Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. V:
Vinayapitaka: Khandhaka: Mahavagga (I-X)

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1938 (Reprinted 1966)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 22.4.2016]







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Mv_n.n = Mahāvagga_chapter(Roman).section(Arabic)

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



STRUCTURE OF REFERENCES (added at the beginning of each section):
[Mv_n.n:] = Mahāvagga_chapter(Roman).section(Arabic)



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)



SAMANTAPĀSĀDIKĀ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA

[page 951]
951
                     Samantapāsādikā Nāma
                          Vinayaṭṭhakathā
                          Khandaka - Vaṇṇanā
                NAMO TASSA BHAGAVATO ARAHATO SAMMĀ-
                          SAMBUDDHASSA.
                     TATIYA - SAMANTAPĀSĀDIKĀ
     Ubhinnaṃ pātimokkhānaṃ saṅgītisamanantaraṃ
     saṅgāyiṃsu mahātherā Khandhakaṃ khandhakovidā.
     yaṃ tassa dāni sampatto yasmā saṃvaṇṇanākkamo
     yasmā hoti ayan tassa anuttānatthavaṇṇanā.
     padabhājaniye atthā yehi yesaṃ pakāsitā,
     te ce puna vadeyyāma pariyosānaṃ kadā bhave.
     uttānā c' eva ye atthā tesaṃ saṃvaṇṇanāya kiṃ.
     adhippāyānusandhīhi byañjanena ca ye pana
     anuttānā na te yasmā sakkā ñātuṃ avaṇṇitā,
     tesaṃ yeva ayaṃ tasmā hoti saṃvaṇṇanānayo ti.
                    MAHĀKHANDHAKA - VAṆṆANĀ
     [Mv_I.1:] Tena samayena buddho bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho ti, ettha kiñcāpi tena samayena buddho bhagavā Verañjāyan ti ādīsu viya karaṇavacanena visesakāraṇaṃ n' atthi, vinayaṃ patvā pana karaṇavacanen'eva ayam abhilāpo āropito ti ādito paṭṭhāya ārūḷhābhilāpavasen'ev'etaṃ vuttan ti veditabbaṃ. esa nayo aññesu pi ito paresu evarūpesu kiṃ pan' etassa vacane payojanan ti.


[page 952]
952                     Samantapāsādikā                     [Mv_I.1
[... content straddling page break has been moved to the page above ...] pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ. yā hi bhagavatā anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan ti evaṃ pabbajjā c' eva upasampadā ca anuññātā, yāni ca Rājagahādīsu upajjhāyavatta-ācariyavattādīni anuññātāni, tāni abhisambodhim patvā sattasattāhaṃ bodhimaṇḍe vītināmetvā Bārāṇasiyaṃ dhammacakkaṃ pavattetvā iminā ca anukkamena idañ ca idañ ca ṭhānaṃ patvā imasmiñ ca imasmiñ ca vatthusmiṃ paññattānī 'ti evam etesaṃ pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ etassa vacane payojanan ti veditabbaṃ.
     tattha Uruvelāyan ti mahāvelāyaṃ mahante vālikarāsimhī 'ti attho. atha vā urū 'ti vālikā vuccati, velā 'ti mariyādā, velātikkamanahetu āhaṭā uru uruvelā 'ti evaṃ c' ettha attho daṭṭhabbo. atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu, kāyakammavacīkammāni nāma paresaṃ pi pākaṭāni honti, manokammaṃ pana apākaṭaṃ, tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma n' atthi, so attanā 'va attānaṃ codetvā pattapūṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākīratu, idam assa daṇḍakamman ti. tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi so tattha pattapūṭena vālikaṃ ākīrati. evaṃ tattha anukkamena mahāvālikarāsi jāto. tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānam akāsi. taṃ sandhāya vuttaṃ Uruvelāyan ti mahāvelāyaṃ mahante vālikarāsimhī 'ti attho ti.
tam eva sandhāya vuttaṃ atha vā urū' ti vālikā vuccati, velā 'ti mariyādā, velātikkamanahetu āhaṭā uru uruvelā 'ti evaṃ c' ettha attho daṭṭhabbo' ti. bodhirukkhamūle 'ti bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ bodhiṃ bhagavā ettha patto ti rukkho pi bodhirukkho tv eva nāmaṃ labhi, tassa bodhirukkhassa mūle bodhirukkhamūle. paṭhamābhisambuddho ti paṭhamaṃ abhisambuddho.


[page 953]
Mv_I.1]                Mahāvagga-vaṇṇanā                     953
[... content straddling page break has been moved to the page above ...] abhisambuddho hutvā sabbapaṭhamaṃ yevā 'ti attho. ekapallaṅkenā 'ti sakiṃ pi anuṭṭhahitvā yathā ābhujitena eken'eva pallaṅkena.
vimuttisukhapaṭisaṃvedī 'ti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno. paṭiccasamuppādan ti paccayākāraṃ. paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādetī 'ti paṭiccasamuppādo ti vuccati. ayam ettha saṃkhepo. vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena Visuddhimaggato ca Mahāpakaraṇato ca gahetabbo. anulomapaṭiloman ti anulomañ ca paṭilomañ ca anulomapaṭilomaṃ tattha avijjāpaccayā saṅkhārā 'ti ādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato anulomo ti vuccati, avijjāya tv eva asesavirāganirodhā saṅkhāranirodho ti ādinā nayena vutto sv eva anuppādanirodhena nirujjhamāno taṃ kiccaṃ na karotī 'ti tassa akaraṇato paṭilomo ti vuccati, purimanayen' eva vā vutto pavattiyā anulomo, itaro tassā paṭilomo ti evam evam ettha attho daṭṭhabbo. ādito pana paṭṭhāya yāva antaṃ antato ca paṭṭhāya yāva ādiṃ pāpetvā avuttattā ito aññen' atthen' ettha anulomapaṭilomatā na yujjati.
     manasākāsī 'ti manasi akāsi. tattha yathā anulomaṃ manasi akāsi, idaṃ tāva dassetuṃ avijjāpaccayā saṅkhārā ti ādi vuttaṃ. tattha avijjā ca sā paccayo cā 'ti avijjāpaccayo, tasmā avijjāpaccayā saṅkhārā sambhavantī 'ti iminā nayena sabbapadesu attho veditabbo. ayam ettha saṅkhepo. vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena Visuddhimaggato ca Sammohavinodaniyā ca Mahāvibhaṅgaṭṭhakathāya gahetabbo. yathā pana paṭilomaṃ manasi akāsi, idaṃ dassetuṃ avijjāya tv eva asesavirāganirodhā saṅkhāranirodho ti ādi vuttaṃ. tattha avijjāya tv evā 'ti avijjāya tu eva. asesavirāganirodhā 'ti virāgasaṅkhātena maggena asesanirodhā.


[page 954]
954                     Samantapāsādikā                         [Mv_I.1
[... content straddling page break has been moved to the page above ...] saṅkhāranirodho ti saṅkhārānaṃ anuppādanirodho hoti. evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho, viññāṇādīnañ ca nirodhā nāmarūpādīni niruddhāni yeva hontī 'ti dassetuṃ saṅkhāranirodhā viññāṇanirodho ti ādiṃ vatvā evam etassa kevalassa dukkhakkhandhassa nirodho hotī 'ti vuttaṃ. tattha kevalassā 'ti sakalassa suddhassa vā, sattavirahitassā 'ti attho. dukkhakkhandhassā 'ti dukkharāsissa. nirodho hotī 'ti anuppādo hoti. etam atthaṃ viditvā ti yv āyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo avijjānirodhādivasena ca nirodho hotī 'ti vutto, sabbākārena etam atthaṃ viditvā. tāyaṃ velāyan ti tāyaṃ tassa atthassa viditavelāyaṃ. imaṃ udānaṃ udānesī 'ti imaṃ tasmiṃ vidite atthe hetuto ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ yadā have pātubhavantī 'ti ādikaṃ somanassasampayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ nicchāresī 'ti vuttaṃ hoti. tass' attho yadā have 'ti yasmiṃ have kāle. pātubhavantī 'ti uppajjanti.
dhammā 'ti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. atha vā pātubhavantī 'ti pakāsenti abhisamayavasena byattā pākaṭā honti. dhammā 'ti caturāriyasaccadhammā. ātāpo vuccati kilesasantāpanaṭṭhena viriyaṃ. ātāpino ti sammappadhānaviriyavato. jhāyato ti ārammaṇūpanijjhānalakkhaṇena ca lakkhaṇūpanijjhānalakkhaṇena ca dvīhi jhānehi jhāyantassa. brāhmaṇassā 'ti bāhitapāpassa khīṇāsavassa. atha 'ssa kaṅkhā vapayantī 'ti atha assa evaṃ pātubhūtadhammassa kaṅkhā vapayanti.
sabbā 'ti yā esā ko nu kho bhante phassatī 'ti, no kallo pañho 'ti bhagavā avocā 'ti ādinā nayena tathā katamaṃ nu kho bhante jarāmaraṇaṃ, kassa ca pan'idaṃ jarāmaraṇan ti,


[page 955]
Mv_I.1]               Mahāvagga-vaṇṇanā                     955
[... content straddling page break has been moved to the page above ...] no kallo pañho ti bhagavā avocā 'ti ādinā ca nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārass' eva appaṭividdhattā, ahosiṃ nu kho ahaṃ atītam addhānan ti ādikā soḷasakaṅkhā āgatā tā sabbā vapayanti apagacchanti nirujjhanti. kasmā. yato pajānāti sahetudhamman ti yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāti paṭivijjhati. dutiyavāre, imaṃ udānaṃ udānesī 'ti imaṃ tasmiṃ vidite atthe avijjāya tv eva asesavirāganirodhā saṅkhāranirodho ti evaṃ pakāsitassa nibbānasaṅkhātassa paccayakkhayassa avabodhānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesī 'ti attho. tatrāyaṃ saṅkhepattho; yasmā paccayānaṃ khayasaṅkhātaṃ nibbānaṃ avedi aññāti paṭivijjhati, tasmā yadā 'ssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti, atha yā nibbānassa aviditattā uppajjeyyuṃ tā sabbā 'pi kaṅkhā vapayanti. tatiyavāre, imaṃ udānaṃ udānesī 'ti imaṃ yena maggena so dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyāya ca vidito tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesī 'ti attho. tatrāyaṃ saṅkhepattho, yadā have pātubhanti dhammā ātāpino jhāyato brāhmaṇassa, tadā so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā pātubhūtā tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenan ti, kāmā te paṭhamā senā 'ti ādinā nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamanto viddhaṃsento tiṭṭhati. kathaṃ.
suriyo 'va obhāsayam antalikkhan ti yathā suriyo abbhuggato attano pathāya antalikkhaṃ obhāsayanto 'va andhakāraṃ vidhamanto tiṭṭhati, evaṃ so 'pi brāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhanto 'va mārasenaṃ vidhūpayanto tiṭṭhatī 'ti evam ettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena dutiyaṃ nibbānapaccavekkhaṇavasena tatiyaṃ maggapaccavekkhaṇavasena uppannan ti veditabbaṃ.


[page 956]
956                Samantapāsādikā                          [Mv_I.2
[... content straddling page break has been moved to the page above ...] udāne pana rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ dutiyaṃ yāmaṃ paṭilomaṃ tatiyaṃ yāmaṃ anulomapaṭiloman ti vuttaṃ, taṃ sattāhassa accayena sve āsanā vuṭṭhahissāmī 'ti rattiṃ uppāditaṃ manasikāraṃ sandhāya vuttaṃ. tadā hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca ānubhāvadīpikā purimā dve udānagāthā tassa vasena ekekam eva koṭṭhāsaṃ paṭhamayāmañ ca majjhimayāmañ ca manasākāsi. idha pana pāṭipadarattiyā evaṃ manasākāsi. bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussari majjhimayāme dibbacakkhuṃ visodhesi pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasikatvā, idāni aruṇo uggacchissatī 'ti sabbaññutaṃ pāpuṇi. sabbaññutapattasamanantaram eva aruṇo uggañchi. tato taṃ divasaṃ ten' eva pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu evaṃ manasikatvā imāni udānāni udānesi. iti pāṭipadarattiyā evaṃ manasikatvā taṃ bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdī 'ti evaṃ vuttam sattāhaṃ tatth' eva vītināmesī 'ti.
     [Mv_I.2:] atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho ten' upasaṅkamī 'ti ettha na bhagavā tamhā samādhimhā vuṭṭhahitvā anantaram eva bodhirukkhamūlā yena ajapālanigrodho ten' upasaṅkami. yathā pana bhutvā sayatī 'ti vutte na hatthe adhovitvā mukhaṃ avikkhāletvā sayanasamīpaṃ agantvā aññaṃ kiñci allāpasallāpaṃ akatvā sayati icc' evaṃ vuttaṃ hoti, bhojanato pana pacchā sayati, na na sayatī 'ti idam ettha dīpitaṃ hoti, evam idhāpi na tamhā samādhimhā vuṭṭhahitvā anantaram eva pakkāmī ti vuttaṃ hoti, vuṭṭhānato pana pacchā pakkāmi, na na pakkāmī 'ti idam ettha dīpitaṃ hoti.


[page 957]
Mv_I.2]                    Mahāvagga-vaṇṇanā                     957
[... content straddling page break has been moved to the page above ...] anantaraṃ pana apakkamitvā bhagavā kiṃ akāsī 'ti. aparāni pi tīṇi sattāhāni bodhisamīpe yeva vītināmesi. tatrāyaṃ anupubbikathā. bhagavati kira buddhattaṃ patvā sattāhaṃ ekapallaṅkena nisinne na bhagavā vuṭṭhāti, kiṃ nu kho aññe pi buddhattakarā dhammā atthī 'ti ekaccānaṃ devatānaṃ kaṅkhā udapādi. atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkheyyāni kappasatasahassañ ca upacitānaṃ pāramīnaṃ phalādhigamananaṭṭhānaṃ pallaṅkañ ca bodhirukkhañ ca animmisehi akkhīhi olokayamāno sattāhaṃ vītināmesi. taṃ ṭhānaṃ Animmisacetiyaṃ nāma jātaṃ. atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi. taṃ ṭhānaṃ Ratanacaṅkamacetiyaṃ nāma jātaṃ. tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu. tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato c'ettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. taṃ ṭhānaṃ Ratanagharacetiyaṃ nāma jātaṃ. evaṃ bodhisamīpe yeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho ten' upasaṅkami. tassa kira nigrodhassa chāyāya ajapālakā gantvā nisīdanti, ten' assa ajapālanigrodho tv eva nāmaṃ udapādi. sattāhaṃ vimuttisukhapaṭisaṃvedī 'ti tatrāpi dhammaṃ vicinanto yeva vimuttisukhaṃ paṭisaṃvedento nisīdi. bodhito puratthimadisābhāge esa rukkho hoti. evaṃ nisinne ca pan' ettha bhagavati eko brāhmaṇo taṃ āgantvā pañhaṃ pucchi. tena vuttaṃ atha kho aññataro ti ādi. tattha huṃhuṅkajātiko ti so kira diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhun ti karonto vicarati, tasmā huṃhuṅkajātiko ti vuccati. huhukajātiko ti pi paṭhanti.


[page 958]
958                     Samantapāsādikā                     [Mv_I.2
[... content straddling page break has been moved to the page above ...] etam atthaṃ viditvā 'ti etaṃ tena vuttassa vacanassa sikhāppattamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. tass' attho yo bāhitapāpadhammatāya brāhmaṇo na diṭṭhamaṅgalikatāya huṃhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ paṭijānāti, so brāhmaṇo bāhitapāpadhammattā bāhitapāpadhammo huṃhuṅkārappahānena nihuṃhuṅko rāgādikasāvābhāvena nikkasāvo bhāvanānuyogayuttacittatāya yatatto sīlasaṃvarena vā saññatacittatāya yatatto catumaggañāṇasaṅkhātehi vedehi vā antaṃ tiṇṇaṃ vedānaṃ vā antaṃ gatattā vedantagū, catumaggabrahmacariyassa vusitattā vusitabrahmacariyo, dhammena so brahmavādaṃ vadeyyā 'ti brāhmaṇo ahan ti etaṃ vādaṃ dhammena vadeyya, yassa sakale lokasannivāse kuhiñci ekārammane pi rāgussado dosussado mohussado mānussado diṭṭhussado ti ime pañca ussadā n' atthī 'ti. akālamegho ti asampatte vassakāle uppannamegho. ayaṃ pana gimhānaṃ pacchime māse udapādi.
sattāhavaddalikā 'ti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhikā ahosi. sītavātaduddinī 'ti sā ca pana sattāhavaddalikā udakaphusitasammissena sītavātena samantā paribbhamantena dūsitadivasattā sītavātaduddinī nāma ahosi.
     [Mv_I.3:] atha kho Mucalindo nāgarājā 'ti tass' eva mucalindarukkhassa samīpe pokkharaṇiyā nibbatto mahānubhāvo nāgarājā. sattakkhattuṃ bhogehi parikkhipitvā 'ti evaṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvā 'va ṭhite tasmiṃ tassa parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosi, tasmā bhagavā nivāte pidahitadvāravātapāne kūṭāgāre nisinno viya jāto. mā bhagavantaṃ sītan ti ādi tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. so hi mā bhagavantaṃ sītañ ca bādhayittha, mā uṇhaṃ, mā ḍaṃsādisamphasso bādhayitthā 'ti tathā karitvā aṭṭhāsi. tattha kiñcāpi sattāhavaddalikāya uṇham eva n' atthi, sace pana antarantarā megho vigaccheyya, uṇhaṃ bhaveyya,


[page 959]
Mv_I.4]                Mahāvagga-vaṇṇanā                     959
[... content straddling page break has been moved to the page above ...] tam pi naṃ mā bādhayitthā 'ti evaṃ tassa cintetuṃ yuttaṃ. viddhan ti ubbiddhaṃ, meghavigamena durībhūtan ti attho. vigatavalāhakan ti apagatameghaṃ.
devan ti ākāsaṃ. sakavaṇṇan ti attano rūpaṃ. sukho viveko ti nibbānasaṅkhāto upadhiviveko sukho. tuṭṭhassā 'ti catumaggañāṇasantosena santuṭṭhassa. sutadhammassā 'ti pakāsitadhammassa. passato ti taṃ vivekaṃ, yaṃ vā kiñci passitabbaṃ nāma, taṃ sabbaṃ attano viriyabalādhigatena ñāṇacakkhunā passantassa. abyāpajjhan ti akuppanabhāvo.
etena mettāpubbabhāgo dassito. pāṇabhūtesu saṃyamo ti sattesu ca saṃyamo. avihiṃsanabhāvo sukho ti attho.
etena karuṇāpubbabhāgo dassito. sukhā virāgatā loke 'ti virāgatā 'pi sukhā. kīdisī. kāmānaṃ samatikkamo ti yā kāmānaṃ samatikkamo ti vuccati, sā virāgatāpi sukhā 'ti attho. etena anāgāmimaggo kathito. asmimānassa vinayo ti iminā pana arahattaṃ kathitaṃ, arahattaṃ hi asmimānassa passaddhivinayo ti vuccati. ito parañ ca sukhaṃ nāma n' atthi. ten' āha, etaṃ ve paramaṃ sukhan ti.
     [Mv_I.4:] mucalindamūlā 'ti mahābodhito pācīnakoṇe ṭhitā mucalindarukkhamūlā. rājāyatanan ti dakkhiṇadisābhāge ṭhitaṃ rājāyatanarukkhaṃ upasaṅkami. tena kho pana samayenā 'ti katarena samayena. bhagavato kira rājāyatanamūle sattāhaṃ ekapallaṅkena nisinnassa samādhito vuṭṭhānadivase aruṇuggamanavelāyam eva bhojanakiccena bhavitabban ti ñatvā Sakko devarājā osathaharītakaṃ upanesi. bhagavā taṃ paribhuñji. paribhuttamattass'eva sarīrakiccaṃ ahosi.
Sakko mukhodakaṃ adāsi. bhagavā mukhaṃ dhovitvā tasmiṃ yeva rukkhamūle nisīdi. evaṃ uggate aruṇamhi nisinne bhagavati, tena kho pana samayena. Tapussabhallikā vāṇijā 'ti Tapusso ca Bhalliko cā 'ti dve bhātaro vāṇijā.
Ukkalā 'ti Ukkalajanapadato. taṃ desan ti yasmiṃ dese bhagavā viharati. katarasmiñ ca dese bhagavā 'ti. majjhimadese. tasmā majjhimadesaṃ gantuṃ addhānamaggaṃ paṭipannā hontī 'ti ayam ettha attho.


[page 960]
960                    Samantapāsādikā                     [Mv_I.4
[... content straddling page break has been moved to the page above ...] ñātisālohitā devatā 'ti tesaṃ ñātibhūtapubbā devatā. etad avocā 'ti sā kira nesaṃ sabbasakaṭāni appavattāni akāsi. tato te kiṃ idan ti maggadevatānaṃ balikammaṃ akaṃsu. tesaṃ balikammakāle sā devatā dissamānen' eva kāyena etad avoca. manthena ca madhupiṇḍikāya cā 'ti abaddhasattunā ca sappimadhuphāṇitādīhi yojetvā baddhasattunā ca. paṭimānethā' ti upaṭṭhahatha. taṃ vo ti tam paṭimānanaṃ tumhākaṃ bhavissati dīgharattaṃ hitāya sukhāya. yaṃ amhākan ti yam paṭiggahaṇaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāya. bhagavato etad ahosī 'ti yo kir' assa padhānānuyogakāle patto ahosi, so Sujātāya pāyāsaṃ dātuṃ āgacchantiyā eva antaradhāyi, ten' assa etad ahosi, patto me n' atthi purimakāpi ca na kho tathāgatā hatthesu paṭiggaṇhanti. kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañ ca madhupiṇḍikañ cā 'ti. parivitakkam aññāyā 'ti ito pubbe 'va bhagavato Sujātāya dinnaṃ bhojanaṃ yeva ojānuppabandhanavasena aṭṭhāsi, ettakāṃ kālaṃ n' eva jighacchā na pipāsā na kāyadubbalyaṃ ahosi, idāni pan' assa āhāraṃ paṭiggahetukāmatāya na kho tathāgatā 'ti ādinā nayena parivitakko udapādi. taṃ evaṃ uppannaṃ attano cetasā bhagavato ceto parivitakkam aññāya.
catuddisā 'ti catūhi disāhi. selamaye patte 'ti muggavaṇṇasilāmaye patte. idaṃ yeva bhagavā patiggahesi, te yeva sandhāya vuttaṃ. cattāro pana mahārājāno paṭhamaṃ indanīlamaṇimaye patte upanāmesuṃ, na te bhagavā aggahesi. tato ime cattāro 'pi muggavaṇṇasilāmaye patte upanāmesuṃ.
bhagavā cattāro 'pi patte aggahesi tesaṃ pasādānurakkhaṇatthāya, no mahicchatāya. gahetvā ca pana cattāro 'pi yathā eko 'va patto hoti, tathā adhiṭṭhahi. catunnaṃ pi ekasadiso puññavipāko ahosi. evaṃ ekaṃ katvā adhiṭṭhite paṭiggahesi bhagavā paccagghe selamaye patte manthañ ca madhupiṇḍikañ ca. paccagghe 'ti paccagghasmiṃ, pāṭekkaṃ mahagghasmin ti attho. atha vā, paccagghe 'ti abhinave abbhuṇhe, taṃ khaṇe nibbattasmin ti attho. dve vācā etesaṃ ahesun ti dvevācikā. atha vā, dvīhi vācāhi upāsakabhāvaṃ pattā 'ti attho.


[page 961]
Mv_I.5]                Mahāvagga-vaṇṇanā                961
[... content straddling page break has been moved to the page above ...] te evaṃ upāsakabhāvaṃ paṭivedetvā bhagavantaṃ āhaṃsu kass' idāni bhante amhehi ajjato paṭṭhāya abhivādanapaccuṭṭhānaṃ kātabban ti. bhagavā sīsaṃ parāmasi.
kesā hatthe laggiṃsu. te tesaṃ adāsi ime tumhe pariharathā 'ti. te kesadhātuyo labhitvā amaten' eva abhisittā haṭṭhatuṭṭhā bhagavantaṃ vanditvā pakkamiṃsu.
     [Mv_I.5:] atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā vuttappakāram eva sabbakiccaṃ niṭṭhāpetvā rājāyatanamūlā puna pi yena ajapālanigrodho ten' upasaṅkami. parivitakko udapādī 'ti tasmiṃ nisinnamattass' eva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso parivitakko udapādi, kasmā pan' āyaṃ sabbabuddhānaṃ uppajjatī 'ti. dhammassa mahantabhāvaṃ garubhāvaṃ bhāriyabhāvaṃ paccavekkhaṇāya Brahmunā yācitena desetukāmatāya ca. jānanti hi buddhā evaṃ vitakkite Brahmā āgantvā dhammadesanaṃ yācissati, tato sattā dhamme gāravaṃ uppādessanti, Brahmagaruko hi lokasannivāso ti, iti imehi dvīhi kāraṇehi ayaṃ vitakko uppajjatī 'ti. tattha adhigato kho myāyan ti adhigato kho me ayaṃ. ālayarāmā 'ti sattā pañcakāmaguṇesu alayanti, tasmā te ālayā 'ti vuccanti, tehi ālayehi ramantī 'tī ālayarāmā. ālayesu ratā 'ti ālayaratā. ālayesu suṭṭhu muditā 'ti ālayasammuditā. yad idan ti nipāto, tassa ṭhānaṃ sandhāya yaṃ idan ti paṭiccasamuppādaṃ sandhāya yo ayan ti evam attho daṭṭhabbo.
idappaccayatāpaṭiccasamuppādo ti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cā 'ti idappaccayatāpaṭiccasamuppādo.
so mam' assa kilamatho ti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assā 'ti attho. bhagavantan ti bhagavato. anacchariyā 'ti anuacchariyā. paṭibhaṃsū 'ti paṭibhāṇasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbabhāvaṃ pāpuṇiṃsu. halan ti ettha hakāro nipātamatto alan ti attho. pakāsitun ti desituṃ. alaṃ dāni me imaṃ kicchena adhigataṃ dhammaṃ desitun ti vuttaṃ hoti.


[page 962]
962                Samantapāsādikā                     [Mv_I.5
[... content straddling page break has been moved to the page above ...] n' āyaṃ dhammo susambuddho ti na ayaṃ sukaro abhisambujjhituṃ, jānituṃ na sukaro 'ti attho. paṭisotagāmin ti paṭisotaṃ vuccati nibbānaṃ, nibbānagāmin ti attho.
rāgarattā 'ti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā sattā. na dakkhantī 'ti na passanti. tamokkhandhena āvuṭā 'ti avijjārāsinā ajjhotthaṭā. appossukkatāyā 'ti nirassukkabhāvena adesetukāmatāyā 'ti attho.
     yatra hi nāmā 'ti yasmiṃ nāma loke. bhagavato purato pāturahosī 'ti dhammadesanāyācanatthaṃ dasasu cakkavāḷasahassesu Mahābrahmāno gahetvā āgamma bhagavato purato pāturahosi. apparajakkhajātikā 'ti paññāmaye akkhimhi appaṃ rāgadosamoharajaṃ etesaṃ sabhāvā 'ti apparajakkhajātikā. bhavissanti dhammassā 'ti catusaccadhammaṃ.
aññātāro ti paṭivijjhitāro pātur ahosī 'ti pātubhavi. samalehi cintito ti rāgādisamalehi chasatthārehi cintito. apāpur etan ti vivara etaṃ. amatassa dvāran ti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. suṇantu dhammaṃ vimalenānubuddhan ti ime sattā rāgādimalānaṃ abhāvato vimalena sambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu.
sele yathā pabbatamuddhaniṭṭhito ti silāmaye ekaghaṇe pabbatamuddhani ṭhito, so ca yathā cakkhumā puriso samantato janataṃ passeyya, tvam pi Sumedha sundarapaññasabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādam āruyha sayaṃ apetasoko sokāvakiṇṇaṃ jātijarābhibhūtaṃ janataṃ apekkhassu upadhāraya. uṭṭhehī 'ti bhagavato dhammadesanatthaṃ cārikañcaraṇaṃ yācanto bhaṇati. vīrā 'ti ādīsu bhagavā viriyavantatāya vīro, devaputtamaccukilesābhisaṅkhāramārānaṃ vijitattā vijitasaṅgāmo, jātikantārādinittharaṇasamatthatāya satthavāho, kāmacchanda-iṇassa abhāvato anaṇo.


[page 963]
Mv_I.5]                Mahāvagga-vaṇṇanā                     963
[... content straddling page break has been moved to the page above ...] ajjhesanan ti yācanaṃ.
buddhacakkhunā 'ti indriyaparopariyattiñāṇena ca āsayānusayañāṇena ca. imesañ hi dvinnaṃ ñāṇānaṃ buddhacakkhū 'ti nāmaṃ. apparajakkhe 'ti yesaṃ paññācakkhumhi rāgādirajaṃ appaṃ te apparajakkhā. yesaṃ mahantaṃ, te mahārajakkhā. yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. yesaṃ mudūni, te mudindriyā.
yesaṃ saddhādayo ākārā sundarā, te svākārā. yesaṃ asundarā, te dvākārā. ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. ye tathā na honti, te duviññāpayā. ye paralokañ ca vajjañ ca bhayato passanti, te paralokavajjabhayadassāvino. uppalaniyan ti uppalavane. itaresu pi es'eva nayo. antonimuggaposīnī 'ti yāni udakassa anto nimuggān 'eva posiyanti. samodakaṭṭhitānī 'ti udakena samaṭṭhitāni. udakaṃ accuggamma tiṭṭhanti 'ti udakaṃ atikkamitvā tiṭṭhanti. apārutā 'ti vivaṭā. amatassa dvārā 'ti ariyamaggo. so hi amatasaṅkhātassa nibbānassa dvāraṃ. pamuñcantu saddhan ti sabbe attano saddhaṃ pamuñcantu vissajjantu. pacchimapadadvaye ayam ev' attho, ahañ hi attano paguṇaṃ suvattitaṃ pi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā manujesu devamanussesu nābhāsi.
     [Mv_I.6:] paṇḍito ti paṇḍiccena samannāgato. byatto ti veyyattiyena samannāgato. medhāvī 'ti ṭhānuppattiyā paññāya samannāgato. apparajakkhajātiko ti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. ājānissatī 'ti sallakkhessati paṭivijjhissati. bhagavato 'pi kho ñāṇaṃ udapādī 'ti sabbaññutañāṇaṃ uppajji ito sattadivasamatthake kālaṃ katvā so ākiñcaññāyatane nibbatto ti. mahājāniyo ti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahājāni assā 'ti mahājāniyo,


[page 964]
964                    Samantapāsādikā                     [Mv_I.6
[... content straddling page break has been moved to the page above ...] akkhaṇe nibbattattā ca. abhidosakālakato ti hīyo kālakato. so 'pi nevasaññānāsaññāyatane nibbatto ti addasa. bahūpakārā 'ti bahū upakārā. padhānapahitattan ti padhānatthāya pesitattabhāvaṃ. upaṭṭhahiṃsū 'ti mukhodakadānādinā upaṭṭhahiṃsu.
     antarā ca Bodhiṃ antarā ca Gayan ti Upako Bodhimaṇḍassa ca Gayāya ca antare bhagavantaṃ addasa. addhānamaggapaṭipannan ti addhānamaggaṃ paṭipannaṃ. sabbābhibhū 'ti sabbaṃ tebhūmikadhammaṃ abhibhavitvā ṭhito. sabbavidū 'ti sabbaṃ catubhūmikadhammaṃ avediṃ aññāsiṃ. sabbesu dhammesu anūpalitto ti sabbesu tebhūmikadhammesu kilesalepanena alitto. sabbañjaho ti sabbaṃ tebhūmikadhammaṃ upacchinditvā ṭhito. taṇhakkhaye vimutto ti taṇhakkhaye nibbāne ārammāṇakaraṇavasena vimutto. sayaṃ abhiññāyā 'ti sabbaṃ catubhūmikadhammaṃ attanā 'va jānitvā. kam uddiseyyan ti kaṃ aññaṃ ayaṃ me ācariyo ti uddiseyyaṃ. na me ācariyo atthī 'ti lokuttaradhamme mayhaṃ ācariyo nāma n' atthi. n' atthi me paṭipuggalo ti mayhaṃ paṭibhāgapuggalo nāma n'atthi. sītībhūto ti sabbakilesagginibbāpanena sītībhūto. nibbuto ti kilesānaṃ yeva nibbutattā nibbuto. Kāsīnaṃ puran ti Kāsikaraṭṭhe nagaraṃ. ahaññiṃ amatadundubhin ti dhammacakkhupaṭilābhāya amatabheriṃ paharissāmī 'ti gacchāmi. arahasi anantajino ti anantajino bhavituṃ yutto 'si. huveyyāvuso ti āvuso evam api nāma bhaveyya. sīsaṃ okampetvā 'ti sīsaṃ cāletvā. saṇṭhapesun ti katikaṃ akaṃsu. bāhulliko ti cīvarabāhullādīnaṃ atthāya paṭipanno. padhānavibbhanto ti padhānato vibbhanto bhaṭṭho parihīno.


[page 965]
Mv_I.6]                Mahāvagga-vaṇṇanā                     965
[... content straddling page break has been moved to the page above ...] āvatto bāhullāyā 'ti cīvarādibāhullabhāvatthāya āvatto. odahatha bhikkhave sotan ti upanetha bhikkhave sotaṃ sotindriyaṃ dhammassavanatthaṃ abhimukhaṃ karothā 'ti attho. amatam adhigatan ti amataṃ nibbānaṃ mayā adhigatan ti dasseti.
cariyāyā ti dukkaracariyāya. paṭipadāyā 'ti dukkarapaṭipadāya. abhijānātha me no ti abhijānātha samanupassatha nu me. evarūpaṃ bhāsitam etan ti evarūpaṃ vākyabhedan ti attho. asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetun ti ahaṃ buddho ti jānāpetuṃ asakkhi. cakkhukaraṇī 'ti paññācakkhuṃ sandhāy' āha, ito paraṃ sabbaṃ padatthato uttānam eva adhippāyānusandhiyojanādibhedato Papañcasūdaniyā Majjhimaṭṭhakathāyaṃ vuttanayena veditabbaṃ. ito paṭṭhāya hi ativitthārabhīrukassa mahājanassa cittaṃ anurakkhantā suttantakathaṃ avaṇṇayitvā vinayakathaṃ yeva vaṇṇayissāma. sā' va tassa āyasmato upasampadā ahosī 'ti āsāḷhapuṇṇanāyaṃ aṭṭhārasahi devatākoṭīhi saddhiṃ sotāpattiphale patiṭṭhitassa ehi bhikkhū 'ti bhagavato vacanena abhinipphannā sā'va tassa āyasmato ehibhikkhūpasampadā ahosi. atha kho āyasmato ca Vappassā 'ti ādimhi Vappattherassa pāṭipadadivase dhammacakkhuṃ udapādi. Bhaddiyattherassa dutiyadivase, Mahānāmattherassa tatiyadivase, Assajittherassa catutthiyan ti. imesañ ca pana bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāre yeva ahosi. uppanne uppanne kammaṭṭhānamale ākāsenāgantvā malaṃ vinodesi.
pakkhassa pana pañcamiyaṃ sabb' eva te ekato sannipātetvā anattasuttena ovadi. tena vuttaṃ atha kho bhagavā pañcavaggiye' ti ādi. tena kho pana samayena cha loke arahanto hontī 'ti pañcamiyā pakkhassa lokasmiṃ cha manussā arahanto hontī 'ti attho.


[page 966]
966                          Samantapāsādikā                     [Mv_I.10
     [Mv_I.10:] pubbānupubbakānan ti paveṇivasena porāṇānuporāṇan ti attho. tena kho pana samayena ekasaṭṭhī loke arahanto hontī 'ti purimā cha ime ca pañcapaññāsā 'ti anto vassamhi yeva ekasaṭṭhī manussā arahanto hontī 'ti attho. tatra Yasaādīnaṃ kulaputtānaṃ ayaṃ pubbayogo, atīte kira pañcapaññāsajanā sahāyakā vaggabandhena puññāni karontā anāthasarīrāni paṭijaggantā vicaranti. te ekadivasaṃ sagabbhaṃ itthiṃ kālakataṃ disvā jhāpessāmā 'ti susānaṃ hariṃsu. tesu pañca jane tumhe jhāpethā 'ti susāne ṭhapetvā sesā gāmaṃ paviṭṭhā. Yaso dārako taṃ sarīraṃ vijjhitvā parivattetvā ca jhāpayamāno asubhasaññaṃ paṭilabhi. so itaresam pi catunnaṃ janānaṃ passatha bho imaṃ asuciṃ paṭikkulan ti dassesi. te 'pi tattha asubhasaññaṃ paṭilabhiṃsu. te pañca pi gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu. Yaso pana dārako gehaṃ pi gantvā mātāpitūnañ ca bhariyāya ca kathesi. te sabbe 'pi asubhasaññaṃ bhāvayiṃsu. ayam etesaṃ pubbayogo. ten' āyasmato Yasassa nāṭakajanesu susānasaññā yeva uppajji. tāya ca upanissayasampattiyā sabbesaṃ visesādhigamo nibbattatī 'ti.
[Mv_I.11:] atha kho bhagavā bhikkhū āmantesī 'ti bhagavā yāva pacchimakattikapuṇṇamī tāva Bārāṇasiyaṃ viharanto ekadivasaṃ te khīṇāsave saṭṭhī bhikkhū āmantesi. dibbā nāma dibbesu visayesu lobhapāsā. mānusā nāma mānusakesu visayesu lobhapāsā. mā ekena dve 'ti ekena maggena dve mā agamittha. assavanatā 'ti assavanatāya. parihāyantī 'ti anadhigataṃ nādhigacchantā visesādhigamanato parihāyanti.
Antakā 'ti lāmaka hīnasatta. antalikkhacaro ti rāgapāsaṃ sandhāy' āha taṃ hi so antalikkhacaro ti mantvā āha.
     [Mv_I.12:] nānādisā nānājanapadā 'ti nānādisato ca nānājanapadato. anujānāmi bhikkhave tumhe 'va dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājethā 'ti ādimhi pabbajjāpekkhaṃ kulaputtaṃ pabbājentena ye purato na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo ti ādim katvā yāva na andhamūgabadhiro pabbājetabbo ti evaṃ paṭikkhittā puggalā te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo.


[page 967]
Mv_I.12]           Mahāvagga-vaṇṇanā                    967
[... content straddling page break has been moved to the page above ...] so 'pi mātāpitūhi anuññāto yeva, tassa anujānanalakkhaṇaṃ, na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya āpatti dukkaṭassā 'ti etasmiṃ sutte vaṇṇayissāma. evaṃ pabbajjādosavirahitaṃ mātāpitūhi anuññātaṃ pabbājentenāpi ca sace acchinnakeso hoti, ekasīmāyaṃ ca aññe pi bhikkhū atthi, kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ. tassa āpucchanākāraṃ. anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyā 'ti ettha vaṇṇayissāma. sace okāso hoti sayaṃ pabbājetabbo. sace uddesaparipucchādīhi byāvaṭo hoti okāsaṃ na labhati, eko daharabhikkhu vattabbo etaṃ pabbājehī 'ti. avutto 'pi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti vaṭṭati. sace daharabhikkhu n' atthi sāmaṇero 'pi vattabbo, etaṃ khaṇḍasīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehī 'ti, saraṇāni pana sayaṃ dātabbāni. evaṃ bhikkhunā 'va pabbājito hoti. purisaṃ hi bhikkhuto añño pabbājetuṃ na labhati, tathā mātugāmaṃ bhikkhunito añño. sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni dātuṃ lābhati. kesoropanaṃ yena kenaci kataṃ sukataṃ hoti. sace pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto okāsaṃ katvā 'pi sayam eva pabbājetabbo. mattikāmuṭṭhiṃ gahetvā nhāyitvā kese temetvā āgacchāhī 'ti na ca pana vissajjetabbo. pabbajitukāmānaṃ hi paṭhamaṃ balavā ussāho hoti, pacchā pana kāsāyāni ca kesaharaṇasatthakañ ca disvā utrasanti, eto yeva palāyanti, tasmā sayam eva nhānatitthaṃ netvā, sace nātidaharo hoti, nhāhī 'ti vattabbo. kesā pan' assa sayam eva mattikaṃ gahetvā dhovitabbā. daharakumārako pana sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nhāpetabbo. sace pi 'ssa kacchu vā pīḷakā vā honti. yathā mātā puttaṃ na jigucchati,


[page 968]
968                     Samantapāsādikā                     [Mv_I.12
[... content straddling page break has been moved to the page above ...] evam eva ajigucchantena sādhukaṃ hatthapādato paṭṭhāya yāva sīsā ghaṃsitvā nhāpetabbo.
kasmā, ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti, uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti, kataññū katavedino honti. evaṃ nhāpanakāle pana kesamassuoropanakāle vā tvaṃ ñāto yasassī, idāni mayaṃ taṃ nissāya paccayehi na kilamissāmā 'ti na vattabbo, aññā 'pi aniyyānikakathā na kathetabbā. atha khv assa, āvuso suṭṭhu upadhārehi satiṃ upaṭṭhāpehī 'ti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ, ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkulabhāvaṃ nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. sace hi so pubbe parimadditasaṅkhāro hoti bhāvitabhāvano, kaṇṭakavedhāpekkho viya paripakkagaṇḍo, suriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ, ath' assa āraddhamatte kammaṭṭhānamanasikāre Indāsani viya pabbate kilesapabbate cuṇṇiyamānaṃ yeva ñāṃ pavattaṇti.
khuragge yeva arahattaṃ pāpuṇāti. ye hi ādito 'va keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya, no anissāya, tasmā 'ssa evarūpā kathā kathetabbā 'ti. kesesu pana oropitesu haliddacuṇṇena vā gandhacuṇṇena vā sīsañ ca sarīrañ ca ubbattetvā gihigandhaṃ apanetvā. kāsāyāni tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggahāpetabbo. athāpi'ssa hatthe adatvā ācariyo vā upajjhāyo vā sayam eva acchādeti, vaṭṭati. sace 'pi aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti āvuso etāni kāsāyāni gahetvā etaṃ acchādehī 'ti, taṃ yeva vā āṇāpeti, etāni gahetvā acchādehī 'ti, sabbaṃ vaṭṭati. sabbaṃ h' etaṃ tena bhikkhunā 'va dinnaṃ hoti. yaṃ pana nivāsaṃ vā pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā,


[page 969]
Mv_I.12]                     Mahāvagga-vaṇṇanā                969
[... content straddling page break has been moved to the page above ...] taṃ apanetvā puna dātabbaṃ.
bhikkhunā hi sahatthena vā āṇattiyā vā dinnam eva kāsāvaṃ vaṭṭati, adinnaṃ na vaṭṭati, sace 'pi tass'eva santakaṃ hoti, ko pana vādo upajjhāyamūlake. ayaṃ paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ekaṃsaṃ uttarāsaṅgaṃkārāpetvā 'tietthavinicchayo. bhikkhūnaṃ pāde vandāpetvā 'ti ye tattha sannipatitā bhikkhū tesaṃ pāde vandāpetvā, atha saraṇagahaṇatthaṃ ukkuṭikaṃ nisīdāpetvā añjaliṃ paggahāpetvā evaṃ vadehī 'ti vattabbo, yam ahaṃ vadāmi taṃ vadehī 'ti vattabbo. ath'assa upajjhāyena vā ācariyena vā buddhaṃ saraṇaṃ gacchāmī 'ti ādinā nayena saraṇāni dātabbāni, yathāvuttappaṭipāṭiyā 'va, na uppaṭipāṭiyā. sace hi ekapadam pi ekakkharaṃ pi uppaṭipāṭiyā deti, buddhaṃ saraṇaṃ yeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti, adinnāni honti saraṇāni.
imañ ca pana saraṇagamanūpasampadaṃ paṭikkhipitvā anuññātā upasampadā ekato suddhiyā vaṭṭati. sāmaṇerapabbajjā pana ubhato suddhiyā, vaṭṭati, no ekato suddhiyā, tasmā upasampadāya sace ācariyo ñattidosañ c' eva kammavācādosañ ca vajjetvā kammaṃ karoti, sukataṃ hoti. pab-.
bajjāya pana imāni tīṇi saraṇāni bukāradhakārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ ahāpentena ācariyena pi antevāsikena pi vattabbāni. sace ācariyo vattuṃ sakkoti antevāsiko na sakkoti, antevāsiko vā sakkoti ācariyo na sakkoti, ubho 'pi vā na sakkonti, na vaṭṭati. sace pana ubho 'pi sakkonti, vaṭṭati. imāni ca pana dadamānena, buddhaṃ saraṇaṃ gacchāmī 'ti evaṃ ekasambaddhāni anunāsikantāni vā katvā dātabbāni, buddhaṃ saraṇaṃ gacchāmī'ti evaṃ vicchinditvā makāran tāni vā katvā dātabbāni.
Andhakaṭṭhakathāyaṃ, nāmaṃ sāvetvā ahaṃ bhante Buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmī 'ti vuttaṃ. taṃ ekāṭṭhakathāyam pi n' atthi, pāḷiyaṃ pi na vuttaṃ, tesaṃ rucimattam eva, tasmā na gahetabbaṃ.
na hi tathā avadantassa saraṇaṃ kuppatī 'ti. anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan ti,


[page 970]
970                Samantapāsādikā                [Mv_I.12
[... content straddling page break has been moved to the page above ...] imehi buddhaṃ saraṇaṃ gacchāmī 'ti ādīhi evaṃ tikkhattuṃ ubhato suddhiyā vuttehi tīhi saraṇagamanehi pabbajjañ c' eva upasampadañ ca anujānāmī 'ti attho. tattha yasmā upasampadā parato paṭikkhittā, tasmā sā etarahi saraṇamatten' eva na rūhati. pabbajjā pana yasmā parato, anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjan ti anuññātā eva, tasmā sā etarahi saraṇamatten' eva rūhati. ettāvatā hi sāmaṇerabhūmiyaṃ patiṭṭhito hoti.
sace pan' esa matimā hoti paṇḍitajātiko, ath' assa tasmiṃ yeva ṭhāne sikkhāpadāni uddisitabbāni. kathaṃ, yathā bhagavatā uddiṭṭhāni, vuttaṃ h' etaṃ, anujānāmi bhikkhave sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ, pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī vikālabhojanā veramaṇī naccagītavāditavisūkadassanā veramaṇī mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī uccāsayanamahāsayanā veramaṇī jātarūparajatapaṭiggahaṇā veramaṇī 'ti.
Andhakaṭṭhakathāyaṃ pana ahaṃ bhante itthan nāmo yāvajīvaṃ pāṇātipātāveramaṇīsikkhāpadaṃ samādiyāmī 'ti evaṃ saraṇadānaṃ viya sikkhāpadadānaṃ pi vuttaṃ. taṃ pi n' eva pāḷiyā na aṭṭhakathāsu atthi, tasmā yathā pāḷiyā' va uddisitabbāni. pabbajjā hi saraṇagamaneh' eva siddhā.
sikkhāpadāni pana kevalaṃ sikkhāparipūraṇatthaṃ jānitabbāni, tasmā tāni pāḷiyaṃ āgatanayena uggahetuṃ asakkontassa yāyakāyaci bhāsāya atthavasena 'pi ācikkhituṃ vaṭṭati. yāva pana attanā sikkhitabbasikkhāpadāni na jānāti, saṅghāṭipattacīvaradhāraṇaṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti, tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo. santikāvacaro yeva kātabbo, bāladārako viya paṭijaggitabbo. sabbam assa kappiyākappiyaṃ ācikkhitabbaṃ, nivāsanapārupanādīsu abhisamācārikesu vinetabbo. tenāpi, anujānāmi bhikkhave dasah' aṅgehi samannāgataṃ sāmaṇeraṃ nāsetun ti evaṃ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā abhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabban ti.


[page 971]
Mv_I.15]                    Mahāvagga-vaṇṇanā                971
[... content straddling page break has been moved to the page above ...]
                Pabbajjāvinicchayo niṭṭhito.
     [Mv_I.13:] Mayhaṃ kho bhikkhave 'ti mayā kho ti attho. atha vā mayhaṃ yoniso manasikāro ti yo mayhaṃ yonisomanasikāro tena hetunā 'ti attho. puna anappattā 'ti ettha vibhattiṃ pariṇāmetvā mayā 'ti vattabbaṃ.
     [Mv_I.14:] Bhaddavaggiyā 'titekirarājakumārārūpenacacittena ca bhaddakā vaggabandhen' eva vicaranti, tasmā Bhaddavaggiyā 'ti vuccanti. tena hi vo ti ettha vokāro nipātamatto.
dhammacakkhuṃ udapādī 'ti kesañci sotāpattimaggo kesañci sakadāgāmimaggo kesañci anāgāmimaggo udapādi, tayo pi hi ete maggā dhammacakkhun ti vuccanti. te kira Tuṇḍilajātake tiṃsadhuttā ahesuṃ. atha Tuṇḍilovādaṃ sutvā pañca sīlāni rakkhiṃsu, idaṃ tesaṃ pubbakammaṃ.
     [Mv_I.15:] pamukho ti pubbaṅgamo. pāmokkho ti uttamo visuddhipañño. anupahaccā 'ti avināsetvā. tejasā tejan ti attano tejena nāgassa tejaṃ. pariyādeyyan ti abhibhaveyyaṃ vināseyyaṃ vā 'ti. makkhan ti kodhaṃ. na tv eva ca kho arahā yathā ahan ti attānaṃ arahā ahan ti maññamāno vadati. ajjuñhe aggisaraṇamhī 'ti ajja ekadivasaṃ vaseyyāmā 'ti attho. phāsukāmo ti hitakāmo. sumānaso ti pītisomanassehi sampayuttamano. navimano 'ti avimano, dosena anabhibhūto mano ti attho. agyāgāraṃ udiccare 'ti ādittan ti attho. jaṭilā bhaṇatī ' ti iminā sambandho. ahināgassa acciyo na hontī 'ti avivaṇṇā virūpavaṇṇā 'ti attho. phalikavaṇṇāyo ti phalikamaṇivaṇṇāyo. Aṅgirasassā 'ti aṅgato raṃsiyo saṃsarantī 'ti Aṅgiraso, tassa Aṅgirasassa.
     [Mv_I.16:] abhikkantāya rattiyā 'ti parikkhīṇāya rattiyā, appāvasiṭṭhāyā 'ti attho.


[page 972]
972                Samantapāsādikā                     [Mv_I.17
[... content straddling page break has been moved to the page above ...] abhikkantavaṇṇā 'ti abhirūpavaṇṇā abhimanāpavaṇṇā. kevalakappan ti sakalaṃ kevalaṃ.
     [Mv_I.17:] purimāhi vaṇṇanibhāhī 'ti catunnaṃ mahārājānaṃ vaṇṇanibhaṃ sandhāy' āha. pāṇinā ti hatthena. [Mv_I.20:] kakudhe adhivatthā devatā 'ti ajjunarukkhe adhivatthā devatā. vissajjeyan ti sukkhāpanatthāya pasāretvā ṭhapeyyan ti attho.
bhante āhara hatthan ti evaṃ vadanto viya onato ti āharahattho. uyyojetvā 'ti vissajjetvā. maṇḍāmukhiyo ti aggibhājanāni vuccanti. cirapaṭikā 'ti cirakālato paṭṭhāya.
kesamissan ti ādīsu kesā eva kesamissaṃ. esa nayo sabbattha.
khārikājan ti khāribhāro.
     [Mv_I.22:] Laṭṭhivane 'ti tāluyyāne. Suppatiṭṭhe cetiye 'ti aññatarasmiṃ vaṭṭarukkhe. tassa kir'etaṃ nāmaṃ. dvādasanahutehī 'ti ettha ekaṃ nahutaṃ dasasahassāni. appekacce 'ti api ekacce. ajjhabhāsī 'ti tesaṃ kaṅkhācchedanatthaṃ abhāsi. kim eva disvā 'ti kiṃ eva disvā. Uruvelavāsī 'ti Uruvelāyaṃ vāsī. aggihuttaṃ pahāya pabbajito 'si. ko upāyo. kīsakovadāno ti tāpasacariyāya kīsasarīrattā kīsakā 'ti laddhanāmānaṃ tāpasānaṃ ovādako anusāsako samāno ti attho. atha vā sayaṃ kīsako tāpaso samāno ca ovadamāno ca aññe ovadanto anusāsanto ti attho. kathaṃ pahīnan ti kena kāraṇena pahīnaṃ. idaṃ vuttaṃ hoti, tvaṃ Uruvelavāsī aggiparicārakānaṃ tāpasānaṃ sayaṃ ovādācariyo samāno kiṃ disvā aggiṃ pahāsi. pucchāmi taṃ etam atthaṃ, kena kāraṇena tava aggihuttaṃ pahīnan ti.
dutiyagāthāyaṃ ayam attho, ete rūpādike kāme atthiyo ca yaññā abhivadanti. sv āhaṃ etaṃ sabbaṃ pi rūpādikaṃ kāmappabhedaṃ khandhūpadhīsu malan ti ñatvā, yasmā ime yiṭṭhahutappabhedā yaññā malam eva vadanti, tasmā na yiṭṭhe na hute arañjiṃ,


[page 973]
Mv_I.22]                Mahāvagga-vaṇṇanā                973
[... content straddling page break has been moved to the page above ...] yiṭṭhe vā hute vā na abhiramin ti attho.
tatiyagāthāyaṃ atha ko carahī 'ti atha kuhiṃ carahi. sesaṃ uttānam eva. catutthagāthāyaṃ padan ti nibbānapadaṃ. santasabhāvatāya santaṃ, upadhīnaṃ abhāvena anūpadhīkaṃ, rāgakiñcanādīnaṃ abhāvena akiñcanaṃ, tīsu bhavesu alaggatāya yaṃ kāmabhavaṃ yaññā vadanti, tasmiṃ pi kāmabhave asattaṃ, jātijarāmaraṇānaṃ abhāvena anaññathābhāviṃ, attanā bhāvitena maggen'eva adhigantabbaṃ na aññena kenaci adhigametabban ti anaññaneyyaṃ, yasmā īdisaṃ padaṃ addasaṃ, tasmā na yiṭṭhe na hute arañjiṃ.
tena kiṃ dasseti, yo ahaṃ devamanussalokasampattisādhake na yiṭṭhe na hute arañjiṃ, so kiṃ vakkhāmi, ettha nāma na me devamanussaloke rato mano ti evaṃ sabbaloke anabhiratibhāvaṃ pakāsetvā, atha kho āyasmā Uruvela-Kassapo sāvako 'ham asmī 'ti evaṃ bhagavato sāvakabhāvaṃ pakāsesi. tañ ca kho ākāse vividhāni pāṭihāriyāni dassetvā. dhammacakkhun ti sotāpattimaggañāṇaṃ. assāsakā 'ti āsiṃsanā patthanā ti attho.
     es' āhaṃ bhante 'ti ettha pana kiñcāpi maggapaṭivedhen' ev'assa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanam eva gato, idāni vācāya attasanniyātanaṃ karoti, maggavasen' ev' āyaṃ niyataṃ saraṇagamanaṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātagamanañ ca gacchanto evaṃ vadati.
     siṅginikkhasuvaṇṇo ti siṅgisuvaṇṇanikkhena samānavaṇṇo.
dasavāso ti dasasu ariyavāsesu vutthavāso. dasadhammavidū 'ti dasakammapathavidū. dasabhi c' upeto ti dasahi asekhehi aṅgehi upeto. sabbadhi danto ti sabb'esa indriyesu danto. bhagavato hi cakkhuādīsu kiñci adantaṃ nāma n' atthi.
     bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdī 'ti bhagavantaṃ bhuttavantaṃ pattato ca apanītapāṇiṃ sallakkhetvā ekasmiṃ padese nisīdī 'ti attho.


[page 974]
974                Samantapāsādikā                [Mv_I.23
[... content straddling page break has been moved to the page above ...] atthikānan ti buddhābhigamanena ca dhammassavanena ca atthikānaṃ. abhikkamanīyan ti abhigantuṃ sakkuṇeyyaṃ. appakiṇṇan ti anākiṇṇaṃ. appasaddan ti vacanasaddena appasaddaṃ. appanigghosan ti nagaranigghosasaddena appanigghosaṃ. vijanavātan ti anusañcaraṇajanassa sarīravātena virahitaṃ. vijanavādan ti pi pāṭho, anto 'pi janavādena rahitan ti attho. vijanapātan ti pi pāṭho, janasañcāravirahitan ti attho. manussarāhaseyyakan ti manussānaṃ rahassakiriyaṭṭhāniyaṃ. paṭisallānasārūpan ti vivekānurūpaṃ.
     [Mv_I.23:] Sāriputta-Moggallānā 'ti Sāriputto ca Moggallāno ca.
tehi katikā katā hoti, yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū 'ti. te kira ubho 'pi gihikāle Upatisso Kolito ti evaṃ paññāyamānanāmā aḍḍhateyyasatamāṇavakaparivārā giraggasamajjaṃ agamaṃsu. tatra nesaṃ mahājanaṃ disvā etad ahosi, ayaṃ nāma evaṃ mahājanakāyo appatte vassasate maraṇamukhe patissatī 'ti. atha ubho 'pi uṭṭhitāya parisāya aññamaññaṃ pucchitvā ekajjhāsayā paccupaṭṭhitamaraṇasaññā mantayiṃsu, samma maraṇe sati amatena 'pi bhavitabbaṃ, handa mayaṃ amataṃ pariyesāmā 'ti amatapariyesanatthaṃ Sañjayassa channaparibbājakassa santike saparisā pabbajitvā katipāhen' eva tassa ñāṇavisaye pāraṃ gantvā amataṃ apassantā pucchiṃsu, kiṃ nu kho ācariya añño 'p' ettha sāro atthī 'ti, n' atth' āvuso ettakam eva idan ti ca sutvā tucchaṃ idaṃ āvuso nissāraṃ, yo dāni amhesu paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū 'ti katikaṃ akaṃsu. tena vuttaṃ tehi katikā katā hotī 'ti ādi. pāsādikena abhikkantenā 'ti ādīsu itthambhūtalakkhane karaṇavacanaṃ veditabbaṃ. atthikehi upañātaṃ maggan ti etaṃ anubandhanassa kāraṇavacanaṃ.


