsantaü olambitvā nivatthaü. catukaõõakan nāma upari dve heņņhato dve 'ti evaü cattāro kaõõe dassetvā nivatthaü. tālavaõņakan nāma tālavaõņākārena sāņakaü olambetvā nivāsanaü. satavallikaü nāma dãghasāņakaü anekakkhattuü obha¤jitvā ovaņņikaü karontena nivatthaü. vāmadakkhiõapassesu vā nirantaraü valliyo dassetvā nivatthaü. sace pana jānuto paņņhāya ekā vā dve vā valliyo pa¤¤āyanti, vaņņati. saüveliyaü nivāsentã 'ti mallakammakarādayo viya kacchaü bandhitvā nivāsenti. evaü nivāsetuü gilānassāpi maggapaņipannassāpi na vaņņati. yaü pi maggaü gacchantā ekaü vā dve vā koõe ukkhipitvā antaravāsakassa upari laggenti anto vā ekaü kāsāvaü tathā nivāsetvā bahi aparaü nivāsenti, sabbaü na vaņņati. gilāno pana anto kāsāvassa ovaņņikaü dassetvā aparaü pi upari nivāsetuü labhati. agilānena dve nivāsentena saguõaü pi katvā nivāsetabbāni. iti ya¤ ca idha paņikkhittaü ya¤ ca sekhiyavaõõanāyaü, taü sabbaü vajjetvā nibbikāraü timaõķalaü paņicchādentena parimaõķalaü nivāsetabbaü. so yaü ki¤ci vikāraü karonto dukkaņā na muccati. na bhikkhave gihipārutaü pārupitabban ti evaü paņikkhittuü gihipārupanaü apārupitvā ubho kaõõe samaü katvā pārupanaü parimaõķalapārupanan nāma, taü pārupitabbaü. tattha yaü ki¤ci setapaņapārupanaü paribbājakapārutaü ekasāņakapārutaü soõķapārutaü antepurikapārutaü mahājeņņhakapārutaü kuņippavesakapārutaü brāhmaõapārutaü pāëikārakapārutan ti evamādi parimaõķalalakkhaõato a¤¤athā pārutaü sabbam etaü gihipārutaü nāma. #<[page 1213]># %% \<[... content straddling page break has been moved to the page above ...]>\ tasmā yathā setapaņā aķķhapālikā nigaõņhā pārupanti, yathā ca ekacce paribbājakā uraü vivaritvā dvãsu aüsakåņesu pārupanaü ņhapenti, yathā ca ekasāņakā manussā nivatthasāņakassa ekena antena piņņhiü pārupitvā ubho kaõõe ubhosu aüsakåņesu ņhapenti, yathā ca surāsoõķādayo sāņakena gãvaü parikkhipantā ubho ante udare vā olambanti piņņhiyaü vā khipanti, yathā ca antepurikādayo akkhitārakamattaü dassetvā oguņņhikaü pārupanti, yathā ca mahājeņņhakā dãghasāņakaü nivāsetvā tass'eva ekena antena sakalasarãraü pārupanti, yathā ca kasakā khettakutiü pavisantā sāņakaü paliveņhetvā upakacchake pakkhipitvā tass 'eva ekena antena sarãraü pārupanti, yathā ca brāhmaõā ubhinnaü upakacchakānaü antarena sāņakaü pavesetvā aüsakåņesu pakkhipanti, yathā ca pāëikārako bhikkhu ekaüsapārupanena pārutaü vāmabāhuü vivaritvā cãvaraü aüsakåņaü āropeti, evam eva apārupitvā sabbe 'pi ete a¤¤e ca evaråpe pārupanadose vajjetvā nibbikāram parimaõķalaü pārupitabbaü. tathā apārupetvā ārāme vā antaraghare vā anādarena yaü ki¤ci vikāraü karontassa dukkaņaü. [Cv_V.30:] muõķavaņņã 'ti yathā na¤¤o kuhi¤ci gacchato parikkhārabhaõķavahamanussā 'ti adhippāyo. antarākājan ti majjhe laggetvā dvãhi vahitabbabhāraü. [Cv_V.31:] acakkhussan ti cakkhånaü hitaü na hoti parihāniü janeti. na chādetã 'ti na ruccati. aņņhaīgulaparaman ti manussānaü pamāõaīgulena aņņhaīgulaparamaü. #<[page 1214]># %<1214 Samantapāsādikā [Cv_V.31-36>% \<[... content straddling page break has been moved to the page above ...]>\ atimandāhakan ti atikhuddakaü. [Cv_V.32:] dāyaü āëepentã 'ti tiõavanādãsu aggiü denti. paņaggin ti paņiaggiü dātuü. parittan ti apaharitakaraõena vā parikkhākhaõanena vā parittānaü. ettha pana anupasampanne sati sayaü aggiü dātuü na labhati, asati aggiü pi dātuü bhåmiü tacchetvā tiõāni pi harituü parikkhaü pi khaõituü allasākhaü bha¤jitvā aggiü nibbāpetuü pi labhati. senāsanaü pattaü vā appattaü vā tathā nibbāpetuü labhati yeva. udakena pana kappiyen' eva labhati na itarena. sati karaõãye 'ti sukkhakaņņhādiggahaõakicce sati. porisiyan ti purisappamāõaü. āpadāså 'ti vāëamigādayo vā disvā maggamåëho vā disā oloketukāmo hutvā davadāhaü vā udakoghaü āgacchantaü vā disvā evaråpāsu āpadāsu atiuccam pi rukkhaü ārohituü vaņņaņi. [Cv_V.33:] kalyāõavākkaraõā 'ti madhurasaddā. chandaso āropemā 'ti vedaü viya sakkatabhāsāya vācanāmaggaü āropema. sakāya niruttiyā 'ti ettha sakā nirutti nāma sammāsambuddhena vuttappakāro Māgadhikavohāro. lokāyataü nāma sabbaü ucchiņņhaü sabbaü anucchiņņhaü seto kāko kāëo bako iminā ca iminā ca kāraõenā ti evamādi niratthakakāraõapaņisaüyuttaü titthiyasatthaü. antarā ahosã'ti antarikā ahosi paņicchannā. [Cv_V.34:] ābādhappaccayā 'ti yassa ābādhassa lasuõaü bhesajjaü tappaccayā 'ti attho. [Cv_V.35:] passāvapādukan ti ettha pādukā iņņhakāhi pi silāhi pi dāråhi pi kātuü vaņņati. vaccapādukāya pi es'eva nayo. pariveõan ti vaccakuņiparikkhepabbhantaraü. [Cv_V.36:] yathādhammo kāretabbo ti dukkaņavatthumhi dukkaņena pācittiyavatthumhi pācittiyena kāretabbo. #<[page 1215]># %% [Cv_V.37:] paharaõattaü kataü paharaõã 'ti vuccati. yassa kassaci āvudasaīkhātass' etaü adhivacanaü taü ņhapetvā a¤¤aü sabbaü lohabhaõķaü anujānāmã 'ti attho. kata¤ ca kumbhakārika¤ cā 'ti ettha katahaü vuttam eva. kumbhakārikā 'ti dhaniyass'eva sabbamattikāmayakutã vuccati. sesaü sabbattha uttānam evā 'ti. KHUDDAKAVATTHUKKHANDHAKAVAööANâ NIōōHITâ. SENâSANAKKHANDHAKAVAööANâ [Cv_VI.1:] Senāsanakkhandhake. apa¤¤attaü hotã 'ti ananu¤¤ātaü hoti. vihāro nāma aķķhayogādimuttako avasesāvāso. aķķhayogo ti supaõõavaīkaü gehaü pāsādo ti dãghapāsādo. hammiyan ti upariākāsatalapatiņņhitakåtāgāro pāsādo yeva. guhā 'ti iņņhakaguhā silāguhā dāruguhā paüsuguhā. āgatānāgatassa cātuddisassa saīghassā 'ti āgatassa ca anāgatassa ca cātuddisassa saīghassa. anumodanagāthāsu, sãtaü uõõan ti utuvisabhāgavasena vuttaü. sisire cāpi vuņņhiyo ti ettha sisiro ti samphusitakavāto vuccati. vuņņhiyo ti ujukameghavuņņhiyo eva. etāni sabbāni paņihantã 'ti iminā'va padena yojetabbāni. paņiha¤¤atã 'ti vihārena paņiha¤¤ati. leõatthan ti nilãyanatthaü. sukhatthan ti sãtādiparissayābhāvena sukhavihāratthaü. jhāyitu¤ ca vipassitun ti idaü padadvayaü sukhatthan cā 'ti iminā 'va padena yojetabbaü. idaü hi vuttaü hoti sukhattha¤ ca vihāradānaü. katamaü sukhatthaü. jhāyituü vipassitu¤ ca yaü sukhaü tad atthaü. athavā, parapadena pi yojetabbaü jhāyitu¤ ca vipassitu¤ ca vihāradānaü. idha jhāyissanti vipassissantã 'ti dadato vihāradānaü saīghassa aggaü Buddhehi vaõõitaü. vutta¤ h' etaü : so ca sabbadado hoti yo dadāti upassayan ti. yasmā ca aggaü vaõõitaü, #<[page 1216]># %<1216 Samantapāsādikā [Cv_VI.1,2>% \<[... content straddling page break has been moved to the page above ...]>\ tasmā hi paõķito poso ti gāthā. vāsayettha bahussute 'ti ettha vihāre pariyattibahussute ca paņivedhabahussute ca vāseyya. tesaü anna¤ cā 'ti yaü tesaü anucchavikaü ca pāna¤ ca vatthu¤ ca ma¤capãņhādãni senāsanāni ca, taü sabbaü tesu ujubhåtesu akuņilacittesu. dadeyyā 'ti nidaheyya. ta¤ ca kho vippasannena cetasā na cittappasādaü virādhetvā. evaü vippasannacittassa hi te tassa dhammaü desenti. ...pe... parinibbāti anāsavo ti. [Cv_VI.2:] āvi¤chanachiddaü āvi¤chanarajjun ti ettha rajju nāma sace pi dãpinaīguņņhena katā hoti, vaņņati yeva. na kāci na vaņņati. tãõi tāëānã 'ti tisso ku¤cikāyo. yantakaü såcikan ti ettha, yaü yaü jānāti tan taü yantakaü, tassa vivaraõaü såcika¤ ca kātuü vaņņati. vedikāvātapānan nāma cetiyavedikāsadisaü. jālavātapānan nāma jālakabandhaü. sajākavātapānan nāma thambhakavātapānaü. cakkalikan ti ettha colakapādapu¤chanaü bandhituü anujānāmã 'ti attho. vātapānabhisikan ti vātapānappamāõena bhisiü katvā bandhituü anujānāmã 'ti attho. miķhin ti pãņhaphalakaü. vidalama¤can ti veņņhama¤caü veëuvilãvehi vā vitaü. āsandhiko ti caturassapãņhaü vuccati. uccakaü pi āsandhikan ti vacanato ekato bhāgena dãghapãņham eva hi aņņhaīgulapādakaü vaņņati, caturassāsandhiko pana pamāõātikkanto 'pi vaņņatã 'ti veditabbo. sattaīgo nāma tãsu disāsu apassayaü katvā katama¤co. ayaü pi pamāõātikkanto 'pi vaņņati. bhaddapãņhan ti sabbavettamayaü pãņhaü vuccati. pãņhakā 'ti pilotikabaddhaü pãņham eva. eëakapādakapãņhan nāma dārupaņikāya uparipāde ņhapetvā bhojanaphalakaü viya katapãņhaü vuccati. #<[page 1217]># %% \<[... content straddling page break has been moved to the page above ...]>\ āmalakavaõņikapãņhan nāma āmalakākārena yojitaü bahupādakapãņhaü. imāni tāva pāëiyaü āgatapãņhāni dārumayaü pana sabbaü pi pãņhaü vaņņatã 'ti ayam ettha vinicchayo. kocchan ti usiramayaü vā pu¤jamayaü vā pabbajamayaü vā. aņņhaīgulaparamaü ma¤capaņipādakan ti ettha manussānaü pamāõaīgulam eva aņņhaīgulaü. cilimikā nāma parikammakatāya bhåmiyā chavisaürakkhaõatthāya attharaõaü vuccati. rukkhatålan ti simbalirukkhādãnaü yesaü kesa¤ci rukkhānaü tålaü. latātålan ti khãravallãādãnaü yāsaü kāsa¤ci vallãnaü tålaü. potakãtålan ti eratiõādãnaü yesaü kesa¤ci tiõajātikānaü antamaso ucchunalādãnaü pi tålaü. etehi tãhi sabbabhåtagāmā saīgahitā honti. rukkhavallãtiõajātiyo hi mu¤citvā a¤¤o bhåtagāmo nāma n' atthi. tasmā yassa kassaci bhåtagāmassa tålaü bimbohane vaņņati. bhisiü pana pāpuõitvā sabbaü p' etaü akappiyatålan ti vuccati. na kevala¤ ca bimbohane etaü tålam eva. haüsamorādãnaü sabbasakuõānaü sãhādãnaü sabbacatuppādāna¤ ca lomaü pi vaņņati. piyaīgupupphabakulapupphādãnaü pana yaü ki¤ci pupphaü na vaņņati. tamālapattam eva suddham eva na vaņņati. missakaü pana vaņņati. bhisãnaü anu¤¤ātaü pa¤cavidhaü uõõāditålaü pi vaņņati. aķķhakāyikānã 'ti upaķķhakāyappamāõāni yesu kaņito paņņhāya yāva sãsaü upadahanti. sãsappamāõan nāma yassa vitthārato tãsu kaõõesu ekaü ņhapetvā dvinnaü kaõõānaü antaraü miniyamānaü vidatthi c' eva caturaīgula¤ ca hoti majjhaņņhānaü muņņhiratanaü hoti. dãghato pana diyaķķharatanaü vā dviratanaü vā 'ti Kurundiyaü vuttaü. ayaü sãsappamāõassa ukkaņņhaparicchedo. ito uddhaü na vaņņati, heņņhā vaņņati, agilānassa sãsupadhāna¤ ca pādupadhāna¤ cā 'ti dvayam eva vaņņati. #<[page 1218]># %<1218 Samantapāsādikā [Cv_VI.2 >% \<[... content straddling page break has been moved to the page above ...]>\ gilānassa bimbohanāni santharitvā upari paccattharaõaü datvā nipajjituü vaņņati. yāni pana bhisãnaü anu¤¤ātāni pa¤ca kappiyatålāni, tehi bimbohanaü mahantaü pi vaņņatã 'ti Phussadevatthero āha. vinayadharaUpatissatthero pana bimbohanaü karissāmã 'ti kappiyatålaü vā akappiyatålaü vā pakkhipitvā karontassa pamāõam eva vaņņatã 'ti āha. pa¤ca bhisiyo ti pa¤cahi uõõādãhi påritabhisiyo. tålagaõanāya hi etāsagaõanā 'va vuttā. tattha uõõagahaõena na kevalaü eëakalomam eva gahitaü thapetvā pana manussalomaü yaü ki¤ci kappiyākappiyamaüsajātãnaü pakkhicatuppadānaü lomaü sabbaü idha uõõagahaõen' eva gahitaü. tasmā channaü cãvarānaü channaü anulomacãvarāna¤ ca a¤¤atarena bhisichaviü katvā taü sabbaü pakkhipitvā bhisiü kātuü vaņņati. eëakalomāni pana apakkhipitvā kambalam eva catuguõaü vā pa¤caguõaü vā pakkhipitvā katā 'pi uõõabhisãsaīkhyam eva gacchati. coëabhisiādãsu yaü ki¤ci navacoëaü vā purāõacoëaü vā saüharitvā vā anto pakkhipitvā vā katā coëabhisã. yaü ki¤ci vākaü pakkhipitvā katā vākabhisã, yaü ki¤ci tiõaü pakkhipitvā katā tiõabhisã. a¤¤atra suddhatamālapattā yaü ki¤ci paõõam pakkhipitvā katā paõõabhisã 'ti veditabbā. tamālapattaü pana a¤¤ehi missam eva vaņņati. suddhaü na vaņņati. bhisiyā pamāõaniyamo n' atthi. ma¤cabhisã pãņhabhisã bhummattharaõabhisã caīkamanabhisã pādapu¤chanabhisã 'ti etāsaü anuråpato sallakkhetvā attano rucivasena pamāõaü kātabbaü. yam pan' etaü uõõādi pa¤cavidhaü ņålaü bhisiyaü vaņņati, taü masurake 'pi vaņņatã 'ti Kurundiyaü vuttaü. etena masurakaü paribhu¤jituü vaņņati ti siddhaü hoti ma¤cabhisiü pãņhe saīgharantã'ti pãņhe attharanti. attharaõatthāya harantã 'ti yujjati. ullokaü akaritvā 'ti heņņhā cimilikaü adatvā. phositun ti rajanena vā haliddāya vā upari phusitāni dātuü. #<[page 1219]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhittikamman ti bhisãchaviyā uparibhittikammaü. hatthabhittin ti pa¤caīgulabhittiü. [Cv_VI.3:] ikkāsan ti rukkhaniyāsaü vā silesaü vā. piņņhamaddan ti piņņhakhaliü. kuõķakamattikan ti kuõķakamissakamattikaü. sāsapakuņan ti sāsapapiņņhaü. siņņhatelakan ti vilinamadhusiņņhakaü. accussannaü hontã 'ti vinduü hutvā tiņņhati. paccuddharitun ti pu¤chituü. taõķamattikan ti gaõķuppādagåthamattikaü. kasāvan ti āmalakaharitakānaü kasāvaü. na bhikkhave paņibhānacittan ti ettha, na kevalaü itthipurisaråpam eva tiracchānaråpaü antamaso gaõķuppādaråpaü pi bhikkhuno sayaü kātuü vā karohã 'ti vattuü vā na vaņņati. upāsaka dvārapālaü karohã 'ti vattuü pi na labhati. jātakappakaraõāsadisadānādãni pana pasādanãyāni nibbidāpaņisaüyuttāni vā vatthåni parehi kārāpetuü labhati. mālākammādãni sayam pi kātuü labhati. āëakamandā 'ti ekaīgaõā manussābhikiõõā. tayo gabbhe 'ti ettha, sivikāgabbho ti caturassagabbho, nāëikāgabbho ti vitthārato dviguõatiguõāyāmo dãghagabbho, hammiyagabbho ti ākāsatale kåņāgāragabbho muõķacchadanagabbho vā. kulaīkapādakan ti rukkhaü vijjhitvā tattha khāõuke ākoņņetvā kataü asaühārimaü bhittipādaü jiõõakåņapādassa upathambhanatthaü bhåmiyaü patiņņhapetuü anujānāmã 'ti attho. parittāõakiņikan ti vassaparittāõatthaü kiņikam. uddhāsudhan ti vacchagomayena ca chārikāya ca saddhiü madditamattikaü. ālindaü nāma pamukhaü vuccati. palighanan nāma yaü nikkhamantā ca pavisantā ca pādehi hananti, tassa vihāradvāre ubhato kuķķaü nãharitvā katapadesass'etaü adhivacanaü. #<[page 1220]># %<1220 Samantapāsādikā [Cv_VI.3,4>% \<[... content straddling page break has been moved to the page above ...]>\ paghanan ti pi vuccati. pakuddan ti majjhe gabbhassa samantā pariyāgāro vuccati, pakuņņan ti pi pāņho. osārikan ti anālindake vihāre vaüsaü datvā tato daõķake osāretvā kataü chadanapamukhaü. saüsaraõakiņiko nāma cakkalayutto kiņiko. pānãyabhājanan ti pivantānaü pānãyadānabhājanaü. uëuīko ca thālaka¤ ca pānãyasaīkhassa anulomāni. apesã 'ti dãghadārumhi khāõuke pavesetvā kaõņakasākhāhi vinaddhitvā katadvāratthakanakaü. paligho ti gāmadvāresu viya cakkayuttadvāratthakanakaü. [Cv_VI.4:] assatarãhi yuttā rathā 'ti assatarãrathā. āmuttamaõikuõķalā 'ti āmuttamaõikuõķalāni. parinibbuto ti kilesåpadhikhandhåpadhãnaü abhāvena sãtibhåto niråpadhå 'ti vuccati. sabbāāsattiyo chetvā 'ti råpādãsu vā visayesu sabbabhavesu vā patthanāyo chinditvā. vineyya hadaye darathan ti citte kilesadarathaü vinetvā. veyyāyikan ti vayakaraõaü vuccati. ādeyyavāco ti tassa vacanaübahujanehi ādātabbaü sotabbaü ma¤¤etã 'ti attho. ārāme akaüså 'ti ye sadhanā te attano dhanena akaüsu, ye mandadhanā c' eva adhanā ca, tesaü dhanaü adāsi. iti so satasahassakahāpaõe satasahassagghanika¤ ca bhaõķaü datvā pa¤cacattālãsayojanikesu addhānesu yojane yojane vihārapatiņņhānaü katvā Sāvatthiü agamāsi. koņisantharaü santharāpesã 'ti kahāpaõakoņiyā koņã paņipādetvā santharitvā, ye tattha rukkhā vā pokkharaõiyo vā, tesaü parikkhepappamāõaü gahetvā a¤¤atarasmiü ņhāne santharetvā adāsi. evam assa aņņhārasakoņikaü ekaü nidhānaü parikkhayaü agamāsi. #<[page 1221]># %% kumārassa etad ahosã 'ti gahapatino evaü bahudhanaü cajjantassāpi mukhassa vippasannākāraü disvā etaü ahosi. koņņhakaü māpesã 'ti sattabhåmikaü dvārakoņņhakapāsādaü māpesi. atha kho Anāthapiõķiko gahapati Jetavane vihāre kārāpesi ...pe... maõķape kārāpesã 'ti aparāhi pi aņņhārasahi koņãhi ete vihārādayo kārāpesi aņņhakarãsappamāõāya bhåmiyā. Vipassissa hi bhagavato Punabbasumitto gahapati yojanappamāõaü bhåmiü suvaõõiņņhakasantharena ca kinitvā vihāraü kārāpesi. Sikhissa Sirivaķķho gahapati tigāvutappamāõaü suvaõõayaņņhisantharena. Vessabhussa Sotthijo gahapati aķķhayojanappamāõaü suvaõõaphālasantharena. Kakusandhassa Accuto gahapati gāvutappamāõaü suvaõõahatthipadasantharena. Konāgamassa Uggo gahapati aķķhagāvutappamāõaü suvaõõiņņhakasantharena. Kassapassa Sumaīgalo gahapati vãsatiusabhappamāõaü suvaõõakacchapasantharena. amhākaü bhagavato Sudatto gahapati aņņhakarãsappamāõaü bhåmiü kahāpaõasantharena kiõitvā vihāraü kārāpesã 'ti. evaü anupubbena parihāyanti sampattiyo 'ti evam eva sabbasampattãsu virajjituü alaü vimuccitun ti. [Cv_VI.5:] khaõķan ti bhinnokāso. phullan ti phalitokāso. paņisaīkharissatã 'ti pākaņikaü karissati. laddhanavakammena pana bhikkhunā vāsãpharasunikhādanādãni gahetvā sayaü na kātabbaü, katākataü jānitabban ti Kurundiyaü vuttaü. [Cv_VI.6:] piņņhito piņņhito gantvā 'ti thero kira gilāne paņijagganto jiõõe vuķķhe saīgaõhanto sabbapacchato āgacchati. idam assa cārittaü. tena vuttaü piņņhito piņņhito gantvā 'ti. aggāsanan ti therāsanaü. aggodakan ti dakkhiõodakaü. aggapiõķan ti saīghattherapiõķaü. [Cv_VI.9:] patiņņhāpesã 'ti aņņhārasakoņipariccāgaü katvā patiņņhāpesi. evaü sabbā 'pi catupaõõāsakoņiyo pariccaji. #<[page 1222]># %<1222 Samantapāsādikā [Cv_VI.10>% [Cv_VI.10:] vippakatabhojane 'ti antaraghare vā vihāre vā ara¤¤e vā yattha katthaci bhu¤jamāno bhikkhu aniņņhite bhojane na vuņņhāpetabbo. antaraghare pacchā āgatena bhikkhaü gahetvā sabhāgaņņhānaü gantabbaü. sace manussā vā bhikkhå vā pavisathā 'ti vadanti, mayi pavisante bhikkhå uņņhahissantã 'ti vattabbaü. ettha bhante āsanaü atthã 'ti vuttena pavisitabbaü. sace koci ki¤ci na vadati, āsanasālāya gantvā atisamãpaü āgantvā sabhāgaņņhāne ņhātabbaü, okāse kate pavisathā 'ti vuttena pavisitabbaü sace pana yaü āsanaü tassa pāpuõāti, tattha abhu¤janto bhikkhu nisinno hoti, taü uņņhāpetuü vaņņati. yāgukhajjakādãsu pana yaü ki¤ci pivitvā vā khāditvā vā yāva a¤¤o āgacchati, tāva nisinnaü rittahattham pi uņņhāpetuü na vaņņati, vippakatabhojano yeva hi so hoti. sace vuņņhāpetã 'ti sace sa¤cicca āpattiü atikkamitvā 'pi vuņņhāpeti yeva. pavārito ca hotã 'ti yaü so vuņņhāpeti, aya¤ ce bhikkhu pavārito hoti, tena vattabbo gaccha udakaü āharā 'ti. vuķķhataraü hi bhikkhuü āõāpetuü idam eva ekaņņhānan ti. sace so udakaü pi na āharati, tato yaü navakatarena kattabbaü taü dassento sādhukaü sitthāni gilitvā 'ti ādim āha. gilānassa paņiråpaü seyyan ti ettha, yo kāsagaõķasātisārādãhi gilāno hoti kheëamallakavaccakapālādãni ņhapetabbāni honti. kuņņhã vā hoti senāsanaü dåseti, evaråpassa heņņhā pāsādamaõķapasālādãsu a¤¤ataraü ekamantaü senāsanaü dātabbaü. yasmiü vasante senāsanaü na dåseti tassa varaseyyāpi dātabbā 'va. yo 'pi sinehapānavirecananatthukammādãsu yaü ki¤ci bhesajjaü karoti, sabbo so gilāno yeva. tassāpi sallakkhetvā paņiråpaü senāsanaü dātabbaü lesakappenā 'ti appakena sãsābādhādimattena. #<[page 1223]># %% bhikkhå gaõetvā 'ti ettakā nāma bhikkhå 'ti vihāre bhikkhånaü paricchedaü ¤atvā. [Cv_VI.11:] seyyā 'ti ma¤caņņhānāni vuccanti. seyyaggenā 'ti seyyaparicchedena. vassåpanāyikadivase kālaü ghosetvā ekaü ma¤caņņhānaü ekassa bhikkhuno gāhetuü anujānāmã 'ti attho. seyyaggena gāhentā 'ti seyyaparicchedena gāhiyamānā. seyyā ussādiyiüså 'ti evaü ma¤caņņhānāni atirekāni ahesuü. vihāraggādãsu pi es' eva nayo. sopacāragabbho adhippeto. anubhāgan ti puna aparaü pi bhāgaü dātuü atimandesu hi bhikkhåsu ekekassa bhikkhuno dve tãõi pariveõāni dātabbāni. na akāmā dātabbo ti na anicchāya dātabbo. vassåpanāyikadivase gahite anubhāge pacchā āgatānaü na attano aruciyā so anubhāgo dātabbo. sace pana nayena gahito so attano ruciyā taü anubhāgaü vā paņhamabhāgaü vā deti, vaņņati. nissãme ņhitassā 'ti upacārasãmato bahiņņhitassa. anto upacārasãmāya pana dåre ņhitassāpi labbhati yeva. senāsanaü gahetvā 'ti vassåpanāyikadivase gahetvā. sabbakālaü paņibāhantã 'ti catumāsaccayena utukāle 'pi paņibāhanti. tãsu senāsanagāhesu purimako ca pacchimako cā 'ti ime dve thāvarā. antarāmuttako ayaü vinicchayo. ekasmiü vihāre mahālābhasenāsanaü hoti. senāsanasāmikā vassåpagataü bhikkhuü sabbapaccayehi sakkaccaü upaņņhahitvā pavāretvā gamanakāle bahuü samaõaparikkhāraü denti. mahātherā dårato 'pi āgantvā vassåpanāyikadivase taü gahetvā phāsuü vasitvā vuņņhavassā lābhaü gaõhitvā pakkamanti. āvāsikā mayaü etthuppannaü lābhaü na labhāma, niccaü āgantukamahātherā 'va labhanti, te yeva naü āgantvā paņijaggissantã 'ti palujjantam pi na olokenti. bhagavā tassa paņijagganatthaü aparajjugatāya mahāpavāraõāyā āyatiü vassāvāsatthāya antarāmuttako gāhetabbo ti āha. #<[page 1224]># %<1224 Samantapāsādikā [Cv_VI.11>% \<[... content straddling page break has been moved to the page above ...]