Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. V: Vinayapitaka: Khandhaka: Mahavagga (I-X) Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno, London : Pali Text Society 1938 (Reprinted 1966) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 22.4.2016] #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 vocalic L ė 236 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ADDITIONAL NOTES Headline references have been standardized according to the following pattern: Mv_n.n = Mahāvagga_chapter(Roman).section(Arabic) Italicized catchwords of the printed edition were already reduced to plain Roman type in the original Dhammakaya file. STRUCTURE OF REFERENCES (added at the beginning of each section): [Mv_n.n:] = Mahāvagga_chapter(Roman).section(Arabic) PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) SAMANTAPâSâDIKâ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA #<[page 951]># %<951>% Samantapāsādikā Nāma Vinayaņņhakathā Khandaka - Vaõõanā NAMO TASSA BHAGAVATO ARAHATO SAMMâ- SAMBUDDHASSA. TATIYA - SAMANTAPâSâDIKâ Ubhinnaü pātimokkhānaü saīgãtisamanantaraü saīgāyiüsu mahātherā Khandhakaü khandhakovidā. yaü tassa dāni sampatto yasmā saüvaõõanākkamo yasmā hoti ayan tassa anuttānatthavaõõanā. padabhājaniye atthā yehi yesaü pakāsitā, te ce puna vadeyyāma pariyosānaü kadā bhave. uttānā c' eva ye atthā tesaü saüvaõõanāya kiü. adhippāyānusandhãhi bya¤janena ca ye pana anuttānā na te yasmā sakkā ¤ātuü avaõõitā, tesaü yeva ayaü tasmā hoti saüvaõõanānayo ti. MAHâKHANDHAKA - VAööANâ [Mv_I.1:] Tena samayena buddho bhagavā Uruvelāyaü viharati najjā Nera¤jarāya tãre bodhirukkhamåle paņhamābhisambuddho ti, ettha ki¤cāpi tena samayena buddho bhagavā Vera¤jāyan ti ādãsu viya karaõavacanena visesakāraõaü n' atthi, vinayaü patvā pana karaõavacanen'eva ayam abhilāpo āropito ti ādito paņņhāya āråëhābhilāpavasen'ev'etaü vuttan ti veditabbaü. esa nayo a¤¤esu pi ito paresu evaråpesu kiü pan' etassa vacane payojanan ti. #<[page 952]># %<952 Samantapāsādikā [Mv_I.1>% \<[... content straddling page break has been moved to the page above ...]>\ pabbajjādãnaü vinayakammānaü ādito paņņhāya nidānadassanaü. yā hi bhagavatā anujānāmi bhikkhave imehi tãhi saraõagamanehi pabbajjaü upasampadan ti evaü pabbajjā c' eva upasampadā ca anu¤¤ātā, yāni ca Rājagahādãsu upajjhāyavatta-ācariyavattādãni anu¤¤ātāni, tāni abhisambodhim patvā sattasattāhaü bodhimaõķe vãtināmetvā Bārāõasiyaü dhammacakkaü pavattetvā iminā ca anukkamena ida¤ ca ida¤ ca ņhānaü patvā imasmi¤ ca imasmi¤ ca vatthusmiü pa¤¤attānã 'ti evam etesaü pabbajjādãnaü vinayakammānaü ādito paņņhāya nidānadassanaü etassa vacane payojanan ti veditabbaü. tattha Uruvelāyan ti mahāvelāyaü mahante vālikarāsimhã 'ti attho. atha vā urå 'ti vālikā vuccati, velā 'ti mariyādā, velātikkamanahetu āhaņā uru uruvelā 'ti evaü c' ettha attho daņņhabbo. atãte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaü pabbajitvā tasmiü padese viharantā ekadivasaü sannipatitvā katikavattaü akaüsu, kāyakammavacãkammāni nāma paresaü pi pākaņāni honti, manokammaü pana apākaņaü, tasmā yo kāmavitakkaü vā byāpādavitakkaü vā vihiüsāvitakkaü vā vitakketi, tassa a¤¤o codako nāma n' atthi, so attanā 'va attānaü codetvā pattapåņena vālikaü āharitvā imasmiü ņhāne ākãratu, idam assa daõķakamman ti. tato paņņhāya yo tādisaü vitakkaü vitakketi so tattha pattapåņena vālikaü ākãrati. evaü tattha anukkamena mahāvālikarāsi jāto. tato naü pacchimā janatā parikkhipitvā cetiyaņņhānam akāsi. taü sandhāya vuttaü Uruvelāyan ti mahāvelāyaü mahante vālikarāsimhã 'ti attho ti. tam eva sandhāya vuttaü atha vā urå' ti vālikā vuccati, velā 'ti mariyādā, velātikkamanahetu āhaņā uru uruvelā 'ti evaü c' ettha attho daņņhabbo' ti. bodhirukkhamåle 'ti bodhi vuccati catåsu maggesu ¤āõaü, taü bodhiü bhagavā ettha patto ti rukkho pi bodhirukkho tv eva nāmaü labhi, tassa bodhirukkhassa måle bodhirukkhamåle. paņhamābhisambuddho ti paņhamaü abhisambuddho. #<[page 953]># %% \<[... content straddling page break has been moved to the page above ...]>\ abhisambuddho hutvā sabbapaņhamaü yevā 'ti attho. ekapallaīkenā 'ti sakiü pi anuņņhahitvā yathā ābhujitena eken'eva pallaīkena. vimuttisukhapaņisaüvedã 'ti vimuttisukhaü phalasamāpattisukhaü paņisaüvediyamāno. paņiccasamuppādan ti paccayākāraü. paccayākāro hi a¤¤ama¤¤aü paņicca sahite dhamme uppādetã 'ti paņiccasamuppādo ti vuccati. ayam ettha saükhepo. vitthāro pana sabbākārasampannaü vinicchayaü icchantena Visuddhimaggato ca Mahāpakaraõato ca gahetabbo. anulomapaņiloman ti anuloma¤ ca paņiloma¤ ca anulomapaņilomaü tattha avijjāpaccayā saīkhārā 'ti ādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraõato anulomo ti vuccati, avijjāya tv eva asesavirāganirodhā saīkhāranirodho ti ādinā nayena vutto sv eva anuppādanirodhena nirujjhamāno taü kiccaü na karotã 'ti tassa akaraõato paņilomo ti vuccati, purimanayen' eva vā vutto pavattiyā anulomo, itaro tassā paņilomo ti evam evam ettha attho daņņhabbo. ādito pana paņņhāya yāva antaü antato ca paņņhāya yāva ādiü pāpetvā avuttattā ito a¤¤en' atthen' ettha anulomapaņilomatā na yujjati. manasākāsã 'ti manasi akāsi. tattha yathā anulomaü manasi akāsi, idaü tāva dassetuü avijjāpaccayā saīkhārā ti ādi vuttaü. tattha avijjā ca sā paccayo cā 'ti avijjāpaccayo, tasmā avijjāpaccayā saīkhārā sambhavantã 'ti iminā nayena sabbapadesu attho veditabbo. ayam ettha saīkhepo. vitthāro pana sabbākārasampannaü vinicchayaü icchantena Visuddhimaggato ca Sammohavinodaniyā ca Mahāvibhaīgaņņhakathāya gahetabbo. yathā pana paņilomaü manasi akāsi, idaü dassetuü avijjāya tv eva asesavirāganirodhā saīkhāranirodho ti ādi vuttaü. tattha avijjāya tv evā 'ti avijjāya tu eva. asesavirāganirodhā 'ti virāgasaīkhātena maggena asesanirodhā. #<[page 954]># %<954 Samantapāsādikā [Mv_I.1>% \<[... content straddling page break has been moved to the page above ...]>\ saīkhāranirodho ti saīkhārānaü anuppādanirodho hoti. evaü niruddhānaü pana saīkhārānaü nirodhā vi¤¤āõanirodho, vi¤¤āõādãna¤ ca nirodhā nāmaråpādãni niruddhāni yeva hontã 'ti dassetuü saīkhāranirodhā vi¤¤āõanirodho ti ādiü vatvā evam etassa kevalassa dukkhakkhandhassa nirodho hotã 'ti vuttaü. tattha kevalassā 'ti sakalassa suddhassa vā, sattavirahitassā 'ti attho. dukkhakkhandhassā 'ti dukkharāsissa. nirodho hotã 'ti anuppādo hoti. etam atthaü viditvā ti yv āyaü avijjādivasena saīkhārādikassa dukkhakkhandhassa samudayo avijjānirodhādivasena ca nirodho hotã 'ti vutto, sabbākārena etam atthaü viditvā. tāyaü velāyan ti tāyaü tassa atthassa viditavelāyaü. imaü udānaü udānesã 'ti imaü tasmiü vidite atthe hetuto ca hetusamuppannadhammassa ca pajānanāya ānubhāvadãpakaü yadā have pātubhavantã 'ti ādikaü somanassasampayutta¤āõasamuņņhānaü udānaü udānesi, attamanavācaü nicchāresã 'ti vuttaü hoti. tass' attho yadā have 'ti yasmiü have kāle. pātubhavantã 'ti uppajjanti. dhammā 'ti anulomapaccayākārapaņivedhasādhakā bodhipakkhiyadhammā. atha vā pātubhavantã 'ti pakāsenti abhisamayavasena byattā pākaņā honti. dhammā 'ti caturāriyasaccadhammā. ātāpo vuccati kilesasantāpanaņņhena viriyaü. ātāpino ti sammappadhānaviriyavato. jhāyato ti ārammaõåpanijjhānalakkhaõena ca lakkhaõåpanijjhānalakkhaõena ca dvãhi jhānehi jhāyantassa. brāhmaõassā 'ti bāhitapāpassa khãõāsavassa. atha 'ssa kaīkhā vapayantã 'ti atha assa evaü pātubhåtadhammassa kaīkhā vapayanti. sabbā 'ti yā esā ko nu kho bhante phassatã 'ti, no kallo pa¤ho 'ti bhagavā avocā 'ti ādinā nayena tathā katamaü nu kho bhante jarāmaraõaü, kassa ca pan'idaü jarāmaraõan ti, #<[page 955]># %% \<[... content straddling page break has been moved to the page above ...]>\ no kallo pa¤ho ti bhagavā avocā 'ti ādinā ca nayena paccayākāre kaīkhā vuttā, yā ca paccayākārass' eva appaņividdhattā, ahosiü nu kho ahaü atãtam addhānan ti ādikā soëasakaīkhā āgatā tā sabbā vapayanti apagacchanti nirujjhanti. kasmā. yato pajānāti sahetudhamman ti yasmā avijjādikena hetunā sahetukaü imaü saīkhārādiü kevalaü dukkhakkhandhadhammaü pajānāti a¤¤āti paņivijjhati. dutiyavāre, imaü udānaü udānesã 'ti imaü tasmiü vidite atthe avijjāya tv eva asesavirāganirodhā saīkhāranirodho ti evaü pakāsitassa nibbānasaīkhātassa paccayakkhayassa avabodhānubhāvadãpakaü vuttappakāraü udānaü udānesã 'ti attho. tatrāyaü saīkhepattho; yasmā paccayānaü khayasaīkhātaü nibbānaü avedi a¤¤āti paņivijjhati, tasmā yadā 'ssa ātāpino jhāyato brāhmaõassa vuttappakārā dhammā pātubhavanti, atha yā nibbānassa aviditattā uppajjeyyuü tā sabbā 'pi kaīkhā vapayanti. tatiyavāre, imaü udānaü udānesã 'ti imaü yena maggena so dukkhakkhandhassa samudayanirodhasaīkhāto attho kiccavasena ca ārammaõakiriyāya ca vidito tassa ariyamaggassa ānubhāvadãpakaü vuttappakāraü udānaü udānesã 'ti attho. tatrāyaü saīkhepattho, yadā have pātubhanti dhammā ātāpino jhāyato brāhmaõassa, tadā so brāhmaõo tehi uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā pātubhåtā tena ariyamaggena vidhåpayaü tiņņhati mārasenan ti, kāmā te paņhamā senā 'ti ādinā nayena vuttappakāraü mārasenaü vidhåpayanto vidhamanto viddhaüsento tiņņhati. kathaü. suriyo 'va obhāsayam antalikkhan ti yathā suriyo abbhuggato attano pathāya antalikkhaü obhāsayanto 'va andhakāraü vidhamanto tiņņhati, evaü so 'pi brāhmaõo tehi dhammehi tena vā maggena saccāni paņivijjhanto 'va mārasenaü vidhåpayanto tiņņhatã 'ti evam ettha paņhamaü udānaü paccayākārapaccavekkhaõavasena dutiyaü nibbānapaccavekkhaõavasena tatiyaü maggapaccavekkhaõavasena uppannan ti veditabbaü. #<[page 956]># %<956 Samantapāsādikā [Mv_I.2>% \<[... content straddling page break has been moved to the page above ...]>\ udāne pana rattiyā paņhamaü yāmaü paņiccasamuppādaü anulomaü dutiyaü yāmaü paņilomaü tatiyaü yāmaü anulomapaņiloman ti vuttaü, taü sattāhassa accayena sve āsanā vuņņhahissāmã 'ti rattiü uppāditaü manasikāraü sandhāya vuttaü. tadā hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca ānubhāvadãpikā purimā dve udānagāthā tassa vasena ekekam eva koņņhāsaü paņhamayāma¤ ca majjhimayāma¤ ca manasākāsi. idha pana pāņipadarattiyā evaü manasākāsi. bhagavā hi visākhapuõõamāya rattiyā paņhamayāme pubbenivāsaü anussari majjhimayāme dibbacakkhuü visodhesi pacchimayāme paņiccasamuppādaü anulomapaņilomaü manasikatvā, idāni aruõo uggacchissatã 'ti sabba¤¤utaü pāpuõi. sabba¤¤utapattasamanantaram eva aruõo ugga¤chi. tato taü divasaü ten' eva pallaīkena vãtināmetvā sampattāya pāņipadarattiyā tãsu yāmesu evaü manasikatvā imāni udānāni udānesi. iti pāņipadarattiyā evaü manasikatvā taü bodhirukkhamåle sattāhaü ekapallaīkena nisãdã 'ti evaü vuttam sattāhaü tatth' eva vãtināmesã 'ti. [Mv_I.2:] atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuņņhahitvā bodhirukkhamålā yena ajapālanigrodho ten' upasaīkamã 'ti ettha na bhagavā tamhā samādhimhā vuņņhahitvā anantaram eva bodhirukkhamålā yena ajapālanigrodho ten' upasaīkami. yathā pana bhutvā sayatã 'ti vutte na hatthe adhovitvā mukhaü avikkhāletvā sayanasamãpaü agantvā a¤¤aü ki¤ci allāpasallāpaü akatvā sayati icc' evaü vuttaü hoti, bhojanato pana pacchā sayati, na na sayatã 'ti idam ettha dãpitaü hoti, evam idhāpi na tamhā samādhimhā vuņņhahitvā anantaram eva pakkāmã ti vuttaü hoti, vuņņhānato pana pacchā pakkāmi, na na pakkāmã 'ti idam ettha dãpitaü hoti. #<[page 957]># %% \<[... content straddling page break has been moved to the page above ...]>\ anantaraü pana apakkamitvā bhagavā kiü akāsã 'ti. aparāni pi tãõi sattāhāni bodhisamãpe yeva vãtināmesi. tatrāyaü anupubbikathā. bhagavati kira buddhattaü patvā sattāhaü ekapallaīkena nisinne na bhagavā vuņņhāti, kiü nu kho a¤¤e pi buddhattakarā dhammā atthã 'ti ekaccānaü devatānaü kaīkhā udapādi. atha bhagavā aņņhame divase samāpattito vuņņhāya devatānaü kaīkhaü ¤atvā kaīkhāvidhamanatthaü ākāse uppatitvā yamakapāņihāriyaü dassetvā tāsaü kaīkhaü vidhamitvā pallaīkato ãsakaü pācãnanissite uttaradisābhāge ņhatvā cattāri asaīkheyyāni kappasatasahassa¤ ca upacitānaü pāramãnaü phalādhigamananaņņhānaü pallaīka¤ ca bodhirukkha¤ ca animmisehi akkhãhi olokayamāno sattāhaü vãtināmesi. taü ņhānaü Animmisacetiyaü nāma jātaü. atha pallaīkassa ca ņhitaņņhānassa ca antarā puratthimato ca pacchimato ca āyate ratanacaīkame caīkamanto sattāhaü vãtināmesi. taü ņhānaü Ratanacaīkamacetiyaü nāma jātaü. tato pacchimadisābhāge devatā ratanagharaü māpayiüsu. tattha pallaīkena nisãditvā abhidhammapiņakaü visesato c'ettha anantanayasamantapaņņhānaü vicinanto sattāhaü vãtināmesi. taü ņhānaü Ratanagharacetiyaü nāma jātaü. evaü bodhisamãpe yeva cattāri sattāhāni vãtināmetvā pa¤came sattāhe bodhirukkhamålā yena ajapālanigrodho ten' upasaīkami. tassa kira nigrodhassa chāyāya ajapālakā gantvā nisãdanti, ten' assa ajapālanigrodho tv eva nāmaü udapādi. sattāhaü vimuttisukhapaņisaüvedã 'ti tatrāpi dhammaü vicinanto yeva vimuttisukhaü paņisaüvedento nisãdi. bodhito puratthimadisābhāge esa rukkho hoti. evaü nisinne ca pan' ettha bhagavati eko brāhmaõo taü āgantvā pa¤haü pucchi. tena vuttaü atha kho a¤¤ataro ti ādi. tattha huühuīkajātiko ti so kira diņņhamaīgaliko nāma mānavasena kodhavasena ca huühun ti karonto vicarati, tasmā huühuīkajātiko ti vuccati. huhukajātiko ti pi paņhanti. #<[page 958]># %<958 Samantapāsādikā [Mv_I.2>% \<[... content straddling page break has been moved to the page above ...]>\ etam atthaü viditvā 'ti etaü tena vuttassa vacanassa sikhāppattamatthaü viditvā tāyaü velāyaü imaü udānaü udānesi. tass' attho yo bāhitapāpadhammatāya brāhmaõo na diņņhamaīgalikatāya huühuīkārakasāvādipāpadhammayutto hutvā kevalaü jātimattakena brahma¤¤aü paņijānāti, so brāhmaõo bāhitapāpadhammattā bāhitapāpadhammo huühuīkārappahānena nihuühuīko rāgādikasāvābhāvena nikkasāvo bhāvanānuyogayuttacittatāya yatatto sãlasaüvarena vā sa¤¤atacittatāya yatatto catumagga¤āõasaīkhātehi vedehi vā antaü tiõõaü vedānaü vā antaü gatattā vedantagå, catumaggabrahmacariyassa vusitattā vusitabrahmacariyo, dhammena so brahmavādaü vadeyyā 'ti brāhmaõo ahan ti etaü vādaü dhammena vadeyya, yassa sakale lokasannivāse kuhi¤ci ekārammane pi rāgussado dosussado mohussado mānussado diņņhussado ti ime pa¤ca ussadā n' atthã 'ti. akālamegho ti asampatte vassakāle uppannamegho. ayaü pana gimhānaü pacchime māse udapādi. sattāhavaddalikā 'ti tasmiü uppanne sattāhaü avicchinnavuņņhikā ahosi. sãtavātaduddinã 'ti sā ca pana sattāhavaddalikā udakaphusitasammissena sãtavātena samantā paribbhamantena dåsitadivasattā sãtavātaduddinã nāma ahosi. [Mv_I.3:] atha kho Mucalindo nāgarājā 'ti tass' eva mucalindarukkhassa samãpe pokkharaõiyā nibbatto mahānubhāvo nāgarājā. sattakkhattuü bhogehi parikkhipitvā 'ti evaü bhogehi parikkhipitvā uparimuddhani mahantaü phaõaü karitvā 'va ņhite tasmiü tassa parikkhepabbhantaraü lohapāsāde bhaõķāgāragabbhappamāõaü ahosi, tasmā bhagavā nivāte pidahitadvāravātapāne kåņāgāre nisinno viya jāto. mā bhagavantaü sãtan ti ādi tassa tathā karitvā ņhānakāraõaparidãpanaü. so hi mā bhagavantaü sãta¤ ca bādhayittha, mā uõhaü, mā ķaüsādisamphasso bādhayitthā 'ti tathā karitvā aņņhāsi. tattha ki¤cāpi sattāhavaddalikāya uõham eva n' atthi, sace pana antarantarā megho vigaccheyya, uõhaü bhaveyya, #<[page 959]># %% \<[... content straddling page break has been moved to the page above ...]>\ tam pi naü mā bādhayitthā 'ti evaü tassa cintetuü yuttaü. viddhan ti ubbiddhaü, meghavigamena durãbhåtan ti attho. vigatavalāhakan ti apagatameghaü. devan ti ākāsaü. sakavaõõan ti attano råpaü. sukho viveko ti nibbānasaīkhāto upadhiviveko sukho. tuņņhassā 'ti catumagga¤āõasantosena santuņņhassa. sutadhammassā 'ti pakāsitadhammassa. passato ti taü vivekaü, yaü vā ki¤ci passitabbaü nāma, taü sabbaü attano viriyabalādhigatena ¤āõacakkhunā passantassa. abyāpajjhan ti akuppanabhāvo. etena mettāpubbabhāgo dassito. pāõabhåtesu saüyamo ti sattesu ca saüyamo. avihiüsanabhāvo sukho ti attho. etena karuõāpubbabhāgo dassito. sukhā virāgatā loke 'ti virāgatā 'pi sukhā. kãdisã. kāmānaü samatikkamo ti yā kāmānaü samatikkamo ti vuccati, sā virāgatāpi sukhā 'ti attho. etena anāgāmimaggo kathito. asmimānassa vinayo ti iminā pana arahattaü kathitaü, arahattaü hi asmimānassa passaddhivinayo ti vuccati. ito para¤ ca sukhaü nāma n' atthi. ten' āha, etaü ve paramaü sukhan ti. [Mv_I.4:] mucalindamålā 'ti mahābodhito pācãnakoõe ņhitā mucalindarukkhamålā. rājāyatanan ti dakkhiõadisābhāge ņhitaü rājāyatanarukkhaü upasaīkami. tena kho pana samayenā 'ti katarena samayena. bhagavato kira rājāyatanamåle sattāhaü ekapallaīkena nisinnassa samādhito vuņņhānadivase aruõuggamanavelāyam eva bhojanakiccena bhavitabban ti ¤atvā Sakko devarājā osathaharãtakaü upanesi. bhagavā taü paribhu¤ji. paribhuttamattass'eva sarãrakiccaü ahosi. Sakko mukhodakaü adāsi. bhagavā mukhaü dhovitvā tasmiü yeva rukkhamåle nisãdi. evaü uggate aruõamhi nisinne bhagavati, tena kho pana samayena. Tapussabhallikā vāõijā 'ti Tapusso ca Bhalliko cā 'ti dve bhātaro vāõijā. Ukkalā 'ti Ukkalajanapadato. taü desan ti yasmiü dese bhagavā viharati. katarasmi¤ ca dese bhagavā 'ti. majjhimadese. tasmā majjhimadesaü gantuü addhānamaggaü paņipannā hontã 'ti ayam ettha attho. #<[page 960]># %<960 Samantapāsādikā [Mv_I.4>% \<[... content straddling page break has been moved to the page above ...]>\ ¤ātisālohitā devatā 'ti tesaü ¤ātibhåtapubbā devatā. etad avocā 'ti sā kira nesaü sabbasakaņāni appavattāni akāsi. tato te kiü idan ti maggadevatānaü balikammaü akaüsu. tesaü balikammakāle sā devatā dissamānen' eva kāyena etad avoca. manthena ca madhupiõķikāya cā 'ti abaddhasattunā ca sappimadhuphāõitādãhi yojetvā baddhasattunā ca. paņimānethā' ti upaņņhahatha. taü vo ti tam paņimānanaü tumhākaü bhavissati dãgharattaü hitāya sukhāya. yaü amhākan ti yam paņiggahaõaü amhākaü assa dãgharattaü hitāya sukhāya. bhagavato etad ahosã 'ti yo kir' assa padhānānuyogakāle patto ahosi, so Sujātāya pāyāsaü dātuü āgacchantiyā eva antaradhāyi, ten' assa etad ahosi, patto me n' atthi purimakāpi ca na kho tathāgatā hatthesu paņiggaõhanti. kimhi nu kho ahaü paņiggaõheyyaü mantha¤ ca madhupiõķika¤ cā 'ti. parivitakkam a¤¤āyā 'ti ito pubbe 'va bhagavato Sujātāya dinnaü bhojanaü yeva ojānuppabandhanavasena aņņhāsi, ettakāü kālaü n' eva jighacchā na pipāsā na kāyadubbalyaü ahosi, idāni pan' assa āhāraü paņiggahetukāmatāya na kho tathāgatā 'ti ādinā nayena parivitakko udapādi. taü evaü uppannaü attano cetasā bhagavato ceto parivitakkam a¤¤āya. catuddisā 'ti catåhi disāhi. selamaye patte 'ti muggavaõõasilāmaye patte. idaü yeva bhagavā patiggahesi, te yeva sandhāya vuttaü. cattāro pana mahārājāno paņhamaü indanãlamaõimaye patte upanāmesuü, na te bhagavā aggahesi. tato ime cattāro 'pi muggavaõõasilāmaye patte upanāmesuü. bhagavā cattāro 'pi patte aggahesi tesaü pasādānurakkhaõatthāya, no mahicchatāya. gahetvā ca pana cattāro 'pi yathā eko 'va patto hoti, tathā adhiņņhahi. catunnaü pi ekasadiso pu¤¤avipāko ahosi. evaü ekaü katvā adhiņņhite paņiggahesi bhagavā paccagghe selamaye patte mantha¤ ca madhupiõķika¤ ca. paccagghe 'ti paccagghasmiü, pāņekkaü mahagghasmin ti attho. atha vā, paccagghe 'ti abhinave abbhuõhe, taü khaõe nibbattasmin ti attho. dve vācā etesaü ahesun ti dvevācikā. atha vā, dvãhi vācāhi upāsakabhāvaü pattā 'ti attho. #<[page 961]># %% \<[... content straddling page break has been moved to the page above ...]>\ te evaü upāsakabhāvaü paņivedetvā bhagavantaü āhaüsu kass' idāni bhante amhehi ajjato paņņhāya abhivādanapaccuņņhānaü kātabban ti. bhagavā sãsaü parāmasi. kesā hatthe laggiüsu. te tesaü adāsi ime tumhe pariharathā 'ti. te kesadhātuyo labhitvā amaten' eva abhisittā haņņhatuņņhā bhagavantaü vanditvā pakkamiüsu. [Mv_I.5:] atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuņņhahitvā vuttappakāram eva sabbakiccaü niņņhāpetvā rājāyatanamålā puna pi yena ajapālanigrodho ten' upasaīkami. parivitakko udapādã 'ti tasmiü nisinnamattass' eva sabbabuddhānaü āciõõasamāciõõo ayaü cetaso parivitakko udapādi, kasmā pan' āyaü sabbabuddhānaü uppajjatã 'ti. dhammassa mahantabhāvaü garubhāvaü bhāriyabhāvaü paccavekkhaõāya Brahmunā yācitena desetukāmatāya ca. jānanti hi buddhā evaü vitakkite Brahmā āgantvā dhammadesanaü yācissati, tato sattā dhamme gāravaü uppādessanti, Brahmagaruko hi lokasannivāso ti, iti imehi dvãhi kāraõehi ayaü vitakko uppajjatã 'ti. tattha adhigato kho myāyan ti adhigato kho me ayaü. ālayarāmā 'ti sattā pa¤cakāmaguõesu alayanti, tasmā te ālayā 'ti vuccanti, tehi ālayehi ramantã 'tã ālayarāmā. ālayesu ratā 'ti ālayaratā. ālayesu suņņhu muditā 'ti ālayasammuditā. yad idan ti nipāto, tassa ņhānaü sandhāya yaü idan ti paņiccasamuppādaü sandhāya yo ayan ti evam attho daņņhabbo. idappaccayatāpaņiccasamuppādo ti imesaü paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paņiccasamuppādo cā 'ti idappaccayatāpaņiccasamuppādo. so mam' assa kilamatho ti yā ajānantānaü desanā nāma, so mama kilamatho assa, sā mama vihesā assā 'ti attho. bhagavantan ti bhagavato. anacchariyā 'ti anuacchariyā. paņibhaüså 'ti paņibhāõasaīkhātassa ¤āõassa gocarā ahesuü, parivitakkayitabbabhāvaü pāpuõiüsu. halan ti ettha hakāro nipātamatto alan ti attho. pakāsitun ti desituü. alaü dāni me imaü kicchena adhigataü dhammaü desitun ti vuttaü hoti. #<[page 962]># %<962 Samantapāsādikā [Mv_I.5>% \<[... content straddling page break has been moved to the page above ...]>\ n' āyaü dhammo susambuddho ti na ayaü sukaro abhisambujjhituü, jānituü na sukaro 'ti attho. paņisotagāmin ti paņisotaü vuccati nibbānaü, nibbānagāmin ti attho. rāgarattā 'ti kāmarāgena bhavarāgena diņņhirāgena ca rattā sattā. na dakkhantã 'ti na passanti. tamokkhandhena āvuņā 'ti avijjārāsinā ajjhotthaņā. appossukkatāyā 'ti nirassukkabhāvena adesetukāmatāyā 'ti attho. yatra hi nāmā 'ti yasmiü nāma loke. bhagavato purato pāturahosã 'ti dhammadesanāyācanatthaü dasasu cakkavāëasahassesu Mahābrahmāno gahetvā āgamma bhagavato purato pāturahosi. apparajakkhajātikā 'ti pa¤¤āmaye akkhimhi appaü rāgadosamoharajaü etesaü sabhāvā 'ti apparajakkhajātikā. bhavissanti dhammassā 'ti catusaccadhammaü. a¤¤ātāro ti paņivijjhitāro pātur ahosã 'ti pātubhavi. samalehi cintito ti rāgādisamalehi chasatthārehi cintito. apāpur etan ti vivara etaü. amatassa dvāran ti amatassa nibbānassa dvārabhåtaü ariyamaggaü. suõantu dhammaü vimalenānubuddhan ti ime sattā rāgādimalānaü abhāvato vimalena sambuddhena anubuddhaü catusaccadhammaü suõantu. sele yathā pabbatamuddhaniņņhito ti silāmaye ekaghaõe pabbatamuddhani ņhito, so ca yathā cakkhumā puriso samantato janataü passeyya, tvam pi Sumedha sundarapa¤¤asabba¤¤uta¤āõena samantacakkhu bhagavā dhammamayaü pa¤¤āmayaü pāsādam āruyha sayaü apetasoko sokāvakiõõaü jātijarābhibhåtaü janataü apekkhassu upadhāraya. uņņhehã 'ti bhagavato dhammadesanatthaü cārika¤caraõaü yācanto bhaõati. vãrā 'ti ādãsu bhagavā viriyavantatāya vãro, devaputtamaccukilesābhisaīkhāramārānaü vijitattā vijitasaīgāmo, jātikantārādinittharaõasamatthatāya satthavāho, kāmacchanda-iõassa abhāvato anaõo. #<[page 963]># %% \<[... content straddling page break has been moved to the page above ...]>\ ajjhesanan ti yācanaü. buddhacakkhunā 'ti indriyaparopariyatti¤āõena ca āsayānusaya¤āõena ca. imesa¤ hi dvinnaü ¤āõānaü buddhacakkhå 'ti nāmaü. apparajakkhe 'ti yesaü pa¤¤ācakkhumhi rāgādirajaü appaü te apparajakkhā. yesaü mahantaü, te mahārajakkhā. yesaü saddhādãni indriyāni tikkhāni, te tikkhindriyā. yesaü mudåni, te mudindriyā. yesaü saddhādayo ākārā sundarā, te svākārā. yesaü asundarā, te dvākārā. ye kathitakāraõaü sallakkhenti, sukhena sakkā honti vi¤¤āpetuü, te suvi¤¤āpayā. ye tathā na honti, te duvi¤¤āpayā. ye paraloka¤ ca vajja¤ ca bhayato passanti, te paralokavajjabhayadassāvino. uppalaniyan ti uppalavane. itaresu pi es'eva nayo. antonimuggaposãnã 'ti yāni udakassa anto nimuggān 'eva posiyanti. samodakaņņhitānã 'ti udakena samaņņhitāni. udakaü accuggamma tiņņhanti 'ti udakaü atikkamitvā tiņņhanti. apārutā 'ti vivaņā. amatassa dvārā 'ti ariyamaggo. so hi amatasaīkhātassa nibbānassa dvāraü. pamu¤cantu saddhan ti sabbe attano saddhaü pamu¤cantu vissajjantu. pacchimapadadvaye ayam ev' attho, aha¤ hi attano paguõaü suvattitaü pi imaü paõãtaü uttamaü dhammaü kāyavācākilamathasa¤¤ã hutvā manujesu devamanussesu nābhāsi. [Mv_I.6:] paõķito ti paõķiccena samannāgato. byatto ti veyyattiyena samannāgato. medhāvã 'ti ņhānuppattiyā pa¤¤āya samannāgato. apparajakkhajātiko ti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. ājānissatã 'ti sallakkhessati paņivijjhissati. bhagavato 'pi kho ¤āõaü udapādã 'ti sabba¤¤uta¤āõaü uppajji ito sattadivasamatthake kālaü katvā so āki¤ca¤¤āyatane nibbatto ti. mahājāniyo ti sattadivasabbhantare pattabbamaggaphalato parihãnattā mahājāni assā 'ti mahājāniyo, #<[page 964]># %<964 Samantapāsādikā [Mv_I.6>% \<[... content straddling page break has been moved to the page above ...]>\ akkhaõe nibbattattā ca. abhidosakālakato ti hãyo kālakato. so 'pi nevasa¤¤ānāsa¤¤āyatane nibbatto ti addasa. bahåpakārā 'ti bahå upakārā. padhānapahitattan ti padhānatthāya pesitattabhāvaü. upaņņhahiüså 'ti mukhodakadānādinā upaņņhahiüsu. antarā ca Bodhiü antarā ca Gayan ti Upako Bodhimaõķassa ca Gayāya ca antare bhagavantaü addasa. addhānamaggapaņipannan ti addhānamaggaü paņipannaü. sabbābhibhå 'ti sabbaü tebhåmikadhammaü abhibhavitvā ņhito. sabbavidå 'ti sabbaü catubhåmikadhammaü avediü a¤¤āsiü. sabbesu dhammesu anåpalitto ti sabbesu tebhåmikadhammesu kilesalepanena alitto. sabba¤jaho ti sabbaü tebhåmikadhammaü upacchinditvā ņhito. taõhakkhaye vimutto ti taõhakkhaye nibbāne ārammāõakaraõavasena vimutto. sayaü abhi¤¤āyā 'ti sabbaü catubhåmikadhammaü attanā 'va jānitvā. kam uddiseyyan ti kaü a¤¤aü ayaü me ācariyo ti uddiseyyaü. na me ācariyo atthã 'ti lokuttaradhamme mayhaü ācariyo nāma n' atthi. n' atthi me paņipuggalo ti mayhaü paņibhāgapuggalo nāma n'atthi. sãtãbhåto ti sabbakilesagginibbāpanena sãtãbhåto. nibbuto ti kilesānaü yeva nibbutattā nibbuto. Kāsãnaü puran ti Kāsikaraņņhe nagaraü. aha¤¤iü amatadundubhin ti dhammacakkhupaņilābhāya amatabheriü paharissāmã 'ti gacchāmi. arahasi anantajino ti anantajino bhavituü yutto 'si. huveyyāvuso ti āvuso evam api nāma bhaveyya. sãsaü okampetvā 'ti sãsaü cāletvā. saõņhapesun ti katikaü akaüsu. bāhulliko ti cãvarabāhullādãnaü atthāya paņipanno. padhānavibbhanto ti padhānato vibbhanto bhaņņho parihãno. #<[page 965]># %% \<[... content straddling page break has been moved to the page above ...]>\ āvatto bāhullāyā 'ti cãvarādibāhullabhāvatthāya āvatto. odahatha bhikkhave sotan ti upanetha bhikkhave sotaü sotindriyaü dhammassavanatthaü abhimukhaü karothā 'ti attho. amatam adhigatan ti amataü nibbānaü mayā adhigatan ti dasseti. cariyāyā ti dukkaracariyāya. paņipadāyā 'ti dukkarapaņipadāya. abhijānātha me no ti abhijānātha samanupassatha nu me. evaråpaü bhāsitam etan ti evaråpaü vākyabhedan ti attho. asakkhi kho bhagavā pa¤cavaggiye bhikkhå sa¤¤āpetun ti ahaü buddho ti jānāpetuü asakkhi. cakkhukaraõã 'ti pa¤¤ācakkhuü sandhāy' āha, ito paraü sabbaü padatthato uttānam eva adhippāyānusandhiyojanādibhedato Papa¤casådaniyā Majjhimaņņhakathāyaü vuttanayena veditabbaü. ito paņņhāya hi ativitthārabhãrukassa mahājanassa cittaü anurakkhantā suttantakathaü avaõõayitvā vinayakathaü yeva vaõõayissāma. sā' va tassa āyasmato upasampadā ahosã 'ti āsāëhapuõõanāyaü aņņhārasahi devatākoņãhi saddhiü sotāpattiphale patiņņhitassa ehi bhikkhå 'ti bhagavato vacanena abhinipphannā sā'va tassa āyasmato ehibhikkhåpasampadā ahosi. atha kho āyasmato ca Vappassā 'ti ādimhi Vappattherassa pāņipadadivase dhammacakkhuü udapādi. Bhaddiyattherassa dutiyadivase, Mahānāmattherassa tatiyadivase, Assajittherassa catutthiyan ti. imesa¤ ca pana bhikkhånaü kammaņņhānesu uppannamalavisodhanatthaü bhagavā antovihāre yeva ahosi. uppanne uppanne kammaņņhānamale ākāsenāgantvā malaü vinodesi. pakkhassa pana pa¤camiyaü sabb' eva te ekato sannipātetvā anattasuttena ovadi. tena vuttaü atha kho bhagavā pa¤cavaggiye' ti ādi. tena kho pana samayena cha loke arahanto hontã 'ti pa¤camiyā pakkhassa lokasmiü cha manussā arahanto hontã 'ti attho. #<[page 966]># %<966 Samantapāsādikā [Mv_I.10>% [Mv_I.10:] pubbānupubbakānan ti paveõivasena porāõānuporāõan ti attho. tena kho pana samayena ekasaņņhã loke arahanto hontã 'ti purimā cha ime ca pa¤capa¤¤āsā 'ti anto vassamhi yeva ekasaņņhã manussā arahanto hontã 'ti attho. tatra Yasaādãnaü kulaputtānaü ayaü pubbayogo, atãte kira pa¤capa¤¤āsajanā sahāyakā vaggabandhena pu¤¤āni karontā anāthasarãrāni paņijaggantā vicaranti. te ekadivasaü sagabbhaü itthiü kālakataü disvā jhāpessāmā 'ti susānaü hariüsu. tesu pa¤ca jane tumhe jhāpethā 'ti susāne ņhapetvā sesā gāmaü paviņņhā. Yaso dārako taü sarãraü vijjhitvā parivattetvā ca jhāpayamāno asubhasa¤¤aü paņilabhi. so itaresam pi catunnaü janānaü passatha bho imaü asuciü paņikkulan ti dassesi. te 'pi tattha asubhasa¤¤aü paņilabhiüsu. te pa¤ca pi gāmaü gantvā sesasahāyakānaü kathayiüsu. Yaso pana dārako gehaü pi gantvā mātāpitåna¤ ca bhariyāya ca kathesi. te sabbe 'pi asubhasa¤¤aü bhāvayiüsu. ayam etesaü pubbayogo. ten' āyasmato Yasassa nāņakajanesu susānasa¤¤ā yeva uppajji. tāya ca upanissayasampattiyā sabbesaü visesādhigamo nibbattatã 'ti. [Mv_I.11:] atha kho bhagavā bhikkhå āmantesã 'ti bhagavā yāva pacchimakattikapuõõamã tāva Bārāõasiyaü viharanto ekadivasaü te khãõāsave saņņhã bhikkhå āmantesi. dibbā nāma dibbesu visayesu lobhapāsā. mānusā nāma mānusakesu visayesu lobhapāsā. mā ekena dve 'ti ekena maggena dve mā agamittha. assavanatā 'ti assavanatāya. parihāyantã 'ti anadhigataü nādhigacchantā visesādhigamanato parihāyanti. Antakā 'ti lāmaka hãnasatta. antalikkhacaro ti rāgapāsaü sandhāy' āha taü hi so antalikkhacaro ti mantvā āha. [Mv_I.12:] nānādisā nānājanapadā 'ti nānādisato ca nānājanapadato. anujānāmi bhikkhave tumhe 'va dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājethā 'ti ādimhi pabbajjāpekkhaü kulaputtaü pabbājentena ye purato na bhikkhave pa¤cahi ābādhehi phuņņho pabbājetabbo ti ādim katvā yāva na andhamågabadhiro pabbājetabbo ti evaü paņikkhittā puggalā te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo. #<[page 967]># %% \<[... content straddling page break has been moved to the page above ...]>\ so 'pi mātāpitåhi anu¤¤āto yeva, tassa anujānanalakkhaõaü, na bhikkhave ananu¤¤āto mātāpitåhi putto pabbājetabbo, yo pabbājeyya āpatti dukkaņassā 'ti etasmiü sutte vaõõayissāma. evaü pabbajjādosavirahitaü mātāpitåhi anu¤¤ātaü pabbājentenāpi ca sace acchinnakeso hoti, ekasãmāyaü ca a¤¤e pi bhikkhå atthi, kesacchedanatthāya bhaõķukammaü āpucchitabbaü. tassa āpucchanākāraü. anujānāmi bhikkhave saīghaü apaloketuü bhaõķukammāyā 'ti ettha vaõõayissāma. sace okāso hoti sayaü pabbājetabbo. sace uddesaparipucchādãhi byāvaņo hoti okāsaü na labhati, eko daharabhikkhu vattabbo etaü pabbājehã 'ti. avutto 'pi ce daharabhikkhu upajjhāyaü uddissa pabbājeti vaņņati. sace daharabhikkhu n' atthi sāmaõero 'pi vattabbo, etaü khaõķasãmaü netvā pabbājetvā kāsāyāni acchādetvā ehã 'ti, saraõāni pana sayaü dātabbāni. evaü bhikkhunā 'va pabbājito hoti. purisaü hi bhikkhuto a¤¤o pabbājetuü na labhati, tathā mātugāmaü bhikkhunito a¤¤o. sāmaõero pana sāmaõerã vā āõattiyā kāsāyāni dātuü lābhati. kesoropanaü yena kenaci kataü sukataü hoti. sace pana bhabbaråpo hoti sahetuko ¤āto yasassã kulaputto okāsaü katvā 'pi sayam eva pabbājetabbo. mattikāmuņņhiü gahetvā nhāyitvā kese temetvā āgacchāhã 'ti na ca pana vissajjetabbo. pabbajitukāmānaü hi paņhamaü balavā ussāho hoti, pacchā pana kāsāyāni ca kesaharaõasatthaka¤ ca disvā utrasanti, eto yeva palāyanti, tasmā sayam eva nhānatitthaü netvā, sace nātidaharo hoti, nhāhã 'ti vattabbo. kesā pan' assa sayam eva mattikaü gahetvā dhovitabbā. daharakumārako pana sayaü udakaü otaritvā gomayamattikāhi ghaüsitvā nhāpetabbo. sace pi 'ssa kacchu vā pãëakā vā honti. yathā mātā puttaü na jigucchati, #<[page 968]># %<968 Samantapāsādikā [Mv_I.12>% \<[... content straddling page break has been moved to the page above ...]>\ evam eva ajigucchantena sādhukaü hatthapādato paņņhāya yāva sãsā ghaüsitvā nhāpetabbo. kasmā, ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti, uppannaü anabhiratiü vinodetvā therabhāvaü pāpuõanti, kata¤¤å katavedino honti. evaü nhāpanakāle pana kesamassuoropanakāle vā tvaü ¤āto yasassã, idāni mayaü taü nissāya paccayehi na kilamissāmā 'ti na vattabbo, a¤¤ā 'pi aniyyānikakathā na kathetabbā. atha khv assa, āvuso suņņhu upadhārehi satiü upaņņhāpehã 'ti vatvā tacapa¤cakakammaņņhānaü ācikkhitabbaü, ācikkhantena ca vaõõasaõņhānagandhāsayokāsavasena asucijegucchapaņikkulabhāvaü nijjãvanissattabhāvaü vā pākaņaü karontena ācikkhitabbaü. sace hi so pubbe parimadditasaīkhāro hoti bhāvitabhāvano, kaõņakavedhāpekkho viya paripakkagaõķo, suriyuggamanāpekkhaü viya ca pariõatapadumaü, ath' assa āraddhamatte kammaņņhānamanasikāre Indāsani viya pabbate kilesapabbate cuõõiyamānaü yeva ¤āü pavattaõti. khuragge yeva arahattaü pāpuõāti. ye hi ādito 'va keci khuragge arahattaü pattā, sabbe te evaråpaü savanaü labhitvā kalyāõamittena ācariyena dinnanayaü nissāya, no anissāya, tasmā 'ssa evaråpā kathā kathetabbā 'ti. kesesu pana oropitesu haliddacuõõena vā gandhacuõõena vā sãsa¤ ca sarãra¤ ca ubbattetvā gihigandhaü apanetvā. kāsāyāni tikkhattuü vā dvikkhattuü vā sakiü vā paņiggahāpetabbo. athāpi'ssa hatthe adatvā ācariyo vā upajjhāyo vā sayam eva acchādeti, vaņņati. sace 'pi a¤¤aü daharaü vā sāmaõeraü vā upāsakaü vā āõāpeti āvuso etāni kāsāyāni gahetvā etaü acchādehã 'ti, taü yeva vā āõāpeti, etāni gahetvā acchādehã 'ti, sabbaü vaņņati. sabbaü h' etaü tena bhikkhunā 'va dinnaü hoti. yaü pana nivāsaü vā pārupanaü vā anāõattiyā nivāseti vā pārupati vā, #<[page 969]># %% \<[... content straddling page break has been moved to the page above ...]>\ taü apanetvā puna dātabbaü. bhikkhunā hi sahatthena vā āõattiyā vā dinnam eva kāsāvaü vaņņati, adinnaü na vaņņati, sace 'pi tass'eva santakaü hoti, ko pana vādo upajjhāyamålake. ayaü paņhamaü kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā ekaüsaü uttarāsaīgaükārāpetvā 'tietthavinicchayo. bhikkhånaü pāde vandāpetvā 'ti ye tattha sannipatitā bhikkhå tesaü pāde vandāpetvā, atha saraõagahaõatthaü ukkuņikaü nisãdāpetvā a¤jaliü paggahāpetvā evaü vadehã 'ti vattabbo, yam ahaü vadāmi taü vadehã 'ti vattabbo. ath'assa upajjhāyena vā ācariyena vā buddhaü saraõaü gacchāmã 'ti ādinā nayena saraõāni dātabbāni, yathāvuttappaņipāņiyā 'va, na uppaņipāņiyā. sace hi ekapadam pi ekakkharaü pi uppaņipāņiyā deti, buddhaü saraõaü yeva vā tikkhattuü datvā puna itaresu ekekaü tikkhattuü deti, adinnāni honti saraõāni. ima¤ ca pana saraõagamanåpasampadaü paņikkhipitvā anu¤¤ātā upasampadā ekato suddhiyā vaņņati. sāmaõerapabbajjā pana ubhato suddhiyā, vaņņati, no ekato suddhiyā, tasmā upasampadāya sace ācariyo ¤attidosa¤ c' eva kammavācādosa¤ ca vajjetvā kammaü karoti, sukataü hoti. pab-. bajjāya pana imāni tãõi saraõāni bukāradhakārādãnaü bya¤janānaü ņhānakaraõasampadaü ahāpentena ācariyena pi antevāsikena pi vattabbāni. sace ācariyo vattuü sakkoti antevāsiko na sakkoti, antevāsiko vā sakkoti ācariyo na sakkoti, ubho 'pi vā na sakkonti, na vaņņati. sace pana ubho 'pi sakkonti, vaņņati. imāni ca pana dadamānena, buddhaü saraõaü gacchāmã 'ti evaü ekasambaddhāni anunāsikantāni vā katvā dātabbāni, buddhaü saraõaü gacchāmã'ti evaü vicchinditvā makāran tāni vā katvā dātabbāni. Andhakaņņhakathāyaü, nāmaü sāvetvā ahaü bhante Buddharakkhito yāvajãvaü buddhaü saraõaü gacchāmã 'ti vuttaü. taü ekāņņhakathāyam pi n' atthi, pāëiyaü pi na vuttaü, tesaü rucimattam eva, tasmā na gahetabbaü. na hi tathā avadantassa saraõaü kuppatã 'ti. anujānāmi bhikkhave imehi tãhi saraõagamanehi pabbajjaü upasampadan ti, #<[page 970]># %<970 Samantapāsādikā [Mv_I.12>% \<[... content straddling page break has been moved to the page above ...]>\ imehi buddhaü saraõaü gacchāmã 'ti ādãhi evaü tikkhattuü ubhato suddhiyā vuttehi tãhi saraõagamanehi pabbajja¤ c' eva upasampada¤ ca anujānāmã 'ti attho. tattha yasmā upasampadā parato paņikkhittā, tasmā sā etarahi saraõamatten' eva na råhati. pabbajjā pana yasmā parato, anujānāmi bhikkhave imehi tãhi saraõagamanehi sāmaõerapabbajjan ti anu¤¤ātā eva, tasmā sā etarahi saraõamatten' eva råhati. ettāvatā hi sāmaõerabhåmiyaü patiņņhito hoti. sace pan' esa matimā hoti paõķitajātiko, ath' assa tasmiü yeva ņhāne sikkhāpadāni uddisitabbāni. kathaü, yathā bhagavatā uddiņņhāni, vuttaü h' etaü, anujānāmi bhikkhave sāmaõerānaü dasa sikkhāpadāni, tesu ca sāmaõerehi sikkhituü, pāõātipātā veramaõã adinnādānā veramaõã abrahmacariyā veramaõã musāvādā veramaõã surāmerayamajjapamādaņņhānā veramaõã vikālabhojanā veramaõã naccagãtavāditavisåkadassanā veramaõã mālāgandhavilepanadhāraõamaõķanavibhåsanaņņhānā veramaõã uccāsayanamahāsayanā veramaõã jātaråparajatapaņiggahaõā veramaõã 'ti. Andhakaņņhakathāyaü pana ahaü bhante itthan nāmo yāvajãvaü pāõātipātāveramaõãsikkhāpadaü samādiyāmã 'ti evaü saraõadānaü viya sikkhāpadadānaü pi vuttaü. taü pi n' eva pāëiyā na aņņhakathāsu atthi, tasmā yathā pāëiyā' va uddisitabbāni. pabbajjā hi saraõagamaneh' eva siddhā. sikkhāpadāni pana kevalaü sikkhāparipåraõatthaü jānitabbāni, tasmā tāni pāëiyaü āgatanayena uggahetuü asakkontassa yāyakāyaci bhāsāya atthavasena 'pi ācikkhituü vaņņati. yāva pana attanā sikkhitabbasikkhāpadāni na jānāti, saīghāņipattacãvaradhāraõaņhānanisajjādãsu pānabhojanādividhimhi ca na kusalo hoti, tāva bhojanasālaü vā salākabhājanaņņhānaü vā a¤¤aü vā tathāråpaņņhānaü na pesetabbo. santikāvacaro yeva kātabbo, bāladārako viya paņijaggitabbo. sabbam assa kappiyākappiyaü ācikkhitabbaü, nivāsanapārupanādãsu abhisamācārikesu vinetabbo. tenāpi, anujānāmi bhikkhave dasah' aīgehi samannāgataü sāmaõeraü nāsetun ti evaü parato vuttāni dasa nāsanaīgāni ārakā parivajjetvā abhisamācārikaü paripårentena dasavidhe sãle sādhukaü sikkhitabban ti. #<[page 971]># %% \<[... content straddling page break has been moved to the page above ...]