Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. VI:
Vinayapitaka: Khandhaka: Cullavagga (I-XII)

Based on the edition J. Takakusu and Makoto Nagai,
London : Pali Text Society 1947 (Reprinted 1982)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 22.4.2016]







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Cv_n.n = Cullavagga_chapter(Roman).section(Arabic)

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



STRUCTURE OF REFERENCES (added at the beginning of each section):
[Cv_n.n:] = Cullavagga_chapter(Roman).section(Arabic)



ANNOTATED VERSION IN PTS LAYOUT



SAMANTAPĀSĀDIKĀ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA

[page 1155]
1155
                     Samantapāsādikā Nāma
                         Vinayaṭṭhakathā
                     Khandhaka-Vaṇṇanā
               NAMO TASSA BHAGAVATO ARAHATO SAMMĀ-
                          SAMBUDDHASSA
                     CATUTTHA-SAMANTAPĀSĀDIKĀ
                     KAMMAKKHANDHAKA-VAṆṆANĀ
     [Cv_I.1:] Cūḷavaggassa paṭhame Kammakkhandhake tāva. Paṇ
ḍukalohitakā 'ti Paṇḍuko c' eva Lohitako cā 'ti chabbaggiyesu1
dve janā. tesaṃ nissitakāpi Paṇḍukalohitakā tv' eva
paññāyanti. balavā balavaṃ paṭimantethā ti suṭṭhu balavaṃ
pativadatha. alamatthatarā cā2 'ti samatthatarā. [Cv_I.3:] asammukhā
katan ti ādisu saṅghadhammavinayapuggalasammukhānaṃ
vinā kataṃ cuditakaṃ, appatipucchitvā3 kataṃ, tass' eva
appaṭiññāya kataṃ.
     adesanāgāminiyā 'ti pārājikāpattiyā vā saṅghādisesāpattiyā
vā. ettha purimesu4 tīsu tikesu navapadā adhammena kataṃ
vaggena katan ti imehi saddhiṃ ekekaṃ katvā5 navatikā
vuttā. evaṃ sabbe 'pi dvādasatikā honti. paṭipakkhavas-
ena sukkapakkhesu pi ete yeva dvādasatikā vuttā.
     [Cv_I.4:] ananulomikehi gihisaṃsaggehī 'ti pabbajitānaṃ ananuccha-
vikehi sahasokitādīhi gihisaṃsaggehi.
     [Cv_I.5:] na upasampādetabban ti upajjhāyena hutvā na upasampā-
detabbaṃ, āgantukānaṃ nissayo na dātabbo, añño sāmaṇero
--------------------------------------------------------------------------
1 Bp. chasu cha-.           3 Bp. apucchitvā
2 Bp. omits cā.           4 Bp. purimakesu           5 Bp. gahetvā.


[page 1156]
1156                     Samantapāsādikā                     [Cv_I.5
na gahetabbo. aññā vā tādisikā 'ti āpatti sabhāgā. pā-
piṭṭhatarā1 'ti garukatarā. kamman ti tajjanīyakammaṃ.
kammikā 'ti yehi bhikkhūhi kammaṃ kataṃ. na savacanīyaṃ
kātabban ti ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savaca-
nīyaṃ karomi, imamhā āvāsā ekapadaṃ2 pi mā paṭikkami,3
yāva na ca4 taṃ adhikaraṇaṃ vūpasantaṃ hotī 'ti evaṃ
yena codito so savanīyo5 na kātabbo. na anuvādo 'ti vihāra-
jeṭṭhakaṭṭhānaṃ6 na kātabbaṃ.7 na okāso 'ti karotu8 me
āyasmā okāsaṃ, ahan taṃ vattukāmo9 'mhī 'ti evaṃ okāso
na kāretabbo. no codetabbo 'ti vatthunā vā āpattiyā
vā na codetabbo, ayan te doso ti na sāretabbo.10 na sampa-
yojetabban ti aññamaññaṃ yojetvā kalaho na kātabbo.
     tiṇṇaṃ bhikkhave bhikkhūnan ti ādi eken' ekenāpi11
aṅgena tajjanīyakammaṃ kātuṃ vaṭṭatī 'ti dassanatthaṃ
vuttaṃ. tajjanīyassa hi visesena bhaṇḍanakārakattaṃ aṅ-
gaṃ niyasassa abhiṇhāpattikattaṃ pabbājanīyassa kuladū-
sakattaṃ12 vuttaṃ. imesu pana tīsu aṅgesu yena kenaci
sabbāni pi kātuṃ vaṭṭati. yadi evaṃ yaṃ Campeyyakkhan-
dhake vuttaṃ tajjanīyakammārahassa nissayakammaṃ karoti
...pe... upasampadārahaṃ abbheti. evaṃ kho
Upāli adhammakammaṃ hoti avinayakammañ ca.13 evañ
ca pana saṅgho sātisāro hotī 'ti idaṃ virujjhatī 'ti ce.14 idañ
ca na virujjhati. kasmā. vacanatthānattato. tajjanīyakam-
mārahassā 'ti imassa hi vacanassa kammasannitthānaṃ
attho. tiṇṇaṃ bhikkhave bhikkhūnan15 ti ādivacanassa
aṅgasabhāvo.16 tasmā yadā saṅghena sannipatitvā idaṃ
nāma imassa bhikkhuno kammaṃ karomā 'ti sanniṭṭhā-
naṃ kataṃ hoti, tadā so17 kammāraho nāma hoti, tasmā18
iminā lakkhaṇena tajjanīyādikammārahassa niyasakammādi
--------------------------------------------------------------------------
1 Bp. inserts tato vā before this.      10 Bp. inserts bhikkhūhi after na.
2 Bp. paraṃ for ekapadaṃ.                     11 Bp. ekekenāpi.
3 Bp. pakkami.                               12 Bp. -kattan ti.
4 Bp. omits ca.                               13 Bp. omits ca.
5 Bp. -nīyaṃ.                               14 Bp. omits ce.
6 Bp. vihāre je-.                          15 Bp. omits this.
7 Bp. gāhetabbaṃ.                          16 Bp. aṅgasambhavo.
8 Bp. karohi.                               17 Bp. omits so.
9 Bp. omits 'mhī                              18 Bp. tassa.


[page 1157]
Cv_I.5-13]                Cūḷavagga-Vaṇṇanā                         1157
karaṇaṃ adhammakammañ c' eva avinayakammañ cā 'ti
veditabbaṃ. yassa pana bhaṇḍanakārakādīsu aṅgesu añña-
taraṃ aṅgaṃ atthi, tassa kātuṃI ākaṅkhamāno saṅgho
yathānuññātesu aṅgesu ca kammesu ca yena kenaci aṅgena
yaṃ kiñci kammaṃ vavatthapetvā taṃ bhikkhuṃ kammāra-
haṃ katvā kammaṃ kareyya. ayam ettha vinicchayo.
evaṃ pubben'āparaṃ sameti. tattha kiñcā 'pi tajjanīyakam-
me bhaṇḍanakārakavasena kammavācā vuttā, atha kho
bālassa abyattassa āpattibahulassa tajjanīyakammaṃ karon-
tena bālābyattavasena2 kammavācā kātabbā. evaṃ hi
bhūtena vatthunā kataṃ kammaṃ hoti, naca aññassa
kammassa vatthunā. kasmā. yasmā idaṃ pi anuññātan
ti. es'3 eva nayo sabbattha. aṭṭhārasa sammā vattana-
vatthūni Pārivāsikakkhandhake vaṇṇayissāma.
     [Cv_I.6:] lomaṃ pātentī 'ti pannalomā honti, bhikkhū anuvattantī
'ti attho. netthāraṃ vattantī 'ti nittharantānaṃ etan ti
netthāraṃ. yena sakkā nissāraṇā nittharituṃ taṃ aṭṭhāra--
savidhaṃ sammā vattantī 'ti attho. kittakaṃ kālaṃ vattaṃ
pūretabban ti. dasa vā vīsaṃ4 vā divasāni. imasmiṃ hi
Kammakkhandhake ettakena vattaṃ pūretabbam5 eva hoti.
     Seyyasakavatthusmiṃ. apissu bhikkhū pakatattā6 'ti [Cv_I.9:] apissu
bhikkhū niccabyāvaṭā7 honti. sesaṃ tajjanīyakamme8 vut-
tasadisam eva.
     Assajipunabbasukavatthuṃ9 Saṅghādisesavaṇṇanāyaṃ
vuttaṃ.
     [Cv_I.14:] kāyikena davenā 'ti ādīsu pan' ettha. kāyiko davo nāma
kāyikakīḷā10 vuccati. sesapadadvaye 'pi es' eva nayo. kāyiko
anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo vuc-
cati. sesapadadvaye11 'pi es' eva nayo. kāyikaṃ upaghā-
tikaṃ nāma kāyadvāre paññattasikkhāpadassa asikkhā-
bhāvena12 upahananaṃ vuccati. nāsanaṃ vināsanan ti attho.
--------------------------------------------------------------------------
1 Bp. omits kātuṃ.                7 Bp. niccaṃ byā-
2 Bp. -vasen'eva.                    8 Bp. tajjaniye.
3 Bp. esa for es' eva.               9 Bp. -vatthu.
4 Bp. pañca for vīsaṃ.                10 Bp. kāyakiḷā.
5 Bp. pūritaṃ                          11 Bp. sesadvaye.
6 Bp. pakatā.                          12 Bp. asikkhanabhāvena.


[page 1158]
1158                Samantapāsādikā                [Cv_I.14-20
sesapadadvaye 'pi es' eva nayo. kāyiko micchājīvo nāma
paṭikkhitavejjakammādivasena1 telapacanāriṭṭhapacanādīni.2
vācasiko micchājīvo nāma gihīnaṃ sāsanasampaṭicchannā-
rocanādīni3. kāyikavācasiko micchājīvo4 nāma tad ubhayaṃ.
sesaṃ tajjanīye vuttanayam eva.
     [Cv_I.18:] Sudhammavatthusmiṃ pana. anapaloketvā 'ti anāpucchit-
vā.5 etad avocā'ti kin te taṃ6 gahapati therānaṃ paṭiyattan ti
sabbaṃ vivarāpetvā disvā etaṃ avoca. ekā ca kho idha
n'atthi yad idaṃ tilasaṅguḷikā 'ti yā ayaṃ tilasaṅguḷikā7
nāma vuccati, sā n' atthī 'ti attho. tassa kira gahapatino
vaṃse ādimhi ekā8 pūvavikati9 ahosi. tena taṃ10 thero
jātiyā khuṃsetukāmo evam āha. yad eva kiñcī 'ti evaṃ
bahubuddhavacanaṃ11 ratanaṃ pahāya yaṃ12 kiñcid eva
tilasaṅguḷikavacanaṃ13 bhāsitaṃ. kukkuṭapotakaudāharaṇe-
na idaṃ dasseti yathā so n' eva kākavassitaṃ na kukkuṭa-
vassitaṃ akāsi, evaṃ tayā14 n' eva bhikkhuvacanaṃ na
gihivacanaṃ vuttan ti. asammukhā katan ti ādayo tikā
vuttappakārā yeva. aṅgasamannāgato15 purimehi asadiso.
gihīnaṃ16 alābhāyātiādīsu tattha yathā lābhaṃ na labhanti,
evaṃ parisakkanto parakkamanto alābhāya parisakkati
nāma. esa nayo anatthādīsu.
     [Cv_I.20:] tattha anattho ti atthabhaṅgo. anatthāyā17 'ti atthavinā-
sāya. anāvāso ti tasmiṃ ṭhāne avasanaṃ. gihīnaṃ buddhassa
avaṇṇan ti gihīnaṃ santike buddhassa avaṇṇaṃ bhāsati. dham-
mikaṃ paṭissavaṃ na saccāpetī 'ti yathā sacco hoti evaṃ na
karoti, vassāvāsaṃ paṭissuṇitvā na gacchati aññaṃ vā
evarūpaṃ na 18karoti. pañcannaṃ bhikkhave 'ti ādi ekaṅgena pi
kammārahabhāvadassanatthaṃ vuttaṃ. sesam ettha uttā-
natthañ c' eva tajjanīye ca vuttanayam eva.
--------------------------------------------------------------------------
1 Bp. paṭikkhittavajja-.                     10 Bp. naṃ.
2 Bp. -pacanāriṭṭha-.                     11 Bp. bahuṃ buddha-.
3 Bp. -paṭicchanā-.                          12 Bp. omits yaṃ.
4 Bp. omits this.                          13 Bp. -gulī-.
5 Bp. na āpucchitvā.                          14 Bp. tayāpi.
6 Bp. omits taṃ.                              15 Bp. -gamo.
7 Bp. tilasakkhalikā.                         16 Bp. omits gihīnaṃ alābhāyātiādīsu.
8 Bp. eko.                                    17 Bp. omits anatthāyā 'tiatthavināsāya.               
9 Bp. pūviko.                               18 Bp. omits na.


[page 1159]
Cv_I.25-II.1]          Cūḷavagga-vaṇṇanā                1159
     [Cv_I.25:] Channavatthusmiṃ. āvāsaparamparañ ca bhikkhave saṃ-
sathā 'ti sabbāvāsesu ca1 ārocetha. bhanḍanakārako 'ti
ādīsu bhaṇḍanādipaccayā āpannaṃ āpattiṃ āropetvā2 tassā
adassane yeva kammaṃ kātabbaṃ. tikā vuttappakārā eva.
sammā vattanāyaṃ pan' ettha tecattāḷīsa vattāni.
     [Cv_I.27:] tattha na anuddhaṃsetabbo ti na codetabbo. na bhikkhu
bhikkhūhī 'ti añño bhikkhu aññehi bhikkhuhi na bhinditabbo.     
na gihidhajo ti odātavatthāni acchinnadasāni3 pupphadasāni
ca na dhāretabbāni. na titthiyadhajo ti kusacīrādīni na
dhāretabbāni. na āsādetabbo ti na apasādetabbo. anto vā
bahi vā'ti vihārassa anto vā bahi vā. na titthiyā 'ti4 padatta-
yaṃ uttānam eva. sesaṃ sabbaṃ Pārivāsikakkhandhake
vaṇṇayissāma. sesaṃ tajjanīye vuttanayam eva. āpattiyā
appaṭikamme ukkhepanakammaṃ5 iminā sadisam eva.
     [Cv_I.32:] Ariṭṭhavatthuṃ6 khuddhakavaṇṇanāyaṃ vuttaṃ. bhaṇ-
ḍanakārako ti ādīsu yaṃ diṭṭhiṃ nissāya bhaṇḍanādīnī
karoti, tassā appaṭinissagge yeva kammaṃ kātabbaṃ.
sesaṃ tajjanīye vuttanayam eva. sammā vattanāyaṃ pi
hi idha tecattāḷīsa7 yeva vattānī' ti.
                KAMMAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                PĀRIVĀSIKAKKHANDHAKAVAṆṆANĀ
[Cv_II.1:] Pārivāsikakkhandhake. pārivāsikā 'ti parivāsaṃ pariva-
santā. tattha catubbidho parivāso appaṭicchannaparivāso
paṭicchannaparivāso suddhantaparivāso samodhānaparivāso
8 'ti. tesu yo9 bhikkhave añño 'pi aññatitthiyapubbo
imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati
upasaṃpadaṃ, tassa cattāro māse parivāso dātabbo ti evaṃ
Mahākhandhake vutto titthiyaparivāso appaṭicchannapari-
vāso nāma. tattha yaṃ vattabbaṃ taṃ suvuttam eva.
--------------------------------------------------------------------------
1 Bp. omits ca.                5 Bp. -paniyakammaṃ.
2 Bp. ropetvā.                    6 Bp. -vatthu.
3 Bp. -dasa.                     7 Bp. -līsaṃ.
4 Bp. titthiyādi.                8 Bp. omits cā.
9 Bp. yo so.


[page 1160]
1160                Samantapāsādikā               [Cv_II.1
ayaṃ pana idha anadhippeto. sesā nayo,1 yena saṅghādi-
sesāpattiyo2 āpannā c' eva honti paṭicchāditā ca, tassa dātabbā.
tesu yaṃ vattabbaṃ taṃ Samuccayakkhandhake vaṇṇayis-
sāma3. ete pana idha adhippetā. tasmā etesu yaṃ kiñci
parivāsaṃ parivasantā pārivāsikā 'ti veditabbā. pakatattā-
naṃ bhikkhūnan ti ṭhapetvā navakataraṃ pārivāsikaṃ
avasesānaṃ antamaso mūlāya paṭikassanārahādīnaṃ pi.
abhivādanaṃ paccupaṭṭhānan4 ti yaṃ te abhivādanādikaṃ5
karonti, taṃ sādiyanti sampaṭicchanti na paṭikkhipantī 'ti
attho. tattha sāmīcikamman ti ṭhapetvā abhivādanādīni6
aññassa anucchavikassa vījanavātadānadino7 abhisamācāri-
kass'8 etaṃ adhivacanaṃ. āsanābhihāran ti āsanassa abhi-
haraṇaṃ āsanaṃ gahetvā abhigamanaṃ paññāpanam eva.9
seyyābhihāre'pi es' eva nayo. pādodakan ti pādadhovana-
udakaṃ. pādapīṭhan ti dhotapādaṭhapanakaṃ. pādaka-
ṭhalikan ti adhotapādaṭṭhapanakaṃ pādaghaṃsanaṃ vā.
āpatti dukkatassā 'ti saddhivihārikādīnaṃ pi sādiyantassa
dukkaṭam eva. tasmā te tena10 vattabbā aham vinaya-
kammaṃ karomi, mayhaṃ vattaṃ mā karotha mā maṃ
gāmappavesanaṃ āpucchathā 'ti, sace saddhā pabbajitā
kulaputtā tumhe bhante tumhākaṃ vinayakammaṃ karothā
'ti vatvā vattaṃ karonti yeva11 gāmappavesanaṃ pi āpuc-
chanti yeva, vāritakālato paṭṭhāya anāpatti. mithu yathā-
vuḍḍhan ti pārivāsikesu12 aññamaññaṃ yo yo vaḍḍho, tena
tena navakatarassa sādituṃ. pañca yathāvuḍḍhan ti paka-
tettehi pi saddhiṃ vuḍḍhapaṭipāṭiyā eva pañca.13 tasmā
pātimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati.
Mahāpaccariyaṃ pana pāḷiyā anisīditvā pāḷiṃ pahāya14
hatthapāsaṃ amuñcantena nisīditabban ti vuttaṃ. pāri-
suddhiuposathe kayiramāne15 saṅghanavakaṭṭhāne nisīditvā
--------------------------------------------------------------------------
1 Bp. tayo.                     8 Bp. ābhi-.
2 Bp. -patti.                     9 Bp. eva vā.
3 Bp. vakkhāma.                     10 Bp. omits tena.
4 Bp. -danapaccuṭṭhānan.               11 Bp. omits yeva.
5 Bp. -nādiṃ.                          12 Bp. -ka-bhikkhūnaṃ for this.
6 Bp. -dīnaṃ.                          13 Bp. omits pañca.
7 Bp. bījana-.                         14 Bp. vihāya.
15 Bp. kariyamāne.


[page 1161]
Cv_II.1]                Cūḷavagge-vaṇṇanā                1161
tatth' eva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbo.
Mahāpaccariyaṃ1 pana pāḷiyā pārisuddhiuposatho kātabbo
'ti vuttaṃ1. pavāraṇāya pi saṅghanavakaṭṭhāne nisīditvā
tatth' eva nisinnena attano pāḷiyā pavāretabbaṃ, saṅghena
gaṇḍiṃ2 paharitvā bhājiyamānaṃ vassikasāṭikaṃ pi attano
pattaṭṭhāne gahetuṃ vaṭṭati. oṇojanan ti vissajjanaṃ
vuccati. sace hi pārivāsikassa dve tīṇi uddesabhattādīni
pāpuṇanti, aññātassa3 puggalikabhattapaccāsā hoti, tāni
paṭipāṭiyā gahetvā bhante heṭṭhā gāhetha, ajja mayhaṃ
bhattapaccāsā atthi, sve gaṇhissāmī 'ti vatvā vissajjetabbāni.
evaṃ tāni punadivasesu gaṇhituṃ labbhati. punadivase
sabbapaṭhamaṃ etassa dātabban ti Kurundiyaṃ vuttam.
yadi pana na gaṇhati na vissajjeti punadivase na labbhati.4
idaṃ oṇojanaṃ nāma pārivāsikass' eva uddissa5 anuññātaṃ.
kasmā. tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge
yāgukhajjakādīni pāpuṇanti vā na vā, tasmā so bhikkhā-
cārena6 mā kilamitthā 'ti idam assa saṅgahakaraṇatthaṃ7
uddissa8 anuññātaṃ. bhattan ti āgatāgatehi vuḍḍhapaṭi-
pāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catusālabhattaṃ
etaṃ yathāvuḍḍhaṃ labhati. pāḷiyā pana gantuṃ vā
ṭhātuṃ vā na labhati, tasmā pāḷito osakkitvā hattha-
pāse ṭhitena hatthaṃ pasāretvā, yathā seno nipatitvā
gaṇhāti, evaṃ gaṇhitabbaṃ. ārāmikasamaṇuddesehi āharā-
petuṃ na labhati. sace sayam eva āharanti taṃ9 vaṭṭati.
rañño mahāpeḷabhatte 'pi es' eva nayo. catusālabhatte10
pana sace oṇojanaṃ kattukāmo hoti, attano atthāya ukkhite11
piṇḍe ajja me bhattaṃ atthi sve gaṇhissāmī 'ti vattabbaṃ
punadivase dve piṇḍe labhati 'ti Mahāpaccariyaṃ vuttaṃ.
uddesabhattādīni pi pāḷito osakkitvā 'va gahetabbāni.
yattha pana nisīdāpetvā parivisanti, tattha sāmaṇerānaṃ
jeṭṭhakena bhikkhūnaṃ saṅghanavakena hutvā nisīditabbaṃ.
--------------------------------------------------------------------------
1 Bp. omits these words.           6 Bp. -hārena.
2 Bp. ghaṇḍiṃ.                     7 Bp. -ṇatthāya.
3 Bp. aññācassa.                    8 Bp. odissa.
4 Bp. labhati.                     9 Bp. omits taṃ.
5 Bp. odissa.                          10 Bp. catussāla -.
11 Bp. ukkhitte.


[page 1162]
1162                Samantapāsādikā               [Cv_II.1
idāni yā ayaṃ sammā vattanā vuttā. tattha na upasampāde-
tabban ti, upajjhāyena hutvā na upasampādetabbaṃ, vattaṃ
nikkhipitvā pana upasampādetuṃ vaṭṭati. ācariyena hutvā
kammavācāpi na sāvetabbā, aññasmiṃ asati vattaṃ nikkhi-
pitvā sāvetuṃṭati. na nissayo dātabbo1 ti āgantukānaṃ
nissayo na dātabbo, yehi pi pakatiyā 'va nissayo gahito,
te vattabbā ahaṃ vinayakammaṃ karomi, asukattherassa
nāma santike nissayaṃ gaṇhatha mayhaṃ vattaṃ mā
karotha mā maṃ gāmappavesanaṃ āpucchathā 'ti. sace
evaṃ vutte ' pi karonti yeva vāritakālato paṭṭhāya karontesu
pi 'ssa2 anāpatti. na sāmaṇero ti añño sāmaṇero na
gahetabbo, upajjhaṃ datvā gahitasāmaṇerāpi vattabbā
ahaṃ vinayakammaṃ karomi, mayhaṃ vattaṃ mā karotha
mā maṃ gāmappavesanaṃ āpucchathā 'ti. sace evaṃ vutte
'pi karonti yeva, vāritakālato paṭṭhāya karontesu pi 'ssa3
anāpatti. bhikkhuṇovādakasammati4 nāma adhipaccaṭṭhāna-
bhūtā5 paṭikkhittā, tasmā bhikkhusaṅghassa vattabbaṃ bhante
ahaṃ vinayakammaṃ karomi, bhikkhuṇovādakaṃ jānāthā
'ti. paṭibalassa vā bhikkhuno6 bhāro kātabbo. āgatā ca
bhikkhuniyo saṅghassa7 santikaṃ gacchatha, saṅgho vo
ovādadāyakaṃ jānissatī 'ti vā ahaṃ vinayakammaṃ karomi,
asukabhikkhussa nāma santikaṃ gacchatha, so vo ovādaṃ
dassatī 'ti vā vattabbā. sā āpattī 'ti sukkavisaṭṭhiyā8
parivāse dinne puna9 sukkavisaṭṭhi10 nāpajjitabbā. aññā
vā tādisikā 'ti kāyasaṃsaggādi garukāpatti. tato vā pāpiṭṭha-
tarā 'ti pārājikāpatti. sattasu āpattisu dubbhāsitāpatti
pāpiṭṭhā dukkaṭāpatti pāpiṭṭhatarā dukkaṭāpatti pāpiṭṭhā
pāṭidesanīyāpatti pāpiṭṭhatarā. evaṃ pācittiyathullaccaya-
saṅghādisesapārājikāpattīsu nayo veditabbo11. tāsaṃ vat-
thūsu pi dubbhāsitavatthu pāpiṭṭhaṃ dukkaṭavatthu pāpiṭ-
ṭhataran ti purimanayen' eva bhedo veditabbo. paṇṇatti-
vajje sikkhāpade pana vatthu pi āpatti pi pāpiṭṭhā. lokavajje
--------------------------------------------------------------------------
1 Bp. omits dātabbo.                6 Bp. bhikkhussa.
2 Bp. omits 'ssa.                     7 Bp. saṅgha-
3 Bp. omits' ssa.                     8 Bp. -vissaṭṭhiyā.
4 Bp. -sammuti.                     9 Bp. omits puna.
5 Bp. ādhi-.                              10 Bp. -vissaṭṭhi.
11 Bp. netabbo.


[page 1163]
Cv_II.1]                Cūḷavagga-vaṇṇanā               1163
pana1 ubhayaṃ pi pāpiṭṭhataraṃ. kamman ti parivāsakamma-
vācā vuccati taṃ kammaṃ akataṃ dukkaṭan ti ādīhi vā
kiṃ idaṃ kammaṃ nāma kasikammaṃ gorakkhakamman
ti ādīhi vā vacanehi na garahitabbaṃ. kammikā ' ti yehi
bhikkhūhi kammaṃ kataṃ , te kammikā2 'ti vuccanti. te
bālā abyattā 'ti ādīhi vacanehi na garahitabbā. na savaca-
nīyaṃ kātabban ti palibodhanathāya3 vā pakkosanatthāya vā
savacanīyaṃ na kātabbaṃ, palibodhanatthāya4 hi karonto
ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi,
imamhā āvāsā ekapadaṃ pi mā pakkami yāva na taṃ adhi-
karaṇaṃ vūpasantaṃ hotī 'ti evaṃ karoti. pakkosanatthāya
karonto ahaṃ te savacanīyaṃ karomi, ehi mayā saddhiṃ
vinayadharānaṃ sammukhībhāvaṃ gacchāhī5 'ti evaṃ
karoti, tad ubhayaṃ pi na kātabbaṃ. na anuvādo ti vihāra-
jeṭṭhakaṭṭhānaṃ6 na kātabbaṃ, pātimokkhuddesakena vā
dhammajjhesakena vā na bhavitabbaṃ. terasasu7 sammatīsu8
ekasammativasena9 pi issariyakammaṃ na10 kātabbaṃ. na
okāso ti karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo ti
evaṃ pakatattassa okāso na kātabbo11, vatthunā vā āpattiyā
vā na codetabbo, ayan te12 doso ti na sāretabbo. na bhikkhū13
bhikkhūhi sampayojetabban ti āññamaññaṃ payojetvā14
kalaho na kāretabbo. purato ti saṅghattherena hutvā purato
na gantabbaṃ dvādasahatthaṃ upacāraṃ muñcitvā ekakena
gantabbaṃ. nisīdane 'pi es' eva nayo. āsanapariyanto
ti bhattaggādīsu saṅghanavakāsanapariyanto15 nāma, svā
'ssa dātabbo, tattha nisīditabbaṃ. seyyaparivanto ti seyyā-
naṃ pariyanto sabbalāmakaṃ mañcapiṭhaṃ. ayaṃ hi
vassaggena attano pattaṭṭhāne seyyaṃ gahetuṃ na labhati.
--------------------------------------------------------------------------
1 Bp. omits pana.                     8 Bp. sammutīsu.
2 Bp. omits kammikā 'ti.                9 Bp. ekasammutivasenā.
3 Bp. -bodhatthāya.                         10 Bp. omits na.
4 Bp. -dhatthāya.                          11 Bp. kāretabbo.
5 Bp. gacchā.                               12 Bp. ayaṃ pubbe te for ayan te.
6 Bp. vihāre jeṭṭhaka-.                     13 Bp. omits bhikkhū.
7 Bp. adds nāpi before terasasu.      14 Bp. yojetvā.
15 Bp. -sanaṃ vuccati for -sanapariyanto nāma.


[page 1164]
1164               Samantapāsādikā                [Cv_II.1.
sabbabhikkhūhi vicinitvā gahitāvasesā pana1 maṅkuṇagū-
thabharitā2 vettavākādivinaddhā3 lāmakaseyyā assa4 dātab-
bā. vihārapariyanto ti yathā ca seyyā evaṃ vasanaṃ5 āvāso
'pi vā6 vassaggena attano pattaṭṭhāne tassa na vaṭṭati. sabba-
bhikkhūhi vicinitvā gahitāvasesā pana rajohatabhūmi-
jatukamūsikabharitā paṇṇasālā assa dātabbā. sace pakatattā
sabbe rukkhamūlikā abbhokāsikā vā7 honti channaṃ na
upenti. sabbe 'pi etehi vissaṭṭhāvāsā nāma honti. tesu
yaṃ icchati taṃ labhati. vassūpanāyikadivase pana8 pacca-
yaṃ ekapasse ṭhatvā vassaggena gaṇhituṃ labhati senāsanaṃ
pana9 na labhati. nivaddhavassāvāsikaṃ10 senāsanaṃ gaṇhi-
tukāmena vattaṃ nikkhipitvā gahetabbaṃ. tena ca so
sāditabbo ti yaṃ assa āsanādipariyantaṃ bhikkhū denti,
so eva sāditabbo. puresamaṇena vā pacchāsamaṇena vā
'ti ñātipavāritaṭṭhāne ettake bhikkhū gahetvā āgacchathā 'ti
nimantitena bhante asukaṃ nāma kulaṃ bhikkhū nimanteti,11
etha tattha gacchāmā'ti evaṃ saṃvidhāya bhikkhū puresamaṇ-
ena12 vā pacchāsamaṇena12 vā katvā na gantabbaṃ. bhante
asukasmiṃ nāma gāme manussā bhikkhūnaṃ āgamanaṃ
icchanti, sādhu vata13 sace tesaṃ saṅgahaṃ kareyyāthā 'ti
evañ ca14 pana pariyāyena kathetuṃ vaṭṭati. na ārañña-
kaṅgan15 ti āgatāgatānaṃ ārocetuṃ harāyamānena araññika-
dhutaṅgaṃ16 na samādātabbaṃ. yena17 pi pakatiyā samā-
dinnaṃ18 tena dutiyaṃ bhikkhuṃ gahetvā araññe aruṇaṃ
uṭṭhāpetabbaṃ19 na ca ekakena gantabbaṃ.20 tathā bhattag-
gādīsu āsanapariyante nisajjāya harāyamānena piṇḍapāti-
kadhutaṅgaṃ pi na samādātabbaṃ. yo pana pakatiyā21
--------------------------------------------------------------------------
1 Bp. omits pana.                         11Bp. nimantesi.
2 Bp. maṅgulagūthabharitā.                12 Bp. ṇe for -nena.
3 Bp. vettalatādi-.                     13 Bp. vata 'ssa.
4 Bp. tassa.                              14 Bp. omits ca.
5 Bp. vasana.                          15 Bp. āraññikaṅgan.
6 Bp. omits vā.                          16 Bp. āraññaka-.
7 Bp. omits vā.                          17 Bp. yenā.
8 Bp. omits pana.                         18 Bp. samādiṇṇaṃ.
9 Bp. omits pana.                         19 Bp. uṭṭhapetabbaṃ.
10 Bp. nibaddha-.                          20 Bp. vatthabbaṃ.
21 Bp. adds'va.


[page 1165]
Cv_II.1]                Cūḷavagge-vaṇṇanā                1165
piṇḍapātiko tassa paṭisedho n'atthi. na1 ca tappaccayā 'ti
nihatabhatto2 hutvā vihāre yeva nisīditvā bhuñjanto
rattiyo gaṇissāmī3 'ti gacchato gāme4 bhikkhū5 disvā
anārocentassa ratticchedo siyā 'ti iminā kāraṇena piṇḍapāto
na nīharāpetabbo. mā maṃ jāniṃsū 'ti mā maṃ eka-
bhikkhu pi jānātū'ti6 iminā ajjhāsayena vihāre sāmaṇerehi
pacāpetvā bhuñjituṃ pi na labhati. gāmaṃ piṇḍāya pavi-
sitabbam eva. gilānassa pana navakammāacariyupajjhā-
yakiccādīsu7 pasutassa vā vihāre yeva acchituṃ vaṭṭati,
sace8 gāme anekasatā bhikkhū vicaranti na sakkā hoti āroce-
tuṃ, gāmakāvāsaṃ gantvā sabhāgaṭṭhāne vasituṃ vaṭṭati.
āgantukenāpi kiñci vihāraṃ āgatena9 tattha bhikkhūnaṃ
ārocetabbaṃ. sace sabbe ekaṭṭhāne ṭhite passati, ekaṭṭhāne
ṭhiten' eva ārocetabbaṃ. atha rukkhamūlādīsu visuṃ visuṃ
ṭhitā honti, tattha tattha gantvā ārocetabbaṃ. sañcicca
anārocentassa ratticchedo ca hoti vattabhede ca dukkaṭaṃ.
atha vicinanto ekacce na passati ratticchedo 'va hoti na
vattabhede10 dukkaṭaṃ. āgantukassā 'ti attano vasanavihār-
aṃ āgatassāpi ekassa vā bahunnaṃ11 vā vuttanayen'eva
ārocetabbaṃ. ratticchedavattabhedā 'pi c' ettha vuttanayen'
eva veditabbā. sace āgantukā muhuttaṃ vissamitvā vā
avissamitvā12 vā evaṃ13 vihāramajjhe na gacchanti, tesaṃ pi
ārocetabbaṃ. sace tassa ajānantass'eva gacchanti, ayañ ca
pana gatakāle jānāti, gantvā ārocetabbaṃ. sampāpuṇituṃ
asakkontassa rattacchedo 'va hoti na vattabhede14 dukkaṭaṃ.
ye' pi antovihāraṃ apavisitvā15 upacārasīmaṃ okkamitvā
gacchanti, ayañ ca nesaṃ chattasaddaṃ vā ukāsitasaddaṃ16
vā khipitasaddaṃ vā sutvā17 āgantukabhāvaṃ jānāti, gantvā
--------------------------------------------------------------------------
1 Bp. omits na ca.                          9 Bp. gatena.
2 Bp. nīhata-.                              10 Bp. -bheda.
3 Bp. gaṇayissāmi for gaṇissāmī 'ti.           11 Bp. bahūnaṃ.
4 Bp. me for gāme.                               12 Bp. adds eva.
5 Bp. bhikkhuṃ.                               13 Bp. omits evaṃ.
6 Bp. adds ca after 'ti.                         14 Bp. -bheda.
7 Bp. -kiccādi.                               15 Bp. appavisitvā.
8 Bp. adds pi.                                   16 Bp. ukkāsita-.
17 Bp. adds' va.


[page 1166]
1166                     Samantapāsādikā                [Cv_II.1
ārocetabbaṃ, gatakāle jānantenāpi anubandhitvā ārocetab-
bam eva. sampāpuṇituṃ asakkontassa ratticchedo 'va hoti
na vattabhede1 dukkaṭaṃ. yo 'pi rattiṃ2 āgantvā rattiṃ
yeva gacchati, so pi 'ssa ratticchedaṃ karoti. aññātattā
pana vattabhede1 dukkaṭaṃ n'atthi. sace ajānitvā 'va
abbhānaṃ karoti akatam eva hotī'ti Kurundiyaṃ vuttaṃ.
tasmā adhikā rattiyo gaṇetvā3 kātabbaṃ. ayaṃ apaṇṇaka-
paṭipadā. nadīādīsu nāvāya gacchantaṃ pi paratīre ṭhitaṃ
pi ākāse4 gacchantaṃ pi pabbatathalāraññādīsu5 dūre
ṭhitaṃ pi bhikkhuṃ disvā, sace bhikkhū 'ti vavatthānaṃ
atthi, nāvādīhi6 gantvā mahāsaddaṃ katvā vā vegena
anubandhitvā vā ārocetabbaṃ. anārocentassa ratticchedo
c' eva vattabhede7 ca dukkaṭaṃ hoti. sace vāyamanto 'pi
sampāpuṇituṃ vā sāvetuṃ vā na sakkoti, ratticchedo 'va
hoti na vattabhede dukkaṭaṃ. Saṅghasenābhayatthero pana
visayāvisayavasena8 kathesi. visaye kira9 anārocentassa
ratticchedo c' eva vattabhede10 dukkaṭañ ca hoti, avisaye pana
ubhayaṃ pi n' atthī 'ti. Karavīkatissatthero pana samaṇo
ayan ti vavatthānaṃ yeva pamāṇaṃ, sace' pi avisayo hoti,
vattabhede dukkaṭam eva n' atthi ratticchedo pana hoti
yevā 'ti āha. uposathe 'ti uposathaṃ sampāpuṇissāmā 'ti
āgantukā hi bhikkhū āgacchanti, iddhiyā gantvā pi11 uposatha-
bhāvaṃ ñatvā otaritvā uposathakammaṃ12 karonti, tasmā
agantukasodhanatthaṃ uposathadivase ārocetabbaṃ. pavā-
raṇāya pi es' eva nayo. gilāno ti gantuṃ asamattho. dūtenā
'ti etthāpi13 anupasampannaṃ pesetuṃ na vaṭṭati. bhikkhuṃ
pesetvā ārocāpetabbaṃ. abhikkhuko āvāso ti suñño vihāro,
yattha eko 'pi bhikkhu n' atthi, tattha vāsatthāya na gantab-
baṃ. na hi tattha vuṭṭhā14 rattiyo gaṇanūpagā15 honti.
pakatattena pana saddhiṃ vaṭṭati. dasavidhantarāye pana.
--------------------------------------------------------------------------
1 Bp. -bheda.                     8 Bp. visayāvisayena.
2 Bp. adds yeva.                     9 Bp. hi for kira.
3 Bp. gahetvā.                          10 Bp. -bheda.
4 Bp. inserts na after ākāse.      11 Bp. gacchantā.
5 Bp. pabbatatala-.                     12 Bp. uposathaṃ.
6 Bp. inserts vā after this.           13 Bp. ettha for etthāpi.
7 Bp. -bhedadukkaṭañ ca for           14 Bp. vuttha.
     -bhede ca dukkaṭaṃ hoti.               15 Bp. gaṇanūpikā.


[page 1167]
Cv_II.1]                Cūḷavagga-vaṇṇanā               1167
sace 'pi rattiyo gaṇanūpagā1 na honti, antarāyato pari-
muccanatthāya gantabbam eva. tena vuttaṃ aññatra
antarāyā 'ti. nānāsaṃvāsakehi saddhim vinayakammaṃ
kātuṃ na vaṭṭati. tesaṃ anārocane 'pi ratticchedo n'atthi,
abhikkhukāvāsasadisam eva hoti. tena vuttaṃ yatth' assu
bhikkhū nānāsaṃvāsakā 'ti. sesaṃ Uposathakkhandake vutta-
nayam eva. ekacchanne āvāse 'ti ādīsu, āvāso nāma vasanat-
thāya kataṃ2 senāsanaṃ. anāvāso nāma cetiyagharaṃ
bodhigharaṃ sammajjanīaṭṭako3 dāruaṭṭako pānīyamāḷo
vaccakuṭī dvārakoṭṭhako ti evam ādi. tatiyapadena tad
ubhayaṃ4 gahitaṃ. etesu yattha katthaci ekacchanne cha-
danato udakapatanaṭṭhānaparicchinne okāse ukkhittako vasi-
tuṃ na labhati, pārivāsiko pana antoāvāse yeva na labhatī
'ti Mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana avise-
sena udakapātena vāritan ti vuttaṃ. Kurundiyaṃ etesu5
pañcavaṇṇachadanabaddhaṭṭhānesu pārivāsikassa ca uk-
khittassa6 ca pakatattena saddhiṃ vasanaṃ7 udakapātena
vāritan ti vuttaṃ. tasmā nānūpacāre'pi ekacchanne na
vaṭṭati. sace pan' ettha tadahupasampanne 'pi pakatatte
paṭhamaṃ pavisitvā nipanne laṭṭhīvasso 'pi pārivāsiko
pacchā pavisitvā jānanto nipajjati, ratticchedo c' eva vat-
tabhede dukkaṭañ ca. ajānantassa ratticchedo 'va na vatta-
bhede dukkaṭaṃ. sace pana tasmiṃ paṭhamaṃ nipanne
pacchā pakatatto pavisitvā nipajjati, pārivāsiko ca jānāti
ratticchedo c' eva vattabhede8 ca dukkaṭaṃ. no ce jānāti,
ratticchedo 'va na vattabhede dukkaṭaṃ. vuṭṭhātabbaṃ niman-
tetabbo ti tadahupasampannaṃ pi disvā vuṭṭhātabbam eva
vuṭṭhāya ca ahaṃ iminā sukhanisinno vuṭṭhāpito ti param-
mukhena na gantabbaṃ. idaṃ ācariya āsanaṃ, ettha nisī-
dathā 'ti evaṃ nimantetabbo yeva. navakena pana mahā-
theraṃ obaddhaṃ karomī 'ti pārivāsikattherassa santikaṃ na
gantabbaṃ. ekāsane 'ti samānavassikāsane mañce vā pīṭhe
--------------------------------------------------------------------------
1 Bp. -pakā.                     6 Bp. ukkhittakassa.
2 Bp. kata.                     7 Bp. omits vasanaṃ.
3 Bp. sammuñjanī-.                8 Bp. -bhedadukkatañ ca for
4 Bp. adds pi.                -bhede ca dukkaṭaṃ.
5 Bp. etesu ettakesu pañcavaṇṇacchadanabandhaṭṭhānesu.


[page 1168]
1168                Samantapāsādikā                [Cv_II.1
vā na1 chamāyam nisinne 'ti pakatatte bhūmiyaṃ nisinne
itarena antamaso tiṇasanthare 'pi uccatare vālikathale2 'pi
vā na nisīditabbaṃ. dvādasahatthaṃ pana upacāraṃ muñ-
citvā nisīdituṃ vaṭṭati. na3 ekacaṅkame 'ti sahāyena viya
saddhiṃ4 ekasmiṃ caṅkamena5 caṅkamitabbaṃ6. chamāyaṃ
caṅkamatī7 'ti chamāyaṃ caṅkamante. ayam eva vā pāṭho.
ayaṃ pan' ettha attho. akataparicchedāya bhūmiyā caṅka-
mante paricchedaṃ katvā vālikaṃ ākiritvā ālambanaṃ
yojetvā katacaṅkame nīce 'pi na caṅkamitabbaṃ. ko pana
vādo iṭṭhakacayena8 sampanne vedikaparikkhitte9 'pi,10 sace
pana pākāraparikkhitto hoti dvārakoṭṭhakayutto pabba-
tantaravanantaragumbantaresu vā supaṭicchanno,11 tādise
caṅkame caṅkamituṃ vaṭṭati. apaṭicchanne12 'pi apacāraṃ13
muñcitvā vaṭṭati. vuḍḍhatarenā 'ti ettha, sace vuḍḍhatare
pārivāsike paṭhamaṃ nipanne itaro jānanto pacchā nipajjati,
ratticchedo c' assa hoti vattabhede ca dukkaṭaṃ. vuḍḍha-
tarassa pana ratticchedo 'va na vattabhede dukkaṭaṃ.
ajānitvā nipajjati dvinnaṃ pi vattabhedo n'atthi, ratticchedo
pana hoti. atha navake14 pārivāsike paṭhamaṃ nipanne
vuḍḍhataro15 nipajjati navako ca jānāti, rattiṃ16 c'assa
chijjati vattabhede ca dukkaṭaṃ hoti, vuḍḍhatarassa rattic-
chedo 'va na vattabhedo. no ce jānāti, dvinnaṃ pi vattabhedo
n'atthi ratticchedo pana hoti. sace dve 'pi apacchā apuri-
maṃ17 nipajjanti vuḍḍhatarassa ratticchedo 'va itarassa
vattabhedo 'pī 'ti Kurundiyaṃ vuttaṃ. dve pārivāsikā
samavassā eko paṭhamaṃ nipanno eko jānanto 'va pacchā
nipajjati, ratti ca chijjati vattabhede ca dukkaṭaṃ. paṭha-
maṃ nipannassa ratticchedo 'va na vattabhedo. sace pacchā
nipajjanto 'pi na jānāti, dvinnaṃ pi vattabhedo n' atthi
--------------------------------------------------------------------------
1 Bp. omits na.                     9 Bp. vedikā-.
2 Bp. vālikatale.                     10 Bp. 'ti for 'pi          
3 Bp. omits na.                          11 Bp. suppa-.
4 Bp. inserts caṅkamanto after this               12 Bp. appa-.
5 Bp. caṅkame.                          13 Bp. upacāraṃ.
6 Bp. omits this                         14 Bp. navaka.
7 Bp. caṅkamantan.                     15 Bp. inserts pacchā after this.
8 Bp. iṭṭhakacaya.                     16 Bp. ratti.
17 Bp. purimaṃ.


[page 1169]
Cv_II.1,2,3]               Cūḷavagga-vaṇṇanā                1169
ratticchedo pana hoti. sace dve 'pi apacchā apurimaṃ1
nipajjanti, dvinnaṃ2 ratticchedo yeva na vattabhedo. sace
hi dve pārivāsikā ekato vaseyyaṃ, te aññamaññassa ajjhā-
cāraṃ ñatvā agāravā3 vippaṭisārino vā hutvā pāpiṭṭhataraṃ
vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā, tasmā nesaṃ
sahaseyyā sabbappakārena paṭikkhittā 'ti. sesaṃ vutta-
nayen' eva veditabbaṃ. mūlāya paṭikassanārahādayo c'
ettha pārivāsikādīnaṃ4 pakatattaṭṭhāne ṭhitā 'ti veditabbā.
pārivāsikacatuttho ce bhikkhave parivāsan ti ettha, pārivāsikaṃ
catutthaṃ katvā aññamaññassa parivāsadānādīni kātuṃ
na vaṭṭati yeva5. etesv' ev' āyaṃ gaṇapūrako na hoti,
sesasaṅghakammesu hoti. gaṇe pana appahonte vattaṃ
nikkhipāpetvā gaṇapūrako kātabbo ti.
                PĀRIVĀSIKAVATTAKATHĀ NIṬṬHITĀ
     [Cv_II.2:] Imam pana vattakathaṃ sutvā vinayadhara-Upālittherassa
rahogatassa evam parivitakko udapādi, bhagavatā bahuṃ
pārivāsikavattaṃ paññattaṃ katīhi nu kho ettha kāraṇehi
ratticchedo hotī ti. so bhagavantaṃ upasaṅkamitvā bhaga-
vantaṃ6 etam7 atthaṃ pucchi. bhagavā 'pi8 assa byākāsi.
tena vuttaṃ atha kho āyasmā Upāli ...pe... rattic-
chedā 'ti. tattha sahavāso 'ti yv' āyaṃ pakatattena bhikkhunā
saddhiṃ ekacchanne ti ādinā nayena vutto ekato vāso
vippavāso ti ekakass' eva vāso. anārocanā 'ti āgantukādīnaṃ
anārocanā. etesu tīsu ekekena kāraṇena ratticchedo hoti.
     [Cv_II.3:] na sakkontī 'ti saṅghassa mahantatāya tatra9 tatra gantvā
sabbesaṃ ārocetuṃ asakkontā sodhetuṃ na sakkonti. pari-
vāsam nikkhipāmi vattaṃ nikkhipāmī 'ti imesu dvīsu padesu
ekekenā 'pi nikkhitto hoti parivāso dvīhi pi10 sunikkhitto yeva.
samādāne 'pi es' eva nayo. evaṃ vattaṃ samādiyitvā
--------------------------------------------------------------------------
1 Bp. purimaṃ.                6 Bp. omits this.
2 Bp. adds pi.                7 Bp. taṃ.
3 Bp. adds vā.                8 Bp. c'.
4 Bp. -kānaṃ.                9 Bp. tattha tattha.
5 Bp. omits yeva.                    10 Bp. omits pi.


[page 1170]
1170                    Samantapāsādikā                [Cv_II.3,4,7
parivuṭṭhaparivāsassa1 mānattaṃ gaṇhato puna samādāna-
vattakiccaṃ2 n'atthi. samādinnavatto yeva hi3 esa tasmā
'ssa chārattaṃ mānattaṃ dātabbaṃ. ciṇṇamānatto 'va4
abbhetabbo. evaṃ anāpattiko hutvā suddhante patiṭṭhito
tisso sikkhā pūretvā dukkhass' antaṃ karissatī 'ti.
                     PARIVĀSAKATHĀ5 NIṬṬHITĀ
     [Cv_II.4:] Mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānan
ti ṭhapetvā navakataraṃ mūlāya paṭikassanārahaṃ
avasesānaṃ antamaso pārivāsikādīnaṃ pi. imesañ hi
pārivāsikamūlāya paṭikassanārahamānattārahamānattacā-
rikābbhānārahānaṃ pañcannaṃ ṭhapetvā attano attano
navakataraṃ. sesā sabbe pakatattā eva. kasmā. mithu
yathāvuḍḍhaṃ abhivādanādīnaṃ anuññātattā. tena vuttaṃ
avasesānaṃ antamaso pārivāsikādīnaṃ pī 'ti. mūlāya paṭi-
kassanārahādīnaṃ6 lakkhaṇaṃ pana tesaṃ7 parato āvibha-
vissati. sesam ettha ito paresu pi8 mānattārahādivattesu
ca9 pārivāsikavattesu10 vuttanayen' eva veditabbaṃ. ,mūlāya
paṭikassanārahacatuttho ce 'ti ādīsu pi. yath' eva pārivāsiko
evaṃ ete 'pi etesu vinayakammesu na11 gaṇapūrakā honti.
[Cv_II.7:] sesasaṅghakammesu honti. mānattacārikassa vattesu deva-
sikaṃ ārocetabban ti viseso. ratticchedesu ūne gaṇe 'ti
ettha gaṇo ti cattāro vā atirekā vā. tasmā sace 'pi tīhi
bhikkhūhi saddhiṃ vasati ratticchedo hoti yeva. mānatta-
nikkhepasamādānesu vuttasadiso 'va vinicchayo. sesaṃ sab-
battha uttānam evā 'ti.
           PĀRIVĀSIKAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ          
                SAMUCCAYAKKHANDHAKAVAṆṆANĀ
     [Cv_III.1:] Samuccayakkhandhake. chārattaṃ mānattan ti ettha catub-
bidhaṃ mānattaṃ appaṭicchannamānattaṃ paṭicchanna-
mānattaṃ pakkhamānattaṃ samodhānamānattan ti. tattha
--------------------------------------------------------------------------
1 Bp. parivuttha-.                     6 Bp. -rahādi.
2 Bp. vattasamādānakiccaṃ.           7 Bp. nesaṃ.
3 Bp. h'                               8 Bp. ca.
4 Bp. omits'va.                     9 Bp. omits ca.
5 Bp. Pārivāsikavattakathā.                10 Bp. -vatte.
11 Bp. inserts this na after gaṇa-.


[page 1171]
CV_II.1]           Cūḷavagga-vaṇṇanā           1171
appaṭicchannamānattaṃ nāma yaṃ appaṭicchannāya āpat-
tiyā parivāsaṃ adatvā kevalaṃ āpattiṃ āpannabhāven'
eva mānattārahassa mānattaṃ diyyati. paṭicchannamānat-
taṃ nāma yaṃ paṭicchannāya āpattiyā parivuṭṭhaparivā-
sassa diyyati. pakkhamānattaṃ nāma yaṃ paṭicchannāya
vā appaṭicchannāya vā āpattiyā aḍḍhamāsaṃ bhikkhuṇīnaṃ
diyyati. samodhānamānattaṃ nāma yaṃ odhāya ekato
katvā diyyati. tesu idaṃ appaṭicchannāya āpattiyā1 chārat-
taṃ mānattan ti vacanato appaṭicchannamānattan ti vedi-
tabbaṃ. taṃ dentena sace ekaṃ āpattiṃ āpanno hoti idha
vuttanayen' eva dātabbaṃ. sace dve vā tisso vā tad uttari
vā āpanno, yath' eva ekaṃ āpattin ti vuttaṃ evaṃ dve
āpattiyo tisso āpattiyo ti vattabbaṃ. tad uttari pana sace
'pi sataṃ vā sahassaṃ vā hoti, sambahulā 'ti vattabbaṃ.
nānāvatthukāyo 'pi ekato katvā dātabbaṃ2 tāsaṃ dāna-
vidhiṃ parivāsadāne kathayissāma. evaṃ āpattivasena
kammavācaṃ katvā dinne mānatte evam etaṃ dhārayāmī
'ti kammavācāpariyosāne māḷakasīmāyam eva mānattaṃ
samādiyāmi vattaṃ samādiyāmī 'ti vuttanayen' eva vattaṃ
samādātabbaṃ.3 samādiyitvā tatth'eva saṅghassa āroce-
tabbaṃ. ārocentena ca evaṃ ārocetabbaṃ ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhim appa-
'icchannaṃ, so 'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ.
tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisat-
thiyā4 appaṭicchannāya chārattaṃ mānattaṃ adāsi, so
'haṃ mānattaṃ carāmi vediyām'5 ahaṃ bhante, vediyatī6
'ti maṃ saṅgho dhāretū 'ti. imaṃ ca pana atthaṃ gahetvā
yāya kāyaci vācāya ārocetuṃ vaṭṭati yeva. ārocetvā sace
nikkhipitukāmena7 vuttanayen'eva saṅghamajjhe nikkhi-
pitabbaṃ. māḷakasīmato8 bhikkhūsu nikkhantesu ekassa9
santike nikkhipituṃ vaṭṭati. māḷakasīmato8 nikkhamitvā
--------------------------------------------------------------------------
1 Bp. omits āpattiyā.                5 Bp. vedayam.
2 Bp. dātabbā.                     6 Bp. vedayatī.
3 Bp. vatta samādi-.                7 Bp. -kāmo.
4 Bp. -vissaṭṭhiyā.                8 Bp. māḷakato.
9 Bp. adds'pi.


[page 1172]
1172               Samantapāsādikā           [Cv_III.1
satiṃ paṭilabhantena saha gacchantassa santike nikkhipi-
tabbaṃ. sace so' pi pakkanto aññassa yassa māḷake nārocitaṃ,
tassa ārocetvā nikkhipitabbaṃ. ārocentena pana avasāne
vediyatī 'ti maṃ āyasmā dhārentū 'ti vattabbaṃ. dvinnaṃ
ārocentena āyasmantā dhārentū 'ti vattabbaṃ.1 tiṇṇaṃ
ārocentena āyasmanto dhārentū 'ti vattabbaṃ nikkhitta-
kālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. sace appabhikkhu-
ko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhi-
pitvā antovihāre yeva rattiyo gaṇetabbā. atha na sakkā
sodhetuṃ. vuttanayen'eva vattaṃ nikkhipitvā paccūsasa-
maye 'va catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa
vihārassa parikkhepato aparikkhitassa2 parikkhepārahaṭṭhā-
nato dve leḍḍhupāte atikkamitvā mahāmaggato okkamma
gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ.
antoaruṇe yeva vuttanayen' eva vattaṃ samādiyitvā āroce-
tabbaṃ. sace añño koci bhikkhu kenacid eva karaṇīyena taṃ
ṭhānaṃ āgacchati, sace esa taṃ passati saddaṃ vā'ssa suṇāti,
ārocetabbaṃ. anārocentassa ratticchedo c' eva vattabhedo
ca. atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantass'
eva gacchati, ratticchedo hoti yeva. vattabhedo pana
n' atthi. ārocitakālato paṭṭhāya ca ekaṃ bhikkhuṃ ṭhapetvā
sesehi sati karaṇīye gantuṃ pi vaṭṭati, aruṇe uṭṭhite tassa
bhikkhussa santike vattaṃ nikkhipitabbaṃ. sace so 'pi
kenaci kammena purearuṇe yeva gacchati, aññaṃ vihārato
nikkhantaṃ vā āgantukaṃ vā yaṃ paṭhamaṃ passati tassa
santike ārocetvā vattaṃ nikkhipitabbaṃ. ayañ ca yasmā
gaṇassa ārocetvā bhikkhūnañ ca atthibhāvaṃ sallakkhetvā
vasi. ten' assa ūne gaṇe caraṇadoso vā vippavāsadoso
vā na hoti. sace kiñci3 na passati vihāraṃ gantvā attani
saddhiṃ gatabhikkhūsu ekassa santike nikkhipitabban ti
Mahāsumatthero āha. Mahāpadumatthero pana yaṃ paṭha-
maṃ passati, tassa ārocetvā nikkhipitabbaṃ ayaṃ nikkhitta-
vattassa parihāro 'ti āha.
--------------------------------------------------------------------------
1 Bp. omits this.                     2 Bp. -kkhittassa.
3 Bp. na kiñci for kiñci na.