>\ taü gāhentena saīghatthero vattabbo : bhante antarāmuttakaü senāsanaü gaõhathā 'ti. sace gaõhati dātabbaü, no ce eten' eva upāyena anutheraü ādiü katvā yo gaõhāti tassa antamaso sāmaõerassāpi dātabbaü. tena pi taü senāsanaü aņņhamāse paņijaggitabbaü. chadanabhittibhåmãsu yaü ki¤ci khaõķaü vā phullaü vā hoti, sabbaü paņisaīkharitabbaü. uddesaparipucchādãhi divasaü khepetvā rattiü tattha vasituü pi vaņņati. rattiü pariveõe vasitvā tattha divasaü khepetuü vaņņati. rattindivaü tatth' eva vasituü pi vaņņati. utukāle āgatānaü vuķķhānaü na paņibāhitabbaü. vassåpanāvikadivase pana sampatte saīghatthero mayhaü idaü senasanaü dethā 'ti vadati. na labbhati. bhante idaü antarāmuttakaü gahetvā aņņhamāse ekena bhikkhunā paņijaggitan ti vatvā na dātabbaü. aņņhamāse paņijaggitabhikkhuss' eva gahitaü hoti. yasmiü pana senāsane ekasaüvacchare dvikkhattuü paccaye denti, taü chamāsaccayena chamāsaccayena antarāmuttakaü na gāhetabbaü. yasmiü vā tikkhattuü denti, taü catumāsaccayena catumāsaccayena. yasmiü va catukkhattuü denti, taü temāsaccayena temāsaccayena antarāmuttakaü na gāhetabbaü. paccayen' eva hi taü paņijagganaü labhissati. yasmiü pana ekasaüvacchare sakideva bahå paccaye denti, etaü antarāmuttakaü gāhetabban ti. ayan tāva antovasse vassåpanāyikadivasena pāliyaü āgatasenāsanagāhakakathā. ayaü pana senāsanagāho nāma duvidho hoti utukāle ca vassāvāse ca. tattha utukāle tāva kecintukā bhikkhå purebhattaü āgacchanti, keci pacchābhattaü paņhamayānaü vā majjhimayāmaü vā pacchimayāmaü vā. ye yadā āgacchanti, tesaü tadā 'va bhikkhå uņņhāpetvā senāsanaü dātabbaü. akālo nāma n' atthi. senāsanapa¤¤āpakena pana paõķitena bhavitabbaü. ekaü vā dve vā ma¤caņņhānāni ņhapetabbāni. #<[page 1225]># %% sace vikāle eko vā dve vā mahātherā āgacchanti, te vattabbā bhante ādito paņņhāya uņņhāpiyamānā sabbe 'pi bhikkhå ubbhaõķikā bhavissanti, tumbe amhākaü vasanaņņhāne yeva vasathā 'ti. bahåsu pana āgatesu vuņņhāpetvā paņipāņiyā dātabbaü. sace ekekaü pariveõaü pahoti ekekaü pariveõaü dātabbaü. tattha aggisālādãghasālāmaõķalamāëādayo sabbe 'pi tass' eva pāpuõanti. evaü appahontesu pāsādaggena dātabbaü. pāsādesu appahontesu ovarakaggena dātabbaü. ovarakaggesu appahontesu seyyaggena dātabbaü. ma¤caņņhāne appahonte ekapãņhakaņņhānavasena dātabbaü. bhikkhuno pana ņhitokāsamattaü na gāhetabbaü. etaü hi senāsanaü nāma na hoti. pãņhakaņņhāne pana appahonte ekaü ma¤caņņhānaü vā pãņhakaņņhānaü vā vārena vārena bhante vissamathā 'ti tiõõaü janānaü dātabbaü. na hi sakkā sãtasamaye sabbaratti ajjhokāse vasituü. mahātherena paņhamayāmaü vissamitvā nikkhamitvā dutiyattherassa vattabbaü āvuso idha pavisāhã 'ti. sace mahāthero niddāgaruko hoti kālaü na jānāti, ukkāsitvā dvāraü ākoņņetvā bhante kālo jāto sãtaü anudahatã 'ti vattabbaü. tena nikkhamitvā okāso dātabbo. adātuü na labhati. dutiyattherenāpi majjhimayāmaü vissamitvā purimanayen' eva itarassa dātabbaü. niddāgaruko vuttanayen' eva vuņņhāpetabbo. evaü ekarattiü ekama¤caņņhānaü tiõõaü dātabbaü. Jambådãpe pana ekacce bhikkhå senāsanaü nāma ma¤capãņhaņņhānaü vā ki¤cid eva kassaci sappāyaü hoti kassaci asappāyan ti āgantukā vā hontu, mā vā devasikaü senāsanaü gāhenti. ayaü utukāle senāsanagāho nāma. #<[page 1226]># %<1226 Samantapāsādikā [Cv_VI.11>% vassāvāse pana atthi āgantukavattaü atthi āvāsikavattaü. tattha āgantukena tāva sakaņņhānaü mu¤citvā a¤¤attha gantvā vasitukāmena vassåpanāyikadivasam eva tattha na gantabbaü. vasanaņņhānaü vā hi tattha sambādhaü bhaveyya, bhikkhācāro vā na sampajjeyya. tena na phāsukaü vihareyya. tasmā idāni māsamattena vassåpanāyiko bhavissatã 'ti taü vihāraü pavisitabbaü. tattha māsamattaü vasanto sace uddesatthiko uddesasampattiü sallakkhetvā sace kammaņņhāniko kammaņņhānasappāyaü sallakkhetvā sace paccayatthiko paccayalābhaü sallakkhetvā antovasse sukhaü vasissati. sakaņņhānato ca tattha gacchantena na gocaragāmo ghaņetabbo, na tattha manussā vattabbā tumhe nissāya salākabhattādãni vā yāgukhajjakādãni vā vassāvāsikaü vā n' atthi, ayaü cetiyassa parikkhāro ayaü uposathāgārassa, idaü tāëa¤ c' eva såci¤ ca sampaņicchatha tumhākaü vihāran ti. senāsanam pana paņijaggitvā dārubhaõķamattikābhaõķāni paņisāmetvā gamiyavattaü påretvā gantabbaü. evaü gacchantenāpi daharehi pattacãvarabhaõķakādayo ukkhipāpetvā telanāëikattaradaõķādãni gāhāpetvā chattaü paggayha attānaü dassentena gāmadvāren'eva na gantabbaü paņicchannena aņavimaggena gantabbaü aņavimagge asati gumbādãni maddantena na gantabbaü. gamiyavattaü pana påretvā vitakkaü chinditvā suddhacittena gamanavatten' eva gantabbaü. sace pana gāmadvārena maggo hoti, gacchantaü pana saparivāraü disvā manussā amhākaü thero viyā 'ti upadhāvitvā kuhiü bhante sabbe parikkhāre gahetvā gacchathā 'ti vadanti. tesu ce eko evaü vadati : vassåpanāyikakālo nāmāyaü yattha antovasse nibaddhabhikkhācāro bhaõķapaņicchāda¤ ca labbhati, tattha bhikkhå gacchantã 'ti, tassa ce sutvā te manussā bhante imasmiü pi gāme jano bhu¤jati c' eva nivāseti ca, #<[page 1227]># %% \<[... content straddling page break has been moved to the page above ...]>\ mā a¤¤attha gacchathā 'ti vatvā mittāmacce pakkosāpetvā sabbe samantayitvā vihāre nibaddhabhatta¤ ca salākabhattādãni ca vassāvāsika¤ ca ņhapetvā idh' eva bhante vasathā 'ti yācanti, sabbaü sādituü vaņņati. sabbaü p' etaü kappiya¤ c' eva anavajja¤ ca. Kurundiyaü pana kuhiü gacchathā 'ti vutte asukaņņhānan ti vatvā kasmā tattha gacchathā 'ti vuttena kāraõaü ācikkhitabban ti vuttaü. ubhayaü pan' etaü suddhacittattā 'va anavajjaü. idaü āgantukavattaü nāma. idaü pana āvāsikavattaü. paņikacc' eva hi āvāsikehi vihāro paņijaggitabbo. khaõķaphullapaņisaīkharaõaparibbhaõķānã kātabbāni. rattiņņhānadivāņņhānavaccakuņipassāvaņņhānāni padhānagharavihāramaggo ti imāni sabbāni paņijaggitabbāni, cetiye sudhākammaü khuddavedikāya telamakkhanama¤capãņhajagganan ti idaü pi sabbaü kātabbaü : vassavasitukāmā āgantvā uddesaparipucchākammaņņhānānuyogādãni karontā sukhaü vasissantã'ti. kataparikammehi āsāëhajuõhapa¤camito paņņhāya vassāvāsikaü pucchitabbaü. kattha pucchitabbaü. yato pakatiyā labbhati, yehi pana na dinnapubbaü, te pucchituü na vaņņati. kasmā pucchitabbaü. kadāci bi manussā denti kadāci dubbhikkhādãhi upaddåtā na denti. tattha ye na dassanti, te apucchitvā vassāvāsike gāhite gahitabhikkhånaü lābhantarāyo hoti, tasmā pucchitvā 'va gāhetabbaü. pucchantena tumhākaü vassāvāsikagahaõakālo upakaņņho ti vattabbaü. sace vadanti bhante imaü saüvaccharaü chātakādãhi upaddåtamhā na sakkoma dātun ti vā yaü pubbe dema tato ånataraü dassāmā 'ti vā imāni kappāso sulabho, yaü pubbe dema tato bhutaraü dassāmā 'ti vā taü sallakkhetvā tad anuråpena nayena tesaü senāsane bhikkhånaü vassāvāsikaü gāhetabbaü. #<[page 1228]># %<1228 Samantapāsādikā [Cv_VI.11>% \<[... content straddling page break has been moved to the page above ...]>\ sace manussā vadanti yassa amhākaü vassāvāsikaü pāpuõāti, so temāsaü pānãyaü upaņņhapetu vihāramaggaü jaggatu cetiyaīgaõabodhiyaīgaõāni jaggatu bodhirukkhe udakaü āsi¤catå 'ti, yassa vassāvāsikaü pāpuõāti, tass' ācikkhitabbaü. yo pana gāmo paņikkamma yojanadviyojanatare hoti, tatra ce kulāni upanikkhepaü ņhapetvā vihāre vassāvāsikaü denti yeva, tāni kulāni apucchitvā 'pi tesaü senāsane vattaü katvā vasantassa bhikkhuno vassāvāsikaü gāhetabbaü. sace pana tesaü senāsane paüsukåliko vasati, āgata¤ ca naü disvā tumhākaü vassāvāsikaü demā 'ti vadanti, tena saīghassa ācikkhitabbaü sace tāni kulāni saīghassa dātuü icchanti tumhākaü yeva demā 'ti vadanti. sabhāgo bhikkhu vattaü katvā gaõhāhã 'ti vattabbo, paüsukålikassa pan' etaü na vaņņati. iti saddhādeyyadāyakamanussā pucchitabbā. tatr' uppāde pana kappiyakārakā pucchitabbā. kathaü pucchitabbā. kiü āvuso saīghassa bhaõķapaņicchādanaü bhavissatã 'ti. sace vadanti bhavissati bhante, ekekassa navahatthaü sāņakaü dassāma, vassāvāsikaü gāhethā 'ti gāhetabbaü. sace 'pi vadanti sāņakā n' atthi vatthuü pana atthi, gāhetha bhante 'ti, vatthumhi sante 'pi gāhetuü vaņņati yeva, kappiyakārakānaü hi hatthe kappiyabhaõķaü paribhu¤jathā 'ti dinnavatthuto. yaü yaü kappiyaü taü taü sabbaü paribhu¤jituü anu¤¤ātaü, yaü pan' ettha piõķapātatthāya gilānapaccayatthāya vā bhikkhånaü uddissa dinnaü taü cãvare upaõāmentehi saīghasuņņhutāya apaloketvā upanāmetabbaü. senāsanatthāya uddissa dinnaü garubhaõķaü hoti. cãvaravasen' eva pana catupaccayavasena vā dinnaü cãvare upanāmentānaü apalokanakammakiccaü n' atthi. apalokanakammaü karontehi pana puggalavasen' eva kātabbaü saīghavasena na kātabbaü. #<[page 1229]># %% \<[... content straddling page break has been moved to the page above ...]>\ jātaråparajatavasenā 'pi āmakadha¤¤avasena vā apalokanakammaü na vaņņati. kappiyabhaõķavasen' eva cãvarataõķulādivasen' eva ca vaņņati. taü pana evaü kattabbaü : idāni subhikkhaü sulabhapiõķaü bhikkhå cãvarena kilamanti ettakaü nāma taõķulabhāgaü bhikkhånaü cãvaraü kātuü ruccati, gilānapaccayo sulabho gilāno vā n' atthi ettakaü nāma taõķulabhāgaü bhikkhånaü cãvaraü kātuü ruccatã' ti. evaü. cãvarapaccayaü sallakkhetvā senāsanassa kāle ghosite sannipatite saīghe senāsanagāhako sammannitabbo. sammannantehi ca ekaü sammannituü na vaņņati dve sammannitabbā 'ti vuttaü. evaü hi navako vuķķhassa vuķķho ca navakassa ca gāhessatã 'ti. mahante pana mahāvihārasadise vihāre tayo cattāro janā sammannitabbā. Kurundiyaü pana aņņha pi soëasa pi jane sammannituü vaņņatã 'ti vuttaü. tesaü sammati kammavācā 'pi apalokanakammena pi vaņņati yeva. tehi sammatehi bhikkhåhi senāsanaü sallakkhetabbaü. cetiyagharaü bodhigharaü āsanagharaü sammu¤janiaņņo dāruaņņo vaccakuņã iņņhakasālā vaķķhakãsālā dvārakoņņhako pānãyamāëo maggo pokkharaõi 'ti etāni hi asenāsanāni. vihāro aķķhayogo pāsādo hammiyaü guhā maõķapo rukkhamålaü veëugumbo ti imāni senāsanānã 'ti tāni gāhetabbāni. gāhentena ca paņhamaü bhikkhå gaõetuü bhikkhå gaõetvā seyyā gaõetun ti ettha vuttanayena gāhetabbāni. sace saīghiko ca saddhādeyyā cā 'ti dve cãvarapaccayā honti, tesu yaü bhikkhå paņhamaü gaõhituü icchanti, taü gāhetvā tassa pi ņhitikato paņņhāya itaro gāhetabbo. sace bhikkhånaü appatāya pariveõaggena senāsane gāhiyamāne ekaü pariveõaü mahālābhaü hoti. dasa vā dvādasa vā ticãvarāni labbhanti taü vijaņetvā a¤¤esu alābhesu āvāsesu pakkhipitvā a¤¤esaü pi bhikkhånaü gāhetabban ti Mahāsumatthero āha. #<[page 1230]># %<1230 Samantapāsādikā [Cv_VI.11>% \<[... content straddling page break has been moved to the page above ...]>\ Mahapadumatthero pan' āha na evaü kātabbaü, manussā hi attano āvāsajagganatthāya paccayaü denti, tasmā a¤¤ehi bhikkhåhi tattha pavisitabban ti. sace pan' ettha mahāthero paņikkosati mā āvuso evaü gāhetha, bhagavato anusiņņhaü karotha, vuttaü h' etaü bhagavatā anujānāmi bhikkhave pariveõaggena gāhetun ti, tassa paņikkosanāya aņhatvā bhante bhikkhå bahå paccayo mando saīgahaü kātuü vaņņatã 'ti taü sa¤¤āpetvā gāhetabbaü eva. gāhentena ca sammatena bhikkhunā mahātherassa santikaü gantvā evaü vattabbaü : bhante tumhākaü senāsanaü pāpåõāti, paccayaü va gaõhathā 'ti. asukakulassa ca paccayo asukasenāsana¤ ca mayhaü pāpuõāti āvuso ti. pāpuõāti bhante gaõhatha nan ti. gaõhāmi āvuso 'ti gahitaü hoti. sace pana gahitaü te bhante 'ti vutte gahitaü me 'ti vā gaõhissatha bhante 'ti vutte gaõhissāmã 'ti vā vadati, agahitaü hotã 'ti Mahāsumatthero āha. Mahāpadumatthero pan' āha atãtānāgatavacanaü vā hotu vattamānavacanaü vā, satuppādamattaü ālayakaraõamattam eva c' ettha pamāõaü, tasmā gahitam eva hotã 'ti. Yo 'pi paüsukåliko bhikkhu senāsanaü gahetvā paccayaü vissajjeti, ayaü pi na a¤¤asmiü āvāse pakkhipitabbo. tasmiü yeva āvāse nikkhipitabbo. tasmiü yeva pariveõe aggisālāya vā dãghasālāya vā rukkhamåle vā a¤¤assa gāhetuü vaņņati. paüsukåliko vasāmã 'ti senāsanaü jaggissati. itaro paccayaü gaõhāmã 'ti. evaü dvãhi kāraõehi senāsanaü sujaggitataraü bhavissati. Mahāpaccariyaü pana vuttaü paüsukåëike vāsatthāya senāsanaü gaõhante senāsanagāhāpakena vattabbaü idha bhante paccayo atthi, so kiü kātabbo 'ti tena heņņhā a¤¤aü gāhāpehã 'ti vattabbo. sace pana ki¤ci avatvā ‘va vasati, #<[page 1231]># %% \<[... content straddling page break has been moved to the page above ...]>\ tattha vuņņhavassassa c' assa pādamåle ņhapetvā sāņakaü denti, vaņņati. atha vassāvāsikaü demā 'ti vadanti. tasmiü senāsane vassaü vuņņhabhikkhånaü pāpuõātã'ti. yesaü pana senāsanaü n' atthi, kevalaü paccayam eva denti. tesaü paccayaü avassāvāsike senāsane gāhetuü vaņņati. manussā aü katvā vassāvāsikaü gāhāpenti. thåpo nāma asenāsanaü, tassa samãpe rukkhe vā maõķape vā upanibandhitvā gāhāpetabbaü. tena bhikkhunā cetiyaü paņijaggitabbaü. bodhirukkhabodhigharāasanagharasammu¤janãaņņadāruaņņavaccakuņãdvārakoņņhakapānãyakuņipānãyamāëakadantakaņņhamāëakesu pi es' eva nayo. bhojanasālā pana senāsanam eva, tasmā taü ekassa vā bahunnaü vā paricchinditvā gāhetuü vaņņati. sabbam idaü vitthārena Mahāpaccariyaü vuttaü. senāsanagāhāpakena pana pāņipadāruõato paņņhāya yāva puna aruõaü na bhijjati, tāva gāhetabbaü. idaü hi senāsanagāhassa khettaü. sace pāto 'va gāhite senāsane a¤¤o vitakkacāriko bhikkhu āgantvā senāsanaü yācati, gahitaü bhante senāsanaü vassåpagato saīgho rammaniyo vihāro rukkhamålādãsu yattha icchatha tattha vasathā 'ti vattabbo. vassåpagatehi antovasse nibaddhavattaü ņhapetvā vassåpagatā bhikkhå sammu¤janiyo bandhathā 'ti vattabbā. sulabhā ce daõķakā c' eva salākāyo ca honti, ekekena cha pa¤ca muņņhisammu¤janiyo dve tisso yaņņhisammu¤janiyo vā bandhitabbā. dullabhā ce honti dve tisso muņņhisammu¤janiyo ekā yaņņhisammu¤jani vā bandhitabbā. sāmaõerehi cha pa¤ca ukkā koņņetabbā. vasanaņņhānesu kasāvaparibhaõķaü kātabbaü. vattaü karontehi ca na uddisitabbaü, na uddisāpetabbaü, na sajjhāyo kātabbo, #<[page 1232]># %<1232 Samantapāsādikā [Cv_VI.11>% \<[... content straddling page break has been moved to the page above ...]>\ na pabbājetabbaü, na upasampādetabbo, na nissayo dātabbo, na dhammassavanaü kātabbaü, sabbe 'va hi ete sapapa¤cā nippapa¤ca hutvā samaõadhammam eva karissāmā 'ti vā, sabbe terasadhutaīgāni samādiyantu, seyyaü akappetvā ņhānacaīkamehi vãtināmentu, mågavattaü gaõhantu, sattāhakaraõãyena gatā 'pi bhājanãyabhaõķaü mā labhantå 'ti vā evaråpaü adhammikavattaü na kātabbaü. evaü pana kātabbaü. pariyattidhammo nāma tividham pi saddhammaü patiņņhāpeti, tasmā sakkaccaü uddisatha uddisāpetha sajjhāyaü karotha padhānaghare vasantānaü saīghaņanaü akatvā antovihāre nisãditvā uddisatha uddisāpetha sajjhāyaü karotha dhammassavanaü samiddhaü karotha pabbājentā sodhetvā pabbajjaü detha upasampādentā sodhetvā upasampadaü detha nissayaü dadantā sodhetvā nissayaü detha, eko 'pi hi kulaputto pabbajja¤ ca upasampada¤ ca labhitvā sakalaü sāsanaü patiņņhapessati, attano thāmena yattakāni sakkotha tattakāni dhutaīgāni samādiyittha, antovassaü nām' etaü sakaladivasaü rattiyā ca paņhamamajjhimapacchimayāmesu appamattehi bhavitabbaü viriyam ārabhitabbaü, porāõakā mahātherā pi sabbapalibodhe chinditvā antovasse ekacāriyaü vattaü pårayiüsu, bhasse mattaü jānitvā dasavatthukathādasāsubhadasānussatiyo aņņhatiüsārammaõakatha¤ ca kātuü vaņņati, āgantukānaü vattaü kātuü sattāhakaraõãyena gatānaü apaloketvā dātuü vaņņatã 'ti evaråpaü vattaü kātabbaü. api ca bhikkhå ovaditabbā : viggāhikapisuõapharusavacanāni mā vadetha divase divase sãlāni āvajjentā caturārakkhaü ahāpentā manasikārabahulā viharathā 'ti. #<[page 1233]># %% \<[... content straddling page break has been moved to the page above ...]>\ dantakaņņhakhādanavattaü ācikkhitabbaü. ācāravattaü ācikkhitabbaü. cetiyaü vā bodhiü vā vandantena gandhamālaü vā påjentena pattaü va thavikāya pakkhipantena na kathetabbaü. bhikkhācāravattaü ācikkhitabbaü. antogāme manussehi saddhiü paccayasa¤¤uttakathā vā visabhāgakathā vā na kathetabbā. rakkhitindriyehi bhavitabbaü khandhakavatta¤ ca sekhiyavatta¤ ca påretabban ti evaråpā pi bahukāpi niyyānikakathā ācikkhitabbā 'ti. pacchimavassåpanāyikadivase pana sace kālaü ghosetvā sannipatite saīghe koci dasahatthaü vatthaü āharitvā vassāvāsikaü deti, āgantuko ce bhikkhu saīghatthero hoti tassa dātabbaü. navako ce hoti, sammatena bhikkhunā saīghatthero vattabbo, sace bhante icchatha paņhamabhāgaü mu¤citvā idaü vatthaü gaõhathā 'ti. amu¤cantassa na dātabbaü. sace pana pubbe gāhitaü mu¤citvā ganhāti, eten' eva upāyena dutiyattherato paņņhāya parivattetvā pattaņņhāne āgantukassa dātabbaü. sace paņhamavassåpagatā dve tãõi cattāri pa¤ca vā vatthāni alatthuü, laddhaü laddhaü eten' eva upāyena vissajjāpetvā yāva āgantukassa samakaü hoti tāva dātabbaü. tena pana samake laddhe avasiņņho anubhāgo therāsane dātabbo. paccuppanne lābhe satiņņhitikāya gāhetuü ruccatã 'ti katikaü kātuü vaņņati. sace dubbhikkhaü hoti, dvãsu pi vassåpanāyikesu vassåpagatā bhikkhå bhikkhāya kilamantā āvuso idha vasantā hi sabb' eva kilamāma sādhu vata dve bhāgā homa, yesaü ¤ātipavāritaņņhānāni atthi te tattha vasitvā pavāraõāya āgantvā attano pattaü vassāvāsikaü gaõhantå 'ti vadanti. tesu ye tattha vasitvā pavāraõāya āgacchanti, tesaü apalokanakammaü kasmā vassāvāsikaü dātabbaü. sādiyantā 'pi hi te bhikkhå n'eva vassāvāsikassa sāmino khãyantā 'pi ca āvāsikā n' eva adātuü labhanti. Kurundiyaü pana vuttaü : #<[page 1234]># %<1234 Samantapāsādikā [Cv_VI.11>% \<[... content straddling page break has been moved to the page above ...]