>\ Pabbajjāvinicchayo niņņhito. [Mv_I.13:] Mayhaü kho bhikkhave 'ti mayā kho ti attho. atha vā mayhaü yoniso manasikāro ti yo mayhaü yonisomanasikāro tena hetunā 'ti attho. puna anappattā 'ti ettha vibhattiü pariõāmetvā mayā 'ti vattabbaü. [Mv_I.14:] Bhaddavaggiyā 'titekirarājakumārāråpenacacittena ca bhaddakā vaggabandhen' eva vicaranti, tasmā Bhaddavaggiyā 'ti vuccanti. tena hi vo ti ettha vokāro nipātamatto. dhammacakkhuü udapādã 'ti kesa¤ci sotāpattimaggo kesa¤ci sakadāgāmimaggo kesa¤ci anāgāmimaggo udapādi, tayo pi hi ete maggā dhammacakkhun ti vuccanti. te kira Tuõķilajātake tiüsadhuttā ahesuü. atha Tuõķilovādaü sutvā pa¤ca sãlāni rakkhiüsu, idaü tesaü pubbakammaü. [Mv_I.15:] pamukho ti pubbaīgamo. pāmokkho ti uttamo visuddhipa¤¤o. anupahaccā 'ti avināsetvā. tejasā tejan ti attano tejena nāgassa tejaü. pariyādeyyan ti abhibhaveyyaü vināseyyaü vā 'ti. makkhan ti kodhaü. na tv eva ca kho arahā yathā ahan ti attānaü arahā ahan ti ma¤¤amāno vadati. ajju¤he aggisaraõamhã 'ti ajja ekadivasaü vaseyyāmā 'ti attho. phāsukāmo ti hitakāmo. sumānaso ti pãtisomanassehi sampayuttamano. navimano 'ti avimano, dosena anabhibhåto mano ti attho. agyāgāraü udiccare 'ti ādittan ti attho. jaņilā bhaõatã ' ti iminā sambandho. ahināgassa acciyo na hontã 'ti avivaõõā viråpavaõõā 'ti attho. phalikavaõõāyo ti phalikamaõivaõõāyo. Aīgirasassā 'ti aīgato raüsiyo saüsarantã 'ti Aīgiraso, tassa Aīgirasassa. [Mv_I.16:] abhikkantāya rattiyā 'ti parikkhãõāya rattiyā, appāvasiņņhāyā 'ti attho. #<[page 972]># %<972 Samantapāsādikā [Mv_I.17>% \<[... content straddling page break has been moved to the page above ...]>\ abhikkantavaõõā 'ti abhiråpavaõõā abhimanāpavaõõā. kevalakappan ti sakalaü kevalaü. [Mv_I.17:] purimāhi vaõõanibhāhã 'ti catunnaü mahārājānaü vaõõanibhaü sandhāy' āha. pāõinā ti hatthena. [Mv_I.20:] kakudhe adhivatthā devatā 'ti ajjunarukkhe adhivatthā devatā. vissajjeyan ti sukkhāpanatthāya pasāretvā ņhapeyyan ti attho. bhante āhara hatthan ti evaü vadanto viya onato ti āharahattho. uyyojetvā 'ti vissajjetvā. maõķāmukhiyo ti aggibhājanāni vuccanti. cirapaņikā 'ti cirakālato paņņhāya. kesamissan ti ādãsu kesā eva kesamissaü. esa nayo sabbattha. khārikājan ti khāribhāro. [Mv_I.22:] Laņņhivane 'ti tāluyyāne. Suppatiņņhe cetiye 'ti a¤¤atarasmiü vaņņarukkhe. tassa kir'etaü nāmaü. dvādasanahutehã 'ti ettha ekaü nahutaü dasasahassāni. appekacce 'ti api ekacce. ajjhabhāsã 'ti tesaü kaīkhācchedanatthaü abhāsi. kim eva disvā 'ti kiü eva disvā. Uruvelavāsã 'ti Uruvelāyaü vāsã. aggihuttaü pahāya pabbajito 'si. ko upāyo. kãsakovadāno ti tāpasacariyāya kãsasarãrattā kãsakā 'ti laddhanāmānaü tāpasānaü ovādako anusāsako samāno ti attho. atha vā sayaü kãsako tāpaso samāno ca ovadamāno ca a¤¤e ovadanto anusāsanto ti attho. kathaü pahãnan ti kena kāraõena pahãnaü. idaü vuttaü hoti, tvaü Uruvelavāsã aggiparicārakānaü tāpasānaü sayaü ovādācariyo samāno kiü disvā aggiü pahāsi. pucchāmi taü etam atthaü, kena kāraõena tava aggihuttaü pahãnan ti. dutiyagāthāyaü ayam attho, ete råpādike kāme atthiyo ca ya¤¤ā abhivadanti. sv āhaü etaü sabbaü pi råpādikaü kāmappabhedaü khandhåpadhãsu malan ti ¤atvā, yasmā ime yiņņhahutappabhedā ya¤¤ā malam eva vadanti, tasmā na yiņņhe na hute ara¤jiü, #<[page 973]># %% \<[... content straddling page break has been moved to the page above ...]>\ yiņņhe vā hute vā na abhiramin ti attho. tatiyagāthāyaü atha ko carahã 'ti atha kuhiü carahi. sesaü uttānam eva. catutthagāthāyaü padan ti nibbānapadaü. santasabhāvatāya santaü, upadhãnaü abhāvena anåpadhãkaü, rāgaki¤canādãnaü abhāvena aki¤canaü, tãsu bhavesu alaggatāya yaü kāmabhavaü ya¤¤ā vadanti, tasmiü pi kāmabhave asattaü, jātijarāmaraõānaü abhāvena ana¤¤athābhāviü, attanā bhāvitena maggen'eva adhigantabbaü na a¤¤ena kenaci adhigametabban ti ana¤¤aneyyaü, yasmā ãdisaü padaü addasaü, tasmā na yiņņhe na hute ara¤jiü. tena kiü dasseti, yo ahaü devamanussalokasampattisādhake na yiņņhe na hute ara¤jiü, so kiü vakkhāmi, ettha nāma na me devamanussaloke rato mano ti evaü sabbaloke anabhiratibhāvaü pakāsetvā, atha kho āyasmā Uruvela-Kassapo sāvako 'ham asmã 'ti evaü bhagavato sāvakabhāvaü pakāsesi. ta¤ ca kho ākāse vividhāni pāņihāriyāni dassetvā. dhammacakkhun ti sotāpattimagga¤āõaü. assāsakā 'ti āsiüsanā patthanā ti attho. es' āhaü bhante 'ti ettha pana ki¤cāpi maggapaņivedhen' ev'assa siddhaü saraõagamanaü, tattha pana nicchayagamanam eva gato, idāni vācāya attasanniyātanaü karoti, maggavasen' ev' āyaü niyataü saraõagamanaü patto, taü paresaü vācāya pākaņaü karonto paõipātagamana¤ ca gacchanto evaü vadati. siīginikkhasuvaõõo ti siīgisuvaõõanikkhena samānavaõõo. dasavāso ti dasasu ariyavāsesu vutthavāso. dasadhammavidå 'ti dasakammapathavidå. dasabhi c' upeto ti dasahi asekhehi aīgehi upeto. sabbadhi danto ti sabb'esa indriyesu danto. bhagavato hi cakkhuādãsu ki¤ci adantaü nāma n' atthi. bhagavantaü bhuttāviü onãtapattapāõiü ekamantaü nisãdã 'ti bhagavantaü bhuttavantaü pattato ca apanãtapāõiü sallakkhetvā ekasmiü padese nisãdã 'ti attho. #<[page 974]># %<974 Samantapāsādikā [Mv_I.23>% \<[... content straddling page break has been moved to the page above ...]>\ atthikānan ti buddhābhigamanena ca dhammassavanena ca atthikānaü. abhikkamanãyan ti abhigantuü sakkuõeyyaü. appakiõõan ti anākiõõaü. appasaddan ti vacanasaddena appasaddaü. appanigghosan ti nagaranigghosasaddena appanigghosaü. vijanavātan ti anusa¤caraõajanassa sarãravātena virahitaü. vijanavādan ti pi pāņho, anto 'pi janavādena rahitan ti attho. vijanapātan ti pi pāņho, janasa¤cāravirahitan ti attho. manussarāhaseyyakan ti manussānaü rahassakiriyaņņhāniyaü. paņisallānasāråpan ti vivekānuråpaü. [Mv_I.23:] Sāriputta-Moggallānā 'ti Sāriputto ca Moggallāno ca. tehi katikā katā hoti, yo paņhamaü amataü adhigacchati, so itarassa ārocetå 'ti. te kira ubho 'pi gihikāle Upatisso Kolito ti evaü pa¤¤āyamānanāmā aķķhateyyasatamāõavakaparivārā giraggasamajjaü agamaüsu. tatra nesaü mahājanaü disvā etad ahosi, ayaü nāma evaü mahājanakāyo appatte vassasate maraõamukhe patissatã 'ti. atha ubho 'pi uņņhitāya parisāya a¤¤ama¤¤aü pucchitvā ekajjhāsayā paccupaņņhitamaraõasa¤¤ā mantayiüsu, samma maraõe sati amatena 'pi bhavitabbaü, handa mayaü amataü pariyesāmā 'ti amatapariyesanatthaü Sa¤jayassa channaparibbājakassa santike saparisā pabbajitvā katipāhen' eva tassa ¤āõavisaye pāraü gantvā amataü apassantā pucchiüsu, kiü nu kho ācariya a¤¤o 'p' ettha sāro atthã 'ti, n' atth' āvuso ettakam eva idan ti ca sutvā tucchaü idaü āvuso nissāraü, yo dāni amhesu paņhamaü amataü adhigacchati, so itarassa ārocetå 'ti katikaü akaüsu. tena vuttaü tehi katikā katā hotã 'ti ādi. pāsādikena abhikkantenā 'ti ādãsu itthambhåtalakkhane karaõavacanaü veditabbaü. atthikehi upa¤ātaü maggan ti etaü anubandhanassa kāraõavacanaü. #<[page 975]># %% \<[... content straddling page break has been moved to the page above ...]>\ idaü hi vuttaü hoti, yan nån' āhaü imaü bhikkhuü piņņhito piņņhito anubandheyyaü. kasmā, yasmā idaü piņņhito piņņhito anubandhanaü nāma atthikehi upa¤ātaü maggaü, ¤āto c' eva upagato ca maggo ti attho. atha vā atthikehi amhehi maraõe sati amatenā' pi bhavitabban ti evaü kevalaü atthã' ti upa¤ātaü nibbānaü nāma, taü magganto pariyesanto ti evam ettha attho daņņhabbo. piõķapātaü ādāya paņikkamã 'ti Sudinnakaõķe vuttappakāraü a¤¤ataraü kuķķamålaü upasaīkamitvā nisãdi. Sāriputto 'pi kho akālo kho tāva pa¤haü pucchitun ti kālaü āgamayamāno ņhatvā vattapaņipattipåraõatthaü katabhattakiccassa therassa attano kamaõķaluto udakaü datvā dhotahatthapādena therena saddhiü paņisanthāraü katvā pa¤haü pucchi. tena vuttaü atha kho Sāriputto paribbājako ti ādi. na ty āhaü sakkomã 'ti na te ahaü sakkomi. ettha ca paņisambhidappatto thero na ettakaü na sakkoti, atha kho imassa dhammagāravaü uppādessāmã 'ti sabbākārena buddhavisaye avisayabhāvaü gahetvā evam āha. ye dhammā hetuppabhavā 'ti hetuppabhavā nāma pa¤cakkhandhā. ten' assa dukkhasaccaü dasseti. tesaü hetuü tathāgato āhā 'ti tesaü hetu nāma samudayasaccaü, ta¤ ca tathāgato āhā 'ti dasseti. tesa¤ ca yo nirodho ti tesaü ubhinnam pi saccānaü yo appavattinirodho, ta¤ ca tathāgato āhā 'ti attho. ten' assa nirodhasaccaü dasseti. maggasaccaü pan' ettha saråpato adassitaü pi nayato dassitaü hoti. nirodhe hi vutte tassa sampāpako maggo vutto 'va hoti. atha vā tesa¤ ca yo nirodho ti ettha tesaü yo nirodho ca nirodhupāyo cā 'ti evaü dve pi saccāni dassitāni hontã 'ti. idāni tam ev' atthaü paņipādento āha evaüvādã mahāsamaõo 'ti. es' eva dhammo yadi tāvad evā 'ti sace 'pi ito uttariü n' atthi, ettakam eva idaü sotāpattiphalamattam eva pattabbaü, tathāpi eso eva dhammo ti attho. paccabyatha padam asokan ti yaü mayaü pariyesamānā vicarāma, #<[page 976]># %<976 Samantapāsādikā [Mv_I.23>% \<[... content straddling page break has been moved to the page above ...]>\ taü padam asokaü paņividdhatha tumh' eva, pattaü taü tumhehã 'ti attho. adiņņhaü abbhutitaü bahukehi kappanahutehã 'ti amhehi nāma idaü padam asokaü bahukehi kappanahutehi adiņņham eva abbhutitaü. iti tassa padassa adiņņhabhāvena dãgharattaü attano mahājāniyabhāvaü dãpeti. [Mv_I.24:] gambhãre ¤āõavisaye 'ti gambhãre c' eva gambhãrassa ca ¤āõassa visayabhåte. anuttare upadhisaīkhaye ti nibbāne. vimutte ti tadārammaõāya vimuttiyā vimutte. byākāsã 'ti etaü me sāvakayugaü bhavissati aggaü bhaddayugan ti vadanto sāvakapārami¤āõe byākāsi. sā 'va tesaü āyasmantānaü upasampadā ahosã 'ti sā ehibhikkhåpasampadā 'va tesaü upasampadā ahosi. evaü upasampannesu ca tesu Mahā-Moggallānatthero sattahi divasehi arahatte patiņņhito, Sāriputtatthero aķķhamāsena. atãte kira Anomadassã nāma buddho loke udapādi. tassa Sarado nāma tāpaso sake assame nānāpupphehi maõķa paü katvā pupphāsane yeva bhagavantaü nisãdāpetvā bhikkhusaīghassāpi tath' eva maõķapaü katvā pupphāsanāni pa¤¤āpetvā aggasāvakabhāvaü patthesi. patthayitvā ca Sirivaķķhassa nāma seņņhino pesesi, mayā aggasāvakaņņhānaü patthitaü, tvaü pi āgantvā ekaü ņhānaü patthehã 'ti. seņņhã nãluppalamaõķapaü katvā buddhappamukhaü bhikkhusaīghaü tattha bhojesi, bhojetvā dutiyasāvakabhāvaü patthesi. tesu Saradatāpaso Sāriputtatthero jāto, Sirivaķķho Mahā-Moggallānatthero 'ti. idaü tesaü pubbakammaü. aputtakatāyā 'ti ādãsu yesaü puttā pabbajanti, tesaü aputtakatāya. yāsaü patino pabbajanti, tāsaü vedhabyāya vidhavabhāvāya. ubhayenā 'pi kulupacchedāya. Sa¤jayānã 'ti Sa¤jayassa antevāsikāni. Magadhānaü giribbajan ti Magadhānaü janapadassa giribbajaü nagaraü. mahāvãrā 'ti mahāviriyavantā. nãyamānānan ti nãyamānesu. bhummatthe sāmivacanaü, #<[page 977]># %% \<[... content straddling page break has been moved to the page above ...]>\ upayogatthe vā. kā ussåyā vijānatan ti dhammena nayantã 'ti evaü vijānantānaü kā ussåyā. [Mv_I.25:] anupajjhāyakā 'ti vajjāvajjaü upanijjhāyakena garunā virahitā. anākappasampannā 'ti na ākappena sampannā. samaõasāruppācāravirahitā 'ti attho. uparibhojane 'ti bhojanassa upari. uttiņņhapattan ti piõķāya caraõakapattaü. tasmiü hi manussā ucchiņņhasa¤¤ino, tasmā uttiņņhapattan ti vuttaü. atha vā uņņhahitvā pattaü upanāmentã 'ti evam ettha attho daņņhabbo. anujānāmi bhikkhave upajjhāyan ti upajjhāyaü gahetuü anujānāmã' ti attho. puttacittaü upaņņhapessatã 'ti putto me ayan ti evaü gehasitapemavasena cittaü upaņņhapessati. esa nayo dutiyapade pi. sagāravā sappatissā 'ti garubhāva¤ c'eva jeņņhakabhāva¤ ca upaņņhapetvā. sabhāgavuttikā 'ti sabhāgajãvikā. sāhå 'ti vā 'ti ādãni pa¤ca padāni upajjhāyabhāvaü sampaņicchannavevacanāni. kāyena vi¤¤āpetã 'ti evaü saddhivihārikena upajjhāyo me bhante hoti 'ti tikkhattuü vutte, sace upajjhāyo sāhå 'ti ādãsu pa¤casu padesu yassakassaci padassa vasena kāyena vā vācāya vā kāyavācāhi vā gahito tayā upajjhāyo ti upajjhāyagahaõaü vi¤¤āpeti, gahito hoti upajjhāyo. idam eva hi ettha upajjhāyagahaõaü, yad' idaü upajjhāyassa imesu pa¤casu padesu yassa kassaci padassa vācāya vā sāvanaü kāyena vā atthavi¤¤āpanan ti. keci pana sādhå 'ti sampaņicchannaü sandhāya vadanti. na taü pamāõaü, āyācanadānamattena hi gahito hoti upajjhāyo, na ettha sampaņicchannaü aīgaü. saddhivihārikenā 'pi na kevalaü iminā me padena upajjhāyo gahito ti ¤ātuü vaņņati. ajjatagge dāni thero mayhaü bhāro, aham pi therassa bhāro ti idam pi ¤ātuü vaņņati. tatr' āyaü sammāvattanā 'ti yaü vuttaü sammāvattitabban ti, tatra ayaü sammāvattanā. kālass' eva uņņhāya upāhanā omu¤citvā 'ti sac'assa paccåsakāle caīkamanatthāya vā dhotapādapariharaõatthāya vā paņimukkā upāhanā pādagatā honti, tā kālass'eva uņņhāya apanetvā. dantakaņņhaü dātabban ti mahantaü majjhimaü khuddakan to tãõi dantakaņņhāni upanetvā, #<[page 978]># %<978 Samantapāsādikā [Mv_I.25>% \<[... content straddling page break has been moved to the page above ...]>\ tato yaü tãõi divasāni gaõhāti, catutthadivasato paņņhāya tādisam eva dātabbaü. sace aniyamaü katvā yaü vā taü vā gaõhāti. atha yādisaü labhati tādisaü dātabbaü. mukhodakaü dātabban ti sãta¤ ca uõha¤ ca udakaü upanetvā tato yaü tãõi divasāni vala¤jeti, catutthadivasato paņņhāya tādisam eva mukhadhovanodakaü dātabbaü. sace aniyamaü katvā yaü vā taü vā gaõhāti. atha yādisaü labhati tādisaü dātabbaü. sace duvidham pi vala¤jeti duvidham pi upanetabbaü, udakaü mukhadhovanaņņhāne ņhapetvā vaccaku ņito paņņhāya sammajjitabbaü. there vaccakuņiü gate pariveõaü sammajjitabbaü. evaü pariveõaü asu¤¤aü hoti, there vaccakuņito anikkhante yeva āsanaü pa¤¤āpetabbaü. sarãrakiccaü katvā āgantvā tasmiü nisinnassa, sace yāgu hotã 'ti ādinā nayena vuttavattaü kātabbaü. ukkalāpo ti kenaci kacavarena saīkiõõo. sace pana a¤¤o kacavaro n' atthi udakaphusitān' eva honti, hatthena pi pamajjitabbo. saguõaü katvā 'ti dve cãvarāni ekato katvā, tā ekato katvā dve pi saīghāņiyo dātabbā. sabbam pi hi cãvaraü saõghāņitattā saīghāņã 'ti vuccati. tena vuttaü saīghātiyo dātabbā 'ti. nātidåre gantabbaü nāccāsanne 'ti ettha sace upajjhāyaü nivattitvā olokentaü ekena vā dvãhi vā padavãtihārehi sampāpuõāti, ettāvatā nātidåre nāccāsanne gato hotã 'ti veditabbaü. pattapariyāpannaü paņiggahetabban ti sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uõho vā bhāriko vā hoti, attano pattaü tassa datvā so patto gahetabbo 'ti attho. na upajjhāyassa bhaõamānassa antarantarā kathā opātetabbā 'ti antaraghare vā a¤¤atra vā bhaõamānassa aniņņhite tassa vacane a¤¤ā kathā na samuņņhāpetabbā. ito paņņhāya ca pana yattha yattha nakārena paņisedho kayirati, sabbattha dukkaņāpatti veditabbā. ayaü hi Khandhake dhammatā. āpattisāmantā bhaõamāno ti padasodhammaduņņhullādivasena āpattiyā āsannavācaü bhaõamāno. nivāretabbo ti bhante ãdisaü nāma vattuü vaņņati, #<[page 979]># %% āpatti na hotã 'ti evaü pucchantena viya vāretabbo. vāressāmã 'ti pana manaü katvā mahallaka mā evaü bhaõā 'ti na vattabbo. paņhamataraü āgantvā 'ti sace āsanne gāmo hoti, vihāre vā gilāno bhikkhu hoti, gāmato paņhamataraü āgantabbaü. sace dåre gāmo hoti, upajjhāyena saddhiü āgacchanto n' atthi, ten' eva saddhiü gāmato nikkhamitvā cãvarena pattaü veņhetvā aüse laggetvā antarāmaggato paņhamataraü āgantabbaü. evaü nivattantena paņhamataraü āgantvā āsanapa¤¤āpanādi sabbaü vattaü kātabbaü. sinnaü hotã 'ti tintaü sedagahitaü. caturaīgulaü kaõõaü ussādetvā 'ti kaõõaü caturaīgulappamāõaü atirekaü katvā evaü cãvaraü saīgharitabbaü. kiü kāraõā, mā majjhe bhaīgo ahosã 'ti samaü katvā saīgharitassa hi majjhe bhaīgo hoti. tato niccaü bhijjamānaü dubbalaü hoti. taü nivāraõattham etaü vuttaü. tasmā yathā ajjabhaīgaņņhāne yeva sve na bhijjati tathā divase divase caturaīgulaü ussādetvā saīgharitabbaü. obhoge kāyabandhanaü kātabban ti kāyabandhanaü saīgharitvā cãvarabhoge pakkhipitvā ņhapetabbaü. sace piõķapāto hotã 'ti ettha yo gāme yeva vā antaraghare vā paņikkamane vā bhu¤jitvā āgacchati piõķaü vā na labhati, tassa piõķapāto na hoti, gāme abhuttassa pana laddhabhikkhassa vā hoti, tasmā sace piõķapāto hotã ti ādi vuttaü. sace 'pi tassa na hoti, bhu¤jitukāmo ca hoti, udakaü datvā attanā laddho 'pi piõķapāto upanetabbo. pānãyena pucchitabbo ti bhu¤jamāno tikkhattuü pānãyaü bhante āharãyatå 'ti pānãyena pucchitabbo. sace kālo atthi, upajjhāye bhutte sayaü bhu¤jitabbaü. sace upakkaņņho kālo, pānãyaü upajjhāyassa santike ņhapetvā sayaü pi bhu¤jitabbaü. anantarahitāyā 'ti taņņikacammakhaõķhādãsu yena kenaci anatthatāya paüsusakkharamissāya bhåmiyā patto na ņhapetabbo ti attho. sace pana kāëavaõõakatā vā sudhābaddhā vā hoti nãrajamattikā vā tathāråpāya bhåmiyā ņhapetuü vaņņati. #<[page 980]># %<980 Samantapāsādikā [Mv_I.25>% \<[... content straddling page break has been moved to the page above ...]>\ dhotavālikāya pi ņhapetuü vaņņati. paüsurajasakkharādãsu na vaņņati. tatra pana paõõaü vā ādhārakaü vā ņhapetvā tatra nikkhipitabbo. pārato antaü orato bhogan ti idaü cãvaravaüsādãnaü heņņhā hatthaü pavesetvā abhimukhena hatthena saõikaü nikkhipanatthaü vuttaü. ante pana gahetvā bhogena cãvaravaüsādãnaü upari nikkhipantassa bhittiyaü bhogo paņiha¤¤ati, tasmā tathā na kātabbaü. cuõõaü sannetabban ti nhānacuõõaü udakena temetvā piõķi kātabbaü. ekamantaü nikkhipitabban ti ekasmiü niddhume ņhāne 'va ņhapetabbaü. jantāghare parikammaü nāma aīgāramattikauõhodakadānādikaü sabbaü kiccaü. udake pi parikamman ti aīgapaccaīgaghaüsanādikaü sabbaü kiccaü. pānãyena pucchitabbo ti jantāghare uõhasantāpena pipāsā hoti, tasmā pucchitabbo. sace ussahatã 'ti sace pahoti, na kenaci gela¤¤ena abhibhåto hoti. agilānena hi saddhivihārikena saņņhivassenā 'pi sabbaü upajjhāyavattaü kātabbaü. anādarena akarontassa vattabhedena dukkaņaü. nakārapaņisaüyuttesu pana padesu gilānassāpi paņikkhittakiriyaü karontassa dukkaņam eva. aparighaüsantenā 'ti bhåmiyaü aparighaüsantena. kavāņapiņņhan ti kavāņa¤ ca piņņhasaüghāta¤ ca acchupantena. santānakan ti yaü ki¤ci kãņakulāvakamakaņasuttādi. ullokā paņhamaü ohāretabban ti ullokato paņhamaü ullokaü ādiü katvā avaharitabban ti attho. ālokasandhikaõõabhāgā 'ti ālokasandhibhāgā ca kaõõabhāgā ca. santarabāhirāni vātapānakavāņakāni ca gabbhassa ca cattāro koõā pamajjitabbā 'ti attho. yathāpa¤¤attaü pa¤¤āpetabban ti yathā paņhamaü pa¤¤attaü ahosi, tath' eva pa¤¤āpetabbaü. etad attham eva hi yathāpa¤¤attaü sallakkhetvā nãharitvā ekamantaü nikkhipitabban ti purimavattaü pa¤¤attaü. sace pana paņhamaü ajānantena kenaci pa¤¤attaü ahosi, samantato bhittiü dvaīgulamattena vā tivaīgulamattena vā mocetvā pa¤¤āpetabbaü. idaü hi pa¤¤āpanavattaü. sace kaņasārako hoti, atimahanto 'va chinditvā koņiü nivattetvā bandhitvā pa¤¤āpetabbo. #<[page 981]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace koņiü nivattetvā bandhituü na jānāti, na chinditabbo. puratthimāvātapānā thaketabbā 'ti puratthimāya vātapānā thaketabbā. evaü sesāpi vātapānā thaketabbā. våpakāsetabbo ti a¤¤attha netabbo. våpakāsāpetabbo ti a¤¤o bhikkhu vattabbo theraü gahetvā a¤¤attha gacchāhã 'ti. vivecetabban ti vissajjāpetabbaü. vivecāpetabban ti a¤¤o vattabbo theraü diņņhigataü vissajjāpehã 'ti. ussukkaü kātabban ti parivāsadānatthaü so bhikkhu saīghaü upasaīkamitvā yācitabbo, sace attanā paņibalo hoti, attanā 'va dātabbo, no ce paņibalo hoti, a¤¤ena dāpetabbo. kin ti nu kho ti kena nu kho upāyena. esa nayo sabbattha. lahukāya vā pariõāmeyyā 'ti ukkhepanãyaü akatvā tajjanãyaü vā niyyasaü vā kareyyā 'ti attho. tena hi upajjhāyassa me ukkhepanãyakammaü kattukāmo saīgho ti ¤atvā ekam ekaü bhikkhuü upasaīkamitvā mā bhante amhākaü upajjhāyassa kammaü karitthā 'ti yācitabbaü. sace karonti yeva tajjanãyaü vā niyyasaü vā, mā karothā 'ti yācitabbā. sace karonti yeva, atha upajjhāyo sammā vattatha bhante 'ti yācitabbo. iti taü sammāvattāpetvā paņippassambhetha bhante kamman ti bhikkhå yācitabbā. samparivattakaü samparivattakan ti samparivattetvā samparivattetvā. na ca acchinne theve pakkamitabban ti yadi appamattakam pi rajanaü galati, na tāva pakkamitabbaü. na upajjhāyaü anāpucchā ekaccassa patto dātabbo ti ādi sabbaü upajjhāyassa visabhāgapuggalānaü kathitaü. na upajjhāyaü anāpucchā gāmo pavisitabbo ti piõķāya vā a¤¤ena vā karaõãyena pavisitukāmena āpucchitvā 'va pavisitabbo. sace upajjhāyo kālass' eva vuņņhāya dåraü bhikkhācāraü gantukāmo hoti, daharā piõķāya pavisantå 'ti vatvā gantabbaü. avatvā gate pariveõaü gantvā upajjhāyaü apassantena gāmaü pavisituü vaņņati. sace gāmaü pavisanto 'pi passati, diņņhaņņhānato paņņhāya āpucchituü yeva vaņņati. na susānaü gantabban ti vāsatthāya vā dassanatthāya vā gantabbaü. na disā pakkamitabbā 'ti ettha pakkamitukāmena kammaü ācikkhitvā yāvatatiyaü yācitabbo. #<[page 982]># %<982 Samantapāsādikā [Mv_I.25>% \<[... content straddling page break has been moved to the page above ...]>\ sace anujānāti sādhu, no ce anujānāti, taü nissāya vasato c' assa uddeso vā paripucchā vā kammaņņhānaü vā na sampajjati, upajjhāyo bālo hoti abyatto kevalaü attano santike vasāpetukāmatāya evaü gantuü na deti, evaråpe nivārente pi gantuü vaņņati. vuņņhānassa āgametabban ti gela¤¤ato vuņņhānaü āgametabbaü, na katthaci gantabbaü. sace a¤¤o bhikkhu upaņņhāko atthi, bhesajjaü pariyesitvā tassa hatthe datvā bhante ayaü upaņņhahissatã 'ti vatvā gantabbaü. Upajjhāyavattakathā niņņhitā. [Mv_I.26:] Upajjhāyena saddhivihārikamhi sammāvattanāya, saīgahetabbo anuggahetabbo ti uddesādãhi' ssa saīgaho ca anuggaho ca kattabbo. tattha uddeso ti pāëivacanaü. paripucchā 'ti pāëiyā atthavaõõanā. ovādo ti anotiõõe vatthusmiü idaü karohi idaü mā karitthā 'ti vacanaü. anusāsanã 'ti otiõõe vatthusmiü. api ca otiõõe vā anotiõõe vā paņhamavacanaü ovādo, punappunaü vacanaü anusāsanã 'ti. sace upajjhāyassa patto tã 'ti sace atirekapatto hoti. esa nayo sabbattha. parikkhāro ti a¤¤o pi samaõaparikkhāro. idha ussukkaü nāma dhammikena nayena uppajjamānaupāyapariyesanaü. ito paraü dantakaņņhadānaü ādim katva ācamanakumbhiyā udakasi¤canapariyosānaü vattaü gilānass' eva saddhivihārikassa kātabbaü. anabhirativåpakāsanādi pana agilānassāpi kattabbam eva. cãvaraü rajantenā 'ti evaü rajeyyāsã 'ti upajjhāyato upāyaü sutvā rajantena. sesaü vuttanayen' eva veditabbaü. Saddhivihārikavattakathā niņņhitā. [Mv_I.27:] Na sammā vattantã 'ti yathā pa¤¤attaü upajjhāyavattaü na pårenti. yo na sammā vatteyyā 'ti yo yathāpa¤¤attaü vattaü na påreyya, dukkaņaü āpajjatã 'ti attho. paõāmetabbo ti apasādetabbo. nādhimattaü pemaü hotã 'ti upajjhāyamhi adhimattaü gehasitapemaü na hoti. nādhimattā bhāvanā hotã 'ti adhimattā mettābhāvanā na hoti. vuttapaņipakkhanayena sukkapakkho veditabbo. #<[page 983]># %% \<[... content straddling page break has been moved to the page above ...]>\ alaü paõāmetun ti yutto paõāmetuü. appaõāmento upajjhāyo sātisāro hotã 'ti sadoso hoti āpattiü āpajjati, tasmā na sammāvattanto paõāmetabbo 'va. na sammāvattanāya ca yāva cãvararajanaü tāva vatte akariyamāne upajjhāyassa parihāni hoti, tasmā taü akarontassa nissayamuttakassāpi amuttakassā pi āpatti yeva. ekaccassa pattadānato paņņhāya amuttanissayass' eva āpatti. saddhivihārikā sammā vattanti, upajjhāyo na sammā vattati. upajjhāyassa āpatti. upajjhāyo sammā vattati, saddhivihārikā na sammā vattanti, tesaü āpatti. upajjhāye vattaü sādiyante saddhivihārikā bahukāni honti, sabbesaü āpatti. sace upajjhāyo mayhaü upaņņhāko atthi, tumhe attano sajjhāyamanasikārādãsu yogaü karothā 'ti vadati, saddhivihārikānaü anāpatti. sace upajjhayo sādiyanaü vā asādiyanaü vā na jānāti bālo hoti, saddhivihārikā bahukā honti, tesaü eko vattasampanno bhikkhu upajjhāyassa kiccaü ahaü karissāmi, tumhe appossukkā viharathā 'ti eva¤ ce attano bhāraü katvā itare vissajjeti, tassa bhārakaraõato paņņhāya tesaü anāpatti. Sammāvattanādikathā niņņhitā. [Mv_I.28:] Rādhabrāhmaõavatthusmiü ki¤cāpi āyasmā Sāriputto bhagavatā Bārāõasiyaü tãhi saraõagamanehi anu¤¤ātaü pabbajja¤ c' eva upasampada¤ ca jānāti, bhagavā pana taü lahukaü upasampadaü paņikkhipitvā ¤atticatutthakammena garukaü katvā upasampadaü anu¤¤ātukāmo, ath' assa thero ajjhāsayaü viditvā kathā 'haü bhante taü brāhmaõaü pabbājemi upasampādemã 'ti āha. buddhānaü hi parisā ajjhāsayakusalā hoti. aya¤ ca buddhaparisāya aggo seņņho. byattena bhikkhunā paņibalenā 'ti ettha byatto nāma yassa sāņņhakathaü vinayapiņakaü vācuggataü pavattati, tasmiü asati yassa antamaso idaü ¤atticatutthakammavācāmattam pi suggahitaü hoti vācuggataü pavattati. ayam piimasmiü atthe byatto nāma. yo pana kāsasāsasemhādinā vā gela¤¤ena oņņhadantajivhādãnaü vā asampattiyā pariyattiyaü vā akataparicayattā na sakkoti parimaõķalehi padabya¤janehi kammavācaü sāvetuü, #<[page 984]># %<984 Samantapāsādikā [Mv_I.28>% \<[... content straddling page break has been moved to the page above ...]>\ bya¤janaü vā padaü vā hāpeti, a¤¤athā vā vattabbaü a¤¤athā vadati, ayaü appaņibalo, tabbiparito imasmiü ettha paņibalo ti veditabbo. saīgho ¤āpetabbo ti saīgho jānāpetabbo. tato paraü yaü saīgho jānāpetabbo, taü dassetuü suõātu me bhante 'ti ādim āha. [Mv_I.29:] upasampannasamanantarā 'ti upasampanno hutvā 'va samanantarā. anācāraü ācaratã 'ti paõõattivãtikkamaü karoti. ullumpatu man ti uddharatu maü. akusalā vuņņhāpetvā kusale patiņņhāpetu, sāmaõerabhāvā vā uddharitvā bhikkhubhāve patiņņhāpetå 'ti. anukampaü upādāyā 'ti anudayaü paņicca, mayi anukampaü katvā ti attho. [Mv_I.30:] aņņhitā hotã 'ti niccappavattinã hoti. cattāro nissaye 'ti cattāro paccaye. yasmā cattāro paccaye nissāya attabhāvo pavattati, tasmā te nissayā 'ti vuccanti. [Mv_I.31:] kintāyaü bhikkhu hontã 'ti kin te ayaü bhikkhu hoti. a¤¤ehi ovadiyo anusāsiyo ti a¤¤ehi ovaditabbo c' eva anusāsitabbo ca. bahullāya āvatto, yad idaü gaõabandhikan ti gaõabandho etassa bāhullassa atthã 'ti gaõabandhikaü bāhullaü. yaü idaü gaõabandhikaü nāma bāhullaü, tad atthāya atilahuü tvaü āpanno 'ti vuttaü hoti. abyattā 'ti pa¤¤āveyyattiyena virahitā. a¤¤ataro 'pi a¤¤atitthiyapubbo ti pasuro paribbājako. so kira dhammaü thenissāmã 'ti Udāyittherassa santike pabbajitvā tena sahadhammikaü vuccamāno tassa vādaü āropesi. anujānāmi bhikkhave byattena bhikkhunā 'ti ādimhi byatto pubbe bhikkhunovādakavaõõanāyaü vuttalakkhaõo yeva. yo pana antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaņņhānādãni kātuü, ayaü idha paņibalo ti adhippeto. vuttam pi c'etaü pa¤cahi Upāli aīgehi samannāgatena bhikkhunā upasampādetabbaü, nissayo dātabbo, sāmaõero upaņņhāpetabbo. katamehi pa¤cahi. paņibalo hoti antevāsiü vā saddhivihāriü vā gilānaü upaņņhātuü vā upaņņhāpetuü vā, anabhiratiü våpakāsetuü vā våpakāsāpetuü vā, #<[page 985]># %% \<[... content straddling page break has been moved to the page above ...]>\ uppannaü kukkuccaü dhammato vinodetuü vā vinodāpetuü vā, abhidhamme vinetuü, abhivinaye vinetun ti. [Mv_I.32:] pakkhasaīkanteså 'ti titthiyapakkhasaīkantesu. anujānāmi bhikkhave ācariyan ti ācārasamācārasikkhāpanakaü ācari- yaü anujānāmi. ācariyo bhikkhave antevāsikamhã 'ti ādi sabbaü upajjhāyo bhikkhave saddhivihārikamhã 'ti ādinā nayena vuttavasen' eva veditabbaü. nāmamattam eva hi ettha nānaü. antevāsikā ācariyesu na sammā vattantã 'ti ettha pana yaü pubbe na sammāvattanāya ca yāva cãvararajanaü tāva vatte akariyamāne upajjhāyassa parihāni hoti, tasmā taü akarontassa nissayamuttakassāpi amuttakassāpi āpatti yevā 'ti ca ekaccassa pattadānato paņņhāya amuttanissayass' eva āpattã 'ti ca lakkhaõaü vuttaü, ten 'eva lakkhaõena nissayantevāsikassa āpatti veditabbā. nissayantevāsikena hi yāva ācariyaü nissāya vasati, tāva sabbaü ācariyavattaü kātabbaü, pabbajjāupasampadādhammantevāsikehi pana nissayamuttakehi pi ādito paņņāya yāva cãvararajanaü tāva vattaü kātabbaü, anāpucchitvā pattadānādimhi pana etesaü anāpatti, etesu ca pabbajjantevāsiko ca upasampadan tevāsiko ca ācariyassa yāvajãvaü bhāro, nissayantevāsiko ca dhammantevāsiko ca yāva samãpe vasanti tāvad eva, tasmā ācariyenāpi tesu dhammā vattitabbaü, ācariyantevāsikesu hi yo yo na sammā vattati, tassa tassa āpatti. [Mv_I.35:] upajjhāyamhā nissayapaņippassaddhãsu upajjhāyo pakkanto vã 'ti ādãsu ayaü vinicchayo, pakkanto ti, tasmā āvāsā vippavasitukāmo pakkanto disaīgato. evaü gate ca pana tasmiü, sace vihāre nissayadāyako atthi, yassa santike a¤¤adāpi nissayo vā gahitapubbo hoti, yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo. ekadivasam pi parihāro n' atthi. sace tādiso n' atthi, a¤¤o lajjã pesalo atthi, tassa lajjipesalabhāvaü jānantena tadaheva nissayo yācitabbo. sace detiicc' etaü kusalaü, atha pana tumhākaü upajjhāyo lahuü āgamissatã 'ti pucchati, upajjhāyena ca tathā vuttaü, āma bhante 'ti vattabbaü, sace pana vadati tena hi upajjhāyassa āgamanaü āgamethā 'ti vaņņati, #<[page 986]># %<986 Samantapāsādikā [Mv_I.32>% \<[... content straddling page break has been moved to the page above ...]>\ atha pan' assa pakatiyā pesalabhāvaü na jānāti, cattāri pa¤ca divasāni tassa bhikkhuno sabhāgataü oloketvā okāsaü kāretvā nissayo gahetabbo. sace pana vihāre nissayadāyako n'atthi, upajjhāyo ca ahaü katipāhen' eva āgamissāmi, mā ukkaõņhitthā ti vatvā gato, yāva āgamanā parihāro labbhati. athāpi naü tattha manussā paricchinnakālato uttariü pi pa¤ca vā dasa vā nivasāni vāsenti yeva. tena vihāraü pavatti pesetabbā daharā mā ukkaõņhantu, ahaü asukadivasaü nāma āgamissāmã 'ti. evam pi parihāro labbhati. atha āgacchanto antarāmagge nadãpårena vā corādãhi vā upaddavo hoti, thero udakosakkanaü vā āgameti sahāye vā pariyesati, ta¤ ce pavattiü daharā suõanti, yāva āgamanā parihāro labbhati. sace pana so idh' ev' āhaü vasissāmã 'ti pahiõati, parihāro n'atthi. yattha nissayo labbhati, tattha gantabbaü. vibbhante pana kālakate vā pakkhasaīkante vā ekadivasaü pi parihāro n'atthi, yattha nissayo labbhati, tattha gantabbaü. vibbhanto ti sāsanato cuto. āõattã 'ti nissayapaõāmanā vuccati. tasmā paõāmemi tan ti vā mā idha paņikkamã 'ti vā nãhara te pattacãvaran ti vā n' āhaü tayā upaņņhātabbo ti vā iminā pāëinayena mā maü gāmappavesanaü āpucchã 'ti ādinā pāëimuttakanayena vā yo nissayapaõāmanāya paõāmito hoti, tena upajjhāyo khamāpetabbo. sace ādito 'va na khamati, daõķakammaü āharitvā tikkhattuü tāva sayam eva khamāpetabbo. no ce khamati, tasmiü vihāre mahāthere gahetvā khamāpetabbo. no ce khamati, sāmantavihāre bhikkhå gahetvā khamāpetabbo. sace evam pi na khamati, a¤¤attha gantvā upajjhāyassa sabhāgānaü santike vasitabbaü app' eva nāma sabhāgānaü me santike vasatã 'ti ¤atvā 'pi khameyyā 'ti. sace evam pi na khamati, tatr' eva vasitabbaü. tatra ce dubbhikkhādidosena na sakkā hoti vasituü, taü yeva vihāraü āgantvā a¤¤assa santike nissayaü gahetvā vasituü vaņņati. ayam āõattiyaü vinicchayo. ācariyamhā nissayapaņippassaddhãsu ācariyo pakkanto vā hotã ti ettha, #<[page 987]># %% \<[... content straddling page break has been moved to the page above ...]>\ koci ācariyo āpucchitvā pakkamati, koci anāpucchitvā. antevāsiko 'pi evam eva. tatra sace antevāsiko ācariyaü āpucchati asukaü nāma bhante ņhānaü gantuü icchāmi kenacid eva karaõãyenā 'ti, ācariyena ca kadā gamissarã 'ti vutto, sāyaõhe vā rattiü vā uņņhahitvā gamissāmã 'ti vadati, ācariyo pi sādhå 'ti sampaņicchati, taü khaõa¤ ¤eva nissayo paņippassambhati. sace pana bhante asukaü nāma ņhānaü gantukāmo 'mhã 'ti vutte, ācariyo asukasmiü nāma gāme piõķāya caritvā pacchā jānissasã 'ti vadati, so ca sādhå 'ti sampaņicchati, tato ce gato sugato, sace pana na gacchati nissayo na paņippassambhati. athāpi gacchāmã 'ti vutte, ācariyena mā tāva gaccha rattiü mantetvā jānissāmā ti vutto, mantetvā gacchati sugato, no ce gacchati nissayo na paņippassambhati. ācariyaü anāpucchā pakkamantassa pana upacārasãmātikkame nissayo paņippassambhati, antoupacārasãmato paņinivattantassa na paņippassambhati. sace pana ācariyo antevāsikaü āpucchati āvuso asukaü nāma ņhānaü gamissāmã 'ti, antevāsikena ca kadā gamissathā 'ti vutte, sāyaõhe vā rattibhāge vā 'ti vadati, antevāsiko 'pi sādhå 'ti sampaņicchati, taü khaõa¤ ¤eva nissayo paņippassambhati. sace pan' ācariyo sve piõķāya caritvā gamissāmã 'ti vadati, itaro ca sādhå 'ti sampaņicchati, ekadivasaü tāva nissayo na paņippassambhati, punadivase paņippassaddho hoti. askasmiü nāma gāme piõķāya caritvā jānissāmi mama gamanaü vā agamanaü vā 'ti vatvā sace na gacchati, nissayo na paņippassambhati. athāpi gacchāmã 'ti vutte, antevāsikena mā tāva gacchatha, rattiü mantetvā jānissathā 'ti vutto, mantetvāpi na gacchati, nissayo na paņippassambhati. sace ubho 'pi ācariyantevāsikā kenaci karaõãyena bahisãmaü gacchanti, tato ce ācariyo gamiyacitte uppanne anāpucchā 'va gantvā dvinnaü leķķupātānaü anto yeva nivattati, nissayo na paņippassambhati, sace dve leķķupāte atikkamitvā nivattati, nissayo paņippassaddho hoti. ācariyupajjhāyā dve leķķupāte atikkamma a¤¤asmiü vihāre vasanti, nissayo paņippassambhati. ācariye vibbhante kālakate pakkhasaīkante taü khaõa¤ ¤eva nissayo paņippassambhati. āõattiyam pana sace 'pi ācariyo mu¤citukāmo 'va hutvā nissayapaõāmanāya paõāmeti, #<[page 988]># %<988 Samantapāsādikā [Mv_I.35>% \<[... content straddling page break has been moved to the page above ...]>\ antevāsiko ca ki¤cāpi maü ācariyo paõāmeti, atha kho hadayena muduko 'ti sālayo 'va hoti, nissayo na paņippassambhati. sace 'pi ācariyo sālayo, antevāsiko nirālayo na dāni imaü nissāya vasissāmã 'ti dhuraü nikkhipati, evam pi na paņippassambhati. ubhinnaü sālayabhāvena ca na paņippassambhati yeva. ubhinnaü dhuranikkhepe paņippassambhati. paõāmitena daõķakammaü āharitvā tikkhattuü khamāpetabbo. no ce khamati, upajjhāye vuttanayena paņipajjitabbaü. upajjhāyena vā samodhānagato ti ettha dassanasavanavasena samodhānaü veditabbaü. sace hi ācariyaü nissāya vasanto saddhivihāriko ekavihāre cetiyaü vā vandantaü ekagāme piõķāya vā carantaü upajjhāyaü passati, nissayo paņippassambhati. upajjhayo passati, saddhivihāriko pana na passati, na paņippassambhati. maggapaņipannaü vā ākāsena vā gacchantaü upajjhāyaü disvā dårato bhikkhå 'ti jānāti, upajjhāyo ti na jānāti, na paņippassambhati. sace jānāti, paņippassambhati. uparipāsāde upajjhāyo vasati, heņņhā saddhivihāriko, taü adisvā 'va yāguü pivitvā pakkamati, āsanasālāyaü vā nisinnaü adisvā ekamante bhu¤jitvā pakkamati, dhammassavanamaõķape vā nisinnaü pi taü adisvā 'va dhammaü sutvā pakkamati, nissayo na paņippassambhati. evaü tāva dassanavasena samodhānaü veditabbaü. savanavasena pana sace upajjhāyassa vihāre antaraghare vā dhammaü vā kathentassa anumodanaü vā karontassa saddaü sutvā upajjhāyassa me saddo ti sa¤jānāti, nissayo paņippassambhati asa¤jānantassa na paņippassambhati. ayaü samodhāne vinicchayo. idāni yaü pubbe anujānāmi bhikkhave byattena bhikkhunā paņibalena dasavassena vā atirekadavassena vā upasampādetuü nissayaü dātun ti saīkhepato upajjhāyācariyānaü lakkhaõaü vuttaü, taü vitthārato dassetuü pa¤cahi bhikkhave aīgehi samannāgatenā 'ti ādim āha. [Mv_I.36:] tattha pa¤cahi aīgehã 'ti pa¤cahi aguõaīgehi. so hi sãlakkhandhādãhi asamannāgatattā 'va aguõaīgehi samannāgato hoti. #<[page 989]># %% \<[... content straddling page break has been moved to the page above ...]>\ na upasampādetabban ti upajjhāyena hutvā na upasampādetabbaü. na nissayo dātabbo ti ācariyena hutvā nissayo na dātabbo. ettha pana asekhenā 'ti ādi arahato sãlasamādhipa¤¤āphalapaccavekkhaõa¤āõāni sandhāya vuttaü ete ca ādito tayo pa¤cakā ayuttavasena vuttā, na āpattiaīgavasena. ettha ca na asekhena sãlakkhandhenā 'ti ca attanā na asekhenā 'ti ca assaddho ti ca ādãsu tãsu pa¤cakesu ayuttavasena paņikkhepo kato, na āpattiaīgavasena. yo hi asekhehi sãlakkhandhādãhi asamannāgato, pare ca tattha samādapetuü asakkonto, assaddhiyādidosehi yutto 'va hutvā parisaü pariharati, tassa parisā sãlādãhi parihāyati yeva na vaķķhati, tasmā tena na upasampādetabban ti ādi ayuttavasena vuttaü, na āpattiaīgavasena. na hi khãsavass'eva upajjhāyācariyabhāvo bhagavatā anu¤¤āto, yadi tass' eva anu¤¤āto abhavissa, sace upajjhāyassa anabhirati uppanõā hotã 'ti ādiü na vadeyya. yasmā pana khãõāsavassa parisā sãlādãhi parihāyati, tasmā pa¤cahi bhikkhave aīgehi samannāgatena bhikkhunā upasampādetabban ti ādi vuttaü. adhisãle sãlavipanno ti ādãsu pārājika¤ ca saīghādisesa¤ ca āpanno adhisãle sãlavipanno nāma. itare pa¤cāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma. sammādiņņhiü pahāya antaggāhikāya diņņhiyā samannāgato atidiņņhiyā diņņhivipanno nāma. yattakaü sutaü parisaü pariharantassa icchitabbaü, tena virahitattā appassuto nāma. yaü tena jānitabbaü āpattādi, tassa ajānanto duppa¤¤o nāma. imasmiü pana pa¤cake purimāni tãõi padāni ayuttavasen' eva vuttāni, pacchimāni dve āpattiaīgavasena. āpattiü na jānātã 'ti idaü nāma mayā katan ti vutte, imaü nāma āpattiü ayaü āpanno 'ti na jānāti. vuņņhānaü na jānātã 'ti vuņņhānagāminito vā desanāgāminito vā āpattito evaü vuņņhānaü hotã 'ti na jānāti. imasmiü pa¤cake purimāni dve padāni ayuttavasena vuttāni, pacchimāni tãõi āpattiaīgavasena. abhisamācārikāya sikkhāyā 'ti khandhakavagge vinetuü na paņibalo hotã 'ti attho. #<[page 990]># %<990 Samantapāsādikā [Mv_I.36>% \<[... content straddling page break has been moved to the page above ...]