[page 975]
Mv_I.23]           Mahāvagga-vaṇṇanā                     975
[... content straddling page break has been moved to the page above ...] idaṃ hi vuttaṃ hoti, yan nūn' āhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. kasmā, yasmā idaṃ piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upañātaṃ maggaṃ, ñāto c' eva upagato ca maggo ti attho. atha vā atthikehi amhehi maraṇe sati amatenā' pi bhavitabban ti evaṃ kevalaṃ atthī' ti upañātaṃ nibbānaṃ nāma, taṃ magganto pariyesanto ti evam ettha attho daṭṭhabbo. piṇḍapātaṃ ādāya paṭikkamī 'ti Sudinnakaṇḍe vuttappakāraṃ aññataraṃ kuḍḍamūlaṃ upasaṅkamitvā nisīdi. Sāriputto 'pi kho akālo kho tāva pañhaṃ pucchitun ti kālaṃ āgamayamāno ṭhatvā vattapaṭipattipūraṇatthaṃ katabhattakiccassa therassa attano kamaṇḍaluto udakaṃ datvā dhotahatthapādena therena saddhiṃ paṭisanthāraṃ katvā pañhaṃ pucchi. tena vuttaṃ atha kho Sāriputto paribbājako ti ādi. na ty āhaṃ sakkomī 'ti na te ahaṃ sakkomi. ettha ca paṭisambhidappatto thero na ettakaṃ na sakkoti, atha kho imassa dhammagāravaṃ uppādessāmī 'ti sabbākārena buddhavisaye avisayabhāvaṃ gahetvā evam āha. ye dhammā hetuppabhavā 'ti hetuppabhavā nāma pañcakkhandhā. ten' assa dukkhasaccaṃ dasseti. tesaṃ hetuṃ tathāgato āhā 'ti tesaṃ hetu nāma samudayasaccaṃ, tañ ca tathāgato āhā 'ti dasseti. tesañ ca yo nirodho ti tesaṃ ubhinnam pi saccānaṃ yo appavattinirodho, tañ ca tathāgato āhā 'ti attho. ten' assa nirodhasaccaṃ dasseti. maggasaccaṃ pan' ettha sarūpato adassitaṃ pi nayato dassitaṃ hoti. nirodhe hi vutte tassa sampāpako maggo vutto 'va hoti. atha vā tesañ ca yo nirodho ti ettha tesaṃ yo nirodho ca nirodhupāyo cā 'ti evaṃ dve pi saccāni dassitāni hontī 'ti. idāni tam ev' atthaṃ paṭipādento āha evaṃvādī mahāsamaṇo 'ti. es' eva dhammo yadi tāvad evā 'ti sace 'pi ito uttariṃ n' atthi, ettakam eva idaṃ sotāpattiphalamattam eva pattabbaṃ, tathāpi eso eva dhammo ti attho. paccabyatha padam asokan ti yaṃ mayaṃ pariyesamānā vicarāma,


[page 976]
976                         Samantapāsādikā                [Mv_I.23
[... content straddling page break has been moved to the page above ...] taṃ padam asokaṃ paṭividdhatha tumh' eva, pattaṃ taṃ tumhehī 'ti attho.
adiṭṭhaṃ abbhutitaṃ bahukehi kappanahutehī 'ti amhehi nāma idaṃ padam asokaṃ bahukehi kappanahutehi adiṭṭham eva abbhutitaṃ. iti tassa padassa adiṭṭhabhāvena dīgharattaṃ attano mahājāniyabhāvaṃ dīpeti. [Mv_I.24:] gambhīre ñāṇavisaye 'ti gambhīre c' eva gambhīrassa ca ñāṇassa visayabhūte. anuttare upadhisaṅkhaye ti nibbāne. vimutte ti tadārammaṇāya vimuttiyā vimutte. byākāsī 'ti etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugan ti vadanto sāvakapāramiñāṇe byākāsi. sā 'va tesaṃ āyasmantānaṃ upasampadā ahosī 'ti sā ehibhikkhūpasampadā 'va tesaṃ upasampadā ahosi.
evaṃ upasampannesu ca tesu Mahā-Moggallānatthero sattahi divasehi arahatte patiṭṭhito, Sāriputtatthero aḍḍhamāsena. atīte kira Anomadassī nāma buddho loke udapādi.
tassa Sarado nāma tāpaso sake assame nānāpupphehi maṇḍa paṃ katvā pupphāsane yeva bhagavantaṃ nisīdāpetvā bhikkhusaṅghassāpi tath' eva maṇḍapaṃ katvā pupphāsanāni paññāpetvā aggasāvakabhāvaṃ patthesi. patthayitvā ca Sirivaḍḍhassa nāma seṭṭhino pesesi, mayā aggasāvakaṭṭhānaṃ patthitaṃ, tvaṃ pi āgantvā ekaṃ ṭhānaṃ patthehī 'ti.
seṭṭhī nīluppalamaṇḍapaṃ katvā buddhappamukhaṃ bhikkhusaṅghaṃ tattha bhojesi, bhojetvā dutiyasāvakabhāvaṃ patthesi. tesu Saradatāpaso Sāriputtatthero jāto, Sirivaḍḍho Mahā-Moggallānatthero 'ti. idaṃ tesaṃ pubbakammaṃ.
     aputtakatāyā 'ti ādīsu yesaṃ puttā pabbajanti, tesaṃ aputtakatāya. yāsaṃ patino pabbajanti, tāsaṃ vedhabyāya vidhavabhāvāya. ubhayenā 'pi kulupacchedāya. Sañjayānī 'ti Sañjayassa antevāsikāni. Magadhānaṃ giribbajan ti Magadhānaṃ janapadassa giribbajaṃ nagaraṃ. mahāvīrā 'ti mahāviriyavantā. nīyamānānan ti nīyamānesu. bhummatthe sāmivacanaṃ,


[page 977]
Mv_I.25]                Mahāvagga-vaṇṇanā                    977
[... content straddling page break has been moved to the page above ...] upayogatthe vā. kā ussūyā vijānatan ti dhammena nayantī 'ti evaṃ vijānantānaṃ kā ussūyā.
     [Mv_I.25:] anupajjhāyakā 'ti vajjāvajjaṃ upanijjhāyakena garunā virahitā. anākappasampannā 'ti na ākappena sampannā.
samaṇasāruppācāravirahitā 'ti attho. uparibhojane 'ti bhojanassa upari. uttiṭṭhapattan ti piṇḍāya caraṇakapattaṃ.
tasmiṃ hi manussā ucchiṭṭhasaññino, tasmā uttiṭṭhapattan ti vuttaṃ. atha vā uṭṭhahitvā pattaṃ upanāmentī 'ti evam ettha attho daṭṭhabbo. anujānāmi bhikkhave upajjhāyan ti upajjhāyaṃ gahetuṃ anujānāmī' ti attho. puttacittaṃ upaṭṭhapessatī 'ti putto me ayan ti evaṃ gehasitapemavasena cittaṃ upaṭṭhapessati. esa nayo dutiyapade pi. sagāravā sappatissā 'ti garubhāvañ c'eva jeṭṭhakabhāvañ ca upaṭṭhapetvā. sabhāgavuttikā 'ti sabhāgajīvikā. sāhū 'ti vā 'ti ādīni pañca padāni upajjhāyabhāvaṃ sampaṭicchannavevacanāni. kāyena viññāpetī 'ti evaṃ saddhivihārikena upajjhāyo me bhante hoti 'ti tikkhattuṃ vutte, sace upajjhāyo sāhū 'ti ādīsu pañcasu padesu yassakassaci padassa vasena kāyena vā vācāya vā kāyavācāhi vā gahito tayā upajjhāyo ti upajjhāyagahaṇaṃ viññāpeti, gahito hoti upajjhāyo. idam eva hi ettha upajjhāyagahaṇaṃ, yad' idaṃ upajjhāyassa imesu pañcasu padesu yassa kassaci padassa vācāya vā sāvanaṃ kāyena vā atthaviññāpanan ti. keci pana sādhū 'ti sampaṭicchannaṃ sandhāya vadanti. na taṃ pamāṇaṃ, āyācanadānamattena hi gahito hoti upajjhāyo, na ettha sampaṭicchannaṃ aṅgaṃ. saddhivihārikenā 'pi na kevalaṃ iminā me padena upajjhāyo gahito ti ñātuṃ vaṭṭati. ajjatagge dāni thero mayhaṃ bhāro, aham pi therassa bhāro ti idam pi ñātuṃ vaṭṭati. tatr' āyaṃ sammāvattanā 'ti yaṃ vuttaṃ sammāvattitabban ti, tatra ayaṃ sammāvattanā.
kālass' eva uṭṭhāya upāhanā omuñcitvā 'ti sac'assa paccūsakāle caṅkamanatthāya vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti, tā kālass'eva uṭṭhāya apanetvā. dantakaṭṭhaṃ dātabban ti mahantaṃ majjhimaṃ khuddakan to tīṇi dantakaṭṭhāni upanetvā,


[page 978]
978                    Samantapāsādikā                     [Mv_I.25
[... content straddling page break has been moved to the page above ...] tato yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisam eva dātabbaṃ. sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti. atha yādisaṃ labhati tādisaṃ dātabbaṃ. mukhodakaṃ dātabban ti sītañ ca uṇhañ ca udakaṃ upanetvā tato yaṃ tīṇi divasāni valañjeti, catutthadivasato paṭṭhāya tādisam eva mukhadhovanodakaṃ dātabbaṃ. sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti. atha yādisaṃ labhati tādisaṃ dātabbaṃ. sace duvidham pi valañjeti duvidham pi upanetabbaṃ, udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccaku ṭito paṭṭhāya sammajjitabbaṃ. there vaccakuṭiṃ gate pariveṇaṃ sammajjitabbaṃ. evaṃ pariveṇaṃ asuññaṃ hoti, there vaccakuṭito anikkhante yeva āsanaṃ paññāpetabbaṃ.
sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa, sace yāgu hotī 'ti ādinā nayena vuttavattaṃ kātabbaṃ. ukkalāpo ti kenaci kacavarena saṅkiṇṇo. sace pana añño kacavaro n' atthi udakaphusitān' eva honti, hatthena pi pamajjitabbo.
saguṇaṃ katvā 'ti dve cīvarāni ekato katvā, tā ekato katvā dve pi saṅghāṭiyo dātabbā. sabbam pi hi cīvaraṃ saṇghāṭitattā saṅghāṭī 'ti vuccati. tena vuttaṃ saṅghātiyo dātabbā 'ti. nātidūre gantabbaṃ nāccāsanne 'ti ettha sace upajjhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi sampāpuṇāti, ettāvatā nātidūre nāccāsanne gato hotī 'ti veditabbaṃ. pattapariyāpannaṃ paṭiggahetabban ti sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā bhāriko vā hoti, attano pattaṃ tassa datvā so patto gahetabbo 'ti attho. na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā 'ti antaraghare vā aññatra vā bhaṇamānassa aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. ito paṭṭhāya ca pana yattha yattha nakārena paṭisedho kayirati, sabbattha dukkaṭāpatti veditabbā. ayaṃ hi Khandhake dhammatā. āpattisāmantā bhaṇamāno ti padasodhammaduṭṭhullādivasena āpattiyā āsannavācaṃ bhaṇamāno. nivāretabbo ti bhante īdisaṃ nāma vattuṃ vaṭṭati,


[page 979]
Mv_I.25]                Mahāvagga-vaṇṇanā                979
āpatti na hotī 'ti evaṃ pucchantena viya vāretabbo. vāressāmī 'ti pana manaṃ katvā mahallaka mā evaṃ bhaṇā 'ti na vattabbo. paṭhamataraṃ āgantvā 'ti sace āsanne gāmo hoti, vihāre vā gilāno bhikkhu hoti, gāmato paṭhamataraṃ āgantabbaṃ. sace dūre gāmo hoti, upajjhāyena saddhiṃ āgacchanto n' atthi, ten' eva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā aṃse laggetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. evaṃ nivattantena paṭhamataraṃ āgantvā āsanapaññāpanādi sabbaṃ vattaṃ kātabbaṃ. sinnaṃ hotī 'ti tintaṃ sedagahitaṃ. caturaṅgulaṃ kaṇṇaṃ ussādetvā 'ti kaṇṇaṃ caturaṅgulappamāṇaṃ atirekaṃ katvā evaṃ cīvaraṃ saṅgharitabbaṃ. kiṃ kāraṇā, mā majjhe bhaṅgo ahosī 'ti samaṃ katvā saṅgharitassa hi majjhe bhaṅgo hoti. tato niccaṃ bhijjamānaṃ dubbalaṃ hoti. taṃ nivāraṇattham etaṃ vuttaṃ. tasmā yathā ajjabhaṅgaṭṭhāne yeva sve na bhijjati tathā divase divase caturaṅgulaṃ ussādetvā saṅgharitabbaṃ. obhoge kāyabandhanaṃ kātabban ti kāyabandhanaṃ saṅgharitvā cīvarabhoge pakkhipitvā ṭhapetabbaṃ. sace piṇḍapāto hotī 'ti ettha yo gāme yeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati piṇḍaṃ vā na labhati, tassa piṇḍapāto na hoti, gāme abhuttassa pana laddhabhikkhassa vā hoti, tasmā sace piṇḍapāto hotī ti ādi vuttaṃ. sace 'pi tassa na hoti, bhuñjitukāmo ca hoti, udakaṃ datvā attanā laddho 'pi piṇḍapāto upanetabbo.
pānīyena pucchitabbo ti bhuñjamāno tikkhattuṃ pānīyaṃ bhante āharīyatū 'ti pānīyena pucchitabbo. sace kālo atthi, upajjhāye bhutte sayaṃ bhuñjitabbaṃ. sace upakkaṭṭho kālo, pānīyaṃ upajjhāyassa santike ṭhapetvā sayaṃ pi bhuñjitabbaṃ. anantarahitāyā 'ti taṭṭikacammakhaṇḍhādīsu yena kenaci anatthatāya paṃsusakkharamissāya bhūmiyā patto na ṭhapetabbo ti attho. sace pana kāḷavaṇṇakatā vā sudhābaddhā vā hoti nīrajamattikā vā tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭati.


[page 980]
980                     Samantapāsādikā                [Mv_I.25
[... content straddling page break has been moved to the page above ...] dhotavālikāya pi ṭhapetuṃ vaṭṭati.
paṃsurajasakkharādīsu na vaṭṭati. tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. pārato antaṃ orato bhogan ti idaṃ cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vuttaṃ. ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari nikkhipantassa bhittiyaṃ bhogo paṭihaññati, tasmā tathā na kātabbaṃ. cuṇṇaṃ sannetabban ti nhānacuṇṇaṃ udakena temetvā piṇḍi kātabbaṃ. ekamantaṃ nikkhipitabban ti ekasmiṃ niddhume ṭhāne 'va ṭhapetabbaṃ. jantāghare parikammaṃ nāma aṅgāramattikauṇhodakadānādikaṃ sabbaṃ kiccaṃ. udake pi parikamman ti aṅgapaccaṅgaghaṃsanādikaṃ sabbaṃ kiccaṃ. pānīyena pucchitabbo ti jantāghare uṇhasantāpena pipāsā hoti, tasmā pucchitabbo. sace ussahatī 'ti sace pahoti, na kenaci gelaññena abhibhūto hoti.
agilānena hi saddhivihārikena saṭṭhivassenā 'pi sabbaṃ upajjhāyavattaṃ kātabbaṃ. anādarena akarontassa vattabhedena dukkaṭaṃ. nakārapaṭisaṃyuttesu pana padesu gilānassāpi paṭikkhittakiriyaṃ karontassa dukkaṭam eva.
aparighaṃsantenā 'ti bhūmiyaṃ aparighaṃsantena. kavāṭapiṭṭhan ti kavāṭañ ca piṭṭhasaṃghātañ ca acchupantena.
santānakan ti yaṃ kiñci kīṭakulāvakamakaṭasuttādi. ullokā paṭhamaṃ ohāretabban ti ullokato paṭhamaṃ ullokaṃ ādiṃ katvā avaharitabban ti attho. ālokasandhikaṇṇabhāgā 'ti ālokasandhibhāgā ca kaṇṇabhāgā ca. santarabāhirāni vātapānakavāṭakāni ca gabbhassa ca cattāro koṇā pamajjitabbā 'ti attho. yathāpaññattaṃ paññāpetabban ti yathā paṭhamaṃ paññattaṃ ahosi, tath' eva paññāpetabbaṃ. etad attham eva hi yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabban ti purimavattaṃ paññattaṃ. sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi, samantato bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā paññāpetabbaṃ. idaṃ hi paññāpanavattaṃ. sace kaṭasārako hoti, atimahanto 'va chinditvā koṭiṃ nivattetvā bandhitvā paññāpetabbo.


[page 981]
Mv_I.25]                    Mahāvagga-vaṇṇanā                     981
[... content straddling page break has been moved to the page above ...] sace koṭiṃ nivattetvā bandhituṃ na jānāti, na chinditabbo. puratthimāvātapānā thaketabbā 'ti puratthimāya vātapānā thaketabbā. evaṃ sesāpi vātapānā thaketabbā. vūpakāsetabbo ti aññattha netabbo. vūpakāsāpetabbo ti añño bhikkhu vattabbo theraṃ gahetvā aññattha gacchāhī 'ti. vivecetabban ti vissajjāpetabbaṃ. vivecāpetabban ti añño vattabbo theraṃ diṭṭhigataṃ vissajjāpehī 'ti.
ussukkaṃ kātabban ti parivāsadānatthaṃ so bhikkhu saṅghaṃ upasaṅkamitvā yācitabbo, sace attanā paṭibalo hoti, attanā 'va dātabbo, no ce paṭibalo hoti, aññena dāpetabbo. kin ti nu kho ti kena nu kho upāyena. esa nayo sabbattha. lahukāya vā pariṇāmeyyā 'ti ukkhepanīyaṃ akatvā tajjanīyaṃ vā niyyasaṃ vā kareyyā 'ti attho. tena hi upajjhāyassa me ukkhepanīyakammaṃ kattukāmo saṅgho ti ñatvā ekam ekaṃ bhikkhuṃ upasaṅkamitvā mā bhante amhākaṃ upajjhāyassa kammaṃ karitthā 'ti yācitabbaṃ. sace karonti yeva tajjanīyaṃ vā niyyasaṃ vā, mā karothā 'ti yācitabbā. sace karonti yeva, atha upajjhāyo sammā vattatha bhante 'ti yācitabbo. iti taṃ sammāvattāpetvā paṭippassambhetha bhante kamman ti bhikkhū yācitabbā. samparivattakaṃ samparivattakan ti samparivattetvā samparivattetvā. na ca acchinne theve pakkamitabban ti yadi appamattakam pi rajanaṃ galati, na tāva pakkamitabbaṃ. na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo ti ādi sabbaṃ upajjhāyassa visabhāgapuggalānaṃ kathitaṃ. na upajjhāyaṃ anāpucchā gāmo pavisitabbo ti piṇḍāya vā aññena vā karaṇīyena pavisitukāmena āpucchitvā 'va pavisitabbo. sace upajjhāyo kālass' eva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti, daharā piṇḍāya pavisantū 'ti vatvā gantabbaṃ. avatvā gate pariveṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. sace gāmaṃ pavisanto 'pi passati, diṭṭhaṭṭhānato paṭṭhāya āpucchituṃ yeva vaṭṭati. na susānaṃ gantabban ti vāsatthāya vā dassanatthāya vā gantabbaṃ. na disā pakkamitabbā 'ti ettha pakkamitukāmena kammaṃ ācikkhitvā yāvatatiyaṃ yācitabbo.


[page 982]
982                Samantapāsādikā                         [Mv_I.25
[... content straddling page break has been moved to the page above ...] sace anujānāti sādhu, no ce anujānāti, taṃ nissāya vasato c' assa uddeso vā paripucchā vā kammaṭṭhānaṃ vā na sampajjati, upajjhāyo bālo hoti abyatto kevalaṃ attano santike vasāpetukāmatāya evaṃ gantuṃ na deti, evarūpe nivārente pi gantuṃ vaṭṭati. vuṭṭhānassa āgametabban ti gelaññato vuṭṭhānaṃ āgametabbaṃ, na katthaci gantabbaṃ. sace añño bhikkhu upaṭṭhāko atthi, bhesajjaṃ pariyesitvā tassa hatthe datvā bhante ayaṃ upaṭṭhahissatī 'ti vatvā gantabbaṃ.
                    Upajjhāyavattakathā niṭṭhitā.
     [Mv_I.26:] Upajjhāyena saddhivihārikamhi sammāvattanāya, saṅgahetabbo anuggahetabbo ti uddesādīhi' ssa saṅgaho ca anuggaho ca kattabbo. tattha uddeso ti pāḷivacanaṃ. paripucchā 'ti pāḷiyā atthavaṇṇanā. ovādo ti anotiṇṇe vatthusmiṃ idaṃ karohi idaṃ mā karitthā 'ti vacanaṃ. anusāsanī 'ti otiṇṇe vatthusmiṃ. api ca otiṇṇe vā anotiṇṇe vā paṭhamavacanaṃ ovādo, punappunaṃ vacanaṃ anusāsanī 'ti. sace upajjhāyassa patto tī 'ti sace atirekapatto hoti. esa nayo sabbattha.
parikkhāro ti añño pi samaṇaparikkhāro. idha ussukkaṃ nāma dhammikena nayena uppajjamānaupāyapariyesanaṃ.
ito paraṃ dantakaṭṭhadānaṃ ādim katva ācamanakumbhiyā udakasiñcanapariyosānaṃ vattaṃ gilānass' eva saddhivihārikassa kātabbaṃ. anabhirativūpakāsanādi pana agilānassāpi kattabbam eva. cīvaraṃ rajantenā 'ti evaṃ rajeyyāsī 'ti upajjhāyato upāyaṃ sutvā rajantena. sesaṃ vuttanayen' eva veditabbaṃ.
           Saddhivihārikavattakathā niṭṭhitā.
     [Mv_I.27:] Na sammā vattantī 'ti yathā paññattaṃ upajjhāyavattaṃ na pūrenti. yo na sammā vatteyyā 'ti yo yathāpaññattaṃ vattaṃ na pūreyya, dukkaṭaṃ āpajjatī 'ti attho. paṇāmetabbo ti apasādetabbo. nādhimattaṃ pemaṃ hotī 'ti upajjhāyamhi adhimattaṃ gehasitapemaṃ na hoti. nādhimattā bhāvanā hotī 'ti adhimattā mettābhāvanā na hoti. vuttapaṭipakkhanayena sukkapakkho veditabbo.


[page 983]
Mv_I.28]                Mahāvagga-vaṇṇanā                     983
[... content straddling page break has been moved to the page above ...] alaṃ paṇāmetun ti yutto paṇāmetuṃ. appaṇāmento upajjhāyo sātisāro hotī 'ti sadoso hoti āpattiṃ āpajjati, tasmā na sammāvattanto paṇāmetabbo 'va. na sammāvattanāya ca yāva cīvararajanaṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti, tasmā taṃ akarontassa nissayamuttakassāpi amuttakassā pi āpatti yeva. ekaccassa pattadānato paṭṭhāya amuttanissayass' eva āpatti. saddhivihārikā sammā vattanti, upajjhāyo na sammā vattati. upajjhāyassa āpatti. upajjhāyo sammā vattati, saddhivihārikā na sammā vattanti, tesaṃ āpatti. upajjhāye vattaṃ sādiyante saddhivihārikā bahukāni honti, sabbesaṃ āpatti. sace upajjhāyo mayhaṃ upaṭṭhāko atthi, tumhe attano sajjhāyamanasikārādīsu yogaṃ karothā 'ti vadati, saddhivihārikānaṃ anāpatti. sace upajjhayo sādiyanaṃ vā asādiyanaṃ vā na jānāti bālo hoti, saddhivihārikā bahukā honti, tesaṃ eko vattasampanno bhikkhu upajjhāyassa kiccaṃ ahaṃ karissāmi, tumhe appossukkā viharathā 'ti evañ ce attano bhāraṃ katvā itare vissajjeti, tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti.
               Sammāvattanādikathā niṭṭhitā.
     [Mv_I.28:] Rādhabrāhmaṇavatthusmiṃ kiñcāpi āyasmā Sāriputto bhagavatā Bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjañ c' eva upasampadañ ca jānāti, bhagavā pana taṃ lahukaṃ upasampadaṃ paṭikkhipitvā ñatticatutthakammena garukaṃ katvā upasampadaṃ anuññātukāmo, ath' assa thero ajjhāsayaṃ viditvā kathā 'haṃ bhante taṃ brāhmaṇaṃ pabbājemi upasampādemī 'ti āha. buddhānaṃ hi parisā ajjhāsayakusalā hoti. ayañ ca buddhaparisāya aggo seṭṭho. byattena bhikkhunā paṭibalenā 'ti ettha byatto nāma yassa sāṭṭhakathaṃ vinayapiṭakaṃ vācuggataṃ pavattati, tasmiṃ asati yassa antamaso idaṃ ñatticatutthakammavācāmattam pi suggahitaṃ hoti vācuggataṃ pavattati. ayam piimasmiṃ atthe byatto nāma. yo pana kāsasāsasemhādinā vā gelaññena oṭṭhadantajivhādīnaṃ vā asampattiyā pariyattiyaṃ vā akataparicayattā na sakkoti parimaṇḍalehi padabyañjanehi kammavācaṃ sāvetuṃ,


[page 984]
984                     Samantapāsādikā                [Mv_I.28
[... content straddling page break has been moved to the page above ...] byañjanaṃ vā padaṃ vā hāpeti, aññathā vā vattabbaṃ aññathā vadati, ayaṃ appaṭibalo, tabbiparito imasmiṃ ettha paṭibalo ti veditabbo.
saṅgho ñāpetabbo ti saṅgho jānāpetabbo. tato paraṃ yaṃ saṅgho jānāpetabbo, taṃ dassetuṃ suṇātu me bhante 'ti ādim āha. [Mv_I.29:] upasampannasamanantarā 'ti upasampanno hutvā 'va samanantarā. anācāraṃ ācaratī 'ti paṇṇattivītikkamaṃ karoti. ullumpatu man ti uddharatu maṃ. akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu, sāmaṇerabhāvā vā uddharitvā bhikkhubhāve patiṭṭhāpetū 'ti. anukampaṃ upādāyā 'ti anudayaṃ paṭicca, mayi anukampaṃ katvā ti attho.
[Mv_I.30:] aṭṭhitā hotī 'ti niccappavattinī hoti. cattāro nissaye 'ti cattāro paccaye. yasmā cattāro paccaye nissāya attabhāvo pavattati, tasmā te nissayā 'ti vuccanti.
     [Mv_I.31:] kintāyaṃ bhikkhu hontī 'ti kin te ayaṃ bhikkhu hoti.
aññehi ovadiyo anusāsiyo ti aññehi ovaditabbo c' eva anusāsitabbo ca. bahullāya āvatto, yad idaṃ gaṇabandhikan ti gaṇabandho etassa bāhullassa atthī 'ti gaṇabandhikaṃ bāhullaṃ. yaṃ idaṃ gaṇabandhikaṃ nāma bāhullaṃ, tad atthāya atilahuṃ tvaṃ āpanno 'ti vuttaṃ hoti. abyattā 'ti paññāveyyattiyena virahitā. aññataro 'pi aññatitthiyapubbo ti pasuro paribbājako. so kira dhammaṃ thenissāmī 'ti Udāyittherassa santike pabbajitvā tena sahadhammikaṃ vuccamāno tassa vādaṃ āropesi. anujānāmi bhikkhave byattena bhikkhunā 'ti ādimhi byatto pubbe bhikkhunovādakavaṇṇanāyaṃ vuttalakkhaṇo yeva. yo pana antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni kātuṃ, ayaṃ idha paṭibalo ti adhippeto. vuttam pi c'etaṃ pañcahi Upāli aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. katamehi pañcahi. paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā,


[page 985]
Mv_I.32]                Mahāvagga-vaṇṇanā                     985
[... content straddling page break has been moved to the page above ...] uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, abhidhamme vinetuṃ, abhivinaye vinetun ti.
     [Mv_I.32:] pakkhasaṅkantesū 'ti titthiyapakkhasaṅkantesu. anujānāmi bhikkhave ācariyan ti ācārasamācārasikkhāpanakaṃ ācari-
yaṃ anujānāmi. ācariyo bhikkhave antevāsikamhī 'ti ādi sabbaṃ upajjhāyo bhikkhave saddhivihārikamhī 'ti ādinā nayena vuttavasen' eva veditabbaṃ. nāmamattam eva hi ettha nānaṃ. antevāsikā ācariyesu na sammā vattantī 'ti ettha pana yaṃ pubbe na sammāvattanāya ca yāva cīvararajanaṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti, tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi āpatti yevā 'ti ca ekaccassa pattadānato paṭṭhāya amuttanissayass' eva āpattī 'ti ca lakkhaṇaṃ vuttaṃ, ten 'eva lakkhaṇena nissayantevāsikassa āpatti veditabbā. nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabbaṃ, pabbajjāupasampadādhammantevāsikehi pana nissayamuttakehi pi ādito paṭṭāya yāva cīvararajanaṃ tāva vattaṃ kātabbaṃ, anāpucchitvā pattadānādimhi pana etesaṃ anāpatti, etesu ca pabbajjantevāsiko ca upasampadan tevāsiko ca ācariyassa yāvajīvaṃ bhāro, nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti tāvad eva, tasmā ācariyenāpi tesu dhammā vattitabbaṃ, ācariyantevāsikesu hi yo yo na sammā vattati, tassa tassa āpatti.
     [Mv_I.35:] upajjhāyamhā nissayapaṭippassaddhīsu upajjhāyo pakkanto vī 'ti ādīsu ayaṃ vinicchayo, pakkanto ti, tasmā āvāsā vippavasitukāmo pakkanto disaṅgato. evaṃ gate ca pana tasmiṃ, sace vihāre nissayadāyako atthi, yassa santike aññadāpi nissayo vā gahitapubbo hoti, yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo. ekadivasam pi parihāro n' atthi. sace tādiso n' atthi, añño lajjī pesalo atthi, tassa lajjipesalabhāvaṃ jānantena tadaheva nissayo yācitabbo. sace detiicc' etaṃ kusalaṃ, atha pana tumhākaṃ upajjhāyo lahuṃ āgamissatī 'ti pucchati, upajjhāyena ca tathā vuttaṃ, āma bhante 'ti vattabbaṃ, sace pana vadati tena hi upajjhāyassa āgamanaṃ āgamethā 'ti vaṭṭati,


[page 986]
986                     Samantapāsādikā                [Mv_I.32
[... content straddling page break has been moved to the page above ...] atha pan' assa pakatiyā pesalabhāvaṃ na jānāti, cattāri pañca divasāni tassa bhikkhuno sabhāgataṃ oloketvā okāsaṃ kāretvā nissayo gahetabbo. sace pana vihāre nissayadāyako n'atthi, upajjhāyo ca ahaṃ katipāhen' eva āgamissāmi, mā ukkaṇṭhitthā ti vatvā gato, yāva āgamanā parihāro labbhati.
athāpi naṃ tattha manussā paricchinnakālato uttariṃ pi pañca vā dasa vā nivasāni vāsenti yeva. tena vihāraṃ pavatti pesetabbā daharā mā ukkaṇṭhantu, ahaṃ asukadivasaṃ nāma āgamissāmī 'ti. evam pi parihāro labbhati. atha āgacchanto antarāmagge nadīpūrena vā corādīhi vā upaddavo hoti, thero udakosakkanaṃ vā āgameti sahāye vā pariyesati, tañ ce pavattiṃ daharā suṇanti, yāva āgamanā parihāro labbhati.
sace pana so idh' ev' āhaṃ vasissāmī 'ti pahiṇati, parihāro n'atthi. yattha nissayo labbhati, tattha gantabbaṃ. vibbhante pana kālakate vā pakkhasaṅkante vā ekadivasaṃ pi parihāro n'atthi, yattha nissayo labbhati, tattha gantabbaṃ.
vibbhanto ti sāsanato cuto. āṇattī 'ti nissayapaṇāmanā vuccati. tasmā paṇāmemi tan ti vā mā idha paṭikkamī 'ti vā nīhara te pattacīvaran ti vā n' āhaṃ tayā upaṭṭhātabbo ti vā iminā pāḷinayena mā maṃ gāmappavesanaṃ āpucchī 'ti ādinā pāḷimuttakanayena vā yo nissayapaṇāmanāya paṇāmito hoti, tena upajjhāyo khamāpetabbo. sace ādito 'va na khamati, daṇḍakammaṃ āharitvā tikkhattuṃ tāva sayam eva khamāpetabbo. no ce khamati, tasmiṃ vihāre mahāthere gahetvā khamāpetabbo. no ce khamati, sāmantavihāre bhikkhū gahetvā khamāpetabbo. sace evam pi na khamati, aññattha gantvā upajjhāyassa sabhāgānaṃ santike vasitabbaṃ app' eva nāma sabhāgānaṃ me santike vasatī 'ti ñatvā 'pi khameyyā 'ti. sace evam pi na khamati, tatr' eva vasitabbaṃ. tatra ce dubbhikkhādidosena na sakkā hoti vasituṃ, taṃ yeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasituṃ vaṭṭati. ayam āṇattiyaṃ vinicchayo. ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotī ti ettha,


[page 987]
Mv_I.32]                Mahāvagga-vaṇṇanā                     987
[... content straddling page break has been moved to the page above ...] koci ācariyo āpucchitvā pakkamati, koci anāpucchitvā. antevāsiko 'pi evam eva. tatra sace antevāsiko ācariyaṃ āpucchati asukaṃ nāma bhante ṭhānaṃ gantuṃ icchāmi kenacid eva karaṇīyenā 'ti, ācariyena ca kadā gamissarī 'ti vutto, sāyaṇhe vā rattiṃ vā uṭṭhahitvā gamissāmī 'ti vadati, ācariyo pi sādhū 'ti sampaṭicchati, taṃ khaṇañ ñeva nissayo paṭippassambhati. sace pana bhante asukaṃ nāma ṭhānaṃ gantukāmo 'mhī 'ti vutte, ācariyo asukasmiṃ nāma gāme piṇḍāya caritvā pacchā jānissasī 'ti vadati, so ca sādhū 'ti sampaṭicchati, tato ce gato sugato, sace pana na gacchati nissayo na paṭippassambhati. athāpi gacchāmī 'ti vutte, ācariyena mā tāva gaccha rattiṃ mantetvā jānissāmā ti vutto, mantetvā gacchati sugato, no ce gacchati nissayo na paṭippassambhati. ācariyaṃ anāpucchā pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati, antoupacārasīmato paṭinivattantassa na paṭippassambhati. sace pana ācariyo antevāsikaṃ āpucchati āvuso asukaṃ nāma ṭhānaṃ gamissāmī 'ti, antevāsikena ca kadā gamissathā 'ti vutte, sāyaṇhe vā rattibhāge vā 'ti vadati, antevāsiko 'pi sādhū 'ti sampaṭicchati, taṃ khaṇañ ñeva nissayo paṭippassambhati.
sace pan' ācariyo sve piṇḍāya caritvā gamissāmī 'ti vadati, itaro ca sādhū 'ti sampaṭicchati, ekadivasaṃ tāva nissayo na paṭippassambhati, punadivase paṭippassaddho hoti. askasmiṃ nāma gāme piṇḍāya caritvā jānissāmi mama gamanaṃ vā agamanaṃ vā 'ti vatvā sace na gacchati, nissayo na paṭippassambhati. athāpi gacchāmī 'ti vutte, antevāsikena mā tāva gacchatha, rattiṃ mantetvā jānissathā 'ti vutto, mantetvāpi na gacchati, nissayo na paṭippassambhati. sace ubho 'pi ācariyantevāsikā kenaci karaṇīyena bahisīmaṃ gacchanti, tato ce ācariyo gamiyacitte uppanne anāpucchā 'va gantvā dvinnaṃ leḍḍupātānaṃ anto yeva nivattati, nissayo na paṭippassambhati, sace dve leḍḍupāte atikkamitvā nivattati, nissayo paṭippassaddho hoti. ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasanti, nissayo paṭippassambhati. ācariye vibbhante kālakate pakkhasaṅkante taṃ khaṇañ ñeva nissayo paṭippassambhati. āṇattiyam pana sace 'pi ācariyo muñcitukāmo 'va hutvā nissayapaṇāmanāya paṇāmeti,


[page 988]
988                     Samantapāsādikā                [Mv_I.35
[... content straddling page break has been moved to the page above ...] antevāsiko ca kiñcāpi maṃ ācariyo paṇāmeti, atha kho hadayena muduko 'ti sālayo 'va hoti, nissayo na paṭippassambhati. sace 'pi ācariyo sālayo, antevāsiko nirālayo na dāni imaṃ nissāya vasissāmī 'ti dhuraṃ nikkhipati, evam pi na paṭippassambhati. ubhinnaṃ sālayabhāvena ca na paṭippassambhati yeva. ubhinnaṃ dhuranikkhepe paṭippassambhati. paṇāmitena daṇḍakammaṃ āharitvā tikkhattuṃ khamāpetabbo. no ce khamati, upajjhāye vuttanayena paṭipajjitabbaṃ. upajjhāyena vā samodhānagato ti ettha dassanasavanavasena samodhānaṃ veditabbaṃ.
sace hi ācariyaṃ nissāya vasanto saddhivihāriko ekavihāre cetiyaṃ vā vandantaṃ ekagāme piṇḍāya vā carantaṃ upajjhāyaṃ passati, nissayo paṭippassambhati. upajjhayo passati, saddhivihāriko pana na passati, na paṭippassambhati.
maggapaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ disvā dūrato bhikkhū 'ti jānāti, upajjhāyo ti na jānāti, na paṭippassambhati. sace jānāti, paṭippassambhati. uparipāsāde upajjhāyo vasati, heṭṭhā saddhivihāriko, taṃ adisvā 'va yāguṃ pivitvā pakkamati, āsanasālāyaṃ vā nisinnaṃ adisvā ekamante bhuñjitvā pakkamati, dhammassavanamaṇḍape vā nisinnaṃ pi taṃ adisvā 'va dhammaṃ sutvā pakkamati, nissayo na paṭippassambhati. evaṃ tāva dassanavasena samodhānaṃ veditabbaṃ. savanavasena pana sace upajjhāyassa vihāre antaraghare vā dhammaṃ vā kathentassa anumodanaṃ vā karontassa saddaṃ sutvā upajjhāyassa me saddo ti sañjānāti, nissayo paṭippassambhati asañjānantassa na paṭippassambhati. ayaṃ samodhāne vinicchayo.
     idāni yaṃ pubbe anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadavassena vā upasampādetuṃ nissayaṃ dātun ti saṅkhepato upajjhāyācariyānaṃ lakkhaṇaṃ vuttaṃ, taṃ vitthārato dassetuṃ pañcahi bhikkhave aṅgehi samannāgatenā 'ti ādim āha. [Mv_I.36:] tattha pañcahi aṅgehī 'ti pañcahi aguṇaṅgehi. so hi sīlakkhandhādīhi asamannāgatattā 'va aguṇaṅgehi samannāgato hoti.


[page 989]
Mv_I.36]                Mahāvagga-vaṇṇanā                     989
[... content straddling page break has been moved to the page above ...] na upasampādetabban ti upajjhāyena hutvā na upasampādetabbaṃ. na nissayo dātabbo ti ācariyena hutvā nissayo na dātabbo. ettha pana asekhenā 'ti ādi arahato sīlasamādhipaññāphalapaccavekkhaṇañāṇāni sandhāya vuttaṃ ete ca ādito tayo pañcakā ayuttavasena vuttā, na āpattiaṅgavasena. ettha ca na asekhena sīlakkhandhenā 'ti ca attanā na asekhenā 'ti ca assaddho ti ca ādīsu tīsu pañcakesu ayuttavasena paṭikkhepo kato, na āpattiaṅgavasena. yo hi asekhehi sīlakkhandhādīhi asamannāgato, pare ca tattha samādapetuṃ asakkonto, assaddhiyādidosehi yutto 'va hutvā parisaṃ pariharati, tassa parisā sīlādīhi parihāyati yeva na vaḍḍhati, tasmā tena na upasampādetabban ti ādi ayuttavasena vuttaṃ, na āpattiaṅgavasena.
na hi khīsavass'eva upajjhāyācariyabhāvo bhagavatā anuññāto, yadi tass' eva anuññāto abhavissa, sace upajjhāyassa anabhirati uppanṇā hotī 'ti ādiṃ na vadeyya. yasmā pana khīṇāsavassa parisā sīlādīhi parihāyati, tasmā pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabban ti ādi vuttaṃ. adhisīle sīlavipanno ti ādīsu pārājikañ ca saṅghādisesañ ca āpanno adhisīle sīlavipanno nāma. itare pañcāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma.
sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. yattakaṃ sutaṃ parisaṃ pariharantassa icchitabbaṃ, tena virahitattā appassuto nāma. yaṃ tena jānitabbaṃ āpattādi, tassa ajānanto duppañño nāma. imasmiṃ pana pañcake purimāni tīṇi padāni ayuttavasen' eva vuttāni, pacchimāni dve āpattiaṅgavasena.
āpattiṃ na jānātī 'ti idaṃ nāma mayā katan ti vutte, imaṃ nāma āpattiṃ ayaṃ āpanno 'ti na jānāti. vuṭṭhānaṃ na jānātī 'ti vuṭṭhānagāminito vā desanāgāminito vā āpattito evaṃ vuṭṭhānaṃ hotī 'ti na jānāti. imasmiṃ pañcake purimāni dve padāni ayuttavasena vuttāni, pacchimāni tīṇi āpattiaṅgavasena. abhisamācārikāya sikkhāyā 'ti khandhakavagge vinetuṃ na paṭibalo hotī 'ti attho.


[page 990]
990                    Samantapāsādikā                     [Mv_I.36
[... content straddling page break has been moved to the page above ...] ādibrahmacariyakāyā 'ti sekhapaṇṇattiyaṃ vinetuṃ na paṭibalo ti attho.
abhidhamme 'ti nāmarūpaparicchede vinetuṃ na paṭibalo ti attho. adhivinaye 'ti sakale vinayapiṭake vinetuṃ na paṭibalo ti attho. vinetuṃ na paṭibalo ti ca sabbattha sikkhāpetuṃ na sakkotī 'ti attho. dhammato vivecetun ti dhammena kāraṇena vissajjāpetuṃ imasmiṃ pañcake sabbapadesu āpatti. āpattiṃ na jānātī ' ti ādipañcakasmiṃ pi sabbapadesu āpatti. tattha ubhayāni kho pan' assa pātimokkhāni vitthārena svāgatāni hontī 'ti ubhatovibhaṅgavasena vuttāni.
suvibhattānī 'ti mātikāvibhaṅgavasena. suppavattīnī 'ti vācugatavasena. suvinicchitāni suttaso anubyañjanaso 'ti mātikāto ca vibhaṅgato ca suṭṭhuvinicchitāni. ūnadasavassapariyosānapañcake 'pi es' eva nayo. iti ādito tayo pañcakā catutthe tīṇi padāni pañcame dve padānī 'ti sabbe 'pi cattāro pañcakā ayuttavasena vuttā. catutthapañcake dve padāni pañcame tīṇi chaṭṭhasattamaṭṭhamā tayo pañcakā 'ti sabbe 'pi cattāro pañcakā āpattiaṅgavasena vuttā. sukkapakkhe aṭṭhasu anāpatti yevā 'ti.
           Soḷasapañcakavinicchayo niṭṭhito.
     [Mv_I.37:] Chakkesu ūnadasavassapadaṃ viseso. taṃ sabbattha āpattikaraṃ. sesaṃ vuttanayen' eva veditabbaṃ.
     [Mv_I.38:] aññatitthiyapubbavatthusmiṃ, yo tāva ayaṃ pasuro, so titthiyapakkantakattā na upasampādetabbo. yo pana añño 'pi na yidha pabbajitapubbo āgacchati, tasmiṃ yaṃ kattabbaṃ, taṃ dassetuṃ yo bhikkhave añño' pī 'ti ādim āha.
tattha tassa cattāro māse parivāso dātabbo ti ayaṃ titthiyaparivāso nāma appaṭicchannaparivāso ti pi vuccati. ayam pana naggaparibbājakass' eva ājīvakassa vā acelakassa vā dātabbo.


[page 991]
Mv_I.38]               Mahāvagga-vaṇṇanā                     991
[... content straddling page break has been moved to the page above ...] sace so 'pi sāṭakaṃ vā vāḷakambalādīnaṃ aññataraṃ titthiyaddhajaṃ vā nivāsetvā āgacchati, nāssa parivāso dātabbo. aññassa pana tāpasapaṇḍaraṅgādikassa na dātabbo 'va. paṭhamaṃ kesamassun ti ādinā tassa ādito 'va sāmaṇerapabbajjaṃ dasseti. evaṃ pabbājentehi pana tasmiṃ saṅghamajjhe nisinne yeva tvaṃ pabbājehi, tvaṃ ācariyo hohi, tvaṃ upajjhāyo hohī 'ti bhikkhū na vattabbā. evaṃ vuttā hi sace tassa ācariyupajjhāyabhāvena jigucchantā na sampaṭicchanti, athana yime mayhaṃ saddahantī ' ti kujjhitvā 'pi gaccheyya, tasmā taṃ ekamantaṃ netvā tassa ācariyupajjhāyā pariyesitabbā. evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti, evaṃ anārādhako ti ayam assa parivāsavattadassanatthaṃ mātikā ṭhapitā. kathañ ca bhikkhave 'ti ādi tassā vibhaṅgo. tattha titthiyaparivāso Niganthajātikānaṃ yeva dātabbo, na aññesaṃ. atikāle gāmaṃ pavisatī 'ti bhikkhūnaṃ vattakaraṇavelāyam eva gāmaṃ piṇḍāya pavisati. atidivā paṭikkamatī 'ti kulagharesu itthipurisadārikadārakādīhi saddhiṃ gehasitakathaṃ kathento tatth'eva bhuñjitvā, bhikkhūsu pattacīvaraṃ paṭisāmetvā uddesaparipucchādīni vā karontesu paṭisallīnesu vā āgacchati, na upaj jhāyavattaṃ nācariyavattaṃ karoti, aññadatthuṃ vasanaṭṭhānaṃ pavisitvā niddāyati. evam pi bhikkhave aññatitthiyapubbo anārādhako hotī' ti evam pi karonto parivāsavattassa sampādako pūrako na hoti. vesiyagocaro vā 'ti ādīsu vesiyā 'ti āmisakiñcikkhasampadānādinā sulabhajjhācārā rūpajīvikā itthiyo. vidhavā 'ti matapatikā vā vippavutthapatikā vā itthiyo. tā yena kenaci saddhiṃ mittabhāvaṃ patthenti. thullakumārikā ti yobbanappattā vā yobbanātītā vā kumāriyo. tā purisādhippāyā 'va vicaranti, yena kenaci saddhiṃ mittabhāvaṃ patthenti. paṇḍakā 'ti ussannakilesā avūpasantapariḷāhā napuṃsakā. te pariḷāhavegābhibhūtā yena kenaci saddhiṃ mittabhāvaṃ patthenti.


[page 992]
992                    Samantapāsādikā                     [Mv_I.38
[... content straddling page break has been moved to the page above ...] bhikkhuniyo 'ti samānapabbajjā itthiyo. tāhi saddhiṃ khippam eva vissāso hoti, tato sīlaṃ bhijjati. tattha vesiyānaṃ kulesu kulupako hutvā piṇḍapātacariyādīni vā apadisitvā sinehasanthavajātena hadayena abhiṇhadassanasallāpakāmatāya tāsaṃ santikaṃ upasaṅkamanto vesiyagocaro ti vuccati. so na cirass' eva asukavesiyā saddhiṃ gato ti vattabbataṃ pāpuṇāti.
esa nayo sabbattha. sace pana vesiyādayo salākabhattādīni denti, bhikkhūhi saddhiṃ gantvā saddhiṃ yeva bhuñjitvā vā gahetvā vā āgantuṃ vaṭṭati. gilānā bhikkhuniyo ovadituṃ vā dhammaṃ vā desetuṃ uddesaparipucchādīni vā dātuṃ gacchantehi bhikkhūhi saddhiṃ gantuṃ vaṭṭati. yo pana tathā agantvā mittasanthavavasenagacchati, ayaṃ anārādhako hoti. uccāvacāni kiṃkaraṇīyānī 'ti mahantakhuddakāni kammāni. tattha gaṇḍiṃ paharitvā samaggena saṅghena sannipatitvā kattabbāni cetiyamahāpāsādapaṭisaṅkharaṇādi kammāni uccāni nāma. cīvaradhovanarajanādīni khandhakapariyāpannāni ca aggisālavattādīni abhisamācārikāni avacāni nāma. tattha na dakkho hotī 'ti tesu kammesu cheko susikkhito na hoti. alaso ti uṭṭhānaviriyasampanno na hoti. bhikkhusaṅghassa kammaṃ atthī 'ti sutvā pageva bhattakiccaṃ katvā gabbhantaraṃ pavisitvā yāvadatthaṃ supitvā sāyam nikkhamati. tatr' upāyāyā 'ti tesu kammesu upāyabhūtāya. vīmaṃsāyā 'ti ṭhānuppattikāya vīmaṃsāya idam eva kattabbaṃ, idam eva na kattabban ti tasmiṃ yeva khaṇe uppannapaññāya samannāgato na hoti. na alaṃ kātuṃ na alaṃ saṃvidhātun ti sahatthāpi kātuṃ samattho na hoti, gaṇhatha bhante, gaṇha dahara, gaṇha sāmaṇera, sace tumhe vā na karissatha, amhe vā na karissāma, ko dāni idaṃ karissatī 'ti evaṃ ussāhaṃ janetvā saṃvidhātuṃ aññamaññaṃ kāretuṃ pi samattho na hoti. bhikkhūhi kammaṃ karissāmā ti vutte, kiñci rogaṃ apadisati, bhikkhūnaṃ kammaṃ karontānaṃ samīpen' eva vicarati, sīsam eva dasseti, ayam pi anārādhako hoti. na tibbacchando 'ti balavacchando na hoti.


[page 993]
Mv_I.38]                Mahāvagga-vaṇṇanā                     993
[... content straddling page break has been moved to the page above ...] uddese 'ti pāḷipariyāpuṇane. paripucchāyā 'ti atthasaṃvaṇṇane. adhisīle 'ti pātimokkhasīle. adhicitte 'ti lokiyasamādhibhāvanāya. adhipaññāyā 'ti lokuttaramaggabhāvanāya. saṅkanto hotī 'ti idh' āgato hoti. tassa satthuno ti tassa titthāyatanasāmikassa. tassa diṭṭhiyā 'ti tassa santakāya laddhiyā. idāni sāy' eva saddhi yasmā tassa titthakarassa khamati c' eva ruccati ca idam eva saccan ti ca daḷhagāhena gahitā, tasmā tassa khanti ruci ādāyo 'ti vuccati. tena vuttaṃ tassa khantiyā tassa ruciyā tassa ādāyassā 'ti. avaṇṇe bhaññamāne 'ti garahāya bhaññamānāya.
anabhiraddho ti aparipuṇṇasaṅkappo no paggahitacitto.
udaggo ti abbhunnatakāyacitto. idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasmin ti bhikkhave yadidaṃ tassa satthuno tass' eva ca laddhiyā avaṇṇe bhaññamāne kiṃ ime paraṃ garahantī 'ti kāyavacīvikāranibbattakaṃ anattamanattaṃ, buddhādīnañ ca avaṇṇe bhaññamāne attamanattaṃ, yañ ca tass' eva buddhādīnañ ca vaṇṇe bhaññamāne attamanattānattamanattaṃ, idaṃ aññatitthiyapubbassa anārādhanīyasmiṃ saṅghātanikaṃ. anārādhake parivāsavattaṃ apūrake kamme idaṃ liṅgaṃ idaṃ lakkhaṇaṃ idam acalaṃ idaṃ balaṃ idaṃ pamāṇan ti vuttaṃ hoti.
evaṃ anārādhako kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo ti ito ekena pi aṅgena samannāgato na upasampādetabbo. sukkapakkhe sabbaṃ vuttavipallāsena veditabbaṃ. evaṃ ārādhako kho bhikkhave 'ti evaṃ nātikāle gāmappavesanā nātividāppaṭikkamanaṃ avesiyādigocaratā, sabrahmacārīnaṃ kiccesu dakkhatā, uddesādīsu tibbacchandatā titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇaneanattamanatā, titthiyānaṃvaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatā 'ti imesaṃ aṭṭhannaṃ titthiyavattānaṃ paripūraṇena ārādhako paritosako bhikkhūnaṃ aññatitthiyapubbo āgato upasampādetabbo.


[page 994]
994                     Samantapāsādikā               [Mv_I.39
[... content straddling page break has been moved to the page above ...] sace pana upasampadamālake 'pi ekavattaṃ bhindati, puna cattāro māse parivasitabbaṃ.
yathā pana bhinnasikkhāya sikkhamānāya puna sikkhāpadāni ca sikkhāsammati ca dīyati, evaṃ na yimassa kiñci puna dātabbam atthi. pubbe dinnaparivāso yeva hi tassa parivāso, tasmā puna cattāro māse parivasitabbaṃ. sace parivasanto antarā aṭṭhasamāpattiyo nibbatteti, lokiyadhammo nāma kuppanasabhāvo n'eva upasampādetabbo. cattāro māse puritavatto 'va upasampādetabbo. sace pana parivasanto cattāri mahābhūtāni pariggaṇhāti, upādārūpāni paricchindati, nāmarūpaṃ vavatthapeti, tilakkhaṇaṃ āropetvā vipassanaṃ ārabhati, lokiyadhammo nāma kuppanasabhāvo n' eva upasampādetabbo. sace pana vipassanaṃ vaḍḍhetvā sotāpattimaggaṃ paṭilabhati, paripuṇṇaṃ yeva hoti vattaṃ, samūhatāni sabbadiṭṭhigatāni, abbuḷhaṃ vicikicchāsallaṃ, taṃ divasam eva upasampādetabbo. sace 'pi titthiyaliṅge ṭhito sotāpanno hoti, parivāsadānakiccaṃ n'atthi, tadah'eva pabbājetvā upasaṃpādetabbo. upajjhāyamūlakaṃ cīvaraṃ pariyesitabban ti upajjhāyaṃ issaraṃ katvā tassa cīvaraṃ pariyesitabbaṃ. pattam pi tath' eva. tasmā yadi upajjhāyassa pattacīvaraṃ atthi imassa dehī 'ti vattabbo. atha n' atthi aññe dātukāmā honti, tehi pi upajjhāyass' eva dātabbaṃ imaṃ tumhākaṃ katvā imassa dethā 'ti. kasmā.
titthiyā nāma vilomā honti, saṅghena me pattacīvaraṃ dinnaṃ, kiṃ mayhaṃ tumhesu āyatan ti vatvā ovādānasāsaniṃ na kareyyuṃ, upajjhāye pana āyatajīvikattā tassa vacanakaro bhavissati. ten' assa upajjhāyamūlakaṃ cīvaraṃ pariyesitabban ti vuttaṃ. bhaṇḍukammāyā 'ti kesoropanatthaṃ.
bhaṇḍukammakathā parato āgamissati. aggikā 'ti aggiparicaraṇakā. jaṭilakā 'ti tāpasā. ete bhikkhave kiriyavādino ti ete kiriyaṃ nappaṭibāhan ti, atthi kammaṃ atthi kammavipāko ti evaṃ diṭṭhikā.


[page 995]
I.39                Mahāvagga-vaṇṇanā                     995
[... content straddling page break has been moved to the page above ...] sabbabuddhā hi nekkhammapāramiṃ pūrayamānā etam eva pabbajjaṃ pabbajitvā pāramiṃ pūresuṃ, mayā 'pi tath' eva pūritā, na etesaṃ sāsane pabbajjā vilomā, tasmā upasampādetabbā, na tesaṃ parivāso dātabbo. imā 'haṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammī 'ti imaṃ ahaṃ tesaṃ pāṭekkaṃ odissakaṃ parihāraṃ dadāmi. kasmā evam āha, te hi titthāyatane pabbajitāpi sāsanassa avaṇṇakāmā na honti, amhākaṃ ñātiseṭṭhassa sāsanan ti vaṇṇavādino 'va honti, tasmā evam āhā 'ti.
           Aññatitthiyavatthukathā niṭṭhitā.
     [Mv_I.39:] Magadhesu pañca ābādhā ussannā hontī 'ti Magadhanāmake janapade manussānañ ca amanussānañ ca pañca rogā ussannā vuḍḍhippattā phātippattā honti. Jīvakakomārabhaccakathā Cīvarakkhandhake āvībhavissati. na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo ti ye te kuṭṭhādayo pañca ābādhā assannā, tehi phuṭṭho abhibhūto na pabbājetabbo. tattha kuṭṭhan ti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā. yaṃ kiñci kitibaddukaṇḍukacchuādippabhedam pi sabbaṃ kuṭṭham evā 'ti vuttaṃ. tañ ca nakhapiṭṭhippamāṇaṃ pi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo, sace pana nivāsanapārupanehi pakatipaṭicchannaṭṭhāne nakhapiṭṭhipamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. mukhe pana hatthapādapiṭṭhīsu vā sace 'pi avaḍḍhanakapakkhe ṭhitaṃ nakhapiṭṭhito khuddakataram pi, na vaṭṭati yevā 'ti Kurundiyaṃ vuttaṃ. tikicchāpetvā pabbājentenāpi pakativaṇe jāte yeva pabbājetabbo. godhāpiṭṭhisadisacuṇṇaokīraṇakasarīram pi pabbājetuṃ na vaṭṭati. gaṇḍo ti medagaṇḍādigaṇḍo. medagaṇḍo vā hotu añño vā yo koci. kolaṭṭhimattako 'pi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo.
paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe ṭhite pabbājetuṃ vaṭṭati.


[page 996]
996                     Samantapāsādikā                [Mv_I.39
[... content straddling page break has been moved to the page above ...] mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhite 'pi na vaṭṭati. tikicchāpetvā pabbājentenāpi sarīraṃ sañchaviṃ kāretvā 'va pabbājetabbo.
uṇṇigaṇḍā nāma honti gothanikā viya aṅgulikā viya ca tattha tattha lambanti, ete 'pi gaṇḍā yeva tesu sati pabbājetuṃ na vaṭṭati. daharakāle kharapīḷakā yobbanakāle ca mukhe kharapīḷakā nāma honti, mahallakakāle nassanti, na tā gaṇḍasaṅkhyaṃ gacchanti, tāsu sati pabbājetuṃ vaṭṭati.
aññā pana sarīre kharapīḷakā nāma, aparā padumakaṇṇikā nāma honti, añña sāsapabījakā nāma sāsapamattā eva. sakalasarīraṃ pharanti, tā sabbā kuṭṭhajātikā eva, tāsu sati na pabbājetabbo. kilāso ti nabhijjanakaṃ napaggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ, yena gunnaṃ viya sabalaṃ sarīraṃ hoti, tasmiṃ kuṭṭhe vuttanayen' eva vinicchayo veditabbo. soso ti sosabyādhi. tasmiṃ sati na pabbājetabbo. apamāro ti pittummādo vā yakkhummādo vā. tattha pubbaverikena amanussena gahito duttikiccho hoti. appamattake pi pana apamāre sati na pabbājetabbo.
           Pañcābādhavatthukā niṭṭhitā.
     [Mv_I.40:] Rājabhaṭavatthusmiṃ paccantaṃ uccinathā' ti paccantaṃ vaḍḍhetha. core palāpetvā corabhayena vuṭṭhite gāme āvasāpetvā ārakkhaṃ datvā kasikammādīni pavattāpethā 'ti vuttaṃ hoti. rājā pana sotāpannattā core ghātetha hanathā 'ti na āṇāpeti. upajjhāyassa deva sīsaṃ chedetabban ti ādi sabbaṃ pabbajjāya upajjhāyo seṭṭho, tato ācariyo, tato gaṇo ti cintetvā idaṃ vohāravinicchaye āgatan ti āhaṃsu.
na bhikkhave rājabhaṭo pabbājetabbo ti ettha amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo, sabbo rājabhaṭo ti saṅkhyaṃ gacchati, so na pabbājetabbo. tassa pana puttabhātunattādayo rājato bhattavetanaṃ na gaṇhanti, te pabbājetuṃ vaṭṭati.


[page 997]
Mv_I.42]                Mahāvagga-vaṇṇanā                     997
[... content straddling page break has been moved to the page above ...] yo pana rājato laddhaṃ nibaddhabhogaṃ vā māsasaṃvaccharaparibbayaṃ vā rañño yeva niyyādeti, puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ na dān' āhaṃ devassa bhaṭo ti āpucchati, yena vā yaṃ kammakāraṇā bhattavetanaṃ gahitaṃ, taṃ kammaṃ kataṃ hoti, yo vā pabbajassū 'ti raññā anuññāto hoti, tam pi pabbājetuṃ vaṭṭati.
     [Mv_I.41:] coravatthūsu manussā passitvā 'ti yehi gīhikāle diṭṭhapubbo, ye ca ayaṃ so ti aññesaṃ suṇanti, te passitvā uttasanti pi ubbijjanti pi dvāraṃ pi thakenti. ye pana na jānanti, tesaṃ gharesu bhikkhaṃ labbhati. na bhikkhave 'ti bhagavā sayaṃ dhammasāmī, tasmā āyatiṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadaṃ paññapento evam āha. tattha dhajaṃ bandhitvā viya caratī ti dhajabandho. mūladevādayo viya loke pākaṭo ti vuttaṃ hoti. tasmā yo gāmaghātaṃ vā panthadūhanaṃ vā nagare sandhicchedādikammaṃ vā karonto vicarati, paññāyati ca asuko nāma idaṃ idaṃ karontī 'ti, so na pabbājetabbo. yo pana rājaputto rajjaṃ patthento gāmaghātādīṃ karoti, so pabbājetabbo. rājāno hi tasmiṃ pabbajite tusanti. sace pana na tusanti, na pabbājetabbo.
pubbe mahājane pākaṭo coro, pacchā corakammaṃ pahāya pañca sīlāni samādiyati. tañ ce manussā evaṃ jānanti pabbājetabbo. ye pana ambalabujādicorakā sandhicchedādicoro eva vā adissamānā theyyaṃ karonti, pacchāpi iminā nāma idaṃ katan ti na paññāyanti, te pi pabbājetuṃ vaṭṭati.
[Mv_I.42:] kāraṃ bhinditvā 'ti aṭabandhanādiṃ bhinditvā. abhayūvarā 'ti ettha bhayena uparamantī 'ti bhayūvarā, ete pana laddhābhayattā na bhayūvarā 'ti abhayūvarā. pakārassa c' ettha vakāro kutoci veditabbo. na bhikkhave kārabhedako 'ti ettha kārā vuccati bandhanāgāraṃ. idha pana andubandhanaṃvāhotusaṅkhalikabandhanaṃvārajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhaṃ vā dīpabandhanaṃ vā,


[page 998]
998                     Samantapāsādikā                     [Mv_I.42
[... content straddling page break has been moved to the page above ...] yo etesu yaṃ kiñci bandhanaṃ bhinditvā vā chinditvā vā muñcitvā vā vivaritvā 'va passamānānaṃ vā apassamānaṃ vā palāyati, so kārabhedako ti saṅkhyaṃ gacchati, tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā dīpantaraṃ gato 'pi na pabbājetabbo. yo pana na coro kevalaṃ hatthakammaṃ akaronto evaṃ no apalāyanto kammaṃ karissatī 'ti vā rājuyyuttādīhi bandho, so kāraṃ bhinditvā palāto 'pi pabbājetabbo. yo pana gāmanigamapaṭṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ pavesito hoti, so palāyitvā āgato na pabbājetabbo. yo 'pi kasikammādīhi dhanaṃ sampādetvā jīvanto nidhānaṃ iminā laddhan ti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti, taṃ tatth' eva pabbājetuṃ na vaṭṭati. palāyitvā gataṃ pana gatagataṭṭhane pabbājetuṃ vaṭṭati. [Mv_I.43:] na bhikkhave likhitako ti ettha likhitako nāma na kevalaṃ yattha passitabbo, tattha hantabbo ti, atha kho yo koci corikaṃ vā aññaṃ vā garukaṃ rājāparādhaṃ katvā palāto, rājā ca naṃ paṇṇe vā potthake vā itthannāmo yattha dissati, tattha gahetvā māretabbo ti vā hatthapādādīni tassa chinditabbānī 'ti vā ettakan nāma daṇḍaṃ āharāpetabbo ti vā likhāpeti, ayaṃ likhitako nāma, so na pabbājetabbo. [Mv_I.44:] kasāhato katadaṇḍakammo ti ettha yo vacanapesanādīni akaronto haññati.
na so katadaṇḍakammo. yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto, ayam eva te daṇḍo hotū 'ti kasāhi haññati, ayaṃ kasāhato katadaṇḍakammo. so ca kasāhi vā hato hotu addhadaṇḍakādīnaṃ vā aññatarena. yāva allavaṇo hoti, tāva na pabbājetabbo.
vaṇe pana pākatike katvā pabbājetabbo. sace pana jānūhi vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti sarīre c' assa gaṇṭhiyo paññāyanti, na pabbājetabbo. bhāsukaṃ katvā evaṃ gaṇṭhīsu sannisinnāsu pabbājetabbo.


[page 999]
Mv_I.46]                Mahāvagga-vaṇṇanā                     999
[... content straddling page break has been moved to the page above ...] [Mv_I.45:] lakkhaṇāhato katadaṇḍakammo ti ettha katadaṇḍakammabhāvo purimanayen' eva veditabbo. yassa pana laḷāte vā urādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so ce bhujisso, yāva allavaṇo hoti, tāva na pabbājetabbo. sace pi 'ssa vaṇā rūḷhā honti chaviyā samaparicchedā, lakkhaṇam pana paññāyati, timaṇḍalaṃ paṭicchādetvā nivatthassa uttarāsaṅge kate paṭicchannokāse yeva hoti, pabbājetuṃ vaṭṭati. appaṭicchannokāse ce, na vaṭṭati. [Mv_I.46:] na bhikkhave iṇāyiko ti ettha iṇāyiko nāma yassa pitupitāmahehi vā iṇaṃ gahitaṃ hoti, sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āṭhapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretī 'ti iṇāyiko. yam pana aññe ñātakā āṭhapetvā kiñci gaṇhanti, so na iṇāyiko. na hi te taṃ āṭhapetuṃ issarā, tasmā taṃ pabbājetuṃ vaṭṭati, itaraṃ na vaṭṭati. sace pan' assa ñātisālohitā mayaṃ dassāma, pabbājetha nan ti iṇaṃ attano bhāraṃ karonti, añño vā koci tassa ācārasampattiṃ disvā pabbājetha naṃ, ahaṃ iṇaṃ dassāmī 'ti vadati, pabbājetuṃ vaṭṭati. tesu asati bhikkhunā tathārūpassa upaṭṭhākassā 'pi ārocetabbaṃ sahetuko satto iṇapalibodhena na pabbājetī ti. sace so paṭipajjati pabbājetabbo. sace 'pi attano kappiyabhaṇḍaṃ atthi, etaṃ dassāmī 'ti pabbājetabbo. sace pana n' eva ñātakādayo paṭipajjanti, na attano dhanaṃ atthi, pabbājetvā bhikkhāya caritvā mocessāmī 'ti pabbājetuṃ na vaṭṭati. sace pabbājeti dukkaṭaṃ. palāto 'pi ānetvā dātabbo. no ce deti, sabbaṃ iṇaṃ gīvā hoti, ajānitvā pabbājayato anāpatti. passantena pana ānetvā iṇasāmikānaṃ dassetabbo.
apassantassa gīvā na hoti. sace iṇāyiko aññaṃ desaṃ gantvā pucchiyamāno 'pi n' āhaṃ kassaci kiñci dhāremī 'ti vatvā pabbajati, iṇasāmiko ca taṃ pariyesanto tattha gacchati, daharo taṃ disvā palāyati, so theraṃ upasaṅkamitvā ayaṃ bhante kena pabbājito. mama ettakaṃ nāma dhanaṃ gahetvā palāto ti vadati,


[page 1000]
1000                Samantapāsādikā                     [Mv_I.46
[... content straddling page break has been moved to the page above ...] therena vattabbaṃ mayā upāsaka anaṇo ahan ti vadento pabbājito. kiṃ dāni karomi. passa me pattacīvaramattan ti. ayaṃ tattha sāmīci. palāte pana gīvā na hoti. sace pana naṃ therassa sammukhā 'va disvā ayaṃ mama iṇayiko ti vadati, tava iṇāyikaṃ tvam eva jānāhī' ti vattabbo. evam pi gīvā na hoti. sace pi so pabbajito ayaṃ idāni kuhiṃ gamissatī ti vadati, therena tvaṃ yeva jānāhī 'ti vattabbo, evam pi' ssa palāte gīvā na hoti.
sace pana thero kuhiṃ dāni ayaṃ gamissati, idh' eva acchatū 'ti vadati, sace palāyati gīvā hoti. sace so sahetukasatto hoti vattasampanno, therena īdiso ayan ti vattabbaṃ. iṇasāmiko ce sādhū 'ti vissajjeti, icc' etaṃ kusalaṃ, sace pana upaḍḍhupaḍḍhaṃ dethā 'ti vadati dātabbaṃ. aparena samayena atiārādhako hoti, sabbaṃ dethā 'ti vutte 'pi dātabbam eva. sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro bhikkhūnaṃ, bhikkhācāravattena pariyesitvā pi iṇaṃ dātabbam evā 'ti.
                Iṇāyikavatthukathā niṭṭhitā.
     [Mv_I.47:] Na bhikkhave dāso ti ettha cattāro dāsā antojāto dhanakkīto karamarānīto sāmaṃ dāsabyaṃ upagato ti. tattha antojāto nāma jātidāso gharadāsiyā putto. dhanakkīto nāma mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ datvā dāsacārittaṃ āropetvā kīto, ete dve 'pi na pabbājetabbā, pabbājentena tattha tattha cārittavasena adāsaṃ katvā pabbājetabbā. karamarānīto nāma tiroraṭṭhavilopaṃ vā katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakāni pi āharanti, antoraṭṭhe yeva vā katāparādhaṃ kiñci gāmaṃ rājā vilumpathā 'ti āṇāpeti, tato mānusakāni pi āharanti, tattha sabbe purisā dāsā, sabbā itthiyo dāsiyo, evarūpo karamarānīto dāso. yehi ānīto tesaṃ santike vasanto vā, bandhanāgāre bandho vā purisehi rakkhiyamāno vā, na pabbājetabbo. palāyitvā pana gato, gataṭṭhāne pabbājetabbo.