>\ kattikavattaü kātabbaü sace sabbesaü no idha yāgubhattaü nappahoti, sabhāgaņņhāne vasitvā āgacchatha tumhākaü pattaü vassāvāsikaü labhissathā 'ti. ta¤ ce eko paņibāhati, suppaņibāhitaü. no ce paņibāhati, katikā sukatā, pacchā tesaü tattha vasitvā āgatānaü apaloketvā dātabbaü, apalokanakāle paņibāhituü na labhatã 'ti. puna pi vuttaü : sace pana vassåpagatesu ekaccānaü vassāvāsike apāpuõante bhikkhå katikaü karonti chinnavassānaü vassāvāsika¤ ca idāni uppajjanakaü vassāvāsika¤ ca imesaü dātuü ruccatã 'ti, evaü katikāya katāya gāhitasadisam eva hoti. uppannuppanna¤ ca tesam eva dātabban ti. temāsaü pānãyaü upaņņhapetvā vihāramaggacetiyaīgaõabodhiyaīganādãni jaggitvā bodhirukkhe udakaü si¤citvā pakkanto 'pi vibbhamanto 'pi vassāvāsikaü labhati yeva. atiniviņņhaü hi tena taü saīghikaü pana apalokanakammaü katvā gāhitaü antovasse vibbhamanto 'pi labhat' eva, paccayavasen' eva gāhituü pana na labhatã ti' vadanti. sace vuņņhavasso disaü gamiko bhikkhu āvāsikassa hatthato ki¤cid eva kappiyabhaõķaü gahetvā asukakule mayhaü vassāvāsikaü pattaü taü gaõhathā 'ti vatvā gataņņhāne vibbhamati, vassāvāsikaü saīghikaü hoti. sace pana manusse sammukhā sampaņicchāpetvā gacchati, labhati. idaü vassāvāsikaü amhākaü senāsane vuņņhavassassa bhikkhuno demā 'ti vutte yassa gāhitaü tass' eva hoti. sace pana senāsanasāmikassa piyakamyatāya puttadhãtādayo bahåhi vatthāni āharitvā amhākaü senāsane demā 'ti vadanti, tattha vassåpagatassa ekam eva vatthaü dātabbaü, sesāni saīghikāni honti. vassāvāsikaņņhitikāya gāhetabbāni. ņhitikāya asati therāsanato paņņhāya gāhetabbāni. senāsan' eva vassåpagataü bhikkhuü nissāya uppannena cittappasādena bahåni vatthāni āharitvā senāsanassa demā 'ti dinnesu pi es' eva nayo. #<[page 1235]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pana pādamåle ņhapetvā etassa bhikkhuno demā 'ti vadanti tass' eva honti. ekassa gehe dve vassāvāsikāni, paņhamabhāgo sāmaõerassa gāhito hoti dutiyo therāsane. so ekaü dasahatthaü ekaü aņņhahatthaü sāņakaü pesesi vassāvāsikaü pattaü bhikkhånaü dethā 'ti. vicinitvā varabhāgaü sāmaõerassa datvā anubhāgo therāsane dātabbo. sace pana ubho ‘pi gharaü netvā bhojetvā sayam eva pādamåle ņhapesi, yaü yassa dinnaü tad eva tassa hoti. ito paraü Mahāpaccariyaü āgatanayo hoti. ekassa ghare daharasāmaõerassa vassāvāsikaü pāpuõāti. so ce pucchati amhākaü vassāvāsikaü kassa pattan ti sāmaõerassā 'ti avatvā dānakāle jānissasã 'ti vatvā dānadivase ekaü mahātheraü pesetvā nãharāpetabbaü. sace yassa vassāvasikaü pattaü, so vibbhamati vā kālaü vā karoti, manussā ce pucchanti kassa amhākaü vassāvāsikaü pattan ti, tesaü yathābhåtaü ācikkhitabbaü. sace te vadanti tumhākaü demā 'ti, tassa bhikkhuno pāpuõāti. atha saīghassa vā gaõassa vā denti, saīghassa vā gaõassa vā pāpuõāti. sace vassåpagatā suddhapaüsukålikā yeva honti, ānetvā dinnaü vassāvāsikaü senāsanaparikkhāraü vā katvā ņhapetabbaü, bimbohanādãni vā kātabbānã 'ti. idaü nevāsikavattaü. SENâSANAGâHAVINICCHAYO NIōōHITO [Cv_VI.12:] Upanandavatthusmiü. tattha tayā moghapurisa gahitaü, idha mukkaü. idha gahitaü tatra mukkan ti ettha ayam attho : yaü tayā tattha senāsanaü gahitaü, taü te gaõhanten' eva idha mukkhaü hoti. idha dān' āhaü āvuso mu¤cāmã 'ti vadantena pana taü tatrā 'pi mukkaü. evaü tvaü ubhayattha paribāhiro ti. ayaü pan' ettha vinicchayo. gahaõena gahaõaü paņipassambhati. gahaõena ālayo paņipassambhati. ālayena gahaõaü patipassambhati. ālayena ālayo paņipassambhati. #<[page 1236]># %<1236 Samantapāsādikā [Cv_VI.12-14>% \<[... content straddling page break has been moved to the page above ...]>\ kathaü. idh' ekacco vassåpanāyikadivase ekasmiü vihāre senāsanaü gahetvā sāmantavihāraü gantvā tatrā 'pi gaõhati, tassa iminā gahaõena purimaü gahaõaü paņipassambhati. aparo idha vasissāmã 'ti ālayamattaü katvā sāmantavihāraü gantvā tattha' eva senāsanaü gaõhati, tassa iminā gahaõena purimo ālayo paņipassambhati. eko idha vasissāmã 'ti senāsanaü vā gahetvā ālayaü vā katvā sāmantavihāraü gantvā tattha senāsanaü gaõhāti idh' ev' idāni vasissāmã 'ti ālayaü vā karoti, icc' assa ālayena vā gahaõaü ālayena vā ālayo paņipassambhati. sabbattha pacchime pacchime gahaõe vā ālaye vā tiņņhati. yo pana ekasmiü vihāre senāsanaü gahetvā a¤¤asmiü vihāre vasissāmã 'ti gacchati, tassa upacārasãmātikkame senāsanagāho paņipassambhati. yadi pana sace tattha phāsuü bhavissati vasissāmi, no ce āgamissāmã 'ti gantvā aphāsukabhāvaü ¤atvā pacchā gacchati, vaņņati. [Cv_VI.13:] tivassantarenā 'ti ettha, tivassantaro nāma yo dvãhi vassehi mahantataro vā daharataro vā hoti, yo pana ekena vassena mahantataro vā daharataro vā yo vā pana samānavasso, tattha vattabbam eva n'atthi. ime ca sabbe ekasmiü ma¤ce vā pãņhe vā dve dve hutvā nisãdituü labhanti. yaü tiõõannaü pahoti, taü saühārimaü vā hotu asaühārimaü vā. tathāråpe api phalakakhaõķe anupasampannena 'pi saddhiü nisãdituü vaņņati. [Cv_VI.14:] hatthinakhakan ti hatthãnaü hatthikumbhe patiņņhitaü. evaü katassa kir' etaü nāmaü. sabbaü pāsādaü paribhogan ti suvaõõarajatādivicitrāni pi kavāņāni ma¤capãņhāni tālavaõņāni suvaõõarajatamayāni pānãyaghaņāni pānãyasarāvakāni vā yaü ki¤ci cittakammakataü sabbaü vaņņati. pāsādassa dāsãdāsakhettavatthugomahisaü demā 'ti vadantipāņekkaü gahaõakiccaü n' atthi. pāsāde paņiggahite paņiggahitam eva hoti. #<[page 1237]># %% \<[... content straddling page break has been moved to the page above ...]>\ goõakādãni saīghikavihāre vā puggalikavihāre vā ma¤capãthakesu attharitvā paribhu¤jituü na vaņņati. dhammāsane pana gihivikaņanãhārena labbhati. tatrāpi nipajjituü na vaņņati. [Cv_VI.15:] pa¤c' imānã 'ti rāsivasena pa¤ca. saråpavasena pan' etāni bahåni honti. tattha ārāmo nāma pupphārāmo vā phalārāmo vā. ārāmavatthu nāma tesaü yeva ārāmānaü atthāya paricchinditvā ņhapitokāso tesu vā ārāmesu vinaņņhesu tesaü porāõabhåmibhāgo. vihāro nāma yaü ki¤ci pāsādādisenāsanaü. vihāravatthuü nāma tassa patiņņhānokāso. ma¤co nāma masārako muddikābaddho kulãrapādako āhaccapādako ti imesaü pubbe vuttānaü catunnaü ma¤cānaü a¤¤ataro. pãņhan nāma masārakādãnaü yeva catunnaü pãņhānaü a¤¤ataraü. bhisã nāma uõõabhisã ādãnaü pa¤cannaü a¤¤atarā. bimbohanaü nāma vuttappakārānaü bimbohanānaü a¤¤ataraü. lohakumbhe nāma kāëalohena vā tambalohena vā yena kenaci lohena katā kumbhā. lohabhāõākādãsu pi es' eva nayo. ettha pana bhāõakan ti ara¤jaro vuccati. vārako 'ti ghaņo. kaņāhan ti kaņāham eva. vāsãādãsu vallãādãsu ca duvi¤¤eyyaü nāma n' atthi. evaü. dvisaīgahāni dve honti tatiyaü catusaīgahaü catutthaü navakoņņhāsaü pa¤camaü aņņhabhedanaü iti pa¤cahi rāsãhi pa¤canimmalalocano pa¤cavãsavidhaü nātho garubhaõķaü pakāsayi. tatr' āyaü vinicchayakathā. idaü hi sabbaü pi garubhaõķaü idha avissajjanãyaü. Kãņāgirivatthusmiü avebhaõgiyan ti vuttaü. parivāre pana avissajjanãyaü avebhaõgiyaü pa¤ca vuttā mahesinā vissajjentassa paribhu¤jantassa anāpatti pa¤hām' esā kusaleintitā 'ti āgataü. tasmā målachejjavasena avissajjanãyaü avebhaīgiyan ti parivaņņanavasena pana vissajjentassa paribhu¤jantassa ca anāpattã 'ti evam ettha adhippāyo veditabbo. tatrāyaü anupubbãkathā. #<[page 1238]># %<1238 Samantapāsādikā [Cv_VI.15>% \<[... content straddling page break has been moved to the page above ...]>\ idan tāva pa¤cavidham pi cãvarapiõķapātabhesajjatthāya upanetuü na vaņņati. thāvarena ca thāvaraü garubhaõķena ca garubhaõķaü parivattetuü vaņņatã. thāvare pana, khettaü khettavatthu taëākaü mātikā 'ti evaråpaü bhikkhusaīghassa vicāretuü vā sampaņicchituü vā adhivāsetuü vā na vaņņati. Kappiyakārakeh' eva vicāritaü tato kappiyabhaõķaü vaņņati. ārāmena pana ārāmaü ārāmavatthuü vihāraü vihāravatthun ti imāni cattāri pi parivattetuü vaņņati. tatrāyaü parivattananayo. saīghassa nāëikerārāmo dåre hoti kappiyakārakā vā bahutaraü khādanti. yaü pi na khādanti tato sakaņavettanaü datvā appam eva āharanti. a¤¤esaü pana tassa ārāmassa avidåragāmavāsãnaü manussānaü vihārassa samãpe ārāmo hoti. te saīghaü upasaīkamitvā sakena ārāmena taü ārāmaü yācanti. saīghena ruccati saīghassā 'ti apaloketvā sampaņicchitabbo. sace 'pi bhikkhånaü rukkhasahassaü hoti, manussānaü pa¤casatāni, tumhākaü ārāmo khuddako ti na vattabbaü. ki¤cāpi hi ayaü khuddako atha kho itarato bahutaraü ayaü deti. sace 'pi samakam eva deti, evaü pi icchiticchitakkhaõe paribhu¤jituü sakkā 'ti gahetabbam eva. sace pana manussānaü bahutarā rukkhā honti, nanu tumhākaü bahutarā rukkhā 'ti vattabbaü. sace atirekaü amhākaü pu¤¤aü hotu saīghassa demā 'ti vadanti, jānāpetvā sampaņicchituü vaņņati. bhikkhånaü rukkhā phaladhārino. manussānaü rukkhā na tāva phalaü gaõhanti. ki¤cāpi na gaõhanti na cirena gaõhissantã 'ti sampaņicchitabbam eva. manussānaü. rukkhā phaladhārino. bhikkhånaü na tāva phalaü gaõhanti. nanu tumhākaü rukkhā phaladhārino ti vattabbaü. sace gaõhatha bhante amhākaü pu¤¤aü bhavissatã 'ti denti, jānāpetvā sampaņicchituü vaņņati. evaü ārāmena ārāmo parivattetabbo. eten' eva nayena ārāmavatthuü pi vihāro 'pi vihāravatthuü pi ārāmena parivattetabbaü. ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthu-vihāra-vihāravatthun ti. #<[page 1239]># %% \<[... content straddling page break has been moved to the page above ...]>\ kathaü vihārena vihāro parivattetabbo. saīghassa antogāme gehaü hoti. manussānaü vihāramajjhe pāsādo. ubho 'pi agghena samakā. sace manussā tena pāsādena taü gehaü yācanti, sampaņicchituü vaņņati. bhikkhånaü yeva mahagghataraü gehaü hoti. mahagghataraü amhākaü gehan ti vutte ca ki¤cāpi mahagghataraü pabbajitānaü asāruppaü na sakkā tattha pabbajitehi vasituü, idaü pana sāruppaü gaõhathā 'ti vadanti, evaü pi sampaņicchituü vaņņati. sace manussānaü mahagghaü hoti, nanu tumhākaü gehaü mahagghan ti vattabbaü. hotu bhante, amhākaü pu¤¤aü bhavissati, gaõhathā 'ti vutte pana sampaņicchituü vaņņati. evaü vihārena vihāro parivattetabbo. eten' eva nayena vihāravatthuü pi ārāmo 'pi ārāmavatthuü pi vihārena parivattetabbaü. vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmāarāmavatthun ti. evan tāva thāvarena thāvaraparivattanaü veditabbaü. sarubhaõķena garubhaõķaparivattane pana, ma¤capãņhaü mahantaü vā hotu khuddakaü vā antamaso caturaīgulapādakaü gāmadārakehi paüsuāgārakesu kãëantehi kataü pi saīghassa dinnakālato paņņhāya garubhaõķaü hoti. sace 'pi rājārājamahāmattādayo ekappahāren' eva ma¤casataü vā ma¤casahassaü vā denti, sabbe kappiyama¤cā sampaņicchitabbā. sampaņicchitvā vuķķhapaņipāņiyā saõghikaparibhogena paribhu¤jathā 'ti dātabbā. puggalikavasena na dātabbā. atirekama¤ce bhaõķāgārādãsu pa¤¤āpetvā pattacãvaraü nikkhipituü pi vaņņati. bahisãmāya saīghassa demā 'ti dinnama¤co saīghattherassa vasanaņņhāne dātabbo. tattha bahå ce ma¤cā honti, ma¤cena kammaü n' atthi yassa vasanaņņhāne kammaü atthi tattha saīghikaparibhogena paribhu¤jā 'ti dātabbo. mahagghena satagghanakena vā sahassagghanakena vā ma¤cena a¤¤aü ma¤casataü labbhati parivattetvā gahetabbaü. #<[page 1240]># %<1240 Samantapāsādikā [Cv_VI.15>% \<[... content straddling page break has been moved to the page above ...]>\ na kevalaü ma¤cena ma¤co yeva, ārāmāarāmavatthuvihāravihāravatthupãņhabhisibimbohanāni pi parivattetuü vaņņati. esa nayo pãņhabhisibimbohanesu pi. etesu pi kappiyākappiyaü vuttanayam eva. tattha akappiyaü na paribhu¤jitabbaü, kappiyam saīghikaparibhogena paribhu¤jitabbaü. akappiyaü vā mahagghakappiyaü vā parivattetvā vuttavatthåni gahetabbāni. agarubhaõķupagaü bhisibimbohanaü nāma n' atthi. lohakumbhã lohabhāõakaü lohakaņāhan ti imāni tãõi mahantāni vā hontu khuddakāni vā antamaso pasatamattaudakagaõhanakāni pi garubhaõķāni yeva. lohavārako pana kāëalohatambalohakaüsalohavaņņalohānaü yena kenaci kato Sãhaëadãpe pādagaõhanako bhājetabbo. pādo nāma Magadhanāëiyā pa¤canāëimattaü gaõhāti. tato atirekagaõhanako garubhaõķaü. imāni tāva pāëiāgatāni lohabhājanāni pāëiyam pana anāgatāni pi bhiīkārapaņiggahauëuīkadabbikaņacchupāņitaņņakasarāvakasamuggāīgārakapalladhåmakaņacchuādãni khuddakāni vā mahantāni vā sabbān' eva garubhaõķāni. ayapatto ayathālakaü tambalohathālakan ti imāni pana bhājaniyāni. kaüsalohavaņņalohabhājanavikati saīghikaparibhogena vā gihivikaņā vā vaņņati. puggalikaparibhogena na vaņņati. kaüsalohādibhājanaü saīghassa dinnaü pārihāriyaü na vaņņati gihivikaņanãhāren' eva paribhu¤jitabban ti Mahāpaccariyaü vuttaü. thapetvā pana bhājanavikatiü a¤¤asmiü pi kappiyalohabhaõķe pana a¤janã a¤janãsalākakaõõamalaharaõã såcipaõõasåcikhuddakapipphaliko khuddakaārakaõņakaku¤cikā tāëakattarayaņņhivedhako natthudānaü bhindivālo lohakaņņhi lohaguëo lohapiõķi lohacakkalakaü a¤¤aü pi vippakatalohabhaõķaü bhājaniyaü. #<[page 1241]># %% dhåmanettalohathāladãpakarukkhadãpakapallakaolambakadãpakaitthipurisatiracchānagataråpakāni pana a¤¤āni vā bhittichadanakavātādãsu upanetabbāni, antamaso lohakhilakaü upādāya sabbāni lohabhaõķāni garubhaõķāni yeva honti. attanā laddhāni pi pariharitvā puggalikaparibhogena na paribhu¤jitabbāni saīghikaparibhogena vā gihivikaņāni vā vaņņanti. tipubhaõķe pi es' eva nayo. khãrapāsāõamayāni taņņakasarakādãni garubhaõķāni yeva ghaņakaü pana telabhājanaü vā pādakagaõhanakato atirekam eva garubhaõķaü. suvaõõarajatāarakåņajātiphalikabhājanāni gihivikaņāni pi na vaņņanti pageva saīghikaparibhogena vā puggalikaparibhogena vā. senāsanaparibhogena pana āmāsaü pi anāmāsaü pi sabbaü vaņņati. vāsãādãsu yāya vāsiyā ņhapetvā dantakaņņhachedanaü vā ucchutacchanaü vā a¤¤aü mahākammaü kātuü na sakkā ayaü bhājaniyā. tato mahattariyena kenaci ākārena katā vāsã garubhaõķaü. pharasu pana antamaso vejjānaü sirāvedhanapharasu pi garubhaõķam eva. kudhāriyaü pharasusadiso eva vinicchayo. yā pana āvudhasaīkhepena katā ayaü anāmāsā. kuddālo antamaso caturaīgulamatto 'pi garubhaõķam eva. nikhādanaü caturassamukhaü vā donimukhaü vā vaīkaü vā ujukaü vā antamaso sammu¤janãdaõķakavedhanaü pi daõķakabandhanaü c'eva garubhaõķam eva. sammu¤janãdaõķakhaõanakaü pana adaõķakaü phalamattam eva. yaü sakkosi paņikāya pakkhipitvā pariharituü taü bhājaniyaü. sikharaü pi nikhādanen' eva saīgahitaü. yehi manussehi vihāre vāsiādãni dinnāni honti, te ce ghare daķķhe vā corehi vilutte vā detha no bhante upakaraõe puna pākaņike karissāmā 'ti vadanti, dātabbā. sace āharanti, #<[page 1242]># %<1242 Samantapāsādikā [Cv_VI.15>% \<[... content straddling page break has been moved to the page above ...]>\ na vāretabbā. anāharantā 'pi na codetabbā. kammārataņņakāracundakāranaëakāramaõikārapattabandhakānaü adhikaraõãmuņņhikasaõķāsatulādãni sabbāni lohamayaupakaraõāni saīghe dinnakālato paņņhāya garubhaõķāni. tipukoņņakasuvaõõakāracammakāraupakaraõesu pi es' eva nayo. ayaü pana viseso. tipukoņņakaupakaraõesu pi tipucchedanasatthakaü suvaõõakāraupakaraõesu suvaõõacchedanasatthakaü cammakāraupakaraõesu kataparikammacammacchedanakaü khuddakasatthan ti imāni bhājaniyabhaõķāni. nahāpitatunnakāraupakaraõesu pi ņhapetvā mahākattariü mahāsaõķāsam mahāpipphalika¤ ca sabbaü bhājaniyaü. mahākattariādãni garubhaõķāni. vallãādãsu. vettavallãādikā yā kāci aķķhabāhuppamāõā valli saīghassa dinnā vā tattha jātakā vā rakkhitagopitā 'va garubhaõķaü hoti. sā saīghakamme ca cetiyakamme ca kate ce atirekā hoti‘ puggalikakamme 'pi upanetuü vaņņati. arakkhitā pana garubhaõķam eva na hoti. suttamakacivākanāëikerahãracammamayā rajjukā vā yottāni vā vāke ca nāëikerahãre ca vaņņetvā katā ekavaņņā vā dvitivaņņā vā saīghassa dinnakālato paņņhāya garubhaõķaü. suttaü pana avaņņetvā dinnaü makacivākanāëikerahãrā ca bhājaniyā. yehi pan' etāni rajjukayottādãni dinnāni honti, te attano karaõãyena harantā na vāretabbā. yo koci antamaso aņņhaīgulisåcidaõķamatto 'pi veëu saīghassa dinno vā tattha jātako vā rakkhitagopito garubhaõķaü so 'pi saīghakamme ca cetiyakamme ca kate atireko puggalikakamme dātuü vaņņati. pādagaõhanakatelanāëi pana kattarayaņņhi upāhandaõdo chattadaõķo chattasalākā 'ti idam ettha bhājaniyabhaõķaü. daķķhagehamanussā gaõhitvā gacchantā na vāretabbā. rakkhitagopitaveëuü gaõhantena samakaü vā atirekaü vā thāvaraü antamaso taü agghanakavālikāya pi phātikammaü katvā gahetabbo. phātikamma¤ akatvā gaõhantena tatth' eva vala¤jetabbo. #<[page 1243]># %% \<[... content straddling page break has been moved to the page above ...]>\ gamanakāle saīghike āvāse ņhapetvā 'va gantabbaü. asatiyā gahetvā gatena pahiõitvā dātabbo. desantaraü gatena sampattavihāre saīghikāvāse ņhapetabbo. tiõan ti mu¤jaü ca pabbaja¤ ca ņhapetvā avasesaü yaü ki¤ci tiõaü. yattha pana tiõaü n' atthi, tattha paõõehi chādenti, tasmā paõõaü pi tiõen' eva saīgahitaü. iti mu¤jādãsu yaü ki¤ci muņņhippamāõaü pi tiõaü tāëapaõõādãsu pi ekaü paõõaü pi saīghassa dinnaü vā tattha jātakaü vā bahārāme saīghassa tiõavatthuto jātatiõaü vā rakkhitagopitaü garubhaõķaü hoti. taü pi saīghakamme ca cetiyakamme ca kate atirekaü puggalikakamme dātuü vaņņati. daķķhagehamanussā gahetvā gacchantā na vāretabbā. aņņhaīgulappamāõo 'pi rittapoņņhako garubhaõķam eva. mattikā pakatimattikā vā hotu pa¤cavaõõā vā suddhā vā, sajjurasakukuņņhasilesādãsu vā yaü ki¤ci dullabhaņņhāne ānetvā vā dinnaü tattha jātakaü vā rakkhitagopitaü tālapakkamattaü garubhaõķaü hoti. taü pi saīghakamme ca cetiyakamme ca kate niņņhite atirekaü puggalikakamme dātuü vaņņati. hiīguhiīgulakaharitālamanosilā¤janāni pana bhājaniyabhaõķāni. dārubhaõķe yo koci aņņhaīgulasåcidaõķamatto 'pi dārubhaõķako dārudullabhaņņhāne saīghassa dinno vā tattha jātako vā rakkhitagopito ayaü garubhaõķaü hotã 'ti Kurundiyaü vuttaü. Mahāaņņhakathāyaü pana sabbaü pi dāruveëucammapāsāõādivikatiü dārubhaõdena saīgaõhitvā tena kho pana samayena saīghassa āsandhiko uppanno hotã 'ti ito paņņhāya dārubhaõķavinicchayo vutto. tatrāyaü atthuddhāro. āsandhiko sattaīgo : bhaddapãņhaü pãņhikā eëakapādapãņhaü āmalakavaõņakapãņhaü paõõikapãņhaü phalakaü kocchaü palāsapãņhan ti. imesu tāva yaü ki¤ci khuddakaü vā hotu mahantaü vā saīghassa dinnaü garubhaõķaü hoti. #<[page 1244]># %<1244 Samantapāsādikā [Cv_VI.15>% \<[... content straddling page break has been moved to the page above ...]>\ palāsapãņhena c' ettha kadalipattādãni pi pãņhāni pi saīgahitāni. byagghacammaonaddhaü pi vāëaråpaparikkhitaü ratanapasibbitaü kocchaü garubhaõķam eva. caīkamaphalakaü dãghaphalakaü vā cãvāradhovanaphalakaü vā ghaņanaphalakaü vā ghaņanamuggaro vā dantakaņņhacchedanadaõķakā daõķamuggaro vā ambaõaü rajanadoõã udakapaņicchako dārumayo vā dantamayo vā veëumayo vā sapādako 'pi apādako' pi samuggo ma¤jåsā pādagaõhanakato atirekappamāõo karaõķo udakadoõã udakakaņāhaü uëuīko kaņacchu pānãyasarāvakaü pānãyasaīkho ti etesu yaü ki¤ci saīghe dinnaü garubhaõķaü, saīkhathālakaü pana bhājaniyaü. tathā dārumayo udakakumbhoakathalikamaõķalaü dārumayaü vā hotu tālapaõõādimayaü vā sabbaü garubhaõķaü. ādhārako pattapidhānaü tālavaõņaü vãjanã caīgoņakaü pacchi yaņņhisammu¤janã muņņhisammu¤janã 'ti etesu yaü ki¤cikhuddakaü vā mahantaü vā dāruveëupaõõacammādãsu yena kenaci kataü garubhaõķaü eva. thambhatulāsopāõaphalakādãsu dārumayaü vā pāsāõamayaü vā yaü ki¤ci gehasambhārupagaü yo koci kaņasārako yaü ki¤ci bhummattharaõaü yaü ki¤ci akappiyacammaü saīghe dinnaü garubhaõķaü bhummattharaõaü kātuü vaņņati. eëakacammaü pana paccattharaõagatikaü pi garubhaõķam eva. kappiyacammāni bhājaniyāni. Kurundiyaü pana sabbaü pa¤cappamāõaü cammaü garubhaõķan ti vuttaü. udukkhalaü musalaü suppaü nisadaü nisadapotakaü pāsāõadoõã pāsāõakaņāhaü turivemabhastādi sabbaü pesakārādibhaõķaü sabbaü kasibhaõķaü sabbaü cakkayuttakayānaü garubhaõķam eva. #<[page 1245]># %% ma¤capādo ma¤cāņanã pãņhapādo pãņhāņanã vāsãpharasuādãnaü daõķā etesu yaü ki¤ci vippakatatacchanakammaü aniņņhitam eva bhājaniyaü. tacchitamaņņhaü pana garubhaõķam hoti. anu¤¤ātavāsiyā pana daõķo chattamuņņhipaõõam kattarayaņņhi upāhanā araõisahitaü dhammakarako pādagaõhanakato anatirittaü āmalakatumbaü āmalakaghaņo alābukatumbaü cammaghaņo alābughaņo visāõakatumban ti sabbam etaü. bgājaniyaü, tato mahantataraü garubhaõķaü. hatthãdanto vā yaü ki¤ci visāõaü vā atacchitaü yathābhataü eva bhājaniyaü. tehi katamā¤capādādãsu purimasadiso yeva vinicchayo. tacchitaniņņhito 'pi hiīgukaraõķako a¤janãkaraõķako gaõņhiko gaõņhãveņhano a¤janã a¤janãsalākā udakamu¤janã 'ti idaü sabbaü bhājaniyam eva. mattikābhaõķe sabbamanussānaü upabhogaparibhogaü ghaņapidhānādi kulālabhājanaü pattakaņāhaü aīgārakaņāhaü dhåmadhānakaü dãparukkho dãpakapallikā cayaniņņhikā chadaniņņhikā thåpikā 'ti. saīghassa dinnakālato paņņhāya garubhaõķaü. pādagaõhanakato anatirittappamāõo pana ghaņako pattaü thālakaü ka¤cuko kuõķikā 'ti idaü ettha bhājaniyabhaõķaü. yathā ca mattikābhaõķe evaü lohabhaõķe 'pi. kuõķikā bhājaniyakoņņhāsam eva bhajatã'ti. ayam ettha anupubbikathā. [Cv_VI.17:] bhaõķikādhānamattenā 'ti dvārabāhānaü upari katena kapotabhaõķikayojanamattena. paribhaõķakaraõamattenā 'ti gomayaparibhaõķakasāvaparibhaõķakaraõamattena. dhåmakālikan ti idaü yāv' assa cittakadhåmo na pa¤¤āyati tāva ayaü vihāro etass' evā 'ti evaü dhåmakāle apaloketvā katapariyositaü vihāraü denti. vippakatan ti ettha vippakato nāma yāva gopānasiyo na ārohanti, #<[page 1246]># %<1246 Samantapāsādikā [Cv_VI.17>% \<[... content straddling page break has been moved to the page above ...]