[page 1173]
Cv_III.2,3           Cūḷavagga-vaṇṇanā                1173
     [Cv_III.2:] evaṃ chārattaṃ mānattaṃ akhaṇḍaṃ caritvā yattha siyā
vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu abbhetabbo.
abbhantehi ca paṭhamaṃ abbhānāraho kātabbo. ayaṃ hi
nikkhittavattattā pakatattaṭṭhāne ṭhito. pakatattassa ca
abbhānaṃ kātuṃ na vaṭṭati, tasmā vattaṃ samādapetabbaṃ.1
vatte samādinne abbhānāraho hoti. tenā 'pi vattaṃ samā-
diyitvā ārocetvā abbhānaṃ yācitabbaṃ. anikkhittavattassa
puna vattasamādānakiccam n'atthi. so hi chārattātikkamen'
eva abbhānāraho hoti, tasmā so abbhetabbo. tatrāyaṃ
evañ ca pana bhikkhave abbhetabbo ti pāḷiyam eva abbhāna-
vidhi vutto. ayañ ca ekāpattivasena vutto. sace pana dve
tisso sambahulā vā ekavatthukā vā nānāvatthukā vā āpattiyo
honti, tāsaṃ vasena kammavācā kātabbā. evaṃ appachannamānattaṃ dātabbaṃ paṭicchannamānattam pana yas-
mā paṭicchannāya āpattiyā parivuṭṭhaparivāsassa dātabbaṃ
hoti, tasmā taṃ2 parivāsakathaṃ3 kathayitvā4 'va kathayis-
sāma.
     [Cv_III.3:] tena hi bhikkhave saṅgho Udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā5 ekāhapaṭicchannāya ekāhapari-
vāsaṃ detū 'ti ādinā nayena pāḷiyaṃ anekehi ākārehi parivāso
ca mānattañ ca vuttaṃ. tassa tassa6 yasmā āgatāgataṭṭhāne7
vinicchayo vuccamāno pāḷiyaṃ8 viya ativitthāraṃ āpajjati,
na ca sakkā hoti sukhena pariggahetuṃ, tasmā taṃ9 samo-
dhānetvā idh' eva dassayissāma. ayañ hi idha adhippeto
parivāso nāma paṭicchannaparivāso suddhantaparivāso
samodhānaparivāso 'ti tividho hoti. tattha paṭicchanna-
parivāso tāva yathāpaṭicchannāyā āpattiyā dātabbo. kassaci
hi ekāhapaṭicchannā āpatti hoti yathā ayaṃ Udāyittherassa
kassaci dvīh' ādipaṭicchannā yathā parato āgatā Udāyitthe-
rass' eva kassaci ekā āpatti hoti yathā ayaṃ kassaci dve tisso
taduttari vā yathāparato āgatā. tasmā paṭicchannaparivāsaṃ
dentena paṭhaman tāva paṭicchannabhāvo jānitabbo. ayaṃ
--------------------------------------------------------------------------
1 Bp. -apetabbo.                          5 Bp. -vissaṭṭhiyā.
2 Bp. naṃ.                               6 Bp. does not repeat tassa.
3 Bp. -kathāyaṃ yeva.                     7 Bp. āgataṭṭhāne.
4 Bp. omits kathayitvā 'va.               8 Bp. pāli.
9 Bp. naṃ.


[page 1174]
1174                Samantapāsādikā                [Cv_III.3
hi āpatti nāma dasah' ākārehi paṭicchannā hoti. tatrāyaṃ1
mātikā. āpatti ca hoti āpattisaññī ca pakatatto ca hoti
pakatattasaññī ca anantarāyiko ca hoti anantarāyikasaññī
ca pahu ca hoti pahuttasaññī2 ca chādetukāmo ca hoti
chādeti cā 'ti. tattha āpatti ca hoti āpattisaññī cā 'ti, yaṃ
āpanno sā āpatti yeva hoti, so 'pi ca tattha āpattisaññī yeva.
iti jānanto chādeti channā hoti. atha panāyaṃ tattha anā-
pattisaññī acchannā hoti. anāpatti pana āpattisaññāya pi
anāpattisaññāya pi chādentena3 acchāditā 'va hoti. lahukaṃ
vā garukā 'ti garukaṃ vā lahukā 'ti chādeti. alajjīpakkhe
tiṭṭhati āpatti pana acchannā hoti. garukaṃ lahukā 'ti
maññamāno deseti n'eva desitā hoti n'acchannā4. garukaṃ
garukā 'ti ñatvā chādeti channā hoti. garukalahukabhāvaṃ
na jānāti āpattiṃ chādemī 'ti chādeti channā'va hoti. paka-
tatto 'ti tividhaṃ ukkhepanīyakammaṃ akato. so ce paka-
tattasaññī hutvā chādeti channā 'va5 hoti. atha mayhaṃ
saṅghena kammaṃ katan ti apakatattasaññī hutvā chādeti
acchannā 'va5 hoti. apakatattena pakatattasaññinā vā
apakatattasaññinā vā chāditā 'pi acchannā 'va hoti. vuttam
pi c' etaṃ :--
           āpajjati garukaṃ sāvasesaṃ.
           chādeti anādaviyaṃ paṭicca,
           na bhikkhunī no ca phuseyya vajjaṃ,
           pañhā m' esā kusalehi cintitā 'ti.
     ayaṃ hi pañhā6 ukkhittakena kathitā7. anantarāyiko 'ti
yassa dasasu antarāyesu eko 'pi n'atthi, so ce anantarāyika-
saññī hutvā chādeti, channā 'va hoti. sace 'pi so bhīruka-
jātikattā8 andhakāre amanussacaṇḍamigabhayena antarā-
yikasaññī hutvā chādeti, acchannā 'va hoti. yassa hi pabba-
tavihāre vasantassa kandaraṃ vā ataviṃ9 vā nadiṃ vā
--------------------------------------------------------------------------
1 Bp. tatthāyaṃ.                5 Bp. omits'va.
2 Bp. pahusaññī.                6 Bp. pañho.
3 Bp. -tenāpi.                7 Bp. kathito.
4 Bp. achannā, by mistake.      8 Bp. bhīrukajātikatāya.
9 Bp. omits aṭaviṃ vā.


[page 1175]
Cv_III.3]           Cūḷavagga-vaṇṇanā               1175
atikkamitvā ārocetabbaṃ hoti, antarāmagge caṇḍavāḷā-
manussādi1 bhayaṃ atthi, magge ajagarā nipajjanti, nadī
pūrā hoti. etasmiṃ2 pana sati yeva3 antarāyikasaññī4 chādeti,
acchannā 'va hoti. antarāyikassa pana antarāyikasaññāya4
chādayato acchannā 'va hoti. pahū 'ti yo sakkoti bhikkhuno
santikaṃ gantuñ c' eva ārocituñ ca, so ce pahuttasaññī5 hutvā
chādeti, channā 'va hoti sac' assa mukhe appamattako gaṇḍo
vā hoti, hanukaṃ6 vāto vā vijjhati, danto vā rujjhati,7
bhikkhā vā mandā laddhā hoti, tāvattakena8 pana n' eva
vattuṃ na9 sakkoti na gantuṃ, api ca kho na sakkomī 'ti
saññī hoti, ayaṃ pahu hutvā appahuttasaññī10 nāma. iminā
chāditā 'pi acchāditā. appahunā pana vattuṃ vā gantuṃ vā
asamatthena pahuttasaññinā vā appahuttasaññinā10 vā chā-
ditā hoti11, acchāditā 'va. chādetukāmo ca hoti chādeti
cā 'ti idam uttānam12 eva. sace pana chādessāmī 'ti dhuranikk-
hepaṃ katvā purebhatte vā pacchābhatte vā paṭhamayā-
mādīsu vā lajjīdhammaṃ okkamitvā antoaruṇe yeva ārocesi,
ayaṃ chādetukāmo na chādeti nāma. yassa pana abhikkhuke
ṭhāne vasantassa āpattiṃ āpajjitvā sabhāgassa bhikkhuno
āgamanaṃ āgamentassa sabhāgassa13 santikaṃ vā gacchantassa
aḍḍhamāso 'pi māso 'pi atikkamati, ayaṃ na chādetukāmo
'pi14 chādeti nāma. ayaṃ pi acchannā 'va hoti. yo pana
āpannamatto va aggiṃ akkamanapuriso15 viya sahasā apakka-
mitvā sabhāgaṭṭhānaṃ gantvā āvikaroti, ayaṃ na chādetu-
kāmo 'va n' eva16 chādeti nāma. sace pana sabhāgaṃ disvā
'pi ayaṃ me upajjhāyo vā ācariyo vā 'ti lajjāya nāroceti, channā
'va hoti āpatti. upajjhāyādibhāvo hi idha appamāṇaṃ,
averīsabhāgamattaṃ eva pamāṇaṃ, tasmā averīsabhāgassa
santike ārocetabbā. yo pana visabhāgo hoti sutvā pakāsetu-
kāmo, evarūpassa upajjhāyassā 'pi santike na ārocetabbā.
--------------------------------------------------------------------------
1 Bp. ca caṇḍavāḷāmanussādi.           8 Bp. tāvatakena
2 Bp. ekasmiṃ.                          9 Bp. omits this na
3 Bp. inserts antarāye after yeva.           10 Bp. appahu- for appahutta-
4 Bp. adds vā antarāyikasaññāya vā.      11 Bp. hotu.
4 Bp. adds hutvā.                              12 Bp. uttānatthaṃ.
5 Bp. pahusaññī.                               13 Bp. sabhāga.
6 Bp. hanuka.                               14 Bp. omits 'pi.
7 Bp. rajjati.                               15 Bp. akkantapuriso.
16 Bp. na for n'eva.


[page 1176]
1176               Samantapāsādikā               [Cv_III.3
tattha purebhattaṃ vā āpattiṃ āpanno hoti1 pacchābhattaṃ
vā divā vā rattiṃ vā, yāva aruṇaṃ na uggacchati, tāva
ārocetabbā2. uddhaste aruṇe paṭicchannā 'va hoti, paṭic-
chādanapaccayā ca dukkaṭaṃ āpajjati. sabbhāgasaṅghā-
disesaṃ āpannassa3 santike āvikātuṃ na vaṭṭati. sace āvi-
karoti, āpatti āvikatā hoti, dukkaṭāpattiyā4 pana na muccati,
tasmā suddhassa antike āvikātabba. āvikaronto ca tuyhaṃ
santike ekaṃ āpattiṃ āvikaromī 'ti vā,ācikkhāmī 'ti vā.
ārocemī 'ti vā, mama ekaṃ āpattiṃ āpannabhāvaṃ jānātī
'ti vā vadatu, ekaṃ garukāpattiṃ āvikaromī 'ti ādinā nayena
vadatu, sabbehi pi ākārehi appaṭicchannā 'va hotī 'ti Kurun-
diyaṃ vuttaṃ. sace pana lahukāpattiṃ āvikaromī 'ti
ādinā nayena vadati, paṭicchannā 'va hoti. vatthuṃ pi
āroceti āpattiṃ pi āroceti ubhayaṃ pi ārocetī 'ti5 tividhenā
'pi ārocitā 'va hoti. iti imāni dasakāraṇāni sallakkhetvā6
paṭicchannaparivāsaṃ dentena paṭhamam eva paticchanna-
bhāvo jānitabbo. tato paṭicchannadivase ca āpattiyo ca
sallakkhetvā sace ekāhapaṭicchannā 'va7 hoti, ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃsukkavisaṭṭhiṃ8 ekāhapa-
ṭicchannan ti evaṃ yācāpetvā idha vuttanayen' eva kamma-
vācaṃ vatvā parivāso dātabbo. atha dvīhatīhādipaṭicchannā
hoti. dvīhapaṭicchannaṃ tīhapaṭicchannaṃ catūhapaṭicchan-
naṃ pañcāhapaṭicchannaṃ chāhapaṭicchannaṃ sattāhapa-
ṭicchannaṃ aṭṭhāhapaṭicchannaṃ navāhapaṭicchannaṃ dasā-
hapaṭicchannaṃ ekādasāhapaṭicchannaṃ dvādasāhapati-
cchannaṃ terasāhapaṭicchannaṃ cuddasāhapaṭicchannan ti
evaṃ yāva cuddasadivasāni divasagaṇanena9 yojanā kātabbā.
pañcadasa divasāni paṭicchannāya pakkhapaṭicchannan ti
vatvā yojanā kātabbā. tato yāva ekūnatimsamo divaso
tāva atirekapakkhapaṭicchannan ti vatvā10, tato māsapaṭi-
cchannaṃ atirekamāsapaṭicchannaṃ dvimāsapaṭicchannaṃ11
--------------------------------------------------------------------------
1 Bp. hotu.                     6 Bp. upalakkhetvā.
2 Bp. -tabbaṃ.                    7 Bp. omits 'va.
3 Bp. adds pana.                8 Bp. -vissaṭṭhiṃ.
4 Bp. dukkaṭā.                    9 Bp. divasavasena.
5 Bp. omits 'ti.                     10 Bp. omits vatvā.
11 Bp. dvemāsa-.


[page 1177]
Cv_III.3]           Cūḷavagga-vaṇṇanā                1177
atirekadvimāsapaṭicchannaṃ1 temāsapaṭicchannaṃ atireka-
temāsapaṭicchannaṃ catumāsapaṭicchannaṃ2 atirekacatu-
māsapaṭicchannaṃ2 pañcamāsapaṭicchannaṃ2 atirekapañca-
māsapaṭicchannaṃ2 chamāsa atirekachamāsa sattamāsa ati-
rekasattamāsa aṭṭhamāsa atirekāṭṭhamāsa navamāsa atire-
kanavamāsa dasamāsa atirekadasamāsa ekādasamāsa atireka-
ekādasamāsapaṭicchannan ti evaṃ yojanā kātabbā. saṃvac-
chare puṇṇe3 ekasaṃvaccharapaṭicchannan ti vatvā4, tato
paraṃ atirekaekasaṃvacchara-dvisaṃvacchara-atirekadvi-
saṃvacchara-tisaṃvacchara-atirekatisaṃvacchara-catusaṃ-
vacchara-atirekacatusaṃvacchara-pañcasaṃvacchara-atireka-
pañcasaṃvaccharapaṭicchannan ti evaṃ yāva saṭṭhīsaṃva-
cchara-atirekasaṭṭhīsaṃvaccharapaṭicchannan ti vā tato vā
bhiyyo 'pi vatvā yojanā kātabbā. sace pana dve tisso vā
uttari5 vā āpattiyo honti, yathā idha ekaṃ āpattin ti vuttaṃ
evaṃ dve āpattiyo tisso āpattiyo ti vattabbaṃ. tato paraṃ
pana sataṃ vā hotu sahassaṃ vā, sambahulā 'ti vattuṃ
vaṭṭati. nānāvatthukāsu pi ahaṃ bhante sambahulā saṅghā-
disesā āpattiyo āpajjiṃ ekaṃ sukkavisaṭṭhiṃ6 ekaṃ kāya-
saṃsaggaṃ, ekaṃ duṭṭhullaṃ vācaṃ ekaṃ attakāmapāri-
cariyaṃ7 ekaṃ sañcaritaṃ8 ekāhapaṭicchannāyo ti evaṃ
gaṇanavasena vā ahaṃ bhante sambahulā saṅghādisesā
āpattiyo āpajjiṃ nānāvatthukāyo ekāhapaṭicchannāyo ti evaṃ
vatthukittanavasena vā ahaṃ bhante sambahulā saṅghādisesā
āpattiyo āpajjiṃ ekāhapaṭicchannāyo ti evaṃ nāmakitta-
navasena9 vā yojanā kātabbā. tattha nāmaṃ duvidhaṃ
sañjātisādhāraṇañ ca sabbasādhāraṇañ ca. tattha saṅghā-
diseso 'ti sañjāti sādhāraṇaṃ.10 āpattī 'ti sabbasādhāraṇaṃ.
tasmā sambahulā āpattiyo āpajjiṃ ekāhapaṭicchannāyo ti
evaṃ sabbasādhāraṇanāmavasenāpi11 vaṭṭati. idañ hi sabbam
pi parivāsādikaṃ vinayakammaṃ vatthuvasena gottavasena
--------------------------------------------------------------------------
1 Bp. -dvemāsa-.                6 Bp. -vissaṭṭhiṃ.
2 Bp. omits -paṭicchannaṃ.      7 Bp. attakāmaṃ.
3 Bp. paripuṇṇe.                8 Bp. -carittaṃ.
4 Bp. omits vatvā.                9 Bp. nāmamattavasena.
5 Bp. tatuttari.                     10 Bp. sajāti-.
11 Bp. inserts vattuṃ before vaṭṭati.


[page 1178]
1178               Samantapāsādikā                [Cv_III.3
nāmavasena āpattivasena ca kātuṃ vaṭṭati yeva. tattha
sukkavisaṭṭhī 'ti vatthu c'eva gottañ ca. saṅghādiseso ti
nāmañ c'eva āpatti ca. kāyasaṃsaggo ti vatthu c'eva gottañ
ca. saṅghādiseso ti nāmañ c'eva āpatti ca. tattha sukkavi-
saṭṭhikāyasaṃsaggo1 'ti ādivacanenāpi2 nānāvatthukāyo ti
vacanenāpi vatthu c'eva gottañ ca gahitaṃ hoti. saṅghā-
diseso ti vacanenāpi āpattiyo ti vacanenāpi nāmañ c'eva
āpatti ca gahitā honti. idha pana ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhin3 ti nāmaṃ pi vatthugottāni
pi gahitān'eva. yathā ca idha pana ayaṃ Udāyi bhikkhū 'ti
vuttaṃ, evaṃ yo yo āpanno hoti tassa tassa nāmaṃ gahetvā
ayaṃ itthannāmo bhikkhū 'ti kammavācā kātabbā. kamma-
vācāpariyosāne tena bhikkhunā māḷakasīmāyam eva pari-
vāsaṃ samādiyāmi vattaṃ samādiyāmī 'ti vuttanayen' eva
vattaṃ samādātabbaṃ, samādiyitvā tatth' eva saṅgha-
majjhe4 ārocetabbaṃ. ārocentena ca evaṃ ārocetabbaṃ
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukka-
visaṭṭhiṃ5 ekāhapaṭicchannaṃ, so 'haṃ saṅghaṃ ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāha-
parivāsaṃ adāsi. so 'haṃ parivasāmi vediyām'6 ahaṃ
bhante, vediyatī7 'ti maṃ saṅgho dhāretū 'ti. imañ ca pana
atthaṃ gahetvā yāya kāyaci bhāsāya8 ārocetuṃ vaṭṭati yeva.
ārocetvā sace nikkhipitukāmena9 vuttanayen' eva saṅgha-
majjhe nikkhipitabbaṃ. māḷakato bhikkhūsu nikkhantesu
ekassa pi santike nikkhipituṃ vaṭṭati. māḷakato nikkhamitvā
satiṃ paṭilabhantena saha gacchantassa santike nikkhi-
pitabbaṃ. sace so 'pi pakkhanto aññassa yassa māḷakenā-
rocitaṃ, tassa ārocetvā nikkhipitabbaṃ. ārocentena ca
avasāne vediyatī10 'ti maṃ āyasmā dhāretū 'ti vattabbaṃ.
--------------------------------------------------------------------------
1 Bp. -vissaṭṭhiṃ kāyasaṃsaggan.               6 Bp. vedayām.'
2 Bp. ādinā vaca-.                          7 Bp. vedayatī.
3 Bp. -vissatthin.                          8 Bp. vācāya.
4 Bp. saṅghassa.                               9 Bp. -kāmo.
5 Bp. -vissa- for -visa-, sic passim.           10 Bp. vedayatī.


[page 1179]
Cv_III.3]           Cūlavagga-vaṇṇanā                1179
dvinnaṃ ārocentena āyasmantā dhārentū 'ti 1vattabbaṃ.
tiṇṇaṃ vā atirekānaṃ vā ārocentena āyasmanto dhārentū
'ti vā saṅgho dhāretū 'ti vā vattabbaṃ. nikkhittakālato
paṭṭhāya pakatattaṭṭhāne tiṭṭhati, sace appabhikkhako
vihāro hoti, sabhāgā bhikkhū vasanti. vattaṃ anikkhipitvā
vihāre yeva rattipariggaho kātabbo. atha na sakkā sodhetuṃ
vuttanayen' eva vattaṃ nikkhipitvā paccūsasamaye ekena
bhikkhunā saddhiṃ mānattavaṇṇanāyaṃ vuttanayen' eva
upacārasīmaṃ atikkamitvā mahāmaggā okkamitvā2 paṭi-
cchannaṭṭhāne nisīditvā antoaruṇe yeva vuttanayena vattaṃ
samādiyitvā tassa bhikkhuno parivāso ārocetabbo. ārocen-
tena sace navakataro hoti āvuso 'ti vattabbaṃ. sace vuḍḍha-
taro bhante 'ti vattabbaṃ. sace añño koci bhikkhu kenacid
eva karaṇīyena taṃ ṭhānaṃ agacchati, sace esa naṃ3
passati saddaṃ vā 'ssa suṇāti ārocetabbaṃ. anārocentassa
ratticchedo ca4 hoti vattabhedo ca. atha dvādasahatthaṃ
upacāraṃ okkamitvā ajānantass' eva gacchati ratticchedo
hoti yeva, vattabhedo pana n'atthi. uggate aruṇe vattaṃ
nikkhitabbaṃ. sace so bhikkhu kenacid eva karaṇīyena
pakkanto hoti, yaṃ aññaṃ sabbapaṭhamaṃ passati, tassa
ārocetvā 'va nikkhipitabbaṃ, sace na kiñci passati vihāraṃ
gantvā attanā saddhiṃ gatabhikkhussa santike nikkhipi-
tabban ti Mahāsumatthero āha. Mahāpadumatthero pana
yaṃ paṭhamaṃ passati tassa ārocetvā nikkhipitabbaṃ
ayaṃ nikkhittavattassa parihāro ti āha. evaṃ yattakānī
divasāni āpatti paṭicchannā hoti, tattakāni tato adhikatarāni
vā kukkuccavinodanatthāya parivasitvā saṅgham upasaṅka-
mitvā vattaṃ samādiyitvā mānattaṃ yācitabbaṃ. ayaṃ
hi vatte samādinne yeva mānattāraho hoti nikkhittavattena
parivuṭṭhattā. anikkhittavattassa pana puna vattasamā-
dānakiccaṃ5 n'atthi, so hi paṭicchannadivasātikkamen' eva
mānattāraho hoti, tasmā tassa mānattaṃ am eva.
idaṃ paṭicchannamānattaṃ nāma. taṃ dentena sace ekāpatti
--------------------------------------------------------------------------
1 Bp. omits vattabbaṃ.           3 Bp. taṃ.
2 Bp. okkamma.                     4 Bp. c' eva for ca hoti.
5 Bp. samādā- for vattasamādā-.


[page 1180]
1180           Samantapāsādikā                [Cv_III.3
hoti pāḷiyaṃ vuttanayen' eva dātabbaṃ. atha dve vā tisso
vā so 'haṃ parivuṭṭhaparivāso saṅghaṃ dvinnaṃ1 tissannaṃ
āpattīnaṃ ekāhapaṭicchannānaṃ chārattaṃ mānattaṃ yā-
cāmī 'ti parivāse vuttanayen' eva āpattiyo ca divase ca
sallakkhetvā yojanā kātabbā. appaṭicchannaṃ āpattiṃ paṭic-
channāya āpattiyā samodhānetvāpi dātuṃ vaṭṭati. kathaṃ
paṭicchannāya parivāsaṃ2 vasitvā ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ,
so 'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭ-
ṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me
saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāha-
paṭicchannāya ekāhaparivāsaṃ adāsi, so 'haṃ parivuṭṭha-
parivāso, ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ appaṭicchannaṃ, so 'haṃ bhante saṅghaṃ
tāsaṃ āpattīnaṃ sañcetanikānaṃsukkavisaṭṭhīnaṃpaṭicchan-
nāya ca appaṭicchannāya ca chārattaṃ mārattaṃ yācāmī 'ti.
ath' assa tadanurūpaṃ kammavāca katvāṃ mānattaṃ datab-
bam. sace paṭicchannā dve āpattiyo3 appaṭicchannā ekā, paṭic-
channānañ ca appaṭicchannāya cā 'ti vattabbaṃ. atha
paṭicchannā ekā, appaṭicchannā dve, paṭicchannāya ca appa-
ṭicchannānañ cā 'ti vattabbaṃ. sace paṭicchannā 'pi dve
appaṭicchannā 'pi dve, paṭicchannānañ ca appaṭicchannānañ
cā 'ti vattabbaṃ. sabbattha anurūpaṃ kammavācaṃ katvā
mānattaṃ dātabbaṃ. ciṇṇamānattassa ca tadanurūpam
eva kammavācaṃ katvā abbhānaṃ kātabbaṃ. idha pana
ekāpattivasena vuttaṃ. iti yaṃ paṭicchannāya āpattiyā
parivāsāvasāne mānattaṃ diyyati, idaṃ paṭicchannamā-
nattaṃ nāma evam ettha eken'4 eva yojanāmukhena paṭicchan-
naparivāso ca paṭicchannamānattañ ca vuttan ti veditabbaṃ.
pakkhamānattaṃ samodhānamānattañ ca avasesaparivā-
sakathāvasāne kathayissāma. suddhantaparivāso samodhā-
naparivāso 'ti5 dve parivāsā avasesā.
--------------------------------------------------------------------------
1 Bp. āpattīnaṃ.                    3 Bp. omits āpattiyo.
2 Bp. ekāhaparivāsaṃ.               4 Bp. ekeken'.
5 Bp. inserts hi after 'ti.


[page 1181]
Cv_III.20-26]           Cūḷavagga-vaṇṇanā           1181
     [Cv_III.26:] tattha suddhantaparivāso nāma parato adhammikamā-
nattacārāvasāne tena kho pana samayena aññataro bhikkhu
sambahulā saṅghādisesā āpattiyo āpanno hoti, āpattipariyan-
taṃ na jānāti rattipariyantaṃ na jānātī 'ti imasmiṃ
vatthusmiṃ anuññātaparivāso. so duvidho cūḷasuddhanto
mahāsuddhanto ti. duvidho 'pi c'esa rattiparicchedaṃ
sakalaṃ vā ekaccaṃ vā ajānantassa ca asavantassa
ca tattha vematikassa ca dātabbo. āpattipariyantam pana
ettakā ahaṃ āpattiyo āpanno homī 'ti jānātu vā mā vā,
akāraṇam etaṃ appamāṇaṃ1. tattha yo upasampadato
paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya
paṭilomakkamena vā asukañ ca asukañ ca divasaṃ vā
pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ
jānāsī 'ti pucchiyamāno 'pi2 āma bhante jānāmi ettakaṃ
nāma kālaṃ ahaṃ suddho ti vadati, tassa dinno suddhanta-
parivāso cūḷasuddhanto 'ti vuccati. taṃ gahetvā parivasan-
tena, yattakaṃ kālaṃ attano suddhabhāvaṃ3 jānāti, tattakaṃ
apanetvā avasesaṃ māsaṃ vā dvemāsaṃ vā parivasitabbaṃ.
sace māsamattaṃ asuddho 'mhī 'ti sallakkhetvā parivāsaṃ4
aggahesi, parivasanto 'va5 puna aññaṃ māsaṃ sarati. tam
pi māsaṃ parivasitabbam eva. puna parivāsadānakiccaṃ
n'atthi. atha dvemāsaṃ asuddho 'mhī 'ti sallakkhetvā
parivāsaṃ4 aggahesi, parivasanto ca māsamattam eva6
asuddho 'mhī 'ti sanniṭṭhānaṃ karoti. māsam eva parivasi-
tabbaṃ. puna parivāsadānakiccaṃ n' atthi. ayaṃ hi suddhan-
taparivāso nāma uddhaṃ pi ārohati heṭṭhā 'pi orohati. idam
assa lakkhaṇaṃ. aññasmiṃ pana āpattivuṭṭhāne idaṃ
lakkhaṇaṃ. yo appaṭicchannaṃ āpattiṃ paṭicchannā 'ti
vinayakammaṃ karoti, tass' āpatti vuṭṭhāti. yo pana7
paṭicchannaṃ āpattiṃ8 appaṭicchannā 'ti vinayakammaṃ
karoti, tass' āpatti9 na vuṭṭhāti. acirapaṭicchannaṃ cira-
paṭicchannā 'ti10 karoti, tassāpi vuṭṭhāti. cirapaṭicchannaṃ
--------------------------------------------------------------------------
1 Bp. omits this.                6 Bp. evāhaṃ.
2 Bp. omits 'pi.                7 Bp. omits pana.
3 Bp. suddhiṃ.                     8 Bp. omits āpattiṃ.
4 Bp. omits this.                9 Bp. tassa for tass'āpatti.
5 Bp. ca for 'va.                     10 Bp. inserts vinayakammaṃ after ti'.


[page 1182]
1182               Samantapāsādikā               [Cv_III.26
acirapaṭicchannā 'ti karoti,1 tassāpi na vuṭṭhāti. ekam2
āpajjitvā sambahulā 'ti karoti1, tassāpi vuṭṭhāti ekaṃ vinā
sambahulānaṃ abhāvato. sambahulā pana āpajjitvā
ekaṃ āpajjin ti karoti1, tassā pi na vuṭṭhāti. yo pana yathā-
vuttena anulomapāṭilomanayena pucchiyamāno 'pi ratti-
pariyantaṃ na jānāti na3 sarati vematiko vā hoti, tassa
dinno suddhantaparivāso mahāsuddhanto ti vuccati. taṃ
parivāsaṃ4 gahetvā gahitadivasato paṭṭhāya yāva upasam-
padadivaso, tāva rattiyo gaṇetvā parivasitabbaṃ. ayaṃ
uddhaṃ nārohati heṭṭhā pana orohati. tasmā sace parivasan-
to rattiparicchede sanniṭṭhānaṃ karoti māso vā saṃvaccharo
vā mayhaṃ āpannassā ti, māsaṃ vā saṃvaccharaṃ vā
parivasitabbaṃ. parivāsayācanadānalakkhaṇaṃ pan' ettha
parato pāḷiyaṃ āgatanayen' eva veditabbaṃ. kamma-
vācāpariyosāne vattasamādānamānattābbhānāni vutta-
nayān'eva. ayaṃ suddhantaparivāso nāma.
     samodhānaparivāso nāma tividho hoti odhānasamodhāno
agghasamodhāno missakasamodhāno ti. tattha odhāna-
samodhāno nāma antarā āpattiṃ āpajjitvā paṭicchādentassa
parivuṭṭhadivase odhunitvā makkhetvā purimāya āpattiyā
mūladivasaparicchede pacchā āpannāpattiṃ5 samodahitvā
dātabbaparivāso vuccati. so parato tena hi bhikkhave
saṅgho Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañceta-
nikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭi-
kassitvā purimāya āpattiyā samodhānaparivāsaṃ detū 'ti
ito paṭṭhāya vitthārato pāḷiyam eva āgato. ayaṃ pan'
ettha vinicchayo. yo paṭicchannāya āpattiyā parivāsaṃ
gahetvā parivasanto vā mānattāraho vā mānattaṃ caranto
vā abbhānāraho vā aññaṃ āpattiṃ āpajjitvā purimāya
āpattiyā samā vā ūnakatarā6 vā rattiyo paṭicchādeti, tassa
mūlāya paṭikassanena te parivuṭṭhadivase ca mānattaciṇṇa-
divase ca sabbe odhunitvā adivase katvā pacchā āpannāpat-
tiṃ mūlāpattiyaṃ samodhāya parivāso dātabbo. tena sace
--------------------------------------------------------------------------
1 Bp. karontassa for 'karoti, tassā 'pi               4 Bp. omits this.
2 Bp. adds āpattiṃ.                                   5 Bp. āpannaṃ āpattiṃ.
3 Bp. n' eva                                         6 Bp. ūnatarā.


[page 1183]
Cv_III.26]           Cūḷavagga-vaṇṇanā               1183
mūlāpatti pakkhapaṭicchannā antarāpatti ūnapakkhapaṭic-
channā,1 puna pakkham eva parivāso parivasitabbo. athāpi
antarāpatti pakkhapaṭicchannā, pakkham eva parivasitabbaṃ.
eten' upāyena yāva saṭṭhīvassapaṭicchannā mūlāpatti
tāva vinicchayo veditabbo. saṭṭhivassāni parivasitvā
manattāraho hutvā 'pi hi ekadivasaṃ antarāpattiṃ paṭicchā-
detvā puna saṭṭhivassāni parivāsāraho hoti. sace pana
antarāpatti mūlāpattito atirekapaṭicchannā hoti tattha kiṃ
kātabban ti vutte, Mahāsumatthero āha atekiccho ayaṃ
puggalo atekiccho nāma āvikārāpetvā vissajjetabbo ti.
Mahāpadumatthero pan' āha kasmā atekiccho nāma, nanu
ayaṃ Samuccayakkhandhako nāma buddhānaṃ ṭhitakāla-
sadiso, āpatti nāma paṭicchannā vā hotu appaṭicchannā
vā samā vā2 ūnakatarā vā atirekapaṭicchannā vā 'pi3
vinayadharassa kammavācaṃ yojituṃ4 samatthabhāvo yev'
ettha pamāṇaṃ, tasmā yā antarāpatti5 atirekapaṭicchannā
hoti, taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya
parivāso dātabbo 'ti. ayaṃ odhānasamodhāno nāma.
     agghasamodhāno nāma sambahulāsu āpattisu yā ekā vā
dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo
tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena
avasesānaṃ ūnakatarapaṭicchannānaṃ6 āpattīnaṃ parivāso
diyyatī. ayaṃ vuccati agghasamodhāno nāma.7 so8 parato
tena kho pana samayena aññataro bhikkhu sambahulā saṅghādi-
sesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭicchannā ekā
āpatti dvīhapaṭicchannā 'ti ādinā nayena pāḷiyaṃ āgato
yeva. yassa pana sataṃ āpattiyo dasāhapaṭicchannā aparā
pi9 sataṃ āpattiyo dasāhapaṭicchannā 'ti evaṃ dasakkhattuṃ
katvā āpattisahassaṃ divasasataṃ paṭicchannaṃ hoti, tena
kiṃ kātabban ti. sabbā10 samodahitvā dasadivase parivasitab-
baṃ. evaṃ eken' eva dasāhena divasasataṃ pi parivasitabbam11
--------------------------------------------------------------------------
1 Bp. ūnakapakkha-.                    6 Bp. ūnatara-.
2 Bp. samakaūnakatarā for samā      7 Bp. omits nāma.
     vā ūnakatarā vā.           8 Bp. so pi.
3 Bp. omits 'pi.                     9 Bp. aparaṃ pi.
4 Bp. yojetuṃ.                          10 Bp. sabbaṃ.
5 Bp. omits this.                          11 Bp. -sitaṃ.


[page 1184]
1184               Samantapāsādikā           [Cv_III.20-27
eva hoti. vuttam pi c' etaṃ : dasasataṃ dasasataṃ ratti-
sataṃ āpattiyo chādayitvāna,
     dasarattiyo vasitvāna muñceyya pārivāsiko,
     pañhā m' esā kusalehi cintitā 'ti.
ayaṃ agghasamoddhāno nāma.
     missakasamodhāno nāma, yo nānāvatthukāyo1 āpattiyo
ekato katvā diyyati. tatrāyaṃ nayo; ahaṃ bhante sam-
bahulā saṅghādisesā āpattiyo āpajjaṃ ekaṃ sukkavisaṭṭhiṃ
ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullavācaṃ2 ekaṃ attakā-
maṃ ekaṃ sañcaritaṃ ekaṃ kuṭikāraṃ ekaṃ vithārakāraṃ
ekaṃ duṭṭhadosaṃ ekaṃ aññabhāgiyaṃ ekaṃ saṅghabhe-
dakaṃ3 ekaṃ bhedānuvattakaṃ ekaṃ dubbacaṃ ekaṃ
kuladūsakaṃ, so 'ham bhante saṅghaṃ tāsaṃ āpattinaṃ
amodhānaparivāsaṃ yācāmi 'ti tikkhattuṃ yācāpetvā tad
anurūpāya kammavācāya parivāso dātabbo. ettha ca
saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ti pi saṅghā-
disesā āpattiyo āpajjiṃ iti pi evaṃ pubbe vuttanayen' eva
vatthuvasena pi gottavasena pi nāmavasena pi āpatti
vasena pi yojetvā kammaṃ4 kātuṃ vaṭṭati yeva5. ayaṃ
missakasamodhāno nāma6. sabbaparivāsakammavācā-
vasāne pana nikkhittānikkhittavattādikathā purimanayen
eva veditabbā.
                     PARIVĀSAKATHĀ NIṬṬHITĀ
     [Cv_III.27:] Idāni yaṃ vuttaṃ pakkhamānattañ ca samodhāna-
mānattañ ca avasesaparivāsakathāvasāne7 kathayissāmā 'ti
tass' okāso sampatto tasmā vuccati. pakkhamānattan ti
bhikkhuniyā dātabbamānattaṃ. tam pana paṭicchannāya
pi appaṭicchannāya pi āpattiyā aḍḍhamāsam eva dātabbaṃ.
vuttaṃ h' etaṃ bhagavatā8 garudhammaṃ ajjhāpannāya
bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabban ti.
taṃ pana bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya
--------------------------------------------------------------------------
1 Bp. -tthukā.                     5 Bp. omits eva.
2 Bp. -rittaṃ.                     6 Bp. omits nāma.
3 Bp. -bhedaṃ.                     7 Bp. avasesaṃ pari-.
4 Bp. kammavācaṃ.                8 Bp. omits bhagavatā.


[page 1185]
Cv_III.27,28]           Cūḷavagga-vaṇṇanā           1185
vā vihārasīmaṃ sodhetuṃ asakkontīhi khaṇḍasīmāya1
sabbantimena paricchedena catuvaggaṃ gaṇaṃ sanni-
pātāpetvā dātabbaṃ. sace ekā āpatti hoti ekissā vasena,
sace dve vā tisso vā sambahulā vā ekavatthukā vā nānā-
vatthukā vā tāsaṃ tāsaṃ vasena, vatthugottanāma-
āpattisu yaṃ yaṃ icchati taṃ taṃ ādāya yojanā kātabbā.
tatr' idaṃ ekāpattivasena mukhamattadassanaṃ. tāya
āpannāya bhikkhuniyā bhikkhunīsaṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evam assa vacanīyā2 ahaṃ ayye ekaṃ āpattiṃ āpajjiṃ
gāmantaraṃ, sāhaṃ ayye saṅghaṃ3 ekissā āpattiyā gāmanta-
rāya pakkhamānattaṃ yācāmī 'ti. evaṃ tikkhattuṃ
yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho
ñāpetabbo. suṇātu me ayye saṅgho, ayaṃ itthannāmā
bhikkhunī ekaṃ āpattiṃ āpajji gāmantaraṃ, sā saṅghaṃ
ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācati. yadi
saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā
ekissā āpattiyā gāmantarāya pakkhamānattaṃ dadeyya,
esā ñatti. suṇātu me ayye saṅgho. ayaṃ ... ...pe... ..ḍutiyam
pi tatiyam pi etam atthaṃ vadāmi. suṇātu me ayye saṅgho,
... ... ...pe... ... ... deti. dinnaṃ saṅghena itthannāmāya
bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ,
khamati saṅghassa, tasmā tuṇhī, evam etaṃ dhārayāmī 'ti.
kammavācāya4 pariyosāne vattaṃ samādiyitvā bhikkhu-
mānattakathāya vuttanayen' eva saṅghassa ārocetvā
nikkhittavattaṃ vasitukāmāya tatth' eva saṅghamajjhe vā
pakkantāsu bhikkhunīsu ekāya5 bhikkhuniyā vā dutiyikāya
vā santike vuttanayen' eva nikkhipitabbaṃ. aññissā pana
āgantukāya santike ārocetvā nikkhipitabbaṃ. nikkhitta-
kālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. puna samādi-
yitvā aruṇaṃ uṭṭhāpentiyā pana bhikkhunīnaṃ yeva santike
vasituṃ na labbhati6. ubhato saṅghe pakkhamānattaṃ
--------------------------------------------------------------------------
1 Bp. khandha-.                4 Bp. -vācā.
2 Bp. -nīyo.                     5 Bp. eka.
3 Bp. omits this.                6 Bp. labhati.


[page 1186]
1186                Samantapāsādikā               [Cv_III.27,28
caritabban ti hi vuttaṃ. tasmā assā ācariyupajjhāyāhi
vihāraṃ gantvā saṅgāhakapakkhe thito eko mahāthero vā
dhammakathiko vā bhikkhu vattabbo ekissā bhikkuniyā
vinayakammaṃ kātabbaṃ1 atthi, tatra no ayya2 cattāro
bhikkhū pesethā 'ti. saṅgahaṃ akātuṃ na labbhati,
pesessāmā3 'ti vattabbaṃ. catūhi pakatattabhikkhunīhi
mānattacāriniṃ gahetvā4 antoaruṇe yeva nikkhamitvā
gāmūpacārato dve leḍḍupāte atikkamitvā mahāmaggā5
okkamma gumbā6 'ti ādīhi paṭicchannaṭṭhāne nisīditabbaṃ.
vihārūpacārato 'pi dve leḍḍupātā atikkamitabbā catūhi
pakatattabhikkhūhi pi tattha gantabbaṃ. gantvā ca7 pana
bhikkunīhi saddhiṃ na ekaṭṭhāne nisīditabbaṃ paṭikkamitvā
avidūre8 ṭhāne nisīditabban9 ti Kurundiyaṃ vuttaṃ.
Mahāpaccariyādīsu9 pana bhikkhunīhi pi byattaṃ ekaṃ
vā dve vā upāsikāyo bhikkhūhi pi ekaṃ vā dve vā
upāsake attarakkhanatthāya gahetvā10 gantabban ti vuttaṃ.
Kurundiyaṃ yeva11 bhikkhunī upassayassa ca bhikkhuvi-
hārassa11 ca upacāraṃ mañcituṃ vaṭṭatī 'ti vuttaṃ. gāmassā
ti na vuttaṃ. evaṃ nisinnesu12 bhikkhūsu ca bhikkhunīsu
ca, tāya bhikkhuniyā mānattaṃ samādiyāmi vattaṃ samā-
diyāmī 'ti vattaṃ samādiyitvā bhikkhunīsaṅghassa tāva
evaṃ ārocetabbaṃ ahaṃ ayye ekaṃ āpattiṃ āpajjiṃ gāman-
taraṃ, sāhaṃ saṅghaṃ ekissā āpattiyā gāmantarāya pakkha-
mānattaṃ yāciṃ. tassā13 me saṅgho ekissā āpattiyā gāman-
tarāya pakkhamānattaṃ adāsi. sāhaṃ pakkhamānattaṃ
carāmi vediyām'14 ahaṃ ayye, vediyati14 'ti maṃ saṅgho
dhāretū 'ti. tato bhikkhusaṅghassa santike gantvā evaṃ
ārocetabbaṃ ahaṃ ayyā ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ,
... ... ...pe... ... ... vediyām'14 ahaṃ ayyā, vediyatī14 'ti maṃ
--------------------------------------------------------------------------
1 Bp. kattabbaṃ.                     8 Bp. avidūraṭṭhāne.
2 Bp. ayyā.                          9 Bp. -tabbaṃ. Kurundī-Mahā-paccarīsu.
3 Bp. pesissāmī.                         10 Bp. adds vā.
4 Bp. inserts bhikkhuniṃ before gahetvā.           11 Bp. yeva ca bhikkhunupasa-
5 Bp. mahāmaggamhā.                               yassa ca vihārassa.
6 Bp. gumbavati for gumbā 'ti.                     12 Bp. adds pana.
7 Bp. omits ca.                                    13 Bp. tassa.
14 Bp. veda- for vedi-.


[page 1187]
Cv_III. 27,28           Cūḷavagga-vaṇṇanā           1187
saṅgho dhāretū 'ti. idhā 'pi yāya kāyaci bhāsāyā1 ārocetuṃ
vaṭṭati. ārocetvā2 bhikkhunīsaṅghass'eva santike nisīdi-
tabbaṃ. ārocitakālato paṭṭhāya bhikkhūnaṃ gantuṃ
vaṭṭati. sace sāsaṅkaṃ3 hoti, bhikkhuniyo tatth' eva
ṭhānaṃ paccāsiṃsan4 ti ṭhātabbaṃ. sace añño bhikkhu
vā bhikkhunī vā taṃ ṭhānaṃ eti, passantiyā ārocetabbaṃ.
no ce āroceti ratticchedo ca5 vattabhede6 dukkaṭañ ca. sace
ajānantiyā evaṃ upacāraṃ okkamitvā gacchati, ratticchedo
'va hoti na vattabhede6 dukkaṭaṃ. sace bhikkhuniyo upaj-
jhāyādīnaṃ vattakaraṇatthaṃ pageva vā7 gantukāmā hon-
ti, rattivippavāsagaṇaohāya na gāmantarāpattirakkhanatthaṃ
ekaṃ bhikkhuniṃ ṭhapetvā gantabbaṃ. tāya aruṇe uṭṭhite
tassā santike vattaṃ nikkhipitabbaṃ eten' upāyena
akhaṇḍā pañca dasa rattiyo mānattaṃ caritabbaṃ. anikkhi-
ttavattāya pana Parivāsakkhandhake8 vuttanayen' eva
sammā vattitabbaṃ. ayaṃ pana viseso. āgantukassa āro-
cetabban ti ettha. yattakā purebhattaṃ vā pacchābhattaṃ
vā taṃ gāmaṃ bhikkhū vā bhikkhuniyo vā āgacchanti,
sabbesaṃ ārocetabbaṃ. anārocentiyā ratticchedo c' eva9 vat-
tabhede10 dukkaṭañ ca. sace 'pi rattiṃ koci bhikkhu taṃ
gāmūpacāraṃ okkamitvā gacchati, ratticchedo hoti yeva.
ajānanapaccayā pana vattabhedato muccati. Kurundiyā-
dīsu11 pana anikkhittavattaṃ12 bhikkhūnaṃ vuttanayen'
eva kathetabban ti vuttaṃ. taṃ parivāsavattādīnaṃ upa-
cārasīmāya paricchinnattā yuttataraṃ dissati. uposathe
ārocetabbaṃ. pavāraṇāya ārocetabbaṃ. catunnaṃ bhik-
khūnañ ca bhikkhunīnañ ca devasikaṃ ārocetabbaṃ. sace
bhikkhūnaṃ tasmiṃ gāme bhikkhācāro sampajjati, tehi13
catūhi bhikkhūhi tatth' eva gantabbaṃ. no ce sampajjati,
aññatra caritvāpi tatrāagantvāattānaṃ dassetvā gāantabbaṃ.
--------------------------------------------------------------------------
1 Bp. vācāya.                         7 Bp. omits vā.
2 Bp. adds ca.                     8 Bp. Pārivāsika-.
3 Bp. sāsaṅkā.                     9 Bp. ca for c' eva.
4 Bp. -sisan.                          10 Bp. -bheda.
5 Bp. c'eva.                              11 Kurundīādīsu.
6 Bp. -bheda.                          12 Bp. -vatta.
13 Bp. omits tehi catūhi bhikkhūhi.


[page 1188]
1188                Samantapāsādikā           [Cv_III.27,28
bahigāme vā saṅketaṭṭhānaṃ kātabbaṃ asukasmiṃ nā-
maṭṭhāne amhe passasī 'ti. tāya saṅketaṭṭhānaṃ gantvā
ārocetabbaṃ. saṅketaṭṭhāne adisvā vihāraṃ gantvā āro-
cetabbaṃ. vihāre sabbabhikkhūnaṃ ārocetabbaṃ sace sab-
besaṃ na sakkā1 hoti ārocetum, bahiupacārasīmāya ṭhatvā
bhikkhuniyo pesetabbā. tāhi ānītānaṃ catunnaṃ bhikkhū-
naṃ ārocetabbaṃ. sace vihāro dūro hoti sāsaṅko ca,2
upāsake ca upāsikāyo ca gahetvā gantabbaṃ. sace pan'
āyaṃ ekā vasati, rattivippavāsaṃ āpajjati, tasmā tassā3
ekā pakatattā bhikkhunī sammannitvā dātabbā ekacchanne
vasanatthāya. evaṃ akhaṇḍaṃ mānattaṃ caritvā vīsati-
gaṇe bhikkhusaṅghe4 vuttanayen' eva abbhānaṃ kātabbaṃ.
sace mānattaṃ caramānā antarāpattiṃ āpajjati, mūlāya
paṭikassitvā tassā āpattiyā mānattaṃ dātabban ti Kurun-
diyaṃ vuttaṃ. idaṃ pakkhamānattaṃ nāma.
     samodhānamānattaṃ pana tividhaṃ hoti odhānasamodhā-
naṃ agghasamodhānaṃ missakasamodhānan ti. tattha yad
etaṃ parato Udāyittherassa pañcāhapaṭicchannāya āpattiyā
parivāsaṃ parivasantassa pase ca mānattārahaṭṭhāne ca
antarāpattiṃ āpajjitvā mūlāya paṭikassitassa tena hi bhikkha-
ve saṅgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ detū 'ti mānattaṃ anuññātaṃ idaṃ odhānasamo-
dhānaṃ nāma. idañ hi punappunaṃ mūlāya paṭikassanena
parivuṭṭhadivase odhunitvā purimāpattīhi saddhiṃ samo-
dhāya dinnaṃ, tasmā odhānasamodhānan ti vuccati. Kurun-
diyaṃ pana samodhānaparivāsaṃ vuṭṭhassa dātabbamā-
nattaṃ5 samodhānamānattan ti vuttaṃ. taṃ pi tena pariyā-
yena yujjati. agghasamodhānaṃ pana missakasamodhānañ
ca agghasamodhānamissakasamodhānaparivāsāvasāne dātab-
bamānattam eva vuccati. taṃ parivāsakammavācānusārena
yojetvā dātabbaṃ. ettāvatā yaṃ vuttaṃ tena hi bhikkhave
saṅgho Udāyissa bhikkhuno ekissā āpattiyā sancetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detū 'ti
--------------------------------------------------------------------------
1 Bp. sakkā na.                     3 Bp. tasmā 'ssā.
2 Bp. omits ca.                     4 Bp. bhikkhunīsaṅghe.
5 Bp. dātabbaṃ mānattaṃ.


[page 1189]
Cv_III.27,28]           Cūḷavagga-vaṇṇanā                1189
ādinā nayena pāḷiyaṃ anekehi ākārehi parivāso ca mānattañ
ca vuttaṃ, tassa yasmā āgatāgataṭṭhāne evaṃ1 vinicchayo
vuccamāno pāḷiyaṃ2 viya ativitthāraṃ āpajjati, na ca sakkā
hoti sukhena pariggahetuṃ, tasmā taṃ3 samodhānetvā
idh'eva dassessāmā 'ti, tad idaṃ atthato sampāditaṃ hoti.
idāni yā tāva ayaṃ appaṭicchannāya ekissā āpattiyā vasena
pāḷi vuttā sā uttānatthā 'va. tato paraṃ dvīhatīhacatūha-
pañcāhapaṭicchannānaṃ vasen'4 eva pāḷiyaṃ vatvā pañcāha-
paṭicchannāya parivāsato paṭṭhāya antarāpatti dassitā.
yasmā pana taṃ āpattiṃ āpanno mūlāya paṭikassanāraho
nāma hoti, tasmā, 'ssa tattha mūlāya paṭikassanaṃ anuññātaṃ.
sace pana nikkhittavatto āpajjati, mūlāya paṭikassanāraho
na hoti. kasmā. yasmā na so parivasanto āpanno paka-
tattaṭṭhāne ṭhito āpanno, tasmā tassā āpattiyā visuṃ mā-
nattaṃ caritabbaṃ. sace paṭicchannā hoti parivāso 'pi
vasitabbo, yañ c'etaṃ mūlāya paṭikassanaṃ vuttaṃ, tasmiṃ
kate parivuṭṭhadivasā makkhitā 'va5 honti. iti parivāse
antarāpattiṃ dassetvā puna mānattārahassa antarāpattiṃ
dassetvā mūlāya paṭikassanaṃ vuttaṃ. tasmiṃ hi6 kate,
parivuṭṭhadivasā makkhitā 'va honti. tato parivuṭṭhapari-
vāsassa tāsaṃ tissannaṃ pi āpattīnaṃ samodhānamānattaṃ
dassitaṃ. tato mānattacārikassa antarāpattiṃ dassetvā
mūlāya paṭikassanaṃ vuttaṃ. tasmiṃ pana paṭikassane
kate, mānattaciṇṇadivasāpi parivuṭṭhadivasāpi makkhitā
'va honti. tato abbhānārahassa antarāpattiṃ dassetvā mūlāya
paṭikassanaṃ vuttaṃ. tasmiṃ pi kate, sabbe te parivāsa-
mānattaciṇṇadivasā7 makkhitā 'va honti. tato paraṃ sabbā
antarāpattiyo yojetvā abbhānakammaṃ dassitaṃ. evaṃ
paṭicchannavāre ekāhapaṭicchannādivasena pañcāntarā-
pattīnaṃ8 vasena catasso ti nava kammavācā dassitā honti.
tato paraṃ pakkhapaṭicchannāya āpattiyā anto parivāsato
paṭṭhāya pañcāhapaṭicchannāya antarāpattiyā vasena samo-
dhānaparivāso ca samodhānamānattañ ca dassitaṃ. ettha ca
--------------------------------------------------------------------------
1 Bp. omits evaṃ.                5 Bp. omits 'va.
2 Bp. pāli.                     6 Bp. pi for hi.
3 Bp. naṃ.                     7 Bp. omits this.
4 Bp. vasena pāḷim.               8 Bp. -āpatti.


[page 1190]
1190               Samantapāsādikā               [Cv_III.27,28
mānattacārikamānattārahakāle 'pi āpannāya āpattiyā mū-
lāya paṭikassane kate mānattaciṇṇadivasāpi parivāsapari-
vuṭṭhadivasāpi sabbe makkhitā 'va honti. kasmā. yasmā
paṭicchannā antarāpatti. ten' eva vuttaṃ mūlāya pati-
kassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chā-
rattaṃ mānattaṃ detū 'ti. tato paraṃ sabbā1 antarāpattiyo
yojetvā abbhānakammaṃ dassetvā sañcetanikāya2 sukka-
visaṭṭhiyā3 vatthuṃ4 niṭṭhāpitaṃ. tato ekāpattimūlakañ ca
āpattivaḍḍhanakañ cā 'ti dve naye dassetvā agghasamodhā-
naparivāso dassito. tato sañcicca anārocitāpattivatthuṃ
dassetvā asañcicca ajānanāsaraṇavematikabhāvehi anāro-
citāya āpattiyā pacchā lajjidhamme5 vā jānanasaraṇanibbe-
matikabhāvesu6 vā uppannesu pi7 yaṃ kātabbaṃ, taṃ dasse-
tuṃ idha pana bhikkhave 'ti ādinā nayena pāḷi ṭhapitā. tato
ajānanāsaraṇavematikapaṭicchannānaṃ8 appaṭicchannabhā-
vaṃ dassetuṃ tath' eva pāḷi ṭhapitā. tato dvinnaṃ
āpattīnaṃ dve māsapaṭicchannānaṃ ekamāsaparivāsayā-
canavatthuṃ dassetvā asañcicca ajānanāsaraṇavematika-
bhāvehi anārocite itarasmiṃ māse pacchā lajjidhammādīsu6
uppannesu yaṃ kātabbaṃ, taṃ dassetuṃ ajānanāsaraṇa-
vematikapaṭicchannassa ca appaṭicchannabhāvaṃ9 dassetuṃ
purimanayen' eva pāḷi ṭhapitā. tato āpattipariyantaṃ na
jānāti rattipariyantaṃ na jānātī 'ti ādinā nayena suddhanta-
parivāso dassito . tato paraṃ pārivāsikaṃ ādiṃ katvā
vibbhamitvā puna upasampannā10 'ti ādīsu paṭipattidassanat-
thaṃ pāḷi ṭhapitā. [Cv_III.28:] tattha antarā sambahulā saṅghādisesā11
āpattiyo āpajjati parimāṇāyo12 appaticchannāyo ti ādīsu āpatti-
paricchedavasena parimāṇāyo 'c eva appaṭicchannāyo cā
'ti attho.
--------------------------------------------------------------------------
1 Bp. pacchā for sabbā.           7 Bp. omits pi.
2 Bp. omits this.                8 Bp. -pariccha-.
3 Bp. -vissaṭṭhi.                9 Bp. āpannabhāvaṃ.
4 Bp. vatthu.                          10 Bp. -pannādīsu.
5 Bp. lajjī-.                          11 Bp. omits this.
6 Bp. ñāṇasaraṇa-.                     12 Bp. parimāṇā.


[page 1191]
Cv_III.29--IV.2]           Cūḷavagga-vaṇṇanā           1191
     [Cv_III.29:] pacchimasmiṃ āpattikkhandhe 'ti eko 'va so āpattikkhandho.
pacchā chāditattā pana pacchimasmiṃ āpattikkhandhe 'ti
vuttaṃ. purimasmin ti etthāpi es' eva nayo.
     [Cv_III.33:] vavatthitā sambhinnā 'ti sabhāgavisabhāgānam ev' etaṃ
pariyāyavacanaṃ.
     [Cv_III.34:] tato paraṃ yo paṭicchādeti, tasmiṃ paṭipattidassanatthaṃ
dve bhikkhū 'ti ādi vuttaṃ. tattha missakan ti thullaccayā-
dīhi missakaṃ. suddhakan ti saṅghādisesaṃ vinā lahukā-
pattikkhandham eva.
     [Cv_III.35:] tato paraṃ avisuddhavisuddhabhāvadassanatthaṃ idha
pana bhikkhave bhikkhu sambahulā saṅghādisesā 'ti ādi vuttaṃ.
tattha byañjanato vā adhippāyato vā anuttānaṃ nāma kiñci
n' atthi. tasmā tañ ca ito pubbe avuttañ ca sabbaṃ pāliyā-
nusāren'1 eva veditabban ti.
               SAMUCCAYAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                    SAMATHAKKHANDHAKAVAṆṆANĀ
     [Cv_IV.2:] Samathakkhandhake. adhammavādī puggalo ti ādīni
cha mātikāpadāni nikkhipitvā adhammavādī puggalo dhamma-
vādī puggalaṃ saññāpeti 'ti ādinā nayena vitthāro vutto.
tattha saññāpetī 'ti kāraṇapaṭirūpakāni vacanāni2 vatvā
paritosetvā jānāpeti. nijjhāpetī 'ti yathā so taṃ atthaṃ
nijjhāpeti3 oloketi, evaṃ karoti. pekkheti4 anupekkhetī 'ti
yathā so taṃ atthaṃ pekkheti5 c' eva punappunaṃ ca pek-
kheti5, evaṃ karoti. dasseti anudassetī 'ti tesañño eva pariyā-
yavacanāni. adhammena vūpasamati 'ti yasmā so adhammam
eva ayaṃ dhammo ti ādinā nayena taṃ6 mohetvā dasseti,
tasmā adhammena vūpasamati nāma. dhammena vūpasamati
'ti yasmā dhammavādī dhammam eva ayaṃ dhammo ti
ādinā nayena amohetvā dasseti, tasmā dhammena vūpasamati
nāma.
--------------------------------------------------------------------------
1 Bp. pāḷianusāren'.                4 Bp. pekkhati anupekkhati.
2 Bp. omits this.                     5 Bp. pekkhati.
3 Bp. nijjhāyati.                     6 Bp. omits taṃ.