[page 1001]
Mv_I.47]           Mahāvagga-vaṇṇanā                     1001
raññā tuṭena karamarānītake muñcathā 'ti vatvā vā sabbasādhāraṇena vā nayena bandhamokkhe kate, pabbājetabbo 'va. sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkhahetu vā ahaṃ te dāso ti sayam eva dāsabhāvaṃ upagato.
rājūnaṃ hatthiassagomahīsagopakādayo viya, tādiso dāso na pabbājetabbo. rañño vaṇṇadāsīnaṃ puttā honti amaccaputtasadisā, te 'pi na pabbājetabbā 'va. bhujissitthiyo asaññatā vaṇṇadāsīhi saddhiṃ vicaranti, tāsaṃ putte pabbājetuṃ vaṭṭati. sace sayam eva paṇṇaṃ āropenti na vaṭṭati.
bhaddiputtakagaṇādīnaṃ dāsāpi tehi adinnā na pabbājetabbā. vihāresu rājūhi ārāmikadāsā nāma dinnā honti, te pi pabbājetuṃ na vaṭṭati. bhujisse katvā pana pabbājetuṃ vaṭṭati. Mahāpaccariyaṃ, antojātadhanakkītake ānetvā bhikkhusaṅghassa ārāmike demā 'ti denti. takkaṃ sīse āsittakasadisā 'va honti. pabbājetuṃ vaṭṭatī 'ti vuttaṃ. Kurundiyam pana ārāmikaṃ demā 'ti kappiyavohārena denti, yena kenaci vohārena dinno hotu, n' eva pabbājetabbo ti vuttaṃ. duggatamanussā saṅghaṃ nissāya jīvissāmā 'ti vihāre kappiyakārakā honti, ete pabbājetuṃ vaṭṭati. yassa mātāpitaro dāsā, mātā eva vā dāsī, pitā adāso, taṃ pabbājetuṃ na vaṭṭati. bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ denti imaṃ pabbājetha, tumhākaṃ veyyāvaccaṃ karissatī 'ti attano va assa dāso atthi, bhujisso kato'va pabbājetabbo.
sāmikā dāsaṃ denti imaṃ pabbājetha, sace sāsane abhiramissati, adāso vibbhamissati ce, amhākaṃ dāso 'va bhavissatī 'ti, ayaṃ tāvakāliko nāma taṃ pabbājetuṃ na vaṭṭatī' ti Kurundiyaṃ vuttaṃ. nissāmikadāso hoti so 'pi bhujisso kato 'va pabbājetabbo. ajānanto pabbājetvā vā upasampādetvā vā pacchā jānāti, bhujissaṃ kātum eva vaṭṭati. imassa ca atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti, ekā kira kuladāsī ekena saddhiṃ Anurādhapurā palāyitvā Rohaṇe vasamānā puttaṃ paṭilabhi.


[page 1002]
1002                    Samantapāsādikā                    [Mv_I.48
[... content straddling page break has been moved to the page above ...] so pabbajitvā upasampannakāle lajjī kukkuccako ahosi. ath' ekadivasaṃ mātaraṃ pucchi kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā n'atthi, na kañci ñātakaṃ passāmī 'ti. tāta ahaṃ Anurādhapure kuladāsī tava pitarā saddhiṃ palāyitvā idha vasāmī 'ti.
sīlavā bhikkhu asuddhā kira me pabbajjā 'ti saṃvegaṃ labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā Anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi.
aticchatha bhante 'ti vutto pi nātikkami. te āgantvā, kiṃ bhante 'ti pucchiṃsu. tuṃhākaṃ itthan nāmā dāsī palātā atthī 'ti. atthi bhante 'ti. ahaṃ tassā putto sace maṃ tumhe anujānātha, pabbajjaṃ labhāmi, tumhe mayhaṃ sāmikā 'ti. te haṭṭhatuṭṭho hutvā, suddhā bhante tumhākaṃ pabbajjā 'ti taṃ bhujissaṃ katvā Mahāvihāre vasāpesuṃ catūhi paccayehi paṭijaggantā. thero taṃ kulaṃ nissāya vasamāno yeva arahattaṃ pāpuṇī 'ti.
                Dāsavatthukathā niṭṭhitā.
     [Mv_I.48:] Kammārabhaṇḍū 'ti tulādhāramuṇḍako suvaṇṇakāraputto.
pañcasikho taruṇadārako ti vuttaṃ hoti. saṅghaṃ apaloketuṃ bhaṇḍūkammāyā 'ti saṅghaṃ bhaṇḍūkammatthāya āpucchituṃ anujānāmī 'ti attho. tatrāyaṃ āpucchanavidhi, sīmapariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ tattha netvā, saṅghaṃ bhante imassa dārakassa bhaṇḍukammaṃ āpucchāmī 'ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ. ettha ca imassa dārakassa bhaṇḍūkammaṃ āpucchāmī 'ti pi imassa samaṇakaraṇaṃ āpucchāmī 'ti pi ayaṃ pabbajitukāmo ti pi vattuṃ vaṭṭati yeva. sace sabhāgaṭṭhānaṃ hoti, dasa vā vīsati vā tiṃsaṃ vā bhikkhū vasantī 'ti paricchedo paññāyati, tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ vā gantvā 'pi purimanayen' eva āpucchitabbaṃ.
pabbajjāpekkhaṃ vinā 'va daharabhikkhū vā sāmaṇere vā pesetvāpi, eko bhante pabbajjāpekkho atthi, tassa bhaṇḍūkammaṃ āpucchāmā 'ti ādinā nayena āpucchāpetuṃ vaṭṭati.


[page 1003]
Mv_I.53]                Mahāvagga-vaṇṇanā                    1003
[... content straddling page break has been moved to the page above ...] sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti, āpucchakā ca pariyesantāpi adisvā sabbe āpucchitā amhehī 'ti saññino honti, pabbajjā nāma lahukaṃ kammaṃ, tasmā pabbajito supabbajito' va, pabbājentassāpi anāpatti. sace pana vihāro mahā hoti anekabhikkhusahassāvāso, sabbe bhikkhū sannipātetuṃ pi dukkaraṃ pageva paṭipāṭiyā āpucchituṃ, khaṇḍasīmāyaṃ vā ṭhatvā nadīsamuddādīni vā gan tvā pabbjetabbo. yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇṭhādīsu vā aññataro dvaṅgulakeso vā ūnadvaṅgulakeso vā tassa kesacchedanakiccaṃ n' atthi, tasmā bhaṇḍūkammaṃ anāpucchitvā 'pi tādisaṃ pabbājetuṃ vaṭṭati. dvaṅgulātirittakeso pana yo hoti antamaso kesasikhāmattadharo' pi, so bhaṇḍūkammaṃ āpucchitvā 'va pabbājetabbo. Upālivatthuṃ Mahāvibhaṅge vuttanayaṃ eva.
     [Mv_I.50:] ahivātakarogenā 'ti mārabyādhinā. yatra hi so rogo uppajjati, taṃ kulaṃ sadvipadacatuppadaṃ sabbaṃ nassati. yo bhittiṃ vā chadanaṃ vā bhinditvā palāyati, tirogāmādigato vā hoti, so muccati. tathā c'ettha pitāputtā mucciṃsu.
tena vuttaṃ, pitāputtakā sesā hontī 'ti. [Mv_I.51:] kākuḍḍepakan ti yo vāmahatthena leḍḍuṃ gahetvā nisinno sakkoti āgatāgate kāke uḍḍāpetvā purato nikkhittaṃ bhattaṃ bhuñjituṃ, ayaṃ kākuḍḍepako nāma, taṃ pabbājetuṃ vaṭṭati.
     [Mv_I.53:] ittaro ti appamattako katipāham eva vāso bhavissatī 'ti attho. ogaṇenā 'ti parihīnagaṇena, appamattakena bhikkhusaṅghenā 'ti attho. abyattena yāvajīvan ti ettha sac' āyaṃ vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso vā sattativasso vā hoti, navakatarassā 'pi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā, ācariyo me āvuso hohi āyasmato nissāya vacchāmī 'ti evaṃ tikkhattuṃ vatvā nissayo gahetabbo 'va. gāmappavesanaṃ āpucchantenā 'pi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā, gāmappavesanaṃ āpucchāmi ācariyā 'ti vattabbaṃ. esa nayo sabbattha āpucchanesu. pañcakachakkesu c' ettha yattakaṃ suttaṃ nissayamuttakassa icchitabbaṃ,


[page 1004]
1004                     Samantapāsādikā                [Mv_I.54
[... content straddling page break has been moved to the page above ...] taṃ bhikkhunovādakavaṇṇanāyaṃ vuttaṃ. tassa n' atthi tāya ca appassuto atthitāya ca bahussuto ti veditabbo. sesaṃ vuttanayam eva.
     [Mv_I.54:] yena Kapilavatthu tena cārikaṃ pakkāmī 'ti ettha ayaṃ anupubbakathā, Suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato paṭṭhāya, mama putto buddho bhavissāmī 'ti nikkhanto, jāto nu kho buddho no ti pavattisavanatthaṃ ohitasoto' va viharati. so bhagavato padhānacariyañ ca sambodhiñ ca ammacakkappavattanādīni ca suṇanto idāni kira me putto Rājagahaṃ upanissāya viharatī 'ti sutvā ekaṃ amaccaṃ āṇāpesi, ahaṃ tāta vuḍḍho mahallako sādhu me jīvantass' eva puttaṃ dassehī 'ti. so sādhū 'ti paṭissuṇitvā purisasahassaparivāro Rājagahaṃ gantvā bhagavato pāde vanditvā nisīdi. ath' assa bhagavā dhammakathaṃ kathesi. so pasīditvā pabbajjañ c' eva upasampadañ ca yāci. tato naṃ bhagavā ehibhikkhūpasampadāya upasampādesi. so sapariso arahattaṃ patvā tatth'eva phalasamāpattisukhaṃ anubhavamāno vihāsi. rājā ten' eva upāyena apare pi aṭṭha dūte pahiṇi. te' pi sabbe saparisā tath' eva arahattaṃ patvā 'va tatth' eva vihariṃsu. iminā nāma kāraṇena te nāgacchantī' ti rañño koci pavattimattam pi ārocento n' atthi. atha rājā bodhisattena saddhiṃ ekadivase jātaṃ Kāḷudāyiṃ nāma amaccaṃ pahiṇitukāmo purimanayen' eva yāci. so sace ahaṃ pabbajituṃ labhāmi, dassessāmī 'ti āha. taṃrājā pabbajitvā 'pi me puttaṃ dassehī 'ti pahiṇi.
so 'pi purisasahassaparivāro gantvā tath' eva sapariso arahattaṃ pāpuṇi. so ekadivasaṃ sambhatesu sabbasassesu vissaṭṭhakammantesu jānapadamanussesu pupphitesu thalajajalajapupphesu paṭipajjanakkhame magge bhagavantaṃ vanditvā saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. bhagavā kim etan ti pucchi. bhante tumhākaṃ pitā Suddhodanamahārājā mahallako 'mhi jīvantass' eva me puttaṃ dassehī 'ti maṃ pesesi, sādhu bhante bhagavā ñātakānaṃ saṅgahaṃ karotu, kālo dāni cārikaṃ pakkamitun ti. tena hi saṅghassa ārocehi,


[page 1005]
Mv_I.54]                Mahāvagga-vaṇṇanā                     1005
[... content straddling page break has been moved to the page above ...] bhikkhū gamiyavattaṃ pūressantī 'ti.
sādhu bhante 'ti thero tathā akāsi. bhagavā Aṅga-Magadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi Kapilavatthuvāsīnaṃ dasahi sahassehī 'ti sabbeh' eva vīsatisahassehi khīṇāsavehi parivuto, Rājagahā nikkhamitvā Rājagahato saṭṭhiyojanikaṃ Kapilavatthuṃ divase divase yojanaṃ gacchanto dvīhi māsehi pāpuṇissāmī 'ti aturitacārikaṃ pakkāmi.
tena vuttaṃ yena Kapilavatthu tena cārikaṃ pakkāmī 'ti.
evaṃ pakkante ca bhagavati Udāyitthero nikkhantadivasato paṭṭhāya Suddhodanamahārājassa gehe bhattakiccaṃ karoti.
rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭetvā uttamabhojanassa pūretvā bhagavato dassathā 'ti therassa hatthe ṭhapesi. thero' pi tath' eva karoti. iti bhagavā antarāmagge rañño yeva piṇḍapātaṃ paribhuñji. thero' pi bhattakiccāvasāne divase divase rañño ārocesi, ajja ettakaṃ bhagavā āgato 'ti, buddhaguṇapaṭisaṃyuttāya ca kathāya Sākiyānaṃ bhagavati saddhaṃ uppādesi. ten' eva naṃ bhagavā etad aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ, yad idaṃ Kāḷudāyī 'ti etad agge ṭhapesi. Sākiyā 'pi kho anuppatte bhagavati amhākaṃ ñātiseṭṭhaṃ passissāmā 'ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā, nigrodhasakkassa ārāmo ramaṇīyo ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite dahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumāriyo ca tesaṃ anantarā, sāmaṃ gantvā pupphacuṇṇādīhi pūjamānā bhagavantaṃ gahetvā Nigrodhārāmam eva agamaṃsu. tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattapavarabuddhāsane nisīdi. Sākiyā mānajātikā mānatthaddhā. te Siddhatthakumāro amhehi daharadaharo amhākaṃ kaṇiṭṭho bhāgineyyo putto nattā 'ti cintetvā daharadahare rājakumāre āhaṃsu,


[page 1006]
1006                     Samantapāsādikā                [Mv_I.54
[... content straddling page break has been moved to the page above ...] tumhehi vandatha mayaṃ tumhākaṃ piṭṭhito nisīdissāmā 'ti. tesu evaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā, na maṃ ñātī vandanti, handa dāni te vandāpessāmī 'ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya iddhiyā ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okīramāno viya, gaṇḍāmbarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyam akāsi. rājā taṃ acchariyaṃ disvā āha, bhagavā tumhākaṃ maṅgaladivase brāhmaṇassa vandanatthaṃ upanītānaṃ pāde vo parivattetvā brāhmaṇassa matthake patiṭṭhite disvā 'pi ahaṃ tumhe vandiṃ, ayaṃ me paṭhamavandanā. vappamaṅgaladivase jambūchāyāya sirisayane nipannānaṃ vo jambuchāyāya aparivattanaṃ disvā 'pi pāde vandiṃ, ayaṃ me dutiyavanidanā. idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvā 'pi tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā 'ti.
Suddhodanamahārājena pana vandite bhagavati avanditvā ṭhino nāma ekasākiyo' pi n' āhosi sabbe yeva vandiṃsu. iti bhagavā ñātiṃ vandāpetvā ākāsato oruyha paññatte āsane nisīdi. nisinne bhagavati sikhāppatto ñātisamāgamo ahosi, sabbe ekaggacittā sannisinnā nisīdiṃsu. tato mahāmegho pokkharavassaṃ vassi, tāmbavaṇṇam udakaṃ heṭṭhā viravantaṃ gacchati. kassaci sarīre ekabindumattam pi na patati. taṃ disvā sabbe acchariyabbhūtajātā ahesuṃ. bhagavā na idān' eva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atīte 'pi vassī 'ti imissā atthuppattiyā Vessantarajātakaṃ kathesi. dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā padakkhiṇaṃ katvā pakkamiṃsu. eko 'pi rājā vā rājamahāmatto vā sve amhākaṃ bhikkhaṃ gaṇhathā 'ti vatvā gato nāma n' atthi. bhagavā dutiyadivase vīsatibhikkhusahassaparivāro Kapilavatthuṃ piṇḍāya pāvisi. na koci paccuggantvā nimantesi vā pattaṃ vā aggahesi. bhagavā indakhīle ṭhito āvajjesi, kathaṃ nu kho pubbe buddhā kulanagare piṇḍāya cariṃsu,


[page 1007]
Mv_I 54]                Mahāvagga-vaṇṇanā                1007
[... content straddling page break has been moved to the page above ...] kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsu 'ti tato ekabuddhassāpi uppaṭipāṭiyā gamanaṃ adisvā mayāpi idāni ayam eva vaṃso, ayaṃ paveṇi paggahetabbā, āyatiñ ca me sāvakāpi mam' eva anusikkhantā piṇḍacāriyavattaṃ pūressantī 'ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya carati. ayyo kira Siddhatthakumāro piṇḍāya caratī 'ti catubhūmikādīsu pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi. Rāhulamātāpi devī ayyaputto kira imasmiṃ yeva nagare mahatā rājānubhāvena suvaṇṇasīvikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati, sobhati nu kho, no vā 'ti sīhapañjaraṃ vivaritvā olokayamānā, bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā buddhasirikā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā pa narasīhagāthāhi nāma aṭṭhahi gāthāhi abhitthavitvā rañño santikaṃ gantvā, tumhākaṃ putto piṇḍāya caratī 'ti rañño ārocesi. rājā taṃ sutvā saṃviggahadayo hatthena sāṭakaṃ saṇṭhāpayamāno turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha, kiṃ bhante amhe lajjāpetha kim atthaṃ piṇḍāya caratha kiṃ ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhun ti evaṃ saññino ahuvatthā 'ti. vaṃsacārittam etaṃ mahārāja amhākan ti. nanu bhante amhākaṃ mahāsammatakhattiyavaṃso nāma vaṃso, tattha ca ekakhattiyo 'pi bhikkhācāro nāma n' atthī 'ti. ayaṃ mahārāja rājavaṃso nāma tava vaṃso, amhākaṃ pana buddhavaṃso nāma, sabbabuddhā 'va piṇḍacārikā ahesun ti antaravīthiyaṃ ṭhito 'va,
     uttiṭṭhe na ppamajjeyya dhammaṃ sucaritaṃ care
     dhammacārī sukhaṃ seti asmiṃ loke paramhi cā 'ti,


[page 1008]
1008                Samantapāsādikā                [Mv_I.54
imaṃ gātham āha. gāthāpariyosāne rājā sotāpattiphalaṃ sacchākāsi.
     dhammaṃ care sucaritaṃ na taṃ duaccritaṃ care
     dhammacārī sukhaṃ seti asmiṃ loke paramhi cā 'ti,
imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, Dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipanno yeva arahattaṃ pāpuṇi. araññavāsena padhānānuyogakiccaṃ rañño na ahosi. sotāpattiphalaṃ sacchikatvā eva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ oropetvā paṇītena khādanīyena bhojanīyena parivisi. bhattakiccāvasāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā Rāhulamātaraṃ. sā pana, gaccha ayyaputtaṃ vandāhī 'ti parijanena vuccamānāpi, sace mayhaṃ guṇo atthi, sayam eva ayyaputto āgamissati, āgataṃ naṃ vandissāmī 'ti vatvā na agamāsi. bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā, rājadhītā yathāruciyā vandamānā na kiñci vattabbā 'ti vatvā paññatte āsane nisīdi. sā vegena āgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā parivattetvā yathājjhāsayaṃ vandi. rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi. bhagavā, anacchariyaṃ mahārāja yaṃ idāni paripakke ñāṇe tayā rakkhiyamānā rājadhītā attānaṃ rakkhati, sā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhā 'ti vatvā Candakinnarījātakaṃ kathesi. taṃ divasam eva Nandarājakumārassa kesavissajjanaṃ paṭṭabandho gharamaṅgalaṃ āvāhamaṅgalaṃ chattamaṅgalan ti pañca mahāmaṅgalāni honti.
bhagavā Nandaṃ pattaṃ gāhāpetvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. tadā janapādakalyāṇī kumāraṃ gacchantaṃ disvā, tuvaṭaṃ kho ayyaputta āgaccheyyāsī 'ti vatvā gīvaṃ pasāretvā olokesi. so 'pi bhagavantaṃ, pattaṃ gaṇhathā 'ti vattuṃ avisahamāno vihāraṃ yeva agamāsi.


[page 1009]
Mv_I.54]           Mahāvagga-vaṇṇanā                     1009
[... content straddling page break has been moved to the page above ...] taṃ anicchamānaṃ yeva bhagavā pabbājesi. iti bhagavā Kapilapuraṃ āgantvā dutiyadivase Nandaṃ pabbājesi. sattame divase Rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi, passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayan te pitā, etassa mahantā nidhayo ahesuṃ, tassa nikkhamanato paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yāca, ahaṃ tāta kumāro chattaṃ ussāpetvā cakkavatti bhavissāmi, dhanena me attho, dhanaṃ me dehi, sāmiko hi putto pitusan takassā' ti kumāro bhagavato santikaṃ gantvā 'va pitusinehaṃ paṭilabhitvā haṭṭhatuṭṭhacitto, sukhā te samaṇa chāyā 'ti vatvā aññam pi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. kumāro 'pi, dāyajjaṃ me samaṇa dehi, dāyajjaṃ me samaṇa dehī 'ti bhagavantaṃ anubandhi. tena vuttaṃ, anupubbena cārikañ caramāno yena Kapilavatthuṃ ...pe... dāyajjaṃ me samaṇa dehī 'ti. atha kho bhagavā āyasmantaṃ Sāriputtaṃ āmantesī 'ti bhagavā kumāraṃ na nivattāpesi, parijano 'pi kumāraṃ bhagavatā saddhiṃ gacchantaṃ nivattetuṃ na visahati. atha ārāmaṃ gantvā, yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, hand'assa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī 'ti āyasmantaṃ Sāriputtaṃ āmantesi. āmantetvā ca pan' āha, tena hi tvaṃ Sāriputta Rāhulakumāraṃ pabbājehī 'ti. yasmā ayaṃ dāyajjaṃ yācati, tasmā naṃ lokuttaradāyajjaṃ paṭilābhāya pabbājehī 'ti attho. idāni yā sā bhagavatā Bārāṇasiyaṃtīhisaraṇagamanehi pabbajjā ca upasampadā ca anuññāta, tato yasmā upasampadaṃ paṭikkhipitvā garubhāve ṭhapetvā ñatticatutthena kammena upasampadā anuññātā, pabbajjā pana n' eva paṭikkhittā, na puna anuññātā, tasmā anāgate bhikkhūnaṃ vimati uppajjissati, ayaṃ pabbajjā nāma pubbe upasampadāsadisā, kiṃ nu kho idāni pi upasampadā viya kammavācāy'eva kattabbā udāhu saraṇagamanehī 'ti,


[page 1010]
1010                     Samantapāsādikā                [Mv_I.54
[... content straddling page break has been moved to the page above ...] imañ ca pan' atthaṃ viditvā bhagavā puna tīhi saraṇagamanehi sāmaṇerapabbajjaṃ anujānitukāmo, tasmā dhammasenāpati taṃ bhagavato ajjhāsayaṃ viditvā bhagavantaṃ puna pabbajjaṃ anujānāpetukāmo āha, kath' āhaṃ bhante Rāhulakumāraṃ pabbājemī 'ti. atha kho āyasmā Sāriputto Rāhulakumāraṃ pabbājesī 'ti, kumārassa Mahāmoggallānatthero kese chinditvā kāsāyāni datvā Sāriputto saraṇāni adāsi. Mahākassapatthero ovādācariyo ahosi. yasmā pana upajjhāyamūlakā pabbajjā ca upasampadā ca, upajjhāyo 'va tattha issaro, na ācariyo, tasmā vuttaṃ, atha kho āyasmā Sāriputto Rāhulakumāraṃ pabbājesī 'ti. evaṃ, kumāro pabbajito 'ti sutvā uppannasaṃvegena hadayena atha kho Suddhodano sakkoti sabbaṃ vattabbaṃ. tattha yasmā uñchācariyāya jīvato pabbajitassa avisesena varaṃ yācāmī 'ti vutte, yācassū 'ti vacanaṃ appaṭirūpaṃ, na ca buddhānaṃ āciṇṇaṃ, tasmā atikkantavarā kho Gotama tathāgatā 'ti vuttaṃ. yañ ca bhante kappati yañ ca anavajjan ti, yaṃ tumhākañ c' eva dātuṃ kappati anavajjañ ca hoti, mama sampaṭicchanappaccayā viññūhi na garahitabbaṃ, taṃ yācāmī 'ti attho.
tathā Nande adhimattaṃ Rāhule 'ti yath'eva kira bodhisattaṃ evaṃ Nandam pi Rāhulam pi maṅgaladivase nemittakā cakkavatti bhavissatī ti byākariṃsu. atha rājā puttassa cakkavattisiriṃ passissāmī 'ti ussāhajāto bhagavato pabbajjāya mahantaṃ icchāvighātaṃ pāpuṇi. tato Nandassa cakkavattisiriṃ passissāmī 'ti ussāhaṃ janesi. tam pi bhagavā pabbājesi iti tam pi dukkhaṃ adhivāsetvā idāni Rāhulassa cakkavattisiriṃ passissāmī 'ti ussāhaṃ janesi. tam pi bhagavā pabbājesi.
ten' assa idāni kulavaṃso pi pacchinno, kuto cakkavattisirī 'ti adhikataraṃ dukkhaṃ uppajji. tena vuttaṃ tathā Nande adhimattaṃ Rāhule 'ti. rañño pana ito pacchā anāgāmiphalappatti veditabbā. sādhu bhante ayyā 'ti idaṃ kasmā āha. so kira cintesi, yatra hi nāma aham pi buddhamāmako dhammamāmako saṅghamāmako samāno attano pitarā putte pabbājiyamāne ñātiviyogadukkhaṃ adhivāsetuṃ na sakkomi,


[page 1011]
Mv_I.54]                    Mahāvagga-vaṇṇanā                1011
[... content straddling page break has been moved to the page above ...] aññe janā puttanattakesu pabbajantesu kathaṃ adhivāsessanti, tasmā aññesam pi tāva evarūpaṃ dukkhaṃ mā ahosī 'ti āha. bhagavā sāsane niyyānikakāraṇaṃ rājā vadatī 'ti dhammakathaṃ katvā na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo ti sikkhāpadaṃ paññāpesi. tattha mātāpitūhī 'ti jananījanake sandhāya vuttaṃ. sace dve atthi, dve 'pi āpucchitabbā. sace pitā mato hoti mātā vā, yo jīvati, so āpucchitabbo. pabbājitā 'pi āpucchitabbā 'va. āpucchantena sayaṃ vā gantvā āpucchitabbaṃ, añño vā pesetabbo, so eva vā pesetabbo gaccha mātāpitaro āpucchitvā ehī 'ti. sace anuññāto 'mhī 'ti vadati, saddahantena pabbājetabbo. pitā sayaṃ pabbajito puttam pi pabbājetukāmo hoti, mātaraṃ āpucchitvā pabbājetu. mātā vā dhītaraṃ pabbājetukāmā pitaraṃ āpucchitvā 'va pabbājetu.
pitā puttadārena anatthiko palāyi. mātā imaṃ pabbājethā 'ti puttaṃ bhikkhūnaṃ deti pitā 'ssa kuhin ti vutte cittakeḷiyaṃkīḷituṃpalātotivadati, taṃ pabbājetuṃvaṭṭati.
mātā kenaci purisena saddhiṃ palātā hoti, pitā pana pabbājethā 'ti deti, etthāpi es'eva nayo. pitā vippavuttho hoti, mātā puttaṃ pabbājethā 'ti anujānāti pitā 'ssa kuhin ti vutte, kiṃ tumhākaṃ pitarā, ahaṃ jānissāmī 'ti vadati, pabbājetuṃ vaṭṭatī 'ti Kurundiyaṃ vuttaṃ. mātāpitaro matā, dārako cūḷamātādīnaṃ santike saṃvaḍḍho, tasmiṃ pabbājiyamāne taṃ nissāya ñātakā kalahaṃ vā karonti khīyanti vā, tasmā vivādupacchedanatthaṃ āpucchitvā 'va pabbājetabbo. anāpucchā pabbājentassa pana āpatti n' atthi. daharakāle gahetvā posanakā mātāpitaro nāma honti, tesam pi es'eva nayo.
putto attānaṃ nissāya jīvati, na mātāpitaro, sace 'pi rājā hoti, āpucchitvā 'va pabbājetabbo. mātāpitūhi anuññāto pabbajitvā puna vibbhamati, sace 'pi sattakkhattuṃ pabbajitvā vibbhamati, āgatāgatakāle punappunaṃ āpucchitvā 'va pabbājetabbo. sace evaṃ vadanti, ayaṃ vibbhamitvā gehaṃ āgato amhākaṃ kammaṃ na karoti, pabbajitvā tumhākaṃ vattaṃ na pūreti, n' atthi imassa āpucchanakiccaṃ, āgatāgataṃ naṃ pabbājeyyāthā 'ti,


[page 1012]
1012                Samantapāsādikā                [Mv_I.54
[... content straddling page break has been moved to the page above ...] evaṃ nissaṭṭhaṃ puna anāpucchā 'pi pabbājetuṃ vaṭṭati. yo 'pi daharakāle yeva, ayaṃ tumhākaṃ dinno, yadā icchatha, tadā pabbājeyyāthā 'ti evaṃ dinno hoti, so 'pi āgatāgato puna āpucchitvā 'va pabbājetabbo. yam pana daharakāle yava imaṃ bhante pabbājeyyāthā 'ti anujānitvā pacchā vuḍḍhippattakāle nānujānanti. ayaṃ na anāpucchā pabbājetabbo. eko mātāpitūhi saddhiṃ bhaṇḍitvā pabbājetha man ti āgacchati.
āpucchitvā ehī 'ti ca vutto n' āhaṃ gacchāmi, sace maṃ na pabbājetha, vihāraṃ vā jhāpemi, satthena vā tumhe paharāmi, tumhākaṃ ñātakaupaṭṭhākānaṃ vā ārāmacchedanādīhi anatthaṃ uppādemi, rukkhā vā patitvā marāmi, coramajjhaṃ vā pavisāmi, desantaraṃ vā gacchāmī 'ti vadati. taṃ jīvitass' eva rakkhaṇatthāya pabbājetuṃ vaṭṭati. sace pan' assa mātāpitaro āgantvā, kasmā amhākaṃ puttaṃ pabbājayitthā 'ti vadanti, tesaṃ tam atthaṃ ārocetvā, rakkhaṇatthāya naṃ pabbājayimhā, paññāyatha tumhe puttenā 'ti vattabbā. rukkhā papatissāmī' ti ārūhitvā pana hatthapāde muñcantaṃ pabbājetuṃ vaṭṭati yeva. eko videsaṃ gantvā pabbajjaṃ yācati. āpucchitvā ce gato pabbājetabbo.
no ce daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo.
atidūrañ ce hoti, pabbājetvā 'pi bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyam pana vuttaṃ, sace dūraṃ hoti maggo ca mahākantāro, gantvā āpucchissāmī 'ti pabbājetuṃ vaṭṭatī 'ti. sace pana mātāpitūnaṃ bahū puttā honti, evañ ca vadanti, bhante etesaṃ dārakānaṃ yaṃ icchatha taṃ pabbājeyyāthā 'ti, dārake vīmaṃsitvā yaṃ icchati so pabbājetabbo. sace 'pi sakalena kulena vā gāmena vā anuññātaṃ hoti, bhante imasmiṃkule vā gāme vā yaṃ icchatha, taṃ pabbājeyyāthā 'ti, yaṃ icchati, so pabbājetabbo 'ti.
                Rāhulavatthukathā niṭṭhitā.
     [Mv_I.55:] Yāvatake vā pana ussahatī' ti yattake sakkoti. dasasu sikkhāpadesu purimānaṃ pañcannaṃ atikkamo nāsanāvatthu,


[page 1013]
Mv_I.59]           Mahāvagga-vaṇṇanā                    1013
[... content straddling page break has been moved to the page above ...] pacchimānaṃ atikkamo daṇḍakammavatthu. [Mv_I.57:] appatissā 'ti bhikkhuṃ jeṭṭhakaṭṭhāne issariyaṭṭhāne na ṭhapenti.
asabhāgavuttikā 'ti samānajīvikā na bhavanti, visabhāgajīvikā 'ti attho. alābhāya parisakkatī 'ti yathā lābhaṃ na labhanti, evaṃ parakkamati. anatthāyā 'ti upaddavāya.
anāvāsāyā 'ti kin ti imasmiṃ āvāse na vaseyyun ti parakkamati. akkosati paribhāsatī 'ti akkosati c' eva bhayadassanena ca tajjeti. bhedetī 'ti pesuññaṃ upasaṃharitvā bhedeti.
āvaraṇaṃ kātun ti mā yidha pavisā 'ti nīvaraṇaṃ kātuṃ.
yattha vā vasati yattha vā paṭikkamatī 'ti yattha vasati vā pavisati vā. ubhayenāpi attano pariveṇañ ca vassaggena pattasenāsanañ ca vuttaṃ. mukhadvārikaṃ āhāraṃ āvaraṇaṃ karontī 'ti, ajja mā khādatha mā bhuñjathā 'ti evaṃ nivārenti. na bhikkhave mukhadvāriko āhāro āvaraṇaṃ kātabbo ti ettha, mā khāda mā bhuñjā 'ti vadato 'pi, āhāraṃ nivāressāmī 'ti pattacīvaraṃ anto nikkhipato 'pi, sabbapayogesu dukkaṭaṃ. anācārassa pana dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā dassetvā, ettake nāma daṇḍakamme āhaṭe idaṃ lacchasī 'ti vattuṃ vaṭṭati. bhagavatā hi āvaraṇam eva daṇḍakammaṃ vuttaṃ. dhammasaṅgāhakattherehi pana, aparādhānurūpaṃ udakadāruvālikādīnaṃ āharāpanam pi kātabban ti vuttaṃ.
tasmā tam pi kātabbaṃ. tañ ca kho oramissati viramissatī 'ti anukampāyā, na nassissati vibbhamissatī 'ti ādinayappavattena pāpajjhāsayena daṇḍakammaṃ karomī 'ti uṇhapāsāṇe vā nipajjāpetuṃ, pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ, udakaṃ vā pavesetuṃ na vaṭṭati. [Mv_I.58:] na bhikkhave upajjhāyaṃ anāpucchā 'ti ettha, tumhākaṃ sāmaṇerassa ayaṃ nāma aparādho, daṇḍakamm' assa karothā' ti tikkhattuṃ vutte, sace upajjhāyo daṇḍakammaṃ na karoti, sayaṃ kātuṃ vaṭṭati.
sace 'pi ādito 'va upajjhāyo vadati, mayhaṃ sāmaṇerānaṃ dose sati tumhe 'va daṇḍakammaṃ karothā 'ti kātuṃ vaṭṭati yeva. yathā ca sāmaṇerānaṃ evaṃ saddhivihārikantevāsikānaṃ pi daṇḍakammaṃ kātuṃ vaṭṭati. [Mv_I.59:] apalāḷentī 'ti tumhākaṃ pattaṃ dassāmi cīvaraṃ dassāmī 'ti attano upaṭṭhānakaraṇatthaṃ saṅgaṇhanti.


[page 1014]
1014                Samantapāsādikā                [Mv_I.59
[... content straddling page break has been moved to the page above ...] na bhikkhave aññassa parisā apalāḷetabbā 'ti, ettha samāṇerā vā hontu upasampannā vā antamaso dussīlabhikkhussāpi parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati, ādīnavam pana vattuṃ vaṭṭati.
tayā nhāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ nissāya viharittenā 'ti sace so sayam eva jānitvā upajjhaṃ vā nissayaṃ vā yācati dātuṃ vaṭṭati. [Mv_I.60:] anujānāmi bhikkhave dasah' aṅgehi samannāgataṃ sāmaṇeraṃ nāsetun ti ettha Kaṇṭakasikkhāpadavaṇṇanāyaṃ vuttāsu tīsu nāsanāsu liṅganāsanā 'va adhippetā, tasmā yo pāṇātipātādīsu ekam pi kammaṃ karoti, so liṅganāsanāya nāsetabbo. yathā ca bhikkhūnaṃ pāṇātipātādīsu nānā āpattiyo honti, na tathā sāmaṇerānaṃ. sāmaṇero hi kunthakipillikam pi māretvā maṅkuṇaṇḍakam pi bhinditvā nāsetabbataṃ yeva pāpuṇāti.
tāvad ev' assa saraṇagamanāni ca upajjhāgahaṇañ ca senāsanagāho ca paṭippassambhati saṅghalābhaṃ na labhati, liṅgamattam eva ekaṃ avasiṭṭhaṃ hoti. so ce ākiṇṇadoso 'va hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabbo. atha sahasā virajjhitvā duṭṭhaṃ mayā katan ti puna saṃvare ṭhātukāmo hoti, liṅganāsanakiccaṃ n' atthi. yathānivatthapārutass' eva saraṇāni dātabbāni, upajjhā dātabbā. sikkhāpadāni pana saraṇagamanen' eva ijjhanti. sāmaṇerānaṃ hi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavācāsadisaṃ, tasmā bhikkhunā viya catupārisuddhisīlaṃ imināpi dasa sīlāni samādinnān' eva honti. evaṃ sante pi daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. sace purimikāya puna saraṇāni gahitāni, pacchimikāya vassāvāsikaṃ lacchati. sace pacchimikāya gahitāni, saṅghena apaloketvā lābho dātabbo. adinnādāne tiṇasalākamattenāpi vatthunā, abrahmacariye tīsu maggesu yatthakatthaci vippaṭipattiyā musāvāde hassādhippāyatāya pi musābhaṇite assamaṇo hoti nāsetabbataṃ āpajjati. majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ.


[page 1015]
Mv_I.61]               Mahāvagga-vaṇṇanā                          1015
[... content straddling page break has been moved to the page above ...] sāmaṇero pana jānitvā 'va pivanto sīlabhedaṃ āpajjati, na ajānitvā. yāni pan' assa itarāni pañca sikkhāpadāni, tesu bhinnesu na nāsetabbo, daṇḍakammaṃ kātabbaṃ. sikkhāpade pana puna dinne 'pi adinne 'pi vaṭṭati. daṇḍakammena pana piḷetvā āyatiṃ saṃvare ṭhapanatthāya dātabbam eva. sāmaṇerānaṃ majjapānaṃ sacittakaṃ pārājikavatthu. ayaṃ viseso. avaṇṇabhāsane pana arahaṃ sammāsambuddho 'ti ādīnaṃ paṭipakkhavasena buddhassa vā, svākkhāto 'ti ādīnaṃ paṭipakkhavasena dhammassa vā, supaṭipanno 'ti ādīnaṃ paṭipakkhavasena saṅghassa vā. avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto, ācariyupajjhāyādīhi mā evaṃ avacā 'ti avaṇṇabhāsane ādīnavaṃ dassetvā nivāretabbo. sace yāvatatiyaṃ vuccamāno na oramati, kaṇṭakanāsanāya nāsetabbo ti Kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sace evaṃ vuccamāno taṃ laddhiṃ nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. sace na nissajjati, tath' eva ādāya paggayha tiṭṭhati, liṅganāsanāya nāsetabbo ti vuttaṃ. taṃ yuttaṃ. ayam eva hi nāsanā idh' ādhippetā ' ti. micchādiṭṭhike 'pi es' eva nayo. sassatucchedānañ hi aññataradiṭṭhiko, sace ācariyādīhi ovadiyamāno nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo, appaṭinissajjanto 'va nāsetabbo ti. bhikkhunīdūsako c' ettha kāmaṃ abrahmacāriggahaṇena gahito 'va. abrahmacāriṃ pana āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. bhikkhunīdūsako āyatiṃ saṃvare ṭhātukāmo 'pi pabbajjam pi na labhati, pageva upasampadan ti etam atthaṃ dassetuṃ bhikkhunīdūsako ti imaṃ visuṃ dasamaṃ aṅgaṃ vuttan ti veditabbaṃ.
     [Mv_I.61:] dahare dahare 'ti taruṇe taruṇe. moligalle 'ti thūlasarīre.
hatthibhaṇḍe assabhaṇḍe 'ti hatthigopake ca assagopake ca.
paṇḍako bhikkhave 'ti ettha, āsittapaṇḍako usuyyapaṇḍako opakkamiyapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍako ti pañca paṇḍakā.


[page 1016]
1016                Samantapāsādikā                     [Mv_I.61
[... content straddling page break has been moved to the page above ...] tattha yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. yassa pana paresaṃ ajjhācāraṃ passato usuyyāya uppannāya pariḷāho vūpasammati, ayaṃ usuyyapaṇḍako. yassa upakkamena bījāni apanītāni, ayaṃ opakkamiyapaṇḍako. ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe pan' assa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako. yo pana paṭisandhiyaṃ yeva abhāvako uppanno, ayaṃ napuṃsakapaṇḍako. tesu āsittapaṇḍakassa ca usuyyapaṇḍakassa ca pabbajjā na vāritā, itaresaṃ tiṇṇaṃ vāritā. tesu pi pakkhapaṇḍakassa, yasmiṃ pakkhe paṇḍako hoti, tasmiṃ yev' assa pakkhe pabbajjā vāritā 'ti Kurundiyaṃ vuttaṃ. yassa c' ettha pabbajjā vāritā, taṃ sandhāya idaṃ vuttaṃ anupasampanno nāsetabbo 'ti. so' pi liṅganāsanen'eva nāsetabbo. ito paraṃ nāsetabbo ti vutte 'pi es' eva nayo.
     [Mv_I.62:] purāṇakulaputto ti purāṇassa anukkamena pāriguññaṃ pattassa kulassa putto. khīṇakolañño ti mātipakkhapitipakkhato kolaññā khīṇā vinaṭṭhā matā assā 'ti khīṇakolañño.
anadhigatan ti appattaṃ. phātiṃ kātun ti vaḍḍhetuṃ.
iṅghā 'ti uyyojanatthe nipāto. anuyuñjiyamāno ti ekamantaṃ netvā kesamassuoropanakāsāyapaṭiggahaṇa-saraṇagamana-upajjhāyagahaṇa-kammavācānissayadhamme pucchiyamāno. etam atthaṃ ārocesī 'ti etaṃ sayaṃ pabbajitabhāvaṃ ādito paṭṭhāya ācikkhi. theyyasaṃvāsako bhikkhave 'ti ettha tayo theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako ubhayatthenako ti. tattha yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathapavāraṇādīsu sandissati, ayaṃ liṅgamattass' eva thenitattā liṅgatthenako nāma. yo pana bhikkhūhi pabbajito sāmaṇero samāno videsaṃ gantvā, ahaṃ dasavasso vā visativasso vā 'ti musā vatvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati,


[page 1017]
Mv_I.61]                Mahāvagga-vaṇṇanā                     1017
[... content straddling page break has been moved to the page above ...] āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ saṃvāsamattass' eva thenitattā saṃvāsatthenako nāma. bhikkhuvassagaṇanādiko hi sabbo 'pi kiriyabhedo imasmiṃ atthe saṃvāso ti veditabbo. sikkhaṃ paccakkhāya na me koci jānātī 'ti evaṃ paṭipajjante 'pi es' eva nayo. yo pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ liṅgassa c' eva saṃvāsassa ca thenitattā ubhayattheniko nāma. ayaṃ tividho 'pi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācanto 'pi na pabbājetabbo. ettha ca asammohatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ,
          rājadubbhikkhakantāra rogaveribhayena vā
          cīvarāharaṇatthaṃ vā liṅgaṃ ādiyatī 'dha yo
          saṃvāsaṃ nādhivāseti yāva so suddhamānaso
          theyyasaṃvāsako nāma tāva esa na vuccatī 'ti.
     tatra vitthāranayo, idh' ekaccassa rājā kuddho hoti. so evaṃ me sotthi bhavissatī 'ti sayam eva liṅgaṃ gahetvā palāyati. taṃ disvā rañño ārocenti. rājā pabbajito na taṃ labbhā kiñci kātun ti tasmiṃ kodhaṃ paṭivineti. so vūpasantaṃ me rājabhayan ti saṅghamajjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā āgato pabbājetabbo. athāpi sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī 'ti uppannasaṃvego ten' eva liṅgena āgantvā āgantukavattaṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtam attānaṃ āvikatvā pabbajjaṃ yācati, liṅgaṃ apanetvā pabbājetabbo. sace pana vuttaṃ sādiyati, pabbajitālayaṃ dasseti, sabbaṃ pubbe vuttaṃ vassagaṇādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo. idha pan' ekacco dubbhikkhe jīvituṃ asakkonto, sayam eva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto, dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā āgato ti sabbaṃ purimasadisam eva.


[page 1018]
1018                Samantapāsādikā                     [Mv_I.62
[... content straddling page break has been moved to the page above ...] aparo mahākantāraṃ nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. so evaṃ maṃ satthavāho gahetvā gamissatī 'ti sayam eva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā āgato ti sabbaṃ purimasadisam eva. aparo rogabhaye uppanne jīvituṃ asakkonto, sayam eva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto, rogabhaye vūpasante saṅghamajjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā āgato 'ti sabbaṃ purimasadisam eva. aparassa eko veriko kuddho hoti ghātetukāmo maṃ vicarati, so evaṃ me sotthi bhavissatī 'ti sayam eva liṅgaṃ gahetvā palāyati, veriko kuhiṃ so ti pariyesanto pabbajitvā palāto ti sutvā sace pabbajito na taṃ labbhā kiñci kātun ti tasmiṃ kodhaṃ paṭivineti. so vūpasantaṃ me veribhayan ti saṅghamajjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā āgato ti sabbaṃ purimasadisam eva. aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihī hutvā imāni cīvarāni idha vinassanti, sace 'pi imāni gahetvā vihāraṃ gamissāmi, antarāmagge maṃ coro ti gahessanti. yan nūn' āhaṃ kāyaparihāriyāni katvā gaccheyyan ti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. taṃ dūrato 'va āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti vattaṃ dassenti. so na sādiyati, yathābhūtam attānaṃ āvikaroti. sace bhikkhū na dāni mayaṃ taṃ muñcissāmī 'ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. sace pana na yime mama dīnāyavattabhāvaṃ jānantī 'ti taṃ yeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo. aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhānena ubbāḷho hutvā, puna dāni ahaṃ samaṇo 'va bhavissāmi thero 'pi me uppabbajitabhāvaṃ na jānātī 'ti tad eva pattacīvaraṃ ādāya vihāraṃ gacchati, tam atthaṃ bhikkhūnaṃ n' āroceti, sāṃaṇerabhāvaṃ paṭijānāti. ayaṃ theyyasaṃvāsako yeva pabbajjaṃ na labhati. sace pi' ssa liṅgagahaṇakāle evaṃ hoti,


[page 1019]
Mv_I.62]                Mahāvagga-vaṇṇanā                     1019
[... content straddling page break has been moved to the page above ...] n' āhaṃ kassaci ārocessāmī 'ti, vihārañ ca gato āroceti. gahaṇen' eva theyyasaṃvāsako. athāpi 'ssa gahaṇakāle ācikkhissāmī 'ti cittaṃ uppannaṃ hoti, vihārañ ca gantvā kuhiṃ tvaṃ āvuso gato ti vutto, na dāni maṃ ime jānantī 'ti vañcetvā n' ācikkhati. n' ācikkhissāmī't saha dhuranikkhepena ayam pi theyyasaṃvāsako 'va. sace pan' assa gahaṇakāle 'pi ācikkhissāmī 'ti cittaṃ uppannaṃ hoti, vihāraṃ gantvāpi ācikkhoti, ayaṃ puna pabbajjaṃ labhati. aparo daharasāmaṇero mahanto vā pana bālo abyatto, so purimanayen' eva uppabbajitvā ghare vacchakarakkhaṇādīni kātuṃ na icchati. tam enaṃ ñātakā tāni yeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe datvā, gaccha samaṇo 'va hohī 'ti gharā nīharanti. so vihāraṃ gacchati. n' eva naṃ bhikkhū jānanti, ayaṃ uppabbajitvā puna sayam eva pabbajito ti. nāpi sayaṃ jānāti, yo evaṃ pabbajati so theyyasaṃvāsako nāma hotī 'ti. sace taṃ paripuṇṇavīsativassaṃ upasampādenti sūpasampanno. sace pana anupasampannakāle yeva vinayavinicchaye vattamāne suṇāti, yo evaṃ pabbajati so theyyasaṃvāsako nāma hotī 'ti. tena mayā evaṃ katan ti bhikkhūnaṃ ācikkhitabbaṃ.
evaṃ puna pabbajjaṃ labhati. sace na dāni maṃ koci jānātī ti na āroceti, dhure nikkhittamatte theyyasaṃvāsako.
bhikkhu sikkhaṃ paccakkhāya liṅgaṃ apanetvā dussīlakammaṃ katvā vā akatvā vā, puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, theyyasaṃvāsako hoti. sikkhaṃ appaccakkhāya saliṅge ṭhito, methunaṃ paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto, theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Andhakaṭṭhakathāyam pana eso theyyasaṃvāsako ti vuttaṃ, taṃ na gahetabbaṃ. eko bhikkhu kāsāye saussāho 'va odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati, ayam pi theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati,


[page 1020]
1020                Samantapāsādikā                     [Mv_I.62
[... content straddling page break has been moved to the page above ...] theyyasaṃvāsako hoti. sāmaṇero saliṅge ṭhito methunādiṃ assamaṇakaraṇadhammaṃ āpajjitvā 'pi theyyasaṃvāsako na hoti. sace 'pi kāsāye saussāho 'va kāsāyāni apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti, n' eva theyyasaṃvāsako hoti. sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātanivattho vā methunasevanādīhi assamaṇo hutvā kāsāyāni nivāseti, theyyasaṃvāsako hoti. sace gihibhāvaṃ patthayamāno kāsāyaṃ ovaṭṭikaṃ vā katvā aññena vā ākārena gihinivāsanena nivāseti, sobhati nu kho me gihiliṅgaṃ, na sobhatī 'ti vīmaṃsanatthaṃ, rakkhati tāva, sobhatī 'ti sampaṭicchitvā pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesu pi es' eva nayo.
sace pana nivatthakāsāyassa upari odātaṃ nivāsetvā vāmaṃsati vā sampaṭicchati vā, rakkhati yeva. bhikkhuniyāpi es' eva nayo. sāpi gihibhāvaṃ patthayamānā, sace kāsāyaṃ gihinivāsanaṃ nivāseti, sobhati nu kho me gihiliṅgaṃ na sobhatī 'ti vīmaṃsanatthaṃ, rakkhati tāvaṣace sobhatī 'ti sampaṭicchati, na rakkhati. odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesu es' eva nayo. nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā, rakkhati yeva. sace koci vuḍḍhapabbajito vassāni agaṇetvā pāḷiyam pi aṭhatvā ekapassen' āgantvā mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya maṃsapesiṃ gahetvā gacchati, theyyasaṃvāsako na hoti.
bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti. sayaṃ sāmaṇero 'va sāmaṇerapaṭipāṭiyā kuṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. bhikkhu bhikkhupaṭipāṭiyā kuṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabbo ti.
               Theyyasaṃvāsakakathā niṭṭhitā.


[page 1021]
Mv_I.62]                Mahāvagga-vaṇṇanā                    1021
     Titthiyapakkantako bhikkhave 'ti ettha pana titthiyesu pakkanto paviṭṭho ti titthiyapakkantako. so na kevalaṃ upasampādetabbo, atha kho na pabbājetabbo ti. tatrāyaṃ vinicchayo, upasampanno bhikkhu titthiyo bhavissāmī 'ti saliṅgen' eva tesaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ, tesaṃ liṅge ādinnamatte titthiyapakkantako hoti.
yo 'pi sayam eva titthiyo bhavissāmī 'ti kusacīrādīni nivāseti, titthiyapakkantako hoti yeva. yo pana naggo nhāyanto attānaṃ oloketvā, sobhati me ājīvakabhāvo, ājīvako bhavissan ti kāsāyāni anādāya naggo 'va ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. sace pan' assa antarāmagge hirottappaṃ uppajjati, dukkaṭāni desetvā muccati. tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā, imesaṃ pabbajjā atidukkhā 'ti disvā nivattanto 'pi muccati yeva. sace pana, kiṃ tumkākaṃ pabbajjāya ukkaṭṭhan ti pucchitvā, kesamassuluñcanādī 'ti vutto ekakesam pi luñcāpeti, ukkuṭikappadhānādīni vā vatāni ādiyati, morapiñchādīni vā nivāseti, tesaṃ liṅgaṃ gaṇhāti, ayaṃ pabbajjā seṭṭhā 'ti seṭṭhabhāvaṃ upagacchati, na muccati, titthiyapakkantako hoti. sace pana sobhati nu kho me titthiyapabbajjā na nu kho sobhatī 'ti vīmaṃsanatthaṃ kusacīrādīni nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā ādiyati, yāva na sampaṭicchati, tāva naṃ laddhiṃ rakkhati, sampaṭicchitamatte titthiyapakkantako hoti. acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena n'eva titthiyapakkantako hoti. ayañ ca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaṇero saliṅgena titthāyatanaṃ gato 'pi, puna pabbajjañ ca upasampadañ ca labhatī 'ti Kurundiyaṃ vuttaṃ. purimo pana theyyasaṃvāsako anupasampannena kathito, tasmā upasampanno kuṭavassaṃ gaṇento 'pi assamaṇo na hoti. liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇento 'pi theyyasaṃvāsako na hotī 'ti.
           Titthiyapakkantakathā niṭṭhitā.


[page 1022]
1022                Samantapāsādikā                     [Mv_I.63
     [Mv_I.63:] Nāgayoniyā aṭṭiyatī 'ti ettha kiñcāpi so pavattiyaṃ kusalavipākena devasampattisadisaṃ issariyasampattiṃ anubhoti, akusalavipākapaṭisandhikassa pana nāgassa sakajātiyā methunapaṭisevane ca vissaṭṭhaniddokkamane ca nāgasarīraṃ pātubhavati udakasañcārikaṃ maṇḍūkabhakkhaṃ, tasmā so tāya nāgayoniyā aṭṭiyati. harāyatī 'ti lajjāyati. jigucchatī 'ti attabhāvaṃ jigucchati. tassa bhikkhuno nikkhante 'ti tasmiṃ bhikkhusmiṃ nikkhante. atha vā tassa bhikkhuno nikkhamane 'ti attho. vissaṭṭho niddaṃ okkamī 'ti tasmiṃ anikkhante vissarabhayena satiṃ avissajjitvā kapimiddhavasen' eva niddāyanto, nikkhante satiṃ vissajjitvā vissaṭṭho nirāsaṅko mahāniddaṃ paṭipajji. vissaram akāsī 'ti bhayavasena samaṇasaññaṃ pahāya virūpaṃ mahāsaddam akāsi. tumhe khv' atthā 'ti tumhe kho attha. akārassa lopaṃ akatvā vuttaṃ. tumhe kho nāgā jhānavipassanāmaggaphalānaṃ abhabbattā imasmiṃ dhammavinaye avirūḷhidhammā virūḷhidhammā na bhavathā 'ti ayam ettha saṇkhepattho. sajātiyā 'ti nāgiyā eva. yadā pana manussitthīādibhedāya aññajātiyā paṭisevati, tadā devaputto viya hoti.
ettha ca pavattiyaṃ abhiṇhaṃ sabhāvapātukammadassanavasena dve paccayā 'ti vuttaṃ. nāgassa pana pañcasu kālesu sabhāvapātukammaṃ hoti, paṭisandhikāle tacajahanakāle sajātiyā methunakāle vissaṭṭhaniddokkamanakāle cutikāle 'tiṭiracchānagato bhikkhave ti ettha nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso Sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo, sabbo' va imasmiṃ atthe tiracchānagato ti veditabbo. so n' eva upasampādetabbo, na pabbājetabbo, upasampanno' pi nāsetabbo ti.
               Tiracchānagatavatthukathā niṭṭhitā.
     [Mv_I.64:] Mātughātakādivatthūsu nikkhantiṃ kareyyan ti nikkhamanaṃ niggamanaṃ apavāhanaṃ kareyyan ti attho. mātughātako bhikkhave' ti ettha yena manussitthībhūtā janikā mātā sayam pi manussajātiken' eva satā sañcicca jīvitā voropitā,


[page 1023]
Mv_I.64]               Mahāvagga-vaṇṇanā                          1023
[... content straddling page break has been moved to the page above ...] ayaṃ ānantariyena mātughātakakammena mātughātako. etassa pubbajjā ca upasampadā ca paṭikkhittā.
yena pana manussitthībhūtāpi ajanikā posāvanikā mātā vā mahāmātā vā cūḷamātā vā janikāpi vā na manussitthībhūtā mātā ghātitā, tassa pabbajjā na vāritā na ca ānantariyo hoti.
yena sayaṃ tiracchānabhūtena manussitthībhūtā mātā ghātitā, so 'pi ānantariyo na hoti. tiracchānagatattā pan' assa pabbajjā paṭikkhittā. sesaṃ uttānam eva. pitughātake 'pi es' eva nayo. sace 'pi vesiyā putto hoti, ayaṃ me pitā 'ti na jānāti, yassa sambhavena nibbatto, so ca anena ghātito, pitughātako 'tv eva saṅkhaṃ gacchati, ānantariyañ ca phusati. arahantaghātako 'pi manussārahantavasen' eva veditabbo. manussajātiyaṃ hi antamaso apabbajitam pi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voropento, arahantaghātako 'va hoti. ānantariyañ ca phusati, pabbajjā c' assa vāritā. amanussajātikam pana arahantaṃ manussajātiyaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti, pabbajjā pi'ssa na vāritā. kammam pana balavaṃ hoti. tiracchāno manussārahantam pi ghātetvā ānantariyo na hoti. kammam pana bhāriyan ti ayam ettha vinicchayo. [Mv_I.66:] te vadhāya onīyantī 'ti vadhatthāya onīyanti.
māretuṃ nīyantī 'ti attho. yam pana pāḷiyaṃ sacā ca mayan ti vuttaṃ, tassa sace mayan ti ayam ev' attho. sace 'ti hi vattabbe, ettha sacā ca iti ayaṃ nipāto vutto. sace ca icc' eva vā pāṭho. tattha sace 'ti sambhāvanatthe nipāto. ca iti padapūraṇamatte. sac' ajja mayan ti pi pāṭho. tassa sace ajja mayan ti attho. [Mv_I.67:] bhikkhunīdūsako bhikkhave 'ti ettha yo pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunīdūsako nāma. etassa pabbajjā ca upasampadā ca vāritā. yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. balakkārena odātavatthavasanaṃ katvā anicchamānaṃ yeva dūsento 'pi bhikkhunīdūsako yeva.


[page 1024]
1024                Samantapāsādikā                     [Mv_I.67
[... content straddling page break has been moved to the page above ...] balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunīdūsako na hoti. kasmā. yasmā gihibhāve sampaṭicchitamatte yeva sā abhikkhunī hoti. sakiṃ sīlavippannam pana pacchā dūsento sikkhamānasāmaṇerāsu ca vippaṭipajjanto n' eva bhikkhunīdūsako hoti, pabbajjam pi upasampadam pi labhati. saṅghabhedako bhikkhave 'ti ettha yo Devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma, etassa pabbajjā ca upasampadā ca vāritā. lohituppādako bhikkhave 'ti etthā 'pi yo Devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanakamattam pi lohitaṃ uppādeti, ayaṃ lohituppādako nāma, etassa pabbajjā ca upasampadā ca vāritā. yo pana rogavūpasamanatthaṃ Jīvako viya satthena phāletvā pūtimaṃsañ ca lohitañ ca nīharitvā phāsuṃ karoti, bahuṃ so puññaṃ pasavatī 'ti.
[Mv_I.68:] ubhatobyañjanako 'ti itthīnimittuppādanakammato ca purisanimittuppādanakammato ca ubhatobyañjanam assa atthī 'ti ubhatobyañjanako. karotī 'ti purisanimittena itthīsu methunavītikkamaṃ karoti. kārāpetī 'ti paraṃ samādāpetvā attano itthīnimitte kārāpeti. so duvidho hoti, itthīubhatobyañjanako purisaubhatobyañjanako ti. tattha itthīubhatobyañjanakassa itthīnimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ, purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthīnimittaṃ paṭicchannaṃ. itthīubhatobyañjanakassa itthīsu purisattaṃ karontassa itthīnimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ purisaubhatobyañjanakassa purisānaṃ itthībhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthīnimittaṃ pākaṭaṃ hoti. itthīubhatobyañjanako sayañ ca gabbhaṃ gaṇhāti, parañ ca gaṇhāpeti, purisanbhatobyañjanako pana sayaṃ na gaṇhāti, paraṃ gaṇhāpetī 'ti idam etesaṃ nānākaraṇaṃ. Kurundiyam pana vuttaṃ, yadi paṭisandhiyaṃ purisaliṅgaṃ,


[page 1025]
Mv_I.69]           Mahāvagga-vaṇṇanā                     1025
[... content straddling page break has been moved to the page above ...] pavatte itthīliṅgaṃ nibbattati, yadi paṭisandhayaṃ itthīliṅgaṃ, pavatte purisaliṅgaṃ nibbattatī 'ti. tattha vicāraṇakkamo vitthārato Atthasāliniyā Dhammasaṅgahaṭṭhakathāyaṃ veditabbo. imassa pana duvidhassāpi ubhatobyañjanakassa n' eva pabbajjā atthi na upasampadā 'ti idam pi 'dha veditabbaṃ.
     [Mv_I.69:] tena kho pana samayenā 'ti yena samayena bhagavatā sikkhāpadaṃ appaññattaṃ hoti, tena samayena. anupajjhāyakan ti upajjhaṃ agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ. evaṃ upasampannā n' eva dhammato na āmisato saṅgahaṃ labhanti. te parihāyanti yeva na vaḍḍhanti. na bhikkhave anupajjhāyako ti upajjhaṃ agāhāpetvā nirupajjhāyako na upasampādetabbo. yo upasampādeyya āpatti dukkaṭassā 'ti sikkhāpadapaññattito paṭṭhāya evaṃ upasampādentassa āpatti. kammam pana na kuppati.
keci kuppatī ti vadanti, taṃ na gahetabbaṃ. saṅghena upajjhāyenā 'ti ādīsu pi ubhatobyañjanakupajjhāyapariyosānesu es' eva nayo. [Mv_I.70:] apattakā hatthesu piṇḍāya carantī 'ti yo hatthesu piṇḍo labbhati, tadatthāya caranti. seyyathāpi titthiyā 'ti yathā ājīvakanāmakā titthiyā. sūpabyañjanehi missetvā hatthesu ṭhapitapiṇḍam eva hi te bhuñjanti.
āpatti dukkaṭassā 'ti evaṃ upasampādentass' eva āpatti hoti.
kammam pana na kuppati. acīvarakā 'ti vatthūsu pi es' eva nayo. yācitakenā 'ti yāva upasampadaṃ karomi tāva dethā 'ti yācitvā gahitena tāvakālikenā 'ti attho. īdisena hi pattena vā cīvarena vā pattacīvarena vā upasampādentass' eva āpatti hoti, kammam pana na kuppati, tasmā paripuṇṇapattacīvaro 'va upasampādetabbo. sace tassa n' atthi, ācariyupajjhāyā c'assa dātukāmā honti, aññehi va bhikkhūhi nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ. pabbajjāpekkham pana paṇḍupalāsaṃ yācitakenāpi pattacīvarena pabbājetuṃ vaṭṭati. sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati. sace pana apakkaṃ pattaṃ cīvarūpagāni ca vatthāni gahetvā āgato hoti,


[page 1026]
1026                     Samantapāsādikā           [Mv_I.71
[... content straddling page break has been moved to the page above ...] yāva patto paccati cīvarāni ca karīyanti, tāva vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati.
thālake bhuñjituṃ vaṭṭati. purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ vaṭṭati. senāsanagāho pana salākabhattauddesabhattanimantanādīni ca na vaṭṭanti.
pacchābhattam pi sāmaṇerabhāgasamako telamadhuphāṇitādibhesajjabhāgo vaṭṭati. sace gilāno hoti, bhesajjam assa kātuṃ vaṭṭati, sāmaṇerassa viya ca sabbaṃ paṭijagganakamman ti.
     [Mv_I.71:] hatthacchinnādivatthūsu hatthacchinno ti yassa hatthatale vā maṇibandhe vā kappare vā yatthakatthaci eko vā dve vā hatthā chinnā honti. pādacchinno ti yassa aggapāde vā gopphakesu vā jaṅghāya vā yatthakatthaci eko vā dve vā pādā chinnā honti. hatthapādacchinno ti yassa vuttappakāren' eva catūsu hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. kaṇṇacchinno ti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. yassa pana kaṇṇabandhe chijjanti, sakkā ca hoti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. nāsacchinno ti yassa ajapadake vā ekapūṭe vā dvepūṭe vā yatthakatthaci nāsā chinnā hoti. yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsuṃ katvā pabbājetabbo.
kaṇṇanāsacchinno 'ti ubhayavasena veditabbo. aṅgulicchinno ti yassa nakhasesaṃ adassetvā eko vā bahū vā aṅguliyo chinnā honti. yassa pana suttatantumattam pi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. aḷacchinno ti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayen' eva eko vā bahū vā aṅguṭṭhakā chinnā honti. kaṇḍaracchinno ti yassa kaṇḍaranāmakā mahānahārū purato vā pacchato vā chinnā honti. tesu ekassa pi chinnattā aggapādena vā mūlena vā caṅkamati, na vā pādaṃ patiṭṭhāpetuṃ sakkoti.