>\ gopānasãsu pana āråëhāsu bahukato nāma hoti, tasmā tato paņņhāya na dātabbo ti. ki¤cid eva samādapetvā kāressati. khuddake vihāre kammaü oloketvā chappa¤ca vassikan ti kammaü oloketvā catuhatthe vihāre catuvassikaü pa¤cahatthe pa¤cavassikaü chahatthe chavassikaü dātabbaü. aķķhayogo pana yasmā sattaņņhahattho hoti, tasmā ettha sattaņņhavassikan ti vuttaü. sace pana so navahattho hoti, navavassikaü pi dātabbaü. mahallake pana dasahatthe ekādasahat-the vihāre vā pāsāde vā dasavassikaü vā ekādasavassikaü vā dātabbaü. dvādasahatthe pana tato adhike vā lohapāsādasadise 'pi dvādasavassikam eva dātabbaü. na tato uttariü. navakammiko bhikkhu antovasse taü āvāsaü labhati, utukāle paņibāhituü na labhati. sace so āvāso jirati āvāsasāmikassa vā tassa vaüse uppannassa vā kassaci kathetabbaü āvāso vo nassati jaggatha etaü āvāsan ti. sace so na sakkoti, bhikkhåhi ¤ātake vā upaņņhāke vā samādapetvā jaggitabbo. sace te 'pi na sakkonti, saīghikena paccayena jaggitabbo. tasmiü pi asati ekaü āvāsaü vissajjetvā avasesā jaggitabbā. bahå vissajjetvā ekaü saõņhāpetuü pi vaņņati yeva. dubbhikkhe bhikkhåsu pakkantesu sabbe āvāsā nassanti, tasmā eka vā dve vā tayo vā āvāse vissajjetvā tato yāgubhattacãvarādãni paribhu¤jantehi sesā āvāsā jaggitabbā yeva. Kurundiyaü pana vuttaü saīghike paccaye asati eko bhikkhu tuyhaü ekaü ma¤caņņhānaü gahetvā jaggāhã 'ti vattabbo. sace bahutaraü icchati tibhāgaü vā upaķķhabhāgaü vā datvā 'pi jaggāpetabbo. atha thambhamattam ev' ettha avasiņņham bahukammaü kattabban ti na icchati. tuyhaü puggalikam eva katvā jagga, evaü pi hi saīghassa bhaõdakaņņhapanaņņhāna¤ ca navakāna¤ ca vasanaņņhānaü bhavissatã 'ti jaggāpetabbo. evaü jaggito pana tasmiü jãvante puggaliko hoti. mate saīghiko yeva. #<[page 1247]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace saddhivihārikānaü dātukāmo hoti, kammaü oloketvā tatiyabhāgaü vā upaķķhabhāgaü vā puggalikaü katvā jaggāpetabbo. etaü hi saddhivihārikānaü dātuü labhati. evaü jagganake pana asati ekaü āvāsaü vissajjetvā 'ti ādinā nayena jaggāpetabbo. ti idaü pi ca a¤¤aü tatth' eva vuttaü. dve bhikkhå saīghikaü bhåmiü gahetvā sodhetvā saīghikaü senāsanaü karonti. yena sā bhåmi paņhamaü gahitā so sāmi. ubho 'pi puggalikaü karonti, so yeva sāmi, so saīghikaü karoti itaro puggalikaü karoti. a¤¤aü ce bahuü senāsanaņņhānaü atthi puggalikaü karonto pi na vāretabbo. a¤¤asmiü pana tādise paņiråpe ņhāne asati taü paņibāhitvā saīghikaü karonten' eva kātabbaü. yaü pana tassa tattha vayakammaü kataü taü dātabbaü. sace pana katāvāse vā āvāsakaraõaņņhāne vā chāyåpakaphalåpakā rukkhā honti, apaloketvā hāretabbā. puggalikā ce honti sāmikā āpucchitabbā. no ce denti yāvatatiyaü āpucchitvārukkhāgghanakaü målaü dassāmā 'ti hāretabbā. yo pana saīghikaü vallãmattaü pi agahetvā āhariü eva upakaraõena saīghikāya bhåmiyā puggalikaü vihāraü kāreti, upaķķhaü saīghikaü hoti upaķķhaü puggalikaü. pāsādo ce hoti heņņhā pāsādo saīghiko upari puggaliko. sace pana yo heņņhā pāsādaü icchati tassa hoti. atha heņņhā ca upari ca icchati ubhayattha upaķķhaü labhati. dve senāsanāni kāreti, ekaü saīghikaü ekaü puggalikaü. sace vihāre uņņhitena saīghikena dabbasambhārena kāreti tatiyaü labhati. sace akataņņhāne ca yaü vā pamukhaü vā karoti bahukuķķe upaķķhaü saīghassa upaķķhaü tassa. atha mahantaü visamaü samaü påretvā apade padaü dassetvā kataü hoti, anissaro tattha saīgho. #<[page 1248]># %<1248 Samantapāsādikā [Cv_VI.17-20>% ekaü varaseyyan ti ettha, navakammadānaņņhāne vā vassaggena pattaņņhāne vā yaü icchati labhati taü ekaü varaseyyaü anujānāmã 'ti attho. pariyosite pakkamati tass' eva tan ti puna āgantvā vassaü vasantassa antovassaü tass' eva taü. anāgacchantassa pana saddhivihārikādayo gahetuü na labhanti. [Cv_VI.18:] nābhiharantã 'ti 'iti a¤¤atra haritvā na paribhu¤janti. guttatthāyā 'ti yaü tattha ma¤capãņhādikaü tassa guttatthāya taü a¤¤attha harituü anujānāmã 'ti attho. tasmā a¤¤attha haritvā saīghikaparibhogena paribhu¤jantassa naņņhaü sunaņņhaü jiõõaü sujiõõaü, sace arogaü tasmiü vihāre paņisaīkhate puna pākaņikaü kātabbaü. puggalikaparibhogena paribhu¤jato naņņhaü vā jiõõaü vā gãvā hoti tasmiü paņisaīkhate dātabbam eva. sace tato gopānasiādãni gahetvā a¤¤asmiü saīghikāvāse yojenti yojitāni suyojitāni. puggalikāvāse yojentehi pana målaü vā dātabbaü pākaņikaü vā kātabbaü. chaķķitavihārato ma¤capãņhādãni theyyacittena gaõhanto uddhāre yeva bhaõķagghena kāretabbo. puna āvāsikakāle dassāmã 'ti gahetvā saīghikaparibhogena paribhu¤jantassa naņņhaü sunaņņhaü jiõõaü sujiõõaü, arogaü ce pākaņikaü kātabbaü. puggalikaparibhogena paribhu¤jantassa naņņhaü gãvā hoti. tato dvāravātapānādãni saīghikāvāse vā puggalikāvāse vā yojitaü paņidātabbāni yeva. [Cv_VI.19:] phātikammatthāyā 'ti vuķķhikammatthāya. phātikammaü c' etthasamakaü vā atirekaü vā agghanakaü ma¤capãņhādisenāsanam eva vaņņati. cakkalã 'ti kambalādãhi veņhetvā katacakkalikaü. [Cv_VI.20:] allehi pādehã 'ti yehi akkantaņņhāne udakaü pa¤¤āyati, evaråpehi pādehi paribhaõķakatā bhåmi vā senāsanaü vā anakkamitabbaü. #<[page 1249]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pana udakasinehamattam eva pa¤¤āyati, na udakaü vaņņati. pādapu¤chaniü pana allapādehi pi akkamituü vaņņati yeva. saupāhanena dhotapādehi akkamitabbaņņhāne yeva na vaņņati. coëakena paliveņhetun ti sudhābhåmiyaü vā paribhaõķabhåmiyaü vā sace taņņikā vā katasārako vā n' atthi coëakena pādā veņhetabbā. tasmiü asati paõõaü pi attharituü vaņņati. ki¤ci anattharitvā ņhapentassa pana dukkaņaü. yadi pana tattha nevāsikā atthatāya pi bhåmiyā ņhapenti adhotapādehi vala¤jenti, tath' eva vala¤jetuü vaņņati. na bhikkhave parikammakatā bhittã 'ti setabhitti vā cittakammakatā vā. na kevala¤ ca bhittiü yeva dvāraü pi vātapānaü pi apassena phalakaü pi pāsāõathambhaü pi rukkhathambaü pi cãvarena vā kenaci vā apaņicchādetvā apassiyituü na labhati yeva. dhotapādakā 'ti dhotapādakā hutvā dhotehi pādehi akkamitabbaņņhāne nipajjituü kukkuccāyanti. dhotapādake 'ti pi pāņho. dhotehi pādehi akkamitabbaņņhānass' etaü adhivacanaü. paccattharitvā ti paribhaõķakatabhåmiü vā bhummattharaõasenāsanaü vā saīghikaü ma¤capãņhaü vā attano santakena paccattharaõena paccattharitvā 'va nipajjitabbaü. sace niddāyato pi paccattharaõe saīkuņike koci sarãrāvayavo ma¤caü vā pãņhaü vā phusati āpatti yeva. lomesu pana lomagaõanāya āpattiyo. paribhogasãsena apassayantassā 'pi es' eva nayo. hatthatalapādatalehi pana phusituü vā akkamituü vā vaņņati. ma¤capãņhaü nãharantassa kāye paņiha¤¤ati anāpatti. [Cv_VI.21:] na sakkonti saīghabhattaü kātun ti sakalassa sa saīghassa bhattaü kātuü na sakkonti. icchanti uddesabhattan ti ādãsu, ekaü vā dve vā.....pe....ķasa vā bhikkhå saīghato uddisitvā dethā 'ti evaü uddesena laddhabhikkhånaü bhattaü kātuü icchanti. apare tath' eva bhikkhå paricchinditvā nimantetvā tesaü bhattaü kātuü icchanti apare salākāyo paricchinditvā. #<[page 1250]># %<1250 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ apare pakkhikaü uposathikaü pāņipadikan ti evaü niyametvā ekassa vā dvinnaü vā ......pe.....ķasannaü vā bhikkhånaü bhattaü kātuü icchanti. iti etāni ettakāni bhattāni uddesabhattaü nimantanan ti idaü vohāraü pattāni. yasmā pana te sace 'pi dubbhikkhe na sakkonti subhikkhe pana puna saīghabhattaü kātuü sakkhissanti, tasmā bhagavā tam pi antokatvā anujānāmi bhikkhave saīghabhattaü uddesabhattan ti ādim āha. tattha saīghabhatte ņhitikā nāma n'atthi tasmā amhākaü pi ajja dasa dvādasa divasāni bhu¤jantānaü idāni a¤¤ato bhikkhå ānethā 'ti na evaü tattha vattabbaü. purimadivasesu amhehi na laddhaü idāni taü amhākaü gāhethā 'ti evaü pi vattuü na labhati. taü hi āgatāgatānaü pāpuõāti yeva. uddesabhattādãsu pana ayaü nayo. ra¤¤ā vā rājamahāmattena vā saīghato uddisitvā ettake bhikkhå ānethā 'ti pahite kālaü ghosetvā ņhitikā pucchitabbā. sace atthi, tato paņņhāya gāhetabbaü. no ce, therāsanato paņņhāya gāhetabbaü. uddesakena piõķapātikānaü pi na atikkametabbaü. te pana dhutaīgaü rakkhantā sayam eva atikkamessanti. evaü gāhiyamāne alasajātikā mahātherā pacchā āgacchanti. bhante vãsativassānaü gāhiyati tumhākaü ņhitikā atikkantā ti na vattabbā. ņhitikaü ņhapetvā tesaü gāhetvā pacchā ņhitikāya gāhetabbaü. asukavihāre bahuü uddesabhattaü uppannan ti sutvā yojanantarikavihārato 'pi bhikkhå āgacchanti. sampattasampattānaü ņhitaņņhānato paņņhāya gāhetabbaü. asampattānaü pi upacārasãmaü paviņņhānaü antevāsikādãsu gaõhantesu gāhetabbam eva. bahiupacārasãmāya ņhitānaü gāhethā 'ti vadanti, na gāhetabbaü. sace pana upacārasãmaü okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva vā honti, parisavasena vaķķhitā nāma sãmā hoti, tasmā gāhetabbaü. saīghanavakassa dinnaü pi pacchā āgatānaü gāhetabbam eva. #<[page 1251]># %% \<[... content straddling page break has been moved to the page above ...]>\ dutiyabhāge pana therāsanaü āråëhe puna āgatānaü paņhamabhāgo na pāpuõati. dutiyabhāgato vassaggena gāhetabbaü. ekasmiü vihāre ekaü bhattuddesaņņhānaü paricchinditvā gāvutappamāõāya pi upacārasãmāya yattha katthaci ārocitaü uddesabhattaü tasmiü yeva bhattuddesaņņhāne gāhetabbaü. eko ekassa bhikkhuno pahiõi sve 'pi saīghato uddisitvā dasa bhikkhå pahiõathā 'ti. tena so attho bhattuddesakassa ārocetabbo. sace taü divasaü pammussati, dutiyadivase pāto 'va ārocetabbaü. atha pammussitvā piõķāya pavisanto sarati yāva upacārasãmaü nātikkamati, tāva ya bhojanasālāya pakatiņņhitikā tassā yeva vasena gāhetabbaü. sace 'pi upacārasãmaü atikkantā bhikkhå ca upacārasãmaņņhakehi ekābaddhā honti a¤¤ama¤¤aü dvādasahatthantaraü avijjahitvā gacchanti, pakatiņhitikāya vasena gāhetabbaü bhikkhånam pana tādise ekābaddhe asati bahiupacārasãmāya yasmiü ņhāne sarati, tattha navaü ņhitikaü katvā gāhetabbaü. antogāme āsanasālāya sarantena āsanasālāya ņhitikāya gāhetabbaü. yattha katthaci saritvā gāhetabbam eva agāhetuü na vaņņati. na hi etaü dutiyadivase labhatã 'ti. sace sakavihārato a¤¤aü vihāraü gacchante bhikkhå disvā koci uddesabhattaü uddisāpeti, yāva antoupacāre vā upacārasãmaņņhakehi saddhiü vuttanayen' eva ekābaddhā honti, tāva sakavihāre ņhitikāya vasen' eva gāhetabbaü. bahiupacāre ņhitānaü pana dinnaü saīghato bhante ettake nāma bhikkhå uddisathā 'ti vutte sampattasampattānaü gāhetabbaü. tattha dvādasahatthantaraü avijjahitvā ekābaddhanayen' eva dåre ņhitā ‘pi sampattā yevā 'ti veditabbā. sace yaü vihāraü gacchanti, tattha paviņņhānaü ārocenti, tassa vihārassa ņhitikāya vasena gāhetabbaü. sace 'pi gāmadvāre vā vãthiyaü vā catukke vā antaraghare vā bhikkhuü disvā yo koci saīghuddesaü āroceti, #<[page 1252]># %<1252 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ tasmiü ņhāne antoupacāragatānaü gāhetabbaü. gharupacāro c' ettha ekaü gharaü ekupacāraü ekaü gharaü nānupacāraü nānāgharaü ekupacāraü nānāgharaü nānupacāran ti imesaü vasena veditabbo. tatra yaü ekakulassa gharaü ekavala¤jaü hoti taü suppapātaparicchedassa anto ekupacāraü nāma. tatthuppanno uddesalābho tasmiü upacāre bhikkhācāravattena pi ņhitānaü sabbesaü pāpuõāti. etaü ekaü gharaü ekupacāraü nāma. yaü pana ekaü gharaü dvinnaü bhariyānaü sukhavihāratthāya majjhe bhittiü upaņņhapetvā nānādvāravala¤jaü kataü tatthuppanno uddesalābho bhittiantarikassa na pāpuõāti, tasmiü ņhāne nisinnass' eva pāpuõāti. etaü ekaü gharaü nānupacāraü nāma. yasmiü pana ghare bahå bhikkhå nimantetvā antogehato paņņhāya ekābaddhe katvā paņivissakagharāni pi påretvā nisãdāpenti, tatthuppanno uddesalābho sabbesaü pāpuõāti. yaü pi nānākulassa nivesanaü majjhe bhittiü akatvā ekadvāren' eva vala¤jenti, tatrā 'pi es' eva nayo. etaü nānāgharaü ekupacāraü nāma. yo pana nānānivesanesu nisinnānaü uddesalābho uppajjati, ki¤cāpi bhittichiddena bhikkhå dissanti tasmiü tasmiü nivesane nisinnānaü yeva pāpuõāti. etaü nānāgharaü nānupacāraü nāma. yo pana gāmadvāravãthicatukkesu a¤¤atarasmiü ņhāne uddesabhattaü labhitvā a¤¤asmiü bhikkhusmiü asati attano pāpetvā dutiyadivase 'pi tasmiü yeva ņhāne a¤¤aü labhati, tena yaü a¤¤aü navakaü vā vuķķhaü vā bhikkhuü passitvā tassa gāhetabbaü. sace koci n' atthi attano 'va pāpetvā bhu¤jitabbaü. sace āsanasālāya nisãditvā kālaü paņimānentesu bhikkhåsu koci āgantvā saīghuddesapattaü detha uddesapattaü detha saīghato uddisitvā pattaü detha saīghikaü pattaü dethā 'ti vadati, #<[page 1253]># %% \<[... content straddling page break has been moved to the page above ...]>\ uddesabhattaü ņhitikāya gāhetvā dātabbaü. saīghuddesabhikkhuü detha saīghato uddisitvā bhikkhuü detha saīghikaü bhikkhuü dethā 'ti vutte 'pi es' eva nayo. uddesako pan' ettha pesalo lajjã medhāvã icchitabbo. tena tikkhattuü ņhitikaü pucchitvā sace koci ņhitikaü jānanto n' atthi therāsane gāhetabbaü. sace pana ahaü jānāmi dasavassena laddhan ti koci bhaõati, atthāvuso dasavasso bhikkhå 'ti pucchitabbaü. sace tassa sutvā dasavassamhā dasavassamhā ti bahå āgacchanti, tuyhaü pāpuõāti tuyhaü pāpuõātã 'ti avatvā tumhe sabbe appasaddā hothā 'ti vatvā paņipāņiyā ņhapetabbā. ņhapetvā katã bhikkhå icchathā 'ti upāsako pucchitabbo. ettake nāma bhante 'ti vutte tuyhaü pāpuõāti tuyhaü pāpuõātã ti avatvā sabbanavakassa vassagga¤ ca utu¤ ca divasabhāgo ca chāyā ca pucchitabbā. sace chāyāya pucchiyamānāya a¤¤o vuķķhataro āgacchati tassa dātabbaü. atha chāyaü pucchitvā tuyhaü pi pāpuõātã 'ti vutte vuķķhataro āgacchati na labhati. kathāpapa¤cena hi nisinnassāpi niddāyantassāpi gāhitaü sugāhitaü atikkantaü suatikkantaü. bhājaniyabhaõķaü hi nām' etaü sampattass' eva pāpuõāti. tattha sampattabhāvo upacārena paricchinditabbo. āsanasālāya ca anto parikkhepo upacāro. tasmiü ņhitassa lābho pāpuõātã 'ti koci āsanasālato aņņha uddesapatte āharāpetvā sattapaõãtabhojanānaü ekaü udakassa påretvā āsanasālaü pahiõati. gahetvā āgatā ki¤ci avatvā bhikkhånaü hatthe supatiņņhapetvā pakkamanti. yena yaü laddhaü tass' eva taü hoti. yena pana udakaü laddhaü tass' eva atikkantaü pi ņhitikaü ņhapetvā a¤¤aü uddesabhattaü gāhetabbaü. ta¤ ca låkhaü vā labhatu paõãtaü vā ticãvaraparivāraü vā tass' eva taü. ãdiso hi 'ssa pu¤¤aviseso. #<[page 1254]># %<1254 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ udakaü pana yasmā āmisaü na hoti, tasmā so a¤¤aü uddesabhattaü labhati. sace pana te gahetvā āgatā idaü kira bhante sabbaü bhājetvā bhu¤jathā 'ti vatvā gacchanti, sabbehi bhājetvā udakaü pātabbaü. saīghato uddisitvā aņņha mahāthere detha majjhime detha navake detha paripuõõavasse sāmaõere detha majjhimabhāõakādayo detha mayhaü ¤ātibhikkhå dethā 'ti vadantassa pana upāsaka tvaü evaü vadasi ņhitikā pana tesaü na pāpuõātã 'ti vatvā ņhitikāya vasen' eva dātabbā. daharasāmaõerehi pana uddesabhattesu laddhesu sace dāyakānaü ghare maīgalaü hoti tumhākaü ācariyupajjhāye pesethā 'ti vattabbaü. yasmiü pana uddesabhatte paņhamabhāgo sāmaõerānaü pāpuõāti anubhāgo mahātherānaü, tattha sāmaõerā mayaü paņhamabhāgaü labhimhā 'ti purato gantuü na labhanti. yathā paņipāņiyā eva gantabbaü. saīghato uddisitvā tumhe ethā 'ti vutte mayhaü a¤¤athāpi jānissasi ņhitikā pana evaü gacchatã ti ņhitikāya vasen' eva gāhetabbaü. atha saīghuddesapattaü dathā 'ti vatvā agāhite yeva patte yassa kassaci pattaü gahetvā påretvā āharati, āhaņaü pi ņhitikāy' eva gāhetabbaü. eko saīghuddesapattaü āharā 'ti pesito bhante ekaü pattaü detha nimantanabhattaü āharissāmã 'ti vadati. so ce uddesabhattagharato ayaü āgato ti ¤atvā bhikkhåhi nanu tvaü asukagharato āgato 'ti vutto āma bhante na nimantanabhattaü uddesabhattan ti bhaõati, ņhitikāya gāhetabbaü. yo pana ekaü pattaü āharā 'ti vutto kiü āharāmã 'ti vatvā yathā te ruccatã 'ti vutto āgacchati ayaü vissaņņhadåto nāma. uddesapattaü vā paņipātipattaü vā puggalikapattaü vā yaü icchati taü tassa dātabbaü. eko bālo abyatto uddesapattaü āharā 'ti pesito vattuü na jānāti tuõhãbhåto tiņņhati. so kassa santikaü āgato 'sã 'ti vā kassa pattaü harissasã 'ti vā na vattabbo. #<[page 1255]># %% \<[... content straddling page break has been moved to the page above ...]>\ evaü hi vutto pucchābhāgena tumhākaü santikaü āgato 'mhã 'ti vā tumhākaü pattaü harissāmã 'ti vā vadeyya. tato taü bhikkhuü a¤¤e bhikkhå jigucchantā na alokeyyuü pi. kuhiü gacchasã 'ti kiü karonto āhiõķasã 'ti pana vattabbo. tassa uddesapattatthāya āgato 'mhã 'ti vadantassa gāhetvā patto dātabbo. ekā kåņaņhitikā nāma hoti. ra¤¤o hi rājamahāmattassa vā gehe atipaõãtāni aņņhauddesabhattāni niccaü diyyanti tāni ekavārikabhattāni katvā bhikkhå visuü ņhitikāya paribhu¤janti. ekacce bhikkhå sve dāni amhākaü pāpuõissantã 'ti attano ņhitikaü sallakkhetvā gatā. tesu anāgatesu yeva a¤¤e āgantukā bhikkhå āgantvā āsanasālāya nisãdanti. taīkhaõa¤¤eva rājapurisā āgantvā paõãtabhattapatte dethā 'ti vadanti. āgantukā ņhitikaü ajānantā gāhenti. taīkhaõa¤¤eva ņhitikaü jānanakā pi bhikkhå āgantvā kiü gāhethā 'ti vadanti. rājagehe paõãtabhattan ti. kativassato paņņhāyā 'ti. ettakavassato nāmā 'ti. mā gāhethā 'ti nivāretvā ņhitikāya gāhetabbaü gāhite āgatehi pi pattadānakāle āgatehi pi dinnakāle āgatehi pi rājagehato patte pāretvā āhaņakāle āgatehi pi rājā ajja bhikkhå yeva āgacchantå 'ti pesetvā bhikkhånaü yeva hatthe piõķapātaü deti. evaü dinnaü piõķapātaü gahetvā āgatakāle āgatehi pi ņhitikaü jānanakabhikkhåhi mā bhu¤jathā 'ti nivāretvā ņhitikāyam eva gāhetabbaü. atha ne rājā bhojetvā patte 'pi nesaü påretvā deti, yaü āhaņaü taü ņhitikāya gāhetabbaü. sace pana mā tucchahatthā gacchantå 'ti thokam eva pattesu pakkhittaü hoti, taü na gāhetabbaü. atha bhu¤jitvā tucchapattā 'va āgacchanti, yaü tehi bhuttaü taü tesaü gãvā hontã 'ti Mahāsumathero āha. Mahāpadumathero pan' āha gãvākiccaü ettha n' atthi, #<[page 1256]># %<1256 Samantapāsādikā [Cv_VI.21.