[page 1192]
1192               Samantapāsādikā           [Cv_IV.4-10
[Cv_IV.4:] pañc' imāni bhikkhave dhammikāni sativinayassa dānānī
t'i ettha suddhassa anāpattikassa dānaṃ ekaṃ anuvaditassa
dānaṃ ekaṃ yācitassa dānaṃ ekaṃ saṅghena dānaṃ ekaṃ
dhammena samaggena1 dānaṃ ekan ti evaṃ pañca. etāni
pana ekekāṅgavasena na labbhanti. tasmā desanāmattam
ev' etaṃ. pañcaṅgasamannāgataṃ pana sativinayadānaṃ
dhammikan2 ti ayam ettha attho. tattha ca anuvadantī 'ti
codenti. sesaṃ uttānam eva. ayam pana sativinayo khīṇa-
savass' eva dātabbo na aññassa antamaso anāgāmino 'pi.
so ca kho aññena codiyamānass' eva na acodiyamānassa.
dinne ca pana tasmiṃ codakassa kathā na rūhati. codento
'pi ayaṃ khīṇāsavo sativinayaladdho3 ko tuyhaṃ kathaṃ
gahessatī 'ti apasādetabbataṃ āpajjati.
     [Cv_IV.5:] bhāsitaparikantan4 ti vācāya bhāsitaṃ kāyen' eva parikan-
taṃ4 parikkamitvā6 katan ti attho. saratāyasmā evarūpaṃ7
āpattiṃ āpajjitā 'ti ettha saratu āyasmā evarūpaṃ7 āpattiṃ
āpajjitā āyasmā evarūpiyā āpattiyā 'ti ayam attho. āpajjitvā
'ti vā pāṭho. tass' attho paṭhamaṃ āpajjitvā pacchā taṃ
āpattiṃ saratu8 āyasmā 'ti.
     [Cv_IV.9:] yebhuyyasikāya vūpasametun ti ettha yassā kiriyāya dham-
mavādino bahutarā esā yebhuyyasikā nāma. adhammika-
salākagāhesu9.
     [Cv_IV.10:] oramattakan ti parittaṃ appamattakaṃ bhaṇḍana-
mattam eva. na ca gatigatan ti dve tayo āvāse na gataṃ
tattha tatth' eva vā dvattikkhattuṃ avinicchitaṃ. na ca
saritasāritan ti dvattikkhattuṃ tehi bhikkhūhi sayaṃ
saritaṃ vā aññehi sāritaṃ vā na hoti. jānātī 'ti salākaṃ
gāhento jānāti adhammavādino10 bahutarā ti. app' eva nāmā
'ti iminā nīhārena salākāya gāhiyamānāya app'eva11 nāma
adhammavādino bahutarā assū 'ti ayam assa ajjhāsayo hoti.
aparesu pi dvīsu padesu12 es' eva nayo. adhammena gaṇhantī
--------------------------------------------------------------------------
1 Bp. samagga.                               7Bp. -rūpiṃ.
2 Bp. dhammakamman.                          8Bp. saratu.
3 Bp. -vinayaṃ laddho.                     9Bp. -kaggāhesu.
4 Bp. -parikkatan .                              10Bp. -vādī.
5 Bp. -parikkamentaṃ .                          11Bp. api for app'eva.
6 Bp. -metvā .                                   12Bp. omits padesu.


[page 1193]
Cv_IV.10-13]           Cūḷavagga-vaṇṇanā           1193
'ti adhammavādino evaṃ mayaṃ bahutarā1 bhavissāmā 'ti
dve dve salākāyo gaṇhanti. vaggā gaṇhanti 'ti dve dhamma-
vādino ekaṃ dhammavādisalākaṃ gaṇhanti evaṃ dhamma-
vādino na bahutarā1 bhavissantī 'ti maññamānā. na ca
yathādiṭṭhiyā gaṇhantī 'ti dhammavādino hutvā balavapakk-
haṃ bhavissāmā 'ti adhammavādisalākaṃ gaṇhanti. dham-
mikasalākagāhesu ayam ev' attho parivattetvā2 veditabbo.
evaṃ salākaṃ gāhetvā sace bahutarā dhammavādino honti
yathā te vadanti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ,
evaṃ yebhuyyasikāya vūpasantaṃ hoti. ayam ettha saṅ-
khepo. vitthāro pana parato 'pi āgamissati.
     [Cv_IV.12:] asucī'ti asucīhi kāyavacīkammehi samannāgato. alajjī 'ti
sañcicca āpajjanādinā alajjīlakkhaṇena samannāgato. sānu-
vādo 'ti saupavādo. iti imesañ ca tiṇṇaṃ aṅgānaṃ vasena
tīṇi kāraṇāni3, saṅghena karaṇaṃ dhammena samaggena
karaṇan ti imāni ca dve ti pañca tassapāpiyasikākammassa4
karaṇāni nāma honti. sesam ettha tajjanīyādīsu vuttanayam
eva. ayam pan' ettha vacanattho. idañ hi, yo pāpussanna-
tāya pāpiyo puggalo, tassa kattabbato tassapāpiyasikā-
kamman4 ti vuccati.
     [Cv_IV.13:] kakkhaḷatāya5 vāḷatāyā6 'ti kakkhaḷabhāvāya c' eva vāḷa-
bhāvāya ca. bhedāyā 'ti saṅghabhedāya. sabbeh' eva ekajj-
han ti kassaci chandaṃ anāharitvā gilāne 'pi tatth' eva
ānetvā ekato sannipatitabbaṃ. tiṇavatthārakena vūpasa-
meyyā 'ti ettha, idaṃ kammaṃ tiṇavatthārakasadisattā
tiṇavatthārako 'ti vuttaṃ. yathā hi gūthaṃ vā muttaṃ vā
ghaṭiyamānaṃ7 duggandhatāya bādhati, tiṇehi avattharitvā
supaṭicchāditassa8 pan' assa so gandho na bādhati, evam
eva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamīya-
mānaṃ kakkhaḷatāya9 vāḷatāya bhedāya saṃvattati, taṃ
iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena
--------------------------------------------------------------------------
1 Bp. bahū.                    5 Bp. -ḷattāya.
2 Bp. -vattitvā.               6 Bp. -ḷattāyā.
3 Bp. karaṇāni.                7 Bp. ghaṭṭiya-.
4 Bp. -sikakammassa.           8 Bp. suppaṭi-.
9 Bp. -ḷattāya vāḷattāya.


[page 1194]
1194           Samantapāsādikā               [Cv_IV.13,14
paṭicchannaṃ suvūpasantaṃ hotī 'ti idaṃ kammaṃ tiṇa-
vatthārakasadisattā tiṇavatthārako ti vuttaṃ. thullavajjan
ti pārājikañ c' eva saṅghādisesañ ca. gihipaṭisaṃyuttan
ti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu
āpannaṃ āpattiṃ ṭhapetvā.1 evañ ca pana bhikkhave te
bhikkhū tāhi āpattīhi vuṭṭhitā hontī 'ti evaṃ tiṇavatthāraka-
kammavācāya katāya kammavācāpariyosāne yattakā tattha
sannipatitā antamaso suttā 'pi samāpannāpi aññāvihitā 'pi
sabbe. te bhikkhū yāva upasampadamaṇḍalato paṭṭhāya
thullavajjañ ca gihipaṭisaṃyuttaṃ ca ṭhapetvā avasesā
āpattiyo āpannā sabbāhi tāhi āpattīhi vuṭṭhitā honti.
diṭṭhāvikamman ti ye pana na m'etaṃ khamatī 'ti añña-
maññaṃ diṭṭhāvikammaṃ karonti, tehi vā saddhiṃ āpattiṃ
āpajjitvā 'pi tattha anāgatā āgantvā vā chandaṃ datvā
pariveṇādīsu nisinnā, te tāhi1 āpattīhi na vuṭṭhitā3 honti.
tena vuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha
hontī 'ti.
     [Cv_IV.14:] bhikkhunīnaṃ anūpakhajjā4 'ti bhikkhunīnaṃ anto pavisitvā.
vivādādhikaraṇādīnaṃ vacanattho duṭṭhadosasaṃvaṇṇanā-
yaṃ vutto yeva. vipaccatāya vohāro ti cittadukkhatthaṃ
vohāro. pharusavacanan ti attho. yo tattha anuvādo ti yo
tesu anuvadantesu upavādo. anuvadanā 'ti ākāradassanam5
etaṃ. upavadanā 'ti attho. anullapanā anubhaṇanā 'ti
ubhayaṃ anuvadanāya6 vevacanamattam eva. anusampavaṅ-
katā 'ti punappunaṃ kāyacittavācāhi tatth' eva sampavaṅ-
katā anuvaṅkatabhāvo7 ti attho. abbhussahanatā 'ti kasmā
evaṃ na upavadissāmi yevā 'ti ussāhaṃ katvā anuvadanā.
anubalappadānan ti purimavacanassa kāraṇaṃ dassetvā
pacchimavacanena balappadānaṃ.
     kiccayatā karaṇīyatā 'ti ettha, kiccam eva kiccayaṃ,
kiccayassa bhāvo kiccayatā karaṇīyassa bhāvo karaṇīyatā
--------------------------------------------------------------------------
1 Bp. omits this.                4 Bp. anupa-.
2 Bp. omits tāhi.                5 Bp. ākākanidassanaṃ.
3 Bp. vuṭṭhahanti for vuṭṭhitā           6 Bp. anuvadana.
     honti.           7 Bp. anuvadanabhāvo.


[page 1195]
Cv_IV.14]           Cūḷavagga-vaṇṇanā                1195
ubhayam etaṃ1 saṅghakammass'eva adhivacanaṃ. apalokana-
kamman ti ādi pana tass' eva pabhedadassanatthaṃ.2 tattha
apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā
chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa
anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. ñatti-
kammaṃ nāma vuttanayen' eva samaggassa saṅghassa
anumatiyā ekāya ñattiyā kattabbakammaṃ. ñattidutiya-
kammaṃ nāma vuttanayen' eva samaggassa saṅghassa
anumatiyā ekāya ñattiyā ekāya ca anusāvanāyā 'ti evaṃ
ñattidutiyāya anusāvanāya kattabbakammmaṃ. ñatti-
catutthakammaṃ nāma vuttanayen' eva samaggassa saṅ-
ghassa anumatiyā ekāya ñattiyā tīhi ca anusāvanāhī 'ti
evaṃ ñatticatutthāhi tīhi anusāvanāhi kattabbakammaṃ.
     tattha apalokanakammaṃ apaloketvā 'va kātabbaṃ,
ñattikammādivasena na kātabbaṃ. ñattikammaṃ pi ekaṃ
ñattiṃ ṭhapetvā3 kātabbaṃ, apalokanakdivasena na
kātabbaṃ. ñattidutiyakammaṃ pana apaloketvā kattabbam
pi atthi akattabbam pi atthi. tattha sīmāsammati4 sīmā-
samūhananaṃ5 kaṭhinadānaṃ kaṭhinubbhāro kuṭivatthu-
desanā vihāravatthudesanā 'ti imāni cha kammāni garukāni
apaloketvā kātuṃ na vaṭṭati. ñattidutiyakammavācaṃ
sāvetvā 'va kātabbāni. avasesā6 terasasammatiyo7 senā-
sanagāhakamatakacīvaradānādisammatiyo8 cā 'ti evarūpāni
lahukakammāni apaloketvā 'pi kātuṃ vaṭṭati. ñattikamma-
ñatticatutthakammavasena pana na kātabbam eva. ñatti-
catutthakammaṃ ñattiṃ ca tisso ca kammavācāyo sāvetvā
'va kātabbaṃ. apalokanakammādivasena na kātabban ti.
ayam ettha saṅkhepo. vitthārato pana imāni cattāri kammāni
katīh' ākārehi vipajjantī 'ti ādinā nayena Parivārāvasāne
Kammavagge etesaṃ vinicchayo āgato yeva. yam pana
tattha anuttānaṃ, taṃ Kammavagge yeva vaṇṇayissāma.
evañ hi sati na aṭṭhāne vaṇṇanā bhavissati. ādito paṭṭhāya.
--------------------------------------------------------------------------
1 Bp. p'etaṃ.                5 Bp. sīma-.
2 Bp. pabhedavacanaṃ.      6 Bp. avasesāni.
3 Bp. adds 'va.               7 Bp. -sammutiyo.
4 Bp. sīmasammuti.           8 Bp. -sammutiyo.


[page 1196]
1196           Samantapāsādikā               [Cv_IV,14
ca tassa tassa kammassa viññātattā suviññeyyo bhavissati.
vivādādhikaraṇassa kiṃ mūlan ti ādīni pāḷiyā1 vasen' eva
veditabbāni. vivādādhikaraṇaṃ siyā kusalan ti ādīsu yena
vivadanti, so cittuppādo vivādo samatheti ca adhikaraṇī-
yatāya adhikaraṇan ti evam ādinā nayena attho veditabbo.2
āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, n'atthi
āpattādhikaraṇaṃ kusalan ti ettha sandhāyo bhāsitava-
sena attho veditabbo. yasmiṃ hi paṭhavīkhaṇanādike3
āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti, tasmiṃ sati na
sakkā vattuṃ n' atthi āpattādhikaraṇaṃ kusalan ti. tasmā na
yidaṃ aṅgapahonakacittaṃ sandhāya vuttaṃ. idaṃ pana
sandhāya vuttaṃ. yan tāva āpattādhikaraṇaṃ lokavajjaṃ
taṃ ekantato akusalam eva tattha siyā kusalan4 ti vikappo n'
atthi. yam pana paṇṇattivajjaṃ taṃ yasmā sañcicca idaṃ5
āpattiṃ vītikkamāmī 'ti vītikkamantass' eva akusalaṃ
hoti. asañcicca pana kiñci ajānantassa sahaseyyādivasena
āpajjanato abyākataṃ hoti. tasmā tattha sañciccāsañcicca-
vasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ
āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, n'atthi
āpattādhikaraṇaṃ kusalan ti. sace pana yaṃ kusalacitto
āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusalan ti vadeyya.
acittakānaṃ6 eḷakaloma-padasodhammadesanādisamuṭṭhā-
nānaṃ7 pi kusalacittaṃ āpajjeyya na ca tattha vijjamānaṃ
pi kusalacittaṃ āpattiyā aṅgaṃ. kāyavacīviññattivasena
pana calitapavattānaṃ kāyavācānaṃ aññataram8 eva aṅ-
gaṃ. tañ ca rūpakkhandhapariyāpannattā abyākatan ti
yaṃ jānanto ti ādimhi pana ayaṃ attho. yaṃ cittaṃ āpattiyā
aṅgaṃ hoti, tena vatthuṃ jānanto idaṃ vitikkamāmī9
'ti ca10 vitikkam ākārena saddhiṃ jānanto sañjānanto vitik-
kamacetanāvasena cetetvā pakappetvā upakkamavasena
maddanto abhivitaritvā nirāsaṅkacittaṃ pesetvā yaṃ
āpattādhikaraṇaṃ vitikkamati11 āpajjati. tassa evaṃ
--------------------------------------------------------------------------
1 Bp. pāḷi.                     6 Bp. inserts pana.
2 Bp. daṭṭhabbo.                7 Bp. -padasodhammādi-.
3 Bp. -khaṇenādike.               8 Bp. aññatram.
4 Bp. akusalan.                9 Bp. vīti- for viti-, sic passim.
5 Bp. imaṃ.                          10 Bp. omits ca.
11 Bp. vītikkamaṃ.


[page 1197]
Cv_IV.14]           Cūḷavagga-vaṇṇanā               1197
vītikkamato yo vītikkamo idaṃ vuccati āpattādhikaraṇaṃ
akusalaṃ1. abyākatavāre pi yaṃ cittaṃ āpattiyā aṅgaṃ
hoti, tassa abhāvena ajānanto vītikkamākārena ca saddhiṃ
ajānanto asañjānanto āpattiaṅgabhūtāya vītikkamacetanāyā-
bhāvena acetetvā2 sañcicca maddanassa abhāvena anabhivita-
ritvā nirāsaṅkacittaṃ apesetvā yaṃ āpattādhikaraṇaṃ vītik-
kamati3 āpajjati. tassa evaṃ vitikkamato yo vītikkamo
idaṃ vuccati āpattādhikaraṇaṃ abyākatan ti. ayaṃ
vivādo no adhikaraṇan ti ādīsu samathehi adhikaraṇīyatāya
abhāvato no adhikaraṇan ti evam attho veditabbo.
     yāvatikā4 bhikkhū kammappattā 'ti ettha catuvaggakaraṇe
kamme cattāro pañcavaggakaraṇe pañca dasavaggakaraṇe
dasa vīsativaggakaraṇe vīsati bhikkhū kammappattā 'ti
veditabbā.
     supariggahitan ti suṭṭhupariggahitaṃ katvā paṭicchi-
tabbaṃ.5 paṭicchitvā5 ca pana ajja bhaṇḍakaṃ dhovāma ajja
pattaṃ pacāma ajje'ko palibodho atthī 'ti mānaniggahatthāya
katipāhaṃ atikkametabbaṃ.
     anantāni c' eva bhassāni jāyantī 'ti aparimaṇāni itocito
ca vacanāni uppajjanti. bhāsānī 'ti pi pāṭho. ayam ev'
attho. ubbāhikāya sammannitabbo ti apaloketvā vā samman-
nitabbo parato vuttāya ñattidutiyāya vā kammavācāya.
evaṃ sammatehi pana bhikkhūhi visuṃ misīditvā6 vā tassā
yeva vā parisāya aññehi7 na kiñci kathetabban ti sāvetvā
taṃ adhikaraṇaṃ vinicchitabbaṃ.
     tatr' assā 'ti tassaṃ parisati bhaveyya. n'eva suttaṃ āgatan
ti na mātikā āgatā. no suttavibhango ti vinayo8 na paguṇo.
byañjanachāyāya atthaṃ patibāhatī 'ti byañjanamattam
eva gahetvā atthaṃ paṭisedheti. jātarūparajatakhetta-
vatthupaṭigghaṇādīsu vinayadharehi bhikkhūhi āpattiyā
kāriyamāne9 disvā kim ime āpattiyā kāretha nanu jātarūpa-
rajatapaṭiggahaṇā paṭiviratā10 hontī 'ti evaṃ sutte paṭi-
viratimattam eva vuttaṃ, 'n atthi ettha āpattī 'ti vadati.
--------------------------------------------------------------------------
1 Bp. akusalan ti.           6 Bp. vā nisīditvā for nisīditvā vā.
2 Bp. cetetvā.                7 Bp. inserts asammatehi after this.
3 Bp. vītikkamaṃ.           8 Bp. adds pi.
4 Bp. inserts ca.           9 Bp. kārayamāne.
5 Bp. sampaṭi-.                    10 Bp. -rato.


[page 1198]
1198                Samantapāsādikā               [Cv_IV.14
aparo dhammakathiko suttassa āgatattā olambetvā nivāsentā-
naṃ āpattiyā āropiyamānāya kim imesaṃ1 āropetha, nanu
parimaṇḍalaṃ nivāsessāmī 'ti sikkhā karaṇīyā 'ti evaṃ
sikkhākaraṇamattam ev' ettha vutthaṃ, n' atthi ettha āpattī
'ti vadati.
     yathā bahutarā bhikkhū 'ti ettha, ekena pi adhikā
bahutarā 'va. ko pana vādo dvīhi tīhi.2 saññattiyā3
'ti saññāpanatthāya. gūḷhakan ti ādīsu alajjus-
sannāya parisāya gūḷhako salākagāho kātabbo.
lajjussannāya4 vivaṭako. bālussannāya sakaṇṇajappako. vaṇ-
ṇāvaṇṇāyo5 katvā 'ti dhammavādīnañ ca adhammavādīnañ
ca salākāyo nimittasaññaṃ ārocetvā6 aññamaññaṃ visabhāgā
kātabbā. tato tā sabbāpi cīvarabhoge katvā vuttanayen'
eva gahetabbā7. duggaho ti paccukkaḍḍhitabban ti duggahitā
salākāyo ti vatvā puna gāhetvā yāvatatiyaṃ gāhetabbā.
suggaho ti sāvetabban ti ekasmiṃ pi dhammavādismiṃ8
atireke jāte suggahitā salākāyo ti sāvetabbaṃ. yathā ca te
dhammavādino vadanti, tathā taṃ adhikaraṇaṃ vūpasame-
tabban ti. atha yāvattiyaṃ pi adhammavādino bahutarā9
'va honti, ajja akālo, sve jānissāmā 'ti vuṭṭhahitvā alajjī-
naṃ pakkhaṃ10 vibhedatthāya dhammavādīpakkhaṃ
pariyesitvā punadivase salākagāho kātabbo. ayaṃ gūḷhako11
salākagāho. sakaṇṇajappake pana gahite vattabbo ti ettha,
sace saṅghatthero adhammavādī salākaṃ gaṇhāti12, so evaṃ
avabodhetabbo bhante tumhe mahallakā vayo anuppattā,
tumhākaṃ etaṃ na yuttaṃ, ayaṃ pana adhammavādī
salākā 'ti. tassa13 itarā salākā dassetabbā. sace so taṃ
gaṇhāti14, dātabbā. atha n'eva avabujjhati, tato mā kassaci
ārocehī 'ti vattabbo. sesaṃ vuttanayam eva. vivaṭako15
'ti vivaṭattho yeva.
--------------------------------------------------------------------------
1 Bp. inserts āpattiṃ after this.      9 Bp. va bahutarā for bahutarā
2 Bp. adds ca.                                             'va.
3 Bp. paññattiyā.                          10 Bp. pakkhabhedatthāya for
4 Bp. inserts parisāya after this.           pakkhaṃ vibheda-.                                                                                
5 Bp. vaṇṇavaṇṇāyo.                          11 Bp. guḷhaka.
6 Bp. āropetvā.                               12 Bp. gaṇhati.
7 Bp. gāhetabbā.                              13 Bp. assa.
8 Bp. -vādimhi.                               14 Bp. gaṇhati.
15 Bp. vivatake and omits 'ti.


[page 1199]
Cv_IV.14,V.1]           Cūḷavagga-vaṇṇanā           1199
pārājikasāmantaṃ vā 'ti ettha, methunadhamme pārājika-
sāmantaṃ nāma dukkaṭaṃ hoti. sesesu1 adinnādānādīsu
thullaccayaṃ. niveṭhentan2 ti na sarāmī 'ti vacanena3
nibbeṭhiyamānaṃ4. ativeṭhetī 'ti iṅghāyasmā 'ti ādi vacane-
hi5 ativeṭhiyati.6 sarāmi kho ahaṃ āvuso ti pārājikaṃ7
paticchādanatthāya evaṃ paṭijānāti. puna tena ativeṭhiya-
māno8 sarāmi kho ti paṭiññaṃ datvā idāni maṃ nāsessanti 'ti
bhayena davāya me ti ādim āha, etassa tassapāpiyasika-
kammaṃ9 kātabbaṃ. sace sīlavā bhavissati, vattaṃ pūretvā10
paṭipassaddhiṃ11 labhissati. no ce tathā nāsitako12 'va
bhavissati. sesaṃ sabbattha uttānam evā 'ti.
               SAMATHAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ.
                KHUDDAKAVATTHUKKHANDHAKAVAṆṆANĀ.
     [Cv_V.1:] Khuddakavatthukkhandhake. mallamuṭṭhikā 'ti muṭṭhi-
kamallā. gāmapūṭavā13 'ti chavirāgamaṇḍanānuyuttā nāga-
rikamanussā. gāmapotakā14 ti pi pāṭho. es'ev' attho.
thambhe 'ti nahānatitthe15 nikkhanitvā16 ṭhapitathambhe.
kuḍḍe17 'ti iṭṭhakasilādārukuḍḍānaṃ18 aññatarasmiṃ. aṭṭhāne19
nahāyantī 'ti ettha, aṭṭhānaṃ20 nāma rukhhaṃ phalakaṃ
viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahāna-
titthe nikkhananti.21 tattha cuṇṇāni ākiritvā manussā
kāyaṃ ghaṃsanti.
     gandhabbahatthakenā22 'ti nahānatitthe23 ṭhapitena dāru-
mayahatthena. tena kira cuṇṇāni gahetvā manussā sarīraṃ
--------------------------------------------------------------------------
1 Bp. omits sesesu.                     12 Bp. nāsitā for nāsitako 'va.
2 Bp. nibbeṭhentan.                     13 Bp. gāmamuddavā.
3 Bp. vacane.                          14 Bp. gāmamoddavā.
4 Bp. nibbeṭṭhayamānaṃ.                15 Bp. nhānatitthe.
5 Bp. vacanena.                          16 Bp. nikhaṇitvā.
6 Bp. ativeṭṭhayati.                     17 Bp. kuṭṭe.
7 Bp. -jika.                          18 Bp. -kuṭṭānaṃ.
8 Bp. -veṭhayamāno.                     19 Bp. aṭṭāne.
9 Bp. omits tassa.                     20 Bp. aṭṭānaṃ.
10 Bp. paripūretvā.                     21 Bp. nhānatiṭṭhe nikhaṇaṃ.
11 Bp. paṭippa-.                          22 Bp. gantabba-.
23 Bp. nhānatiṭṭhe.


[page 1200]
1200           Samantapāsādikā               [Cv_V.1,2
ghaṃsanti. kuruvindakasuttiyā 'ti kuruvindakapāsāṇacuṇ-
ṇāni lākhāya madditvā1 kataguḷikakalāpako vuccati. taṃ
ubhosu antesu gahetvā sarīraṃ ghaṃsanti. viggayha
parikammaṃ kārāpenti 'ti aññamaññaṃ sarīrena sarīraṃ
ghaṃsanti. mallakan nāma makaradantake chinditvā
mallakamūlasaṇṭhānena katamallakaṃ vuccati. idaṃ
gilānassāpi na vaṭṭati. akatamallakaṃ nāma makaradante2
achinditvā3 kataṃ, idaṃ agilānassa4 na vaṭṭati. iṭṭha-
kakhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati. ukkāsikan
ti vatthavaṭṭiṃ. tasmā nahāyantassa yassa kassaci nahā-
nasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. puthupāṇikan
ti hatthaparikammaṃ vuccati. tasmā sabbesaṃ hatthena
piṭṭhiparikammaṃ kātuṃ vaṭṭati.
     [Cv_V.2:] vallikā 'ti kaṇṇato nikkhantamuttolambikādīnaṃ5 etaṃ
adhivacanaṃ. na kevalañ ca vallikā yeva. yaṃ kiñci
kaṇṇapilandhanaṃ6 antamaso tālapaṇṇaṃ pi na vaṭṭati.
pāmaṅgan ti yaṃ kiñci pāmaṅgasuttaṃ7. kaṇṭhasuttakan
ti yaṃ kiñci gīvūpagaṃ8 ābharaṇaṃ. kaṭisuttakan ti yaṃ
kiñci kaṭipilandhanaṃ6 antamaso suttatantumattaṃ pi.
ovaṭṭakan9 ti valayaṃ.10 keyūrādīni11 pākaṭān'eva. yaṃ12
kiñci ābharaṇaṃ na vaṭṭati. dumāsikaṃ vā duvaṅgulaṃ
vā 'ti ettha, sace kesā antodvemāse dvaṅgulaṃ pāpuṇanti,
antodvemāse yeva chinditabbā. dvaṅgulaṃ13 atikkametuṃ
na vaṭṭati. sace 'pi na dīghā, dvimāsato14 ekadivasaṃ pi
atikkametuṃ na labhati15 yeva. evam ayaṃ ubhayenāpi
ukkaṭṭhaparicchedo 'va vutto. tato oram pana na vaṭṭanabhā-
vo nāma n' atthi. kocchena osaṇhentī16 'ti kocchena olakkhitvā17
sannisīdāpenti. phaṇakenā18 'ti dantamayādīsu yena kenaci.
--------------------------------------------------------------------------
1 Bp. bandhitvā.                          10 Bp. vaḷayaṃ.
2 Bp. -ante.                              11 Bp. kāyū-.
3 Bp. acchin-.                          12 Bp. insers akkhakānaṃ heṭṭhā
4 Bp. -nass'eva.                     bāhābharaṇaṃ before yaṃ.
5 Bp. -lambakā-.                          13 Bp. -gulīhi.
6 Bp. -piḷandhanaṃ.                     14 Bp. dvemāsato.
7 Bp. pālambakasuttaṃ.                    15 Bp.vaṭṭati for labhati.
8 Bp. gīvupaga.                          16 Bp. osaṇṭhentī.
9 Bp. ovaṭṭikan.                          17 Bp. olikhitvā.
18 Bp. phaṇenā.


[page 1201]
Cv_V.2]               Cūḷavagga-vaṇṇanā           1201
hatthaphaṇakenā1 'ti hatthen' eva phaṇakiccaṃ kārontā
aṅgulīhi osaṇhenti2. sitthatelakenā 'ti madhusitthakaniyā-
sādīsu3 yena kenaci cikkalena. udakatelakenā 'ti udakamis-
sakena telena. maṇḍanatthāya sabbattha dukkaṭaṃ-
uddhaggāni4 pana lomāni anulomanipātanatthaṃ hatthaṃ
temetvā sīsaṃ puñchitabbaṃ. uṇhābhitattarajassirānaṃ
pi allahatthena puñchituṃ vaṭṭati.
     na bhikkhave ādāse vā udakapatte vā 'ti ettha, kaṃsa-
pattādīni pi yesu mukhanimttaṃ paññāyati, sabbāni ādāsa-
saṅkham5 eva gacchanti. kañjiyādīni pi udakapattasaṅ-
kham5 eva. tasmā yattha katthaci olokentassa dukkaṭaṃ.
ābādhapaccayā6 'ti sañchavi7 nu kho me vaṇo udāhu na
tāvā 'ti jānanatthaṃ jiṇṇo nu kho 'mhi no ti evam āyusaṅ-
khāraṃ olokanatthaṃ pi vaṭṭatī 'ti vuttaṃ. mukhaṃ
ālimpentī8 'ti vippasannacchavibhāvakarehi9 mukhalepanehi
ālimpanti. ummaddentī 'ti nānāummaddanehi ummaddenti10.
cuṇṇentī 'ti mukhacuṇṇakena makkhenti. manosilakāya11
mukhaṃ lañchentī12 'ti manosilāya silakādīni lañchanāni13
karonti. tāni haritālādīhi pi na vaṭṭanti yeva. aṅgarāgādayo
pākaṭā yeva. sabbattha dukkaṭaṃ. na bhikkhave naccaṃ
vā 'ti ādīsu, yaṃ kiñci naccaṃ antamaso moranaccaṃ pi
dassanāya gacchantassa dukkaṭaṃ. sayaṃ pi naccantassa
vā naccāpentassa vā dukkaṭaṃ eva. gītaṃ pi
kiñci14 naṭagītaṃ vā sādhugītaṃ vā antamaso danta-
gītaṃ pi. mayaṃ gāyissāmā 'ti pubbabhāge okujantā15
karonti, etaṃ pi na vaṭṭati. sayaṃ gāyantassā 'pi gāyā-
pentassāpi dukkataṃ eva. vāditam pi yaṃ kiñci na vaṭṭati.
yam pana niṭṭhahanto16 vā sāsaṅke vā thito accharaṃ17

[page 1202]
1202               Samantapāsādidā           [Cv_V.2-8
potheti1 pāṇiṃ vā paharati, tattha anāpatti. sabbaṃ
antarārāme ṭhitassa passato anāpatti. passissāmī 'ti vihārato
vihāraṃ gacchantassa āpatti yeva. āsanasālāyaṃ2 nisinno
passati, anāpatti. passissāmī 'ti uṭṭhahitvā gacchato āpatti.
vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passato 'pi āpatti yeva.
     [Cv_V.3:] sarakuttin ti sarakiriyaṃ. bhaṅgo hotī 'ti aladdhaṃ samā-
dhiṃ3 uppādetuṃ na sakkoti laddhaṃ samāpajjituṃ pacchi-
mā janatā 'ti amhākaṃ ācariyā 'pi upajjhāyā pi evaṃ gāyiṃ-
sū 'ti pacchimā4 janatā diṭṭhānugatiṃ āpajjati tath' eva
gāyati. na bhikkhave āyatakenā 'ti ettha āyatako nāma
tantaṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto.
dhamme pana suttantavattaṃ nāma atthi jātakavattaṃ
nāma atthi gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ
kātuṃ na vaṭṭati. caturassena vattena parimaṇḍalāni pada-
byañjanāni dassetabbāni. sarabhaññan ti sarena bhaṇanaṃ.
sarabhaññe kira taraṅgavattadohakavattagalitavattādīni5
dvattiṃsavattāni atthi. tesu yaṃ icchati taṃ kātuṃ labhati.
sabbesaṃ padabyañjanānaṃ avināsetvā vikāraṃ akatvā
samaṇasāruppena caturassena nayena pavattanaṃ yeva
lakkhaṇaṃ.
     [Cv_V.4:] bāhiralomiṃ uṇṇin ti uṇṇalomāni bahi katvā uṇṇapāvāraṃ
pārupanti. tathā dhārentassa dukkaṭaṃ. lomāni anto katvā
pārupituṃ vaṭṭati. samaṇakappakathā Bhūtagāmasikkhā-
padavaṇṇanāyaṃ vuttā.
     [Cv_V.7:] na bhikkhave attano aṅgajātan ti aṅgajātaṃ chindan-
tass'eva thullaccayaṃ. aññaṃ pana kaṇṇanāsaṅguliā-
dīnaṃ6 yaṃ kiñci chindantassa tādisaṃ vā dukkhaṃ
uppādentassa dukkaṭaṃ. ahikīṭadaṭṭhādīsu7 pana añña-
ābādhapaccayā vā lohitaṃ vā mocentassa chindantassa8 anā-
patti.
     [Cv_V.8:] candanagaṇthī uppannā hoti 'ti candanaghaṭikā uppannā
hoti. so kira uddhañ ca adho ca jālāni parikkhipāpetvā
--------------------------------------------------------------------------
1 Bp. phoṭeti.                    5 Bp. -vattadhotaka-.
2 Bp. -lāya.                     6 Bp. -nāsāṅguliādiṃ.
3 Bp. omits this.                7 Bp. ahikīṭada-.
4 Bp. pacchimo jano.           8 Bp. adds vā.


[page 1203]
Cv_V.8-9]           Cūḷavagga-vaṇṇanā               1203
Gaṅgāya nadiyā kīḷati. tassā1 nadiyā sotena vuyhamānā
candanagaṇṭhī āgantvā jāle laggi.2 tam assa parisā3 āharitvā
adaṃsu. evaṃ sā uppannā hoti. iddhipāṭihāriyan ti ettha
vikubbanaiddhipāṭihāriyaṃ4 paṭikkhittaṃ. adhiṭṭhāna-
iddhi5 pana appaṭikkhittā 'ti veditabbā.
     [Cv_V.9:] na bhikkhave sovaṇṇamayo patto ti ādīsu, sace hi gihī bhat-
taggesu6 suvaṇṇataṭṭakādīsu byañjanaṃ katvā upanāmenti
āmasituṃ pi na vaṭṭati. phalikamayakācamayakaṃsama-
yādīni7 pana taṭṭakādīni bhājanāni8 puggalikaparibhogen'
eva na vaṭṭanti. saṅghikaparibhogena vā gihivikaṭāni vā
vaṭṭanti. tambalohamayo 'pi patto9 na vaṭṭati. thālakaṃ
pana vaṭṭatī 'ti idaṃ sabbaṃ Kurndiyaṃ vuttaṃ. maṇimayo     
ti ettha pana indanilādimaṇimayo10 vutto. kaṃsamayo ti ettha
vaṭṭalohamayo 'pi saṅgahito. likhitun ti tanukaranatthāy'
etaṃ vuttaṃ. pakatimaṇḍalan ti makaradantachindaka-
maṇḍalam eva. āvattitvā11 'ti aññamaññaṃ paharitvā. pattā-
dhārakan ti ettha, dantavalīvettādīhi kate bhūmiādhārake
ṭayo12 dāruādhārake dve patte uparupari13 ṭhapetuṃ vaṭṭatī
'ti Kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ
bhūmiādhārake tiṇṇaṃ pattānaṃ anokāse14 dve ṭhapetuṃ
vaṭṭati. dāruādhārakadaṇdādhārakesu pi susajjitesu es' eva
nayo. bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi
baddho daṇḍakādhārako15 ca ekassa pi pattassa anokāso.
tattha ṭhapetvāpi hatthena gahetvā evaṃ16 nisīditabbaṃ.
bhūmiyaṃ pana nikkujjitvā ekam eva thapetabban ti. miḍ-
hante17 'ti ālindakamiḍhakādīnaṃ18 ante. sace pana parivat-
tetvā tatth' eva patiṭṭhāti evarūpāya vitthiṇṇāya miḍhiyā19
'va ṭhapetuṃ vaṭṭati. paribhaṇḍante 'ti bāhirapasse katāya
--------------------------------------------------------------------------
1 Bp. tassa nadī.                     10 Bp. indanīlādimayo.
2 Bp. laggā.                          11 Bp. āvaṭṭitvā.
3 Bp. purisā.                          12 Bp. tayo patte.
4 Bp. vikubbaniddhi-.                    13 Bp. uparūpari.
5 Bp. adhiṭṭhāniddhi.                    14 Bp. anokāso.
6 Bp. bhattagge.                         15 Bp. -dhāro.
7 Bp. -mayāni.                          16 Bp. eva.
8 Bp. taṭṭikādīni.                     17 Bp. miḍḍhante.
9 Bp. patto 'va.                         18 Bp. āḷindakamiḍḍhikādīnaṃ.
19 Bp. miḍḍhiyā, and omits'va.


[page 1204]
1204               Samantapāsādikā                [Cv_V.9
tanukamiḍhikāyā1 ante. miḍhiyaṃ2 vuttanayen' eva etthāpi
vinicchayo veditabbo. coḷakan ti yaṃ pattharitvā patto
ṭhapiyati. tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā
mattikaparibhaṇḍakatāya bhūmiyā vā yattha na dussati
tathārūpāya vā bālikāya3 vā ṭhapetuṃ vaṭṭati. paṃsura-
jādīsu4 pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ.
pattamāḷakan ti5 iṭṭhakāhi vā dārūhi vā kātuṃ vaṭṭati.
pattakaṇḍolikā 'ti mahāmukhakuṇḍalasaṇṭhānā bhaṇḍakuk-
khulikā6 vuccati. yo laggeyyā 'ti yattha katthaci laggentassa
dukkaṭam eva. cīvaravaṃse 'pi bandhitvā ṭhapetuṃ na
vaṭṭati. bhaṇḍakaṭṭhupanattham7 eva vā kataṃ hotu nisī-
danasayanatthaṃ vā, yattha katthaci mañce vā pīṭhe vā
ṭhapentassa dukkaṭaṃ. aññena pana bhaṇḍakena saddhiṃ
bandhitvā ṭhapetuṃ vaṭṭati. aṭṭaniyaṃ8 bandhitvā olam-
betuṃ vā vaṭṭati. bandhitvā9 upari ṭhapetuṃ na vaṭṭati
yeva. sace pana mañcaṃ vā pīṭhaṃ vā ukkhipitvā cīvara-
vaṃsādīsu aṭṭakacchannena ṭhapitaṃ hoti, tattha ṭhapetuṃ
vaṭṭati. aṃsavaddhakena aṃsakūṭe laggetvā aṅke10 ṭhapetuṃ
vaṭṭati, chatte bhattapūro pi aṃsakūṭe laggitapatto 'pi
ṭhapetuṃ na vaṭṭati. bhaṇḍakena pana saddhiṃ bandhitvā
vā aṭṭakaṃ bandhitvā11 ṭhapite vā yo koci ṭhapetuṃ vaṭṭati.
pattahatthenā 'ti ettha, na kevalaṃ yassa patto hatthe so yeva
pattahattho, na kevalañ ca kavāṭam eva paṇāmetuṃ na labhati.
api ca kho pana hatthe vā piṭṭhipāde vā yattha katthaci
sarīrāvayave pattasmiṃ sati hatthena vā piṭṭhipādena12
vā sīsena vā yena vā13 kenaci sarīrāvayavena kavāṭaṃ vā
paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya
apāpurituṃ na labhati. aṃsakūṭe pana pattaṃ laggetvā
yathāsukhaṃ kavāṭaṃ14 apāpurituṃ labhati yeva15.
--------------------------------------------------------------------------
1 Bp. -miḍḍhikāya.                8 Bp. aṭaniyaṃ.
2 Bp. miḍḍhiyaṃ.                9 Bp. adds 'pi.
3 Bp. likāya.                         10 Bp. aṅge.
4 Bp. pasu(?)                         11 Bp. katvā vā for bandhitvā.
5 Bp. omits ti.                     12 Bp. pādena.
6 Bp. kukkhalikā.                     13 Bp. omits vā.
7 Bp. -kaṭṭhapanatthaṃ.               14 Bp. omits kavāṭaṃ.
15 Bp. omits yeva.


[page 1205]
Cv_V.10-11]           Cūḷavagga-vaṇṇanā               1205
[Cv_V.10:] tumbakaṭāhan ti alābukaṭāhaṃ1 vuccati. taṃ pariharituṃ
na vaṭṭati. labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati.
ghaṭikaṭāhe 'pi es' eva nayo. ghaṭikaṭāhan ti ghaṭikapālaṃ.
abbhum me 'ti utrāsavacanam etaṃ. sabbapaṃsukulikenā2
'ti ettha, cīvarañ ca manñcapīṭhañ ca paṃsukūlaṃ3 vaṭṭati.
ajjhoharaṇīyam pana dinnakam eva gahetabbaṃ. calakānī
'ti chaḍḍetvā4 vammetvā appaviṭṭhāmisāni5. aṭṭhikānī'ti
macchamaṃsāṭṭhikāni. ucchiṭṭhodakan ti mukhavikkhāla-
nodakaṃ. etesu yaṃ kiñci pattena nīharantassa dukkaṭaṃ.
pattaṃ paṭiggahaṇaṃ6 katvā hatthaṃ dhovitum pi na labhati7.
hatthadhovanapādadhovanaudakam8 pi patte ākiritvā nīha-
rituṃ na vaṭṭati. anucchiṭṭhaṃ visuddhapattaṃ9 ucchit-
ṭhahatthena gaṇhituṃ na vaṭṭati. vāmahatthena pan' ettha
udakaṃ āsiñcitvā ekaṃ udakagaṇdasāṃ10 gahetvā ucchiṭṭha-
hatthena gaṇhituṃ vaṭṭati. ettāvatā' pi hi so ucchiṭṭhapatto
hoti. ucchiṭṭhahatthaṃ11 pana bahi udakena vikkhāletvā
gahetuṃ vaṭṭati. macchamaṃsaphalāphalādīni12 khādanto
yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ
patte ṭhapetuṃ na labhati.13 yaṃ pana paṭikhāditukāmo
hoti, taṃ patte ṭhapetuṃ labhati13. aṭṭhikakaṇṭhakādīni14
tatth' eva katvā hatthena luñcitvā khādituṃ vaṭṭati. muk-
hato nīhataṃ pana yaṃ kiñci puna15 khāditukāmo hoti, taṃ
patte ṭhapetuṃ na labhati13. siṅgaveranāḷikerakhaṇdādīni16
ḍasitvā puna ṭhapetuṃ labhati13.
     [Cv_V.11:] namatakan ti satthakaveṭhanakapilotikakhaṇḍaṃ17 daṇḍa-
satthakan ti pipphalakaṃ vā aññaṃ pi vā yaṃ kiñci daṇḍaṃ
yojetvā katasatthakaṃ. kaṇṇakitāyo hontī 'ti malla-
gahitā18 honti. kiṇṇena pūretun ti kiṇṇacuṇṇena pūretuṃ.
--------------------------------------------------------------------------
1 Bp. lābu-.                          9 Bp. suddha-.
2 Bp. -paṃsukūlikenā.                     10 Bp. -gaṇḍusaṃ.
3 Bp. -kūlaṃ.                          11 Bp. hatthaṃ.
4 Bp. cambetvā for chaḍḍevā.           12 Bp. -maṃsaphalādīni.          
     vammetvā.      13 Bp. labbhati.
5 Bp. apaviddhāmisāni.                    14 Bp. -kaṇṭakādīni.
6 Bp. paṭiggahaṃ.                         15 Bp. inserts na after puna.
7 Bp. labbhati.                          16 Bp. siṅgiveraṇāḷikerakhaṇḍāni.
8 Bp. hatthadhotapādadhotauda-      17 Bp. -veṭhanakaṃ piloti-.
     kaṃ.      18 Bp. malaggahitā.


[page 1206]
1206               Samantapāsādikā               [Cv_V.11
sattuyā 'ti haliddamissakena1 piṭṭhacuṇṇena pūretuṃ2.
saritakan ti pāsāṇacuṇṇam pi vuccati. tena pūretuṃ anujā-
nāmi 'ti attho. madhusitthakena sāretun ti madhusitthakena
makkhetuṃ. saritakam pi paribhijjatī 'ti taṃ makkhitama-
dhusitthakaṃ bhijjati. saritasipāṭikan ti madhusitthaka-
pilotikaṃ satthakosakaṃ. sipāṭikā pana saritasipāṭikāya
anulomā 'ti Kurundiyaṃ vuttaṃ. kaṭhinan3 ti nisseṇiṃ4
pi tattha attharitabbaṃ kaṭasārakakilañjānaṃ aññataram
pi. kaṭhinarajjan5 ti yāya duppaṭicīvaraṃ6 sibbantā kaṭhine
cīvaraṃ bandhanti. kaṭhinaṃ nappahotī 'ti dīghassa bhik-
khuno pamāṇena kataṃ kaṭhinaṃ tattha rassassa bhikkhuno
cīvaraṃ atthariyamānaṃ7 nappahoti anto yeva hoti, daṇḍa-
kena pāpuṇātī 'ti attho. daṇḍakaṭhinan ti tassa majjhe
itarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ
anujānāmī 'ti attho. vidalakan ti daṇḍakaṭhinappamāṇena
kaṭasārakassa pariyante paṭisaṃharitvā8 dugguṇakaraṇaṃ9.
salākan ti duppaṭicīvarassa10 antare pavesanasalākaṃ. vinad-
dhanarajjun11 ti tattha12 mahānisseṇiyā saddhiṃ khuddakanis-
seṇiṃ vinaddhitarajjuṃ13. vinaddhanasuttakan14 ti khudda-
kanisseṇiyā cīvaraṃ vinaddhitasuttakaṃ15.. vinaddhitvā16
cīvaraṃ sibbetun17 ti tena suttakena tattha cīvaraṃ vinaddhitvā
sibbetuṃ17. visamā hontī'ti kāci khuddakā honti kāci mahan-
tā. kaḷimbakan ti pamāṇasaññākaraṇaṃ yaṃ kiñci tāla-
paṇṇādiṃ18. moghasuttakan ti vaḍḍhakīnaṃ dārūsu kāḷa-
suttena viya haliddisuttena saññākaraṇaṃ. aṅguliyā paṭig-
gaṇhanti 'ti sūcimukhaṃ aṅguliyā paṭicchanti. paṭiggahanti
aṅgulikosakaṃ. āvesanavitthakan nāma yaṃ kiñci pāṭicaṅ-
goṭakādi19. uccavatthukan ti pasuṃ20 ākiritvā uccavatthukaṃ
--------------------------------------------------------------------------
1 Bp. haliddimissakena.                     11 Bp. vinandhana-.
2 Bp. omits pūretuṃ.                     12 Bp. omits tattha.
3 Bp. kathinan.                          13 Bp. vinandhituṃ rajjuṃ.
4 Bp. nisseṇī.                              14 Bp. vinandha-.
5 Bp. kathinarajjun.                     15 Bp. vinandhituṃ suttakaṃ.
6 Bp. dupaṭṭacīvaraṃ.                     16 Bp. vinandhitvā.
7 Bp. patthari-.                          17 Bp. sibbitun.
8 Bp. pari- for paṭi-.                     18 Bp. -di.
9 Bp. duguṇa-.                              19 Bp. pāti-.
10 Bp. dupaṭṭacīvarassa.                     20 Bp. paṃsu.


[page 1207]
Cv_VII-14]           Cūḷavagga-vaṇṇanā               1207
kātuṃ anujānāmī 'ti attho. ogumbetvā ullittāvalittaṃ kātun
ti chadanaṃ odhunitvā ghanadaṇḍakaṃ katvā anto ca1
bahi ca mattikāya limpetun2 ti attho. goghaṃsikāyā 'ti
veḷuṃ vā rukkhadaṇḍakaṃ vā anto katvā tena saddhiṃ
saṅgharitun ti attho. bandhanarajjun ti tathā saṅgharitassa
bandhanarajjuṃ.
     [Cv_V.13:] kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinaddhitvā3
kataṃ yo na dadeyyā 'ti aparissāvanakass' eva yo na
dadāti, tass'4 eva āpatti. yo pana attano hatthe parissān'
eva5 vijjamāne pi yācati, tassa na akāmā dātabbaṃ. daṇḍa-
kaparissāvanan6 ti rajakānaṃ khāraparissāvanaṃ viya catūsu
pādesu bandhanissethikāya7 sāṭakaṃ bandhitvā majjhe
daṇḍake udakaṃ āsiñcitabbaṃ. taṃ ubho 'pi koṭṭhāse
pūretvā parissāvati8. ottharikaṃ9 nāma yaṃ udake ottha-
ritvā ghaṭena udakaṃ gaṇhanti, taṃ hi catūsu daṇḍakesu
vatthaṃ bandhitvā udake cattāro khānuke10 nikkhaṇitvā 11
tesu bandhitvā sabbe12 pariyante udakato mocetvā majjhe
ottharitvā ghaṭena udakaṃ gaṇhanti. makasakuṭikā 'ti
cīvarakuṭikā vuccati.
     [Cv_V.14:] abhisannakāyā13 'ti semhādidosābhisannakāyā.14 aggaḷa-
vaṭṭi nāma dvārabāhāya samappamāṇo yeva aggaḷatthambho
vuccati, yattha tīni cattāri chiddāni katvā sūciyo denti.
kapisīsakaṃ nāma dvārabāhaṃ vijjhitvā tattha pavesito
aggaḷapāsako vuccati. sūcikā 'ti tattha majjhe chiddaṃ
katvā pavesitā. ghaṭikā 'ti upari yojitā maṇḍalikaṃ kātun
ti nīcavatthukaṃ cinituṃ. dhūmanettan ti dhūmanikkha-
manachiddaṃ. vāsetun ti gandhehi15 vāsetuṃ. udakani-
dhānan16 ti udakaṭṭhapanaṭṭhānaṃ, tattha ghaṭena udakaṃ
--------------------------------------------------------------------------
1 Bp. c'eva.                               9 Bp. ottharaṇaṃ.
2 Bp. limpitun.                               10 Bp. khāṇuke.
3 Bp. vinandhitvā.                              11 Bp. nikhaṇitvā.
4 Bp. tassa for tass' eva.                     12 Bp. sabba.
5 Bp. parissāvane for parissān 'eva.      13 Bp. abbhussannakāyā.
6 Bp. daṇḍapari-.                               14 Bp. -dosussannakāyā.
7 Bp. baddhanisseṇikāya.                     15 Bp. gandhena.
8 Bp. parissavati.                              16 Bp. udakaṭṭhānan.


[page 1208]
1208               Samantapāsādikā                [Cv_V.14-19
ṭhapetvā sarāvakena valañjetabbaṃ1. koṭṭhako ti dvāra-
koṭṭhako.
     [Cv_V.16:] tisso paṭicchādiyo ti ettha, jantāgharapaṭicchādi ca udaka-
paṭicchādi ca parikammaṃ karontass' eva vaṭṭati, sesesu
abhivādanādīsu na vaṭṭati. vatthapaṭicchādisabbakammesu
vaṭṭati. udakaṃ na hotī 'ti nahānaudakaṃ2 na hoti. tulan
ti paṇṇikānaṃ viya udakaubbāhanatulaṃ. karakaṭako 'ti3
vuccati gaṇe4 yojetvā hatthehi vā gahetvā dīghavarattāhi5
ākaḍḍhanayantaṃ. cakkavaṭṭakan ti arahaṭaghaṭiyantaṃ.6
cammakhaṇḍaṃ nāma tulāya vā karakaṭakena7 vā yojetabba-
kaṃ cammabhājanaṃ.
     [Cv_V.17:] pākaṭā hoti 'ti apparikkhittā hoti. udakapuñchanī 'ti
dantamayā8 'pi visāṇamayāpi dārumayāpi vaṭṭati. tassā
asati9 coḷakena udakaṃ paccuddharituṃ vaṭṭati. ud
mātikan ti udakassa āgamanamātikaṃ. millekhaṃ10 jantā-
gharan nāma āviddhapakkhapāsakaṃ vuccati. gopānasīnaṃ
uparimaṇḍale pakkhapāsake ṭhapetvā katakūṭacchadanass'
etaṃ nāmaṃ.
     [Cv_V.18:] cātumāsaṃ nisīdanenā 'ti nisīdanena cattāro māse na
vippavāsitabban11 ti attho. pupphābhikiṇṇesū 'ti pupphehi
saṇṭhitesu12.
     [Cv_V.19:] namatakan13 ti eḷakalomehi kataṃ āvāy'14 imaṃ cammakhaṇ-
ḍa parihārena15 paribhuñjitabbaṃ. āsittakūpadhānan nāma
tambalohena vā rajatena vā katāya pelāya16 etaṃ adhivaca-
naṃ. paṭikkhittattā pana dārumayāpi na vaṭṭati. maḷo-
rikan17 ti daṇḍādhārako vuccati. yaṭṭhiādhārakapattādhāra-
kapacchikapiṭṭhāni18 pi etth'eva paviṭṭhāni. ādhārakasaṅk-
hepagamanto hi paṭṭhāya chiddaṃ viddhaṃ pi āviddhaṃ19
--------------------------------------------------------------------------
1 Bp. vaḷañjetabbaṃ.                     10 Bp. nillekha.
2 Bp. nhānodakaṃ.                          11 Bp. vippa vasitabban.
3 Bp. amits 'ti.                          12 Bp. santhatesu.
4 Bp. goṇe vā.                              13 Bp. nāma for ti.
5 Bp. dīghavarattādīhi.                     14 Bp. avāy'.
6 Bp. arahatthaghaṭi-.                     15 Bp. -paribhogena ca.
7 Bp. karakaṭake.                          16 Bp. peḷāya.
8 Bp. daṇḍamayā.                          17 Bp. maḷorikā.
9 Bp. tasmiṃ asati coḷakenāpi for      18 Bp. -paṇṇādhāra- for -pattādharā-.
     these.                         
19 Bp. aviddhaṃ.


[page 1209]
Cv_V.19-22]           Cūḷavagga-vaṇṇanā               1209
pi vaṭṭati yeva. ekabhājane 'ti ettha sace eko bhikkhu bhāja-
nato phalaṃ vā pūvaṃ vā gahetvā gacchati, tasmiṃ
bhikkhumhi1 apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati.
itarassāpi tasmiṃ khaṇe puna gahetuṃ vaṭṭati.
     [Cv_V.20:] aṭṭhaṅgehī 'ti ettha ekekena pi aṅgena samannāgatassa
antosīmāya vā nisīmaṃ2 gantvā nadīādīsu vā nikkujjituṃ
vaṭṭati yeva. evaṃ nikkujjite pana patte tassa gehe koci
deyyadhammo na gahetabbo. asukassa gehe bhikkhaṃ mā
gaṇhathā 'ti aññesu pi3 vihāresu pesetabbaṃ. ukkujjanakāle
pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā
ñattidutiyakammena ukkujjitabbo.
     [Cv_V.21:] purakkhitvā4 'ti aggato katvā. saṃharantū 'ti saṃhariyantu.
ceḷapaṭikan5 ti ceḷasantharaṃ5. so kira sace ahaṃ puttaṃ
lacchāmi, akkamissati me bhagavā ceḷapaṭikan5 ti iminā
ajjhāsayena santhari. abhabbo c' esa puttapaṭilābhassa6,
tasmā bhagavā na akkami. yadi akkameyya, pacchā puttaṃ
alabhanto nāyaṃ sabbaññū 'ti diṭṭhiṃ gaṇheyya. idan tāva
bhagavato anakkamane7 kāraṇaṃ. yasmā pana bhikkhū 'pi
ye ajānantā akkameyyuṃ te gihīnaṃ paribhūtā bhaveyyaṃ.8
tasmā bhikkhū9 paribhavato mocetuṃ sikkhāpadaṃ paññāpesi.
idaṃ sikkhāpadapaññāpane kāraṇaṃ. maṅgalatthāya yāci-
yamānenā 'ti apagatagabbhā vā hotu garugabbhā vā evarūpesu
ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati.
dhotapādakan nāma pādadhovanaṭṭhāne dhotehi pādehi
akkamanatthāya paccattharaṇaṃ atthataṃ hoti, taṃ akka-
mituṃ vaṭṭati.
     [Cv_V.22:] kaṭakan nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ
kaṇṭake uṭṭhāpetvā kataṃ taṃ vattaṃ10 vā hotu caturassādi-
bhedaṃ vā bāhulikānuyogattā11 paṭikkhittam eva, n'eva
paṭiggahetuṃ na paribhuñjituṃ vaṭṭati. sakkharā 'ti pāsāṇo
vuccati pāsāṇaphenako 'pi vaṭṭati. vidhūpanan12 ti vījanī
--------------------------------------------------------------------------
1 Bp. omits bhikkhumhi.                7 Bp. anakkame.
2 Bp. nissīmaṃ.                          8 Bp. bhaveyyuṃ.
3 Bp. vihāresu pi for pi vihāresu.      9 Bp. bhikkhu.
4 Bp. purekkhitvā.                          10 Bp. vaṭṭaṃ.
5 Bp. cela- for ceḷa-.                     11 Bp. bahuli-.
6 Bp. puttalābhāya.                          12 Bp. vidhupanan.


[page 1210]
1210                Samantapāsādikā           [Cv_V.22-27
vuccati. tālavaṇtaṃ pana tālapaṇṇehi vā kataṃ hotu
veḷudantavilīvehi vā morapiñjehi1 vā cammavikatīhi vā
sabbaṃ vaṭṭati.
     [Cv_V.23:] makasavījanī2 'ti dantamayavisāṇamayadaṇḍakā 'pi vaṭṭati-
vākamayavījaniyā3 ketakapārohakaṇḍalapaṇṇādimayā4 pi
saṅgahitā. gilānassa chattan ti ettha yassa kāyadāho5
cittakopo6 vā hoti cakkhuṃ7 vā dubbalaṃ añño vā koci
ābādho vinā chattena uppajjati, tassa gāme vā araññe vā
chattaṃ vaṭṭati. vasse pana cīvaraguttatthaṃ vāḷamiga-
carabhayesu ca attaguttatthaṃ pi vaṭṭati. ekapaṇṇachattaṃ8
pana sabbatth' eva vaṭṭati.
     [Cv_V.24:] asissā 'ti asi assa. vijotalatī9 'ti vijoteti10. daṇḍasammatin11
ti ettha pamāṇayutto catuhattho yeva daṇdo sammannitvā
dātabbo. tato onātiritto12 viṇāpi sammatiyā13 sabbesaṃ
vaṭṭati. sikkā pana agilānassa na vaṭṭati. gilānassāpi sam-
mannitvā 'va dātabbā.
     [Cv_V.25:] romaṭṭhakassā14 'ti ettha ṭhapetvā romaṭṭhakaṃ15 sesānaṃ 16
uggāraṃ mukhe santhāretvā17 gilantānaṃ āpatti. sace pana
asantharitam18 eva paragalaṃ gacchati, vaṭṭati.
     [Cv_V.26:] yaṃ dīyamānan19 ti idaṃ20 Bhojanavagge vaṇṇitam eva-
kuppaṃ karissāmī 'ti saddaṃ karissāmi. [Cv_V.27:] nakhādīhi nakhac-
chedane āpatti n' atthi. attānurakkhaṇatthaṃ pana nak-
hacchedanaṃ anuññātaṃ. vīsatimaṭṭhan ti vīsati pi nakhe
likhitamaṭṭhe kārāpenti. malamattan ti nakhato malamattaṃ
apakaṇḍhituṃ21 anujānāmī 'ti attho. khurasipātikan ti
--------------------------------------------------------------------------
1 Bp. morapiñchehi.                          10 Bp. pajjotalati.                         
2 Bp. makasabījanī.                          11 Bp. -sammuti.
3 Bp. -bījaniyā.                              12 Bp. ūnātiritto.
4 Bp. -rohakuntāla-.                          13 Bp. sammutiyā.
5 Bp. kāyaḍāho.                               14 Bp. romanthakassā.
6 Bp. pittakopo.                              15 Bp. romanthakaṃ.
7 Bp. cakkhu.                               16 Bp. inserts āgatam after this.
8 Bp. -paṇṇacchattam.                         17 Bp. sandhāretvā.
9 Bp. vijjotalatī.                          18 Bp. asandharitam-
19 Bp. diyyamānan.
20 Bp. inserts following after ti: ‘yaṃ dāyakehi diyyamānaṃ paṭig-
     gahitabhājanato bahipatitaṃ, taṃ bhikkhunā sāmaṃ gahetvā
     paribhuñjituṃ anujānāmī 'ti attho,
21 Bp. apakaḍḍhītuṃ.