>\ ādibrahmacariyakāyā 'ti sekhapaõõattiyaü vinetuü na paņibalo ti attho. abhidhamme 'ti nāmaråpaparicchede vinetuü na paņibalo ti attho. adhivinaye 'ti sakale vinayapiņake vinetuü na paņibalo ti attho. vinetuü na paņibalo ti ca sabbattha sikkhāpetuü na sakkotã 'ti attho. dhammato vivecetun ti dhammena kāraõena vissajjāpetuü imasmiü pa¤cake sabbapadesu āpatti. āpattiü na jānātã ' ti ādipa¤cakasmiü pi sabbapadesu āpatti. tattha ubhayāni kho pan' assa pātimokkhāni vitthārena svāgatāni hontã 'ti ubhatovibhaīgavasena vuttāni. suvibhattānã 'ti mātikāvibhaīgavasena. suppavattãnã 'ti vācugatavasena. suvinicchitāni suttaso anubya¤janaso 'ti mātikāto ca vibhaīgato ca suņņhuvinicchitāni. ånadasavassapariyosānapa¤cake 'pi es' eva nayo. iti ādito tayo pa¤cakā catutthe tãõi padāni pa¤came dve padānã 'ti sabbe 'pi cattāro pa¤cakā ayuttavasena vuttā. catutthapa¤cake dve padāni pa¤came tãõi chaņņhasattamaņņhamā tayo pa¤cakā 'ti sabbe 'pi cattāro pa¤cakā āpattiaīgavasena vuttā. sukkapakkhe aņņhasu anāpatti yevā 'ti. Soëasapa¤cakavinicchayo niņņhito. [Mv_I.37:] Chakkesu ånadasavassapadaü viseso. taü sabbattha āpattikaraü. sesaü vuttanayen' eva veditabbaü. [Mv_I.38:] a¤¤atitthiyapubbavatthusmiü, yo tāva ayaü pasuro, so titthiyapakkantakattā na upasampādetabbo. yo pana a¤¤o 'pi na yidha pabbajitapubbo āgacchati, tasmiü yaü kattabbaü, taü dassetuü yo bhikkhave a¤¤o' pã 'ti ādim āha. tattha tassa cattāro māse parivāso dātabbo ti ayaü titthiyaparivāso nāma appaņicchannaparivāso ti pi vuccati. ayam pana naggaparibbājakass' eva ājãvakassa vā acelakassa vā dātabbo. #<[page 991]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace so 'pi sāņakaü vā vāëakambalādãnaü a¤¤ataraü titthiyaddhajaü vā nivāsetvā āgacchati, nāssa parivāso dātabbo. a¤¤assa pana tāpasapaõķaraīgādikassa na dātabbo 'va. paņhamaü kesamassun ti ādinā tassa ādito 'va sāmaõerapabbajjaü dasseti. evaü pabbājentehi pana tasmiü saīghamajjhe nisinne yeva tvaü pabbājehi, tvaü ācariyo hohi, tvaü upajjhāyo hohã 'ti bhikkhå na vattabbā. evaü vuttā hi sace tassa ācariyupajjhāyabhāvena jigucchantā na sampaņicchanti, athana yime mayhaü saddahantã ' ti kujjhitvā 'pi gaccheyya, tasmā taü ekamantaü netvā tassa ācariyupajjhāyā pariyesitabbā. evaü kho bhikkhave a¤¤atitthiyapubbo ārādhako hoti, evaü anārādhako ti ayam assa parivāsavattadassanatthaü mātikā ņhapitā. katha¤ ca bhikkhave 'ti ādi tassā vibhaīgo. tattha titthiyaparivāso Niganthajātikānaü yeva dātabbo, na a¤¤esaü. atikāle gāmaü pavisatã 'ti bhikkhånaü vattakaraõavelāyam eva gāmaü piõķāya pavisati. atidivā paņikkamatã 'ti kulagharesu itthipurisadārikadārakādãhi saddhiü gehasitakathaü kathento tatth'eva bhu¤jitvā, bhikkhåsu pattacãvaraü paņisāmetvā uddesaparipucchādãni vā karontesu paņisallãnesu vā āgacchati, na upaj jhāyavattaü nācariyavattaü karoti, a¤¤adatthuü vasanaņņhānaü pavisitvā niddāyati. evam pi bhikkhave a¤¤atitthiyapubbo anārādhako hotã' ti evam pi karonto parivāsavattassa sampādako pårako na hoti. vesiyagocaro vā 'ti ādãsu vesiyā 'ti āmisaki¤cikkhasampadānādinā sulabhajjhācārā råpajãvikā itthiyo. vidhavā 'ti matapatikā vā vippavutthapatikā vā itthiyo. tā yena kenaci saddhiü mittabhāvaü patthenti. thullakumārikā ti yobbanappattā vā yobbanātãtā vā kumāriyo. tā purisādhippāyā 'va vicaranti, yena kenaci saddhiü mittabhāvaü patthenti. paõķakā 'ti ussannakilesā avåpasantapariëāhā napuüsakā. te pariëāhavegābhibhåtā yena kenaci saddhiü mittabhāvaü patthenti. #<[page 992]># %<992 Samantapāsādikā [Mv_I.38>% \<[... content straddling page break has been moved to the page above ...]>\ bhikkhuniyo 'ti samānapabbajjā itthiyo. tāhi saddhiü khippam eva vissāso hoti, tato sãlaü bhijjati. tattha vesiyānaü kulesu kulupako hutvā piõķapātacariyādãni vā apadisitvā sinehasanthavajātena hadayena abhiõhadassanasallāpakāmatāya tāsaü santikaü upasaīkamanto vesiyagocaro ti vuccati. so na cirass' eva asukavesiyā saddhiü gato ti vattabbataü pāpuõāti. esa nayo sabbattha. sace pana vesiyādayo salākabhattādãni denti, bhikkhåhi saddhiü gantvā saddhiü yeva bhu¤jitvā vā gahetvā vā āgantuü vaņņati. gilānā bhikkhuniyo ovadituü vā dhammaü vā desetuü uddesaparipucchādãni vā dātuü gacchantehi bhikkhåhi saddhiü gantuü vaņņati. yo pana tathā agantvā mittasanthavavasenagacchati, ayaü anārādhako hoti. uccāvacāni kiükaraõãyānã 'ti mahantakhuddakāni kammāni. tattha gaõķiü paharitvā samaggena saīghena sannipatitvā kattabbāni cetiyamahāpāsādapaņisaīkharaõādi kammāni uccāni nāma. cãvaradhovanarajanādãni khandhakapariyāpannāni ca aggisālavattādãni abhisamācārikāni avacāni nāma. tattha na dakkho hotã 'ti tesu kammesu cheko susikkhito na hoti. alaso ti uņņhānaviriyasampanno na hoti. bhikkhusaīghassa kammaü atthã 'ti sutvā pageva bhattakiccaü katvā gabbhantaraü pavisitvā yāvadatthaü supitvā sāyam nikkhamati. tatr' upāyāyā 'ti tesu kammesu upāyabhåtāya. vãmaüsāyā 'ti ņhānuppattikāya vãmaüsāya idam eva kattabbaü, idam eva na kattabban ti tasmiü yeva khaõe uppannapa¤¤āya samannāgato na hoti. na alaü kātuü na alaü saüvidhātun ti sahatthāpi kātuü samattho na hoti, gaõhatha bhante, gaõha dahara, gaõha sāmaõera, sace tumhe vā na karissatha, amhe vā na karissāma, ko dāni idaü karissatã 'ti evaü ussāhaü janetvā saüvidhātuü a¤¤ama¤¤aü kāretuü pi samattho na hoti. bhikkhåhi kammaü karissāmā ti vutte, ki¤ci rogaü apadisati, bhikkhånaü kammaü karontānaü samãpen' eva vicarati, sãsam eva dasseti, ayam pi anārādhako hoti. na tibbacchando 'ti balavacchando na hoti. #<[page 993]># %% \<[... content straddling page break has been moved to the page above ...]>\ uddese 'ti pāëipariyāpuõane. paripucchāyā 'ti atthasaüvaõõane. adhisãle 'ti pātimokkhasãle. adhicitte 'ti lokiyasamādhibhāvanāya. adhipa¤¤āyā 'ti lokuttaramaggabhāvanāya. saīkanto hotã 'ti idh' āgato hoti. tassa satthuno ti tassa titthāyatanasāmikassa. tassa diņņhiyā 'ti tassa santakāya laddhiyā. idāni sāy' eva saddhi yasmā tassa titthakarassa khamati c' eva ruccati ca idam eva saccan ti ca daëhagāhena gahitā, tasmā tassa khanti ruci ādāyo 'ti vuccati. tena vuttaü tassa khantiyā tassa ruciyā tassa ādāyassā 'ti. avaõõe bha¤¤amāne 'ti garahāya bha¤¤amānāya. anabhiraddho ti aparipuõõasaīkappo no paggahitacitto. udaggo ti abbhunnatakāyacitto. idaü bhikkhave saīghātanikaü a¤¤atitthiyapubbassa anārādhanãyasmin ti bhikkhave yadidaü tassa satthuno tass' eva ca laddhiyā avaõõe bha¤¤amāne kiü ime paraü garahantã 'ti kāyavacãvikāranibbattakaü anattamanattaü, buddhādãna¤ ca avaõõe bha¤¤amāne attamanattaü, ya¤ ca tass' eva buddhādãna¤ ca vaõõe bha¤¤amāne attamanattānattamanattaü, idaü a¤¤atitthiyapubbassa anārādhanãyasmiü saīghātanikaü. anārādhake parivāsavattaü apårake kamme idaü liīgaü idaü lakkhaõaü idam acalaü idaü balaü idaü pamāõan ti vuttaü hoti. evaü anārādhako kho bhikkhave a¤¤atitthiyapubbo āgato na upasampādetabbo ti ito ekena pi aīgena samannāgato na upasampādetabbo. sukkapakkhe sabbaü vuttavipallāsena veditabbaü. evaü ārādhako kho bhikkhave 'ti evaü nātikāle gāmappavesanā nātividāppaņikkamanaü avesiyādigocaratā, sabrahmacārãnaü kiccesu dakkhatā, uddesādãsu tibbacchandatā titthiyānaü avaõõabhaõane attamanatā, buddhādãnaü avaõõabhaõaneanattamanatā, titthiyānaüvaõõabhaõane anattamanatā, buddhādãnaü vaõõabhaõane attamanatā 'ti imesaü aņņhannaü titthiyavattānaü paripåraõena ārādhako paritosako bhikkhånaü a¤¤atitthiyapubbo āgato upasampādetabbo. #<[page 994]># %<994 Samantapāsādikā [Mv_I.39>% \<[... content straddling page break has been moved to the page above ...]>\ sace pana upasampadamālake 'pi ekavattaü bhindati, puna cattāro māse parivasitabbaü. yathā pana bhinnasikkhāya sikkhamānāya puna sikkhāpadāni ca sikkhāsammati ca dãyati, evaü na yimassa ki¤ci puna dātabbam atthi. pubbe dinnaparivāso yeva hi tassa parivāso, tasmā puna cattāro māse parivasitabbaü. sace parivasanto antarā aņņhasamāpattiyo nibbatteti, lokiyadhammo nāma kuppanasabhāvo n'eva upasampādetabbo. cattāro māse puritavatto 'va upasampādetabbo. sace pana parivasanto cattāri mahābhåtāni pariggaõhāti, upādāråpāni paricchindati, nāmaråpaü vavatthapeti, tilakkhaõaü āropetvā vipassanaü ārabhati, lokiyadhammo nāma kuppanasabhāvo n' eva upasampādetabbo. sace pana vipassanaü vaķķhetvā sotāpattimaggaü paņilabhati, paripuõõaü yeva hoti vattaü, samåhatāni sabbadiņņhigatāni, abbuëhaü vicikicchāsallaü, taü divasam eva upasampādetabbo. sace 'pi titthiyaliīge ņhito sotāpanno hoti, parivāsadānakiccaü n'atthi, tadah'eva pabbājetvā upasaüpādetabbo. upajjhāyamålakaü cãvaraü pariyesitabban ti upajjhāyaü issaraü katvā tassa cãvaraü pariyesitabbaü. pattam pi tath' eva. tasmā yadi upajjhāyassa pattacãvaraü atthi imassa dehã 'ti vattabbo. atha n' atthi a¤¤e dātukāmā honti, tehi pi upajjhāyass' eva dātabbaü imaü tumhākaü katvā imassa dethā 'ti. kasmā. titthiyā nāma vilomā honti, saīghena me pattacãvaraü dinnaü, kiü mayhaü tumhesu āyatan ti vatvā ovādānasāsaniü na kareyyuü, upajjhāye pana āyatajãvikattā tassa vacanakaro bhavissati. ten' assa upajjhāyamålakaü cãvaraü pariyesitabban ti vuttaü. bhaõķukammāyā 'ti kesoropanatthaü. bhaõķukammakathā parato āgamissati. aggikā 'ti aggiparicaraõakā. jaņilakā 'ti tāpasā. ete bhikkhave kiriyavādino ti ete kiriyaü nappaņibāhan ti, atthi kammaü atthi kammavipāko ti evaü diņņhikā. #<[page 995]># %% \<[... content straddling page break has been moved to the page above ...]>\ sabbabuddhā hi nekkhammapāramiü pårayamānā etam eva pabbajjaü pabbajitvā pāramiü påresuü, mayā 'pi tath' eva påritā, na etesaü sāsane pabbajjā vilomā, tasmā upasampādetabbā, na tesaü parivāso dātabbo. imā 'haü bhikkhave ¤ātãnaü āveõikaü parihāraü dammã 'ti imaü ahaü tesaü pāņekkaü odissakaü parihāraü dadāmi. kasmā evam āha, te hi titthāyatane pabbajitāpi sāsanassa avaõõakāmā na honti, amhākaü ¤ātiseņņhassa sāsanan ti vaõõavādino 'va honti, tasmā evam āhā 'ti. A¤¤atitthiyavatthukathā niņņhitā. [Mv_I.39:] Magadhesu pa¤ca ābādhā ussannā hontã 'ti Magadhanāmake janapade manussāna¤ ca amanussāna¤ ca pa¤ca rogā ussannā vuķķhippattā phātippattā honti. Jãvakakomārabhaccakathā Cãvarakkhandhake āvãbhavissati. na bhikkhave pa¤cahi ābādhehi phuņņho pabbājetabbo ti ye te kuņņhādayo pa¤ca ābādhā assannā, tehi phuņņho abhibhåto na pabbājetabbo. tattha kuņņhan ti rattakuņņhaü vā hotu kāëakuņņhaü vā. yaü ki¤ci kitibaddukaõķukacchuādippabhedam pi sabbaü kuņņham evā 'ti vuttaü. ta¤ ca nakhapiņņhippamāõaü pi vaķķhanakapakkhe ņhitaü hoti, na pabbājetabbo, sace pana nivāsanapārupanehi pakatipaņicchannaņņhāne nakhapiņņhipamāõaü avaķķhanakapakkhe ņhitaü hoti, vaņņati. mukhe pana hatthapādapiņņhãsu vā sace 'pi avaķķhanakapakkhe ņhitaü nakhapiņņhito khuddakataram pi, na vaņņati yevā 'ti Kurundiyaü vuttaü. tikicchāpetvā pabbājentenāpi pakativaõe jāte yeva pabbājetabbo. godhāpiņņhisadisacuõõaokãraõakasarãram pi pabbājetuü na vaņņati. gaõķo ti medagaõķādigaõķo. medagaõķo vā hotu a¤¤o vā yo koci. kolaņņhimattako 'pi ce vaķķhanakapakkhe ņhito gaõķo hoti, na pabbājetabbo. paņicchannaņņhāne pana kolaņņhimatte avaķķhanakapakkhe ņhite pabbājetuü vaņņati. #<[page 996]># %<996 Samantapāsādikā [Mv_I.39>% \<[... content straddling page break has been moved to the page above ...]>\ mukhādike appaņicchannaņņhāne avaķķhanakapakkhe ņhite 'pi na vaņņati. tikicchāpetvā pabbājentenāpi sarãraü sa¤chaviü kāretvā 'va pabbājetabbo. uõõigaõķā nāma honti gothanikā viya aīgulikā viya ca tattha tattha lambanti, ete 'pi gaõķā yeva tesu sati pabbājetuü na vaņņati. daharakāle kharapãëakā yobbanakāle ca mukhe kharapãëakā nāma honti, mahallakakāle nassanti, na tā gaõķasaīkhyaü gacchanti, tāsu sati pabbājetuü vaņņati. a¤¤ā pana sarãre kharapãëakā nāma, aparā padumakaõõikā nāma honti, a¤¤a sāsapabãjakā nāma sāsapamattā eva. sakalasarãraü pharanti, tā sabbā kuņņhajātikā eva, tāsu sati na pabbājetabbo. kilāso ti nabhijjanakaü napaggharaõakaü padumapuõķarãkapattavaõõaü kuņņhaü, yena gunnaü viya sabalaü sarãraü hoti, tasmiü kuņņhe vuttanayen' eva vinicchayo veditabbo. soso ti sosabyādhi. tasmiü sati na pabbājetabbo. apamāro ti pittummādo vā yakkhummādo vā. tattha pubbaverikena amanussena gahito duttikiccho hoti. appamattake pi pana apamāre sati na pabbājetabbo. Pa¤cābādhavatthukā niņņhitā. [Mv_I.40:] Rājabhaņavatthusmiü paccantaü uccinathā' ti paccantaü vaķķhetha. core palāpetvā corabhayena vuņņhite gāme āvasāpetvā ārakkhaü datvā kasikammādãni pavattāpethā 'ti vuttaü hoti. rājā pana sotāpannattā core ghātetha hanathā 'ti na āõāpeti. upajjhāyassa deva sãsaü chedetabban ti ādi sabbaü pabbajjāya upajjhāyo seņņho, tato ācariyo, tato gaõo ti cintetvā idaü vohāravinicchaye āgatan ti āhaüsu. na bhikkhave rājabhaņo pabbājetabbo ti ettha amacco vā hotu mahāmatto vā sevako vā ki¤ci ņhānantaraü patto vā appatto vā, yo koci ra¤¤o bhattavetanabhaņo, sabbo rājabhaņo ti saīkhyaü gacchati, so na pabbājetabbo. tassa pana puttabhātunattādayo rājato bhattavetanaü na gaõhanti, te pabbājetuü vaņņati. #<[page 997]># %% \<[... content straddling page break has been moved to the page above ...]>\ yo pana rājato laddhaü nibaddhabhogaü vā māsasaüvaccharaparibbayaü vā ra¤¤o yeva niyyādeti, puttabhātuke vā taü ņhānaü sampaņicchāpetvā rājānaü na dān' āhaü devassa bhaņo ti āpucchati, yena vā yaü kammakāraõā bhattavetanaü gahitaü, taü kammaü kataü hoti, yo vā pabbajasså 'ti ra¤¤ā anu¤¤āto hoti, tam pi pabbājetuü vaņņati. [Mv_I.41:] coravatthåsu manussā passitvā 'ti yehi gãhikāle diņņhapubbo, ye ca ayaü so ti a¤¤esaü suõanti, te passitvā uttasanti pi ubbijjanti pi dvāraü pi thakenti. ye pana na jānanti, tesaü gharesu bhikkhaü labbhati. na bhikkhave 'ti bhagavā sayaü dhammasāmã, tasmā āyatiü akaraõatthāya bhikkhånaü sikkhāpadaü pa¤¤apento evam āha. tattha dhajaü bandhitvā viya caratã ti dhajabandho. måladevādayo viya loke pākaņo ti vuttaü hoti. tasmā yo gāmaghātaü vā panthadåhanaü vā nagare sandhicchedādikammaü vā karonto vicarati, pa¤¤āyati ca asuko nāma idaü idaü karontã 'ti, so na pabbājetabbo. yo pana rājaputto rajjaü patthento gāmaghātādãü karoti, so pabbājetabbo. rājāno hi tasmiü pabbajite tusanti. sace pana na tusanti, na pabbājetabbo. pubbe mahājane pākaņo coro, pacchā corakammaü pahāya pa¤ca sãlāni samādiyati. ta¤ ce manussā evaü jānanti pabbājetabbo. ye pana ambalabujādicorakā sandhicchedādicoro eva vā adissamānā theyyaü karonti, pacchāpi iminā nāma idaü katan ti na pa¤¤āyanti, te pi pabbājetuü vaņņati. [Mv_I.42:] kāraü bhinditvā 'ti aņabandhanādiü bhinditvā. abhayåvarā 'ti ettha bhayena uparamantã 'ti bhayåvarā, ete pana laddhābhayattā na bhayåvarā 'ti abhayåvarā. pakārassa c' ettha vakāro kutoci veditabbo. na bhikkhave kārabhedako 'ti ettha kārā vuccati bandhanāgāraü. idha pana andubandhanaüvāhotusaīkhalikabandhanaüvārajjubandhanaü vā gāmabandhanaü vā nigamabandhanaü vā nagarabandhanaü vā purisagutti vā janapadabandhaü vā dãpabandhanaü vā, #<[page 998]># %<998 Samantapāsādikā [Mv_I.42>% \<[... content straddling page break has been moved to the page above ...]>\ yo etesu yaü ki¤ci bandhanaü bhinditvā vā chinditvā vā mu¤citvā vā vivaritvā 'va passamānānaü vā apassamānaü vā palāyati, so kārabhedako ti saīkhyaü gacchati, tasmā ãdiso kārabhedako coro dãpabandhanaü bhinditvā dãpantaraü gato 'pi na pabbājetabbo. yo pana na coro kevalaü hatthakammaü akaronto evaü no apalāyanto kammaü karissatã 'ti vā rājuyyuttādãhi bandho, so kāraü bhinditvā palāto 'pi pabbājetabbo. yo pana gāmanigamapaņņanādãni keõiyā gahetvā taü asampādento bandhanāgāraü pavesito hoti, so palāyitvā āgato na pabbājetabbo. yo 'pi kasikammādãhi dhanaü sampādetvā jãvanto nidhānaü iminā laddhan ti pesu¤¤aü upasaüharitvā kenaci bandhāpito hoti, taü tatth' eva pabbājetuü na vaņņati. palāyitvā gataü pana gatagataņņhane pabbājetuü vaņņati. [Mv_I.43:] na bhikkhave likhitako ti ettha likhitako nāma na kevalaü yattha passitabbo, tattha hantabbo ti, atha kho yo koci corikaü vā a¤¤aü vā garukaü rājāparādhaü katvā palāto, rājā ca naü paõõe vā potthake vā itthannāmo yattha dissati, tattha gahetvā māretabbo ti vā hatthapādādãni tassa chinditabbānã 'ti vā ettakan nāma daõķaü āharāpetabbo ti vā likhāpeti, ayaü likhitako nāma, so na pabbājetabbo. [Mv_I.44:] kasāhato katadaõķakammo ti ettha yo vacanapesanādãni akaronto ha¤¤ati. na so katadaõķakammo. yo pana keõiyā vā a¤¤athā vā ki¤ci gahetvā khāditvā puna dātuü asakkonto, ayam eva te daõķo hotå 'ti kasāhi ha¤¤ati, ayaü kasāhato katadaõķakammo. so ca kasāhi vā hato hotu addhadaõķakādãnaü vā a¤¤atarena. yāva allavaõo hoti, tāva na pabbājetabbo. vaõe pana pākatike katvā pabbājetabbo. sace pana jānåhi vā kapparehi vā nāëikerapāsāõādãhi vā ghātetvā mutto hoti sarãre c' assa gaõņhiyo pa¤¤āyanti, na pabbājetabbo. bhāsukaü katvā evaü gaõņhãsu sannisinnāsu pabbājetabbo. #<[page 999]># %% \<[... content straddling page break has been moved to the page above ...]>\ [Mv_I.45:] lakkhaõāhato katadaõķakammo ti ettha katadaõķakammabhāvo purimanayen' eva veditabbo. yassa pana laëāte vā urādãsu vā tattena lohena lakkhaõaü āhataü hoti, so ce bhujisso, yāva allavaõo hoti, tāva na pabbājetabbo. sace pi 'ssa vaõā råëhā honti chaviyā samaparicchedā, lakkhaõam pana pa¤¤āyati, timaõķalaü paņicchādetvā nivatthassa uttarāsaīge kate paņicchannokāse yeva hoti, pabbājetuü vaņņati. appaņicchannokāse ce, na vaņņati. [Mv_I.46:] na bhikkhave iõāyiko ti ettha iõāyiko nāma yassa pitupitāmahehi vā iõaü gahitaü hoti, sayaü vā iõaü gahitaü hoti, yaü vā āņhapetvā mātāpitåhi ki¤ci gahitaü hoti, so taü iõaü paresaü dhāretã 'ti iõāyiko. yam pana a¤¤e ¤ātakā āņhapetvā ki¤ci gaõhanti, so na iõāyiko. na hi te taü āņhapetuü issarā, tasmā taü pabbājetuü vaņņati, itaraü na vaņņati. sace pan' assa ¤ātisālohitā mayaü dassāma, pabbājetha nan ti iõaü attano bhāraü karonti, a¤¤o vā koci tassa ācārasampattiü disvā pabbājetha naü, ahaü iõaü dassāmã 'ti vadati, pabbājetuü vaņņati. tesu asati bhikkhunā tathāråpassa upaņņhākassā 'pi ārocetabbaü sahetuko satto iõapalibodhena na pabbājetã ti. sace so paņipajjati pabbājetabbo. sace 'pi attano kappiyabhaõķaü atthi, etaü dassāmã 'ti pabbājetabbo. sace pana n' eva ¤ātakādayo paņipajjanti, na attano dhanaü atthi, pabbājetvā bhikkhāya caritvā mocessāmã 'ti pabbājetuü na vaņņati. sace pabbājeti dukkaņaü. palāto 'pi ānetvā dātabbo. no ce deti, sabbaü iõaü gãvā hoti, ajānitvā pabbājayato anāpatti. passantena pana ānetvā iõasāmikānaü dassetabbo. apassantassa gãvā na hoti. sace iõāyiko a¤¤aü desaü gantvā pucchiyamāno 'pi n' āhaü kassaci ki¤ci dhāremã 'ti vatvā pabbajati, iõasāmiko ca taü pariyesanto tattha gacchati, daharo taü disvā palāyati, so theraü upasaīkamitvā ayaü bhante kena pabbājito. mama ettakaü nāma dhanaü gahetvā palāto ti vadati, #<[page 1000]># %<1000 Samantapāsādikā [Mv_I.46>% \<[... content straddling page break has been moved to the page above ...]>\ therena vattabbaü mayā upāsaka anaõo ahan ti vadento pabbājito. kiü dāni karomi. passa me pattacãvaramattan ti. ayaü tattha sāmãci. palāte pana gãvā na hoti. sace pana naü therassa sammukhā 'va disvā ayaü mama iõayiko ti vadati, tava iõāyikaü tvam eva jānāhã' ti vattabbo. evam pi gãvā na hoti. sace pi so pabbajito ayaü idāni kuhiü gamissatã ti vadati, therena tvaü yeva jānāhã 'ti vattabbo, evam pi' ssa palāte gãvā na hoti. sace pana thero kuhiü dāni ayaü gamissati, idh' eva acchatå 'ti vadati, sace palāyati gãvā hoti. sace so sahetukasatto hoti vattasampanno, therena ãdiso ayan ti vattabbaü. iõasāmiko ce sādhå 'ti vissajjeti, icc' etaü kusalaü, sace pana upaķķhupaķķhaü dethā 'ti vadati dātabbaü. aparena samayena atiārādhako hoti, sabbaü dethā 'ti vutte 'pi dātabbam eva. sace pana uddesaparipucchādãsu kusalo hoti bahåpakāro bhikkhånaü, bhikkhācāravattena pariyesitvā pi iõaü dātabbam evā 'ti. Iõāyikavatthukathā niņņhitā. [Mv_I.47:] Na bhikkhave dāso ti ettha cattāro dāsā antojāto dhanakkãto karamarānãto sāmaü dāsabyaü upagato ti. tattha antojāto nāma jātidāso gharadāsiyā putto. dhanakkãto nāma mātāpitånaü santikā putto vā sāmikānaü santikā dāso vā dhanaü datvā dāsacārittaü āropetvā kãto, ete dve 'pi na pabbājetabbā, pabbājentena tattha tattha cārittavasena adāsaü katvā pabbājetabbā. karamarānãto nāma tiroraņņhavilopaü vā katvā upalāpetvā vā tiroraņņhato bhujissamānusakāni pi āharanti, antoraņņhe yeva vā katāparādhaü ki¤ci gāmaü rājā vilumpathā 'ti āõāpeti, tato mānusakāni pi āharanti, tattha sabbe purisā dāsā, sabbā itthiyo dāsiyo, evaråpo karamarānãto dāso. yehi ānãto tesaü santike vasanto vā, bandhanāgāre bandho vā purisehi rakkhiyamāno vā, na pabbājetabbo. palāyitvā pana gato, gataņņhāne pabbājetabbo. #<[page 1001]># %% ra¤¤ā tuņena karamarānãtake mu¤cathā 'ti vatvā vā sabbasādhāraõena vā nayena bandhamokkhe kate, pabbājetabbo 'va. sāmaü dāsabyaü upagato nāma jãvitahetu vā ārakkhahetu vā ahaü te dāso ti sayam eva dāsabhāvaü upagato. rājånaü hatthiassagomahãsagopakādayo viya, tādiso dāso na pabbājetabbo. ra¤¤o vaõõadāsãnaü puttā honti amaccaputtasadisā, te 'pi na pabbājetabbā 'va. bhujissitthiyo asa¤¤atā vaõõadāsãhi saddhiü vicaranti, tāsaü putte pabbājetuü vaņņati. sace sayam eva paõõaü āropenti na vaņņati. bhaddiputtakagaõādãnaü dāsāpi tehi adinnā na pabbājetabbā. vihāresu rājåhi ārāmikadāsā nāma dinnā honti, te pi pabbājetuü na vaņņati. bhujisse katvā pana pabbājetuü vaņņati. Mahāpaccariyaü, antojātadhanakkãtake ānetvā bhikkhusaīghassa ārāmike demā 'ti denti. takkaü sãse āsittakasadisā 'va honti. pabbājetuü vaņņatã 'ti vuttaü. Kurundiyam pana ārāmikaü demā 'ti kappiyavohārena denti, yena kenaci vohārena dinno hotu, n' eva pabbājetabbo ti vuttaü. duggatamanussā saīghaü nissāya jãvissāmā 'ti vihāre kappiyakārakā honti, ete pabbājetuü vaņņati. yassa mātāpitaro dāsā, mātā eva vā dāsã, pitā adāso, taü pabbājetuü na vaņņati. bhikkhussa ¤ātakā vā upaņņhākā vā dāsaü denti imaü pabbājetha, tumhākaü veyyāvaccaü karissatã 'ti attano va assa dāso atthi, bhujisso kato'va pabbājetabbo. sāmikā dāsaü denti imaü pabbājetha, sace sāsane abhiramissati, adāso vibbhamissati ce, amhākaü dāso 'va bhavissatã 'ti, ayaü tāvakāliko nāma taü pabbājetuü na vaņņatã' ti Kurundiyaü vuttaü. nissāmikadāso hoti so 'pi bhujisso kato 'va pabbājetabbo. ajānanto pabbājetvā vā upasampādetvā vā pacchā jānāti, bhujissaü kātum eva vaņņati. imassa ca atthassa pakāsanatthaü idaü vatthuü vadanti, ekā kira kuladāsã ekena saddhiü Anurādhapurā palāyitvā Rohaõe vasamānā puttaü paņilabhi. #<[page 1002]># %<1002 Samantapāsādikā [Mv_I.48>% \<[... content straddling page break has been moved to the page above ...]>\ so pabbajitvā upasampannakāle lajjã kukkuccako ahosi. ath' ekadivasaü mātaraü pucchi kiü upāsike tumhākaü bhātā vā bhaginã vā n'atthi, na ka¤ci ¤ātakaü passāmã 'ti. tāta ahaü Anurādhapure kuladāsã tava pitarā saddhiü palāyitvā idha vasāmã 'ti. sãlavā bhikkhu asuddhā kira me pabbajjā 'ti saüvegaü labhitvā mātaraü tassa kulassa nāmagottaü pucchitvā Anurādhapuraü āgamma tassa kulassa gharadvāre aņņhāsi. aticchatha bhante 'ti vutto pi nātikkami. te āgantvā, kiü bhante 'ti pucchiüsu. tuühākaü itthan nāmā dāsã palātā atthã 'ti. atthi bhante 'ti. ahaü tassā putto sace maü tumhe anujānātha, pabbajjaü labhāmi, tumhe mayhaü sāmikā 'ti. te haņņhatuņņho hutvā, suddhā bhante tumhākaü pabbajjā 'ti taü bhujissaü katvā Mahāvihāre vasāpesuü catåhi paccayehi paņijaggantā. thero taü kulaü nissāya vasamāno yeva arahattaü pāpuõã 'ti. Dāsavatthukathā niņņhitā. [Mv_I.48:] Kammārabhaõķå 'ti tulādhāramuõķako suvaõõakāraputto. pa¤casikho taruõadārako ti vuttaü hoti. saīghaü apaloketuü bhaõķåkammāyā 'ti saīghaü bhaõķåkammatthāya āpucchituü anujānāmã 'ti attho. tatrāyaü āpucchanavidhi, sãmapariyāpanne bhikkhå sannipātetvā pabbajjāpekkhaü tattha netvā, saīghaü bhante imassa dārakassa bhaõķukammaü āpucchāmã 'ti tikkhattuü vā dvikkhattuü vā sakiü vā vattabbaü. ettha ca imassa dārakassa bhaõķåkammaü āpucchāmã 'ti pi imassa samaõakaraõaü āpucchāmã 'ti pi ayaü pabbajitukāmo ti pi vattuü vaņņati yeva. sace sabhāgaņņhānaü hoti, dasa vā vãsati vā tiüsaü vā bhikkhå vasantã 'ti paricchedo pa¤¤āyati, tesaü ņhitokāsaü vā nisinnokāsaü vā gantvā 'pi purimanayen' eva āpucchitabbaü. pabbajjāpekkhaü vinā 'va daharabhikkhå vā sāmaõere vā pesetvāpi, eko bhante pabbajjāpekkho atthi, tassa bhaõķåkammaü āpucchāmā 'ti ādinā nayena āpucchāpetuü vaņņati. #<[page 1003]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace keci bhikkhå senāsanaü vā gumbādãni vā pavisitvā niddāyanti vā samaõadhammaü vā karonti, āpucchakā ca pariyesantāpi adisvā sabbe āpucchitā amhehã 'ti sa¤¤ino honti, pabbajjā nāma lahukaü kammaü, tasmā pabbajito supabbajito' va, pabbājentassāpi anāpatti. sace pana vihāro mahā hoti anekabhikkhusahassāvāso, sabbe bhikkhå sannipātetuü pi dukkaraü pageva paņipāņiyā āpucchituü, khaõķasãmāyaü vā ņhatvā nadãsamuddādãni vā gan tvā pabbjetabbo. yo pana navamuõķo vā hoti vibbhantako vā nigaõņhādãsu vā a¤¤ataro dvaīgulakeso vā ånadvaīgulakeso vā tassa kesacchedanakiccaü n' atthi, tasmā bhaõķåkammaü anāpucchitvā 'pi tādisaü pabbājetuü vaņņati. dvaīgulātirittakeso pana yo hoti antamaso kesasikhāmattadharo' pi, so bhaõķåkammaü āpucchitvā 'va pabbājetabbo. Upālivatthuü Mahāvibhaīge vuttanayaü eva. [Mv_I.50:] ahivātakarogenā 'ti mārabyādhinā. yatra hi so rogo uppajjati, taü kulaü sadvipadacatuppadaü sabbaü nassati. yo bhittiü vā chadanaü vā bhinditvā palāyati, tirogāmādigato vā hoti, so muccati. tathā c'ettha pitāputtā mucciüsu. tena vuttaü, pitāputtakā sesā hontã 'ti. [Mv_I.51:] kākuķķepakan ti yo vāmahatthena leķķuü gahetvā nisinno sakkoti āgatāgate kāke uķķāpetvā purato nikkhittaü bhattaü bhu¤jituü, ayaü kākuķķepako nāma, taü pabbājetuü vaņņati. [Mv_I.53:] ittaro ti appamattako katipāham eva vāso bhavissatã 'ti attho. ogaõenā 'ti parihãnagaõena, appamattakena bhikkhusaīghenā 'ti attho. abyattena yāvajãvan ti ettha sac' āyaü vuķķhataraü ācariyaü na labhati, upasampadāya saņņhivasso vā sattativasso vā hoti, navakatarassā 'pi byattassa santike ukkuņikaü nisãditvā a¤jaliü paggahetvā, ācariyo me āvuso hohi āyasmato nissāya vacchāmã 'ti evaü tikkhattuü vatvā nissayo gahetabbo 'va. gāmappavesanaü āpucchantenā 'pi ukkuņikaü nisãditvā a¤jaliü paggahetvā, gāmappavesanaü āpucchāmi ācariyā 'ti vattabbaü. esa nayo sabbattha āpucchanesu. pa¤cakachakkesu c' ettha yattakaü suttaü nissayamuttakassa icchitabbaü, #<[page 1004]># %<1004 Samantapāsādikā [Mv_I.54>% \<[... content straddling page break has been moved to the page above ...]>\ taü bhikkhunovādakavaõõanāyaü vuttaü. tassa n' atthi tāya ca appassuto atthitāya ca bahussuto ti veditabbo. sesaü vuttanayam eva. [Mv_I.54:] yena Kapilavatthu tena cārikaü pakkāmã 'ti ettha ayaü anupubbakathā, Suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato paņņhāya, mama putto buddho bhavissāmã 'ti nikkhanto, jāto nu kho buddho no ti pavattisavanatthaü ohitasoto' va viharati. so bhagavato padhānacariya¤ ca sambodhi¤ ca ammacakkappavattanādãni ca suõanto idāni kira me putto Rājagahaü upanissāya viharatã 'ti sutvā ekaü amaccaü āõāpesi, ahaü tāta vuķķho mahallako sādhu me jãvantass' eva puttaü dassehã 'ti. so sādhå 'ti paņissuõitvā purisasahassaparivāro Rājagahaü gantvā bhagavato pāde vanditvā nisãdi. ath' assa bhagavā dhammakathaü kathesi. so pasãditvā pabbajja¤ c' eva upasampada¤ ca yāci. tato naü bhagavā ehibhikkhåpasampadāya upasampādesi. so sapariso arahattaü patvā tatth'eva phalasamāpattisukhaü anubhavamāno vihāsi. rājā ten' eva upāyena apare pi aņņha dåte pahiõi. te' pi sabbe saparisā tath' eva arahattaü patvā 'va tatth' eva vihariüsu. iminā nāma kāraõena te nāgacchantã' ti ra¤¤o koci pavattimattam pi ārocento n' atthi. atha rājā bodhisattena saddhiü ekadivase jātaü Kāëudāyiü nāma amaccaü pahiõitukāmo purimanayen' eva yāci. so sace ahaü pabbajituü labhāmi, dassessāmã 'ti āha. taürājā pabbajitvā 'pi me puttaü dassehã 'ti pahiõi. so 'pi purisasahassaparivāro gantvā tath' eva sapariso arahattaü pāpuõi. so ekadivasaü sambhatesu sabbasassesu vissaņņhakammantesu jānapadamanussesu pupphitesu thalajajalajapupphesu paņipajjanakkhame magge bhagavantaü vanditvā saņņhimattāhi gāthāhi gamanavaõõaü vaõõesi. bhagavā kim etan ti pucchi. bhante tumhākaü pitā Suddhodanamahārājā mahallako 'mhi jãvantass' eva me puttaü dassehã 'ti maü pesesi, sādhu bhante bhagavā ¤ātakānaü saīgahaü karotu, kālo dāni cārikaü pakkamitun ti. tena hi saīghassa ārocehi, #<[page 1005]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhikkhå gamiyavattaü påressantã 'ti. sādhu bhante 'ti thero tathā akāsi. bhagavā Aīga-Magadhavāsãnaü kulaputtānaü dasahi sahassehi Kapilavatthuvāsãnaü dasahi sahassehã 'ti sabbeh' eva vãsatisahassehi khãõāsavehi parivuto, Rājagahā nikkhamitvā Rājagahato saņņhiyojanikaü Kapilavatthuü divase divase yojanaü gacchanto dvãhi māsehi pāpuõissāmã 'ti aturitacārikaü pakkāmi. tena vuttaü yena Kapilavatthu tena cārikaü pakkāmã 'ti. evaü pakkante ca bhagavati Udāyitthero nikkhantadivasato paņņhāya Suddhodanamahārājassa gehe bhattakiccaü karoti. rājā theraü parivisitvā pattaü gandhacuõõena ubbaņetvā uttamabhojanassa påretvā bhagavato dassathā 'ti therassa hatthe ņhapesi. thero' pi tath' eva karoti. iti bhagavā antarāmagge ra¤¤o yeva piõķapātaü paribhu¤ji. thero' pi bhattakiccāvasāne divase divase ra¤¤o ārocesi, ajja ettakaü bhagavā āgato 'ti, buddhaguõapaņisaüyuttāya ca kathāya Sākiyānaü bhagavati saddhaü uppādesi. ten' eva naü bhagavā etad aggaü bhikkhave mama sāvakānaü bhikkhånaü kulappasādakānaü, yad idaü Kāëudāyã 'ti etad agge ņhapesi. Sākiyā 'pi kho anuppatte bhagavati amhākaü ¤ātiseņņhaü passissāmā 'ti sannipatitvā bhagavato vasanaņņhānaü vãmaüsamānā, nigrodhasakkassa ārāmo ramaõãyo ti sallakkhetvā tattha sabbaü paņijagganavidhiü kāretvā gandhapupphahatthā paccuggamanaü karontā sabbālaīkārapaņimaõķite dahare nāgaradārake ca nāgaradārikāyo ca paņhamaü pahiõiüsu, tato rājakumāre ca rājakumāriyo ca tesaü anantarā, sāmaü gantvā pupphacuõõādãhi påjamānā bhagavantaü gahetvā Nigrodhārāmam eva agamaüsu. tatra bhagavā vãsatisahassakhãõāsavaparivuto pa¤¤attapavarabuddhāsane nisãdi. Sākiyā mānajātikā mānatthaddhā. te Siddhatthakumāro amhehi daharadaharo amhākaü kaõiņņho bhāgineyyo putto nattā 'ti cintetvā daharadahare rājakumāre āhaüsu, #<[page 1006]># %<1006 Samantapāsādikā [Mv_I.54>% \<[... content straddling page break has been moved to the page above ...]>\ tumhehi vandatha mayaü tumhākaü piņņhito nisãdissāmā 'ti. tesu evaü nisinnesu bhagavā tesaü ajjhāsayaü oloketvā, na maü ¤ātã vandanti, handa dāni te vandāpessāmã 'ti abhi¤¤āpādakaü catutthajjhānaü samāpajjitvā vuņņhāya iddhiyā ākāsaü abbhuggantvā tesaü sãse pādapaüsuü okãramāno viya, gaõķāmbarukkhamåle yamakapāņihāriyasadisaü pāņihāriyam akāsi. rājā taü acchariyaü disvā āha, bhagavā tumhākaü maīgaladivase brāhmaõassa vandanatthaü upanãtānaü pāde vo parivattetvā brāhmaõassa matthake patiņņhite disvā 'pi ahaü tumhe vandiü, ayaü me paņhamavandanā. vappamaīgaladivase jambåchāyāya sirisayane nipannānaü vo jambuchāyāya aparivattanaü disvā 'pi pāde vandiü, ayaü me dutiyavanidanā. idāni imaü adiņņhapubbaü pāņihāriyaü disvā 'pi tumhākaü pāde vandāmi, ayaü me tatiyavandanā 'ti. Suddhodanamahārājena pana vandite bhagavati avanditvā ņhino nāma ekasākiyo' pi n' āhosi sabbe yeva vandiüsu. iti bhagavā ¤ātiü vandāpetvā ākāsato oruyha pa¤¤atte āsane nisãdi. nisinne bhagavati sikhāppatto ¤ātisamāgamo ahosi, sabbe ekaggacittā sannisinnā nisãdiüsu. tato mahāmegho pokkharavassaü vassi, tāmbavaõõam udakaü heņņhā viravantaü gacchati. kassaci sarãre ekabindumattam pi na patati. taü disvā sabbe acchariyabbhåtajātā ahesuü. bhagavā na idān' eva mayhaü ¤ātisamāgame pokkharavassaü vassati, atãte 'pi vassã 'ti imissā atthuppattiyā Vessantarajātakaü kathesi. dhammadesanaü sutvā sabbe uņņhāya vanditvā padakkhiõaü katvā pakkamiüsu. eko 'pi rājā vā rājamahāmatto vā sve amhākaü bhikkhaü gaõhathā 'ti vatvā gato nāma n' atthi. bhagavā dutiyadivase vãsatibhikkhusahassaparivāro Kapilavatthuü piõķāya pāvisi. na koci paccuggantvā nimantesi vā pattaü vā aggahesi. bhagavā indakhãle ņhito āvajjesi, kathaü nu kho pubbe buddhā kulanagare piõķāya cariüsu, #<[page 1007]># %% \<[... content straddling page break has been moved to the page above ...]>\ kiü uppaņipāņiyā issarajanānaü gharāni agamaüsu, udāhu sapadānacārikaü cariüsu 'ti tato ekabuddhassāpi uppaņipāņiyā gamanaü adisvā mayāpi idāni ayam eva vaüso, ayaü paveõi paggahetabbā, āyati¤ ca me sāvakāpi mam' eva anusikkhantā piõķacāriyavattaü påressantã 'ti koņiyaü niviņņhagehato paņņhāya sapadānaü piõķāya carati. ayyo kira Siddhatthakumāro piõķāya caratã 'ti catubhåmikādãsu pāsādesu sãhapa¤jaraü vivaritvā mahājano dassanabyāvaņo ahosi. Rāhulamātāpi devã ayyaputto kira imasmiü yeva nagare mahatā rājānubhāvena suvaõõasãvikādãhi vicaritvā idāni kesamassuü ohāretvā kāsāyavatthavasano kapālahattho piõķāya carati, sobhati nu kho, no vā 'ti sãhapa¤jaraü vivaritvā olokayamānā, bhagavantaü nānāvirāgasamujjalāya sarãrappabhāya nagaravãthiyo obhāsetvā buddhasirikā virocamānaü disvā uõhãsato paņņhāya yāva pādatalā pa narasãhagāthāhi nāma aņņhahi gāthāhi abhitthavitvā ra¤¤o santikaü gantvā, tumhākaü putto piõķāya caratã 'ti ra¤¤o ārocesi. rājā taü sutvā saüviggahadayo hatthena sāņakaü saõņhāpayamāno turitaturitaü nikkhamitvā vegena gantvā bhagavato purato ņhatvā āha, kiü bhante amhe lajjāpetha kim atthaü piõķāya caratha kiü ettakānaü bhikkhånaü na sakkā bhattaü laddhun ti evaü sa¤¤ino ahuvatthā 'ti. vaüsacārittam etaü mahārāja amhākan ti. nanu bhante amhākaü mahāsammatakhattiyavaüso nāma vaüso, tattha ca ekakhattiyo 'pi bhikkhācāro nāma n' atthã 'ti. ayaü mahārāja rājavaüso nāma tava vaüso, amhākaü pana buddhavaüso nāma, sabbabuddhā 'va piõķacārikā ahesun ti antaravãthiyaü ņhito 'va, uttiņņhe na ppamajjeyya dhammaü sucaritaü care dhammacārã sukhaü seti asmiü loke paramhi cā 'ti, #<[page 1008]># %<1008 Samantapāsādikā [Mv_I.54>% imaü gātham āha. gāthāpariyosāne rājā sotāpattiphalaü sacchākāsi. dhammaü care sucaritaü na taü duaccritaü care dhammacārã sukhaü seti asmiü loke paramhi cā 'ti, imaü pana gāthaü sutvā sakadāgāmiphale patiņņhāsi, Dhammapālajātakaü sutvā anāgāmiphale patiņņhāsi, maraõasamaye setacchattassa heņņhā sirisayane nipanno yeva arahattaü pāpuõi. ara¤¤avāsena padhānānuyogakiccaü ra¤¤o na ahosi. sotāpattiphalaü sacchikatvā eva pana bhagavato pattaü gahetvā saparisaü bhagavantaü mahāpāsādaü oropetvā paõãtena khādanãyena bhojanãyena parivisi. bhattakiccāvasāne sabbaü itthāgāraü āgantvā bhagavantaü vandi ņhapetvā Rāhulamātaraü. sā pana, gaccha ayyaputtaü vandāhã 'ti parijanena vuccamānāpi, sace mayhaü guõo atthi, sayam eva ayyaputto āgamissati, āgataü naü vandissāmã 'ti vatvā na agamāsi. bhagavā rājānaü pattaü gāhāpetvā dvãhi aggasāvakehi saddhiü rājadhãtāya sirigabbhaü gantvā, rājadhãtā yathāruciyā vandamānā na ki¤ci vattabbā 'ti vatvā pa¤¤atte āsane nisãdi. sā vegena āgantvā gopphakesu gahetvā pādapiņņhiyaü sãsaü parivattetvā parivattetvā yathājjhāsayaü vandi. rājā rājadhãtāya bhagavati sinehabahumānādiguõasampattiü kathesi. bhagavā, anacchariyaü mahārāja yaü idāni paripakke ¤āõe tayā rakkhiyamānā rājadhãtā attānaü rakkhati, sā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ¤āõe attānaü rakkhā 'ti vatvā Candakinnarãjātakaü kathesi. taü divasam eva Nandarājakumārassa kesavissajjanaü paņņabandho gharamaīgalaü āvāhamaīgalaü chattamaīgalan ti pa¤ca mahāmaīgalāni honti. bhagavā Nandaü pattaü gāhāpetvā maīgalaü vatvā uņņhāyāsanā pakkāmi. tadā janapādakalyāõã kumāraü gacchantaü disvā, tuvaņaü kho ayyaputta āgaccheyyāsã 'ti vatvā gãvaü pasāretvā olokesi. so 'pi bhagavantaü, pattaü gaõhathā 'ti vattuü avisahamāno vihāraü yeva agamāsi. #<[page 1009]># %% \<[... content straddling page break has been moved to the page above ...]>\ taü anicchamānaü yeva bhagavā pabbājesi. iti bhagavā Kapilapuraü āgantvā dutiyadivase Nandaü pabbājesi. sattame divase Rāhulamātā kumāraü alaīkaritvā bhagavato santikaü pesesi, passa tāta etaü vãsatisahassasamaõaparivutaü suvaõõavaõõaü brahmaråpavaõõaü samaõaü, ayan te pitā, etassa mahantā nidhayo ahesuü, tassa nikkhamanato paņņhāya na passāma, gaccha naü dāyajjaü yāca, ahaü tāta kumāro chattaü ussāpetvā cakkavatti bhavissāmi, dhanena me attho, dhanaü me dehi, sāmiko hi putto pitusan takassā' ti kumāro bhagavato santikaü gantvā 'va pitusinehaü paņilabhitvā haņņhatuņņhacitto, sukhā te samaõa chāyā 'ti vatvā a¤¤am pi bahuü attano anuråpaü vadanto aņņhāsi. bhagavā katabhattakicco anumodanaü katvā uņņhāyāsanā pakkāmi. kumāro 'pi, dāyajjaü me samaõa dehi, dāyajjaü me samaõa dehã 'ti bhagavantaü anubandhi. tena vuttaü, anupubbena cārika¤ caramāno yena Kapilavatthuü ...pe... dāyajjaü me samaõa dehã 'ti. atha kho bhagavā āyasmantaü Sāriputtaü āmantesã 'ti bhagavā kumāraü na nivattāpesi, parijano 'pi kumāraü bhagavatā saddhiü gacchantaü nivattetuü na visahati. atha ārāmaü gantvā, yaü ayaü pitusantakaü dhanaü icchati, taü vaņņānugataü savighātaü, hand'assa bodhimaõķe paņiladdhaü sattavidhaü ariyadhanaü demi, lokuttaradāyajjassa naü sāmikaü karomã 'ti āyasmantaü Sāriputtaü āmantesi. āmantetvā ca pan' āha, tena hi tvaü Sāriputta Rāhulakumāraü pabbājehã 'ti. yasmā ayaü dāyajjaü yācati, tasmā naü lokuttaradāyajjaü paņilābhāya pabbājehã 'ti attho. idāni yā sā bhagavatā Bārāõasiyaütãhisaraõagamanehi pabbajjā ca upasampadā ca anu¤¤āta, tato yasmā upasampadaü paņikkhipitvā garubhāve ņhapetvā ¤atticatutthena kammena upasampadā anu¤¤ātā, pabbajjā pana n' eva paņikkhittā, na puna anu¤¤ātā, tasmā anāgate bhikkhånaü vimati uppajjissati, ayaü pabbajjā nāma pubbe upasampadāsadisā, kiü nu kho idāni pi upasampadā viya kammavācāy'eva kattabbā udāhu saraõagamanehã 'ti, #<[page 1010]># %<1010 Samantapāsādikā [Mv_I.54>% \<[... content straddling page break has been moved to the page above ...]>\ ima¤ ca pan' atthaü viditvā bhagavā puna tãhi saraõagamanehi sāmaõerapabbajjaü anujānitukāmo, tasmā dhammasenāpati taü bhagavato ajjhāsayaü viditvā bhagavantaü puna pabbajjaü anujānāpetukāmo āha, kath' āhaü bhante Rāhulakumāraü pabbājemã 'ti. atha kho āyasmā Sāriputto Rāhulakumāraü pabbājesã 'ti, kumārassa Mahāmoggallānatthero kese chinditvā kāsāyāni datvā Sāriputto saraõāni adāsi. Mahākassapatthero ovādācariyo ahosi. yasmā pana upajjhāyamålakā pabbajjā ca upasampadā ca, upajjhāyo 'va tattha issaro, na ācariyo, tasmā vuttaü, atha kho āyasmā Sāriputto Rāhulakumāraü pabbājesã 'ti. evaü, kumāro pabbajito 'ti sutvā uppannasaüvegena hadayena atha kho Suddhodano sakkoti sabbaü vattabbaü. tattha yasmā u¤chācariyāya jãvato pabbajitassa avisesena varaü yācāmã 'ti vutte, yācasså 'ti vacanaü appaņiråpaü, na ca buddhānaü āciõõaü, tasmā atikkantavarā kho Gotama tathāgatā 'ti vuttaü. ya¤ ca bhante kappati ya¤ ca anavajjan ti, yaü tumhāka¤ c' eva dātuü kappati anavajja¤ ca hoti, mama sampaņicchanappaccayā vi¤¤åhi na garahitabbaü, taü yācāmã 'ti attho. tathā Nande adhimattaü Rāhule 'ti yath'eva kira bodhisattaü evaü Nandam pi Rāhulam pi maīgaladivase nemittakā cakkavatti bhavissatã ti byākariüsu. atha rājā puttassa cakkavattisiriü passissāmã 'ti ussāhajāto bhagavato pabbajjāya mahantaü icchāvighātaü pāpuõi. tato Nandassa cakkavattisiriü passissāmã 'ti ussāhaü janesi. tam pi bhagavā pabbājesi iti tam pi dukkhaü adhivāsetvā idāni Rāhulassa cakkavattisiriü passissāmã 'ti ussāhaü janesi. tam pi bhagavā pabbājesi. ten' assa idāni kulavaüso pi pacchinno, kuto cakkavattisirã 'ti adhikataraü dukkhaü uppajji. tena vuttaü tathā Nande adhimattaü Rāhule 'ti. ra¤¤o pana ito pacchā anāgāmiphalappatti veditabbā. sādhu bhante ayyā 'ti idaü kasmā āha. so kira cintesi, yatra hi nāma aham pi buddhamāmako dhammamāmako saīghamāmako samāno attano pitarā putte pabbājiyamāne ¤ātiviyogadukkhaü adhivāsetuü na sakkomi, #<[page 1011]># %% \<[... content straddling page break has been moved to the page above ...]