>% \<[... content straddling page break has been moved to the page above ...]>\ ņhitikaü ajānantehi yāva jānanakā āgacchanti tāva nisãditabbaü siyā, evaü sante 'pi bhuttaü subhuttaü, idāni pattaņņhāne na gāhāpetabban ti. eko ticãvaraparivāro satagghanako piõķapāto avassikassa bhikkhuno sampatto. vihāre ca evaråpo piõķapāto avassikassa sampatto ti likhitvā ņhapesuü. atha saņņhãvassaccayena a¤¤o tathāråpo piõķapāto puna uppanno. ayaü kiü avassikaņhitikāya gāhetabbo udāhu saņņhãvassaņhitikāyā 'ti. saņņhãvassaņhitikāya 'ti vuttaü. ayaü hi bhikkhu ņhitikaü gahetvā yeva vuķķhito ti. eko uddesabhattaü bhu¤jitvā sāmaõero jāto puna taü bhattaü sāmaõeraņhitikāya pattaü gaõhituü labhati. ayaü kira antarābhaņņhako nāma. yo pana paripuõõavasso sāmaõero sve uddesabhattaü labhissati ajj' eva upasampajjati atikkantā tassa ņhitikā. etassa bhikkhuno uddesabhattaü pattaü. patto c' assa na tuccho hoti. so a¤¤assa samãpe nisinnassa pattaü dāpeti. ta¤ ce te theyyāya haranti gãvā hoti. sace pana so bhikkhu mayhaü pattaü tuyhaü dammã 'ti sayam eva ca deti, ayaü gãvā na hoti. athāpi tena bhattena anatthiko hutvā alaü mayhaü bhattaü tav' etaü bhattaü dammi pattaü pesetvā āharāpehã 'ti a¤¤aü vadati. yaü tato āhariyati taü sabbaü pattasāmikassa hoti. patta¤ ce theyyāya haranti suhato bhattassa dinnattā gãvā na hoti. vihāre dasa bhikkhå honti. tesu nava piõķapātikā eko sādiyanako. dasa uddesapatte dethā 'ti vutte piõķapātikā gāhetuü na icchanti. itaro bhikkhå sabbāni mayhaü pāpuõantã 'ti gaõhati ņhitikā na hoti. ekekaü ce pāpetvā gaõhati ņhitikā tiņņhati. evaü gahetvā dasahi pi pattehi āharāpetvā bhante mayhaü saīgahaü karothā 'ti nava patte piõķapātikānaü deti, #<[page 1257]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhikkhudattiyan nām' etaü gaõhituü vaņņati. sace so upāsako bhante gharaü gantabban ti vadati, so ca bhikkhu te bhikkhå etha bhante mayhaü sahāyā hothā 'ti tassa gharaü gacchati, yaü tattha labhati sabbaü tass' eva hoti. itare tena dinnaü labhanti. atha tesaü ghare yeva nisãdāpetvā dakkhiõodakaü datvā yāgukhajjakādãni denti, bhante yaü manussā denti taü gaõhathā 'ti tassa bhikkhuno vacanen' eva itaresaü vaņņati. bhattānaü patte påretvā gaõhitvā gamanatthāya denti, sabbaü tass' eva bhikkhuno hoti. tena dinnaü itaresaü vaņņati. yadi pana te vihāre yeva tena bhikkhunā bhante mayhaü bhikkhaü gaõhatha manussāna¤ ca vacanaü kātuü vaņņatã 'ti vuttā gacchanti, yaü tattha bhu¤janti c' eva nãharanti ca sabban taü tesam eva santakaü. athāpi mayhaü bhikkhaü gaõhathā 'ti avuttā pana manussānaü vacanaü kātuü vaņņatã 'ti gacchanti, tatra ce ekassa madhurena sarena anumodanaü karontassa sutvā therāna¤ ca upasame pasãditvā bahuü samaõarkhāraü denti, ayaü theresu pasādena uppanno akatabhāgo nāma, tasmā sabbesaü pāpuõāti. eko saīghato uddisāpetvā ņhitikāya gāhitaü pattaü haritvā paõãtassa khādanãyabhojanãyassa pattaü påretvā āharitvā imaü bhante sabbo saīgho paribhu¤jatå 'ti deti, sabbehi bhājetvā bhu¤jitabbaü. pattasāmikassa pana atikkantam pi ņhitikaü ņhapetvā a¤¤aü uddesabhattaü dātabbaü. atha paņhamaü yeva sabbaü saīghikapattaü dethā 'ti vadati. ekassa lajjãbhikkhuno santako patto dātabbo. āharitvā ca sabbo saīgho paribhu¤jatå 'ti vutte bhājetvā paribhu¤jitabbaü. eko ca pātiyā bhattaü āharitvā saīghuddesaü dammã 'ti vadati. ekekaü ālopaü adatvā ņhitikāya ekassa yāpanamattaü katvā dātabbaü. atha so bhattaü āharitvā ki¤ci vattuü ajānanto tuõhãbhåto acchati. kassa te ānãtaü kassa dātukāmo 'sã 'ti na vattabbo. pucchāsabhāgena hi tumhākaü ānãtaü tumhākaü dātukāmo 'mhã 'ti vadeyya, #<[page 1258]># %<1258 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ tato taü bhikkhuü a¤¤e bhikkhå jigucchantā gãvaü parivattetvā oloketabbaü pi na ma¤¤eyyuü. sace pana kuhiü yāsi kiü karonto āhiõķasã 'ti vutte uddesabhattaü gahetvā āgato 'mhã 'ti vadati ekena lajjibhikkhunā ņhitikāya gāhetabbaü. sace ābhataü bahuü hoti sabbesa¤ ca bhikkhånaü pahoti ņhitikāya kiccaü n' atthi, therāsanato paņņhāya pattaü påretvā dātabbaü. saīghuddesapattaü dethā 'ti vutte kiü āhariyatã 'ti avatvā pakatiņhitikāya eva gāhetabbaü. yo pana pāyāso vā rasapiõķapāto vā niccaü labbhati, evāråpānaü paõãtabhojanānaü āveõikaņhitikā kātabbā. tathā saparivārāya yāguyā mahagghānaü phalānaü paõãtāna¤ ca khajjakānaü, pakatibhattayāguphalakhajjakānaü pana ekā 'va ņhitikā kātabbā. sappiü āharissāmã 'ti vutte sabbasappãnaü ekā 'vā ņhitikā vaņņati. tathā sabbatelānaü. madhuü āharissāmã 'ti vutte pana madhuno ekā 'va ņhitikā vaņņati. tathā phāõitassa laņņhimadhukādãna¤ ca bhesajjānaü. sace gandhamālaü saīghuddesaü denti piõķapatikassa vaņņati na vaņņatã 'ti. āmisass' eva paņikkhitattā vaņņati. saīghaü uddissa dinnattā pana na gahetabban ti vadanti. UDDESABHATTAKATHâ NIōōHITâ Nimantanaü puggalika¤ ca sayam eva issaro. saīghikaü pana uddesabhatte vuttanayen' eva gāhetabbaü. sace pan' ettha dåto byatto hoti bhante rājagehe bhikkhusaīghassa bhattaü gaõhathā 'ti avatvā bhikkhaü gaõhathā 'ti vadati, piõķapātikānaü pi vaņņati. atha dåto abyatto bhattaü gaõhathā 'ti vadati, bhattuddesako byatto bhattan ti avatvā bhante tumhe yātha tumhe yāthā 'ti vadati, evaü pi piõķapātikānaü vaņņati. tumhākaü paņipāņiyā bhattaü pāpuõātã 'ti vutte pana na vaņņati. sace nimantetuü āgatā manussā āsanasālaü pavisitvā aņņha bhikkhå dethā 'ti vā aņņha patte dethā 'ti va vadanti, #<[page 1259]># %% \<[... content straddling page break has been moved to the page above ...]>\ evaü pi piõķapātikānaü vaņņati. tumhe ca tumhe ca gacchathā 'ti vattabbaü. sace pana aņņha bhikkhå detha bhattaü gaõhatha aņņha patte detha bhattaü gaõhathā 'ti vā vadanti, paņipāņiyā gāhetabbaü. gāhentena ca vicchinditvā bhattan ti avadantena tumhe ca tumhe ca gacchathā 'ti vutte 'pi piõķapātikānaü vaņņati. bhante tumhākaü pattaü detha tumhe ethā 'ti vutte pana sādhu upāsakā 'ti gantabbaü. saīghato uddisitvā tumhe ethā 'ti vutte ņhitikāya gāhetabbaü. nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayen' eva ņhitikāya patto dātabbo. eko saõghato paņipātiyā pattan ti avatvā kevalaü ekaü pattaü dethā 'ti vatvā agāhite yeva patte yassa kassaci pattaü gahetvā påretvā āharati taü pattasāmikass' eva hoti. uddesabhatte viya ņhitikāya na gāhetabbaü. idhā 'pi yo āgantvā tuõhãbhåto tiņņhati so kassa santikaü āgato 'sã 'ti vā kassa pattaü harissasã 'ti vā na vattabbo. pucchāsabhāgena hi tumhākaü santikaü āgato 'mhi tumhākaü pattaü harissāmã 'ti vadeyya. tato so bhikkhu bhikkhåhi jigucchanãyo assa. kuhiü gacchasi kiü karonto āhiõķasã 'ti pana vutte tassa pattatthāya āgato 'mhã 'ti vadantassa paņipāņiyā pattaņhitikāya gahetvā patto dātabbo. bhattāharaõakapattaü dethā 'ti vutte 'pi paņipātiyā pattaņhitikāya eva dātabbo. sace āharitvā sabbo saīgho bhu¤jatå 'ti vadati, bhājetvā bhu¤jitabbaü. pattasāmikassa atikkantaü pi ņhitikaü ņhapetvā a¤¤aü paņipātibhattaü gāhetabbaü. eko pāņiyā bhattaü āharitvā saīghassa dammã 'ti vadati. ālopabhattaņhitikato paņņhāya ālopasaīkhepena bhājetabbaü. sace pana tuõhãbhåto acchati, kassa te ābhataü kassa dātukāmo 'sã 'ti na vattabbo. sace pana kuhiü. gacchasi kiü karonto āhiõķasã 'ti vutte saīghassa me bhattaü ābhataü, #<[page 1260]># %<1260 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ therānaü me bhattaü ābhatan ti vadati, gahetvā ālopabhattaņhitikāya bhājetvā dātabbaü. sace pana evaü ābhataü bahuü hoti sakalasaīghassa pahoti, abhihaņabhikkhā nāma piõķapātikānaü pi vaņņati. ņhitikāpucchanakiccaü n' atthi. therāsanato paņņhāya pattaü påretvā dātabbaü. upāsako saīghatherassa vā ganthadhutaīgavasena abhi¤¤ātassa vā bhattuddesakassa vā pahiõati amhākaü bhattaü gahaõatthāya aņņha bhikkhå gahetvā āgacchathā 'ti. sace 'pi ¤ātiupaņņhākehi pesitaü hoti, ime tayo janā pucchituü na labhanti, āråëhā yeva mātikā saīghato aņņha bhikkhå uddesāpetvā attanavamehi gantabbaü. kasmā. bhikkhusaīghassa hi ete bhikkhå nissāya lābho uppajjatã 'ti. ganthadhutaīgādãhi pana anabhi¤¤āto āvāsikabhikkhu pucchituü labhati. tasmā tena kiü saīghato gaõhāmi udāhu ye jānāmi tehi saddhiü āgacchāmã 'ti mātikaü āropetvā yathā dāyakā vadanti tathā paņipajjitabbaü. tumhākaü nissitake vā ye vā jānātha te gahetvā ethā 'ti vutte pana ye ce icchati tehi saddhiü gantuü labhati. sace aņņha bhikkhå pahiõathā 'ti pesenti, saīghato 'va pesetabbā. attanā sace a¤¤asmiü gāme sakkā hoti bhikkhaü labhituü a¤¤o gāmo gantabbo. na sakkā ce hoti labhituü so yeva gāmo piõķāya pavisitabbo. nimantitabhikkhå āsanasālāya nisinnā honti. tatra ce manussā patte dethā 'ti āgacchanti, animantitehi na dātabbā. ete nimantitā bhikkhå 'ti vattabbaü. tumhe dethā 'ti vutte pana dātuü vaņņati. ussavādãsu manussā sayam eva pariveõāni ca padhānagharāni ca gantvā tipiņake ca dhammakathike ca bhikkhusatena saddhiü nimantenti. tadā tehi ye jānanti te gahetvā gantuü vaņņati. kasmā. na hi mahābhikkhusaīghena atthikā manussā pariveõapadhānagharāni gacchanti. sannipātaņņhānato 'va yathāsati yathābalaü bhikkhu gahetvā gacchantã 'ti. #<[page 1261]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pana saīghatthero vā ganthadhutaīgavasena abhi¤¤ātako vā bhikkhåddesako vā a¤¤atra vā vassaü vasitvā katthaci vā gantvā puna sakaņņhānaü āgacchanti, manussā āgantukassa sakkāraü karonti ekavāraü ye jānanti te gahetvā gantabbaü. paņibaddhakālato paņņhāya dutiyavāre āraddhe saīghato yeva gahetvā gantabbaü. abhinavāagantukā vā hutvā ¤ātake vā upaņņhāke vā passissāmā 'ti gacchanti. tatra nesaü ¤ātakā ca upaņņhākā ca sakkāraü karonti. tattha pana ye jānanti te gahetvā gantabbaü. yo pana atilābhã hoti sakaņņhāna¤ ca āgantukaņņhāna¤ ca ekasadisaü sabbattha manussā saīghabhattaü sajjetvā 'va nisãdanti, tena saīghato 'va gahetvā gantabban ti ayaü nimantane viseso. avaseso sabbapa¤ho uddesabhatte vuttanayen ' eva veditabbo. Kurundiyaü pana aņņha mahāthere dethā 'ti vutte aņņha mahātherā 'va dātabbā 'ti vuttaü. esa nayo majjhimādãsu. sace pana avisesetvā aņņha bhikkhå dethā 'ti vadati saīghato dātabbo 'ti. NIMANTANABHATTAKATHâ NIōōHITâ Salākabhatte pana. anujānāmi bhikkhave salākāya vā pattikāya vā upanibandhitvā omu¤citvā uddisitun ti vacanato rukkhasāramayāya salākāya vā veluvilãvatālapaõõādimayāya pattikāya vā asukassa nāma salākabhattan ti evaü akkharāni upanibandhitvā pacchiyaü vā cãvarabhoge vā katvā sabbā salākāyo omu¤citvā punappunaü heņņhuparivasen' eva āloletvā pa¤caīgasamannāgatena bhattuddesakena sace ņhitikā atthi ņhitikato paņņhāya no ce atthi therāsanato paņņhāya salākā dātabbā. #<[page 1262]># %<1262 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ pacchā āgatānam pi ekābaddhavasena dåre ņhitānaü uddesabhatte vuttanayen' eva dātabbā. sace vihārassa samantato bahå gocaragāmā, bhikkhå pana na bahukā gāmavasena pi salākāyo pāpuõanti. tumhākaü asukagāme salākabhattāni pāpuõantã 'ti gāmavasen' eva dātabbā. evaü gāhentena sace' pi ekekasmiü gāme nānappakārāni saņņhisalākabhattāni sabbāni gāhitān' eva honti, tassa pattagāmasamãpe a¤¤āni pi dve tãõi salākabhattāni honti, tāni pi tass' eva dātabbāni. na hi sakkā nesaü kāraõā a¤¤aü bhikkhuü pahiõitun ti. sace ekaccesu gāmesu bahåni salākabhattāni sallakkhetvā sattannaü pi aņņhannaü pi dātabbāni. dadantena pana catunnaü pa¤cannaü gacchantānaü salākāyo ekato bandhitvā dātabbā. sace taü gāmaü atikkamitvā a¤¤o gāmo hoti tasmiü ca ekam eva salākabhattaü. taü pana pāto 'va denti. taü pi tesu bhikkhåsu ekassa niggahena datvā pāto 'va taü gahetvā pacchā orimagāme itarāni bhattāni gaõhāhi 'ti vattabbo. sace orimagāme salākabhattesu agāhitesv' eva gāhitasa¤¤āya gacchati parabhāgagāme salākabhattaü gāhetvā puna vihāraü āgantvā itarāni gāhetvā orimagāmo gantabbo. na hi bahisãmāya saīghalābho gāhetuü labbhatã 'ti ayaü nayo Kurundiyaü vutto. sace pana bhikkhå bahå honti gāmavasena salākā na pāpuõantã vãthivasena vā vãthiyaü ekabāhāvasena vā kulavasena vā gāhetabbā. vãthiādãsu ca yattha bahåni bhattāni tattha gāme vuttanayen' eva bahunnaü bhikkhånaü gāhetabbāni. salākāsu asati uddisitvā 'pi gāhetabbāni. salākadāyakena pana vattaü jānitabbaü. tena hi kālass' eva vuņņhāya pattacãvaraü gahetvā bhojanasālaü gantvā asammajjaņņhānaü sammajjitvā pānãyaü paribhojanãyaü upaņņhāpetvā idāni bhikkhåhi vattaü kataü bhavissatã 'ti kālaü sallakkhetvā gaõķiü paharitvā bhikkhåsu sannipatitesu paņhamam eva vāragāme salākabhattaü gāhetabbaü. #<[page 1263]># %% \<[... content straddling page break has been moved to the page above ...]>\ tuyhaü asukasmiü nāma vāragāme salākā pāpuõāti tatra gacchā 'ti vattabbaü. sace atirekagāvute gāmo hoti, taü divasaü gacchantā kilamanti. sve tuyhaü vāragāme pāpuõātã 'ti ajj 'eva gāhetabbaü. yo vāragāmaü pesiyamāno na gacchati a¤¤aü salākaü maggati na dātabbā. saddhānaü hi manussānaü pu¤¤ahāni saīghassa ca lābhacchedo hoti. tasmā tassa dutiye 'pi tatiye 'pi divase a¤¤ā salākā na dātabbā. attano pattaņņhānaü gantvā bhu¤jāhã 'ti vattabbo. tãõi pana divasāni agacchantassa vāragāmato orimatãre gāme salākā gāhetabbā. ta¤ ce gaõhāti tato paņņhāya tassa a¤¤aü salākaü na dātuü vaņņati. daõķakammaü pana gāëhaü kātabbaü. saņņhito vā pa¤¤āsato va udakaghaņassa vā dārukalāpassa vā vālikāya vā na parihāpetabbaü. varagāme gāhetvā vihāravāro gāhetabbo. tuyhaü vihāravāro pāpuõātã 'ti vattabbaü vihāravārikassa dve tisso yāgusalākāyo tisso vā catasso vā bhattasalākāyo ca dātabbā. nibaddhaü katvā pana na dātabbā. yāgubhattayakā hi amhākaü yāgubhattaü vihāragopakā 'va bhu¤jantã 'ti a¤¤athattaü āpajjeyyuü. tasmā a¤¤esu kulesu dātabbā. sace vihāravārikānaü sabhāgā āharitvā denti, icc 'etaü kusalaü. no ce, vāraü gāhetvā tesaü yāgubhattaü āharāpetabbaü. tā ca nesaü salākā phātikammam eva bhavanti. vassaggena pattaņņhāne pana a¤¤aü pi paõãtabhattasalākaü gaõhituü labhanti yeva. atirekauttaribhaīgassa ekavāriyabhattassa visuü ņhitikaü katvā salākā dātabbā. sace pana yena salākā laddhā so taü divasaü taü bhattaü na labhati punadivase gāhetabbaü. bhattam eva labhati na uttaribhaīgaü. evaü pi puna gāhetabbaü. khãrabhattasalākāya pi es' eva nayo. sace pana khãram eva labhati na bhattaü, khãralābhato paņņhāya puna na gāhetabbaü. dve tãõi ekavāriyabhattāni ekass' eva pāpuõanti. #<[page 1264]># %<1264 Samantapāsādikā [Cv_VI.21.>% \<[... content straddling page break has been moved to the page above ...]>\ dubbhikkhasamaye saīghanavakena laddhakāle vijaņetvā visuü visuü gāhetabbāni. pākaņikasalākabhattaü aladdhassā 'pi punadivase gāhetabbaü. sace khuddako vihāro hoti, sabbe bhikkhå ekasaübhogā ucchusalākaü gāhentena yassa kassaci sammukhãbhåtassa pāpetvā mahātherādãnaü divā tacchetvā dātuü vaņņati. rasasalākaü pāpetvā pacchābhattaü pi parissāvetvā vā phāõitaü vā kāretvā piõķapātikādãnaü pi dātabbaü. āgantukānaü āgatānagatabhāvaü ¤atvā gāhetabbā. mahāāvāse ņhitikaü katvā gāhetabbā. takkasalākaü pi sabhāgaņņhāne pāpetvā vā dhupetvā vā pacāpetvā vā therānaü dātuü vaņņati. mahāāvāse vuttanayen' eva pāņipajjitabbaü. phalasalākapåvasalākabhesajjagandhamālāsalākādayo 'pi visuü thitikāya gāhetabbā. bhesajjādisalākāyo c' ettha ki¤cāpi piõķapātikānaü vaņņanti. salākavasena gāhitattā pana na sāditabbā. aggabhikkhāmattaü pi salākabhattaü denti. ņhitikaü pucchitvā gāhetabbaü. asatiyā ņhitikāya therāsanato paņņhāya dātabbaü. sace tādisāni bhattāni bahåni honti, ekekassa bhikkhuno dve tiõi dātabbāni. no ce ekekam eva datvā paņipāņiyā gatāya ņhitikāya puna therāsanato paņņhāya dātabbaü. atha antarā va upacchijjati, ņhitikā sallakkhetabbā. yadi pana tādisaü bhattaü nivaddham eva hoti, yassa pāpuõāti so vattabbo laddhā vā aladdhā vā sve 'pi gaõheyyāsã 'ti. ekaü anivaddhaü hoti, labhanadivase pana yāvad atthaü labhati, alabhanadivasā bahutarā honti. taü yassa na pāpuõāti, so alabhitvā sve 'va gaõheyyāsã 'ti vattabbo. yo salākāsu gāhitāsu pacchā āgacchati, tassa atikkantā 'va salākā na upaņņhāpetvā dātabbā. salākalābhaü nāma gaõķiü paharaõato paņņhāya āgantvā hatthaü pasārento 'va labhati. a¤¤assa āgantvā samãpe ņhitassāpi atikkantā 'va hoti. #<[page 1265]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pan' assa a¤¤o gaõhanto atthi sayaü anāgato 'pi labhati. sabhāgaņņhāne asuko anāgato 'ti ¤atvā ayaü tassa salākā 'ti ņhapetuü vaņņati. sace anāgatassāpi na dātabbā 'ti katikaü karonti, adhammikā hoti. antoupacāre ņhitassa hi bhājaniyabhaõķaü pāpuõāti. sace pana anāgatassa dethā 'ti mahāsaddaü karonti, daõķakammaü paņņhapetabbaü. āgantvā gaõhantå 'ti vattabbaü. chappa¤ca salākā naņņhā honti. bhattuddesako dāyakānaü nāmaü na sarati. so ce naņņhā salākā mahātherassa vā attano vā pāpetvā bhikkhå vadeyya mayā asukagāme salākabhattaü mayhaü pāpitaü tumhe tattha laddhaü salākabhattaü bhu¤jeyyāthā 'ti vaņņati. vihāre apāpitaü pana āsanasālāya taü bhattaü labhitvā tatth' eva pāpetvā bhu¤jituü na vaņņati. ajjato paņņhāya mayhaü salākabhattaü gaõhathā 'ti vutte tatra āsanasālāyam gāhetuü na vaņņati. vihāraü ānetvā gāhetabbaü. sve paņņhāyā 'ti vutte pana bhattuddesakassa ācikkhitabbaü sve paņņhāya asukakulaü nāma salākabhattaü deti, salākagāhanakāle sareyyāsã 'ti. dubbhikkhe salākabhattaü pacchinditvā subhikkhe jāte ki¤ci bhikkhuü disvā ajjato paņņhāya amhākaü salākabhattaü gaõhathā 'ti puna paņņhapenti. antogāme agāhetvā vihāraü ānetvā 'va gāhetabbaü. idaü hi salākabhattaü nāma uddesabhattasadisaü na hoti. vihāram eva sandhāya diyyati, tasmā bahiupacāre gāhituü na vaņņati. sve paņņhāyā 'ti vutte pana vihāre gāhetabbam eva. gamiko bhikkhu yaü disābhāgaü gantukāmo, tattha a¤¤ena vāragāme salākā saddhā hoti' taü gahetvā itaraü bhikkhuü mayhaü pattasalākaü tvaü gaõhāti 'ti vatvā gantuü vaņņati. tena pana upacārasãmaü anatikkante yeva tasmiü tassa salākā gahetabbā. chaķķitavihāre manussā vasitvā bodhicetiyādãni jaggitvā bhu¤jantå 'ti salākabhattaü paņņhapenti. #<[page 1266]># %<1266 Samantapāsādikā [Cv_VI.21.>% \<[... content straddling page break has been moved to the page above ...]>\ bhikkhå sabhāgaņņhāne vasitvā kālass' eva gantvā tattha vattaü karitvā taü bhattaü bhu¤janti vaņņati. sace tesu svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaķķitavihāre vasitvā kālass' eva vattaü katvā gaõķiü paharitvā salākabhattaü attano pāpetvā āsanasālaü gacchati, so 'va tassa bhattassa issaro. yo pana bhikkhåsu vattaü karontesu yeva bhåmiyaü dve tayo sammu¤janippahāre datvā gaõķiü paharitvā dåragāme salākabhattaü mayhaü pāpuõātã 'ti gacchati, tassa taü corikāya gāhitattā na pāpuõāti. vattaü katvā pāpetvā pacchāgatabhikkhånaü yeva hoti. eko gāmo atidåre hoti, bhikkhå niccaü gantuü na icchanti. manussā mayaü pu¤¤ena paribāhirā homā 'ti vadanti, ye ca tassa gāmassa āsannavihāre sabhāgabhikkhå, te vattabbā imesaü bhikkhånaü anāgatadivase tumhe bhu¤jathā 'ti. salākā pana devasikaü pāpetabbā. tā ca kho pana tena gaõķippaharaõamattena vā pacchicālanamattena vā napāpitā honti. pacchiü pana gahetvā salākāyo piņake ākiritabbā. pacchi pana mukhavaņņiyaü na gahetabbā. sace hi tattha ahi vā vicchiko vā bhaveyya dukkhaü uppādeyya, tasmā heņņhā gahetvā pacchiü parammukhaü katvā pacchiü pana gahetvā salākā ākiritabbā. sace 'pi sappo bhavissati eto' va palāyissatã' ti evaü salākā ākiritabbā. gāmādivasena pubbe vuttanayen' eva gāhetabbā. api ca ekaü mahātherassa pāpetvā avasesā mayhaü pāpuõantã 'ti, attano pāpetvā vattaü katvā cetiyaü vanditvā vitakkamāëake ņhitehi bhikkhåhi pāpitā āvuso salākā 'ti vutte āma bhante tumhe gatagatagāme salākabhattaü gaõhathā 'ti vattabbaü. evaü pāpitā 'pi hi supāpitā 'va honti. bhikkhå sabbarattiü dhammassavaõatthaü a¤¤aü vihāraü gacchantā mayaü tattha dānaü agahetvā 'va amhākaü gocaragāme piõķāya caritvā āgamissāmā 'ti salākāyo agahetvā 'va gatā. #<[page 1267]># %% \<[... content straddling page break has been moved to the page above ...]