[page 1211]
Cv_V.27-29]           Cūḷavagga-vaṇṇanā           1211
khurakosakaṃ. massuṃ kappāpentī ti kattariyā massuṃ
chedāpenti. massuṃ vaḍḍhāpentī 'ti massuṃ dīghaṃ kārā-
penti1. golomikan ti hanukamhi dīghaṃ katvā thapitaṃ
eḷakamassukaṃ2 vuccati. caturassakan ti catukoṇaṃ3.
parimukhan ti ure lomarājisaṃharaṇaṃ4. aḍḍarukan ti
udare lomarājiṭhapanaṃ5. āpatti dukkaṭassā 'ti massukap-
panādīsu6 sabbattha āpatti dukkaṭassa. ābādhappaccayā
sambādhe loman ti gaṇḍavaṇaruciādiābādhappaccayā
ābādhappaccayā7 kattarikāyā 'ti gaṇḍavaṇarucisīsarogābādha-
ppaccayā. sakkharādīhi nāsikalomagāhāpane āpatti n' atthi.
attānurakkhaṇattham8 pana saṇḍāso anuññāto. na bhikkha-
ve palitaṃ gāhāpetabban ti ettha, yaṃ bhamukāyaṃ9
lalāṭe vā dāṭhikāya vā uggantvā vibhacchaṃ10 ṭhitaṃ
tādisaṃ lomaṃ vā palitaṃ vā apalitaṃ vā gāhetuṃ11 vaṭṭati.
     [Cv_V.28:] kaṃsapattharikā 'ti kaṃsabhaṇḍabāṇijā12. bandhanamattan
ti vāsikattarayaṭṭhikādīnaṃ13 bandhanamatthaṃ. [Cv_V.29:] na bhikkha-
ve akāyabandhanenā 'ti ettha abandhitvā nikkhamantena
yattha sarati, tattha bandhitabbaṃ. āsanasālāya bandhis-
sāmī 'ti gantuṃ vaṭṭati. saritvā yāva na bandhati,
na tāva piṇḍāya caritabbaṃ. kalābukan nāma bahurajju-
kaṃ. deḍḍubhakan nāma udakasappasīsasadisaṃ. murajjan14
nāma murajjavaṭṭasaṇṭhānaṃ15 veṭhetvā kataṃ. madda-
vāṇan nāma pāmaṅgasaṇṭhāna īdisaṃ hi ekam pi na
vaṭṭati pageva bahūni. paṭṭikaṃ sūkarantakan16 ti ettha
pakativitā17 vā macchakaṇṭhakavāyimā vā paṭṭikā vaṭṭati.
sesā kuñjaracchikādibhedā na vaṭṭati. sūkarantakan nāma
sūkaravaṭṭikañcikakosakasaṇṭhānaṃ hoti18. ekarajjukam pana
muddikakāyabandhanañ ca sūkarantakaṃ anulometi. anujā-
nāmi bhikkhave murajjaṃ19 maddaviṇaṃ ti idaṃ dasāsu yeva
--------------------------------------------------------------------------
1 Bp. kārenti.                          10 Bp. vībhacchaṃ.
2 Bp. -massu.                          11 Bp. gāhāpetuṃ.
3 Bp. catukkoṇaṃ.                         12 Bp. -vāṇijā.
4 Bp. lomasaṃharaṇaṃ.                     13 Bp. -yaṭṭhiādīnaṃ vā.
5 Bp. -rājiṭṭhapanaṃ.                     14 Bp. murajaṃ.
6 Bp. -ppāpanādīsu.                     15 Bp. murajavaṭṭisaṇṭhānaṃ.
7 Bp. omits this.                         16 Bp. sūkaraṇḍakan.
8 Bp. anurakkha-.                         17 Bp. pakativītā.
9 Bp. -kāya vā naḷāṭe.                    18 Bp. kuñci- for sūkarakuñci-.
19 Bp. murajaṃ maddavīṇan.


[page 1212]
1212               Samantapāsādikā                [Cv_V.29
anuññātaṃ pāmaṅgadasā c' ettha catunnaṃ upari na
vaṭṭati. sobhakan1 nāma veṭheṭvā mukhavaṭṭisibbanaṃ.
guṇakan nāma muddikasaṇṭhānena2 sibbanaṃ. evaṃ sibbatā
hi antā thirā honti3. pavananto ti pāsanto vuccati. hatthi-
soṇḍikaṃ4 nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olam-
bakaṃ katvā nivatthaṃ colakaitthīnaṃ5 nivāsanaṃ viya.
macchavālakaṃ nāma ekato dasantaṃ ekato pāsantaṃ
olambitvā6 nivatthaṃ. catukaṇṇakan7 nāma upari dve
heṭṭhato dve 'ti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ.
tālavaṇṭakan nāma tālavaṇṭākārena sāṭakaṃ olambetvā
nivāsanaṃ. satavallikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ
obhañjitvā ovaṭṭikaṃ karontena nivatthaṃ. vāmadakkhiṇa-
passesu vā nirantaraṃ valliyo8 dassetvā nivatthaṃ. sace pana
jānuto9 paṭṭhāya ekā vā dve vā valliyo10 paññāyanti, vaṭṭati.
saṃveliyaṃ11 nivāsentī 'ti mallakammakarādayo12 viya kacc-
haṃ bandhitvā nivāsenti. evaṃ nivāsetuṃ gilānassāpi
maggapaṭipannassāpi13 na vaṭṭati. yaṃ pi maggaṃ gacchantā
ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari
laggenti anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi
aparaṃ nivāsenti, sabbaṃ na vaṭṭati. gilāno pana anto
kāsāvassa ovaṭṭikaṃ dassetvā aparaṃ pi upari nivāsetuṃ
labhati. agilānena dve nivāsentena saguṇaṃ pi katvā nivāse-
tabbāni. iti yañ ca idha paṭikkhittaṃ yañ ca sekhiyavaṇṇa-
nāyaṃ, taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ
paṭicchādentena parimaṇḍalaṃ nivāsetabbaṃ. so14 yaṃ
kiñci vikāraṃ karonto dukkaṭā na muccati. na bhikkhave
gihipārutaṃ pārupitabban ti evaṃ paṭikkhittuṃ15 gihipārupa-
naṃ16 apārupitvā ubho kaṇṇe samaṃ katvā pārupanaṃ
parimaṇḍalapārupanan nāma, taṃ pārupitabbaṃ. tattha
--------------------------------------------------------------------------
1 Bp. sobhaṇan.                9 Bp. jāṇuto.
2 Bp. mudiṅgasaṇṭhānena.           10 Bp. valiyo.
3 Bp. hontīti vuccati.               11 Bp. saṃvalliyaṃ.
4 Bp-sanḍakan.                     12 Bp. -kārādayo.
5 Bp. coḷika-.                     13 Bp. maggappaṭi-.
6 Bp. olambetvā.                     14 Bp. omits so.
7 Bp. catukkaṇṇakan.                15 Bp. -ttaṃ.
8 Bp. valiyo.                     16 Bp. -pārutaṃ.


[page 1213]
Cv_V.29-31]           Cūḷavagga-vaṇṇanā                1213
yaṃ kiñci setapaṭapārupanaṃ1 paribbājakapārutaṃ eka-
sāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahā-
jeṭṭhakapārutaṃ kuṭippavesakapārutaṃ brāhmaṇapārutaṃ
pāḷikārakapārutan ti evamādi parimaṇḍalalakkhaṇato2
aññathā pārutaṃ sabbam etaṃ gihipārutaṃ nāma. tasmā
yathā setapaṭā aḍḍhapālikā3 nigaṇṭhā pārupanti, yathā ca
ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāru-
panaṃ4 ṭhapenti, yathā ca ekasāṭakā manussā nivatthasā-
ṭakassa ekena5 antena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu
aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena
gīvaṃ parikkhipantā ubho ante udare vā olambanti6 piṭṭhi-
yaṃ vā khipanti, yathā ca antepurikādayo7 akkhitāraka-
mattaṃ dassetvā oguṭṭhikaṃ8 pārupanti, yathā ca
mahājeṭṭhakā9 dīghasāṭakaṃ nivāsetvā tass'eva ekena10
antena sakalasarīraṃ pārupanti, yathā ca kasakā11 khettaku-
tiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā
tass 'eva ekena12 antena sarīraṃ pārupanti, yathā ca brāh-
maṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā
aṃsakūṭesu pakkhipanti,13 yathā ca pāḷikārako bhikkhu
ekaṃsapārupanena14 pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ
aṃsakūṭaṃ āropeti, evam eva15 apārupitvā sabbe 'pi ete
aññe ca evarūpe pārupanadose vajjetvā nibbikāram pari-
maṇḍalaṃ pārupitabbaṃ. tathā apārupetvā16 ārāme vā
antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa
dukkaṭaṃ. [Cv_V.30:] muṇḍavaṭṭī17 'ti yathā nañño kuhiñci gacchato18
parikkhārabhaṇḍavahamanussā 'ti adhippāyo.
     antarākājan ti majjhe laggetvā dvīhi vahitabbabhāraṃ.
     [Cv_V.31:] acakkhussan ti cakkhūnaṃ hitaṃ na hoti parihāniṃ janeti.
na chādetī 'ti na ruccati. aṭṭhaṅgulaparaman ti manussānaṃ
--------------------------------------------------------------------------
1 Bp. -pārutaṃ.                          10 Bp. eken'.
2 Bp. -maṇḍalakkhaṇato.                     11 Bp. kassakā.
3 Bp. -pālakā.                              12 Bp. eken'.
4 Bp. pāvuraṇaṃ.                          13 Bp. pārupanti.
5 Bp. eken'.                               14 Bp. ekaṃsaṃ pāru-.
6 Bp. olambenti.                          15 Bp. omits eva.
7 Bp. antepurikāyo.                         16 Bp. -pitvā.
8 Bp. oguṇṭhikaṃ.                          17 Bp. muṇḍaveṭhī.
9 Bp. -jeṭṭhā.                              18 Bp. gacchanto.


[page 1214]
1214                Samantapāsādikā                [Cv_V.31-36
pamāṇaṅgulena aṭṭhaṅgulaparamaṃ. atimandāhakan1 ti
atikhuddakaṃ.
     [Cv_V.32:] dāyaṃ āḷepentī2 'ti tiṇavanādīsu aggiṃ denti. paṭaggin ti
paṭiaggiṃ dātuṃ. parittan ti apaharitakaraṇena3 vā parikkhā-
khaṇanena vā parittānaṃ. ettha pana anupasampanne sati
sayaṃ aggiṃ dātuṃ na labhati, asati aggiṃ pi dātuṃ4 bhū-
miṃ tacchetvā tiṇāni pi harituṃ parikkhaṃ pi khaṇituṃ alla-
sākhaṃ bhañjitvā5 aggiṃ nibbāpetuṃ pi6 labhati. senāsanaṃ
pattaṃ vā appattaṃ vā tathā nibbāpetuṃ labhati yeva.
udakena pana kappiyen' eva labhati na itarena. sati karaṇīye
'ti sukkhakaṭṭhādiggahaṇakicce7 sati. porisiyan ti purisap-
pamāṇaṃ. āpadāsū 'ti vāḷamigādayo vā disvā maggamūḷho
vā disā oloketukāmo8 hutvā davadāhaṃ9 vā udakoghaṃ
āgacchantaṃ vā disvā evarūpāsu āpadāsu atiuccam pi
rukkhaṃ ārohituṃ vaṭṭaṭi.
     [Cv_V.33:] kalyāṇavākkaraṇā 'ti madhurasaddā. chandaso āropemā
'ti vedaṃ viya sakkatabhāsāya10 vācanāmaggaṃ āropema.
sakāya niruttiyā 'ti ettha sakā nirutti nāma sammāsambuddh-
ena vuttappakāro Māgadhikavohāro11. lokāyataṃ nāma sabbaṃ
ucchiṭṭhaṃ sabbaṃ anucchiṭṭhaṃ seto kāko kāḷo bako
iminā ca iminā ca kāraṇenā ti evamādi niratthakakāraṇa-
paṭisaṃyuttaṃ titthiyasatthaṃ. antarā ahosī'ti antarikā12
ahosi paṭicchannā.
     [Cv_V.34:] ābādhappaccayā13 'ti yassa ābādhassa lasuṇaṃ bhesajjaṃ
tappaccayā 'ti attho.
     [Cv_V.35:] passāvapādukan ti ettha pādukā iṭṭhakāhi pi silāhi pi
dārūhi pi kātuṃ vaṭṭati. vaccapādukāya pi es'eva nayo.
pariveṇan ti vaccakuṭiparikkhepabbhantaraṃ.
     [Cv_V.36:] yathādhammo kāretabbo ti dukkaṭavatthumhi dukkaṭena
pācittiyavatthumhi pācittiyena kāretabbo.
--------------------------------------------------------------------------
1 Bp. atimadāhakan.                7 Bp. sukkakaṭṭhādi-.
2 Bp. ālimpenti.                    8 Bp. -kāmo vā.
3 Bp. appaharita-.                9 Bp. davaḍāhaṃ.
4 Bp. dātuṃ labhati.                    10 Bp. sakkaṭa-.
5 Bp. -tvāpi.                          11 Bp. -dhiko vohāro.
6 Bp. omits pi.                         12 Bp. antaritā.
13 Bp. ābādhapaccayā.


[page 1215]
Cv_V.37,VI.1]               Cūḷavagga-vaṇṇanā                1215
     [Cv_V.37:] paharaṇattaṃ kataṃ paharaṇī 'ti vuccati. yassa kassaci
āvudasaṅkhātass' etaṃ adhivacanaṃ taṃ ṭhapetvā aññaṃ
sabbaṃ lohabhaṇḍaṃ anujānāmī 'ti attho. katañ ca kumbha-
kārikañ cā 'ti ettha katahaṃ vuttam eva. kumbhakārikā1
'ti dhaniyass'eva sabbamattikāmayakutī vuccati. sesaṃ
sabbattha uttānam evā 'ti.
                KHUDDAKAVATTHUKKHANDHAKAVAṆṆANĀ
                          NIṬṬHITĀ.
                    SENĀSANAKKHANDHAKAVAṆṆANĀ
     [Cv_VI.1:] Senāsanakkhandhake. apaññattaṃ hotī 'ti ananuññātaṃ
hoti. vihāro nāma aḍḍhayogādimuttako avasesāvāso.
aḍḍhayogo ti supaṇṇavaṅkaṃ2 gehaṃ pāsādo ti dīghapāsādo.
hammiyan ti upariākāsatalapatiṭṭhitakūtāgāro3 pāsādo yeva.
guhā 'ti iṭṭhakaguhā silāguhā dāruguhā paṃsuguhā. āgatā-
nāgatassa cātuddisassa saṅghassā 'ti āgatassa ca anāgatassa
ca4 cātuddisassa saṅghassa. anumodanagāthāsu, sītaṃ
uṇṇan ti utuvisabhāgavasena vuttaṃ. sisire cāpi vuṭṭhiyo ti
ettha sisiro ti samphusitakavāto vuccati. vuṭṭhiyo ti uju-
kameghavuṭṭhiyo eva. etāni sabbāni paṭihantī5 'ti iminā'va
padena yojetabbāni. paṭihaññatī 'ti vihārena paṭihaññati.
leṇatthan ti nilīyanatthaṃ. sukhatthan ti sītādiparissayābhā-
vena sukhavihāratthaṃ. jhāyituñ ca vipassitun ti idaṃ6 pada-
dvayaṃ sukhatthan cā 'ti iminā 'va padena yojetabbaṃ.
idaṃ hi vuttaṃ hoti sukhatthañ ca vihāradānaṃ.
katamaṃ sukhatthaṃ. jhāyituṃ vipassituñ ca yaṃ
sukhaṃ tad atthaṃ. athavā, parapadena pi yojetabbaṃ
jhāyituñ ca vipassituñ ca vihāradānaṃ. idha jhāyissanti7
vipassissantī8 'ti dadato vihāradānaṃ saṅghassa aggaṃ
Buddhehi9 vaṇṇitaṃ. vuttañ h' etaṃ : so ca sabba-
dado hoti yo dadāti upassayan ti. yasmā ca aggaṃ
--------------------------------------------------------------------------
1 Bp. -kārikañ cā.                          5 Bp. paṭihanatī
2 Bp. -vaṅka.                               6 Bp. idaṃ pi.
3 Bp. -tale patiṭṭhitakūṭakāro.           7 Bp. jhāyissati.
4 Bp. inserts catūsu disāsu                8 Bp. vipassissati.
     appaṭihatacārassa' after ca.           9 Bp. buddhena.


[page 1216]
1216                     Samantapāsādikā               [Cv_VI.1,2
vaṇṇitaṃ, tasmā hi paṇḍito poso ti gāthā. vāsayettha bahussute
'ti ettha vihāre pariyattibahussute ca paṭivedhabahussute
ca vāseyya. tesaṃ annañ cā 'ti yaṃ tesaṃ anucchavikaṃ
ca pānañ ca vatthuñ1 ca mañcapīṭhādīni2 senāsanāni
ca, taṃ sabbaṃ tesu ujubhūtesu akuṭilacittesu. dadeyyā 'ti
nidaheyya. tañ ca kho vippasannena cetasā na cittappasādaṃ
virādhetvā. evaṃ vippasannacittassa hi te tassa dhammaṃ
desenti. ...pe... parinibbāti anāsavo ti.
     [Cv_VI.2:] āviñchanachiddaṃ āviñchanarajjun ti ettha rajju nāma
sace pi dīpinaṅguṭṭhena katā hoti, vaṭṭati yeva. na kāci
na vaṭṭati. tīṇi tāḷānī 'ti tisso kuñcikāyo. yantakaṃ3 sūcikan
ti ettha, yaṃ yaṃ jānāti tan taṃ yantakaṃ, tassa vivaraṇaṃ4
sūcikañ ca kātuṃ vaṭṭati. vedikāvātapānan nāma cetiya-
vedikāsadisaṃ5. jālavātapānan nāma jālakabandhaṃ6. sa-
jākavātapānan nāma thambhakavātapānaṃ. cakkalikan ti
ettha colakapādapuñchanaṃ7 bandhituṃ anujānāmī 'ti
attho. vātapānabhisikan8 ti vātapānappamāṇena bhisiṃ kat-
vā bandhituṃ anujānāmī 'ti attho. miḍhin9 ti pīṭhaphalakaṃ.
vidalamañcan10 ti veṭṭhamañcaṃ11 veḷuvilīvehi vā vitaṃ12.
     āsandhiko13 ti caturassapīṭhaṃ vuccati. uccakaṃ pi āsan-
dhikan14 ti vacanato ekato bhāgena dīghapīṭham eva hi
aṭṭhaṅgulapādakaṃ vaṭṭati, caturassāsandhiko15 pana pamā-
ṇātikkanto 'pi vaṭṭatī 'ti veditabbo. sattaṅgo nāma tīsu
disāsu apassayaṃ katvā katamañco. ayaṃ pi pamāṇātik-
kanto 'pi vaṭṭati. bhaddapīṭhan ti sabbavettamayaṃ16 pī-
ṭhaṃ vuccati. pīṭhakā17 'ti pilotikabaddhaṃ pīṭham eva.
eḷakapādakapīṭhan18 nāma dārupaṭikāya19 uparipāde ṭhapetvā
--------------------------------------------------------------------------
1 Bp. vatthāni.                          10 Bp. -mañcakan.
2 Bp. -pīṭhādi.                          11 Bp. vekkamañcaṃ.
3 Bp. yantaka.                              12 Bp. vītaṃ.
4 Bp. vivaraṇa.                          13 Bp. āsandiko.
5 Bp. cetiye vedi-.                         14 Bp. āsandikan.
6 Bp. -baddhaṃ.                          15 Bp. caturassapīṭhāasandiko.
7 Bp. coḷaka-.                              16 Bp. vettamayaṃ.
8 Bp. -bhisī.                               17 Bp. pīṭhikā.
9 Bp. miḍḍhan ti miḍḍhakaṃ for           18 Bp. -pādapīṭhan.
     miḍhin ti pīṭhaphalakaṃ.                19 Bp. -paṭṭikāya.


[page 1217]
Cv_VI.2]                Cūḷavagga-vaṇṇanā                1217
bhojanaphalakaṃ viya katapīṭhaṃ vuccati. āmalakavaṇ-
ṭikapīṭhan1 nāma āmalakākārena yojitaṃ bahupādakapīṭhaṃ.
imāni tāva pāḷiyaṃ āgatapīṭhāni dārumayaṃ pana sabbaṃ
pi pīṭhaṃ vaṭṭatī 'ti ayam ettha vinicchayo. kocchan ti
usiramayaṃ2 vā puñjamayaṃ3 vā pabbajamayaṃ4 vā.
     aṭṭhaṅgulaparamaṃ mañcapaṭipādakan ti ettha manussā-
naṃ pamāṇaṅgulam eva aṭṭhaṅgulaṃ. cilimikā5 nāma
parikammakatāya bhūmiyā chavisaṃrakkhaṇatthāya attha-
raṇaṃ vuccati. rukkhatūlan ti simbalirukkhādīnaṃ yesaṃ
kesañci rukkhānaṃ tūlaṃ. latātūlan ti khīravallīādīnaṃ
yāsaṃ kāsañci vallīnaṃ tūlaṃ. potakītūlan ti eratiṇādīnaṃ6
yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunalādīnaṃ7
pi tūlaṃ. etehi tīhi sabbabhūtagāmā saṅgahitā honti.
rukkhavallītiṇajātiyo hi muñcitvā añño bhūtagāmo nāma
n' atthi. tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbo-
hane8 vaṭṭati. bhisiṃ pana pāpuṇitvā sabbaṃ p' etaṃ
akappiyatūlan ti vuccati. na kevalañ ca bimbohane9 etaṃ
tūlam eva. haṃsamorādīnaṃ sabbasakuṇānaṃ sīhādīnaṃ
sabbacatuppādānañ ca lomaṃ pi vaṭṭati10. piyaṅgupuppha-
bakulapupphādīnaṃ11 pana yaṃ kiñci pupphaṃ na vaṭṭati.
tamālapattam eva suddham eva na vaṭṭati. missakaṃ pana
vaṭṭati. bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlaṃ
pi vaṭṭati. aḍḍhakāyikānī 'ti upaḍḍhakāyappamāṇāni yesu
kaṭito paṭṭhāya yāva sīsaṃ upadahanti. sīsappamāṇan
nāma yassa vitthārato tīsu kaṇṇesu ekaṃ12 ṭhapetvā dvinnaṃ
kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi c' eva caturaṅ-
gulañ ca hoti majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. dīghato
pana diyaḍḍharatanaṃ vā dviratanaṃ vā 'ti Kurundiyaṃ
vuttaṃ. ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo.
ito uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati, agilānassa
sīsupadhānañ ca pādupadhānañ cā 'ti dvayam eva
--------------------------------------------------------------------------
1 Bp. āmalakavaṭṭi-.                7 Bp. -naḷādīnaṃ.
2 Bp. usīra-.                         8 Bp. bibbohane.
3 Bp. puñjapabbajamayaṃ.           9 Bp. bibbohane.
4 Bp. omits pabbajamayaṃ vā.           10 Bp. vuccati.
5 Bp. cimilikā.                          11 Bp. -bakuḷapupphādi.
6 Bp. poṭakītiṇādīnaṃ.                    12 Bp. omits ekaṃ ṭhapetvā.


[page 1218]
1218                Samantapāsādikā                [Cv_VI.2
vaṭṭati. gilānassa bimbohanāni santharitvā1 upari pac-
cattharaṇaṃ datvā nipajjituṃ vaṭṭati. yāni pana bhisī-
naṃ anuññātāni pañca kappiyatūlāni, tehi bimbohanaṃ2
mahantaṃ pi vaṭṭatī 'ti Phussadevatthero āha. vinayadhara-
Upatissatthero pana bimbohanaṃ2 karissāmī 'ti kappiyatū-
laṃ vā akappiyatūlaṃ vā pakkhipitvā karontassa pamāṇam
eva vaṭṭatī 'ti āha.
     pañca bhisiyo ti pañcahi uṇṇādīhi pūritabhisiyo. tūlagaṇa-
nāya hi etāsagaṇanā 'va vuttā. tattha uṇṇagahaṇena na
kevalaṃ eḷakalomam eva gahitaṃ thapetvā pana manussalo-
maṃ yaṃ kiñci kappiyākappiyamaṃsajātīnaṃ pakkhicatuppa-
dānaṃ lomaṃ sabbaṃ idha uṇṇagahaṇen' eva gahitaṃ. tasmā
channaṃ cīvarānaṃ channaṃ anulomacīvarānañ ca añña-
tarena bhisichaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ
kātuṃ vaṭṭati. eḷakalomāni pana apakkhipitvā kam-
balam eva catuguṇaṃ vā pañcaguṇaṃ vā pakkhipitvā
katā 'pi uṇṇabhisīsaṅkhyam eva gacchati. coḷabhisiādīsu
yaṃ kiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā vā anto
pakkhipitvā vā katā coḷabhisī. yaṃ kiñci vākaṃ pakkhi-
pitvā katā vākabhisī, yaṃ kiñci tiṇaṃ pakkhipitvā katā
tiṇabhisī. aññatra suddhatamālapattā3 yaṃ kiñci paṇṇam
pakkhipitvā katā paṇṇabhisī 'ti veditabbā. tamālapattaṃ
pana aññehi4 missam eva vaṭṭati. suddhaṃ na vaṭṭati.
bhisiyā pamāṇaniyamo n' atthi. mañcabhisī pīṭhabhisī
bhummattharaṇabhisī caṅkamanabhisī pādapuñchanabhisī
'ti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamā-
ṇaṃ kātabbaṃ. yam pan' etaṃ uṇṇādi pañcavidhaṃ5
ṭūlaṃ bhisiyaṃ vaṭṭati, taṃ masurake6 'pi vaṭṭatī 'ti Kurun-
diyaṃ vuttaṃ. etena masurakaṃ6 paribhuñjituṃ vaṭṭati
ti siddhaṃ hoti mañcabhisiṃ pīṭhe saṅgharantī'ti7 pīṭhe
attharanti. attharaṇatthāya harantī 'ti yujjati. ullokaṃ
akaritvā 'ti heṭṭhā cimilikaṃ adatvā. phositun ti rajanena
--------------------------------------------------------------------------
1 Bp. bibbohanāni.                4 Bp. aññena.
2 Bp. bibbohanaṃ.                    5 Bp. -vidhatūlaṃ pi.
3 Bp. -pattaṃ.                     6 Bp. masūra- for masura-.
7 Bp. mañcabhisiṃ pīṭhe.


[page 1219]
Cv_VI.2.3]                Cūḷavagga-vaṇṇanā                1219
vā haliddāya1 vā upari phusitāni dātuṃ. bhittikamman
ti bhisīchaviyā uparibhittikammaṃ. hatthabhittin2 ti pañcaṅ-
gulabhittiṃ3.
     [Cv_VI.3:] ikkāsan ti rukkhaniyāsaṃ4 vā silesaṃ vā. piṭṭhamaddan ti
piṭṭhakhaliṃ5. kuṇḍakamattikan ti kuṇḍakamissakamatti-
kaṃ. sāsapakuṭan6 ti sāsapapiṭṭhaṃ. siṭṭhatelakan7 ti
vilinamadhusiṭṭhakaṃ8. accussannaṃ hontī 'ti vinduṃ9 hutvā
tiṭṭhati. paccuddharitun ti puñchituṃ. taṇḍamattikan10 ti
gaṇḍuppādagūthamattikaṃ. kasāvan ti āmalakaharitakā-
naṃ11 kasāvaṃ. na bhikkhave paṭibhānacittan ti ettha, na
kevalaṃ itthipurisarūpam eva tiracchānarūpaṃ12 antamaso
gaṇḍuppādarūpaṃ pi bhikkhuno sayaṃ kātuṃ vā karohī
'ti vattuṃ vā na vaṭṭati. upāsaka dvārapālaṃ karohī 'ti
vattuṃ pi na labhati. jātakappakaraṇāsadisadānādīni pana
pasādanīyāni nibbidāpaṭisaṃyuttāni vā vatthūni parehi
kārāpetuṃ labhati. mālākammādīni sayam pi kātuṃ labhati.
āḷakamandā 'ti ekaṅgaṇā manussābhikiṇṇā. tayo gabbhe
'ti ettha, sivikāgabbho ti caturassagabbho, nāḷikāgabbho
ti vitthārato dviguṇatiguṇāyāmo13 dīghagabbho, hammi-
yagabbho ti ākāsatale kūṭāgāragabbho14 muṇḍacchadana-
gabbho vā. kulaṅkapādakan ti rukkhaṃ vijjhitvā tattha
khāṇuke ākoṭṭetvā15 kataṃ asaṃhārimaṃ16 bhittipādaṃ
jiṇṇakūṭapādassa17 upathambhanatthaṃ18 bhūmiyaṃ patiṭṭha-
petuṃ anujānāmī 'ti attho. parittāṇakiṭikan ti vassapa-
rittāṇatthaṃ kiṭikam. uddhāsudhan19 ti vacchagomayena20
ca chārikāya ca saddhiṃ madditamattikaṃ.
     ālindaṃ21 nāma pamukhaṃ vuccati. palighanan22 nāma
yaṃ nikkhamantā ca pavisantā ca pādehi hananti, tassa
--------------------------------------------------------------------------
1 Bp. hahiddiyā.                         12 Bp. inserts pi.
2 Bp. hatthabhattin,                     13 Bp. diguṇa-.
3 Bp. -bhattiṃ.                          14 Bp. inserts vā.
4 Bp. -niyyāsaṃ.                         15 Bp. ākoṭetvā.
5 Bp. -khali.                          16 Bp. taṃ āsaṃhārimaṃ.
6 Bp. -kuṭṭan.                          17 Bp. -kūṭṭa-.
7 Bp. sitthatelakan.                     18 Bp. upatthambha-.
8 Bp. vilīnamadhusitthakaṃ.           19 Bp. udasudhan.
9 Bp. bindubindu.                     20 Bp. vacchakagomayena c' eva.
10 Bp. gaṇḍumattikan.                     21 Bp. ālindo.
11 Bp. -harīṭakānaṃ.                     22 Bp. paghanan.


[page 1220]
1220                Samantapāsādikā                [Cv_VI.3,4
vihāradvāre ubhato kuḍḍaṃ1 nīharitvā katapadesass'etaṃ
adhivacanaṃ. paghanan2 ti pi vuccati. pakuddan ti majjhe
gabbhassa samantā pariyāgāro vuccati, pakuṭṭan3 ti pi
pāṭho. osārikan4 ti anālindake5 vihāre vaṃsaṃ datvā
tato daṇḍake osāretvā kataṃ chadanapamukhaṃ. saṃ-
saraṇakiṭiko nāma cakkalayutto kiṭiko. pānīyabhājanan ti
pivantānaṃ pānīyadānabhājanaṃ. uḷuṅko ca thālakañ ca
pānīyasaṅkhassa anulomāni. apesī 'ti dīghadārumhi khāṇuke
pavesetvā kaṇṭakasākhāhi vinaddhitvā6 katadvāratthaka-
nakaṃ7. paligho ti gāmadvāresu viya cakkayuttadvārattha-
kanakaṃ8.
     [Cv_VI.4:] assatarīhi yuttā rathā 'ti assatarīrathā. āmuttamaṇikuṇḍalā
'ti āmuttamaṇikuṇḍalāni. parinibbuto ti kilesūpadhikhandhū-
padhīnaṃ9 abhāvena sītibhūto nirūpadhū 'ti vuccati. sabbā-
āsattiyo chetvā 'ti rūpādīsu vā visayesu sabbabhavesu vā
patthanāyo chinditvā. vineyya10 hadaye darathan ti citte
kilesadarathaṃ vinetvā. veyyāyikan ti vayakaraṇaṃ11 vuccati.
ādeyyavāco ti tassa vacanaṃbahujanehi12 ādātabbaṃ sotabbaṃ
maññetī13 'ti attho. ārāme akaṃsū 'ti ye sadhanā te attano
dhanena akaṃsu, ye mandadhanā c' eva adhanā ca, tesaṃ
dhanaṃ adāsi. iti so satasahassakahāpaṇe14 satasahassag-
ghanikañ15 ca bhaṇḍaṃ datvā pañcacattālīsayojanikesu16
addhānesu17 yojane yojane vihārapatiṭṭhānaṃ katvā
Sāvatthiṃ agamāsi. koṭisantharaṃ santharāpesī 'ti kahā-
paṇakoṭiyā koṭī18 paṭipādetvā santharitvā19, ye tattha
rukkhā vā pokkharaṇiyo vā, tesaṃ parikkhepappamāṇaṃ
gahetvā aññatarasmiṃ20 ṭhāne santharetvā21 adāsi. evam assa
aṭṭhārasakoṭikaṃ ekaṃ22 nidhānaṃ parikkhayaṃ agamāsi.
--------------------------------------------------------------------------
1 Bp. kuṭṭaṃ.                          12 Bp. bahujā ādiyitabbaṃ.
2 Bp. paghānan.                         13 Bp. maññantī.
3 Bp. pakuṭan.                          14 Bp. -kahāpaṇaṃ.
4 Bp. osarako.                          15 Bp. -gghanakañ.
5 Bp. anāḷindake.                     16 Bp. -nike.
6 Bp. vinandhitvā.                     17 Bp. addhāne.
7 Bp. kataṃ dvārathakanakaṃ.      18 Bp. kahāpaṇakoṭiṃ.
8 Bp. -dvārathakanakaṃ.                19 Bp. santhari.
9 Bp. kilesūpadhi for this.           20 Bp. aññasmiṃ.
10 Bp. omits vineyya.                    21 Bp. -ritvā.
11 Bp. veyyākaraṇaṃ.                     22 Bp. omits ekaṃ.


[page 1221]
Cv_VI.4-9]                Cūḷavagga-vaṇṇanā           1221
kumārassa etad ahosī 'ti gahapatino evaṃ bahudhanaṃ
cajjantassāpi1 mukhassa vippasannākāraṃ disvā etaṃ ahosi.
koṭṭhakaṃ māpesī 'ti sattabhūmikaṃ dvārakoṭṭhakapāsādaṃ
māpesi. atha kho Anāthapiṇḍiko gahapati Jetavane vihāre
kārāpesi ...pe... maṇḍape kārāpesī 'ti aparāhi pi
aṭṭhārasahi koṭīhi ete vihārādayo kārāpesi aṭṭhakarīsappa-
māṇāya bhūmiyā. Vipassissa hi bhagavato Punabbasumitto
gahapati yojanappamāṇaṃ bhūmiṃ suvaṇṇiṭṭhakasanthare-
na ca kinitvā2 vihāraṃ kārāpesi. Sikhissa3 Sirivaḍḍho
gahapati tigāvutappamāṇaṃ suvaṇṇayaṭṭhisantharena.
Vessabhussa Sotthijo gahapati aḍḍhayojanappamāṇaṃ su-
vaṇṇaphālasantharena. Kakusandhassa4 Accuto gahapati
gāvutappamāṇaṃ suvaṇṇahatthipadasantharena. Konā-
gamassa5 Uggo gahapati aḍḍhagāvutappamāṇaṃ suvaṇṇiṭ-
ṭhakasantharena. Kassapassa6 Sumaṅgalo gahapati vīsati-
usabhappamāṇaṃ suvaṇṇakacchapasantharena. amhākaṃ
bhagavato Sudatto gahapati aṭṭhakarīsappamāṇaṃ bhūmiṃ
kahāpaṇasantharena kiṇitvā7 vihāraṃ kārāpesī 'ti. evaṃ
anupubbena parihāyanti sampattiyo 'ti evam8 eva sabba-
sampattīsu virajjituṃ alaṃ vimuccitun ti.
     [Cv_VI.5:] khaṇḍan ti bhinnokāso. phullan ti phalitokāso. paṭi-
saṅkharissatī 'ti pākaṭikaṃ karissati. laddhanavakammena
pana bhikkhunā vāsīpharasunikhādanādīni gahetvā sayaṃ
na kātabbaṃ, katākataṃ jānitabban ti9 Kurundiyaṃ vuttaṃ.
     [Cv_VI.6:] piṭṭhito piṭṭhito gantvā 'ti thero kira gilāne paṭijagganto
jiṇṇe vuḍḍhe saṅgaṇhanto sabbapacchato āgacchati. idam
assa cārittaṃ. tena vuttaṃ piṭṭhito piṭṭhito gantvā 'ti.
aggāsanan ti therāsanaṃ. aggodakan ti dakkhiṇodakaṃ.
aggapiṇḍan ti saṅghattherapiṇḍaṃ.10
     [Cv_VI.9:] patiṭṭhāpesī 'ti aṭṭhārasakoṭipariccāgaṃ katvā patiṭṭhāpesi.
evaṃ sabbā 'pi catupaṇṇāsakoṭiyo pariccaji.
--------------------------------------------------------------------------
1 Bp. cajantassāpi.                    8 Bp. alaṃ for evaṃ.
2 Bp. kiṇitvā.                         9 Bp. ti omits Kurundiyaṃ
3 Bp. inserts pana.                               vattuṃ.
4 Bp. Kuku-, and adds pana.                10 Bp. adds here antarā satthī-
5 Bp. Koṇa-, and adds bhaga-vato.      naṃ karitvā ti catunnaṃ
6 Bp. adds bhagavato.                pādānaṃ antare karitvā.
7 Bp. kiṇtivā.


[page 1222]
1222                Samantapāsādikā               [Cv_VI.10
     [Cv_VI.10:] vippakatabhojane1 'ti antaraghare vā vihāre vā araññe vā
yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na
vuṭṭhāpetabbo. antaraghare pacchā āgatena bhikkhaṃ
gahetvā sabhāgaṭṭhānaṃ2 gantabbaṃ. sace manussā vā
bhikkhū vā pavisathā 'ti vadanti, mayi pavisante bhikkhū
uṭṭhahissantī 'ti vattabbaṃ. ettha3 bhante āsanaṃ atthī
'ti vuttena4 pavisitabbaṃ. sace koci kiñci na vadati, āsana-
sālāya5 gantvā atisamīpaṃ āgantvā6 sabhāgaṭṭhāne ṭhātab-
baṃ, okāse kate pavisathā 'ti vuttena7 pavisitabbaṃ sace
pana yaṃ āsanaṃ tassa pāpuṇāti, tattha abhuñjanto bhikkhu
nisinno hoti, taṃ uṭṭhāpetuṃ vaṭṭati. yāgukhajjakādīsu
pana yaṃ kiñci pivitvā vā khāditvā vā yāva añño āgacchati,
tāva nisinnaṃ rittahattham pi uṭṭhāpetuṃ8 na9 vaṭṭati,
vippakatabhojano yeva hi so hoti. sace vuṭṭhāpetī 'ti sace
sañcicca10 āpattiṃ atikkamitvā 'pi vuṭṭhāpeti yeva. pavārito
ca hotī 'ti yaṃ so vuṭṭhāpeti, ayañ ce bhikkhu pavārito hoti,
tena vattabbo gaccha udakaṃ āharā11 'ti. vuḍḍhataraṃ
hi bhikkhuṃ āṇāpetuṃ idam eva ekaṭṭhānan12 ti. sace so
udakaṃ pi na āharati, tato yaṃ navakatarena kattabbaṃ
taṃ dassento sādhukaṃ sitthāni gilitvā13 'ti ādim āha. gilānassa
paṭirūpaṃ seyyan ti ettha, yo kāsagaṇḍasātisārādīhi14 gilāno
hoti kheḷamallakavaccakapālādīni ṭhapetabbāni honti. kuṭṭhī
vā hoti senāsanaṃ dūseti, evarūpassa heṭṭhā pāsādamaṇḍa-
pasālādīsu15 aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ.
yasmiṃ vasante senāsanaṃ na dūseti16 tassa varaseyyāpi
dātabbā 'va. yo 'pi sinehapānavirecananatthukammādīsu
yaṃ kiñci bhesajjaṃ karoti, sabbo so gilāno yeva. tassāpi
sallakkhetvā paṭirūpaṃ senāsanaṃ dātabbaṃ lesakappenā
'ti appakena sīsābādhādimattena.
--------------------------------------------------------------------------
1 Bp. -bhojano.                9 Bp. omits na.
2 Bp. omits this.                     10 Bp. omits sañcicca.
3 Bp. etha.                          11 Bp. āharāhī.
4 Bp. adds pana.                     12 Bp. ekaṃ ṭhānan.
5 Bp. -sālaṃ.                         13 Bp. sitthānī 'ti for sitthāni gilitvā.
6 Bp. agantvā.                     14 Bp. kāsabhagandarātisārādīhi.                         
7 Bp. vutte pana.                     15 Bp. pāsādapaṇnasālādīsu.
8 Bp. vuṭṭhāpetuṃ.                    16 Bp. dussati.


[page 1223]
Cv_VI.11]           Cūḷavagga-vaṇṇanā                1223
     bhikkhū gaṇetvā 'ti ettakā nāma bhikkhū 'ti vihāre bhikkhū-
naṃ paricchedaṃ ñatvā. [Cv_VI.11:] seyyā 'ti mañcaṭṭhānāni vuccanti.
seyyaggenā 'ti seyyaparicchedena. vassūpanāyikadivase
kālaṃ ghosetvā ekaṃ mañcaṭṭhānaṃ ekassa bhikkhuno
gāhetuṃ anujānāmī 'ti attho. seyyaggena gāhentā 'ti seyya-
paricchedena1 gāhiyamānā. seyyā ussādiyiṃsū3 'ti evaṃ3
mañcaṭṭhānāni atirekāni ahesuṃ. vihāraggādīsu pi es' eva
nayo. sopacāragabbho4 adhippeto. anubhāgan ti puna aparaṃ
pi bhāgaṃ dātuṃ atimandesu hi bhikkhūsu ekekassa bhik-
khuno dve tīṇi pariveṇāni dātabbāni. na akāmā dātabbo ti
na5 anicchāya dātabbo.6 vassūpanāyikadivase gahite anubhā-
ge pacchā āgatānaṃ na attano aruciyā so anubhāgo dātabbo.
sace pana nayena gahito so attano ruciyā taṃ anubhāgaṃ
vā paṭhamabhāgaṃ vā deti, vaṭṭati. nissīme ṭhitassā 'ti
upacārasīmato bahiṭṭhitassa. anto upacārasīmāya pana
dūre ṭhitassāpi labbhati yeva. senāsanaṃ gahetvā 'ti vassū-
panāyikadivase gahetvā. sabbakālaṃ paṭibāhantī 'ti
catumāsaccayena7 utukāle 'pi paṭibāhanti. tīsu senāsana-
gāhesu8 purimako ca pacchimako cā 'ti ime dve thāvarā.9
antarāmuttako10 ayaṃ vinicchayo. ekasmiṃ vihāre mahā-
lābhasenāsanaṃ11 hoti. senāsanasāmikā vassūpagataṃ
bhikkhuṃ sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā
gamanakāle bahuṃ samaṇaparikkhāraṃ denti. mahātherā
dūrato 'pi āgantvā vassūpanāyikadivase taṃ gahetvā
phāsuṃ vasitvā vuṭṭhavassā12 lābhaṃ gaṇhitvā pakkamanti.
āvāsikā mayaṃ etthuppannaṃ lābhaṃ na labhāma, niccaṃ
āgantukamahātherā 'va labhanti, te yeva naṃ13 āgantvā
paṭijaggissantī 'ti palujjantam pi na olokenti. bhagavā
tassa paṭijagganatthaṃ aparajjugatāya mahāpavāraṇāyā14
--------------------------------------------------------------------------
1 Bp. seyyāpari-.                7 Bp. cātu-.
2 Bp. ussārayiṃsū.                8 Bp. -naggāhesu.
3 Bp. omits evaṃ.                9 Bp. gāhāthāvarā.
4 Bp. omits sopacāragabbho           10 Bp. -muttake.
     adhippeto.                     11 Bp. -lābhaṃ senāsanaṃ.
5 Bp. omits na.                     12 Bp. vutthavassā.
6 Bp. inserts tattha.                13 Bp. taṃ.
14 Bp. pavāraṇāyā.


[page 1224]
1224           Samantapāsādikā           [Cv_VI.11
āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo ti āha.
taṃ gāhentena saṅghatthero vattabbo : bhante antarāmutta-
kaṃ senāsanaṃ gaṇhathā 'ti. sace gaṇhati dātabbaṃ, no ce
eten' eva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti tassa
antamaso sāmaṇerassāpi dātabbaṃ. tena pi taṃ senāsanaṃ
aṭṭhamāse paṭijaggitabbaṃ. chadanabhittibhūmīsu yaṃ
kiñci khaṇḍaṃ vā phullaṃ vā hoti, sabbaṃ1 paṭisaṅkhari-
tabbaṃ. uddesaparipucchādīhi divasaṃ khepetvā rattiṃ
tattha vasituṃ pi vaṭṭati. rattiṃ pariveṇe vasitvā tattha
divasaṃ khepetuṃ vaṭṭati. rattindivaṃ tatth' eva vasituṃ
pi vaṭṭati. utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ.
vassūpanāvikadivase pana sampatte2 saṅghatthero mayhaṃ
idaṃ senasanaṃ dethā 'ti vadati. na labbhati. bhante idaṃ an-
tarāmuttakaṃ gahetvā aṭṭhamāse ekena bhikkhunā paṭij-
aggitan ti vatvā na dātabbaṃ. aṭṭhamāse paṭijaggitabhik-
khuss' eva3 gahitaṃ hoti. yasmiṃ pana senāsane ekasaṃvac-
chare dvikkhattuṃ paccaye denti, taṃ4 chamāsaccayena cha-
māsaccayena5 antarāmuttakaṃ na gāhetabbaṃ. yasmiṃ vā
tikkhattuṃ denti, taṃ6 catumāsaccayena catumāsaccayena5.
yasmiṃ va catukkhattuṃ denti, taṃ6 temāsaccayena
temāsaccayena antarāmuttakaṃ5 na gāhetabbaṃ. paccayen'
eva hi taṃ paṭijagganaṃ labhissati. yasmiṃ pana ekasaṃ-
vacchare sakideva bahū7 paccaye denti, etaṃ antarāmut-
takaṃ gāhetabban ti. ayan tāva antovasse vassūpanāyikadi-
vasena pāliyaṃ āgatasenāsanagāhakakathā. ayaṃ pana senā-
sanagāho nāma duvidho hoti utukāle ca vassāvāse ca.
     tattha utukāle8 tāva kecintukā bhikkhū purebhattaṃ
āgacchanti, keci pacchābhattaṃ paṭhamayānaṃ vā majjhi-
mayāmaṃ vā pacchimayāmaṃ vā. ye yadā āgacchanti,
tesaṃ tadā 'va bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ.
akālo nāma n' atthi. senāsanapaññāpakena pana paṇḍitena
bhavitabbaṃ. ekaṃ vā dve vā mañcaṭṭhānāni ṭhapetabbāni.
--------------------------------------------------------------------------
1 Bp. taṃ sabbaṃ.                5 Bp. inserts taṃ.
2 Bp. inserts sace after sampatte.      6 Bp. omits taṃ.
3 Bp. paṭijaggaka-.               7 Bp. bahu.
4 Bp. omits taṃ.                8 Bp. -kālaṃ.


[page 1225]
Cv_VI.11]               Cūḷavagga-vaṇṇanā                1225
sace vikāle eko vā dve vā mahātherā1 āgacchanti, te vattabbā
bhante ādito paṭṭhāya uṭṭhāpiyamānā2 sabbe 'pi bhikkhū
ubbhaṇḍikā bhavissanti, tumbe amhākaṃ vasanaṭṭhāne
yeva vasathā 'ti. bahūsu pana āgatesu vuṭṭhāpetvā paṭi-
pāṭiyā dātabbaṃ. sace ekekaṃ pariveṇaṃ pahoti ekekaṃ
pariveṇaṃ dātabbaṃ. tattha aggisālādīghasālāmaṇḍalamā-
ḷādayo3 sabbe 'pi tass' eva pāpuṇanti. evaṃ appahontesu4
pāsādaggena dātabbaṃ. pāsādesu appahontesu ovarakag-
gena dātabbaṃ. ovarakaggesu5 appahontesu seyyaggena
dātabbaṃ6. mañcaṭṭhāne appahonte ekapīṭhakaṭṭhānava-
sena dātabbaṃ. bhikkhuno pana ṭhitokāsamattaṃ na gā-
hetabbaṃ. etaṃ hi senāsanaṃ nāma na hoti. pīṭhakaṭṭhāne
pana appahonte ekaṃ mañcaṭṭhānaṃ vā pīṭhakaṭṭhānaṃ
vā vārena vārena7 bhante vissamathā 'ti tiṇṇaṃ janānaṃ
dātabbaṃ. na hi sakkā sītasamaye sabbaratti8 ajjhokāse
vasituṃ. mahātherena paṭhamayāmaṃ vissamitvā nikkha-
mitvā dutiyattherassa vattabbaṃ āvuso idha pavisāhī 'ti.
sace mahāthero niddāgaruko hoti kālaṃ na jānāti, ukkāsitvā9
dvāraṃ ākoṭṭetvā10 bhante kālo jāto sītaṃ anudahatī 'ti
vattabbaṃ. tena nikkhamitvā okāso dātabbo. adātuṃ na
labhati. dutiyattherenāpi majjhimayāmaṃ vissamitvā puri-
manayen' eva itarassa dātabbaṃ. niddāgaruko vuttanayen'
eva vuṭṭhāpetabbo. evaṃ ekarattiṃ ekamañcaṭṭhānaṃ
tiṇṇaṃ dātabbaṃ. Jambūdīpe pana ekacce bhikkhū senā-
sanaṃ nāma mañcapīṭhaṭṭhānaṃ11 vā kiñcid eva kassaci
sappāyaṃ hoti kassaci asappāyan ti āgantukā vā hontu,
12 vā devasikaṃ senāsanaṃ gāhenti. ayaṃ utukāle senā-
sanagāho13 nāma.
--------------------------------------------------------------------------
1 Bp. therā.                          7 Bp. vārena gahetvā.
2 Bp. -māne.                          8 Bp. -rattiṃ.
3 Bp. -sāladīghasālamaṇḍala-          9 Bp. ukkāsetvā.
     mālādayo.           10 Bp. ākoṭetvā.
4 Bp. -honte.                          11 Bp. mañcaṭṭhānaṃ vā pīṭhaṭ-
5 Bp. ovarakesu.                                    ṭhānaṃ.
6 Bp. inserts here seyyaggesu           12 Bp. vā mā for mā
     appahontesu mañcaṭṭhāne           13 Bp. -ggāho.
     na dātabbaṃ.


[page 1226]
1226                Samantapāsādikā                [Cv_VI.11
     vassāvāse pana atthi āgantukavattaṃ atthi āvāsikavattaṃ.
tattha1 āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha
gantvā vasitukāmena vassūpanāyikadivasam eva tattha na
gantabbaṃ. vasanaṭṭhānaṃ vā2 hi tattha3 sambādhaṃ
bhaveyya, bhikkhācāro vā na sampajjeyya. tena na phā-
sukaṃ4 vihareyya. tasmā idāni māsamattena vassūpanāyiko5
bhavissatī 'ti taṃ vihāraṃ pavisitabbaṃ. tattha māsamat-
taṃ vasanto sace uddesatthiko uddesasampattiṃ sallakkhetvā
sace kammaṭṭhāniko6 kammaṭṭhānasappāyaṃ7 sallakkhetvā
sace paccayatthiko paccayalābhaṃ sallakkhetvā antovasse
sukhaṃ vasissati. sakaṭṭhānato ca tattha gacchantena na
gocaragāmo ghaṭetabbo8, na tattha manussā vattabbā tumhe
nissāya salākabhattādīni vā yāgukhajjakādīni vā vassā-
vāsikaṃ vā n' atthi, ayaṃ cetiyassa parikkhāro ayaṃ
uposathāgārassa, idaṃ tāḷañ c' eva sūciñ9 ca sampaṭicchatha
tumhākaṃ vihāran ti. senāsanam pana paṭijaggitvā10 dāru-
bhaṇḍamattikābhaṇḍāni paṭisāmetvā gamiyavattaṃ pūretvā
gantabbaṃ. evaṃ gacchantenāpi daharehi pattacīvarabhaṇ-
ḍakādayo11 ukkhipāpetvā telanāḷikattaradaṇḍādīni gāhāpetvā
chattaṃ paggayha attānaṃ dassentena gāmadvāren'eva na
gantabbaṃ paṭicchannena aṭavimaggena gantabbaṃ aṭa-
vimagge asati gumbādīni maddantena na gantabbaṃ. gami-
yavattaṃ pana pūretvā vitakkaṃ chinditvā suddhacittena
gamanavatten' eva gantabbaṃ. sace pana gāmadvārena
maggo hoti, gacchantaṃ pana12 saparivāraṃ disvā manussā
amhākaṃ thero viyā 'ti upadhāvitvā kuhiṃ bhante sabbe13
parikkhāre gahetvā gacchathā 'ti vadanti. tesu ce eko evaṃ
vadati : vassūpanāyikakālo nāmāyaṃ yattha antovasse nibad-
dhabhikkhācāro bhaṇḍapaṭicchādañ ca labbhati, tattha
bhikkhū gacchantī 'ti, tassa ce sutvā te manussā bhante
--------------------------------------------------------------------------
1 Bp. omits tattha.                7 Bp. -sappāyataṃ.
2 Bp. omits vā.                     8 Bp. ghaṭṭetabbo.
3 Bp. tatra.                         9 Bp. sūci.
4 Bp. phāsuṃ.                          10 Bp. jaggitvā.
5 Bp. -nāyikā.                          11 Bp. -bhaṇḍikāyo.
6 Bp. kammā-.                          12 Bp. ca naṃ for pana.
13 Bp. sabba.


[page 1227]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                1227
imasmiṃ pi gāme jano bhuñjati c' eva nivāseti ca, mā aññattha
gacchathā 'ti vatvā mittāmacce pakkosāpetvā sabbe samanta-
yitvā1 vihāre nibaddhabhattañ2 ca salākabhattādīni ca
vassāvāsikañ ca ṭhapetvā3 idh' eva bhante vasathā 'ti yācanti,
sabbaṃ sādituṃ vaṭṭati. sabbaṃ p'4 etaṃ kappiyañ c' eva
anavajjañ ca. Kurundiyaṃ pana kuhiṃ gacchathā 'ti vutte
asukaṭṭhānan5 ti vatvā kasmā tattha gacchathā 'ti vuttena6
kāraṇaṃ ācikkhitabban ti vuttaṃ. ubhayaṃ7 pan' etaṃ8
suddhacittattā 'va anavajjaṃ. idaṃ āgantukavattaṃ nāma.
idaṃ pana āvāsikavattaṃ. paṭikacc' eva hi āvāsikehi vihāro
paṭijaggitabbo9. khaṇḍaphullapaṭisaṅkharaṇaparibbhaṇḍānī
kātabbāni. rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni
padhānagharavihāramaggo ti imāni sabbāni paṭijaggitabbāni,
cetiye sudhākammaṃ khuddavedikāya10 telamakkhanamañca-
pīṭhajagganan11 ti idaṃ pi sabbaṃ kātabbaṃ : vassavasitukā-
12 āgantvā uddesaparipucchākammaṭṭhānānuyogādīni ka-
rontā sukhaṃ vasissantī'ti. kataparikammehi āsāḷhajuṇhapañ-
camito13 paṭṭhāya vassāvāsikaṃ pucchitabbaṃ. kattha pucchi-
tabbaṃ. yato pakatiyā labbhati, yehi pana na dinnapub-
baṃ, te pucchituṃ na vaṭṭati. kasmā pucchitabbaṃ. kadāci
bi manussā denti kadāci dubbhikkhādīhi upaddūtā14 na denti.
tattha ye na dassanti, te apucchitvā vassāvāsike gāhite gahi-
tabhikkhūnaṃ15 lābhantarāyo hoti, tasmā pucchitvā 'va
gāhetabbaṃ. pucchantena tumhākaṃ vassāvāsikagahaṇa-
kālo16 upakaṭṭho ti vattabbaṃ. sace vadanti bhante imaṃ
saṃvaccharaṃ chātakādīhi upaddūtamhā17 na sakkoma dātun
ti vā yaṃ18 pubbe dema tato ūnataraṃ dassāmā 'ti vā imāni19
kappāso sulabho, yaṃ pubbe dema tato bhutaraṃ dassāmā
--------------------------------------------------------------------------
1 Bp. sammantayitvā.                          10 Bp. mudda-.
2 Bp. nibaddhavattañ.                          11 Bp. telamakkhanaṃ mañca-.
3 Bp. paṭṭhapetvā.                              12 Bp. vassaṃ vasi-.
4 Bp. h' etaṃ.                               13 Bp. āsāḷhījuṇha-.
5 Bp. -ṭṭhāne.                               14 Bp. -ddutā.
6 Bp. vutte.                                    15 Bp. gāhita-.
7 Bp. adds pi.                               16 Bp. -gahakakālo.
8 Bp. ettha.                                    17 Bp. -tamha.
9 Bp. paṭijaggitabbo.                          18 Bp. yaṃ mayaṃ.
19 Bp. idāni.