>\ a¤¤e janā puttanattakesu pabbajantesu kathaü adhivāsessanti, tasmā a¤¤esam pi tāva evaråpaü dukkhaü mā ahosã 'ti āha. bhagavā sāsane niyyānikakāraõaü rājā vadatã 'ti dhammakathaü katvā na bhikkhave ananu¤¤āto mātāpitåhi putto pabbājetabbo ti sikkhāpadaü pa¤¤āpesi. tattha mātāpitåhã 'ti jananãjanake sandhāya vuttaü. sace dve atthi, dve 'pi āpucchitabbā. sace pitā mato hoti mātā vā, yo jãvati, so āpucchitabbo. pabbājitā 'pi āpucchitabbā 'va. āpucchantena sayaü vā gantvā āpucchitabbaü, a¤¤o vā pesetabbo, so eva vā pesetabbo gaccha mātāpitaro āpucchitvā ehã 'ti. sace anu¤¤āto 'mhã 'ti vadati, saddahantena pabbājetabbo. pitā sayaü pabbajito puttam pi pabbājetukāmo hoti, mātaraü āpucchitvā pabbājetu. mātā vā dhãtaraü pabbājetukāmā pitaraü āpucchitvā 'va pabbājetu. pitā puttadārena anatthiko palāyi. mātā imaü pabbājethā 'ti puttaü bhikkhånaü deti pitā 'ssa kuhin ti vutte cittakeëiyaükãëituüpalātotivadati, taü pabbājetuüvaņņati. mātā kenaci purisena saddhiü palātā hoti, pitā pana pabbājethā 'ti deti, etthāpi es'eva nayo. pitā vippavuttho hoti, mātā puttaü pabbājethā 'ti anujānāti pitā 'ssa kuhin ti vutte, kiü tumhākaü pitarā, ahaü jānissāmã 'ti vadati, pabbājetuü vaņņatã 'ti Kurundiyaü vuttaü. mātāpitaro matā, dārako cåëamātādãnaü santike saüvaķķho, tasmiü pabbājiyamāne taü nissāya ¤ātakā kalahaü vā karonti khãyanti vā, tasmā vivādupacchedanatthaü āpucchitvā 'va pabbājetabbo. anāpucchā pabbājentassa pana āpatti n' atthi. daharakāle gahetvā posanakā mātāpitaro nāma honti, tesam pi es'eva nayo. putto attānaü nissāya jãvati, na mātāpitaro, sace 'pi rājā hoti, āpucchitvā 'va pabbājetabbo. mātāpitåhi anu¤¤āto pabbajitvā puna vibbhamati, sace 'pi sattakkhattuü pabbajitvā vibbhamati, āgatāgatakāle punappunaü āpucchitvā 'va pabbājetabbo. sace evaü vadanti, ayaü vibbhamitvā gehaü āgato amhākaü kammaü na karoti, pabbajitvā tumhākaü vattaü na påreti, n' atthi imassa āpucchanakiccaü, āgatāgataü naü pabbājeyyāthā 'ti, #<[page 1012]># %<1012 Samantapāsādikā [Mv_I.54>% \<[... content straddling page break has been moved to the page above ...]>\ evaü nissaņņhaü puna anāpucchā 'pi pabbājetuü vaņņati. yo 'pi daharakāle yeva, ayaü tumhākaü dinno, yadā icchatha, tadā pabbājeyyāthā 'ti evaü dinno hoti, so 'pi āgatāgato puna āpucchitvā 'va pabbājetabbo. yam pana daharakāle yava imaü bhante pabbājeyyāthā 'ti anujānitvā pacchā vuķķhippattakāle nānujānanti. ayaü na anāpucchā pabbājetabbo. eko mātāpitåhi saddhiü bhaõķitvā pabbājetha man ti āgacchati. āpucchitvā ehã 'ti ca vutto n' āhaü gacchāmi, sace maü na pabbājetha, vihāraü vā jhāpemi, satthena vā tumhe paharāmi, tumhākaü ¤ātakaupaņņhākānaü vā ārāmacchedanādãhi anatthaü uppādemi, rukkhā vā patitvā marāmi, coramajjhaü vā pavisāmi, desantaraü vā gacchāmã 'ti vadati. taü jãvitass' eva rakkhaõatthāya pabbājetuü vaņņati. sace pan' assa mātāpitaro āgantvā, kasmā amhākaü puttaü pabbājayitthā 'ti vadanti, tesaü tam atthaü ārocetvā, rakkhaõatthāya naü pabbājayimhā, pa¤¤āyatha tumhe puttenā 'ti vattabbā. rukkhā papatissāmã' ti āråhitvā pana hatthapāde mu¤cantaü pabbājetuü vaņņati yeva. eko videsaü gantvā pabbajjaü yācati. āpucchitvā ce gato pabbājetabbo. no ce daharabhikkhuü pesetvā āpucchāpetvā pabbājetabbo. atidåra¤ ce hoti, pabbājetvā 'pi bhikkhåhi saddhiü pesetvā dassetuü vaņņati. Kurundiyam pana vuttaü, sace dåraü hoti maggo ca mahākantāro, gantvā āpucchissāmã 'ti pabbājetuü vaņņatã 'ti. sace pana mātāpitånaü bahå puttā honti, eva¤ ca vadanti, bhante etesaü dārakānaü yaü icchatha taü pabbājeyyāthā 'ti, dārake vãmaüsitvā yaü icchati so pabbājetabbo. sace 'pi sakalena kulena vā gāmena vā anu¤¤ātaü hoti, bhante imasmiükule vā gāme vā yaü icchatha, taü pabbājeyyāthā 'ti, yaü icchati, so pabbājetabbo 'ti. Rāhulavatthukathā niņņhitā. [Mv_I.55:] Yāvatake vā pana ussahatã' ti yattake sakkoti. dasasu sikkhāpadesu purimānaü pa¤cannaü atikkamo nāsanāvatthu, #<[page 1013]># %% \<[... content straddling page break has been moved to the page above ...]>\ pacchimānaü atikkamo daõķakammavatthu. [Mv_I.57:] appatissā 'ti bhikkhuü jeņņhakaņņhāne issariyaņņhāne na ņhapenti. asabhāgavuttikā 'ti samānajãvikā na bhavanti, visabhāgajãvikā 'ti attho. alābhāya parisakkatã 'ti yathā lābhaü na labhanti, evaü parakkamati. anatthāyā 'ti upaddavāya. anāvāsāyā 'ti kin ti imasmiü āvāse na vaseyyun ti parakkamati. akkosati paribhāsatã 'ti akkosati c' eva bhayadassanena ca tajjeti. bhedetã 'ti pesu¤¤aü upasaüharitvā bhedeti. āvaraõaü kātun ti mā yidha pavisā 'ti nãvaraõaü kātuü. yattha vā vasati yattha vā paņikkamatã 'ti yattha vasati vā pavisati vā. ubhayenāpi attano pariveõa¤ ca vassaggena pattasenāsana¤ ca vuttaü. mukhadvārikaü āhāraü āvaraõaü karontã 'ti, ajja mā khādatha mā bhu¤jathā 'ti evaü nivārenti. na bhikkhave mukhadvāriko āhāro āvaraõaü kātabbo ti ettha, mā khāda mā bhu¤jā 'ti vadato 'pi, āhāraü nivāressāmã 'ti pattacãvaraü anto nikkhipato 'pi, sabbapayogesu dukkaņaü. anācārassa pana dubbacasāmaõerassa daõķakammaü katvā yāguü vā bhattaü vā pattacãvaraü vā dassetvā, ettake nāma daõķakamme āhaņe idaü lacchasã 'ti vattuü vaņņati. bhagavatā hi āvaraõam eva daõķakammaü vuttaü. dhammasaīgāhakattherehi pana, aparādhānuråpaü udakadāruvālikādãnaü āharāpanam pi kātabban ti vuttaü. tasmā tam pi kātabbaü. ta¤ ca kho oramissati viramissatã 'ti anukampāyā, na nassissati vibbhamissatã 'ti ādinayappavattena pāpajjhāsayena daõķakammaü karomã 'ti uõhapāsāõe vā nipajjāpetuü, pāsāõiņņhakādãni vā sãse nikkhipāpetuü, udakaü vā pavesetuü na vaņņati. [Mv_I.58:] na bhikkhave upajjhāyaü anāpucchā 'ti ettha, tumhākaü sāmaõerassa ayaü nāma aparādho, daõķakamm' assa karothā' ti tikkhattuü vutte, sace upajjhāyo daõķakammaü na karoti, sayaü kātuü vaņņati. sace 'pi ādito 'va upajjhāyo vadati, mayhaü sāmaõerānaü dose sati tumhe 'va daõķakammaü karothā 'ti kātuü vaņņati yeva. yathā ca sāmaõerānaü evaü saddhivihārikantevāsikānaü pi daõķakammaü kātuü vaņņati. [Mv_I.59:] apalāëentã 'ti tumhākaü pattaü dassāmi cãvaraü dassāmã 'ti attano upaņņhānakaraõatthaü saīgaõhanti. #<[page 1014]># %<1014 Samantapāsādikā [Mv_I.59>% \<[... content straddling page break has been moved to the page above ...]>\ na bhikkhave a¤¤assa parisā apalāëetabbā 'ti, ettha samāõerā vā hontu upasampannā vā antamaso dussãlabhikkhussāpi parassa parisabhåte bhinditvā gaõhituü na vaņņati, ādãnavam pana vattuü vaņņati. tayā nhāyituü āgatena gåthamakkhanaü viya kataü dussãlaü nissāya viharittenā 'ti sace so sayam eva jānitvā upajjhaü vā nissayaü vā yācati dātuü vaņņati. [Mv_I.60:] anujānāmi bhikkhave dasah' aīgehi samannāgataü sāmaõeraü nāsetun ti ettha Kaõņakasikkhāpadavaõõanāyaü vuttāsu tãsu nāsanāsu liīganāsanā 'va adhippetā, tasmā yo pāõātipātādãsu ekam pi kammaü karoti, so liīganāsanāya nāsetabbo. yathā ca bhikkhånaü pāõātipātādãsu nānā āpattiyo honti, na tathā sāmaõerānaü. sāmaõero hi kunthakipillikam pi māretvā maīkuõaõķakam pi bhinditvā nāsetabbataü yeva pāpuõāti. tāvad ev' assa saraõagamanāni ca upajjhāgahaõa¤ ca senāsanagāho ca paņippassambhati saīghalābhaü na labhati, liīgamattam eva ekaü avasiņņhaü hoti. so ce ākiõõadoso 'va hoti, āyatiü saüvare na tiņņhati, nikkaķķhitabbo. atha sahasā virajjhitvā duņņhaü mayā katan ti puna saüvare ņhātukāmo hoti, liīganāsanakiccaü n' atthi. yathānivatthapārutass' eva saraõāni dātabbāni, upajjhā dātabbā. sikkhāpadāni pana saraõagamanen' eva ijjhanti. sāmaõerānaü hi saraõagamanaü bhikkhånaü upasampadakammavācāsadisaü, tasmā bhikkhunā viya catupārisuddhisãlaü imināpi dasa sãlāni samādinnān' eva honti. evaü sante pi daëhãkaraõatthaü āyatiü saüvare patiņņhāpanatthaü puna dātabbāni. sace purimikāya puna saraõāni gahitāni, pacchimikāya vassāvāsikaü lacchati. sace pacchimikāya gahitāni, saīghena apaloketvā lābho dātabbo. adinnādāne tiõasalākamattenāpi vatthunā, abrahmacariye tãsu maggesu yatthakatthaci vippaņipattiyā musāvāde hassādhippāyatāya pi musābhaõite assamaõo hoti nāsetabbataü āpajjati. majjapāne pana bhikkhuno ajānitvāpi bãjato paņņhāya majjaü pivantassa pācittiyaü. #<[page 1015]># %% \<[... content straddling page break has been moved to the page above ...]>\ sāmaõero pana jānitvā 'va pivanto sãlabhedaü āpajjati, na ajānitvā. yāni pan' assa itarāni pa¤ca sikkhāpadāni, tesu bhinnesu na nāsetabbo, daõķakammaü kātabbaü. sikkhāpade pana puna dinne 'pi adinne 'pi vaņņati. daõķakammena pana piëetvā āyatiü saüvare ņhapanatthāya dātabbam eva. sāmaõerānaü majjapānaü sacittakaü pārājikavatthu. ayaü viseso. avaõõabhāsane pana arahaü sammāsambuddho 'ti ādãnaü paņipakkhavasena buddhassa vā, svākkhāto 'ti ādãnaü paņipakkhavasena dhammassa vā, supaņipanno 'ti ādãnaü paņipakkhavasena saīghassa vā. avaõõaü bhāsanto ratanattayaü nindanto garahanto, ācariyupajjhāyādãhi mā evaü avacā 'ti avaõõabhāsane ādãnavaü dassetvā nivāretabbo. sace yāvatatiyaü vuccamāno na oramati, kaõņakanāsanāya nāsetabbo ti Kurundiyaü vuttaü. Mahāaņņhakathāyaü pana sace evaü vuccamāno taü laddhiü nissajjati, daõķakammaü kāretvā accayaü desāpetabbo. sace na nissajjati, tath' eva ādāya paggayha tiņņhati, liīganāsanāya nāsetabbo ti vuttaü. taü yuttaü. ayam eva hi nāsanā idh' ādhippetā ' ti. micchādiņņhike 'pi es' eva nayo. sassatucchedāna¤ hi a¤¤ataradiņņhiko, sace ācariyādãhi ovadiyamāno nissajjati, daõķakammaü kāretvā accayaü desāpetabbo, appaņinissajjanto 'va nāsetabbo ti. bhikkhunãdåsako c' ettha kāmaü abrahmacāriggahaõena gahito 'va. abrahmacāriü pana āyatiü saüvare ņhātukāmaü saraõāni datvā upasampādetuü vaņņati. bhikkhunãdåsako āyatiü saüvare ņhātukāmo 'pi pabbajjam pi na labhati, pageva upasampadan ti etam atthaü dassetuü bhikkhunãdåsako ti imaü visuü dasamaü aīgaü vuttan ti veditabbaü. [Mv_I.61:] dahare dahare 'ti taruõe taruõe. moligalle 'ti thålasarãre. hatthibhaõķe assabhaõķe 'ti hatthigopake ca assagopake ca. paõķako bhikkhave 'ti ettha, āsittapaõķako usuyyapaõķako opakkamiyapaõķako pakkhapaõķako napuüsakapaõķako ti pa¤ca paõķakā. #<[page 1016]># %<1016 Samantapāsādikā [Mv_I.61>% \<[... content straddling page break has been moved to the page above ...]>\ tattha yassa paresaü aīgajātaü mukhena gahetvā asucinā āsittassa pariëāho våpasammati, ayaü āsittapaõķako. yassa pana paresaü ajjhācāraü passato usuyyāya uppannāya pariëāho våpasammati, ayaü usuyyapaõķako. yassa upakkamena bãjāni apanãtāni, ayaü opakkamiyapaõķako. ekacco pana akusalavipākānubhāvena kāëapakkhe paõķako hoti, juõhapakkhe pan' assa pariëāho våpasammati, ayaü pakkhapaõķako. yo pana paņisandhiyaü yeva abhāvako uppanno, ayaü napuüsakapaõķako. tesu āsittapaõķakassa ca usuyyapaõķakassa ca pabbajjā na vāritā, itaresaü tiõõaü vāritā. tesu pi pakkhapaõķakassa, yasmiü pakkhe paõķako hoti, tasmiü yev' assa pakkhe pabbajjā vāritā 'ti Kurundiyaü vuttaü. yassa c' ettha pabbajjā vāritā, taü sandhāya idaü vuttaü anupasampanno nāsetabbo 'ti. so' pi liīganāsanen'eva nāsetabbo. ito paraü nāsetabbo ti vutte 'pi es' eva nayo. [Mv_I.62:] purāõakulaputto ti purāõassa anukkamena pārigu¤¤aü pattassa kulassa putto. khãõakola¤¤o ti mātipakkhapitipakkhato kola¤¤ā khãõā vinaņņhā matā assā 'ti khãõakola¤¤o. anadhigatan ti appattaü. phātiü kātun ti vaķķhetuü. iīghā 'ti uyyojanatthe nipāto. anuyu¤jiyamāno ti ekamantaü netvā kesamassuoropanakāsāyapaņiggahaõa-saraõagamana-upajjhāyagahaõa-kammavācānissayadhamme pucchiyamāno. etam atthaü ārocesã 'ti etaü sayaü pabbajitabhāvaü ādito paņņhāya ācikkhi. theyyasaüvāsako bhikkhave 'ti ettha tayo theyyasaüvāsakā liīgatthenako saüvāsatthenako ubhayatthenako ti. tattha yo sayaü pabbajitvā vihāraü gantvā na bhikkhuvassāni gaõeti, na yathāvuķķhaü vandanaü sādiyati, na āsanena paņibāhati, na uposathapavāraõādãsu sandissati, ayaü liīgamattass' eva thenitattā liīgatthenako nāma. yo pana bhikkhåhi pabbajito sāmaõero samāno videsaü gantvā, ahaü dasavasso vā visativasso vā 'ti musā vatvā bhikkhuvassāni gaõeti, yathāvuķķhaü vandanaü sādiyati, #<[page 1017]># %% \<[... content straddling page break has been moved to the page above ...]>\ āsanena paņibāhati, uposathapavāraõādãsu sandissati, ayaü saüvāsamattass' eva thenitattā saüvāsatthenako nāma. bhikkhuvassagaõanādiko hi sabbo 'pi kiriyabhedo imasmiü atthe saüvāso ti veditabbo. sikkhaü paccakkhāya na me koci jānātã 'ti evaü paņipajjante 'pi es' eva nayo. yo pana sayaü pabbajitvā vihāraü gantvā bhikkhuvassāni gaõeti, yathāvuķķhaü vandanaü sādiyati, āsanena paņibāhati, uposathapavāraõādãsu sandissati, ayaü liīgassa c' eva saüvāsassa ca thenitattā ubhayattheniko nāma. ayaü tividho 'pi theyyasaüvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaü yācanto 'pi na pabbājetabbo. ettha ca asammohatthaü idaü pakiõõakaü veditabbaü, rājadubbhikkhakantāra rogaveribhayena vā cãvarāharaõatthaü vā liīgaü ādiyatã 'dha yo saüvāsaü nādhivāseti yāva so suddhamānaso theyyasaüvāsako nāma tāva esa na vuccatã 'ti. tatra vitthāranayo, idh' ekaccassa rājā kuddho hoti. so evaü me sotthi bhavissatã 'ti sayam eva liīgaü gahetvā palāyati. taü disvā ra¤¤o ārocenti. rājā pabbajito na taü labbhā ki¤ci kātun ti tasmiü kodhaü paņivineti. so våpasantaü me rājabhayan ti saīghamajjhaü anosaritvā 'va gihiliīgaü gahetvā āgato pabbājetabbo. athāpi sāsanaü nissāya mayā jãvitaü laddhaü, handa dāni ahaü pabbajāmã 'ti uppannasaüvego ten' eva liīgena āgantvā āgantukavattaü na sādiyati, bhikkhåhi puņņho vā apuņņho vā yathābhåtam attānaü āvikatvā pabbajjaü yācati, liīgaü apanetvā pabbājetabbo. sace pana vuttaü sādiyati, pabbajitālayaü dasseti, sabbaü pubbe vuttaü vassagaõādibhedaü vidhiü paņipajjati, ayaü na pabbājetabbo. idha pan' ekacco dubbhikkhe jãvituü asakkonto, sayam eva liīgaü gahetvā sabbapāsaõķiyabhattāni bhu¤janto, dubbhikkhe vãtivatte saīghamajjhaü anosaritvā 'va gihiliīgaü gahetvā āgato ti sabbaü purimasadisam eva. #<[page 1018]># %<1018 Samantapāsādikā [Mv_I.62>% \<[... content straddling page break has been moved to the page above ...]>\ aparo mahākantāraü nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. so evaü maü satthavāho gahetvā gamissatã 'ti sayam eva liīgaü gahetvā satthavāhena saddhiü kantāraü nittharitvā khemantaü patvā saīghamajjhaü anosaritvā 'va gihiliīgaü gahetvā āgato ti sabbaü purimasadisam eva. aparo rogabhaye uppanne jãvituü asakkonto, sayam eva liīgaü gahetvā sabbapāsaõķiyabhattāni bhu¤janto, rogabhaye våpasante saīghamajjhaü anosaritvā 'va gihiliīgaü gahetvā āgato 'ti sabbaü purimasadisam eva. aparassa eko veriko kuddho hoti ghātetukāmo maü vicarati, so evaü me sotthi bhavissatã 'ti sayam eva liīgaü gahetvā palāyati, veriko kuhiü so ti pariyesanto pabbajitvā palāto ti sutvā sace pabbajito na taü labbhā ki¤ci kātun ti tasmiü kodhaü paņivineti. so våpasantaü me veribhayan ti saīghamajjhaü anosaritvā 'va gihiliīgaü gahetvā āgato ti sabbaü purimasadisam eva. aparo ¤ātikulaü gantvā sikkhaü paccakkhāya gihã hutvā imāni cãvarāni idha vinassanti, sace 'pi imāni gahetvā vihāraü gamissāmi, antarāmagge maü coro ti gahessanti. yan nån' āhaü kāyaparihāriyāni katvā gaccheyyan ti cãvarāharaõatthaü nivāsetvā ca pārupitvā ca vihāraü gacchati. taü dårato 'va āgacchantaü disvā sāmaõerā ca daharā ca abbhuggacchanti vattaü dassenti. so na sādiyati, yathābhåtam attānaü āvikaroti. sace bhikkhå na dāni mayaü taü mu¤cissāmã 'ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. sace pana na yime mama dãnāyavattabhāvaü jānantã 'ti taü yeva bhikkhubhāvaü paņijānitvā sabbaü pubbe vuttaü vassagaõanādibhedaü vidhiü paņipajjati, ayaü na pabbājetabbo. aparo mahāsāmaõero ¤ātikulaü gantvā uppabbajitvā kammantānuņņhānena ubbāëho hutvā, puna dāni ahaü samaõo 'va bhavissāmi thero 'pi me uppabbajitabhāvaü na jānātã 'ti tad eva pattacãvaraü ādāya vihāraü gacchati, tam atthaü bhikkhånaü n' āroceti, sāüaõerabhāvaü paņijānāti. ayaü theyyasaüvāsako yeva pabbajjaü na labhati. sace pi' ssa liīgagahaõakāle evaü hoti, #<[page 1019]># %% \<[... content straddling page break has been moved to the page above ...]>\ n' āhaü kassaci ārocessāmã 'ti, vihāra¤ ca gato āroceti. gahaõen' eva theyyasaüvāsako. athāpi 'ssa gahaõakāle ācikkhissāmã 'ti cittaü uppannaü hoti, vihāra¤ ca gantvā kuhiü tvaü āvuso gato ti vutto, na dāni maü ime jānantã 'ti va¤cetvā n' ācikkhati. n' ācikkhissāmã't saha dhuranikkhepena ayam pi theyyasaüvāsako 'va. sace pan' assa gahaõakāle 'pi ācikkhissāmã 'ti cittaü uppannaü hoti, vihāraü gantvāpi ācikkhoti, ayaü puna pabbajjaü labhati. aparo daharasāmaõero mahanto vā pana bālo abyatto, so purimanayen' eva uppabbajitvā ghare vacchakarakkhaõādãni kātuü na icchati. tam enaü ¤ātakā tāni yeva kāsāyāni acchādetvā thālakaü vā pattaü vā hatthe datvā, gaccha samaõo 'va hohã 'ti gharā nãharanti. so vihāraü gacchati. n' eva naü bhikkhå jānanti, ayaü uppabbajitvā puna sayam eva pabbajito ti. nāpi sayaü jānāti, yo evaü pabbajati so theyyasaüvāsako nāma hotã 'ti. sace taü paripuõõavãsativassaü upasampādenti såpasampanno. sace pana anupasampannakāle yeva vinayavinicchaye vattamāne suõāti, yo evaü pabbajati so theyyasaüvāsako nāma hotã 'ti. tena mayā evaü katan ti bhikkhånaü ācikkhitabbaü. evaü puna pabbajjaü labhati. sace na dāni maü koci jānātã ti na āroceti, dhure nikkhittamatte theyyasaüvāsako. bhikkhu sikkhaü paccakkhāya liīgaü apanetvā dussãlakammaü katvā vā akatvā vā, puna sabbaü pubbe vuttaü vassagaõanādibhedaü vidhiü paņipajjati, theyyasaüvāsako hoti. sikkhaü appaccakkhāya saliīge ņhito, methunaü paņisevitvā vassagaõanādibhedaü vidhiü āpajjanto, theyyasaüvāsako na hoti, pabbajjāmattaü labhati. Andhakaņņhakathāyam pana eso theyyasaüvāsako ti vuttaü, taü na gahetabbaü. eko bhikkhu kāsāye saussāho 'va odātaü nivāsetvā methunaü paņisevitvā puna kāsāyāni nivāsetvā vassagaõanādibhedaü sabbaü vidhiü āpajjati, ayam pi theyyasaüvāsako na hoti, pabbajjāmattaü labhati. sace pana kāsāye dhuraü nikkhipitvā odātaü nivāsetvā methunaü paņisevitvā puna kāsāyāni nivāsetvā vassagaõanādibhedaü sabbaü vidhiü āpajjati, #<[page 1020]># %<1020 Samantapāsādikā [Mv_I.62>% \<[... content straddling page break has been moved to the page above ...]>\ theyyasaüvāsako hoti. sāmaõero saliīge ņhito methunādiü assamaõakaraõadhammaü āpajjitvā 'pi theyyasaüvāsako na hoti. sace 'pi kāsāye saussāho 'va kāsāyāni apanetvā methunaü paņisevitvā puna kāsāyāni nivāseti, n' eva theyyasaüvāsako hoti. sace pana kāsāye dhuraü nikkhipitvā naggo vā odātanivattho vā methunasevanādãhi assamaõo hutvā kāsāyāni nivāseti, theyyasaüvāsako hoti. sace gihibhāvaü patthayamāno kāsāyaü ovaņņikaü vā katvā a¤¤ena vā ākārena gihinivāsanena nivāseti, sobhati nu kho me gihiliīgaü, na sobhatã 'ti vãmaüsanatthaü, rakkhati tāva, sobhatã 'ti sampaņicchitvā pana puna liīgaü sādiyanto theyyasaüvāsako hoti. odātaü nivāsetvā vãmaüsanasampaņicchanesu pi es' eva nayo. sace pana nivatthakāsāyassa upari odātaü nivāsetvā vāmaüsati vā sampaņicchati vā, rakkhati yeva. bhikkhuniyāpi es' eva nayo. sāpi gihibhāvaü patthayamānā, sace kāsāyaü gihinivāsanaü nivāseti, sobhati nu kho me gihiliīgaü na sobhatã 'ti vãmaüsanatthaü, rakkhati tāvaųace sobhatã 'ti sampaņicchati, na rakkhati. odātaü nivāsetvā vãmaüsanasampaņicchanesu es' eva nayo. nivatthakāsāyassa pana upari odātaü nivāsetvā vãmaüsatu vā sampaņicchatu vā, rakkhati yeva. sace koci vuķķhapabbajito vassāni agaõetvā pāëiyam pi aņhatvā ekapassen' āgantvā mahāpeëādãsu kaņacchunā ukkhitte bhattapiõķe pattaü upanāmetvā seno viya maüsapesiü gahetvā gacchati, theyyasaüvāsako na hoti. bhikkhuvassāni pana gaõetvā gaõhanto theyyasaüvāsako hoti. sayaü sāmaõero 'va sāmaõerapaņipāņiyā kuņavassāni gaõetvā gaõhanto theyyasaüvāsako na hoti. bhikkhu bhikkhupaņipāņiyā kuņavassāni gaõetvā gaõhanto bhaõķagghena kāretabbo ti. Theyyasaüvāsakakathā niņņhitā. #<[page 1021]># %% Titthiyapakkantako bhikkhave 'ti ettha pana titthiyesu pakkanto paviņņho ti titthiyapakkantako. so na kevalaü upasampādetabbo, atha kho na pabbājetabbo ti. tatrāyaü vinicchayo, upasampanno bhikkhu titthiyo bhavissāmã 'ti saliīgen' eva tesaü upassayaü gacchati, padavāre padavāre dukkaņaü, tesaü liīge ādinnamatte titthiyapakkantako hoti. yo 'pi sayam eva titthiyo bhavissāmã 'ti kusacãrādãni nivāseti, titthiyapakkantako hoti yeva. yo pana naggo nhāyanto attānaü oloketvā, sobhati me ājãvakabhāvo, ājãvako bhavissan ti kāsāyāni anādāya naggo 'va ājãvakānaü upassayaü gacchati, padavāre padavāre dukkaņaü. sace pan' assa antarāmagge hirottappaü uppajjati, dukkaņāni desetvā muccati. tesaü upassayaü gantvāpi tehi vā ovadito attanā vā, imesaü pabbajjā atidukkhā 'ti disvā nivattanto 'pi muccati yeva. sace pana, kiü tumkākaü pabbajjāya ukkaņņhan ti pucchitvā, kesamassulu¤canādã 'ti vutto ekakesam pi lu¤cāpeti, ukkuņikappadhānādãni vā vatāni ādiyati, morapi¤chādãni vā nivāseti, tesaü liīgaü gaõhāti, ayaü pabbajjā seņņhā 'ti seņņhabhāvaü upagacchati, na muccati, titthiyapakkantako hoti. sace pana sobhati nu kho me titthiyapabbajjā na nu kho sobhatã 'ti vãmaüsanatthaü kusacãrādãni nivāseti, jaņaü vā bandhati, khārikājaü vā ādiyati, yāva na sampaņicchati, tāva naü laddhiü rakkhati, sampaņicchitamatte titthiyapakkantako hoti. acchinnacãvaro pana kusacãrādãni nivāsento rājabhayādãhi vā titthiyaliīgaü gaõhanto laddhiyā abhāvena n'eva titthiyapakkantako hoti. aya¤ ca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaõero saliīgena titthāyatanaü gato 'pi, puna pabbajja¤ ca upasampada¤ ca labhatã 'ti Kurundiyaü vuttaü. purimo pana theyyasaüvāsako anupasampannena kathito, tasmā upasampanno kuņavassaü gaõento 'pi assamaõo na hoti. liīge saussāho pārājikaü āpajjitvā bhikkhuvassādãni gaõento 'pi theyyasaüvāsako na hotã 'ti. Titthiyapakkantakathā niņņhitā. #<[page 1022]># %<1022 Samantapāsādikā [Mv_I.63>% [Mv_I.63:] Nāgayoniyā aņņiyatã 'ti ettha ki¤cāpi so pavattiyaü kusalavipākena devasampattisadisaü issariyasampattiü anubhoti, akusalavipākapaņisandhikassa pana nāgassa sakajātiyā methunapaņisevane ca vissaņņhaniddokkamane ca nāgasarãraü pātubhavati udakasa¤cārikaü maõķåkabhakkhaü, tasmā so tāya nāgayoniyā aņņiyati. harāyatã 'ti lajjāyati. jigucchatã 'ti attabhāvaü jigucchati. tassa bhikkhuno nikkhante 'ti tasmiü bhikkhusmiü nikkhante. atha vā tassa bhikkhuno nikkhamane 'ti attho. vissaņņho niddaü okkamã 'ti tasmiü anikkhante vissarabhayena satiü avissajjitvā kapimiddhavasen' eva niddāyanto, nikkhante satiü vissajjitvā vissaņņho nirāsaīko mahāniddaü paņipajji. vissaram akāsã 'ti bhayavasena samaõasa¤¤aü pahāya viråpaü mahāsaddam akāsi. tumhe khv' atthā 'ti tumhe kho attha. akārassa lopaü akatvā vuttaü. tumhe kho nāgā jhānavipassanāmaggaphalānaü abhabbattā imasmiü dhammavinaye aviråëhidhammā viråëhidhammā na bhavathā 'ti ayam ettha saõkhepattho. sajātiyā 'ti nāgiyā eva. yadā pana manussitthãādibhedāya a¤¤ajātiyā paņisevati, tadā devaputto viya hoti. ettha ca pavattiyaü abhiõhaü sabhāvapātukammadassanavasena dve paccayā 'ti vuttaü. nāgassa pana pa¤casu kālesu sabhāvapātukammaü hoti, paņisandhikāle tacajahanakāle sajātiyā methunakāle vissaņņhaniddokkamanakāle cutikāle 'tiņiracchānagato bhikkhave ti ettha nāgo vā hotu supaõõamāõavakādãnaü vā a¤¤ataro antamaso Sakkaü devarājānaü upādāya yo koci amanussajātiyo, sabbo' va imasmiü atthe tiracchānagato ti veditabbo. so n' eva upasampādetabbo, na pabbājetabbo, upasampanno' pi nāsetabbo ti. Tiracchānagatavatthukathā niņņhitā. [Mv_I.64:] Mātughātakādivatthåsu nikkhantiü kareyyan ti nikkhamanaü niggamanaü apavāhanaü kareyyan ti attho. mātughātako bhikkhave' ti ettha yena manussitthãbhåtā janikā mātā sayam pi manussajātiken' eva satā sa¤cicca jãvitā voropitā, #<[page 1023]># %% \<[... content straddling page break has been moved to the page above ...]>\ ayaü ānantariyena mātughātakakammena mātughātako. etassa pubbajjā ca upasampadā ca paņikkhittā. yena pana manussitthãbhåtāpi ajanikā posāvanikā mātā vā mahāmātā vā cåëamātā vā janikāpi vā na manussitthãbhåtā mātā ghātitā, tassa pabbajjā na vāritā na ca ānantariyo hoti. yena sayaü tiracchānabhåtena manussitthãbhåtā mātā ghātitā, so 'pi ānantariyo na hoti. tiracchānagatattā pan' assa pabbajjā paņikkhittā. sesaü uttānam eva. pitughātake 'pi es' eva nayo. sace 'pi vesiyā putto hoti, ayaü me pitā 'ti na jānāti, yassa sambhavena nibbatto, so ca anena ghātito, pitughātako 'tv eva saīkhaü gacchati, ānantariya¤ ca phusati. arahantaghātako 'pi manussārahantavasen' eva veditabbo. manussajātiyaü hi antamaso apabbajitam pi khãõāsavaü dārakaü vā dārikaü vā sa¤cicca jãvitā voropento, arahantaghātako 'va hoti. ānantariya¤ ca phusati, pabbajjā c' assa vāritā. amanussajātikam pana arahantaü manussajātiyaü vā avasesaü ariyapuggalaü ghātetvā ānantariyo na hoti, pabbajjā pi'ssa na vāritā. kammam pana balavaü hoti. tiracchāno manussārahantam pi ghātetvā ānantariyo na hoti. kammam pana bhāriyan ti ayam ettha vinicchayo. [Mv_I.66:] te vadhāya onãyantã 'ti vadhatthāya onãyanti. māretuü nãyantã 'ti attho. yam pana pāëiyaü sacā ca mayan ti vuttaü, tassa sace mayan ti ayam ev' attho. sace 'ti hi vattabbe, ettha sacā ca iti ayaü nipāto vutto. sace ca icc' eva vā pāņho. tattha sace 'ti sambhāvanatthe nipāto. ca iti padapåraõamatte. sac' ajja mayan ti pi pāņho. tassa sace ajja mayan ti attho. [Mv_I.67:] bhikkhunãdåsako bhikkhave 'ti ettha yo pakatattaü bhikkhuniü tiõõaü maggānaü a¤¤atarasmiü dåseti, ayaü bhikkhunãdåsako nāma. etassa pabbajjā ca upasampadā ca vāritā. yo pana kāyasaüsaggena sãlavināsaü pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. balakkārena odātavatthavasanaü katvā anicchamānaü yeva dåsento 'pi bhikkhunãdåsako yeva. #<[page 1024]># %<1024 Samantapāsādikā [Mv_I.67>% \<[... content straddling page break has been moved to the page above ...]>\ balakkārena pana odātavatthavasanaü katvā icchamānaü dåsento bhikkhunãdåsako na hoti. kasmā. yasmā gihibhāve sampaņicchitamatte yeva sā abhikkhunã hoti. sakiü sãlavippannam pana pacchā dåsento sikkhamānasāmaõerāsu ca vippaņipajjanto n' eva bhikkhunãdåsako hoti, pabbajjam pi upasampadam pi labhati. saīghabhedako bhikkhave 'ti ettha yo Devadatto viya sāsanaü uddhammaü ubbinayaü katvā catunnaü kammānaü a¤¤ataravasena saīghaü bhindati, ayaü saīghabhedako nāma, etassa pabbajjā ca upasampadā ca vāritā. lohituppādako bhikkhave 'ti etthā 'pi yo Devadatto viya duņņhacittena vadhakacittena tathāgatassa jãvamānakasarãre khuddakamakkhikāya pivanakamattam pi lohitaü uppādeti, ayaü lohituppādako nāma, etassa pabbajjā ca upasampadā ca vāritā. yo pana rogavåpasamanatthaü Jãvako viya satthena phāletvā påtimaüsa¤ ca lohita¤ ca nãharitvā phāsuü karoti, bahuü so pu¤¤aü pasavatã 'ti. [Mv_I.68:] ubhatobya¤janako 'ti itthãnimittuppādanakammato ca purisanimittuppādanakammato ca ubhatobya¤janam assa atthã 'ti ubhatobya¤janako. karotã 'ti purisanimittena itthãsu methunavãtikkamaü karoti. kārāpetã 'ti paraü samādāpetvā attano itthãnimitte kārāpeti. so duvidho hoti, itthãubhatobya¤janako purisaubhatobya¤janako ti. tattha itthãubhatobya¤janakassa itthãnimittaü pākaņaü hoti, purisanimittaü paņicchannaü, purisaubhatobya¤janakassa purisanimittaü pākaņaü, itthãnimittaü paņicchannaü. itthãubhatobya¤janakassa itthãsu purisattaü karontassa itthãnimittaü paņicchannaü hoti, purisanimittaü pākaņaü purisaubhatobya¤janakassa purisānaü itthãbhāvaü upagacchantassa purisanimittaü paņicchannaü hoti, itthãnimittaü pākaņaü hoti. itthãubhatobya¤janako saya¤ ca gabbhaü gaõhāti, para¤ ca gaõhāpeti, purisanbhatobya¤janako pana sayaü na gaõhāti, paraü gaõhāpetã 'ti idam etesaü nānākaraõaü. Kurundiyam pana vuttaü, yadi paņisandhiyaü purisaliīgaü, #<[page 1025]># %% \<[... content straddling page break has been moved to the page above ...]>\ pavatte itthãliīgaü nibbattati, yadi paņisandhayaü itthãliīgaü, pavatte purisaliīgaü nibbattatã 'ti. tattha vicāraõakkamo vitthārato Atthasāliniyā Dhammasaīgahaņņhakathāyaü veditabbo. imassa pana duvidhassāpi ubhatobya¤janakassa n' eva pabbajjā atthi na upasampadā 'ti idam pi 'dha veditabbaü. [Mv_I.69:] tena kho pana samayenā 'ti yena samayena bhagavatā sikkhāpadaü appa¤¤attaü hoti, tena samayena. anupajjhāyakan ti upajjhaü agāhāpetvā sabbena sabbaü upajjhāyavirahitaü. evaü upasampannā n' eva dhammato na āmisato saīgahaü labhanti. te parihāyanti yeva na vaķķhanti. na bhikkhave anupajjhāyako ti upajjhaü agāhāpetvā nirupajjhāyako na upasampādetabbo. yo upasampādeyya āpatti dukkaņassā 'ti sikkhāpadapa¤¤attito paņņhāya evaü upasampādentassa āpatti. kammam pana na kuppati. keci kuppatã ti vadanti, taü na gahetabbaü. saīghena upajjhāyenā 'ti ādãsu pi ubhatobya¤janakupajjhāyapariyosānesu es' eva nayo. [Mv_I.70:] apattakā hatthesu piõķāya carantã 'ti yo hatthesu piõķo labbhati, tadatthāya caranti. seyyathāpi titthiyā 'ti yathā ājãvakanāmakā titthiyā. såpabya¤janehi missetvā hatthesu ņhapitapiõķam eva hi te bhu¤janti. āpatti dukkaņassā 'ti evaü upasampādentass' eva āpatti hoti. kammam pana na kuppati. acãvarakā 'ti vatthåsu pi es' eva nayo. yācitakenā 'ti yāva upasampadaü karomi tāva dethā 'ti yācitvā gahitena tāvakālikenā 'ti attho. ãdisena hi pattena vā cãvarena vā pattacãvarena vā upasampādentass' eva āpatti hoti, kammam pana na kuppati, tasmā paripuõõapattacãvaro 'va upasampādetabbo. sace tassa n' atthi, ācariyupajjhāyā c'assa dātukāmā honti, a¤¤ehi va bhikkhåhi nirapekkhehi nissajjitvā adhiņņhānupagaü pattacãvaraü dātabbaü. pabbajjāpekkham pana paõķupalāsaü yācitakenāpi pattacãvarena pabbājetuü vaņņati. sabhāgaņņhāne vissāsena gahetvāpi pabbājetuü vaņņati. sace pana apakkaü pattaü cãvaråpagāni ca vatthāni gahetvā āgato hoti, #<[page 1026]># %<1026 Samantapāsādikā [Mv_I.71>% \<[... content straddling page break has been moved to the page above ...]>\ yāva patto paccati cãvarāni ca karãyanti, tāva vihāre vasantassa anāmaņņhapiõķapātaü dātuü vaņņati. thālake bhu¤jituü vaņņati. purebhattaü sāmaõerabhāgasamako āmisabhāgo dātuü vaņņati. senāsanagāho pana salākabhattauddesabhattanimantanādãni ca na vaņņanti. pacchābhattam pi sāmaõerabhāgasamako telamadhuphāõitādibhesajjabhāgo vaņņati. sace gilāno hoti, bhesajjam assa kātuü vaņņati, sāmaõerassa viya ca sabbaü paņijagganakamman ti. [Mv_I.71:] hatthacchinnādivatthåsu hatthacchinno ti yassa hatthatale vā maõibandhe vā kappare vā yatthakatthaci eko vā dve vā hatthā chinnā honti. pādacchinno ti yassa aggapāde vā gopphakesu vā jaīghāya vā yatthakatthaci eko vā dve vā pādā chinnā honti. hatthapādacchinno ti yassa vuttappakāren' eva catåsu hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. kaõõacchinno ti yassa kaõõamåle vā kaõõasakkhalikāya vā eko vā dve vā kaõõā chinnā honti. yassa pana kaõõabandhe chijjanti, sakkā ca hoti saīghāņetuü, so kaõõaü saīghāņetvā pabbājetabbo. nāsacchinno ti yassa ajapadake vā ekapåņe vā dvepåņe vā yatthakatthaci nāsā chinnā hoti. yassa pana nāsikā sakkā hoti sandhetuü, so taü phāsuü katvā pabbājetabbo. kaõõanāsacchinno 'ti ubhayavasena veditabbo. aīgulicchinno ti yassa nakhasesaü adassetvā eko vā bahå vā aīguliyo chinnā honti. yassa pana suttatantumattam pi nakhasesaü pa¤¤āyati, taü pabbājetuü vaņņati. aëacchinno ti yassa catåsu aīguņņhakesu aīguliyaü vuttanayen' eva eko vā bahå vā aīguņņhakā chinnā honti. kaõķaracchinno ti yassa kaõķaranāmakā mahānahārå purato vā pacchato vā chinnā honti. tesu ekassa pi chinnattā aggapādena vā målena vā caīkamati, na vā pādaü patiņņhāpetuü sakkoti. #<[page 1027]># %% phaõahatthako ti yassa vaggulipakkhakā viya aīguliyo sambaddhā honti, etaü pabbājetukāmena aīgulantarikāyo phāletvā sabbaü antaracammaü apanetvā phāsuü katvā pabbājetabbo. yassa pi cha aīguliyo honti, taü pabbājetukāmena adhikaīguliü chinditvā phāsuü katvā pabbājetabbo. khujjo ti yo urassa vā piņņhiyā vā passassa vā nikkhantattā khujjasarãro. yassa pana ki¤ci aīgapaccaīgaü ãsakaü vaīkaü, taü pabbājetuü vaņņati. mahāpuriso eva hi brahmujugatto, avaseso satto akhujjo nāma n' atthi. vāmano ti jaīghavāmano vā kaņivāmano vā ubhayavāmano vā. jaīghavāmanassa kaņito paņņhāya heņņhimakāyo rasso hoti, uparimakāyo paripuõõo. kaņivāmassa kaņito paņņhāya uparimakāyo rasso hoti, heņņhimakāyo paripuõõo. ubhayavāmanassa ubho 'pi kāyā rassā honti, yesaü rassattā bhåtānaü viya parivaņumo mahākucchighaņasadiso attabhāvo hoti, taü tividham pi pabbājetuü na vaņņati. galagaõķã 'ti yassa kumbhaõķaü viya gale gaõķo hoti. desanāmattam eva c' etaü. yasmiü kismi¤ci pana padese gaõķe sati na pabbājetabbo. tattha vinicchayo, na bhikkhave pa¤cahi ābādhehi phuņņho pabbājetabbo ti ettha vuttanayen' eva veditabbo. lakkhaõāhatakasāhatalikhitakesu yaü vattabbaü, taü, na bhikkhave lakkhaõāhato ti ādãsu vuttam eva. sãpadã 'ti bhārapādo vuccati. yassa pādo thålo hoti sa¤jātapãëako kharo, so na pabbājetabbo. yassa pana na tāva kharabhāvaü gaīhāti, sakkā hoti upanāhaü bandhitvā udakāavāņe pavesetvā udakavālikāya påretvā yathā sirā pa¤¤āyanti, jaīghā ca telanāëikā viya hoti evaü milāpetuü, tassa pādaü ãdisaü katvā taü pabbājetuü vaņņati. sace puna vaķķhati, upasampādentenāpi tathā katvā upasampādetabbo. pāparogã 'ti arisabhaganda rapittasemhakāsasāsādãsu yena kenaci rogena nicchāturo atekiccharogo jeguccho amanāpo, ayam pi na pabbājetabbo parisadåsako ti yo attano viråpatāya parisaü dåseti atidãgho vā hoti a¤¤esaü sãsappamāõanābhippadeso, atirasso vā ubhayavāmanabhåtaråpaü viya, #<[page 1028]># %<1028 Samantapāsādikā [Mv_I.71>% \<[... content straddling page break has been moved to the page above ...]>\ atikāëo vā jhāpitakhettakhāõuko viya, accodāto vā dadhitakkādãhi pamajjitapattatambalohavaõõo, atikãso vā mandamaüsalohito aņņhisirācammasarãro viya, atithålo vā bhāriyamaüso mahodaro mahābhåtasadiso, atimahantasãso vā pacchiü sãse katvā ņhito viya, atikhuddakasãso vā sarãrassa ananuråpena atikhuddakena sãsena samannāgato, kuņakuņakasãso vā tālaphalapiõķasadisena sãsena samannāgato, sikharasãso vā uddhaü anupubbatanukena sãsena samannāgato, nāëisãso vā mahāveëupabbasadisena sãsena samannāgato, kappasãso vā pabbhārasãso vā catåsu passesu yena kenaci passena onatena sãsena samannāgato, vaõasãso vā påtisãso vā kaõõikakeso vā pāõakehi khāyitakedāre sassasadisehi tahiü tahiü uņņhitehi kesehi samannāgato, nillomasãso vā thålatthaddhakeso vā tālahirasadisehi kesehi samannāgato, jātipalitehi paõķarakeso vā pakatitambakeso vā ādittehi viya kesehi samannāgato, āvaņņasãso vā gunnaü sarãre āvaņņasadisehi uddhaggehi kesāvaņņehi samannāgato. sãsalomehi saddhiü ekābaddhabhamukalomo vā jālabaddhena viya nalāņena samannāgato, sambaddhabhamuko vā nillomabhamuko vā makkaņabhamuko vā, atimahantakkhi vā atikhuddakakkhi vā mahãsacamme vāsikoõena paharitvā katachiddasadisehi akkhãhi samannāgato. visamakkhi vā ekena mahantena ekena khuddakena akkhinā samannāgato. visamacakkalo vā ekena uddhaü ekena adho ti evaü visamajātehi akkhicakkalehi samannāgato, kekaro vā gambhãrakkhi vā yassa gambhãre udapāne udakatārakā viya akkhitārakā pa¤¤āyanti, nikkhantakkhi vā yassa kakkaņakass' eva akkhitārakā nikkhantā honti, hatthikaõõo vā mahantāhi kaõõasakkhalikāhi samannāgato, målikakaõõo vā jaņukakaõõo vā khuddakāhi kaõõasakkhalikāhi samannāgato, chiddamattakaõõo vā yassa vinā kaõõasakkhalikāhi kaõõachiddamattam eva hoti, #<[page 1029]># %% \<[... content straddling page break has been moved to the page above ...]>\ aviddhakaõõo vā, Yonakajātiko pana parisadåsako na hoti, sabhāvo yeva hi so tassa kaõõabhagandariko vā niccapåtinā kaõõena samannāgato, gaõķakaõõo vā sadā paggharitapubbena kaõõena samannāgato, vaīkitakaõõo vā gobhattanāëikāya aggasadisehi kaõõehi samannāgato, atipiīgalakkhi vā, madhupiīgalakkhiü pana pabbājetuü vaņņati, nippakhumakkhi vā assupaggharaõakkhi vā pupphitakkhi akkhipākena samannāgatakkhi vā, atimahantanāsiko vā atikhuddakanāsiko vā vipiņanāsiko vā majjhe appatiņņhahitvā ekapasse ņhitavaīkanāsiko vā dãghanāsiko vā såkaratuõķasadisāya jivhāya lehituü sakkuõeyyāya nāsikāya samannāgato. niccapaggharitasiīghānikanāso vā, mahāmukho vā, yassa kharamaõķåkass' eva mukhanimittaü yeva mahantaü hoti, mukhaü pana lābusadisaü atikhuddakaü bhinnamukho vā vaīkamukho vā mahāoņņho vā ukkhalimukhavaņņisadisehi oņņhehi samannāgato. tanukaoņņho vā bhericammasadisehi dante pidahituü asamatthehi oņņhehi samannāgato, mahāadharoņņho vā tanukauttaroņņho vā tanukādharoņņho vā mahāuttaroņņho vā oņņhacchinnako vā eëamukho vā upakkamukho vā, saīkhatuõķako vā bahisetehi anto-atirattehi oņņhehi samannāgato, duggandhakuõapamukho vā mahādanto vā aņņhakadantakasadisehi dantehi samannāgato, asuradanto vā heņņhā vā upari vā bahi nikkhantadanto, yassa pana sakkā hoti oņņhehi pidahitaü kathentass' eva pa¤¤āyati no akathentassa, taü pabbājetuü vaņņati, påtidanto vā niddanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti, taü pabbājetuü vaņņati, mahāhanuko vā gohanusadisena hanunā samannāgato, dãghahanuko vā vipiņahanuko vā anto paviņņhena viya atirassena hanukena samannāgato, bhinnahanuko vā vaīkahanuko vā nimmassudāņhiko vā bhikkhunãsadisamukho, dãghagalo vā bakagalasadisena galena samannāgato, rassagalo vā anto paviņņhena viya galena samannāgato, #<[page 1030]># %<1030 Samantapāsādikā [Mv_I.71>% \<[... content straddling page break has been moved to the page above ...]