>\ vihāre therassa pattasalākabhattaü bhu¤jituü āgacchanti vaņņati. atha mahāthero 'pi ahaü idha kiü karomã 'ti tehi yeva saddhiü gacchati. tehi gatavihāre abhu¤jitvā 'va gocaragāmaü anuppattehi detha bhante patte salākayāguādãni āharissāmā 'ti vutte pattā na dātabbā. kasmā bhante na dethā 'ti. vihāraņņhakaü bhattaü vihāre vuņņhānaü pāpuõāti mayaü a¤¤e vihāre vuņņhāti. detha bhante naü. mayaü vihārasãmāya dema teumhākaü dema gaõhatha amhākaü bhikkhan ti vutte pana vaņņatã 'ti. SALâKABHATTAKATHâ NIōōHITâ Pakkhikādãsu pana yaü abhilakkhitesu cātuddasã pa¤cadasã pa¤camã aņņhaüã 'ti imesu pakkhesu kammapasutehi janehi uposathaü kātuü satikaraõatthāya diyyati, taü pakkhiyan nāma. taü salākabhattagatikam eva hoti. gāhetvā bhu¤jitabbaü. sace salākabhattam pi pakkhiyabhattam pi bahuü sabbesaü vinivijjhitvā gacchati, dve 'pi bhattāni visuü visuü gāhetabbāni. sace bhikkhusaīgho mahāpakkhikaü gāhetvā tassa ņhitikāya salākabhattaü vā gāhetvā tassa ņhitikāya pakkhikaü gāhetabbaü. yesaü na pāpuõāti, te piõķāya carissanti. sace 'pi dve 'pi bhattāni bahåni bhikkhå mandā salākabhattaü devasikaü labhati. tasmā taü ņhapetvā pakkhikaü āvuso bhu¤jathā 'ti pakkhikam eva gāhetabbaü. pakkhiyaü paõãtaü denti. visuü ņhitikā kātabbā. sve pakkho 'ti ajja pakkhiyaü na gāhetabbaü. sace pana dāyakā vadanti sve' va amhākaü ghare låkhabhattaü bhavissati ajje 'va pakkhikabhattaü uddisathā 'ti evaü vaņņati. #<[page 1268]># %<1268 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ uposathikaü nāma anvaķķhamāsaü uposathadivase uposathaīgāni samādiyitvā yaü attanā bhu¤jati tad eva diyyati. pātipadikan nāma uposathe bahå saddhā pasannā bhikkhånaü sakkāraü karonti pāņipade pana bhikkhå kilamanti pāņipade dinnaü dubbhikkhadānasadisaü mahapphalaü hoti uposathakammena vā parisuddhasãlānaü dutiyadivase dinnaü mahapphalaü hotã'ti sallakkhetvā pāņipade diyamānakadānaü. taü pi ubhayaü salākabhattagatikam eva. iti imāni satta pi bhattāni piõķapātikānaü na vaņņanti dhutaīgabhedaü karonti yeva. aparāni pi cãvarakkhandhake Visākhāya varaü yācitvā dinnāni āgantukabhattaü gamiyabhattaü gilānabhattaü gitānupaņņhākabhattan ti cattāri bhattāni pāëiyaü āgatāni yeva. tattha āgantukānaü dinnaü bhattaü āgantukabhattaü. es' eva nayo sesesu. sace pan' ettha āgantukabhattāni pi āgantukā 'pi bahå honti, sabbesaü ekekaü gāhetabbaü. bhattesu appahontesu ņhitikāya gāhetabbaü. eko āgantuko paņhamam eva āgantvā sabbaü āgantukabhattaü attano gāhetvā nisãdati. sabbaü tass' eva hoti. pacchā āgatehi āgantukehi tena dinnāni paribhu¤jitabbāni. tena pi ekaü attano gahetvā sesāni dātabbāni. ayaü olāratā. sace pana so paņhamaü āgantvā 'pi attano agahetvā tuõhãbhåto nisãdi pacchā āgatehi saddhiü paņipāņiyā gaõhitabbaü. sace niccaü āgantukā āgacchanti āgatadivase yeva bhu¤jitabbaü, antarantarā ce āgacchanti dve tãõi divasāni bhu¤jitabbaü. Mahāpaccariyaü pana sattadivasāni bhu¤jituü vaņņatã 'ti vuttaü. āvāsiko katthaci gantvā āgato 'pi tenā 'pi āgantukabhattaü bhu¤jitabbaü. sace pana taü vihāre nibaddhā 'pi taü hoti vihāre gāhetabbaü. atha vihāro dåre hoti, #<[page 1269]># %% \<[... content straddling page break has been moved to the page above ...]>\ āsaõasālāya nibaddhāpi taü āsanasālāya gāhetabbaü. sace pana dāyakā āgantukesu asati āvāsikā 'pi bhu¤jantå 'ti vadanti vaņņati. avutte na vaņņati. gamiyabhatte 'pi ayam eva kathāmaggo. ayaü pana viseso āgantuko āgantukabhattam eva labhati, gamiko āgantukabhattam pi gamiyabhattam pi labhati, āvāsiko 'pi pakkamitukāmo gamiko hoti gamiyabhattaü labhati. yathā pana āgantukabhattaü labbhati evam idaü dve tãõi satta vā divasāni na labbhati. gamissāmã 'ti bhutto taü divasaü kenacid eva karaõãyena na gato punadivase 'pi bhu¤jituü vaņņati saussāhattā. gamissāmã 'ti bhuttassa corā vā pathaü rundhanti udakaü vā devo vā vassati sattho vā na gacchati saussāhena bhu¤jitabbaü. ete upaddave olokentena dve tayo divase bhu¤jituü vaņņatã 'ti Mahāpaccariyaü vuttaü. gamissāmi gamissāmã 'ti pana lesaü oķķetvā bhu¤jituü na labhati. gilānabhattam pi sace sabbesaü gilānānam pahoti sabbesaü dātabbam. no ce ņhitikaü katvā gāhetabbaü. eko gilāno arogaråpo sakkoti antogāmaü gantuü eko na sakkoti. ayaü mahāgilāno nāma. etassa gilānabhattaü pi dātabbaü. dve mahāgilānā eko lābhã abhi¤¤āto bahuü khādanãyaü bhojanãyaü labhati. eko anātho appalābhatāya antogāmaü pavisati. etassa gilānabhattaü dātabbaü gilānabhatte divasaparicchedo n' atthi. yāva rogo na våpasammati sappāyabhojanaü abhu¤janto na yāpeti tāva bhu¤jitabbaü. yadā pana missakayāguü vā missakabhattaü vā bhu¤jantassāpi rogo na kuppati tato paņņhāya na bhu¤jitabbaü. gilānupaņņhākabhattaü pi sabbesaü pahoti taü sabbesaü dātabbaü. no ce pahoti ņhitikaü katvā gāhetabbaü. idaü pi dvãsu gilānesu mahāgilānupaņņhākassa gāhetabbaü. #<[page 1270]># %<1270 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ dvãsu mahāgilānesu anāthagilānupaņņhākassa yaü kulaü gilānabhattam pi deti gilānupaņņhākabhattam pi, tattha yassa gilānassa bhaņņaü pāpuõāti tadupaņņhākassāpi tatth'eva gāhetabbaü. gilānupaņņhākabhatte 'pi nivāsaparicchedo n' atthi. yāva gilāno labhati tāv' assa upaņņhāko 'pi labhatã 'ti. imāni cattāri bhattāni sace evaü dinnāni honti āgantukagamiyagilānagilānupaņņhākā mama bhikkhaü gaõhantå 'ti piõķapātikānaü pi vaņņati. sace pana āgantukādãnaü bhattaü nibaddhāpemi mama bhattaü gaõhantå 'ti evaü dinnāni honti, piõķapātikānaü na vaņņati. aparāni pi dhårabhattaü kuņibhattaü vārakabhattan ti tãõimāni bhattāni. tattha dhårabhattan ti niccabhattaü vuccati. taü duvidhaü saīghika¤ ca puggalika¤ ca. tattha yaü saīghassa dhårabhattaü demā 'ti nibaddhāpitaü taü salākabhattagatikam eva hoti. taü mama nibaddhaü bhikkhaü gaõhantå 'pi vatvā dinnaü pana piõķapātikānaü pi vaņņati. puggalike 'pi tumhākaü dhårabhattaü dammã 'ti vutte piõķapātikānaü yeva na vaņņati. mama nibaddhaü bhikkhaü gaõhathā 'ti vutte pana vaņņati, sāditabbaü. sace 'pi pacchā katipāhe vãtivatte dhårabhattaü gaõhathā 'ti vadati, måle suņņhupaņicchitattā vaņņati. kuņibhattaü nāma saīghassa āvāsaü kāretvā amhākaü senāsanavāsino amhākaü yeva bhattaü gaõhantå 'ti evaü nibaddhāpitaü taü salākabhattagikam eva hoti, gāhetvā bhu¤jitabbaü. amhākaü senāsanavāsino amhākaü yeva bhikkhaü gaõhantå 'ti vutte pana piõķapātikānam pi vaņņati. yaü pana puggale pasãditvā tassa āvāsaü katvā tumhākaü demā 'ti dinnaü taü tass' eva hoti. tasmiü katthaci gate nissitakehi bhu¤jitabbaü. vārakabhattaü nāma dubbhikkhasamaye vārena bhikkhå jaggissāmā 'ti dhåragehato paņņhāya dinnaü. #<[page 1271]># %% \<[... content straddling page break has been moved to the page above ...]>\ taü pi bhikkhāvacanena dinnaü piõķapātikānaü vaņņati. vārakabhattan ti vutte pana salākabhattagatikaü hoti. sace pana taõķulādãni pesenti sāmaõerā pacitvā dentå 'ti piõķapātikānaü vaņņati. iti imāni ca tãõi āgantukabhattādãni ca cattārã 'ti satta. tāni saīghabhattādãhi saha cuddasabhattāni honti. aņņhakathāyaü pana vihārabhattaü aņņhakabhattaü catukabhattaü guëakabhattan ti a¤¤āni pi cattāri bhattāni vuttāni. tattha vihārabhattaü nāma vihāre tatruppādakabhattaü. taü saīghabhattena saīgahitaü. tam pana Tissamahāvihāra-Cittalapabbhatādãsu paņisambhidappattehi khãõāsavehi yathā piõķapātikānaü pi sakkā hoti paribhu¤jituü. tathā paņiggahitattā tādisesu ņhānesu piõķapātikānaü pi vaņņati. aņņhannaü bhikkhånaü dema catunnaü demā 'ti evaü dinnaü pana aņņhakabhatta¤ c' eva catukabhatta¤ ca. taü pi bhikkhāvacanena dinnaü piõķapātikānaü vaņņati. mahābhisaīkharitena atirasakapåvena pattaü thaketvā dinnaü guëakabhattaü nāma. imāni tiõi salākabhattagatikān'eva. aparaü pi guëakabhattaü nāma atthi. idh' ekacce manussā mahādhammassavana¤ ca vihārapåjana¤ ca kāretvā sakalasaīghassa dātuü na sakkoma dve tãõi bhikkhusatāni amhākaü bhikkhaü gaõhantå 'ti bhikkhånaü paricchedajānanatthaü guëake denti, idaü pãõķapātikānaü pi vaņņati. iti Cãvarakkhandhake cãvarabhājaniyaü imasmiü pana Senāsanakkhandhake senāsanabhājaniyaü c'eva piõķapātabhājaniyaü ca vuttaügilānapaccayabhājaniyaü pana evaü veditabbaü. sappiādãsu bhesajjesu rājarājamahāmattā sappissa tāva kumbhasataü pi kumbhasahassaü pi vihāraü pesenti. gaõķiü paharitvā therāsanato paņņhāya gahitabhājanaü påretvā dātabbaü. #<[page 1272]># %<1272 Samantapāsādikā [Cv_VI.21>% \<[... content straddling page break has been moved to the page above ...]>\ piõķapātikānaü pi vaņņati. sace alasajātikā mahātherā pacchā āgacchanti, bhante vãsativassānaü diyyati tumhākaü ņhitikā atikkantā 'ti na vattabbā, ņhitikaü ņhapetvā tesaü datvā pacchā ņhitikāya dātabbaü. asukavihāre bahu sappi uppannan ti sutvā yojanantaravihārato 'pi bhikkhå āgacchanti. sampattasampattānaü ņhitaņņhānato paņņhāya dātabbaü. asampattānaü pi upacārasãmaü patiņņhānaü antevāsikādãsu gaõhantesu dātabbam eva. bahiupacārasãmāya ņhitānaü dethā 'ti vadanti na dātabbaü. sace upacārasãmaü okkamantehi ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva vā honti parisavasena vaķķhitā nāma sãmā hoti tasmā dātabbaü. saīghanavakassa dinne 'pi pacchā āgatānaü dātabbam eva. dutiyabhāge pana therāsanaü āruëhe puna pacchā āgatānaü paņhamabhāgo na pāpuõāti dutiyabhāgato vassaggena dātabbaü. upacārasãmaü pavisitvā yattha katthaci dinnaü hoti sabbaü sannipātaņņhāne yeva bhājetabbaü. Yasmiü vihāre dasa bhikkhå das' eva ca sappikumbhādãni dãyanti ekekakumbhavasena bhājetabbaü. eko sappikumbho hoti dasa bhikkhå bhājetvā gāhetabbaü. sace yathāņhitaü yeva amhākaü pāpuõātã 'ti gaõhanti duggahitaü. gatagataņņhāne saīghikam eva hoti. kumbhaü pana āvaņņetvā thālake thokaü sappiü kātvā idaü mahātherassa pāpuõāti avasesaü amhākaü pāpuõātã 'ti vatvā taü paņikumbhe yeva ākiritvā yathicchikaü gahetvā gantuü vaņņati. sace thinaü sappi hoti lekhaü katvā lekhato parabhāgo mahātherassa pāpuõāti avasesaü amhākan ti gahitam pi suggahitaü. vuttaparicchedato onādhikesu pi bhikkhåsu ca sappikumbhesu ca eten' eva upāyena bhājetabbaü. sace pan' eko bhikkhu eko kumbho hoti gaõķiü paharitvā ayaü mayhaü pāpuõātã 'ti pi gahetuü vaņņati. #<[page 1273]># %% \<[... content straddling page break has been moved to the page above ...]>\ ayaü paņhamabhāgo mayhaü pāpuõāti ayaü dutiyabhāgo 'ti evaü thokaü thokaü pāpetuü pi vaņņati. esa nayo navanãtādãsu pi. yasmiü pana vippasanne tilatelādimhi lekhā na santiņņhati taü uddharitvā bhājetabbaü. siīgiveramaricādi bhesajjam pi avasesapattathālakādi samaõaparikkhāro 'pi sabbo vuttānuråpen'eva nayena suņņhu sallakkhetvā bhājetabbo ti. pāëiü aņņhakatha¤ c'eva oloketvā vicakkhaõo saīghike paccaye evaü appamatto vibhājaye. ITI SABBâKâRENA PACCAYABHâJANIYAKATHâ NIōōHITâ Sammannitvā ņhapitayāgubhājakādihi bhājanãyaņņhānaü āgatamanussānaü apucchitvā 'va upaķķhabhāgo dātabbo. asammatehi pana apaloketvā dātabbo. appamattakavissajjakena cãvarakammaü karontassa såciü dehã 'ti vadato ekā dãghā ekā rassā 'ti dve såciyo dātabbā. avibhattaü saīghikaü bhaõķan ti pucchitabbakiccaü n' atthi. pipphalikatthikassa eko pipphalako. kantāraü paņipajjitukāmassa upāhanayugalaü. kāyabandhanatthikassa kāyabandhanaü. aüsabaddhako me jiõõo ti āgatassa aüsabaddhako. parissāvanatthikassa parissāvanaü dātabbaü. dhammakarakatthikassa dhammakarako. sace paņako na hoti dhammakarako paņakena saddhiü dātabbo. āgantukapattaü āropessāmã 'ti yācantassa kusiyā ca aķķhakusiyā ca pahonakaü dātabbaü. maõķalaü nappahotã 'ti āgatassa maõķalaü ekaü dātabbaü. aķķhamaõķalāni dve dātabbāni. dve maõķalāni yācantassa na dve dātabbāni. #<[page 1274]># %<1274 Samantapāsādikā [Cv_VI.21,VII.1>% anuvātaparibhaõķatthikassa ekassa cãvarassa pahonakaü dātabbaü. sappinavanãtādiatthikassa gilānassa ekaü bhesajjanāëimattaü katvā tato tatiyakoņņhāso dātabbo evaü tãõi divasāni datvā nāëiyā paripuõõāya catutthadivasato paņņhāya saīghaü pucchitvā dātabbaü. guëapiõķe 'pi ekadivasaü tatiyabhāgo dātabbo. evaü tãhi divasehi niņņhite piõķe tato paraü saīghaü pucchitvā dātabbaü. sesaü sabbattha uttānam evā 'ti. SENâSANAKKHANDHAKAVAööANâ NIōōHITâ. SAđGHABHEDAKKHANDHAKAVAööANâ [Cv_VII.1:] Saīghabhedakkhandhake. abhi¤¤ātā abi¤¤ātā 'ti pākaņā pākaņā Sakyakumārā nāma Kāëudāyippabhåtayo dasabhåtā saddhiü parivārehi a¤¤e ca bahå janā. amhākan ti amhesu. amhākaü kulato 'ti vā vuttaü hoti. gharāvāsatthaü anusissāmã 'ti gharāvāse yaü kattabbaü taü jānāpessāmi. atinetabban ti udakaü pavisetabbaü. ninnetabban ti yathā udakaü sabbaņņhāne samaü hoti evaü kātabbaü. niddāpetabban ti tiõāni uddharitabbāni. bhusikā uddharāpetabbā 'ti sukhumapalālamissā dha¤¤ā palālakā 'pi apanetabbā. ophunāpetabban ti sukhumatiõapalālakā pavāhanatthaü vā taü gāhetabbaü. tena hi tva¤¤eva gharāvāsatthena upajānāhã 'ti tva¤¤eva gharāvāsatthaü pajānāhi. ahaü tayā yathāsukhaü pabbajāhã 'ti ettha, ahaü tayā saddhiü pabbajissāmã 'ti sahāyasinehena sahasā vattukāmo hutvā puna rajjasirilobhena parikaķķhiyamānahadayo ahaü tayā 'ti ettakam eva vatvā sesaü vattuü nāsakkhã 'ti evam attho veditabbo. #<[page 1275]># %% \<[... content straddling page break has been moved to the page above ...]>\ nippātitā 'ti nikkhāmitā. mānassino ti mānassiyamānā. mānanissitā 'ti vuttaü hoti. paradavutto 'ti ettha paradavuttatā paradavutto. yassantarato na santi kopā 'ti tatiyamaggena samåhatattā yassa citte kopā na santi. yasmā pana bhavo 'ti sampatti, vibhavo 'ti vipatti, tathā bhavo 'ti vuķķhi, vibhavo 'ti hāni, bhavo 'ti sassato, vibhavo 'ti ucchedo, bhavo 'ti pu¤¤aü, vibhavo 'ti pāpaü, vibhavo 'ti ca abhavo 'ti ca atthato ekam ev' etaü. tasmā iti bhavābhavata¤ ca vãtivatto 'ti ettha ca yā esā sampattivipattivuķķhihānisassatucchedapu¤¤apāpavasena iti anekappakārā bhavābhavatā vuccati, catåhi pi maggehi yathāsambhavaü tena nayena taü iti bhavābhavata¤ ca vãtivatto 'ti evam attho ca daņņhabbo. nānubhavantã 'ti na sampāpuõanti, tassa dassanaü devānam pi dullabhan ti adhippāyo. [Cv_VII.2:] ahimekhalikāyā 'ti ahiü kaņiyaü bandhitvā. ucchaīge 'ti aīgesu. sammannati 'ti sammāneti. yaü tumo karissatã 'ti yaü so karissati. [Cv_VII.3:] kheëāsako 'ti ettha micchājãvena uppannapaccayā ariyehi vantabbā kheëasadisā. tathāråpe paccaye ayaü ajjhoharatã 'ti katvā kheëāsako ti bhagavatā vutto. patthaddhena kāyenā 'ti poņņhakasadisena niccalena kāyena. mayaü kho bhaõe rāja¤ātakā nāmā 'ti rājā amhe jānātã 'ti rāja¤ātakasabhāvena attānaü ukkaüsanto āha. pahaņņhakaõõavālo ti dve gandhe niccale katvā. dukkhaü hi ku¤jara nāga māsado ti bho ku¤jara buddhanāgaü asādanaü vadhakacittena upagamanan nāma dukkhaü. nāgahatassā 'ti buddhanāgaghātakassa. paņikuņito paņisakkã 'ti tathāgatābhimukho yeva paņhamehi pādehi avasakki. alakkhiko ti ettha na lakkhetã 'ti alakkhiko na jānātã 'ti attho. #<[page 1276]># %<1276 Samantapāsādikā [Cv_VII.3,4>% \<[... content straddling page break has been moved to the page above ...]>\ ahaü pāpakammaü karomã 'ti na jānāti. na sallakkhetabbo ti alakkhiko na passitabbo ti attho. tikabhojanan ti ettha, tãhi janehi bhu¤jitabbabhojanaü. taü pa¤¤āpessāmã 'ti taü anujānissāmi. gaõabhojane pana yathādhammo kāretabbo. kappan ti āyukappaü. brahmapu¤¤an ti seņņhapu¤¤aü. kappaü saggamhã 'ti āyukappam eva. [Cv_VII.4:] atha kho Devadatto saīghaü bhinditvā ti so kira evaü salākaü gāhetvā tatth'eva āveõikaü uposathaü katvā gato, ten' etaü vuttaü. paņņhi me āgilāyatã 'ti ciraü nisajjāya vedanātikkhattā bādhati. tam ahaü āyamissāmã 'ti taü ahaü pasārissāmi. ādesenāpāņihāriyānusāsanã nāma evaü pi te mano tathā 'pi te mano 'ti evaü parassa cittaü jānitvā tadanuråpā dhammadesanā. mamānukubban ti mamānukiriyaü kurumāno. kapaõo ti dukkhito. mahāvarāhassā ti mahānāgassa. mahiü vikubbato ti paņhaviü padāsentassa. bhiüsaü ghasānassā 'ti bhiüsaü khādantassa. nadãsu jaggato ti ettha, so kira hatthināgo sāyaõhasamayaü taü nadināmikaü pokkharaõiü ogāhetvā kãëanto sabbarattiü vãtināmesi jāgarikaü karoti. tena vuttaü nadãsu jaggato 'ti. sutā 'ti sotā. asandiņņho ca akkhātã 'ti nissandeho hutvā akkhātā anusandhivasena yojetvā. apāye nibbattissatã 'ti āpāyiko. evaü nerayiko. kappaü ņhassatã 'ti kappaņņho. idāni buddhasahassenāpi tikicchituü na sakkā 'ti atekiccho. mā jātu koci lokasmin ti mā kadāci pi koci satto lokasmiü. upapajjathā 'ti uppajjatha. jalaü va yasasā aņņhā 'ti yasasā jalanto viyaņņhito. Devadatto ti me sutan ti ãdiso Devadatto 'ti bhagavatā sutaü pi atthi tad eva gahetvā idaü vuttaü. so pamādam anuciõõo ti ettha, pamādaü cinātã 'ti anuciõõo. #<[page 1277]># %% pamādo appahãno ti attho. āsajja nan ti pāpakena cittena patvā, viheņhetvā 'ti vā attho. avãcinirayaü patto ti idaü pana āsiüsāyaü atãtavacanaü. bhesmā 'ti bhayānako. [Cv_VII.5:] ekato Upāli eko 'ti dhammavādipakkhe eko. ekato dve 'ti adhammavādipakkhe dve. catuttho anusāveti salākaü gāhetã 'ti saīghaü bhindissāmã 'ti adhammavicatuttho hutvā. anusāvetã 'ti anunayanto sāveti. na tumhākaü yeva narakabhayaü atthi amhākaü pi atthi, na amhākaü pi avãcimaggo pidahito, na mayaü akusalānaü bhāyāma, yadi hi ayaü adhammo ayaü avinayo idaü asatthusāsanaü vā bhaveyya, na mayaü gaõheyyāmā 'ti ādinā nayena adhammaü dhammo ti evaü aņņhārasa bhedakaravatthåni sāvetã 'ti attho. salākaü gāhetã 'ti evaü anusāvetvā pana idaü gaõhatha idaü rocethā 'ti vadanto salākaü gāheti. ekato Upāli dve hontã 'ti ādãsu pi es' eva nayo. evaü kho Upāli saīgharāji c'eva hoti saīghabhedo cā 'ti evaü hoti na pana ettāvatā saīgho bhinno hoti, bhikkhu kho Upāli pakatatto samānasaüvāsako samānasãmāyam ņhito saīghaü bhindatã 'ti ettha siyā evaü Devadatto kathaü pakatatto 'ti, kathaü tāva na pakatatto ra¤¤o ghātāpitattā ruhiruppādassa ca katattā 'ti ettha vadāmi. āõattiyā tāva viruddhattā ra¤¤o ghātāpanaü n'atthi. tena hi tvaü kumāra pitaraü hantvā rājā hohi ahaü bhagavantaü hantvā buddho bhavissāmã 'ti evaü hi tassa āõatti. kumāro pana rājā hutvā pacchā pitaraü māresi. evaü tāva āõattiyā viruddhattā ra¤¤o ghātāpanaü n' atthi. ruhiruppāde pana katamatte yeva ruhiruppādappaccayā bhagavatā abhabbatā na vuttā. na ca sakkā bhagavato vacanaü vinā yeva tassa abhabbatā āropetuü. ruhiruppādako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo ti idaü pana bhagavatā saīghabhedato pacchā vuttaü, #<[page 1278]># %<1278 Samantapāsādikā [Cv_VII.5>% \<[... content straddling page break has been moved to the page above ...]