[page 1228]
1228                Samantapāsādikā                [Cv_VI.11
'ti vā1 taṃ sallakkhetvā tad anurūpena nayena tesaṃ2 senā-
sane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ. sace manussā
vadanti yassa amhākaṃ vassāvāsikaṃ pāpuṇāti, so temāsaṃ
pānīyaṃ upaṭṭhapetu3 vihāramaggaṃ jaggatu cetiyaṅgaṇa-
bodhiyaṅgaṇāni jaggatu bodhirukkhe udakaṃ āsiñcatū 'ti,
yassa vassāvāsikaṃ4 pāpuṇāti, tass' ācikkhitabbaṃ. yo
pana gāmo paṭikkamma yojanadviyojanatare hoti, tatra
ce kulāni upanikkhepaṃ ṭhapetvā vihāre vassāvāsikaṃ denti
yeva, tāni kulāni apucchitvā 'pi tesaṃ senāsane vattaṃ
katvā vasantassa bhikkhuno5 vassāvāsikaṃ gāhetabbaṃ.
sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañ ca
naṃ6 disvā tumhākaṃ vassāvāsikaṃ demā 'ti vadanti, tena
saṅghassa ācikkhitabbaṃ sace tāni kulāni saṅghassa dātuṃ
icchanti tumhākaṃ yeva demā 'ti vadanti. sabhāgo bhikkhu
vattaṃ katvā gaṇhāhī 'ti vattabbo, paṃsukūlikassa pan'
etaṃ na vaṭṭati. iti saddhādeyyadāyakamanussā7 pucchi-
tabbā. tatr' uppāde pana kappiyakārakā pucchitabbā.
kathaṃ pucchitabbā. kiṃ āvuso saṅghassa bhaṇḍapaṭicchā-
danaṃ bhavissatī 'ti. sace vadanti bhavissati bhante, ekekas-
sa navahatthaṃ sāṭakaṃ dassāma, vassāvāsikaṃ gāhethā 'ti
gāhetabbaṃ. sace 'pi vadanti sāṭakā8 n' atthi vatthuṃ pana
atthi, gāhetha bhante 'ti, vatthumhi sante 'pi gāhetuṃ
vaṭṭati yeva, kappiyakārakānaṃ hi hatthe kappiyabhaṇḍaṃ
paribhuñjathā 'ti dinnavatthuto. yaṃ yaṃ kappiyaṃ9
taṃ taṃ sabbaṃ paribhuñjituṃ anuññātaṃ, yaṃ pan' ettha
piṇḍapātatthāya gilānapaccayatthāya vā bhikkhūnaṃ10 uddis-
sa dinnaṃ taṃ cīvare upaṇāmentehi saṅghasuṭṭhutāya
apaloketvā upanāmetabbaṃ. senāsanatthāya uddissa dinnaṃ
garubhaṇḍaṃ hoti. cīvaravasen' eva pana11 catupaccayavasena
vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ
n' atthi. apalokanakammaṃ karontehi pana12 puggalavasen'
--------------------------------------------------------------------------
1 Bp. inserts vadanti after vā.               7 Bp. -deyye dāyakammassā.
2 Bp. repeats tesaṃ.                          8 Bp. sāṭakaṃ.
3 Bp. upaṭṭhāpetu.                          9 Bp. kappaṃ.
4 Bp. omits this.                               10 Bp. omits this.
5 Bp. omits bhikkhuno.                          11 Bp. omits pana.
6 Bp. taṃ.                                        12 Bp. ca for pana.


[page 1229]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                1229
eva kātabbaṃ saṅghavasena na kātabbaṃ. jātarūparajata-
vasenā 'pi āmakadhaññavasena vā apalokanakammaṃ na
vaṭṭati. kappiyabhaṇḍavasen' eva cīvarataṇḍulādivasen' eva
ca vaṭṭati. taṃ pana evaṃ kattabbaṃ : idāni subhikkhaṃ
sulabhapiṇḍaṃ bhikkhū cīvarena kilamanti ettakaṃ nāma
taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccati1,
gilānapaccayo sulabho gilāno vā n' atthi ettakaṃ nāma
taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī' ti.
evaṃ. cīvarapaccayaṃ sallakkhetvā senāsanassa kāle ghosite
sannipatite saṅghe senāsanagāhako sammannitabbo. sam-
mannantehi2 ca ekaṃ3 sammannituṃ na vaṭṭati dve samman-
nitabbā 'ti vuttaṃ. evaṃ hi navako vuḍḍhassa4 vuḍḍho
ca navakassa ca gāhessatī5 'ti. mahante pana mahāvihārasa-
dise vihāre tayo cattāro janā sammannitabbā. Kurundiyaṃ
pana aṭṭha pi soḷasa pi jane sammannituṃ vaṭṭatī 'ti vuttaṃ.
tesaṃ sammati6 kammavācā 'pi apalokanakammena7 pi
vaṭṭati yeva. tehi sammatehi bhikkhūhi senāsanaṃ sallak-
khetabbaṃ. cetiyagharaṃ bodhigharaṃ āsanagharaṃ
sammuñjaniaṭṭo8 dāruaṭṭo vaccakuṭī iṭṭhakasālā vaḍḍhakī-
sālā dvārakoṭṭhako pānīyamāḷo maggo pokkharaṇi 'ti etāni
hi asenāsanāni. vihāro aḍḍhayogo pāsādo hammiyaṃ guhā
maṇḍapo rukkhamūlaṃ veḷugumbo ti imāni senāsanānī9
'ti tāni gāhetabbāni. gāhentena ca paṭhamaṃ bhikkhū
gaṇetuṃ bhikkhū gaṇetvā seyyā gaṇetun ti ettha vuttanayena
gāhetabbāni. sace saṅghiko ca saddhādeyyā10 cā 'ti dve
cīvarapaccayā honti, tesu yaṃ bhikkhū paṭhamaṃ gaṇhi-
tuṃ icchanti, taṃ gāhetvā tassa pi ṭhitikato paṭṭhāya itaro
gāhetabbo. sace11 bhikkhūnaṃ appatāya pariveṇaggena
senāsane gāhiyamāne ekaṃ12 pariveṇaṃ mahālābhaṃ hoti.
dasa vā dvādasa vā ticīvarāni13 labbhanti taṃ vijaṭetvā
--------------------------------------------------------------------------
1 Bp. vuccatī ti.                7 Bp. apalokanakamena.
2 Bp. tena.                     8 Bp. -janīaṭṭaṃ.
3 Bp. omits ‘ekaṃ sammannituṃ 9 Bp. -nāni and omits 'ti.
     na vaṭṭati.                     10 Bp. -deyyo.
4 Bp. vuḍḍhatarassa.                11 Bp. sace pana.
5 Bp. gahessatī.                     12 Bp. ekam pi.
6 Bp. sammuti kammavācāya.           13 Bp. cīvarāni honti for ticīvarā-
     ni labbhanti.


[page 1230]
1230                Samantapāsādikā                     [Cv_VI.11
aññesu alābhesu1 āvāsesu pakkhipitvā aññesaṃ pi bhikkhū-
naṃ gāhetabban ti Mahāsumatthero āha. Mahapadu-
matthero pan' āha na evaṃ kātabbaṃ, manussā hi attano
āvāsajagganatthāya paccayaṃ denti, tasmā aññehi bhik-
khūhi tattha pavisitabban ti. sace pan' ettha mahā-
thero paṭikkosati mā āvuso evaṃ gāhetha, bhagavato
anusiṭṭhaṃ2 karotha, vuttaṃ h' etaṃ bhagavatā anujānāmi
bhikkhave pariveṇaggena gāhetun ti, tassa paṭikkosanāya
aṭhatvā3 bhante bhikkhū bahū paccayo mando saṅgahaṃ
kātuṃ vaṭṭatī 'ti taṃ saññāpetvā gāhetabbaṃ eva. gāhentena
ca sammatena bhikkhunā mahātherassa santikaṃ gantvā
evaṃ vattabbaṃ : bhante tumhākaṃ senāsanaṃ pāpūṇāti,
paccayaṃ4 va gaṇhathā 'ti. asukakulassa ca5 paccayo
asukasenāsanañ ca mayhaṃ pāpuṇāti āvuso ti. pāpuṇāti
bhante gaṇhatha nan ti. gaṇhāmi āvuso 'ti gahitaṃ hoti.
sace pana gahitaṃ te6 bhante 'ti vutte gahitaṃ me 'ti vā
gaṇhissatha bhante 'ti vutte gaṇhissāmī 'ti vā vadati, aga-
hitaṃ hotī 'ti Mahāsumatthero āha. Mahāpadumatthero
pan' āha atītānāgatavacanaṃ vā hotu vattamānavacanaṃ
vā, satuppādamattaṃ ālayakaraṇamattam eva c' ettha
pamāṇaṃ, tasmā gahitam eva hotī 'ti. Yo 'pi paṃsukūliko
bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti, ayaṃ
pi7 na aññasmiṃ āvāse pakkhipitabbo. tasmiṃ8 yeva āvāse
nikkhipitabbo. tasmiṃ yeva pariveṇe aggisālāya vā dīgha-
sālāya vā rukkhamūle vā aññassa gāhetuṃ vaṭṭati. paṃsu-
kūliko vasāmī 'ti senāsanaṃ jaggissati. itaro paccayaṃ
gaṇhāmī 'ti. evaṃ dvīhi kāraṇehi senāsanaṃ sujaggitata-
raṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ paṃsukūḷike
vāsatthāya senāsanaṃ gaṇhante senāsanagāhāpakena vattab-
baṃ idha9 bhante paccayo atthi, so kiṃ kātabbo 'ti tena
heṭṭhā aññaṃ gāhāpehī 'ti vattabbo. sace pana kiñci avatvā
--------------------------------------------------------------------------
1 Bp. alābhakesu.                     6 Bp. pana for pi na.
2 Bp. anusiṭṭhiṃ.                     7 Bp. omits ca.
3 Bp. aṭṭhatvā.                     8 Bp. omits ‘tasmiṃ yeva āvāse
4 Bp. gaṇhatha dhārethā 'ti                          nikkhipitabbo.
     for va gaṇhathā 'ti.      9 Bp. bhante idha for idha
5 Bp. omits te.                                    bhante


[page 1231]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                    1231
‘va vasati, tattha1 vuṭṭhavassassa2 c'3 assa pādamūle ṭhapetvā
sāṭakaṃ denti, vaṭṭati. atha vassāvāsikaṃ demā 'ti vadanti.
tasmiṃ senāsane vassaṃ vuṭṭhabhikkhūnaṃ2 pāpuṇātī'ti.
yesaṃ pana senāsanaṃ n' atthi, kevalaṃ paccayam eva
denti. tesaṃ paccayaṃ4 avassāvāsike senāsane gāhetuṃ
vaṭṭati. manussā aṃ katvā vassāvāsikaṃ gāhāpenti.
thūpo nāma asenāsanaṃ, tassa samīpe rukkhe vā maṇḍape
vā upanibandhitvā gāhāpetabbaṃ. tena bhikkhunā cetiyaṃ
paṭijaggitabbaṃ. bodhirukkhabodhigharāasanagharasammuñ-
janīaṭṭadāruaṭṭavaccakuṭīdvārakoṭṭhakapānīyakuṭipānīyam-
āḷakadantakaṭṭhamāḷakesu5 pi es' eva nayo. bhojanasālā pana
senāsanam eva, tasmā taṃ ekassa vā bahunnaṃ6 vā paricchin-
ditvā gāhetuṃ vaṭṭati7. sabbam idaṃ vitthārena Mahāpaccari-
yaṃ vuttaṃ. senāsanagāhāpakena pana pāṭipadāruṇato
paṭṭhāya yāva puna aruṇaṃ na bhijjati, tāva gāhetabbaṃ.
idaṃ hi senāsanagāhassa khettaṃ. sace pāto 'va gāhite
senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ
yācati, gahitaṃ bhante senāsanaṃ vassūpagato saṅgho
rammaniyo8 vihāro rukkhamūlādīsu yattha icchatha tattha
vasathā 'ti vattabbo. vassūpagatehi antovasse nibaddha-
vattaṃ ṭhapetvā vassūpagatā bhikkhū sammuñjaniyo
bandhathā 'ti vattabbā. sulabhā ce daṇḍakā c' eva salākāyo
ca honti, ekekena cha pañca muṭṭhisammuñjaniyo dve
tisso yaṭṭhisammuñjaniyo vā bandhitabbā. dullabhā ce
honti dve tisso muṭṭhisammuñjaniyo ekā yaṭṭhisammuñ-
jani9 vā bandhitabbā. sāmaṇerehi cha10 pañca11 ukkā koṭṭe-
tabbā. vasanaṭṭhānesu12 kasāvaparibhaṇḍaṃ kātabbaṃ.
vattaṃ karontehi ca13 na uddisitabbaṃ, na uddisāpetabbaṃ,
--------------------------------------------------------------------------
1 Bp. omits tattha.                     7 Bp. vaṭṭatī 'ti.
2 Bp. vuttha-.                          8 Bp. ramaṇīyo.
3 Bp. ca for c' assa.                    9 Bp. -janī and omits vā.
4 Bp. paccayā.                               10 Bp. omits cha.
5 Bp. omits pānīya kuṭi.                     11 Bp. repeats pañca.
6 Bp. bahūnaṃ.                               12 Bp. -ṭṭhāne.
13 Bp. pana for ca.


[page 1232]
1232                Samantapāsādikā                [Cv_VI.11
na sajjhāyo kātabbo, na pabbājetabbaṃ, na upasampā-
detabbo,1 na nissayo dātabbo, na dhammassavanaṃ kātab-
baṃ, sabbe 'va hi ete sapapañcā nippapañca2 hutvā samaṇa-
dhammam eva karissāmā 'ti vā, sabbe terasadhutaṅgāni
samādiyantu, seyyaṃ akappetvā ṭhānacaṅkamehi vītinā-
mentu, mūgavattaṃ3 gaṇhantu, sattāhakaraṇīyena gatā 'pi
bhājanīyabhaṇḍaṃ mā4 labhantū 'ti vā evarūpaṃ adham-
mikavattaṃ na kātabbaṃ. evaṃ pana kātabbaṃ. pariyatti-
dhammo nāma tividham pi saddhammaṃ patiṭṭhāpeti,
tasmā sakkaccaṃ uddisatha uddisāpetha sajjhāyaṃ karotha
padhānaghare vasantānaṃ saṅghaṭanaṃ5 akatvā antovihāre
nisīditvā uddisatha uddisāpetha sajjhāyaṃ karotha dham-
massavanaṃ samiddhaṃ karotha pabbājentā sodhetvā
pabbajjaṃ6 detha7 upasampādentā sodhetvā upasampadaṃ8
detha nissayaṃ9 dadantā sodhetvā nissayaṃ detha, eko 'pi
hi kulaputto pabbajjañ ca10 upasampadañ ca labhitvā
sakalaṃ sāsanaṃ patiṭṭhapessati,11 attano thāmena yattakāni
sakkotha tattakāni dhutaṅgāni samādiyittha,12 antovassaṃ
nām' etaṃ sakaladivasaṃ rattiyā ca paṭhamamajjhima-
pacchimayāmesu13 appamattehi bhavitabbaṃ viriyam14 āra-
bhitabbaṃ, porāṇakā15 mahātherā pi sabbapalibodhe
chinditvā antovasse ekacāriyaṃ16 vattaṃ pūrayiṃsu, bhasse17
mattaṃ jānitvā dasavatthukathādasāsubhadasānussatiyo18
aṭṭhatiṃsārammaṇakathañ ca kātuṃ vaṭṭati, āgantukānaṃ
vattaṃ kātuṃ sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ
vaṭṭatī 'ti evarūpaṃ vattaṃ kātabbaṃ. api ca bhikkhū
ovaditabbā : viggāhikapisuṇapharusavacanāni mā vadetha
divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā
--------------------------------------------------------------------------
1 Bp. -tabbaṃ.                               10 Bp. omits ca.
2 Bp. papañca.                               11 Bp. patiṭṭhāti.
3 Bp. mugabbataṃ.                          12 Bp. samādiyatha.
4 Bp. omits mā.                              13 Bp. paṭhamapacchima-.
5 Bp. saṅghaṭṭanaṃ.                          14 Bp. vīriyaṃ.
6 Bp. pabbājetha.                          15 Bp. porāṇaka.
7 Bp. omits detha upasampādentā.           16 Bp. ekacārika.
8 Bp. upasampādetha for upasam-           17 Bp. inserts ācariyavattaṃ
     padaṃ detha.                     before bhasse
9 Bp. omits nissayaṃ dadantā.                18 Bp. dasavatthukakathaṃ
     dasāsubha-dasānussati.


[page 1233]
Cv_VI.11]                Cūḷavagga-vaṇṇanā                1233
manasikārabahulā viharathā 'ti. dantakaṭṭhakhādanavat-
taṃ ācikkhitabbaṃ. ācāravattaṃ1 ācikkhitabbaṃ. cetiyaṃ
vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ
va thavikāya pakkhipantena na kathetabbaṃ. bhikkhā-
cāravattaṃ ācikkhitabbaṃ. antogāme manussehi saddhiṃ
paccayasaññuttakathā vā visabhāgakathā vā na kathetabbā.
rakkhitindriyehi bhavitabbaṃ khandhakavattañ ca sekhiya-
vattañ ca pūretabban ti evarūpā pi bahukāpi niyyānikakathā
ācikkhitabbā 'ti. pacchimavassūpanāyikadivase pana sace
kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ
āharitvā vassāvāsikaṃ deti, āgantuko ce bhikkhu saṅghatthe-
ro hoti tassa dātabbaṃ. navako ce hoti, sammatena bhikkhu-
nā saṅghatthero vattabbo, sace2 bhante icchatha paṭhamabhā-
gaṃ muñcitvā idaṃ vatthaṃ gaṇhathā 'ti. amuñcantassa na
dātabbaṃ. sace pana pubbe gāhitaṃ muñcitvā ganhāti,3
eten' eva upāyena dutiyattherato paṭṭhāya parivattetvā
pattaṭṭhāne āgantukassa dātabbaṃ. sace paṭhamavassū-
pagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ
laddhaṃ eten' eva upāyena vissajjāpetvā yāva āgantukassa
samakaṃ hoti tāva dātabbaṃ. tena pana samake laddhe
avasiṭṭho anubhāgo therāsane dātabbo. paccuppanne lābhe
satiṭṭhitikāya gāhetuṃ ruccatī4 'ti katikaṃ kātuṃ
vaṭṭati. sace dubbhikkhaṃ hoti, dvīsu pi vassūpanāyikesu5
vassūpagatā bhikkhū bhikkhāya kilamantā āvuso idha
vasantā hi sabb' eva kilamāma sādhu vata dve bhāgā homa,
yesaṃ ñātipavāritaṭṭhānāni atthi te tattha vasitvā
pavāraṇāya āgantvā attano pattaṃ vassāvāsikaṃ gaṇhantū
'ti vadanti. tesu ye tattha vasitvā pavāraṇāya āgacchanti,
tesaṃ apalokanakammaṃ6 kasmā vassāvāsikaṃ dātabbaṃ.
sādiyantā 'pi hi te bhikkhū7 n'eva vassāvāsikassa sāmino
khīyantā 'pi ca āvāsikā n' eva adātuṃ labhanti. Kurundiyaṃ
--------------------------------------------------------------------------
1 Bp. omits ācāravattaṃ ācik-               4 Bp. omits ruccatī ti.
     khitabbaṃ.                     5 Bp. -nāyikā.
2 Bp. vatthaṃ ce for sace.                6 Bp. apaloketvā and omits next
3 Bp. adds dātabbaṃ after                kasmā.
     gaṇhati.                     7 Bp. omits bhikkhū.


[page 1234]
1234                Samantapāsādikā                [Cv_VI.11
pana vuttaṃ : kattikavattaṃ1 kātabbaṃ sace2 sabbesaṃ no
idha yāgubhattaṃ nappahoti, sabhāgaṭṭhāne vasitvā āgac-
chatha tumhākaṃ pattaṃ vassāvāsikaṃ labhissathā 'ti.
tañ ce eko paṭibāhati, suppaṭibāhitaṃ. no ce paṭibāhati,
katikā sukatā, pacchā tesaṃ tattha vasitvā āgatānaṃ
apaloketvā dātabbaṃ, apalokanakāle paṭibāhituṃ3 na
labhatī4 'ti. puna pi vuttaṃ : sace pana5 vassūpagatesu
ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ
karonti chinnavassānaṃ vassāvāsikañ ca idāni uppajjanakaṃ6
vassāvāsikañ ca imesaṃ dātuṃ ruccatī 'ti, evaṃ katikāya
katāya gāhitasadisam eva hoti. uppannuppannañ7 ca tesam eva
dātabban ti.8 temāsaṃ pānīyaṃ upaṭṭhapetvā vihāramagga-
cetiyaṅgaṇabodhiyaṅganādīni9 jaggitvā bodhirukkhe udakaṃ
siñcitvā pakkanto 'pi vibbhamanto 'pi vassāvāsikaṃ labhati
yeva. atiniviṭṭhaṃ10 hi tena taṃ11 saṅghikaṃ pana apalokana-
kammaṃ katvā gāhitaṃ antovasse vibbhamanto 'pi labhat'
eva, paccayavasen' eva gāhituṃ pana na labhatī ti' vadanti.
sace vuṭṭhavasso disaṃ gamiko bhikkhu āvāsikassa hatthato
kiñcid eva kappiyabhaṇḍaṃ gahetvā asukakule mayhaṃ
vassāvāsikaṃ pattaṃ taṃ gaṇhathā 'ti vatvā gataṭṭhāne
vibbhamati, vassāvāsikaṃ saṅghikaṃ hoti. sace pana
manusse sammukhā sampaṭicchāpetvā gacchati, labhati.
idaṃ vassāvāsikaṃ amhākaṃ senāsane vuṭṭhavassassa12
bhikkhuno demā 'ti vutte yassa gāhitaṃ tass' eva hoti.
sace pana senāsanasāmikassa piyakamyatāya puttadhī-
tādayo bahūhi vatthāni āharitvā amhākaṃ senāsane demā
'ti vadanti,13 tattha vassūpagatassa ekam eva vatthaṃ
dātabbaṃ, sesāni saṅghikāni honti. vassāvāsikaṭṭhiti-
kāya gāhetabbāni. ṭhitikāya asati therāsanato paṭṭhāya
gāhetabbāni. senāsan' eva vassūpagataṃ bhikkhuṃ nissāya
--------------------------------------------------------------------------
1 Bp. katikavattaṃ.                     7 Bp. -nnaṃ and omits ca.
2 Bp. omits sace.                     8 Bp. omits ti.
3 Bp. paribāhītuṃ.                     9 Bp. -gaṇāni.
4 Bp. labbhati.                              10 Bp. satiniviṭṭhaṃ.
5 Bp. omits pana.                          11 Bp. kataṃ for taṃ.
6 Bp. -naka.                               12 Bp. vuṭṭha-bhikkhuno.
13 Bp. denti for vadanti.


[page 1235]
Cv_VI.11,12]           Cūḷavagga-vaṇṇanā               1235
uppannena cittappasādena bahūni vatthāni āharitvā senā-
sanassa demā 'ti dinnesu pi es' eva nayo. sace pana pāda-
mūle ṭhapetvā etassa bhikkhuno demā 'ti vadanti tass' eva
honti. ekassa gehe dve vassāvāsikāni, paṭhamabhāgo
sāmaṇerassa gāhito hoti dutiyo therāsane. so ekaṃ dasahat-
thaṃ ekaṃ aṭṭhahatthaṃ sāṭakaṃ pesesi vassāvāsikaṃ
pattaṃ bhikkhūnaṃ dethā 'ti. vicinitvā varabhāgaṃ1
sāmaṇerassa datvā anubhāgo therāsane dātabbo. sace pana
ubho ‘pi gharaṃ netvā bhojetvā sayam eva pādamūle ṭhapesi,
yaṃ yassa dinnaṃ tad eva tassa hoti. ito paraṃ Mahā-
paccariyaṃ āgatanayo hoti. ekassa ghare daharasāmaṇe-
rassa vassāvāsikaṃ pāpuṇāti. so ce pucchati amhākaṃ
vassāvāsikaṃ kassa pattan ti sāmaṇerassā 'ti avatvā dāna-
kāle jānissasī 'ti vatvā dānadivase ekaṃ mahātheraṃ pesetvā
nīharāpetabbaṃ. sace yassa vassāvasikaṃ pattaṃ, so
vibbhamati vā kālaṃ vā karoti, manussā ce pucchanti
kassa amhākaṃ vassāvāsikaṃ pattan ti, tesaṃ yathā-
bhūtaṃ ācikkhitabbaṃ. sace te vadanti tumhākaṃ demā
'ti, tassa bhikkhuno pāpuṇāti. atha saṅghassa vā gaṇassa
vā denti, saṅghassa vā gaṇassa vā pāpuṇāti. sace vassū-
pagatā suddhapaṃsukūlikā yeva honti, ānetvā dinnaṃ
vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ,
bimbohanādīni2 vā kātabbānī 'ti. idaṃ nevāsikavattaṃ.
                SENĀSANAGĀHAVINICCHAYO NIṬṬHITO
     [Cv_VI.12:] Upanandavatthusmiṃ3. tattha tayā moghapurisa gahitaṃ,
idha mukkaṃ4. idha5 gahitaṃ tatra mukkan4 ti ettha ayam
attho : yaṃ tayā tattha senāsanaṃ gahitaṃ, taṃ te gaṇhanten'
eva idha mukkhaṃ4 hoti. idha dān' āhaṃ āvuso muñcāmī
'ti vadantena pana taṃ tatrā 'pi mukkaṃ4. evaṃ
tvaṃ ubhayattha paribāhiro ti. ayaṃ pan' ettha vinicchayo.
gahaṇena gahaṇaṃ paṭipassambhati. gahaṇena ālayo paṭi-
passambhati. ālayena gahaṇaṃ patipassambhati.6 ālayena
--------------------------------------------------------------------------
1 Bp. orabhāgaṃ.                4 Bp. muttaṃ for mukkaṃ.
2 Bp. bibbohanādīni.           5 Bp. idha tayā gahitaṃ.
3 Bp. Upanandhava-.               6 Bp. paṭippa- for paṭipa- sic passim.


[page 1236]
1236                Samantapāsādikā               [Cv_VI.12-14
ālayo paṭipassambhati. kathaṃ. idh' ekacco vassūpanāyika-
divase ekasmiṃ vihāre senāsanaṃ gahetvā sāmantavihāraṃ
gantvā tatrā 'pi gaṇhati, tassa iminā gahaṇena purimaṃ
gahaṇaṃ paṭipassambhati. aparo idha vasissāmī 'ti ālaya-
mattaṃ katvā sāmantavihāraṃ gantvā tattha' eva senā-
sanaṃ gaṇhati, tassa iminā gahaṇena purimo ālayo paṭi-
passambhati. eko idha vasissāmī 'ti senāsanaṃ vā gahetvā
ālayaṃ vā katvā sāmantavihāraṃ gantvā tattha1 senāsanaṃ
gaṇhāti idh' ev'2 idāni vasissāmī 'ti ālayaṃ vā karoti, icc'
assa ālayena vā gahaṇaṃ ālayena vā ālayo paṭipassambhati.
sabbattha pacchime pacchime3 gahaṇe vā ālaye vā tiṭṭhati.
yo pana ekasmiṃ vihāre senāsanaṃ gahetvā aññasmiṃ vihāre
vasissāmī 'ti gacchati, tassa upacārasīmātikkame senāsana-
gāho paṭipassambhati. yadi pana sace4 tattha phāsuṃ bha-
vissati vasissāmi, no ce āgamissāmī 'ti gantvā aphāsukabhā-
vaṃ ñatvā pacchā gacchati, vaṭṭati.
     [Cv_VI.13:] tivassantarenā 'ti ettha, tivassantaro nāma yo dvīhi vassehi
mahantataro vā daharataro vā hoti, yo pana ekena vassena
mahantataro vā daharataro vā5 yo vā pana samānavasso,
tattha vattabbam eva n'atthi. ime ca sabbe ekasmiṃ
mañce vā pīṭhe vā dve dve hutvā nisīdituṃ labhanti. yaṃ
tiṇṇannaṃ pahoti6, taṃ saṃhārimaṃ vā hotu asaṃhāri-
maṃ vā. tathārūpe api phalakakhaṇḍe anupasampannena
'pi saddhiṃ nisīdituṃ vaṭṭati.
     [Cv_VI.14:] hatthinakhakan ti hatthīnaṃ hatthikumbhe patiṭṭhitaṃ.
evaṃ katassa kir' etaṃ nāmaṃ. sabbaṃ pāsādaṃ paribho-
gan ti suvaṇṇarajatādivicitrāni pi kavāṭāni mañcapīṭhāni
tālavaṇṭāni suvaṇṇarajatamayāni8 pānīyaghaṭāni8 pānī-
yasarāvakāni9 vā yaṃ kiñci cittakammakataṃ sabbaṃ vaṭṭati.
pāsādassa dāsīdāsakhettavatthugomahisaṃ10 demā 'ti vadanti-
pāṭekkaṃ gahaṇakiccaṃ n' atthi. pāsāde paṭiggahite paṭig-
--------------------------------------------------------------------------
1 Bp. omits tattha senāsanaṃ                5 Bp. vā hoti.
     gaṇhāti.                               6 Bp. na ppahoti for pahoti.
2 Bp. eva dāni.                              7 Bp. -sarāvādi and omits vā.
3 Bp. omits pacchime.                     8 Bp. -maya.
4 Bp. omits sace.                          9 Bp. -ghaṭa.
10 Bp. dāsidāsaṃ khettavatthuṃ go-


[page 1237]
Cv_VI.14,15]                Cūḷavagga-vaṇṇanā                1237
gahitam eva hoti. goṇakādīni saṅghikavihāre vā puggalika-
vihāre vā mañcapīthakesu attharitvā paribhuñjituṃ na
vaṭṭati. dhammāsane pana gihivikaṭanīhārena labbhati. tat-
rāpi nipajjituṃ na vaṭṭati.
     [Cv_VI.15:] pañc' imānī 'ti rāsivasena pañca. sarūpavasena pan'
etāni bahūni honti. tattha ārāmo nāma pupphārāmo vā
phalārāmo vā. ārāmavatthu nāma tesaṃ yeva ārāmānaṃ
atthāya paricchinditvā ṭhapitokāso tesu vā ārāmesu vinaṭṭhe-
su tesaṃ porāṇabhūmibhāgo1. vihāro nāma yaṃ kiñci pāsā-
dādisenāsanaṃ. vihāravatthuṃ nāma tassa patiṭṭhānokāso.
mañco nāma masārako muddikābaddho2 kulīrapādako3
āhaccapādako ti imesaṃ pubbe vuttānaṃ catunnaṃ mañcā-
naṃ aññataro. pīṭhan nāma masārakādīnaṃ yeva catunnaṃ
pīṭhānaṃ aññataraṃ. bhisī nāma uṇṇabhisī ādīnaṃ pañ-
cannaṃ aññatarā. bimbohanaṃ4 nāma vuttappakārānaṃ
bimbohanānaṃ4 aññataraṃ. lohakumbhe nāma kāḷalohena vā
tambalohena vā yena kenaci lohena katā kumbhā. lohabhāṇā-
kādīsu pi es' eva nayo. ettha pana bhāṇakan ti arañjaro vuc-
cati. vārako 'ti ghaṭo. kaṭāhan ti kaṭāham eva. vāsīādīsu
vallīādīsu ca duviññeyyaṃ nāma n' atthi. evaṃ.
     dvisaṅgahāni dve honti tatiyaṃ catusaṅgahaṃ
     catutthaṃ navakoṭṭhāsaṃ pañcamaṃ aṭṭhabhedanaṃ
     iti pañcahi rāsīhi pañcanimmalalocano
     pañcavīsavidhaṃ nātho garubhaṇḍaṃ pakāsayi.
     tatr' āyaṃ vinicchayakathā. idaṃ hi sabbaṃ pi garubhaṇ-
ḍaṃ idha avissajjanīyaṃ5. Kīṭāgirivatthusmiṃ avebhaṇ-
giyan ti vuttaṃ. parivāre pana avissajjanīyaṃ5 avebhaṇ-
giyaṃ pañca vuttā mahesinā vissajjentassa paribhuñjantassa
anāpatti pañhām' esā kusaleintitā 'ti āgataṃ. tasmā
mūlachejjavasena avissajjanīyaṃ5 avebhaṅgiyan6 ti pari-
vaṭṭanavasena pana vissajjentassa paribhuñjantassa ca anā-
pattī 'ti evam ettha adhippāyo veditabbo. tatrāyaṃ anu-
--------------------------------------------------------------------------
1 Bp. porāṇakabhūmi-.                4 Bp. bibbo- for bimbo-.
2 Bp. bundikābaddho.                5 Bp. avissajiyaṃ.
3 Bp. kuḷīra.                         6 Bp. -giyañ ca.


[page 1238]
1238                     Samantapāsādikā                [Cv_VI.15
pubbīkathā. idan tāva pañcavidham pi cīvarapiṇḍapā-
tabhesajjatthāya upanetuṃ na vaṭṭati. thāvarena ca thā-
varaṃ garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭatī.
thāvare pana, khettaṃ khettavatthu taḷākaṃ mātikā 'ti
evarūpaṃ bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā
adhivāsetuṃ1 vā na vaṭṭati. Kappiyakārakeh' eva vicāritaṃ2
tato kappiyabhaṇḍaṃ vaṭṭati. ārāmena3 pana ārāmaṃ
ārāmavatthuṃ vihāraṃ vihāravatthun ti imāni cattāri pi
parivattetuṃ vaṭṭati. tatrāyaṃ parivattananayo. saṅghassa
nāḷikerārāmo dūre hoti kappiyakārakā vā4 bahutaraṃ khā-
danti. yaṃ pi na khādanti tato sakaṭavettanaṃ datvā
appam eva āharanti5. aññesaṃ pana tassa ārāmassa avidūra-
gāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti.
te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ
yācanti. saṅghena ruccati saṅghassā 'ti apaloketvā sampaṭic-
chitabbo. sace 'pi bhikkhūnaṃ rukkhasahassaṃ hoti, manus-
sānaṃ pañcasatāni, tumhākaṃ ārāmo khuddako ti na vattab-
baṃ. kiñcāpi hi ayaṃ khuddako atha kho itarato bahutaraṃ
ayaṃ deti. sace 'pi samakam eva deti, evaṃ pi icchiticchitak-
khaṇe paribhuñjituṃ sakkā6 'ti gahetabbam eva. sace pana
manussānaṃ bahutarā rukkhā honti, nanu tumhākaṃ bahu-
tarā rukkhā 'ti vattabbaṃ. sace atirekaṃ amhākaṃ puññaṃ
hotu saṅghassa demā 'ti vadanti, jānāpetvā sampaṭicchituṃ
vaṭṭati. bhikkhūnaṃ rukkhā phaladhārino. manussānaṃ
rukkhā na tāva phalaṃ gaṇhanti. kiñcāpi na gaṇhanti na
cirena gaṇhissantī 'ti sampaṭicchitabbam eva. manussānaṃ.
rukkhā phaladhārino. bhikkhūnaṃ na tāva phalaṃ gaṇ-
hanti. nanu tumhākaṃ rukkhā phaladhārino ti vattabbaṃ.
sace gaṇhatha bhante amhākaṃ puññaṃ bhavissatī 'ti
denti, jānāpetvā sampaṭicchituṃ vaṭṭati. evaṃ ārāmena
ārāmo parivattetabbo. eten' eva nayena ārāmavatthuṃ pi
vihāro 'pi vihāravatthuṃ pi ārāmena parivattetabbaṃ.
ārāmavatthunā ca mahantena vā khuddakena vā ārāma-
--------------------------------------------------------------------------
1 Bp. omits adhivāsetuṃ vā.                4 Bp. va.
2 Bp. vicāri.                              5 Bp. haranti.
3 Bp. ārāme.                               6 Bp. sakko.


[page 1239]
Cv_VI. 15]                Cūḷavagga-vaṇṇanā                1239
ārāmavatthu-vihāra-vihāravatthun1 ti. kathaṃ vihārena
vihāro parivattetabbo. saṅghassa antogāme gehaṃ
hoti. manussānaṃ vihāramajjhe pāsādo. ubho 'pi
agghena samakā. sace manussā tena pāsādena taṃ
gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. bhikkhūnaṃ yeva2
mahagghataraṃ gehaṃ hoti. mahagghataraṃ amhākaṃ
gehan ti vutte ca kiñcāpi mahagghataraṃ pabbajitānaṃ
asāruppaṃ na sakkā tattha pabbajitehi vasituṃ, idaṃ pana
sāruppaṃ gaṇhathā 'ti vadanti, evaṃ pi sampaṭicchituṃ
vaṭṭati. sace3 manussānaṃ mahagghaṃ hoti, nanu tumhā-
kaṃ gehaṃ mahagghan ti vattabbaṃ. hotu bhante, amhā-
kaṃ puññaṃ bhavissati, gaṇhathā 'ti vutte pana sampaṭicchi-
tuṃ vaṭṭati. evaṃ vihārena vihāro parivattetabbo. eten'
eva nayena vihāravatthuṃ pi ārāmo 'pi ārāmavatthuṃ pi
vihārena parivattetabbaṃ. vihāravatthunā ca mahagghena
vā appagghena vā vihāravihāravatthuārāmāarāmavatthun
ti.4 evan tāva thāvarena thāvaraparivattanaṃ veditabbaṃ.
sarubhaṇḍena garubhaṇḍaparivattane pana, mañcapīṭhaṃ
mahantaṃ vā hotu khuddakaṃ vā antamaso caturaṅgula-
pādakaṃ gāmadārakehi paṃsuāgārakesu kīḷantehi kataṃ
pi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti.
sace 'pi rājārājamahāmattādayo ekappahāren' eva mañca-
sataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā
sampaṭicchitabbā. sampaṭicchitvā vuḍḍhapaṭipāṭiyā saṇ-
ghikaparibhogena paribhuñjathā 'ti dātabbā. puggalika-
vasena na dātabbā. atirekamañce bhaṇḍāgārādīsu paññā-
petvā pattacīvaraṃ nikkhipituṃ pi vaṭṭati. bahisīmāya
saṅghassa demā 'ti dinnamañco saṅghattherassa vasanaṭṭhāne
dātabbo. tattha bahū ce mañcā honti, mañcena kammaṃ
n' atthi yassa vasanaṭṭhāne kammaṃ atthi tattha saṅghi-
kaparibhogena paribhuñjā5 'ti dātabbo. mahagghena satag-
ghanakena vā sahassagghanakena vā6 mañcena aññaṃ
--------------------------------------------------------------------------
1 Bp. -vatthūni, and omits ti               4 Bp. -vatthūni, and omits ti.
2 Bp. ce for yeva.                          5 Bp. -bhuñjathā.
3 Bp. sace pana.                          6 Bp. inserts satasahassagghana-
     kena vā after this vā.


[page 1240]
1240                Samantapāsādikā                [Cv_VI.15
mañcasataṃ labbhati1 parivattetvā gahetabbaṃ. na keva-
laṃ mañcena mañco yeva, ārāmāarāmavatthuvihāra-
vihāravatthupīṭhabhisibimbohanāni pi parivattetuṃ vaṭ-
ṭati. esa nayo pīṭhabhisibimbohanesu pi. etesu pi2 kappiyā-
kappiyaṃ vuttanayam eva. tattha akappiyaṃ na pari-
bhuñjitabbaṃ, kappiyam saṅghikaparibhogena paribhuñji-
tabbaṃ. akappiyaṃ vā mahagghakappiyaṃ vā parivattetvā
vuttavatthūni gahetabbāni. agarubhaṇḍupagaṃ3 bhisibim-
bohanaṃ nāma n' atthi. lohakumbhī lohabhāṇakaṃ lohaka-
ṭāhan ti imāni tīṇi mahantāni vā hontu khuddakāni vā
antamaso pasatamattaudakagaṇhanakāni pi garubhaṇḍāni
yeva. lohavārako pana kāḷalohatambalohakaṃsalohavaṭṭa-
lohānaṃ yena kenaci kato Sīhaḷadīpe pādagaṇhanako bhāje-
tabbo. pādo nāma Magadhanāḷiyā pañcanāḷimattaṃ gaṇ-
hāti. tato atirekagaṇhanako garubhaṇḍaṃ. imāni tāva
pāḷiāgatāni4 lohabhājanāni pāḷiyam pana anāgatāni pi
bhiṅkārapaṭiggahauḷuṅkadabbikaṭacchupāṭitaṭṭakasarāvaka-
samuggāṅgārakapalladhūmakaṭacchuādīni5 khuddakāni vā
mahantāni vā sabbān'6 eva garubhaṇḍāni. ayapatto7 aya-
thālakaṃ tambalohathālakan ti imāni pana bhājaniyāni.8
kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā
gihivikaṭā vā vaṭṭati. puggalikaparibhogena na vaṭṭati.
kaṃsalohādibhājanaṃ saṅghassa dinnaṃ pārihāriyaṃ na
vaṭṭati gihivikaṭanīhāren' eva paribhuñjitabban ti Mahā-
paccariyaṃ vuttaṃ. thapetvā pana bhājanavikatiṃ aññas-
miṃ pi kappiyalohabhaṇḍe pana9 añjanī añjanīsalākakaṇṇa-
malaharaṇī sūcipaṇṇasūcikhuddakapipphaliko khuddaka-
ārakaṇṭakakuñcikā10 tāḷakattarayaṭṭhivedhako11 natthudā-
naṃ bhindivālo12 lohakaṭṭhi13 lohaguḷo lohapiṇḍi lohacakka-
lakaṃ14 aññaṃ pi vippakatalohabhaṇḍaṃ bhājaniyaṃ.
--------------------------------------------------------------------------
1 Bp. labhati.                     9 Bp. omits pana.
2 Bp. hi.                               10 Bp. khuddakaṃ ārakaṇṭakaṃ
3 Bp. inserts pana.                kuhiñcikā.
4 Bp. pāḷiyaṃ āgatāni.                11 Bp. tāḷaṃ kuttara-.
5 Bp. -sarakasamugga-.                12 Bp. bhiṇḍivālo, and inserts loha-
6 Bp. sabbāni for sabbān 'eva.     kūṭo.
7 Bp. patto.                          13 Bp. lohakuṭṭi.
8 Bp. bhājanīyāni.                     14 Bp. -likaṃ.


[page 1241]
Cv_VI.15]                Cūḷavagga-vaṇṇanā                1241
dhūmanettalohathāladīpakarukkhadīpakapallakaolambakadī-
pakaitthipurisatiracchānagatarūpakāni1 pana aññāni vā bhitti-
chadanakavātādīsu upanetabbāni, antamaso lohakhilakaṃ2
upādāya sabbāni lohabhaṇḍāni garubhaṇḍāni yeva honti.
attanā laddhāni pi pariharitvā puggalikaparibhogena na
paribhuñjitabbāni saṅghikaparibhogena vā gihivikaṭāni vā
vaṭṭanti. tipubhaṇḍe pi es' eva nayo. khīrapāsāṇamayāni
taṭṭakasarakādīni garubhaṇḍāni yeva ghaṭakaṃ3 pana tela-
bhājanaṃ vā pādakagaṇhanakato4 atirekam eva garubhaṇḍaṃ.
suvaṇṇarajatāarakūṭajātiphalikabhājanāni5 gihivikaṭāni pi
na vaṭṭanti pageva saṅghikaparibhogena vā puggalika-
paribhogena vā. senāsanaparibhogena6 pana āmāsaṃ pi
anāmāsaṃ pi sabbaṃ vaṭṭati. vāsīādīsu yāya vāsiyā ṭha-
petvā dantakaṭṭhachedanaṃ7 vā ucchutacchanaṃ vā aññaṃ
mahākammaṃ kātuṃ na sakkā ayaṃ bhājaniyā. tato
mahattariyena kenaci ākārena katā vāsī garubhaṇḍaṃ8.
pharasu pana antamaso vejjānaṃ sirāvedhanapharasu pi
garubhaṇḍam eva. kudhāriyaṃ9 pharasusadiso eva vinic-
chayo. yā pana āvudhasaṅkhepena katā ayaṃ anāmāsā.
kuddālo10 antamaso caturaṅgulamatto 'pi garubhaṇḍam eva.
nikhādanaṃ caturassamukhaṃ vā11 donimukhaṃ vā11 vaṅkaṃ
vā ujukaṃ vā antamaso sammuñjanīdaṇḍakavedhanaṃ
pi daṇḍakabandhanaṃ12 c'eva garubhaṇḍam eva. sammuñja-
nīdaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattam eva.
yaṃ sakkosi paṭikāya13 pakkhipitvā pariharituṃ taṃ14
bhājaniyaṃ. sikharaṃ15 pi nikhādanen' eva saṅgahitaṃ.
yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare
daḍḍhe vā corehi vilutte vā detha no bhante upakaraṇe
puna pākaṭike karissāmā 'ti vadanti, dātabbā. sace āha-
--------------------------------------------------------------------------
1 Bp. -nettakhāladīpaka- .....               8 Bp. adds eva.
     -dīpaitthipurisa-                9 Bp. kuṭhāriyaṃ.
2 Bp. -khīlakaṃ.                                   10 Bp. kudālo.
3 Bp. ghaṭako.                                    11 Bp. vā hotu.
4 Bp. pādagaṇhanakato.                          12 Bp. daṇḍabaddhaṃ.
5 Bp. -rajatahāra-.                               13 Bp. pāṭikāya.
6 Bp. -paribhoge.                               14 Bp. omits taṃ.
7 Bp. daṇṭakaṭṭhacchedanaṃ.                     15 Bp. sīkharaṃ.


[page 1242]
1242                Samantapāsādikā                     [Cv_VI.15
ranti, na vāretabbā. anāharantā 'pi na codetabbā. kammā-
rataṭṭakāracundakāranaḷakāramaṇikārapattabandhakānaṃ
adhikaraṇīmuṭṭhikasaṇḍāsatulādīni sabbāni lohamayaupa-
karaṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. tipu-
koṭṭakasuvaṇṇakāracammakāraupakaraṇesu pi es' eva nayo.
ayaṃ pana viseso. tipukoṭṭakaupakaraṇesu pi tipucche-
danasatthakaṃ suvaṇṇakāraupakaraṇesu suvaṇṇacchedana-
satthakaṃ cammakāraupakaraṇesu kataparikammacammac-
chedanakaṃ1 khuddakasatthan2 ti imāni bhājaniyabhaṇḍāni.
nahāpitatunnakāraupakaraṇesu pi ṭhapetvā mahākattariṃ
mahāsaṇḍāsam mahāpipphalikañ ca sabbaṃ bhājaniyaṃ.
mahākattariādīni garubhaṇḍāni. vallīādīsu. vettavallīā-
dikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā
vā tattha jātakā vā rakkhitagopitā 'va garubhaṇḍaṃ hoti.
sā saṅghakamme ca cetiyakamme ca kate ce3 atirekā hoti‘
puggalikakamme 'pi upanetuṃ vaṭṭati. arakkhitā pana
garubhaṇḍam eva na hoti. suttamakacivākanāḷikerahīra-
cammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca
vaṭṭetvā katā ekavaṭṭā vā dvitivaṭṭā vā saṅghassa dinnakā-
lato paṭṭhāya garubhaṇḍaṃ. suttaṃ pana avaṭṭetvā dinnaṃ
makacivākanāḷikerahīrā ca bhājaniyā. yehi pan' etāni raj-
jukayottādīni dinnāni honti, te attano karaṇīyena harantā
na vāretabbā. yo koci antamaso aṭṭhaṅgulisūcidaṇḍamatto4
'pi veḷu saṅghassa dinno vā tattha jātako vā rakkhitagopito
garubhaṇḍaṃ so 'pi saṅghakamme ca cetiyakamme ca
kate atireko puggalikakamme dātuṃ vaṭṭati. pādagaṇhana-
katelanāḷi pana kattarayaṭṭhi upāhandaṇdo5 chattadaṇḍo
chattasalākā 'ti idam ettha bhājaniyabhaṇḍaṃ. daḍḍha-
gehamanussā gaṇhitvā gacchantā na vāretabbā. rakkhita-
gopitaveḷuṃ6 gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ
antamaso taṃ agghanakavālikāya7 pi phātikammaṃ katvā
gahetabbo. phātikammañ akatvā gaṇhantena tatth' eva
--------------------------------------------------------------------------
1 Bp. -cammacchiddanaka-.           4 Bp. aṭṭhaṅgulasūci-.
2 Bp. -satthakan.                     5 Bp. -daṇḍako.
3 Bp. sace.                          6 Bp. -pitaṃ veluṃ.
7 Bp. -nakaṃ.


[page 1243]
Cv_VI.15]                Cūḷavagga-vaṇṇanā                     1243
valañjetabbo1. gamanakāle saṅghike2 āvāse ṭhapetvā 'va
gantabbaṃ. asatiyā gahetvā gatena pahiṇitvā dātabbo.
desantaraṃ gatena sampattavihāre3 saṅghikāvāse ṭhapetabbo.
tiṇan ti muñjaṃ ca pabbajañ ca ṭhapetvā avasesaṃ yaṃ
kiñci tiṇaṃ. yattha pana tiṇaṃ n' atthi, tattha paṇṇehi
chādenti, tasmā paṇṇaṃ pi tiṇen' eva saṅgahitaṃ. iti
muñjādīsu yaṃ kiñci muṭṭhippamāṇaṃ pi tiṇaṃ tāḷapaṇṇā-
dīsu pi4 ekaṃ paṇṇaṃ pi saṅghassa dinnaṃ vā tattha jātakaṃ
vā bahārāme saṅghassa tiṇavatthuto5 jātatiṇaṃ vā rakkhita-
gopitaṃ garubhaṇḍaṃ hoti. taṃ pi saṅghakamme ca ceti-
yakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati.
daḍḍhagehamanussā gahetvā gacchantā na vāretabbā. aṭṭh-
aṅgulappamāṇo 'pi rittapoṭṭhako6 garubhaṇḍam eva.
mattikā pakatimattikā vā hotu pañcavaṇṇā vā suddhā7
vā, sajjurasakukuṭṭhasilesādīsu8 vā yaṃ kiñci dullabhaṭṭhāne
ānetvā vā dinnaṃ tattha jātakaṃ vā rakkhitagopitaṃ tāla-
pakkamattaṃ garubhaṇḍaṃ hoti. taṃ pi saṅghakamme ca
cetiyakamme ca kate9 niṭṭhite atirekaṃ puggalikakamme
dātuṃ vaṭṭati. hiṅguhiṅgulakaharitālamanosilāñjanāni pana
bhājaniyabhaṇḍāni. dārubhaṇḍe yo koci aṭṭhaṅgulasūci-
daṇḍamatto 'pi dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa
dinno vā tattha jātako vā rakkhitagopito ayaṃ garubhaṇḍaṃ
hotī 'ti Kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana
sabbaṃ pi dāruveḷucammapāsāṇādivikatiṃ dārubhaṇdena
saṅgaṇhitvā tena kho pana samayena saṅghassa āsandhiko10
uppanno hotī 'ti ito paṭṭhāya dārubhaṇḍavinicchayo vutto.
tatrāyaṃ atthuddhāro. āsandhiko10 sattaṅgo : bhaddapīṭhaṃ
pīṭhikā eḷakapādapīṭhaṃ āmalakavaṇṭakapīṭhaṃ11 paṇṇika-
pīṭhaṃ12 phalakaṃ kocchaṃ palāsapīṭhan13 ti. imesu tāva yaṃ
kiñci khuddakaṃ vā hotu mahantaṃ vā saṅghassa dinnaṃ
--------------------------------------------------------------------------
1 Bp. vaḷañjetabbo.                7 Bp. sudhā.
2 Bp. saṅghika.                     8 Bp. -sakaṅguṭṭha-.
3 Bp. -vihāro.                     9 Bp. omits kate.
4 Bp. ca for pi.                          10 Bp. āsandiko.
5 Bp. dinnavatthuto.                     11 Bp. -vaṭṭaka-.
6 Bp. -potthako.                          12 Bp. omits this
13 Bp. palālapāṭhakan.


[page 1244]
1244                Samantapāsādikā                     [Cv_VI.15
garubhaṇḍaṃ hoti. palāsapīṭhena1 c' ettha kadalipattādīni2
pi pīṭhāni pi saṅgahitāni. byagghacammaonaddhaṃ pi
vāḷarūpaparikkhitaṃ3 ratanapasibbitaṃ4 kocchaṃ5 garu-
bhaṇḍam eva. caṅkamaphalakaṃ6 dīghaphalakaṃ vā cīvā-
radhovanaphalakaṃ vā ghaṭanaphalakaṃ7 vā ghaṭana-
muggaro7 vā dantakaṭṭhacchedanadaṇḍakā8 daṇḍamuggaro
vā ambaṇaṃ rajanadoṇī udakapaṭicchako dārumayo vā
dantamayo vā veḷumayo vā sapādako 'pi apādako' pi samuggo
mañjūsā9 pādagaṇhanakato atirekappamāṇo karaṇḍo udaka-
doṇī10 udakakaṭāhaṃ uḷuṅko kaṭacchu pānīyasarāvakaṃ11
pānīyasaṅkho ti etesu12 yaṃ kiñci saṅghe dinnaṃ garubhaṇ-
ḍaṃ, saṅkhathālakaṃ pana bhājaniyaṃ. tathā dārumayo
udakakumbhoakathalikamaṇḍalaṃ dārumayaṃ vā hotu
tālapaṇṇādimayaṃ13 vā sabbaṃ garubhaṇḍaṃ. ādhārako
pattapidhānaṃ tālavaṇṭaṃ vījanī14 caṅgoṭakaṃ pacchi yaṭṭhi-
sammuñjanī muṭṭhisammuñjanī 'ti etesu 12yaṃ kiñcikhudda-
kaṃ vā mahantaṃ vā dāruveḷupaṇṇacammādīsu yena kenaci
kataṃ garubhaṇḍaṃ eva. thambhatulāsopāṇaphalakādīsu
dārumayaṃ vā pāsāṇamayaṃ vā yaṃ kiñci gehasambhārupa-
gaṃ15 yo koci kaṭasārako yaṃ kiñci bhummattharaṇaṃ16
yaṃ kiñci akappiyacammaṃ saṅghe17 dinnaṃ garubhaṇḍaṃ
bhummattharaṇaṃ16 kātuṃ vaṭṭati. eḷakacammaṃ pana
paccattharaṇagatikaṃ pi18 garubhaṇḍam eva. kappiyacam-
māni bhājaniyāni. Kurundiyaṃ pana sabbaṃ pañcappamā-
ṇaṃ cammaṃ garubhaṇḍan ti vuttaṃ. udukkhalaṃ musalaṃ
suppaṃ nisadaṃ nisadapotakaṃ19 pāsāṇadoṇī pāsāṇakaṭāhaṃ
turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ sabbaṃ kasi-
bhaṇḍaṃ sabbaṃ cakkayuttakayānaṃ garubhaṇḍam eva.
--------------------------------------------------------------------------
1 Bp. palāla-.                          10 Bp. -doṇi.
2 Bp. -pattādi, and omits pi.      11 Bp. -rāvaṃ.
3 Bp. -rikkhittaṃ.                     12 Bp. adds pi.
4 Bp. -parisibbitaṃ.                     13 Bp. coḷapaṇṇādi
5 Bp. kocchakaṃ.                         14 Bp. bījanī.
6 Bp. vaṅkaphalakaṃ.                     15 Bp. -sambhārarūpaṃ.
7 Bp. ghaṭṭa- for ghaṭa-.                16 Bp. bhūma- for bhumma-.
8 Bp. -cchedanagaṇikā.                17 Bp. sabbaṃ saṅghe.
9 Bp. mañjusā.                          18 Bp. inserts taṃ pi.
19 Bp. -poto.


[page 1245]
Cv_VI.15-17                Cūḷavagga-vaṇṇanā                1245
mañcapādo mañcāṭanī pīṭhapādo pīṭhāṭanī vāsīpharasu-
ādīnaṃ1 daṇḍā2 etesu yaṃ kiñci vippakatatacchanakammaṃ
aniṭṭhitam eva bhājaniyaṃ. tacchitamaṭṭhaṃ pana garu-
bhaṇḍam hoti. anuññātavāsiyā pana daṇḍo chattamuṭṭhi-
paṇṇam kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakarako3
pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo
alābukatumbaṃ4 cammaghaṭo5 alābughaṭo6 visāṇakatumban
ti sabbam etaṃ. bgājaniyaṃ, tato mahantataraṃ garubhaṇ-
ḍaṃ. hatthīdanto vā yaṃ kiñci visāṇaṃ vā atacchitaṃ
yathābhataṃ7 eva bhājaniyaṃ. tehi katamāñcapādādīsu
purimasadiso yeva vinicchayo. tacchitaniṭṭhito 'pi hiṅgu-
karaṇḍako añjanīkaraṇḍako gaṇṭhiko8 gaṇṭhīveṭhano9 añja-
nī añjanīsalākā udakamuñjanī10 'ti idaṃ sabbaṃ bhā-
janiyam eva. mattikābhaṇḍe sabbamanussānaṃ upabho-
gaparibhogaṃ ghaṭapidhānādi11 kulālabhājanaṃ patta-
kaṭāhaṃ aṅgārakaṭāhaṃ dhūmadhānakaṃ12 dīparukkho dīpa-
kapallikā cayaniṭṭhikā13 chadaniṭṭhikā13 thūpikā14 'ti. saṅ-
ghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. pādagaṇhana-
kato anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ
kañcuko15 kuṇḍikā 'ti idaṃ ettha bhājaniyabhaṇḍaṃ. yathā
ca mattikābhaṇḍe evaṃ lohabhaṇḍe 'pi. kuṇḍikā bhāja-
niyakoṭṭhāsam eva bhajatī'ti. ayam ettha anupubbikathā16.
     [Cv_VI.17:] bhaṇḍikādhānamattenā17 'ti dvārabāhānaṃ upari katena18
kapotabhaṇḍikayojanamattena. paribhaṇḍakaraṇamattenā
'ti gomayaparibhaṇḍakasāvaparibhaṇḍakaraṇamattena. dhū-
makālikan ti idaṃ yāv' assa cittakadhūmo19 na paññāyati
tāva ayaṃ vihāro etass' evā 'ti evaṃ dhūmakāle apaloketvā
katapariyositaṃ vihāraṃ denti. vippakatan ti ettha
--------------------------------------------------------------------------
1 Bp. vāsi pharasu-.                     10 Bp. udakapuñchanī.
2 Bp. adds ti.                          11 Bp. ghaṭapiṭharādi.
3 Bp. dhamakaraṇo.                         12 Bp. -dānakaṃ.
4 Bp. lābuka-.                          13 Bp. -niṭṭhakā.
5 Bp. omits this.                          14 Bp. thupikā.
6 Bp. lābughaṭo.                          15 Bp. kañcanako.
7 Bp. yathāgataṃ.                          16 Bp. anupubbī-.
8 Bp. gaṇṭhikā.                          17 Bp. bhaṇḍikāṭhapana-.
9 Bp. vidho for this                     18 Bp. omits katena.
19 Bp. citakadhūno.