[page 1027]
Mv_I.71]                Mahāvagga-vaṇṇanā                1027
phaṇahatthako ti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti, etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsuṃ katvā pabbājetabbo. yassa pi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaṅguliṃ chinditvā phāsuṃ katvā pabbājetabbo. khujjo ti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. yassa pana kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. mahāpuriso eva hi brahmujugatto, avaseso satto akhujjo nāma n' atthi. vāmano ti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā. jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. kaṭivāmassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo. ubhayavāmanassa ubho 'pi kāyā rassā honti, yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti, taṃ tividham pi pabbājetuṃ na vaṭṭati. galagaṇḍī 'ti yassa kumbhaṇḍaṃ viya gale gaṇḍo hoti. desanāmattam eva c' etaṃ. yasmiṃ kismiñci pana padese gaṇḍe sati na pabbājetabbo. tattha vinicchayo, na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo ti ettha vuttanayen' eva veditabbo. lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ, taṃ, na bhikkhave lakkhaṇāhato ti ādīsu vuttam eva. sīpadī 'ti bhārapādo vuccati. yassa pādo thūlo hoti sañjātapīḷako kharo, so na pabbājetabbo.
yassa pana na tāva kharabhāvaṃ gaṅhāti, sakkā hoti upanāhaṃ bandhitvā udakāavāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya hoti evaṃ milāpetuṃ, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. sace puna vaḍḍhati, upasampādentenāpi tathā katvā upasampādetabbo. pāparogī 'ti arisabhaganda rapittasemhakāsasāsādīsu yena kenaci rogena nicchāturo atekiccharogo jeguccho amanāpo, ayam pi na pabbājetabbo parisadūsako ti yo attano virūpatāya parisaṃ dūseti atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso, atirasso vā ubhayavāmanabhūtarūpaṃ viya,


[page 1028]
1028                Samantapāsādikā                [Mv_I.71
[... content straddling page break has been moved to the page above ...] atikāḷo vā jhāpitakhettakhāṇuko viya, accodāto vā dadhitakkādīhi pamajjitapattatambalohavaṇṇo, atikīso vā mandamaṃsalohito aṭṭhisirācammasarīro viya, atithūlo vā bhāriyamaṃso mahodaro mahābhūtasadiso, atimahantasīso vā pacchiṃ sīse katvā ṭhito viya, atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato, kuṭakuṭakasīso vā tālaphalapiṇḍasadisena sīsena samannāgato, sikharasīso vā uddhaṃ anupubbatanukena sīsena samannāgato, nāḷisīso vā mahāveḷupabbasadisena sīsena samannāgato, kappasīso vā pabbhārasīso vā catūsu passesu yena kenaci passena onatena sīsena samannāgato, vaṇasīso vā pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato, nillomasīso vā thūlatthaddhakeso vā tālahirasadisehi kesehi samannāgato, jātipalitehi paṇḍarakeso vā pakatitambakeso vā ādittehi viya kesehi samannāgato, āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato. sīsalomehi saddhiṃ ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato, sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā, atimahantakkhi vā atikhuddakakkhi vā mahīsacamme vāsikoṇena paharitvā katachiddasadisehi akkhīhi samannāgato. visamakkhi vā ekena mahantena ekena khuddakena akkhinā samannāgato. visamacakkalo vā ekena uddhaṃ ekena adho ti evaṃ visamajātehi akkhicakkalehi samannāgato, kekaro vā gambhīrakkhi vā yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti, nikkhantakkhi vā yassa kakkaṭakass' eva akkhitārakā nikkhantā honti, hatthikaṇṇo vā mahantāhi kaṇṇasakkhalikāhi samannāgato, mūlikakaṇṇo vā jaṭukakaṇṇo vā khuddakāhi kaṇṇasakkhalikāhi samannāgato, chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalikāhi kaṇṇachiddamattam eva hoti,


[page 1029]
Mv_I.71]                Mahāvagga-vaṇṇanā                     1029
[... content straddling page break has been moved to the page above ...] aviddhakaṇṇo vā, Yonakajātiko pana parisadūsako na hoti, sabhāvo yeva hi so tassa kaṇṇabhagandariko vā niccapūtinā kaṇṇena samannāgato, gaṇḍakaṇṇo vā sadā paggharitapubbena kaṇṇena samannāgato, vaṅkitakaṇṇo vā gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, atipiṅgalakkhi vā, madhupiṅgalakkhiṃ pana pabbājetuṃ vaṭṭati, nippakhumakkhi vā assupaggharaṇakkhi vā pupphitakkhi akkhipākena samannāgatakkhi vā, atimahantanāsiko vā atikhuddakanāsiko vā vipiṭanāsiko vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā dīghanāsiko vā sūkaratuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato. niccapaggharitasiṅghānikanāso vā, mahāmukho vā, yassa kharamaṇḍūkass' eva mukhanimittaṃ yeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato. tanukaoṭṭho vā bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato, mahāadharoṭṭho vā tanukauttaroṭṭho vā tanukādharoṭṭho vā mahāuttaroṭṭho vā oṭṭhacchinnako vā eḷamukho vā upakkamukho vā, saṅkhatuṇḍako vā bahisetehi anto-atirattehi oṭṭhehi samannāgato, duggandhakuṇapamukho vā mahādanto vā aṭṭhakadantakasadisehi dantehi samannāgato, asuradanto vā heṭṭhā vā upari vā bahi nikkhantadanto, yassa pana sakkā hoti oṭṭhehi pidahitaṃ kathentass' eva paññāyati no akathentassa, taṃ pabbājetuṃ vaṭṭati, pūtidanto vā niddanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti, taṃ pabbājetuṃ vaṭṭati, mahāhanuko vā gohanusadisena hanunā samannāgato, dīghahanuko vā vipiṭahanuko vā anto paviṭṭhena viya atirassena hanukena samannāgato, bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā bhikkhunīsadisamukho, dīghagalo vā bakagalasadisena galena samannāgato, rassagalo vā anto paviṭṭhena viya galena samannāgato,


[page 1030]
1030                Samantapāsādikā                     [Mv_I.71
[... content straddling page break has been moved to the page above ...] bhinnagalo vā bhaṭṭhāṃsakūṭo vā, ahattho vā ekahattho vā atirassahattho vā atidīghahattho vā, bhinnauro vā bhinnapiṭṭhi vā, kacchugatto vā kaṇḍugatto vā daddugatto vā godhāgatto vā, yassa godhā viya gatto cuṇṇāni patanti, sabbañ c' etaṃ virūpakaraṇaṃ sandhāya vitthārikavasena vuttaṃ, vinicchayo pan' ettha, na bhikkhave pañcahi ābādhehi phuṭṭho 'ti ettha vuttanayen' eva veditabbo, bhaṭṭhakaṭiko vā mahāānisado vā uddhanakuṭasadisehi ānisadamaṃsehi accuggatehi samannāgato.
mahāūruko vā vātaṇḍiko vā, mahājānuko vā saṅghaṭṭanajānuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho vikaṭo vā saṇḍo vā ubbaddhapiṇḍiko vā, so duvidho heṭṭhā orūḷhāhi vā upariārūḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato, mahājaṅgho vā thūlajaṅghapiṇḍiko vā, mahāpādo vā mahāpaṇhi vā siṭṭhakapādo vā pādavemajjhato uṭṭhitajaṅgho, vaṅkapādo vā, so duvidho anto vā bahi vā parivattapādo, gaṇṭhikaṅguliko vā siṅgaveraphaṇasadisāhi aṅgulīhi samannāgato, andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato. sabbo 'pi esa parisadūsako. evarūpo parisadūsako na pabbājetabbo. kāṇo ti pasannandho vā hotu pupphādīhi vā upahatapasādo. yo dvīhi vā ekena vā akkhinā na passati, so na pabbājetabbo. Mahāpaccariyam pana ekakkhikāṇo kāṇo ti vutto, dveakkhikāṇo andhena saṅgahito 'ti. Mahāaṭṭhakathāyaṃ jacchandho andho ti vutto, tasmā ubhayam pi pariyāyena yujjati. kuṇī 'ti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā, yassa etesu hatthādīsu yaṃ kiñci vaṅkaṃ paññāyati, eso kuṇī nāma. khañjo ti natajānuko vā bhinnajaṅgho vā majjhe saṅkuṭitapādattā kuṭaṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṇkuṭitapādattā kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapāden' eva caṅkamanakhañjo vā, paṇhikāya caṅkamanakhañjo vā,


[page 1031]
Mv_I.71]           Mahāvagga-vaṇṇanā                          1031
[... content straddling page break has been moved to the page above ...] pādassa bāhirantena caṅkamanakhañjo vā, pādassabbhantarantena caṅkamanakhañjo vā, gopphakānaṃ uparibhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā, sabbo p'esa khañjo yeva na pabbājetabbo.
pakkhahato ti yassa eko hattho vā pādo vā aḍḍhasarīraṃ vā sukhaṃ na vahati. chinniriyāpaṭho ti pīṭhasappī vuccati.
jarādubbalo ti jiṇṇabhāvena dubbalo attano cīvararajanādikammam pi kātuṃ asamattho. yo pana mahallako balavā hoti, attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. andho ti jaccandho vuccati. mūgo ti yassa vacībhedo na ppavattati, yassāpi pavattati, saraṇagamanaṃ pana paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanam pi pabbājetuṃ na vaṭṭati, yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati. badhiro ti yo sabbena sabbaṃ na suṇāti. yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. andhamūgādayo ubhayadosavasena vuttā.
yesañ ca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittā 'va. sace pana te saṅgho upasampādeti, sabbe pi hatthacchinnādayo sūpasampannā, kārakasaṅgho pana ācariyupajjhāyā ca āpattito na muccanti. vakkhati ca atthi bhikkhave puggalo appatto osāraṇaṃ, tañ ce saṅgho osāreti, ekacco suosārito ekacco duosārito ti. tass' attho āgataṭṭhāne yeva āvibhavissatī 'ti.
           Hatthacchinnādivatthukathā niṭṭhitā.
     [Mv_I.72:] Alajjīnaṃ nissāya vasantī 'ti upayogatthe sāmivacanaṃ, alajjipuggale nissāya vasantī 'ti attho. yāva bhikkhusabhāgataṃ jānāmī 'ti nissayadāyakassa bhikkhuno bhikkhūhi sabhāgataṃ lajjibhāvaṃ yāva jānāmī 'ti attho. tasmā navaṃ ṭhānaṃ gatena, ehi bhikkhu nissayaṃ gaṇhāhī 'ti, vuccamānenāpi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā nissayo gahetabbo. sace thero lajjī 'ti bhikkhūnaṃ santike sutvā āgatadivase yeva gahetukāmo hoti, thero pana āgamehi tāva vasanto jānissatī 'ti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti vaṭṭati. pakatiyā nissayagahaṇaṭṭhānaṃ gatena tadah' eva gahetabbo,


[page 1032]
1032                Samantapāsādikā                     [Mv_I.73
[... content straddling page break has been moved to the page above ...] ekadivasam pi parihāro n' atthi. sace paṭhamayāme ācariyassa okāso n' atthi, okāsaṃ alabhanto paccūsasamaye gahessāmī 'ti sayati, aruṇaṃ uggatam pi na jānāti, anāpatti. sace pana gaṇhissāmī 'ti ābhogaṃ akatvā sayati, aruṇuggamane dukkaṭaṃ. agatapubbaṃ ṭhānaṃ gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ. sattāhaṃ vasissāmī 'ti ālayaṃ karontena pana nissayo gahetabbo. sace thero kiṃ sattāhaṃ vasantassa nissayenā 'ti vadati, paṭikkhittakālato paṭṭhāya laddhaparihāro hoti. [Mv_I.73:] nissayakaraṇīyo ti karaṇīyanissayo karaṇīyo mayā nissayo, gahetabbo ti attho. nissayaṃ alabhamānenā 'ti attanā saddhiṃ addhānaṃ paṭipanne nissayadāyake asati, nissayaṃ na labhati nāma, evaṃ alabhantena anissitena bahūni pi divasāni gantabbaṃ. sace pubbe 'pi nissayaṃ gahetvā vutthapubbaṃ kañci āvāsaṃ pavisati, ekarattaṃ vasantenāpi nissayo gahetabbo. antarāmagge vissamanto vā satthaṃ vā pariyesanto katipāhaṃ vasati, anāpatti. antovasse pana nibaddhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo. nāvāya gacchantassa pana vassāne āgate 'pi nissayaṃ alabhantassa anāpatti. yāciyamānenā 'ti tena gilānena yāciyamānena. sace gilāno yācāhi man ti vuccamāno 'pi mānena na yācati, gantabbaṃ. phāsu hotī 'ti samathavipassanānaṃ paṭilābhavasena phāsu hoti. imañ hi parihāraṃ n' eva sotāpanno na sakadāgāmi-anāgāmi-arahanto labhanti, na thāmagatassa samādhino vā vipassanāya vā lābhī. vissaṭṭhakammaṭṭhāne pana bālaputhujjane kathā 'va n' atthi. yassa kho pana samatho vā vipassanā vā taruṇo hoti, ayaṃ imaṃ parihāraṃ labhati. pavāraṇāsaṅgaho 'pi etass' eva anuññāto.
tasmā iminā puggalena temāsaccayena ācariye pavāretvā gate pi yadā paṭirūpo nissayadāyako āgacchissati, tassa nissāya vasissāmī 'ti ābhogaṃ katvā puna yāva āsāḷhapuṇṇāmī, tāva anissitena vatthuṃ vaṭṭati. sace pana āsāḷhamāse ācariyo n' āgacchati,


[page 1033]
Mv_I.74]           Mahāvagga-vaṇṇanā                     1033
[... content straddling page break has been moved to the page above ...] yattha nissayo labbhati, tattha gantabbaṃ.
     [Mv_I.74:] gottena pi anussāvetun ti Mahākassapassa upasampadāpekkho ti evaṃ gottaṃ vatvā anussāvetuṃ anujānāmī 'ti attho. dve ekānussāvane ti dve ekato anussāvane. ekena ekassa aññena itarassā 'ti evaṃ dvīhi vā ācariyehi ekena vā ekakkhaṇe kammavācaṃ anussāventehi upasampādetuṃ anujānāmī 'ti attho. dve tayo ekānussāvane kātuṃ, tañ ca kho ekena upajjhāyenā 'ti dve vā tayo vā jane purimanayen' eva ekato anussāvane kātuṃ anujānāmi. tañ ca kho anussāvanakiriyaṃ ekena upajjhāyena anujānāmī 'ti attho.
tasmā ekena ācariyena dve vā tayo vā anussāvetabbā, dvīhi vā tīhi vā ācariyehi visuṃ visuṃ ekena ekassā 'ti evaṃ ekappahāren' eva dve tisso vā kammavācā kātabbā. sace pana nānācariyā nānupajjhāyā ca honti, Tissatthero Sumanattherassa saddhivihārikaṃ, Sumanatthero Tissattherassa saddhivihārikaṃ anussāveti, aññamaññan ca gaṇapūrakā honti, vaṭṭati. sace pana nānā upajjhāyā honti, eko ācariyo hoti, na tv' eva nānupajjhāyenā 'ti paṭikkhittattā na vaṭṭati.
idaṃ sandhāya hi esa paṭikkhepo.
     [Mv_I.76:] paṭhamaṃ upajjhaṃ gāhāpetabbo ti ettha vajjāvajjaṃ upanijjhāyatī 'ti upajjhā, taṃ upajjhaṃ, upajjhāyo me bhante hotī 'ti evaṃ vadāpetvā gāhāpetabbo. vitthāyantī ti vitthaddhagattā honti. yaṃ jātan ti yaṃ tava sarīre jātaṃ nibbattaṃ vijjamānaṃ. taṃ saṅghamajjhe pucchante santaṃ atthī 'ti vattabban ti ādi. ullumpatu man ti uddharatu maṃ. tāvad evā 'ti upasampannasamanantaram eva. [Mv_I.77:] chāyā metabbā 'ti ekaporisā vā dviporisā vā 'ti chāyā metabbā.
utuppamāṇaṃ ācikkhitabban ti vassāno hemanto gimho ti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. ettha ca utu yeva utuppamāṇaṃ. sace vassānādayo aparipuṇṇā honti, yattakehi divasehi yassa yo utu aparipuṇṇo, te divase sallakkhetvā so divasabhāgo ācikkhitabbo. atha vā ayaṃ nāma utu, so ca kho paripuṇṇo vā aparipuṇṇo vā 'ti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. pubbaṇho vā sāyaṇho vā 'ti evaṃ divasabhāgo ācikkhitabbo.


[page 1034]
1034                Samantapāsādikā                    [Mv_I.77
[... content straddling page break has been moved to the page above ...] saṅgītī 'ti idam eva sabbaṃ ekato katvā tvaṃ kiṃ labhasi, kā te chāyā, kim utuppamāṇaṃ ko divasabhāgo ti puṭṭho, idaṃ nāma labhāmi vassaṃ vā hemantaṃ vā gimhaṃ vā, ayaṃ me chāyā, idaṃ utuppamāṇaṃ, ayaṃ divasabhāgo ti vadeyyāsī 'ti evaṃ ācikkhitabbaṃ.
     [Mv_I.78:] ohāyā 'ti chaḍḍetvā. dutiyaṃ dātun ti upasampadamālato pariveṇaṃ gacchantassa dutiyaṃ dātuṃ anujānāmi, cattāri ca akaraṇīyāni ācikkhitun ti attho. paṇḍupalāso ti paṇḍuvaṇṇo patto. bandhanā pamutto ti vaṇṭato patito. abhabbo haritattāyā 'ti puna harito bhavituṃ abhabbo. puthusilā 'ti mahāsilā.
     [Mv_I.79:] alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse 'ti yāva tassa ukkhepanīyakammakaraṇatthāya sāmaggī na labbhati, tāva tena saddhiṃ sambhoge ca uposathapavāraṇādikaraṇabhede saṃvāse ca anāpattī 'ti. sesaṃ sabbattha Mahāvibhaṅge vuttānusārena suviññeyyattā pākaṭam evā 'ti.
     Samantapāsādikāya vinayavaṇṇanāya dvāsattatiadhika-
      vatthusatapaṭimaṇḍitassa Mahākhandhakassa
                atthavaṇṇanā niṭṭhitā.
                Uposathakkhandhavaṇṇanā
     [Mv_II.1:] Uposathakkhandhake aññatitthiyā 'ti ettha titthaṃ vuccati laddhi, aññaṃ titthaṃ aññatitthaṃ, aññatitthaṃ etesaṃ atthī 'ti aññatitthiyā. ito aññaladdhikā 'ti vuttaṃ hoti.
dhammaṃ bhāsantī 'ti, yan tesaṃ kattabbākattabbaṃ, taṃ kathenti. te labhantī 'ti te manussā labhanti. [Mv_II.2:] mūgasūkarā 'ti thūlasarīrasūkarā.
     [Mv_II.3:] anajjhāpanno vā hoti āpajjitvā vā vuṭṭhito ti ettha yaṃ āpattiṃ bhikkhu anajjhāpanno vā hoti āpajjitvā vā vuṭṭhito.
ayaṃ asantī nāma āpattī 'ti evam attho veditabbo. sampajānamusāvādo kiṃ hotī 'ti yv āyaṃ sampajānamusāvādo assa hotī 'ti vutto, so āpattito kiṃ hoti. katarā āpatti hotī 'ti attho. dukkaṭaṃ hotī 'ti dukkaṭāpatti hotiṣā ca kho na musāvādalakkhaṇena,


[page 1035]
Mv_II.3]                Mahāvagga-vaṇṇanā                     1035
[... content straddling page break has been moved to the page above ...] bhagavato pana vacanena vacīdvāre akiriyasamuṭṭhānā āpatti hotī 'ti veditabbā. vakkhati hi
               anālapanto manujena kenaci
               vācāgiraṃ no ca pare bhaṇeyya,
               āpajjeyya vācasikaṃ na kāyikaṃ
               paṇhā me sā kusalehi cintitā 'ti.
     antarāyiko ti antarāyakaro. kissa phāsu hotī 'ti kim atthāya phāsu hoti. paṭhamassa jhānassa adhigamāyā 'ti paṭhamassa jhānassa adhigamanatthāya tassa bhikkhuno phāsu hoti sukhaṃ hoti. esa nayo sabbattha. iti bhagavā uddesato ca niddesato ca paṭhamaṃ pātimokkhuddesaṃ dasseti. [Mv_II.4:] devasikan ti divase divase. cātuddase vā paṇṇarase vā 'ti ekassa utuno tatiye ca sattame ca pakkhe dvikkhattuṃ cātuddase avasese chakkhattuṃ paṇṇarase. ayan tāva eko attho. ayam pana pakaticārittavasena vutto. sakiṃ pakkhassa cātuddase vā paṇṇarase vā 'ti vacanato pana tathārūpe paccaye sati yasmiṃ tasmiṃ cātuddase vā paṇṇarase vā uddisituṃ vaṭṭati. āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ bhikkhūnaṃ paṇṇaraso. sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabban ti vacanato 'pi c' etaṃ veditabbaṃ.
     [Mv_II.6:] paṭhamaṃ nimittā kittetabbā 'ti vinayadharena pucchitabbaṃ puratthimāya disāya kiṃ nimittan ti, pabbato bhante 'ti puna vinayadharena eso pabbato nimittan ti evaṃ paṭhamaṃ nimittaṃ kittetabbaṃ. etaṃ pabbataṃ nimittaṃ karoma karissāma nimittaṃ. kato nimittaṃ hotu hohi ti bhavissatī 'ti evam pana kittetuṃ na vaṭṭati. pāsāṇādīsu pi es'eva nayo. purattimāya disāya purattimāya anudisāya dakkhiṇāya disāya dakkhiṇāya anudisāya pacchimāya disāya pacchimāya anudisāya uttarāya disāya uttarāya anudisāya kiṃ nimittan ti, udakaṃ bhante 'ti, etaṃ udakaṃ nimittan ti, ettha pana aṭhatvā puna puratthimāya disāya kiṃ nimittan ti, pabbato bhante ti, eso pabbato nimittan ti, evaṃ paṭhamaṃ kittitaṃ nimittaṃ kittetvā 'va ṭhapetabbaṃ.


[page 1036]
1036                Samantapāsādikā                     [Mv_II.6
[... content straddling page break has been moved to the page above ...] evañ hi nimittena nimittaṃ ghaṭitaṃ nāma hoti. evaṃ nimittāni kittetvā ath' ānantaraṃ vuttāya kammavācāya sīmā sammannitabbā. kammavācāpariyosāne nimittānaṃ anto sīmā hoti, nimittāni sīmato bahi honti. tattha nimittāni sakiṃ kittitāni pi sukittitān' eva honti. Andhakaṭṭhakathāyam pana tikkhattuṃ sīmāmaṇḍalaṃ sambandhantena nimittaṃ kittetabban ti vuttaṃ. pabbato bhante 'ti ...pe ... udakaṃ bhante 'ti evam pana upasampanno vā ācikkhatu anupasampanno vā vaṭṭati yeva. idāni pabbatanimittādīsu. evaṃ vinicchayo veditabbo. tividho pabbato suddhapaṃsupabbato suddhapāsāṇapabbato ubhayamissako ti. so tividho 'pi vaṭṭati. vālikarāsi pana na vaṭṭati. hatthippamāṇato pana paṭṭhāya Sineruppamāṇo 'pi vaṭṭati.
sace catūsu disāsu cattāro tīsu vā tayo pabbatā honti, catūhi vā tīhi vā pabbatanimitteh' eva sammannitum pi vaṭṭati.
dvīhi pana nimittehi ekena vā sammannituṃ na vaṭṭati.
tato paresu pāsāṇanimittādīsu es'eva nayo. tasmā pabbataṃ nimittaṃ karontena pucchitabbaṃ ekābaddho na ekābaddho ti. sace ekābaddho hoti na kātabbo. taṃ hi catūsu vā aṭṭhasu vā disāsu kittentenāpi ekam eva nimittaṃ kittitaṃ hoti. tasmā yo evaṃ cakkasaṇṭhānena vihāraṃ parikkhipitvā ṭhito pabbato taṃ ekāya disāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto aññāni nimittāni kittetabbāni. sace pabbatassa tatiyabhāgaṃ vā upaḍḍhabhāgaṃ vā antosīmāya kattukāmā honti, pabbataṃ akittetvā yattakaṃ padesaṃ anto kattukāmā, tassa parato tasmiṃ yeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ kittetabbaṃ. sace ekayojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ anto kattukāmā honti, pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni nimittāni kittetabbāni. pāsāṇanimitte ayaguḷam pi pāsāṇasaṅkhyam eva gacchati. tasmā yo koci pāsāṇo vaṭṭati.


[page 1037]
Mv_II.6]           Mahāvagga-vaṇṇanā                         1037
[... content straddling page break has been moved to the page above ...] pamāṇato pana hatthippamāṇo pabbatasaṅkhaṃ gato, tasmā so na vaṭṭati. mahāgoṇamahāmahīsappamāṇo pana vaṭṭati. heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo vaṭṭatiṭato khuddakataro, iṭṭhakā vā mahantāpi na vaṭṭati. animittupagapāsāṇānaṃ rāsi pi na vaṭṭati, pageva paṃsuvālikarāsi. bhūmisamo khalamaṇḍalasadiso piṭṭhipāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti. so 'pi pamāṇupago ce, vaṭṭati.
piṭṭhipāsāṇo atimahanto 'pi pāsāṇasaṅkhaṃ yeva gacchati.
tasmā sace mahato piṭṭhipāsāṇassa ekapadesaṃ antosīmāya kattukāmā honti, taṃ akittetvā tass'upari añño pāsāṇo kittetabbo. sace piṭṭhipāsāṇ' upari vihāraṃ karonti, vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā gacchati, evarūpo piṭṭhipāsāṇo na vaṭṭati. sace hi taṃ kittenti, nimittassa upari vihāro hoti, nimittañ ca nāma bahisīmāya hoti, vihāro 'pi bahisīmāyaṃ āpajjati. vihāraṃ parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na kittetabbaṃ. vananimitte tiṇavanaṃ vā tacasāratālanāḷikerādirukkhavanaṃ vā na vaṭṭati, antosārānaṃ pana sākasālādīnaṃ antosāramissukānaṃ vā rukkhānaṃ vanaṃ vaṭṭati. tañ ca kho heṭṭhimaparicchedena catupañcarukkhamattam pi, tato oraṃ na vaṭṭati, tato paraṃ yojanasatikam pi vaṭṭati. sace vanamajjhe vihāraṃ karonti, vanaṃ na kittetabbaṃ. ekadesaṃ antosīmāya kātukāmehi pi vanaṃ akittetvā tattha rukkhapāsāṇādayo kittetabbā. vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha kittetvā aññattha na kittetabbaṃ. rukkhanimitte tacasāro tālanāḷikerādirukkho na vaṭṭati. antosāro jīvamānako antamaso ubbedhato aṭṭhaṅgulo parimāṇato sūcidaṇḍakappamāṇo 'pi vaṭṭati, tato oraṃ na vaṭṭati, tato paraṃ dvādasayojano suppatiṭṭhitanigrodho 'pi vaṭṭati.
vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito pamāṇupago 'pi na vaṭṭati. tato apanetvā pana taṃkhaṇam pi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati.


[page 1038]
1038                Samantapāsādikā                         [Mv_II.6
[... content straddling page break has been moved to the page above ...] navamūlasākhāniggamanaṃ akāraṇaṃ.
khandhaṃ chinditvā ropite pana etaṃ yujjati. kittentena ca rukkho ti pi vattuṃ vaṭṭati, sākarukkho sālarukkho ti pi. ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. magganimitte araññakhettanadītaḷākamaggādayo na vaṭṭanti. jaṅghamaggo vā sakaṭamaggo vā vaṭṭati, yo vinibbijjhitvā dve tīṇi gāmantaraṃ gacchati. yo pana jaṅghamaggo sakaṭamaggato ukkamitvā puna sakaṭamaggam eva otarati, ye vā jaṅghamaggasakaṭamaggā avalañjā, te na vaṭṭati. jaṅghasatthasakaṭasatthehi valañjiyamānā yeva vaṭṭanti. sace dve maggā nikkhamitvā pacchā sakaṭadhuram iva ekī bhavanti, dvidhā bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbo. ekābaddhaṃ nimittaṃ h' etaṃ hoti. sace vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti, majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. ekābaddhaṃ nimittaṃ h' etaṃ. koṇaṃ vinibbijjhitvā gatam pana parabhāge kittetuṃ vaṭṭati. vihāramajjhena vinibbijjhitvā gatamaggo pana na kittetabbo. kittite nimittassa upari vihāro hoti. sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ karonti, maggo bahisīmāya hoti. sace bāhiracakkamaggaṃ karonti, bāhiracakkamaggo 'va bahisīmāya hoti, sesaṃ antosīmaṃ bhajati. maggaṃ kittentena maggo pantho patho pakkho ti ādīsu yena kenaci nāmena kittetuṃ vaṭṭati. parikkhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na vaṭṭati. vammikanimitte heṭṭhimaparicchedena taṃ divasaṃ jāto aṭṭhaṅgulubbedho govisāṇappamāṇo pi vammiko vaṭṭati, tato oraṃ na vaṭṭati, tato paraṃ Himavantapabbatasadiso 'pi vaṭṭati.
vihāraṃ parikkhipitvā ṭhitam pana ekābaddhaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. nadīnimitte yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhan ti evaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati,


[page 1039]
Mv_II.6]                Mahāvagga-vaṇṇanā                     1039
[... content straddling page break has been moved to the page above ...] ayaṃ nadīsaṅkhyaṃ na gacchati. yassā pana īdisesu vuṭṭhikālesu vassānassa cātummāse sotaṃ na pacchijjati, timaṇḍalaṃ paṭicchādetvā tatthakatthaci uttarantiyā bhikkhuniyā antaravāsako temīyati, ayaṃ nadīsaṅkhyaṃ gacchati, nadīsīmaṃ bandhantānaṃ nimittaṃ hoti. bhikkhuniyā nadīpāragamane 'pi uposathādisaṅghakammakaraṇe 'pi nadīpārasīmasammannane 'pi ayam eva nadī. yā pana maggo viya sakaṭadhurasaṇṭhānena vā parikkhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā, taṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. vihārassa catūsu disāsu aññamaññaṃ vinibbijjhitvā gate nadīcatukke 'pi es' eva nayo. asammissanadiyo pana catasso 'pi kittetuṃ vaṭṭati. sace vatiṃ karontā viya rukkhapāde nikkhaṇitvā vallipalāsādīhi nadīsotaṃ rumbhanti, udakañ ca ajjhottharitvā āvaraṇaṃ pavattati yeva, nimittaṃ kātuṃ vaṭṭati.
yathā udakaṃ nappavattati evaṃ setumhi kate appavattamānā nadī nimittaṃ kātuṃ na vaṭṭati. pavattanaṭṭhāne nadīnimittaṃ appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati. yā pana duvuṭṭhikāle vā gimhe vā nirudakabhāvena nappavattati, sā vaṭṭati. mahānadito udakamātikaṃ nīharanti, sā kunnadīsadisā hutvā tīṇi sassāni sampādentī niccaṃ pavattati, kiñcāpi pavattati, nimittaṃ kātuṃ na vaṭṭati. yā pana mūle mahānadito nīhatāpi kālantare ten' eva nīhatamaggena nadiṃ bhinditvā sayaṃ va gacchantī parato suṃsumārādisamākiṇṇā nāvādīhi sañcaritabbā nadī hoti, taṃ nimittaṃ kātuṃ vaṭṭati. udakanimitte nirudake ṭhāne nāvāya vā kumbhiyaṃ vā pāṭiādīsu vā udakaṃ pūretvā udakanimittaṃ kittetuṃ na vaṭṭati, bhūmigatam eva vaṭṭati.


[page 1040]
1040                     Samantapāsādikā                     [Mv_II.6
[... content straddling page break has been moved to the page above ...] tañ ca kho appavattanaudakaṃ āvāṭapokkharaṇitaḷākajātassaraloṇisamuddādīsu ṭhitaṃ. aṭṭhitaṃ pana oghanadīudakavāhakamātikādīsu udakaṃ na vaṭṭati.
Andhakaṭṭhakathāyam pana gambhīresu āvāṭādīsu ukkhep' imaṃ udakaṃ nimittaṃ na kātabban ti vuttaṃ. taṃ duvuttaṃ attano matimattam eva. ṭhitam pana antamaso sūkarakhatāya pi gāmadārakānaṃ kīḷanavāpiyam pi taṃkhañ ñeva paṭhaviyaṃ āvāṭaṃ katvā kūṭehi āharitvā pūritaudakam pi, sace yāvakammavācāpariyosānam tiṭṭhati, appaṃ vā hotu bahuṃ vā, vaṭṭati. tasmiṃ pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pāsāṇatthambho vā dārutthambho vā kātabbo. taṃ kātuñ ca kāretuñ ca bhikkhussa vaṭṭati. lābhasīmāyam pana na vaṭṭati. samānasaṃvāsakasīmā pana kassaci pīḷanaṃ na karoti, kevalaṃ bhikkhūnaṃ vinayakammam eva sādheti, tasmā ettha vaṭṭati. imehi ca aṭṭhahi nimittehi asammissehi pi aññamaññasammissehi pi sīmā sammannituṃ vaṭṭati yeva. sā evaṃ sammannitvā bajjhamānā ekena dvīhi vā nimittehi abaddhā hoti. tīṇi pana ādiṃ katvā vuttappakārānaṃ nimittānaṃ satenāpi baddhā hoti. sā tīhi siṅghāṭakasaṇṭhānā hoti, catūhi caturassa vā siṅghāṭakāḍḍhacandamudiṅgādisaṇṭhānā vā, tato adhikehi nānāsaṇṭhānā vā. taṃ bandhitukāmehi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye, sace ekasmiṃ gāmakkhette sīmaṃ bandhitukāmā, ye tattha baddhasīmā vihārā, tesu bhikkhūnaṃ mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasakasīmāparicchedato mā nikkhamitthā 'ti pesetabbaṃ. ye abaddhasīmā vihārā, tesu bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando āharāpetabbo.


[page 1041]
Mv_II.6]                Mahāvagga-vaṇṇanā                     1041
[... content straddling page break has been moved to the page above ...] sace aññāni pi gāmakkhettāni anto kātukāmā, tesu gāmesu ye bhikkhū santi, tehi pi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo ti Mahāsumatthero āha.
Mahāpadumatthero pana nānāgāmakkhettāni nāma pāṭekkaṃ baddhasīmasadisā, na tato chandapārisuddhi āgacchati, antonimittagatehi pana bhikkhūhi āgantabban ti vatvā puna āha, samānasaṃvāsakasīmāya sammannanakāle tesaṃ āgamanam pi anāgamanam pi vaṭṭati, avippavāsasīmāya sammannanakāle pana antonimittagatehi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo ti. evaṃ sannipatitesu pana bhikkhūsu chandārahānaṃ chandesu āhatesu tesu maggesu nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañ ca bahisīmakaraṇatthañ ca ārāmike c' eva samaṇuddese ca ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya, suṇātu me bhante saṅgho ti ādikāya kammavācāya sīma bandhitabbā. kammavācāpariyosāne yeva nimittāni bahi katvā heṭṭhā paṭhavīsandhārakaudakaṃ pariyantaṃ katvā sīmā gatā hoti, imam pana saṃvāsakasīmaṃ sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. tam pana bandhantehi vattaṃ jānitabbaṃ. sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā, yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti vaṭṭati, tato oraṃ na vaṭṭati, paraṃ bhikkhusahassaṃ gaṇhantī 'pi vaṭṭati. taṃ bandhantehi sīmamālakassa samantā nimittupagā pāsāṇā ṭhapetabbā. na khaṇḍasīmāyaṃ ṭhitehi mahāsīmā bandhitabbā,


[page 1042]
1042                     Samantapāsādikā                [Mv_II.6
[... content straddling page break has been moved to the page above ...] na mahāsīmāya ṭhitehi khaṇḍasīmā bandhitabbā. khaṇḍasīmāyam eva pana ṭhatvā khaṇḍasīmā bandhitabbā, mahāsīmāyam eva ṭhitehi mahāsīmā bandhitabbā, tatrāyaṃ bandhanavidhi. samantā c' eso pāsāṇo nimittan ti aṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā. atha tassā eva daḷhīkammatthaṃ avippavāsakammavācā kātabbā. evañ hi sīmaṃ samūhanissāmā ti āgatā samūhanituṃ na sakkhissanti. sīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. vidatthippamāṇā pi vaṭṭatī 'ti Kurundiyaṃ, caturaṅgulappamāṇā pi vaṭṭatī 'ti Mahāpaccariyaṃ vuttaṃ. sace pana vihāro mahā hoti, dve 'pi tisso 'pi taduttarī 'pi khaṇḍasīmāyo bandhitabbā. evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmāsammatikāle khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā, tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. evaṃ hi sīmaṃ samūhanissāmā 'ti āgatā samūhanituṃ na sakkhissanti. sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā, yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. evaṃ sante 'pi yathāvuttena nayena khaṇḍasīmato paṭṭhāya bandhitabbā. evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya karontānaṃ sīmantarikāya pana ṭhitā ubhinnam pi na kopenti. gāmakkhette ṭhatvā kammaṃ karontānam pana sīmantarikāya ṭhitā kopenti, sīmantarikā hi gāmakkhettaṃ bhajati. sīmā ca nām' esā na kevalaṃ paṭhavītale yeva baddhā baddhā nāma hoti. atha kho piṭṭhipāsāṇe 'pi kuṭigehe 'pi lene 'pi pāsāde 'pi pabbatamatthake 'pi baddhā baddhā yeva hoti.


[page 1043]
Mv_II.6]                    Mahāvagga-vaṇṇanā                    1043
[... content straddling page break has been moved to the page above ...] tattha piṭṭhipāsāṇe bandhantehi pāsāṇapiṭṭhiyaṃ rājiṃ vā koṭetvā udukkhalaṃ vā khaṇitvā nimittaṃ na kātabbaṃ. nimittupage pāsāṇe ṭhapetvā nimittāni kittetabbāni, kammavācāya sammannitabbā. kammavācāpariyosāne sīmā paṭhavīsandhārakaudakaṃ pariyantaṃ katvā otarati. nimittapāsāṇā yathāṭhāne na tiṭṭhanti, tasmā samantato rāji vā upaṭṭhāpetabbā, catūsu vā koṇesu pāsāṇā vijjhitabbā ayaṃ sīmāparicchedo ti vatvā akkharāni vā chinditabbāni. keci usuyyakā sīmaṃ jhāpessāmā 'ti aggiṃ denti, pāsāṇā 'va jhāyanti, na sīmā. kuṭigehe pi bhittiṃ akittetvā ekavīsatiyā bhikkhūnaṃ okāsaṭṭhānaṃ anto karitvā pāsāṇanimittāni ṭhapetvā sīmā sammannitabbā. antokuḍḍam eva sīmā hoti.
sace antokuḍḍe ekavīsatiyā bhikkhūnaṃ okāso n' atthi, pamukhe 'pi nimittapāsāṇe ṭhapetvā sīmā sammannitabbā. sace etam pi na ppahoti, bahinimbodakapatanaṭṭhāne 'pi nimittāni ṭhapetvā sammannitabbā. evaṃ sammatāya pana sabbaṃ kuṭigehaṃ sīmaṭṭham eva hoti.
catubhittiyalene 'pi kuḍḍaṃ akittetvā pāsāṇā 'va kittetabbā. anto okāse asati pamukhe 'pi nimittāni ṭhapetabbāni. sace na ppahoti, bahinimbodakapatanaṭṭhāne nimittapāsāṇe ṭhapetvā nimittāni kittetvā sīmā sammannitabbā.
evaṃ lenassa anto ca bahi ca sīmā hoti. uparipāsāde 'pi bhittiṃ akittetvā anto pāsāṇe ṭhapetvā sīmā sammannitabbā.
sace na ppahoti, pamukhe 'pi pāsāṇe ṭhapetvā sammannitabbā.
evaṃ sammatā uparipāsāde yeva hoti, heṭṭhā na otarati.
sace pana bahūsu thambhesu tulānaṃ upari katapāsādassa heṭṭhimatale kuḍḍo,


[page 1044]
1044                Samantapāsādikā                     [Mv_II.6
[... content straddling page break has been moved to the page above ...] yathā nimittānaṃ anto hoti, evaṃ uṭṭhahitvā tulārukkhehi ekasambaddho ṭhito, heṭṭhāya otarati. ekatthambhapāsādassa pana uparitale baddhā sīmā, sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti, heṭṭhā otarati. sace pāsādassa bhittito niggatesu niyyuhakādīsu pāsāṇe ṭhapetvā sīmaṃ bandhanti, pāsādabhitti antosīmāyā hoti, heṭṭhā pan' assā otaraṇānotaraṇaṃ vuttanayen' eva veditabbaṃ. heṭṭhāpāsāde kittentehi pi bhitti ca rukkhatthambhā ca na kittetabbā. bhittilagge pana pāsāṇatthambhe kittetuṃ vaṭṭati. evaṃ kittitā sīmā heṭṭhāpāsādassa pariyantatthambhānaṃ anto yeva hoti. sace pana heṭṭhāpāsādassa kuḍḍo uparimatale sambaddho hoti, uparipāsādam pi abhirūhati. sace pāsādassa bahinimbodakapatanaṭṭhāne nimittāni karonti, sabbo pāsādo sīmaṭṭho hoti. sace pabbatamatthake talaṃ hoti ekavīsatiyā bhikkhūnaṃ okāsārahaṃ, tattha piṭṭhipāsāṇe viya sīmaṃ bandhanti, heṭṭhāpabbate 'pi ten'eva paricchedena sīmā otarati. tālamūlakapabbate 'pi upari sīmā baddhā heṭṭhā otarat' eva. yo pana vitānasaṇṭhāno hoti, upari ekavīsatiyā bhikkhūnaṃ okāso atthi, heṭṭhā n' atthi, tassa upari baddhā sīmā heṭṭhā na otarati. evaṃ mudiṅgasaṇṭhāno vā hotu paṇavasaṇṭhāno vā, yassa heṭṭhā vā majjhe vā sīmappamāṇaṃ n' atthi, tassa upari baddhā sīmā heṭṭhā na otarati.
yassa pana dve kūṭāni āsanne ṭhitāni ekassa pi upari sīmappamāṇaṃ na ppahoti, tassa kūṭantaraṃ cinitvā vā pūretvā vā ekābaddhaṃ katvā upari sīmā sammannitabbā. eko sappaphaṇasadiso pabbato, tassa upari sīmappāmāṇassa atthitāya sīmaṃ bandhanti, tassa ce heṭṭhā ākāsapabbhāraṃ hoti, sīmā na otarati. sace pan' assa vemajjhe sīmappamāṇo susirapāsāṇo hoti, otarati. so ca pāsāṇo sīmaṭṭho yeva hoti. athāpi' ssa heṭṭhā lenassa kuḍḍo aggakoṭiṃ āhacca tiṭṭhati,


[page 1045]
Mv_II.6]                     Mahāvagga-vaṇṇanā                1045
[... content straddling page break has been moved to the page above ...] otarati, heṭṭhā ca upari ca sīmā yeva hoti. sace pana heṭṭhā uparimassa sīmāparicchedassa pārato antolenaṃ hoti, bahi sīmā na otarati. athāpi 'ssa uparimassa sīmāparicchedassa orato bahilenaṃ hoti, anto sīmā na otarati.
athāpi 'ssa upari sīmāparicchedo khuddako, heṭṭhā lenaṃ mahantaṃ sīmāparicchedam atikkamitvā ṭhitaṃ, sīmā upari yeva hoti, heṭṭhā na otarati. yadi pana lenaṃ khuddakaṃ sabbapacchimasīmāparimāṇaṃ upari sīmā mahatī taṃ ajjhottharitvā ṭhitā sīmā otarati. atha lenaṃ atikhuddakaṃ sīmappamāṇaṃ na hoti, sīmā upari yeva hoti, heṭṭhā na otarati. sace tato upaḍḍhaṃ bhijjitvā sāmaṃ patati, sīmappamāṇaṃ ce 'pi hoti, bahi patitaṃ asīmā. apatitam pana yadi sīmappamāṇaṃ, sīmā hoti yeva. khaṇḍasīmā nīcavatthukā hoti, taṃ pūretvā uccavatthukaṃ karonti, sīmā yeva. simāya gehaṃ karonti, sīmaṭṭhakam eva hoti.
sīmāya pokkharaṇiṃ khaṇanti, sīmā yeva. ogho sīmamaṃḍalaṃ ottharitvā gacchati, sīmamālake aṭṭaṃ bandhitvā kammaṃ kātuṃ vaṭṭati. sīmāya heṭṭhā ummaṅganadī hoti, iddhimā bhikkhu tattha nisīdati. sace sā nadī paṭhamaṃ gatā, sīmā pacchā baddhā, kammaṃ na kopeti. atha paṭhamaṃ sīmā baddhā, pacchā nadī gatā, kammaṃ kopeti.
heṭṭhāpaṭhavītale ṭhito pana kopeti yeva. sīmamālake pana vaṭṭarukkho hoti, tassa sākhā vā tato niggatapāroho vā mahāsīmāya paṭhavītalaṃ vā tattha jātarukkhādīni vā āhacca tiṭṭhati, mahāsīmaṃ sodhetvā vā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. anāhaccaṭhitasākhādisu ārūḷhabhikkhu hatthapāsaṃ ānetabbo.
evaṃ mahāsīmāya jātarukkhassa sākhā vā pārohā vā vuttanayen' eva sīmamālake patiṭṭhāti. vuttanayen' eva sīmaṃ sodhetvā kammaṃ kātabbaṃ. te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. sace sīmamālake kamme kayiramāne koci bhikkhu mālakassa anto pavisitvā vehāsaṃ ṭhitasākhāya nisīdati,


[page 1046]
1046                Samantapāsādikā                     [Mv_II.7
[... content straddling page break has been moved to the page above ...] pādā vā 'ssa bhūmigatā honti, nivāsanapārupanaṃ vā bhūmiṃ phusati, kammaṃ kātuṃ na vaṭṭati. pāde pana nivāsanapārupanañ ca ukkhipāpetvā kātuṃ vaṭṭati. idañ ca lakkhaṇaṃ purimanayena pi veditabbaṃ. ayam pana viseso, tatra ukkhipāpetvā kātuṃ na vaṭṭati, hatthapāsaṃ yeva ānetabbo. sace anto sīmaṭṭho pabbato abbhugacchati, tatr' aṭṭho bhikkhu hatthapāsaṃ ānetabbo. iddhiyā antopabbataṃ paviṭṭhe 'pi es'eva nayo. bajjhamānā eva hi sīmā pamāṇarahitaṃ padesaṃ na otarati. baddhasīmāya jātaṃ yaṃkiñci yatthakatthaci. ekasambandhena gataṃ simāsaṅkham eva gacchati.
     [Mv_II.7:] tiyojanaparaman ti ettha tiyojanaṃ paramaṃ pamāṇam etissā 'ti tiyojanaparamā, taṃ tiyojanaparamaṃ. sammannantena majjhe ṭhatvā yathā catūsu disāsu diyaḍḍhadiyaḍḍhayojanaṃ hoti, evaṃ sammannitabbā. sace pana majjhe ṭhatvā ekekadisato tiyojanaṃ karonti, chayojanā hoti, na vaṭṭati, caturassaṃ vā tikoṇaṃ vā sammannantena yathā koṇato koṇaṃ tiyojaṅaṃ hoti, evaṃ sammannitabbā.
sace hi yenakenaci pariyantena kesaggamattam pi tiyojanaṃ atikkāmeti, āpattiñ ca āpajjati sīmā ca asīmā'va hoti.
     nadīpāran ti ettha pāraytī 'ti pārā, kiṃ pārayati, nadiṃ, nadiyā pārā, nadipārā, taṃ nadīpāraṃ ajjhottharamānan ti attho. ettha pana nadiyā lakkhaṇaṃ nadīnimittesu vuttanayam eva. yatth'assa dhuvanāvā vā 'ti yattha nadiyā simabandhanaṭṭhānagatesu titthesu niccasañcaraṇanāvā assa, yā sabbantimena paricchedena pājanapurisena saddhiṃ tayo jane vahati. sace pana sā nāvā uddhaṃ vā adho vā kenacid eva karaṇīyena puna āgamanatthāya nītā vā thenehi vā hatā avassaṃ labbhaneyyā, yā pana vātena vā chinnabandhanā vīcīhi nadīmajjhaṃ nitā avassaṃ āharitabbā, puna dhuvanāvā 'va hoti,


[page 1047]
Mv_II.7]                Mahāvagga-vaṇṇanā                1047
[... content straddling page break has been moved to the page above ...] udake ogate thalaṃ ussāditāpi sudhākasaṭādīhi pūretvā ṭhapitāpi dhuvanāvā 'va. sace bhinnanāvā visaṅkhatapadarā vā na vaṭṭati. Mahāpadumatthero pan'āha sace 'pi tāvakālikaṃ nāvaṃ ānetvā sīmabandhanaṭṭāne ṭhapetvā nimittāni kittenti, dhuvanāvā yeva hotī 'ti. tatra Mahāsummatthero āha nimittaṃ vā simā vā kammavācāya gacchati, na nāvāya, bhagavatā ca dhuvanāvā anuññātā, tasmā nibbaddhanāvā yeva vaṭṭatī 'ti. dhuvasetu vā 'ti yattha rukkhasaṅghāṭamayo vā padarabaddho vā jaṅghasatthasetu vā hatthiassādīnaṃ sañcaraṇayoggo mahāsetu vā atthi antamaso taṃ khaṇañ āeva rukkhaṃ chinditvā manussānaṃ sañcaraṇayoggo ekapadikasetu pi dhuvasetu tv'eva saṅkhaṃ gacchati. sace pana uparibaddhāni vettalatādīni hatthena gahetvāpi na sakkā hoti tena sañcarituṃ na vaṭṭati. evarūpaṃ nadīpārasīmaṃ sammannitun ti yatth' āyaṃ vuttappakārā dhuvanāvā vā dhuvasetu vā abhimukhatitthe yeva atthi, evarūpaṃ nadīpārasīmaṃ sammannitaṃ anujānāmī 'ti attho. sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe n' atthi, īsakaṃ uddhaṃ abhirūhitvā adho vā orohitvā atthi, evam pi vaṭṭati.
Karavīkatissatthero pana gāvutamattabbhantare 'pi vaṭṭatī 'ti āha. imañ ca pana nadīpārasīmaṃ sammannantena ekasmiṃ tīre ṭhatvā uparisote nadītīre nimittaṃ kittetvā tato paṭṭhāya attānaṃ parikkhipantena, yattakaṃ paricchedaṃ icchati, tassa pariyosāne adhosote 'pi nadītīre nimittaṃ kittetvā paratīre sammukhaṭṭhāne nadītīre nimittaṃ kittetabbaṃ, tato paṭṭhāya, yattakaṃ paricchedaṃ icchati, tassa vasena yāva uparisote paṭhamakittitanimittassa sammukhā nadītīre nimittaṃ, tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. atha sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā kammavācāya sīmā sammannitabbā. nadiyaṃ ṭhitā anāgatāpi kammaṃ na kopenti. sammatipariyosāne ṭhapetvā nadī nimittānaṃ anto paratīre ca orimatīre ca ekā sīmā hoti.


[page 1048]
1048                     Samantapāsādikā                [Mv_II.7
nadī pana baddhasīmasaṅkhaṃ na gacchati, visuṃ nadīsīmā eva hi sā. sace antonadiyaṃ dīpako hoti, taṃ antosīmāyaṃ kātukāmena purimanayen' eva attanā ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca nimittaṃ kittetabbaṃ, at paratīre nadiyā orimatīre nimittassa sammukhāṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayen' eva yāva uparisote paṭhamakittitanimittassa sammukhā nimittaṃ, tāva kittetabbaṃ, atha dīpakassa pārimante ca orimante ca nimittaṃ kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ , atha dvīsu tīresu dīpake ca bhikkhū sabbe 'va hatthapāsagate katvā kammavācāya sīmā sammannitabbā. nadiyaṃ ṭhitā anāgacchantāpi kammaṃ na kopenti. sammatipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto tīradvayañ ca dīpako ca ekasīmā hoti. nadī pana nadīsīmā yeva. sace pana dīpako vihārasīmaparicchedato uddhaṃ vā adho vā adhikataro hoti, atha vihārasīmaparicchedanimittassa ujukam eva sammukhībhūte dīpakassa orimante nimittaṃ kittetvā tato paṭṭhāya dīpakasikharaṃ parikkhipantena puna dīpakassa orimante nimittassa sammukhe pārimante nimittaṃ kittetabbaṃ. tato paraṃ purimanayen'eva paratīre sammukhanimittaṃ ādiṃ katvā paratīre nimittāni ca dīpakassa pārimantaorimante nimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ ghaṭanā kātabbā. evam kittetvā sammatā sīmā pabbatasaṇṭhānā hoti. sace pana dīpako vihārasīmaparicchedato uddhaṃ pi adho 'pi adhikataro hoti, purimanayen'eva dīpakassa ubho 'pi sikharāni parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. evaṃ kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti. sace dīpako vihārasīmaparicchedassa anto khuddako hoti, sabbapaṭhamena nayena nimittāni kittetabbāni, evaṃ kittetvā sammatā sīmā paṇavasaṇṭhānā hoti.
     [Mv_II.8:] anupariveṇiyan ti ekasmiṃ vihāre tasmiṃ tasmiṃ pariveṇe.


[page 1049]
Mv_II.12]                Mahāvagga-vaṇṇanā                     1049
asaṅketenā 'ti saṅketaṃ akatvā. ekaṃ samūhanitvā ti kammavācāya samūhanitvā. [Mv_II.9:] yato pātimokkhaṃ suṇātī 'ti yatthakatthaci bhikkhūnaṃ hatthapāse nisinno yasmā pātimokkhaṃ suṇāti, kato v' assa uposatho ti attho. idañ ca vatthuvasena vuttaṃ. hatthapāse nisinnassa pana asuṇantassāpi kato 'va hoti uposatho. nimittā kittetabbā 'ti uposathapamukhassa khuddakāni vā mahantāni vā pāsāṇaiṭṭhakadārukhaṇḍadaṇḍakādīni yānikānici nimittāni abbhokāse vā mālakādīsu vā yatthakatthaci saññaṃ katvā kittetuṃ vaṭṭati. athavā nimittā kittetabbā 'ti nimittupagāni vā animittupagāni vā paricchedajānanatthaṃ nimittāni kittetabbāni. [Mv_II.10:] therehi bhikkhūhi paṭhamataraṃ sannipatitun ti ettha, sace mahāthero paṭhamataraṃ na āgacchati dukkaṭaṃ.
[Mv_II.11:] sabbeh'eva ekajjhaṃ sannipatitvā uposatho kātabbo ti ettha sace porāṇako āvāso majjhe vihārassa hoti, pahoti c'ettha bhikkhūnaṃ nisajjaṭṭhānaṃ, tattha sannipatitvā uposatho kātabbo. sace porāṇako paridubbalo c'eva sambādho ca, añño pacchā uṭṭhito āvāso asambādho, tattha uposatho kātabbo. yatthā vā pana thero bhikkhu viharatī 'ti etthāpi sace therassa vihāro sabbesaṃ paboti, phāsuko hoti tattha uposatho kātabbo sace pana so paccante visamappadese hoti, therassa vattabbaṃ bhante tumhākaṃ vihāro aphāsukadeso, n' atthi ettha sabbesaṃ okāso, asukasmiṃ nāma āvāse okāso atthi, tattha gantuṃ vaṭṭatī 'ti. sace thero n'āgacchati, tassa chandapārisuddhiṃ ānetvā sabbesaṃ pahonake phāsukaṭṭhāne uposatho kātabbo.
     [Mv_II.12:] Andhakavindā 'ti Rājagahato gāvutamattam eva Andhakavindaṃ nāma, taṃ upanissāya thero vasati, tato Rājagahaṃ uposathaṃ āgacchanto. Rājagahaṃ hi parikkhipitvā aṭṭhārasa mahāvihārā sabbe ekasīmā, Dhammasenāpatinā n'esaṃ sīmā baddhā, tasmā Veḷuvane saṅghassa sāmaggīdānatthaṃ āgacchanto ti attho. nadim taranto ti Sippiniyaṃ nāma nadiṃ atikkamanto. manaṃ vuḷha ahosī 'ti īsakaṃ appattavuḷhabhāvo ahosi. sā kira nadī Gijjhakūṭato otaritva caṇḍena sotena vahati,


[page 1050]
1050                     Samantapāsādikā                [Mv_II.12
[... content straddling page break has been moved to the page above ...] tattha vegena āgacchantaṃ udakaṃ amanasikaronto thero manaṃ vuḷha ahosi, na pana vuḷhā, udakabbhāhatānissa cīvarāni allāni jātāni sammatā sīmā saṅghena ticīvarena avippavāso ṭhapetvā gāmañ ca gāmūpacārañ cā 'ti imissā kammavācāya uppannakālato paṭṭhāya bhikkhūnaṃ purimakammavācā na vaṭṭati. ayam eva thāvarā hoti bhikkhunīnam pana ayaṃ na vaṭṭati purimā yeva vaṭṭati. kasmā. bhikkhunīsaṅgho hi antogāme vasati.
yadi evaṃ siyā, so etāya kammavācāya ticīvaraparihāraṃ na labheyya, atthi c' assa parihāro tasmā purimā yeva vaṭṭati. bhikkhunīsaṅghassa hi dve 'pi sīmāyo labbhanti.
tattha bhikkhūnaṃ sīmaṃ ajjhottharitvāpi tassā anto 'pi bhikkhunīnaṃ sīman sammannituṃ vaṭṭati. bhikkhūnam pi bhikkhunīsimāya es' eva nayo. na hi te aññamaññassa kamme gaṇapūrakā honti na kammavācāvaggaṃ karonti.
ettha ca nigamanagarānam pi gāmen'eva saṅgaho veditabbo.
gāmūpacāro ti parikkhittassa parikkhepo. aparikkhittassa parikkhepokāso. tesu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhati. iti bhikkhūnaṃ avippavāsasīmā gāmañ ca gāmūpacārañ ca na ottharati, samānasaṃvāsakasīmā 'va ottharati. samānasaṃvāsakasīmā c' ettha attano dhammatāya gacchati. avippavāsā pana yattha samānasaṃvāsakasimā, tatth' eva gacchati, na hi tassā visuṃ nimittakittanaṃ atthi, tattha sace avippavāsāya sammatikāle gāmo atthi, taṃ sā na ottharati, sace pana sammatāya sīmāya pacchāgāmo nivisati so 'pi sīmāsaṅkhaṃ yeva gacchati, yathā ca pacchā niviṭṭho, evaṃ paṭhamaṃ niviṭṭhassa pacchā vaḍḍhitappadeso 'pi sīmāsaṅkham eva gacchati. sace 'pi sīmāya sammatikāle gehāni katāni, pavisissāmā 'ti ālayo 'pi atthi, manussā pana appaviṭṭhā porāṇakagāmaṃ vā sace geham eva chaḍḍetvā aññattha gatā, agāmo yeva esa, sīmā ottharati.


[page 1051]
Mv_II.12]                Mahāvagga-vaṇṇanā                     1051
[... content straddling page break has been moved to the page above ...] sace pana ekam pi kulaṃ paviṭṭhaṃ vā āgataṃ vā atthi gāmo yeva sīmā na ottharati.
     evañ ca pana bhikkhave ticīvarena avippavāso samūhantabbo ti ettha samūhantena bhikkhunā vattaṃ jānitabbaṃ. tatr' idaṃ vattaṃ khaṇḍasīmāya ṭhatvā avippāvasasīmā na samūhantabbā, tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. khaṇḍasīmāya pana ṭhitena khaṇḍasīmā va samūhanitabbā, tathā itarāya ṭhitena itarā. sīmaṃ nāma dvīhi kāra.
ṇehi samūhanan ti pakatiyā khuddakaṃ puna āvāsavaḍḍhanatthāya mahatiṃ vā kātaṃ, pakatiyā mahatiṃ puna aññesaṃ vihārokāsadānatthāya khuddakaṃ vā kātaṃ.
tattha sace khaṇḍasīmañ ca avippavāsasīmañ ca jānanti, samūhanituñ c' eva bandhituñ ca sakkhissanti. khaṇḍasīmam pana jānantā avippavāsaṃ ajānantapi, samūhanituñ c'eva bandhituñ ca sakkhissanti. khaṇḍasīmaṃ ajānantā avippavāsaṃ yeva jānantā, cetiyaṅgaṇabodhiyaṅgaṇauposathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā app'eva nāma samūhanituṃ sakkhissanti. paṭibandhitum pana na sakkhissant' eva. sace bandheyyuṃ, sīmasambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. ye pana ubho 'pi na jānanti, te n' eva samūhanituṃ na bandhituṃ sakkhissanti. ayañ hi sīmā nāma kammavācāya vā asīmā hoti, sāsanantaradhānena vā. na ca sakkā sīmaṃ ajānentehi kammavācaṃ kātuṃ, tasmā na samūhanitabbā.
sādhukam pana ñatvā yeva samūhanitabbā ca bandhitabbā cā 'ti.
     evaṃ baddhasīmāvasena samānasaṃvāsañ ca ekuposathabhāvañ ca dassetvā idāni abaddhasīmesu pi okāsesu taṃ dassento asammatāya bhikkhave sīmāya aṭṭhapitāyā 'ti ādim āha. tattha aṭṭhapitāyā 'ti aparicchinnāya. gāmagahaṇena c'ettha nagaram pi gahitam eva hoti. tattha yattake padese tassa gāmassa bhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmā 'tv eva saṅkhaṃ gacchati.
nagaranigamasīmāsu pi es'eva nayo. yam pi ekasmiṃ yeva gāmakkhette ekaṃ padesaṃ,


[page 1052]
1052                     Samantapāsādikā                     [Mv_II.12
[... content straddling page break has been moved to the page above ...] ayaṃ visuṃ gāmo hotū 'ti paricchinditvā rājā kassaci deti, so 'pi visuṃ gāmasīmā hoti yeva. tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisā yeva honti. kevalam pana ticīvaravippavāsaparihāraṃ na labhanti. evaṃ gāmantavāsīnaṃ sīmāparicchedaṃ dassetvā idāni araññakānaṃ dassento agāmake ce 'ti ādim āha. tattha agāmake ce 'ti gāmanigamanagarasīmāhi aparicchinne aṭavippadese. atha vā agāmake ce 'ti Vijjhāṭavīsadise araññe bhikkhu vasati, ath'assa ṭhitokālato sammatā sattabbhantarā samānasaṃvāsakasīmā 'ti attho.
ayaṃ sīmā ticīvaravippavāsaparihāram pi labhati. samantā sattabbhantarā 'ti tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti. majjhe ṭhitassa samantā sattabbhantarā vinivedhena cuddasa honti. sace dve saṅghā visuṃ vinayakammāni karonti, dvinnaṃ sattabbhantarānaṃ antare aññaṃ ekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ. sesā sattabbhantarasīmakathā Mahāvibhaṅge uddesitasikkhāpadavaṇṇanāyaṃ vuttanayena gahetabbā. sabbā bhikkhave nadī asīmā 'ti yā kāci nadīlakkhaṇapattā nadī nimittāni kittetvā etaṃ baddhasīmaṃ karomā 'ti katāpi asīmā 'va hoti sā pana attano sabhāven'eva baddhasīmasadisā, sabbam ettha saṅghakammaṃ kātuṃ vaṭṭati. samuddajātasaresu pi es'eva nayo. ettha ca jātasaro nāma yenakenaci khaṇitvā akato sayañjātasobbho samantato āgatena udakena pūrito tiṭṭhati. evaṃ nadīsamuddajātasarānaṃ baddhasīmathāvaṃ paṭikkhipitvā puna tattha abaddhasīmaparicchedaṃ dassento nadiyā vā bhikkhave 'ti ādim āha. tattha yaṃ majjhimassa purisassa samantā udakukkhepā 'ti yaṃ ṭhānaṃ majjhimassa purisassa samantato udakukkhepena paricchinnaṃ. kathaṃ pana udakaṃ ukkhipitabbaṃ. yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālikaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ. yattha evaṃ khittaṃ udakaṃ vā vālikā vā patati, ayam eko udakukkhepo. tassa anto hatthapāsaṃ vijahitvā ṭhito kammaṃ kopeti.