>\ tasmā pakatattena Devadattena saīgho bhinno ti. adhammaü dhammo ti dãpentã 'ti ādãsu aņņhārasasu bhedakaravatthåsu suttantapariyāyena tāva dasa kusalakammapathā dhammo akusalakammapathā adhammo. tathā cattāro satipaņņhānā cattāro sammappadhānā cattāro iddhipādā pa¤cindriyāni pa¤ca balāni satta bojjhaīgā ariyo aņņhaīgiko maggo ti sattatiüsabodhipakkhiyadhammā dhammo nāma. tayo satipaņņhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aņņha bojjhaīgā navaīgiko maggo ti ayaü adhammo nāma. cattāro upādānā pa¤ca nãvaraõā satta anussayā aņņha micchattā 'ti ayaü dhammo. tayo upādānā cattāro nãvaraõā cha anussayā satta micchattā 'ti ayam adhammo tattha yaü ki¤ci ekaü adhammakoņņhāsaü gahetvā imaü adhammaü dhammo ti karissāma evaü amhākaü ācariyakulaü niyyānikaü bhavissati maya¤ ca loke pākaņā bhavissāmā 'ti taü adhammaü dhaümo ayan ti kathayantā adhammaü dhammo 'ti dãpenti nāma. tath' eva dhammakoņņhāsesu ekaü gahetvā ayaü adhammo 'ti kathentā dhammaü adhammo ti dãpenti nāma. vinayapariyāyena pana bhåtena vatthunā codetvā sāretvā yathāpaņi¤¤āya kātabbakammaü dhammo nāma. abhåtena vatthunā acodetvā asāretvā appaņi¤¤āya kātabbakammaü adhammo nāma. suttantapariyāyena rāgavinayo dosavinayo mohavinayo saüvaro pahānaü paņisaīkhā'ti ayaü vinayo nāma. rāgādãnaü avinayo asaüvaro appahānaü appaņisaīkhā 'ti ayaü avinayo nāma. vinayapariyāyena vatthusampatti ¤attisampatti anusāvanasampatti sãmāsampatti parisasampattã 'ti ayaü vinayo nāma. vatthuvipatti ...pe ... parisavipattã 'ti ayaü avinayo nāma. suttantapariyāyena cattaro satipaņņhānā ...pe... aņņhaīgiko maggo ti idaü bhāsitaü lapitaü tathāgatena. #<[page 1279]># %% \<[... content straddling page break has been moved to the page above ...]>\ tayo satipaņņhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aņņha bojjhaīgā navaīgiko maggo ti idaü abhāsitaü alapitaü tathāgatena. vinayapariyāyena cattāro pārājikā terasa saīghādisesā dve aniyatā tiüsa nissaggiyā pācittiyā 'ti idaü bhāsitaü lapitaü tathāgatena. tayo pārājikā cuddasa saīghādisesā tayo aniyatā ekatiüsa nissaggiyā pācittiyā 'ti idaü abhāsitaü alapitaü tathāgatena. suttantapariyāyena devasikaü phalasamāpattisamāpajjanaü mahākaruõāsamāpattisamāpajjanaü buddhacakkhunā lokaü volokanaü atthuppattivasena suttantadesanā jātakakathā 'ti idaü āciõõaü. na devasikaü phalasamāpattisamāpajjanaü ...pe... na jātakakathā 'ti idaü anāciõõaü. vinayapariyāyena nimantitassa vassāvāsaü vasitvā apaloketvā cāriyapakkamanaü pavāretvā cāriyapakkamanaü āgantukehi saddhiü paņhamaü paņisanthārakaraõan ti idaü āciõõaü. tass' eva akaraõaü anāciõõaü nāma. suttantapariyāyena cattāro satipaņņhānā ...pe... aņņhaīgiko maggo ti idaü pa¤¤attaü nāma. tayo satipaņņhānā ...pe... navaīgiko maggo 'ti idaü apa¤¤attaü nāma. vinayapariyāyena cattāro pārājikā ...pe... tiüsa nissaggiyā pācittiyā 'ti idaü pa¤¤attaü nāma. tayo pārājikā ...pe ... ekatiüsa nissaggiyā pācittiyā 'ti idaü apa¤¤attaü nāma. anāpattiü ajānantassa atheyyacittassa na maraõādhippāyassa anullapanādhippāyassa na mocanādhippāyassā 'ti tattha tattha vuttā anāpatti anāpatti nāma. jānantassa theyyacittassā 'ti ādinā nayena vuttā āpatti āpatti nāma. pa¤ca āpattikkhandhā lahukāpatti nāma. dve āpattikkhandhā garukāpatti nāma. cha āpattikkhandhā sāvasesāpatti nāma. eko pārājikāpattikhandho anavasesāpatti nāma. dve āpattikkhandhā duņņhullāpatti nāma. pa¤ca āpattikkhandhā aduņņhullāpatti nāma. purimanayen' eva pan' ettha vuttappakāraü dhammaü adhammo ayan ti kathayantā dhammaü adhammo ti dãpenti nāma. #<[page 1280]># %<1280 Samantapāsādikā [Cv_VII.5--VIII.1>% \<[... content straddling page break has been moved to the page above ...]>\ avinayaü vinayo ayan ti. ...pe... aduņņhullaü āpattiü duņņhullāpatti ayan ti kathayantā aduņņhullāpattiü duņņhullapattã 'ti dãpenti nāma. evaü adhammaü dhammo 'ti vā ...pe ... aduņņhullāpattiü duņņhullāpattã 'ti vā dãpetvā pakkhaü labhitvā catunnaü saīghakammānaü a¤¤ataraü saīghakammaü ekasãmāyaü visuü karontehi saīgho bhinno nāma hoti. tena vuttaü te bhikkhå imehi aņņhārasahi bhedakaravatthåhi apakassantã 'ti ādi. tattha apakassantã 'ti parisaü ākaķķhanti vijaņenti ekamantaü ussādenti. avapakāsantã 'ti ativiya pakāsanti, yathā visaüsaņņhā honti evaü karonti. āveõikan ti visuü. ettāvatā kho Upāli saīgho bhinno hotã 'ti evaü aņņhārasasu bhedakaravatthåsu yaü ki¤ci ekaü pi vatthuü dãpetvā tena tena kāranena imaü gaõhatha imaü ārocethā 'ti sa¤¤āpetvā salā'kaü gāhetvā visuü saīghakamme kate saīgho bhinno hoti Parivāre pana pa¤cah' Upāli ākārehi saīgho bhijjatã 'ti ādi vuttaü. tassa iminā idha vuttena saīghabhedalakkhaõena atthato nānākaraõaü n' atthi. taü pan' assa nānākaraõabhāvaü tatth' eva pakāsayissāma. sesaü sabbattha uttānam evā 'ti. SAđGHABHEDAKKHANDHAKAVAööANâ NIōōHITâ VATTAKKHANDHAKAVAööANâ [Cv_VIII.1:] Vattakkhandhake. idāni ārāmaü pavisissāmã 'ti iminā upacārasãmasmãpaü dasseti, tasmā upacārasãmaü patvā upāhanaomu¤canādi sabbaü kātabbaü. gahetvā 'ti upāhanā kattaradaõķena gahetvā. #<[page 1281]># %% \<[... content straddling page break has been moved to the page above ...]>\ paņikkamantã 'ti sannipatanti. upāhanapu¤chanacoëakaü pucchitvā upāhanā pu¤chitabbā 'ti. katarasmiü ņhāne upāhanā pu¤chanacoëakan ti āvāsike bhikkhå pucchitvā. vissajjetabban ti attharitabbaü. gocaro pucchitabbo ti gocaragāmo āsanne udāhu dåre kālass' eva piõķāya caritabbaü udāhu divā 'ti evaü bhikkhācāro pucchitabbo. agocaro nāma micchādiņņhikānaü vā gāmo paricchinnabhikkho vā gāmo. yattha ekassa vā dvinnaü vā bhikkhā dãyati so pi pucchitabbo. pānãyaü pucchitabbaü paribhojanãyaü pucchitabban ti kiü imissā pokkharaõiyā pānãyaü yeva pivanti nahānādiparibhogaü pi karontã 'ti evaü pānãya¤ c' eva paribhojanãya¤ ca pucchitabbaü. kesuci ņhānesu vāëamigā vā amanussā vā honti tasmā kaü kālaü pavisitabbaü kaü kālaü nikkhamitabban ti pucchitabbaü. bahi ņhitenā 'ti nikkhamantassa ahino vā amanussassa vā maggaü disvā ņhitena oloketabbo. sace ussahati sodhetabbo 'ti yadi sakkoti sabbo vihāro sodhetabbo, asakkontena attano vasanokāso jaggitabbo. sabbaü sodhetuü sakkontassa pana dassite vihārasodhanavatte vinicchayo Mahākhandhake vuttanayen' eva veditabbo. [Cv_VIII.2:] āvāsikavatte. āsanaü pa¤¤āpetabban ti evam ādi sabbaü vuķķhatare āgate cãvarakammaü vā navakammaü vā ņhapetvāpi kātabbaü, cetiyaīgaõaü sammajjantena sammu¤janiü nikkhipitvā tassa vattaü kātuü ārabhitabbaü. paõķito ce hoti āgantuko sammajjāhi tāva āvuso cetiyaīgaõan ti vakkhati. gilānabhesajjaü karontena pana sace nātiāturo gilāno hoti bhesajjaü akatvā vattam eva kātabbaü, mahāgilānassa pana bhesajjam eva kātabbaü. paõķito ce hoti āgantuko karohi tāva bhesajjan ti vakkhati. pānãyena pucchantena sace sakiü ānãtaü pānãyaü sabbaü pivati puna ānessāmã 'ti pucchitabbo yeva api ca vãjanena vãjitabbo. #<[page 1282]># %<1282 Samantapāsādikā [Cv_VIII.2,3>% \<[... content straddling page break has been moved to the page above ...]>\ vãjantena sakiü pādapiņņhiyaü. vãjãtvā sakiü majjhe sakiü sãse vãjitabbaü. alaü hotå 'ti vuttena mandataraü vãjitabbaü. puna alan ti vuttena tato mandataraü vãjitabbaü. tatiyavāraü vuttena vãjaniü ņhapetabbaü. pādā 'pi 'ssa dhovitabbā. dhovitvā sace attano telaü atthi tena makkhetabbā. no ce atthi tassa santakena makkhetabbā. upāhanapu¤chanaü pana attano rucivasena kātabbaü. ten' eva sace ussahatã 'ti vuttaü. tasmā upāhanā apu¤chantassāpi anāpatti. kattha mayhaü senāsanaü pāpuõātã 'ti pucchitena senāsanaü pa¤¤āpetabbaü. etaü tumhākaü senāsanaü pāpuõātã 'ti evaü ācikkhitabban ti attho. papphotetvā pattharituü pana vaņņati yeva. navakassa vatte. pānãyaü ācikkhitabban ti etaü pānãyaü gahetvā pivāhã 'ti ācikkhitabbaü. paribhojanãye pi es' eva nayo. sesaü purimasadisam eva. mahāāvāse 'pi hi attano santikaü sampattassa āgantukassa vattaü akātuü na labhati. [Cv_VIII.3:] gamikavatte. dārubhaõķan ti Senāsanakkhandhake vuttaü ma¤capãņhādi. mattikābhaõķam pi rajanabhājanādisabbaü tattha vuttappabhedam eva. taü sabbaü aggisālāya vā a¤¤asmiü vā guttaņņhāne paņisāmetvā gantabbaü. anovassake pabbhāre 'pi ņhapetuü vaņņati. senāsanaü āpucchitabban ti ettha, yaü pāsāõapiņņhiyaü vā pāsāõathambhesu vā katasenāsanaü yattha upacikā nārohanti taü anāpucchantassā 'pi anāpatti. catåsu pāsāõakeså 'ti ādi upacikānaü uppattiņņhāne paõõasālādisenāsane kattabbākāradassanatthaü vuttaü. app' eva nāma aīgāni pi seyyun ti ayaü ajjhokāse ņhapitamhi ānisaüso. ovassakagehe pana tiõesu ca mattikāpiõķesu ca uparipatantesu ma¤capãthānaü aīgāni pi vinassanti. #<[page 1283]># %% \<[... content straddling page break has been moved to the page above ...]>\ [Cv_VIII.4:] anumodanavatthusmiü. iddhaü ahosã 'ti sampannaü ahosi. catåhi pa¤cahã 'ti saīghathere anumodanatthāya nisinne heņņhā paņipāņiyā catåhi nisãditabbaü. anuthere nisinne mahātherena heņņhā ca tãhi nisãditabbaü. pa¤came nisinne upari catåhi nisãditabbaü. saīghatherena heņņhā daharabhikkhusmiü ajjhiņņhe 'pi saīghatherato paņņhāya catåhi nisãditabbam eva. sace pana anumodako bhikkhu gacchatha bhante āgametabbakiccaü n' atthã 'ti vadati, gantuü vaņņati. mahātherena gacchāma āvuso acchāmā 'ti vutte gacchathā 'ti vadati, evaü pi vaņņati. bahigāme āgamissāmā 'ti ābhogaü katvāpi bahigāmaü gantvā attano nissitake tumhe tassāgamanaü āgamethā 'ti vatvāpi gantuü vaņņati yeva. sace pana manussā attanā rucitena ekena anumodanaü kārenti, n' eva tassa anumodato āpatti na mahātherassa bhāro hoti. upanisinnakathāyam eva hi manussesu kathāpentesu thero āpucchitabbo. mahātherena ca anumodanāya ajjhiņņho ca āgametabbo ti idam ettha lakkhaõaü. vaccito 'ti sijjhātavacco, vaccapãëito ti adhippāyo. bhattaggavatte. antogāme vā hotu vihāre vā manussānaü parivesanaņņhānaü gacchantena cãvaraü pārupitvā kāyabandhanam eva vaņņatã 'ti aņņhakathāsu vuttaü. na there bhikkhå anåpakhajjā 'ti there bhikkhå atiallãyitvā na nisãditabbaü. sace mahātherassa nisinnāsanena samakaü āsanaü hoti bahåsu āsanesu sati ekaü dve āsanāni ņhapetvā nisãditabbaü. bhikkhå gaõetvā pa¤¤attāsanesu anisãditvā mahātherena nisãdāhã 'ti vutte na nisãditabbaü. no ce mahāthero vadati idaü bhante āsanaü uccan ti vattabbaü. #<[page 1284]># %<1284 Samantapāsādikā [Cv_VIII.4>% nisãdāhã 'ti vutte nisãditabbaü. sace pana evaü āpucchite 'pi na vadati, nisãdantassa anāpatti, mahātherass' eva āpatti. navako hi evaråpe āsane anāpucchā nisãdanto āpajjati, yathā thero āpucchito ananujānanto. na saīghāņiü ottharitvā 'ti na saīghāņiü avattharitvā nisãditabbaü. ubhohi hatthehã 'ti pattadhovanaudakaü sandhāya vuttaü. dakkhiõodakaü pana purato ādhārake pattaü ņhapetvā gahetabbaü. sādhukan ti udakasaddaü akarontena. såpassa okāso ti yathā såpassa okāso hoti, evammattāya odano gahetabbo ti attho. samakaü sampādehã 'ti idaü na kevalaü sappiādãsu, odane 'pi vattabbaü. sappiādãsu pana yaü appaü hoti ekassa vā dvinnaü vā anuråpaü taü, sabbesaü samakaü sampādehã 'ti vutte manussānaü vihesā hoti, tasmā tādisaü sakiü vā dvikkhattuü vā gahetvā sesaü na gahetabbaü. na tāva therena bhu¤jitabban ti idaü yaü paricchinnabhikkhukaü bhattaggaü yattha manussā sabbesaü pāpetvā vanditukāmā honti taü sandhāya vuttaü. yaü pana mahābhattaggaü hoti yattha ekasmiü padese bhu¤janti ekasmiü padese udakaü diyyati, tattha yathāsukhaü bhu¤jitabbaü. na tāva therena udakan ti idaü hatthadhovanaudakaü sandhāya vuttaü. antarā pipāsitena pana gale vilaggāmisena vā pānãyaü pivitvā hatthā na dhovitabbā. sace manussā dhovatha bhante patta¤ ca hatthe cā 'ti vadanti, bhikkhå vā tumhe udakaü gaõhathā 'ti vadanti, vaņņati. nivattantenā 'ti bhattaggato uņņhāya nivattantena saīghena evaü nivattitabban ti dasseti. kathaü. navakehã 'ti sabbaü daņņhabbaü. sambādhesu hi gharesu mahātherānaü nikkhamantokāso na hoti, tasmā evaü vuttaü. evaü nivattantehi pana navakehi gehadvāre ņhatvā theresu nikkhamantesu paņipāņiyā gantabbaü. sace pana mahātherā dåre nisinnā hoti navakā antogehe therāsanato paņņhāya pāëiyā eva nikkhamitabbaü kāyena kāyaü aghaņentehi yathā antare manussā gantuü sakkonti evaü viralāya pāëiyā gantabbaü. #<[page 1285]># %% \<[... content straddling page break has been moved to the page above ...]>\ [Cv_VIII.5:] piõķacārikavatte. kammaü vā nikkhipantã 'ti kappāsaü vā suppaü vā musalaü vā yaü gahetvā kammaü karonti ņhitā vā nisinnā vā honti taü nikkhipanti. na ca bhikkhādāyikāyā 'ti itthã vā hotu puriso vā bhikkhādānasamaye mukhaü na oloketabbaü. [Cv_VIII.6:] āra¤¤akavatte. senāsanā otaritabban ti vasanaņņhānato nikkhamitabbaü. pattaü thavikāya pakkhipitvā 'ti ettha sace bahigāme udakaü n' atthi antogāme yeva bhattakiccaü katvā atha bahigāme atthi bahigāme bhattakiccaü katvā patto dhovitvā nirodakaü katvā thavikāya pakkhipitabbo. paribhojanãyaü upaņņhāpetabban ti sace bhājanāni na pahonti pānãyam eva paribhojanãyaü pi katvā upaņņhāpetabbaü. bhājanaü alabhantena veëunālikāya pi upaņņhāpetabbaü. taü pi alabhantassa yathā samãpe udakāavāto hoti evaü kātabbaü. araõisahite sati aggiü akātuü pi vaņņati. yathā ca āra¤¤akassa evaü kantāraü paņipannassāpi araõisahitaü icchitabbaü. gaõavāsino pana tena vināpi vaņņati. nakkhattān' eva nakkhattapadāni. [Cv_VIII.7:] senāsanavatte. dvāraü nāma yasmā mahāvala¤jaü tasmā tattha āpucchanakiccaü n' atthi. sesāni pana uddesadānādãni āpucchitvā 'va kātabbāni devasikaü āpucchituü vaņņati. athā 'pi bhante āpucchitabbam eva hotå 'ti vutte vuķķhataro sādhå 'ti sampaņicchati. sayam eva vā tvaü yathā sukhaü viharāhã 'ti vadati evaü pi vaņņati. sabhāgassa vissāsenā 'pi vaņņati yeva. yena vuķķho tena parivattitabban ti vuķķhābhimukhena parivattitabbaü. bhojanasālādãsu pi evam eva paņipajjitabbaü. #<[page 1286]># %<1286 Samantapāsādikā [Cv_VIII.8-10>% [Cv_VIII.8:] jantāgharavatte. paribhaõdan ti bahi jaggati. [Cv_VIII.9:] ācamanavatthusmiü. sati udake 'ti ettha, sace udakaü atthi paticchannaņņhānaü pana n' atthi bhājanena udakaü nãharitvā ācamitabbaü. bhājane asati pattena nãharitabbaü. patte 'pi asati asantaü nāma hoti. idaü ativivaņaü purato a¤¤aü udakaü bhavissatã 'ti gatassa udakaü alabhantass' eva bhikkhācāravelā hoti kaņņhena vā kenaci vā pu¤chetvā gantabbaü. bhu¤jituü pi anumodanaü pi kātuü vaņņati. āgatapaņipāņiyā 'ti vaccakuņiyaü passāvaņņhāne nahānatitthe 'ti tãsu pi āgatapaņipāti yeva pamāõaü. [Cv_VIII.10:] vaccakuņivatte. na dantakaņthaü khādantenā 'ti ayaü vaccakuņiyāpi avaccakuņiyāpi sabbatth' eva paņikkhepo. na pharusena kaņņhenā 'ti phālitaņņhena vā kharena vā gaõņhikena vā kaõņakena vā susirena vā påtinā vā na avalekhitabbaü. avalekhanakaņņhaü pana agahetvā paviņņhassa āpatti n' atthi. na ācamanasarāvake 'ti sabbasādhāraõaņņhānaü sandhāy' etaü vuttaü. tatra hi a¤¤e a¤¤e āgacchanti tasmā udakaü na sesitabbaü. yaü pana saīghike 'pi vihāre ekadese nibaddhagamanatthāya kataņņhānaü hoti puggalikaņņhānaü vā tasmiü vaņņati. virecanaü pivitvā punappunaü pavisantassāpi vaņņati yeva. åhatā 'ti ohanitā bahivaccamakkhitā 'ti attho. dhovitabbā 'ti udakaü āharitva dhovitabbā. udakaü atthi bhājanaü n' atthi asantaü nāma hoti. bhājanaü atthi udakaü n' atthi etaü pi asantaü. ubhaye asati asantam eva. kaņņhena vā kenaci vā pu¤chitvā gantabbaü. sesaü sabbattha uttānam evā 'ti. VATTAKKHANDHAKAVAööANâ NIōōHITâ #<[page 1287]># %% PâTIMOKKHAōōHAPANAKKHANDHAKA- VAööANâ [Cv_IX.1:] Pātimokkhaņņhapanakkhandhake. nandimukhiyā rattiyā 'ti aruõuņņhitakāle pãtimukhā viya ratti khāyati. ten' āha nandimukhiyā rattiyā 'ti. antopåtiõ ti antocittasantāne kilesapåtisabhāvena antopåti. avassutan ti kilesavassanavasena avassutaü. kasambujātan ti ākiõõadosatāya saīkiliņņhajātaü. yāva bāhāgahanā 'pi nāmā 'ti aparisuddhā ânanda parisā 'ti vacanaü sutvā yeva hi tena pakkamitabbaü siyā. evaü apakkamitvā yāva bāhāgahanāpi nāma so moghapuriso āgamissati acchariyaü idan ti dasseti. na āyataken' eva papāto hotã 'ti na paņhamam eva gambhãro anupubbena gambhãro 'ti attho. ņhitadhammo velaü nātivattatã 'ti vicãnaü osakkanavaķķhanamariyādavelaü nātikkamati. tãraü vāhetã 'ti tãraü appeti ussādetã 'ti attho. a¤¤āpaņivedho ti arahattapaņivedho. channam ativassatã 'ti āpattiü āpajjitvā paņicchādento a¤¤aü navaü āpattiü āpajjatã 'ti idam etaü sandhāya vuttaü. vivaņaü nātivassatã 'ti āpattiü āpajjitvā vivaranto a¤¤aü āpattiü n'āpajjatã' 'ti idam etaü sandhāya vuttaü. [Cv_IX.2:] ņhapitaü hoti pātimokkhan ti ettha pure vā pacchā vā ņhapitaü pi aņhapitaü pi hoti. khette ņhapitam eva pana ņhapitaü hoti. tasmā suõātu me bhante saīgho, ajja uposatho paõõaraso, yadi saīghassa pattakallaü, saīgho uposathaü kareyyā 'ti ettha yāva rekāraü bhaõati tāva ņhapetabbaü. idaü hi khettaü. yakāre pana vutte ņhapentena pacchā ņhapitaü nāma hoti. suõātu me 'ti anāraddh' eva ņhapentena pure ņhapitaü hoti. #<[page 1288]># %<1288 Samantapāsādikā [Cv_IX.3,4>% [Cv_IX.3:] amålikāya diņņhivipattiyā pātimokkhaü ņhapeti akatāyā 'ti tena puggalena sā vipatti katā vā hotu akatā vā pātimokkhaņņhapanassa sa¤¤ā amålakavasena amålakā hoti. katākatāyā 'ti kata¤ ca akata¤ ca ubhayaü gahetvā vuttaü. dhammikaü sāmaggiü na upetã 'ti kammaü kopetukāmatāya saīghakamme kayiramāne n' eva āgacchati na chandaü deti sammukhãbhåto ca paņikkosati tena dukkaņaü āpajjati. icc' assa sāpattikass' eva pātimokkhaü ņhapitaü hoti. paccādiyatã 'ti puna kātabbaü kamman ti paccādiyati. tena ukkoņanakena pācittiyaü āpajjati icc' assā 'pi sāpattikass' eva pātimokkhaü ņhapitaü hoti. yehi ākārehi yehi liīgehi yehi nimittehã 'ti ettha maggena maggapaņipādanādãsu ākārādisa¤¤ā veditabbā. tena diņņhena tena sutena tāya parisaīkāyā 'ti ettha diņņha¤ ca suta¤ ca pāëiyaü āgatam eva. sace pana tehi diņņhasutehi parisaīkaü uppādeyya, taü sandhāya vuttaü tāya parisaīkāyā 'ti. [Cv_IX.4:] attādānaü ādātukāmenā 'ti ettha sāsanaü sodhetukāmo bhikkhu yaü adhikaraõaü attanā ādiyati, taü attādānan ti vuccati. akālo imaü attādānaü ādātun ti ettha, rājabhayaü corabhayaü dubbhikkhabhayaü vassāratto ti ayaü akālo. viparito kālo. abhåtaü idaü attādānan ti asantam idaü, mayā adhammo vā dhammo ti, dhammo vā adhammo 'ti avinayo vā vinayo ti, vinayo vā avinayo ti, dussãlo vā puggalo sãlavā 'ti, sãlavā puggalo dussãlo ti gahito ti attho. vipariyāyena bhåtaü veditabbaü. anatthasa¤hitaü idaü attādānan ti ettha yaü jãvitantarāyāya vā brahmacariyantarāyāya vā saüvattati idaü anatthasa¤hitaü attādānaü viparitaü atthasa¤hitaü nāma. na labhissāmi sandiņņhe sambhatte bhikkhå 'ti appekadā hi rājabhayādãsu evaråpā attano pakkhassa upatthambhakā bhikkhå laddhuü na sakkā honti, taü sandhāya vuttaü na labhissāmã 'ti. #<[page 1289]># %% \<[... content straddling page break has been moved to the page above ...]