[page 1246]
1246                Samantapāsādikā                [Cv_VI.17
vippakato nāma yāva gopānasiyo na ārohanti, gopānasīsu
pana ārūḷhāsu bahukato nāma hoti, tasmā tato paṭṭhāya
na dātabbo ti. kiñcid eva samādapetvā kāressati. khuddake
vihāre kammaṃ oloketvā chappañca vassikan ti kammaṃ
oloketvā catuhatthe1 vihāre catuvassikaṃ pañcahatthe
pañcavassikaṃ chahatthe chavassikaṃ dātabbaṃ. aḍḍha-
yogo pana yasmā sattaṭṭhahattho hoti, tasmā ettha sattaṭṭha-
vassikan ti vuttaṃ. sace pana so navahattho hoti, navavas-
sikaṃ pi dātabbaṃ. mahallake pana dasahatthe ekādasahat-
-the vihāre vā pāsāde vā dasavassikaṃ vā ekādasavassikaṃ
vā dātabbaṃ. dvādasahatthe pana tato adhike vā lohapā-
sādasadise 'pi dvādasavassikam eva dātabbaṃ. na tato
uttariṃ2. navakammiko bhikkhu antovasse taṃ āvāsaṃ
labhati, utukāle paṭibāhituṃ na labhati. sace so āvāso
jirati āvāsasāmikassa vā tassa vaṃse uppannassa vā kassaci
kathetabbaṃ āvāso vo3 nassati jaggatha etaṃ āvāsan ti.
sace so na sakkoti, bhikkhūhi ñātake4 vā upaṭṭhāke vā
samādapetvā jaggitabbo. sace te 'pi na sakkonti, saṅghikena
paccayena jaggitabbo. tasmiṃ pi asati ekaṃ āvāsaṃ vissaj-
jetvā avasesā jaggitabbā. bahū vissajjetvā ekaṃ saṇṭhāpe-
tuṃ pi vaṭṭati yeva. dubbhikkhe bhikkhūsu pakkantesu sabbe
āvāsā nassanti, tasmā eka vā dve vā tayo vā āvāse vissajjetvā
tato yāgubhattacīvarādīni paribhuñjantehi sesā āvāsā jaggi-
tabbā yeva. Kurundiyaṃ pana vuttaṃ saṅghike paccaye
asati eko bhikkhu tuyhaṃ ekaṃ mañcaṭṭhānaṃ gahetvā
jaggāhī 'ti vattabbo. sace bahutaraṃ icchati tibhāgaṃ vā
upaḍḍhabhāgaṃ vā datvā 'pi jaggāpetabbo.5 atha tham-
bhamattam ev' ettha avasiṭṭham bahukammaṃ kattabban6
ti na icchati. tuyhaṃ puggalikam eva katvā jagga, evaṃ
pi hi saṅghassa bhaṇdakaṭṭhapanaṭṭhānañ ca7 navakānañ
ca vasanaṭṭhānaṃ bhavissatī8 'ti jaggāpetabbo. evaṃ jag-
gito pana tasmiṃ jīvante puggaliko hoti. mate saṅghiko
--------------------------------------------------------------------------
1 Bp. -hattha.                5 Bp. -tabbaṃ.
2 Bp. uttari.                    6 Bp. kātabbaṃ.
3 Bp. te for vo.                7 Bp. omits ca.
4 Bp. ñātiṃ.                     8 Bp. labhissati.


[page 1247]
Cv_VI.17]                Cūḷavagga-vaṇṇanā                1247
yeva. sace saddhivihārikānaṃ dātukāmo hoti, kammaṃ
oloketvā tatiyabhāgaṃ1 vā upaḍḍhabhāgaṃ2 vā puggalikaṃ
katvā jaggāpetabbo. etaṃ hi saddhivihārikānaṃ dātuṃ
labhati. evaṃ jagganake pana asati ekaṃ āvāsaṃ vissajjetvā
'ti ādinā nayena jaggāpetabbo. ti idaṃ pi ca aññaṃ tatth'
eva vuttaṃ. dve bhikkhū saṅghikaṃ bhūmiṃ gahetvā
sodhetvā saṅghikaṃ senāsanaṃ karonti. yena sā bhūmi
paṭhamaṃ gahitā so sāmi3. ubho 'pi puggalikaṃ karonti,
so yeva sāmi3, so saṅghikaṃ karoti itaro puggalikaṃ karoti.
aññaṃ ce bahuṃ senāsanaṭṭhānaṃ atthi puggalikaṃ karonto
pi na vāretabbo. aññasmiṃ pana tādise paṭirūpe ṭhāne
asati taṃ paṭibāhitvā saṅghikaṃ karonten' eva kātabbaṃ.
yaṃ pana tassa tattha vayakammaṃ kataṃ taṃ dātabbaṃ.
sace pana katāvāse vā āvāsakaraṇaṭṭhāne vā chāyūpaka-
phalūpakā4 rukkhā honti, apaloketvā hāretabbā. puggalikā
ce honti sāmikā āpucchitabbā. no ce denti yāvatatiyaṃ
āpucchitvārukkhāgghanakaṃ5 mūlaṃ dassāmā6 'ti hāretabbā.
yo pana saṅghikaṃ6 vallīmattaṃ pi agahetvā7 āhariṃ eva
upakaraṇena saṅghikāya bhūmiyā puggalikaṃ8 vihāraṃ
kāreti, upaḍḍhaṃ saṅghikaṃ hoti upaḍḍhaṃ puggalikaṃ.
pāsādo ce hoti heṭṭhā pāsādo saṅghiko upari puggaliko.
sace pana9 yo heṭṭhā pāsādaṃ icchati tassa hoti. atha heṭṭhā
ca upari ca icchati ubhayattha upaḍḍhaṃ labhati. dve
senāsanāni kāreti, ekaṃ saṅghikaṃ ekaṃ puggalikaṃ. sace
vihāre uṭṭhitena saṅghikena10 dabbasambhārena kāreti
tatiyaṃ11 labhati. sace akataṭṭhāne ca yaṃ vā pamukhaṃ
vā karoti bahukuḍḍe12 upaḍḍhaṃ saṅghassa upaḍḍhaṃ
tassa. atha mahantaṃ visamaṃ samaṃ13 pūretvā apade
padaṃ dassetvā kataṃ hoti, anissaro tattha saṅgho.
--------------------------------------------------------------------------
1 Bp. ti- for tatiya-.                7 Bp. aggahetvā.
2 Bp. upaddhaṃ.                     8 Bp. -lika.
3 Bp. sāmī.                          9 Bp. omits pana.
4 Bp. chāyūpagaphalūpagarukkhā           10 Bp. omits saṅghikena.
5 Bp. -naka.                               11 Bp. taiyabhāgaṃ labbhati.
6 Bp. saṅghika.                          12 Bp. bahukuṭṭe.
13 Bp. omits samaṃ.


[page 1248]
1248                     Samantapāsādikā                     [Cv_VI.17-20
     ekaṃ varaseyyan ti ettha, navakammadānaṭṭhāne vā
vassaggena pattaṭṭhāne vā yaṃ icchati labhati1 taṃ ekaṃ
varaseyyaṃ anujānāmī 'ti attho. pariyosite pakkamati
tass' eva tan ti puna āgantvā vassaṃ3 vasantassa antovassaṃ
tass' eva taṃ. anāgacchantassa pana saddhivihārikādayo
gahetuṃ na labhanti.
     [Cv_VI.18:] nābhiharantī 'ti 'iti aññatra haritvā na paribhuñjanti. gutta-
tthāyā 'ti yaṃ tattha mañcapīṭhādikaṃ3 tassa guttatthāya
taṃ aññattha4 harituṃ anujānāmī 'ti attho. tasmā5 aññat-
tha haritvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ
sunaṭṭhaṃ jiṇṇaṃ sujiṇṇaṃ, sace arogaṃ tasmiṃ
vihāre paṭisaṅkhate puna pākaṭikaṃ kātabbaṃ. puggalika-
paribhogena paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti
tasmiṃ paṭisaṅkhate dātabbam eva. sace tato gopānasi-
ādīni gahetvā aññasmiṃ saṅghikāvāse yojenti yojitāni6
suyojitāni. puggalikāvāse yojentehi pana mūlaṃ vā dātab-
baṃ pākaṭikaṃ7 vā kātabbaṃ. chaḍḍitavihārato mañca-
pīṭhādīni theyyacittena gaṇhanto uddhāre yeva bhaṇḍag-
ghena kāretabbo. puna āvāsikakāle dassāmī 'ti gahetvā
saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ
jiṇṇaṃ sujiṇṇaṃ, arogaṃ ce pākaṭikaṃ kātabbaṃ. pugga-
likaparibhogena paribhuñjantassa naṭṭhaṃ gīvā hoti. tato
dvāravātapānādīni saṅghikāvāse vā puggalikāvāse vā yoji-
taṃ paṭidātabbāni yeva.
     [Cv_VI.19:] phātikammatthāyā 'ti vuḍḍhikammatthāya8. phātikammaṃ
c' etthasamakaṃ vā atirekaṃ vā agghanakaṃ mañcapīṭhā-
disenāsanam eva vaṭṭati. cakkalī9 'ti kambalādīhi veṭhetvā
katacakkalikaṃ.
     [Cv_VI.20:] allehi pādehī 'ti yehi akkantaṭṭhāne udakaṃ paññāyati,
evarūpehi pādehi paribhaṇḍakatā10 bhūmi vā senāsanaṃ vā
--------------------------------------------------------------------------
1 Bp. omits labhati.                6 Bp. omits yojitāni.
2 Bp. omits vassaṃ.                    7 Bp. paṭipākaṭikaṃ.
3 Bp. -ṭhādi.                          8 Bp. vaḍḍhi-.
4 Bp. aññatra.                         9 Bp. cakkalikan.
5 Bp. tasmā taṃ.                          10 Bp. -kata.


[page 1249]
Cv_VI.20,21]                Cūḷavagga-vaṇṇanā                1249
anakkamitabbaṃ1. sace pana udakasinehamattam eva paññā-
yati, na udakaṃ vaṭṭati. pādapuñchaniṃ pana allapādehi
pi akkamituṃ vaṭṭati yeva. saupāhanena dhotapādehi
akkamitabbaṭṭhāne yeva na vaṭṭati. coḷakena paliveṭhetun
ti sudhābhūmiyaṃ vā paribhaṇḍabhūmiyaṃ vā sace taṭṭikā
vā katasārako2 vā n' atthi coḷakena pādā veṭhetabbā. tasmiṃ
asati paṇṇaṃ pi attharituṃ vaṭṭati. kiñci anattharitvā
ṭhapentassa pana dukkaṭaṃ. yadi pana tattha nevāsikā
atthatāya3 pi bhūmiyā ṭhapenti adhotapādehi valañjenti4,
tath' eva valañjetuṃ5 vaṭṭati. na bhikkhave parikammakatā
bhittī 'ti setabhitti vā cittakammakatā vā. na kevalañ ca
bhittiṃ yeva dvāraṃ pi vātapānaṃ pi apassena phalakaṃ
pi pāsāṇathambhaṃ pi rukkhathambaṃ pi cīvarena
vā kenaci vā apaṭicchādetvā apassiyituṃ6 na labhati yeva.
dhotapādakā 'ti dhotapādakā hutvā dhotehi pādehi akkami-
tabbaṭṭhāne nipajjituṃ kukkuccāyanti. dhotapādake 'ti
pi pāṭho. dhotehi pādehi akkamitabbaṭṭhānass' etaṃ adhi-
vacanaṃ. paccattharitvā ti paribhaṇḍakatabhūmiṃ vā7 bhum-
mattharaṇasenāsanaṃ8 vā saṅghikaṃ mañcapīṭhaṃ vā
attano santakena paccattharaṇena paccattharitvā 'va
nipajjitabbaṃ. sace niddāyato9 pi paccattharaṇe saṅkuṭike10
koci sarīrāvayavo mañcaṃ vā pīṭhaṃ vā phusati āpatti
yeva. lomesu pana lomagaṇanāya āpattiyo. paribhoga-
sīsena apassayantassā 'pi es' eva nayo. hatthatalapādatalehi
pana phusituṃ vā akkamituṃ vā vaṭṭati. mañcapīṭhaṃ
nīharantassa kāye paṭihaññati anāpatti.
     [Cv_VI.21:] na sakkonti saṅghabhattaṃ kātun ti sakalassa sa saṅghassa
bhattaṃ kātuṃ na sakkonti. icchanti11 uddesabhattan ti
ādīsu, ekaṃ vā dve vā.....pe....ḍasa vā bhikkhū
saṅghato uddisitvā dethā 'ti evaṃ uddesena laddhabhikkhū-
naṃ bhattaṃ kātuṃ icchanti. apare tath' eva bhikkhū
--------------------------------------------------------------------------
1 Bp. na akkami-.                6 Bp. apassayituṃ.
2 Bp. kaṭa-.                     7 Bp. -kataṃ bhūmiṃ.
3 Bp. anatthatāya.                8 Bp. bhūma- for bhumma-,
4 Bp. vaḷañjanti.                9 Bp. -yako.
5 Bp. vaḷañjetuṃ.                     10 Bp. saṅkuṭite.
11 Bp. omits icchanti.


[page 1250]
1250                Samantapāsādikā                     [Cv_VI.21
paricchinditvā nimantetvā tesaṃ bhattaṃ kātuṃ icchanti
apare salākāyo paricchinditvā1. apare pakkhikaṃ uposathi-
kaṃ pāṭipadikan ti evaṃ niyametvā2 ekassa vā dvinnaṃ vā
......pe.....ḍasannaṃ vā bhikkhūnaṃ bhattaṃ kātuṃ
icchanti. iti etāni ettakāni3 bhattāni uddesabhattaṃ niman-
tanan ti idaṃ vohāraṃ pattāni. yasmā pana te sace 'pi
dubbhikkhe na sakkonti subhikkhe pana puna saṅghabhattaṃ
kātuṃ sakkhissanti, tasmā bhagavā tam pi antokatvā
anujānāmi bhikkhave saṅghabhattaṃ uddesabhattan ti ādim
āha. tattha saṅghabhatte ṭhitikā nāma n'atthi tasmā
amhākaṃ pi ajja dasa dvādasa divasāni4 bhuñjantānaṃ
idāni aññato bhikkhū ānethā 'ti na evaṃ tattha vattabbaṃ.
purimadivasesu amhehi na laddhaṃ idāni taṃ amhākaṃ
gāhethā 'ti evaṃ pi vattuṃ na labhati. taṃ hi āgatāgatānaṃ5
pāpuṇāti yeva. uddesabhattādīsu pana ayaṃ nayo. raññā
vā rājamahāmattena vā saṅghato uddisitvā ettake bhikkhū
ānethā 'ti pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. sace
atthi, tato paṭṭhāya gāhetabbaṃ. no ce, therāsanato
paṭṭhāya gāhetabbaṃ. uddesakena piṇḍapātikānaṃ pi na
atikkametabbaṃ. te pana dhutaṅgaṃ rakkhantā sayam
eva atikkamessanti. evaṃ gāhiyamāne alasajātikā mahā-
therā pacchā āgacchanti. bhante vīsativassānaṃ gāhiyati
tumhākaṃ ṭhitikā atikkantā ti na vattabbā. ṭhitikaṃ ṭha-
petvā tesaṃ gāhetvā7 pacchā ṭhitikāya gāhetabbaṃ. asuka-
vihāre bahuṃ uddesabhattaṃ uppannan ti sutvā yojananta-
rikavihārato 'pi bhikkhū āgacchanti. sampattasampattānaṃ
ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ. asampattānaṃ pi
upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu gāhe-
tabbam eva. bahiupacārasīmāya ṭhitānaṃ gāhethā7 'ti va-
danti, na gāhetabbaṃ. sace pana upacārasīmaṃ okkantehi
ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva vā
honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā gāhe-
tabbaṃ. saṅghanavakassa dinnaṃ8 pi pacchā āgatānaṃ
--------------------------------------------------------------------------
1 Bp. chinditvā.                    5 Bp. āgatānaṃ.
2 Bp. niyāmetvā.                    6 Bp. gāhitvā.
3 Bp. ettakāni.                     7 Bp. gāhetabbā.
4 Bp. divasā.                     8 Bp. dinnepa


[page 1251]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1251
gāhetabbam eva. dutiyabhāge pana therāsanaṃ ārūḷhe
puna āgatānaṃ paṭhamabhāgo na pāpuṇati. dutiyabhāgato
vassaggena gāhetabbaṃ. ekasmiṃ vihāre ekaṃ bhattudde-
saṭṭhānaṃ paricchinditvā gāvutappamāṇāya pi upacārasī-
māya yattha katthaci ārocitaṃ uddesabhattaṃ tasmiṃ
yeva bhattuddesaṭṭhāne gāhetabbaṃ. eko ekassa bhikkhuno
pahiṇi1 sve 'pi saṅghato uddisitvā dasa bhikkhū pahiṇathā 'ti.
tena so attho bhattuddesakassa ārocetabbo. sace taṃ diva-
saṃ pammussati2, dutiyadivase pāto 'va ārocetabbaṃ.
atha pammussitvā3 piṇḍāya pavisanto sarati yāva upacāra-
sīmaṃ nātikkamati, tāva ya bhojanasālāya pakatiṭṭhitikā
tassā yeva vasena gāhetabbaṃ. sace 'pi upacārasīmaṃ
atikkantā bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti
aññamaññaṃ dvādasahatthantaraṃ avijjahitvā4 gacchanti,
pakatiṭhitikāya vasena gāhetabbaṃ bhikkhūnam pana
tādise ekābaddhe asati bahiupacārasīmāya yasmiṃ ṭhāne
sarati, tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ. antogā-
me āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ.
yattha katthaci saritvā gāhetabbam eva agāhetuṃ na
vaṭṭati. na hi etaṃ dutiyadivase labhatī 'ti. sace saka-
vihārato5 aññaṃ vihāraṃ gacchante bhikkhū disvā koci
uddesabhattaṃ uddisāpeti, yāva antoupacāre vā upacāra-
sīmaṭṭhakehi saddhiṃ vuttanayen' eva ekābaddhā honti,
tāva sakavihāre ṭhitikāya6 vasen' eva gāhetabbaṃ. bahi-
upacāre ṭhitānaṃ pana dinnaṃ saṅghato bhante ettake nāma
bhikkhū uddisathā 'ti vutte sampattasampattānaṃ7 gāhe-
tabbaṃ. tattha dvādasahatthantaraṃ avijjahitvā4 ekā-
baddhanayen' eva dūre ṭhitā ‘pi sampattā yevā 'ti veditabbā.8
sace yaṃ vihāraṃ gacchanti, tattha paviṭṭhānaṃ ārocenti,
tassa vihārassa ṭhitikāya9 vasena gāhetabbaṃ. sace 'pi
gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā
--------------------------------------------------------------------------
1 Bp. pahiṇati.                5 Bp. pakativihārato.
2 Bp. pamussati.                6 Bp. ṭhitikā.
3 Bp. pamussitvā va.           7 Bp. sampattānaṃ.
4 Bp. avijahitvā.                8 Bp. veditabbaṃ.
9 Bp. ṭhitikā.


[page 1252]
1252                Samantapāsādikā                [Cv_VI.21
bhikkhuṃ1 disvā yo2 koci saṅghuddesaṃ āroceti, tasmiṃ3
ṭhāne antoupacāragatānaṃ gāhetabbaṃ. gharupacāro4 c'
ettha ekaṃ gharaṃ ekupacāraṃ5 ekaṃ gharaṃ nānupacāraṃ5
nānāgharaṃ ekupacāraṃ5 nānāgharaṃ nānupacāran6 ti ime-
saṃ vasena veditabbo. tatra7 yaṃ ekakulassa gharaṃ
ekavalañjaṃ8 hoti taṃ suppapātaparicchedassa anto eku-
pacāraṃ4 nāma. tatthuppanno uddesalābho tasmiṃ upa-
cāre bhikkhācāravattena pi ṭhitānaṃ sabbesaṃ pāpuṇāti.
etaṃ ekaṃ gharaṃ ekupacāraṃ5 nāma. yaṃ pana ekaṃ
gharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe
bhittiṃ upaṭṭhapetvā9 nānādvāravalañjaṃ10 kataṃ tatthup-
panno uddesalābho bhittiantarikassa na pāpuṇāti, tasmiṃ3
ṭhāne nisinnass' eva pāpuṇāti. etaṃ ekaṃ gharaṃ nānu-
pacāraṃ5 nāma. yasmiṃ pana ghare bahū bhikkhū niman-
tetvā antogehato paṭṭhāya ekābaddhe katvā paṭivissaka-
gharāni pi pūretvā nisīdāpenti, tatthuppanno uddesalābho
sabbesaṃ pāpuṇāti. yaṃ pi nānākulassa nivesanaṃ majjhe
bhittiṃ akatvā ekadvāren' eva valañjenti,11 tatrā 'pi es' eva
nayo. etaṃ nānāgharaṃ ekupacāraṃ nāma. yo pana
nānānivesanesu nisinnānaṃ12 uddesalābho uppajjati, kiñcāpi
bhittichiddena13 bhikkhū dissanti tasmiṃ tasmiṃ nivesane
nisinnānaṃ yeva pāpuṇāti. etaṃ nānāgharaṃ nānupacāraṃ
nāma. yo pana gāmadvāravīthicatukkesu aññatarasmiṃ
ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ
asati attano pāpetvā14 dutiyadivase 'pi tasmiṃ yeva ṭhāne
aññaṃ labhati, tena yaṃ15 aññaṃ navakaṃ vā vuḍḍhaṃ
vā bhikkhuṃ passitvā16 tassa gāhetabbaṃ. sace koci n' atthi
attano 'va pāpetvā bhuñjitabbaṃ. sace āsanasālāya nisī-
ditvā kālaṃ paṭimānentesu bhikkhūsu koci āgantvā saṅghud-
--------------------------------------------------------------------------
1 Bp. bhikkhū.                     9 Bp. uṭṭhapetvā.
2 Bp. omits yo.                     10 Bp. -vaḷañjaṃ.
3 Bp. repeats tasmiṃ.                11 Bp. vaḷañj-.
4 Bp. gharūpacāro.                     12 Bp. inserts bhikkhūnaṃ after this
5 Bp. ekūpacāraṃ.                     13 Bp. bhitticchiddena.
6 Bp. nānūpacāraṃ.                     14 Bp. va pāpuṇāpetvā.
7 Bp. tattha.                          15 Bp. omits yaṃ.
8 Bp. ekavaḷañjaṃ.                     16 Bp. passati.


[page 1253]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1253
desapattaṃ detha uddesapattaṃ detha saṅghato uddisitvā
pattaṃ detha saṅghikaṃ pattaṃ dethā 'ti1 vadati, uddesa-
bhattaṃ2 ṭhitikāya gāhetvā dātabbaṃ. saṅghuddesabhik-
khuṃ detha saṅghato uddisitvā bhikkhuṃ detha saṅghikaṃ
bhikkhuṃ dethā 'ti vutte 'pi es' eva nayo. uddesako pan'
ettha pesalo lajjī medhāvī icchitabbo. tena tikkhattuṃ
ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto n' atthi therā-
sane3 gāhetabbaṃ. sace pana ahaṃ jānāmi dasavassena
laddhan ti koci bhaṇati, atthāvuso dasavasso4 bhikkhū 'ti
pucchitabbaṃ. sace tassa sutvā dasavassamhā5 dasavas-
samhā ti bahū āgacchanti, tuyhaṃ pāpuṇāti tuyhaṃ pā-
puṇātī 'ti avatvā tumhe6 sabbe appasaddā hothā 'ti vatvā
paṭipāṭiyā ṭhapetabbā7. ṭhapetvā katī bhikkhū8 icchathā
'ti upāsako pucchitabbo. ettake nāma bhante9 'ti vutte
tuyhaṃ pāpuṇāti tuyhaṃ pāpuṇātī ti avatvā sabbanavakassa
vassaggañ ca utuñ ca divasabhāgo ca chāyā ca pucchitabbā.
sace chāyāya pucchiyamānāya añño vuḍḍhataro āgacchati
tassa dātabbaṃ. atha chāyaṃ pucchitvā tuyhaṃ pi pāpuṇātī
'ti vutte vuḍḍhataro āgacchati na labhati. kathāpapañcena
hi nisinnassāpi niddāyantassāpi gāhitaṃ sugāhitaṃ10 atik-
kantaṃ suatikkantaṃ. bhājaniyabhaṇḍaṃ hi nām' etaṃ
sampattass' eva pāpuṇāti. tattha sampattabhāvo upacārena
paricchinditabbo. āsanasālāya ca anto parikkhepo upacāro.
tasmiṃ ṭhitassa lābho pāpuṇātī 'ti koci āsanasālato aṭṭha
uddesapatte āharāpetvā sattapaṇītabhojanānaṃ11 ekaṃ uda-
kassa pūretvā āsanasālaṃ pahiṇati. gahetvā āgatā kiñci
avatvā bhikkhūnaṃ hatthe supatiṭṭhapetvā pakkamanti.
yena yaṃ laddhaṃ tass' eva taṃ hoti. yena pana udakaṃ
laddhaṃ tass' eva atikkantaṃ pi ṭhitikaṃ ṭhapetvā aññaṃ
uddesabhattaṃ gāhetabbaṃ. tañ ca lūkhaṃ vā labhatu
paṇītaṃ vā ticīvaraparivāraṃ vā tass' eva taṃ. īdiso hi
--------------------------------------------------------------------------
1 Bp. inserts vā after 'ti.           6 Bp. omits tumhe.
2 Bp. uddesappattaṃ.                     7 Bp. ṭhapetvā.
3 Bp. therāsanato.                     8 Bp. omits bhikkhū.
4 Bp. dasavassāni.                     9 Bp. inserts bhikkhū after bhante.
5 Bp. -mha.                               10 Bp. suggāhitaṃ.
11 Bp. sattapatte paṇītabhojanānaṃ.


[page 1254]
1254                Samantapāsādikā                [Cv_VI.21
'ssa puññaviseso. udakaṃ pana yasmā āmisaṃ na hoti,
tasmā so1 aññaṃ uddesabhattaṃ labhati2. sace pana te
gahetvā āgatā idaṃ kira bhante sabbaṃ bhājetvā bhuñjathā
'ti vatvā gacchanti, sabbehi bhājetvā3 udakaṃ pātabbaṃ.
saṅghato uddisitvā aṭṭha mahāthere detha majjhime detha
navake detha paripuṇṇavasse4 sāmaṇere detha majjhima-
bhāṇakādayo detha mayhaṃ ñātibhikkhū dethā 'ti vadan-
tassa pana upāsaka tvaṃ evaṃ vadasi ṭhitikā5 pana tesaṃ
na pāpuṇātī 'ti vatvā ṭhitikāya6 vasen' eva dātabbā. daha-
rasāmaṇerehi pana uddesabhattesu laddhesu sace dāyakānaṃ
ghare maṅgalaṃ hoti tumhākaṃ ācariyupajjhāye pesethā7
'ti vattabbaṃ. yasmiṃ pana uddesabhatte paṭhamabhāgo
sāmaṇerānaṃ pāpuṇāti anubhāgo mahātherānaṃ8, tattha
sāmaṇerā mayaṃ paṭhamabhāgaṃ labhimhā 'ti purato
gantuṃ na9 labhanti. yathā paṭipāṭiyā eva gantabbaṃ.
saṅghato uddisitvā tumhe ethā 'ti vutte mayhaṃ aññathāpi10
jānissasi ṭhitikā pana evaṃ gacchatī ti ṭhitikāya11 vasen' eva
gāhetabbaṃ. atha saṅghuddesapattaṃ dathā 'ti vatvā
agāhite yeva patte yassa kassaci pattaṃ gahetvā pūretvā
āharati, āhaṭaṃ pi ṭhitikāy12' eva gāhetabbaṃ. eko saṅghud-
desapattaṃ āharā 'ti pesito bhante ekaṃ pattaṃ detha
nimantanabhattaṃ āharissāmī 'ti vadati. so ce uddesabhatta-
gharato13 ayaṃ āgato ti ñatvā bhikkhūhi nanu tvaṃ asukagha-
rato āgato 'ti vutto āma bhante na nimantanabhattaṃ udde-
sabhattan ti bhaṇati, ṭhitikāya gāhetabbaṃ. yo pana ekaṃ
pattaṃ āharā 'ti vutto kiṃ āharāmī14 'ti vatvā yathā te
ruccatī 'ti vutto āgacchati ayaṃ vissaṭṭhadūto nāma. uddesa-
pattaṃ vā paṭipātipattaṃ vā puggalikapattaṃ vā yaṃ
icchati taṃ tassa dātabbaṃ. eko bālo abyatto uddesapattaṃ
āharā 'ti pesito vattuṃ na jānāti tuṇhībhūto tiṭṭhati. so
--------------------------------------------------------------------------
1 Bp. omits so.                     7 Bp. pesathā.
2 Bp. labbhati.                     8 Bp. na tattha.
3 Bp. inserts bhuñjitvā after      9 Bp. omits na here.
     bhājetvā.           10 Bp. aññadāpi.
4 Bp. -vassa.                          11 Bp. ṭhitikā.
5 Bp. ṭhitikāya.                         12 Bp. -kāya.
6 Bp. ṭhitikā.                          13 Bp. bhattaṃ gharato.
14 Bp. kiṃ ti vatvā āharāmī.


[page 1255]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1255
kassa santikaṃ āgato 'sī 'ti vā kassa pattaṃ harissasī1 'ti
vā na vattabbo. evaṃ hi vutto pucchābhāgena2 tumhākaṃ
santikaṃ āgato 'mhī 'ti vā3 tumhākaṃ pattaṃ harissāmī
'ti vā vadeyya. tato taṃ bhikkhuṃ aññe bhikkhū jigucchan-
tā na alokeyyuṃ pi4. kuhiṃ gacchasī5 'ti kiṃ karonto
āhiṇḍasī 'ti pana vattabbo. tassa uddesapattatthāya āgato
'mhī 'ti vadantassa gāhetvā patto dātabbo. ekā kūṭaṭhitikā
nāma hoti. rañño6 hi rājamahāmattassa vā gehe atipaṇītāni
aṭṭhauddesabhattāni niccaṃ diyyanti tāni ekavārikabhattāni7
katvā bhikkhū visuṃ ṭhitikāya paribhuñjanti. ekacce bhik-
khū sve dāni amhākaṃ pāpuṇissantī 'ti attano ṭhitikaṃ
sallakkhetvā gatā. tesu anāgatesu yeva aññe āgantukā
bhikkhū āgantvā āsanasālāya nisīdanti. taṅkhaṇaññeva
rājapurisā āgantvā paṇītabhattapatte dethā 'ti vadanti.
āgantukā ṭhitikaṃ ajānantā gāhenti. taṅkhaṇaññeva
ṭhitikaṃ jānanakā8 pi bhikkhū āgantvā kiṃ gāhethā 'ti
vadanti. rājagehe paṇītabhattan ti. kativassato paṭṭhāyā
'ti. ettakavassato nāmā 'ti. mā gāhethā 'ti nivāretvā
ṭhitikāya gāhetabbaṃ gāhite āgatehi pi pattadānakāle
āgatehi pi dinnakāle āgatehi pi rājagehato patte pāretvā
āhaṭakāle āgatehi pi rājā ajja bhikkhū yeva āgacchantū 'ti
pesetvā bhikkhūnaṃ yeva hatthe piṇḍapātaṃ deti9. evaṃ
dinnaṃ10 piṇḍapātaṃ gahetvā āgatakāle āgatehi pi ṭhitikaṃ
jānanakabhikkhūhi mā bhuñjathā11 'ti nivāretvā12 ṭhitikāyam
eva gāhetabbaṃ. atha ne rājā bhojetvā patte 'pi nesaṃ
pūretvā deti, yaṃ āhaṭaṃ taṃ ṭhitikāya gāhetabbaṃ. sace
pana mā tucchahatthā gacchantū 'ti thokam eva pattesu
pakkhittaṃ hoti, taṃ na gāhetabbaṃ. atha bhuñjitvā
tucchapattā 'va āgacchanti, yaṃ tehi bhuttaṃ taṃ tesaṃ13
gīvā hontī14 'ti Mahāsumathero āha. Mahāpadumathero
--------------------------------------------------------------------------
1 Bp. āharissasī.                8 Bp. -naka and omits pi.
2 Bp. pucchāsabhāgena.           9 Bp. denti.
3 Bp. omits vā.                     10 Bp. dinna.
4 Bp. omits pi.                     11 Bp. buñjitthā.
5 Bp. gacchasi, and omits 'ti.                12 Bp. vāretvā.
6 Bp. rañño vā.                     13 Bp. nesaṃ.
7 Bp. ekacārika-.                     14 Bp. hoti.


[page 1256]
1256                Samantapāsādikā                [Cv_VI.21.
pan' āha gīvākiccaṃ ettha n' atthi, ṭhitikaṃ1 ajānantehi
yāva jānanakā āgacchanti tāva nisīditabbaṃ siyā, evaṃ
sante 'pi bhuttaṃ subhuttaṃ, idāni pattaṭṭhāne na gāhāpetab-
ban2 ti. eko ticīvaraparivāro satagghanako piṇḍapāto ava-
ssikassa bhikkhuno sampatto3. vihāre ca evarūpo piṇḍa-
pāto avassikassa sampatto3 ti likhitvā ṭhapesuṃ. atha saṭṭhī-
vassaccayena añño tathārūpo piṇḍapāto puna4 uppanno.
ayaṃ kiṃ avassikaṭhitikāya gāhetabbo udāhu saṭṭhīvassa-
ṭhitikāyā 'ti. saṭṭhīvassaṭhitikāya 'ti vuttaṃ. ayaṃ hi
bhikkhu ṭhitikaṃ gahetvā yeva vuḍḍhito5 ti. eko uddesa-
bhattaṃ bhuñjitvā sāmaṇero jāto puna taṃ bhattaṃ sāma-
ṇeraṭhitikāya pattaṃ gaṇhituṃ labhati. ayaṃ kira antarā-
bhaṭṭhako nāma. yo pana paripuṇṇavasso sāmaṇero sve
uddesabhattaṃ labhissati6 ajj' eva upasampajjati atikkantā
tassa ṭhitikā. etassa7 bhikkhuno uddesabhattaṃ pattaṃ.
patto c' assa na tuccho hoti. so aññassa samīpe nisinnassa
pattaṃ dāpeti. tañ ce te theyyāya haranti8 gīvā hoti.
sace pana so bhikkhu mayhaṃ pattaṃ tuyhaṃ9 dammī 'ti
sayam eva ca10 deti, ayaṃ11 gīvā na hoti. athāpi tena bhattena
anatthiko hutvā alaṃ mayhaṃ bhattaṃ tav' etaṃ bhattaṃ
dammi pattaṃ pesetvā āharāpehī 'ti aññaṃ vadati. yaṃ
tato āhariyati taṃ12 sabbaṃ pattasāmikassa hoti. pattañ
ce theyyāya haranti suhato13 bhattassa dinnattā gīvā na hoti.
vihāre dasa bhikkhū honti. tesu nava piṇḍapātikā eko
sādiyanako. dasa uddesapatte dethā 'ti vutte piṇḍapātikā
gāhetuṃ na icchanti. itaro bhikkhū14 sabbāni mayhaṃ
pāpuṇantī 'ti gaṇhati ṭhitikā na hoti. ekekaṃ ce pāpetvā
gaṇhati ṭhitikā tiṭṭhati. evaṃ gahetvā15 dasahi pi pattehi
āharāpetvā bhante mayhaṃ saṅgahaṃ karothā 'ti nava
--------------------------------------------------------------------------
1 Bp. inserts pana after this.               8 Bp. harati.
2 Bp. gāhetabbaṃ.                          9 Bp. omits tuyhaṃ.
3 Bp. patto.                                    10 Bp. omits ca.
4 Bp. omits puna.                               11 Bp. assa for ayaṃ.
5 Bp. vaḍḍhito.                               12 Bp. omits taṃ.
6 Bp. -ssatī 'ti.                               13 Bp. hasuṭo.
7 Bp. ekassa.                                    14 Bp. bhikkhu.
15 Bp. gāhetvā.


[page 1257]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                    1257
patte piṇḍapātikānaṃ deti, bhikkhudattiyan nām' etaṃ
gaṇhituṃ vaṭṭati. sace so upāsako bhante gharaṃ gantabban
ti vadati, so ca bhikkhu te bhikkhū etha bhante mayhaṃ
sahāyā hothā 'ti tassa gharaṃ gacchati, yaṃ tattha labhati
sabbaṃ tass' eva hoti. itare tena dinnaṃ labhanti. atha
tesaṃ1 ghare yeva nisīdāpetvā dakkhiṇodakaṃ datvā yā-
gukhajjakādīni denti, bhante yaṃ manussā denti taṃ gaṇ-
hathā 'ti tassa bhikkhuno vacanen' eva itaresaṃ vaṭṭati.
bhattānaṃ2 patte pūretvā gaṇhitvā gamanatthāya denti,
sabbaṃ tass' eva bhikkhuno hoti. tena dinnaṃ itaresaṃ
vaṭṭati. yadi pana te vihāre yeva tena bhikkhunā bhante
mayhaṃ bhikkhaṃ gaṇhatha manussānañ ca vacanaṃ
kātuṃ vaṭṭatī 'ti vuttā gacchanti, yaṃ tattha bhuñjanti
c' eva nīharanti ca sabban taṃ tesam eva santakaṃ. athāpi
mayhaṃ bhikkhaṃ gaṇhathā 'ti avuttā pana3 manussānaṃ
vacanaṃ kātuṃ vaṭṭatī 'ti gacchanti, tatra ce ekassa mad-
hurena sarena anumodanaṃ karontassa sutvā therānañ ca
upasame pasīditvā bahuṃ samaṇarkhāraṃ denti, ayaṃ
theresu pasādena uppanno akatabhāgo nāma, tasmā sabbesaṃ
pāpuṇāti. eko saṅghato uddisāpetvā ṭhitikāya gāhitaṃ
pattaṃ haritvā paṇītassa khādanīyabhojanīyassa pattaṃ4
pūretvā āharitvā imaṃ bhante sabbo saṅgho paribhuñjatū
'ti deti, sabbehi bhājetvā bhuñjitabbaṃ5. pattasāmikassa
pana atikkantam pi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ
dātabbaṃ. atha paṭhamaṃ yeva sabbaṃ saṅghikapattaṃ6
dethā 'ti vadati. ekassa lajjībhikkhuno santako patto dātabbo.
āharitvā ca sabbo saṅgho paribhuñjatū 'ti vutte bhājetvā
paribhuñjitabbaṃ. eko ca7 pātiyā bhattaṃ āharitvā
saṅghuddesaṃ dammī 'ti vadati. ekekaṃ ālopaṃ adatvā
ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. atha so
bhattaṃ āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati.
kassa te ānītaṃ kassa dātukāmo 'sī 'ti na vattabbo. pucchā-
sabhāgena hi tumhākaṃ ānītaṃ8 tumhākaṃ dātukāmo
--------------------------------------------------------------------------
1 Bp. nesaṃ.                     5 Bp. paribhuñji-.
2 Bp. bhuttāvīnaṃ.               6 Bp. saṅghikaṃ pattaṃ.
3 Bp. omits pana.                7 Bp. omits ca and pātiyā.
4 Bp. omits pattaṃ.           8 Bp. omits ānītaṃ tumhākaṃ.


[page 1258]
1258                    Samantapāsādikā                [Cv_VI.21
'mhī 'ti vadeyya, tato taṃ bhikkhuṃ aññe bhikkhū jiguc-
chantā gīvaṃ parivattetvā oloketabbaṃ pi na maññeyyuṃ.
sace pana kuhiṃ yāsi kiṃ karonto āhiṇḍasī 'ti vutte uddesa-
bhattaṃ gahetvā āgato 'mhī 'ti vadati ekena lajjibhikkhunā
ṭhitikāya gāhetabbaṃ. sace ābhataṃ bahuṃ hoti sabbesañ
ca bhikkhūnaṃ1 pahoti ṭhitikāya2 kiccaṃ n' atthi, therāsa-
nato paṭṭhāya pattaṃ pūretvā dātabbaṃ. saṅghuddesapat-
taṃ dethā 'ti vutte kiṃ āhariyatī3 'ti avatvā pakatiṭhitikāya
eva gāhetabbaṃ. yo pana pāyāso vā rasapiṇḍapāto vā niccaṃ
labbhati, evārūpānaṃ paṇītabhojanānaṃ āveṇikaṭhitikā4
kātabbā. tathā saparivārāya yāguyā mahagghānaṃ phalā-
naṃ paṇītānañ ca khajjakānaṃ, pakatibhattayāguphalak-
hajjakānaṃ pana ekā 'va ṭhitikā kātabbā. sappiṃ āharissāmī
'ti vutte sabbasappīnaṃ ekā 'vā ṭhitikā vaṭṭati. tathā
sabbatelānaṃ. madhuṃ āharissāmī 'ti vutte pana madhuno
ekā 'va ṭhitikā vaṭṭati. tathā phāṇitassa laṭṭhimadhu-
kādīnañ ca bhesajjānaṃ. sace5 gandhamālaṃ saṅghuddesaṃ
denti piṇḍapatikassa vaṭṭati na vaṭṭatī 'ti. āmisass' eva
paṭikkhitattā6 vaṭṭati. saṅghaṃ uddissa dinnattā pana na
gahetabban ti vadanti.
                UDDESABHATTAKATHĀ NIṬṬHITĀ
     Nimantanaṃ puggalikañ ca7 sayam eva issaro. saṅghikaṃ
pana uddesabhatte vuttanayen' eva gāhetabbaṃ. sace pan'
ettha dūto byatto hoti bhante rājagehe bhikkhusaṅghassa
bhattaṃ gaṇhathā 'ti avatvā bhikkhaṃ gaṇhathā 'ti vadati,
piṇḍapātikānaṃ pi vaṭṭati. atha dūto abyatto bhattaṃ
gaṇhathā 'ti vadati, bhattuddesako byatto bhattan ti
avatvā bhante tumhe yātha8 tumhe yāthā 'ti vadati, evaṃ
pi piṇḍapātikānaṃ vaṭṭati. tumhākaṃ paṭipāṭiyā bhattaṃ
pāpuṇātī 'ti vutte pana na vaṭṭati. sace nimantetuṃ āgatā9
--------------------------------------------------------------------------
1 Bp. omits bhikkhūnaṃ.                5 Bp. sace pana.
2 Bp. ṭhitikā.                          6 Bp. paṭikkhittattā.
3 Bp. āharissasī.                     7 Bp. ce.
4 Bp. āveṇikā ṭhitikā.                8 Bp. omits tumhe yathā.
9 Bp. āgata.


[page 1259]
Cv_VI.21]                     Cūḷavagga-vaṇṇanā           1259
manussā āsanasālaṃ pavisitvā aṭṭha bhikkhū dethā 'ti vā
aṭṭha patte dethā 'ti va vadanti1, evaṃ pi piṇḍapātikānaṃ
vaṭṭati. tumhe ca tumhe ca gacchathā 'ti vattabbaṃ.
sace pana aṭṭha bhikkhū detha bhattaṃ gaṇhatha aṭṭha patte
detha bhattaṃ gaṇhathā 'ti vā2 vadanti, paṭipāṭiyā gāhetab-
baṃ. gāhentena ca3 vicchinditvā bhattan ti avadantena
tumhe ca tumhe ca gacchathā 'ti vutte 'pi piṇḍapātikānaṃ
vaṭṭati. bhante tumhākaṃ pattaṃ detha tumhe ethā 'ti
vutte pana sādhu upāsakā 'ti gantabbaṃ. saṅghato uddi-
sitvā tumhe ethā 'ti vutte4 ṭhitikāya gāhetabbaṃ. niman-
tanabhattagharato pana pattatthāya āgatassa uddesa-
bhatte vuttanayen' eva ṭhitikāya patto dātabbo. eko saṇ-
ghato paṭipātiyā pattan ti avatvā kevalaṃ ekaṃ pattaṃ
dethā 'ti vatvā agāhite yeva patte yassa kassaci pattaṃ
gahetvā pūretvā āharati taṃ pattasāmikass' eva hoti. ud-
desabhatte viya ṭhitikāya na gāhetabbaṃ. idhā 'pi yo
āgantvā tuṇhībhūto tiṭṭhati so kassa santikaṃ āgato 'sī 'ti
vā kassa pattaṃ harissasī 'ti vā na vattabbo. pucchāsabhā-
gena hi tumhākaṃ santikaṃ āgato 'mhi5 tumhākaṃ pattaṃ
harissāmī 'ti vadeyya. tato so bhikkhu bhikkhūhi jiguccha-
nīyo assa. kuhiṃ gacchasi kiṃ karonto āhiṇḍasī 'ti pana
vutte tassa pattatthāya āgato 'mhī 'ti vadantassa paṭipāṭiyā6
pattaṭhitikāya gahetvā7 patto dātabbo. bhattāharaṇakapat-
taṃ dethā 'ti vutte 'pi paṭipātiyā pattaṭhitikāya8 eva dātabbo.
sace āharitvā sabbo saṅgho bhuñjatū 'ti vadati, bhājetvā
bhuñjitabbaṃ. pattasāmikassa atikkantaṃ pi ṭhitikaṃ ṭha-
petvā aññaṃ paṭipātibhattaṃ gāhetabbaṃ. eko pāṭiyā9
bhattaṃ āharitvā saṅghassa dammī 'ti vadati. ālopabhatta-
ṭhitikato paṭṭhāya ālopasaṅkhepena bhājetabbaṃ. sace pana
     tuṇhībhūto acchati, kassa te ābhataṃ kassa dātukāmo 'sī
'ti na vattabbo. sace pana kuhiṃ. gacchasi kiṃ karonto
--------------------------------------------------------------------------
1 Bp. vadati.                    5 Bp. omits 'mhi.
2 Bp. omits vā.                6 Bp. paṭipāṭibhattaṭhitikāya.
3 Bp. pana for ca.               7 Bp. gāhetvā.
4 Bp. inserts pi yathā.          8 Bp. paṭipāṭibhattaṭhitikāya.
9 Bp. pātiyā.


[page 1260]
1260                Samantapāsādikā                    [Cv_VI.21
āhiṇḍasī 'ti vutte saṅghassa me bhattaṃ ābhataṃ, therānaṃ
me bhattaṃ ābhatan ti vadati, gahetvā ālopabhattaṭhitikāya
bhājetvā1 dātabbaṃ. sace pana evaṃ ābhataṃ bahuṃ hoti
sakalasaṅghassa2 pahoti, abhihaṭabhikkhā nāma piṇḍapāti-
kānaṃ pi vaṭṭati. ṭhitikāpucchanakiccaṃ n' atthi. therā-
sanato paṭṭhāya pattaṃ pūretvā dātabbaṃ. upāsako
saṅghatherassa vā ganthadhutaṅgavasena abhiññātassa vā
bhattuddesakassa vā pahiṇati amhākaṃ bhattaṃ gahaṇat-
thāya aṭṭha bhikkhū gahetvā āgacchathā 'ti. sace 'pi
ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ
na labhanti, ārūḷhā yeva mātikā saṅghato aṭṭha bhikkhū
uddesāpetvā3 attanavamehi gantabbaṃ. kasmā. bhikkhu-
saṅghassa hi ete bhikkhū nissāya lābho uppajjatī 'ti. gantha-
dhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṃ
labhati. tasmā tena kiṃ saṅghato gaṇhāmi udāhu ye jānāmi
tehi saddhiṃ āgacchāmī 'ti mātikaṃ āropetvā yathā dāyakā
vadanti tathā paṭipajjitabbaṃ. tumhākaṃ nissitake vā ye
vā jānātha te gahetvā ethā 'ti vutte pana ye ce icchati tehi
saddhiṃ gantuṃ labhati. sace aṭṭha bhikkhū pahiṇathā 'ti
pesenti, saṅghato 'va pesetabbā. attanā sace aññasmiṃ
gāme sakkā hoti bhikkhaṃ4 labhituṃ añño gāmo gantabbo.
na sakkā ce hoti labhituṃ so yeva gāmo piṇḍāya pavisitabbo.
nimantitabhikkhū āsanasālāya nisinnā honti. tatra ce manus-
sā patte dethā 'ti āgacchanti, animantitehi na dātabbā.
ete nimantitā bhikkhū 'ti vattabbaṃ. tumhe dethā 'ti vutte
pana dātuṃ vaṭṭati. ussavādīsu manussā sayam eva pari-
veṇāni ca padhānagharāni ca gantvā tipiṭake ca dhamma-
kathike ca bhikkhusatena5 saddhiṃ nimantenti. tadā6 tehi
ye jānanti te gahetvā gantuṃ vaṭṭati. kasmā. na hi mahā-
bhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni7
gacchanti. sannipātaṭṭhānato 'va8 yathāsati yathābalaṃ
--------------------------------------------------------------------------
1 Bp. bhājetabbaṃ and omits                5 Bp. adds pi.
     dātabbaṃ.                6 Bp. tadā ye pi for tadā tehi ye.
2 Bp. sakalassa saṅghassa.                7 Bp. pariveṇāni ca padhāna-
3 Bp. uddisāpetvā.                                    gharāni ca.
4 Bp. bhikkhā.                              8 Bp. ca for 'va.


[page 1261]
Cv_VI.21]                     Cūḷavagga- vaṇṇanā                1261
bhikkhu1 gahetvā2 gacchantī 'ti. sace pana saṅghatthero
vā ganthadhutaṅgavasena abhiññātako vā bhikkhūddesako
vā aññatra vā vassaṃ vasitvā katthaci vā gantvā puna
sakaṭṭhānaṃ āgacchanti, manussā āgantukassa sakkāraṃ
karonti ekavāraṃ ye jānanti te gahetvā gantabbaṃ. paṭi-
baddhakālato3 paṭṭhāya dutiyavāre āraddhe saṅghato yeva
gahetvā gantabbaṃ. abhinavāagantukā vā hutvā ñātake4
upaṭṭhāke vā passissāmā 'ti gacchanti. tatra nesaṃ5 ñātakā6
ca upaṭṭhākā ca sakkāraṃ karonti. tattha7 pana ye jānanti
te gahetvā gantabbaṃ8. yo pana atilābhī hoti sakaṭṭhānañ
ca āgantukaṭṭhānañ ca ekasadisaṃ sabbattha manussā
saṅghabhattaṃ sajjetvā 'va nisīdanti, tena saṅghato 'va
gahetvā gantabban ti ayaṃ nimantane viseso. avaseso
sabbapañho uddesabhatte vuttanayen ' eva veditabbo.
Kurundiyaṃ pana aṭṭha mahāthere dethā 'ti vutte aṭṭha
mahātherā 'va dātabbā 'ti vuttaṃ. esa nayo majjhimādīsu.
sace pana avisesetvā aṭṭha bhikkhū dethā 'ti vadati saṅghato
dātabbo9 'ti.
                NIMANTANABHATTAKATHĀ NIṬṬHITĀ
     Salākabhatte10 pana. anujānāmi bhikkhave salākāya vā
pattikāya11 vā upanibandhitvā omuñcitvā uddisitun12 ti vacanato
rukkhasāramayāya salākāya vā veluvilīvatālapaṇṇādi-
mayāya pattikāya11 vā asukassa nāma salākabhattan ti evaṃ
akkharāni upanibandhitvā pacchiyaṃ vā cīvarabhoge vā
katvā sabbā salākāyo omuñcitvā13 punappunaṃ heṭṭh-
uparivasen'14 eva āloletvā15 pañcaṅgasamannāgatena bhattud-
desakena sace ṭhitikā atthi ṭhitikato paṭṭhāya no ce atthi
--------------------------------------------------------------------------
1 Bp. bhikkhū.                     8 Bp. gantuṃ vaṭṭati.
2 Bp. gaṇhitvā.                     9 Bp. dātabbā.
3 Bp. inserts pana.                     10 Bp. -bhattaṃ.
4 Bp. ñāti.                               11 Bp. paṭṭikāya.
5 Bp. tesaṃ.                              12 Bp. repeats opuñjitvā for this.
6 Bp. ñāti.                               13 Bp. opuñjitvā.
7 Bp. ettha.                              14 Bp. -pariyavasen'.
15 Bp. aloḷetvā.


[page 1262]
1262                     Samantapāsādikā                [Cv_VI.21
therāsanato paṭṭhāya salākā dātabbā. pacchā āgatānam pi
ekābaddhavasena dūre ṭhitānaṃ1 uddesabhatte vuttanayen'
eva dātabbā. sace vihārassa samantato bahū gocara-
gāmā, bhikkhū pana na bahukā gāmavasena pi
salākāyo pāpuṇanti. tumhākaṃ asukagāme salākabhattāni2
pāpuṇantī 'ti gāmavasen' eva dātabbā3. evaṃ gāhentena
sace' pi ekekasmiṃ gāme nānappakārāni saṭṭhisalākabhattāni
sabbāni gāhitān' eva honti, tassa pattagāmasamīpe aññāni
pi dve tīṇi salākabhattāni honti, tāni pi tass' eva dātabbāni.
na hi sakkā nesaṃ4 kāraṇā aññaṃ bhikkhuṃ pahiṇitun ti. sace
ekaccesu gāmesu bahūni salākabhattāni sallakkhetvā sattan-
naṃ pi aṭṭhannaṃ pi5 dātabbāni. dadantena pana catunnaṃ
pañcannaṃ gacchantānaṃ6 salākāyo ekato bandhitvā dā-
tabbā. sace taṃ gāmaṃ atikkamitvā añño gāmo hoti tasmiṃ
ca ekam eva salākabhattaṃ. taṃ pana pāto 'va denti.
taṃ pi tesu7 bhikkhūsu ekassa niggahena datvā pāto
'va taṃ gahetvā pacchā orimagāme itarāni bhattāni gaṇ-
hāhi 'ti vattabbo. sace orimagāme salākabhattesu agāhitesv'
eva gāhitasaññāya gacchati parabhāgagāme salākabhattaṃ
gāhetvā puna vihāraṃ āgantvā itarāni gāhetvā orimagāmo
gantabbo. na hi bahisīmāya saṅghalābho gāhetuṃ labbhatī
'ti ayaṃ nayo Kurundiyaṃ vutto. sace pana bhikkhū
bahū honti gāmavasena salākā na pāpuṇantī vīthivasena vā
vīthiyaṃ ekabāhāvasena8 vā kulavasena vā gāhetabbā.
vīthiādīsu ca yattha bahūni bhattāni tattha gāme vuttana-
yen' eva bahunnaṃ9 bhikkhūnaṃ gāhetabbāni. salākāsu
asati uddisitvā 'pi gāhetabbāni. salākadāyakena pana vattaṃ
jānitabbaṃ. tena hi kālass' eva vuṭṭhāya pattacīvaraṃ
gahetvā bhojanasālaṃ gantvā asammajjaṭṭhānaṃ sammaj-
jitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā idāni bhik-
khūhi vattaṃ kataṃ bhavissatī 'ti kālaṃ sallakkhetvā
gaṇḍiṃ10 paharitvā bhikkhūsu sannipatitesu paṭhamam eva
--------------------------------------------------------------------------
1 Bp. adds pi.                               6 Bp. bhattānaṃ for this.
2 Bp. salākabhattāni pāpuṇāti.               7 Bp. etesu.
3 Bp. gāhetabbā                              8 Bp. ekagehavasena.
4 Bp. tesaṃ.                               9 Bp. bahūnaṃ.
5 Bp. inserts bhikkhūnaṃ after pi.               10 Bp. ghaṇḍiṃ.


[page 1263]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1263
vāragāme salākabhattaṃ gāhetabbaṃ. tuyhaṃ asukasmiṃ
nāma vāragāme salākā pāpuṇāti tatra gacchā 'ti vattabbaṃ.
sace atirekagāvute gāmo hoti, taṃ divasaṃ gacchantā
kilamanti. sve tuyhaṃ vāragāme pāpuṇātī 'ti ajj 'eva
gāhetabbaṃ. yo vāragāmaṃ pesiyamāno na gacchati aññaṃ
salākaṃ maggati1 na dātabbā2. saddhānaṃ hi manussānaṃ
puññahāni saṅghassa ca lābhacchedo hoti. tasmā tassa
dutiye 'pi tatiye 'pi divase aññā salākā na dātabbā.
attano pattaṭṭhānaṃ gantvā bhuñjāhī 'ti vattabbo. tīṇi
pana divasāni agacchantassa vāragāmato orimatīre3 gāme
salākā gāhetabbā. tañ ce gaṇhāti tato paṭṭhāya tassa aññaṃ
salākaṃ na dātuṃ vaṭṭati. daṇḍakammaṃ pana gāḷhaṃ
kātabbaṃ. saṭṭhito vā paññāsato va4 udakaghaṭassa vā
dārukalāpassa vā vālikāya vā4 na parihāpetabbaṃ. vara-
gāme gāhetvā vihāravāro gāhetabbo. tuyhaṃ vihāravāro
pāpuṇātī 'ti vattabbaṃ vihāravārikassa dve tisso yāgusalā-
kāyo tisso vā5 catasso vā bhattasalākāyo ca dātabbā. nibad-
dhaṃ6 katvā pana na dātabbā. yāgubhattayakā hi amhākaṃ
yāgubhattaṃ vihāragopakā 'va bhuñjantī 'ti aññathattaṃ
āpajjeyyuṃ. tasmā aññesu kulesu dātabbā. sace vihāravārik-
ānaṃ sabhāgā āharitvā denti, icc 'etaṃ kusalaṃ. no ce, vāraṃ
gāhetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ. tā ca7 nesaṃ
salākā phātikammam eva bhavanti. vassaggena pattaṭṭhāne
pana aññaṃ pi paṇītabhattasalākaṃ gaṇhituṃ labhanti yeva.
atirekauttaribhaṅgassa ekavāriyabhattassa8 visuṃ ṭhitikaṃ
katvā salākā dātabbā. sace pana9 yena salākā laddhā so
taṃ divasaṃ taṃ bhattaṃ na labhati punadivase gāhetab-
baṃ. bhattam eva labhati na uttaribhaṅgaṃ. evaṃ pi
puna gāhetabbaṃ. khīrabhattasalākāya10 pi es' eva nayo.
sace pana khīram eva labhati na bhattaṃ, khīralābhato
paṭṭhāya puna na gāhetabbaṃ. dve tīṇi ekavāriyabhattāni11
--------------------------------------------------------------------------
1 Bp. pattati.                     6 Bp. nibaddhaṃ.
2 Bp. dātabbaṃ.                     7 Bp. va.
3 Bp. orimavāra.                    8 Bp. ekacārikabhattassa.
4 Bp. omits these.                9 Bp. omits pana.
5 Bp. omits vā.                         10 Bp. khīrabhattassa salākāya.
11 Bp. ekacārika-.