[page 1053]
Mv_II.12]                Mahāvagga-vaṇṇanā                     1053
[... content straddling page break has been moved to the page above ...] yāva parisā vaḍḍhati, tāva sīmāya vaḍḍhati. parisapariyantato udakukkhepo yeva pamāṇaṃ jātasarasamuddesu pi es'eva nayo. ettha ca sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṇgho nisīdati, udakukkhepasīmākammaṃ nāma n' atthi, sakalāpi nadī etesaṃ yeva bhikkhūnaṃ pahoti. yam pana Mahāsummattherena vuttaṃ, yojanaṃ pavattamānā yeva nadī, tatrāpi upari aḍḍhayojanaṃ pahāya heṭṭhā aḍḍhayojanaṃ kammaṃ kātuṃ vaṭṭatī 'ti taṃ Mahāpadumattheren' eva paṭikkhittaṃ bhagavatā hi timaṇḍalaṃ paṭicchādetvā yatthakatthaci uttarantiyā bhikkhuniyā antaravāsako temīyatī 'ti idaṃ nadiyā pamāṇaṃ vuttaṃ, na ca yojanaṃ vā aḍḍhayojanaṃ vā, tasmā yā imassa suttassa vasena pubbe vuttalakkhaṇā nadī, tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ vaṭṭati. sace pan'ettha bahū bhikkhū visuṃ visuṃ kammaṃ karonti, sabbehi attano ca aññesañ ca udakukkhepaparic chedassa antarā añño udakukkhepo sīmantarikatthāya ṭhe petabbo. tato adhikaṃ vaṭṭati yeva. ūnakam pana na vaṭṭatī 'ti vuttaṃ. jātasarasamuddesu es'eva nayo. nadiyā pana saṅghakammaṃ karissāmā 'ti gatehi, sace nadī paripuṇṇā hoti samatittikā udakasāṭikaṃ nivāsetvāpi antonadiyaṃ yeva kammaṃ kātabbaṃ. sace na sakkonti, nāvāya pi ṭhatvā kātabbaṃ. gacchantiyā pana nāvāya kātuṃ na vaṭṭati. kasmā. udakukkhepamattam eva hi sīmāpamāṇaṃ, taṃ nāvā saṅgham eva atikkameti, evaṃ sati aññissā sīmāya ñatti aññissā anussāvanā hoti, tasmā nāvaṃ arittena vā ṭhapetvā pāsāṇe vā lambitvā antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. antonadiyaṃ baddhe aṭṭake 'pi antonadiyaṃ jātārukkhe pi ṭhitehi kātuṃ vaṭṭati. sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito,


[page 1054]
1054                Samantapāsādikā                     [Mv_II.12
[... content straddling page break has been moved to the page above ...] sīmaṃ vā sodhetvā sākhaṃ vā chinditvā kammaṃ kātabbaṃ. bahinadītīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ kātuṃ na vaṭṭati. karontehi sīmā vā sodhetabbā, chinditvā vā 'ssa bahipatiṭṭhitabhāvo nāsetabbo. nadītīre pana khāṇukaṃ koṭetvā tattha baddhanāvāya na vaṭṭati yeva. nadiyaṃ setuṃ karonti, sace antonadiyaṃ yeva setu vā setupādā vā, setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. sace pana setu vā setupādā vā bahitīre patiṭṭhitā, tattha ṭhitehi kammaṃ kātuṃ na vaṭṭati, sīmaṃ sodhetvā kammaṃ kātabbaṃ.
atha setupādā anto, setu pana ubhinnam pi tīrānaṃ upari ākāse ṭhito vaṭṭati. antonadiyaṃ pāsāṇo vā dīpako vā hoti, tassa yattakaṃ padesaṃ pubbe vuttappakāre pakativassakāle vassānassa catūsu māsesu udakaṃ ottharati, so nadisaṅkham eva gacchati. ativuṭṭhikāle pana oghena otthaṭokāso na gahetabbo, so hi gāsīmasaṅkham eva gacchati.
nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti, tañ ca ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati, sabbattha pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. sace pana āvaraṇena vā koṭṭhakabandhanena vā sotaṃ pacchijjati, udakaṃ na ppavattati appavattanaṭṭhāne kammaṃ kātuṃ na vaṭṭati.
āvaraṇamatthake pi kātuṃ na vaṭṭati. sace koci āvaraṇappadeso pubbe vuttapāsāṇadīpakappadeso viya udakena ajjhottharīyati, tattha vaṭṭati. so hi nadīsaṅkham eva gacchati. nadiṃ vināsetvā taḷākaṃ karonti, heṭṭhā pāḷi baddhā, udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati, ettha kammaṃ kātuṃ na vaṭṭati, upari pavattanaṭṭhāne heṭṭhā ca chaḍḍitamodakaṃ nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati. deve avassante hemantagimhesu vā sukkhanadiyāya vaṭṭati. nadito nīhaṭamātikāya na vaṭṭati. sace sā kālantarena bhijjitvā nadī hoti, vaṭṭati. kāci nadī kālantarena uppatitvā gāmanigamasīmaṃ ottharitvā pavattati, nadī yeva hoti, hammaṃ kātuṃ vaṭṭati. sace pana vihārasīmaṃ ottharati, vihārasīmā tv eva saṅkhaṃ gacchati. samudde 'pi kammaṃ karontehi,


[page 1055]
Mv_II.13]               Mahāvagga-vaṇṇanā                1055
[... content straddling page break has been moved to the page above ...] yaṃ padesaṃ uddhaṃ vaḍḍhanaudakaṃ vā pakativīci vā vātavegena āgantvā ottharati, tattha kātuṃ na vaṭṭati. yasmiṃ pana padese pakativīciyo osaritvā saṇṭhahanti, so udakantato paṭṭhāya antosamuddo nāma, tattha ṭhitehi kammaṃ kātabbaṃ. sace ūmivego bādhati nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. tesu vinicchayo nadiyaṃ vuttanayen'eva veditabbo. samudde piṭṭhipāsāṇo hoti, taṃ kdāci ūmiyo āgantvā ottharanti, kadāci na ottharanti, tattha kammaṃ kātuṃ na vaṭṭati. so hi gāmasīmāsaṅkhaṃ eva gacchati. sace pana vīcīsu āgatāsu pi anāgatāsu pi pakatiudaken' eva ottharīyati. vaṭṭati.
dīpako vā pabbato vā hoti, so ce dūre hoti macchadanbhānaṃ agamanapathe, araññasīmāsaṅkham eva gacchati. tasaṃ gamanapariyantassa orato pana gāmasīmāsaṅkhaṃ gacchati.
tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati samuddo'va hoti, tattha kammaṃ kātuṃ vaṭṭati. sace pana vihārasīmaṃ ottharati, vihārasīmā tv eva saṅkhaṃ gacchati.
jātasare kammaṃ karontehi pi yattha pubbe vuttappakāre vassakāle vasse pacchinnamatte pivituṃ vā nhāyituṃ vā hatthapāde vā dhovituṃ udakaṃ na hoti sukkhati, ayaṃ na jātasaro, gāmakkhettasaṅkham eva gacchati, tattha kammaṃ na kātabbaṃ. yattha pana vuttappakāre vassakāle udakaṃ santiṭṭhati, ayam eva jātasaro. tassa yattake padese vassānaṃ cātummāse udakaṃ tiṭṭhati, tattha kammaṃ kātuṃ vaṭṭati. sace gambhīraṃ udakaṃ, aṭṭakaṃ bandhitvā tattha ṭhitehi pi jātasarassa anto jātarukkhamhi baddhāṭṭake 'pi kātuṃ vaṭṭati. piṭṭhipāsāṇadīpakesu pan' ettha nadiyaṃ vuttasadiso 'va vinicchayo. samavassadevakāle pahonakajātasaro pana sace 'pi duvuṭṭhikāle vā gimhahemantesu vā sukkhati nirudako hoti, tattha saṅghakammaṃ kātuṃ vaṭṭati. yaṃ Andhakaṭṭhakathāyaṃ vuttaṃ, sabbo jātasaro sukkho anodako gāmakkhettaṃ yeva bhajatī 'ti, taṃ na gahetabbaṃ. sace pan' ettha udakatthāya āvāṭaṃ vā pokkharaṇīādīni vā khaṇanti.


[page 1056]
1056                     Samantapāsādikā                    [Mv_II.13
[... content straddling page break has been moved to the page above ...] taṃ ṭhānaṃ ajātasaro hoti, gāmasīmāsaṅkhaṃ gacchati. lābutipusakādivappe kate 'pi es' eva nayo. sace pana taṃ pūretvā thalaṃ vā karonti, ekasmiṃ disābhāge pāḷiṃ bandhitvā sabbam eva taṃ mahātaḷākaṃ vā karonti, sabbo 'pi jātasaro na hoti, gāmasīmāsaṅkham eva gacchati. loṇi pi jātasarasaṅkham eva gacchati. vassike cattāro māse udakaṭṭhānokāse kammaṃ kātuṃ vaṭṭatī 'ti.
     [Mv_II.13:] sīmāya sīmaṃ sambhindantī 'ti attano sīmāya paresaṃ baddhasīmaṃ sambhindanti. sace hi porāṇakassa vihārassa puratthimāya disāya ambo c' eva jambū cā 'ti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū. vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāraṃ katvā sīmaṃ bandhantā bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmā sambhinnā hoti, evaṃ chabbaggiyā akaṃsu, ten'āha sīmāya sīmaṃ sambhindantī 'ti. sīmāya sīmaṃ ajjhottharantī 'ti attano sīmāya paresaṃ baddhasīmaṃ ajjhottharanti paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ bandhanti. sīmantarikaṃ ṭhapetvā sīmaṃ sammannitun ti ettha sace paṭhamataraṃ katassa vihārassa sīmā asammatā hoti, sīmāya upacāro ṭhapetabbo. sace sammatā hoti, pacchimakoṭiyā hatthamattaṃ sīmantarikā ṭhapetabbā. Kurundiyaṃ vidatthimattam pi, Mahāpaccariyaṃ caturaṅgulamattam pi vaṭṭatī 'ti vuttaṃ. ekarukkho pi ca dvinnaṃ sīmānaṃ nimittaṃ hoti, so pana vaḍḍhanto sīmāsaṅkaraṃ karoti, tasmā na kātabbo.
                Sīmākathā niṭṭhitā.
     [Mv_II.14:] Cātuddasiko ca paṇṇarasiko cā 'ti ettha cātuddasikassa pubbakicce ajjuposatho cātuddaso 'ti vattabbaṃ. adhammena vaggan ti ādīsu sace ekasmiṃ vihāre catūsu bhikkhūsu vasantesu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti,


[page 1057]
Mv_II.15]                Mahāvagga-vaṇṇanā                1057
[... content straddling page break has been moved to the page above ...] tīsu vā vasantesu ekassa chandapārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adhammena vaggaṃ uposathakammaṃ hoti. sace pana cattāro 'pi sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hoti.
sace catūsu janesu ekassa pārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā janesu ekassa pārisuddhiṃ āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vaggaṃ nāma hoti. sace pana cattāro ekattha vasantā sabbe 'va sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhiuposathaṃ karonti, dve aññamaññaṃ pārisuddhiuposathaṃ karonti, dhammena samaggaṃ nāma hontī 'ti.
     [Mv_II.15:] nidānaṃ uddisitvā avasesaṃ sutena sāvetabban ti suṇātu me bhante saṅgho ...pe... āvikatā hi 'ssa phāsu hotī 'ti imaṃ nidānaṃ uddisitvā, uddiṭṭhaṃ kho āyasmanto nidānaṃ. tatth'āyasmante pucchāmi, kaccittha parisuddhā dutiyam pi pucchāmi ...pe... evam etaṃ dhārayāmī 'ti vatvā, sutā kho pan' āyasmantehi cattāro pārājikā dhammā ...pe... avivadamānehi sikkhitabban ti evaṃ avasesaṃ sutena sāvetabbaṃ. etena nayena sesā cattāro pātimokkhuddesā veditabbā. sañcarabhayan ti aṭavīmanussabhayaṃ. rājantarāyo ti ādīsu sace bhikkhūsu uposathaṃ karissāmā 'ti nisinnesu rājā āgacchati, ayaṃ rājantarāyo.
corā āgacchanti, ayaṃ corantarāyo. davadāho vā āgacchati, āvāse vā aggi uṭṭhahati, ayaṃ agyantarāyo. megho vā uṭṭhahati, ogho vā āgacchati, ayaṃ udakantarāyo. bahū manussā āgacchanti, ayaṃ manussantarāyo. bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ siriṃsapantarāyo. bhikkhu gilāno hoti, kālaṃ vā karoti, verino vā taṃ māretukāmā gaṇhanti, ayaṃ jīvitantarāyo. manussā ekaṃ vā bahū vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo. evarūpesu antarāyesu saṅkhittena pātimokkho uddisitabbo.


[page 1058]
1058                Samantapāsādikā                     [Mv_II.15
[... content straddling page break has been moved to the page above ...] paṭhamo vā uddeso uddisitabbo, ādimhi dve vā tayo vā cattāro vā. ettha ca dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo hoti, so 'pi suten' eva sāvetabbo.
     anajjhiṭṭhā ti anāṇattā ayācitā vā. ajjhesanā c' ettha saṅghena sammatadhammajjhesakāyattā vā saṅghattherāyattā vā. tasmiṃ dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā bhāsituṃ labhati. saṅghattherenāpi sace vihāre bahū dhammakathikā honti, vārapaṭipāṭiyā vattabbā, tvaṃ dhammaṃ bhaṇa, dhammaṃ kathehi, dhammadānaṃ dehī 'ti vā vuttena tīhi pi vidhīhi dhammo bhāsitabbo.
osārehī 'ti vutto pana osāretum eva labhati, kathehī 'ti vutto kathetum eva, sarabhaññaṃ bhaṇāhī 'ti vutto sarabhaññam eva. saṅghatthero 'pi ca uccatare āsane nisinno yācituṃ na labhati. sace upajjhāyo c' eva saddhivihāriko ca honti, upajjhāyo ca taṃ uccāsane nisinno bhaṇāhī 'ti vadati, sajjhāyaṃ adhiṭṭhahitvā bhaṇitabbaṃ. sace pan'ettha daha rabhikkhū honti, tesaṃ bhaṇāmī 'ti bhaṇitabbaṃ. sace vihāre saṅghatthero attano yeva nissitake bhaṇāpeti, aññe madhurabhāṇake 'pi nājjhesati, so aññehi vattabbo. bhante asukan nāma bhaṇāpemā 'ti. sace bhaṇāpethā 'ti vā vadati, tuṇhī vā hoti, bhaṇāpetuṃ vaṭṭati. sace pana paṭibāhati, na bhaṇāpetabbaṃ. yadi anāgate yeva saṅghatthere dhammassavanaṃ āraddhaṃ, puna āgate ṭhaptevā āpucchanakiccaṃ n' atthi. osāretvā pana kathentena āpucchitvā vā aṭṭhapetvā yeva vā kathetabbaṃ. kathentassa puna āgate 'pi es'eva nayo. upanisinnakathāya pi saṅghatthero 'va sāmī, tasmā tena sayaṃ vā kathetabbaṃ, añño vā bhikkhu kathehī 'ti vattabbo, no ca kho uccatare āsane nisinnena.
manussānam pana bhaṇāhī 'ti vattuṃ vaṭṭati. manussā attano jānanakaṃ bhikkhuṃ pucchanti, tena theraṃ āpucchitvā kathetabbaṃ. sace saṅghatthero, bhante ime pañhaṃ maṃ pucchantī 'ti puṭṭho kathehī 'ti vā bhaṇati, tuṇhī vā hoti, kathetuṃ vaṭṭati. antaraghare anumodanādīsu pi es' eva nayo. sace saṅghatthero, vihāre vā antaraghare vā maṃ anāpucchitvā 'pi katheyyāsī 'ti anujānāti,


[page 1059]
Mv_II.15]                Mahāvagga-vaṇṇanā                1059
[... content straddling page break has been moved to the page above ...] laddhakappiyaṃ hoti, sabbattha vattuṃ vaṭṭati. sajjhāyaṃ karontenāpi thero āpucchitabbo yeva. ekaṃ āpucchitvā sajjhāyantassa aparo āgacchati, puna āpucchanakiccaṃ n' atthi. sace vissamissāmī 'ti ābhogaṃ katvā ṭhitassa āgacchati, puna ārabhantena āpucchitabbaṃ. saṅghatthere anāgate yeva araddhaṃ sajjhāyantassāpi es' eva nayo. ekena saṅghattherena maṃ anāpucchitvāpi yathāsukhaṃ sajjhāyāhī 'ti anuññātena yathāsukhaṃ sajjhāyituṃ vaṭṭati, aññasmiṃ pana āgate taṃ āpucchitvā 'va sajjhāyitabbaṃ.
     attanā vā attānaṃ sammannitabban ti attanā vā attā sammannitabbo. pucchantena pana parisaṃ oloketvā, sace attano upaddavo n'atthi, vinayo pucchitabbo. [Mv_II.16:] kate 'pi okāse puggalaṃ tulayitvā 'ti atthi nu kho me ito upaddavo, n' atthī 'ti evaṃ upaparikkhitvā. puggalaṃ tulayitvā okāsaṃ kātun ti, bhūtam eva nu kho āpattiṃ vadati abhūtan ti evaṃ upaparikkhitvā okāsaṃ kātuṃ anujānāmī 'ti attho. pur' amhākan ti paṭhamaṃ amhākaṃ. paṭikacc'evā 'ti paṭhamataram eva. adhammakammaṃ vuttanayam eva. paṭikkositun ti nivāretuṃ. diṭṭhim pi āvikātun ti adhammakammaṃ idaṃ, na m'etaṃ khamatī 'ti evaṃ aññassa santike attano diṭṭhi pakāsetuṃ. catūhi pañcahī 'ti ādi tesaṃ anupaddavatthāya vuttaṃ. sañcicca na sāventī 'ti yathā na suṇanti, evaṃ bhaṇissāmā 'ti sañcicca saṇikaṃ uddisanti. therādhikan ti therādhīnaṃ therayattaṃ bhavitun ti attho. therādheyyan ti pi pāṭho. tasmā therena sayaṃ vā uddisitabbaṃ, añño vā ajjhesitabbo. ajjhesanavidhānañ c' ettha dhammajjhesane vuttanayam eva. [Mv_II.17:] so na jānāti uposathaṃ vā 'ti ādīsu cātuddasikapaṇṇarasikasāmaggībhedena tividhañ ca saṇghuposathādibhedena navavidhañ ca uposathaṃ na jānāti, catubbidhaṃ uposathakammaṃ na jānāti, dubbidhaṃ pātimokkhaṃ na jānāti, navavidhaṃ pātimokkhuddesaṃ na jānāti. yo tattha bhikkhu byatto paṭibalo ti ettha kiñcāpi daharassāpi byattassa pātimokkho anuññāto. atha kho ettha ayam adhippāyo,


[page 1060]
1060                     Samantapāsādikā                [Mv_II.18
[... content straddling page break has been moved to the page above ...] sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā n'āgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyatto 'va pātimokkho. sace pana ettakam pi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyatto 'va hoti. sāmantā āvāsā 'ti sāmantaṃ āvāsaṃ. sajjukan ti tadah' eva āgamanatthāya. navakaṃ bhikkhaṃ āṇāpetun ti ettha yo sakkoti uggahetuṃ, evarūpo āṇāpetabbo, na bālo. [Mv_II.18:] katimī bhante 'ti ettha katīnaṃ pūraṇī katimī. ko divaso ti adhippāyo. ayyāyattaṃ kusalakammaṃ sandhāya vadanti kittakā bhante bhikkhū 'ti. salākaṃ vā gāhetun ti salākaṃ gahetvā saṃharitvā gaṇetun ti attho. [Mv_II.19:] Kālavato ti kālass'eva, pagevā 'ti attho. yaṃ kālaṃ saratī 'ti ettha sāyam pi ajjhuposatho samannāharathā 'ti ārocetuṃ vaṭṭati. [Mv_II.20:] therena bhikkhunā navaṃ bhikkhuṃ āṇāpetun ti etthāpi kiñci kammaṃ karonto vā sadākālam eva eko bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. sace āṇatto sammuñjaniṃ tāvakālikam pi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ. tam pi alabhantassa laddhakappiyaṃ hoti. āsanapaññāpanāṇattiyam pi vuttanayen'eva āṇāpetabbo. āṇattena ca, sace uposathāgāre āsanāni n' atthi, saṅghikāvāsato āharitvā paññāpetvā puna āharitabbāni.
āsanesu asati kaṭasārake 'pi taṭṭikāyo 'pi paññāpetuṃ vaṭṭati, taṭṭikāsu pi asati sākhābhaṅgāni kappiyaṃ kāretvā paññāpetabbāni, kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti. padīpakaraṇe 'pi vuttanayen' eva āṇāpetabbo.
āṇāpentena ca amukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karotī 'ti vattabbo. sace telādīni n' atthi, pariyesitabbāni, pariyesitvā alabhantassa laddhakappiyaṃ hoti. api ca kapāle aggi pi jāletabbo.
[Mv_II.21:] saṅgahetabbo ti sādhu bhante āgatattha, idha bhikkhā sulabhā sūpabyañjanaṃ atthi, vasatha anukkaṇṭhamānā 'ti evaṃ piyavacanena saṅgahetabbo, punappunaṃ kathākaraṇavasena anuggahetabbo,


[page 1061]
Mv_II.18]           Mahāvagga-vaṇṇanā                     1061
[... content straddling page break has been moved to the page above ...] āma vasissāmī 'ti paṭivacanadāpanena upalāpetabbo. athā vā catūhi paccayehi saṅgahetabbo c' eva anuggahetabbo ca piyavacanena upalāpetabbo, kaṇṇasukhaṃ ālapitabbo ti attho, cuṇṇādīhi upaṭṭhāpetabbo. āpatti dukkaṭassā 'ti sace sakalo 'pi saṅgho na karoti, sabbesaṃ dukkaṭaṃ.
idha n' eva therā na daharā muccanti. sabbehi vārena upaṭṭhāpetabbo. attano vāre anupaṭṭhahantassa āpatti.
tena pana mahātherānaṃ pariveṇasammajjanadantakaṭṭhadānādīni na sāditabbāni. evam pi sati mahātherehi sāyaṃ pātaṃ upaṭṭhānaṃ āgantabbaṃ. tena pana tesaṃ āgamanaṃ ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. sac' assa saddhiñcarā bhikkhū upaṭṭhākā atthi, mayhaṃ upaṭṭhākā atthi, tumhe appossukkā vihārathā 'ti vattabbaṃ. athāpi 'ssa saddhiñcarā bhikkhū n' atthi, tasmiṃ yeva pana vihāre eko vā dve vā vattasampannā vadanti mayaṃ therassa kattabbakiccaṃ karissāma, eva sesā phāsuṃ vihārantū 'ti sabbesaṃ anāpatti. so āvāso gantabbo ti uposathakaraṇatthāya anvaḍḍhamāsaṃ gantabbo, so ca kho utuvasse yeva, vassāne pana yaṃ kattabbaṃ taṃ dassetuṃ vassaṃ vasanti bālā abyattā 'ti ādim āha. tattha na bhikkhave tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabban ti purimikāya pātimokkhuddesakena vinā na vassaṃ upagantabbaṃ. sace so vassupagatānaṃ pakkamati vā vibbhamati vā kālaṃ vā karoti, aññasmiṃ sati yeva pacchimikāya vasituṃ vaṭṭati, asati aññattha gantabbaṃ, agacchantānaṃ dukkaṭaṃ. sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti, māsadvayaṃ vasitabbaṃ.
     [Mv_II.22:] kāyena viññāpetī 'ti pārisuddhidānaṃ yena kenaci aṅgapaccaṅgena viññāpeti jānāpeti, vācam pana nicchāretuṃ sakkonto vācāya viññāpeti, ubhayathāpi sakkonto kāyavācāhī 'ti. saṅghena tattha gantvā uposatho kātabbo ti sace bahū tādisā gilānā honti, saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. sace dūre honti, saṅgho na ppahoti.


[page 1062]
1062                Samantapāsādikā                    [Mv_II.21
taṃ divasaṃ uposatho na kātabbo, na tv eva vaggena saṅghena uposatho kātabbo. tatth' eva pakkamatī 'ti saṅghamajjhaṃ anāgantvā tato 'va katthaci gacchati. sāmaṇero paṭijānātī 'ti sāmaṇero ahan ti evaṃ paṭijānāti, bhūtaṃ yeva vā sāmaṇerabhāvaṃ āroceti, pacchā vā sāmaṇerabhūmiyaṃ tiṭṭhatī 'ti attho. esa nayo sabbattha. saṅghappatto pakkamatī 'ti sabbantimena paricchedena uposathatthāya sannipatitānaṃ catunnaṃ bhikkhūnaṃ hatthapāsaṃ patvā pakkamati. esa nayo sabbattha. ettha ca ekena bahūnam pi āhaṭā pārisuddhi, āhaṭā 'va hoti. sace pana so antarāmagge aññaṃ bhikkhuṃ disvā yesaṃ tena pārisuddhi gahitā tesañ ca attano ca pārisuddhiṃ deti, tass' eva pārisuddhi āgacchati, itarā pana bilālasaṅkhalikapārisuddhi nāma hoti, sā na āgacchati. sutto na ārocetī 'ti āgantvā supati asukena bhante pārisuddhi dinnā 'ti na āroceti. pārisuddhihārakassa anāpattī 'ti ettha sace sañcicca n' āroceti, dukkaṭaṃ āpajjati, pārisuddhi pana āhaṭā 'va hoti. asañcicca anārocitattā pan'assa anāpatti, ubhinnam pi ca uposatho kato yeva hoti.
chandadāne 'pi pārisuddhidāne vuttasadiso yeva vinicchayo.
[Mv_II.23:] pārisuddhiṃ dentena chandam pi dātun ti ettha sace pārisuddhim eva deti na chandaṃ, uposatho kato hoti, yam pana saṅgho aññaṃ kammaṃ karoti, taṃ akataṃ hoti. chandam eva deti na pārisuddhiṃ, bhikkhusaṅghassa uposatho 'pi kammam pi katam eva hoti, chandadāyakassa pana uposatho akato yeva hoti. sace 'pi koci bhikkhu nadiyā vā sīmāya vā uposathaṃ adhiṭṭhahitvā āgacchati, kato mayā uposatho ti acchituṃ na labhati, sāmaggī vā chando vā dātabbo.
     [Mv_II.25:] sarati pi uposathaṃ na pi saratī 'ti ekadā sarati, ekadā na sarati. atthi n' eva saratī 'ti yo ekantaṃ n' eva sarati, tassa sammatidānakiccaṃ n'atthi.
     [Mv_II.26:] so deso sammajjitvā 'ti taṃ desaṃ sammajjitvā. upayogatthe paccattaṃ. pāniyaṃ paribhojanīyan ti ādi uttānattham eva.


[page 1063]
Mv_II.21]                Mahāvagga-vaṇṇanā                1063
[... content straddling page break has been moved to the page above ...] kasmā pan' etaṃ vuttaṃ. uposathassa pubbakaraṇādidassanatthaṃ, ten'āhu aṭṭhakathācariyā
     sammajjanī padīpo ca udakaṃ āsanena ca
     uposathassa etāni pubbakaraṇan ti vuccati 'ti.
iti iminā cattāri kammāni pubbakaraṇan ti akkhātāni.
     chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādo
     uposathassa etāni pubbakiccan ti vuccati, imāni pañca pubbakaraṇato pacchā kātabbattā pubbakiccan ti akkhātāni.
          uposatho yāvatikā ca bhikkhū kammam pattā
          sabhāgāpattiyo ca na vijjanti
          vajjanīyā ca puggalā tasmiṃ na honti
          pattakallan ti vuccati, imāni cattāri pattakallan ti akkhātāni. tehi saddhin ti tehi āgatehi saddhiṃ etāni pubbakaraṇādīni katvā uposatho kātabbo. ajja me uposatho ti ettha sace paṇṇaraso hoti, ajja me uposatho paṇṇaraso ti pi adhiṭṭhātuṃ vaṭṭati. cātuddasike pi es'eva nayo.
     [Mv_II.27:] bhagavatā paññattaṃ na sāpattikena uposatho kātabbo ti idaṃ yassa siyā āpattī 'ti ādivacanena ca pārisuddhidānapaññāpanena ca pārisuddhi uposathapaññāpanena ca paññattaṃ hotī 'ti veditabbaṃ. itthan nāmaṃ āpattin ti thullaccayādīsu ekissā nāmaṃ gahetvā thullaccayaṃ āpattiṃ pācittiyaṃ āpattin ti evaṃ vattabbaṃ. taṃ paṭidesemī 'ti idaṃ taṃ tumhamūle paṭidesemī 'ti vuttam pi suvuttam eva hoti. passasī 'ti idañ ca passasi āvuso taṃ āpattiṃ, passatha bhante taṃ āpattin ti evaṃ vattabbaṃ. āma passāmī 'ti idaṃ pana āma bhante passāmi, āma āvuso passāmī 'ti evaṃ vuttam pi suvuttam eva hoti. āyatiṃ saṃvareyyāsī 'ti ettha pana āpattipaṭiggāhakena, sace vuḍḍhataro, āyatiṃ saṃvareyyāthā 'ti vattabbo, evaṃ vuttena pana sādhu suṭṭhu saṃvarissāmī 'ti vattabbam eva.


[page 1064]
1064                Samantapāsādikā                [Mv_II.27
[... content straddling page break has been moved to the page above ...] yadā nibbematiko ti ettha sace n' eva nibbentiko hoti, vatthuṃ kittetvāpi desetuṃ vaṭṭatī 'ti Andhakaṭṭhakathāyaṃ vuttaṃ. tatrāyaṃ desanāvidhi, sace meghacchanne suriye kālo nu kho vikālo ti vematiko bhuñjati, tena bhikkhunā, ahaṃ bhante vematiko bhuñjiṃ, sace kālo atthi, sambahulā dukkaṭāpattiyo āpanno 'mhi, no ce atthi, sambahulā pācittiyā āpanno 'mhī 'ti evaṃ vatthuṃ kittetvā ahaṃ bhante yā tasmiṃ vatthusmiṃ sambahulā dukkaṭā vā pācittiyā vā āpattiyo āpanno, tā tumhamūle paṭidesemī 'ti vattabbaṃ. esa nayo sabbāpattīsu. na bhikkhave sabhāgāpattī 'ti ettha yaṃ dve 'pi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthusabhāgā 'ti vuccati. vikālabhojanappaccayā āpanno pana anatirittabhojanappaccayā āpannassa santike desetuṃ vaṭṭati.
yāpi c' āyaṃ vatthusabhāgā, sāpi desitā sudesitā 'va, aññam pana desanāpaccayā desako paṭiggahaṇappaccayā paṭiggahako cā 'ti ubho 'pi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetuṃ vaṭṭati. sāmanto bhikkhu evam assa vacanīyo ti ettha sabhāgo yeva vattabbo. visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīni pi honti, tasmā tassa avatvā ito vuṭṭhahitvā paṭikarissāmī 'ti ābhogaṃ katvā uposatho kātabbo ti Andhakaṭṭhakathāyaṃ vuttaṃ.
     [Mv_II.28:] anāpattipaṇṇarasake, te na jāniṃsū 'ti sīmaṃ okkantā 'ti vā okkamantī 'ti vā na jānimsu. ath'aññe āvāsikā bhikkhū āgacchantī 'ti gāmaṃ vā araññaṃ vā kenaci karaṇīyena gantvā tesaṃ nisinnaṭṭhānaṃ āgacchanti. vaggā samaggasaññino ti tesaṃ sīmaṃ okkantattā vaggā, sīmaṃ okkantabhāvassa ajānanato samaggasaññino. vaggāsamaggasaññinopaṇṇarasake, te jānantī 'ti pabbate vā thale vā ṭhitā sīmaṃ okkante vā okkamante vā passanti. samaggasaññino pana añāṇena vā,


[page 1065]
Mv_II.33]                Mahāvagga-vaṇṇanā                1065
[... content straddling page break has been moved to the page above ...] āgatā bhavissantī 'ti saññāya vā honti. vematikapaṇṇarasakaṃ uttānattham eva. kukkuccapakatapaṇṇarasake yathā icchāya abhibhūto icchāpakato ti vuccati, evaṃ pubbabhāge sanniṭṭhānaṃ katvāpi karaṇakkhaṇe akappiye kappiyasaññitāsaṅkhātena kukkuccena abhibhūtā kukkuccapakatā 'ti veditabbā. bhedapurekkhārapaṇṇarasake akusalabalavatāya thullaccayaṃ vuttaṃ. āvāsikena āgantukapeyyāle yathā purime āvāsikena āvāsikapeyyāle te na jānanti atthaññe āvāsikā 'ti ādi vuttaṃ, evaṃ te na jānanti atthaññe āgantukā 'ti ādinā nayena sabbaṃ veditabbaṃ. āgantukena āvāsikapeyyāle pana yathā purimapeyyāle āvāsikā bhikkhū sannipatanti 'ti āgataṃ, evaṃ āgantukā bhikkhū sannipatantī 'ti ānetabbaṃ. āgantukena āgantukapeyyālo pana ubhayapadesu āgantukavasena yojetabbo ti.
     [Mv_II.34:] āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ paṇṇaraso ti ettha yesaṃ paṇṇaraso, te tiroraṭṭhato vā āgatā atītaṃ vā uposathaṃ cātuddasikaṃ akaṃsū ti veditabbā.
āvāsikānaṃ anuvattitabban ti āvāsikehi ajjuposatho cātuddaso ti pubbakicce kayiramāne, anuvattitabbaṃ na paṭikkositabbaṃ. nākāmā dātabbā 'ti na anicchāya dātabbā. āvāsikākāran ti āvāsikānaṃ ākāraṃ, ācāran ti attho. esa nayo sabbattha. ākāro nāma yena tesaṃ vattasampannā vā na vā 'ti ācārasaṇṭhānaṃ gayhati. liṅgaṃ nāma yaṃ te tattha tattha līne gamayati, adissamāne 'pi jānāpetī 'ti attho.
nimittaṃ nāma yaṃ disvā te atthī 'ti ñāyanti. uddeso nāma yena te evarūpaparikkhārā 'ti uddissanti, apadesaṃ labhantī 'ti attho. sabbam etaṃ supaññattamañcapīṭhādīnañ c' eva padasaddādīnañ ca adhivacanaṃ. yathāyogaṃ pana yojetabbaṃ. āgantukākārādīsu pi es' eva nayo. tattha aññātakan ti aññesaṃ santakaṃ. pādānaṃ dhotaṃ udakanissekan ti pādānaṃ dhotānaṃ udakanissekaṃ. bahuvacanassa ekavacanaṃ veditabbaṃ. pādānaṃ dhotaudakanissekan ti vā pāṭho. pādānaṃ dhovanaudakanissekan ti attho.
     nānāsaṃvāsakādivatthūsu samānasaṃvāsakadiṭṭhin ti samānasaṃvāsakā ete 'ti diṭṭhiṃ. na pucchantī 'ti tesaṃ laddhiṃ na pucchanti.


[page 1066]
1066                     Samantapāsādikā                [Mv_II.35
[... content straddling page break has been moved to the page above ...] apucchitvā 'va vattapaṭivattaṃ katvā ekato uposathaṃ karonti. nābhivitarantī 'ti nānāsaṃvāsakabhāvaṃ maddituṃ abhivavituṃ na sakkonti, taṃ diṭṭhiṃ na nissajjāpentī 'ti attho.
     [Mv_II.35:] sabhikkhukā āvāsā 'ti yasmiṃ āvāse uposathakārakā bhikkhū atthi, tamhā āvāsā yaṃ na sakkoti tadah'eva gantuṃ so āvāso uposathaṃ akatvā na gantabbo. aññatra saṅghenā 'ti saṅghapahonakehi bhikkhūhi vinā. aññatra antarāyā 'ti pubbe vuttaṃ dasavidham antarāyaṃ vinā. sabbantimena pana paricchedena attacatutthena vā attapañcamena vā antarāye 'pi vā sati gantuṃ vaṭṭati. anāvāso ti navakammasālādiko yo koci padeso. yathā ca āvāsādayo na gantabbā, evaṃ sace vihāre uposathaṃ karonti, uposathādhiṭṭhānatthaṃ sīmāpi nadī 'pi na gantabbā. sace pan'ettha koci bhikkhu hoti, tassa santikaṃ gantuṃ vaṭṭati. vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati, evaṃ gato adhiṭṭhātuṃ pi labhati.
araññakenāpi bhikkhunā uposathadivase gāme piṇḍāya caritvā attano vihāram eva āgantabbaṃ. sace aññaṃ vihāraṃ okkamati, tattha uposathaṃ katvā 'va āgantabbaṃ, akatvā na vaṭṭati. yaṃ jaññā sakkomi ajj' eva gantun ti, yaṃ jāneyya ajj' eva tattha gantuṃ sakkomī 'ti, evarūpo āvāso gantabbo. tattha bhikkhūhi saddhiṃ uposathaṃ karontenāpi hi iminā n' eva uposathantarāyo kato bhavissatī 'ti.
     [Mv_II.36:] bhikkhuniyā nisinnaparisāyā 'ti ādīsu hatthapāsupagamanam eva pamāṇaṃ. aññatra avuṭṭhitāya parisāyā 'ti idaṃ hi pārivāsiyapārisuddhidānaṃ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati, avuṭṭhitāya pana vaṭṭati, ten'āha añña tra avuṭṭhitāya parisāyā 'ti. tassa lakkhaṇaṃ Bhikkhunīvibhaṅge pārivāsiyachandadānavaṇṇanāto gahetabbaṃ.
anuposathe 'ti cātuddasiko ca paṇṇarasiko cā 'ti ime dve uposathe ṭhapetvā aññasmiṃ divase. aññatra saṅghasāmaggiyā 'ti yā Kosambhikabhikkhūnaṃ viya bhinne saṅghe puna saṅghasāmaggī kayirati, tathārūpiṃ saṅghasāmaggiṃ ṭhapetvā.


[page 1067]
Mv_III.4]                     Mahāvagga-vaṇṇanā                         1067
[... content straddling page break has been moved to the page above ...] tadā ca suṇātu me bhante saṅgho ajjuposatho sāmaggī 'ti vatvā kātabbo. ye pana kismiñcid eva appamattake sati uposathaṃ ṭhapetvā puna samaggā honti, tehi uposatho yeva kātabbo ti.
           Uposathakkhandhakavaṇṇanā niṭṭhitā.
                Vassupanāyikakkhandhakaṃ.
     [Mv_III.1:] Vassūpanāyikakkhandhake appaññatto ti ananuññāto asaṃvihito vā. te 'dha bhikkhū ti te bhikkhū, idha saddo nipātamatto. sakuntakā 'ti sakuṇā. saṅkāsayissantī 'ti apossukkā nibaddhavāsaṃ vasissanti. saṅghātaṃ āpādentā 'ti vināsaṃ āpādentā. vassāne vassaṃ upagantun ti [Mv_III.2:] vassāne temāsaṃ vassaṃ upagantun ti attho. kati nu kho vassupanāyikā 'ti kati nu kho vassupagamanā. aparajjugatāya āsālhiyā 'ti ettha aparajju gatāya assā 'ti aparajjugatā, tassā aparajjugatāya atikkantāya, aparasmiṃ divase 'ti attho.
dutiyanaye 'pi māso gatāya assā 'ti māsagatā, tassā māsagatāya atikkantāya, māse paripuṇṇe 'ti attho. tasmā āsāḷhipuṇṇamāya anantare pāṭipadadivase āsāḷhipuṇṇamito vā aparāya puṇṇamāya anantare pāṭipadadivase yeva vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhapetvā imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī 'ti sakim vā dvikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ. [Mv_III.3:] yo pakkameyyā 'ti ettha anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbā. [Mv_III.4:] yo atikkameyyā 'ti ettha vihāragaṇanāya āpattiyo veditabbā. sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati, sataṃ āpattiyo. sace pana vihārūpacāraṃ atikkamitvā aññassa vihārassa upacāraṃ anokkamitvā 'va nivattati, ekā yeva āpatti. kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā. vassaṃ ukkaḍḍhitukāmo 'ti vassaṃ nāma paṭhamamāsaṃ ukkaḍḍhitukāmo,


[page 1068]
1068                    Samantapāsādikā                     [Mv_III.4
[... content straddling page break has been moved to the page above ...] sāvanamāsaṃ akatvā puna āsādham eva kattukāmo 'ti attho. āgame juṇhe 'ti āgame māse 'ti adhippāyo. anujānāmi bhikkhave rājūnaṃ anuvattitun ti ettha vassukkaḍḍhane bhikkhūnaṃ kāci parihāni nāma n' atthi 'ti anuvattituṃ anuññātaṃ.
tasmā aññasmiṃ ca dhammike kamme anuvattitabbaṃ, adhammake pana na kassaci anuvattitabban ti.
     [Mv_III.5:] sattāhakaraṇīyesu sattāhakaraṇīyena gantun ti sattāhabbhantare yaṃ kattabbaṃ, taṃ sattāhakaraṇīyaṃ, tena sattāhakaraṇīyena karaṇabhūtena gantuṃ anujānāmī 'ti attho. pahite gantun ti imehi sattahi bhikkhuādīhi dūte patite yeva gantuṃ anujānāmī 'ti attho. sattāhaṃ sannivatto kātabbo ti sattāhe yeva sannivattitabbo. aṭṭhamo aruṇo tatth' eva na upaṭṭhāpetabbo ti attho. bhikkhunīsaṅghaṃ uddissā ti ito paṭṭhāya vaccakuṭī jantāgharaṃ jantāgharasālā 'ti imāni tīṇi parihīnāni. uddositādīni uddositasikkhāpadādīsu vuttān' eva. rasavatī 'ti pan'ettha bhattagehaṃ vuccati. vāreyyan ti sañcarittasikkhāpade vuttam eva. pur' āyaṃ suttanto na palujjatī 'ti yāva ayaṃ suttanto na palujjati. yāva ayaṃ suttanto na vinassati. aññataraṃ vā pan'assa kiccaṃ hoti karaṇīyaṃ vā 'ti etena parisaṅkhataṃ yaṃ kiñci karaṇīyaṃ saṅgahitaṃ hoti. sabbattha ca icchāmi dānañ a dātuṃ dhammañ ca sotuṃ bhikkhū ca passitun ti iminā 'va kappiyavacanena p' esite gantabbaṃ, etesaṃ vā vevacanena. peyyālakkamo pana evaṃ veditabbo, yathā upāsakena saṅghaṃ uddissa vihārādayo kārāpitā honti, sambahule bhikkhū uddissa, ekaṃ bhikkhuṃ uddissa, bhikkhunisaṅghaṃ uddissa, sambahulā bhikkhuniyo, ekaṃ bhikkhuniṃ, sambahulā sikkhamānāyo, ekaṃ sikkhamānaṃ, sambahule sāmaṇere, ekaṃ sāmaṇeraṃ, sambahulā samaṇeriyo, ekaṃ sāmaṇeriṃ uddissa attano atthāya nivesanaṃ kārāpitaṃ hoti 'ti vuttaṃ, evam eva upāsikāya, bhikkhunā, bhikkhuniyā, sikkhamānāya, sāmaṇerena, sāmaṇerāya saṅghaṃ uddissā 'ti sabbaṃ vattabbaṃ. etesu sattappakāresu karaṇīyesu pahite gantabbaṃ.


[page 1069]
Mv_III.6]                Mahāvagga-vaṇṇanā                     1069
[... content straddling page break has been moved to the page above ...] [Mv_III.6:] pañcannaṃ sattāhakaraṇīyenā 'ti etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pariyesissāmi vā pucchissāmi vā upaṭṭhahissāmi vā 'ti evam ādinā parato vitthāretvā dassitena kāraṇena appahite 'pi gantabbaṃ. pageva pahite. bhikkhu gilāno hoti, anabhirati uppannā hoti, kukkuccaṃ uppannaṃ hoti, diṭṭhigataṃ uppannaṃ hoti, garudhammaṃ ajjhāpanno hoti parivāsāraho, mūlāya paṭikassanāraho hoti, mānattāraho, abbhanāraho, saṅgho kammaṃ kattukāmo hoti, kataṃ vā saṅghena kammaṃ hotī, 'ti etehi dasahi kāraṇehi bhikkhussa santikaṃ gantabbaṃ. bhikkhuniyā santikaṃ navahi kāraṇehi gantabbaṃ. sikkhamānāya santikaṃ chahi, ādito catūhi sikkhā kuppitā hoti upasampajjitukāmā hotī 'ti. sāmaṇerassāpi chahi, ādito catūhi vassaṃ pucchitukāmo upasampajjitukāmo hotī 'ti. sāmaṇeriya upasampadaṃ apanetvā sikkhāpadaṃ dātukāmo hotī 'ti iminā saddhiṃ pañcahi. parato mātāpitūnaṃ anuññātaṭṭhāne 'pi es' eva nayo. Andhakaṭṭhakathāyam pana ye mātāpitūnaṃ upaṭṭhākā ñātakā vā aññātakā vā tesaṃ pi appahite gantuṃ vaṭṭatī 'ti vuttaṃ. taṃ n' eva aṭṭhakathāyaṃ na pāḷiyā vuttaṃ, tasmā na gahetabbaṃ. [Mv_III.7:] bhikkhubhatiko ti ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanakapuriso. [Mv_III.8:] udriyatī 'ti palujjati. bhaṇḍaṃ chedāpitan ti dabbasambhārabhaṇḍaṃ chindāpitaṃ. avaharāpeyyun ti āharāpeyyuṃ. dajjāhan ti dajje ahaṃ. saṅghakaraṇīyenā 'ti ettha yaṃkiñci uposathāgārādīsu senāsanesu cetiyacchattavedikādīsu vā kattabbaṃ, antamaso bhikkhuno puggalikasenāsanam pi sabbaṃ saṅghakaraṇīyam eva. tasmā tassa nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakippabhūtīnaṃ bhattavetanādīni vā dāpetuṃ gantabbaṃ. ayam pan' ettha pāḷimuttakaratticchedavinicchayo dhammassavanatthāya animantitena gantuṃ na vaṭṭati. sace pana ekasmiṃ mahāāvāse paṭhamaṃ yeva katikā katā hoti asukadivasan nāma sannipatitabban ti,


[page 1070]
1070                    Samantapāsādikā                     [Mv_III.9
[... content straddling page break has been moved to the page above ...] nimantito yeva nāma hoti, gantuṃ vaṭṭati. bhaṇḍakaṃ dhovissāmī 'ti gantuṃ na vaṭṭati.
sace pana ācariyupajjhāyā pahiṇanti vaṭṭati. nātidūre vihāro hoti, tattha gantvā ajj'eva āgamissāmī 'ti sampāpuṇituṃ na sakkoti vaṭṭati. uddesaparipucchādīnaṃ atthāya pi gantuṃ na labhati. ācariyaṃ passissāmī 'ti pana gantuṃ labhati. sace naṃ ācariyo ajja mā gacchā 'ti vadati, vaṭṭati. upaṭthākakulaṃ vā ñātikulaṃ vā dassanatthāya gantuṃ na labhati.
     [Mv_III.9:] paripātenti pī 'ti samantato āgantvā palāpenti bhayaṃ vā janenti jīvitā voropenti. āvisantī 'ti sarīraṃ anupavisanti.
[Mv_III.10:] yena gāmo tena gantun ti ādīsu sace gāmo avidūraṃ gato hoti, tattha piṇḍāya caritvā vihāram eva āgantvā vasitabbaṃ.
sace dūraṃ gato hoti, sattāhavārena aruṇo uṭṭhāpetabbo.
na sakkā ce hoti, tatr' eva sabhāgaṭṭhāne vasitabbaṃ. sace manussā yathāpavattāni salākabhattādīni denti, na mayaṃ tasmiṃ vihāre vasāmā ti vattabbā. mayaṃ vihārassa vā pāsādassa vā na dema, tumhākaṃ yatthakatthaci vasitvā bhuñjathā 'ti vutte pana, yathāsukhaṃ bhuñjitabbaṃ, tesaṃ yeva taṃ pāpuṇāti. tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathā 'ti vutte pana, yattha vasanti, tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ. sace pavāritakāle vassāvāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu gahetabbaṃ, chinnavassehi pana na mayaṃ tattha vasimhā, chinnavassā mayan ti vattabbaṃ, yadi yesaṃ amhākaṃ senāsanaṃ pāpitaṃ, te gaṇhantū 'ti vadanti, gahetabbaṃ.
yam pana vihāre upanikkhittakaṃ mā vinassī 'ti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tatth'eva gantvā apaloketvā bhājetabbaṃ. ito ayyānaṃ cattāro paccaye dethā 'ti kappiyakārakānaṃ dinne khettavatthuādike tatruppāde 'pi es'eva nayo. saṅghikaṃ hi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati.


[page 1071]
Mv_III.12]                     Mahāvagga-vaṇṇanā                1071
[... content straddling page break has been moved to the page above ...] ubhayatraṭṭhitam pana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭati yeva. [Mv_III.11:] saṅgho bhinno ti ettha bhinne saṅghe gantvā karaṇīyaṃ n' atthi, yo pana bhijjissatī 'ti āsaṅkito taṃ sandhāya bhinno ti vuttaṃ.
sambahulāhi bhikkhunīhi saṅgho bhinno ti ettha na bhikkhunīhi saṅgho bhinno ti daṭṭhabbo. vuttañ h'etaṃ, na kho Upāli bhikkhunī saṅghaṃ bhindatī 'ti. etā pana nissāya etā anubalaṃ katvā yaṃ saṅghaṃ bhikkhū bhindeyyun ti āsaṅkā hoti, taṃ sandhāy' etaṃ vuttaṃ.
     [Mv_III.12:] vajo ti gopālakānaṃ nivāsanaṭṭhānaṃ. yena vajo 'ti ettha vajena saddhiṃ gatassa vassacchede anāpatti. upakaṭṭhāyā 'ti āsannāya. satthe vassaṃ upagantum ti ettha vassūpanāyikadivase tena bhikkhunā upāsakā vattabbā kuṭikā laddhuṃ vaṭṭatī 'ti. sace karitvā denti, tatth' eva pavisitvā idha vassaṃ upemī 'ti tikkhattuṃ vattabbaṃ. no ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ, taṃ pi alabhantena ālayo kātabbo. satthe pana vassaṃ upagantuṃ na vaṭṭati. ālayo nāma idha vassaṃ vasissāmī ti cittuppādamattaṃ. sace maggapaṭippanne yeva satthe pavāraṇādivaso hoti, tatth'eva pavāretabbaṃ. atha sattho antovasse yeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati, patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. athāpi sattho antovasse yeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirīyati vā, tasmiṃ yeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ. appavāretvā tato paraṃ gantuṃ na vaṭṭati. nāvāya vassaṃ upagacchantenāpi kuṭiyaṃ yeva upagantabbaṃ. pariyesitvā alabhantena ālayo kātabbo. sace anto temāsaṃ nāvā samudde yeva hoti, tatth'eva pavāretabbaṃ. atha sace nāvā kulaṃ labhati, ayañ ca parato gantukāmo hoti, gantuṃ na vaṭṭati, nāvāya laddhagāme yeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ.


[page 1072]
1072                     Samantapāsādikā                [Mv_III.12
[... content straddling page break has been moved to the page above ...] sace 'pi nāvā anutīram eva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāme yeva vasitukāma, nāvā gacchatu, bhikkhunā tatth' eva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. iti vaje satthe nāvāyan ti tīsu ṭhānesu n'atthi vassacchede āpatti, pavāretuñ ca labhatī 'ti. purimesu pana vāḷehi ubbāḷhā hontī 'ti ādīsu saṅghabhedapariyosānesu vatthūsu kevalaṃ anāpatti hoti, pavāretuṃ pana na labhati.
     pisācillikā 'ti pisācā yeva pisācillikā. na bhikkhave rukkhasusire 'ti ettha suddhe rukkhasusire yeva na vaṭṭati. mahantassa pana susirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. rukkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi vaṭṭati yeva. rukkhaviṭapiyā 'ti etthāpi suddhe viṭapamatte na vaṭṭati. mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā upagantabbaṃ. asenāsanikenā 'ti yassa pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhaṃ senāsanaṃ n'atthi, tena na upagantabbaṃ. na bhikkhave chavakuṭikāyā 'ti ettha chavakuṭikā nāma ṭaṃkitamañcādibhedā kuṭī, tattha upagantuṃ na vaṭṭati. susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati. na bhikkhave chatte 'ti etthāpi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati. chattakuṭikā nām' esā hoti. cāṭiyā 'ti etthāpi mahantena kapallena chatte vuttanayena kuṭiṃ katvā upagantuṃ vaṭṭati. [Mv_III.13:] evarūpā katikā 'ti etthāpi aññāpi yā īdisā adhammikā katikā hoti, sā na kātabbā 'ti attho. tassā lakkhaṇaṃ Mahāvibhaṅge vuttaṃ.
     [Mv_III.14:] vassāvāso paṭissuto hoti. purimikāyā 'ti tumhākaṃ āvāse purimikāya vassupanāyikāya vassaṃ vasissāmī 'ti paṭiññā katā hoti. purimikā ca na paññāyatī 'ti yattha paṭiññātaṃ tattha vassupagamanaṃ na dissatī 'ti paṭissave ca āpatti dukkaṭassā 'ti ettha na kevalaṃ imaṃ temāsaṃ idha vassaṃ vasathā 'ti etass'eva paṭissave āpatti imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubho 'pi mayaṃ idha vasissāma, ekato uddisāpessāmā 'ti evam ādināpi tassa tassa paṭissave dukkataṃ.


[page 1073]
Mv_IV.1]                Mahāvagga-vaṇṇanā                     1073
[... content straddling page break has been moved to the page above ...] tañ ca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā. paṭhamam pi asuddhacittassa pana paṭissave pācittiyaṃ, visaṃvādane dukkaṭan ti pācittiyena saddhiṃ dukkaṭaṃ yujjati. so tadah' eva akaraṇīyo ti ādīsu, sace vassaṃ anupagantvā vā pakkamati, upagantvā vā sattāhaṃ bahiddhā vītināmeti, purimikā ca na paññāyati paṭissave ca āpatti. vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadah'eva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa anāpatti, ko pana vādo dvihatihaṃ vasitvā antosattāhe nivattantassa. dvihatihaṃ vasitvā 'ti etthāpi nirapekkhagamanen'eva upacārātikkame vassacchedo veditabbo. sace idha vasissāmī 'ti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ sugahitaṃ, chinnavasso na hoti, pavāretuṃ labhati yeva. sattāhaṃ anāgatāya pavāraṇāyā 'ti ettha navam ito paṭṭhāya gantuṃ vaṭṭati, āgacchatu vā mā vā, anāpatti. sesaṃ uttānam evā 'ti.
           Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.
                    Pavāraṇākkhandhakaṃ.
     [Mv_IV.1:] Pavāraṇakkhandhake, n' eva ālapeyyāma na sallapeyyāmā 'ti ettha ālāpo nāma paṭhamavacanaṃ, sallāpo nāma pacchimavacanaṃ. hatthavilaṅghakenā 'ti hatthukkhepakena.
pasusaṃvāsan ti pasūnaṃ viya saṃvāsaṃ. pasavo 'pi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa na ārocenti, paṭisanthāraṃ na karonti, tathā ete 'pi akaṃsu. tasmā nesaṃ saṃvāso pasusaṃvāso ti vuccati. esa nayo sabbattha na bhikkhave mūgavattaṃ titthiyasamādānan ti imaṃ temāsaṃ na kathetabban ti evarūpaṃ vattasamādānaṃ na kātabbaṃ.
adhammikakathikā hi esā. aññamaññānulomatā 'ti aññamaññaṃ vattuṃ anulamabhāvo. vadantu maṃ āyasmanto ti hi vadantaṃ sakkā hoti kiñci vattuṃ,


[page 1074]
1074                Samantapāsādikā                    [Mv_IV.1
[... content straddling page break has been moved to the page above ...] na itaraṃ. āpattivuṭṭhānatā vinayapurekkhāratā 'ti āpattīhi vuṭṭhānabhāvo, vinayaṃ purato katvā caraṇabhāvo. vadantu maṃ āyasmanto ti hi vadanto āpattīhi vuṭṭhahissati vinayañ ca purakkhitvā viharatī 'ti vuccati. suṇātu me bhante saṅgho.
ajja pavāraṇā. yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā 'ti ayaṃ sabbasaṅgāhikā nāma ñatti. evaṃ hi vutte, tevācikaṃ dvevācikañ ca ekavācikañ ca pavāretuṃ vaṭṭati, samānavassikam eva na vaṭṭati. tevācikaṃ pavāreyyā 'ti vutte pana tevācikam eva vaṭṭati, aññaṃ na vaṭṭati. dvevācikaṃ pavāreyyā 'ti vutte dvevācikañ ca tevācikañ ca vaṭṭati, ekavācikañ ca samānavassikañ ca na vaṭṭati. ekavācikaṃ pavāreyyā 'ti vutte pana ekavācikadvevācikatevācikāni vaṭṭanti, samānavassikam eva na vaṭṭati. samānavassikan ti vutte sabbaṃ vaṭṭati. [Mv_IV.2:] acchantī 'ti nisinnā 'va honti na uṭṭhahanti. tad anantarā 'ti tad anantaraṃ, tāvattakaṃ kālan ti attho. [Mv_IV.3:] cātuddasikā ca paṇṇarasikā cā 'ti ettha cātuddasikāya ajja pavāraṇā cātuddasī 'ti evaṃ pubbakiccaṃ kātabbaṃ, paṇṇarasikāya ajja pavāraṇā paṇṇarasī 'ti.
     pavāraṇākammesu sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu, ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā vasantesu, ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti, sabbam etaṃ adhammena vaggaṃ pavāraṇākammaṃ. sace pana sabbe 'pi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, sabbam etaṃ adhammena samaggaṃ pavāraṇākammaṃ.
sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti, sabbam etaṃ dhammena vaggaṃ pavāraṇākammaṃ.


[page 1075]
Mv_IV.5]               Mahāvagga-vaṇṇanā                     1075
[... content straddling page break has been moved to the page above ...] sace pana sabbe 'pi pañcajanā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamaññaṃ pavārenti, eko vasanto adhiṭṭhānapavāraṇaṃ karoti, sabbam etaṃ dhammena samaggaṃ pavāraṇākamman ti.
     dinnā hoti pavāraṇā 'ti ettha evaṃ dinnāya pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ Tisso bhante bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ bhante saṅgho anukampaṃ upādāya, passanto paṭikarissati. dutiyam pi bhante ...pe... tatiyam pi bhante Tisso bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā ...
pe... paṭikarissatī 'ti. sace pana vuḍḍhataro hoti, āyasmā bhante Tisso ti vattabbaṃ. evañ hi tena tass' atthāya pavāritaṃ hotī 'ti. pavāraṇaṃ dentena chandaṃ pi dātun ti ettha, chandadānaṃ Uposathakkhandhake vuttanayen'eva veditabbaṃ. idhāpi ca chandadānaṃ avasesasaṅghakammatthāya, tasmā sace pavāraṇaṃ dento chandaṃ deti, vuttanayen' eva āhaṭāya pavāraṇāya ārocitāya tena ca bhikkhunā saṅghena ca pavāritam eva hoti. atha pavāraṇam eva deti na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti, aññam pana kammaṃ kuppati. sace pana chandam eva deti na pavāraṇaṃ, saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaṃ hoti. pavāraṇādivase pana bahisīmāya pavāraṇaṃ adhiṭṭhahitvā āgatena pi chando dātabbo, tena saṅghassa pavāraṇākammaṃ na kuppati.
     [Mv_IV.5:] ajjaṃ me pavāraṇā 'ti ettha sace cātuddasikā hoti, ajja me pavāraṇā cātuddasī, sace paṇṇarasikā, ajja me pavāraṇā paṇṇarasī 'ti evaṃ adhiṭṭhātabbaṃ. tadahu pavāraṇāya āpattin ti ādi vuttanayam eva [Mv_IV.7:] puna pavāretabban ti puna pubbakiccaṃ katvā ñattiṃ ṭhapetvā saṅghattherato paṭṭhāya pavāretabbaṃ. sesaṃ Uposathakkhandhakavaṇṇanāyaṃ vuttanayen'eva veditabbaṃ.


[page 1076]
1076                Samantapāsādikā                [Mv_IV.14
     [Mv_IV.13:] āgantukehi āvāsikānaṃ anuvattitabban ti ajja pavāraṇā cātuddasī 'ti etad eva pubbakiccaṃ kātabbaṃ. paṇṇarasikapavāraṇāya pi es' eva nayo. āvāsikehi nissīmaṃ gantvā pavāretabban 'ti vassāvasāne ayaṃ pāḷimuttaka vinicchayo, sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāya pi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. sace 'pi pacchimikāya upagatā cattāro tayo dve eko vā hoti es' eva nayo. atha purimikā cattāro, pacchimikāya 'pi cattāro tayo dve eko vā, es' eva nayo. athāpi purimikāya tayo, pacchimikāya pi tayo dve eko vā, es' eva nayo. idaṃ h'ettha lakkhaṇaṃ, sace purimikāya upagatehi pacchimikāya upagatā thokatarā c' eva honti samasamā vā saṅghapavāraṇāya ca gaṇaṃ pūrenti, saṅghapa vāraṇāvasena ñattiṃ ṭhapetabbā 'ti. sace pana purimikāya tayo, pacchimikāya eko hoti, tena saddhiṃ cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ, itarena tesaṃ santike pārisuddhiuposatho kātabbo. purimikāya dve, pacchimikāya dve vā eko vā hoti, es'eva nayo. purimikāya eko, pacchimikāya eko hoti, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. sace purimavassūpagatehi pacchimavassūpagatā ekena pi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ. kattikacātummāsiniyā pavāraṇāya pana, sace paṭhamaṃ vassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ.
tehi pavārite pacchā itarehi nesaṃ pārisuddhiuposatho kātabbo. atha mahāpavāraṇāya pavāritā bahū honti, pacchā vassūpagatā thokā vā eko vā,


[page 1077]
Mv_IV.16]           Mahāvagga-vaṇṇanā                         1077
[... content straddling page break has been moved to the page above ...] pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ.
     [Mv_IV.14:] na ca bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyā 'ti ettha Kosambikasāmaggīsadisā 'va sāmaggī veditabbā. ajja pavāraṇā sāmaggī 'ti evañ c' ettha pubbakiccaṃ kātabbaṃ. ye pana kismiñcid eva appamattake pavāraṇaṃ ṭhapetvā samaggā honti, tehi pavāraṇāyam eva pavāraṇā kātabbā. sāmaggīpavāraṇaṃ karontehi ca paṭhamapavāraṇaṃ ṭhapetvā paṭipadato paṭṭhāya yāva kattikacātummāsipuṇṇamā etth'antare kātabbā, tato pacchā vā pure vā na vaṭṭati.
     [Mv_IV.15:] dvevācikaṃ pavāretun ti ettha ñattiṃ ṭhapentenāpi yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ pavāreyyā 'ti vattabbaṃ, ekavācike ekavācikaṃ pavāreyyā 'ti. samānavassike 'pi samānavassikaṃ pavāreyyā 'ti vattabbaṃ, ettha ca bahū 'pi samānavassā ekato pavāretuṃ labhanti.
     [Mv_IV.16:] bhāsitāya lapitāya apariyositāyā 'ti ettha sabbasaṅgāhikañ ca puggalikañ cā 'ti dubbidhaṃ pavāraṇāṭṭhapanaṃ. tattha sabbasaṅgāhike suṇātu me bhante saṅgho ...pe...
saṅgho tevācikaṃ pavāre iti sukārato yāva rekāro, tāva bhāsitā lapitā, apariyositā 'va hoti pavāraṇā, etthantare ekapade 'pi ṭhapentena ṭhapitā hoti pavāraṇā. yakāre pana patte pariyositā hoti, tasmā tato paṭṭhāya ṭhapentena aṭṭhapitā hoti. puggalikaṭṭhapane pana saṇghaṃ bhante pavāremi ...pe... dutiyam pi ..., tatiyam pi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā ...pe... passanto paṭī 'ti saṅkārato yāva ayaṃ sabbapacchimo ṭikāro, tāva bhāsitā lapitā, apariyositā 'va pavāraṇā, etth' antare ekapade 'pi ṭhapentena ṭhapitā hoti pavāraṇā. karissāmī 'ti vutte pana pariyositā 'va hoti, tasmā karissāmī 'ti vutte pana pariyositā 'va hoti tasmā karissāmī 'ti ekasmiṃ pade patte ṭhapitā 'ti aṭṭhapitā 'va hoti. esa nayo dvevācikaekavācikasamānavassikāsu. etāsu pi hi pavāraṇāsu saṅkārato ṭikārāvasānaṃ yeva ṭhapanakkhettan ti.