>\ appekadā pana khemasubhikkhādãsu laddhuü sakkā honti, taü sandhāya labhissāmã 'ti vuttaü. bhavissati saīghassa tato nidānaü bhaõķanan ti Kosambikānaü viya bhaõķanaü kalaho viggaho vivādo saīghabhedo ca bhavissati. pacchāpi avippaņisārakaraü bhavissatã 'ti Subhaddavuķķapabbajitaü niggahetvā pa¤casatikasaīgãtiü karontassa Mahākassapattherass' eva dasavatthuke adhikaraõe dasa bhikkhusahassāni niggahetvā sattasatikasaīgãtikarontassa āyasmato Yasass' eva saņņhã bhikkhusahassāni niggahetvā sahassakasaīgãtiü karontassa Moggaliputtatissattherass' eva ca pacchā samanussaraõaü avippaņisārakaraü hoti sāsanassa ca vigatupakkilesacandimasuriyasassarikatāya saüvattati. [Cv_IX.5:] acchiddena appaņimaüsenā 'ti ādãsu, yena gahaņņhapabbajitesu yo koci pahato vā hoti gihãnaü gaõķaphālanādãni vejjakammāni vā katāni tassa kāyasamācāro upacikāhi khāditatālapaõõam iva chiddo ca paņimāsituü yattha katthaci gahetvā ākaķķhituü sakkuõeyyatāya sappaņimaüso ca hoti viparito acchiddo appaņimaüso ti veditabbo. vacãsamācāro pana musāvādaomasavādapesu¤¤āmålakānuddhaüsanādãhi chiddo ca sappaņimaüso ca hoti. viparito acchiddo ca appaņimaüso ca. mettaü nu kho me cittan ti palibodhe chinditvā kammaņņhānabhāvanānuyogena adhigataü mettaü cittaü. anāghātan ti āghātavirahitaü, vikkhambhanavasena vigatāghātan ti attho. idaü pana āvuso kattha vuttaü bhagavatā 'ti idaü sikkhāpadaü katarasmiü nagare vuttan ti attho. kālena vakkhāmã 'ti ādãsu, eko bhikkhu ekaü okāsaü kāretvā codento kālena vadati nāma saīghamajjhagaõamajjhasalākayāguaggavitakkamāëa bhikkhācāramaggāasanasālādãsu upaņņhākehi parivāritakkhaõe vā codento akālena vadati nāma. #<[page 1290]># %<1290 Samantapāsādikā (IX.5,X.1>% \<[... content straddling page break has been moved to the page above ...]>\ tacchena vadanto bhåtena vadati nāma. ambho mahallaka parisāvacara paüsukålika dhammakathika paņiråpaü tava idan ti vadanto pharusena vadati nāma. kāraõanissitaü pana katvā bhante mahallakattha parisāvacara paüsukålika dhammakathikattha paņiråpaü tumhākaü idan ti vadanto saõhena vadati nāma. kāraõanissitaü katvā vadanto atthasa¤hitena vadati nāma. mettacitto vakkhāmi no dosantaro ti mettacittaü upaņņhapetvā vakkhāmi na duņņhacitto hutvā. ajjhattaü manasikaritvā 'ti attano cittaü uppādetvā. kāru¤¤atā 'ti karuõābhāvo. iminā karuõa¤ ca karuõāpubbabhāga¤ ca dasseti. hitesitā 'ti hitagavesantā. anukampitā 'ti tena hi tena saüyojanā. dvãhi pi metta¤ ca mettapubbabhāga¤ ca dasseti. āpattivuņņhānatā ti āpattito vuņņhāpetvā suddhante patiņņhāpanaü. vatthuü codetvā sāretvā paņi¤¤aü āropetvā yathā paņi¤¤āya kammakaraõaü vinayapurekkhāratā nāma. ime pa¤ca dhamme 'ti ye ete kāru¤¤atā 'ti ādinā nayena vuttā, ime pa¤ca dhamme ajjhattaü manasikaritvā paro codetabbo ti. sace ca akuppe cā 'ti vacãsacce ca akuppanatāya ca cuditakena hi sacca¤ ca vuttabbaü kopo ca na kātabbo 'ti. n' eva attanā kujjhitabbaü na paro ghaņetabbo ti attho. sesaü sabbattha uttānam evā 'ti. PâTIMOKKHAōōHAPANAKKHANDHAKAVAööANâ NIōōHITâ BHIKKHUNIKKHANDHAKAVAööANâ [Cv_X.1:] Bhikkhunikkhandhake. alaü Gotami mā te rucã 'ti kasmā paņikkhipati nanu sabbesaü pi buddhānaü catasso parisā hontã 'ti. kāmaü honti kilametvā pana anekakkhattuü yācitena anu¤¤ātaü pabbajjaü dukkhaü laddhā ayaü amhehã 'ti sammā paripālessantã 'ti garukaü katvā anujānitukāmo paņikkhipati. #<[page 1291]># %% \<[... content straddling page break has been moved to the page above ...]>\ aņņhagarudhammakathā Mahāvibhaīge yeva kathitā. kumbhathenakehã 'ti kumbhe dãpaü jaletvā tena ālokena paraghare bhaõķaü vicinitvā thenakacorehi. setaņņhikā nāma rogajātã 'ti eko pāõako nāma. so nāëimajjhe gataü kaõķaü vijjhati yena viddhattā nikkhantaü pi sālisãsaü khãraü gahetuü na sakkoti. ma¤jeņņhikā nāma rogajātã ,ti ucchånaü antorattabhāvo. mahato taëākassa paņikacc' eva pāëin ti iminā pana etam atthaü dasseti. yathā mahato taëākassa pāëiyā abaddhāya pi ki¤ci udakaü tiņņheyya paņhamam eva baddhāya pana yaü udakaü abaddhapaccayā na. tiņņheyya tam pi baddhāya tiņņheyya evam evaü ye ime anuppanne vatthusmiü patikacc' eva avãtikkamanatthāya garudhammā pa¤¤attā bhagavatā. tesu apa¤¤attesu pi mātugāmassa pabbajitattā pa¤ca vassasatāni saddhammo tiņņheyya paņikacc' eva pa¤¤attattā pana aparāni pi pa¤ca vassasatāni ņhassatã 'ti evaü paņhamaü vuttaü vassasahassam eva ņhassatã 'ti. vassasahassan ti c' etaü paņisambhidappabhedapattakhãõāsavavasen' eva vuttaü. tato pana uttariü pi sukkhavipassakakhãõāsavavasena vassasahassaü. anāgāmivasena vassasahassaü. sakadāgāmivasena vassasahassaü. sotāpannavasena vassasahassan ti evaü pa¤ca vassasahassāni paņivedhasaddhammo ņhassati. pariyattidhammo 'pi tāni yeva. na hi pariyattiyā asati paņivedho atthi nāpi pariyattiyā sati paņivedho na hoti. liīgaü pana pariyattiyā antarahitāya pi ciraü pavattissatã 'tã. [Cv_X.2:] anujānāmi bhikkhave bhikkhåhi bhikkhuniyo upasampādetun ti imāya anu¤attiyā bhikkhå pa¤casatā Sākiyāniyo Mahāpajāpatiyā saddhiü vihāriniyo katvā upasampādesuü. iti tā sabbā 'pi ekato upasampannā nāma ahesuü. #<[page 1292]># %<1292 Samantapāsādikā [Cv_X.5-9>% [Cv_X.5:] ye kho tvaü Gotamã 'ti iminā ovādena Gotamã arahattaü pattā. [Cv_X.6:] kammaü na kariyatã 'ti. tajjanãyādi sattavidhaü pi kammaü na kariyati. khamāpentã 'ti na puna evaråpaü karissāmā 'ti khamāpenti. [Cv_X.7:] anujānāmi bhikkhave bhikkhåhi bhikkhunãnaü kammaü āropetvā bhikkhunãnaü niyyādetun ti ettha tajjanãyādãsu idaü nāma kammaü etissā kātabban ti evaü āropetvā taü dāni tumhe 'va karothā 'ti niyyādetabbaü. sace pana a¤¤asmiü āropite a¤¤aü karonti tajjanãyakammārahassa niyasakammaü karontã 'ti ettha vuttanayen' eva kāretabbataü āpajjanti. [Cv_X.9:] kaddamodakenā 'ti ettha na kevalaü kaddamodakena vippasannaudakarajanakaddamādãsu pi yena kenaci osi¤cantassa dukkaņam eva. avandiyo so bhikkhave bhikkhu bhikkhunãsaīghena kātabbo 'ti bhikkhunãupassaye sannipatitvā asuko nāma ayyo bhikkhunãnaü apāsādaniyaü dasseti etassa ayyassa avandiyakaraõaü ruccatã 'ti evaü tikkhattuü sāvetabbaü. ettāvatā avandiyo kato hoti. tato paņņhāya yathā sāmaõeraü disvā na vandanti evam eva disvā 'pi na vanditabbo. tena bhikkhunā sammā vattantena bhikkhunãupassayaü agantvā vihāre yeva saīghaü vā ekapuggalaü vā upasaīkamitvā ukkuņikaü nisãditvā a¤jaliü paggahetvā bhikkhunãsaīgho mayhaü khamatå 'ti khamāpetabbaü. tena bhikkhunā bhikkhunãnaü santikaü gantvā eso bhikkhu tumhe khamāpetã 'ti vattabbaü. tato paņņhāya so vanditabbo. ayam ettha saīkhepo. vitthāraü pana Kammavibhaīge vakkhāma. obhāsentã 'ti asaddhammena obhāsenti. bhikkhunãhi saddhiü sampayojentã 'ti bhikkhunãhi saddhiü purise asaddhammena sampayojenti. avandiyakaraõaü vuttanayam eva. āvaraõan ti vihārappavesananivāraõattādikaü āvaraõaü. #<[page 1293]># %% \<[... content straddling page break has been moved to the page above ...]>\ na ādiyantã 'ti na sammā sampaņicchanti. ovādaü ņhapetun ti ettha na bhikkhunãupassayaü gantvā ņhapetabbo. ovādanatthāya pan' āgatā bhikkhuniyo vattabbā asukā nāma bhikkhunã sāpattikā, assā ovādaü ņhapemi mā tāya saddhiü uposathaü karitthā 'ti. kāyavivaraõādãsu pi daõķakammaü vuttanayam eva. na bhikkhave bhikkhuniyā ovādo na gantabbo ti ādi Bhikkhunãvibhaīgavaõõanāyaü vuttam eva. [Cv_X.10:] phāsuke namentã 'ti gihidārikāyo viya thanapaņakena kāyabaddhanena phāsuke namanatthāya bandhanti. eka- pariyāyakatan ti ekavāraü parikkhipanakaü. vilãvena paņņenā 'ti saõhehi veëuvilãvehi katapaņņena. dussapaņņenā 'ti setavatthapaņņena. dussaveõiyā 'ti dussena kataveõiyā. dussavaņņiyā 'ti dussena katavaņņiyā. coëapattādãsu coëakāsāvaü coëan ti veditabbaü. aņņhillenā 'ti gojaīghaņņhikena. jaghanan ti kaņippadeso vuccati. hatthaü koņņāpentã 'ti aggabāhaü koņņāpetvā morapattādãhi cittakaü karontihatthakocchan ti piņņhihatthaü. pādan ti jaīghaü pādakocchan ti piņņhipādaü. mukhalimpanādãni vuttanayen' eva. avaīgaü karontã 'ti akkhia¤janiyo avaīgadese adhomukhaü lekhaü karonti. visesakan ti gaõķappadese vicitrasaõņhānaü visesakaü karonti. olokanakenā 'ti vātapānaü vivaritvā vãthiü olokenti. sāloke tiņņhantã 'ti dvāraü vivaritvā upaķķhakāyaü dassentiyo tiņņhanti. sanaccan ti naņasamajjaü kārenti. vesiü vuņņhāpentã ti gaõikaü vuņņhāpenti. pānāgāraü ņhapentã 'ti suraü vikkãõanti. sånaü ņhapentã 'ti maüsaü vikkãõanti. āpaõan ti nānābhaõķānaü anekavidhaü āpaõaü pasārenti. dāsaü upaņņhāpentã 'ti dāsaü gahetvā tena attano veyyāvaccaü kārenti. dāsãādãsu pi es' eva nayo. haritakapattiyaü pakiõantã 'ti haritaka¤ c' eva pakka¤ ca pakiõanti. #<[page 1294]># %<1294 Samantapāsādikā [Cv_X.10-18>% \<[... content straddling page break has been moved to the page above ...]>\ pakiõõakāpaõaü pasārentã 'ti vuttaü hoti. sabbanãlakādikathā kathitā yeva. [Cv_X.11:] bhikkhunã ce bhikkhave kālaü karontã 'ti ādãsu ayaü pāëimuttakavinicchayo. sace hi pa¤casu sahadhammikesu yo koci kālaü karonto mam' accayena mayhaü parikkhāro upajjhāyassa hotu ācariyassa hotu saddhivihārikassa hotu antevāsikassa hotu mātu hotu pitu hotu a¤¤assa vā kassaci hotu 'ti vadati tesaü na hoti saīghass' eva hoti. na hi pa¤cannaü sahadhammikānaü accayadānaü råhati gihãnaü pana råhati. bhikkhu bhikkhunãvihāre kālaü karoti tassa parikkhāro bhikkhånaü yeva hoti. bhikkhunã bhikkhuvihāre kālaü karoti tassā parikkhāro bhikkhunãnaü yeva hoti. [Cv_X.12:] purāõa-Mallã 'ti purāõe gihikāle Mallassa bhariyā. [Cv_X.14:] purisabya¤janan ti purisanimittaü chinnaü vā hotu acchinnaü vā paņicchannaü vā appaņicchannaü vā sace etasmiü ņhāne purisabya¤janan ti cittaü uppādetvā upanijjhāyati dukkaņaü. [Cv_X.15:] attano paribhogatthāya dinnaü nāma yaü tumhe eva paribhu¤jathā 'ti vatvā dinnaü taü a¤¤assa dadato dukkaņaü. aggaü gahetvā pana dātuü vaņņati. sace asappāyaü, sabbaü pi apanetuü vaņņati. cãvaraü ekāhaü vā dvãhaü vā paribhu¤jitvā dātuü vaņņati. pattādãsu pi es' eva nayo. bhikkhåhi bhikkhunãhi paņiggāhāpetvā 'ti hiyyo paņiggahetvā ņhapitāmisaü ajja a¤¤asmiü anupasampanne asati bhikkhåhi paņiggāhāpetvā bhikkhunãhi paribhu¤jitabbaü. bhikkhåhi paņiggahitaü hi bhikkhunãnaü apaņiggahitaņņhāne tiņņhati. bhikkhånaü pi bhikkhunãsu es' eva nayo. [Cv_X.18:] āsanaü saīgāyantiyo 'ti āsanaü saīgāhentiyo. kālaü vitināmesun ti a¤¤aü pi vuņņhāpetvā a¤¤aü nisãdāpentiyo bhojanakālaü atikkāmesuü. aņņhannaü bhikkhunãnaü yathāvuķķhan ti ettha sace dhåre aņņhasu nisinnāsu tāsaü abbhantarimā a¤¤ā āgacchati attano navakataraü uņņhāpetvā nisãdituü labhati. #<[page 1295]># %% \<[... content straddling page break has been moved to the page above ...]>\ yā pana aņņhahi pi navakatarā sā sace 'pi saņņhivassā hoti āgatapaņipāņiyā va nisãdituü labhati. a¤¤attha yathāvuķķhaü na paņibāhitabban ti ņhapetvā bhattaggaü a¤¤asmiü catupaccayabhājaniyaņņhāne ahaü pubbe āgatā 'ti vuķķhaü paņibāhitvā ki¤ci na gahetabbaü. yathāvuķķham eva vaņņati. pavāraõākathā kathitā yeva. itthãyuttantiādãhi sabbayānāni anu¤¤ātāni. [Cv_X.21:] pāņaīkin ti paņapoņalikaü. dåtena upasampadā dasannaü antarāyānaü yena kenaci vaņņati. kammavācāpariyosāne sā bhikkhunã bhikkhiunãupassaye ņhitā vā hotu nisinnā vā jāgarā vā niddaü okkantā vā upasampannā 'va hoti. [Cv_X.22:] tāvadeva chāyā 'ti ādãni āgatāya dåtabhikkhuniyā ācikkhitabbāni. [Cv_X.24:] uddosito ti bhaõķasālā. na sammatã 'ti nappahoti. upassayan ti gharaü. navakamman ti saīghassatthāya bhikkhuniyā navakammaü kātuü anujānāmã 'ti attho. [Cv_X.25:] tassā pabbajitāyā 'ti tassā pabbajitakāle. yāva so dārako vi¤¤utaü pāpuõātã 'ti yāva khādituü bhu¤jituü nahāyituü ca attano dhammatāya sakkotã 'ti attho. ņhapetvā sāgāran ti sahāgāraseyyamattaü ņhapetvā. yathā a¤¤asmiü purise evaü dutiyikāya bhikkhuniyā tasmiü dārake paņipajjitabban ti dasseti. taü mātā nahāpetuü pāpetuü bhojetuü maõķituü ure katvā sayituü ca labhati. [Cv_X.26:] yad eva sā vibbhantā 'ti yasmā sā vibbhantā attano ruciyā khantiyā odātāni vatthāni nivāseti, tasmā yeva sā abhikkhunã na sikkhāpaccakkhānenā 'ti dasseti. sā puna upasampadaü na labhati. sā āgatā na upasampādetabbā 'ti kevala¤ ca na upasampādetabbā pabbajjaü pi na labhati. odātāni gahetvā vibbhantā pana pabbajjāmattaü labhati. #<[page 1296]># %<1296 Samantapāsādikā [Cv_X.27,XI.1>% [Cv_X.27:] abhivādanan ti ādãsu purisā pāde sambāhantā vandanti kese chindanti nakhe chindanti vaõapaņikammaü karonti taü sabbaü kukkuccāyantā na sādãyantã 'ti attho. tatra keci ācariyā sace ekato vā ubhato vā avassutā honti sārattā yathā vatthukam eva. eke ācariyā n' atthi ettha āpattã 'ti vadanti. evaü ācariyavādaü dassetvā idaü uddissa anu¤¤ātaü vaņņatã 'ti aņņhakathāsu vuttaü. taü pamāõaü. anujānāmi bhikkhave sādiyitun ti hi vacanen' eva taü kappiyaü. pallaīkena nisãdantã 'ti pallaīkaü ābhujjitvā nisãdanti. aķķhapallaīkan ti ekaü pādaü ābhujjitvā katapallaīkaü. heņņhāvivaņe uparipaņicchanne 'ti ettha sace kåpo khaõito upari pana padaramattam eva sabbadisāsu pa¤¤āyati evaråpe 'pi vaņņati. kukkusaü mattikan ti kuõķaka¤ c' eva mattika¤ ca. sesaü sabattha uttānam evā 'ti. BHIKKHUNIKKHANDHAKAVAööANâ NIōōHITâ PAĨCASATIKAKKHANDHAKAVAööANâ [Cv_XI.1:] Pa¤casatikakkhandhake. pa¤canikāye pucchã 'ti Dãghanikāyaü Majjhimanikāyaü Aīguttaranikāyaü Saüyuttanikāyaü Khuddakanikāyan ti. cattāri pārājikāni ņhapetvā avasesāni khuddānukhuddakānã 'ti evam ādi ekaü sikkhāpadaü pi apariccajitvā sabbesaü saīgahetabbabhāvadassa- natthaü pariyāyena vuttaü. idaü vo samaõānan ti idaü samaõānaü. padapåraõamatte vokāro. dhåmakālikan ti yāva samaõassa parinibbānacittakadhåmo pa¤¤āyati tāva kālo 'ti. idaü pi te āvuso ânanda dukkaņan ti idaü tayā duņņhu katan ti kevalaü garahantehi therehi vuttaü, #<[page 1297]># %% \<[... content straddling page break has been moved to the page above ...]>\ na āpattiü sandhāya vuttaü. na hi te āpattānāpattiü na jānanti. idān' eva h' etaü anusāvitaü. saīgho appa¤¤attaü na pa¤¤āpeti pa¤¤attaü na samucchindatã 'ti. desehi taü āvuso dukkaņan ti idaü pi ca āma bhante duņņhu mayā katan ti evaü paņijānāhi taü dukkaņan ti idaü sandhāya vuttaü na āpattidesanaü. thero pana yasmā asatiyā na pucchi na anādarena, tasmā tattha tattha duņņhukatabhāvaü pi asallakkhento nāhantaü dukkaņaü passāmã 'ti vatvā theresu gāravaü dassento api c' āyasmantānaü sandhāya desemi taü dukkaņan ti āha. yathā tumhe vadatha tathā paņijānāmã 'ti vuttaü hoti. es' eva nayo avasesesu pi catåsu ņhānesu. mā yimā vikāle ahesun ti mā imāsaü vikāle gamanāni ahesuti adhippāyen' āha. rajoharaõaü karissāmā 'ti udakena temetvā pãëetvā parikammakatabhåmã pu¤chissāma. na kulavaü gamentã 'ti na koņņhake gopentã 'ti adhippāyo. yad' aggena tayā 'ti yadi aggakālam eva tayā 'ti. sesam ettha yaü vattabbaü siyā taü Nidānavaõõanāyam eva vuttaü. PAĨCASATIKAKKHANDHAKAVAööANâ NIōōHITâ SATTASATIKAKKHANDHAKAVAööANâ [Cv_XII.1:] Sattasatikakkhandhake bhikkhuggenā 'ti bhikkhuaggena. bhikkhå gaõetvā tattake paņivise ņhapesun ti attho. mahikā 'ti himapātasamaye himavalāhakā. avijjānãvutā 'ti avijjāpaņicchannā. #<[page 1298]># %<1298 Samantapāsādikā [Cv_XII.1,2>% \<[... content straddling page break has been moved to the page above ...]>\ posā'ti purisā. piyaråpaü abhinandanti pihayanti paņņhentã 'ti piyaråpābhinandino. aviddaså 'ti ajānantā. rāgarajehi sarajā. migasadisā 'ti migā. saha nettikāyā 'ti sanettikā. vaķķhenti kaņasiü ghoran ti punappunaü kaëevaranikkhipamānabhåmiü vaķķhenti. evaü vaķķhentā ca ghoraü pana ādiyanti punabbhavan ti. pāpikaü no āvuso katan ti āvuso amhehi pāpakammaü katan ti attho. [Cv_XII.2:] katamena tvaü bhummi vihārenā 'ti ettha bhummã 'ti piyavacanam etaü. piyaü vattukāmo kira āyasmā Sabbakāmã navake bhikkhå evaü āmantesi. kullakavihārenā 'ti uttānavihārena. Sāvatthiyā Suttavibhaīge 'ti kathaü Suttavibhaīge paņikkhittaü hoti. tatra hi sannidhi nāma ajja paņiggahitaü aparajju vaņņatã 'ti vatvā puna sannidhikārake asannidhikārakasa¤¤ã khādanãyaü vā bhojanãyaü vā khādati vā bhu¤jati vā āpattipācittiyassā ti āpattiü vadantena paņikkhattaü hoti. tatr' eke ma¤¤anti yo pana bhikkhu sannidhikārakaü khādanãyaü vā bhojanãyaü vā 'ti hi vuttaü ida¤ ca loõakan nāma yāvajãvikattā sannidhibhāvaü nāpajjati yaü pi tena aloõakaü āmisaü paņiggahetvā tena saddhiü paribhu¤jati taü tad ahu paņiggahitam eva, tasmā yāvakālikena bhikkhave yāvajãvikaü tad ahu paņiggahitaü kāle kappati vikāle na kappatã 'ti vacanato dukkaņena pan' ettha bhavitabban ti. te vattabbā tumhākaü matiyā dukkaņenāpi na bhavitabbaü, na hi ettha yāvajãvikaü tad ahu paņiggahitaü, yāvakālikam eva tad ahu paņiggahitaü taü, #<[page 1299]># %% \<[... content straddling page break has been moved to the page above ...]>\ na ca vikāle paribhuttaü, yadi vā vikāle na kappatã 'ti vacanena tumhe dukkaņaü ma¤¤etha, yāvajãvikamissakaü yāvakālikaü vikāle paribhu¤jantassa vikālabhojanapācittiyaü pi na bhaveyya. tasmā na bya¤janamattaü gahetabbaü attho upaparikkhitabbo ti. ayaü h' ettha attho. yāvakālikena yāvajãvikaü tad ahu paņiggahitaü yadi sambhinnarasaü hoti yāvakālikagatikam eva hoti. tasmā yo pana bhikkhu vikāle khādanãyaü vā bhojanãyaü vā 'ti iminā sikkhāpadena kāle kappati vikāle na kappatã 'ti, na idha pana na kappatã 'ti vacanamatten' ettha dukkaņaü hoti, yath' eva yāvajãvikaü tad ahu paņiggahitaü yāvakālikena sambhinnarasaü vikāle na kappati vikālabhojanapācittiyāvahaü hoti. evaü ajja paņiggahitaü pi aparajju yāvakālikena sambhinnarasaü na kappati sannidhibhojanapācittiyāvahaü hoti. taü sannidhikataü idan ti ajānanto 'pi na muccati. vuttaü h' etaü sannidhikārake asannidhikārakasa¤¤ã khādanãyaü vā bhojanãyaü vā khādati vā bhu¤jati vā āpatti pācittiyassā 'ti. tasmā kattha paņikkhittan ti imissā pucchāya suparisuddhaü idaü byākaraõaü Sāvatthiyā Suttavibhaīge 'ti. Rājagahe Uposathasaüyutte 'ti idaü na bhikkhave ekasmiü āvāse dve uposathāgārāni sammannitabbāni, yo sammanneyya āpatti dukkaņassā 'ti etaü sandhāya vuttaü. vinayātisāre dukkaņan ti na bhikkhave ekasmiü āvāse dve uposathāgārāni sammannitabbānã 'ti etass' eva vinayassa atisāre dukkaņaü. Campeyyake vinayavatthusmin ti idaü adhammena ce bhikkhave vaggakammaü akammaü na ca karaõãyan ti evam ādiü katvā Campeyyakkhandhake āgataü vinayavatthuü sandhāya vuttaü. ekacco kappatã 'ti idaü dhammikaü āciõõaü sandhāya vuttaü. chedanake pācittiyan ti Suttavibhaīge hi nisãdanaü nāma sadisaü vuccatã 'ti āgataü. #<[page 1300]># %<1300 Samantapāsādikā [Cv_XII.2>% \<[... content straddling page break has been moved to the page above ...]>\ tasmā dvinnaü sugatavidatthãnaü upari dasā yeva vidatthimattā labbhati. dasāya vinā taü pamāõaü karontassa idaü āgatam eva hoti taü atikkāmayato chedanakaü pācittiyan ti tasmā kiü āpajjatã 'ti puņņho chedanake pācittiyan ti āha. chedanakasikkhāpade vuttaü pācittiyaü āpajjatã 'ti attho. sesaü sabbattha uttānam evā 'ti. SAMANTAPâSâDIKâYA SAũVANNANâYA SATTASATIKAKKHANDHAKAVAööANâ NIōōHITâ. Dvivaggasaīgahā vuttā-bāvãsatippabhedakā khandhakā sāsane pa¤ca-khandhadukkhappahāyinā. yā tesaü vaõõanā esā-antarāyaü vinā yathā siddhā sijjhantu kalyāõā-evaü āsā pi pāõinan ti. kammakkhandhapārivāsā-samuccayasamathakā khuddakavatthukkhandha¤ ca-senāsana¤ ca khandhakaü saīghabhedavattakkhandhā-pātimokkha¤ ca khandhakaü bhikkhunã pa¤casatikā-sattasatikakhandhakaü.