[page 1264]
1264                    Samantapāsādikā                [Cv_VI.21.
ekass' eva pāpuṇanti. dubbhikkhasamaye saṅghanavakena
laddhakāle vijaṭetvā visuṃ visuṃ1 gāhetabbāni. pākaṭika-
salākabhattaṃ2 aladdhassā 'pi punadivase gāhetabbaṃ.
sace khuddako vihāro hoti, sabbe bhikkhū ekasaṃbhogā
ucchusalākaṃ gāhentena yassa kassaci sammukhībhūtassa
pāpetvā mahātherādīnaṃ divā tacchetvā dātuṃ vaṭṭati.
rasasalākaṃ pāpetvā pacchābhattaṃ pi parissāvetvā vā
phāṇitaṃ vā kāretvā piṇḍapātikādīnaṃ pi dātabbaṃ.
āgantukānaṃ āgatānagatabhāvaṃ ñatvā gāhetabbā.
mahāāvāse ṭhitikaṃ katvā gāhetabbā. takkasalākaṃ pi
sabhāgaṭṭhāne pāpetvā vā dhupetvā3 vā pacāpetvā3
therānaṃ dātuṃ vaṭṭati. mahāāvāse vuttanayen' eva
pāṭipajjitabbaṃ. phalasalākapūvasalākabhesajjagandhamā-
lāsalākādayo 'pi visuṃ thitikāya gāhetabbā. bhesajj-
ādisalākāyo c' ettha kiñcāpi piṇḍapātikānaṃ4 vaṭṭanti. salā-
kavasena gāhitattā pana na sāditabbā. aggabhikkhāmattaṃ
pi5 salākabhattaṃ denti. ṭhitikaṃ pucchitvā gāhetabbaṃ.
asatiyā ṭhitikāya therāsanato paṭṭhāya dātabbaṃ6. sace
tādisāni bhattāni bahūni honti, ekekassa bhikkhuno dve
tiṇi dātabbāni. no ce ekekam eva datvā paṭipāṭiyā gatāya
ṭhitikāya7 puna therāsanato paṭṭhāya dātabbaṃ. atha8
antarā va upacchijjati, ṭhitikā sallakkhetabbā. yadi pana
tādisaṃ bhattaṃ nivaddham9 eva hoti, yassa pāpuṇāti so
vattabbo laddhā vā aladdhā vā sve 'pi gaṇheyyāsī 'ti. ekaṃ
anivaddhaṃ10 hoti, labhanadivase pana yāvad atthaṃ labhati,
alabhanadivasā bahutarā honti. taṃ yassa na pāpuṇāti,
so alabhitvā sve 'va gaṇheyyāsī 'ti vattabbo. yo salākāsu
gāhitāsu11 pacchā āgacchati, tassa atikkantā 'va salākā na
upaṭṭhāpetvā dātabbā. salākalābhaṃ12 nāma gaṇḍiṃ13 pahara-
ṇato paṭṭhāya āgantvā hatthaṃ pasārento 'va labhati. aññassa
--------------------------------------------------------------------------
1 Bp. omits visuṃ.                     7 Bp. omits this.
2 Bp. pākaṭika-.                          8 Bp. sace for atha.
3 Bp. pacāpetvā vā dhūmāpetvā.           9 Bp. nibaddhaṃ.
4 Bp. adds pi.                               10 Bp. aniba-.
5 Bp. omits pi.                               11 Bp. gahitāsu.
6 Bp. gāhetabbaṃ.                          12 Bp. salākaṃ.
13 Bp. gaṇḍippahara-.


[page 1265]
Cv_VI.21]                Cūḷavagga-vaṇṇanā                1265
āgantvā samīpe ṭhitassāpi atikkantā1 'va hoti. sace pan'
assa añño gaṇhanto atthi sayaṃ anāgato 'pi labhati. sabhā-
gaṭṭhāne asuko anāgato 'ti ñatvā ayaṃ tassa salākā 'ti
ṭhapetuṃ vaṭṭati. sace anāgatassāpi2 na dātabbā 'ti katikaṃ
karonti, adhammikā hoti. antoupacāre ṭhitassa hi bhājaniya-
bhaṇḍaṃ pāpuṇāti. sace pana anāgatassa dethā 'ti mahā-
saddaṃ karonti, daṇḍakammaṃ paṭṭhapetabbaṃ3. āgant-
vā gaṇhantū 'ti vattabbaṃ. chappañca salākā naṭṭhā honti.
bhattuddesako dāyakānaṃ nāmaṃ na sarati. so ce naṭṭhā4
salākā mahātherassa vā attano vā pāpetvā bhikkhū vadeyya
mayā asukagāme salākabhattaṃ mayhaṃ pāpitaṃ tumhe
tattha laddhaṃ salākabhattaṃ bhuñjeyyāthā 'ti vaṭṭati.
vihāre apāpitaṃ pana āsanasālāya taṃ bhattaṃ labhitvā
tatth' eva pāpetvā bhuñjituṃ na5 vaṭṭati. ajjato6 paṭṭhāya
mayhaṃ salākabhattaṃ gaṇhathā 'ti vutte tatra āsanasālā-
yam gāhetuṃ na vaṭṭati. vihāraṃ ānetvā gāhetabbaṃ.
sve paṭṭhāyā 'ti vutte pana bhattuddesakassa ācikkhitabbaṃ
sve paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti, salāka-
gāhanakāle7 sareyyāsī 'ti. dubbhikkhe salākabhattaṃ
pacchinditvā subhikkhe jāte kiñci bhikkhuṃ disvā ajjato6
paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathā 'ti puna paṭ-
ṭhapenti. antogāme agāhetvā vihāraṃ ānetvā 'va gāhe-
tabbaṃ. idaṃ hi salākabhattaṃ nāma uddesabhattasadi-
saṃ na hoti. vihāram eva sandhāya diyyati, tasmā bahiupa-
cāre gāhituṃ8 na vaṭṭati. sve paṭṭhāyā 'ti vutte pana
vihāre gāhetabbam eva. gamiko bhikkhu yaṃ disābhāgaṃ
gantukāmo, tattha aññena vāragāme salākā saddhā hoti'
taṃ gahetvā itaraṃ bhikkhuṃ mayhaṃ pattasalākaṃ
tvaṃ gaṇhāti 'ti vatvā gantuṃ vaṭṭati. tena pana upacārasī-
maṃ anatikkante yeva tasmiṃ tassa salākā gahetabbā9.
chaḍḍitavihāre manussā vasitvā10 bodhicetiyādīni jaggitvā
--------------------------------------------------------------------------
1 Bp. repeats atikkantā.                6 Bp. ajja.
2 Bp. anāgatassa.                     7 Bp. -ggāhaṇa-.
3 Bp. ṭhapetabbaṃ.                     8 Bp. gahetuṃ.
4 Bp. naṭṭha.                          9 Bp. gāhetabbā.
5 Bp. omits na.                          10 Bp. omits vasitvā.


[page 1266]
1266                     Samantapāsādikā                    [Cv_VI.21.
bhuñjantū 'ti salākabhattaṃ paṭṭhapenti. bhikkhū sabhā-
gaṭṭhāne1 vasitvā kālass' eva gantvā tattha vattaṃ karitvā
taṃ bhattaṃ bhuñjanti vaṭṭati. sace tesu svātanāya attano
pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre vasitvā
kālass' eva vattaṃ katvā gaṇḍiṃ2 paharitvā salākabhattaṃ
attano pāpetvā āsanasālaṃ gacchati, so 'va tassa bhattassa
issaro. yo pana bhikkhūsu vattaṃ karontesu yeva bhūmi-
yaṃ dve tayo sammuñjanippahāre datvā gaṇḍiṃ2 paharitvā
dūragāme3 salākabhattaṃ mayhaṃ pāpuṇātī 'ti gacchati,
tassa taṃ corikāya gāhitattā4 na pāpuṇāti. vattaṃ
katvā pāpetvā pacchāgatabhikkhūnaṃ yeva hoti. eko gāmo
atidūre5 hoti, bhikkhū niccaṃ gantuṃ na icchanti. manussā
mayaṃ6 puññena paribāhirā homā 'ti vadanti, ye ca7 tassa
gāmassa āsannavihāre sabhāgabhikkhū, te vattabbā imesaṃ
bhikkhūnaṃ anāgatadivase tumhe bhuñjathā 'ti. salākā
pana devasikaṃ pāpetabbā. tā ca kho pana tena8
gaṇḍippaharaṇamattena9 vā pacchicālanamattena vā na-
pāpitā10 honti. pacchiṃ pana gahetvā salākāyo11 piṭake ākiri-
tabbā. pacchi pana mukhavaṭṭiyaṃ na gahetabbā. sace hi tattha
ahi vā vicchiko vā bhaveyya dukkhaṃ uppādeyya, tasmā
heṭṭhā gahetvā pacchiṃ parammukhaṃ katvā pacchiṃ12
pana gahetvā salākā ākiritabbā. sace 'pi sappo bhavissati
eto13' va palāyissatī' ti evaṃ salākā ākiritabbā14. gāmādivasena
pubbe vuttanayen' eva gāhetabbā. api ca ekaṃ mahātheras-
sa pāpetvā avasesā mayhaṃ pāpuṇantī 'ti, attano pāpetvā
vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi
bhikkhūhi pāpitā āvuso salākā 'ti vutte āma bhante tumhe
gatagatagāme salākabhattaṃ gaṇhathā 'ti vattabbaṃ.
evaṃ pāpitā 'pi hi supāpitā 'va honti. bhikkhū sabbarattiṃ
--------------------------------------------------------------------------
1 Bp. sakaṭhānesu.                     8 Bp. omits tena.
2 Bp. ghaṇḍiṃ.                          9 Bp. ghaṇḍi-.
3 Bp. duragāme.                              10 Bp. pāpitā na.
4 Bp. gahi-.                               11 Bp. salākā pīṭhake.
5 Bp. atidūro.                               12 Bp. omits -pacchiṃ pana
6 Bp. mayhaṃ.                                         gahetvā.
7 Bp. omits ca.                              13 Bp. etto.
14 Bp. ākiritvā.


[page 1267]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1267
dhammassavaṇatthaṃ aññaṃ vihāraṃ gacchantā mayaṃ1
tattha dānaṃ agahetvā2 'va amhākaṃ gocaragāme piṇḍāya
caritvā āgamissāmā 'ti salākāyo agahetvā3 'va gatā. vihāre
therassa pattasalākabhattaṃ bhuñjituṃ āgacchanti vaṭṭati.
atha mahāthero 'pi ahaṃ idha kiṃ karomī 'ti tehi yeva
saddhiṃ gacchati. tehi gatavihāre abhuñjitvā 'va gocara-
gāmaṃ anuppattehi detha bhante patte salākayāguādīni
āharissāmā 'ti vutte pattā na dātabbā. kasmā bhante na
dethā 'ti. vihāraṭṭhakaṃ bhattaṃ vihāre vuṭṭhānaṃ4
pāpuṇāti mayaṃ aññe5 vihāre vuṭṭhāti. detha bhante naṃ6.
mayaṃ vihārasīmāya7 dema teumhākaṃ dema gaṇhatha
amhākaṃ bhikkhan ti vutte pana vaṭṭatī 'ti.
                SALĀKABHATTAKATHĀ NIṬṬHITĀ
     Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañca-
dasī pañcamī aṭṭhaṃī 'ti imesu pakkhesu kammapasutehi8
janehi9 uposathaṃ kātuṃ satikaraṇatthāya diyyati, taṃ pak-
khiyan10 nāma. taṃ salākabhattagatikam eva hoti. gāhetvā
bhuñjitabbaṃ. sace salākabhattam pi pakkhiyabhattam11 pi
bahuṃ sabbesaṃ vinivijjhitvā gacchati, dve 'pi bhattāni
visuṃ visuṃ gāhetabbāni. sace bhikkhusaṅgho mahāpak-
khikaṃ gāhetvā tassa ṭhitikāya12 salākabhattaṃ vā gāhetvā13
tassa ṭhitikāya pakkhikaṃ gāhetabbaṃ. yesaṃ na pāpuṇāti,
te piṇḍāya carissanti. sace 'pi dve 'pi bhattāni bahūni bhik-
khū mandā salākabhattaṃ14 devasikaṃ labhati. tasmā taṃ
ṭhapetvā pakkhikaṃ āvuso bhuñjathā 'ti pakkhikam10 eva
gāhetabbaṃ. pakkhiyaṃ10 paṇītaṃ denti. visuṃ ṭhitikā kātab-
bā. sve pakkho 'ti ajja pakkhiyaṃ10 na gāhetabbaṃ. sace
--------------------------------------------------------------------------
1 Bp. mayhaṃ.                          8 Bp. kammappasutehi.
2 Bp. aggahetvā.                     9 Bp. omits janehi.
3 Bp. salākā aggahetvā.                    10 Bp. pakkhikan.
4 Bp. vutthānaṃ.                          11 Bp. pakkhikabhattaṃ.
5 Bp. aññasmiṃ.                          12 Bp. inserts salākabhattaṃ
6 Bp. na.                                         gāhetabbaṃ.
7 Bp. vihāre pālikāya.                     13 Bp. gābāpetvā.
14 Bp. inserts nāma after this.


[page 1268]
1268                    Samantapāsādikā                     [Cv_VI.21
pana dāyakā vadanti sve' va amhākaṃ ghare lūkhabhattaṃ
bhavissati ajje 'va pakkhikabhattaṃ1 uddisathā 'ti evaṃ
vaṭṭati. uposathikaṃ nāma anvaḍḍhamāsaṃ2 uposathadi-
vase3 uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati
tad eva diyyati. pātipadikan nāma uposathe bahū saddhā
pasannā bhikkhūnaṃ sakkāraṃ karonti pāṭipade pana bhik-
khū kilamanti pāṭipade dinnaṃ dubbhikkhadānasadisaṃ
mahapphalaṃ hoti uposathakammena vā parisuddhasīlā-
naṃ dutiyadivase dinnaṃ mahapphalaṃ hotī'ti sallakkhetvā
pāṭipade diyamānakadānaṃ4. taṃ pi ubhayaṃ salākabhatta-
gatikam eva. iti imāni satta pi bhattāni piṇḍapātikānaṃ
na vaṭṭanti dhutaṅgabhedaṃ karonti yeva. aparāni pi
cīvarakkhandhake Visākhāya varaṃ yācitvā dinnāni
āgantukabhattaṃ gamiyabhattaṃ5 gilānabhattaṃ gitānu-
paṭṭhākabhattan ti cattāri bhattāni pāḷiyaṃ āgatāni6 yeva.
tattha āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ.
es' eva7 nayo sesesu. sace pan' ettha āgantukabhattāni pi
āgantukā 'pi bahū honti, sabbesaṃ ekekaṃ gāhetabbaṃ.
bhattesu appahontesu ṭhitikāya gāhetabbaṃ. eko āgantuko
paṭhamam eva āgantvā sabbaṃ āgantukabhattaṃ attano
gāhetvā nisīdati. sabbaṃ tass' eva hoti. pacchā āgatehi
āgantukehi tena dinnāni paribhuñjitabbāni. tena pi ekaṃ
attano gahetvā sesāni dātabbāni. ayaṃ olāratā.8 sace pana
so9 paṭhamaṃ āgantvā 'pi attano agahetvā10 tuṇhībhūto
nisīdi11 pacchā āgatehi saddhiṃ paṭipāṭiyā gaṇhitabbaṃ.
sace niccaṃ āgantukā āgacchanti āgatadivase yeva bhuñji-
tabbaṃ, antarantarā ce āgacchanti dve tīṇi divasāni bhuñji-
tabbaṃ. Mahāpaccariyaṃ pana sattadivasāni bhuñjituṃ
vaṭṭatī 'ti vuttaṃ. āvāsiko katthaci gantvā āgato 'pi12
tenā 'pi āgantukabhattaṃ bhuñjitabbaṃ. sace pana taṃ
vihāre nibaddhā 'pi taṃ hoti vihāre gāhetabbaṃ. atha
--------------------------------------------------------------------------
1 Bp. pakkhikabhattaṃ.                7 Bp. esa.
2 Bp. -māse.                          8 Bp. uḷāro.
3 Bp. omits this.                     9 Bp. yo.
4 Bp. diyyanakadānaṃ.                     10 Bp. aggahetvā.
5 Bp. gamikabhattaṃ.                     11 Bp. nisīdati.
     āgatān 'eva.                         12 Bp. omits 'pi.


[page 1269]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1269
vihāro dūre1 hoti, āsaṇasālāya nibaddhāpi2 taṃ āsana-
sālāya gāhetabbaṃ. sace pana dāyakā āgantukesu asati
āvāsikā 'pi bhuñjantū3 'ti vadanti vaṭṭati. avutte4 na vaṭṭati.
gamiyabhatte 'pi ayam eva kathāmaggo5. ayaṃ pana
viseso āgantuko āgantukabhattam eva labhati, gamiko
āgantukabhattam pi gamiyabhattam pi labhati,6 āvāsiko 'pi
pakkamitukāmo gamiko hoti gamiyabhattaṃ labhati.
yathā pana āgantukabhattaṃ labbhati7 evam idaṃ dve
tīṇi8 satta vā divasāni na labbhati9. gamissāmī 'ti bhutto
taṃ divasaṃ kenacid eva karaṇīyena10 na gato punadivase 'pi
bhuñjituṃ vaṭṭati saussāhattā. gamissāmī 'ti bhuttassa
corā vā11 pathaṃ rundhanti udakaṃ vā devo vā vassati sattho
vā na gacchati saussāhena bhuñjitabbaṃ. ete upaddave
olokentena dve tayo divase bhuñjituṃ vaṭṭatī 'ti Mahā-
paccariyaṃ vuttaṃ. gamissāmi gamissāmī12 'ti pana lesaṃ
oḍḍetvā bhuñjituṃ na labhati13. gilānabhattam pi sace
sabbesaṃ13 gilānānam pahoti sabbesaṃ dātabbam. no ce
ṭhitikaṃ katvā gāhetabbaṃ. eko gilāno arogarūpo sakkoti
antogāmaṃ gantuṃ eko na sakkoti. ayaṃ mahāgilāno nāma.
etassa gilānabhattaṃ pi15 dātabbaṃ. dve mahāgilānā eko
lābhī abhiññāto bahuṃ khādanīyaṃ bhojanīyaṃ labhati.
eko anātho appalābhatāya antogāmaṃ pavisati. etassa
gilānabhattaṃ dātabbaṃ gilānabhatte16 divasaparicchedo
n' atthi. yāva rogo na vūpasammati sappāyabhojanaṃ
abhuñjanto na yāpeti tāva bhuñjitabbaṃ. yadā pana
missakayāguṃ vā missakabhattaṃ vā bhuñjantassāpi17
rogo na kuppati tato paṭṭhāya na bhuñjitabbaṃ. gilānupaṭṭhā-
kabhattaṃ pi sabbesaṃ pahoti taṃ sabbesaṃ dātabbaṃ.
no ce pahoti ṭhitikaṃ katvā gāhetabbaṃ. idaṃ pi dvīsu
--------------------------------------------------------------------------
1 Bp. dūre                              9 Bp. labhati.
2 Bp. nibandhā.                          10 Bp. kāraṇena.
3 Bp. paribhuñjantū.                     11 Bp. panthaṃ.
4 Bp. omits avutte na vaṭṭati.           12 Bp. dose not repeat this.
5 Bp. kathā.                               13 Bp. labbhati.
6 Bp. omits labhati.                     14 Bp. inserts dātabbaṃ.
7 Bp. omits labbhati.                     15 Bp. omits pi.
8 Bp. tīṇi vā.                              16 Bp. inserts pana.
17 Bp. bhuttassāpi.


[page 1270]
1270                    Samantapāsādikā                [Cv_VI.21
gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ. dvīsu
mahāgilānesu anāthagilānupaṭṭhākassa yaṃ kulaṃ gilā-
nabhattam pi deti gilānupaṭṭhākabhattam pi, tattha yassa
gilānassa bhaṭṭaṃ pāpuṇāti tadupaṭṭhākassāpi tatth'eva
gāhetabbaṃ. gilānupaṭṭhākabhatte 'pi nivāsaparicchedo
n' atthi. yāva gilāno labhati tāv' assa upaṭṭhāko 'pi labhatī
'ti. imāni cattāri bhattāni sace evaṃ dinnāni honti āgantuka-
gamiyagilānagilānupaṭṭhākā1 mama bhikkhaṃ gaṇhantū 'ti
piṇḍapātikānaṃ pi vaṭṭati. sace pana āgantukādīnaṃ
bhattaṃ nibaddhāpemi2 mama bhattaṃ gaṇhantū 'ti evaṃ
dinnāni honti, piṇḍapātikānaṃ na vaṭṭati.
     aparāni pi dhūrabhattaṃ3 kuṭibhattaṃ vārakabhattan ti
tīṇimāni4 bhattāni. tattha dhūrabhattan3 ti niccabhattaṃ
vuccati. taṃ duvidhaṃ saṅghikañ ca puggalikañ ca.
tattha yaṃ saṅghassa dhūrabhattaṃ3 demā 'ti nibaddhāpi-
taṃ5 taṃ salākabhattagatikam eva6 hoti. taṃ7 mama
nibaddhaṃ2 bhikkhaṃ gaṇhantū 'pi vatvā dinnaṃ pana
piṇḍapātikānaṃ pi vaṭṭati. puggalike 'pi tumhākaṃ
dhūrabhattaṃ3 dammī 'ti vutte piṇḍapātikānaṃ8 yeva9
na vaṭṭati. mama nibaddhaṃ10 bhikkhaṃ gaṇhathā 'ti
vutte pana vaṭṭati, sāditabbaṃ. sace 'pi pacchā katipāhe
vītivatte dhūrabhattaṃ3 gaṇhathā 'ti vadati, mūle
suṭṭhupaṭicchitattā11 vaṭṭati. kuṭibhattaṃ nāma saṅghassa
āvāsaṃ kāretvā amhākaṃ senāsanavāsino amhākaṃ yeva
bhattaṃ gaṇhantū 'ti evaṃ nibaddhāpitaṃ2 taṃ salākabhat-
tagikam eva hoti, gāhetvā bhuñjitabbaṃ. amhākaṃ
senāsanavāsino amhākaṃ yeva bhikkhaṃ gaṇhantū 'ti
vutte pana piṇḍapātikānam pi vaṭṭati. yaṃ pana puggale
pasīditvā tassa āvāsaṃ katvā tumhākaṃ demā 'ti dinnaṃ
taṃ tass' eva hoti. tasmiṃ katthaci gate nissitakehi bhuñji-
tabbaṃ. vārakabhattaṃ12 nāma dubbhikkhasamaye vārena
--------------------------------------------------------------------------
1 Bp. -gamikagilānupaṭṭhākā.                7 Bp. omits taṃ.
2 Bp. nibandhāpemi.                          8 Bp. -pātiko.
3 Bp. dhura-.                               9 Bp. ce for yeva.
4 Bp. tīṇi for tīṇīmāni.                          10 Bp. nibandhaṃ.
5 Bp. nibandh-.                                   11 Bp. suṭṭhusampaṭi-.
6 Bp. omits eva hoti.                          12 Bp. vārabhattaṃ.


[page 1271]
Cv_VI.21]                    Cūḷavagga-vaṇṇanā                1271
bhikkhū jaggissāmā 'ti dhūragehato1 paṭṭhāya dinnaṃ. taṃ
pi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati.
vārakabhattan ti vutte pana salākabhattagatikaṃ hoti. sace
pana2 taṇḍulādīni pesenti sāmaṇerā pacitvā dentū 'ti piṇḍa-
pātikānaṃ vaṭṭati. iti imāni ca tīṇi āgantukabhattādīni
ca cattārī 'ti satta. tāni saṅghabhattādīhi saha cuddasabhat-
tāni honti.
     aṭṭhakathāyaṃ pana vihārabhattaṃ aṭṭhakabhattaṃ
catukabhattaṃ3 guḷakabhattan4 ti aññāni pi cattāri bhattāni
vuttāni. tattha vihārabhattaṃ nāma vihāre tatruppāda-
kabhattaṃ5. taṃ saṅghabhattena saṅgahitaṃ6. tam
pana Tissamahāvihāra-Cittalapabbhatādīsu paṭisambhidap-
pattehi khīṇāsavehi yathā piṇḍapātikānaṃ pi sakkā hoti
paribhuñjituṃ. tathā paṭiggahitattā tādisesu ṭhānesu
piṇḍapātikānaṃ pi vaṭṭati. aṭṭhannaṃ bhikkhūnaṃ dema
catunnaṃ demā 'ti evaṃ dinnaṃ pana aṭṭhakabhattañ
c' eva catukabhattañ3 ca. taṃ pi bhikkhāvacanena dinnaṃ
piṇḍapātikānaṃ vaṭṭati. mahābhisaṅkharitena7 atirasaka-
pūvena pattaṃ8 thaketvā dinnaṃ guḷakabhattaṃ9 nāma.
imāni tiṇi salākabhattagatikān'eva. aparaṃ pi guḷakabhat-
taṃ nāma atthi. idh' ekacce manussā mahādhammassava-
nañ ca vihārapūjanañ ca kāretvā sakalasaṅghassa dātuṃ na
sakkoma dve tīṇi bhikkhusatāni amhākaṃ bhikkhaṃ10 gaṇ-
hantū 'ti bhikkhūnaṃ paricchedajānanatthaṃ guḷake denti,
idaṃ pīṇḍapātikānaṃ11 pi vaṭṭati. iti Cīvarakkhandhake
cīvarabhājaniyaṃ imasmiṃ pana Senāsanakkhandhake senā-
sanabhājaniyaṃ c'eva piṇḍapātabhājaniyaṃ ca vuttaṃ-
gilānapaccayabhājaniyaṃ pana evaṃ veditabbaṃ. sappiā-
dīsu bhesajjesu rājarājamahāmattā sappissa tāva kumbha-
sataṃ pi kumbhasahassaṃ pi vihāraṃ pesenti. gaṇḍiṃ12
paharitvā therāsanato paṭṭhāya gahitabhājanaṃ pūretvā
--------------------------------------------------------------------------
1 Bp. dhuragehato.                    7 Bp. -saṅkhārikena.
2 Bp. omits pana.                     8 Bp. pūretvā after pattaṃ.
3 Bp. catukkabhattaṃ.                9 Bp. guḷhaka-.
4 Bp. guḷhakabhattan.                     10 Bp. bhikkhu.
5 Bp. tatruppādabhattaṃ.                11 Bp. piṇḍacārikānaṃ.
6 Bp. gahitaṃ.                          12 Bp. ghaṇḍiṃ.


[page 1272]
1272                     Samantapāsādikā                    [Cv_VI.21
dātabbaṃ. piṇḍapātikānaṃ pi vaṭṭati. sace alasajātikā
mahātherā pacchā āgacchanti, bhante vīsativassānaṃ
diyyati tumhākaṃ ṭhitikā atikkantā 'ti na vattabbā, ṭhitikaṃ
ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. asuka-
vihāre bahu sappi uppannan ti sutvā yojanantaravihārato 'pi
bhikkhū āgacchanti. sampattasampattānaṃ ṭhitaṭṭhānato
paṭṭhāya dātabbaṃ. asampattānaṃ pi upacārasīmaṃ
patiṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbam eva.
bahiupacārasīmāya ṭhitānaṃ dethā 'ti vadanti na dātabbaṃ.
sace1 upacārasīmaṃ okkamantehi2 ekābaddhā hutvā attano
vihāradvāre vā antovihāre yeva vā honti parisavasena
vaḍḍhitā nāma sīmā hoti tasmā dātabbaṃ. saṅghanavakassa
dinne 'pi pacchā āgatānaṃ dātabbam eva. dutiyabhāge
pana therāsanaṃ āruḷhe3 puna4 pacchā āgatānaṃ paṭha-
mabhāgo na pāpuṇāti dutiyabhāgato vassaggena dātabbaṃ.
upacārasīmaṃ pavisitvā yattha katthaci dinnaṃ hoti
sabbaṃ5 sannipātaṭṭhāne yeva bhājetabbaṃ. Yasmiṃ
vihāre dasa bhikkhū das' eva ca sappikumbhādīni6 dīyanti7
ekekakumbhavasena8 bhājetabbaṃ. eko sappikumbho hoti
dasa bhikkhū9 bhājetvā gāhetabbaṃ. sace yathāṭhitaṃ
yeva amhākaṃ pāpuṇātī 'ti gaṇhanti duggahitaṃ. gata-
gataṭṭhāne saṅghikam eva hoti. kumbhaṃ pana āvaṭṭetvā10
thālake thokaṃ sappiṃ kātvā idaṃ mahātherassa pāpuṇāti
avasesaṃ amhākaṃ pāpuṇātī 'ti vatvā taṃ paṭikumbhe11
yeva ākiritvā yathicchikaṃ gahetvā gantuṃ vaṭṭati. sace
thinaṃ sappi hoti lekhaṃ katvā lekhato parabhāgo12
mahātherassa pāpuṇāti avasesaṃ amhākan ti gahitam pi
suggahitaṃ. vuttaparicchedato onādhikesu13 pi bhikkhūsu ca
sappikumbhesu ca eten' eva upāyena bhājetabbaṃ. sace pan'
eko bhikkhu eko kumbho hoti gaṇḍiṃ14 paharitvā ayaṃ
--------------------------------------------------------------------------
1 Bp. sace pana.                     8 Bp. -vasen 'eva.
2 Bp. okkantehi.                     9 Bp. bhikkhūhi.
3 Bp. ārūḷhe.                               10 Bp. āvajjetvā.
4 Bp. omits puna.                          11 Bp. tam pi kumbhe.
5 Bp. sabba.                               12 Bp. paṭhamabhāgo.
6 Bp. -kumbhā.                              13 Bp. ūnādhi-.
7 Bp. diyyanti.                          14 Bp. ghaṇḍiṃ.


[page 1273]
Cv_VI.21]                     Cūḷavagga-vaṇṇanā                1273
mayhaṃ pāpuṇātī 'ti pi gahetuṃ vaṭṭati. ayaṃ paṭhama-
bhāgo mayhaṃ pāpuṇāti ayaṃ dutiyabhāgo 'ti evaṃ thokaṃ
thokaṃ pāpetuṃ pi vaṭṭati. esa nayo navanītādīsu pi.
yasmiṃ pana vippasanne tilatelādimhi lekhā na santiṭṭhati
taṃ uddharitvā bhājetabbaṃ. siṅgiveramaricādi bhesajjam
pi avasesapattathālakādi samaṇaparikkhāro 'pi sabbo
vuttānurūpen'eva nayena suṭṭhu sallakkhetvā bhājetabbo ti.
     pāḷiṃ aṭṭhakathañ c'eva oloketvā vicakkhaṇo
     saṅghike paccaye evaṃ appamatto1 vibhājaye.
           ITI SABBĀKĀRENA PACCAYABHĀJANIYAKATHĀ
                          NIṬṬHITĀ
     Sammannitvā ṭhapitayāgubhājakādihi bhājanīyaṭṭhānaṃ
āgatamanussānaṃ apucchitvā2 'va upaḍḍhabhāgo dātabbo.
asammatehi pana apaloketvā dātabbo. appamattakavis-
sajjakena3 cīvarakammaṃ karontassa sūciṃ dehī 'ti vadato
ekā dīghā ekā rassā 'ti dve sūciyo dātabbā. avibhattaṃ
saṅghikaṃ bhaṇḍan ti pucchitabbakiccaṃ n' atthi.
pipphalikatthikassa4 eko pipphalako. kantāraṃ5 paṭipaj-
jitukāmassa upāhanayugalaṃ6. kāyabandhanatthikassa
kāyabandhanaṃ. aṃsabaddhako me jiṇṇo ti āgatassa
aṃsabaddhako. parissāvanatthikassa parissāvanaṃ dātab-
baṃ. dhammakarakatthikassa7 dhammakarako. sace
paṭako na hoti dhammakarako8 paṭakena saddhiṃ dātabbo.
āgantukapattaṃ9 āropessāmī 'ti yācantassa kusiyā ca aḍ-
ḍhakusiyā ca pahonakaṃ dātabbaṃ. maṇḍalaṃ nappahotī
'ti āgatassa maṇḍalaṃ ekaṃ dātabbaṃ. aḍḍhamaṇḍalāni dve
dātabbāni. dve maṇḍalāni yācantassa na dve10 dātabbāni.
--------------------------------------------------------------------------
1 Bp. -matto va bhājaye 'ti.                5 Bp. addhānakantāraṃ.
2 Bp. anāpucchitvā.                          6 Bp. -gaḷaṃ.
3 Bp. sammatena appamatta-                7 Bp. dhamakaraṇatthikassa
     kavissajjanakena bhikkhunā           dhamakaraṇo.
     cīvara-.                                   8 Bp. dhamakaraṇo.
4 Bp. pipphalaka-.                          9 Bp. -paṭṭaṃ.
10 Bp. omits dve.


[page 1274]
1274                    Samantapāsādikā                [Cv_VI.21,VII.1
anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ
dātabbaṃ. sappinavanītādiatthikassa gilānassa ekaṃ
bhesajjanāḷimattaṃ1 katvā tato tatiyakoṭṭhāso dātabbo
evaṃ tīṇi divasāni datvā nāḷiyā paripuṇṇāya catutthadivasato
paṭṭhāya saṅghaṃ pucchitvā dātabbaṃ. guḷapiṇḍe 'pi
ekadivasaṃ tatiyabhāgo dātabbo. evaṃ tīhi divasehi niṭṭhite
piṇḍe tato paraṃ saṅghaṃ pucchitvā dātabbaṃ. sesaṃ
sabbattha uttānam evā 'ti.
           SENĀSANAKKHANDHAKAVAṆṆANĀ2 NIṬṬHITĀ.
                SAṄGHABHEDAKKHANDHAKAVAṆṆANĀ
     [Cv_VII.1:] Saṅghabhedakkhandhake. abhiññātā abiññātā 'ti pākaṭā
pākaṭā Sakyakumārā nāma Kāḷudāyippabhūtayo3 dasabhūtā4
saddhiṃ parivārehi aññe ca bahū5 janā. amhākan ti amhesu.
amhākaṃ kulato 'ti vā vuttaṃ hoti. gharāvāsatthaṃ anusissā-
6 'ti gharāvāse yaṃ kattabbaṃ taṃ jānāpessāmi.
atinetabban7 ti udakaṃ pavisetabbaṃ. ninnetabban ti yathā
udakaṃ sabbaṭṭhāne samaṃ hoti evaṃ kātabbaṃ. niddā-
petabban8 ti tiṇāni uddharitabbāni. bhusikā uddharāpetabbā
'ti sukhumapalālamissā9 dhaññā palālakā10 'pi11 apanetabbā.
ophunāpetabban ti sukhumatiṇapalālakā12 pavāhanatthaṃ
vā taṃ gāhetabbaṃ12. tena hi13 tvaññeva gharāvāsatthena
upajānāhī14 'ti tvaññeva gharāvāsatthaṃ pajānāhi15. ahaṃ
tayā yathāsukhaṃ pabbajāhī 'ti ettha, ahaṃ tayā saddhiṃ
pabbajissāmī 'ti sahāyasinehena sahasā vattukāmo hutvā
puna rajjasirilobhena parikaḍḍhiyamānahadayo ahaṃ tayā
'ti ettakam eva vatvā sesaṃ vattuṃ nāsakkhī 'ti evam attho
--------------------------------------------------------------------------
1 Bp. bhesajjaṃ nāli-.                9 Bp. -missa.
2 Bp. -kathā for vaṇṇanā.                    10 Bp. palālikā.
3 Bp. -bhutayo.                              11 Bp. palāpetabbā for 'pi
4 Bp. dasadhūtā.                     apanetabbā.
5 Bp. bahu.                               12 Bp. sukhumapalālaṃ apane-
6 Bp. anusāsissāmī.                     tabbaṃ for these.
7 Bp. udakaṃ ninnetabban.                    13 Bp. omits tena hi.
8 Bp. niddhāpetabban.                     14 Bp. upajānāhī.
15 Bp. jānāhi.


[page 1275]
Cv_VII.1-3]                Cūḷavagga-vaṇṇanā               1275
veditabbo. nippātitā 'ti nikkhāmitā1. mānassino ti mānassi-
yamānā2. mānanissitā 'ti vuttaṃ hoti. paradavutto3 'ti
ettha paradavuttatā paradavutto3. yassantarato na santi
kopā 'ti tatiyamaggena samūhatattā yassa citte kopā na
santi. yasmā pana bhavo 'ti sampatti, vibhavo 'ti vipatti,
tathā bhavo 'ti vuḍḍhi, vibhavo 'ti hāni, bhavo 'ti sassato,4
vibhavo 'ti ucchedo, bhavo 'ti puññaṃ, vibhavo 'ti pāpaṃ,
vibhavo 'ti ca abhavo 'ti ca atthato ekam ev'5 etaṃ. tasmā
iti bhavābhavatañ ca vītivatto 'ti ettha ca yā esā sampatti-
vipattivuḍḍhihānisassatucchedapuññapāpavasena iti ane-
kappakārā bhavābhavatā vuccati, catūhi pi maggehi yathā-
sambhavaṃ tena6 nayena taṃ iti bhavābhavatañ ca vītivatto
'ti evam attho ca daṭṭhabbo. nānubhavantī 'ti na sampāpu-
ṇanti, tassa dassanaṃ devānam pi dullabhan ti adhippāyo.
     [Cv_VII.2:] ahimekhalikāyā7 'ti ahiṃ kaṭiyaṃ bandhitvā. ucchaṅge 'ti aṅ-
gesu8. sammannati 'ti sammāneti. yaṃ tumo karissatī 'ti yaṃ
so karissati. [Cv_VII.3:] kheḷāsako9 'ti ettha micchājīvena uppannapac-
cayā ariyehi vantabbā kheḷasadisā. tathārūpe paccaye ayaṃ
ajjhoharatī 'ti katvā kheḷāsako ti bhagavatā vutto. patthad-
dhena kāyenā 'ti poṭṭhakasadisena10 niccalena kāyena.
mayaṃ kho bhaṇe rājañātakā11 nāmā 'ti rājā amhe jānātī
'ti rājañātakasabhāvena12 attānaṃ ukkaṃsanto āha.
pahaṭṭhakaṇṇavālo13 ti dve14 gandhe niccale katvā. dukkhaṃ
hi kuñjara nāga māsado ti bho kuñjara buddhanāgaṃ
asādanaṃ15 vadhakacittena upagamanan nāma dukkhaṃ.
nāgahatassā 'ti buddhanāgaghātakassa. paṭikuṭito16 paṭisakkī 'ti
tathāgatābhimukho yeva paṭhamehi17 pādehi avasakki.
alakkhiko ti ettha na lakkhetī 'ti alakkhiko na jānātī 'ti
--------------------------------------------------------------------------
1 Bp. nikkhamitā.                     9 Bp. kheḷāsakassā.
2 Bp. mānassayino.                         10 Bp. potthakarūpasadisena.
3 Bp. omits these.                         11 Bp. rājaññātakā.
4 Bp. sassataṃ.                          12 Bp. rājaññātakassabhāvena.
5 Bp. eva for ev' etaṃ.                    13 Bp. pahattha-.
6 Bp. repeats tena.                     14 Bp. bandhane for dve gandhe-
7 Bp. ahimekhalikā.                     15 Bp. āsādanaṃ.
8 Bp. aṅge.                               16 Bp. paṭikuṭiyo va osakkī.
17 Bp. piṭṭhimehi.


[page 1276]
1276                    Samantapāsādikā                [Cv_VII.3,4
attho. ahaṃ pāpakammaṃ karomī 'ti na jānāti. na
sallakkhetabbo1 ti alakkhiko na passitabbo ti attho. tikabho-
janan ti ettha, tīhi janehi bhuñjitabbabhojanaṃ. taṃ paññā-
pessāmī 'ti taṃ anujānissāmi. gaṇabhojane pana yathādhammo
kāretabbo2. kappan3 ti āyukappaṃ. brahmapuññan ti
seṭṭhapuññaṃ. kappaṃ saggamhī 'ti āyukappam eva.
     [Cv_VII.4:] atha kho Devadatto saṅghaṃ bhinditvā ti so kira evaṃ
salākaṃ gāhetvā tatth'eva āveṇikaṃ uposathaṃ katvā gato,
ten' etaṃ vuttaṃ. paṭṭhi me āgilāyatī 'ti ciraṃ4 nisajjāya
vedanātikkhattā bādhati5. tam ahaṃ āyamissāmī 'ti taṃ ahaṃ
pasārissāmi6. ādesenāpāṭihāriyānusāsanī nāma evaṃ pi te
mano tathā 'pi te mano 'ti evaṃ parassa cittaṃ jānitvā
tadanurūpā dhammadesanā. mamānukubban7 ti mamānu-
kiriyaṃ kurumāno. kapaṇo ti dukkhito. mahāvarāhassā
ti mahānāgassa. mahiṃ vikubbato8 ti paṭhaviṃ padāsentassa.
bhiṃsaṃ9 ghasānassā 'ti bhiṃsaṃ10 khādantassa. nadīsu
jaggato ti ettha, so kira hatthināgo sāyaṇhasamayaṃ taṃ
nadināmikaṃ11 pokkharaṇiṃ ogāhetvā kīḷanto12 sabbarattiṃ
vītināmesi jāgarikaṃ13 karoti. tena vuttaṃ nadīsu jaggato
'ti. sutā 'ti sotā. asandiṭṭho ca akkhātī14 'ti nissandeho
hutvā akkhātā anusandhivasena yojetvā. apāye nibbattis-
satī 'ti āpāyiko. evaṃ nerayiko. kappaṃ ṭhassatī 'ti kappaṭṭho.
idāni buddhasahassenāpi tikicchituṃ na sakkā 'ti atekiccho15.
mā jātu koci lokasmin ti mā kadāci pi koci satto lokasmiṃ.
upapajjathā16 'ti uppajjatha. jalaṃ va yasasā aṭṭhā 'ti yasasā
jalanto viyaṭṭhito17. Devadatto ti me sutan ti īdiso Devadatto
'ti bhagavatā sutaṃ pi atthi tad eva gahetvā idaṃ vuttaṃ.
so pamādam anuciṇṇo ti ettha, pamādaṃ cinātī18 'ti anuciṇṇo.
--------------------------------------------------------------------------
1 Bp. lakkhitabbo.                          9 Bp. bhisaṃ ghasamānassā.
2 Bp. adds ti.                                   10 Bp. bhisaṃ.
3 Bp. inserts here pañcavatthuyā                11 Bp. nadīnāmikaṃ.
     ca na kathā Saṅghādisesa-                12 Bp. kilanto.
     vaṇṇanāyaṃ vuttā.                          13 Bp. jālikaṃ.
4 Bp. cira.                                    14 Bp. akkhātā.
5 Bp. vedanābhibhūtābādhati.                     15 Bp. akiccho.
6 Bp. pasāressāmi.                               16 Bp. udapajjathā.
7 Bp. -krubban.                               17 Bp. viya ṭhito.
8 Bp. vikrubbato.                               18 Bp. anucinatī.


[page 1277]
Cv_VII.4,5]                Cūḷavagga-vaṇṇanā                1277
pamādo appahīno ti attho. āsajja nan ti pāpakena cittena
patvā, viheṭhetvā1 'ti vā attho. avīcinirayaṃ patto ti idaṃ
pana āsiṃsāyaṃ3 atītavacanaṃ. bhesmā3 'ti bhayānako.
     [Cv_VII.5:] ekato Upāli eko 'ti dhammavādipakkhe4 eko. ekato dve
'ti adhammavādipakkhe dve. catuttho anusāveti5 salākaṃ
gāhetī 'ti saṅghaṃ bhindissāmī 'ti adhammavicatuttho6
hutvā. anusāvetī7 'ti anunayanto sāveti. na tumhākaṃ
yeva narakabhayaṃ atthi amhākaṃ pi atthi, na amhākaṃ
pi avīcimaggo pidahito,8 na mayaṃ akusalānaṃ9 bhāyāma,
yadi hi ayaṃ adhammo ayaṃ10 avinayo idaṃ11 asatthusāsa-
naṃ vā bhaveyya, na mayaṃ gaṇheyyāmā 'ti ādinā nayena
adhammaṃ dhammo ti evaṃ aṭṭhārasa bhedakaravatthūni
sāvetī12 'ti attho. salākaṃ gāhetī 'ti evaṃ anusāvetvā pana
idaṃ gaṇhatha idaṃ rocethā 'ti vadanto salākaṃ gāheti.
ekato Upāli dve hontī 'ti ādīsu pi es' eva nayo. evaṃ kho
Upāli saṅgharāji c'eva hoti saṅghabhedo cā 'ti evaṃ hoti na
pana ettāvatā saṅgho bhinno hoti, bhikkhu kho Upāli
pakatatto samānasaṃvāsako samānasīmāyam ṭhito saṅghaṃ
bhindatī 'ti ettha siyā evaṃ Devadatto kathaṃ pakatatto 'ti,
kathaṃ tāva na pakatatto rañño ghātāpitattā ruhiruppādassa
ca katattā 'ti ettha vadāmi. āṇattiyā tāva viruddhattā13
rañño ghātāpanaṃ n'atthi. tena hi tvaṃ kumāra pitaraṃ
hantvā rājā hohi ahaṃ bhagavantaṃ hantvā buddho bhavis-
sāmī 'ti evaṃ hi tassa āṇatti. kumāro pana rājā hutvā pacchā
pitaraṃ māresi. evaṃ tāva āṇattiyā viruddhattā13 rañño
ghātāpanaṃ n' atthi. ruhiruppāde pana katamatte yeva
ruhiruppādappaccayā bhagavatā abhabbatā na vuttā. na ca
sakkā bhagavato vacanaṃ vinā yeva tassa abhabbatā
āropetuṃ. ruhiruppādako bhikkhave anupasampanno na
upasampādetabbo upasampanno nāsetabbo ti idaṃ pana
--------------------------------------------------------------------------
1 Bp. visosetvā.                     7 Bp. anusāveti, and omits 'ti.
2 Bp. āsisāyaṃ.                     8 Bp. bhīto.
3 Bp. bhasmā.                          9 Bp. akusalāna.
4 Bp. -vādīpakkhe.                         10 Bp. omits ayaṃ.
5 Bp. anusāvetī, and omits                11 Bp. omits idaṃ.
     salākaṃ gāhetī.                     12 Bp. bodheti.
6 Bp. -vādī-.                              13 Bp. viraddhattā.


[page 1278]
1278                Samantapāsādikā                     [Cv_VII.5
bhagavatā saṅghabhedato pacchā vuttaṃ, tasmā pakatattena1
Devadattena2 saṅgho bhinno ti. adhammaṃ dhammo ti
dīpentī 'ti ādīsu aṭṭhārasasu bhedakaravatthūsu suttanta-
pariyāyena tāva dasa kusalakammapathā dhammo akusala-
kammapathā3 adhammo. tathā cattāro satipaṭṭhānā cattāro
sammappadhānā cattāro iddhipādā pañcindriyāni pañca
balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ti sattatiṃ-
sabodhipakkhiyadhammā dhammo nāma. tayo satipaṭṭhānā
tayo sammappadhānā tayo iddhipādā cha indriyāni cha
balāni aṭṭha bojjhaṅgā navaṅgiko maggo ti ayaṃ4 adhammo
nāma4. cattāro upādānā pañca nīvaraṇā satta anussayā5
aṭṭha micchattā 'ti ayaṃ6 dhammo. tayo7 upādānā cattāro
nīvaraṇā cha anussayā satta micchattā 'ti ayam adhammo7
tattha yaṃ kiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā
imaṃ adhammaṃ dhammo ti karissāma evaṃ amhākaṃ
ācariyakulaṃ8 niyyānikaṃ bhavissati mayañ ca loke pākaṭā
bhavissāmā 'ti taṃ adhammaṃ dhaṃmo ayan ti kathayantā
adhammaṃ dhammo 'ti dīpenti nāma. tath' eva dhamma-
koṭṭhāsesu ekaṃ gahetvā ayaṃ adhammo 'ti kathentā
dhammaṃ adhammo ti dīpenti nāma. vinayapariyāyena
pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya
kātabbakammaṃ dhammo nāma. abhūtena vatthunā
acodetvā asāretvā appaṭiññāya kātabbakammaṃ adhammo
nāma. suttantapariyāyena rāgavinayo dosavinayo moha-
vinayo saṃvaro pahānaṃ paṭisaṅkhā'ti ayaṃ vinayo nāma.
rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhā 'ti
ayaṃ avinayo nāma. vinayapariyāyena vatthusampatti
ñattisampatti anusāvanasampatti sīmāsampatti9 parisa-
sampattī 'ti ayaṃ vinayo nāma. vatthuvipatti ...pe
... parisavipattī 'ti ayaṃ avinayo nāma. suttantapari-
yāyena cattaro satipaṭṭhānā ...pe... aṭṭhaṅgiko
--------------------------------------------------------------------------
1 Bp. pakatatten 'eva.                6 Bp. ca ayaṃ adhammo for
2 Bp. tena for Deva-.                          ayaṃ dhammo.
3 Bp. dasākusala-.                     7 Bp. omits these.
4 Bp. omits ayaṃ adhammo nāma.          8 Bp. adds nissāya.
5 Bp. anusayā.                          9 Bp. sīma-.


[page 1279]
Cv_VII.5]                    Cūḷavagga-vaṇṇanā                1279
maggo ti idaṃ bhāsitaṃ lapitaṃ tathāgatena. tayo satipaṭ-
ṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni
cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo ti idaṃ
abhāsitaṃ alapitaṃ tathāgatena. vinayapariyāyena cattāro
pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā
pācittiyā1 'ti idaṃ bhāsitaṃ lapitaṃ tathāgatena. tayo
pārājikā cuddasa saṅghādisesā tayo aniyatā ekatiṃsa nis-
saggiyā pācittiyā 'ti idaṃ abhāsitaṃ alapitaṃ tathāga-
tena. suttantapariyāyena devasikaṃ phalasamāpattisamā-
pajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacak-
khunā lokaṃ volokanaṃ atthuppattivasena2 suttanta-
desanā jātakakathā 'ti idaṃ āciṇṇaṃ. na devasikaṃ
phalasamāpattisamāpajjanaṃ ...pe... na jātakakathā
'ti idaṃ anāciṇṇaṃ. vinayapariyāyena nimantitassa
vassāvāsaṃ vasitvā apaloketvā cāriyapakkamanaṃ pa-
vāretvā cāriyapakkamanaṃ āgantukehi saddhiṃ paṭha-
maṃ paṭisanthārakaraṇan3 ti idaṃ āciṇṇaṃ. tass'
eva4 akaraṇaṃ anāciṇṇaṃ nāma. suttantapariyāyena
cattāro satipaṭṭhānā ...pe... aṭṭhaṅgiko maggo ti
idaṃ paññattaṃ nāma. tayo satipaṭṭhānā ...pe...
navaṅgiko maggo 'ti idaṃ apaññattaṃ nāma. vinayapari-
yāyena cattāro pārājikā ...pe... tiṃsa nissaggiyā
pācittiyā 'ti idaṃ paññattaṃ nāma. tayo pārājikā ...pe
... ekatiṃsa nissaggiyā pācittiyā 'ti idaṃ apaññattaṃ
nāma. anāpattiṃ ajānantassa atheyyacittassa na mara-
ṇādhippāyassa anullapanādhippāyassa na mocanādhip-
pāyassā 'ti tattha tattha vuttā anāpatti anāpatti nāma.
jānantassa theyyacittassā 'ti ādinā nayena vuttā āpatti
āpatti nāma. pañca āpattikkhandhā lahukāpatti nāma.
dve āpattikkhandhā garukāpatti nāma. cha āpattikkhandhā
sāvasesāpatti nāma. eko pārājikāpattikhandho anavase-
sāpatti nāma. dve āpattikkhandhā duṭṭhullāpatti nāma.
pañca āpattikkhandhā aduṭṭhullāpatti nāma. purimanayen'
eva pan' ettha vuttappakāraṃ dhammaṃ adhammo ayan ti
--------------------------------------------------------------------------
1 Bp. omits pācittiyā.                3 Bp. paṭisandhāra-.
2 Bp. aṭṭhu-.                          4 Bp. inserts āciṇṇassa.


[page 1280]
1280                Samantapāsādikā                [Cv_VII.5--VIII.1
kathayantā dhammaṃ adhammo ti dīpenti nāma. avinayaṃ
vinayo ayan ti. ...pe... aduṭṭhullaṃ1 āpattiṃ duṭṭhul-
lāpatti ayan ti kathayantā aduṭṭhullāpattiṃ duṭṭhullapattī
'ti dīpenti nāma. evaṃ adhammaṃ dhammo 'ti vā ...pe
... aduṭṭhullāpattiṃ duṭṭhullāpattī 'ti vā dīpetvā pak-
khaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ
saṅghakammaṃ ekasīmāyaṃ visuṃ karontehi saṅgho
bhinno nāma hoti. tena vuttaṃ te bhikkhū2 imehi aṭṭhārasahi
bhedakaravatthūhi3 apakassantī4 'ti ādi. tattha apakassantī4
'ti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussādenti.5
avapakāsantī6 'ti ativiya pakāsanti,7 yathā visaṃsaṭṭhā8
honti evaṃ karonti. āveṇikan9 ti visuṃ. ettāvatā kho
Upāli saṅgho bhinno hotī 'ti evaṃ aṭṭhārasasu bhedakaravat-
thūsu yaṃ kiñci ekaṃ pi vatthuṃ dīpetvā tena tena kāra-
nena imaṃ gaṇhatha imaṃ ārocethā10 'ti saññāpetvā salā-
'kaṃ gāhetvā11 visuṃ saṅghakamme kate saṅgho bhinno hoti
Parivāre pana pañcah' Upāli ākārehi saṅgho bhijjatī
'ti ādi vuttaṃ. tassa iminā idha vuttena saṅghabhedalak-
khaṇena atthato nānākaraṇaṃ n' atthi. taṃ pan' assa
nānākaraṇabhāvaṃ12 tatth' eva pakāsayissāma. sesaṃ
sabbattha uttānam evā 'ti.
                SAṄGHABHEDAKKHANDHAKAVAṆṆANĀ
                          NIṬṬHITĀ
                     VATTAKKHANDHAKAVAṆṆANĀ
     [Cv_VIII.1:] Vattakkhandhake. idāni ārāmaṃ pavisissāmī 'ti iminā
upacārasīmasmīpaṃ dasseti, tasmā upacārasīmaṃ patvā
upāhanaomuñcanādi13 sabbaṃ kātabbaṃ. gahetvā 'ti
--------------------------------------------------------------------------
1 Bp. aduṭṭhullāpattiṃ.                7 Bp. pakāsenti.
2 Bp. omits bhikkhū.                    8 Bp. adds va.
3 Bp. vatthūhi for this.                9 Bp. āveṇīhi for āveṇikan ti.
4 Bp. apakāsanti.                          10 Bp. rocethā.
5 Bp. ussārenti ca.                         11 Bp. gāhāpetvā.
6 Bp. avakāsanti.                          12 Bp. karaṇābhāvaṃ.
13 Bp. upāhanāomuñcanādi.


[page 1281]
Cv_VIII.1,2]                Cūḷavagga-vaṇṇanā                1281
upāhanā1 kattaradaṇḍena2 gahetvā. paṭikkamantī 'ti sanni-
patanti. upāhanapuñchanacoḷakaṃ3 pucchitvā4 upāhanā
puñchitabbā 'ti5. katarasmiṃ ṭhāne upāhanā puñchanacoḷa-
kan ti āvāsike6 bhikkhū pucchitvā7. vissajjetabban ti atthari-
tabbaṃ8. gocaro pucchitabbo ti gocaragāmo āsanne udāhu
dūre kālass' eva piṇḍāya caritabbaṃ udāhu divā 'ti evaṃ
bhikkhācāro pucchitabbo. agocaro nāma micchādiṭṭhikānaṃ
vā gāmo paricchinnabhikkho vā gāmo. yattha ekassa vā
dvinnaṃ vā bhikkhā dīyati9 so pi pucchitabbo. pānīyaṃ
pucchitabbaṃ10 paribhojanīyaṃ pucchitabban ti kiṃ imissā
pokkharaṇiyā pānīyaṃ yeva pivanti nahānādiparibhogaṃ
pi karontī 'ti evaṃ pānīyañ c' eva paribhojanīyañ ca pucchi-
tabbaṃ. kesuci ṭhānesu vāḷamigā vā amanussā vā honti
tasmā kaṃ kālaṃ pavisitabbaṃ kaṃ kālaṃ nikkhamitabban
ti pucchitabbaṃ. bahi ṭhitenā 'ti nikkhamantassa11 ahino vā
amanussassa vā maggaṃ disvā ṭhitena oloketabbo.12 sace
ussahati sodhetabbo 'ti yadi sakkoti sabbo vihāro sodhetabbo,
asakkontena attano vasanokāso jaggitabbo. sabbaṃ sodhetuṃ
sakkontassa pana dassite vihārasodhanavatte vinicchayo
Mahākhandhake vuttanayen' eva veditabbo.
     [Cv_VIII.2:] āvāsikavatte. āsanaṃ paññāpetabban ti evam ādi sabbaṃ
vuḍḍhatare āgate cīvarakammaṃ vā navakammaṃ vā
ṭhapetvāpi kātabbaṃ, cetiyaṅgaṇaṃ sammajjantena sam-
muñjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ.
paṇḍito ce hoti13 āgantuko sammajjāhi tāva āvuso14 cetiyaṅ-
gaṇan ti vakkhati. gilānabhesajjaṃ karontena pana sace
nātiāturo15 gilāno hoti bhesajjaṃ akatvā vattam eva kātab-
baṃ, mahāgilānassa pana bhesajjam eva kātabbaṃ. paṇḍito
ce hoti13 āgantuko karohi tāva bhesajjan ti vakkhati. pānī-
yena pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ
--------------------------------------------------------------------------
1 Bp. upahānaṃ.                     9 Bp. diyyati.
2 Bp. daṇḍakena.                         10 Bp. omits pucchitabbaṃ
3 Bp. upāhanapuñcha-.                    paribhojanīyaṃ.
4 Bp. puñchitvā.                         11 Bp. bahi nikkhan-.
5 Bp. omits 'ti.                         12 Bp. niloketabbo.
6 Bp. avāsike.                          13 Bp. hi for ce hoti.
7 Bp. pucchitabbā.                     14 Bp. omits āvuso.
8 Bp. patthari-.                         15 Bp. -āture.