[page 1078]
1078                Samantapāsādikā           [Mv_IV.16
[... content straddling page break has been moved to the page above ...] anuyuñjiyamāno ti anuyogaṃ katvā kimhi naṃ ṭhapesī 'ti parato vuttanayena pucchiyamāno. omadditvā 'ti etāni alaṃ bhikkhu mā bhaṇḍanan ti ādīni vacanāni vatvā. vacanomaddanā hi idha omaddanā 'ti adhippetā.
anuddhaṃsitaṃ paṭijānātī 'ti amūlakena pārājikena anuddhaṃsito ayaṃ mayā 'ti evaṃ paṭijānāti. yathādhamman ti saṅghādisesena anuddhaṃsane pācitiyaṃ, itarehi dukkaṭaṃ.
nāsetvā 'ti liṅganāsanāya nāsetvā. sāssa yathādhammaṃ paṭikatā 'ti ettakam eva vatvā pavārethā 'ti vattabbo, asukā nāma āpattī 'ti idam pana na vattabbaṃ, etañ hi kalahassa mukhaṃ hoti.
     idam vatthuṃ paññāyati, na puggalo ti ettha corā kira araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā agamaṃsu, so taṃ vippakāraṃ disvā bhikkhussa iminā kammena bhavitabban ti sallakkhetvā evam āha. vatthuṃ ṭhapetvā saṇgho pavāreyyā 'ti yadā taṃ puggalaṃ jānissāma, tadā taṃ codessāma, idāni pana saṇgho pavāretū 'ti ayam ettha attho. idān' eva naṃ vadehī 'ti sace iminā vatthunā kañci puggalaṃ parisaṅkasi, idān'eva naṃ apadisāhī 'ti attho. sace apadisati, taṃ puggalaṃ anuvijjitvā pavāretabbaṃ, no ce apadisati, upaparikkhitvā jānissāmā 'ti pavāretabbaṃ. ayaṃ puggalo paññāyati, na vatthun ti ettha eko bhikkhu mālāgandhavilepanehi cetiyaṃ vā pūjesi, ariṭṭhaṃ vā pivi, tassa tad anurūpo sarīragandho hoti, so taṃ gandhaṃ sandhāya imassa bhikkhuno gandho ti vatthuṃ pakāsento evam āha. puggalaṃ ṭhapetvā saṅgho pavāreyyā 'ti etaṃ puggalaṃ ṭhapetvā saṅgho pavāretū 'ti. idān' eva naṃ vadehī 'ti yaṃ tvaṃ puggalaṃ ṭhapāpesi, tassa puggalassa idān' eva dosaṃ vadehi. sace ayam assa doso ti vadati, taṃ puggalaṃ sodhetvā pavāretabbaṃ,


[page 1079]
Mv_IV.16]                Mahāvagga-vaṇṇanā                     1079
[... content straddling page break has been moved to the page above ...] atha ca n'āhaṃ jānāmī 'ti vadati, upaparikkhitvā jānissāmā 'ti pavāretabbaṃ.
idaṃ vatthuñ ca puggalo ca paññāyatī 'ti purimanayen'eva corehi macche gahetvā pacitvā paribhuttaṭṭhānañ ca gandhādīhi nhānaṭṭhānañ ca disvā pabbajitass' edaṃ kamman ti maññamāno so evam āha. idān' eva naṃ vadehī 'ti idān' eva tena vatthunā parisaṅkitapuggalaṃ vadehi. idam pana ubhayaṃ disvā diṭṭhakālato paṭṭhāya vinicchinitvā 'va pavāretabbaṃ. kallaṃ vacanāyā 'ti kallacodanāya codetuṃ vaṭṭatī 'ti attho. kasmā. pavāraṇato pubbe avinicchitattā pacchā ca disvā coditattā 'ti. ukkoṭanakaṃ pācittiyan ti idañ hi ubhayaṃ pubbe pavāraṇāya disvā vinicchinitvā 'va bhikkhū pavārenti, tasmā puna taṃ ukkoṭentassa āpatti.
     [Mv_IV.17:] dve tayo uposathe cātuddasike kātun ti ettha catutthapañcamā dve cātuddasikā tatiyo pana pakatiyāpi cātuddasiko yevā 'ti tasmā tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā kātabbā. atha catutthe kate te suṇanti, pañcamo cātuddasiko kātabbo. evam pi dve cātuddasikā honti. evaṃ karontā bhaṇḍanakārakānaṃ terase vā cātuddase vā ime paṇṇarasīpavāraṇaṃ pavāressanti. evaṃ pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā te āgacchantī 'ti sutvā lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. etam atthaṃ dassetuṃ te ce bhikkhave ...pe ... tathā karontū 'ti vuttaṃ. asaṃvihitā 'ti asaṃvidahitā āgamanajānanatthāya akatasaṃvidahanā, aviññātā 'va hutvā 'ti attho.
tesaṃ vikkhitvā 'ti kilantattha muhuttaṃ vissamathā 'ti ādinā nayena sammohaṃ katvā 'ti attho. no ce labhethā'ti no ce bahisīmaṃ gantuṃ labheyyuṃ, bhaṇḍanakārakānaṃ sāmaṇerehi c' eva daharabhikkhūhi ca nirantaraṃ anubaddhā' va honti. āgame juṇhe 'ti yaṃ sandhāya āgame juṇhe pavāreyyāmā 'ti ñattiṃ ṭhapesuṃ, tasmiṃ āgame juṇhe.


[page 1080]
1080                Samantapāsādikā                [Mv_IV.17
komudiyā cātummāsiniyā akāmā pavāretabban ti avassaṃ pavāretabbaṃ, na hi taṃ atikkamitvā pavāretuṃ labbhati.
tehi ce bhikkhave bhikkhūhi pavāriyamāne 'ti evaṃ cātummāsiniyā pavāriyamāne.
     [Mv_IV.18:] aññataro phāsuvihāro ti taruṇasamatho vā taruṇavipassanā vā paribāhirā bhavissāmā 'ti anibaddharattiṭṭhānadivāṭṭhānādibhedena bhāvanānuyogaṃ sampādetuṃ asakkontā bāhirā bhavissāma. sabbeh' eva ekajjhaṃ sannipatitabban ti iminā chandadānaṃ paṭikkhipati. bhinnassa hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñ ca pavāraṇasaṅgahe 'ti imesu tisu ṭhānesu chandaṃ dātuṃ na vaṭṭati.
pavāraṇasaṅgaho ca nām' āyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ sotāpannādīnañ ca na dātabbo. taruṇasamathavipassanālabhino pana sabbe vā hontu upaḍḍhā vā ekapuggalo vā ekassa pi vasena dātabbo yeva.
dinne pavāraṇasaṅgahe antovassaṃ parihāro 'va hoti, āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti, tehi pi chinnavassehi na bhavitabbaṃ, pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhanti 'ti dassanatthaṃ, tehi ce bhikkhave 'ti ādim āha. sesaṃ sabbattha uttānam evā 'ti.
           Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.
                Cammakkhandhakaṃ.
     [Mv_V.1:] Issarādhipaccan ti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. rajjan ti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāmā Koliviso ti ettha Soṇo ti tassa nāmaṃ, Koliviso ti gottaṃ. pādatalesu lomānī 'ti uthosu rattesu pādatalesu sukhumānaṃ añjanavaṇṇāni kammacittakatāni lomāni jātāni honti. so kira pubbe asītisahassānaṃ purisānaṃ jeṭṭhapuriso hutvā tehi saddhiṃ paccekabuddhassa vasanaṭṭhāne paṇṇasālaṃ katvā attano sassirikaṃ uṇṇapāvārakaṃ paccekabuddhassa pādehi akkamanaṭṭhāne pādapuñchanikaṃ katvā ṭhapesi. temāsam pana sabbe 'va paccekabuddhaṃ upaṭṭhahiṃsu. ayaṃ tassa ca tesañ ca asītigāmikasahassānaṃ pubbapayogo.


[page 1081]
Mv_V.]                Mahāvagga-vaṇṇanā                     1081
[... content straddling page break has been moved to the page above ...] gāmikasahassānī 'ti tesu gāmesu vasantānaṃ kulaputtānaṃ asītisahassāni. kenacid eva karaṇīyenā 'ti kenaci karaṇīyena viya. na pan' assa kiñci karaṇīyaṃ atthi aññatra tassa dassanatthāya. rājā kira tāni pi asītikulaputtasahassāni sannipātento evaṃ aparisaṅkanto Soṇo āgamissatī 'ti sannipātāpesi. diṭṭhadhammike atthe 'ti Kasivaṇijjādīni dhammena kattabbāni, mātāpitaro dhammena positabbā 'ti evam ādinā nayena idhalokahite atthe anusāsitvā. so no bhagavā 'ti so amhākaṃ bhagavā tumhe samparāyike atthe anusāsissatī 'ti attho.
bhagavantaṃ paṭivedemī 'ti bhagavantaṃ jānāpemi. pāṭikāya nimmujjitvā 'ti sopāṇassa heṭṭhā aḍḍhacandapāsāne nimmujjitvā. yassa dāni bhante bhagavā kālaṃ maññatī 'ti yassa tesaṃ hitakiriyatthassa bhagavā kālaṃ jānāti. vihārappacchāyāyan ti vihārappaccante chāyāyaṃ. samannāharantī 'ti pasādavasena punappunaṃ manasikaronti. bhiyyoso mattāyā 'ti bhiyyoso mattāya puna visiṭṭhataraṃ dassehī 'ti attho. antaradhāyatī 'ti adassanaṃ hoti. lohitena phuṭṭho 'ti lohitena makkhito hoti. gavāghātanan ti yattha gāvo haññanti, tādiso ti attho. kusalo 'ti vīṇāya vādanakusalo.
vīṇāya tantissare 'ti vīṇāya tantiyā sare. accāyikā 'ti atiāyatā kharamucchitā. saravatī 'ti sarasampannā. kammaññā 'ti kammakkhamā. atisithilā 'ti mandamucchitā. same guṇe patiṭṭhitā 'ti majjhime sare ṭhapetvā mucchitā.
viriyasamathaṃ adhiṭṭhāhī 'ti viriyasampayuttaṃ samathaṃ adhiṭṭhāhi, viriyasamathena yojehī 'ti attho. indriyānañ ca samataṃ paṭivijjhā 'ti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ, tattha saddhaṃ paññāya paññañ ca saddhāya, viriyaṃ samādhinā samādhiñ ca viriyena yojiyamānānaṃ indriyānaṃ samataṃ paṭivijjha. tattha ca nimittaṃ gaṇhāhī 'ti tasmiṃ samathe sati, yena ādāse mukhanimittena uppaj jitabbaṃ,-


[page 1082]
1082                     Samantapāsādikā                [Mv_Vḷ
[... content straddling page break has been moved to the page above ...] taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittaṃ gaṇhāhi, nibbattehī 'ti attho.
aññaṃ byākareyyan ti arahā ahan ti jānāpeyyaṃ. chaṭṭhānānī 'ti cha kāraṇāni. adhimutto hohi 'ti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. nekkhammādhimutto ti sabbaṃ arahattavasena vuttaṃ. arahattaṃ hi sabbakilesehi nikkhantattā nekkhammaṃ. pavivittatā paviveko, byāpajjhābhāvato abyāpajjhaṃ, taṇhāya khayante uppannattā taṇhakkhayo, upādānassa khayante uppannattā upādānakkhayo, sammohābhāvato asammoho 'ti vuccati. kevalaṃ saddhāmattakan ti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. paṭicayan ti punappunaṃ karaṇena vuḍḍhiṃ. vītarāgattā maggapaṭivedhena rāgassa vigatattā yeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā ṭhito hoti. phalasamāpattivihārena viharati, tan ninnamānaso yeva hotī 'ti attho. sesapadesu pi es' eva nayo. lābhasakkārasilokan ti catupaccayalābhañ ca tesaṃ yeva sukatabhāvañ ca vaṇṇabhaṇanañ ca. nikāmayamāno 'ti icchayamāno patthayamāno. pavivekādhimutto ti paviveke adhimutto ahan ti evaṃ arahattaṃ byākarotī 'ti attho.
sīlabbataparāmāsan ti sīlañ ca vatañ ca parāmasitvā gahitaṃ gahaṇamattaṃ. sārato paccāgacchanto ti sārabhāvena jānanto.
abyāpajjhādhimutto ti abyāpajjhaṃ arahattaṃ byākaroti 'ti attho. iminā nayena sabbavāresu attho veditabbo. bhusā 'ti balavanto. n' ev' assa cittaṃ pariyādayantī 'ti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. amissīkatan ti amissakataṃ kilesehi ārammaṇāni saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. ṭhitan ti patiṭṭhitaṃ. āneñjappattan ti acalanappattaṃ. vayañcassānupassatī 'ti tassa cittassa uppādam pi vayam pi passati.


[page 1083]
Mv_V.2]                Mahāvagga-vaṇṇanā                     1083
[... content straddling page break has been moved to the page above ...] nekkhammaṃ adhimuttassā 'ti arahattaṃ paṭivijjhitvā ṭhitassa. sesapadehi pi arahattam eva kathitaṃ. upādānakkhayassā 'ti upayogatthe sāmīvacanaṃ. asammohañ ca cetaso ti cittassa ca asammoho adhimutto. disvā āyatanuppādan ti āyatanānaṃ uppādañ ca vayañ ca disvā. sammā cittaṃ vimuccatī 'ti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. santacittassā 'ti nibbutacittassa.
tādino ti iṭṭhāniṭṭhesu anunayapaṭighehi akampitattā tādino. aññaṃ byākarontī 'ti arahattaṃ byākaronti. attho ca vutto ti yena arahā 'ti ñāyati, so attho ca vutto. suttattho pana suttantavaṇṇanāto yeva gahetabbo. attā ca anupanīto ti ahaṃ arahā 'ti evaṃ byañjanavasena attā ca na upanīto.
atha ca panidh' ekacce moghapurisā 'ti aññe pana tucchapurisā hasamānā viya asantam eva aññaṃ vacanamattena santaṃ katvā byākaronti. ekapalāsikan ti ekapaṭalaṃ. asītisakatavāhe 'ti ettha dve sakaṭabhārā eko vāho ti veditabbā.
sattahatthikañ ca anīkan ti ettha cha hatthiniyo eko ca hatthī 'ti idam ekaṃ anīkaṃ, idisāni sattaṃ anīkāni sattahatthikaṃ anīkaṃ nāma. diguṇā 'ti dvipaṭalā. tiguṇā 'ti tipatalā. gaṇaṅgaṇupāhaṇā 'ti catupaṭalato paṭṭhāya vuccati.
     [Mv_V.2:] sabbanīlakā 'ti sabbā 'va nīlakā. es'eva nayo sabbapītakādīsu pi. tattha ca nīlakā ummārapupphavaṇṇā hoti, pītakā kaṇṇikārapupphavaṇṇā, lohitikā jayakusumapupphavaṇṇā, mañjeṭṭhikā mañjeṭṭhakavaṇṇā eva, kaṇhā aḷāriṭṭhikavaṇṇā, mahāraṅgarattā satapadīpiṭṭhivaṇṇā, mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā, Kurundiyam pana padumapupphavaṇṇā 'ti vuttaṃ.


[page 1084]
1084                    Samantapāsādikā                [Mv_V.2
[... content straddling page break has been moved to the page above ...] etāsu yaṃ kañci labhitvā rajanaṃ colakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati. appamattake 'pi bhinne vaṭṭati yeva.
nīlavaddhikā 'ti yāsaṃ vaddhā yeva nīlā. es' eva nayo sabbattha. etāyo 'pi vaṇṇabhedaṃ katvā dhāretabbā.
khallakabaddhā 'ti pañhipidhānatthaṃ tale khallakaṃ bandhitvā katā. pūṭabaddhā 'ti Yonakaupāhanā vuccati, yāva jaṅghato sabbapādaṃ paṭicchādeti. pāliguṇthimā 'ti pāliṃ guṇthitvā katā uparipādamattam eva paṭicchādeti, na jaṅghaṃ. tūlapuṇṇikā 'ti tūlapicunā pūretvā katā. tittirapattilā 'ti tittirapattasadisā vicittavaddhā. meṇḍavisāṇavaddhikā 'ti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. ajavisāṇavaddhikādīsu pi es' eva nayo.
vicchikāḷikā 'ti tatth' eva vicchikānaṃ naṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. morapiñjaparisibbitā 'ti talesu vā vaddhesu vā morapiñjehi suttakasadisehi parisibbitā. citrā 'ti vicitrā. etāsu pi yaṃ kañci labhitvā, sace tāni khallakādīni apanetuṃ sakkā hoti, valañjetabbā. tesu pana sati valañjentassa dukkaṭaṃ. sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā.
ulūkacammaparikkhaṭā 'ti pakkhibilālacammaparikkhaṭā. etāsu pi yā kāci taṃ cammaṃ apanetvā dhāretabbā.
     [Mv_V.3:] omukkan ti paṭimuñcitvā apanītaṃ. navā 'ti aparibhuttā. [Mv_V.4:] abhijīvanikassā 'ti yena sippena abhijīvanti jīvitaṃ kappenti, tassa kāraṇā 'ti attho. idha kho taṃ bhikkhave ti ettha tan ti nipātamattaṃ, idha kho bhikkhave sobheyyā 'ti attho.


[page 1085]
Mv_V.10]               Mahāvagga-vaṇṇanā                         1085
[... content straddling page break has been moved to the page above ...] yaṃ tumhe 'ti ye tumhe. atha vā yadi tumhe 'ti vuttaṃ hoti. yadi saddassa hi atthe yam nipāto. ācariyesū 'ti ādimhi, pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ti ime cattāro 'pi idha ācariyā eva, avassikassa chabbasso ācariyamatto, so hi catuvassakāle taṃ nissāya vacchati, evaṃ ekavassassa sattavasso duvassassa aṭṭhavasso tivassassa navavasso catuvassassa dasavasso 'ti ime 'pi ācariyamattā eva, upajjhāyassa sandiṭṭhasambhattā pana sahāyakā bhikkhū, ye vā pana keci dasahi vsehi mahantatarā, te sabbe 'pi upajjhāyamattā nāma, ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti. [Mv_V.5:] pādakhīlābādho nāma, pādato khilasadisaṃ maṃsaṃ nikkhantaṃ hoti.
     [Mv_V.8:] tiṇapādukā 'ti yena kenaci tiṇena katā pādukā. hintālapādukā 'ti khajjūripattehi katapādukā, hintālapattehi pi na vaṭṭati yeva. kamalapādukā 'ti kamalavaṇṇaṃ nāma tiṇaṃ atthi, tena katapādukā usīrapādukā 'ti pi vadanti.
kambalapādukā 'ti uṇṇāhi katapādukā. asaṅkamanīyāyo 'ti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā.
     [Mv_V.9:] aṅgajātaṃ chupantī 'ti aṅgajāten' eva aṅgajātaṃ chupanti. ogāhetvā mārenti 'ti antoudake daḷhaṃ gahetvā mārenti. itthīyuttenā 'ti dhenuyuttena. purisantarenā 'ti purisasārathinā. purisayuttenā 'ti goṇayuttena. itthantarenā 'ti itthīsārathinā. Gaṅgā-Mahiyāyā 'ti Gaṅgā-Mahikīḷikā. [Mv_V.10:] purisayuttaṃ hatthavaṭṭakan ti ettha purisayuttaṃ itthīsārathi vā hotu purisasārathi vā, vaṭṭati. hatthavaṭṭakam pana itthiyo vā vaṭṭentu purisā vā vaṭṭati yeva. yānugghātenā 'ti yānapaṭighaṃsassa sabbo kāyo calati, tappaccayā rujjati. sivikan ti piṭakasivikaṃ. pāṭaṅkin ti vaṃse laggetvā kataṃ paṭapoṭṭalikaṃ.


[page 1086]
1086                     Samantapāsādikā                     [Mv_V.10
     uccāsayanamahāsayanā 'ti ettha uccāsayanan ti pamāṇātikkantaṃ mañcaṃ, mahāsayanan ti akappiyapaccattharaṇaṃ. āsandiādīsu āsandī 'ti pamāṇātikkantāsanaṃ. pallaṅko ti pādesu vā vāḷarūpāni ṭhapetvā kato. goṇako ti dīghalomako mahākojavo. caturaṅgulādhikāni kira tassa lomāni. cittako ti vāḷacittauṇṇāmayattharako. paṭikā 'ti uṇṇamayo setattharako. paṭalikā 'ti ghanapupphako uṇṇāmayattharako, Yonaka-Damiḷa-paṭo ti vuccati. tūlikā 'ti pakatitūlikāyeya. vikatikā 'tisīhabyagghādirūpavicitto uṇṇāmayattharako. uddhalomī 'ti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ, uddhaṃlomī 'ti pi pāṭho.
ekantalomī 'ti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ.
kaṭissan ti ratanaparisibbitaṃ koseyyakaṭissamayaṃ paccattharaṇaṃ. koseyyan ti ratanaparisibbitaṃ koseyyasuttamayaṃ paccattharaṇaṃ. suddhakoseyyaṃ pana vaṭṭati.
kuttakan ti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccayoggaṃ uṇṇāmayapaccattharaṇaṃ. hatthattharāssattharā hatthīassapiṭṭhīsu attharakā eva. rathatthare 'pi es' eva nayo.
ajinappaveṇī 'ti ajinacammehi mañcappamāṇena sibbitvā katā paveṇi. kadalimigapavarapaccattharaṇan ti kadalimigacamman nāma atthi, tena kataṃ pavarapaccattharaṇaṃ.
uttamapaccattharaṇan ti attho. taṃ kira setavatthassa upari kadalimigacammaṃ pattharitvā sibbetvā karonti.
sauttaracchadan ti saha uttaracchadena uparibaddhena rattavitānena saddhin ti attho.


[page 1087]
Mv_V.13]                Mahāvagga-vaṇṇanā                     1087
[... content straddling page break has been moved to the page above ...] setavitānam pi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. ubhañtolohitakupadhānan ti sīsupadhānañ ca pādupadhānañ cā 'ti mañcassa ubhato lohitakupadhānaṃ, etaṃ na vaṭṭati. yam pana ekam eva upadhānaṃ ubhosu passesu rattaṃ vā hotu padumavaṇṇaṃ vā cittaṃ vā, sace pamāṇayuttaṃ, vaṭṭati. mahāupaddhānaṃ pana paṭikkhittaṃ. dīpicchāpo ti dīpipotako. [Mv_V.11:] ogupphiyanti 'ti bhittidaṇḍakādīsu veṭhetvā bandhanti. abhinisīditun ti abhinissāya nisīdituṃ. [Mv_V.12:] gilānena bhikkhunā saupāhanenā 'ti ettha gilāno nāma yo na sakkoti anupāhano gāmaṃ pavisituṃ.
     [Mv_V.13:] Kuraraghare 'ti evaṃ nāmake nagare. eten' assa gocaragāmo vutto. Papāte pabbate 'ti Papātanāmake pabbate. eten'assa nivāsanaṭṭhānaṃ vuttaṃ. Soṇo ti tassa nāmaṃ. koṭiagghanakam pana kaṇṇapilandhanakaṃ dhāreti, tasmā Kuṭikaṇṇo ti vuccati. koṭikaṇṇo ti attho. ekaseyyan ti ekakassa seyyaṃ anuyuñjakālayuttan ti attho. pāsādikan ti pāsādajanakaṃ. pasādanīyan ti idaṃ tass' eva atthavevacanaṃ. uttamadamathasamathan ti uttamaṃ damathañ ca samathañ ca paññañ ca samādhiñ ca, kāyupasamañ ca cittupasamañ cā 'ti pi attho. dantan ti sabbesaṃ visūkāyikavipphanditānaṃ upacchinnattā dantaṃ, khīṇakilesan ti attho. guttan ti saṃvaraguttiyā guttaṃ. yatindriyan ti jitindriyaṃ. nāgan ti āguvirahitaṃ, kilesavirahitan ti attho. tiṇṇaṃ me vassānaṃ accayenā 'ti mama pabbajjādivasato paṭṭhāya tiṇṇaṃ vassānaṃ accayena. upasampadaṃ alatthan ti ahaṃ upasampadaṃ labhiṃ.


[page 1088]
1088                     Samantapāsādikā                [Mv_V.13
[... content straddling page break has been moved to the page above ...] kaṇhuttarā 'ti kaṇhamattikuttarā, uparivaḍḍhitakaṇhamattikā 'ti attho. gokaṇṭakahatā 'ti gunnaṃ khurehi akkantabhūmito samuṭṭhitehi gokaṇṭakehi upahatā. te kira gokaṇṭake ekapaṭalikā upāhanā rakkhituṃ na sakkonti, evaṃ kharā honti. eragu moragu majjāru jantū 'ti imā catasso 'pi tiṇajātiyo, etehi kaṭasārake ca taṭṭikāyo ca karonti. tattha eragū 'ti erakatiṇaṃ, taṃ oḷārikaṃ, moragutiṇaṃ tambasīsaṃ sukhumaṃ mudukaṃ sukhasamphassaṃ, tena katā taṭṭikā nipajjitvā vuṭṭhitamatte puna uddhumānā hutvā tiṭṭhati, majjāvunā sāṭake 'pi karonti, jantussa maṇisadiso vaṇṇo hoti. senāsanaṃ paññāpesī 'ti bhisiṃ vā kaṭasārakaṃ vā paññāpesi. paññāpetvā ca pana Soṇassa ārocesi, āvuso satthā tayā saddhiṃ ekāvāse vasitukāmo, gandhakuṭiyaṃ yeva te senāsanaṃ paññattan ti, paṭibhātu taṃ bhikkhu dhammo bhāsitun ti paṭibhāṇasaṅkhātassa ñāṇassa bhāsituṃ abhimukho hotu. Aṭṭhakavaggikāni 'ti tāni akāsi. vissaṭṭhāyā 'ti vissaṭṭhakkharāya.
anelagalāyā 'ti elakabhāvo na hoti. ariyo na ramati pāpe, pāpe na ramati sucī 'ti yo hi kāyavācāmanosoceyyena samannāgato, so pāpe na ramati, tasmā ariyo 'pi pāpe na ramati 'ti visesadassanatthaṃ pāpe na ramati sucī 'ti vuttaṃ. ayaṃ khv assa kālo ti ayaṃ kho kālo bhaveyya. paridassī 'ti paridassesi. idañcidañ ca vadeyyāsī 'ti yaṃ me upajjhāyo jānāpesi, tassa ayaṃ kālo bhaveyya, handa dāni ārocemi taṃ sāsanan ti ayam ettha adhippāyo. vinayadharapañcamenā 'ti anussāvanakāacariyapañcamena. anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇupāhanan ti ettha manussacammaṃ ṭhapetvā yena kenaci cammena upāhanā vaṭṭati. upāhanakosakasatthakosakakuñcikakosakesu pi es' eva nayo. cammāni attharaṇānī 'ti ettha pana yaṃkiñci eḷakacammañ ca ajacammañ ca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. migacamme eṇimigo vātamigo pasadamigo kuruṅgamigo migamātuko rohitamigo ti etesaṃ yeva cammāni vaṭṭanti,


[page 1089]
Mv_VI.1]                Mahāvagga-vaṇṇanā                1089
[... content straddling page break has been moved to the page above ...] aññesaṃ pana na vaṭṭati.
     makkaṭo kāḷasīho ca sarabho kadalīmigo,
     ye ca vāḷamigā keci tesaṃ cammaṃ na vaṭṭati.
tattha vāḷamigā 'ti sīhabyagghadīpiacchataracchā. na ke valañ ca ete yeva, yesaṃ pana cammaṃ na vaṭṭatī 'ti vuttaṃ, te ṭhapetvā avasesā antamaso gomahisasasaviḷārādayo 'pi, sabbe imasmiṃ atthe vāḷamigā tv' eva veditabbā. etesañ hi sabbesaṃ cammaṃ na vaṭṭati. na tāva taṃ gaṇanūpagaṃ, yāva na hatthaṃ gacchatī 'ti, yāva āharitvā vā na dinnaṃ, tumhākaṃ bhante cīvaraṃ uppannan ti pahiṇitvā vā n' ārocitaṃ, tāva gaṇanaṃ na upeti, anadhiṭṭhitaṃ vaṭṭati, adhiṭṭhātabbagahaṇaṃ na upeti 'ti attho. yadā pan' ānetvā vā dinnaṃ hoti, pahiṇitvā vā ārocitaṃ, uppannan ti vā sutaṃ, tato paṭṭhāya dasāham eva parihāraṃ labhatī 'ti.
          Cammakkhandhakavaṇṇanā niṭṭhitā.
           Bhesajjakkhandhakavaṇṇanā.
     [Mv_VI.1:] Bhesajjakkhandhake sāradikena ābādhenā 'ti saradakāle uppannena pittābādhena. tasmiṃ hi kāle vassodakena pi tementi kaddamam pi maddanti, antarantarā ātapo pi kharo hoti, tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti.
āhāratthañ ca phareyyā 'ti āhāratthaṃ sādheyya. nacchādentī 'ti na jīranti, na vātarogaṃ paṭippassambhetuṃ sakkonti. sinesikānī 'ti siniddhāni. bhattacchādakenā 'ti bhattassa anārocakena. [Mv_VI.2:] kāle paṭiggahitan ti ādīsu majjhantike avītivatte paṭiggahetvā pacitvā parissāvetvā 'ti attho.


[page 1090]
1090                     Samantapāsādikā                [Mv_VI.1
telaparibhogena paribhuñjitun ti sattāhakālikatelaparibhogena paribhuñjituṃ. [Mv_VI.3:] vacatthan ti sesavacaṃ. nisadaṃ nisadapotan ti piṃsanasilā ca piṃsanapotako ca. [Mv_VI.4:] paggavan ti latājāti. nattamālan ti karañjaṃ. [Mv_VI.5:] acchavasan ti ādīsu nissaggiyavaṇṇanāyaṃ vuttanayen' eva vinicchayo veditabbo. [Mv_VI.6:] mūlabhesajjādivinicchayo 'pi Khuddakavaṇṇanāyaṃ vutto yeva, tasmā idha yaṃ yaṃ pubbe avuttaṃ, taṃ tad eva vaṇṇayissāma. [Mv_VI.7:] hiṅguhingujatu hiṅgusipāṭikā hiṅgujātiyo yeva, takatakapattitakapaṇṇiyo lākhājātiyo yeva. [Mv_VI.8:] sāmuddikā 'ti samuddatīre vālukā viya santiṭṭhati. kāḷaloṇan ti pakatiloṇaṃ. sindhavan ti setavaṇṇaṃ pabbate uṭṭhahati. ubbhidan ti bhūmito aṅkuraṃ uṭṭhahati. bilan ti sabbasambhārehi saddhim pacitaṃ, taṃ rattavaṇṇaṃ.
kāyo vā duggandho 'ti kassaci assādīnaṃ viya [Mv_VI.9:] kāyagandho hoti, tassāpi sirīsakosambādicuṇṇāni vā gandhacuṇṇāni vā sabbāni vaṭṭanti. chakanan ti gomayaṃ. rajananipakkan ti rajanakasaṭaṃ. pākatikacuṇṇam pi koṭṭetvā udakena temetvā nhāyituṃ vaṭṭati. etam pi rajananipakkasaṅkham eva gacchati. [Mv_VI.10:] āmakamaṃsañ ca khādi āmakalohitañ ca pivīti, na taṃ bhikkhu khādi na pivi, amanusso khāditvā ca pivitvā ca pakkanto, tena vuttaṃ tassa so amanussikābādho paṭippassambhī 'ti. [Mv_VI.11:] añjanan ti sabbasaṅgāhikavacanam etaṃ. kāḷañjanan ti ekā añjanajāti sabbasambhārapakkaṃ vā. rasañjanan ti nānāsambhārehi kataṃ. sotañjanan ti nadīsotādīsu uppajjanakāñjanaṃ.


[page 1091]
Mv_VI.14]               Mahāvagga-vaṇṇanā                         1091
[... content straddling page break has been moved to the page above ...] geruko nāma suvaṇṇageruko. kapillan ti dīpasikhāto gahitam asi. candanan ti lohitacandanādikaṃ yaṃ kiñci. tagarādīni pākatāni. aññāni pi nīluppalādīni vaṭṭanti yeva. añjanupapiṃsanehī 'ti añjanena saddhiṃ ekato piṃsitabbehi. na hi kiñci añjanupapiṃsanaṃ na vaṭṭati. [Mv_VI.12:] aṭṭhimayan ti manussaṭṭhiṃ ṭhapetvā avasesaṃ aṭṭhimayaṃ. dantamayan ti hatthidantādi sabbaṃ dantamayaṃ. visāṇamaye 'pi akappiyaṃ nāma n' atthi, naḷamayāadayo ekantakappiyā yeva. salākodhāniyan ti yattha salākaṃ odahanti, taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmī 'ti attho.
aṃsavaddhako ti añjanatthavikāya aṃsavaddhako. [Mv_VI.13:] yamakaṃ natthukaraṇin ti samasotādi dvīhi pi nāḷikāhi ekaṃ natthukaraṇiṃ. [Mv_VI.14:] anujānāmi bhikkhave telapākan ti yaṃ kiñci bhesajjaṃ pakkhipituṃ sabbaṃ anuññātam eva hoti.
atipakkhittamajjānī 'ti ativiya khittamajjāni, bahuṃ majjaṃ pakkhipitvā yojitānī 'ti attho. aṅgavāto ti aṅgamaṅgesu vāto. sambhārasedan ti nānāvidhapaṇṇabhaṅgasedaṃ. mahāsedan ti porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ pūretva paṃsuvālikādīhi pidahitvā tattha nānāvidhāni vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattanena sarīraṃ sedetuṃ anujānāmī 'ti attho. bhaṅgodakan ti nānāpaṇṇabhaṅgehi kuṭṭhitaṃ udakaṃ. tehi paṇṇehi ca udakena ca siñcitvā siñcitvā sedetabbo. udakoṭṭhakan ti udakakoṭṭhakaṃ. pāṭiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakammakaraṇaṃ anujānāmī 'ti attho. pabbavāto hotī 'ti pabbe pabbe vāto vijjhati. lohitaṃ mocetun ti satthakena lohitaṃ mocetuṃ.


[page 1092]
1092                Samantapāsādikā                     [Mv_VI.14
[... content straddling page break has been moved to the page above ...] majjaṃ abhisaṅkharitun ti yena phālitapādā pākatikā honti, taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā majjaṃ abhisaṅkharituṃ, pādānaṃ sappāyabhesajjaṃ pacitun ti attho. tilakakkena attho ti piṭṭhehi tilehi attho. kabaḷikan ti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ.
sāsapakuḍḍenā 'ti sāsapapiṭṭhena. vaḍḍhamaṃsan ti adhikamaṃsaṃ āṇi viya uṭṭhahati. vikāsikan ti telarundhanapilotikaṃ. sabbaṃ vaṇapaṭikamman ti yaṃ kiñci vaṇapaṭikammaṃ nāma atthi, sabbaṃ anujānāmī 'ti attho.
sāmaṃ gahetvā 'ti idaṃ na kevalaṃ sappadaṭṭhass eva, aññasmiṃ pi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ, aññesu pana kāraṇesu paṭiggahitam eva vaṭṭati.
na paṭiggāhāpetabbo ti sace bhūmipatto, paṭiggahetabbo appattam pana sayaṃ gahetuṃ vaṭṭati. gharadinnakābādho ti vasikaraṇapānakasamuṭṭhitarogo. sitālolin ti naṅgalena kasantassa phāle laggamattikaṃ udakena āloletvā pāyetuṃ anujānāmī 'ti attho. duṭṭhagahaṇiko 'ti vipannagahaṇiko. kicchena uccāro nikkhamatī 'ti attho. āmisakhāran ti sukkhodanaṃ jhāpetvā tāya chārikāya paggharitakhārodakaṃ. muttaharīṭakan ti gomuttaparibhāvitaṃ harīṭakaṃ. abhisannakāyo ti ussannadosakāyo. acchakañjikan ti taṇḍulakamandā. akaṭayūsan ti asiniddho muggapacitapāniyo. kaṭākaṭan ti so'va thokaṃ siniddho.
paṭicchādanīyenā 'ti maṃsarasena. [Mv_VI.16:] sace bhikkhave pakkāpi muggā jāyantī 'ti pakkā muggā sace 'pi jāyanti, yathāsukhaṃ paribhuñjitabbā, pakkattā hi te kappiyā eva. [Mv_VI.17:] antovutthan ti akappiyakuṭiyaṃ vutthaṃ.


[page 1093]
Mv_VI.22]           Mahāvagga-vaṇṇanā                     1093
[... content straddling page break has been moved to the page above ...] sāmaṃ pakkan ti ettha yaṃ kiñci āmisaṃ bhikkhunā pacituṃ na vaṭṭati, pakkam eva pacituṃ vaṭṭati. sace 'pi 'ssa uṇhayāguyā gulasipaṇṇāni vā siṅgaveraṃ vā loṇaṃ vā pakkhipanti, tam pi cāletuṃ na vaṭṭati, yāguṃ nibbāpemī 'ti pana cāletuṃ vaṭṭati, uttaṇḍulabhattaṃ labhitvāpi pidahituṃ na vaṭṭati. sace pana manussā pidahitvā 'va denti, vaṭṭati, bhattaṃ vā mā nibbāyatū 'ti bidahituṃ vaṭṭati. khīratakkādīsu pana sakiṃ kuṭṭhitesu aggim kātuṃ vaṭṭati puna pākassa anuññātabbā. ukkapiṇḍakāpi khādantī 'ti biḷāramūsikāgodhamaṅgusā khādanti. damakā 'ti vighāsādā. [Mv_VI.18:] tato nīhaṭan ti yattha nimantitā bhuñjanti, tato nīhaṭaṃ. [Mv_VI.20:] vanaṭṭhaṃ pokkharaṭṭhan ti vane c' eva paduminigacche ca jātaṃ. [Mv_VI.21:] abījan ti taruṇaṃ yassa bījaṃ na aṅkuraṃ janeti. nibbaṭabījan ti bījaṃ nibbaṭetvā apanetvā paribhuñjitabbaṃ ambapanasādiphalaṃ.
     [Mv_VI.22:] duropayo vaṇo ti dukkhena rūhati, dukkhena pākatiko hotī 'ti attho. dupparihāraṃ satthan ti sambādhe dukkhena satthaṃ pahareyya. satthakammaṃ vā vatthikammaṃ vā 'ti yathā paricchinne okāse yena kenaci satthena vā sūciyā vā kaṇṭakena vā santikāya vā pāsāṇasakalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ vā lekhanaṃ vā na kātabbaṃ, sabbaṃ h' etaṃ satthakammam eva hoti. yena kenaci pana cammena vā vatthena vā vatthipīḷanam pi na kātabbaṃ, sabbaṃ h'etaṃ vatthikammam eva hoti. ettha ca sambādhassa samantā dvaṅgulā 'ti idaṃ satthakammam eva sandhāya vuttaṃ. vatthikammam pana sambādhe yeva paṭikkhittaṃ.


[page 1094]
1094                     Samantapāsādikā                [Mv_VI.23
[... content straddling page break has been moved to the page above ...] tattha pana khāraṃ vā dātuṃ yena kenaci rajjukena vā bandhituṃ vaṭṭati. yadi tena chijjati, succhinnaṃ. aṇḍavuḍḍhiroge 'pi satthakammaṃ na vaṭṭati, tasmā aṇḍaṃ phāletvā bījāni uddharitvā arogaṃ karissāmī 'ti na kattabbaṃ. aggitāpanabhesajjalepanesu pana paṭikkhepo n' atthi. vaccamagge bhesajjamakkhitā ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khārakammaṃ vā karonti telaṃ vā pavesenti.
     [Mv_VI.23:] pavattamaṃsan ti matass' eva maṃsaṃ. māghāto 'ti taṃ divasaṃ na labbhā kenaci kiñci jīvitā voropetuṃ.
potthanikan ti maṃsacchedanasatthakaṃ vuccati. kimpīmāyā 'ti kim pi imāya. na bhagavā ussahatī 'ti na bhagavā sakkoti. yatra hi nāmā 'ti yasmā nāma. paṭivekkhī 'ti vīmaṃsi. paṭipucchī 'ti vuttaṃ hoti. appaṭivekkhitvā 'ti appaṭipucchitvā. sace pana asukamaṃsan ti jānāti, paṭipucchanakiccaṃ n' atthi, ajānantena pana pucchitvā 'va khāditabbaṃ. sunakhamaṃsan ti ettha araññakokā nāma sunakhasadisā honti, tesaṃ maṃsaṃ vaṭṭati. yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena saṃyogena uppanno, tassa maṃsaṃ na vaṭṭati, so hi ubhayaṃ bhajatī 'ti. ahimaṃsan ti yassa kassaci apādakassa dīghajātikassa maṃsaṃ na vaṭṭati. sīhamaṃsādīni pākaṭān' eva. ettha ca manussamaṃsaṃ sajātikatāya paṭikkhittaṃ, hatthiassamaṃsaṃ rājaṅgatāya, sunakhamaṃsañ ca ahimaṃsañ ca paṭikkulatāya, sīhamaṃsādīni pañca attano anupaddavatthāyā 'ti. iti imesaṃ manussādīnaṃ dasannaṃ maṃsam pi aṭṭhi pi lohitam pi cammam pi lomam pi sabbaṃ na vaṭṭati. yaṃkiñci ñatvā vā añatvā vā khādantassa āpatti yeva. yadā jānāti tadā desetabbā. apucchitvā khādissāmī 'ti gaṇhato paṭiggahaṇe 'pi dukkaṭaṃ. pucchitvā khādissāmī 'ti gaṇhato anāpatti. uddissakatam pana jānitvā khādantass'eva āpatti, pacchā jānanto āpattiyā na kāretabbo.


[page 1095]
Mv_VI.28]           Mahāvagga-vaṇṇanā                     1095
     [Mv_VI.24:] ekako 'ti n' atthi me dutiyo 'ti attho. pahūtaṃ yāguñ ca madhugoḷikañ ca paṭiyādāpetvā 'ti so kira satasahassaṃ vayaṃ katvā paṭiyādāpesi. anumodanagāthāya pariyosāne patthayataṃ icchatan ti padānaṃ alam eva dātun ti iminā sambandho. sace pana patthayatā acchatā 'ti pāṭho atthi, so yeva gahetabbo. [Mv_VI.25:] bhojjayāgun ti yā pavāraṇaṃ janeti.
yad aggenā 'ti yaṃ ādiṃ katvā. saggā te āraddhā 'ti sagganibbattanakaṃ puññaṃ upacitan ti attho. yathādhammo kāretabbo 'ti paramparabhojanena kāretabbo, bhojjāyāguyā hi pavāraṇā hotī 'ti. [Mv_VI.26:] nāhantaṃ Kaccānā 'ti tasmiṃ kira avasiṭṭhaguḷe devatā sukhumojaṃ pakkhipiṃsu, so aññesaṃ pariṇāmaṃ na gacchati, tasmā evam āha. [Mv_VI.27:] giḷānassa guḷan ti tathārūpena byādhinā gilānassa pacchābhattaṃ guḷaṃ anujānāmī 'ti attho. [Mv_VI.28:] sabbasantharin ti yathā sabbattha santhataṃ hoti, evaṃ santharitvā.
     Sunidha- Vassakārā 'ti Sunidho ca Vassakāro ca dve brāhmaṇā Magadharañño mahāmaccā. Vajjīnaṃ paṭibāhāyā 'ti Vajjīrājakulānaṃ āyamukhānaṃ pacchindanathāya. vatthūnī 'ti gharavatthūni. cittāni namanti nivesanāni māpetun ti tā kira devatā vatthuvijjāpāṭhakānaṃ sarīre adhimuccitvā evaṃ cittāni nāmenti. kasmā. amhākaṃ yathānurūpaṃ sakkāraṃ karissantī 'ti attho. Tāvatiṃsehī 'ti loke kira Sakkaṃ devarājānaṃ Vissukammañ ca upādāya Tāvatiṃsā paṇḍitā 'ti saddo abbhuggato, ten' ev' āha Tāvatiṃsehī ti. Tāvatiṃsehi saddhiṃ mantetvā viya māpentī 'ti attho. yāvatā ariyānaṃ āyatanan ti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. yāvatā vaṇijjapatho 'ti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivasen' eva kayavikkayaṭṭhānaṃ nāma atthī 'ti attho.


[page 1096]
1096                     Samantapāsādikā                [Mv_VI.28
[... content straddling page break has been moved to the page above ...] idaṃ agganagaran ti tesaṃ ariyāyatanaṃ vaṇijjaṭṭhānaṃ idaṃ agganagaraṃ bhavissati. puṭabhedanan ti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍagaṇḍikānaṃ mocanaṭṭhānan ti vuttaṃ hoti. aggito vā 'ti ādīsu samuccayatthe vā saddo, tatra hi ekassa koṭṭhāsassa aggito ekassa udakato ekassa abbhantarato aññamaññassa bhedā antarāyo bhavissati. uḷumpan ti pāraṃ gamanatthāya āṇiyo ākoṭetvā kataṃ. kullan ti valliādīhi bandhitvā kataṃ. aṇṇavan ti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭṭhānass' etaṃ adhivacanaṃ. saran ti idha nadī adhippetā.
idaṃ vuttaṃ hoti ye gambhīravitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna vissajja pallalāni anāmasitvā 'va udakabharitāni ninnaṭṭhānāni, ayam pana idaṃ appamattakaṃ udakaṃ uttaritukāmo 'pi kullaṃ hi jano pabandhati, buddhā pana buddhasāvakā ca vinā eva kullena tiṇṇā medhāvino janā 'ti. [Mv_VI.29:] ananubodhā 'ti abujjhanena.
sandhāvitan ti bhavato bhavaṅgam anavasena sandhāvitaṃ.
saṃsaritan ti punappunaṃ gamanavasena saṃsaritaṃ.
mamañ c' eva tumhākañ cā 'ti mayā ca tumhehi ca. atha vā sandhāvitaṃ saṃsaritan ti sandhāvitaṃ saṃsaritaṃ mamañ c' eva tumhākañ ca ahosī 'ti evam ettha attho daṭṭhabbo.
saṃsitan ti saṃsaritaṃ. bhavanetti samūhatā 'ti bhavato gamanā sandhāvanā taṇhārajju suṭṭhu hatā chinnā appavatti katā.
     [Mv_VI.30:] nīlan ti idaṃ sabbasaṅgāhikaṃ nīlavaṇṇā ti ādi tass'eva vibhāgadassanatthaṃ. tattha na tesaṃ pakativaṇṇā nīlā,


[page 1097]
Mv_VI.31]                    Mahāvagga-vaṇṇanā                1097
nīlavilepanānaṃ vicittatāvasen' etaṃ vuttaṃ. paṭivaṭṭesī 'ti pahāresi. sāhāraṃ dajjeyyāthā 'ti sajanapadaṃ dadeyyātha. aṅguli pothesun ti aṅguliṃ cālesuṃ. ambakāyā 'ti itthikāya. olokethā 'ti passatha. apalokethā 'ti punappunaṃ passatha. upasaṃharathā 'ti upanetha, imaṃ Licchavīparisaṃ tumhākaṃ cittena Tāvatiṃsassa parisaṃ haratha Tāvatiṃsassa samakaṃ katvā passathā 'ti attho.
     [Mv_VI.31:] dhammassa ca anudhammaṃ byākarontī 'ti bhagavato vuttakāraṇassa anukāraṇaṃ kathenti. sahadhammiko vādānuvādo ti aparehi vuttakāraṇo hutvā tumhākaṃ vādo hi viññūgarahitabbakāraṇaṃ koci appamattako pi kiṃ na āgacchati. idaṃ vuttaṃ hoti, kiṃ sabbakāraṇena pi tumhākaṃ pavādo gārayhaṃ kāraṇaṃ n' atthī 'ti. anabbhakkhātukāmā 'ti abhibhavitvā acikkhitukāmā. anuviccakāran ti anuviditvā cintetvā tulayitvā kātabbaṃ karohī 'ti vuttaṃ hoti. ñātamanussānan ti loke pākaṭānaṃ. sādhu hotī 'ti sundaraṃ hoti. paṭākaṃ parihareyyun ti paṭākaṃ ukkhipitvā nagare ghosantā āhiṇḍeyyuṃ. kasmā. evaṃ amhākaṃ mahantabhāvo bhavissatī 'ti. opānabhūtan ti paṭiyattaṃ udapāno viya patītaṃ. kulan ti nivesanaṃ. dātabbaṃ maññeyyāsī 'ti mā imesaṃ deyyadhammaṃ upacchindittha, sampattānaṃ hi dātabbaṃ evā 'ti ovadati. okāro ti avakāro lāmakabhāvo. sāmukkaṃsikā 'ti attanā yeva uddharitvā gahitā, asādhāraṇā aññesan ti attho. uddissakatan ti uddisitvā kataṃ. paṭiccakamman ti attānaṃ paṭicca katan ti attho. atha vā paṭiccakamman ti nimittakammass' etaṃ adhivacanaṃ. taṃ paṭiccakammaṃ ettha atthī 'ti maṃsam pi paṭiccakamman ti vuttaṃ. yo hi evarūpaṃ maṃsaṃ bhuñjati so 'pi tassa kammassa dāyādo hoti, vadhakassa viya tassā 'pi pāṇaghātakammaṃ hontī 'ti adhippāyo.


[page 1098]
1098                    Samantapāsādikā                     [Mv_VI.33
[... content straddling page break has been moved to the page above ...] na jīrantī 'ti abbhācikkhantā na jīranti, abbhakkhānassa antaṃ na gacchantī 'ti attho. tikoṭiparisuddhikathā Saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttā.
     [Mv_VI.33:] sakaṭaparivattakan ti sakaṭehi parikkhepaṃ viya katvā acchanti. paccantiman ti abhilāpamattam etaṃ. yaṃ saṅgho ākaṅkhatī 'ti vuttatā pana dhuravihāro pi sammannituṃ vaṭṭati. kammavācaṃ avatvā apalokanenāpi vaṭṭati yeva. kākoravasaddan ti tattha tattha apaviṭṭha āmisakhādanatthāya anupage yeva sannipatitānaṃ kākānaṃ oravasaddaṃ. Yasojo nāma Kapilasuttapariyosāne pabbajitānaṃ pañcannaṃ satānaṃ aggapuriso.
     ussāvanantikan ti ādīsu ussāvanantikā tāva evaṃ kātabbā, yo thambhānaṃ vā upari bhittipāde vā nikhanitvā vihāro kayirati, tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikā eva. paṭhamathambhaṃ pana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā kappiyakutiṃ karomā 'ti vācaṃ nicchārentehi, manussesu ukkhipitvā patiṭṭhāpentesu, āmasitvā vā sayaṃ ukkhipitvā vā thambho vā bhittipāde vā patiṭṭhāpetabbo. Kurundī Mahāpaccarīsu pana kappiyakuṭī kappiyakuṭī 'ti vatvā patiṭṭhāpetabban ti vuttaṃ. Andhakaṭṭhakathāyaṃ saṅghassa kappiyakuṭiṃ adhiṭṭhāmī 'ti vuttaṃ. tam pana avatvāpi aṭṭhakathāsu vuttanayen'eva vutte doso n' atthi. idaṃ pan'ettha sādhāraṇalakkhaṇaṃ thambapatiṭṭhānañ ca vacanapariyosānañ ca samakālaṃ vaṭṭati. sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭī, ten' eva Mahāpaccariyaṃ vuttaṃ bahūhi samparivāretvā vattabbaṃ, avassaṃ hi ettha ekassā 'pi vacananiṭṭhānañ ca thambhapatiṭṭhānañ ca ekato bhavissatī 'ti. iṭṭhakasilāmattikakuṭikāsu pana kuṭīsu heṭṭhā c' ayam bandhitvā vā abandhitvā vā karontu, yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti,


[page 1099]
Mv_VI.33]                     Mahāvagga-vaṇṇanā                1099
[... content straddling page break has been moved to the page above ...] taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayen' eva kappiyakuṭī kātabbā. iṭṭhakādayo hi bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti. thambhā pana upari uggacchanti, tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ thambhehi kayiramāne catūsu koṇesu cattāro thambhā, iṭṭhakādikuḍḍe catusu koṇesu dve tisso iṭṭhakā adhiṭṭhātabbā 'ti vuttaṃ. tathā pana akatāya 'pi doso n' atthi. aṭṭhakathāsu hi vuttam eva pamāṇaṃ. gonisādikā duvidhā ārāmagonisādikā vihāragonisādikā 'ti. tāsu yattha n' eva ārāmo na senāsanāni parikkhittāni honti, ayaṃ ārāmagonisādikā nāma, yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhitto, ayaṃ vihāragonisādikā nāma. iti ubhayatrā 'pi ārāmassa aparikkhittabhāvo yeva pamāṇaṃ. ārāmo pana upaḍḍhaparikkhitto 'pi bahutaraparikkhittopi parikkhitto yeva nāmā 'ti Kurundī Mahāpaccarīsu vuttaṃ. ettha kappiyakuṭiṃ laddhuṃ vaṭṭati. gahapatī 'ti manussā āvāsaṃ katvā kappiyakuṭiṃ dema, paribhuñjathā 'ti vadanti, esā gahapati nāma. kappiyakuṭiṃ kātuṃ demā 'ti vutte 'pi vaṭṭati yeva.
Andhakaṭṭhakathāyam pana yasmā bhikkhuṃ ṭhapetvā sesasahadhammikānaṃ sabbesañ ca devamanussānaṃ hatthato paṭiggaho ca sannidhi ca antovutthañ ca tesaṃ santakaṃ bhikkhussa vaṭṭati, tasmā tesaṃ gehāni vā tehi dinnā kappiyakuṭī vā gahapatī 'ti vuccatī 'ti vuttaṃ. puna pi vuttaṃ bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunīnaṃ upassayo ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā api brāhmānaṃ vā vimānaṃ kappiyakuṭī hotī 'ti, taṃ suvuttaṃ, saṅghasantakam eva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭī na hoti. sammatikā nāma kammavācāya sāvetvā katā 'ti. yaṃ imāsu catūsu kappiyabhūmisu vutthaṃ āmisaṃ, taṃ sabbaṃ antovutthasaṅkhaṃ na gacchati, bhikkhūnañ va bhikkhunīnañ ca antovutthasantopakkamocanatthaṃ hi kappiyakuṭiyo anuññātā. yam pana akappiyabhūmiyaṃ sahaseyyāpahonake gehe vutthaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattam pi ṭhapitaṃ,


[page 1100]
1100                Samantapāsādikā                     [Mv_VI.33
[... content straddling page break has been moved to the page above ...] taṃ antovutthaṃ, tattha pakkañ ca antopakkaṃ nāma hoti, etaṃ na pakkati. sattāhakālikam pana yāvajīvikañ ca vaṭṭati. tatrāyaṃ vinicchayo, sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṃ kiñci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana antovutthaṃ hotīti vuttaṃ. tattha nāmamattam eva nāmakaraṇaṃ. bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñ ca yāvajīvikapaṇṇañ ca ekato pacitvā paribhuñjati, sattāhaṃ nirāmisaṃ vaṭṭati. sace āmisasaṃsaṭṭhaṃ katvā paribhuñjati, antovutthañ c'eva sāmapakkañ ca hoti. eten' upāyena sabbasaṃsaggā veditabbā. imā pana kappiyakuṭiyo kadā jahitavatthukā hontīti. ussāvanantikā tāva yā thambhānaṃ upari bhittipāde vā nikhanitvā katā, sā sabbesu thambhesu ca bhittipādesu ca apanītesu jahitavatthukā hoti. sace pana thambhe vā bhittipāde vā parivattanti, yo yo ṭhito tattha tattha patiṭṭhāti, sabbesu pi parivattitesu jahitavatthukā 'va hoti. iṭṭhakādīhi katā ca yassa uparibhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā ādiṃ katvā vināsitakāle jahitavatthukā hoti.
yehi pana iṭṭhakādīhi adhiṭṭhitā, tesu apanītesu pi tad aññesu patiṭṭhitesu ajahitavatthukā 'va hoti. gonisādikā pākārādīhi parikkhepe kate jahitavatthukā hoti. puna tasmiṃ ārāme kappiyakuṭiṃ laddhuṃ vaṭṭati. sace pana puna pi pākārādayo tattha tattha khaṇḍā honti, tato tato gāvo pavisanti, puna kappiyakuṭī hoti. itarā pana dve gopānasīmattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukā honti. sace gopānasīnaṃ upari ekam pi pakkhapāsakamaṇḍalaṃ atthi, rakkhati. tatra pan' imā catasso 'pi kappiyabhūmiyo, n'atthi, tattha kiṃ kātabban ti. anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ.


[page 1101]
Mv_VI.35]                    Mahāvagga-vaṇṇanā                    1101
[... content straddling page break has been moved to the page above ...] tatr' idaṃ vatthu Karavikatissatthero kira vinayadharapāmokkho Mahāsivattherassa santikaṃ agamāsi. so dīpālokena sappikumbhaṃ passitvā bhante kim etan ti pucchi.
thero āvuso gāmato sappikumbho ābhato lūkhadivase sappinā bhuñjanatthāyā 'ti āha. tato naṃ Tissatthero na vaṭṭati bhante 'ti āha. thero punadivase pamukhe nikkhipāpesi.
Tissatthero puna ekadivasaṃ āgato taṃ disvā tath' eva pucchitvā bhante sahaseyyāpahonakaṭṭhāne ṭhapetuṃ na vaṭṭatī 'ti āha. thero punadivase bahi nīharāpetvā nikkhipāpesi. taṃ corā hariṃsu. so puna ekadivasaṃ āgataṃ Tissattheram āha āvuso tayā na vaṭṭatī 'ti vutte, so kumbho bahi nikkhitto corehi āvahaṭo 'ti. tato naṃ Tissatthero āha nanu bhante anupasampannassa dātabbo assa anupasampannassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatīti.
     [Mv_VI.34:] Meṇḍakavatthuṃ uttānam eva. api c' ettha anujānāmi bhikkhave pañca gorase 'ti ime pañca gorase visuṃ paribhogena paribhuñjitum pi anujānāmī 'ti attho. pātheyyaṃ pariyesitun ti ettha sace keci sayam eva ñatvā denti, icc' etaṃ kusalaṃ, no ce denti, ñātipavāritaṭṭhānato vā bhikkhācāravattena vā pariyesitabbaṃ, tathā alabhantena aññātikāpavāritaṭṭhānato yācitvāpi gahetabbaṃ, ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. dīghe addhāne, yattakena kantāraṃ nittharati, tattakaṃ pariyesitabbaṃ.
     [Mv_VI.35:] kājehi gāhāpetvā 'ti pañcahi kājasatehi susaṃkhatassa badarapānassa kuṭasahassaṃ gāhāpetvā. etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā 'ti sādhu bhikkhave pānaṃ apivantā samaṇassa Gotamassa sāvakā paccayabāhullikā 'ti vādaṃ na uppādayittha, mayi ca gāravaṃ akattha, mama ca tumhe sugāravaṃ janayittha, iti vo ahaṃ iminā kāraṇena suṭṭhu pasanno ti ādinā nayena dhammiṃ kathaṃ katvā anujānāmi bhikkhave aṭṭha pānānī 'ti ādim āha.
tattha ambapānan ti āmehi vā pakkehi vā ambehi katapānaṃ.


[page 1102]
1102                     Samantapāsādikā                [Mv_VI.38
tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tada hupāṭiggahitehi madhusakkharākappurādīhi yojetvā kātabbaṃ. evaṃ kataṃ purebhattam eva kappati. anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. esa nayo sabbapānesu. tesu pana jambupānan ti jambuphalehi katapānaṃ.
cocapānan ti aṭṭhikehi kadaliphalehi katapānaṃ. mocapānan ti anaṭṭhikehi kadaliphalehi katapānam. madhupānan ti madhukānaṃ jātirasena katapānaṃ. taṃ pana udakasanbhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. muddikapānan ti muddikā udake madditvā ambapānaṃ viya katapānaṃ. sālukapānan ti rattuppalanīluppalādīnaṃ sāluke madditvā katapānaṃ. phārusakatapānan ti phārusakehi ambapānaṃ viya katapānaṃ. imāni aṭṭhapānāni sītāni pi ādiccapākāni pi vaṭṭanti, aggipākāni na vaṭṭanti. dhaññaphalarasan ti sattannaṃ dhaññānaṃ phalarasaṃ. ḍākarasan ti pakkaḍākarasaṃ. yāvakālikapattānañ hi purebhattam eva raso kappati. yāvajuvikānaṃ paṭiggahetvā ṭhapitasappiādīhi saddhiṃ pakkānaṃ sattāhaṃ kappati. sace pana suddhodakena paccati, yāvajīvam pi vaṭṭati. khīrādīhi saddhiṃ pacituṃ na vaṭṭati. aññehi pakkam pi ḍākarasasaṅkham gacchati. Kurundiyam pana yāvakālikapattānam pi sītodake madditvā kataraso vā ādiccapāko vā vaṭṭatī 'ti vuttaṃ. ṭhapetvā madhukapuppharasan ti ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaṃ na vaṭṭati. purebhattam pi yaṃ pākaṃ gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati.
madhukapuppham pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā,


[page 1103]
Mv_VI.40]                Mahāvagga-vaṇṇanā                     1103
[... content straddling page break has been moved to the page above ...] yato paṭṭhāya majjaṃ na karoti, taṃ sabbaṃ purebhattaṃ vaṭṭati. ucchuraso nikkasaṭo pacchābhattaṃ vaṭṭati. iti pānāni anujānantena ime 'pi cattāro rasā anuññātā 'ti.
     [Mv_VI.36:] Rojavatthuṃ uttānam eva. tattha sabbañ ca ḍākan ti sappiādīhi pakkaṃ vā apakkaṃ vā yaṃ kiñci ḍākaṃ.
piṭṭhakhādanīyan ti piṭṭhamayaṃ khādanīyaṃ. rojo kira idaṃ ubhayam pi satasahassaṃ vayaṃ katvā paṭiyādāpesi.
saṅgaraṃ akaṃsū 'ti katikaṃ akaṃsu. uḷāraṃ kho te idan ti sundaraṃ kho te idaṃ. n'āhaṃ bhante Ānanda bahukato ti n' āhaṃ buddhādigatapasādabahumānena idh' āgato ti dasseti. [Mv_VI.37:] mañjukā 'ti madhuravacanā. paṭibhāṇeyyakā 'ti sake sippe paṭibhāṇasampannā. dakkhā 'ti chekā analasā vā. pariyodātasippā 'ti niddosasippā. nāḷiyāvāpakenā 'ti nāḷiyā ca āvāpakena ca. āvāpako ca nāma yattha laddhaṃ laddhaṃ āvapanti, pakkhipantī 'ti vuttaṃ hoti. na bhikkhave nhāpitapubbena khurabhaṇḍan ti ettha gahetvā pariharitum eva na vaṭṭati, aññassa santakena pana kese chettuṃ vaṭṭati.
sace vetanaṃ gahetvā chindati, na vaṭṭati. yo anhāpitapubbo, tassa pariharituṃ pi vaṭṭati, taṃ vā aññaṃ vā gahetvā kese chettuṃ pi vaṭṭati. [Mv_VI.39:] bhāgaṃ datvā 'ti dasamaṃ bhāgaṃ datvā. idaṃ kira Jambūdīpe porāṇakacārittaṃ, tasmā dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.
     [Mv_VI.40:] yaṃ bhikkhave mayā idaṃ na kappatī 'ti ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayagghaṇatthāya āha. tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu, thapetvā dhaññaphalarasan ti satta dhaññāni pacchābhattaṃ na kappantī 'ti paṭikkhittāni. tāla-nālikerapanasa-labuja-alāvu-kumbhaṇḍa-pusaphala-tipusaelālukā 'ti nava mahāphalāni sabbañ ca aparaṇṇaṃ dhaññagatikameva.


[page 1104]
1104                Samantapāsādikā                    [Mv_VI.40
[... content straddling page break has been moved to the page above ...] taṃ kiñcāpi na paṭikkhittaṃ, atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappatīti aṭṭhapānāni anuññātāni, avasesāni vettatintinikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikān' eva. tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ n'atthi, sabbaṃ yāmakālikaṃ yevā 'ti Kurundiyaṃ vuttaṃ. bhagavatā cha cīvarāni anuññātāni, dhammasaṅgāhakattherehi tesaṃ anulomāni dukulaṃ pattunnaṃ cinapaṭaṃ somārapaṭaṃ iddhimayikaṃ devadattiyan ti aparāni cha anuññātāni. tattha pattunnan ti pattunnadese pāṇakehi sañjātavatthaṃ. dve paṭā desanāmen' eva vuttā. tāni tīṇi koseyyassānulomāni, dukulaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesam vā.
bhagavatā ekādasapatte paṭikkhipitvā dve pattā anuññātā, lohapatto c' eva mattikāpatto ca. lohathālakaṃ mattikathālakaṃ tambalohathālakan ti tesaṃ yeva anulomāni.
bhagavatā tayo tumbā anuññātā lohatumbo kaṭṭhatumbo phalatumbo ti. kuṇḍikā kañcanako udakatumbo ti tesaṃ yeva anulomāni. Kurundiyam pana pānīyasaṅkhapānīyasarāvakāni etesaṃ anulomānī 'ti vuttaṃ. paṭṭikā sūkarantakan ti dve kāyabandhanāni anuññātāni, dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃ anulomāni. setacchattaṃ kilañjacchattaṃ paṇṇacchattan ti tīṇi chattāni anuññātāni, ekapaṇṇacchattaṃ tesaṃ yeva anuloman ti iminā nayena pāḷiñ ca aṭṭhakathañ ca anupekkhitvā aññāni pi kappiyākappiyānaṃ anulomāni veditabbāni.
     tadahupaṭiggahitaṃ kāle kappatī 'ti ādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. sace hi challim pi anapanetvā sakalen' eva nāḷikeraphalena saddhim pānakaṃ paṭiggahitaṃ hoti.