>\ bhinnagalo vā bhaņņhāüsakåņo vā, ahattho vā ekahattho vā atirassahattho vā atidãghahattho vā, bhinnauro vā bhinnapiņņhi vā, kacchugatto vā kaõķugatto vā daddugatto vā godhāgatto vā, yassa godhā viya gatto cuõõāni patanti, sabba¤ c' etaü viråpakaraõaü sandhāya vitthārikavasena vuttaü, vinicchayo pan' ettha, na bhikkhave pa¤cahi ābādhehi phuņņho 'ti ettha vuttanayen' eva veditabbo, bhaņņhakaņiko vā mahāānisado vā uddhanakuņasadisehi ānisadamaüsehi accuggatehi samannāgato. mahāåruko vā vātaõķiko vā, mahājānuko vā saīghaņņanajānuko vā dãghajaīgho vā yaņņhisadisajaīgho vikaņo vā saõķo vā ubbaddhapiõķiko vā, so duvidho heņņhā oråëhāhi vā upariāråëhāhi vā mahatãhi jaīghapiõķikāhi samannāgato, mahājaīgho vā thålajaīghapiõķiko vā, mahāpādo vā mahāpaõhi vā siņņhakapādo vā pādavemajjhato uņņhitajaīgho, vaīkapādo vā, so duvidho anto vā bahi vā parivattapādo, gaõņhikaīguliko vā siīgaveraphaõasadisāhi aīgulãhi samannāgato, andhanakho vā kāëavaõõehi påtinakhehi samannāgato. sabbo 'pi esa parisadåsako. evaråpo parisadåsako na pabbājetabbo. kāõo ti pasannandho vā hotu pupphādãhi vā upahatapasādo. yo dvãhi vā ekena vā akkhinā na passati, so na pabbājetabbo. Mahāpaccariyam pana ekakkhikāõo kāõo ti vutto, dveakkhikāõo andhena saīgahito 'ti. Mahāaņņhakathāyaü jacchandho andho ti vutto, tasmā ubhayam pi pariyāyena yujjati. kuõã 'ti hatthakuõã vā pādakuõã vā aīgulikuõã vā, yassa etesu hatthādãsu yaü ki¤ci vaīkaü pa¤¤āyati, eso kuõã nāma. kha¤jo ti natajānuko vā bhinnajaīgho vā majjhe saīkuņitapādattā kuņaõķapādako vā piņņhipādamajjhena caīkamanto agge saõkuņitapādattā kuõķapādako vā piņņhipādaggena caīkamanto aggapāden' eva caīkamanakha¤jo vā, paõhikāya caīkamanakha¤jo vā, #<[page 1031]># %% \<[... content straddling page break has been moved to the page above ...]>\ pādassa bāhirantena caīkamanakha¤jo vā, pādassabbhantarantena caīkamanakha¤jo vā, gopphakānaü uparibhaggattā sakalena piņņhipādena caīkamanakha¤jo vā, sabbo p'esa kha¤jo yeva na pabbājetabbo. pakkhahato ti yassa eko hattho vā pādo vā aķķhasarãraü vā sukhaü na vahati. chinniriyāpaņho ti pãņhasappã vuccati. jarādubbalo ti jiõõabhāvena dubbalo attano cãvararajanādikammam pi kātuü asamattho. yo pana mahallako balavā hoti, attānaü paņijaggituü sakkoti, so pabbājetabbo. andho ti jaccandho vuccati. mågo ti yassa vacãbhedo na ppavattati, yassāpi pavattati, saraõagamanaü pana paripuõõaü bhāsituü na sakkoti, tādisaü mammanam pi pabbājetuü na vaņņati, yo pana saraõagamanamattaü paripuõõaü bhāsituü sakkoti, taü pabbājetuü vaņņati. badhiro ti yo sabbena sabbaü na suõāti. yo pana mahāsaddaü suõāti, taü pabbājetuü vaņņati. andhamågādayo ubhayadosavasena vuttā. yesa¤ ca pabbajjā paņikkhittā, upasampadāpi tesaü paņikkhittā 'va. sace pana te saīgho upasampādeti, sabbe pi hatthacchinnādayo såpasampannā, kārakasaīgho pana ācariyupajjhāyā ca āpattito na muccanti. vakkhati ca atthi bhikkhave puggalo appatto osāraõaü, ta¤ ce saīgho osāreti, ekacco suosārito ekacco duosārito ti. tass' attho āgataņņhāne yeva āvibhavissatã 'ti. Hatthacchinnādivatthukathā niņņhitā. [Mv_I.72:] Alajjãnaü nissāya vasantã 'ti upayogatthe sāmivacanaü, alajjipuggale nissāya vasantã 'ti attho. yāva bhikkhusabhāgataü jānāmã 'ti nissayadāyakassa bhikkhuno bhikkhåhi sabhāgataü lajjibhāvaü yāva jānāmã 'ti attho. tasmā navaü ņhānaü gatena, ehi bhikkhu nissayaü gaõhāhã 'ti, vuccamānenāpi catåhapa¤cāhaü nissayadāyakassa lajjibhāvaü upaparikkhitvā nissayo gahetabbo. sace thero lajjã 'ti bhikkhånaü santike sutvā āgatadivase yeva gahetukāmo hoti, thero pana āgamehi tāva vasanto jānissatã 'ti katipāhaü ācāraü upaparikkhitvā nissayaü deti vaņņati. pakatiyā nissayagahaõaņņhānaü gatena tadah' eva gahetabbo, #<[page 1032]># %<1032 Samantapāsādikā [Mv_I.73>% \<[... content straddling page break has been moved to the page above ...]>\ ekadivasam pi parihāro n' atthi. sace paņhamayāme ācariyassa okāso n' atthi, okāsaü alabhanto paccåsasamaye gahessāmã 'ti sayati, aruõaü uggatam pi na jānāti, anāpatti. sace pana gaõhissāmã 'ti ābhogaü akatvā sayati, aruõuggamane dukkaņaü. agatapubbaü ņhānaü gatena dve tãõi divasāni vasitvā gantukāmena anissitena vasitabbaü. sattāhaü vasissāmã 'ti ālayaü karontena pana nissayo gahetabbo. sace thero kiü sattāhaü vasantassa nissayenā 'ti vadati, paņikkhittakālato paņņhāya laddhaparihāro hoti. [Mv_I.73:] nissayakaraõãyo ti karaõãyanissayo karaõãyo mayā nissayo, gahetabbo ti attho. nissayaü alabhamānenā 'ti attanā saddhiü addhānaü paņipanne nissayadāyake asati, nissayaü na labhati nāma, evaü alabhantena anissitena bahåni pi divasāni gantabbaü. sace pubbe 'pi nissayaü gahetvā vutthapubbaü ka¤ci āvāsaü pavisati, ekarattaü vasantenāpi nissayo gahetabbo. antarāmagge vissamanto vā satthaü vā pariyesanto katipāhaü vasati, anāpatti. antovasse pana nibaddhavāsaü vasitabbaü, nissayo ca gahetabbo. nāvāya gacchantassa pana vassāne āgate 'pi nissayaü alabhantassa anāpatti. yāciyamānenā 'ti tena gilānena yāciyamānena. sace gilāno yācāhi man ti vuccamāno 'pi mānena na yācati, gantabbaü. phāsu hotã 'ti samathavipassanānaü paņilābhavasena phāsu hoti. ima¤ hi parihāraü n' eva sotāpanno na sakadāgāmi-anāgāmi-arahanto labhanti, na thāmagatassa samādhino vā vipassanāya vā lābhã. vissaņņhakammaņņhāne pana bālaputhujjane kathā 'va n' atthi. yassa kho pana samatho vā vipassanā vā taruõo hoti, ayaü imaü parihāraü labhati. pavāraõāsaīgaho 'pi etass' eva anu¤¤āto. tasmā iminā puggalena temāsaccayena ācariye pavāretvā gate pi yadā paņiråpo nissayadāyako āgacchissati, tassa nissāya vasissāmã 'ti ābhogaü katvā puna yāva āsāëhapuõõāmã, tāva anissitena vatthuü vaņņati. sace pana āsāëhamāse ācariyo n' āgacchati, #<[page 1033]># %% \<[... content straddling page break has been moved to the page above ...]>\ yattha nissayo labbhati, tattha gantabbaü. [Mv_I.74:] gottena pi anussāvetun ti Mahākassapassa upasampadāpekkho ti evaü gottaü vatvā anussāvetuü anujānāmã 'ti attho. dve ekānussāvane ti dve ekato anussāvane. ekena ekassa a¤¤ena itarassā 'ti evaü dvãhi vā ācariyehi ekena vā ekakkhaõe kammavācaü anussāventehi upasampādetuü anujānāmã 'ti attho. dve tayo ekānussāvane kātuü, ta¤ ca kho ekena upajjhāyenā 'ti dve vā tayo vā jane purimanayen' eva ekato anussāvane kātuü anujānāmi. ta¤ ca kho anussāvanakiriyaü ekena upajjhāyena anujānāmã 'ti attho. tasmā ekena ācariyena dve vā tayo vā anussāvetabbā, dvãhi vā tãhi vā ācariyehi visuü visuü ekena ekassā 'ti evaü ekappahāren' eva dve tisso vā kammavācā kātabbā. sace pana nānācariyā nānupajjhāyā ca honti, Tissatthero Sumanattherassa saddhivihārikaü, Sumanatthero Tissattherassa saddhivihārikaü anussāveti, a¤¤ama¤¤an ca gaõapårakā honti, vaņņati. sace pana nānā upajjhāyā honti, eko ācariyo hoti, na tv' eva nānupajjhāyenā 'ti paņikkhittattā na vaņņati. idaü sandhāya hi esa paņikkhepo. [Mv_I.76:] paņhamaü upajjhaü gāhāpetabbo ti ettha vajjāvajjaü upanijjhāyatã 'ti upajjhā, taü upajjhaü, upajjhāyo me bhante hotã 'ti evaü vadāpetvā gāhāpetabbo. vitthāyantã ti vitthaddhagattā honti. yaü jātan ti yaü tava sarãre jātaü nibbattaü vijjamānaü. taü saīghamajjhe pucchante santaü atthã 'ti vattabban ti ādi. ullumpatu man ti uddharatu maü. tāvad evā 'ti upasampannasamanantaram eva. [Mv_I.77:] chāyā metabbā 'ti ekaporisā vā dviporisā vā 'ti chāyā metabbā. utuppamāõaü ācikkhitabban ti vassāno hemanto gimho ti evaü utuppamāõaü ācikkhitabbaü. ettha ca utu yeva utuppamāõaü. sace vassānādayo aparipuõõā honti, yattakehi divasehi yassa yo utu aparipuõõo, te divase sallakkhetvā so divasabhāgo ācikkhitabbo. atha vā ayaü nāma utu, so ca kho paripuõõo vā aparipuõõo vā 'ti evaü utuppamāõaü ācikkhitabbaü. pubbaõho vā sāyaõho vā 'ti evaü divasabhāgo ācikkhitabbo. #<[page 1034]># %<1034 Samantapāsādikā [Mv_I.77>% \<[... content straddling page break has been moved to the page above ...]>\ saīgãtã 'ti idam eva sabbaü ekato katvā tvaü kiü labhasi, kā te chāyā, kim utuppamāõaü ko divasabhāgo ti puņņho, idaü nāma labhāmi vassaü vā hemantaü vā gimhaü vā, ayaü me chāyā, idaü utuppamāõaü, ayaü divasabhāgo ti vadeyyāsã 'ti evaü ācikkhitabbaü. [Mv_I.78:] ohāyā 'ti chaķķetvā. dutiyaü dātun ti upasampadamālato pariveõaü gacchantassa dutiyaü dātuü anujānāmi, cattāri ca akaraõãyāni ācikkhitun ti attho. paõķupalāso ti paõķuvaõõo patto. bandhanā pamutto ti vaõņato patito. abhabbo haritattāyā 'ti puna harito bhavituü abhabbo. puthusilā 'ti mahāsilā. [Mv_I.79:] alabbhamānāya sāmaggiyā anāpatti sambhoge saüvāse 'ti yāva tassa ukkhepanãyakammakaraõatthāya sāmaggã na labbhati, tāva tena saddhiü sambhoge ca uposathapavāraõādikaraõabhede saüvāse ca anāpattã 'ti. sesaü sabbattha Mahāvibhaīge vuttānusārena suvi¤¤eyyattā pākaņam evā 'ti. Samantapāsādikāya vinayavaõõanāya dvāsattatiadhika- vatthusatapaņimaõķitassa Mahākhandhakassa atthavaõõanā niņņhitā. Uposathakkhandhavaõõanā [Mv_II.1:] Uposathakkhandhake a¤¤atitthiyā 'ti ettha titthaü vuccati laddhi, a¤¤aü titthaü a¤¤atitthaü, a¤¤atitthaü etesaü atthã 'ti a¤¤atitthiyā. ito a¤¤aladdhikā 'ti vuttaü hoti. dhammaü bhāsantã 'ti, yan tesaü kattabbākattabbaü, taü kathenti. te labhantã 'ti te manussā labhanti. [Mv_II.2:] mågasåkarā 'ti thålasarãrasåkarā. [Mv_II.3:] anajjhāpanno vā hoti āpajjitvā vā vuņņhito ti ettha yaü āpattiü bhikkhu anajjhāpanno vā hoti āpajjitvā vā vuņņhito. ayaü asantã nāma āpattã 'ti evam attho veditabbo. sampajānamusāvādo kiü hotã 'ti yv āyaü sampajānamusāvādo assa hotã 'ti vutto, so āpattito kiü hoti. katarā āpatti hotã 'ti attho. dukkaņaü hotã 'ti dukkaņāpatti hotiųā ca kho na musāvādalakkhaõena, #<[page 1035]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhagavato pana vacanena vacãdvāre akiriyasamuņņhānā āpatti hotã 'ti veditabbā. vakkhati hi anālapanto manujena kenaci vācāgiraü no ca pare bhaõeyya, āpajjeyya vācasikaü na kāyikaü paõhā me sā kusalehi cintitā 'ti. antarāyiko ti antarāyakaro. kissa phāsu hotã 'ti kim atthāya phāsu hoti. paņhamassa jhānassa adhigamāyā 'ti paņhamassa jhānassa adhigamanatthāya tassa bhikkhuno phāsu hoti sukhaü hoti. esa nayo sabbattha. iti bhagavā uddesato ca niddesato ca paņhamaü pātimokkhuddesaü dasseti. [Mv_II.4:] devasikan ti divase divase. cātuddase vā paõõarase vā 'ti ekassa utuno tatiye ca sattame ca pakkhe dvikkhattuü cātuddase avasese chakkhattuü paõõarase. ayan tāva eko attho. ayam pana pakaticārittavasena vutto. sakiü pakkhassa cātuddase vā paõõarase vā 'ti vacanato pana tathāråpe paccaye sati yasmiü tasmiü cātuddase vā paõõarase vā uddisituü vaņņati. āvāsikānaü bhikkhånaü cātuddaso hoti, āgantukānaü bhikkhånaü paõõaraso. sace āvāsikā bahutarā honti, āgantukehi āvāsikānaü anuvattitabban ti vacanato 'pi c' etaü veditabbaü. [Mv_II.6:] paņhamaü nimittā kittetabbā 'ti vinayadharena pucchitabbaü puratthimāya disāya kiü nimittan ti, pabbato bhante 'ti puna vinayadharena eso pabbato nimittan ti evaü paņhamaü nimittaü kittetabbaü. etaü pabbataü nimittaü karoma karissāma nimittaü. kato nimittaü hotu hohi ti bhavissatã 'ti evam pana kittetuü na vaņņati. pāsāõādãsu pi es'eva nayo. purattimāya disāya purattimāya anudisāya dakkhiõāya disāya dakkhiõāya anudisāya pacchimāya disāya pacchimāya anudisāya uttarāya disāya uttarāya anudisāya kiü nimittan ti, udakaü bhante 'ti, etaü udakaü nimittan ti, ettha pana aņhatvā puna puratthimāya disāya kiü nimittan ti, pabbato bhante ti, eso pabbato nimittan ti, evaü paņhamaü kittitaü nimittaü kittetvā 'va ņhapetabbaü. #<[page 1036]># %<1036 Samantapāsādikā [Mv_II.6>% \<[... content straddling page break has been moved to the page above ...]>\ eva¤ hi nimittena nimittaü ghaņitaü nāma hoti. evaü nimittāni kittetvā ath' ānantaraü vuttāya kammavācāya sãmā sammannitabbā. kammavācāpariyosāne nimittānaü anto sãmā hoti, nimittāni sãmato bahi honti. tattha nimittāni sakiü kittitāni pi sukittitān' eva honti. Andhakaņņhakathāyam pana tikkhattuü sãmāmaõķalaü sambandhantena nimittaü kittetabban ti vuttaü. pabbato bhante 'ti ...pe ... udakaü bhante 'ti evam pana upasampanno vā ācikkhatu anupasampanno vā vaņņati yeva. idāni pabbatanimittādãsu. evaü vinicchayo veditabbo. tividho pabbato suddhapaüsupabbato suddhapāsāõapabbato ubhayamissako ti. so tividho 'pi vaņņati. vālikarāsi pana na vaņņati. hatthippamāõato pana paņņhāya Sineruppamāõo 'pi vaņņati. sace catåsu disāsu cattāro tãsu vā tayo pabbatā honti, catåhi vā tãhi vā pabbatanimitteh' eva sammannitum pi vaņņati. dvãhi pana nimittehi ekena vā sammannituü na vaņņati. tato paresu pāsāõanimittādãsu es'eva nayo. tasmā pabbataü nimittaü karontena pucchitabbaü ekābaddho na ekābaddho ti. sace ekābaddho hoti na kātabbo. taü hi catåsu vā aņņhasu vā disāsu kittentenāpi ekam eva nimittaü kittitaü hoti. tasmā yo evaü cakkasaõņhānena vihāraü parikkhipitvā ņhito pabbato taü ekāya disāya kittetvā a¤¤āsu disāsu taü bahiddhā katvā anto a¤¤āni nimittāni kittetabbāni. sace pabbatassa tatiyabhāgaü vā upaķķhabhāgaü vā antosãmāya kattukāmā honti, pabbataü akittetvā yattakaü padesaü anto kattukāmā, tassa parato tasmiü yeva pabbate jātarukkhavammikādãsu a¤¤ataraü nimittaü kittetabbaü. sace ekayojanadviyojanappamāõaü sabbaü pabbataü anto kattukāmā honti, pabbatassa parato bhåmiyaü jātarukkhavammikādãni nimittāni kittetabbāni. pāsāõanimitte ayaguëam pi pāsāõasaīkhyam eva gacchati. tasmā yo koci pāsāõo vaņņati. #<[page 1037]># %% \<[... content straddling page break has been moved to the page above ...]>\ pamāõato pana hatthippamāõo pabbatasaīkhaü gato, tasmā so na vaņņati. mahāgoõamahāmahãsappamāõo pana vaņņati. heņņhimaparicchedena dvattiüsapalaguëapiõķaparimāõo vaņņatiņato khuddakataro, iņņhakā vā mahantāpi na vaņņati. animittupagapāsāõānaü rāsi pi na vaņņati, pageva paüsuvālikarāsi. bhåmisamo khalamaõķalasadiso piņņhipāsāõo vā bhåmito khāõuko viya uņņhitapāsāõo vā hoti. so 'pi pamāõupago ce, vaņņati. piņņhipāsāõo atimahanto 'pi pāsāõasaīkhaü yeva gacchati. tasmā sace mahato piņņhipāsāõassa ekapadesaü antosãmāya kattukāmā honti, taü akittetvā tass'upari a¤¤o pāsāõo kittetabbo. sace piņņhipāsāõ' upari vihāraü karonti, vihāramajjhena vā piņņhipāsāõo vinivijjhitvā gacchati, evaråpo piņņhipāsāõo na vaņņati. sace hi taü kittenti, nimittassa upari vihāro hoti, nimitta¤ ca nāma bahisãmāya hoti, vihāro 'pi bahisãmāyaü āpajjati. vihāraü parikkhipitvā ņhitapiņņhipāsāõo ekattha kittetvā a¤¤attha na kittetabbaü. vananimitte tiõavanaü vā tacasāratālanāëikerādirukkhavanaü vā na vaņņati, antosārānaü pana sākasālādãnaü antosāramissukānaü vā rukkhānaü vanaü vaņņati. ta¤ ca kho heņņhimaparicchedena catupa¤carukkhamattam pi, tato oraü na vaņņati, tato paraü yojanasatikam pi vaņņati. sace vanamajjhe vihāraü karonti, vanaü na kittetabbaü. ekadesaü antosãmāya kātukāmehi pi vanaü akittetvā tattha rukkhapāsāõādayo kittetabbā. vihāraü parikkhipitvā ņhitavanaü ekattha kittetvā a¤¤attha na kittetabbaü. rukkhanimitte tacasāro tālanāëikerādirukkho na vaņņati. antosāro jãvamānako antamaso ubbedhato aņņhaīgulo parimāõato såcidaõķakappamāõo 'pi vaņņati, tato oraü na vaņņati, tato paraü dvādasayojano suppatiņņhitanigrodho 'pi vaņņati. vaüsanaëakasarāvādãsu bãjaü ropetvā vaķķhāpito pamāõupago 'pi na vaņņati. tato apanetvā pana taükhaõam pi bhåmiyaü ropetvā koņņhakaü katvā udakaü āsi¤citvā kittetuü vaņņati. #<[page 1038]># %<1038 Samantapāsādikā [Mv_II.6>% \<[... content straddling page break has been moved to the page above ...]>\ navamålasākhāniggamanaü akāraõaü. khandhaü chinditvā ropite pana etaü yujjati. kittentena ca rukkho ti pi vattuü vaņņati, sākarukkho sālarukkho ti pi. ekābaddhaü pana suppatiņņhitanigrodhasadisaü ekattha kittetvā a¤¤attha kittetuü na vaņņati. magganimitte ara¤¤akhettanadãtaëākamaggādayo na vaņņanti. jaīghamaggo vā sakaņamaggo vā vaņņati, yo vinibbijjhitvā dve tãõi gāmantaraü gacchati. yo pana jaīghamaggo sakaņamaggato ukkamitvā puna sakaņamaggam eva otarati, ye vā jaīghamaggasakaņamaggā avala¤jā, te na vaņņati. jaīghasatthasakaņasatthehi vala¤jiyamānā yeva vaņņanti. sace dve maggā nikkhamitvā pacchā sakaņadhuram iva ekã bhavanti, dvidhā bhinnaņņhāne vā sambandhaņņhāne vā sakiü kittetvā puna na kittetabbo. ekābaddhaü nimittaü h' etaü hoti. sace vihāraü parikkhipitvā cattāro maggā catåsu disāsu gacchanti, majjhe ekaü kittetvā aparaü kittetuü na vaņņati. ekābaddhaü nimittaü h' etaü. koõaü vinibbijjhitvā gatam pana parabhāge kittetuü vaņņati. vihāramajjhena vinibbijjhitvā gatamaggo pana na kittetabbo. kittite nimittassa upari vihāro hoti. sace sakaņamaggassa antimacakkamaggaü nimittaü karonti, maggo bahisãmāya hoti. sace bāhiracakkamaggaü karonti, bāhiracakkamaggo 'va bahisãmāya hoti, sesaü antosãmaü bhajati. maggaü kittentena maggo pantho patho pakkho ti ādãsu yena kenaci nāmena kittetuü vaņņati. parikkhāsaõņhānena vihāraü parikkhipitvā gatamaggo ekattha kittetvā a¤¤attha kittetuü na vaņņati. vammikanimitte heņņhimaparicchedena taü divasaü jāto aņņhaīgulubbedho govisāõappamāõo pi vammiko vaņņati, tato oraü na vaņņati, tato paraü Himavantapabbatasadiso 'pi vaņņati. vihāraü parikkhipitvā ņhitam pana ekābaddhaü ekattha kittetvā a¤¤attha kittetuü na vaņņati. nadãnimitte yassā dhammikānaü rājånaü kāle anvaķķhamāsaü anudasāhaü anupa¤cāhan ti evaü anatikkamitvā deve vassante valāhakesu vigatamattesu sotaü pacchijjati, #<[page 1039]># %% \<[... content straddling page break has been moved to the page above ...]>\ ayaü nadãsaīkhyaü na gacchati. yassā pana ãdisesu vuņņhikālesu vassānassa cātummāse sotaü na pacchijjati, timaõķalaü paņicchādetvā tatthakatthaci uttarantiyā bhikkhuniyā antaravāsako temãyati, ayaü nadãsaīkhyaü gacchati, nadãsãmaü bandhantānaü nimittaü hoti. bhikkhuniyā nadãpāragamane 'pi uposathādisaīghakammakaraõe 'pi nadãpārasãmasammannane 'pi ayam eva nadã. yā pana maggo viya sakaņadhurasaõņhānena vā parikkhāsaõņhānena vā vihāraü parikkhipitvā gatā, taü ekattha kittetvā a¤¤attha kittetuü na vaņņati. vihārassa catåsu disāsu a¤¤ama¤¤aü vinibbijjhitvā gate nadãcatukke 'pi es' eva nayo. asammissanadiyo pana catasso 'pi kittetuü vaņņati. sace vatiü karontā viya rukkhapāde nikkhaõitvā vallipalāsādãhi nadãsotaü rumbhanti, udaka¤ ca ajjhottharitvā āvaraõaü pavattati yeva, nimittaü kātuü vaņņati. yathā udakaü nappavattati evaü setumhi kate appavattamānā nadã nimittaü kātuü na vaņņati. pavattanaņņhāne nadãnimittaü appavattanaņņhāne udakanimittaü kātuü vaņņati. yā pana duvuņņhikāle vā gimhe vā nirudakabhāvena nappavattati, sā vaņņati. mahānadito udakamātikaü nãharanti, sā kunnadãsadisā hutvā tãõi sassāni sampādentã niccaü pavattati, ki¤cāpi pavattati, nimittaü kātuü na vaņņati. yā pana måle mahānadito nãhatāpi kālantare ten' eva nãhatamaggena nadiü bhinditvā sayaü va gacchantã parato suüsumārādisamākiõõā nāvādãhi sa¤caritabbā nadã hoti, taü nimittaü kātuü vaņņati. udakanimitte nirudake ņhāne nāvāya vā kumbhiyaü vā pāņiādãsu vā udakaü påretvā udakanimittaü kittetuü na vaņņati, bhåmigatam eva vaņņati. #<[page 1040]># %<1040 Samantapāsādikā [Mv_II.6>% \<[... content straddling page break has been moved to the page above ...]>\ ta¤ ca kho appavattanaudakaü āvāņapokkharaõitaëākajātassaraloõisamuddādãsu ņhitaü. aņņhitaü pana oghanadãudakavāhakamātikādãsu udakaü na vaņņati. Andhakaņņhakathāyam pana gambhãresu āvāņādãsu ukkhep' imaü udakaü nimittaü na kātabban ti vuttaü. taü duvuttaü attano matimattam eva. ņhitam pana antamaso såkarakhatāya pi gāmadārakānaü kãëanavāpiyam pi taükha¤ ¤eva paņhaviyaü āvāņaü katvā kåņehi āharitvā påritaudakam pi, sace yāvakammavācāpariyosānam tiņņhati, appaü vā hotu bahuü vā, vaņņati. tasmiü pana ņhāne nimittasa¤¤ākaraõatthaü pāsāõavālikāpaüsuādirāsi vā pāsāõatthambho vā dārutthambho vā kātabbo. taü kātu¤ ca kāretu¤ ca bhikkhussa vaņņati. lābhasãmāyam pana na vaņņati. samānasaüvāsakasãmā pana kassaci pãëanaü na karoti, kevalaü bhikkhånaü vinayakammam eva sādheti, tasmā ettha vaņņati. imehi ca aņņhahi nimittehi asammissehi pi a¤¤ama¤¤asammissehi pi sãmā sammannituü vaņņati yeva. sā evaü sammannitvā bajjhamānā ekena dvãhi vā nimittehi abaddhā hoti. tãõi pana ādiü katvā vuttappakārānaü nimittānaü satenāpi baddhā hoti. sā tãhi siīghāņakasaõņhānā hoti, catåhi caturassa vā siīghāņakāķķhacandamudiīgādisaõņhānā vā, tato adhikehi nānāsaõņhānā vā. taü bandhitukāmehi sāmantavihāresu bhikkhå tassa tassa vihārassa sãmāparicchedaü pucchitvā baddhasãmavihārānaü sãmāya sãmantarikaü abaddhasãmavihārānaü sãmāya upacāraü ņhapetvā disācārikabhikkhånaü nissa¤cārasamaye, sace ekasmiü gāmakkhette sãmaü bandhitukāmā, ye tattha baddhasãmā vihārā, tesu bhikkhånaü mayaü ajja sãmaü bandhissāma, tumhe sakasakasãmāparicchedato mā nikkhamitthā 'ti pesetabbaü. ye abaddhasãmā vihārā, tesu bhikkhå ekajjhaü sannipātetabbā, chandārahānaü chando āharāpetabbo. #<[page 1041]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace a¤¤āni pi gāmakkhettāni anto kātukāmā, tesu gāmesu ye bhikkhå santi, tehi pi āgantabbaü, anāgacchantānaü chando āharitabbo ti Mahāsumatthero āha. Mahāpadumatthero pana nānāgāmakkhettāni nāma pāņekkaü baddhasãmasadisā, na tato chandapārisuddhi āgacchati, antonimittagatehi pana bhikkhåhi āgantabban ti vatvā puna āha, samānasaüvāsakasãmāya sammannanakāle tesaü āgamanam pi anāgamanam pi vaņņati, avippavāsasãmāya sammannanakāle pana antonimittagatehi āgantabbaü, anāgacchantānaü chando āharitabbo ti. evaü sannipatitesu pana bhikkhåsu chandārahānaü chandesu āhatesu tesu maggesu nadãtitthagāmadvārādãsu ca āgantukabhikkhånaü sãghaü sãghaü hatthapāsānayanattha¤ ca bahisãmakaraõattha¤ ca ārāmike c' eva samaõuddese ca ņhapetvā bherisa¤¤aü vā saīkhasa¤¤aü vā katvā nimittakittanānantaraü vuttāya, suõātu me bhante saīgho ti ādikāya kammavācāya sãma bandhitabbā. kammavācāpariyosāne yeva nimittāni bahi katvā heņņhā paņhavãsandhārakaudakaü pariyantaü katvā sãmā gatā hoti, imam pana saüvāsakasãmaü sammannantehi pabbajjåpasampadādãnaü saīghakammānaü sukhakaraõatthaü paņhamaü khaõķasãmā bandhitabbā. tam pana bandhantehi vattaü jānitabbaü. sace hi bodhicetiyabhattasālādãni sabbavatthåni patiņņhāpetvā katavihāre bandhanti, vihāramajjhe bahånaü samosaraõaņņhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. akatavihāre bandhantehi bodhicetiyādãnaü sabbavatthånaü ņhānaü sallakkhetvā, yathā patiņņhitesu vatthåsu vihārapaccante vivittokāse hoti, evaü bandhitabbā. sā heņņhimaparicchedena sace ekavãsati bhikkhå gaõhāti vaņņati, tato oraü na vaņņati, paraü bhikkhusahassaü gaõhantã 'pi vaņņati. taü bandhantehi sãmamālakassa samantā nimittupagā pāsāõā ņhapetabbā. na khaõķasãmāyaü ņhitehi mahāsãmā bandhitabbā, #<[page 1042]># %<1042 Samantapāsādikā [Mv_II.6>% \<[... content straddling page break has been moved to the page above ...]>\ na mahāsãmāya ņhitehi khaõķasãmā bandhitabbā. khaõķasãmāyam eva pana ņhatvā khaõķasãmā bandhitabbā, mahāsãmāyam eva ņhitehi mahāsãmā bandhitabbā, tatrāyaü bandhanavidhi. samantā c' eso pāsāõo nimittan ti aü nimittāni kittetvā kammavācāya sãmā sammannitabbā. atha tassā eva daëhãkammatthaü avippavāsakammavācā kātabbā. eva¤ hi sãmaü samåhanissāmā ti āgatā samåhanituü na sakkhissanti. sãmaü sammannitvā bahi sãmantarikapāsāõā ņhapetabbā. sãmantarikā pacchimakoņiyā ekaratanappamāõā vaņņati. vidatthippamāõā pi vaņņatã 'ti Kurundiyaü, caturaīgulappamāõā pi vaņņatã 'ti Mahāpaccariyaü vuttaü. sace pana vihāro mahā hoti, dve 'pi tisso 'pi taduttarã 'pi khaõķasãmāyo bandhitabbā. evaü khaõķasãmaü sammannitvā mahāsãmāsammatikāle khaõķasãmato nikkhamitvā mahāsãmāya ņhatvā samantā anupariyāyantehi sãmantarikapāsāõā kittetabbā, tato avasesanimittāni kittetvā hatthapāsaü avijahantehi kammavācāya samānasaüvāsakasãmaü sammannitvā tassā daëhãkammatthaü avippavāsakammavācāpi kātabbā. evaü hi sãmaü samåhanissāmā 'ti āgatā samåhanituü na sakkhissanti. sace pana khaõķasãmāya nimittāni kittetvā tato sãmantarikāya nimittāni kittetvā mahāsãmāya nimittāni kittenti, evaü tãsu ņhānesu nimittāni kittetvā, yaü sãmaü icchanti, taü paņhamaü bandhituü vaņņati. evaü sante 'pi yathāvuttena nayena khaõķasãmato paņņhāya bandhitabbā. evaü baddhāsu pana sãmāsu khaõķasãmāya ņhitā bhikkhå mahāsãmāya kammaü karontānaü na kopenti, mahāsãmāya vā ņhitā khaõķasãmāya karontānaü sãmantarikāya pana ņhitā ubhinnam pi na kopenti. gāmakkhette ņhatvā kammaü karontānam pana sãmantarikāya ņhitā kopenti, sãmantarikā hi gāmakkhettaü bhajati. sãmā ca nām' esā na kevalaü paņhavãtale yeva baddhā baddhā nāma hoti. atha kho piņņhipāsāõe 'pi kuņigehe 'pi lene 'pi pāsāde 'pi pabbatamatthake 'pi baddhā baddhā yeva hoti. #<[page 1043]># %% \<[... content straddling page break has been moved to the page above ...]>\ tattha piņņhipāsāõe bandhantehi pāsāõapiņņhiyaü rājiü vā koņetvā udukkhalaü vā khaõitvā nimittaü na kātabbaü. nimittupage pāsāõe ņhapetvā nimittāni kittetabbāni, kammavācāya sammannitabbā. kammavācāpariyosāne sãmā paņhavãsandhārakaudakaü pariyantaü katvā otarati. nimittapāsāõā yathāņhāne na tiņņhanti, tasmā samantato rāji vā upaņņhāpetabbā, catåsu vā koõesu pāsāõā vijjhitabbā ayaü sãmāparicchedo ti vatvā akkharāni vā chinditabbāni. keci usuyyakā sãmaü jhāpessāmā 'ti aggiü denti, pāsāõā 'va jhāyanti, na sãmā. kuņigehe pi bhittiü akittetvā ekavãsatiyā bhikkhånaü okāsaņņhānaü anto karitvā pāsāõanimittāni ņhapetvā sãmā sammannitabbā. antokuķķam eva sãmā hoti. sace antokuķķe ekavãsatiyā bhikkhånaü okāso n' atthi, pamukhe 'pi nimittapāsāõe ņhapetvā sãmā sammannitabbā. sace etam pi na ppahoti, bahinimbodakapatanaņņhāne 'pi nimittāni ņhapetvā sammannitabbā. evaü sammatāya pana sabbaü kuņigehaü sãmaņņham eva hoti. catubhittiyalene 'pi kuķķaü akittetvā pāsāõā 'va kittetabbā. anto okāse asati pamukhe 'pi nimittāni ņhapetabbāni. sace na ppahoti, bahinimbodakapatanaņņhāne nimittapāsāõe ņhapetvā nimittāni kittetvā sãmā sammannitabbā. evaü lenassa anto ca bahi ca sãmā hoti. uparipāsāde 'pi bhittiü akittetvā anto pāsāõe ņhapetvā sãmā sammannitabbā. sace na ppahoti, pamukhe 'pi pāsāõe ņhapetvā sammannitabbā. evaü sammatā uparipāsāde yeva hoti, heņņhā na otarati. sace pana bahåsu thambhesu tulānaü upari katapāsādassa heņņhimatale kuķķo, #<[page 1044]># %<1044 Samantapāsādikā [Mv_II.6>% \<[... content straddling page break has been moved to the page above ...]>\ yathā nimittānaü anto hoti, evaü uņņhahitvā tulārukkhehi ekasambaddho ņhito, heņņhāya otarati. ekatthambhapāsādassa pana uparitale baddhā sãmā, sace thambhamatthake ekavãsatiyā bhikkhånaü okāso hoti, heņņhā otarati. sace pāsādassa bhittito niggatesu niyyuhakādãsu pāsāõe ņhapetvā sãmaü bandhanti, pāsādabhitti antosãmāyā hoti, heņņhā pan' assā otaraõānotaraõaü vuttanayen' eva veditabbaü. heņņhāpāsāde kittentehi pi bhitti ca rukkhatthambhā ca na kittetabbā. bhittilagge pana pāsāõatthambhe kittetuü vaņņati. evaü kittitā sãmā heņņhāpāsādassa pariyantatthambhānaü anto yeva hoti. sace pana heņņhāpāsādassa kuķķo uparimatale sambaddho hoti, uparipāsādam pi abhiråhati. sace pāsādassa bahinimbodakapatanaņņhāne nimittāni karonti, sabbo pāsādo sãmaņņho hoti. sace pabbatamatthake talaü hoti ekavãsatiyā bhikkhånaü okāsārahaü, tattha piņņhipāsāõe viya sãmaü bandhanti, heņņhāpabbate 'pi ten'eva paricchedena sãmā otarati. tālamålakapabbate 'pi upari sãmā baddhā heņņhā otarat' eva. yo pana vitānasaõņhāno hoti, upari ekavãsatiyā bhikkhånaü okāso atthi, heņņhā n' atthi, tassa upari baddhā sãmā heņņhā na otarati. evaü mudiīgasaõņhāno vā hotu paõavasaõņhāno vā, yassa heņņhā vā majjhe vā sãmappamāõaü n' atthi, tassa upari baddhā sãmā heņņhā na otarati. yassa pana dve kåņāni āsanne ņhitāni ekassa pi upari sãmappamāõaü na ppahoti, tassa kåņantaraü cinitvā vā påretvā vā ekābaddhaü katvā upari sãmā sammannitabbā. eko sappaphaõasadiso pabbato, tassa upari sãmappāmāõassa atthitāya sãmaü bandhanti, tassa ce heņņhā ākāsapabbhāraü hoti, sãmā na otarati. sace pan' assa vemajjhe sãmappamāõo susirapāsāõo hoti, otarati. so ca pāsāõo sãmaņņho yeva hoti. athāpi' ssa heņņhā lenassa kuķķo aggakoņiü āhacca tiņņhati, #<[page 1045]># %% \<[... content straddling page break has been moved to the page above ...]>\ otarati, heņņhā ca upari ca sãmā yeva hoti. sace pana heņņhā uparimassa sãmāparicchedassa pārato antolenaü hoti, bahi sãmā na otarati. athāpi 'ssa uparimassa sãmāparicchedassa orato bahilenaü hoti, anto sãmā na otarati. athāpi 'ssa upari sãmāparicchedo khuddako, heņņhā lenaü mahantaü sãmāparicchedam atikkamitvā ņhitaü, sãmā upari yeva hoti, heņņhā na otarati. yadi pana lenaü khuddakaü sabbapacchimasãmāparimāõaü upari sãmā mahatã taü ajjhottharitvā ņhitā sãmā otarati. atha lenaü atikhuddakaü sãmappamāõaü na hoti, sãmā upari yeva hoti, heņņhā na otarati. sace tato upaķķhaü bhijjitvā sāmaü patati, sãmappamāõaü ce 'pi hoti, bahi patitaü asãmā. apatitam pana yadi sãmappamāõaü, sãmā hoti yeva. khaõķasãmā nãcavatthukā hoti, taü påretvā uccavatthukaü karonti, sãmā yeva. simāya gehaü karonti, sãmaņņhakam eva hoti. sãmāya pokkharaõiü khaõanti, sãmā yeva. ogho sãmamaüķalaü ottharitvā gacchati, sãmamālake aņņaü bandhitvā kammaü kātuü vaņņati. sãmāya heņņhā ummaīganadã hoti, iddhimā bhikkhu tattha nisãdati. sace sā nadã paņhamaü gatā, sãmā pacchā baddhā, kammaü na kopeti. atha paņhamaü sãmā baddhā, pacchā nadã gatā, kammaü kopeti. heņņhāpaņhavãtale ņhito pana kopeti yeva. sãmamālake pana vaņņarukkho hoti, tassa sākhā vā tato niggatapāroho vā mahāsãmāya paņhavãtalaü vā tattha jātarukkhādãni vā āhacca tiņņhati, mahāsãmaü sodhetvā vā kammaü kātabbaü, te vā sākhāpārohā chinditvā bahiņņhakā kātabbā. anāhaccaņhitasākhādisu āråëhabhikkhu hatthapāsaü ānetabbo. evaü mahāsãmāya jātarukkhassa sākhā vā pārohā vā vuttanayen' eva sãmamālake patiņņhāti. vuttanayen' eva sãmaü sodhetvā kammaü kātabbaü. te vā sākhāpārohā chinditvā bahiņņhakā kātabbā. sace sãmamālake kamme kayiramāne koci bhikkhu mālakassa anto pavisitvā vehāsaü ņhitasākhāya nisãdati, #<[page 1046]># %<1046 Samantapāsādikā [Mv_II.7>% \<[... content straddling page break has been moved to the page above ...]>\ pādā vā 'ssa bhåmigatā honti, nivāsanapārupanaü vā bhåmiü phusati, kammaü kātuü na vaņņati. pāde pana nivāsanapārupana¤ ca ukkhipāpetvā kātuü vaņņati. ida¤ ca lakkhaõaü purimanayena pi veditabbaü. ayam pana viseso, tatra ukkhipāpetvā kātuü na vaņņati, hatthapāsaü yeva ānetabbo. sace anto sãmaņņho pabbato abbhugacchati, tatr' aņņho bhikkhu hatthapāsaü ānetabbo. iddhiyā antopabbataü paviņņhe 'pi es'eva nayo. bajjhamānā eva hi sãmā pamāõarahitaü padesaü na otarati. baddhasãmāya jātaü yaüki¤ci yatthakatthaci. ekasambandhena gataü simāsaīkham eva gacchati. [Mv_II.7:] tiyojanaparaman ti ettha tiyojanaü paramaü pamāõam etissā 'ti tiyojanaparamā, taü tiyojanaparamaü. sammannantena majjhe ņhatvā yathā catåsu disāsu diyaķķhadiyaķķhayojanaü hoti, evaü sammannitabbā. sace pana majjhe ņhatvā ekekadisato tiyojanaü karonti, chayojanā hoti, na vaņņati, caturassaü vā tikoõaü vā sammannantena yathā koõato koõaü tiyojaīaü hoti, evaü sammannitabbā. sace hi yenakenaci pariyantena kesaggamattam pi tiyojanaü atikkāmeti, āpatti¤ ca āpajjati sãmā ca asãmā'va hoti. nadãpāran ti ettha pāraytã 'ti pārā, kiü pārayati, nadiü, nadiyā pārā, nadipārā, taü nadãpāraü ajjhottharamānan ti attho. ettha pana nadiyā lakkhaõaü nadãnimittesu vuttanayam eva. yatth'assa dhuvanāvā vā 'ti yattha nadiyā simabandhanaņņhānagatesu titthesu niccasa¤caraõanāvā assa, yā sabbantimena paricchedena pājanapurisena saddhiü tayo jane vahati. sace pana sā nāvā uddhaü vā adho vā kenacid eva karaõãyena puna āgamanatthāya nãtā vā thenehi vā hatā avassaü labbhaneyyā, yā pana vātena vā chinnabandhanā vãcãhi nadãmajjhaü nitā avassaü āharitabbā, puna dhuvanāvā 'va hoti, #<[page 1047]># %% \<[... content straddling page break has been moved to the page above ...]>\ udake ogate thalaü ussāditāpi sudhākasaņādãhi påretvā ņhapitāpi dhuvanāvā 'va. sace bhinnanāvā visaīkhatapadarā vā na vaņņati. Mahāpadumatthero pan'āha sace 'pi tāvakālikaü nāvaü ānetvā sãmabandhanaņņāne ņhapetvā nimittāni kittenti, dhuvanāvā yeva hotã 'ti. tatra Mahāsummatthero āha nimittaü vā simā vā kammavācāya gacchati, na nāvāya, bhagavatā ca dhuvanāvā anu¤¤ātā, tasmā nibbaddhanāvā yeva vaņņatã 'ti. dhuvasetu vā 'ti yattha rukkhasaīghāņamayo vā padarabaddho vā jaīghasatthasetu vā hatthiassādãnaü sa¤caraõayoggo mahāsetu vā atthi antamaso taü khaõa¤ āeva rukkhaü chinditvā manussānaü sa¤caraõayoggo ekapadikasetu pi dhuvasetu tv'eva saīkhaü gacchati. sace pana uparibaddhāni vettalatādãni hatthena gahetvāpi na sakkā hoti tena sa¤carituü na vaņņati. evaråpaü nadãpārasãmaü sammannitun ti yatth' āyaü vuttappakārā dhuvanāvā vā dhuvasetu vā abhimukhatitthe yeva atthi, evaråpaü nadãpārasãmaü sammannitaü anujānāmã 'ti attho. sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe n' atthi, ãsakaü uddhaü abhiråhitvā adho vā orohitvā atthi, evam pi vaņņati. Karavãkatissatthero pana gāvutamattabbhantare 'pi vaņņatã 'ti āha. ima¤ ca pana nadãpārasãmaü sammannantena ekasmiü tãre ņhatvā uparisote nadãtãre nimittaü kittetvā tato paņņhāya attānaü parikkhipantena, yattakaü paricchedaü icchati, tassa pariyosāne adhosote 'pi nadãtãre nimittaü kittetvā paratãre sammukhaņņhāne nadãtãre nimittaü kittetabbaü, tato paņņhāya, yattakaü paricchedaü icchati, tassa vasena yāva uparisote paņhamakittitanimittassa sammukhā nadãtãre nimittaü, tāva kittetvā paccāharitvā paņhamakittitanimittena saddhiü ghaņetabbaü. atha sabbanimittānaü anto ņhite bhikkhå hatthapāsagate katvā kammavācāya sãmā sammannitabbā. nadiyaü ņhitā anāgatāpi kammaü na kopenti. sammatipariyosāne ņhapetvā nadã nimittānaü anto paratãre ca orimatãre ca ekā sãmā hoti. #<[page 1048]># %<1048 Samantapāsādikā [Mv_II.7>% nadã pana baddhasãmasaīkhaü na gacchati, visuü nadãsãmā eva hi sā. sace antonadiyaü dãpako hoti, taü antosãmāyaü kātukāmena purimanayen' eva attanā ņhitatãre nimittāni kittetvā dãpakassa orimante ca pārimante ca nimittaü kittetabbaü, at paratãre nadiyā orimatãre nimittassa sammukhāņņhāne nimittaü kittetvā tato paņņhāya purimanayen' eva yāva uparisote paņhamakittitanimittassa sammukhā nimittaü, tāva kittetabbaü, atha dãpakassa pārimante ca orimante ca nimittaü kittetvā paccāharitvā paņhamakittitanimittena saddhiü ghaņetabbaü , atha dvãsu tãresu dãpake ca bhikkhå sabbe 'va hatthapāsagate katvā kammavācāya sãmā sammannitabbā. nadiyaü ņhitā anāgacchantāpi kammaü na kopenti. sammatipariyosāne ņhapetvā nadiü nimittānaü anto tãradvaya¤ ca dãpako ca ekasãmā hoti. nadã pana nadãsãmā yeva. sace pana dãpako vihārasãmaparicchedato uddhaü vā adho vā adhikataro hoti, atha vihārasãmaparicchedanimittassa ujukam eva sammukhãbhåte dãpakassa orimante nimittaü kittetvā tato paņņhāya dãpakasikharaü parikkhipantena puna dãpakassa orimante nimittassa sammukhe pārimante nimittaü kittetabbaü. tato paraü purimanayen'eva paratãre sammukhanimittaü ādiü katvā paratãre nimittāni ca dãpakassa pārimantaorimante nimittāni ca kittetvā paņhamakittitanimittena saddhiü ghaņanā kātabbā. evam kittetvā sammatā sãmā pabbatasaõņhānā hoti. sace pana dãpako vihārasãmaparicchedato uddhaü pi adho 'pi adhikataro hoti, purimanayen'eva dãpakassa ubho 'pi sikharāni parikkhipitvā nimittāni kittentena nimittaghaņanā kātabbā. evaü kittetvā sammatā sãmā mudiīgasaõņhānā hoti. sace dãpako vihārasãmaparicchedassa anto khuddako hoti, sabbapaņhamena nayena nimittāni kittetabbāni, evaü kittetvā sammatā sãmā paõavasaõņhānā hoti. [Mv_II.8:] anupariveõiyan ti ekasmiü vihāre tasmiü tasmiü pariveõe. #<[page 1049]># %% asaīketenā 'ti saīketaü akatvā. ekaü samåhanitvā ti kammavācāya samåhanitvā. [Mv_II.9:] yato pātimokkhaü suõātã 'ti yatthakatthaci bhikkhånaü hatthapāse nisinno yasmā pātimokkhaü suõāti, kato v' assa uposatho ti attho. ida¤ ca vatthuvasena vuttaü. hatthapāse nisinnassa pana asuõantassāpi kato 'va hoti uposatho. nimittā kittetabbā 'ti uposathapamukhassa khuddakāni vā mahantāni vā pāsāõaiņņhakadārukhaõķadaõķakādãni yānikānici nimittāni abbhokāse vā mālakādãsu vā yatthakatthaci sa¤¤aü katvā kittetuü vaņņati. athavā nimittā kittetabbā 'ti nimittupagāni vā animittupagāni vā paricchedajānanatthaü nimittāni kittetabbāni. [Mv_II.10:] therehi bhikkhåhi paņhamataraü sannipatitun ti ettha, sace mahāthero paņhamataraü na āgacchati dukkaņaü. [Mv_II.11:] sabbeh'eva ekajjhaü sannipatitvā uposatho kātabbo ti ettha sace porāõako āvāso majjhe vihārassa hoti, pahoti c'ettha bhikkhånaü nisajjaņņhānaü, tattha sannipatitvā uposatho kātabbo. sace porāõako paridubbalo c'eva sambādho ca, a¤¤o pacchā uņņhito āvāso asambādho, tattha uposatho kātabbo. yatthā vā pana thero bhikkhu viharatã 'ti etthāpi sace therassa vihāro sabbesaü paboti, phāsuko hoti tattha uposatho kātabbo sace pana so paccante visamappadese hoti, therassa vattabbaü bhante tumhākaü vihāro aphāsukadeso, n' atthi ettha sabbesaü okāso, asukasmiü nāma āvāse okāso atthi, tattha gantuü vaņņatã 'ti. sace thero n'āgacchati, tassa chandapārisuddhiü ānetvā sabbesaü pahonake phāsukaņņhāne uposatho kātabbo. [Mv_II.12:] Andhakavindā 'ti Rājagahato gāvutamattam eva Andhakavindaü nāma, taü upanissāya thero vasati, tato Rājagahaü uposathaü āgacchanto. Rājagahaü hi parikkhipitvā aņņhārasa mahāvihārā sabbe ekasãmā, Dhammasenāpatinā n'esaü sãmā baddhā, tasmā Veëuvane saīghassa sāmaggãdānatthaü āgacchanto ti attho. nadim taranto ti Sippiniyaü nāma nadiü atikkamanto. manaü vuëha ahosã 'ti ãsakaü appattavuëhabhāvo ahosi. sā kira nadã Gijjhakåņato otaritva caõķena sotena vahati, #<[page 1050]># %<1050 Samantapāsādikā [Mv_II.12>% \<[... content straddling page break has been moved to the page above ...]