[page 1282]
1282                     Samantapāsādikā                     [Cv_VIII.2,3
pivati puna ānessāmī1 'ti pucchitabbo yeva api ca vījanena2
vījitabbo3. vījantena4 sakiṃ pādapiṭṭhiyaṃ. vījītvā5 sakiṃ
majjhe sakiṃ sīse vījitabbaṃ. alaṃ hotū 'ti vuttena6
mandataraṃ vījitabbaṃ. puna alan ti vuttena tato mandata-
raṃ vījitabbaṃ. tatiyavāraṃ vuttena vījaniṃ7 ṭhapetabbaṃ8.
pādā 'pi 'ssa dhovitabbā. dhovitvā sace attano telaṃ atthi
tena9 makkhetabbā. no ce atthi tassa santakena makkhetabbā.
upāhanapuñchanaṃ pana attano rucivasena kātabbaṃ.
ten' eva10 sace ussahatī 'ti vuttaṃ. tasmā upāhanā apuñ-
chantassāpi anāpatti. kattha mayhaṃ senāsanaṃ pāpu-
ṇātī 'ti pucchitena senāsanaṃ paññāpetabbaṃ. etaṃ
tumhākaṃ senāsanaṃ pāpuṇātī 'ti evaṃ ācikkhitabban ti
attho. papphotetvā11 pattharituṃ pana vaṭṭati yeva.
     navakassa vatte. pānīyaṃ ācikkhitabban ti etaṃ pānī-
yaṃ gahetvā pivāhī 'ti ācikkhitabbaṃ. paribhojanīye pi
es' eva nayo. sesaṃ purimasadisam eva. mahāāvāse 'pi
hi12 attano santikaṃ sampattassa āgantukassa vattaṃ
akātuṃ na labhati.
     [Cv_VIII.3:] gamikavatte13. dārubhaṇḍan ti Senāsanakkhandhake vuttaṃ
mañcapīṭhādi. mattikābhaṇḍam pi rajanabhājanādisabbaṃ
tattha vuttappabhedam eva. taṃ sabbaṃ aggisālāya vā
aññasmiṃ14 vā guttaṭṭhāne paṭisāmetvā gantabbaṃ. anovas-
sake pabbhāre 'pi ṭhapetuṃ vaṭṭati. senāsanaṃ āpucchitab-
ban ti ettha, yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇathambhesu vā
katasenāsanaṃ yattha upacikā nārohanti taṃ anāpucchan-
tassā 'pi anāpatti. catūsu pāsāṇakesū 'ti ādi upacikānaṃ
uppattiṭṭhāne paṇṇasālādisenāsane kattabbākāradassanat-
thaṃ vuttaṃ. app' eva nāma aṅgāni pi seyyun15 ti ayaṃ
ajjhokāse ṭhapitamhi ānisaṃso. ovassakagehe pana tiṇesu
--------------------------------------------------------------------------
1 Bp. ānemī.                              8 Bp. -tabbā.
2 Bp. bījanena.                          9 Bp. telena.
3 Bp. bīji-.                               10 Bp. inserts h' ettha.
4 Bp. bīja- for vīja-, sic passim.      11 Bp. -tetvā'ti.
5 Bp. bīji- for vīji-.                     12 Bp. omits hi.
6 Bp. inserts tato.                          13 Bp. -vattesu.
7 Bp. vījanī.                               14 Bp. aññatarasmiṃ
15 Bp. seseyyuṃ.


[page 1283]
Cv_VIII.3,4]                Cūḷavagga-vaṇṇanā                1283
ca mattikāpiṇḍesu ca uparipatantesu mañcapīthānaṃ
aṅgāni pi vinassanti.
     [Cv_VIII.4:] anumodanavatthusmiṃ. iddhaṃ ahosī 'ti sampannaṃ
ahosi. catūhi pañcahī 'ti saṅghathere1 anumodanatthāya
nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ. anuthere
nisinne mahātherena2 heṭṭhā ca tīhi nisīditabbaṃ. pañcame
nisinne upari catūhi nisīditabbaṃ. saṅghatherena heṭṭhā
daharabhikkhusmiṃ ajjhiṭṭhe 'pi saṅghatherato paṭṭhāya
catūhi nisīditabbam eva. sace pana anumodako bhikkhu
gacchatha bhante āgametabbakiccaṃ n' atthī 'ti vadati,
gantuṃ vaṭṭati. mahātherena gacchāma āvuso acchāmā3
'ti vutte gacchathā 'ti vadati, evaṃ pi vaṭṭati. bahi-
gāme āgamissāmā 'ti ābhogaṃ katvāpi bahigāmaṃ
gantvā attano nissitake tumhe tassāgamanaṃ4 āgamethā
'ti vatvāpi gantuṃ vaṭṭati yeva. sace pana manussā
attanā5 rucitena ekena anumodanaṃ kārenti, n' eva
tassa anumodato āpatti na mahātherassa bhāro hoti.
upanisinnakathāyam eva hi manussesu kathāpentesu thero6
āpucchitabbo. mahātherena ca anumodanāya ajjhiṭṭho ca7
āgametabbo ti idam ettha lakkhaṇaṃ. vaccito 'ti sijjhāta-
vacco,8 vaccapīḷito ti adhippāyo.
     bhattaggavatte. antogāme9 vā hotu vihāre10 vā manussā-
naṃ parivesanaṭṭhānaṃ11 gacchantena cīvaraṃ pārupitvā12
kāyabandhanam13 eva vaṭṭatī 'ti aṭṭhakathāsu vuttaṃ. na
there bhikkhū anūpakhajjā 'ti there bhikkhū atiallīyitvā
na nisīditabbaṃ. sace mahātherassa nisinnāsanena samakaṃ
āsanaṃ hoti bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā
nisīditabbaṃ. bhikkhū gaṇetvā paññattāsanesu anisīditvā
mahātherena nisīdāhī14 'ti vutte na nisīditabbaṃ. no ce
mahāthero vadati idaṃ bhante āsanaṃ uccan ti vattabbaṃ.
--------------------------------------------------------------------------
1 Bp. saṅghattherena.                8 Bp. sañjātavacco.
2 Bp. adds ca.                         9 Bp. -gāmo.
3 Bp. omits accmā.                     10 Bp.ihāro.
4 Bp. tassa āgamanaṃ.                     11 Bp. parivisana-.
5 Bp. attano rucikena.                     12 Bp. pāruppitvā.
6 Bp. mahāthero.                          13 Bp. inserts bandhanaṃ.
7 Bp. va for ca.                          14 Bp. nisīdā.


[page 1284]
1284                Samantapāsādikā                [Cv_VIII.4
nisīdāhī1 'ti vutte nisīditabbaṃ. sace pana evaṃ āpucchite
'pi na vadati, nisīdantassa anāpatti, mahātherass' eva āpatti.
navako hi evarūpe āsane anāpucchā nisīdanto āpajjati,
yathā2 thero āpucchito3 ananujānanto. na saṅghāṭiṃ
ottharitvā 'ti na saṅghāṭiṃ avattharitvā nisīditabbaṃ.
ubhohi hatthehī 'ti pattadhovanaudakaṃ sandhāya vuttaṃ.
dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā
gahetabbaṃ. sādhukan ti udakasaddaṃ akarontena. sūpassa
okāso ti yathā sūpassa okāso hoti, evammattāya odano
gahetabbo4 ti attho. samakaṃ sampādehī 'ti idaṃ na
kevalaṃ sappiādīsu, odane 'pi vattabbaṃ. sappiādīsu pana
yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpaṃ5 taṃ,6
sabbesaṃ samakaṃ sampādehī 'ti vutte manussānaṃ vihesā
hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ
na gahetabbaṃ. na tāva therena bhuñjitabban ti idaṃ yaṃ
paricchinnabhikkhukaṃ bhattaggaṃ yattha manussā sabbe-
saṃ pāpetvā vanditukāmā honti taṃ sandhāya vuttaṃ.
yaṃ pana mahābhattaggaṃ hoti yattha ekasmiṃ padese
bhuñjanti ekasmiṃ padese udakaṃ diyyati, tattha yathā-
sukhaṃ bhuñjitabbaṃ. na tāva therena7 udakan ti idaṃ
hatthadhovanaudakaṃ sandhāya vuttaṃ. antarā pipāsitena
pana gale vilaggāmisena vā pānīyaṃ pivitvā hatthā na
dhovitabbā. sace manussā dhovatha bhante pattañ ca hatthe
cā 'ti vadanti, bhikkhū8 vā tumhe udakaṃ gaṇhathā 'ti
vadanti, vaṭṭati. nivattantenā 'ti bhattaggato uṭṭhāya9
nivattantena saṅghena evaṃ nivattitabban ti dasseti.
kathaṃ. navakehī 'ti sabbaṃ daṭṭhabbaṃ. sambādhesu
hi gharesu mahātherānaṃ nikkhamantokāso10 na hoti,
tasmā evaṃ vuttaṃ. evaṃ nivattantehi pana navakehi
gehadvāre ṭhatvā theresu nikkhamantesu11 paṭipāṭiyā
gantabbaṃ. sace pana mahātherā dūre nisinnā hoti navakā
--------------------------------------------------------------------------
1 Bp. nisida.                6 Bp. omits taṃ.
2 Bp. omits yathā.           7 Bp. omits therena.
3 Bp. āpucchite.               8 Bp. bhikkhūsu.
4 Bp. gaṇhitabbo.           9 Bp. omits uṭṭhāya.
5 Bp. anurūpakaṃ.                10 Bp. -manokāso.
11 Bp. nikkhantesu.


[page 1285]
Cv_VIII.4-7]                Cūḷavagga-vaṇṇanā                1285
antogehe therāsanato paṭṭhāya pāḷiyā eva nikkhamitabbaṃ
kāyena kāyaṃ aghaṭentehi1 yathā antare2 manussā gantuṃ
sakkonti evaṃ viralāya3 pāḷiyā gantabbaṃ.
     [Cv_VIII.5:] piṇḍacārikavatte. kammaṃ vā4 nikkhipantī 'ti kappāsaṃ
vā suppaṃ vā musalaṃ vā yaṃ gahetvā kammaṃ karonti
ṭhitā vā nisinnā vā honti taṃ nikkhipanti5. na ca bhikkhā-
dāyikāyā 'ti itthī vā hotu puriso vā bhikkhādānasamaye
mukhaṃ na oloketabbaṃ.
     [Cv_VIII.6:] āraññakavatte. senāsanā otaritabban ti vasanaṭṭhānato
nikkhamitabbaṃ. pattaṃ thavikāya pakkhipitvā 'ti ettha sace
bahigāme udakaṃ n' atthi antogāme yeva bhattakiccaṃ
katvā atha bahigāme atthi bahigāme bhattakiccaṃ katvā
patto dhovitvā nirodakaṃ6 katvā thavikāya pakkhipitabbo.
paribhojanīyaṃ upaṭṭhāpetabban ti sace bhājanāni na pahonti
pānīyam eva paribhojanīyaṃ pi katvā upaṭṭhāpetabbaṃ.
bhājanaṃ alabhantena veḷunālikāya pi upaṭṭhāpetabbaṃ.
taṃ pi alabhantassa yathā samīpe udakāavāto7 hoti evaṃ
kātabbaṃ. araṇisahite8 sati aggiṃ akātuṃ pi vaṭṭati. yathā
ca āraññakassa evaṃ kantāraṃ9 paṭipannassāpi araṇisahi-
taṃ10 icchitabbaṃ. gaṇavāsino pana tena vināpi vaṭṭati.
nakkhattān' eva nakkhattapadāni.
     [Cv_VIII.7:] senāsanavatte. dvāraṃ nāma yasmā mahāvalañjaṃ11 tasmā
tattha āpucchanakiccaṃ n' atthi. sesāni pana uddesadānā-
dīni āpucchitvā 'va kātabbāni devasikaṃ12 āpucchituṃ vaṭṭati.
athā 'pi bhante āpucchitabbam13 eva hotū 'ti vutte vuḍḍhataro
sādhū 'ti sampaṭicchati. sayam eva vā tvaṃ yathā
sukhaṃ viharāhī 'ti vadati evaṃ pi vaṭṭati. sabhāgassa
vissāsenā 'pi vaṭṭati yeva. yena vuḍḍho tena parivattitabban ti
vuḍḍhābhimukhena parivattitabbaṃ. bhojanasālādīsu pi
evam eva paṭipajjitabbaṃ.
--------------------------------------------------------------------------
1 Bp. aghaṭṭentena.                     7 Bp. -vāṭo.
2 Bp. antarena.                         8 Bp. araṇīsahite.
3 Bp. viraḷāya.                         9 Bp. kantārappaṭi-.
4 Bp. kammaṃ nikkhipatī.                    10 Bp. araṇī-.
5 Bp. nikkhipati.                          11 Bp. -vaḷañjaṃ.
6 Bp. vodako for nirodakaṃ.                12 Bp. adds pi.
13 Bp. āpucchitaṃ.


[page 1286]
1286                    Samantapāsādikā                [Cv_VIII.8-10
     [Cv_VIII.8:] jantāgharavatte. paribhaṇdan ti bahi jaggati.
     [Cv_VIII.9:] ācamanavatthusmiṃ. sati udake 'ti ettha, sace udakaṃ
atthi paticchannaṭṭhānaṃ pana n' atthi bhājanena udakaṃ1
nīharitvā ācamitabbaṃ. bhājane asati pattena nīharitabbaṃ.
patte 'pi asati asantaṃ nāma hoti. idaṃ ativivaṭaṃ purato
aññaṃ udakaṃ bhavissatī 'ti gatassa udakaṃ alabhantass'
eva bhikkhācāravelā hoti kaṭṭhena vā kenaci vā puñchetvā2
gantabbaṃ. bhuñjituṃ pi anumodanaṃ pi kātuṃ vaṭṭati.
āgatapaṭipāṭiyā 'ti vaccakuṭiyaṃ passāvaṭṭhāne nahānatitthe3
'ti tīsu pi āgatapaṭipāti yeva pamāṇaṃ.
     [Cv_VIII.10:] vaccakuṭivatte. na dantakaṭthaṃ khādantenā 'ti ayaṃ
vaccakuṭiyāpi avaccakuṭiyāpi sabbatth' eva paṭikkhepo. na
pharusena kaṭṭhenā 'ti phālitaṭṭhena vā kharena vā gaṇṭhikena
vā kaṇṭakena vā susirena vā pūtinā vā na avalekhitabbaṃ.
avalekhanakaṭṭhaṃ pana agahetvā paviṭṭhassa āpatti n'
atthi. na ācamanasarāvake 'ti sabbasādhāraṇaṭṭhānaṃ san-
dhāy' etaṃ vuttaṃ. tatra hi aññe aññe āgacchanti tasmā
udakaṃ na sesitabbaṃ4. yaṃ pana saṅghike 'pi vihāre
ekadese nibaddhagamanatthāya5 kataṭṭhānaṃ6 hoti puggali-
kaṭṭhānaṃ vā tasmiṃ vaṭṭati. virecanaṃ pivitvā punap-
punaṃ pavisantassāpi vaṭṭati yeva. ūhatā7 'ti ohanitā8
bahivaccamakkhitā 'ti attho. dhovitabbā 'ti udakaṃ āharitva
dhovitabbā. udakaṃ atthi bhājanaṃ n' atthi asantaṃ nāma
hoti. bhājanaṃ atthi udakaṃ n' atthi etaṃ pi asantaṃ.
ubhaye asati asantam eva. kaṭṭhena vā kenaci vā puñchitvā
gantabbaṃ. sesaṃ sabbattha uttānam evā 'ti.
                VATTAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
--------------------------------------------------------------------------
1 Bp. omits udakaṃ.                    5 Bp. nivaddha-.
2 Bp. puñchitvā.                     6 Bp. kataṃ ṭhānaṃ.
3 Bp. nhānatitthe.                     7 Bp. uhatā.
4 Bp. sesetabbaṃ.                     8 Bp. uhaditā.


[page 1287]
Cv_IX.1,2]                    Cūḷavagga-vaṇṇanā                1287
                PĀTIMOKKHAṬṬHAPANAKKHANDHAKA-
                          VAṆṆANĀ
     [Cv_IX.1:] Pātimokkhaṭṭhapanakkhandhake. nandimukhiyā rattiyā 'ti
aruṇuṭṭhitakāle pītimukhā1 viya ratti khāyati. ten' āha
nandimukhiyā rattiyā 'ti. antopūtiṇ2 ti antocittasantāne3
kilesapūtisabhāvena4 antopūti. avassutan ti kilesavassana-
vasena avassutaṃ. kasambujātan ti ākiṇṇadosatāya saṅ-
kiliṭṭhajātaṃ. yāva bāhāgahanā 'pi nāmā 'ti aparisuddhā
Ānanda parisā 'ti vacanaṃ sutvā yeva hi tena pakkamitab-
baṃ siyā. evaṃ apakkamitvā yāva bāhāgahanāpi nāma so
moghapuriso āgamissati acchariyaṃ idan ti dasseti. na
āyataken' eva papāto hotī5 'ti na paṭhamam eva gambhīro
anupubbena gambhīro 'ti attho. ṭhitadhammo velaṃ nāti-
vattatī 'ti vicīnaṃ6 osakkanavaḍḍhanamariyādavelaṃ7 nātik-
kamati. tīraṃ vāhetī 'ti tīraṃ8 appeti ussādetī 'ti attho.
aññāpaṭivedho ti arahattapaṭivedho.9 channam ativassatī
'ti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ
āpajjatī10 'ti idam etaṃ sandhāya vuttaṃ. vivaṭaṃ nāti-
vassatī 'ti āpattiṃ āpajjitvā vivaranto aññaṃ āpattiṃ11
n'āpajjatī'12 'ti idam etaṃ sandhāya vuttaṃ.
     [Cv_IX.2:] ṭhapitaṃ hoti pātimokkhan ti ettha pure vā pacchā vā
ṭhapitaṃ pi aṭhapitaṃ13 pi14 hoti. khette ṭhapitam15 eva pana
ṭhapitaṃ16 hoti. tasmā suṇātu me bhante saṅgho, ajja
uposatho paṇṇaraso, yadi saṅghassa pattakallaṃ, saṅgho
uposathaṃ kareyyā 'ti ettha yāva rekāraṃ bhaṇati tāva
ṭhapetabbaṃ. idaṃ hi khettaṃ. yakāre pana vutte ṭhapen-
tena pacchā ṭhapitaṃ nāma hoti. suṇātu me 'ti anāraddh'17
eva ṭhapentena pure ṭhapitaṃ hoti.
--------------------------------------------------------------------------
1 Bp. pi hi nandimukhā for                8 Bp. tīrato.
     pītimukhā.                9 Bp. arahattappatti-.
2 Bp. -pūtī.                                   10 Bp. āpajjati and omits 'ti.
3 Bp. attacitta-.                              11 Bp. omits āpattiṃ
4 Bp. -pūtibhāvena.                          12 Bp. āpajjati, and omits 'ti.
5 Bp. omits hotī                               13 Bp. aṭṭhapitaṃ.
6 Bp. omits vicīnaṃ.                          14 Bp. omits pi.
7 Bp. osakkanakandaraṃ                         15 Bp. ṭhapite yeva.
     mariyā-.                     16 Bp. adds nāma.
17 Bp. anāraddhe yeva.


[page 1288]
1288                     Samantapāsādikā                     [Cv_IX.3,4
     [Cv_IX.3:] amūlikāya diṭṭhivipattiyā1 pātimokkhaṃ ṭhapeti akatāyā 'ti
tena puggalena sā vipatti katā vā hotu akatā vā pātimokkhaṭ-
ṭhapanassa2 saññā amūlakavasena3 amūlakā4 hoti. katā-
katāyā 'ti katañ ca akatañ ca ubhayaṃ gahetvā vuttaṃ.
dhammikaṃ sāmaggiṃ na upetī 'ti kammaṃ kopetukāmatāya
saṅghakamme5 kayiramāne n' eva āgacchati na chandaṃ
deti sammukhībhūto ca6 paṭikkosati tena dukkaṭaṃ āpajjati.
icc' assa7 sāpattikass' eva pātimokkhaṃ ṭhapitaṃ hoti.
paccādiyatī 'ti puna kātabbaṃ kamman ti paccādiyati. tena
ukkoṭanakena pācittiyaṃ āpajjati icc' assā 'pi sāpattikass'
eva pātimokkhaṃ ṭhapitaṃ hoti. yehi ākārehi yehi liṅgehi
yehi nimittehī 'ti ettha maggena maggapaṭipādanādīsu
ākārādisaññā veditabbā. tena diṭṭhena tena sutena tāya
parisaṅkāyā 'ti ettha diṭṭhañ ca sutañ ca pāḷiyaṃ āgatam eva.
sace pana tehi diṭṭhasutehi parisaṅkaṃ8 uppādeyya, taṃ
sandhāya vuttaṃ tāya parisaṅkāyā 'ti.
     [Cv_IX.4:] attādānaṃ ādātukāmenā 'ti ettha sāsanaṃ sodhetukāmo
bhikkhu yaṃ adhikaraṇaṃ attanā ādiyati9, taṃ attādānan
ti vuccati. akālo imaṃ attādānaṃ ādātun ti ettha, rājabhayaṃ
corabhayaṃ dubbhikkhabhayaṃ vassāratto ti ayaṃ akālo.
viparito kālo. abhūtaṃ idaṃ attādānan ti asantam idaṃ,
mayā adhammo vā dhammo ti, dhammo vā adhammo
'ti avinayo vā vinayo ti, vinayo vā avinayo ti, dussīlo
vā puggalo sīlavā 'ti, sīlavā puggalo10 dussīlo ti gahito
ti attho. vipariyāyena bhūtaṃ veditabbaṃ. anatthasañ-
hitaṃ idaṃ attādānan ti ettha yaṃ jīvitantarāyāya vā
brahmacariyantarāyāya vā saṃvattati idaṃ anatthasañ-
hitaṃ attādānaṃ11 viparitaṃ atthasañhitaṃ nāma. na lab-
hissāmi sandiṭṭhe sambhatte bhikkhū 'ti appekadā hi rāja-
bhayādīsu evarūpā attano pakkhassa upatthambhakā
bhikkhū laddhuṃ na sakkā honti, taṃ sandhāya vuttaṃ na
--------------------------------------------------------------------------
1 Bp. sīlavipattiyā.                6 Bp. va.
2 Bp. -panakassa.                     7 Bp. assāpi.
3 Bp. amūlika-.                     8 Bp. parisaṅkā.
4 Bp. amūlikā.                         9 Bp. ādīyati.
5 Bp. saṅghassa kamme.                     10 Bp. omits puggalo.
11 Bp. omits attādānaṃ.


[page 1289]
Cv_IX.4,5]                     Cūḷavagga-vaṇṇanā                1289
labhissāmī 'ti. appekadā pana khemasubhikkhādīsu lad-
dhuṃ sakkā honti, taṃ sandhāya labhissāmī 'ti vuttaṃ.
bhavissati saṅghassa tato nidānaṃ bhaṇḍanan ti Kosambi-
kānaṃ1 viya bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo
ca bhavissati2. pacchāpi avippaṭisārakaraṃ bhavissatī 'ti
Subhaddavuḍḍapabbajitaṃ niggahetvā pañcasatikasaṅ-
gītiṃ karontassa Mahākassapattherass' eva dasavatthuke
adhikaraṇe dasa bhikkhusahassāni niggahetvā sattasatika-
saṅgītikarontassa3 āyasmato Yasass' eva saṭṭhī bhikkhusa-
hassāni niggahetvā sahassakasaṅgītiṃ4 karontassa Moggali-
puttatissattherass' eva ca pacchā samanussaraṇaṃ5 avippaṭi-
sārakaraṃ6 hoti sāsanassa ca vigatupakkilesacandimasuriya-
sassarikatāya7 saṃvattati.
     [Cv_IX.5:] acchiddena appaṭimaṃsenā 'ti ādīsu, yena gahaṭṭhapabba-
jitesu yo koci pahato8 vā hoti gihīnaṃ gaṇḍaphālanādīni
vejjakammāni vā katāni tassa kāyasamācāro upacikāhi
khāditatālapaṇṇam9 iva chiddo ca paṭimāsituṃ yattha
katthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya sappaṭimaṃso
ca hoti viparito acchiddo appaṭimaṃso ti veditabbo10. vacī-
samācāro pana musāvādaomasavādapesuññāmūlakānud-
dhaṃsanādīhi chiddo ca sappaṭimaṃso ca hoti. viparito
acchiddo ca11 appaṭimaṃso ca11. mettaṃ nu kho me cittan
ti palibodhe chinditvā kammaṭṭhānabhāvanānuyogena adhi-
gataṃ mettaṃ cittaṃ. anāghātan ti āghātavirahitaṃ, vik-
khambhanavasena vigatāghātan12 ti attho. idaṃ pana āvuso
kattha vuttaṃ bhagavatā 'ti idaṃ sikkhāpadaṃ katarasmiṃ
nagare vuttan ti attho. kālena vakkhāmī 'ti ādīsu, eko
bhikkhu13 ekaṃ okāsaṃ kāretvā codento kālena vadati nāma
saṅghamajjhagaṇamajjhasalākayāguaggavitakkamāḷa bhikkh-
ācāramaggāasanasālādīsu14 upaṭṭhākehi parivāritakkhaṇe vā
--------------------------------------------------------------------------
1 Bp. Kosambakānaṃ.                8 Bp. gahaṭṭho for pahato.
2 Bp. -ssatī 'ti.                     9 Bp. khāyita-.
3 Bp. -gītiṃ.                          10 Bp. adds ti.
4 Bp. sahassika-.                         11 Bp. omits ca.
5 Bp. -ssaraṇakaraṇaṃ.                    12 Bp. vihatāghātaṃ.
6 Bp. omits this.                         13 Bp. omits bhikkhu.
7 Bp. -sūriyasassirikatāya.               14 Bp. -salākaggayāguaggavitak-
     kamāḷaka-.


[page 1290]
1290                     Samantapāsādikā                (IX.5,X.1
codento akālena vadati nāma. tacchena vadanto bhūtena
vadati nāma. ambho mahallaka parisāvacara paṃsukūlika
dhammakathika paṭirūpaṃ tava idan ti vadanto pharusena
vadati nāma. kāraṇanissitaṃ pana katvā bhante mahalla-
kattha parisāvacara paṃsukūlika dhammakathikattha paṭi-
rūpaṃ tumhākaṃ idan ti vadanto saṇhena vadati nāma.
kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma.
mettacitto vakkhāmi no dosantaro ti mettacittaṃ upaṭṭhapetvā
vakkhāmi na duṭṭhacitto hutvā. ajjhattaṃ manasikaritvā 'ti
attano cittaṃ1 uppādetvā. kāruññatā 'ti karuṇābhāvo.
iminā karuṇañ ca karuṇāpubbabhāgañ2 ca dasseti. hitesitā 'ti
hitagavesantā. anukampitā3 'ti tena hi tena saṃyojanā.
dvīhi pi mettañ ca mettapubbabhāgañ ca dasseti. āpatti-
vuṭṭhānatā ti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanaṃ4.
vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathā paṭiññāya
kammakaraṇaṃ vinayapurekkhāratā nāma. ime pañca dham-
me 'ti ye ete kāruññatā 'ti ādinā nayena vuttā, ime pañca
dhamme ajjhattaṃ manasikaritvā paro codetabbo ti. sace ca
akuppe cā 'ti vacīsacce ca akuppanatāya ca cuditakena hi
saccañ ca vuttabbaṃ kopo ca na kātabbo 'ti5. n' eva attanā
kujjhitabbaṃ6 na paro ghaṭetabbo7 ti attho. sesaṃ sabbattha
uttānam evā 'ti.
               PĀTIMOKKHAṬṬHAPANAKKHANDHAKAVAṆṆANĀ
                          NIṬṬHITĀ
                BHIKKHUNIKKHANDHAKAVAṆṆANĀ
     [Cv_X.1:] Bhikkhunikkhandhake. alaṃ Gotami mā te rucī8 'ti kasmā
paṭikkhipati nanu sabbesaṃ pi buddhānaṃ catasso parisā
hontī 'ti. kāmaṃ honti kilametvā9 pana anekakkhattuṃ
yācitena10 anuññātaṃ pabbajjaṃ dukkhaṃ11 laddhā ayaṃ
--------------------------------------------------------------------------
1 Bp. citte.                     6 Bp. kucchitabbo.
2 Bp. kāruṇa-.                     7 Bp. ghaṭṭetabbo.
3 Bp. anukampatā.                8 Bp. ruccī.
4 Bp. patiṭṭhāpanā.                9 Bp. -mitvā.
5 Bp. omits 'ti.                     10 Bp. yācito.
11 Bp. dukkhena.


[page 1291]
Cv_X.1,2]                Cūḷavagga-vaṇṇanā                     1291
amhehī 'ti sammā paripālessantī 'ti garukaṃ1 katvā anujāni-
tukāmo paṭikkhipati. aṭṭhagarudhammakathā Mahāvib-
haṅge yeva kathitā. kumbhathenakehī 'ti kumbhe dīpaṃ
jaletvā2 tena ālokena paraghare bhaṇḍaṃ vicinitvā thenaka-
corehi. setaṭṭhikā nāma rogajātī 'ti eko pāṇako nāma3. so4
nāḷimajjhe gataṃ kaṇḍaṃ vijjhati yena viddhattā nikkhantaṃ
pi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. mañjeṭṭhikā5 nāma
rogajātī ,ti ucchūnaṃ antorattabhāvo6. mahato taḷākassa
paṭikacc' eva pāḷin7 ti iminā pana etam atthaṃ dasseti.
yathā mahato taḷākassa pāḷiyā8 abaddhāya pi kiñci udakaṃ
tiṭṭheyya paṭhamam eva baddhāya pana yaṃ udakaṃ9
abaddhapaccayā na. tiṭṭheyya tam pi baddhāya10 tiṭṭheyya
evam evaṃ ye ime anuppanne vatthusmiṃ patikacc' eva
avītikkamanatthāya garudhammā paññattā bhagavatā11. tesu
apaññattesu pi mātugāmassa pabbajitattā pañca12 vassasatāni
saddhammo tiṭṭheyya paṭikacc' eva paññattattā pana aparāni
pi pañca vassasatāni ṭhassatī 'ti evaṃ paṭhamaṃ vuttaṃ
vassasahassam eva ṭhassatī 'ti. vassasahassan ti c' etaṃ
paṭisambhidappabhedapattakhīṇāsavavasen'13 eva vuttaṃ.
tato pana uttariṃ pi sukkhavipassakakhīṇāsavavasena14
vassasahassaṃ. anāgāmivasena vassasahassaṃ. sakadāgāmi-
vasena vassasahassaṃ. sotāpannavasena vassasahassan ti
evaṃ pañca vassasahassāni paṭivedhasaddhammo ṭhassati.
pariyattidhammo 'pi tāni yeva. na hi pariyattiyā asati
paṭivedho atthi nāpi pariyattiyā sati paṭivedho na hoti. liṅ-
gaṃ pana pariyattiyā antarahitāya pi ciraṃ pavattissatī 'tī.
     [Cv_X.2:] anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetun
ti imāya anuñattiyā bhikkhū pañcasatā Sākiyāniyo Mahā-
pajāpatiyā saddhiṃ vihāriniyo katvā upasampādesuṃ. iti
tā sabbā 'pi ekato upasampannā nāma ahesuṃ.
--------------------------------------------------------------------------
1 Bp. bhaddakaṃ for garukaṃ.                8 Bp. āḷiyā.
2 Bp. jāletvā.                               9 Bp. omits udakaṃ.
3 Bp. omits nāma.                               10 Bp. omits baddhāya.
4 Bp. omits so.                               11 Bp. omits bhagavatā.
5 Bp. mañjaṭṭhikā.                               12 Bp. pañce.
6 Bp. -bhavo.                                    13 Bp. paṭisambhidāppa-.
7 Bp. āḷin.                                    14 Bp. sakkha-.


[page 1292]
1292                     Samantapāsādikā                     [Cv_X.5-9
[Cv_X.5:] ye kho tvaṃ Gotamī 'ti iminā ovādena Gotamī arahattaṃ
pattā.
     [Cv_X.6:] kammaṃ na kariyatī 'ti. tajjanīyādi sattavidhaṃ pi
kammaṃ na kariyati. khamāpentī 'ti na puna evarūpaṃ
karissāmā1 'ti khamāpenti.
     [Cv_X.7:] anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ
āropetvā2 bhikkhunīnaṃ3 niyyādetun ti ettha tajjanīyādīsu
idaṃ nāma kammaṃ etissā kātabban ti evaṃ āropetvā
taṃ dāni tumhe 'va karothā 'ti niyyādetabbaṃ. sace pana
aññasmiṃ āropite4 aññaṃ karonti tajjanīyakammārahassa
niyasakammaṃ karontī5 'ti ettha vuttanayen' eva kāretabba-
taṃ āpajjanti.
     [Cv_X.9:] kaddamodakenā 'ti ettha na kevalaṃ kaddamodakena
vippasannaudakarajanakaddamādīsu pi yena kenaci osiñ-
cantassa dukkaṭam eva. avandiyo so bhikkhave bhikkhu
bhikkhunīsaṅghena kātabbo 'ti bhikkhunīupassaye sannipatitvā
asuko nāma ayyo bhikkhunīnaṃ apāsādaniyaṃ6 dasseti
etassa ayyassa avandiyakaraṇaṃ ruccatī 'ti evaṃ tikkhattuṃ
sāvetabbaṃ. ettāvatā avandiyo kato hoti. tato paṭṭhāya
yathā sāmaṇeraṃ7 disvā na vandanti evam eva disvā 'pi
na vanditabbo. tena bhikkhunā sammā vattantena bhikkhu-
nīupassayaṃ agantvā vihāre yeva saṅghaṃ vā ekapuggalaṃ
vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
bhikkhunīsaṅgho mayhaṃ khamatū 'ti khamāpetabbaṃ.
tena bhikkhunā bhikkhunīnaṃ santikaṃ gantvā8 eso bhikkhu
tumhe khamāpetī 'ti vattabbaṃ. tato paṭṭhāya so vanditab-
bo. ayam ettha saṅkhepo. vitthāraṃ pana Kammavibhaṅge
vakkhāma. obhāsentī 'ti asaddhammena obhāsenti9. bhik-
khunīhi saddhiṃ sampayojentī 'ti bhikkhunīhi saddhiṃ purise
asaddhammena sampayojenti. avandiyakaraṇaṃ vuttana-
yam eva. āvaraṇan ti vihārappavesananivāraṇattādikaṃ10
--------------------------------------------------------------------------
1 Bp. -ssāmī.                          6 Bp. apasā-.
2 Bp. ropetvā.                         7 Bp. -ṇere.
3 Bp. omits this.                     8 Bp. āgantvā.
4 Bp. ropite.                          9 Bp. obhāsanti.
5 Bp. karotī.                              10 Bp. -ppavesane nivāraṇaṃ.


[page 1293]
Cv_X.9-10]                Cūḷavagga-vaṇṇanā                     1293
āvaraṇaṃ1. na ādiyantī2 'ti na sammā sampaṭicchanti2.
ovādaṃ ṭhapetun ti ettha na bhikkhunīupassayaṃ gantvā ṭha-
petabbo. ovādanatthāya pan' āgatā bhikkhuniyo vattabbā
asukā nāma bhikkhunī sāpattikā, assā3 ovādaṃ ṭhapemi mā
tāya saddhiṃ uposathaṃ karitthā 'ti. kāyavivaraṇādīsu pi
daṇḍakammaṃ vuttanayam eva. na bhikkhave bhikkhuniyā
ovādo na gantabbo ti ādi Bhikkhunīvibhaṅgavaṇṇanāyaṃ
vuttam eva.
     [Cv_X.10:] phāsuke namentī 'ti gihidārikāyo viya thanapaṭakena4
kāyabaddhanena5 phāsuke namanatthāya bandhanti. eka-
pariyāyakatan ti ekavāraṃ parikkhipanakaṃ. vilīvena paṭ-
ṭenā 'ti saṇhehi veḷuvilīvehi katapaṭṭena. dussapaṭṭenā 'ti
setavatthapaṭṭena. dussaveṇiyā 'ti dussena kataveṇiyā.
dussavaṭṭiyā 'ti dussena katavaṭṭiyā. coḷapattādīsu6 coḷakā-
sāvaṃ coḷan ti veditabbaṃ. aṭṭhillenā 'ti gojaṅghaṭṭhikena.
jaghanan ti kaṭippadeso vuccati. hatthaṃ koṭṭāpentī 'ti
aggabāhaṃ koṭṭāpetvā morapattādīhi cittakaṃ7 karonti-
hatthakocchan ti piṭṭhihatthaṃ. pādan ti jaṅghaṃ pāda-
kocchan ti piṭṭhipādaṃ. mukhalimpanādīni vuttanayen'8 eva.
avaṅgaṃ9 karontī 'ti akkhiañjaniyo10 avaṅgadese adhomukhaṃ
lekhaṃ karonti. visesakan ti gaṇḍappadese vicitrasaṇṭhānaṃ
visesakaṃ karonti. olokanakenā11 'ti vātapānaṃ vivaritvā
vīthiṃ olokenti. sāloke tiṭṭhantī 'ti dvāraṃ vivaritvā upaḍḍha-
kāyaṃ dassentiyo tiṭṭhanti. sanaccan12 ti naṭasamajjaṃ
kārenti. vesiṃ vuṭṭhāpentī ti gaṇikaṃ vuṭṭhāpenti. pānā-
gāraṃ ṭhapentī 'ti suraṃ vikkīṇanti13. sūnaṃ ṭhapentī 'ti
maṃsaṃ vikkīṇanti13. āpaṇan ti nānābhaṇḍānaṃ aneka-
vidhaṃ āpaṇaṃ pasārenti. dāsaṃ upaṭṭhāpentī 'ti dāsaṃ
gahetvā tena attano veyyāvaccaṃ kārenti. dāsīādīsu14 pi
es' eva nayo14. haritakapattiyaṃ15 pakiṇantī 'ti haritakañ16 c'
--------------------------------------------------------------------------
1 Bp. omits āvaraṇaṃ.                9 Bp. aṅgarāgaṃ.
2 Bp. omits these.                          10 Bp. -añjantiyo.
3 Bp. tassā.                               11 Bp. olokanakentī.
4 Bp. ghanapaṭṭakena.                     12 Bp. naccan.
5 Bp. -bandhanena.                          13 Bp. vikkiṇanti.
6 Bp. -paṭṭādīsu.                          14 Bp. omits these.
7 Bp. cittālaṅkāraṃ.                     15 Bp. harītakapattikaṃ.
8 Bp. vuttanayān'.                          16 Bp. harītakañ.


[page 1294]
1294                     Samantapāsādikā                     [Cv_X.10-18
eva pakkañ1 ca pakiṇanti. pakiṇṇakāpaṇaṃ pasārentī 'ti
vuttaṃ hoti. sabbanīlakādikathā kathitā yeva.
     [Cv_X.11:] bhikkhunī ce bhikkhave kālaṃ karontī 'ti ādīsu ayaṃ pāḷi-
muttakavinicchayo. sace hi pañcasu sahadhammikesu yo
koci kālaṃ karonto mam' accayena mayhaṃ parikkhāro
upajjhāyassa hotu ācariyassa hotu saddhivihārikassa hotu
antevāsikassa hotu mātu hotu pitu hotu aññassa vā kassaci
hotu 'ti vadati tesaṃ na hoti saṅghass' eva hoti. na hi pañcan-
naṃ sahadhammikānaṃ accayadānaṃ rūhati gihīnaṃ pana
rūhati. bhikkhu bhikkhunīvihāre kālaṃ karoti tassa parik-
khāro bhikkhūnaṃ yeva hoti. bhikkhunī bhikkhuvihāre
kālaṃ karoti tassā parikkhāro bhikkhunīnaṃ yeva hoti.
     [Cv_X.12:] purāṇa-Mallī 'ti purāṇe gihikāle Mallassa2 bhariyā.
     [Cv_X.14:] purisabyañjanan ti purisanimittaṃ chinnaṃ vā hotu
acchinnaṃ vā paṭicchannaṃ vā appaṭicchannaṃ vā sace
etasmiṃ ṭhāne purisabyañjanan ti cittaṃ uppādetvā upanij-
jhāyati dukkaṭaṃ. [Cv_X.15:] attano paribhogatthāya dinnaṃ nāma
yaṃ tumhe eva paribhuñjathā 'ti vatvā dinnaṃ taṃ aññassa
dadato dukkaṭaṃ. aggaṃ gahetvā pana dātuṃ vaṭṭati. sace
asappāyaṃ, sabbaṃ pi apanetuṃ vaṭṭati. cīvaraṃ3 ekāhaṃ
vā dvīhaṃ vā paribhuñjitvā dātuṃ vaṭṭati. pattādīsu pi
es' eva nayo. bhikkhūhi4 bhikkhunīhi paṭiggāhāpetvā 'ti
hiyyo paṭiggahetvā ṭhapitāmisaṃ5 ajja aññasmiṃ anu-
pasampanne asati bhikkhūhi paṭiggāhāpetvā bhikkhunīhi
paribhuñjitabbaṃ. bhikkhūhi paṭiggahitaṃ hi bhikkhunī-
naṃ apaṭiggahitaṭṭhāne6 tiṭṭhati. bhikkhūnaṃ7 pi bhik-
khunīsu8 es' eva nayo.
     [Cv_X.18:] āsanaṃ saṅgāyantiyo 'ti9 āsanaṃ saṅgāhentiyo9. kālaṃ
vitināmesun ti aññaṃ pi vuṭṭhāpetvā aññaṃ nisīdāpentiyo
bhojanakālaṃ atikkāmesuṃ. aṭṭhannaṃ bhikkhunīnaṃ ya-
thāvuḍḍhan ti ettha sace dhūre10 aṭṭhasu nisinnāsu tāsaṃ
--------------------------------------------------------------------------
1 Bp. pakkikañ.                     6 Bp. appaṭiggahitakatthāne.
2 Bp. Mallakassa.                    7 Bp. bhikkhunī patiggahitaṃ.
3 Bp. inserts sace pana.           8 Bp. bhikkhūsu.
4 Bp. bhikkhūnaṃ sannidhiṃ.          9 Bp. omits these.
5 Bp. ṭhapitamaṃsaṃ.                     10 Bp. pūre.


[page 1295]
Cv_X.18-26]                Cūḷavagga-vaṇṇanā                1295
abbhantarimā aññā āgacchati attano navakataraṃ uṭṭhāpet-
vā nisīdituṃ labhati. yā pana aṭṭhahi pi navakatarā sā sace
'pi saṭṭhivassā hoti āgatapaṭipāṭiyā va nisīdituṃ labhati.
aññattha yathāvuḍḍhaṃ na paṭibāhitabban ti ṭhapetvā bhattag-
gaṃ aññasmiṃ catupaccayabhājaniyaṭṭhāne ahaṃ pubbe
āgatā 'ti vuḍḍhaṃ paṭibāhitvā kiñci na gahetabbaṃ. yathā-
vuḍḍham eva vaṭṭati. pavāraṇākathā kathitā yeva. itthī-
yuttantiādīhi sabbayānāni anuññātāni.
     [Cv_X.21:] pāṭaṅkin1 ti paṭapoṭalikaṃ2. dūtena upasampadā dasannaṃ
antarāyānaṃ yena kenaci vaṭṭati. kammavācāpariyosāne
sā bhikkhunī bhikkhiunīupassaye ṭhitā vā hotu nisinnā3
vā jāgarā vā niddaṃ okkantā vā upasampannā 'va hoti.
     [Cv_X.22:] tāvadeva chāyā4 'ti ādīni āgatāya dūtabhikkhuniyā ācik-
khitabbāni.
     [Cv_X.24:] uddosito5 ti bhaṇḍasālā. na sammatī 'ti nappahoti. upassa-
yan ti gharaṃ. navakamman ti saṅghassatthāya bhikkhuniyā
navakammaṃ6 kātuṃ anujānāmī 'ti attho.
     [Cv_X.25:] tassā pabbajitāyā7 'ti tassā pabbajitakāle. yāva so dārako
viññutaṃ pāpuṇātī 'ti yāva khādituṃ bhuñjituṃ nahāyituṃ
ca8 attano dhammatāya sakkotī 'ti attho. ṭhapetvā sāgāran
ti sahāgāraseyyamattaṃ9 ṭhapetvā. yathā aññasmiṃ purise
evaṃ dutiyikāya bhikkhuniyā tasmiṃ dārake paṭipajjitabban
ti dasseti. taṃ10 mātā11 nahāpetuṃ pāpetuṃ bhojetuṃ maṇ-
ḍituṃ12 ure katvā sayituṃ ca labhati.
     [Cv_X.26:] yad eva sā vibbhantā 'ti yasmā sā vibbhantā attano ruciyā
khantiyā odātāni13 vatthāni nivāseti,14 tasmā yeva sā abhik-
khunī na sikkhāpaccakkhānenā 'ti dasseti. sā puna upasam-
padaṃ na labhati. sā āgatā na upasampādetabbā 'ti kevalañ
ca15 na upasampādetabbā pabbajjaṃ pi na labhati. odātāni
gahetvā vibbhantā16 pana pabbajjāmattaṃ labhati.
--------------------------------------------------------------------------
1 Bp. pātaṅkī.                     9 Bp. sahagāra-.
2 Bp. patapoṭṭalikaṃ.                10 Bp. omits taṃ.
3 Bp. nipannā.                          11 Bp. mātā pana.
4 Bp. chāyādīni.                     12 Bp. maṇḍetuṃ.
5 Bp. udosito.                          13 Bp. odātanivatthā.
6 Bp. adds pi.                          14 Bp. omits nivāseti.
7 Bp. pabbajite.                     15 Bp. omits ca.
8 Bp. inserts maṇḍituñ ca.           16 Bp. vibbhamantā nāma pana.


[page 1296]
1296                Samantapāsādikā                    [Cv_X.27,XI.1
     [Cv_X.27:] abhivādanan ti ādīsu purisā pāde sambāhantā vandanti
kese chindanti nakhe chindanti vaṇapaṭikammaṃ karonti
taṃ sabbaṃ kukkuccāyantā na sādīyantī 'ti attho. tatra1
keci ācariyā sace ekato vā ubhato vā avassutā honti sārattā
yathā vatthukam eva. eke ācariyā n' atthi ettha āpattī 'ti
vadanti. evaṃ ācariyavādaṃ dassetvā idaṃ uddissa2 anuñ-
ñātaṃ vaṭṭatī 'ti aṭṭhakathāsu vuttaṃ. taṃ pamāṇaṃ.
anujānāmi bhikkhave sādiyitun3 ti hi vacanen' eva taṃ4
kappiyaṃ. pallaṅkena5 nisīdantī 'ti pallaṅkaṃ ābhujjit-
6 nisīdanti. aḍḍhapallaṅkan ti ekaṃ pādaṃ ābhujjitvā7
katapallaṅkaṃ. heṭṭhāvivaṭe uparipaṭicchanne8 'ti ettha sace
kūpo khaṇito9 upari pana padaramattam eva sabbadisāsu
paññāyati evarūpe 'pi vaṭṭati. kukkusaṃ mattikan ti
kuṇḍakañ c' eva mattikañ ca. sesaṃ sabattha10 uttānam
evā 'ti.
           BHIKKHUNIKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                PAÑCASATIKAKKHANDHAKAVAṆṆANĀ
     [Cv_XI.1:] Pañcasatikakkhandhake. pañcanikāye pucchī 'ti Dīgha-
nikāyaṃ Majjhimanikāyaṃ Aṅguttaranikāyaṃ Saṃyutta-
nikāyaṃ Khuddakanikāyan ti. cattāri pārājikāni ṭhapetvā
avasesāni khuddānukhuddakānī 'ti evam ādi ekaṃ sikkhā-
padaṃ pi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassa-
natthaṃ pariyāyena vuttaṃ. idaṃ vo samaṇānan ti idaṃ
samaṇānaṃ. padapūraṇamatte vokāro. dhūmakālikan ti
yāva samaṇassa11 parinibbānacittakadhūmo12 paññāyati tāva
kālo 'ti13. idaṃ pi te āvuso Ānanda dukkaṭan ti idaṃ
tayā duṭṭhu katan ti kevalaṃ garahantehi therehi
--------------------------------------------------------------------------
1 Bp. tatra eke.                    7 Bp. ābhujitvā.
2 Bp. odissa.                     8 Bp. uparicchanne.
3 Bp. sāditun.                     9 Bp. khato hoti.
4 Bp. omits taṃ.                     10 Bp. ettha.
5 Bp. pallaṅkaṃ nisīditun.           11 Bp. samaṇassa Gotamassa.
6 Bp. ābhujitvā nisīdituṃ.           12 Bp. -citakadhūmo.
13 Bp. 'ti attho.


[page 1297]
Cv_XI.1-XII.1]               Cūḷavagga-vaṇṇanā                1297
vuttaṃ, na āpattiṃ sandhāya vuttaṃ. na hi te āpat-
tānāpattiṃ na1 jānanti. idān' eva h'2 etaṃ anusāvitaṃ.
saṅgho appaññattaṃ3 na paññāpeti paññattaṃ na samuc-
chindatī 'ti. desehi taṃ āvuso dukkaṭan ti idaṃ pi ca
āma bhante duṭṭhu mayā4 katan ti evaṃ paṭijānāhi
taṃ dukkaṭan ti idaṃ sandhāya vuttaṃ na āpatti-
desanaṃ. thero pana yasmā asatiyā na pucchi na
anādarena, tasmā tattha5 tattha duṭṭhukatabhāvaṃ pi
asallakkhento nāhantaṃ dukkaṭaṃ passāmī 'ti vatvā theresu
gāravaṃ dassento api c' āyasmantānaṃ sandhāya desemi
taṃ dukkaṭan ti āha. yathā tumhe vadatha tathā paṭijānāmī
'ti vuttaṃ hoti. es'6 eva nayo avasesesu pi catūsu ṭhānesu6.
mā yimā7 vikāle ahesun ti mā imāsaṃ vikāle gamanāni8
ahesuti adhippāyen' āha. rajoharaṇaṃ karissāmā 'ti
udakena temetvā pīḷetvā parikammakatabhūmī9 puñchis-
sāma. na kulavaṃ gamentī 'ti na koṭṭhake gopentī10 'ti
adhippāyo. yad' aggena tayā 'ti yadi11 aggakālam eva tayā 'ti11.
sesam12 ettha yaṃ vattabbaṃ siyā taṃ Nidānavaṇṇanāyam
eva vuttaṃ.12
                    PAÑCASATIKAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ
                         SATTASATIKAKKHANDHAKAVAṆṆANĀ
     [Cv_XII.1:] Sattasatikakkhandhake bhikkhuggenā13 'ti bhikkhuaggena.
bhikkhū gaṇetvā tattake paṭivise14 ṭhapesun ti attho. mahikā15
'ti himapātasamaye himavalāhakā. avijjānīvutā16 'ti avijjā-
--------------------------------------------------------------------------
1 Bp. omits na                     3 Bp. apaññattaṃ.
2 Bp. c' for h'.                    4 Bp. dutthuṃ mayā taṃ katan.
5 Bp. omits tattha.
6 Bp. inserts here sesam ettha yaṃ vattabbaṃ siyā, taṃ
     nidānavaṇṇanāyaṃ eva vuttaṃ. visesamattam eva vaṇṇayis-
     sāma for these.
7 Bp. yimāsaṃ.                          12 Bp. omits these.
8 Bp. gamanaṃ.                          13 Bp. bhikkhaggena.
9 Bp. -kataṃ bhūmiṃ.                    14 Bp. paṭivīse.
10 Bp. gāpentī.                          15 Bp. mahiyā.
11 Bp. yaṃ divasaṃ aggaṃ katvā 16 Bp. -nivutā.
     tayā ti for these.


[page 1298]
1298                Samantapāsādikā                     [Cv_XII.1,2
paṭicchannā. posā'ti purisā. piyarūpaṃ abhinandanti piha-
yanti1 paṭṭhentī 'ti2 piyarūpābhinandino. aviddasū 'ti ajā-
nantā3. rāgarajehi sarajā. migasadisā4 'ti migā. saha netti-
kāyā5 'ti sanettikā6. vaḍḍhenti kaṭasiṃ ghoran7 ti punap-
punaṃ kaḷevaranikkhipamānabhūmiṃ8 vaḍḍhenti. evaṃ
vaḍḍhentā ca9 ghoraṃ pana10 ādiyanti punabbhavan ti11.
pāpikaṃ12 no āvuso katan ti āvuso amhehi pāpakammaṃ13
katan ti attho.
     [Cv_XII.2:] katamena tvaṃ bhummi14 vihārenā 'ti ettha bhummī14 'ti
piyavacanam etaṃ. piyaṃ vattukāmo kira āyasmā Sabbakā-
mī navake bhikkhū evaṃ āmantesi. kullakavihārenā15
'ti uttānavihārena. Sāvatthiyā Suttavibhaṅge 'ti kathaṃ16
Suttavibhaṅge paṭikkhittaṃ hoti. tatra hi sannidhi nāma
ajja paṭiggahitaṃ aparajju17 vaṭṭatī 'ti vatvā puna sanni-
dhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ
vā khādati vā bhuñjati vā āpattipācittiyassā ti āpattiṃ
vadantena paṭikkhattaṃ18 hoti. tatr' eke maññanti yo pana
bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā
'ti hi vuttaṃ idañ ca loṇakan19 nāma yāvajīvikattā sannidhi-
bhāvaṃ nāpajjati yaṃ pi tena20 aloṇakaṃ āmisaṃ paṭigga-
hetvā tena saddhiṃ paribhuñjati taṃ tad ahu paṭiggahitam
eva, tasmā yāvakālikena bhikkhave yāvajīvikaṃ tad ahu
paṭiggahitaṃ kāle kappati vikāle na kappatī 'ti vacanato21
dukkaṭena22 pan' ettha bhavitabban ti. te vattabbā tumhā-
kaṃ matiyā23 dukkaṭenāpi na bhavitabbaṃ, na hi ettha
yāvajīvikaṃ tad ahu24 paṭiggahitaṃ, yāvakālikam eva tad
--------------------------------------------------------------------------
1 Bp. omits this.                          14 Bp. bhūmi.
2 Bp. patthentī.                              15 Bp. kullavihārenā.
3 Bp. avijānantā.                          16 Bp. omits ‘kathaṃ suttavi-
4 Bp. magasadisā.                                        bhaṅge'
5 Bp. sanettikā for saha nettikāyā. 17 Bp. aparajjū, and omits
6 Bp. sajanettika.                                        vaṭṭatī.
7 Bp. omits ghoran.                          18 Bp. paṭikkhittaṃ.
8 Bp. kaḷevaraṃ nikkhipamāna-                19 Bp. loṇaṃ.
     bhūmiṃ.                     20 Bp. omits tena.
9 Bp. va.                                    21 Bp. vadato.
10 Bp. omits pana.                          22 Bp. dukkaten 'ettha.
11 Bp. omits ti.                              23 Bp. matena.
12 Bp. pāpakaṃ.                               24 Bp. repeats tad ahu paṭig-
13 Bp. pāpakaṃ.                                         gahitaṃ.


[page 1299]
Cv_XII.2]                Cūḷavagga-vaṇṇanā                1299
ahu paṭiggahitaṃ taṃ,1 na ca vikāle paribhuttaṃ, yadi vā2
vikāle na kappatī 'ti vacanena tumhe dukkaṭaṃ maññetha,
yāvajīvikamissakaṃ3 yāvakālikaṃ vikāle paribhuñjantassa4
vikālabhojanapācittiyaṃ5 pi6 na bhaveyya. tasmā na by-
añjanamattaṃ gahetabbaṃ attho upaparikkhitabbo ti. ayaṃ
h' ettha attho. yāvakālikena yāvajīvikaṃ tad ahu paṭigga-
hitaṃ yadi sambhinnarasaṃ hoti yāvakālikagatikam eva
hoti. tasmā yo pana bhikkhu vikāle khādanīyaṃ vā bhoja-
nīyaṃ vā 'ti iminā sikkhāpadena kāle kappati vikāle na
kappatī7 'ti, na idha pana8 na kappatī 'ti vacanamatten'
ettha dukkaṭaṃ hoti, yath' eva yāvajīvikaṃ tad ahu
paṭiggahitaṃ yāvakālikena sambhinnarasaṃ vikāle na kappati
vikālabhojanapācittiyāvahaṃ9 hoti. evaṃ ajja paṭiggahitaṃ
pi aparajju yāvakālikena sambhinnarasaṃ na kappati10
sannidhibhojanapācittiyāvahaṃ hoti. taṃ sannidhikataṃ
idan ti ajānanto 'pi na muccati. vuttaṃ h' etaṃ sannidhikārake
asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khā-
dati vā bhuñjati vā āpatti pācittiyassā 'ti. tasmā kattha
paṭikkhittan ti imissā pucchāya suparisuddhaṃ idaṃ byā-
karaṇaṃ Sāvatthiyā Suttavibhaṅge 'ti. Rājagahe Uposatha-
saṃyutte 'ti idaṃ na bhikkhave ekasmiṃ āvāse dve uposathā-
gārāni sammannitabbāni, yo sammanneyya āpatti dukka-
ṭassā 'ti etaṃ sandhāya vuttaṃ. vinayātisāre dukkaṭan ti
na bhikkhave ekasmiṃ āvāse dve uposathāgārāni samman-
nitabbānī 'ti etass' eva vinayassa atisāre dukkaṭaṃ. Cam-
peyyake vinayavatthusmin ti idaṃ adhammena ce bhikkhave
vaggakammaṃ akammaṃ11 na ca karaṇīyan ti evam ādiṃ
katvā Campeyyakkhandhake āgataṃ vinayavatthuṃ san-
dhāya vuttaṃ. ekacco kappatī 'ti idaṃ dhammikaṃ āciṇṇaṃ
sandhāya vuttaṃ. chedanake pācittiyan ti Suttavibhaṅge hi
--------------------------------------------------------------------------
1 Bp. omits taṃ.                    7 Bp. kappati, and omits 'ti.
2 Bp. taṃ for vā.                8 Bp. omits pana na.
3 Bp. -missaṃ.                     9 Bp. vikāle bhojanapācittiyāva-
4 Bp. bhuñja-.                                         taṃ.
5 Bp. vikālebho-.                     10 Bp. ppakati.
6 Bp. omits pi.                         11 Bp. omits akammaṃ.


[page 1300]
1300                     Samantapāsādikā                [Cv_XII.2
nisīdanaṃ nāma sadisaṃ vuccatī 'ti āgataṃ. tasmā dvinnaṃ
sugatavidatthīnaṃ upari dasā yeva vidatthimattā labbhati.
dasāya1 vinā taṃ pamāṇaṃ karontassa idaṃ āgatam eva hoti
taṃ atikkāmayato chedanakaṃ pācittiyan ti tasmā kiṃ
āpajjatī 'ti puṭṭho chedanake pācittiyan ti āha. chedana-
kasikkhāpade vuttaṃ pācittiyaṃ āpajjatī 'ti attho. sesaṃ
sabbattha uttānam evā 'ti.
     SAMANTAPĀSĀDIKĀYA SAṂVANNANĀYA
SATTASATIKAKKHANDHAKAVAṆṆANĀ NIṬṬHITĀ.
     Dvivaggasaṅgahā vuttā-bāvīsatippabhedakā2
     khandhakā sāsane pañca-khandhadukkhappahāyinā.
     yā4 tesaṃ vaṇṇanā esā-antarāyaṃ vinā yathā
     siddhā sijjhantu kalyāṇā-evaṃ āsā pi pāṇinan ti.
     kammakkhandhapārivāsā-samuccayasamathakā
     khuddakavatthukkhandhañ ca-senāsanañ ca khandhakaṃ
     saṅghabhedavattakkhandhā-pātimokkhañ ca khandhakaṃ
     bhikkhunī pañcasatikā-sattasatikakhandhakaṃ.
--------------------------------------------------------------------------
1 Bp. dasāyaṃ.                    3 Bp. -yino.
2 Bp. dvāvīsatipabhedaṇā.      4 Bp. ye.