[page 1105]
Mv_VII.1]                Mahāvagga-vaṇṇanā                1105
[... content straddling page break has been moved to the page above ...] nāḷikeraṃ apanetvā taṃ vikāle 'pi vaṭṭati. upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. thaddhamadhuphāṇitādīsu pi es' eva nayo. takkolajātiphalādīhi pi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. yāguyaṃ pakkhipitvā dinnasiṅgaverādīsu pi telādīsu pi pakkhipitvā dinnalaṭṭhimadhukādīsu pi es' eva nayo. evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitam pi, yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālavasena paribhuñjituṃ vaṭṭati. sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. yāvakālikaṃ hi attanā saddhiṃ sambhinnarasāni tīṇi pi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikam pi dve 'pi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikam pi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaṃ yeva upaneti, tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā pure paṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati, dvīhapaṭiggahitena chāhaṃ, tīhapaṭiggahitena pañcāhaṃ, sattāhapaṭiggahitena tadah' eva kappatī 'ti veditabbaṃ. tasmā yeva hi sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitan ti avatvā paṭiggahitaṃ sattāhaṃ kappatī 'ti vuttaṃ. kālayāmasattāhātikkamesu c' ettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikan ti idam eva dvayaṃ anto vutthakañ c' eva sannidhikārakañ ca hoti, sattāhakālikañ ca yāvajīvikañ ca akappiyakuṭiyaṃ nikkhipitum pi vaṭṭati, sannidhim pi na janetī 'ti. sasaṃ sabbattha uttānam evā 'ti.
           Bhesajjakkhandhakavaṇṇanā niṭṭhitā.
               Kaṭhinakkhandhakavaṇṇanā
     [Mv_VII.1:] Kaṭhinakkhandhake pāṭheyyakā 'ti Paṭheyyaraṭṭhavāsino. Paṭheyyaṃ nāma Kosalesu pacchimadisābhāge raṭṭhaṃ, tattha vāsino ti vuttaṃ hoti.


[page 1106]
1106                     Samantapāsādikā           [Mv_VII.1
[... content straddling page break has been moved to the page above ...] Kosalarañño ekapitubhātūnaṃ bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. tesu sabbajeṭṭhako anāgāmi, sabbapacchimako sotāpanno, eko 'pi arahā vā puthujjano vā n' atthi. āraññakā 'ti dhutaṅgasamādānavasena āraññakā, na araññavāsamattena. piṇḍapātikādibhāve pi tesaṃ es' eva nayo. sīsavasena c' etaṃ vuttaṃ.
ime pana terasāpi dhutaṅgāni samādāya yeva vattanti. udakasaṅgahe 'ti udakena saṅgahite ghātite saṃsaṭṭhe, thale ca ninne ca ekodakībhūte 'ti attho. udakacikkhalle 'ti akkantakkantaṭṭhāne udakacikkhallo uṭṭhahitvā yāva ānisadā paharati, īdise cikkhalle 'ti attho. ckapuṇṇehī 'ti udakapuṇṇehi. tesaṃ kīva cīvarāni ghanāni, tesu patitaṃ udakaṃ na paggharati ghanattā, puṭabaddhaṃ viya tiṭṭhati, tena vuttaṃ okapuṇṇehi cīvarehī 'ti oghapuṇṇehī 'ti pi pāṭho. avivadamānā vassaṃ vasimhā 'ti ettha āgantukaṭṭhāne senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhitatāya ca te bhikkhū phāsuṃ na vasiṃsu, tasmā avivadamānā phāsukaṃ vassaṃ vasimhā 'ti na avocuṃ. dhammiṃ kathaṃ katvā 'ti bhagavā tesaṃ bhikkhūnaṃ anamataggiyakathaṃ kathesi. te sabbe 'va kathāpariyosāne arahattaṃ pāpuṇitvā nisinnaṭṭhānato yeva ākāse uppatitvā agamaṃsu. taṃ sandhāya vuttaṃ dhammiṃ kathaṃ katvā 'ti. tato bhagavā sace kaṭhinatthāro paññatto abhavissa, ete bhikkhū ekaṃ cīvaraṃ ṭhapetvā santaruttarena āgacchantā na evaṃ kilantā assu, kaṭhinatthāro ca nām' esa sabbabuddhehi anuññāto ti cintetvā kaṭhinatthāraṃ anujānitukāmo bhikkhū āmantesi, āmantetvā ca pana anujānāmi bhikkhave 'ti ādim āha.
     tattha atthatakaṭhinānaṃ vo 'ti ettha nipātamattaṃ vokāro, atthatakaṭhinānan ti attho. evañ hi sati parato so nesaṃ bhavissatī 'ti yujjati. atha vā vo ti sāmīvacanam ev' etaṃ. so nesan ti ettha pana so cīvaruppādo, yeva atthatakaṭhinā, nesaṃ bhavissati 'ti attho. tattha anāmantacāro ti yāva kaṭhinaṃ na uddharīyati, tāva anāmantetvā caraṇaṃ kappissati,


[page 1107]
Mv_VII.1]                Mahāvagga-vaṇṇanā                     1107
[... content straddling page break has been moved to the page above ...] cārittasikkhāpade anāpatti bhavissatīti attho.
asamādānacāro ti ticīvaraṃ asamādāya caraṇaṃ, cīvaravippavāso kappissatīti attho. gaṇabhojanan ti gaṇabhojanam pi kappissati. yāvad atthacīvaran ti yāvatakena cīvarena attho, tāvatakaṃ anadhiṭṭhitaṃ avikappitam kappissatīti attho.
yo ca tattha cīvaruppādo ti tattha kaṭhinatthatasīmāyaṃ matakacīvaraṃ vā hotu saṅghaṃ uddissa dinnaṃ vā saṅghikena tatr' uppādena ābhataṃ vā yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatī 'ti attho.
evañ ca pana bhikkhave kaṭhinaṃ attharitabban ti ettha kaṭhinatthāraṃ ke labhanti ke na labhantīti. gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassam pi. pañcannaṃ heṭṭhā na labhanti. vutthavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhanti, chinnavassā vā pacchimikāya upagatā vā na labhanti, aññasmiṃ vihāre vutthavassāpi na labhantī 'ti Mahāpaccariyaṃ vuttaṃ. purimikāya upagatānam pana sabbe pacchimikā gaṇapūrakā honti, ānisaṃsaṃ na labhanti, ānisaṃso itaresaṃ yeva hoti. sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā, itare gaṇapūrake katvā kaṭhinaṃ attharitabbaṃ. atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako c' eva hoti ānisaṃsañ ca labhati. tayo bhikkhū dve sāmaṇerā, dve bhikkhū tayo sāmaṇerā, eko bhikkhu cattāro sāmaṇerā 'ti etthāpi es' eva nayo. sace purimikāya upagatā kaṭhinatthārakusalā na honti, atthārakusalā khandhakabhāṇakattherā pariyesitvā ānetabbā, kammavācaṃ sāvetvā kaṭhinaṃ attharāpetvā dānañ ca bhuñjitvā gamissanti. ānisaṃso pana itaresaṃ yeva hoti. kaṭhinaṃ kena dinnaṃ vaṭṭati. yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭati. kaṭhinadāyakassa vattaṃ atthi, sace so taṃ ajānanto pucchati bhante kathaṃ kaṭhinaṃ dātabban ti tassa evaṃ ācikkhitabbaṃ tiṇṇaṃ cīvarānaṃ aññatarapahonakaṃ suriyuggamanasamaye vatthaṃ kaṭhinacīvaraṃ demā 'ti dātuṃ vaṭṭati,


[page 1108]
1108                Samantapāsādikā                     [Mv_VII.1
[... content straddling page break has been moved to the page above ...] tassa parikammatthaṃ ettakā nāma sūciyo ettakaṃ suttaṃ ettakaṃ rajanaṃ parikammaṃ karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañ ca dātuṃ vaṭṭatī 'ti. kaṭhinatthārakenāpi dhammena samena uppannaṃ kaṭhinaṃ attharitabbaṃ. attharantena vattaṃ jānitabbaṃ, tantavāyagehato hi ābhatasantānen' eva khalimakkhitasāṭako 'pi na vaṭṭati, malinasāṭako 'pi na vaṭṭati, tasmā kaṭhinatthārasāṭakaṃ labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammupakaraṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadah' eva sibbetvā niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kaṭhinaṃ attharitabbaṃ. sace tasmiṃ anatthate yeva, añño kaṭhinasāṭakaṃ āharati, aññāni ca bahūni kaṭhinānisaṃsavatthāni deti, yo ānisaṃsaṃ bahuṃ deti, tassa santaken' eva attharitabbam. itaro yathā tathā ovaditvā saññāpetabbo. kaṭhinam pana kena attharitabbaṃ. yassa saṅgho kaṭhinacīvaraṃ deti. saṅghena pana kassa dātabbaṃ. yo jiṇṇacīvaro hoti.
sace bahū jiṇṇacīvarā, vuḍḍhassa dātabbaṃ. vuḍḍhesu pi yo mahāpuriso tadah' eva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. api ca saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā tumhe bhante gaṇhatha, mayaṃ katvā dassāmā 'ti vattabbaṃ. tīsu cīvaresu yaṃ jiṇṇaṃ hoti, tad atthāya dātabbaṃ. pakatiyā dupaṭṭacīvarassa dupaṭṭatthāya yeva dātabbaṃ. sace pi'ssa ekapaṭṭacīvaraṃ ghanaṃ hoti, kaṭhinasāṭakā ca pelavā, sāruppaṭthāya dupaṭṭapahonakam eva dātabbaṃ. ahaṃ alabhanto ekapaṭṭaṃ pārupāmī 'ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. yo pana lobhapakatiko hoti, tassa na dātabbaṃ. tenāpi kaṭhinaṃ attharitvā pacchā visibbetvā dve cīvarāni karissāmī 'ti na gahetabbaṃ. yassa pana diyati, tassa yena vidhinā dātabbaṃ, taṃ dassetuṃ evañ ca pana bhikkhave kaṭhinaṃ attharitabban ti ārabhitvā suṇātu me bhante 'ti ādikā dānakammavācā tāva vuttā. evaṃ dinne pana kaṭhine, sace taṃ kaṭhinadussaṃ niṭṭhitaparikammam eva hoti,


[page 1109]
Mv_VII.1]                Mahāvagga-vaṇṇanā                     1109
[... content straddling page break has been moved to the page above ...] icc' etaṃ kusalaṃ, no ce niṭṭhitaparikammaṃ hoti, ahaṃ thero ti vā bahussuto ti vā ekenāpi akātuṃ na labbhati, sabbeh' eva sannipatitvā dhovanasibbanarajanāni niṭṭhapetabbāni. idaṃ hi kaṭhinavattaṃ nāma buddhappasatthaṃ, atīte Padumuttaro hi bhagavā kaṭhinavattaṃ akāsi. tassa kira aggasāvako Sujātatthero nāma kaṭhinaṃ gaṇhi. taṃ satthā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ nisīditvā akāsi. katapariyositaṃ pana kaṭhinaṃ gahetvā atthārakena bhikkhunā sace saṅghāṭiyā kaṭhinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, imāya saṅghāṭiyā kaṭhinaṃ attharāmī 'ti vācā bhinditabbā 'ti ādinā Parivāre vuttavidhānena kaṭhinaṃ attharitabbaṃ. attharitvā ca pana tena kaṭhinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evam assa vacanīyo, atthataṃ bhante saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodathā 'ti tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evam assa vacanīyo atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmā 'ti evam ādinā Parivāre vuttavidhānen' eva anumodāpetabbaṃ, itarehi ca anumoditabbaṃ. evaṃ sabbesaṃ atthataṃ hoti kaṭhinaṃ. vuttaṃ h' etaṃ Parivāre dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ, atthārakassa ca anumodakassa cā 'ti. puna pi vuttaṃ na saṅgho kaṭhinaṃ attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharati, saṅghassa anumodanāya gaṇassa anumodanāya puggalassa atthārā saṅghassa atthataṃ hoti kaṭhinaṃ, gaṇassa atthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti kaṭhinan ti. evaṃ atthate pana kaṭhine, sace pana kaṭhinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā yena amhākaṃ kaṭhinaṃ gahitaṃ, tass' eva demā 'ti denti, bhikkhusaṅgho anissaro. atha avicāretvā datvā gacchanti, bhikkhusaṅgho issaro, tasmā sace kaṭhinatthārakassa sesacīvarāni pi dubbalāni honti, saṅghena apaloketvā tesaṃ pi atthāya vatthāni dātabbāni. kammavācā pana ekā yeva vaṭṭati. avasesakaṭhinānisaṃsavatthāni vassāvāsikaṭṭhitikāya dātabbāni.

[page 1110]
1110                Samantapāsādikā                     [Mv_VII.8
[... content straddling page break has been moved to the page above ...] ṭhitikāya abhāvena therāsanato paṭṭhāya dātabbāni. garubhaṇḍaṃ na bhājetabbaṃ. sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekaṭṭha kaṭhinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭati. idāni yathā ca kaṭhinaṃ atthataṃ hoti yathā ca anatthataṃ, taṃ vidhiṃ vitthārato dassetuṃ evañ ca pana bhikkhave atthataṃ hoti kaṭhinaṃ, evaṃ anatthatan ti vatvā akaraṇīyañ c' eva mahābhūmikañ ca anatthatalakkhaṇaṃ tāva dassento ullikhitamattenā 'ti ādike catuvīsati ākāre dasseti, tato paraṃ atthatalakkhaṇaṃ dassento ahatena atthatan ti ādike sattarasa ākāre dassesi. Parivāre 'pi hi catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ, sattarasah' ākārehi atthataṃ hoti kaṭhinan ti idam eva lakkhaṇaṃ vuttaṃ. tattha ullikhitamattenā 'ti dīghato ca puthulato ca pamāṇagahaṇamattena.
pamāṇaṃ hi gaṇhanto tassa tassa padesassa sañjānanaṭṭhaṃ nakhādīhi vā taṃ paricchedaṃ dassento ullikhati, nalāṭādīsu vā ghaṃsati, tasmā taṃ pamāṇagahaṇaṃ ullikhitamattan ti vuccati. dhovanamattenā 'ti kaṭhinadussadhovanamattena.
cīvaravicāraṇamattenā 'ti pañcakaṃ vā sattakaṃ vā navakaṃ vā ekādasakaṃ vā hotū 'ti evaṃ vicāraṇamattena. chedanamattenā 'ti yathāvicāritassa vatthassa chedanamattena.
bandhanamattenā 'ti moghasuttakāropanamattena. ovaṭṭiyakaraṇamattenā 'ti moghasuttakānusārena dīghasibbitamattena. kaṇḍūsakaraṇamattenā 'ti muddhiyapaṭabandhanamattena. daḷhīkammakaraṇamattenā 'ti dve cimilikāyo ekato katvā sibbitamattena. atha vā paṭhamacimilikā ghaṭetvā ṭhapitā hoti, kaṭhinasāṭakaṃ tassā kucchismiṃ cimilikaṃ katvā sibbitamattenā 'ti pi attho. Mahāpaccariyaṃ pakaticīvarassa upassayadānenā 'ti vuttaṃ. Kurundiyam pana pakatipaṭṭabaddhacīvaraṃ dupaṭṭaṃ kātuṃ kucchicimilika alliyāpanamattenā 'ti vuttaṃ. anuvātakaraṇamattenā 'ti piṭṭhianuvātāropanamattena. paribhaṇḍakaraṇamattenā 'ti kucchianuvātāropanamattena. ovaṭṭeyyakaraṇamattenā 'ti āgantukapaṭāropanamattena.


[page 1111]
Mv_VII.1]                Mahāvagga-vaṇṇanā                     1111
[... content straddling page break has been moved to the page above ...] kaṭhinacīvarato vā paṭaṃ gahetvā aññasmiṃ kaṭhinacīvare paṭāropanamattena. kambalamaddanamattenā ' ti ekavāraṃ yeva rajane pakkhittena dantavaṇṇena paṇḍupalāsavaṇṇena vā. sace pana sakiṃ vā dvikkhattuṃ vā rattam pi sāruppaṃ hoti, vaṭṭati. nimittakatenā 'ti iminā dussena kaṭhinaṃ attharissāmī 'ti evaṃ nimittakatena. ettakam eva hi Parivāre vuttaṃ. aṭṭhakathāsu pana ayaṃ sāṭako sundaro, sakkā iminā kaṭhinaṃ attharitun ti evaṃ nimittakammaṃ katvā laddhenā 'ti vuttaṃ. parikathākatenā 'ti kaṭhinaṃ nāma dātuṃ vaṭṭati, kaṭhinadāyako bahuṃ puññaṃ pasavatī 'ti evaṃ parikathāya uppāditena. kaṭhinaṃ nāma atiukkaṭṭhaṃ vaṭṭati, mātaram pi viññāpetuṃ na vaṭṭati, ākāsato otiṇṇasadisam eva vaṭṭati. kukkukatenā 'ti tāvakālikena. sannidhikatenā 'ti ettha duvidho sannidhi karaṇasannidhi ca nicayasannidhi ca. tattha tadah' eva akatvā ṭhapetvā karaṇaṃ, karaṇasannidhi nāma. saṅgho ajja kaṭhinadussaṃ labhitvā punadivase deti, ayaṃ nicayasannidhi nāma. nissaggiyenā 'ti rattinissaggiyena.
Parivāre 'pi vuttaṃ nissaggiyaṃ nāma kayiramāne aruṇo udriyatī 'ti. akappakatenā 'ti anādinnakappabindunā. aññatra saṅghāṭiyā 'ti ādīsu ṭhapetvā saṅghātiuttarāsaṅgāntaravāsake aññena paccattharaṇādinā atthataṃ, anatthataṃ hotī 'ti aññatra pañcakena vā atirekapañcakena vā 'ti, pañcakāni vā atirekapañcakāni vā khaṇḍāni katvā mahāmaṇḍalāḍḍhamaṇḍalāni dassetvā katen' eva vaṭṭati. evañ hi samaṇḍalīkataṃ hoti, taṃ ṭhapetvā aññena acchinnakena vā dvitticatukkhaṇḍakena vā na vaṭṭati. aññatra puggalassa atthārā 'ti puggalassa atthāraṃ ṭhapetvā na aññena saṅghassa vā gaṇassa vā atthārena atthataṃ hoti. nissīmaṭṭho anumodatī' ti bahūpacārasīmāya ṭhito anumodati. ahatenā 'ti aparibhuttena ahatakappenā 'ti ahatasadisena ekavāraṃ vā dvikkhattuṃ vā dhotena. pilotikāyā 'ti gatavatthukasāṭakena.


[page 1112]
1112                Samantapāsādikā                     [Mv_VII.1
[... content straddling page break has been moved to the page above ...] paṃsukūlenā 'ti tevīsatiyā khettesu uppannapaṃsukūlena. paṃsukūliyabhikkhunā colakabhikkhaṃ āhiṇḍitvā laddhacolakehi katacīvarenā 'ti Kurundī-Mahāpaccarīsu vuttaṃ. āpaṇikenā 'ti āpaṇadvāre patitapilotikaṃ gahetvā kaṭhinatthāya deti, tenāpi vaṭṭatī 'ti attho. sesaṃ vuttavipallāsena veditabbaṃ. imasmiṃ pana ṭhāne saha kaṭhinassa atthārā kati dhammā jāyantī 'ti ādi bahūsu aṭṭhakathāsu vuttaṃ, taṃ sabbaṃ Parivāre pāḷiṃ ārūḷham eva, tasmā tattha āgatanayen' eva veditabbaṃ. na hi tena idha avuccamānena kaṭhinatthārassa kiñci parihāyati. evaṃ kaṭhinatthāraṃ dassetvā idāni ubbhāraṃ dassetuṃ kathañ ca bhikkhave ubbhataṃ hoti kaṭhinan ti ādim āha. tattha mātikā 'ti mātaro janettiyo ti attho. kaṭhinubbhāraṃ hi etā aṭṭha janettiyo. tāsu pakkamanaṃ anto assā 'ti pakkamanantikā. evaṃ sesāpi veditabbā. [Mv_VII.2-12:] na paccessan ti na puna āgamissaṃ. etasmiṃ pana pakkamanantike kaṭhinuddhāre paṭhamaṃ cīvarapalibodho chijjati, pacchā āvāsapalibodho, evaṃ pakkamato hi cīvarapalibodho antosīmāyam eva chijjati, āvāsapalibodho sīmātikkame. vuttam pi c' etaṃ Parivāre:
     pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā
     etañ c' āhaṃ vissajjissaṃ cīvarapalibodho paṭhamaṃ chijjati.
     pacchā āvāsapalibodho chijjatī 'ti.
     cīvaraṃ ādāyā 'ti akatacīvaraṃ ādāya. bahisīmāgatassā 'ti aññaṃ sāmantaṃ vihāraṃ gatassa. evaṃ hotī 'ti tasmiṃ vihāre senāsanaphāsukaṃ vā sahāyasampattiṃ vā disvā evaṃ hoti. etasmiṃ pana niṭṭhānantike kaṭhinuddhāre āvāsapalibodho paṭhamaṃ chijjati, so hi na paccessan ti citte uppannamatte 'va chijjati. vuttam pi c' etaṃ:
     niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
     etañ c' āhaṃ vissajjissaṃ āvāsapalibodho paṭhamaṃ chijjati.
     cīvare niṭṭhite cīvarapalibodho chijjatī 'ti.


[page 1113]
Mv_VII.1-12]                Mahāvagga-vaṇṇanā                1113
etena nayena sesamātikāvibhajjane 'pi attho veditabbo.
ayaṃ pan' ettha viseso, sanniṭṭhānantike dve 'pi palibodhā n' ev' imaṃ cīvaraṃ kāressaṃ, na paccessan ti citte uppannamatte yeva ekato chijjanti. vuttañ h' etaṃ:
     sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
     etañ c' āhaṃ vissajjissaṃ dve palibodhā apubbaṃ acarimaṃ chijjantī 'ti. evaṃ sabbakaṭhinuddhāresu palibodhupacchedo veditabbo. so pana yasmā iminā ca vuttanayena Parivāre ca āgatabhāvena sakkā jānituṃ, tasmā vitthārato na vutto. ayam pan'ettha saṅkhepo, nāsanantike āvāsapalibodho paṭhamaṃ chijjati, cīvare naṭṭhe cīvarapalibodho chijjati. yasmā cīvare naṭṭhe cīvarapalibodho chijjati, tasmā nāsanantiko 'ti vuttaṃ. savanantike cīvarapalibodho paṭhamaṃ chijjati, tassa saha savanena āvāsapalibodho chijjati.
āsāvacchedike āvāsapalibodho paṭhamaṃ chijjati, cīvarāsāya upacchinnāya cīvarapalibodho chijjati. ayam pana yasmā anāsāya labhati āsāya na labhati, tassa evaṃ hoti idh' ev' imaṃ cīvaraṃ kāressaṃ, na paccessan ti ādinā nayena itarehi uddhārehi saddhiṃ vomissakadesanānekappabhedo hoti, tasmā parato visuṃ vitthāretvā vutto, idha na vutto. idha pana savanantikassa anantaraṃ sīmātikkantiko vutto.
tattha cīvarapalibodho paṭhamaṃ chijjati, tassa bahisīme āvāsapalibodho chijjati. sahubbhāre dve palibodhā apubbaṃ acarimaṃ chijjanti. evaṃ ādāyavāre satta kaṭhinuddhāre dassetvā, puna samādāyavāre 'pi vippakatacīvarassa ādāyasamādāyavāresu pi yathāsambhavaṃ te yeva dassitā. tato paraṃ antosīmāyaṃ paccessaṃ na paccessan ti imaṃ vidhiṃ anāmasitvā 'va, na paccessan ti imam eva āmasitvā 'va anadhiṭṭhitenā 'ti ādinā nayena ca ye ye yujjanti, te te dassitā.
tato paraṃ cīvarāsāya pakkamatī 'ti ādinā nayena itarehi saddhiṃ vomissakanayena anekakkhattuṃ āsāvacchedikaṃ dassetvā. puna disaṅgamiyavasena ca phāsuvihārikavasena ca niṭṭhānantikādīsu yujjamānā kaṭhinuddhārā dassitā.


[page 1114]
1114                     Samantapāsādikā                [Mv_VII.13
evaṃ pabhedato kaṭhinuddhāraṃ dassetvā, idāni ye ye tena tena kaṭhinuddhārena palibodhā chijjantī 'ti vuttā, tesaṃ tesaṃ paṭipakkhe dassento [Mv_VII.13:] dve 'me bhikkhave kaṭhinassa palibodhā 'ti ādim āha. tattha cattenā ti yena cattena so āvāso catto hoti, taṃ cattaṃ nāma, tena cattena. vantamuttesu pi es' eva nayo. sesaṃ sabbattha uttānam evā 'ti.
          Kaṭhinakkhandhakavaṇṇanā niṭṭhitā.
           Cīvarakkhandhakavaṇṇanā.
     [Mv_VIII.1:] Cīvarakkhandhake padakkhā 'ti chekā kusalā. abhisaṭā 'ti abhigatā. kehi abhigatā. atthikehi manussehi. karaṇatthe pana sāmivacanaṃ katvā atthikānaṃ atthikānaṃ manussānan ti vuttaṃ. paññāsāya ca rattiṃ gacchatī 'ti paññāsakahāpaṇe gahetvā ca rattiṃ rattiṃ gacchati. negamo ti kuṭumbikagaṇo. Sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesī 'ti nāgarā dve satasahassāni rājā tīṇi satasahassāni aññañ ca ārāmuyyānavāhanādiparicchedaṃ datvā vuṭṭhapesuṃ, gaṇikaṭṭhāne ṭhapesun ti attho. paṭisatena ca rattiṃ gacchatī 'ti rattiṃ rattiṃ paṭisatena gacchati. gilānaṃ paṭivedeyyan ti gilānabhāvaṃ jānāpeyyaṃ. kattarasuppe ti jiṇṇasuppe. (disāpāmokkho ti sabbadisāsu vidito pākaṭo padhāno 'vā 'ti attho.) kā me deva mātā 'ti, kasmā pucchi.
taṃ kira aññe rājadārakā kīḷantā kalahe uṭṭhite nimmātiko nippītiko ti vadanti, yathā ca aññesaṃ dārakānaṃ chaṇādīsu cūḷamātāmahāmātādayo kiñci kiñci paṇṇākāraṃ pesenti, tathā tassa na koci kiñci pesesi. iti so taṃ sabbaṃ cintetvā nimmātiko yeva nu kho ahan ti jānanatthaṃ kā me deva mātā, ko pitā 'ti pucchi. yan nūn' āhaṃ sippan ti yan nūn' āhaṃ vejjasippaṃ sikkheyyan ti cintesi. tassa kira etad ahosi imāni kho hatthiassasippādīni parupaghātapaṭisaṃyuttāni, vejjasippaṃ mettāpubbabhāgaṃ sattānaṃ hitapaṭisaṃyuttan ti, tasmā vejjasippam eva sandhāya yan nūn' āhaṃ sippaṃ sikkheyyan ti cintesi. api c' āyaṃ ito kappasatasahassassa upari Padumuttarassa bhagavato upaṭṭhākaṃ buddhupaṭṭhāko ayan ti catuparisabbhantare patthataguṇaṃ vejjaṃ disvā aho vatā 'ham pi evarūpaṃ ṭhānantaraṃ pāpuṇeyyan ti cintetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhagavantaṃ vanditvā aham pi bhagavā tumhākaṃ upaṭṭhāko asukavejjo viya anāgate buddhupaṭṭhāko bhaveyyan ti patthanam akāsi.


[page 1115]
Mv_VIII.1]               Mahāvagga-vaṇṇanā                     1115
[... content straddling page break has been moved to the page above ...] tāya purimapatthanāya codiyamano 'p' esa vejjasippam eva sandhāya yan nūn' āhaṃ sippaṃ sikkheyyan ti cintesi. disāpāmokkho ti sabbadisāsu vidito pākaṭo, paṭṭhāno vā 'ti attho. tasmiñ ca samaye Takkasilakā vāṇijā Abhayarājakumāraṃ dassanāya agamaṃsu. te Jīvako kuto tumhe āgatā 'ti pucchi. Takkasilato 'ti vutto. atthi tattha vejjasippācariyo ti pucchitvā, āma kumāra Takkasilāyaṃ disāpāmokkho vejjo paṭivasatī 'ti sutvā, tena hi yadā gacchatha, mayhaṃ āroceyyāthā 'ti āha. te tathā kariṃsu.
so pitaraṃ anāpucchitvā tehi saddhiṃ Takkasilaṃ agamāsi.
tena vuttaṃ Abhayarājakumāraṃ anāpucchā 'ti ādi. icchām' ahaṃ ācariya sippaṃ sikkhitun ti taṃ kira upasaṅkamantaṃ disvā so vejjo ko 'si tvaṃ tātā 'ti pucchi. so Bimbisāramahārājassa nattā Abhayakumārassa putto 'mhī 'ti āha. kasmā pana tvaṃ asi tāta idh' āgato 'ti. tato so tumhākaṃ santike sippaṃ sikkhitun ti vatvā icchām' ahaṃ ācariya sippaṃ sikkhitun ti āha. bahuñ ca gaṇhātī 'ti yathā aññe khattiyarājakumārādayo ācariyassa dhanaṃ dātvā kiñci kammaṃ akatvā sippaṃ sikkhanti yeva, na so evaṃ.
so pana kiñci dhanaṃ adatvā dhammantevāsiko 'va hutvā ekaṃ kālaṃ upajjhāyassa kammaṃ karoti, ekaṃ kālaṃ sikkhati. evaṃ sante 'pi, abhinihārasampanno kulaputto attano medhāvitāya bahuñ ca gaṇhāti, lahuñ ca gaṇhāti, suṭṭhu ca upadhāreti, gahitañ c' assa na pamussati. satta ca me vassāni adhīyantassa nay'imassa sippassa anto paññāyatī 'ti ettha ayaṃ kira Jivako, yattakaṃ ācariyo jānāti, yaṃ aññe soḷasahi vassehi uggaṇhanti, taṃ sabbaṃ sattahi vassehi uggahesi.


[page 1116]
1116                Samantapāsādikā                    [Mv_VIII.1
[... content straddling page break has been moved to the page above ...] Sakkassa pana devarañño etad ahosi ayaṃ buddhānaṃ upaṭṭhāko aggavissāsiko bhavissati, handa naṃ bhesajjayojanaṃ sikkhāpemī 'ti. ācariyassa sarīre ajjhāvasitvā yathā ṭhapetvā kammavipākaṃ avasesarogaṃ eken' eva bhesajjayogena tikicchituṃ sakkoti, tathā naṃ bhesajjayojanaṃ sikkhāpesi. so pana ācariyassa santike sikkhāmī 'ti maññati, tasmā samattho idāni Jīvako tikicchitun ti Sakkena vissaṭṭhamatto evaṃ cintetvā ācariyaṃ pucchi.
ācariyo pana na iminā mam' ānubhāvena uggahitaṃ, devatānubhāvena uggahitan ti ñatvā 'va tena hi bhaṇe 'ti ādim āha. samantā yojanaṃ āhiṇḍanto ti divase divase ekekena dvārena nikkhamitvā cattāro divase āhiṇḍanto. parittaṃ pātheyyaṃ adāsī 'ti appamattakaṃ adāsi. kasmā. tassa kira etad ahosi ayaṃ mahākulassa putto gatamatto yeva pitupitāmahānaṃ santikā mahāsakkāraṃ labhissati, tato mayhaṃ vā sippassa vā guṇaṃ na jānissati, antarāmagge pana khīṇapātheyyo sippaṃ payojetvā, avassaṃ mayhañ ca sippassa ca guṇaṃ jānissatī 'ti, parittaṃ dāpesi. pasatenā 'ti ekahatthapūṭena. picunā 'ti kappāsapaṭalena.
yatra hi nāmā 'ti yā nāma. kimpimāyan ti kim pi me ayaṃ.
upajānām' etassa saṃyamassā 'ti katassa ca rogūpasamassa ca upakāraṃ jānāmā 'ti adhippāyo. sabbālaṅkāraṃ tuyhaṃ hotū 'ti rājā kira sace imaṃ gaṇhissati, pamāṇayutte ṭhāne taṃ ṭhapessāmi, sace na gaṇhissati, abbhantarikaṃ naṃ vissāsikaṃ karissāmī 'ti cintetvā evam āha. Abhayarājakumārassā 'pi nāṭakānam pi cittaṃ uppajji aho vata na gaṇheyyā 'ti. so 'pi tesaṃ cittaṃ ñatvā viya idaṃ me deva ayyikānaṃ ābharaṇaṃ, na pan' idaṃ mayhaṃ gaṇhituṃ paṭirūpan ti vatvā alaṃ devā 'ti ādim āha. adhikāraṃ me deva saratū 'ti katassa upakāraṃ saratū 'ti attho. rājā pasanno sabbālaṅkārasampannaṃ gehañ ca ambavanuyyānañ ca anusaṃvaccharaṃ satasahassauṭṭhānakaṃ gāmañ ca mahāsakkārañ ca datvā tena hi bhaṇe 'ti ādim āha. sakkhasi pana tvaṃ gahapatī 'ti,


[page 1117]
Mv_VIII.1]                Mahāvagga-vaṇṇanā                     1117
[... content straddling page break has been moved to the page above ...] kasmā āha. iriyāpathasamparivattanena kira matthaluṅgaṃ na saṇṭhāti, tassa ca tīhi sattāhehi niccalassa nipannassa matthaluṅgaṃ saṇṭhahissatī 'ti ñatvā app' eva nāma satta satta māse paṭijānitvā satta satta divase 'pi nipajjeyyā 'ti evam āha. ten' eva parato vuttaṃ api ca paṭikacc' eva asi mayā ñāto 'ti. sīsacchaviṃ uppāṭetvā 'ti sīsacammaṃ apanetvā. sibbiniṃ vināmetvā 'ti sibbiniṃ vivaritvā. n' āhaṃ ācariya sakkomī 'ti tassa kira sarīre mahādāho uppajji, tasmā evam āha. tīhi sattāhenā 'ti tīhi passehi ekekena sattāhena. janaṃ ussāretvā 'ti janaṃ nīharāpetvā. jegucchaṃ me sappī 'ti ayaṃ kira rājā vicchikassa jāto, vicchikavisapaṭighātāya ca sappi bhesajjaṃ hoti vicchikānaṃ paṭikkūlaṃ tasmā evam āha. uddekaṃ dassatī 'ti uggāraṃ dassati. paññasayojanikā hotī 'ti paññāsayojanāni gantuṃ samatthā hoti. na kevalañ c' assa rañño hatthinī yeva, nāḷāgiri nāma hatthī yojanasataṃ gacchati, velukaṇṇo ca muñjakeso cā 'ti dve assā vīsayojanasataṃ gacchanti, kāko nāma dāso saṭṭhi yojanāni gacchati. ekassa kira kulaputtassa anuppanne buddhe ekadivasaṃ bhuñjituṃ nisinnassa paccekabuddho dvāre ṭhatvā agamāsi. tass' eko puriso paccekabuddho āgantvā gato ti ārocesi. so sutvā gaccha, vegena pattaṃ āharā 'ti āharāpetvā attano sajjitabhattaṃ sabbaṃ datvā pesesi. itaro taṃ nīharitvā paccekabuddhassa hatthe ṭhapetvā ahaṃ bhante tumhākaṃ katena iminā kāyaveyyāvaṭikena, yattha yattha nibbattāmi, vāhanasampanno homī 'ti patthanaṃ akāsi. so ayaṃ etarahi pajjoto nāmā rājā jāto, tāya patthanāya ayaṃ vāhanasampatti. sappiṃ pāyetvā 'ti sappiñ ca pāyetvā paricārikānañ ca āhāravidhiṃ ācikkhitvā. nakhena bhesajjaṃ olumpetvā 'ti nakhena bhesajjaṃ odahitvā pakkhipitvā 'ti attho. nicchāresī 'ti virecesi. siveyyakan nāma Uttarakurūsu sīvatthikaṃ avamaṅgalavatthaṃ. tattha kira manussā mataṃ ten' eva vatthena veṭhetvā nikkhipanti.


[page 1118]
1118                Samantapāsādikā                     [Mv_VIII.1
taṃ maṃsapesī 'ti sallakkhetvā hatthīsoṇḍasakuṇā ukkhipitvā nīharitvā Himavantakūṭe ṭhapetvā vatthaṃ apanetvā khādanti. atha vanacarakā vatthaṃ disvā rañño āharanti.
evam idaṃ Pajjotena laddhaṃ hoti. Siviraṭṭhe kusalā itthiyo tīhi aṃsūhi suttaṃ kantan ti, tena suttena vāyitavatthaṃ etan ti pi vadanti. ten' āha siveyyakan ti Uttarakurūsu sivatthikavatthaṃ, Siviraṭṭhe uppannavatthan ti pi vadanti. sinehethā 'ti kiṃ pana bhagavato kāyo lūkho. na lūkho. bhagavato hi āhāre sadā devatā dibbojaṃ pakkhipanti, sinehapānam pana sabbattha dose temeti, sirā mudukā karoti, ten' āyaṃ evam āha. tīṇi uppalahatthānī 'ti ekaṃ uppalahatthaṃ oḷārikadosaharaṇatthaṃ ekaṃ majjhimadosaharaṇatthaṃ ekaṃ sukhumadosaharaṇatthaṃ. na cirass' eva pakatatto ahosī 'ti evaṃ pakatatte pana kāye nāgarā dānaṃ sampādesuṃ. Jīvako āgantvā bhagavantaṃ etad avoca, bhagavā ajja nāgarā tumhākaṃ dānaṃ dātukāmā antogāmaṃ piṇḍāya pavisathā 'ti. Mahāmoggallānatthero cintesi kuto nu kho ajja bhagavato paṭhamapiṇḍapāto laddhuṃ vaṭṭatī 'ti. tato cintesi Soṇo seṭṭhiputto khettaparikammato paṭṭhāya aññehi asādhāraṇānaṃ khirodakasecanasaṃvaḍḍhānaṃ gandhasālīnaṃ odanaṃ bhuñjati, tato bhagavato piṇḍapātaṃ āharissāmī 'ti, iddhiyā gantvā tassa pāsādatale attānaṃ dassesi. so therassa pattaṃ gahetvā paṇītaṃ piṇḍapātaṃ adāsi, therassa ca gamanākāraṃ disvā bhuñjatha bhante 'ti āha. thero tam atthaṃ ārocesi. bhuñjatha bhante, ahaṃ aññaṃ bhagavato dassāmī 'ti theraṃ bhojetvā gandhehi pattaṃ ubbattitvā piṇḍapātaṃ adāsi.
taṃ thero āharitvā bhagavato adāsi. rājā 'pi kho Bimbisāro ajja bhagavā kim bhuñjissatī 'ti vihāraṃ āgantvā pavisamāno'va piṇḍapātagandhaṃ ghāyitvā bhuñjitukāmo ahosi.


[page 1119]
Mv_VIII.2]               Mahāvagga-vaṇṇanā                     1119
[... content straddling page break has been moved to the page above ...] bhagavato ca dvīsu yeva piṇḍapātesu bhājanagatesu devātā ojaṃ pakkhipiṃsu, yañ ca Sujātā adāsi, yañ ca parinibbānakāle Cundo kammāraputto, aññesu kavaḷe kavaḷe pakkhipanti, tasmā bhagavā rañño icchaṃ jānitvā apakkhittojam eva thokaṃ piṇḍapātaṃ rañño dāpesi. so paribhuñjitvā pucchi kiṃ bhante Uttarakuruto ābhataṃ bhojanan ti. na mahārāja Uttarakuruto, api ca kho tav' eva raṭṭhavāsino gahapatiputtassa bhojanaṃ etan ti vatvā Soṇassa sampattiṃ ācikkhi. taṃ sutvā rājā Soṇaṃ daṭṭhukāmo hutvā Cammakkhandhake vuttanayena asītiyā kulaputtasahassehi saddhiṃ Soṇassa āgamanaṃ akāsi. te bhagavato dhammadesanaṃ sutvā sotāpannā jātā. Soṇo pana pabbajitvā arahatte patiṭṭhito. bhagavāpi etad attham eva rañño piṇḍapātaṃ dāpesi. evaṃ katabhattakicce bhagavati, atha kho Jivako Komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya ...pe... etad avoca. atikkantavarā 'ti ettha vinicchayo Mahākhandhake vuttanayen' eva veditabbo. bhagavā bhante paṃsukūliko bhikkhusaṅgho cā 'ti bhagavato hi buddhattappattito paṭṭhāya yāva idaṃ vatthuṃ etthantare vīsati vassāni, na koci bhikkhu gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikā 'va ahesuṃ, ten' āyam evam āha. gahapaticīvaran ti gahapatīhi dinnacīvaraṃ. dhammiyā kathāyā 'ti vatthadānānisaṃsapaṭisaṃyuttāya kathāya. itaritarenā pī 'ti appagghena pi mahagghena pi, yena kenacī 'ti attho. pāvāro ti salomako kappāsikapāvāro. anujānāmi bhikkhave kojavan ti ettha pakatikojavam eva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati. kojavan ti uṇṇāmayo pāvārasadiso.
     [Mv_VIII.2:] Kāsirājā 'ti Kāsīnaṃ rājā, Pasenadissa ekapitikabhātā esa. aḍḍhakāsiyan ti ettha kāsī 'ti sahassa vuccati, taṃ agghanako kāsiyo, ayam pana pañcasatāni agghati, tasmā aḍḍhakāsiyo ti vutto, ten' ev' āha upaḍḍhakāsīnaṃ khamamānan ti. [Mv_VIII.3:] uccāvacānī 'ti sundarāni ca asundarāni ca. bhaṇgan nāma khomāadīhi pañcahi suttehi missetvā kataṃ.


[page 1120]
1120               Samantapāsādikā                         [Mv_VIII.4
[... content straddling page break has been moved to the page above ...] vākamayam evā 'ti pi vadanti. ekaṃ yeva bhagavatā cīvaraṃ anuññātaṃ, na dve 'ti te kira itaritarena cīvarenā 'ti ekassa gahapatikena vā paṃsukūlena vā 'ti evaṃ atthaṃ sallakkhayiṃsu. [Mv_VIII.4:] nāgamesun ti yāva te susānato āgacchanti, tāva te na icchiṃsu, pakkamiṃsu yeva. nākāmā bhāgaṃ dātun ti na anicchāya dātuṃ, yadi pana icchanti, dātabbo.
āgamesun ti upacāre acchiṃsu. tena bhagavā āha anujānāmi bhikkhave āgamentānaṃ akāmā bhāgaṃ dātun ti. yadi pana manussā idh' āgatā eva gaṇhantū 'ti denti, saññāṇaṃ vā katvā gacchanti sampattā gaṇhantū 'ti sampattānaṃ sabbesam pi pāpuṇanti. sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. sadisā okkamiṃsū 'ti sabbe okkamiṃsu, ekadisāya vā okkamiṃsū 'ti attho. te katikaṃ katvā 'ti laddhapaṃsukūlaṃ sabbesaṃ bhājetvā gaṇhissāmā 'ti bahi yeva katikaṃ katvā.
     [Mv_VIII.5:] cīvarapaṭiggāhakan ti yo gahapatikehi saṅghassa dīyamānaṃ cīvaraṃ gaṇhāti. yo na chandāgatiṃ gacchatī 'ti ādīsu cīvarapaṭiggāhakesu pacchā āgatānam pi attano ñātakādīnaṃ paṭhamataraṃ: paṭiggaṇhanto vā ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā, lobhapakatitāya attano pariṇāmento vā, chandāgatiṃ gacchati nāma. yo paṭhamataraṃ āgatassāpi kodhavasena pacchā gaṇhanto vā, duggatamanussesu avaṇṇaṃ katvā gaṇhanto vā, kiṃ vo ghare ṭhapitokāso n'atthi, tumhākaṃ santakaṃ gahetvā gacchathā 'ti evaṃ saṅghassa lābhantarāyaṃ karonto vā, dosāgatiṃ gacchati nāma. yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ gacchati nāma. pacchā āgatānam pi issarānaṃ bhayena paṭhamataraṃ paṭiggaṇhanto vā, cīvarapaṭiggāhakaṭṭhānantaram etaṃ bhāriyan ti santasanto vā, bhayāgatiṃ gac chati nāma.


[page 1121]
Mv_VIII.8]                Mahāvagga-vaṇṇanā                1121
[... content straddling page break has been moved to the page above ...] mayā idañcidañ ca gahitaṃ, idañ ca na gahitan ti jānanto, gahitāgahitañ ca jānāti nāma. tasmā yo na chandāgatiādivasena gacchati, ñātakāññātakāḍḍhaduggatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti, sīlācārapaṭipattisaṃyutto hoti satimā medhāvī bahussuto, sakkoti dāyakānaṃ vissaṭṭhāya vācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ evarūpo sammannitabbo 'ti. evañ ca pana bhikkhave sammannitabbo ti ettha pana, etāya yathāvuttāya kammavācāya pi apalokanena pi antovihāre sabbasaṅghamajjhe 'pi khaṇḍasīmāya pi sammannituṃ vaṭṭati yeva. evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. yattha pana āgatā manussā sukhaṃ passanti, tādise dhuravihāraṭṭhāne vījaniṃ passe ṭhapetvā sunivatthena supārutena nisīditabban ti. [Mv_VIII.6:] tatth' eva ujjhitvā 'ti paṭiggahaṇam eva amhākaṃ bhāro ti vatvā gahitaṭṭhāne yeva chaḍḍetvā gacchanti. cīvarapaṭiggāhakan ti yo gahapatikehi saṅghassa dīyamānaṃ cīvaraṃ gaṇhāti. cīvaranidāhakan ti cīvarapaṭisāmanakaṃ. yo na chandāgatin ti ādīsu c' ettha ito paraṃ sabbattha vuttanayen' eva vinicchayo veditabbo.
sammativinicchayo 'pi kathitānusāren' eva jānitabbo.
[Mv_VIII.7:] vihāraṃ vā 'ti ādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro va aḍḍhayogo vā hoti, so na sammannitabbo. paccantasenāsanaṃ pana na sammannitabbaṃ. idaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāyaṃ nisinnehi sammannituṃ na vaṭṭati, vihāramajjhe yeva sammannitabbaṃ. [Mv_VIII.8:] guttāguttañ ca jāneyyā 'ti ettha yassa tāva chandādīsu koci doso n' atthi, taṃ guttaṃ nāma. yassa pana chadanatiṇaṃ vā chadaniṭṭhakā vā yatthakatthaci patitā, yena ovassati vā mūsikādīnaṃ vā paveso hoti bhittiādīsu vā katthaci chiddaṃ hoti upacikā vā uṭṭhahanti,


[page 1122]
1122                Samantapāsādikā                     [Mv_VIII.8
[... content straddling page break has been moved to the page above ...] taṃ sabbaṃ aguttaṃ nāma. taṃ sallakkhetvā paṭisaṅkharitabbaṃ. sītasamaye dvārañ ca vātapānañ ca supidahitaṃ kātabbaṃ, sītena hi cīvarāni kaṇṇakitāni honti. uṇhasamaye antarantarā vātapavesanatthaṃ vivaritabbaṃ. evaṃ karonto hi guttāguttaṃ jānāti nāma. imehi pana cīvarapaṭiggāhakādīhi tīhi pi attano vattaṃ jānitabbaṃ, tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā kālacīvaran ti vā akālacīvaran ti vā accekacīvaran ti vā vassikasāṭikan ti vā nisīdanan ti vā paccattharaṇan ti vā mukhapuñchanacolan ti vā denti, taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ, visuṃ visuṃ katvā' va gaṇhitvā cīvaranidāhakassa tath' eva ācikkhitvā dātabbaṃ. cīvaranidāhakenā 'pi bhaṇḍāgārikassa dadamānena idaṃ kālacīvaraṃ ...pe... idaṃ mukhapuñchanacolan ti ācikkhitvā 'va dātabbam. bhaṇḍāgārikenāpi tath' eva visuṃ visuṃ saññāṇaṃ katvā ṭhapetabbaṃ. tato saṅghena kālacīvaraṃ āharā 'ti vutte, kālacīvaram eva dātabbaṃ ...pe... mukhapuñchanacolakaṃ āharā 'ti vutte, tad eva dātabbaṃ. iti bhagavatā cīvarapaṭiggāhako anuññāto cīvaranidāhako anuññāto bhaṇḍāgāriko anuññāto na bāhullikatāya na asantuṭṭhiyā, api ca kho saṅghassānuggahāya. sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ, n' eva āhaṭaṃ na anāhaṭaṃ na dinnaṃ nādinnaṃ na laddhaṃ nāladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ, evaṃ sati, ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅgaho kato hoti. bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti. laddhāladdhaṃ jānissanti aladdhabhāvaṃ jānitvā saṅgahaṃ kātuṃ maññissantī 'ti. na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabbo ti ettha aññe 'pi avuṭṭhāpanīyā jānitabbā, cattāro hi na vuṭṭhāpetabbā, vuḍḍhataro bhaṇḍāgāriko gilāno saṅghato laddhasenāsano ti.


[page 1123]
Mv_VIII.9]           Mahāvagga-vaṇṇanā                          1123
[... content straddling page break has been moved to the page above ...] tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo, bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya, gilāno attano gilānatāya, saṅgho pana bahussutassa uddesaparipucchādīhi bahūpakārassa bhāranittharakassa phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā deti, tasmā so upakāratāya ca saṅghato laddhatāya ca na vuṭṭhāpetabbo ti. [Mv_VIII.9:] ussannaṃ hotī 'ti bahuṃ rāsikataṃ hoti, bhaṇḍāgāraṃ na gaṇhāti. sammukhībhūtenā 'ti antoupacārasīmāyaṃ ṭhitena. bhājetun ti kālaṃ ghosāpetvā paṭipāṭiyā bhājetuṃ.
kolāhalaṃ akāsī 'ti amhākaṃ ācariyassa detha, upajjhāyassa dethā 'ti evaṃ mahāsaddam akāsi. cīvarabhājakaṅgesu sabhāgānaṃ bhikkhūnaṃ apāpuṇantaṃ pi mahagghacīvaraṃ dento, chandāgatiṃ gacchati nāma. aññesaṃ vuḍḍhatarānaṃ pāpuṇantaṃ pi mahagghaṃ cīvaraṃ adatvā appagghaṃ dento dosāgatiṃ gacchati nāma. mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. mukharānaṃ navakānaṃ pi bhayena apāpuṇantam eva mahagghacīvaraṃ dento bhayāgatiṃ gacchati nāma. yo evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto hoti, sammannitabbo. bhājitābhājitan ti ettakāni vatthāni bhājitāni ettakāni abhājitānī 'ti jānanto bhājitābhājitañ ca jāneyyā 'ti vuccati. uccinitvā 'ti idaṃ thūlaṃ idaṃ saṇhaṃ idaṃ ghanaṃ idaṃ tanukaṃ idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ idaṃ dīghato ettakaṃ idaṃ puthulato ettakan ti evaṃ vatthāni vicinitvā. tulayitvā 'ti idaṃ ettakaṃ agghāti idaṃ ettakan ti evaṃ agghaparicchedaṃ katvā. vaṇṇāvaṇṇaṃ katvā 'ti sace sabbesaṃ ekekam eva dasa dasa agghanakaṃ pāpuṇāti, icc' etaṃ kusalaṃ, no ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekāgghanakena ca dviagghanakena ca saddhiṃ bandhitvā eten' ev' upāyena same paṭiviṃse ṭhapetvā 'ti attho. bhikkhū gaṇetvā vaggaṃ bandhitvā 'ti sace ekekassa dīyamāne divaso nappahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭiviṃse ekekaṃ vaggaṃ bandhitvā ekaṃ bhaṇḍikaṃ katvā ekaṃ cīvarapaṭiviṃsaṃ ṭhapetuṃ anujānāmī 'ti attho.


[page 1124]
1124                     Samantapāsādikā                     [Mv_VIII.9
[... content straddling page break has been moved to the page above ...] evaṃ ṭhapitesu cīvarapaṭiviṃsesu kuso pātetabbo, tehi pi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ. sāmaṇerānaṃ upaḍḍhapaṭiviṃsan ti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃ yeva vattapaṭipattiṃ karonti, na aññesaṃ karonti, etesaṃ yeva upaḍḍhabhāgo dātabbo. ye pana purebhattañ ca pacchābhattañ ca bhikkhusaṅghass' eva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. idañ ca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvaren' eva kathitaṃ. kālacīvaram pana samakam eva dātabbaṃ. tatruppādaṃ vassāvāsikaṃ sammuñjanībandhanādiṃ saṅghassa phātikammaṃ katvā gahetabbaṃ. etañ h' ettha sabbesaṃ vattaṃ bhaṇḍāgārikacīvare 'pi. sace sāmaṇerā āgantvā āgantvā bhante mayaṃ yāguṃ pacāma bhattaṃ pacāma khajjakaṃ pacāma apaharitaṃ karoma dantakaṭṭhaṃ āharāma raṅgachalliṃ kappiyaṃ katvā dema, kim pana amhehi na katan nāmā 'ti ukkaṭṭhiṃ karonti, samabhāgo 'va dātabbo. etaṃ, ye ca virajjhitvā karonti, yesañ ca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ.
Kurundiyaṃ pana sace sāmaṇerā kasmā mayaṃ bhante saṅghakammaṃ na karoma , karissāmā 'ti yācanti, samapaṭiviṃso dātabbo ti vuttaṃ. uttaritukāmo ti nadiṃ vā kantāraṃ vā uttaritukāmo satthaṃ labhitvā disāpakkamitukāmo ti attho. sakaṃ bhāgaṃ dātun ti idaṃ bhaṇḍāgārato cīvarāni nīharitvā puñje kate gaṇḍiyā pahatāya bhikkhusaṅghe sannipatite, satthaṃ labhitvā gantukāmo satthato mā parihāyī 'ti etam atthaṃ sandhāya vuttaṃ. tasmā anīhatesu vā cīvaresu appahatāya vā gaṇḍiyā asannipatite vā saṅghe dātuṃ na vaṭṭati.


[page 1125]
Mv_VIII.9]                Mahāvagga-vaṇṇanā                         1125
[... content straddling page break has been moved to the page above ...] cīvaresu pana nīhatesu gaṇḍiṃ paharitva bhikkhusaṅghe sannipatite, cīvarabhājakena imassa bhikkhuno koṭṭhāsena ettakena bhavitabban ti takketvā nayaggāhena cīvaraṃ dātabbaṃ, tulāya tulitam iva hi samasamaṃ dātuṃ na sakkoti, tasmā ūnaṃ vā hotu adhikaṃ vā, evaṃ takkena nayena dinnaṃ sudinnam eva, n' eva ūnakaṃ puna dātabbaṃ nātirittaṃ paṭiggaṇhitabban ti. atirekabhāgenā 'ti dasa bhikkhū honti sāṭakāpi das' eva, tesu eko dvādasa agghati, sesā dasagghanakā, sabbesu dasagghanakavasena kuse pātite, yassa bhikkhuno dvādasagghanake kuso pātito, so ettakena mama cīvaraṃ pahotī 'ti tena atirekabhāgena gantukāmo hoti, bhikkhū atirekaṃ āvuso saṅghassa santakan ti vadanti, taṃ sutvā bhagavā saṅghike ca gaṇasantake ca appakaṃ nāma n'atthi, sabbattha saṃyamo kātabbo, gaṇhantenā 'pi kukkuccāyitabban ti taṃ dassetuṃ anujānāmi bhikkhave anukkhepe dinne 'ti āha. tattha anukkhepo nāma, yaṃ kiñci anukkhipitabbaṃ anuppadātabbaṃ kappiyabhaṇḍaṃ yattakaṃ tassa paṭiviṃse adhikaṃ tattake agghanake yasmiṃ kismiñci kappiyabhaṇḍe dinne 'ti attho. vikalake tosetvā 'ti ettha cīvaravikalakaṃ puggalavikalakan ti'dve vikalakā. cīvaravikalakaṃ nāma, sabbesaṃ pañca pañca vatthāni pattāni, sesāni pi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni, chindantehi ca aḍḍhamaṇdalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni, heṭṭhimaparicchedena caturaṅgulavitthāram pi anuvātapahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati. aparibhogam pana na kātabban ti evam ettha cīvarassa appahonakabhāvo cīvaravikalakaṃ.
chinditvā dinne pana taṃ tositaṃ hoti, atha kusapāto kātabbo, sace 'pi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha āññaṃ samaṇaparikkhāraṃ ṭhapetvā, yo tena tussati, tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo, idaṃ pi cīvaravikalakan ti Andhakaṭṭhakathāyaṃ vuttaṃ. puggalavikalakaṃ nāma dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati aṭṭha vā nava vā hoti,


[page 1126]
1126                Samantapāsādikā                     [Mv_VIII.9
[... content straddling page break has been moved to the page above ...] tesaṃ aṭṭha vā nava vā koṭṭhāsā, tumhe ime bhāge gaṇetvā visuṃ bhājethā 'ti dātabbā, evam ayaṃ puggalānaṃ appahonakabhāvo puggalavikalakaṃ. visuṃ dinne pana taṃ tositaṃ hoti, evaṃ tosetvā kusapāto kātabbo ti. atha vā vikalake tosetvā 'ti yo cīvarabhāgo ūnako, taṃ aññena parikkhārena samaṃ katvā kusapāto kātabbo.
     [Mv_VIII.10:] chakaṇenā 'ti gomayena. paṇḍumattikāyā 'ti tambamattikāya. mūlarajanādīsu haliddaṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati. mañjeṭṭhañ ca tuṅgahārañ ca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. tuṅgahāro nāma eko kaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti.
loddañ ca kaṇḍalañ ca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. allipattañ ca nilipattañ ca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. gihiparibhuttaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. kiṃsukapupphañ ca kusumbhapupphañ ca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. phalarajane pana na kiñci na vaṭṭati. sītudakā 'ti apakkarajanaṃ vuccati.
uttarāḷuvan ti vaṭṭādhārakaṃ. rajanakumbhiyā majjhe ṭhapetvā taṃ ādhārakaṃ parikkhipitvā rajanaṃ pakkhipituṃ anujānāmī 'ti attho. evaṃ hi kate rajanaṃ na uttarati.
udake vā nakhapiṭṭhikāya vā 'ti sace hi pakkaṃ hoti, udakapāṭiyā dinno thevo sahasā na visarati, nakhapiṭṭhiyaṃ pi avisaranto tiṭṭhati. rajanuḷuṅkan ti rajanauḷuṅkaṃ. duṇḍakathālikan ti tam eva sadaṇḍakaṃ. rajanakolamban ti rajanakuṇḍaṃ. maddantī 'ti omaddanti. [Mv_VIII.11:] na ca acchinne theve pakkamitun ti yāva rajanabindu galitaṃ na chijjati, tāva aññatra na gantabbaṃ. patthinnan ti atirajitattā thaddhaṃ, atibharitan ti attho. udake osādetun ti udake pakkhipitvā ṭhapetuṃ.


[page 1127]
Mv_VIII.13]           Mahāvagga-vaṇṇanā                         1127
[... content straddling page break has been moved to the page above ...] rajane pana nikkhante taṃ udakaṃ chaḍḍetvā cīvaraṃ madditabbaṃ. dantakasāvānī 'ti ekaṃ vā dve vā vāre rajitvā dantavaṇṇāni dhārenti.
     [Mv_VIII.12:] acchibaddhan ti caturassakedārakabaddhaṃ pālibaddhan ti āyāmato ca vitthārato ca dīghamariyādabaddhaṃ. mariyādabaddhan ti antarantarā rassamariyādāya mariyādabaddhaṃ.
siṅghāṭakabaddhan ti mariyādāya mariyādaṃ vinivijjhitvā gataṭṭhānena siṅghāṭakabaddhaṃ, catukkasaṇṭhānan ti attho. saṃvidahitun ti dātuṃ. ussahasi tvaṃ Ānandā 'ti sakkosi tvaṃ Ānanda. ussahāmi bhagavā 'ti tumhehi dinnanayena sakkomī 'ti dasse ti. yatra hi nāmā 'ti yo nāma.
kusim pi nāmā 'ti ādīsu kusī 'ti āyamato ca vitthārato ca anuvātādīnaṃ dīghapaṭānam etaṃ adhivacanaṃ. aḍḍhakusī 'ti antarantarā rassapaṭānaṃ nāma. maṇḍalan ti pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ.
aḍḍhamaṇḍalan ti khuddakamaṇḍalaṃ. vivaṭṭan ti maṇḍalañ ca aḍḍhamaṇḍalañ ca ekato katvā sibbitaṃ majjhimakhaṇdaṃ. anuvivaṭṭan ti tassa ubhosu passesu dve khaṇḍāni.
gīveyyakan ti gīvaveṭhanaṭṭhāne daḷhīkaraṇatthaṃ aññaṃ suttasaṃsibbitaṃ āgantukapaṭaṃ. jaṅgheyyakan ti jaṅghapāpuṇaṭṭhāne tath'eva saṃsibbitaṃ paṭaṃ. gīvaṭṭhāne ca jaṅghaṭṭhāne ca ṭhapitapaṭānam etaṃ nāman ti pi vadanti. bāhantan ti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. iti pañcakhaṇḍikacīvaren'etaṃ vicāritan ti. atha vā anuvivaṭṭan ti' vivaṭṭassa ekapassato dvinnaṃ ekapassato tiṇṇaṃ pi catunnaṃ pi khaṇḍānam etaṃ nāmaṃ. bāhantan ti suppamāṇacīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti tesaṃ tesaṃ nāmaṃ.
[Mv_VIII.13:] ayam eva hi nayo Mahāaṭṭhakathāyaṃ vutto ti. cīvarehi ubbhaṇḍikate 'ti cīvarehi ubbhaṇḍikate yathā ukkhittabhaṇḍā honti,


[page 1128]
1128                Samantapāsādikā                     [Mv_VIII.13
[... content straddling page break has been moved to the page above ...] evaṃ kate ukkhittabhaṇḍikabhāvaṃ āpādite 'ti attho. cīvarabhisin ti ettha bhisī 'ti dve tīṇi ekato katvā bhisisaṅkhepena saṃharitacīvarāni vuttani. te kira bhikkhū dakkhiṇāgirito bhagavā lahuṃ paṭinivattissatī 'ti tattha gacchantā Jīvakavatthusmiṃ laddhacīvarāni ṭhapetvā agamaṃsu. idāni pana cīvarena āgamissatī 'ti maññamānā ādāya pakkamiṃsu. antaraṭṭhakāsū 'ti māghassa ca phagguṇassa ca antarā aṭṭhaṃsu. na bhagavantaṃ sītaṃ ahosī 'ti bhagavato sītaṃ n' āhosi. etad ahosi ye 'pi kho te kulaputtā 'ti na bhagavā ajjhokāse anisīditvā etam atthaṃ na jānāti, mahājanassa saññāpanatthaṃ pana evam akāsi.
sītālukā 'ti sītapakatikā, ye pakatiyā 'va sītena kilamanti.
dviguṇaṃ saṅghāṭin ti dupaṭṭaṃ saṅghāṭiṃ. ekacciyan ti ekapaṭṭaṃ. iti bhagavā attanā catūhi cīvarehi yāpeti, amhākam pana ticīvaraṃ anujānātī 'ti vacanassa okāsaṃ upacchindituṃ dviguṇaṃ saṅghātiṃ anujānāti ekaccike itare, evañ hi nesaṃ cattāri bhavissantī 'ti. [Mv_VIII.14:] aggaḷaṃ acchupeyyan ti chinnaṭṭhāne pilotikakhaṇḍaṃ ṭhapeyyaṃ. ahatakappānan ti ekavāradhotānaṃ. utuddhatānan ti ututo dīghakālato uddhatānaṃ. gatavatthukānaṃ pilotikānan ti vuttaṃ hoti. pāpaṇike 'ti antarāpaṇato patitapilotikacīvare.
ussāho karaṇīyo 'ti pariyesanā kātabbā. paricchedo pana n' atthi, paṭṭasataṃ pi vaṭṭati. sabbam idaṃ sādiyantassa bhikkhuno vuttaṃ. aggaḷaṃ tunnan ti ettha uddharitvā alliyāpanakhaṇḍaṃ aggaḷaṃ, suttakena saṃsibbanaṃ tunnaṃ, vijjhitvā karaṇaṃ ovaṭṭikaṃ, kaṇḍūsakaṃ vuccati muddikā. daḷhīkamman ti anuddharitvā 'va upassayaṃ katvā alliyāpanakaṃ vatthakhaṇḍaṃ. [Mv_VIII.15:] Visākhāvatthuṃ uttānatthaṃ. tato paraṃ pubbe vinicchitam eva. sovaggikan ti saggahetu kataṃ. ten' ev' āha saggasaṃvattani kan ti.