>\ tattha vegena āgacchantaü udakaü amanasikaronto thero manaü vuëha ahosi, na pana vuëhā, udakabbhāhatānissa cãvarāni allāni jātāni sammatā sãmā saīghena ticãvarena avippavāso ņhapetvā gāma¤ ca gāmåpacāra¤ cā 'ti imissā kammavācāya uppannakālato paņņhāya bhikkhånaü purimakammavācā na vaņņati. ayam eva thāvarā hoti bhikkhunãnam pana ayaü na vaņņati purimā yeva vaņņati. kasmā. bhikkhunãsaīgho hi antogāme vasati. yadi evaü siyā, so etāya kammavācāya ticãvaraparihāraü na labheyya, atthi c' assa parihāro tasmā purimā yeva vaņņati. bhikkhunãsaīghassa hi dve 'pi sãmāyo labbhanti. tattha bhikkhånaü sãmaü ajjhottharitvāpi tassā anto 'pi bhikkhunãnaü sãman sammannituü vaņņati. bhikkhånam pi bhikkhunãsimāya es' eva nayo. na hi te a¤¤ama¤¤assa kamme gaõapårakā honti na kammavācāvaggaü karonti. ettha ca nigamanagarānam pi gāmen'eva saīgaho veditabbo. gāmåpacāro ti parikkhittassa parikkhepo. aparikkhittassa parikkhepokāso. tesu adhiņņhitatecãvariko bhikkhu parihāraü na labhati. iti bhikkhånaü avippavāsasãmā gāma¤ ca gāmåpacāra¤ ca na ottharati, samānasaüvāsakasãmā 'va ottharati. samānasaüvāsakasãmā c' ettha attano dhammatāya gacchati. avippavāsā pana yattha samānasaüvāsakasimā, tatth' eva gacchati, na hi tassā visuü nimittakittanaü atthi, tattha sace avippavāsāya sammatikāle gāmo atthi, taü sā na ottharati, sace pana sammatāya sãmāya pacchāgāmo nivisati so 'pi sãmāsaīkhaü yeva gacchati, yathā ca pacchā niviņņho, evaü paņhamaü niviņņhassa pacchā vaķķhitappadeso 'pi sãmāsaīkham eva gacchati. sace 'pi sãmāya sammatikāle gehāni katāni, pavisissāmā 'ti ālayo 'pi atthi, manussā pana appaviņņhā porāõakagāmaü vā sace geham eva chaķķetvā a¤¤attha gatā, agāmo yeva esa, sãmā ottharati. #<[page 1051]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pana ekam pi kulaü paviņņhaü vā āgataü vā atthi gāmo yeva sãmā na ottharati. eva¤ ca pana bhikkhave ticãvarena avippavāso samåhantabbo ti ettha samåhantena bhikkhunā vattaü jānitabbaü. tatr' idaü vattaü khaõķasãmāya ņhatvā avippāvasasãmā na samåhantabbā, tathā avippavāsasãmāya ņhatvā khaõķasãmāpi. khaõķasãmāya pana ņhitena khaõķasãmā va samåhanitabbā, tathā itarāya ņhitena itarā. sãmaü nāma dvãhi kāra. õehi samåhanan ti pakatiyā khuddakaü puna āvāsavaķķhanatthāya mahatiü vā kātaü, pakatiyā mahatiü puna a¤¤esaü vihārokāsadānatthāya khuddakaü vā kātaü. tattha sace khaõķasãma¤ ca avippavāsasãma¤ ca jānanti, samåhanitu¤ c' eva bandhitu¤ ca sakkhissanti. khaõķasãmam pana jānantā avippavāsaü ajānantapi, samåhanitu¤ c'eva bandhitu¤ ca sakkhissanti. khaõķasãmaü ajānantā avippavāsaü yeva jānantā, cetiyaīgaõabodhiyaīgaõauposathāgārādãsu nirāsaīkaņņhānesu ņhatvā app'eva nāma samåhanituü sakkhissanti. paņibandhitum pana na sakkhissant' eva. sace bandheyyuü, sãmasambhedaü katvā vihāraü avihāraü kareyyuü, tasmā na samåhanitabbā. ye pana ubho 'pi na jānanti, te n' eva samåhanituü na bandhituü sakkhissanti. aya¤ hi sãmā nāma kammavācāya vā asãmā hoti, sāsanantaradhānena vā. na ca sakkā sãmaü ajānentehi kammavācaü kātuü, tasmā na samåhanitabbā. sādhukam pana ¤atvā yeva samåhanitabbā ca bandhitabbā cā 'ti. evaü baddhasãmāvasena samānasaüvāsa¤ ca ekuposathabhāva¤ ca dassetvā idāni abaddhasãmesu pi okāsesu taü dassento asammatāya bhikkhave sãmāya aņņhapitāyā 'ti ādim āha. tattha aņņhapitāyā 'ti aparicchinnāya. gāmagahaõena c'ettha nagaram pi gahitam eva hoti. tattha yattake padese tassa gāmassa bhojakā baliü labhanti, so padeso appo vā hotu mahanto vā, gāmasãmā 'tv eva saīkhaü gacchati. nagaranigamasãmāsu pi es'eva nayo. yam pi ekasmiü yeva gāmakkhette ekaü padesaü, #<[page 1052]># %<1052 Samantapāsādikā [Mv_II.12>% \<[... content straddling page break has been moved to the page above ...]>\ ayaü visuü gāmo hotå 'ti paricchinditvā rājā kassaci deti, so 'pi visuü gāmasãmā hoti yeva. tasmā sā ca itarā ca pakatigāmanagaranigamasãmā baddhasãmāsadisā yeva honti. kevalam pana ticãvaravippavāsaparihāraü na labhanti. evaü gāmantavāsãnaü sãmāparicchedaü dassetvā idāni ara¤¤akānaü dassento agāmake ce 'ti ādim āha. tattha agāmake ce 'ti gāmanigamanagarasãmāhi aparicchinne aņavippadese. atha vā agāmake ce 'ti Vijjhāņavãsadise ara¤¤e bhikkhu vasati, ath'assa ņhitokālato sammatā sattabbhantarā samānasaüvāsakasãmā 'ti attho. ayaü sãmā ticãvaravippavāsaparihāram pi labhati. samantā sattabbhantarā 'ti tattha ekaü abbhantaraü aņņhavãsatihatthappamāõaü hoti. majjhe ņhitassa samantā sattabbhantarā vinivedhena cuddasa honti. sace dve saīghā visuü vinayakammāni karonti, dvinnaü sattabbhantarānaü antare a¤¤aü ekaü sattabbhantaraü upacāratthāya ņhapetabbaü. sesā sattabbhantarasãmakathā Mahāvibhaīge uddesitasikkhāpadavaõõanāyaü vuttanayena gahetabbā. sabbā bhikkhave nadã asãmā 'ti yā kāci nadãlakkhaõapattā nadã nimittāni kittetvā etaü baddhasãmaü karomā 'ti katāpi asãmā 'va hoti sā pana attano sabhāven'eva baddhasãmasadisā, sabbam ettha saīghakammaü kātuü vaņņati. samuddajātasaresu pi es'eva nayo. ettha ca jātasaro nāma yenakenaci khaõitvā akato saya¤jātasobbho samantato āgatena udakena pårito tiņņhati. evaü nadãsamuddajātasarānaü baddhasãmathāvaü paņikkhipitvā puna tattha abaddhasãmaparicchedaü dassento nadiyā vā bhikkhave 'ti ādim āha. tattha yaü majjhimassa purisassa samantā udakukkhepā 'ti yaü ņhānaü majjhimassa purisassa samantato udakukkhepena paricchinnaü. kathaü pana udakaü ukkhipitabbaü. yathā akkhadhuttā dāruguëaü khipanti, evaü udakaü vā vālikaü vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaü. yattha evaü khittaü udakaü vā vālikā vā patati, ayam eko udakukkhepo. tassa anto hatthapāsaü vijahitvā ņhito kammaü kopeti. #<[page 1053]># %% \<[... content straddling page break has been moved to the page above ...]>\ yāva parisā vaķķhati, tāva sãmāya vaķķhati. parisapariyantato udakukkhepo yeva pamāõaü jātasarasamuddesu pi es'eva nayo. ettha ca sace nadã nātidãghā hoti, pabhavato paņņhāya yāva mukhadvārā sabbattha saõgho nisãdati, udakukkhepasãmākammaü nāma n' atthi, sakalāpi nadã etesaü yeva bhikkhånaü pahoti. yam pana Mahāsummattherena vuttaü, yojanaü pavattamānā yeva nadã, tatrāpi upari aķķhayojanaü pahāya heņņhā aķķhayojanaü kammaü kātuü vaņņatã 'ti taü Mahāpadumattheren' eva paņikkhittaü bhagavatā hi timaõķalaü paņicchādetvā yatthakatthaci uttarantiyā bhikkhuniyā antaravāsako temãyatã 'ti idaü nadiyā pamāõaü vuttaü, na ca yojanaü vā aķķhayojanaü vā, tasmā yā imassa suttassa vasena pubbe vuttalakkhaõā nadã, tassā pabhavato paņņhāya saīghakammaü kātuü vaņņati. sace pan'ettha bahå bhikkhå visuü visuü kammaü karonti, sabbehi attano ca a¤¤esa¤ ca udakukkhepaparic chedassa antarā a¤¤o udakukkhepo sãmantarikatthāya ņhe petabbo. tato adhikaü vaņņati yeva. ånakam pana na vaņņatã 'ti vuttaü. jātasarasamuddesu es'eva nayo. nadiyā pana saīghakammaü karissāmā 'ti gatehi, sace nadã paripuõõā hoti samatittikā udakasāņikaü nivāsetvāpi antonadiyaü yeva kammaü kātabbaü. sace na sakkonti, nāvāya pi ņhatvā kātabbaü. gacchantiyā pana nāvāya kātuü na vaņņati. kasmā. udakukkhepamattam eva hi sãmāpamāõaü, taü nāvā saīgham eva atikkameti, evaü sati a¤¤issā sãmāya ¤atti a¤¤issā anussāvanā hoti, tasmā nāvaü arittena vā ņhapetvā pāsāõe vā lambitvā antonadiyaü jātarukkhe vā bandhitvā kammaü kātabbaü. antonadiyaü baddhe aņņake 'pi antonadiyaü jātārukkhe pi ņhitehi kātuü vaņņati. sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadãtãre vihārasãmāya vā gāmasãmāya vā patiņņhito, #<[page 1054]># %<1054 Samantapāsādikā [Mv_II.12>% \<[... content straddling page break has been moved to the page above ...]>\ sãmaü vā sodhetvā sākhaü vā chinditvā kammaü kātabbaü. bahinadãtãre jātarukkhassa antonadiyaü paviņņhasākhāya vā pārohe vā nāvaü bandhitvā kammaü kātuü na vaņņati. karontehi sãmā vā sodhetabbā, chinditvā vā 'ssa bahipatiņņhitabhāvo nāsetabbo. nadãtãre pana khāõukaü koņetvā tattha baddhanāvāya na vaņņati yeva. nadiyaü setuü karonti, sace antonadiyaü yeva setu vā setupādā vā, setumhi ņhitehi kammaü kātuü vaņņati. sace pana setu vā setupādā vā bahitãre patiņņhitā, tattha ņhitehi kammaü kātuü na vaņņati, sãmaü sodhetvā kammaü kātabbaü. atha setupādā anto, setu pana ubhinnam pi tãrānaü upari ākāse ņhito vaņņati. antonadiyaü pāsāõo vā dãpako vā hoti, tassa yattakaü padesaü pubbe vuttappakāre pakativassakāle vassānassa catåsu māsesu udakaü ottharati, so nadisaīkham eva gacchati. ativuņņhikāle pana oghena otthaņokāso na gahetabbo, so hi gāsãmasaīkham eva gacchati. nadito mātikaü nãharantā nadiyaü āvaraõaü karonti, ta¤ ca ottharitvā vā vinibbijjhitvā vā udakaü gacchati, sabbattha pavattanaņņhāne kammaü kātuü vaņņati. sace pana āvaraõena vā koņņhakabandhanena vā sotaü pacchijjati, udakaü na ppavattati appavattanaņņhāne kammaü kātuü na vaņņati. āvaraõamatthake pi kātuü na vaņņati. sace koci āvaraõappadeso pubbe vuttapāsāõadãpakappadeso viya udakena ajjhottharãyati, tattha vaņņati. so hi nadãsaīkham eva gacchati. nadiü vināsetvā taëākaü karonti, heņņhā pāëi baddhā, udakaü āgantvā taëākaü påretvā tiņņhati, ettha kammaü kātuü na vaņņati, upari pavattanaņņhāne heņņhā ca chaķķitamodakaü nadiü ottharitvā sandanaņņhānato paņņhāya vaņņati. deve avassante hemantagimhesu vā sukkhanadiyāya vaņņati. nadito nãhaņamātikāya na vaņņati. sace sā kālantarena bhijjitvā nadã hoti, vaņņati. kāci nadã kālantarena uppatitvā gāmanigamasãmaü ottharitvā pavattati, nadã yeva hoti, hammaü kātuü vaņņati. sace pana vihārasãmaü ottharati, vihārasãmā tv eva saīkhaü gacchati. samudde 'pi kammaü karontehi, #<[page 1055]># %% \<[... content straddling page break has been moved to the page above ...]>\ yaü padesaü uddhaü vaķķhanaudakaü vā pakativãci vā vātavegena āgantvā ottharati, tattha kātuü na vaņņati. yasmiü pana padese pakativãciyo osaritvā saõņhahanti, so udakantato paņņhāya antosamuddo nāma, tattha ņhitehi kammaü kātabbaü. sace åmivego bādhati nāvāya vā aņņake vā ņhatvā kātabbaü. tesu vinicchayo nadiyaü vuttanayen'eva veditabbo. samudde piņņhipāsāõo hoti, taü kdāci åmiyo āgantvā ottharanti, kadāci na ottharanti, tattha kammaü kātuü na vaņņati. so hi gāmasãmāsaīkhaü eva gacchati. sace pana vãcãsu āgatāsu pi anāgatāsu pi pakatiudaken' eva ottharãyati. vaņņati. dãpako vā pabbato vā hoti, so ce dåre hoti macchadanbhānaü agamanapathe, ara¤¤asãmāsaīkham eva gacchati. tasaü gamanapariyantassa orato pana gāmasãmāsaīkhaü gacchati. tattha gāmasãmaü asodhetvā kammaü kātuü na vaņņati samuddo gāmasãmaü vā nigamasãmaü vā ottharitvā tiņņhati samuddo'va hoti, tattha kammaü kātuü vaņņati. sace pana vihārasãmaü ottharati, vihārasãmā tv eva saīkhaü gacchati. jātasare kammaü karontehi pi yattha pubbe vuttappakāre vassakāle vasse pacchinnamatte pivituü vā nhāyituü vā hatthapāde vā dhovituü udakaü na hoti sukkhati, ayaü na jātasaro, gāmakkhettasaīkham eva gacchati, tattha kammaü na kātabbaü. yattha pana vuttappakāre vassakāle udakaü santiņņhati, ayam eva jātasaro. tassa yattake padese vassānaü cātummāse udakaü tiņņhati, tattha kammaü kātuü vaņņati. sace gambhãraü udakaü, aņņakaü bandhitvā tattha ņhitehi pi jātasarassa anto jātarukkhamhi baddhāņņake 'pi kātuü vaņņati. piņņhipāsāõadãpakesu pan' ettha nadiyaü vuttasadiso 'va vinicchayo. samavassadevakāle pahonakajātasaro pana sace 'pi duvuņņhikāle vā gimhahemantesu vā sukkhati nirudako hoti, tattha saīghakammaü kātuü vaņņati. yaü Andhakaņņhakathāyaü vuttaü, sabbo jātasaro sukkho anodako gāmakkhettaü yeva bhajatã 'ti, taü na gahetabbaü. sace pan' ettha udakatthāya āvāņaü vā pokkharaõãādãni vā khaõanti. #<[page 1056]># %<1056 Samantapāsādikā [Mv_II.13>% \<[... content straddling page break has been moved to the page above ...]>\ taü ņhānaü ajātasaro hoti, gāmasãmāsaīkhaü gacchati. lābutipusakādivappe kate 'pi es' eva nayo. sace pana taü påretvā thalaü vā karonti, ekasmiü disābhāge pāëiü bandhitvā sabbam eva taü mahātaëākaü vā karonti, sabbo 'pi jātasaro na hoti, gāmasãmāsaīkham eva gacchati. loõi pi jātasarasaīkham eva gacchati. vassike cattāro māse udakaņņhānokāse kammaü kātuü vaņņatã 'ti. [Mv_II.13:] sãmāya sãmaü sambhindantã 'ti attano sãmāya paresaü baddhasãmaü sambhindanti. sace hi porāõakassa vihārassa puratthimāya disāya ambo c' eva jambå cā 'ti dve rukkhā a¤¤ama¤¤aü saüsaņņhaviņapā honti, tesu ambassa pacchimadisābhāge jambå. vihārasãmā ca jambuü anto katvā ambaü kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāraü katvā sãmaü bandhantā bhikkhå taü ambaü anto katvā jambuü kittetvā bandhanti, sãmāya sãmā sambhinnā hoti, evaü chabbaggiyā akaüsu, ten'āha sãmāya sãmaü sambhindantã 'ti. sãmāya sãmaü ajjhottharantã 'ti attano sãmāya paresaü baddhasãmaü ajjhottharanti paresaü baddhasãmaü sakalaü vā tassā padesaü vā anto katvā attano sãmaü bandhanti. sãmantarikaü ņhapetvā sãmaü sammannitun ti ettha sace paņhamataraü katassa vihārassa sãmā asammatā hoti, sãmāya upacāro ņhapetabbo. sace sammatā hoti, pacchimakoņiyā hatthamattaü sãmantarikā ņhapetabbā. Kurundiyaü vidatthimattam pi, Mahāpaccariyaü caturaīgulamattam pi vaņņatã 'ti vuttaü. ekarukkho pi ca dvinnaü sãmānaü nimittaü hoti, so pana vaķķhanto sãmāsaīkaraü karoti, tasmā na kātabbo. Sãmākathā niņņhitā. [Mv_II.14:] Cātuddasiko ca paõõarasiko cā 'ti ettha cātuddasikassa pubbakicce ajjuposatho cātuddaso 'ti vattabbaü. adhammena vaggan ti ādãsu sace ekasmiü vihāre catåsu bhikkhåsu vasantesu ekassa chandapārisuddhiü āharitvā tayo pārisuddhiuposathaü karonti, #<[page 1057]># %% \<[... content straddling page break has been moved to the page above ...]>\ tãsu vā vasantesu ekassa chandapārisuddhiü āharitvā dve pātimokkhaü uddisanti, adhammena vaggaü uposathakammaü hoti. sace pana cattāro 'pi sannipatitvā pārisuddhiuposathaü karonti, tayo vā dve vā pātimokkhaü uddisanti, adhammena samaggaü nāma hoti. sace catåsu janesu ekassa pārisuddhiü āharitvā tayo pārisuddhiuposathaü karonti, tãsu vā janesu ekassa pārisuddhiü āharitvā dve pārisuddhiuposathaü karonti, dhammena vaggaü nāma hoti. sace pana cattāro ekattha vasantā sabbe 'va sannipatitvā pātimokkhaü uddisanti, tayo pārisuddhiuposathaü karonti, dve a¤¤ama¤¤aü pārisuddhiuposathaü karonti, dhammena samaggaü nāma hontã 'ti. [Mv_II.15:] nidānaü uddisitvā avasesaü sutena sāvetabban ti suõātu me bhante saīgho ...pe... āvikatā hi 'ssa phāsu hotã 'ti imaü nidānaü uddisitvā, uddiņņhaü kho āyasmanto nidānaü. tatth'āyasmante pucchāmi, kaccittha parisuddhā dutiyam pi pucchāmi ...pe... evam etaü dhārayāmã 'ti vatvā, sutā kho pan' āyasmantehi cattāro pārājikā dhammā ...pe... avivadamānehi sikkhitabban ti evaü avasesaü sutena sāvetabbaü. etena nayena sesā cattāro pātimokkhuddesā veditabbā. sa¤carabhayan ti aņavãmanussabhayaü. rājantarāyo ti ādãsu sace bhikkhåsu uposathaü karissāmā 'ti nisinnesu rājā āgacchati, ayaü rājantarāyo. corā āgacchanti, ayaü corantarāyo. davadāho vā āgacchati, āvāse vā aggi uņņhahati, ayaü agyantarāyo. megho vā uņņhahati, ogho vā āgacchati, ayaü udakantarāyo. bahå manussā āgacchanti, ayaü manussantarāyo. bhikkhuü yakkho gaõhāti, ayaü amanussantarāyo. byagghādayo caõķamigā āgacchanti, ayaü vāëantarāyo. bhikkhuü sappādayo ķaüsanti, ayaü siriüsapantarāyo. bhikkhu gilāno hoti, kālaü vā karoti, verino vā taü māretukāmā gaõhanti, ayaü jãvitantarāyo. manussā ekaü vā bahå vā bhikkhå brahmacariyā cāvetukāmā gaõhanti, ayaü brahmacariyantarāyo. evaråpesu antarāyesu saīkhittena pātimokkho uddisitabbo. #<[page 1058]># %<1058 Samantapāsādikā [Mv_II.15>% \<[... content straddling page break has been moved to the page above ...]>\ paņhamo vā uddeso uddisitabbo, ādimhi dve vā tayo vā cattāro vā. ettha ca dutiyādãsu uddesesu yasmiü apariyosite antarāyo hoti, so 'pi suten' eva sāvetabbo. anajjhiņņhā ti anāõattā ayācitā vā. ajjhesanā c' ettha saīghena sammatadhammajjhesakāyattā vā saīghattherāyattā vā. tasmiü dhammajjhesake asati saīghattheraü āpucchitvā vā tena yācito vā bhāsituü labhati. saīghattherenāpi sace vihāre bahå dhammakathikā honti, vārapaņipāņiyā vattabbā, tvaü dhammaü bhaõa, dhammaü kathehi, dhammadānaü dehã 'ti vā vuttena tãhi pi vidhãhi dhammo bhāsitabbo. osārehã 'ti vutto pana osāretum eva labhati, kathehã 'ti vutto kathetum eva, sarabha¤¤aü bhaõāhã 'ti vutto sarabha¤¤am eva. saīghatthero 'pi ca uccatare āsane nisinno yācituü na labhati. sace upajjhāyo c' eva saddhivihāriko ca honti, upajjhāyo ca taü uccāsane nisinno bhaõāhã 'ti vadati, sajjhāyaü adhiņņhahitvā bhaõitabbaü. sace pan'ettha daha rabhikkhå honti, tesaü bhaõāmã 'ti bhaõitabbaü. sace vihāre saīghatthero attano yeva nissitake bhaõāpeti, a¤¤e madhurabhāõake 'pi nājjhesati, so a¤¤ehi vattabbo. bhante asukan nāma bhaõāpemā 'ti. sace bhaõāpethā 'ti vā vadati, tuõhã vā hoti, bhaõāpetuü vaņņati. sace pana paņibāhati, na bhaõāpetabbaü. yadi anāgate yeva saīghatthere dhammassavanaü āraddhaü, puna āgate ņhaptevā āpucchanakiccaü n' atthi. osāretvā pana kathentena āpucchitvā vā aņņhapetvā yeva vā kathetabbaü. kathentassa puna āgate 'pi es'eva nayo. upanisinnakathāya pi saīghatthero 'va sāmã, tasmā tena sayaü vā kathetabbaü, a¤¤o vā bhikkhu kathehã 'ti vattabbo, no ca kho uccatare āsane nisinnena. manussānam pana bhaõāhã 'ti vattuü vaņņati. manussā attano jānanakaü bhikkhuü pucchanti, tena theraü āpucchitvā kathetabbaü. sace saīghatthero, bhante ime pa¤haü maü pucchantã 'ti puņņho kathehã 'ti vā bhaõati, tuõhã vā hoti, kathetuü vaņņati. antaraghare anumodanādãsu pi es' eva nayo. sace saīghatthero, vihāre vā antaraghare vā maü anāpucchitvā 'pi katheyyāsã 'ti anujānāti, #<[page 1059]># %% \<[... content straddling page break has been moved to the page above ...]>\ laddhakappiyaü hoti, sabbattha vattuü vaņņati. sajjhāyaü karontenāpi thero āpucchitabbo yeva. ekaü āpucchitvā sajjhāyantassa aparo āgacchati, puna āpucchanakiccaü n' atthi. sace vissamissāmã 'ti ābhogaü katvā ņhitassa āgacchati, puna ārabhantena āpucchitabbaü. saīghatthere anāgate yeva araddhaü sajjhāyantassāpi es' eva nayo. ekena saīghattherena maü anāpucchitvāpi yathāsukhaü sajjhāyāhã 'ti anu¤¤ātena yathāsukhaü sajjhāyituü vaņņati, a¤¤asmiü pana āgate taü āpucchitvā 'va sajjhāyitabbaü. attanā vā attānaü sammannitabban ti attanā vā attā sammannitabbo. pucchantena pana parisaü oloketvā, sace attano upaddavo n'atthi, vinayo pucchitabbo. [Mv_II.16:] kate 'pi okāse puggalaü tulayitvā 'ti atthi nu kho me ito upaddavo, n' atthã 'ti evaü upaparikkhitvā. puggalaü tulayitvā okāsaü kātun ti, bhåtam eva nu kho āpattiü vadati abhåtan ti evaü upaparikkhitvā okāsaü kātuü anujānāmã 'ti attho. pur' amhākan ti paņhamaü amhākaü. paņikacc'evā 'ti paņhamataram eva. adhammakammaü vuttanayam eva. paņikkositun ti nivāretuü. diņņhim pi āvikātun ti adhammakammaü idaü, na m'etaü khamatã 'ti evaü a¤¤assa santike attano diņņhi pakāsetuü. catåhi pa¤cahã 'ti ādi tesaü anupaddavatthāya vuttaü. sa¤cicca na sāventã 'ti yathā na suõanti, evaü bhaõissāmā 'ti sa¤cicca saõikaü uddisanti. therādhikan ti therādhãnaü therayattaü bhavitun ti attho. therādheyyan ti pi pāņho. tasmā therena sayaü vā uddisitabbaü, a¤¤o vā ajjhesitabbo. ajjhesanavidhāna¤ c' ettha dhammajjhesane vuttanayam eva. [Mv_II.17:] so na jānāti uposathaü vā 'ti ādãsu cātuddasikapaõõarasikasāmaggãbhedena tividha¤ ca saõghuposathādibhedena navavidha¤ ca uposathaü na jānāti, catubbidhaü uposathakammaü na jānāti, dubbidhaü pātimokkhaü na jānāti, navavidhaü pātimokkhuddesaü na jānāti. yo tattha bhikkhu byatto paņibalo ti ettha ki¤cāpi daharassāpi byattassa pātimokkho anu¤¤āto. atha kho ettha ayam adhippāyo, #<[page 1060]># %<1060 Samantapāsādikā [Mv_II.18>% \<[... content straddling page break has been moved to the page above ...]>\ sace therassa pa¤ca vā cattāro vā tayo vā pātimokkhuddesā n'āgacchanti, dve pana akhaõķā suvisadā vācuggatā honti, therāyatto 'va pātimokkho. sace pana ettakam pi visadaü kātuü na sakkoti, byattassa bhikkhuno āyatto 'va hoti. sāmantā āvāsā 'ti sāmantaü āvāsaü. sajjukan ti tadah' eva āgamanatthāya. navakaü bhikkhaü āõāpetun ti ettha yo sakkoti uggahetuü, evaråpo āõāpetabbo, na bālo. [Mv_II.18:] katimã bhante 'ti ettha katãnaü påraõã katimã. ko divaso ti adhippāyo. ayyāyattaü kusalakammaü sandhāya vadanti kittakā bhante bhikkhå 'ti. salākaü vā gāhetun ti salākaü gahetvā saüharitvā gaõetun ti attho. [Mv_II.19:] Kālavato ti kālass'eva, pagevā 'ti attho. yaü kālaü saratã 'ti ettha sāyam pi ajjhuposatho samannāharathā 'ti ārocetuü vaņņati. [Mv_II.20:] therena bhikkhunā navaü bhikkhuü āõāpetun ti etthāpi ki¤ci kammaü karonto vā sadākālam eva eko bhāranittharaõako vā sarabhāõakadhammakathikādãsu a¤¤ataro vā na uposathāgārasammajjanatthaü āõāpetabbo, avasesā pana vārena āõāpetabbā. sace āõatto sammu¤janiü tāvakālikam pi na labhati, sākhābhaīgaü kappiyaü kāretvā sammajjitabbaü. tam pi alabhantassa laddhakappiyaü hoti. āsanapa¤¤āpanāõattiyam pi vuttanayen'eva āõāpetabbo. āõattena ca, sace uposathāgāre āsanāni n' atthi, saīghikāvāsato āharitvā pa¤¤āpetvā puna āharitabbāni. āsanesu asati kaņasārake 'pi taņņikāyo 'pi pa¤¤āpetuü vaņņati, taņņikāsu pi asati sākhābhaīgāni kappiyaü kāretvā pa¤¤āpetabbāni, kappiyakārakaü alabhantassa laddhakappiyaü hoti. padãpakaraõe 'pi vuttanayen' eva āõāpetabbo. āõāpentena ca amukasmiü nāma okāse telaü vā vaņņi vā kapallikā vā atthi, taü gahetvā karotã 'ti vattabbo. sace telādãni n' atthi, pariyesitabbāni, pariyesitvā alabhantassa laddhakappiyaü hoti. api ca kapāle aggi pi jāletabbo. [Mv_II.21:] saīgahetabbo ti sādhu bhante āgatattha, idha bhikkhā sulabhā såpabya¤janaü atthi, vasatha anukkaõņhamānā 'ti evaü piyavacanena saīgahetabbo, punappunaü kathākaraõavasena anuggahetabbo, #<[page 1061]># %% \<[... content straddling page break has been moved to the page above ...]>\ āma vasissāmã 'ti paņivacanadāpanena upalāpetabbo. athā vā catåhi paccayehi saīgahetabbo c' eva anuggahetabbo ca piyavacanena upalāpetabbo, kaõõasukhaü ālapitabbo ti attho, cuõõādãhi upaņņhāpetabbo. āpatti dukkaņassā 'ti sace sakalo 'pi saīgho na karoti, sabbesaü dukkaņaü. idha n' eva therā na daharā muccanti. sabbehi vārena upaņņhāpetabbo. attano vāre anupaņņhahantassa āpatti. tena pana mahātherānaü pariveõasammajjanadantakaņņhadānādãni na sāditabbāni. evam pi sati mahātherehi sāyaü pātaü upaņņhānaü āgantabbaü. tena pana tesaü āgamanaü ¤atvā paņhamataraü mahātherānaü upaņņhānaü gantabbaü. sac' assa saddhi¤carā bhikkhå upaņņhākā atthi, mayhaü upaņņhākā atthi, tumhe appossukkā vihārathā 'ti vattabbaü. athāpi 'ssa saddhi¤carā bhikkhå n' atthi, tasmiü yeva pana vihāre eko vā dve vā vattasampannā vadanti mayaü therassa kattabbakiccaü karissāma, eva sesā phāsuü vihārantå 'ti sabbesaü anāpatti. so āvāso gantabbo ti uposathakaraõatthāya anvaķķhamāsaü gantabbo, so ca kho utuvasse yeva, vassāne pana yaü kattabbaü taü dassetuü vassaü vasanti bālā abyattā 'ti ādim āha. tattha na bhikkhave tehi bhikkhåhi tasmiü āvāse vassaü vasitabban ti purimikāya pātimokkhuddesakena vinā na vassaü upagantabbaü. sace so vassupagatānaü pakkamati vā vibbhamati vā kālaü vā karoti, a¤¤asmiü sati yeva pacchimikāya vasituü vaņņati, asati a¤¤attha gantabbaü, agacchantānaü dukkaņaü. sace pana pacchimikāya pakkamati vā vibbhamati vā kālaü vā karoti, māsadvayaü vasitabbaü. [Mv_II.22:] kāyena vi¤¤āpetã 'ti pārisuddhidānaü yena kenaci aīgapaccaīgena vi¤¤āpeti jānāpeti, vācam pana nicchāretuü sakkonto vācāya vi¤¤āpeti, ubhayathāpi sakkonto kāyavācāhã 'ti. saīghena tattha gantvā uposatho kātabbo ti sace bahå tādisā gilānā honti, saīghena paņipāņiyā ņhatvā sabbe hatthapāse kātabbā. sace dåre honti, saīgho na ppahoti. #<[page 1062]># %<1062 Samantapāsādikā [Mv_II.21>% taü divasaü uposatho na kātabbo, na tv eva vaggena saīghena uposatho kātabbo. tatth' eva pakkamatã 'ti saīghamajjhaü anāgantvā tato 'va katthaci gacchati. sāmaõero paņijānātã 'ti sāmaõero ahan ti evaü paņijānāti, bhåtaü yeva vā sāmaõerabhāvaü āroceti, pacchā vā sāmaõerabhåmiyaü tiņņhatã 'ti attho. esa nayo sabbattha. saīghappatto pakkamatã 'ti sabbantimena paricchedena uposathatthāya sannipatitānaü catunnaü bhikkhånaü hatthapāsaü patvā pakkamati. esa nayo sabbattha. ettha ca ekena bahånam pi āhaņā pārisuddhi, āhaņā 'va hoti. sace pana so antarāmagge a¤¤aü bhikkhuü disvā yesaü tena pārisuddhi gahitā tesa¤ ca attano ca pārisuddhiü deti, tass' eva pārisuddhi āgacchati, itarā pana bilālasaīkhalikapārisuddhi nāma hoti, sā na āgacchati. sutto na ārocetã 'ti āgantvā supati asukena bhante pārisuddhi dinnā 'ti na āroceti. pārisuddhihārakassa anāpattã 'ti ettha sace sa¤cicca n' āroceti, dukkaņaü āpajjati, pārisuddhi pana āhaņā 'va hoti. asa¤cicca anārocitattā pan'assa anāpatti, ubhinnam pi ca uposatho kato yeva hoti. chandadāne 'pi pārisuddhidāne vuttasadiso yeva vinicchayo. [Mv_II.23:] pārisuddhiü dentena chandam pi dātun ti ettha sace pārisuddhim eva deti na chandaü, uposatho kato hoti, yam pana saīgho a¤¤aü kammaü karoti, taü akataü hoti. chandam eva deti na pārisuddhiü, bhikkhusaīghassa uposatho 'pi kammam pi katam eva hoti, chandadāyakassa pana uposatho akato yeva hoti. sace 'pi koci bhikkhu nadiyā vā sãmāya vā uposathaü adhiņņhahitvā āgacchati, kato mayā uposatho ti acchituü na labhati, sāmaggã vā chando vā dātabbo. [Mv_II.25:] sarati pi uposathaü na pi saratã 'ti ekadā sarati, ekadā na sarati. atthi n' eva saratã 'ti yo ekantaü n' eva sarati, tassa sammatidānakiccaü n'atthi. [Mv_II.26:] so deso sammajjitvā 'ti taü desaü sammajjitvā. upayogatthe paccattaü. pāniyaü paribhojanãyan ti ādi uttānattham eva. #<[page 1063]># %% \<[... content straddling page break has been moved to the page above ...]>\ kasmā pan' etaü vuttaü. uposathassa pubbakaraõādidassanatthaü, ten'āhu aņņhakathācariyā sammajjanã padãpo ca udakaü āsanena ca uposathassa etāni pubbakaraõan ti vuccati 'ti. iti iminā cattāri kammāni pubbakaraõan ti akkhātāni. chandapārisuddhi utukkhānaü bhikkhugaõanā ca ovādo uposathassa etāni pubbakiccan ti vuccati, imāni pa¤ca pubbakaraõato pacchā kātabbattā pubbakiccan ti akkhātāni. uposatho yāvatikā ca bhikkhå kammam pattā sabhāgāpattiyo ca na vijjanti vajjanãyā ca puggalā tasmiü na honti pattakallan ti vuccati, imāni cattāri pattakallan ti akkhātāni. tehi saddhin ti tehi āgatehi saddhiü etāni pubbakaraõādãni katvā uposatho kātabbo. ajja me uposatho ti ettha sace paõõaraso hoti, ajja me uposatho paõõaraso ti pi adhiņņhātuü vaņņati. cātuddasike pi es'eva nayo. [Mv_II.27:] bhagavatā pa¤¤attaü na sāpattikena uposatho kātabbo ti idaü yassa siyā āpattã 'ti ādivacanena ca pārisuddhidānapa¤¤āpanena ca pārisuddhi uposathapa¤¤āpanena ca pa¤¤attaü hotã 'ti veditabbaü. itthan nāmaü āpattin ti thullaccayādãsu ekissā nāmaü gahetvā thullaccayaü āpattiü pācittiyaü āpattin ti evaü vattabbaü. taü paņidesemã 'ti idaü taü tumhamåle paņidesemã 'ti vuttam pi suvuttam eva hoti. passasã 'ti ida¤ ca passasi āvuso taü āpattiü, passatha bhante taü āpattin ti evaü vattabbaü. āma passāmã 'ti idaü pana āma bhante passāmi, āma āvuso passāmã 'ti evaü vuttam pi suvuttam eva hoti. āyatiü saüvareyyāsã 'ti ettha pana āpattipaņiggāhakena, sace vuķķhataro, āyatiü saüvareyyāthā 'ti vattabbo, evaü vuttena pana sādhu suņņhu saüvarissāmã 'ti vattabbam eva. #<[page 1064]># %<1064 Samantapāsādikā [Mv_II.27>% \<[... content straddling page break has been moved to the page above ...]>\ yadā nibbematiko ti ettha sace n' eva nibbentiko hoti, vatthuü kittetvāpi desetuü vaņņatã 'ti Andhakaņņhakathāyaü vuttaü. tatrāyaü desanāvidhi, sace meghacchanne suriye kālo nu kho vikālo ti vematiko bhu¤jati, tena bhikkhunā, ahaü bhante vematiko bhu¤jiü, sace kālo atthi, sambahulā dukkaņāpattiyo āpanno 'mhi, no ce atthi, sambahulā pācittiyā āpanno 'mhã 'ti evaü vatthuü kittetvā ahaü bhante yā tasmiü vatthusmiü sambahulā dukkaņā vā pācittiyā vā āpattiyo āpanno, tā tumhamåle paņidesemã 'ti vattabbaü. esa nayo sabbāpattãsu. na bhikkhave sabhāgāpattã 'ti ettha yaü dve 'pi janā vikālabhojanādinā sabhāgavatthunā āpattiü āpajjanti, evaråpā vatthusabhāgā 'ti vuccati. vikālabhojanappaccayā āpanno pana anatirittabhojanappaccayā āpannassa santike desetuü vaņņati. yāpi c' āyaü vatthusabhāgā, sāpi desitā sudesitā 'va, a¤¤am pana desanāpaccayā desako paņiggahaõappaccayā paņiggahako cā 'ti ubho 'pi dukkaņaü āpajjanti, taü nānāvatthukaü hoti, tasmā a¤¤ama¤¤aü desetuü vaņņati. sāmanto bhikkhu evam assa vacanãyo ti ettha sabhāgo yeva vattabbo. visabhāgassa hi vuccamāne bhaõķanakalahasaīghabhedādãni pi honti, tasmā tassa avatvā ito vuņņhahitvā paņikarissāmã 'ti ābhogaü katvā uposatho kātabbo ti Andhakaņņhakathāyaü vuttaü. [Mv_II.28:] anāpattipaõõarasake, te na jāniüså 'ti sãmaü okkantā 'ti vā okkamantã 'ti vā na jānimsu. ath'a¤¤e āvāsikā bhikkhå āgacchantã 'ti gāmaü vā ara¤¤aü vā kenaci karaõãyena gantvā tesaü nisinnaņņhānaü āgacchanti. vaggā samaggasa¤¤ino ti tesaü sãmaü okkantattā vaggā, sãmaü okkantabhāvassa ajānanato samaggasa¤¤ino. vaggāsamaggasa¤¤inopaõõarasake, te jānantã 'ti pabbate vā thale vā ņhitā sãmaü okkante vā okkamante vā passanti. samaggasa¤¤ino pana a¤āõena vā, #<[page 1065]># %% \<[... content straddling page break has been moved to the page above ...]>\ āgatā bhavissantã 'ti sa¤¤āya vā honti. vematikapaõõarasakaü uttānattham eva. kukkuccapakatapaõõarasake yathā icchāya abhibhåto icchāpakato ti vuccati, evaü pubbabhāge sanniņņhānaü katvāpi karaõakkhaõe akappiye kappiyasa¤¤itāsaīkhātena kukkuccena abhibhåtā kukkuccapakatā 'ti veditabbā. bhedapurekkhārapaõõarasake akusalabalavatāya thullaccayaü vuttaü. āvāsikena āgantukapeyyāle yathā purime āvāsikena āvāsikapeyyāle te na jānanti attha¤¤e āvāsikā 'ti ādi vuttaü, evaü te na jānanti attha¤¤e āgantukā 'ti ādinā nayena sabbaü veditabbaü. āgantukena āvāsikapeyyāle pana yathā purimapeyyāle āvāsikā bhikkhå sannipatanti 'ti āgataü, evaü āgantukā bhikkhå sannipatantã 'ti ānetabbaü. āgantukena āgantukapeyyālo pana ubhayapadesu āgantukavasena yojetabbo ti. [Mv_II.34:] āvāsikānaü bhikkhånaü cātuddaso hoti, āgantukānaü paõõaraso ti ettha yesaü paõõaraso, te tiroraņņhato vā āgatā atãtaü vā uposathaü cātuddasikaü akaüså ti veditabbā. āvāsikānaü anuvattitabban ti āvāsikehi ajjuposatho cātuddaso ti pubbakicce kayiramāne, anuvattitabbaü na paņikkositabbaü. nākāmā dātabbā 'ti na anicchāya dātabbā. āvāsikākāran ti āvāsikānaü ākāraü, ācāran ti attho. esa nayo sabbattha. ākāro nāma yena tesaü vattasampannā vā na vā 'ti ācārasaõņhānaü gayhati. liīgaü nāma yaü te tattha tattha lãne gamayati, adissamāne 'pi jānāpetã 'ti attho. nimittaü nāma yaü disvā te atthã 'ti ¤āyanti. uddeso nāma yena te evaråpaparikkhārā 'ti uddissanti, apadesaü labhantã 'ti attho. sabbam etaü supa¤¤attama¤capãņhādãna¤ c' eva padasaddādãna¤ ca adhivacanaü. yathāyogaü pana yojetabbaü. āgantukākārādãsu pi es' eva nayo. tattha a¤¤ātakan ti a¤¤esaü santakaü. pādānaü dhotaü udakanissekan ti pādānaü dhotānaü udakanissekaü. bahuvacanassa ekavacanaü veditabbaü. pādānaü dhotaudakanissekan ti vā pāņho. pādānaü dhovanaudakanissekan ti attho. nānāsaüvāsakādivatthåsu samānasaüvāsakadiņņhin ti samānasaüvāsakā ete 'ti diņņhiü. na pucchantã 'ti tesaü laddhiü na pucchanti. #<[page 1066]># %<1066 Samantapāsādikā [Mv_II.35>% \<[... content straddling page break has been moved to the page above ...]>\ apucchitvā 'va vattapaņivattaü katvā ekato uposathaü karonti. nābhivitarantã 'ti nānāsaüvāsakabhāvaü maddituü abhivavituü na sakkonti, taü diņņhiü na nissajjāpentã 'ti attho. [Mv_II.35:] sabhikkhukā āvāsā 'ti yasmiü āvāse uposathakārakā bhikkhå atthi, tamhā āvāsā yaü na sakkoti tadah'eva gantuü so āvāso uposathaü akatvā na gantabbo. a¤¤atra saīghenā 'ti saīghapahonakehi bhikkhåhi vinā. a¤¤atra antarāyā 'ti pubbe vuttaü dasavidham antarāyaü vinā. sabbantimena pana paricchedena attacatutthena vā attapa¤camena vā antarāye 'pi vā sati gantuü vaņņati. anāvāso ti navakammasālādiko yo koci padeso. yathā ca āvāsādayo na gantabbā, evaü sace vihāre uposathaü karonti, uposathādhiņņhānatthaü sãmāpi nadã 'pi na gantabbā. sace pan'ettha koci bhikkhu hoti, tassa santikaü gantuü vaņņati. vissaņņhauposathāpi āvāsā gantuü vaņņati, evaü gato adhiņņhātuü pi labhati. ara¤¤akenāpi bhikkhunā uposathadivase gāme piõķāya caritvā attano vihāram eva āgantabbaü. sace a¤¤aü vihāraü okkamati, tattha uposathaü katvā 'va āgantabbaü, akatvā na vaņņati. yaü ja¤¤ā sakkomi ajj' eva gantun ti, yaü jāneyya ajj' eva tattha gantuü sakkomã 'ti, evaråpo āvāso gantabbo. tattha bhikkhåhi saddhiü uposathaü karontenāpi hi iminā n' eva uposathantarāyo kato bhavissatã 'ti. [Mv_II.36:] bhikkhuniyā nisinnaparisāyā 'ti ādãsu hatthapāsupagamanam eva pamāõaü. a¤¤atra avuņņhitāya parisāyā 'ti idaü hi pārivāsiyapārisuddhidānaü nāma parisāya vuņņhitakālato paņņhāya na vaņņati, avuņņhitāya pana vaņņati, ten'āha a¤¤a tra avuņņhitāya parisāyā 'ti. tassa lakkhaõaü Bhikkhunãvibhaīge pārivāsiyachandadānavaõõanāto gahetabbaü. anuposathe 'ti cātuddasiko ca paõõarasiko cā 'ti ime dve uposathe ņhapetvā a¤¤asmiü divase. a¤¤atra saīghasāmaggiyā 'ti yā Kosambhikabhikkhånaü viya bhinne saīghe puna saīghasāmaggã kayirati, tathāråpiü saīghasāmaggiü ņhapetvā. #<[page 1067]># %% \<[... content straddling page break has been moved to the page above ...]>\ tadā ca suõātu me bhante saīgho ajjuposatho sāmaggã 'ti vatvā kātabbo. ye pana kismi¤cid eva appamattake sati uposathaü ņhapetvā puna samaggā honti, tehi uposatho yeva kātabbo ti. Uposathakkhandhakavaõõanā niņņhitā. Vassupanāyikakkhandhakaü. [Mv_III.1:] Vassåpanāyikakkhandhake appa¤¤atto ti ananu¤¤āto asaüvihito vā. te 'dha bhikkhå ti te bhikkhå, idha saddo nipātamatto. sakuntakā 'ti sakuõā. saīkāsayissantã 'ti apossukkā nibaddhavāsaü vasissanti. saīghātaü āpādentā 'ti vināsaü āpādentā. vassāne vassaü upagantun ti [Mv_III.2:] vassāne temāsaü vassaü upagantun ti attho. kati nu kho vassupanāyikā 'ti kati nu kho vassupagamanā. aparajjugatāya āsālhiyā 'ti ettha aparajju gatāya assā 'ti aparajjugatā, tassā aparajjugatāya atikkantāya, aparasmiü divase 'ti attho. dutiyanaye 'pi māso gatāya assā 'ti māsagatā, tassā māsagatāya atikkantāya, māse paripuõõe 'ti attho. tasmā āsāëhipuõõamāya anantare pāņipadadivase āsāëhipuõõamito vā aparāya puõõamāya anantare pāņipadadivase yeva vihāraü paņijaggitvā pānãyaü paribhojanãyaü upaņņhapetvā sabbaü cetiyavandanādisāmãcikammaü niņņhapetvā imasmiü vihāre imaü temāsaü vassaü upemã 'ti sakim vā dvikkhattuü vā vācaü nicchāretvā vassaü upagantabbaü. [Mv_III.3:] yo pakkameyyā 'ti ettha anapekkhagamanena vā a¤¤attha aruõaü uņņhāpanena vā āpatti veditabbā. [Mv_III.4:] yo atikkameyyā 'ti ettha vihāragaõanāya āpattiyo veditabbā. sace hi taü divasaü vihārasatassa upacāraü okkamitvā atikkamati, sataü āpattiyo. sace pana vihāråpacāraü atikkamitvā a¤¤assa vihārassa upacāraü anokkamitvā 'va nivattati, ekā yeva āpatti. kenaci antarāyena purimikaü anupagatena pacchimikā upagantabbā. vassaü ukkaķķhitukāmo 'ti vassaü nāma paņhamamāsaü ukkaķķhitukāmo, #<[page 1068]># %<1068 Samantapāsādikā [Mv_III.4>% \<[... content straddling page break has been moved to the page above ...]>\ sāvanamāsaü akatvā puna āsādham eva kattukāmo 'ti attho. āgame juõhe 'ti āgame māse 'ti adhippāyo. anujānāmi bhikkhave rājånaü anuvattitun ti ettha vassukkaķķhane bhikkhånaü kāci parihāni nāma n' atthi 'ti anuvattituü anu¤¤ātaü. tasmā a¤¤asmiü ca dhammike kamme anuvattitabbaü, adhammake pana na kassaci anuvattitabban ti. [Mv_III.5:] sattāhakaraõãyesu sattāhakaraõãyena gantun ti sattāhabbhantare yaü kattabbaü, taü sattāhakaraõãyaü, tena sattāhakaraõãyena karaõabhåtena gantuü anujānāmã 'ti attho. pahite gantun ti imehi sattahi bhikkhuādãhi dåte patite yeva gantuü anujānāmã 'ti attho. sattāhaü sannivatto kātabbo ti sattāhe yeva sannivattitabbo. aņņhamo aruõo tatth' eva na upaņņhāpetabbo ti attho. bhikkhunãsaīghaü uddissā ti ito paņņhāya vaccakuņã jantāgharaü jantāgharasālā 'ti imāni tãõi parihãnāni. uddositādãni uddositasikkhāpadādãsu vuttān' eva. rasavatã 'ti pan'ettha bhattagehaü vuccati. vāreyyan ti sa¤carittasikkhāpade vuttam eva. pur' āyaü suttanto na palujjatã 'ti yāva ayaü suttanto na palujjati. yāva ayaü suttanto na vinassati. a¤¤ataraü vā pan'assa kiccaü hoti karaõãyaü vā 'ti etena parisaīkhataü yaü ki¤ci karaõãyaü saīgahitaü hoti. sabbattha ca icchāmi dāna¤ a dātuü dhamma¤ ca sotuü bhikkhå ca passitun ti iminā 'va kappiyavacanena p' esite gantabbaü, etesaü vā vevacanena. peyyālakkamo pana evaü veditabbo, yathā upāsakena saīghaü uddissa vihārādayo kārāpitā honti, sambahule bhikkhå uddissa, ekaü bhikkhuü uddissa, bhikkhunisaīghaü uddissa, sambahulā bhikkhuniyo, ekaü bhikkhuniü, sambahulā sikkhamānāyo, ekaü sikkhamānaü, sambahule sāmaõere, ekaü sāmaõeraü, sambahulā samaõeriyo, ekaü sāmaõeriü uddissa attano atthāya nivesanaü kārāpitaü hoti 'ti vuttaü, evam eva upāsikāya, bhikkhunā, bhikkhuniyā, sikkhamānāya, sāmaõerena, sāmaõerāya saīghaü uddissā 'ti sabbaü vattabbaü. etesu sattappakāresu karaõãyesu pahite gantabbaü. #<[page 1069]># %% \<[... content straddling page break has been moved to the page above ...]>\ [Mv_III.6:] pa¤cannaü sattāhakaraõãyenā 'ti etesaü bhikkhuādãnaü sahadhammikānaü gilānabhattaü vā gilānupaņņhākabhattaü vā bhesajjaü vā pariyesissāmi vā pucchissāmi vā upaņņhahissāmi vā 'ti evam ādinā parato vitthāretvā dassitena kāraõena appahite 'pi gantabbaü. pageva pahite. bhikkhu gilāno hoti, anabhirati uppannā hoti, kukkuccaü uppannaü hoti, diņņhigataü uppannaü hoti, garudhammaü ajjhāpanno hoti parivāsāraho, målāya paņikassanāraho hoti, mānattāraho, abbhanāraho, saīgho kammaü kattukāmo hoti, kataü vā saīghena kammaü hotã, 'ti etehi dasahi kāraõehi bhikkhussa santikaü gantabbaü. bhikkhuniyā santikaü navahi kāraõehi gantabbaü. sikkhamānāya santikaü chahi, ādito catåhi sikkhā kuppitā hoti upasampajjitukāmā hotã 'ti. sāmaõerassāpi chahi, ādito catåhi vassaü pucchitukāmo upasampajjitukāmo hotã 'ti. sāmaõeriya upasampadaü apanetvā sikkhāpadaü dātukāmo hotã 'ti iminā saddhiü pa¤cahi. parato mātāpitånaü anu¤¤ātaņņhāne 'pi es' eva nayo. Andhakaņņhakathāyam pana ye mātāpitånaü upaņņhākā ¤ātakā vā a¤¤ātakā vā tesaü pi appahite gantuü vaņņatã 'ti vuttaü. taü n' eva aņņhakathāyaü na pāëiyā vuttaü, tasmā na gahetabbaü. [Mv_III.7:] bhikkhubhatiko ti ekasmiü vihāre bhikkhåhi saddhiü vasanakapuriso. [Mv_III.8:] udriyatã 'ti palujjati. bhaõķaü chedāpitan ti dabbasambhārabhaõķaü chindāpitaü. avaharāpeyyun ti āharāpeyyuü. dajjāhan ti dajje ahaü. saīghakaraõãyenā 'ti ettha yaüki¤ci uposathāgārādãsu senāsanesu cetiyacchattavedikādãsu vā kattabbaü, antamaso bhikkhuno puggalikasenāsanam pi sabbaü saīghakaraõãyam eva. tasmā tassa nipphādanatthaü dabbasambhārādãni vā āharituü vaķķhakippabhåtãnaü bhattavetanādãni vā dāpetuü gantabbaü. ayam pan' ettha pāëimuttakaratticchedavinicchayo dhammassavanatthāya animantitena gantuü na vaņņati. sace pana ekasmiü mahāāvāse paņhamaü yeva katikā katā hoti asukadivasan nāma sannipatitabban ti, #<[page 1070]># %<1070 Samantapāsādikā [Mv_III.9>% \<[... content straddling page break has been moved to the page above ...]