[page 1129]
Mv_VIII.22]               Mahāvagga-vaṇṇanā                1129
[... content straddling page break has been moved to the page above ...] sokaṃ apanetī 'ti sokanudaṃ. anāmayā 'ti arogā.
saggamhi kāyamhī 'ti saggopapannā.
     [Mv_VIII.16:] puthujjanā kāmesu vītarāgā 'ti jhānalābhino. [Mv_VIII.19:] sandiṭṭho 'ti diṭṭhamattakamitto. sambhatto ti ekasambhogo daḷhamitto. ālapito ti mama santakaṃ yaṃ iccheyyāsi, taṃ gaṇheyyāsī 'ti evaṃ vutto. etesu tīsu aññataresu saddhiṃ jīvati gahite attamano hotī 'ti imehi tīhi vissāso rūhati.
[Mv_VIII.21:] paṃsukūlikato ti katapaṃsukūlo. garuko hotī 'ti jiṇṇajiṇṇaṭṭhāne aggaḷāropanena garuko hoti. suttalūkhaṃ kātun ti sutten' eva aggaḷaṃ kātun ti attho. vikaṇṇo ti suttaṃ acchetvā sibbitānaṃ eko saṅghāṭikaṇṇo dīgho hoti. vikaṇṇaṃ uddharitun ti dīghakoṇaṃ chindituṃ. okiriyantī 'ti chinnakoṇato galati. anuvātaṃ paribhaṇḍan ti anuvātañ c' eva paribhaṇḍañ ca. pattā lujjantī 'ti mahantesu pattamukhesu dinnāni suttāni galanti, tato pattā lujjanti.
aṭṭhapadakaṃ kātun ti aṭṭhapadakacchandena pattamukhaṃ sibbituṃ. anvādhikaṃ pi āropetun ti āgantukapaṭaṃ dātuṃ.
idaṃ pana appahonake āropetabbaṃ, sace pahoti, āgantukapaṭaṃ na vaṭṭati, chinditabbam eva. [Mv_VIII.22:] na bhikkhave saddhādeyyan ti ettha sesañātīnaṃ dento vinipāteti yeva, mātāpitaro pana sace rajje ṭhitāpi patthenti, dātabbaṃ. [Mv_VIII.23:] gilāno ti gilānatāya gahetvā gantuṃ asamattho. vassikasaṅketan ti vassike cattāro māse. nadīpāran ti nadiyā pāre bhattaṃ bhuñjitabbaṃ hoti. aggaḷaguttivihāro ti sabbesv' eva c' etesu gilānavassikasaṅketanadīpāragamanātthatakaṭhinabhāvesu aggaḷagutti yeva pamāṇaṃ, gutte eva hi vihāre nikkhipitvā bahi gantuṃ vaṭṭati, na agutte, araññakassa pana vihāro na sugutto hoti, tena bhaṇḍukkhaliyaṃ pakkhipitvā pāsāṇasusirarukkhasusirādīsu supaṭicchannesu ṭhapetvā gantabbaṃ.


[page 1130]
1130                Samantapāsādikā                     [Mv_VIII.24
[... content straddling page break has been moved to the page above ...]
     [Mv_VIII.24:] tuyh' eva bhikkhu tāni cīvarānī 'ti aññatra gahetvā haṭāni pi tuyh'eva, na tesaṃ añño koci issaro ti. evañ ca pana vatvā anāgate 'pi nikkukkuccā gaṇhissantī 'ti dassetuṃ idha panā 'ti ādim āha. tass' eva tāni cīvarāni yāva kaṭhinassa ubbhārāyā 'ti sace gaṇapūrake bhikkhū labhitvā kaṭhinaṃ atthataṃ hoti, pañca māse, no ce atthataṃ hoti, ekaṃ cīvaramāsam eva. yaṃ yaṃ saṅghassa demā 'ti vā denti, saṅghaṃ uddissa demā ti vā denti vassaṃ vutthasaṅghassa demā 'ti vā denti, vassāvāsikaṃ demā 'ti vā denti, sace 'pi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisanti, sabbaṃ tass' eva bhikkhuno hoti. yaṃ pi so vassāvāsatthāya vuḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitam eva hoti. idaṃ hi ettha lakkhaṇaṃ yena ten' ākārena saṅghassa uppannavatthaṃ atthatakaṭhinassa pañca māse anatthatakaṭhinassa ekaṃ cīvaramāsaṃ pāpuṇāti. yaṃ pana idaṃ idha vassaṃ vutthasaṅghassa demā 'ti vā vassāvāsikaṃ demā 'ti vā vatvā dinnaṃ, taṃ anatthatakaṭhinassāpi pañca māse pāpuṇāti. tato paraṃ uppannaṃ vassāvāsikaṃ pucchitabbaṃ kiṃ atītavasse idaṃ vassāvāsikaṃ, udāhu anāgatavasse 'ti. kasmā. piṭṭhisamaye uppannattā. utukālan ti vassānato aññaṃ kālaṃ. tāni cīvarāni ādāya Sāvatthiṃ gantvā 'ti ettha tāni cīvarāni gatagataṭṭhāne saṅghikān' eva honti, bhikkhūhi diṭṭhamattam ev' ettha pamāṇaṃ, tasmā sace keci paṭipathaṃ āgacchantā kuhiṃ āvuso gacchatī 'ti pucchitvā tam atthaṃ sutvā kiṃ āvuso mayaṃ saṅgho na homā 'ti tatth' eva bhājetvā gaṇhanti, suggahitāni. sace 'pi esa maggā okkamitvā kiñci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekaṃ geham eva vā pavisati, tatra ca naṃ bhikkhū disvā tam atthaṃ pucchitvā bhājetvā gaṇhanti suggahitān' eva. adhiṭṭhātun ti ettha adhiṭṭhahantena vattaṃ jānitabbaṃ tena hi bhikkhunā gaṇḍiṃ paharitvā kālaṃ ghosetvā thokaṃ āgametvā,


[page 1131]
VIII.25                Mahāvagga-vaṇṇanā                     1131
[... content straddling page break has been moved to the page above ...] sace gaṇḍisaññāya vā kālasaññāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni, no ce āgacchanti, mayh' imāni cīvarāni pāpuṇantī 'ti adhiṭṭhātabbāni. evaṃ adhiṭṭhite sabbāni tass' eva honti, ṭhitikā pana na tiṭṭhati. sace ekekaṃ uddharitvā ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo ti evaṃ gaṇhāti, gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati. evaṃ pāpetvā gaṇhantenāpi adhiṭṭhitam eva hoti. sace pana gaṇḍiṃ paharitvā vā appaharitvā vā kālaṃ pi ghosetvā vā aghosetvā vā aham ev' ettha, mayham eva imāni cīvarānī, 'ti gaṇhāti, duggahitāni honti. atha añño koci idha n' atthi, mayhaṃ etāni pāpuṇantī 'ti gaṇhāti, suggahitāni. pātite kuse 'ti ekakoṭṭhāse kusadaṇḍake pātitamatte, sace 'pi bhikkhusahassaṃ hoti, gahitam eva nāma cīvaraṃ. nākāmā bhāgo dātabbo ti sace pana attano ruciyā dātukāmā honti, dentu. anubhāge 'pi es' eva nayo. sacīvarānī 'ti kālacīvaraṃ pi saṅghassa ito 'va dassāma, visuṃ sajjiyamāne aticīvaraṃ hotī 'ti khippam eva sacīvarāni bhattāni akaṃsu.
there āgamma uppannānī 'ti tumhesu pasādena khippaṃ uppannāni. saṅghassa demā 'ti cīvarāni dentī 'ti sakalaṃ pi cīvarakālaṃ saṇikaṃ saṇikaṃ denti yeva. purimesu pana dvīsu vatthūsu paricchinnadānattā adaṃsū 'ti vuttaṃ sambahulā therā 'ti vinayadharapāmokkhatherā. idaṃ pana vatthuṃ saddhiṃ purimena dvibhātikavatthunā parinibbute bhagavati uppannaṃ, ime ca therā diṭṭhapubbā tathāgataṃ, tasmā purimesu vatthūsu tathāgatena paññattanayen'eva kathesuṃ. [Mv_VIII.25:] gāmakāvāsaṃ agamāsī 'ti app' eva nāma cīvarāni bhājentā mayhaṃ pi saṅgahaṃ kareyyun ti cīvarabhājanakālaṃ sallakkhetvā 'va agamāsi. sādiyissasī 'ti gaṇhissasi. ettha ca kiñcāpi tassa bhāgo na pāpuṇāti. atha kho nagaravāsiko ayaṃ mukharo dhammakathiko ti te bhikkhū sādiyissasī 'ti āhaṃsu. yo sādiyeyya, āpatti dukkaṭassā 'ti ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni gahitaṭṭhāne dātabbāni,


[page 1132]
1132                Samantapāsādikā                    [Mv_VIII.25
[... content straddling page break has been moved to the page above ...] sace 'pi naṭṭhāni vā jiṇṇāni vā honti, tass' eva gīvā. dehī 'ti vutte, adento dhuranikkhepe bhaṇḍagghena kāretabbo. ekādhippāyan ti ekaṃ adhippāyaṃ, ekapuggalapaṭiviṃsam eva dethā 'ti attho. idāni yathā so dātabbo, taṃ dassetuṃ tantiṃ ṭhapento idha panā 'ti ādim āha. tattha sace amutra upaḍḍhaṃ amutra upaḍḍhan ti ekekasmiṃ ekāham ekāhaṃ sattāhasattāhaṃ vā sace vasati, ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. evaṃ ekādhippāyo dinno nāma hoti. yattha vā pana bahutaran ti sace ekasmim vihāre vasanto itarasmiṃ sattāhavārena aruṇam eva uṭṭhāpeti, evaṃ purimasmiṃ bahutaraṃ vasati nāma, tasmā tato bahutaravasitavihārato tassa paṭiviṃso dātabbo, evam pi ekādhippāyo dinno hoti. idañ ca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ. nānāsīmavihāre pana senāsanagāho paṭippassambhati. tasmā tattha cīvarapaṭiviṃso na pāpuṇāti. sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmagatassa pāpuṇāti.
     [Mv_VIII.26:] mañcake nipātesun ti evaṃ dhovitvā aññaṃ kāsāvaṃ nivāsetvā mañcake nipajjāpesuṃ, nipajjāpetvā pan'āyasmā Ānando muttakarīsakiliṭṭhaṃ kāsāvaṃ dhovitvā bhūmiyaṃ paribhaṇḍaṃ akāsi. yo bhikkhave maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā 'ti yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya. mama ovādakārakena gilāno upaṭṭhātabbo ti ayam ettha attho. bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisan ti evam pan' ettha attho na gahetabbo. saṅghena upaṭṭhāpetabbo ti yass'ete upajjhāyādayo tasmiṃ vihāre n' atthi, āgantuko hoti ekacāriko, so bhikkhusaṅghassa bhāro, tasmā saṅghena upaṭṭhātabbo, no ce upaṭṭhaheyya, sakalassa saṅghassa āpatti.
vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati, tass' eva āpatti. saṅghatthero 'pi vārato na muccati. sace sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno bhikkhu aham eva jaggissāmī 'ti paṭipajjati,


[page 1133]
Mv_VIII.25]                Mahāvagga-vaṇṇanā                     1133
[... content straddling page break has been moved to the page above ...] saṅgho āpattito muccati. abhikkantaṃ vā abhikkamatī 'ti ādīsu vaḍḍhantaṃ vā ābādhaṃ idaṃ nāma me paribhuñjantassa vaḍḍhati, idaṃ nāma me paribhuñjantassa parihāyati, idaṃ paribhuñjantassa tiṭṭhatī 'ti yathābhūtaṃ nāvikarotī 'ti evam attho daṭṭhabbo. nālan ti nappaṭirūpo na yutto upaṭṭhātuṃ. bhesajjaṃ saṃvidhātun ti bhesajjaṃ yojetuṃ asamattho hoti. āmisantaro ti āmisaṃ assa antaran ti āmisantaro.
antaran ti kāraṇaṃ vuccati. āmisakāraṇo yāgubhattapattacīvarāni patthento upaṭṭhātī 'ti attho. [Mv_VIII.27:] kālakate 'ti kālakiriyāya. gilānupaṭṭhākānaṃ dātun ti ettha anantaraṃ vuttāya kammavācāya dinnaṃ pi apaloketvā dinnaṃ pi dinnam eva hoti, vaṭṭati. yaṃ tattha lahubhaṇḍaṃ yaṃ tattha garubhaṇḍan ti ettha lahubhaṇḍagarubhaṇḍānaṃ nānākaraṇaṃ parato vaṇṇayissāma. gilānupaṭṭhākalābhe pana ayaṃ ādito paṭṭhāya vinicchayo, sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti, sabbe 'pi sāmikā. atha ekaccehi vāre kate ekaccehi vāre akate yeva, kālaṃ karoti. tattha ekacce ācariyā vadanti sabbe 'pi attano vāre sampatte kareyyuṃ, tasmā sabbe 'pi sāmino ti. ekacce vadanti yehi jaggito, te yeva labhanti, itare na labhantī 'ti. sace sāmaṇere kālakate pi 'ssa cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ, no ce atthi, yaṃ atthi taṃ dātabbaṃ, aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ. bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. atha sāmaṇero 'va upaṭṭhahati, bhikkhussa saṃvidahanamattam eva hoti, sāmaṇerassa jeṭṭhako bhāgo dātabbo. sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggāhāpanamattaṃ eva karoti, bhikkhu upaṭṭhahati, bhikkhussa jeṭṭhako bhāgo dātabbo. bahū bhikkhū, sabbe samaggā hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. yo pan'ettha visesena upaṭṭhahati,


[page 1134]
1134                Samantapāsādikā                [Mv_VIII.25
[... content straddling page break has been moved to the page above ...] tassa viseso dātabbo. yena pana ekadivasaṃ gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ nhānaṃ vā paṭiyāditaṃ, so 'pi gilānupaṭṭhāko va. yo samīpaṃ anāgantvā bhesajjataṇḍulādīni pi peseti, ayaṃ gilānupaṭṭhāko na hoti. yo pana pariyesitvā gāhāpetvā āgacchati, ayaṃ gilānupaṭṭhākā 'va etassāpi dātabbo. eko vattasīsena jaggati, eko paccāsāya, matakāle ubho 'pi paccāsiṃsanti, ubhinnam pi dātabbam. eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato puna āgantvā jaggissāmī 'ti, etassāpi dātabbaṃ. eko ciraṃ upaṭṭhahitvā idāni na sakkomi 'ti dhuraṃ nikkhipitvā gacchati, sace 'pi taṃ divasam eva gilāno kālaṃ karoti, upaṭṭhākabhāgo na dātabbo. gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā antamaso mātugāmo 'pi, sabbe bhāgaṃ labhanti. sace tassa bhikkhuno pattacīvaramattm eva hoti, aññaṃ n'atthi, sabbaṃ gilānupaṭṭhākānaṃ yeva dātabbaṃ, sace 'pi sahassaṃ agghati. aññaṃ pana bahum pi parikkhāraṃ te na labhanti, saṅghass' eva hoti. avasesabhaṇḍaṃ bahuñ c' eva mahagghañ ca, ticīvaraṃ appagghaṃ, tato gahetvā ticīvaraparikkhāro dātabbo, sabbañ c' etaṃ saṅghikato 'va labbhati. sace pana so jīvamāno yeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tass' eva hoti. tassa ruciyā eva gilānupaṭṭhākā labhanti.
aññesaṃ adatvā dūre ṭhapitaparikkhārā 'pi tattha tattha saṅghass' eva honti. sace dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālakate itaro sāmī. bahunnaṃ pi santake es' eva nayo. sabbesu matesu saṅghikaṃ hoti. sace 'pi avibhajitvā saddhivihārikādīnaṃ denti, adinnam eva hoti.
vissajjitvā dinnaṃ pana sudinnaṃ. tesu matesu pi saddhivihārikādīnaṃ yeva hoti, na saṅghassa.


[page 1135]
Mv_VIII.28]           Mahāvagga-vaṇṇanā                         1135
     [Mv_VIII.28:] kusacīrādīsu akkanālan ti akkanālamayaṃ potthako ti makacimayo vuccati. sesāni paṭhamapārājikavaṇṇanāyaṃ vuttāni. tesu potthake yeva dukkaṭaṃ, sesesu thullaccayāni. akkadussakadalidussaerakadussāni pana potthakagatikān' eva. sabbanīlakādīni rajanaṃ vametvā puna rajitvā dhāretabbāni. na sakkā ce honti vametuṃ, paccattharaṇāni vā kāretabbāni, dvipaṭṭacīvarassa vā majjhe dātabbāni.
tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayam eva. acchinnadasadīghadasāni dussāni dasāni chinditvā dhāretabbāni.
kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati.
veṭhane 'pi es' eva nayo. tirīṭakaṃ pana rukkhachallimayaṃ, taṃ pādapuñchanaṃ kātuṃ vaṭṭati.
     [Mv_VIII.30:] paṭirūpe gāhake 'ti sace koci bhikkhu ahaṃ tassa bhikkhuno gaṇhāmī 'ti gaṇhāti, dātabban ti attho. evam eva tesu tevīsatiyā puggalesu soḷasa janā na labhanti satta janā labhantī 'ti. saṅgho bhijjatī 'ti bhijjitvā Kosambikabhikkhū viya dve koṭṭhāsā honti. ekasmiṃ pakkhe 'ti ekasmiṃ koṭṭhāse dakkhiṇodakañ ca gandhādīni ca denti, ekasmiṃ cīvarāni. saṅghass' eva tan ti sakalassa saṅghassa dvinnaṃ pi koṭṭhāsānaṃ etaṃ hoti, gaṇḍiṃ paharitvā dvīhi pi pakkhehi ekato bhājetabbaṃ. pakkhassev' etan ti evaṃ dinne yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakam eva hoti, yassa cīvaraṃ dinnaṃ, tass' eva cīvaraṃ. yattha pana dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati, eko cīvarānam eva laddhattā 'ti ubhohi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. idaṃ kira parasamudde lakkhaṇan ti Mahāaṭṭhakathāyaṃ vuttaṃ. tasmiṃ yeva pakkhe 'ti ettha pana itaro pakkho anissaro yeva. cīvarapesanavatthūni pākaṭān' eva.
     idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ [Mv_VIII.32:] dassetuṃ aṭṭhimā bhikkhave mātikā 'ti ādim āha.


[page 1136]
1136                Samantapāsādikā                     [Mv_VIII.32
[... content straddling page break has been moved to the page above ...] sīmāya detī 'ti ādi puggalādhiṭṭhānanayena vuttaṃ. ettha ca sīmāya dānaṃ paṭhamamātikā, katikāya dānaṃ dutiyā, ...pe... puggalassa dānaṃ aṭṭhamā. tattha sīmāya dammī 'ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma. es' eva nayo sabbattha. sīmāya deti yāvatikā bhikkhū antosīmagatā, tehi bhājetabban ti ādimhi pana mātikāniddese sīmāya detī 'ti ettha tāva khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakkukhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmā iti paṇṇarasa sīmā veditabbā. tattha khaṇḍasīmā Sīmakathāya vuttā 'va. upacārasīmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. api ca bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakāavāsato vā thāmamajjhimassa purissasa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā. sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana sā lābhavasena bhikkhūsu vaḍḍhantesu vaḍḍhatī 'ti vuttaṃ.
sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasataṃ pi pūretvā nisīdanti, yojanasatam pi upacārasīmā 'va hoti, sabbesaṃ lābho pāpuṇāti. samānasaṃvāsaavippavāsasīmādvayaṃ pi vuttanayam eva. lābhasīmā nāma n' eva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, api ca kho rājarājamahāmattā vihāraṃ kārāpetvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ayaṃ amhākaṃ vihārassa lābhasīmā 'ti nāmalikhitatthambhe nikhaṇitvā yaṃ etth' antare uppajjati, sabbaṃ taṃ amhākaṃ vihārassa demā 't' sīmaṃ ṭhapenti, ayaṃ lābhasīmā nāmā. gāmanigamanagaraabbhantaraudakukkhepasīmā 'pi vuttā yeva. janapadasīmā nāma Kāsi-Kosalaraṭṭhādīnaṃ anto bahū janapadā honti, tattha ekeko janapadaparicchedo janapadasīmā nāma.


[page 1137]
Mv_VIII.32]           Mahāvagga-vaṇṇanā                     1137
[... content straddling page break has been moved to the page above ...] raṭṭhasīmā nāma Kāsi-Kosalādiraṭṭhaparicchedo. rajjasīmā nāma bahibhogo colabhogo keraṭṭhabhogo ti evam ekekassa rañño āṇāpavattiṭṭhānaṃ. dīpasīmā nāmā samuddantena paricchinnā mahādīpā ca antaradīpā ca. cakkavāḷasīmā nāma cakkavāḷapabbaten' eva paricchinnā. evam etāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā etth' eva sīmāya saṅghassa demā 'ti vutte, yāvatikā bhikkhū antokhaṇḍasīmagatā, tehi bhājetabbaṃ. tesaṃ yeva hi taṃ pāpuṇāti. aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānam pi na pāpuṇāti. khaṇḍasīmāya uṭṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā paṭhavīvemajjhagatassa pāpuṇāti yeva. imissā upacārasīmāya saṅghassa dammī 'ti dinnam pana khaṇḍasīmasīmantarikāsu ṭhitānaṃ pi pāpuṇāti. samānasaṃvāsasīmāya dammī 'ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. avippavāsasīmālābhasīmāsu dinnaṃ, tāsu sīmāsu antogatānaṃ pāpuṇāti. gāmasīmādīsu dinnam pana, tāsaṃ simānaṃ abbhantare baddhasīmāya ṭhitānam pi pāpuṇāti.
abbhantarasīmāudakukkhepasīmāsu dinnaṃ, tattha antogatānaṃ yeva pāpuṇāti. janapadaraṭṭharajjadīpacakkavāḷasīmāsu gāmasīmādīsu vuttasadiso yeva vinicchayo. sace pana Jambūdīpe ṭhito Tāmbapaṇṇidīpe saṅghassa dammī 'ti vadati, Tāmbapaṇṇidīpato eko 'pi gantvā sabbesaṃ gaṇhituṃ labhati. sace 'pi tatr' eva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo.
yo pana asukasīmāyan ti vattuṃ na jānāti, kevalaṃ sīmā 'ti vacanamattam eva jānanto vihāraṃ āgantvā sīmāya dammī 'ti vā sīmaṭṭhakasaṅghassa dammī 'ti vā bhaṇati, so pucchitabbo sīmā nāma bahuvidhā, katarasīmaṃ sandhāya bhaṇasī 'ti.


[page 1138]
1138                Samantapāsādikā                     [Mv_VIII.32
[... content straddling page break has been moved to the page above ...] sace vadati ahaṃ asukasīmā 'ti na jānāmi sīmaṭṭhakasaṅgho bhājetvā gaṇhātū 'ti, katarasīmāya bhājetabbaṃ. Mahāsīvatthero kir' āha avippavāsasīmāyā 'ti.
tato naṃ āhaṃsu avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante, tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbam etaṃ upacārasīmāya paricchedavasen' eva kātuṃ vaṭṭati, tasmā upacārasīmāyam eva bhājetabban ti. katikāyā 'ti samānalābhakatikāya. ten' ev' āha sambahulā āvāsā samānalābhā honti 'ti.
tatr' evaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi, yaṃ vihāraṃ saṅgahitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā asuko nāma vihāro porāṇako ti vā buddhādhivuttho ti vā appalābho ti vā yaṃkiñci kāraṇaṃ vatvā taṃ vihāraṃ imināpi vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī 'ti tikkhattuṃ sāvetabbaṃ. ettāvatā tasmiṃ vihāre nisinno 'pi, idha nisinno 'va hoti, tasmiṃ vihāre 'pi saṅghena evam eva kātabbaṃ.
ettāvatā idha nisinno 'pi, tasmiṃ nisinno'va hoti. ekasmiṃ bhājiyamāne, itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati.
evaṃ ekena vihārena saddhiṃ bahū 'pi āvāsā ekalābhā kātabbā. bhikkhāpaññattiyā 'ti attano pariccāgapaññāpanaṭthāne. ten' ev' āha yattha saṅghassa dhuvakārā kariyantī 'ti.
tass' attho yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati, yasmiṃ vā vihāre bhikkhū attano vihāraṃ katvā sadā gehe bhojeti, yattha vā tena āvāso kārito, salākabhattādīni vā nibaddhāni, yena pana sakalo pi' vihāro patiṭṭhāpito, tattha vattabbam eva n' atthi, ime dhuvakārā nāma, tasmā sace so yattha mayhaṃ dhuvakārā kariyanti, tattha dammī 'ti vā tattha dethā 'ti vā bhaṇati, bahūsu ce 'pi ṭhānesu dhuvakārā honti, sabbattha dinnam eva hoti.


[page 1139]
Mv_VIII.32]                Mahāvagga-vaṇṇanā               1139
[... content straddling page break has been moved to the page above ...] sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ tumhākaṃ dhuvakāre ekattha bhikkhū bahū ekattha appakā 'ti. sace bhikkhugaṇāya gaṇhathā 'ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati.
ettha ca vatthabhesajjādi appakaṃ pi sukhena bhājiyati.
yadi pana mañco vā pīṭhakaṃ vā ekam eva hoti, taṃ pucchitvā yassa vā vihārassa ekavihāre 'pi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. sace asukabhikkhu gaṇhātū 'ti vadati, vaṭṭati. atha mayhaṃ dhuvakāre dethā 'ti vatvā avicāretvā 'va gacchati, saṅghassā 'pi vicāretuṃ vaṭṭati.
evaṃ pana vicāretabbaṃ, saṅghattherassa vasanaṭṭhāne dethā 'ti vattabbaṃ. sace tattha senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. sace eko bhikkhu mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ n' atthī 'ti vadati, tattha dātabbaṃ. saṅghassa detī 'ti vihāram pavisitvā imāni cīvarāni saṅghassa dammī 'ti vadati. sammukhībhūtenā 'ti upacārasīmāya ṭhitena saṅghena gaṇḍiṃ paharitvā kālaṃ ghosāpetvā bhājetabbaṃ. sīmaṭṭhassa asampattassā 'pi bhāgaṃ gaṇhanto na vāretabbo. vihāro mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu, alasajātikā mahātherā pacchā āgacchanti, bhante vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā 'ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.
asukavihāre kira bahuṃ cīvaraṃ uppannan ti sutvā yojanantarikavihārato 'pi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. asampattānaṃ pi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbam eva. bahiupacārasīmāya ṭhitānaṃ dethā 'ti vadanti, na dātabbaṃ. sace pana upacārasīmaṃ okkamantehi ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva vā honti, parisavasena vaḍḍhitā nāma hoti sīmā, tasmā dātabbaṃ. saṅghanavakassa dinne 'pi, pacchā āgatānaṃ therānaṃ dātabbam eva. dutiyabhāge pana therāsanaṃ ārūḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti,


[page 1140]
1140                     Samantapāsādikā                [Mv_VIII.32
[... content straddling page break has been moved to the page above ...] dutiyabhāgato vassaggena dātabbaṃ. sace ekasmiṃ vihāre dasa bhikkhū honti, dasa vatthāni saṅghassa demā 'ti denti, pāṭekkaṃ bhājetabbaṃ. sace sabbān' eva amhākaṃ pāpuṇantī 'ti gahetvā gacchanti, duppāpitāni c' eva duggahitāni ca gatagataṭṭhāne saṅghikān' eva honti. ekaṃ pana uddharitvā idaṃ tumhākaṃ pāpuṇātī 'ti saṅghattherassa datvā sesāni imāni amhākaṃ pāpuṇantī 'ti gahetuṃ vaṭṭati. ekam eva vatthaṃ saṅghassa demā 'ti āharanti, abhājetvā 'va amhākaṃ pāpuṇātī 'ti gaṇhanti, duppāpitañ c' eva duggahitañ ca.
satthakena va haliddiādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī ti saṅghattherassa pāpetvā sesaṃ amhākaṃ pāpuṇātī 'ti gahetuṃ vaṭṭati. yaṃ pana vatthass' eva pupphaṃ vā phalaṃ vā valliṃ vā, tena paricchedaṃ kātuṃ na vaṭṭati. sace ekaṃ tantaṃ uddharitvā idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī 'ti therassa datvā sesaṃ amhākaṃ pāpuṇātī 'ti gaṇhanti, vaṭṭati. khaṇḍākkhaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭati yeva. ekabhikkhuke vihāre saṇghassa cīvaresu uppannesu, sace pubbe vuttanayen' eva so bhikkhu sabbāni mayhaṃ pāpuṇantī 'ti gaṇhāti, suggahitāni, ṭhitikā pana na tiṭṭhati. sace ekekaṃ uddharitvā idaṃ mayhaṃ pāpuṇātī 'ti gaṇhāti, ṭhitikā tiṭṭhati. tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare upanne, sace eko bhikkhu āgacchati, majjhe chinditvā dvīhi pi gahetabbaṃ. ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne, sace navakataro āgacchati, ṭhitikā heṭṭhā gacchati, sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. ath' añño n'atthi, puna attano pāpetvā gahetabbaṃ. saṇghassa demā 'ti vā bhikkhusaṅghassa demā 'ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati, gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī 'ti vuttattā, na pana akappiyattā, bhikkhusaṅghena apaloketvā dinnaṃ pi na gahetabbaṃ. yaṃ pana bhikkhu attano santakaṃ deti,


[page 1141]
Mv_VIII.32]               Mahāvagga-vaṇṇanā                1141
[... content straddling page break has been moved to the page above ...] taṃ bhikkhudattiyaṃ nāma vaṭṭati, paṃsukūlaṃ pana na hoti. evaṃ sante 'pi dhutaṅgaṃ na bhijjati. bhikkhūnaṃ dema, therānaṃ demā 'ti vutte pana, paṃsukūlikānaṃ pi vaṭṭati. idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikāayogaaṃsavaddhakādīni karontū 'ti dinnaṃ pi vaṭṭati. pattatthavikādīnaṃ atthāya dinnāni bahūni honti, cīvaratthāya pi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati.
sāmikehi vicāritam eva hi vaṭṭati, na itaraṃ. paṃsukūlikasaṅghassa dhammakarapaṭādīnaṃ atthāya demā 'ti vutte 'pi, gahetuṃ vaṭṭati. parikkhāro nāma paṃsukūlikānaṃ pi icchitabbo, yaṃ tattha atirekaṃ hoti, taṃ cīvare 'pi upanetuṃ vaṭṭati. suttaṃ saṅghassa denti, paṃsukūlikehi pi gahetabbaṃ. ayaṃ tāva vihāraṃ pavisitvā imāni civarāni saṅghassa dammī 'ti dinnesu vinicchayo, sace pana bahiupacārasīmāya addhānapaṭipanne bhikkhū disvā saṅghassa dammī 'ti saṅghattherassa vā saṅghanavakassa vā āroceti, sace 'pi yojanaṃ pharitvā parisā ṭhitā honti ekabaddhā, sabbesaṃ pāpuṇāti, ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti. ubhatosaṅghassa detī 'ti ettha ubhatosaṅghassa dammī 'ti vutte 'pi dvedhāsaṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunīsaṅghassa ca dammī 'ti vutte 'pi, ubhatosaṅghassa dinnam eva hoti. upaḍḍhaṃ dātabban ti dve bhāge same katvā eko dātabbo. ubhatosaṅghassa ca tuyhañ ca dammī 'ti vutte, sace dasa bhikkhū ca dasa bhikkhuniyo ca honti, ekavīsatipaṭivimse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunīsaṅghassa yena puggaliko laddho, so saṅghato 'pi attano vassaggena gahetuṃ labhati. kasmā. ubhatosaṅghagahaṇena gahitattā. ubhato saṅghassa ca cetiyassa ca dammī 'ti vutte 'pi es' eva nayo. idha pana cetiyassa saṅghato pāpuṇakakoṭṭhāso nāma n' atthi, ekapuggalassa pattakoṭṭhāsasamo 'va koṭṭhāso hoti.


[page 1142]
1142                     Samantapāsādikā                [Mv_VIII.32
[... content straddling page break has been moved to the page above ...] ubhatosaṅghassa ca tuyhañ ca cetiyassa cā 'ti vutte pana, dvāvīsatikoṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo, tattha puggalo saṅghato 'pi attano vassaggena puna gahetuṃ labhati, cetiyassa eko yeva. bhikkhusaṅghassa ca bhikkhunīnañ ca dammī 'ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. bhikkhusaṅghassa ca bhikkhunīnañ ca tuyhañ cā 'ti vutte pana, puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekam eva labhati. kasmā.
bhikkhusaṅghagahaṇena gahitattā. bhikkhusaṅghassa ca bhikkhunīnañ ca tuyhañ ca cetiyassa cā 'ti vutte 'pi, cetiyassa ekapuggalapaṭiviṃso labbhati, puggalassa visuṃ na labbhati, tasmā, ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ. bhikkhūnañ ca bhikkhunīnañ ca dammī 'ti vutte 'pi, majjhe bhinditvā na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. bhikkhūnañ ca bhikkhunīnañ ca tuyhañ ca, bhikkhūnañ ca bhikkhunīnañ ca cetiyassa ca, bhikkhūnañ ca bhikkhunīnañ ca tuyhañ ca cetiyassa cā 'ti evaṃ vutte 'pi, cetiyassa ekapaṭiviṃso labbhati, puggalassa visuṃ n' atthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunīsaṅghaṃ ādiṃ katvā 'pi netabbo. bhikkhusaṅghassa ca tuyhañ cā 'ti vutte, puggalassa visuṃ na labbhati, vassaggen' eva gahetabbaṃ. bhikkhusaṅghassa ca cetiyassa cā 'ti vutte pana, cetiyassa visuṃ paṭiviṃso labbhati. bhikkhusaṅghassa ca tuyhañ ca cetiyassa cā 'ti vutte 'pi cetiyass' eva labbhati, na puggalassa. bhikkhūnañ ca tuyhañ cā 'ti vutte 'pi, visuṃ na labbhati. bhikkhūnañ ca cetiyassa cā 'ti vutte pana, cetiyassa labbhati. bhikkhūnañ ca tuyhañ ca cetiyassa cā 'ti vutte 'pi, cetiyass' eva visuṃ labbhati, na puggalassa. bhikkhunīsaṅghaṃ ādiṃ katvā 'pi evam eva yojetabbaṃ. pubbe 'pi buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero,


[page 1143]
Mv_VIII.32]                Mahāvagga-vaṇṇanā                          1143
[... content straddling page break has been moved to the page above ...] tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati, bhikkhūnaṃ pi dāpeti. etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti. paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā buddhānaṃ demā 'ti tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā idaṃ cetiyassa demā 'ti piṇḍapātañ ca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabban ti. mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā telena padīpā kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhaṃ cetiyapaṭijaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni, nibaddhajaggake asati, āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. upakaṭṭhe kāle bhañjitvā pacchā 'pi vattaṃ kātuṃ vaṭṭati yeva. mālāgandhādisu ca yaṃ kiñci idaṃ haritvā cetiyapūjaṃ karothā 'ti vutte dūre 'pi haritvā pūjetabbaṃ. bhikkhusaṅghassa harā 'ti vutte 'pi, haritabbaṃ. sace pana ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te harissantī 'ti vutte, bhante tuyhaṃ yeva dammī 'ti vadati, bhuñjituṃ vaṭṭati. atha pana bhikkhusaṅghassa dassāmī 'ti harantassa gacchato antarā 'va kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati. vassaṃ vutthasaṅghassa detī 'ti vihāraṃ pavisitvā imāni cīvarāni vassaṃ vutthasaṅghassa dammī 'ti deti.
yāvatikā bhikkhū tasmiṃ āvāse vassaṃ vutthā 'ti yattakā vassacchedaṃ akatvā purimavassaṃ vuttha, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. disā pakkantassāpi sati gāhake yāva kaṭhinassa ubbhārā dātabbaṃ. anatthate pana kaṭhine, antohemante evañ ca vatvā dinnaṃ pacchimavassaṃ vutthānaṃ pi pāpuṇātī 'ti lakkhaṇaññū vadanti. aṭṭhakathāsu pan' etaṃ na vicāritaṃ. sace pana bahiupacārasīmāyaṃ ṭhito vassaṃ vutthasaṅghassa dammī 'ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. atha asukavihāre vassaṃ vutthasaṅghassā 'ti vadati, tatra vassaṃ vuṭṭhānam eva yāva kaṭhinassubbhārā pāpuṇāti. sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati,


[page 1144]
1144                    Samantapāsādikā                     [Mv_VIII.32
[... content straddling page break has been moved to the page above ...] tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. kasmā. piṭṭhisamaye uppannattā.
antovasse yeva vassaṃ vasantānaṃ dammī 'ti vutte, chinnavassā na labhanti, vassaṃ vasantā 'va labhanti. cīvaramāse pana vassaṃ vasantānaṃ dammī 'ti vutte, pacchimikāya vassūpagatānaṃ yeva pāpuṇāti, purimikāya vassūpagatānañ ca chinnavassānañ ca na pāpunāti. cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso tāva, vassāvāsiyaṃ demā 'ti vutte, kaṭhinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃ vutthānam eva pāpuṇāti. gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana, mātikā āropetabbā atītavassāvāsassa pañca māsā atikkantā, anāgato cātummāsaccayena bhavissati, kataravassāvāsassa desī 'ti. sace atītavassaṃ vutthānaṃ dammī 'ti vadati, taṃ antovassaṃ vutthānam eva pāpuṇāti. disā pakkantānaṃ pi sabhāgā gaṇhituṃ labhanti. sace anāgate vassāvāsīnaṃ dammī 'ti, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. atha agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitun ti vutte, sampattānaṃ dammī 'ti vadati, bhājetvā gahetabbaṃ. sace vadati ito me bhante tatiye vasse vassāvāsīnaṃ yaṃ na dinnaṃ, taṃ dammī 'ti, tasmiṃ antovasse vutthabhikkhūnaṃ pāpuṇāti. sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. atha eko yeva avasiṭṭho, sesā kālakatā sabbaṃ ekass' eva pāpuṇāti. sace eko 'pi n' atthi, saṅghikaṃ hoti, taṃ sammukhībhūtehi bhājetabbaṃ. ādissa detī 'ti ādisitvā paricchinditvā deti.
yāguyā 'ti ādīsu ayam attho yāguyā vā ...pe... bhesajje vā ādissa deti. tatrāyaṃ yojanā bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā imāni cīvarāni yehi mayhaṃ yāgu pītā tesaṃ dammī 'ti deti. yehi nimantitehi yāgu pītā tesaṃ yeva pāpuṇāti. yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti.


[page 1145]
Mv_IX.1]                    Mahāvagga-vaṇṇanā                1145
sace pana nimantitabhikkhūhi saddhiṃ aññe 'pi bhikkhū bahū āgantvā antogehañ ca bahigehañ ca pūretvā nisinnā honti, dāyako ce evaṃ vadati nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū 'ti, sabbesaṃ pāpuṇanti. yehi pana therānaṃ hatthato yāguladdhā, tesaṃ na pāpuṇanti. atha so yehi mayhaṃ yāgu pītā, sabbesaṃ hontū 'ti vadati, sabbesaṃ pāpuṇanti.
bhattakhādanīyesu pi es' eva nayo. cīvare vā 'ti pubbe 'pi yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃ yeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū 'ti, sabbaṃ tesaṃ yeva pāpuṇāti. senāsane vā 'ti yo mayā kārite vihāre vā pariveṇe vā vasati, tass' idaṃ hotū 'ti vutte, tass' eva hoti. bhesajje vā 'ti mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃ yev' idaṃ hotū 'ti vutte, tesaṃ yeva hoti. puggalassa detī 'ti imaṃ cīvaraṃ itthannāma 'ssa dammī 'ti evaṃ parammukhā vā pādamūle ṭhapetvā imaṃ bhante tumhākaṃ dammī 'ti evaṃ sammukhā vā deti. sace pana idaṃ tumhākañ ca tumhākaṃ antevāsikānañ ca dammī 'ti evaṃ vadati, therassa ca antevāsikānañ ca pāpuṇāti. uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. tumhehi saddhiṃ nivaddhacārikabhikkhūnaṃ dammī 'ti vutte, uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. ayaṃ puggalassa detī 'ti imasmiṃ pade vinicchayo. sesaṃ sabbattha uttānam evā 'ti.
           Cīvarakkhandhakavaṇṇanā niṭṭhita.
           Campeyyakkhandhakavaṇṇanā.
     [Mv_IX.1:] Campeyyakkhandhake, Gaggarāya pokkharaṇiyā tīre 'ti Gaggaranāmikāya itthiyā kāritāya pokkharaṇiyā tīre. tantibaddho ti tasmiṃ āvāse kattabbattā tantipaṭibaddho. ussukkaṃ pi akāsi yāguyā 'ti ādīsu manussehi āgantukesu āgatesu,


[page 1146]
1146                     Samantapāsādikā                [Mv_IX.1
[... content straddling page break has been moved to the page above ...] ācikkheyyāthā 'ti vuttaṭṭhāne yeva ussukkaṃ kātuṃ vaṭṭati, na avuttaṭṭhāne. gaccha tvaṃ bhikkhū 'ti satthā tassa bhikkhuno tatth' eva senāsanaṃ sappāyan ti addasa, ten' ev' āha, tatth' eva vāsabhagāme nivāsaṃ kappehī 'ti. [Mv_IX.2:] adhammena vaggakammaṃ karontī 'ti ādīnaṃ parato pāḷivaṃ yeva nānākaraṇaṃ āgamissati. [Mv_IX.3:] aññatrā 'pi dhammakammaṃ karontī 'ti aññatrā 'pi dhammā kammaṃ karonti, ayam eva vā pāṭho, bhūtena vatthunā kataṃ dhammena kataṃ nāma hoti, tathā na karontī 'ti attho. aññatrāpi vinayakammaṃ, aññatrāpi satthusāsanakamman ti etesu pi es' eva nayo. ettha pana vinayo ti codanā sāraṇā ca. satthusāsanan ti ñattisampadā anussāvanasampadā ca, tāhi vinā kammaṃ karontī 'ti attho. paṭikkuṭṭhakatan ti paṭikkuṭṭhañ c' eva katañ ca. yaṃ aññesu paṭikkosantesu kataṃ, taṃ paṭikkuṭṭhañ c' eva hoti katañ ca, tādisaṃ pi kammaṃ karontī 'ti attho. cha yimāni bhikkhave kammāni adhammakamman ti ādīsu pana, dhammo ti pāḷiyā adhivacanaṃ. tasmā yaṃ yathāttāya pāḷiyā na karīyati, taṃ adhammakamman ti veditabbaṃ. ayam ettha saṅkhepo.
vitthāro pana pāḷiyaṃ yeva āgato. so ca kho ñattidutiyañatticatutthakammānaṃ yeva vasena. yasmā pana ñattikamme ñattidutiyañatticatutthesu viya hāpanaṃ vā aññathākaraṇaṃ vā n' atthi, apalokanakammañ ca sāvetvā 'va karīyati, tasmā tāni pāḷiyaṃ na dassitāni. tesaṃ sabbesaṃ pi kammānaṃ vinicchayaṃ parato vaṇṇayissāma. idāni yad idaṃ chaṭṭhaṃ chammena samaggakammaṃ nāma, taṃ yehi saṇghehi kātabbaṃ, tesaṃ pabhedaṃ dassetuṃ pañca saṅghā 'ti ādi vuttaṃ. [Mv_IX.4:] kammappatto ti kammaṃ patto kammayutto kammāraho, na kiñci kammaṃ kātuṃ nārahatī 'ti attho. catuvaggakaraṇañ ce bhikkhave kammaṃ, bhikkhunīcatuttho ti ādi parisato kammavipattidassanatthaṃ vuttaṃ. tattha ukkhittakagahaṇena kammanānāsaṃvāsako gahito. nānāsaṃvāsakagahaṇeṇa laddhinānāsaṃvāsako.
nānāsīmāya ṭhitacatuttho ti sīmantarikāya vā bahisīmāya vā hatthapāse ṭhitenāpi saddhiṃ catuvaggo hutvā 'ti attho.


[page 1147]
Mv_IX.5]                Mahāvagga-vaṇṇanā                1147
pārivāsikacatuttho ti ādi parivāsādikammānaṃ yeva parisato vipattidassanatthaṃ vuttaṃ. tesaṃ vinicchayaṃ parato vaṇṇayissāma. ekaccassa bhikkhave saṅghassa majjhe paṭikkosanā rūhatī 'ti ādi paṭikkuṭṭhakatakammassa kuppākuppabhāvadassanatthaṃ vuttaṃ. pakatattassā 'ti avipannasīlassa pārājikaṃ anajjhāpannassa. anantarikassā 'ti attano anantaraṃ nisinnassa. dve 'mā bhikkhave nissāraṇā 'ti ādi vatthuto kammānaṃ kuppākuppabhāvadassanatthaṃ vuttaṃ. tattha appatto nissāraṇaṃ, tañ ce saṅgho nissāreti, sunissārito 'ti idaṃ pabbājanīyakammaṃ saṅdhāya vuttaṃ.
pabbājanīyakammena hi vihārato nissāreti, tasmā taṃ nissāraṇā 'ti vuccati. tañ c' esa yasmā kuladūsako na hoti, tasmā āveṇikena lakkhaṇena appatto, yasmā pan' assa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā 'ti vuttaṃ. tasmā sunissārito hoti. tañ ce saṅgho nissāretī 'ti sace saṅgho tajjanīyakammādivasena nissāreti, so yasmā tattha tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, eko bālo hoti abyatto āpattibahulo anapadāno, eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehī 'ti evaṃ ekena pi aṅgena nissāraṇā anuññātā, tasmā sunissārito.
osāraṇā 'ti pavesanā. tattha tañ ce saṅgho osāretī 'ti upasampadakammavasena paveseti. dosārito ti sahassakkhattuṃ pi upasampādito anupasampanno 'va hoti. ācariyupajjhāyā ca sātisārā, tathā seso kārakasaṅgho, na koci āpattito muccati iti ime ekādasa abhabbapuggalā dosāritvā 'va. hatthacchinnādayo pana dvattiṃsa suosārito, upasampāditā upasampannā 'va honti, na te labbhā kiñci vattuṃ. ācariyupajjhāyā pana kārakasaṅgho ca sātisārā, na koci āpattito muccati.
     [Mv_IX.5:] idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbā 'ti ādi abhūtavatthuvasena adhammakammaṃ bhūtavatthuvasena dhammakammañ ca dassetuṃ vuttaṃ. tattha paṭinissajjetā 'ti paṭinissajjitabbā. [Mv_IX.6:] Upālipañhesu pi vatthuvasen' eva dhammādhammakammaṃ vibhattaṃ.


[page 1148]
1148                    Samantapāsādikā                [Mv_IX.16
[... content straddling page break has been moved to the page above ...] tattha dve nayā, ekamūlako ca dvimūlako ca. ekamūlako uttāno yava. dvimūlake yathā sativinayo amūḷhavinayena saddhiṃ ekā pucchā katā, evaṃ amūḷhavinayādayo 'pi tassa pāpiyasikādīhi. avasāne pana upasampadārahaṃ upasampādetī 'ti ekam eva padaṃ hoti. parato bhikkhūnaṃ pi sativinayaṃ ādiṃ katvā ekekena saddhiṃ sasapadāni yojitāni. [Mv_IX.7:] idha pana bhikkhave bhikkhu bhaṇḍanakārako ti ādi adhammena vaggaṃ adhammena samaggaṃ dhammena vaggaṃ dhammapaṭirūpakena vaggaṃ dhammapaṭirūpakena samaggan ti imesaṃ vasena cakkaṃ bandhitvā tajjanīyādīsu sattasu kammesu sapaṭippassaddhīsu vipattidassanatthaṃ vuttaṃ.
tattha anapadāno ti apadānavirahito. apadānaṃ vuccati paricchedo. āpattiparicchedavirahito ti attho. tato paraṃ paṭikkuṭṭhakatakammappabhedaṃ dassetuṃ sā yeva pāḷi akataṃ kamman ti ādīhi saṃsandetvā vuttā. tattha na kiñci pāḷianusārena na sakkā vedituṃ, tasmā vaṇṇanaṃ na vitthārayimhā 'ti.
               Campeyyakkhandhakavaṇṇanā niṭṭhitā.
                    Kosambikkhandhakavaṇṇanā.
     [Mv_X.1:] Kosambikkhandhake, taṃ bhikkhuṃ āpattiyā adassane ukkhipimsū 'ti ettha ayaṃ anupubbikathā, dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami. vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi āvuso tayā idaṃ udakaṃ ṭhapitan ti. āma āvuso ti. tvaṃ ettha āpattibhāvaṃ na jānāsī 'ti. āma na jānāmī 'ti. hoti āvuso ettha āpattī 'ti. sace hoti, desissāmī 'ti. sace pana te āvuso asañcicca asatiyā kataṃ,


[page 1149]
Mv_X.1]                     Mahāvagga-vaṇṇanā                1149
n' atthi āpattī 'ti. so tassā āpattiyā anāpattidiṭṭhi ahosi.
vinayadharo 'pi attano nissitakānaṃ ayaṃ suttantiko āpattiṃ āpajjamāno 'pi na jānātī 'ti ārocesi. te tassa nissitake disvā tumhākaṃ upajjhāyo āpattiṃ āpajjitvā 'pi āpattibhāvaṃ na jānāti 'ti āhaṃsu. te āgantvā upajjhāyassa ārocesuṃ. so evam āha ayaṃ vinayadharo pubbe anāpattī 'ti vatvā idāni āpattī 'ti vadati, musāvādī eso 'ti. te gantvā tumhākaṃ upajjhāyo musāvādī 'ti evaṃ añnamaññaṃ kalahaṃ vaḍḍhayiṃsu. tato vinayadharo okāsaṃlabhitvā tassa āpattiyā adassane ukkhepanīyakammaṃ akāsi. tena vuttaṃ taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsū 'ti. bhinno bhikkhusaṅgho bhinno bhikkhusaṅgho ti ettha na tāva bhinno, api ca kho yathā deve vuṭṭhe idāni sassaṃ nipphannan ti vuccati, avassaṃ hi taṃ nipphajjissati, evam eva iminā kāraṇena āyatiṃ avassaṃ bhijjissati. so ca kho kalahavasena, na saṅghabhedavasena, tasmā bhinno ti vuttaṃ. sambhavaatthavasena c' ettha āmeṇḍitaṃ veditabbaṃ. etam atthaṃ bhāsitvā uṭṭhāyāsanā pakkāmī 'ti, kasmā evaṃ bhāsitvā pakkāmi. sace hi bhagavā ukkhepake vā akāraṇena tumhehi so bhikkhu ukkhitto ti vadeyya, ukkhittānuvattake vā tumhehi āpattiṃ āpannā 'ti vadeyya, etesaṃ bhagavā pakkho, etesaṃ bhagavā pakkho 'ti vatvā āghātaṃ bandheyyuṃ, tasmā tantiṃ eva ṭhapetvā etam atthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi. attanā 'va attānan ti ettha yo saṅghena ukkhepanīyakammānaṃ adhammavādīnaṃ pakkhe nisinno tumhe kiṃ bhaṇathā 'ti, tesañ ca itaresañ ca laddhiṃ sutvā ime adhammavādino, itare dhammavādino ti cittaṃ uppādeti, ayaṃ tesaṃ majjhe nisinno 'va tesaṃ nānāsaṃvāsako hoti, kammaṃ kopeti, itaresam pi hatthapāsaṃ anāgatattā kopeti. evaṃ attanā 'va attānaṃ nānāsaṃvāsakaṃ karoti. samānasaṃvāsakan ti etthā 'pi yo adhammavādīnaṃ pakkhe nisinno adhammavādino ime itare dhammavādino ti tesaṃ majjhe pavisati, yattha vā tattha vā pakkhe nisinno ime dhammavādino ti gaṇhāti,


[page 1150]
1150                     Samantapāsādikā                [Mv_X.2
[... content straddling page break has been moved to the page above ...] ayaṃ attanā va attānaṃ samānasaṃvāsakaṃ karotī 'ti veditabbo.
[Mv_X.2:] kāyakammaṃ vacīkamman ti ettha kāyena paharantā kāyakammaṃ upadaṃsenti pharusaṃ vadantā vacīkammaṃ upadaṃsentī 'ti veditabbā. hatthaparāmāsaṃ karontī 'ti kodhavasena hatthehi aññamaññaṃ parāmasanaṃ karonti.
adhammiyamāne 'ti adhammiyāni kiccāni kurumāne. asammodikāya vattamānāyā 'ti sammodikāya avattamānāya. ayam eva vā pāṭho. sammodanakathāya avattamānāyā 'ti attho. ettāvatā na aññamaññan ti ettha dve pantiyo katvā upacāraṃ muñcitvā nisīditabbaṃ. dhammiyamāne pana pakkhe sammodikāya vattamānāya āsanantarikāya nisīditabbaṃ ekekaṃ āsanaṃ antaraṃ katvā nisīditabbaṃ.
mā bhaṇḍanan ti ādīsu akatthā 'ti pāṭhasesaṃ gahetvā mā bhaṇḍanaṃ akatthā 'ti evaṃ attho daṭṭhabbo. adhammavādī 'ti ukkhittānuvattakesu aññataro. ayaṃ pana bhikhu bhagavato atthakāmo. ayaṃ kir' assa adhippāyo ime bhikkhū kodhābhibhūtā satthuvacanaṃ na gaṇhanti, mā bhagavā ete ovadanto kilamitthā 'ti, tasmā evam āha. bhagavā pana pacchā 'pi saññaṃ labhitvā oramissantī 'ti tesaṃ anukampāya atītavatthuṃ āharitvā kathesi. tattha anatthato 'ti anattho ato. etasmā me purisā anattho 'ti vuttaṃ hoti.
atha vā anatthato 'ti anatthado. sesaṃ pākaṭam eva.
[Mv_X.3:] puthusaddo ti ādigāthāsu pana puthu mahā saddo assā 'ti puthusaddo. samajano ti ekasadiso jano. sabbo c' āyaṃ bhaṇḍanakārakajano samantato saddanicchāraṇena puthusaddo c' eva sadiso cā 'ti vuttaṃ hoti. na bālo koci maññathā 'ti tattha koci eko 'pi ahaṃ bālo ti maññittha, sabbe 'pi paṇḍitamānino yeva. nāññaṃ bhiyyo amaññarun ti koci eko 'pi ahaṃ bālo ti ca na maññittha, bhiyyo ca saṅghasmiṃ bhijjamāne aññaṃ pi ekaṃ mayhaṃ kāraṇā saṅgho bhijjatī 'ti idaṃ kāraṇaṃ na maññitthā 'ti attho. parimuṭṭhā 'ti muṭṭhassatino. vācāgocarabhāṇino ti ra-kārassa rassādeso kato,


[page 1151]
Mv_X.2]                    Mahāvagga-vaṇṇanā                1151
[... content straddling page break has been moved to the page above ...] vācāgocārā na satipaṭṭhānādigocarā. bhāṇino ti kathaṃ bhāṇino. yāvicchanti mukhāyāman ti yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, eko 'pi saṅghagāravena mukhasaṅkocanaṃ na karotī 'ti attho. yena nītā 'ti yena kalahena imaṃ nilajjabhāvaṃ nītā. na taṃ vidū 'ti taṃ na jānanti evaṃ sādīnavo ayan ti. ye ca taṃ upanayhantī 'ti taṃ akkocchi ayaṃ man ti ādikaṃ ākāraṃ ye upanayhanti. sanantano ti porāṇo. pare 'ti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā, pare nāma. te ettha saṅghamajjhe kalahaṃ karontā mayaṃ yamāmhase uparamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā 'ti na jānanti yeva. ye ca tattha vijānantī 'ti ye ca tattha paṇḍitā mayaṃ maccusamīpaṃ gacchāmā 'ti vijānanti tato sammanti medhagā 'ti evaṃ hi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. aṭṭhicchidā 'ti ayaṃ gāthā Brahmadattañ ca Dīghāvukumārañ ca sandhāya vuttā. tesaṃ pi hoti saṅgati, kasmā tumhākaṃ na hoti. yesaṃ vo n' eva mātāpitūnaṃ aṭṭhīni chinnāni, pāṇāni hatāni, na gavāssa dhanāni haṭānī 'ti. sace labhethā 'ti ādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. abhibhuyya sabbāni parissayānī 'ti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano 'va satimā careyya. rājā 'va raṭṭhaṃ vijitan ti yathā attano vijitaṃ raṭṭhaṃ Mahājanakarājā ca Arindamamahārājā ca pahāya ekakā cariṃsu, evaṃ careyyā 'ti attho. mātaṅgaraññ' eva nāgo ti mātaṅgo araññ' eva nāgo. mātaṅgo ti hatthī vuccati. nāgo ti mahantādhivacanam etaṃ. yathā hi mātuposako mātaṅgo nāgo araññe ekako 'va cari, na ca pāpāni akāsi,


[page 1152]
1152                     Samantapāsādikā                     [Mv_X.2
[... content straddling page break has been moved to the page above ...] yathā ca pārileyyako, evaṃ eko care, na ca pāpāni kayirā 'ti vuttaṃ hoti. pārileyyake viharati rakkhitavanasaṇḍe 'ti pārileyyakaṃ upanissāya rakkhitavanasaṇḍe viharati. [Mv_X.4:] hatthināgo ti mahāhatthī hatthikalabhehī 'ti hatthipotakehi. hatthicchāpehī 'ti khīrapakehi daharapotakehi. chinnaggānī 'ti tehi purato purato gacchantehi chinnaggāni khāyitāvasesāni khāṇusadisāni tiṇāni khādati.
obhaggobhaggan ti tena hatthināgena uccaṭṭhānato bhañjitvā pātitaṃ. assa sākhābhaṅgan ti etassa santakaṃ sākhābhaṅgaṃ te khādanti. āvilānī 'ti tehi paṭhamataraṃ otaritvā pivantehi ālulitāni kaddamodakāni pivati. agāhā 'ti titthato. nāgassa nāgenā 'ti hatthināgassa buddhanāgena. [Mv_X.5:] īsādantassā 'ti rathaīsāsadisadantassa. yad eko ramati vane 'ti yasmā buddhanāgo viya ayaṃ pi hatthināgo eko pavivitto vane ramati, tasmāssa nāgassa nāgena cittaṃ sameti ekībhāvaratiyā ekasadisaṃ hotī 'ti attho. yathāthirantaṃ viharitvā 'ti ettha temāsaṃ bhagavā tattha vihāsī 'ti veditabbo. ettāvatā Kosambikehi kira ubbāḷho bhagavā temāsaṃ araññaṃ pavisitvā vasatī 'ti sabbattha kathā patthaṭā ahosi. atha kho Kosambikā upāsakā 'ti atha kho imaṃ kathāsallāpaṃ sutvā Kosambivāsino upāsakā. adhammaṃ dhammo ti ādīni aṭṭhārasa bhedakaravatthūni. Saṅghabhedakkhandhake vaṇṇayissāma. ādāyan ti laddhipāraṃ. vivittan ti suññaṃ. taṃ ukkhittakaṃ bhikkhuṃ osāretvā 'ti taṃ gahetvā nissīmaṃ gantvā āpattiṃ desāpetvā kammavācāya osāretvā. tāvad eva uposatho ti taṃ divasam eva Uposathakkhandhake vuttanayena sāmaggīuposatho kātabbo. [Mv_X.6:] amūlā mūlaṃ gantvā 'ti na mūlā mūlaṃ gantvā.
taṃ vatthuṃ avinicchanī 'ti attho. ayaṃ vuccati Upāli saṅghasāmaggī atthāpetā byañjanupetā 'ti atthato apagatā saṅghasāmaggī 'ti imaṃ pana byañjanamattaṃ upetā. saṅghassa kiccesū 'ti saṅghassa karaṇīyesu uppannesu. mantanāsū 'ti vinayamantanāsu.


[page 1153]
Mv_X.6]                     Mahāvagga-vaṇṇanā                1153
[... content straddling page break has been moved to the page above ...] atthesu jātesū 'ti vinayātthesu uppannesu. vinicchayesū 'ti tesaṃ yeva atthānaṃ vinicchayesu. mahatthiko ti mahāupakāro. paggahāraho ti paggahituṃ yutto. anānuvajjo paṭhamena sīlato ti ādimhi yeva tāva sīlato na upavajjo. avekkhitācāro ti apekkhitācāro, ālokite vilokite sampajānakārī 'ti ādinā nayena upaparikkhitācāro.
aṭṭhakathāsu pana appaṭicchannācāro ti vuttaṃ. visayhā 'ti abhibhavitvā. anuyyuttaṃ bhaṇan ti anuyyuttaṃ anupagataṃ bhaṇanto. yasmā hi so anuyyuttaṃ bhaṇati, usuyyāya vā agatigamanavasena vā kāraṇā apagataṃ na bhaṇati, tasmā atthaṃ na hāpeti. usuyyāya pana agatigamanavasena vā bhaṇanto, atthaṃ hāpeti kāraṇaṃ na vadati, parisagato chambhati c' eva vedhati ca, yo īdiso na hoti, ayaṃ paggahāraho ti dasseti. kiñci bhiyyo tath' eva pañhan ti gāthā tassattho yath' eva anuyyuttu bhaṇanto, atthaṃ na hāpeti, tath' eva parisāya majjhe pañhaṃ pucchito samāno na c' eva pajjhāyati, na maṅku hoti. yo hi atthaṃ na jānāti, so pajjhāyati, yo vattuṃ na sakkoti, so maṅkaṃ hoti. yo pana atthañ ca jānāti vattañ ca sakkoti, so na pajjhāyati na maṅku hoti. kālāgatan ti kathetabbayuttakāle āgataṃ. byākaraṇārahan ti pañhassa atthānulomatāya byākaraṇānucchavikaṃ. vaco ti vadanto, evarūpaṃ vacanaṃ bhaṇanto ti attho. rañjetī 'ti toseti. viññūparisan ti viññūnaṃ parisaṃ. ācerakamhi ca sake 'ti attano ācariyavāde.
alaṃ pametun ti vīmaṃsituṃ taṃ taṃ kāraṇaṃ paññāya tulayituṃ samattho. paguṇo ti kataparicayo laddhāsevano.
kathetave 'ti kathetabbe. viraddhikovido ti viruddhaṭṭhānakusalo. paccatthikā yena vajantī 'ti ayaṃ gāthā yādise kathetabbe paguṇo taṃ dassetuṃ vuttā. ayaṃ h' ettha attho, yādisena kathitena paccatthikā ca niggahaṃ gacchanti, mahājano ca saññāpanaṃ gacchati, saññattiavabodhanaṃ gacchatī 'ti attho.


[page 1154]
1154                Samantapāsādikā                     [Mv_X.6
[... content straddling page break has been moved to the page above ...] ayañ ca kathento sakaṃ ādāyaṃ attano ācariyavādaṃ na hāpeti. yasmiṃ vatthusmiṃ adhikaraṇaṃ uppannaṃ tad-anurūpaṃ anupaghātakaraṃ pañhaṃ byākaramāno tādise kathetabbe paguṇo hoti. dūteyyakammesu alan ti aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūteyyakammesu samattho. saṃ suṭṭhu uggaṇhātī 'ti samuggaho.
idaṃ vuttaṃ hoti yathā nāma āhunaṃ āhū ti piṇḍaṃ samuggaṇhanti, evaṃ pītisomanassajāten' eva cetasā saṅghassa kiccesu samuggaho, saṅghakiccesu tassa kiccassa paṭiggāhako ti attho. karaṃ vaco ti vacanaṃ karonto. na tena maññatī 'ti tena vacanakaraṇena ahaṃ karomi, saṅghabhāraṃ nittharāmī 'ti na nānātimānaṃ jappeti. āpajjati yāvatakesu ti yattakesu vatthūsu āpattiṃ āpajjamāno āpajjati. hoti yathā ca vuṭṭhitī 'ti tassā ca āpattiyā yathā vuṭṭhānaṃ hoti. ete vibhaṅgā 'ti yesu ca vatthūsu āpajjati yathā ca vuṭṭhānaṃ hoti, imesaṃ atthānaṃ jotakā ete vibhaṅgā. ubhayassā 'ti ubhayo assa. sāgatā 'ti suṭṭhu āgatā. āpattivuṭṭhānapadassa kovido ti āpattivuṭṭhānakāraṇakusalo. yāni cācaran ti yāni ca bhaṇḍanakārakādīni ācaranto tajjanīyakammādivasena nissāraṇaṃ gacchati.
osāraṇaṃ taṃ vusitassa jantuno ti taṃ vattaṃ vusitassa jantuno, yā osāraṇā kātabbā, etam pi jānāti. sesaṃ sabbattha uttānam evā 'ti.
               Kosambikkhandhakavaṇṇanā niṭṭhitā.
iti Samantapāsādikāya vinayasaṃvaṇṇanāya Mahāvaggavaṇṇanā samattā.
     yathā ca vaṇṇanā esā samattā nirupaddavā,
     evaṃ sabbe janā santiṃ pappontu nirupaddavan ti.