>\ nimantito yeva nāma hoti, gantuü vaņņati. bhaõķakaü dhovissāmã 'ti gantuü na vaņņati. sace pana ācariyupajjhāyā pahiõanti vaņņati. nātidåre vihāro hoti, tattha gantvā ajj'eva āgamissāmã 'ti sampāpuõituü na sakkoti vaņņati. uddesaparipucchādãnaü atthāya pi gantuü na labhati. ācariyaü passissāmã 'ti pana gantuü labhati. sace naü ācariyo ajja mā gacchā 'ti vadati, vaņņati. upaņthākakulaü vā ¤ātikulaü vā dassanatthāya gantuü na labhati. [Mv_III.9:] paripātenti pã 'ti samantato āgantvā palāpenti bhayaü vā janenti jãvitā voropenti. āvisantã 'ti sarãraü anupavisanti. [Mv_III.10:] yena gāmo tena gantun ti ādãsu sace gāmo avidåraü gato hoti, tattha piõķāya caritvā vihāram eva āgantvā vasitabbaü. sace dåraü gato hoti, sattāhavārena aruõo uņņhāpetabbo. na sakkā ce hoti, tatr' eva sabhāgaņņhāne vasitabbaü. sace manussā yathāpavattāni salākabhattādãni denti, na mayaü tasmiü vihāre vasāmā ti vattabbā. mayaü vihārassa vā pāsādassa vā na dema, tumhākaü yatthakatthaci vasitvā bhu¤jathā 'ti vutte pana, yathāsukhaü bhu¤jitabbaü, tesaü yeva taü pāpuõāti. tumhākaü vasanaņņhāne pāpuõāpetvā bhu¤jathā 'ti vutte pana, yattha vasanti, tattha netvā vassaggena pāpuõāpetvā bhu¤jitabbaü. sace pavāritakāle vassāvāsikaü denti, yadi sattāhavārena aruõaü uņņhāpayiüsu gahetabbaü, chinnavassehi pana na mayaü tattha vasimhā, chinnavassā mayan ti vattabbaü, yadi yesaü amhākaü senāsanaü pāpitaü, te gaõhantå 'ti vadanti, gahetabbaü. yam pana vihāre upanikkhittakaü mā vinassã 'ti idha āhaņaü cãvarādivebhaīgiyabhaõķaü, taü tatth'eva gantvā apaloketvā bhājetabbaü. ito ayyānaü cattāro paccaye dethā 'ti kappiyakārakānaü dinne khettavatthuādike tatruppāde 'pi es'eva nayo. saīghikaü hi vebhaīgiyabhaõķaü antovihāre vā bahisãmāya vā hotu, bahisãmāya ņhitānaü apaloketvā bhājetuü na vaņņati. #<[page 1071]># %% \<[... content straddling page break has been moved to the page above ...]>\ ubhayatraņņhitam pana antosãmāya ņhitānaü apaloketvā bhājetuü vaņņati yeva. [Mv_III.11:] saīgho bhinno ti ettha bhinne saīghe gantvā karaõãyaü n' atthi, yo pana bhijjissatã 'ti āsaīkito taü sandhāya bhinno ti vuttaü. sambahulāhi bhikkhunãhi saīgho bhinno ti ettha na bhikkhunãhi saīgho bhinno ti daņņhabbo. vutta¤ h'etaü, na kho Upāli bhikkhunã saīghaü bhindatã 'ti. etā pana nissāya etā anubalaü katvā yaü saīghaü bhikkhå bhindeyyun ti āsaīkā hoti, taü sandhāy' etaü vuttaü. [Mv_III.12:] vajo ti gopālakānaü nivāsanaņņhānaü. yena vajo 'ti ettha vajena saddhiü gatassa vassacchede anāpatti. upakaņņhāyā 'ti āsannāya. satthe vassaü upagantum ti ettha vassåpanāyikadivase tena bhikkhunā upāsakā vattabbā kuņikā laddhuü vaņņatã 'ti. sace karitvā denti, tatth' eva pavisitvā idha vassaü upemã 'ti tikkhattuü vattabbaü. no ce denti, sālāsaīkhepena ņhitasakaņassa heņņhā upagantabbaü, taü pi alabhantena ālayo kātabbo. satthe pana vassaü upagantuü na vaņņati. ālayo nāma idha vassaü vasissāmã ti cittuppādamattaü. sace maggapaņippanne yeva satthe pavāraõādivaso hoti, tatth'eva pavāretabbaü. atha sattho antovasse yeva bhikkhunā patthitaņņhānaü patvā atikkamati, patthitaņņhāne vasitvā tattha bhikkhåhi saddhiü pavāretabbaü. athāpi sattho antovasse yeva antarā ekasmiü gāme tiņņhati vā vippakirãyati vā, tasmiü yeva gāme bhikkhåhi saddhiü vasitvā pavāretabbaü. appavāretvā tato paraü gantuü na vaņņati. nāvāya vassaü upagacchantenāpi kuņiyaü yeva upagantabbaü. pariyesitvā alabhantena ālayo kātabbo. sace anto temāsaü nāvā samudde yeva hoti, tatth'eva pavāretabbaü. atha sace nāvā kulaü labhati, aya¤ ca parato gantukāmo hoti, gantuü na vaņņati, nāvāya laddhagāme yeva vasitvā bhikkhåhi saddhiü pavāretabbaü. #<[page 1072]># %<1072 Samantapāsādikā [Mv_III.12>% \<[... content straddling page break has been moved to the page above ...]>\ sace 'pi nāvā anutãram eva a¤¤attha gacchati, bhikkhu ca paņhamaü laddhagāme yeva vasitukāma, nāvā gacchatu, bhikkhunā tatth' eva vasitvā bhikkhåhi saddhiü pavāretabbaü. iti vaje satthe nāvāyan ti tãsu ņhānesu n'atthi vassacchede āpatti, pavāretu¤ ca labhatã 'ti. purimesu pana vāëehi ubbāëhā hontã 'ti ādãsu saīghabhedapariyosānesu vatthåsu kevalaü anāpatti hoti, pavāretuü pana na labhati. pisācillikā 'ti pisācā yeva pisācillikā. na bhikkhave rukkhasusire 'ti ettha suddhe rukkhasusire yeva na vaņņati. mahantassa pana susirassa anto padaracchadanaü kuņikaü katvā pavisanadvāraü yojetvā upagantuü vaņņati. rukkhaü chinditvā khāõukamatthake padaracchadanaü kuņikaü katvāpi vaņņati yeva. rukkhaviņapiyā 'ti etthāpi suddhe viņapamatte na vaņņati. mahāviņape pana aņņakaü bandhitvā tattha padaracchadanaü kuņikaü katvā upagantabbaü. asenāsanikenā 'ti yassa pa¤cannaü chadanānaü a¤¤atarena channaü yojitadvārabandhaü senāsanaü n'atthi, tena na upagantabbaü. na bhikkhave chavakuņikāyā 'ti ettha chavakuņikā nāma ņaükitama¤cādibhedā kuņã, tattha upagantuü na vaņņati. susāne pana a¤¤aü kuņikaü katvā upagantuü vaņņati. na bhikkhave chatte 'ti etthāpi catåsu thambhesu chattaü ņhapetvā āvaraõaü katvā dvāraü yojetvā upagantuü vaņņati. chattakuņikā nām' esā hoti. cāņiyā 'ti etthāpi mahantena kapallena chatte vuttanayena kuņiü katvā upagantuü vaņņati. [Mv_III.13:] evaråpā katikā 'ti etthāpi a¤¤āpi yā ãdisā adhammikā katikā hoti, sā na kātabbā 'ti attho. tassā lakkhaõaü Mahāvibhaīge vuttaü. [Mv_III.14:] vassāvāso paņissuto hoti. purimikāyā 'ti tumhākaü āvāse purimikāya vassupanāyikāya vassaü vasissāmã 'ti paņi¤¤ā katā hoti. purimikā ca na pa¤¤āyatã 'ti yattha paņi¤¤ātaü tattha vassupagamanaü na dissatã 'ti paņissave ca āpatti dukkaņassā 'ti ettha na kevalaü imaü temāsaü idha vassaü vasathā 'ti etass'eva paņissave āpatti imaü temāsaü bhikkhaü gaõhatha, ubho 'pi mayaü idha vasissāma, ekato uddisāpessāmā 'ti evam ādināpi tassa tassa paņissave dukkataü. #<[page 1073]># %% \<[... content straddling page break has been moved to the page above ...]>\ ta¤ ca kho paņhamaü suddhacittassa pacchā visaüvādanapaccayā. paņhamam pi asuddhacittassa pana paņissave pācittiyaü, visaüvādane dukkaņan ti pācittiyena saddhiü dukkaņaü yujjati. so tadah' eva akaraõãyo ti ādãsu, sace vassaü anupagantvā vā pakkamati, upagantvā vā sattāhaü bahiddhā vãtināmeti, purimikā ca na pa¤¤āyati paņissave ca āpatti. vassaü upagantvā pana aruõaü anuņņhāpetvā tadah'eva sattāhakaraõãyena pakkamantassāpi antosattāhe nivattantassa anāpatti, ko pana vādo dvihatihaü vasitvā antosattāhe nivattantassa. dvihatihaü vasitvā 'ti etthāpi nirapekkhagamanen'eva upacārātikkame vassacchedo veditabbo. sace idha vasissāmã 'ti ālayo atthi, asatiyā pana vassaü na upeti, gahitasenāsanaü sugahitaü, chinnavasso na hoti, pavāretuü labhati yeva. sattāhaü anāgatāya pavāraõāyā 'ti ettha navam ito paņņhāya gantuü vaņņati, āgacchatu vā mā vā, anāpatti. sesaü uttānam evā 'ti. Vassåpanāyikakkhandhakavaõõanā niņņhitā. Pavāraõākkhandhakaü. [Mv_IV.1:] Pavāraõakkhandhake, n' eva ālapeyyāma na sallapeyyāmā 'ti ettha ālāpo nāma paņhamavacanaü, sallāpo nāma pacchimavacanaü. hatthavilaīghakenā 'ti hatthukkhepakena. pasusaüvāsan ti pasånaü viya saüvāsaü. pasavo 'pi hi attano uppannaü sukhadukkhaü a¤¤ama¤¤assa na ārocenti, paņisanthāraü na karonti, tathā ete 'pi akaüsu. tasmā nesaü saüvāso pasusaüvāso ti vuccati. esa nayo sabbattha na bhikkhave mågavattaü titthiyasamādānan ti imaü temāsaü na kathetabban ti evaråpaü vattasamādānaü na kātabbaü. adhammikakathikā hi esā. a¤¤ama¤¤ānulomatā 'ti a¤¤ama¤¤aü vattuü anulamabhāvo. vadantu maü āyasmanto ti hi vadantaü sakkā hoti ki¤ci vattuü, #<[page 1074]># %<1074 Samantapāsādikā [Mv_IV.1>% \<[... content straddling page break has been moved to the page above ...]>\ na itaraü. āpattivuņņhānatā vinayapurekkhāratā 'ti āpattãhi vuņņhānabhāvo, vinayaü purato katvā caraõabhāvo. vadantu maü āyasmanto ti hi vadanto āpattãhi vuņņhahissati vinaya¤ ca purakkhitvā viharatã 'ti vuccati. suõātu me bhante saīgho. ajja pavāraõā. yadi saīghassa pattakallaü, saīgho pavāreyyā 'ti ayaü sabbasaīgāhikā nāma ¤atti. evaü hi vutte, tevācikaü dvevācika¤ ca ekavācika¤ ca pavāretuü vaņņati, samānavassikam eva na vaņņati. tevācikaü pavāreyyā 'ti vutte pana tevācikam eva vaņņati, a¤¤aü na vaņņati. dvevācikaü pavāreyyā 'ti vutte dvevācika¤ ca tevācika¤ ca vaņņati, ekavācika¤ ca samānavassika¤ ca na vaņņati. ekavācikaü pavāreyyā 'ti vutte pana ekavācikadvevācikatevācikāni vaņņanti, samānavassikam eva na vaņņati. samānavassikan ti vutte sabbaü vaņņati. [Mv_IV.2:] acchantã 'ti nisinnā 'va honti na uņņhahanti. tad anantarā 'ti tad anantaraü, tāvattakaü kālan ti attho. [Mv_IV.3:] cātuddasikā ca paõõarasikā cā 'ti ettha cātuddasikāya ajja pavāraõā cātuddasã 'ti evaü pubbakiccaü kātabbaü, paõõarasikāya ajja pavāraõā paõõarasã 'ti. pavāraõākammesu sace ekasmiü vihāre pa¤casu bhikkhåsu vasantesu, ekassa pavāraõaü āharitvā cattāro gaõa¤attiü ņhapetvā pavārenti, catåsu vā tãsu vā vasantesu, ekassa pavāraõaü āharitvā tayo vā dve vā saīgha¤attiü ņhapetvā pavārenti, sabbam etaü adhammena vaggaü pavāraõākammaü. sace pana sabbe 'pi pa¤ca janā ekato sannipatitvā gaõa¤attiü ņhapetvā pavārenti, cattāro vā tayo vā dve vā vasantā ekato sannipatitvā saīgha¤attiü ņhapetvā pavārenti, sabbam etaü adhammena samaggaü pavāraõākammaü. sace pa¤casu janesu ekassa pavāraõaü āharitvā cattāro saīgha¤attiü ņhapetvā pavārenti, catåsu vā tãsu vā ekassa pavāraõaü āharitvā tayo vā dve vā gaõa¤attiü ņhapetvā pavārenti, sabbam etaü dhammena vaggaü pavāraõākammaü. #<[page 1075]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pana sabbe 'pi pa¤cajanā ekato sannipatitvā saīgha¤attiü ņhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaõa¤attiü ņhapetvā pavārenti, dve a¤¤ama¤¤aü pavārenti, eko vasanto adhiņņhānapavāraõaü karoti, sabbam etaü dhammena samaggaü pavāraõākamman ti. dinnā hoti pavāraõā 'ti ettha evaü dinnāya pavāraõāya pavāraõāhārakena saīghaü upasaīkamitvā evaü pavāretabbaü Tisso bhante bhikkhu saīghaü pavāreti diņņhena vā sutena vā parisaīkāya vā, vadatu taü bhante saīgho anukampaü upādāya, passanto paņikarissati. dutiyam pi bhante ...pe... tatiyam pi bhante Tisso bhikkhu saīghaü pavāreti diņņhena vā sutena vā parisaīkāya vā ... pe... paņikarissatã 'ti. sace pana vuķķhataro hoti, āyasmā bhante Tisso ti vattabbaü. eva¤ hi tena tass' atthāya pavāritaü hotã 'ti. pavāraõaü dentena chandaü pi dātun ti ettha, chandadānaü Uposathakkhandhake vuttanayen'eva veditabbaü. idhāpi ca chandadānaü avasesasaīghakammatthāya, tasmā sace pavāraõaü dento chandaü deti, vuttanayen' eva āhaņāya pavāraõāya ārocitāya tena ca bhikkhunā saīghena ca pavāritam eva hoti. atha pavāraõam eva deti na chandaü, tassa ca pavāraõāya ārocitāya saīghena ca pavārite sabbesaü suppavāritaü hoti, a¤¤am pana kammaü kuppati. sace pana chandam eva deti na pavāraõaü, saīghassa pavāraõā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaü hoti. pavāraõādivase pana bahisãmāya pavāraõaü adhiņņhahitvā āgatena pi chando dātabbo, tena saīghassa pavāraõākammaü na kuppati. [Mv_IV.5:] ajjaü me pavāraõā 'ti ettha sace cātuddasikā hoti, ajja me pavāraõā cātuddasã, sace paõõarasikā, ajja me pavāraõā paõõarasã 'ti evaü adhiņņhātabbaü. tadahu pavāraõāya āpattin ti ādi vuttanayam eva [Mv_IV.7:] puna pavāretabban ti puna pubbakiccaü katvā ¤attiü ņhapetvā saīghattherato paņņhāya pavāretabbaü. sesaü Uposathakkhandhakavaõõanāyaü vuttanayen'eva veditabbaü. #<[page 1076]># %<1076 Samantapāsādikā [Mv_IV.14>% [Mv_IV.13:] āgantukehi āvāsikānaü anuvattitabban ti ajja pavāraõā cātuddasã 'ti etad eva pubbakiccaü kātabbaü. paõõarasikapavāraõāya pi es' eva nayo. āvāsikehi nissãmaü gantvā pavāretabban 'ti vassāvasāne ayaü pāëimuttaka vinicchayo, sace purimikāya pa¤ca bhikkhå vassaü upagatā, pacchimikāya pi pa¤ca, purimehi ¤attiü ņhapetvā pavārite pacchimehi tesaü santike pārisuddhiuposatho kātabbo, na ekasmiü uposathagge dve ¤attiyo ņhapetabbā. sace 'pi pacchimikāya upagatā cattāro tayo dve eko vā hoti es' eva nayo. atha purimikā cattāro, pacchimikāya 'pi cattāro tayo dve eko vā, es' eva nayo. athāpi purimikāya tayo, pacchimikāya pi tayo dve eko vā, es' eva nayo. idaü h'ettha lakkhaõaü, sace purimikāya upagatehi pacchimikāya upagatā thokatarā c' eva honti samasamā vā saīghapavāraõāya ca gaõaü pårenti, saīghapa vāraõāvasena ¤attiü ņhapetabbā 'ti. sace pana purimikāya tayo, pacchimikāya eko hoti, tena saddhiü cattāro honti, catunnaü saīgha¤attiü ņhapetvā pavāretuü na vaņņati. gaõa¤attiyā pana so gaõapårako hoti, tasmā gaõavasena ¤attiü ņhapetvā purimehi pavāretabbaü, itarena tesaü santike pārisuddhiuposatho kātabbo. purimikāya dve, pacchimikāya dve vā eko vā hoti, es'eva nayo. purimikāya eko, pacchimikāya eko hoti, ekena ekassa santike pavāretabbaü, ekena pārisuddhiuposatho kātabbo. sace purimavassåpagatehi pacchimavassåpagatā ekena pi adhikatarā honti, paņhamaü pātimokkhaü uddisitvā pacchā thokatarehi tesaü santike pavāretabbaü. kattikacātummāsiniyā pavāraõāya pana, sace paņhamaü vassåpagatehi mahāpavāraõāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraõā¤attiü ņhapetvā pavāretabbaü. tehi pavārite pacchā itarehi nesaü pārisuddhiuposatho kātabbo. atha mahāpavāraõāya pavāritā bahå honti, pacchā vassåpagatā thokā vā eko vā, #<[page 1077]># %% \<[... content straddling page break has been moved to the page above ...]>\ pātimokkhe uddiņņhe pacchā tesaü santike tena pavāretabbaü. [Mv_IV.14:] na ca bhikkhave appavāraõāya pavāretabbaü a¤¤atra saīghasāmaggiyā 'ti ettha Kosambikasāmaggãsadisā 'va sāmaggã veditabbā. ajja pavāraõā sāmaggã 'ti eva¤ c' ettha pubbakiccaü kātabbaü. ye pana kismi¤cid eva appamattake pavāraõaü ņhapetvā samaggā honti, tehi pavāraõāyam eva pavāraõā kātabbā. sāmaggãpavāraõaü karontehi ca paņhamapavāraõaü ņhapetvā paņipadato paņņhāya yāva kattikacātummāsipuõõamā etth'antare kātabbā, tato pacchā vā pure vā na vaņņati. [Mv_IV.15:] dvevācikaü pavāretun ti ettha ¤attiü ņhapentenāpi yadi saīghassa pattakallaü, saīgho dvevācikaü pavāreyyā 'ti vattabbaü, ekavācike ekavācikaü pavāreyyā 'ti. samānavassike 'pi samānavassikaü pavāreyyā 'ti vattabbaü, ettha ca bahå 'pi samānavassā ekato pavāretuü labhanti. [Mv_IV.16:] bhāsitāya lapitāya apariyositāyā 'ti ettha sabbasaīgāhika¤ ca puggalika¤ cā 'ti dubbidhaü pavāraõāņņhapanaü. tattha sabbasaīgāhike suõātu me bhante saīgho ...pe... saīgho tevācikaü pavāre iti sukārato yāva rekāro, tāva bhāsitā lapitā, apariyositā 'va hoti pavāraõā, etthantare ekapade 'pi ņhapentena ņhapitā hoti pavāraõā. yakāre pana patte pariyositā hoti, tasmā tato paņņhāya ņhapentena aņņhapitā hoti. puggalikaņņhapane pana saõghaü bhante pavāremi ...pe... dutiyam pi ..., tatiyam pi bhante saīghaü pavāremi diņņhena vā sutena vā parisaīkāya vā ...pe... passanto paņã 'ti saīkārato yāva ayaü sabbapacchimo ņikāro, tāva bhāsitā lapitā, apariyositā 'va pavāraõā, etth' antare ekapade 'pi ņhapentena ņhapitā hoti pavāraõā. karissāmã 'ti vutte pana pariyositā 'va hoti, tasmā karissāmã 'ti vutte pana pariyositā 'va hoti tasmā karissāmã 'ti ekasmiü pade patte ņhapitā 'ti aņņhapitā 'va hoti. esa nayo dvevācikaekavācikasamānavassikāsu. etāsu pi hi pavāraõāsu saīkārato ņikārāvasānaü yeva ņhapanakkhettan ti. #<[page 1078]># %<1078 Samantapāsādikā [Mv_IV.16>% \<[... content straddling page break has been moved to the page above ...]>\ anuyu¤jiyamāno ti anuyogaü katvā kimhi naü ņhapesã 'ti parato vuttanayena pucchiyamāno. omadditvā 'ti etāni alaü bhikkhu mā bhaõķanan ti ādãni vacanāni vatvā. vacanomaddanā hi idha omaddanā 'ti adhippetā. anuddhaüsitaü paņijānātã 'ti amålakena pārājikena anuddhaüsito ayaü mayā 'ti evaü paņijānāti. yathādhamman ti saīghādisesena anuddhaüsane pācitiyaü, itarehi dukkaņaü. nāsetvā 'ti liīganāsanāya nāsetvā. sāssa yathādhammaü paņikatā 'ti ettakam eva vatvā pavārethā 'ti vattabbo, asukā nāma āpattã 'ti idam pana na vattabbaü, eta¤ hi kalahassa mukhaü hoti. idam vatthuü pa¤¤āyati, na puggalo ti ettha corā kira ara¤¤avihāre pokkharaõito macche gahetvā pacitvā khāditvā agamaüsu, so taü vippakāraü disvā bhikkhussa iminā kammena bhavitabban ti sallakkhetvā evam āha. vatthuü ņhapetvā saõgho pavāreyyā 'ti yadā taü puggalaü jānissāma, tadā taü codessāma, idāni pana saõgho pavāretå 'ti ayam ettha attho. idān' eva naü vadehã 'ti sace iminā vatthunā ka¤ci puggalaü parisaīkasi, idān'eva naü apadisāhã 'ti attho. sace apadisati, taü puggalaü anuvijjitvā pavāretabbaü, no ce apadisati, upaparikkhitvā jānissāmā 'ti pavāretabbaü. ayaü puggalo pa¤¤āyati, na vatthun ti ettha eko bhikkhu mālāgandhavilepanehi cetiyaü vā påjesi, ariņņhaü vā pivi, tassa tad anuråpo sarãragandho hoti, so taü gandhaü sandhāya imassa bhikkhuno gandho ti vatthuü pakāsento evam āha. puggalaü ņhapetvā saīgho pavāreyyā 'ti etaü puggalaü ņhapetvā saīgho pavāretå 'ti. idān' eva naü vadehã 'ti yaü tvaü puggalaü ņhapāpesi, tassa puggalassa idān' eva dosaü vadehi. sace ayam assa doso ti vadati, taü puggalaü sodhetvā pavāretabbaü, #<[page 1079]># %% \<[... content straddling page break has been moved to the page above ...]>\ atha ca n'āhaü jānāmã 'ti vadati, upaparikkhitvā jānissāmā 'ti pavāretabbaü. idaü vatthu¤ ca puggalo ca pa¤¤āyatã 'ti purimanayen'eva corehi macche gahetvā pacitvā paribhuttaņņhāna¤ ca gandhādãhi nhānaņņhāna¤ ca disvā pabbajitass' edaü kamman ti ma¤¤amāno so evam āha. idān' eva naü vadehã 'ti idān' eva tena vatthunā parisaīkitapuggalaü vadehi. idam pana ubhayaü disvā diņņhakālato paņņhāya vinicchinitvā 'va pavāretabbaü. kallaü vacanāyā 'ti kallacodanāya codetuü vaņņatã 'ti attho. kasmā. pavāraõato pubbe avinicchitattā pacchā ca disvā coditattā 'ti. ukkoņanakaü pācittiyan ti ida¤ hi ubhayaü pubbe pavāraõāya disvā vinicchinitvā 'va bhikkhå pavārenti, tasmā puna taü ukkoņentassa āpatti. [Mv_IV.17:] dve tayo uposathe cātuddasike kātun ti ettha catutthapa¤camā dve cātuddasikā tatiyo pana pakatiyāpi cātuddasiko yevā 'ti tasmā tatiyacatutthā vā tatiyacatutthapa¤camā vā dve tayo cātuddasikā kātabbā. atha catutthe kate te suõanti, pa¤camo cātuddasiko kātabbo. evam pi dve cātuddasikā honti. evaü karontā bhaõķanakārakānaü terase vā cātuddase vā ime paõõarasãpavāraõaü pavāressanti. evaü pavārentehi ca bahisãmāya sāmaõere ņhapetvā te āgacchantã 'ti sutvā lahuü lahuü sannipatitvā pavāretabbaü. etam atthaü dassetuü te ce bhikkhave ...pe ... tathā karontå 'ti vuttaü. asaüvihitā 'ti asaüvidahitā āgamanajānanatthāya akatasaüvidahanā, avi¤¤ātā 'va hutvā 'ti attho. tesaü vikkhitvā 'ti kilantattha muhuttaü vissamathā 'ti ādinā nayena sammohaü katvā 'ti attho. no ce labhethā'ti no ce bahisãmaü gantuü labheyyuü, bhaõķanakārakānaü sāmaõerehi c' eva daharabhikkhåhi ca nirantaraü anubaddhā' va honti. āgame juõhe 'ti yaü sandhāya āgame juõhe pavāreyyāmā 'ti ¤attiü ņhapesuü, tasmiü āgame juõhe. #<[page 1080]># %<1080 Samantapāsādikā [Mv_IV.17>% komudiyā cātummāsiniyā akāmā pavāretabban ti avassaü pavāretabbaü, na hi taü atikkamitvā pavāretuü labbhati. tehi ce bhikkhave bhikkhåhi pavāriyamāne 'ti evaü cātummāsiniyā pavāriyamāne. [Mv_IV.18:] a¤¤ataro phāsuvihāro ti taruõasamatho vā taruõavipassanā vā paribāhirā bhavissāmā 'ti anibaddharattiņņhānadivāņņhānādibhedena bhāvanānuyogaü sampādetuü asakkontā bāhirā bhavissāma. sabbeh' eva ekajjhaü sannipatitabban ti iminā chandadānaü paņikkhipati. bhinnassa hi saīghassa samaggakaraõakāle tiõavatthārakasamathe imasmi¤ ca pavāraõasaīgahe 'ti imesu tisu ņhānesu chandaü dātuü na vaņņati. pavāraõasaīgaho ca nām' āyaü vissaņņhakammaņņhānānaü thāmagatasamathavipassanānaü sotāpannādãna¤ ca na dātabbo. taruõasamathavipassanālabhino pana sabbe vā hontu upaķķhā vā ekapuggalo vā ekassa pi vasena dātabbo yeva. dinne pavāraõasaīgahe antovassaü parihāro 'va hoti, āgantukā tesaü senāsanaü gahetuü na labhanti, tehi pi chinnavassehi na bhavitabbaü, pavāretvā pana antarāpi cārikaü pakkamituü labhanti 'ti dassanatthaü, tehi ce bhikkhave 'ti ādim āha. sesaü sabbattha uttānam evā 'ti. Pavāraõākkhandhakavaõõanā niņņhitā. Cammakkhandhakaü. [Mv_V.1:] Issarādhipaccan ti issarabhāvena ca adhipatibhāvena ca samannāgataü. rajjan ti rājabhāvaü, ra¤¤ā kattabbakiccaü vā. Soõo nāmā Koliviso ti ettha Soõo ti tassa nāmaü, Koliviso ti gottaü. pādatalesu lomānã 'ti uthosu rattesu pādatalesu sukhumānaü a¤janavaõõāni kammacittakatāni lomāni jātāni honti. so kira pubbe asãtisahassānaü purisānaü jeņņhapuriso hutvā tehi saddhiü paccekabuddhassa vasanaņņhāne paõõasālaü katvā attano sassirikaü uõõapāvārakaü paccekabuddhassa pādehi akkamanaņņhāne pādapu¤chanikaü katvā ņhapesi. temāsam pana sabbe 'va paccekabuddhaü upaņņhahiüsu. ayaü tassa ca tesa¤ ca asãtigāmikasahassānaü pubbapayogo. #<[page 1081]># %% \<[... content straddling page break has been moved to the page above ...]>\ gāmikasahassānã 'ti tesu gāmesu vasantānaü kulaputtānaü asãtisahassāni. kenacid eva karaõãyenā 'ti kenaci karaõãyena viya. na pan' assa ki¤ci karaõãyaü atthi a¤¤atra tassa dassanatthāya. rājā kira tāni pi asãtikulaputtasahassāni sannipātento evaü aparisaīkanto Soõo āgamissatã 'ti sannipātāpesi. diņņhadhammike atthe 'ti Kasivaõijjādãni dhammena kattabbāni, mātāpitaro dhammena positabbā 'ti evam ādinā nayena idhalokahite atthe anusāsitvā. so no bhagavā 'ti so amhākaü bhagavā tumhe samparāyike atthe anusāsissatã 'ti attho. bhagavantaü paņivedemã 'ti bhagavantaü jānāpemi. pāņikāya nimmujjitvā 'ti sopāõassa heņņhā aķķhacandapāsāne nimmujjitvā. yassa dāni bhante bhagavā kālaü ma¤¤atã 'ti yassa tesaü hitakiriyatthassa bhagavā kālaü jānāti. vihārappacchāyāyan ti vihārappaccante chāyāyaü. samannāharantã 'ti pasādavasena punappunaü manasikaronti. bhiyyoso mattāyā 'ti bhiyyoso mattāya puna visiņņhataraü dassehã 'ti attho. antaradhāyatã 'ti adassanaü hoti. lohitena phuņņho 'ti lohitena makkhito hoti. gavāghātanan ti yattha gāvo ha¤¤anti, tādiso ti attho. kusalo 'ti vãõāya vādanakusalo. vãõāya tantissare 'ti vãõāya tantiyā sare. accāyikā 'ti atiāyatā kharamucchitā. saravatã 'ti sarasampannā. kamma¤¤ā 'ti kammakkhamā. atisithilā 'ti mandamucchitā. same guõe patiņņhitā 'ti majjhime sare ņhapetvā mucchitā. viriyasamathaü adhiņņhāhã 'ti viriyasampayuttaü samathaü adhiņņhāhi, viriyasamathena yojehã 'ti attho. indriyāna¤ ca samataü paņivijjhā 'ti saddhādãnaü indriyānaü samataü samabhāvaü, tattha saddhaü pa¤¤āya pa¤¤a¤ ca saddhāya, viriyaü samādhinā samādhi¤ ca viriyena yojiyamānānaü indriyānaü samataü paņivijjha. tattha ca nimittaü gaõhāhã 'ti tasmiü samathe sati, yena ādāse mukhanimittena uppaj jitabbaü,- #<[page 1082]># %<1082 Samantapāsādikā [Mv_Vë>% \<[... content straddling page break has been moved to the page above ...]>\ taü samathanimittaü vipassanānimittaü magganimittaü phalanimittaü gaõhāhi, nibbattehã 'ti attho. a¤¤aü byākareyyan ti arahā ahan ti jānāpeyyaü. chaņņhānānã 'ti cha kāraõāni. adhimutto hohi 'ti paņivijjhitvā paccakkhaü katvā ņhito hoti. nekkhammādhimutto ti sabbaü arahattavasena vuttaü. arahattaü hi sabbakilesehi nikkhantattā nekkhammaü. pavivittatā paviveko, byāpajjhābhāvato abyāpajjhaü, taõhāya khayante uppannattā taõhakkhayo, upādānassa khayante uppannattā upādānakkhayo, sammohābhāvato asammoho 'ti vuccati. kevalaü saddhāmattakan ti paņivedharahitaü kevalaü paņivedhapa¤¤āya asammissaü saddhāmattakaü. paņicayan ti punappunaü karaõena vuķķhiü. vãtarāgattā maggapaņivedhena rāgassa vigatattā yeva nekkhammasaīkhātaü arahattaü paņivijjhitvā ņhito hoti. phalasamāpattivihārena viharati, tan ninnamānaso yeva hotã 'ti attho. sesapadesu pi es' eva nayo. lābhasakkārasilokan ti catupaccayalābha¤ ca tesaü yeva sukatabhāva¤ ca vaõõabhaõana¤ ca. nikāmayamāno 'ti icchayamāno patthayamāno. pavivekādhimutto ti paviveke adhimutto ahan ti evaü arahattaü byākarotã 'ti attho. sãlabbataparāmāsan ti sãla¤ ca vata¤ ca parāmasitvā gahitaü gahaõamattaü. sārato paccāgacchanto ti sārabhāvena jānanto. abyāpajjhādhimutto ti abyāpajjhaü arahattaü byākaroti 'ti attho. iminā nayena sabbavāresu attho veditabbo. bhusā 'ti balavanto. n' ev' assa cittaü pariyādayantã 'ti etassa khãõāsavassa cittaü gahetvā ņhātuü na sakkonti. amissãkatan ti amissakataü kilesehi ārammaõāni saddhiü cittaü missaü karonti, tesaü abhāvā amissãkataü. ņhitan ti patiņņhitaü. āne¤jappattan ti acalanappattaü. vaya¤cassānupassatã 'ti tassa cittassa uppādam pi vayam pi passati. #<[page 1083]># %% \<[... content straddling page break has been moved to the page above ...]>\ nekkhammaü adhimuttassā 'ti arahattaü paņivijjhitvā ņhitassa. sesapadehi pi arahattam eva kathitaü. upādānakkhayassā 'ti upayogatthe sāmãvacanaü. asammoha¤ ca cetaso ti cittassa ca asammoho adhimutto. disvā āyatanuppādan ti āyatanānaü uppāda¤ ca vaya¤ ca disvā. sammā cittaü vimuccatã 'ti sammā hetunā nayena imāya vipassanāya paņipattiyā phalasamāpattivasena cittaü vimuccati, nibbānārammaõe adhimuccati. santacittassā 'ti nibbutacittassa. tādino ti iņņhāniņņhesu anunayapaņighehi akampitattā tādino. a¤¤aü byākarontã 'ti arahattaü byākaronti. attho ca vutto ti yena arahā 'ti ¤āyati, so attho ca vutto. suttattho pana suttantavaõõanāto yeva gahetabbo. attā ca anupanãto ti ahaü arahā 'ti evaü bya¤janavasena attā ca na upanãto. atha ca panidh' ekacce moghapurisā 'ti a¤¤e pana tucchapurisā hasamānā viya asantam eva a¤¤aü vacanamattena santaü katvā byākaronti. ekapalāsikan ti ekapaņalaü. asãtisakatavāhe 'ti ettha dve sakaņabhārā eko vāho ti veditabbā. sattahatthika¤ ca anãkan ti ettha cha hatthiniyo eko ca hatthã 'ti idam ekaü anãkaü, idisāni sattaü anãkāni sattahatthikaü anãkaü nāma. diguõā 'ti dvipaņalā. tiguõā 'ti tipatalā. gaõaīgaõupāhaõā 'ti catupaņalato paņņhāya vuccati. [Mv_V.2:] sabbanãlakā 'ti sabbā 'va nãlakā. es'eva nayo sabbapãtakādãsu pi. tattha ca nãlakā ummārapupphavaõõā hoti, pãtakā kaõõikārapupphavaõõā, lohitikā jayakusumapupphavaõõā, ma¤jeņņhikā ma¤jeņņhakavaõõā eva, kaõhā aëāriņņhikavaõõā, mahāraīgarattā satapadãpiņņhivaõõā, mahānāmarattā sambhinnavaõõā hoti paõķupalāsavaõõā, Kurundiyam pana padumapupphavaõõā 'ti vuttaü. #<[page 1084]># %<1084 Samantapāsādikā [Mv_V.2>% \<[... content straddling page break has been moved to the page above ...]>\ etāsu yaü ka¤ci labhitvā rajanaü colakena pu¤chitvā vaõõaü bhinditvā dhāretuü vaņņati. appamattake 'pi bhinne vaņņati yeva. nãlavaddhikā 'ti yāsaü vaddhā yeva nãlā. es' eva nayo sabbattha. etāyo 'pi vaõõabhedaü katvā dhāretabbā. khallakabaddhā 'ti pa¤hipidhānatthaü tale khallakaü bandhitvā katā. påņabaddhā 'ti Yonakaupāhanā vuccati, yāva jaīghato sabbapādaü paņicchādeti. pāliguõthimā 'ti pāliü guõthitvā katā uparipādamattam eva paņicchādeti, na jaīghaü. tålapuõõikā 'ti tålapicunā påretvā katā. tittirapattilā 'ti tittirapattasadisā vicittavaddhā. meõķavisāõavaddhikā 'ti kaõõikaņņhāne meõķakasiīgasaõņhāne vaddhe yojetvā katā. ajavisāõavaddhikādãsu pi es' eva nayo. vicchikāëikā 'ti tatth' eva vicchikānaü naīguņņhasaõņhāne vaddhe yojetvā katā. morapi¤japarisibbitā 'ti talesu vā vaddhesu vā morapi¤jehi suttakasadisehi parisibbitā. citrā 'ti vicitrā. etāsu pi yaü ka¤ci labhitvā, sace tāni khallakādãni apanetuü sakkā hoti, vala¤jetabbā. tesu pana sati vala¤jentassa dukkaņaü. sãhacammaparikkhaņā nāma pariyantesu cãvare anuvātaü viya sãhacammaü yojetvā katā. ulåkacammaparikkhaņā 'ti pakkhibilālacammaparikkhaņā. etāsu pi yā kāci taü cammaü apanetvā dhāretabbā. [Mv_V.3:] omukkan ti paņimu¤citvā apanãtaü. navā 'ti aparibhuttā. [Mv_V.4:] abhijãvanikassā 'ti yena sippena abhijãvanti jãvitaü kappenti, tassa kāraõā 'ti attho. idha kho taü bhikkhave ti ettha tan ti nipātamattaü, idha kho bhikkhave sobheyyā 'ti attho. #<[page 1085]># %% \<[... content straddling page break has been moved to the page above ...]>\ yaü tumhe 'ti ye tumhe. atha vā yadi tumhe 'ti vuttaü hoti. yadi saddassa hi atthe yam nipāto. ācariyeså 'ti ādimhi, pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ti ime cattāro 'pi idha ācariyā eva, avassikassa chabbasso ācariyamatto, so hi catuvassakāle taü nissāya vacchati, evaü ekavassassa sattavasso duvassassa aņņhavasso tivassassa navavasso catuvassassa dasavasso 'ti ime 'pi ācariyamattā eva, upajjhāyassa sandiņņhasambhattā pana sahāyakā bhikkhå, ye vā pana keci dasahi vsehi mahantatarā, te sabbe 'pi upajjhāyamattā nāma, ettakesu bhikkhåsu anupāhanesu caīkamantesu saupāhanassa caīkamato āpatti. [Mv_V.5:] pādakhãlābādho nāma, pādato khilasadisaü maüsaü nikkhantaü hoti. [Mv_V.8:] tiõapādukā 'ti yena kenaci tiõena katā pādukā. hintālapādukā 'ti khajjåripattehi katapādukā, hintālapattehi pi na vaņņati yeva. kamalapādukā 'ti kamalavaõõaü nāma tiõaü atthi, tena katapādukā usãrapādukā 'ti pi vadanti. kambalapādukā 'ti uõõāhi katapādukā. asaīkamanãyāyo 'ti bhåmiyaü suppatiņņhitā niccalā asaühāriyā. [Mv_V.9:] aīgajātaü chupantã 'ti aīgajāten' eva aīgajātaü chupanti. ogāhetvā mārenti 'ti antoudake daëhaü gahetvā mārenti. itthãyuttenā 'ti dhenuyuttena. purisantarenā 'ti purisasārathinā. purisayuttenā 'ti goõayuttena. itthantarenā 'ti itthãsārathinā. Gaīgā-Mahiyāyā 'ti Gaīgā-Mahikãëikā. [Mv_V.10:] purisayuttaü hatthavaņņakan ti ettha purisayuttaü itthãsārathi vā hotu purisasārathi vā, vaņņati. hatthavaņņakam pana itthiyo vā vaņņentu purisā vā vaņņati yeva. yānugghātenā 'ti yānapaņighaüsassa sabbo kāyo calati, tappaccayā rujjati. sivikan ti piņakasivikaü. pāņaīkin ti vaüse laggetvā kataü paņapoņņalikaü. #<[page 1086]># %<1086 Samantapāsādikā [Mv_V.10>% uccāsayanamahāsayanā 'ti ettha uccāsayanan ti pamāõātikkantaü ma¤caü, mahāsayanan ti akappiyapaccattharaõaü. āsandiādãsu āsandã 'ti pamāõātikkantāsanaü. pallaīko ti pādesu vā vāëaråpāni ņhapetvā kato. goõako ti dãghalomako mahākojavo. caturaīgulādhikāni kira tassa lomāni. cittako ti vāëacittauõõāmayattharako. paņikā 'ti uõõamayo setattharako. paņalikā 'ti ghanapupphako uõõāmayattharako, Yonaka-Damiëa-paņo ti vuccati. tålikā 'ti pakatitålikāyeya. vikatikā 'tisãhabyagghādiråpavicitto uõõāmayattharako. uddhalomã 'ti ekato uggatalomaü uõõāmayattharaõaü, uddhaülomã 'ti pi pāņho. ekantalomã 'ti ubhato uggatalomaü uõõāmayattharaõaü. kaņissan ti ratanaparisibbitaü koseyyakaņissamayaü paccattharaõaü. koseyyan ti ratanaparisibbitaü koseyyasuttamayaü paccattharaõaü. suddhakoseyyaü pana vaņņati. kuttakan ti soëasannaü nāņakitthãnaü ņhatvā naccayoggaü uõõāmayapaccattharaõaü. hatthattharāssattharā hatthãassapiņņhãsu attharakā eva. rathatthare 'pi es' eva nayo. ajinappaveõã 'ti ajinacammehi ma¤cappamāõena sibbitvā katā paveõi. kadalimigapavarapaccattharaõan ti kadalimigacamman nāma atthi, tena kataü pavarapaccattharaõaü. uttamapaccattharaõan ti attho. taü kira setavatthassa upari kadalimigacammaü pattharitvā sibbetvā karonti. sauttaracchadan ti saha uttaracchadena uparibaddhena rattavitānena saddhin ti attho. #<[page 1087]># %% \<[... content straddling page break has been moved to the page above ...]>\ setavitānam pi heņņhā akappiyapaccattharaõe sati na vaņņati, asati pana vaņņati. ubha¤tolohitakupadhānan ti sãsupadhāna¤ ca pādupadhāna¤ cā 'ti ma¤cassa ubhato lohitakupadhānaü, etaü na vaņņati. yam pana ekam eva upadhānaü ubhosu passesu rattaü vā hotu padumavaõõaü vā cittaü vā, sace pamāõayuttaü, vaņņati. mahāupaddhānaü pana paņikkhittaü. dãpicchāpo ti dãpipotako. [Mv_V.11:] ogupphiyanti 'ti bhittidaõķakādãsu veņhetvā bandhanti. abhinisãditun ti abhinissāya nisãdituü. [Mv_V.12:] gilānena bhikkhunā saupāhanenā 'ti ettha gilāno nāma yo na sakkoti anupāhano gāmaü pavisituü. [Mv_V.13:] Kuraraghare 'ti evaü nāmake nagare. eten' assa gocaragāmo vutto. Papāte pabbate 'ti Papātanāmake pabbate. eten'assa nivāsanaņņhānaü vuttaü. Soõo ti tassa nāmaü. koņiagghanakam pana kaõõapilandhanakaü dhāreti, tasmā Kuņikaõõo ti vuccati. koņikaõõo ti attho. ekaseyyan ti ekakassa seyyaü anuyu¤jakālayuttan ti attho. pāsādikan ti pāsādajanakaü. pasādanãyan ti idaü tass' eva atthavevacanaü. uttamadamathasamathan ti uttamaü damatha¤ ca samatha¤ ca pa¤¤a¤ ca samādhi¤ ca, kāyupasama¤ ca cittupasama¤ cā 'ti pi attho. dantan ti sabbesaü visåkāyikavipphanditānaü upacchinnattā dantaü, khãõakilesan ti attho. guttan ti saüvaraguttiyā guttaü. yatindriyan ti jitindriyaü. nāgan ti āguvirahitaü, kilesavirahitan ti attho. tiõõaü me vassānaü accayenā 'ti mama pabbajjādivasato paņņhāya tiõõaü vassānaü accayena. upasampadaü alatthan ti ahaü upasampadaü labhiü. #<[page 1088]># %<1088 Samantapāsādikā [Mv_V.13>% \<[... content straddling page break has been moved to the page above ...]>\ kaõhuttarā 'ti kaõhamattikuttarā, uparivaķķhitakaõhamattikā 'ti attho. gokaõņakahatā 'ti gunnaü khurehi akkantabhåmito samuņņhitehi gokaõņakehi upahatā. te kira gokaõņake ekapaņalikā upāhanā rakkhituü na sakkonti, evaü kharā honti. eragu moragu majjāru jantå 'ti imā catasso 'pi tiõajātiyo, etehi kaņasārake ca taņņikāyo ca karonti. tattha eragå 'ti erakatiõaü, taü oëārikaü, moragutiõaü tambasãsaü sukhumaü mudukaü sukhasamphassaü, tena katā taņņikā nipajjitvā vuņņhitamatte puna uddhumānā hutvā tiņņhati, majjāvunā sāņake 'pi karonti, jantussa maõisadiso vaõõo hoti. senāsanaü pa¤¤āpesã 'ti bhisiü vā kaņasārakaü vā pa¤¤āpesi. pa¤¤āpetvā ca pana Soõassa ārocesi, āvuso satthā tayā saddhiü ekāvāse vasitukāmo, gandhakuņiyaü yeva te senāsanaü pa¤¤attan ti, paņibhātu taü bhikkhu dhammo bhāsitun ti paņibhāõasaīkhātassa ¤āõassa bhāsituü abhimukho hotu. Aņņhakavaggikāni 'ti tāni akāsi. vissaņņhāyā 'ti vissaņņhakkharāya. anelagalāyā 'ti elakabhāvo na hoti. ariyo na ramati pāpe, pāpe na ramati sucã 'ti yo hi kāyavācāmanosoceyyena samannāgato, so pāpe na ramati, tasmā ariyo 'pi pāpe na ramati 'ti visesadassanatthaü pāpe na ramati sucã 'ti vuttaü. ayaü khv assa kālo ti ayaü kho kālo bhaveyya. paridassã 'ti paridassesi. ida¤cida¤ ca vadeyyāsã 'ti yaü me upajjhāyo jānāpesi, tassa ayaü kālo bhaveyya, handa dāni ārocemi taü sāsanan ti ayam ettha adhippāyo. vinayadharapa¤camenā 'ti anussāvanakāacariyapa¤camena. anujānāmi bhikkhave sabbapaccantimesu janapadesu gaõaīgaõupāhanan ti ettha manussacammaü ņhapetvā yena kenaci cammena upāhanā vaņņati. upāhanakosakasatthakosakaku¤cikakosakesu pi es' eva nayo. cammāni attharaõānã 'ti ettha pana yaüki¤ci eëakacamma¤ ca ajacamma¤ ca attharitvā nipajjituü vā nisãdituü vā vaņņati. migacamme eõimigo vātamigo pasadamigo kuruīgamigo migamātuko rohitamigo ti etesaü yeva cammāni vaņņanti, #<[page 1089]># %% \<[... content straddling page break has been moved to the page above ...]>\ a¤¤esaü pana na vaņņati. makkaņo kāëasãho ca sarabho kadalãmigo, ye ca vāëamigā keci tesaü cammaü na vaņņati. tattha vāëamigā 'ti sãhabyagghadãpiacchataracchā. na ke vala¤ ca ete yeva, yesaü pana cammaü na vaņņatã 'ti vuttaü, te ņhapetvā avasesā antamaso gomahisasasaviëārādayo 'pi, sabbe imasmiü atthe vāëamigā tv' eva veditabbā. etesa¤ hi sabbesaü cammaü na vaņņati. na tāva taü gaõanåpagaü, yāva na hatthaü gacchatã 'ti, yāva āharitvā vā na dinnaü, tumhākaü bhante cãvaraü uppannan ti pahiõitvā vā n' ārocitaü, tāva gaõanaü na upeti, anadhiņņhitaü vaņņati, adhiņņhātabbagahaõaü na upeti 'ti attho. yadā pan' ānetvā vā dinnaü hoti, pahiõitvā vā ārocitaü, uppannan ti vā sutaü, tato paņņhāya dasāham eva parihāraü labhatã 'ti. Cammakkhandhakavaõõanā niņņhitā. Bhesajjakkhandhakavaõõanā. [Mv_VI.1:] Bhesajjakkhandhake sāradikena ābādhenā 'ti saradakāle uppannena pittābādhena. tasmiü hi kāle vassodakena pi tementi kaddamam pi maddanti, antarantarā ātapo pi kharo hoti, tena tesaü pittaü koņņhabbhantaragataü hoti. āhārattha¤ ca phareyyā 'ti āhāratthaü sādheyya. nacchādentã 'ti na jãranti, na vātarogaü paņippassambhetuü sakkonti. sinesikānã 'ti siniddhāni. bhattacchādakenā 'ti bhattassa anārocakena. [Mv_VI.2:] kāle paņiggahitan ti ādãsu majjhantike avãtivatte paņiggahetvā pacitvā parissāvetvā 'ti attho. #<[page 1090]># %<1090 Samantapāsādikā [Mv_VI.1>% telaparibhogena paribhu¤jitun ti sattāhakālikatelaparibhogena paribhu¤jituü. [Mv_VI.3:] vacatthan ti sesavacaü. nisadaü nisadapotan ti piüsanasilā ca piüsanapotako ca. [Mv_VI.4:] paggavan ti latājāti. nattamālan ti kara¤jaü. [Mv_VI.5:] acchavasan ti ādãsu nissaggiyavaõõanāyaü vuttanayen' eva vinicchayo veditabbo. [Mv_VI.6:] målabhesajjādivinicchayo 'pi Khuddakavaõõanāyaü vutto yeva, tasmā idha yaü yaü pubbe avuttaü, taü tad eva vaõõayissāma. [Mv_VI.7:] hiīguhingujatu hiīgusipāņikā hiīgujātiyo yeva, takatakapattitakapaõõiyo lākhājātiyo yeva. [Mv_VI.8:] sāmuddikā 'ti samuddatãre vālukā viya santiņņhati. kāëaloõan ti pakatiloõaü. sindhavan ti setavaõõaü pabbate uņņhahati. ubbhidan ti bhåmito aīkuraü uņņhahati. bilan ti sabbasambhārehi saddhim pacitaü, taü rattavaõõaü. kāyo vā duggandho 'ti kassaci assādãnaü viya [Mv_VI.9:] kāyagandho hoti, tassāpi sirãsakosambādicuõõāni vā gandhacuõõāni vā sabbāni vaņņanti. chakanan ti gomayaü. rajananipakkan ti rajanakasaņaü. pākatikacuõõam pi koņņetvā udakena temetvā nhāyituü vaņņati. etam pi rajananipakkasaīkham eva gacchati. [Mv_VI.10:] āmakamaüsa¤ ca khādi āmakalohita¤ ca pivãti, na taü bhikkhu khādi na pivi, amanusso khāditvā ca pivitvā ca pakkanto, tena vuttaü tassa so amanussikābādho paņippassambhã 'ti. [Mv_VI.11:] a¤janan ti sabbasaīgāhikavacanam etaü. kāëa¤janan ti ekā a¤janajāti sabbasambhārapakkaü vā. rasa¤janan ti nānāsambhārehi kataü. sota¤janan ti nadãsotādãsu uppajjanakā¤janaü. #<[page 1091]># %% \<[... content straddling page break has been moved to the page above ...]>\ geruko nāma suvaõõageruko. kapillan ti dãpasikhāto gahitam asi. candanan ti lohitacandanādikaü yaü ki¤ci. tagarādãni pākatāni. a¤¤āni pi nãluppalādãni vaņņanti yeva. a¤janupapiüsanehã 'ti a¤janena saddhiü ekato piüsitabbehi. na hi ki¤ci a¤janupapiüsanaü na vaņņati. [Mv_VI.12:] aņņhimayan ti manussaņņhiü ņhapetvā avasesaü aņņhimayaü. dantamayan ti hatthidantādi sabbaü dantamayaü. visāõamaye 'pi akappiyaü nāma n' atthi, naëamayāadayo ekantakappiyā yeva. salākodhāniyan ti yattha salākaü odahanti, taü susiradaõķakaü vā thavikaü vā anujānāmã 'ti attho. aüsavaddhako ti a¤janatthavikāya aüsavaddhako. [Mv_VI.13:] yamakaü natthukaraõin ti samasotādi dvãhi pi nāëikāhi ekaü natthukaraõiü. [Mv_VI.14:] anujānāmi bhikkhave telapākan ti yaü ki¤ci bhesajjaü pakkhipituü sabbaü anu¤¤ātam eva hoti. atipakkhittamajjānã 'ti ativiya khittamajjāni, bahuü majjaü pakkhipitvā yojitānã 'ti attho. aīgavāto ti aīgamaīgesu vāto. sambhārasedan ti nānāvidhapaõõabhaīgasedaü. mahāsedan ti porisappamāõaü āvāņaü aīgārānaü påretva paüsuvālikādãhi pidahitvā tattha nānāvidhāni vātaharaõapaõõāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattanena sarãraü sedetuü anujānāmã 'ti attho. bhaīgodakan ti nānāpaõõabhaīgehi kuņņhitaü udakaü. tehi paõõehi ca udakena ca si¤citvā si¤citvā sedetabbo. udakoņņhakan ti udakakoņņhakaü. pāņiü vā doõiü vā uõhodakassa påretvā tattha pavisitvā sedakammakaraõaü anujānāmã 'ti attho. pabbavāto hotã 'ti pabbe pabbe vāto vijjhati. lohitaü mocetun ti satthakena lohitaü mocetuü. #<[page 1092]># %<1092 Samantapāsādikā [Mv_VI.14>% \<[... content straddling page break has been moved to the page above ...]>\ majjaü abhisaīkharitun ti yena phālitapādā pākatikā honti, taü nāëikerādãsu nānābhesajjāni pakkhipitvā majjaü abhisaīkharituü, pādānaü sappāyabhesajjaü pacitun ti attho. tilakakkena attho ti piņņhehi tilehi attho. kabaëikan ti vaõamukhe sattupiõķaü pakkhipituü. sāsapakuķķenā 'ti sāsapapiņņhena. vaķķhamaüsan ti adhikamaüsaü āõi viya uņņhahati. vikāsikan ti telarundhanapilotikaü. sabbaü vaõapaņikamman ti yaü ki¤ci vaõapaņikammaü nāma atthi, sabbaü anujānāmã 'ti attho. sāmaü gahetvā 'ti idaü na kevalaü sappadaņņhass eva, a¤¤asmiü pi daņņhavise sati sāmaü gahetvā paribhu¤jitabbaü, a¤¤esu pana kāraõesu paņiggahitam eva vaņņati. na paņiggāhāpetabbo ti sace bhåmipatto, paņiggahetabbo appattam pana sayaü gahetuü vaņņati. gharadinnakābādho ti vasikaraõapānakasamuņņhitarogo. sitālolin ti naīgalena kasantassa phāle laggamattikaü udakena āloletvā pāyetuü anujānāmã 'ti attho. duņņhagahaõiko 'ti vipannagahaõiko. kicchena uccāro nikkhamatã 'ti attho. āmisakhāran ti sukkhodanaü jhāpetvā tāya chārikāya paggharitakhārodakaü. muttaharãņakan ti gomuttaparibhāvitaü harãņakaü. abhisannakāyo ti ussannadosakāyo. acchaka¤jikan ti taõķulakamandā. akaņayåsan ti asiniddho muggapacitapāniyo. kaņākaņan ti so'va thokaü siniddho. paņicchādanãyenā 'ti maüsarasena. [Mv_VI.16:] sace bhikkhave pakkāpi muggā jāyantã 'ti pakkā muggā sace 'pi jāyanti, yathāsukhaü paribhu¤jitabbā, pakkattā hi te kappiyā eva. [Mv_VI.17:] antovutthan ti akappiyakuņiyaü vutthaü. #<[page 1093]># %% \<[... content straddling page break has been moved to the page above ...]>\ sāmaü pakkan ti ettha yaü ki¤ci āmisaü bhikkhunā pacituü na vaņņati, pakkam eva pacituü vaņņati. sace 'pi 'ssa uõhayāguyā gulasipaõõāni vā siīgaveraü vā loõaü vā pakkhipanti, tam pi cāletuü na vaņņati, yāguü nibbāpemã 'ti pana cāletuü vaņņati, uttaõķulabhattaü labhitvāpi pidahituü na vaņņati. sace pana manussā pidahitvā 'va denti, vaņņati, bhattaü vā mā nibbāyatå 'ti bidahituü vaņņati. khãratakkādãsu pana sakiü kuņņhitesu aggim kātuü vaņņati puna pākassa anu¤¤ātabbā. ukkapiõķakāpi khādantã 'ti biëāramåsikāgodhamaīgusā khādanti. damakā 'ti vighāsādā. [Mv_VI.18:] tato nãhaņan ti yattha nimantitā bhu¤janti, tato nãhaņaü. [Mv_VI.20:] vanaņņhaü pokkharaņņhan ti vane c' eva paduminigacche ca jātaü. [Mv_VI.21:] abãjan ti taruõaü yassa bãjaü na aīkuraü janeti. nibbaņabãjan ti bãjaü nibbaņetvā apanetvā paribhu¤jitabbaü ambapanasādiphalaü. [Mv_VI.22:] duropayo vaõo ti dukkhena råhati, dukkhena pākatiko hotã 'ti attho. dupparihāraü satthan ti sambādhe dukkhena satthaü pahareyya. satthakammaü vā vatthikammaü vā 'ti yathā paricchinne okāse yena kenaci satthena vā såciyā vā kaõņakena vā santikāya vā pāsāõasakalikāya vā nakhena vā chindanaü vā phālanaü vā vijjhanaü vā lekhanaü vā na kātabbaü, sabbaü h' etaü satthakammam eva hoti. yena kenaci pana cammena vā vatthena vā vatthipãëanam pi na kātabbaü, sabbaü h'etaü vatthikammam eva hoti. ettha ca sambādhassa samantā dvaīgulā 'ti idaü satthakammam eva sandhāya vuttaü. vatthikammam pana sambādhe yeva paņikkhittaü. #<[page 1094]># %<1094 Samantapāsādikā [Mv_VI.23>% \<[... content straddling page break has been moved to the page above ...]>\ tattha pana khāraü vā dātuü yena kenaci rajjukena vā bandhituü vaņņati. yadi tena chijjati, succhinnaü. aõķavuķķhiroge 'pi satthakammaü na vaņņati, tasmā aõķaü phāletvā bãjāni uddharitvā arogaü karissāmã 'ti na kattabbaü. aggitāpanabhesajjalepanesu pana paņikkhepo n' atthi. vaccamagge bhesajjamakkhitā ādānavaņņi vā veëunāëikā vā vaņņati, yāya khārakammaü vā karonti telaü vā pavesenti. [Mv_VI.23:] pavattamaüsan ti matass' eva maüsaü. māghāto 'ti taü divasaü na labbhā kenaci ki¤ci jãvitā voropetuü. potthanikan ti maüsacchedanasatthakaü vuccati. kimpãmāyā 'ti kim pi imāya. na bhagavā ussahatã 'ti na bhagavā sakkoti. yatra hi nāmā 'ti yasmā nāma. paņivekkhã 'ti vãmaüsi. paņipucchã 'ti vuttaü hoti. appaņivekkhitvā 'ti appaņipucchitvā. sace pana asukamaüsan ti jānāti, paņipucchanakiccaü n' atthi, ajānantena pana pucchitvā 'va khāditabbaü. sunakhamaüsan ti ettha ara¤¤akokā nāma sunakhasadisā honti, tesaü maüsaü vaņņati. yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena saüyogena uppanno, tassa maüsaü na vaņņati, so hi ubhayaü bhajatã 'ti. ahimaüsan ti yassa kassaci apādakassa dãghajātikassa maüsaü na vaņņati. sãhamaüsādãni pākaņān' eva. ettha ca manussamaüsaü sajātikatāya paņikkhittaü, hatthiassamaüsaü rājaīgatāya, sunakhamaüsa¤ ca ahimaüsa¤ ca paņikkulatāya, sãhamaüsādãni pa¤ca attano anupaddavatthāyā 'ti. iti imesaü manussādãnaü dasannaü maüsam pi aņņhi pi lohitam pi cammam pi lomam pi sabbaü na vaņņati. yaüki¤ci ¤atvā vā a¤atvā vā khādantassa āpatti yeva. yadā jānāti tadā desetabbā. apucchitvā khādissāmã 'ti gaõhato paņiggahaõe 'pi dukkaņaü. pucchitvā khādissāmã 'ti gaõhato anāpatti. uddissakatam pana jānitvā khādantass'eva āpatti, pacchā jānanto āpattiyā na kāretabbo. #<[page 1095]># %% [Mv_VI.24:] ekako 'ti n' atthi me dutiyo 'ti attho. pahåtaü yāgu¤ ca madhugoëika¤ ca paņiyādāpetvā 'ti so kira satasahassaü vayaü katvā paņiyādāpesi. anumodanagāthāya pariyosāne patthayataü icchatan ti padānaü alam eva dātun ti iminā sambandho. sace pana patthayatā acchatā 'ti pāņho atthi, so yeva gahetabbo. [Mv_VI.25:] bhojjayāgun ti yā pavāraõaü janeti. yad aggenā 'ti yaü ādiü katvā. saggā te āraddhā 'ti sagganibbattanakaü pu¤¤aü upacitan ti attho. yathādhammo kāretabbo 'ti paramparabhojanena kāretabbo, bhojjāyāguyā hi pavāraõā hotã 'ti. [Mv_VI.26:] nāhantaü Kaccānā 'ti tasmiü kira avasiņņhaguëe devatā sukhumojaü pakkhipiüsu, so a¤¤esaü pariõāmaü na gacchati, tasmā evam āha. [Mv_VI.27:] giëānassa guëan ti tathāråpena byādhinā gilānassa pacchābhattaü guëaü anujānāmã 'ti attho. [Mv_VI.28:] sabbasantharin ti yathā sabbattha santhataü hoti, evaü santharitvā. Sunidha- Vassakārā 'ti Sunidho ca Vassakāro ca dve brāhmaõā Magadhara¤¤o mahāmaccā. Vajjãnaü paņibāhāyā 'ti Vajjãrājakulānaü āyamukhānaü pacchindanathāya. vatthånã 'ti gharavatthåni. cittāni namanti nivesanāni māpetun ti tā kira devatā vatthuvijjāpāņhakānaü sarãre adhimuccitvā evaü cittāni nāmenti. kasmā. amhākaü yathānuråpaü sakkāraü karissantã 'ti attho. Tāvatiüsehã 'ti loke kira Sakkaü devarājānaü Vissukamma¤ ca upādāya Tāvatiüsā paõķitā 'ti saddo abbhuggato, ten' ev' āha Tāvatiüsehã ti. Tāvatiüsehi saddhiü mantetvā viya māpentã 'ti attho. yāvatā ariyānaü āyatanan ti yattakaü ariyamanussānaü osaraõaņņhānaü nāma atthi. yāvatā vaõijjapatho 'ti yattakaü vāõijānaü āhaņabhaõķassa rāsivasen' eva kayavikkayaņņhānaü nāma atthã 'ti attho. #<[page 1096]># %<1096 Samantapāsādikā [Mv_VI.28>% \<[... content straddling page break has been moved to the page above ...]>\ idaü agganagaran ti tesaü ariyāyatanaü vaõijjaņņhānaü idaü agganagaraü bhavissati. puņabhedanan ti bhaõķapuņabhedanaņņhānaü, bhaõķagaõķikānaü mocanaņņhānan ti vuttaü hoti. aggito vā 'ti ādãsu samuccayatthe vā saddo, tatra hi ekassa koņņhāsassa aggito ekassa udakato ekassa abbhantarato a¤¤ama¤¤assa bhedā antarāyo bhavissati. uëumpan ti pāraü gamanatthāya āõiyo ākoņetvā kataü. kullan ti valliādãhi bandhitvā kataü. aõõavan ti sabbantimena paricchedena yojanamattaü gambhãrassa ca puthulassa ca udakaņņhānass' etaü adhivacanaü. saran ti idha nadã adhippetā. idaü vuttaü hoti ye gambhãravitthataü taõhāsaraü taranti, te ariyamaggasaīkhātaü setuü katvāna vissajja pallalāni anāmasitvā 'va udakabharitāni ninnaņņhānāni, ayam pana idaü appamattakaü udakaü uttaritukāmo 'pi kullaü hi jano pabandhati, buddhā pana buddhasāvakā ca vinā eva kullena tiõõā medhāvino janā 'ti. [Mv_VI.29:] ananubodhā 'ti abujjhanena. sandhāvitan ti bhavato bhavaīgam anavasena sandhāvitaü. saüsaritan ti punappunaü gamanavasena saüsaritaü. mama¤ c' eva tumhāka¤ cā 'ti mayā ca tumhehi ca. atha vā sandhāvitaü saüsaritan ti sandhāvitaü saüsaritaü mama¤ c' eva tumhāka¤ ca ahosã 'ti evam ettha attho daņņhabbo. saüsitan ti saüsaritaü. bhavanetti samåhatā 'ti bhavato gamanā sandhāvanā taõhārajju suņņhu hatā chinnā appavatti katā. [Mv_VI.30:] nãlan ti idaü sabbasaīgāhikaü nãlavaõõā ti ādi tass'eva vibhāgadassanatthaü. tattha na tesaü pakativaõõā nãlā, #<[page 1097]># %% nãlavilepanānaü vicittatāvasen' etaü vuttaü. paņivaņņesã 'ti pahāresi. sāhāraü dajjeyyāthā 'ti sajanapadaü dadeyyātha. aīguli pothesun ti aīguliü cālesuü. ambakāyā 'ti itthikāya. olokethā 'ti passatha. apalokethā 'ti punappunaü passatha. upasaüharathā 'ti upanetha, imaü Licchavãparisaü tumhākaü cittena Tāvatiüsassa parisaü haratha Tāvatiüsassa samakaü katvā passathā 'ti attho. [Mv_VI.31:] dhammassa ca anudhammaü byākarontã 'ti bhagavato vuttakāraõassa anukāraõaü kathenti. sahadhammiko vādānuvādo ti aparehi vuttakāraõo hutvā tumhākaü vādo hi vi¤¤ågarahitabbakāraõaü koci appamattako pi kiü na āgacchati. idaü vuttaü hoti, kiü sabbakāraõena pi tumhākaü pavādo gārayhaü kāraõaü n' atthã 'ti. anabbhakkhātukāmā 'ti abhibhavitvā acikkhitukāmā. anuviccakāran ti anuviditvā cintetvā tulayitvā kātabbaü karohã 'ti vuttaü hoti. ¤ātamanussānan ti loke pākaņānaü. sādhu hotã 'ti sundaraü hoti. paņākaü parihareyyun ti paņākaü ukkhipitvā nagare ghosantā āhiõķeyyuü. kasmā. evaü amhākaü mahantabhāvo bhavissatã 'ti. opānabhåtan ti paņiyattaü udapāno viya patãtaü. kulan ti nivesanaü. dātabbaü ma¤¤eyyāsã 'ti mā imesaü deyyadhammaü upacchindittha, sampattānaü hi dātabbaü evā 'ti ovadati. okāro ti avakāro lāmakabhāvo. sāmukkaüsikā 'ti attanā yeva uddharitvā gahitā, asādhāraõā a¤¤esan ti attho. uddissakatan ti uddisitvā kataü. paņiccakamman ti attānaü paņicca katan ti attho. atha vā paņiccakamman ti nimittakammass' etaü adhivacanaü. taü paņiccakammaü ettha atthã 'ti maüsam pi paņiccakamman ti vuttaü. yo hi evaråpaü maüsaü bhu¤jati so 'pi tassa kammassa dāyādo hoti, vadhakassa viya tassā 'pi pāõaghātakammaü hontã 'ti adhippāyo. #<[page 1098]># %<1098 Samantapāsādikā [Mv_VI.33>% \<[... content straddling page break has been moved to the page above ...]>\ na jãrantã 'ti abbhācikkhantā na jãranti, abbhakkhānassa antaü na gacchantã 'ti attho. tikoņiparisuddhikathā Saīghabhedasikkhāpadavaõõanāyaü vuttā. [Mv_VI.33:] sakaņaparivattakan ti sakaņehi parikkhepaü viya katvā acchanti. paccantiman ti abhilāpamattam etaü. yaü saīgho ākaīkhatã 'ti vuttatā pana dhuravihāro pi sammannituü vaņņati. kammavācaü avatvā apalokanenāpi vaņņati yeva. kākoravasaddan ti tattha tattha apaviņņha āmisakhādanatthāya anupage yeva sannipatitānaü kākānaü oravasaddaü. Yasojo nāma Kapilasuttapariyosāne pabbajitānaü pa¤cannaü satānaü aggapuriso. ussāvanantikan ti ādãsu ussāvanantikā tāva evaü kātabbā, yo thambhānaü vā upari bhittipāde vā nikhanitvā vihāro kayirati, tassa heņņhā thambhapaņicchakā pāsāõā bhåmigatikā eva. paņhamathambhaü pana paņhamabhittipādaü vā patiņņhāpentehi bahåhi samparivāretvā kappiyakutiü karomā 'ti vācaü nicchārentehi, manussesu ukkhipitvā patiņņhāpentesu, āmasitvā vā sayaü ukkhipitvā vā thambho vā bhittipāde vā patiņņhāpetabbo. Kurundã Mahāpaccarãsu pana kappiyakuņã kappiyakuņã 'ti vatvā patiņņhāpetabban ti vuttaü. Andhakaņņhakathāyaü saīghassa kappiyakuņiü adhiņņhāmã 'ti vuttaü. tam pana avatvāpi aņņhakathāsu vuttanayen'eva vutte doso n' atthi. idaü pan'ettha sādhāraõalakkhaõaü thambapatiņņhāna¤ ca vacanapariyosāna¤ ca samakālaü vaņņati. sace hi aniņņhite vacane thambho patiņņhāti, appatiņņhite vā tasmiü vacanaü niņņhāti, akatā hoti kappiyakuņã, ten' eva Mahāpaccariyaü vuttaü bahåhi samparivāretvā vattabbaü, avassaü hi ettha ekassā 'pi vacananiņņhāna¤ ca thambhapatiņņhāna¤ ca ekato bhavissatã 'ti. iņņhakasilāmattikakuņikāsu pana kuņãsu heņņhā c' ayam bandhitvā vā abandhitvā vā karontu, yato paņņhāya bhittiü uņņhāpetukāmā honti, #<[page 1099]># %% \<[... content straddling page break has been moved to the page above ...]>\ taü sabbapaņhamaü iņņhakaü vā silaü vā mattikāpiõķaü vā gahetvā vuttanayen' eva kappiyakuņã kātabbā. iņņhakādayo hi bhittiyā paņhamiņņhakādãnaü heņņhā na vaņņanti. thambhā pana upari uggacchanti, tasmā vaņņanti. Andhakaņņhakathāyaü thambhehi kayiramāne catåsu koõesu cattāro thambhā, iņņhakādikuķķe catusu koõesu dve tisso iņņhakā adhiņņhātabbā 'ti vuttaü. tathā pana akatāya 'pi doso n' atthi. aņņhakathāsu hi vuttam eva pamāõaü. gonisādikā duvidhā ārāmagonisādikā vihāragonisādikā 'ti. tāsu yattha n' eva ārāmo na senāsanāni parikkhittāni honti, ayaü ārāmagonisādikā nāma, yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhitto, ayaü vihāragonisādikā nāma. iti ubhayatrā 'pi ārāmassa aparikkhittabhāvo yeva pamāõaü. ārāmo pana upaķķhaparikkhitto 'pi bahutaraparikkhittopi parikkhitto yeva nāmā 'ti Kurundã Mahāpaccarãsu vuttaü. ettha kappiyakuņiü laddhuü vaņņati. gahapatã 'ti manussā āvāsaü katvā kappiyakuņiü dema, paribhu¤jathā 'ti vadanti, esā gahapati nāma. kappiyakuņiü kātuü demā 'ti vutte 'pi vaņņati yeva. Andhakaņņhakathāyam pana yasmā bhikkhuü ņhapetvā sesasahadhammikānaü sabbesa¤ ca devamanussānaü hatthato paņiggaho ca sannidhi ca antovuttha¤ ca tesaü santakaü bhikkhussa vaņņati, tasmā tesaü gehāni vā tehi dinnā kappiyakuņã vā gahapatã 'ti vuccatã 'ti vuttaü. puna pi vuttaü bhikkhusaīghassa vihāraü ņhapetvā bhikkhunãnaü upassayo ārāmikānaü vā titthiyānaü vā devatānaü vā nāgānaü vā api brāhmānaü vā vimānaü kappiyakuņã hotã 'ti, taü suvuttaü, saīghasantakam eva hi bhikkhusantakaü vā gehaü gahapatikuņã na hoti. sammatikā nāma kammavācāya sāvetvā katā 'ti. yaü imāsu catåsu kappiyabhåmisu vutthaü āmisaü, taü sabbaü antovutthasaīkhaü na gacchati, bhikkhåna¤ va bhikkhunãna¤ ca antovutthasantopakkamocanatthaü hi kappiyakuņiyo anu¤¤ātā. yam pana akappiyabhåmiyaü sahaseyyāpahonake gehe vutthaü saīghikaü vā puggalikaü vā bhikkhussa bhikkhuniyā vā santakaü ekarattam pi ņhapitaü, #<[page 1100]># %<1100 Samantapāsādikā [Mv_VI.33>% \<[... content straddling page break has been moved to the page above ...]>\ taü antovutthaü, tattha pakka¤ ca antopakkaü nāma hoti, etaü na pakkati. sattāhakālikam pana yāvajãvika¤ ca vaņņati. tatrāyaü vinicchayo, sāmaõero bhikkhussa taõķulādikaü āmisaü āharitvā kappiyakuņiyaü nikkhipitvā punadivase pacitvā deti, antovutthaü na hoti. tattha akappiyakuņiyaü nikkhittasappiādãsu yaü ki¤ci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahāpaccariyaü pana antovutthaü hotãti vuttaü. tattha nāmamattam eva nāmakaraõaü. bhikkhu akappiyakuņiyaü ņhapitasappi¤ ca yāvajãvikapaõõa¤ ca ekato pacitvā paribhu¤jati, sattāhaü nirāmisaü vaņņati. sace āmisasaüsaņņhaü katvā paribhu¤jati, antovuttha¤ c'eva sāmapakka¤ ca hoti. eten' upāyena sabbasaüsaggā veditabbā. imā pana kappiyakuņiyo kadā jahitavatthukā hontãti. ussāvanantikā tāva yā thambhānaü upari bhittipāde vā nikhanitvā katā, sā sabbesu thambhesu ca bhittipādesu ca apanãtesu jahitavatthukā hoti. sace pana thambhe vā bhittipāde vā parivattanti, yo yo ņhito tattha tattha patiņņhāti, sabbesu pi parivattitesu jahitavatthukā 'va hoti. iņņhakādãhi katā ca yassa uparibhittiatthāya ņhapitaü iņņhakaü vā silaü vā mattikāpiõķaü vā ādiü katvā vināsitakāle jahitavatthukā hoti. yehi pana iņņhakādãhi adhiņņhitā, tesu apanãtesu pi tad a¤¤esu patiņņhitesu ajahitavatthukā 'va hoti. gonisādikā pākārādãhi parikkhepe kate jahitavatthukā hoti. puna tasmiü ārāme kappiyakuņiü laddhuü vaņņati. sace pana puna pi pākārādayo tattha tattha khaõķā honti, tato tato gāvo pavisanti, puna kappiyakuņã hoti. itarā pana dve gopānasãmattaü ņhapetvā sabbasmiü chadane vinaņņhe jahitavatthukā honti. sace gopānasãnaü upari ekam pi pakkhapāsakamaõķalaü atthi, rakkhati. tatra pan' imā catasso 'pi kappiyabhåmiyo, n'atthi, tattha kiü kātabban ti. anupasampannassa datvā tassa santakaü katvā paribhu¤jitabbaü. #<[page 1101]># %% \<[... content straddling page break has been moved to the page above ...]>\ tatr' idaü vatthu Karavikatissatthero kira vinayadharapāmokkho Mahāsivattherassa santikaü agamāsi. so dãpālokena sappikumbhaü passitvā bhante kim etan ti pucchi. thero āvuso gāmato sappikumbho ābhato låkhadivase sappinā bhu¤janatthāyā 'ti āha. tato naü Tissatthero na vaņņati bhante 'ti āha. thero punadivase pamukhe nikkhipāpesi. Tissatthero puna ekadivasaü āgato taü disvā tath' eva pucchitvā bhante sahaseyyāpahonakaņņhāne ņhapetuü na vaņņatã 'ti āha. thero punadivase bahi nãharāpetvā nikkhipāpesi. taü corā hariüsu. so puna ekadivasaü āgataü Tissattheram āha āvuso tayā na vaņņatã 'ti vutte, so kumbho bahi nikkhitto corehi āvahaņo 'ti. tato naü Tissatthero āha nanu bhante anupasampannassa dātabbo assa anupasampannassa hi datvā tassa santakaü katvā paribhu¤jituü vaņņatãti. [Mv_VI.34:] Meõķakavatthuü uttānam eva. api c' ettha anujānāmi bhikkhave pa¤ca gorase 'ti ime pa¤ca gorase visuü paribhogena paribhu¤jitum pi anujānāmã 'ti attho. pātheyyaü pariyesitun ti ettha sace keci sayam eva ¤atvā denti, icc' etaü kusalaü, no ce denti, ¤ātipavāritaņņhānato vā bhikkhācāravattena vā pariyesitabbaü, tathā alabhantena a¤¤ātikāpavāritaņņhānato yācitvāpi gahetabbaü, ekadivasena gamanãye magge ekabhattatthāya pariyesitabbaü. dãghe addhāne, yattakena kantāraü nittharati, tattakaü pariyesitabbaü. [Mv_VI.35:] kājehi gāhāpetvā 'ti pa¤cahi kājasatehi susaükhatassa badarapānassa kuņasahassaü gāhāpetvā. etasmiü nidāne etasmiü pakaraõe dhammiü kathaü katvā 'ti sādhu bhikkhave pānaü apivantā samaõassa Gotamassa sāvakā paccayabāhullikā 'ti vādaü na uppādayittha, mayi ca gāravaü akattha, mama ca tumhe sugāravaü janayittha, iti vo ahaü iminā kāraõena suņņhu pasanno ti ādinā nayena dhammiü kathaü katvā anujānāmi bhikkhave aņņha pānānã 'ti ādim āha. tattha ambapānan ti āmehi vā pakkehi vā ambehi katapānaü. #<[page 1102]># %<1102 Samantapāsādikā [Mv_VI.38>% tattha āmehi karontena ambataruõāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tada hupāņiggahitehi madhusakkharākappurādãhi yojetvā kātabbaü. evaü kataü purebhattam eva kappati. anupasampannehi kataü labhitvā pana purebhattaü paņiggahitaü purebhattaü sāmisaparibhogenāpi vaņņati, pacchābhattaü nirāmisaparibhogena yāva aruõuggamanā vaņņati. esa nayo sabbapānesu. tesu pana jambupānan ti jambuphalehi katapānaü. cocapānan ti aņņhikehi kadaliphalehi katapānaü. mocapānan ti anaņņhikehi kadaliphalehi katapānam. madhupānan ti madhukānaü jātirasena katapānaü. taü pana udakasanbhinnaü vaņņati, suddhaü na vaņņati. muddikapānan ti muddikā udake madditvā ambapānaü viya katapānaü. sālukapānan ti rattuppalanãluppalādãnaü sāluke madditvā katapānaü. phārusakatapānan ti phārusakehi ambapānaü viya katapānaü. imāni aņņhapānāni sãtāni pi ādiccapākāni pi vaņņanti, aggipākāni na vaņņanti. dha¤¤aphalarasan ti sattannaü dha¤¤ānaü phalarasaü. ķākarasan ti pakkaķākarasaü. yāvakālikapattāna¤ hi purebhattam eva raso kappati. yāvajuvikānaü paņiggahetvā ņhapitasappiādãhi saddhiü pakkānaü sattāhaü kappati. sace pana suddhodakena paccati, yāvajãvam pi vaņņati. khãrādãhi saddhiü pacituü na vaņņati. a¤¤ehi pakkam pi ķākarasasaīkham gacchati. Kurundiyam pana yāvakālikapattānam pi sãtodake madditvā kataraso vā ādiccapāko vā vaņņatã 'ti vuttaü. ņhapetvā madhukapuppharasan ti ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaü na vaņņati. purebhattam pi yaü pākaü gahetvā majjaü karonti, so ādito paņņhāya na vaņņati. madhukapuppham pana allaü vā sukkhaü vā bhajjitaü vā tena kataphāõitaü vā, #<[page 1103]># %% \<[... content straddling page break has been moved to the page above ...]>\ yato paņņhāya majjaü na karoti, taü sabbaü purebhattaü vaņņati. ucchuraso nikkasaņo pacchābhattaü vaņņati. iti pānāni anujānantena ime 'pi cattāro rasā anu¤¤ātā 'ti. [Mv_VI.36:] Rojavatthuü uttānam eva. tattha sabba¤ ca ķākan ti sappiādãhi pakkaü vā apakkaü vā yaü ki¤ci ķākaü. piņņhakhādanãyan ti piņņhamayaü khādanãyaü. rojo kira idaü ubhayam pi satasahassaü vayaü katvā paņiyādāpesi. saīgaraü akaüså 'ti katikaü akaüsu. uëāraü kho te idan ti sundaraü kho te idaü. n'āhaü bhante ânanda bahukato ti n' āhaü buddhādigatapasādabahumānena idh' āgato ti dasseti. [Mv_VI.37:] ma¤jukā 'ti madhuravacanā. paņibhāõeyyakā 'ti sake sippe paņibhāõasampannā. dakkhā 'ti chekā analasā vā. pariyodātasippā 'ti niddosasippā. nāëiyāvāpakenā 'ti nāëiyā ca āvāpakena ca. āvāpako ca nāma yattha laddhaü laddhaü āvapanti, pakkhipantã 'ti vuttaü hoti. na bhikkhave nhāpitapubbena khurabhaõķan ti ettha gahetvā pariharitum eva na vaņņati, a¤¤assa santakena pana kese chettuü vaņņati. sace vetanaü gahetvā chindati, na vaņņati. yo anhāpitapubbo, tassa pariharituü pi vaņņati, taü vā a¤¤aü vā gahetvā kese chettuü pi vaņņati. [Mv_VI.39:] bhāgaü datvā 'ti dasamaü bhāgaü datvā. idaü kira Jambådãpe porāõakacārittaü, tasmā dasa koņņhāse katvā eko koņņhāso bhåmisāmikānaü dātabbo. [Mv_VI.40:] yaü bhikkhave mayā idaü na kappatã 'ti ime cattāro mahāpadese bhagavā bhikkhånaü nayagghaõatthāya āha. tattha dhammasaīgāhakattherā suttaü gahetvā parimaddantā idaü addasaüsu, thapetvā dha¤¤aphalarasan ti satta dha¤¤āni pacchābhattaü na kappantã 'ti paņikkhittāni. tāla-nālikerapanasa-labuja-alāvu-kumbhaõķa-pusaphala-tipusaelālukā 'ti nava mahāphalāni sabba¤ ca aparaõõaü dha¤¤agatikameva. #<[page 1104]># %<1104 Samantapāsādikā [Mv_VI.40>% \<[... content straddling page break has been moved to the page above ...]>\ taü ki¤cāpi na paņikkhittaü, atha kho akappiyaü anulometi, tasmā pacchābhattaü na kappatãti aņņhapānāni anu¤¤ātāni, avasesāni vettatintinikamātuluīgakapiņņhakosambakaramandādikhuddakaphalapānāni aņņhapānagatikān' eva. tāni ki¤cāpi na anu¤¤ātāni, atha kho kappiyaü anulomenti, tasmā kappanti. ņhapetvā hi sānulomaü dha¤¤aphalarasaü a¤¤aü phalapānaü nāma akappiyaü n'atthi, sabbaü yāmakālikaü yevā 'ti Kurundiyaü vuttaü. bhagavatā cha cãvarāni anu¤¤ātāni, dhammasaīgāhakattherehi tesaü anulomāni dukulaü pattunnaü cinapaņaü somārapaņaü iddhimayikaü devadattiyan ti aparāni cha anu¤¤ātāni. tattha pattunnan ti pattunnadese pāõakehi sa¤jātavatthaü. dve paņā desanāmen' eva vuttā. tāni tãõi koseyyassānulomāni, dukulaü sāõassa, itarāni dve kappāsikassa vā sabbesam vā. bhagavatā ekādasapatte paņikkhipitvā dve pattā anu¤¤ātā, lohapatto c' eva mattikāpatto ca. lohathālakaü mattikathālakaü tambalohathālakan ti tesaü yeva anulomāni. bhagavatā tayo tumbā anu¤¤ātā lohatumbo kaņņhatumbo phalatumbo ti. kuõķikā ka¤canako udakatumbo ti tesaü yeva anulomāni. Kurundiyam pana pānãyasaīkhapānãyasarāvakāni etesaü anulomānã 'ti vuttaü. paņņikā såkarantakan ti dve kāyabandhanāni anu¤¤ātāni, dussapaņņena rajjukena ca katakāyabandhanāni tesaü anulomāni. setacchattaü kila¤jacchattaü paõõacchattan ti tãõi chattāni anu¤¤ātāni, ekapaõõacchattaü tesaü yeva anuloman ti iminā nayena pāëi¤ ca aņņhakatha¤ ca anupekkhitvā a¤¤āni pi kappiyākappiyānaü anulomāni veditabbāni. tadahupaņiggahitaü kāle kappatã 'ti ādi sabbaü sambhinnarasaü sandhāya vuttaü. sace hi challim pi anapanetvā sakalen' eva nāëikeraphalena saddhim pānakaü paņiggahitaü hoti. #<[page 1105]># %% \<[... content straddling page break has been moved to the page above ...]>\ nāëikeraü apanetvā taü vikāle 'pi vaņņati. upari sappipiõķaü ņhapetvā sãtalapāyāsaü denti, yaü pāyāsena asaüsaņņhaü sappi, taü apanetvā sattāhaü paribhu¤jituü vaņņati. thaddhamadhuphāõitādãsu pi es' eva nayo. takkolajātiphalādãhi pi alaīkaritvā piõķapātaü denti, tāni uddharitvā dhovitvā yāvajãvaü paribhu¤jitabbāni. yāguyaü pakkhipitvā dinnasiīgaverādãsu pi telādãsu pi pakkhipitvā dinnalaņņhimadhukādãsu pi es' eva nayo. evaü yaü yaü asambhinnarasaü hoti, taü taü ekato paņiggahitam pi, yathā suddhaü hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālavasena paribhu¤jituü vaņņati. sace pana sambhinnarasaü hoti saüsaņņhaü, na vaņņati. yāvakālikaü hi attanā saddhiü sambhinnarasāni tãõi pi yāmakālikādãni attano sabhāvaü upaneti, yāmakālikam pi dve 'pi sattāhakālikādãni attano sabhāvaü upaneti, sattāhakālikam pi attanā saddhiü saüsaņņhaü yāvajãvikaü attano sabhāvaü yeva upaneti, tasmā tena tadahupaņiggahitena saddhiü tadahupaņiggahitaü vā pure paņiggahitaü vā yāvajãvikaü sattāhaü kappati, dvãhapaņiggahitena chāhaü, tãhapaņiggahitena pa¤cāhaü, sattāhapaņiggahitena tadah' eva kappatã 'ti veditabbaü. tasmā yeva hi sattāhakālikena bhikkhave yāvajãvikaü tadahupaņiggahitan ti avatvā paņiggahitaü sattāhaü kappatã 'ti vuttaü. kālayāmasattāhātikkamesu c' ettha vikālabhojanasannidhibhesajjasikkhāpadānaü vasena āpattiyo veditabbā. imesu ca pana catåsu kālikesu yāvakālikaü yāmakālikan ti idam eva dvayaü anto vutthaka¤ c' eva sannidhikāraka¤ ca hoti, sattāhakālika¤ ca yāvajãvika¤ ca akappiyakuņiyaü nikkhipitum pi vaņņati, sannidhim pi na janetã 'ti. sasaü sabbattha uttānam evā 'ti. Bhesajjakkhandhakavaõõanā niņņhitā. Kaņhinakkhandhakavaõõanā [Mv_VII.1:] Kaņhinakkhandhake pāņheyyakā 'ti Paņheyyaraņņhavāsino. Paņheyyaü nāma Kosalesu pacchimadisābhāge raņņhaü, tattha vāsino ti vuttaü hoti. #<[page 1106]># %<1106 Samantapāsādikā [Mv_VII.1>% \<[... content straddling page break has been moved to the page above ...]>\ Kosalara¤¤o ekapitubhātånaü bhaddavaggiyattherānaü etaü adhivacanaü. tesu sabbajeņņhako anāgāmi, sabbapacchimako sotāpanno, eko 'pi arahā vā puthujjano vā n' atthi. āra¤¤akā 'ti dhutaīgasamādānavasena āra¤¤akā, na ara¤¤avāsamattena. piõķapātikādibhāve pi tesaü es' eva nayo. sãsavasena c' etaü vuttaü. ime pana terasāpi dhutaīgāni samādāya yeva vattanti. udakasaīgahe 'ti udakena saīgahite ghātite saüsaņņhe, thale ca ninne ca ekodakãbhåte 'ti attho. udakacikkhalle 'ti akkantakkantaņņhāne udakacikkhallo uņņhahitvā yāva ānisadā paharati, ãdise cikkhalle 'ti attho. ckapuõõehã 'ti udakapuõõehi. tesaü kãva cãvarāni ghanāni, tesu patitaü udakaü na paggharati ghanattā, puņabaddhaü viya tiņņhati, tena vuttaü okapuõõehi cãvarehã 'ti oghapuõõehã 'ti pi pāņho. avivadamānā vassaü vasimhā 'ti ettha āgantukaņņhāne senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaõņhitatāya ca te bhikkhå phāsuü na vasiüsu, tasmā avivadamānā phāsukaü vassaü vasimhā 'ti na avocuü. dhammiü kathaü katvā 'ti bhagavā tesaü bhikkhånaü anamataggiyakathaü kathesi. te sabbe 'va kathāpariyosāne arahattaü pāpuõitvā nisinnaņņhānato yeva ākāse uppatitvā agamaüsu. taü sandhāya vuttaü dhammiü kathaü katvā 'ti. tato bhagavā sace kaņhinatthāro pa¤¤atto abhavissa, ete bhikkhå ekaü cãvaraü ņhapetvā santaruttarena āgacchantā na evaü kilantā assu, kaņhinatthāro ca nām' esa sabbabuddhehi anu¤¤āto ti cintetvā kaņhinatthāraü anujānitukāmo bhikkhå āmantesi, āmantetvā ca pana anujānāmi bhikkhave 'ti ādim āha. tattha atthatakaņhinānaü vo 'ti ettha nipātamattaü vokāro, atthatakaņhinānan ti attho. eva¤ hi sati parato so nesaü bhavissatã 'ti yujjati. atha vā vo ti sāmãvacanam ev' etaü. so nesan ti ettha pana so cãvaruppādo, yeva atthatakaņhinā, nesaü bhavissati 'ti attho. tattha anāmantacāro ti yāva kaņhinaü na uddharãyati, tāva anāmantetvā caraõaü kappissati, #<[page 1107]># %% \<[... content straddling page break has been moved to the page above ...]>\ cārittasikkhāpade anāpatti bhavissatãti attho. asamādānacāro ti ticãvaraü asamādāya caraõaü, cãvaravippavāso kappissatãti attho. gaõabhojanan ti gaõabhojanam pi kappissati. yāvad atthacãvaran ti yāvatakena cãvarena attho, tāvatakaü anadhiņņhitaü avikappitam kappissatãti attho. yo ca tattha cãvaruppādo ti tattha kaņhinatthatasãmāyaü matakacãvaraü vā hotu saīghaü uddissa dinnaü vā saīghikena tatr' uppādena ābhataü vā yena kenaci ākārena yaü saīghikaü cãvaraü uppajjati, taü tesaü bhavissatã 'ti attho. eva¤ ca pana bhikkhave kaņhinaü attharitabban ti ettha kaņhinatthāraü ke labhanti ke na labhantãti. gaõanavasena tāva pacchimakoņiyā pa¤ca janā labhanti, uddhaü satasahassam pi. pa¤cannaü heņņhā na labhanti. vutthavassavasena purimikāya vassaü upagantvā paņhamapavāraõāya pavāritā labhanti, chinnavassā vā pacchimikāya upagatā vā na labhanti, a¤¤asmiü vihāre vutthavassāpi na labhantã 'ti Mahāpaccariyaü vuttaü. purimikāya upagatānam pana sabbe pacchimikā gaõapårakā honti, ānisaüsaü na labhanti, ānisaüso itaresaü yeva hoti. sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā, itare gaõapårake katvā kaņhinaü attharitabbaü. atha cattāro bhikkhå upagatā, eko paripuõõavasso sāmaõero, so ce pacchimikāya upasampajjati, gaõapårako c' eva hoti ānisaüsa¤ ca labhati. tayo bhikkhå dve sāmaõerā, dve bhikkhå tayo sāmaõerā, eko bhikkhu cattāro sāmaõerā 'ti etthāpi es' eva nayo. sace purimikāya upagatā kaņhinatthārakusalā na honti, atthārakusalā khandhakabhāõakattherā pariyesitvā ānetabbā, kammavācaü sāvetvā kaņhinaü attharāpetvā dāna¤ ca bhu¤jitvā gamissanti. ānisaüso pana itaresaü yeva hoti. kaņhinaü kena dinnaü vaņņati. yena kenaci devena vā manussena vā pa¤cannaü vā sahadhammikānaü a¤¤atarena dinnaü vaņņati. kaņhinadāyakassa vattaü atthi, sace so taü ajānanto pucchati bhante kathaü kaņhinaü dātabban ti tassa evaü ācikkhitabbaü tiõõaü cãvarānaü a¤¤atarapahonakaü suriyuggamanasamaye vatthaü kaņhinacãvaraü demā 'ti dātuü vaņņati, #<[page 1108]># %<1108 Samantapāsādikā [Mv_VII.1>% \<[... content straddling page break has been moved to the page above ...]>\ tassa parikammatthaü ettakā nāma såciyo ettakaü suttaü ettakaü rajanaü parikammaü karontānaü ettakānaü bhikkhånaü yāgubhatta¤ ca dātuü vaņņatã 'ti. kaņhinatthārakenāpi dhammena samena uppannaü kaņhinaü attharitabbaü. attharantena vattaü jānitabbaü, tantavāyagehato hi ābhatasantānen' eva khalimakkhitasāņako 'pi na vaņņati, malinasāņako 'pi na vaņņati, tasmā kaņhinatthārasāņakaü labhitvā suņņhu dhovitvā såciādãni cãvarakammupakaraõāni sajjetvā bahåhi bhikkhåhi saddhiü tadah' eva sibbetvā niņņhitasåcikammaü rajitvā kappabinduü datvā kaņhinaü attharitabbaü. sace tasmiü anatthate yeva, a¤¤o kaņhinasāņakaü āharati, a¤¤āni ca bahåni kaņhinānisaüsavatthāni deti, yo ānisaüsaü bahuü deti, tassa santaken' eva attharitabbam. itaro yathā tathā ovaditvā sa¤¤āpetabbo. kaņhinam pana kena attharitabbaü. yassa saīgho kaņhinacãvaraü deti. saīghena pana kassa dātabbaü. yo jiõõacãvaro hoti. sace bahå jiõõacãvarā, vuķķhassa dātabbaü. vuķķhesu pi yo mahāpuriso tadah' eva cãvaraü katvā attharituü sakkoti, tassa dātabbaü. sace vuķķho na sakkoti, navakataro sakkoti, tassa dātabbaü. api ca saīghena mahātherassa saīgahaü kātuü vaņņati, tasmā tumhe bhante gaõhatha, mayaü katvā dassāmā 'ti vattabbaü. tãsu cãvaresu yaü jiõõaü hoti, tad atthāya dātabbaü. pakatiyā dupaņņacãvarassa dupaņņatthāya yeva dātabbaü. sace pi'ssa ekapaņņacãvaraü ghanaü hoti, kaņhinasāņakā ca pelavā, sāruppaņthāya dupaņņapahonakam eva dātabbaü. ahaü alabhanto ekapaņņaü pārupāmã 'ti vadantassāpi dupaņņaü dātuü vaņņati. yo pana lobhapakatiko hoti, tassa na dātabbaü. tenāpi kaņhinaü attharitvā pacchā visibbetvā dve cãvarāni karissāmã 'ti na gahetabbaü. yassa pana diyati, tassa yena vidhinā dātabbaü, taü dassetuü eva¤ ca pana bhikkhave kaņhinaü attharitabban ti ārabhitvā suõātu me bhante 'ti ādikā dānakammavācā tāva vuttā. evaü dinne pana kaņhine, sace taü kaņhinadussaü niņņhitaparikammam eva hoti, #<[page 1109]># %% \<[... content straddling page break has been moved to the page above ...]>\ icc' etaü kusalaü, no ce niņņhitaparikammaü hoti, ahaü thero ti vā bahussuto ti vā ekenāpi akātuü na labbhati, sabbeh' eva sannipatitvā dhovanasibbanarajanāni niņņhapetabbāni. idaü hi kaņhinavattaü nāma buddhappasatthaü, atãte Padumuttaro hi bhagavā kaņhinavattaü akāsi. tassa kira aggasāvako Sujātatthero nāma kaņhinaü gaõhi. taü satthā aņņhasaņņhiyā bhikkhusatasahassehi saddhiü nisãditvā akāsi. katapariyositaü pana kaņhinaü gahetvā atthārakena bhikkhunā sace saīghāņiyā kaņhinaü attharitukāmo hoti, porāõikā saīghāņi paccuddharitabbā, navā saīghāņi adhiņņhātabbā, imāya saīghāņiyā kaņhinaü attharāmã 'ti vācā bhinditabbā 'ti ādinā Parivāre vuttavidhānena kaņhinaü attharitabbaü. attharitvā ca pana tena kaņhinatthārakena bhikkhunā saīghaü upasaīkamitvā ekaüsaü uttarāsaīgaü karitvā a¤jaliü paggahetvā evam assa vacanãyo, atthataü bhante saīghassa kaņhinaü dhammiko kaņhinatthāro anumodathā 'ti tehi anumodakehi bhikkhåhi ekaüsaü uttarāsaīgaü karitvā a¤jaliü paggahetvā evam assa vacanãyo atthataü āvuso saīghassa kaņhinaü, dhammiko kaņhinatthāro, anumodāmā 'ti evam ādinā Parivāre vuttavidhānen' eva anumodāpetabbaü, itarehi ca anumoditabbaü. evaü sabbesaü atthataü hoti kaņhinaü. vuttaü h' etaü Parivāre dvinnaü puggalānaü atthataü hoti kaņhinaü, atthārakassa ca anumodakassa cā 'ti. puna pi vuttaü na saīgho kaņhinaü attharati, na gaõo kaņhinaü attharati, puggalo kaņhinaü attharati, saīghassa anumodanāya gaõassa anumodanāya puggalassa atthārā saīghassa atthataü hoti kaņhinaü, gaõassa atthataü hoti kaņhinaü, puggalassa atthataü hoti kaņhinan ti. evaü atthate pana kaņhine, sace pana kaņhinacãvarena saddhiü ābhataü ānisaüsaü dāyakā yena amhākaü kaņhinaü gahitaü, tass' eva demā 'ti denti, bhikkhusaīgho anissaro. atha avicāretvā datvā gacchanti, bhikkhusaīgho issaro, tasmā sace kaņhinatthārakassa sesacãvarāni pi dubbalāni honti, saīghena apaloketvā tesaü pi atthāya vatthāni dātabbāni. kammavācā pana ekā yeva vaņņati. avasesakaņhinānisaüsavatthāni vassāvāsikaņņhitikāya dātabbāni. #<[page 1110]># %<1110 Samantapāsādikā [Mv_VII.8>% \<[... content straddling page break has been moved to the page above ...]>\ ņhitikāya abhāvena therāsanato paņņhāya dātabbāni. garubhaõķaü na bhājetabbaü. sace pana ekasãmāya bahå vihārā honti, sabbe bhikkhå sannipātetvā ekaņņha kaņhinaü attharitabbaü, visuü visuü attharituü na vaņņati. idāni yathā ca kaņhinaü atthataü hoti yathā ca anatthataü, taü vidhiü vitthārato dassetuü eva¤ ca pana bhikkhave atthataü hoti kaņhinaü, evaü anatthatan ti vatvā akaraõãya¤ c' eva mahābhåmika¤ ca anatthatalakkhaõaü tāva dassento ullikhitamattenā 'ti ādike catuvãsati ākāre dasseti, tato paraü atthatalakkhaõaü dassento ahatena atthatan ti ādike sattarasa ākāre dassesi. Parivāre 'pi hi catuvãsatiyā ākārehi anatthataü hoti kaņhinaü, sattarasah' ākārehi atthataü hoti kaņhinan ti idam eva lakkhaõaü vuttaü. tattha ullikhitamattenā 'ti dãghato ca puthulato ca pamāõagahaõamattena. pamāõaü hi gaõhanto tassa tassa padesassa sa¤jānanaņņhaü nakhādãhi vā taü paricchedaü dassento ullikhati, nalāņādãsu vā ghaüsati, tasmā taü pamāõagahaõaü ullikhitamattan ti vuccati. dhovanamattenā 'ti kaņhinadussadhovanamattena. cãvaravicāraõamattenā 'ti pa¤cakaü vā sattakaü vā navakaü vā ekādasakaü vā hotå 'ti evaü vicāraõamattena. chedanamattenā 'ti yathāvicāritassa vatthassa chedanamattena. bandhanamattenā 'ti moghasuttakāropanamattena. ovaņņiyakaraõamattenā 'ti moghasuttakānusārena dãghasibbitamattena. kaõķåsakaraõamattenā 'ti muddhiyapaņabandhanamattena. daëhãkammakaraõamattenā 'ti dve cimilikāyo ekato katvā sibbitamattena. atha vā paņhamacimilikā ghaņetvā ņhapitā hoti, kaņhinasāņakaü tassā kucchismiü cimilikaü katvā sibbitamattenā 'ti pi attho. Mahāpaccariyaü pakaticãvarassa upassayadānenā 'ti vuttaü. Kurundiyam pana pakatipaņņabaddhacãvaraü dupaņņaü kātuü kucchicimilika alliyāpanamattenā 'ti vuttaü. anuvātakaraõamattenā 'ti piņņhianuvātāropanamattena. paribhaõķakaraõamattenā 'ti kucchianuvātāropanamattena. ovaņņeyyakaraõamattenā 'ti āgantukapaņāropanamattena. #<[page 1111]># %% \<[... content straddling page break has been moved to the page above ...]>\ kaņhinacãvarato vā paņaü gahetvā a¤¤asmiü kaņhinacãvare paņāropanamattena. kambalamaddanamattenā ' ti ekavāraü yeva rajane pakkhittena dantavaõõena paõķupalāsavaõõena vā. sace pana sakiü vā dvikkhattuü vā rattam pi sāruppaü hoti, vaņņati. nimittakatenā 'ti iminā dussena kaņhinaü attharissāmã 'ti evaü nimittakatena. ettakam eva hi Parivāre vuttaü. aņņhakathāsu pana ayaü sāņako sundaro, sakkā iminā kaņhinaü attharitun ti evaü nimittakammaü katvā laddhenā 'ti vuttaü. parikathākatenā 'ti kaņhinaü nāma dātuü vaņņati, kaņhinadāyako bahuü pu¤¤aü pasavatã 'ti evaü parikathāya uppāditena. kaņhinaü nāma atiukkaņņhaü vaņņati, mātaram pi vi¤¤āpetuü na vaņņati, ākāsato otiõõasadisam eva vaņņati. kukkukatenā 'ti tāvakālikena. sannidhikatenā 'ti ettha duvidho sannidhi karaõasannidhi ca nicayasannidhi ca. tattha tadah' eva akatvā ņhapetvā karaõaü, karaõasannidhi nāma. saīgho ajja kaņhinadussaü labhitvā punadivase deti, ayaü nicayasannidhi nāma. nissaggiyenā 'ti rattinissaggiyena. Parivāre 'pi vuttaü nissaggiyaü nāma kayiramāne aruõo udriyatã 'ti. akappakatenā 'ti anādinnakappabindunā. a¤¤atra saīghāņiyā 'ti ādãsu ņhapetvā saīghātiuttarāsaīgāntaravāsake a¤¤ena paccattharaõādinā atthataü, anatthataü hotã 'ti a¤¤atra pa¤cakena vā atirekapa¤cakena vā 'ti, pa¤cakāni vā atirekapa¤cakāni vā khaõķāni katvā mahāmaõķalāķķhamaõķalāni dassetvā katen' eva vaņņati. eva¤ hi samaõķalãkataü hoti, taü ņhapetvā a¤¤ena acchinnakena vā dvitticatukkhaõķakena vā na vaņņati. a¤¤atra puggalassa atthārā 'ti puggalassa atthāraü ņhapetvā na a¤¤ena saīghassa vā gaõassa vā atthārena atthataü hoti. nissãmaņņho anumodatã' ti bahåpacārasãmāya ņhito anumodati. ahatenā 'ti aparibhuttena ahatakappenā 'ti ahatasadisena ekavāraü vā dvikkhattuü vā dhotena. pilotikāyā 'ti gatavatthukasāņakena. #<[page 1112]># %<1112 Samantapāsādikā [Mv_VII.1>% \<[... content straddling page break has been moved to the page above ...]>\ paüsukålenā 'ti tevãsatiyā khettesu uppannapaüsukålena. paüsukåliyabhikkhunā colakabhikkhaü āhiõķitvā laddhacolakehi katacãvarenā 'ti Kurundã-Mahāpaccarãsu vuttaü. āpaõikenā 'ti āpaõadvāre patitapilotikaü gahetvā kaņhinatthāya deti, tenāpi vaņņatã 'ti attho. sesaü vuttavipallāsena veditabbaü. imasmiü pana ņhāne saha kaņhinassa atthārā kati dhammā jāyantã 'ti ādi bahåsu aņņhakathāsu vuttaü, taü sabbaü Parivāre pāëiü āråëham eva, tasmā tattha āgatanayen' eva veditabbaü. na hi tena idha avuccamānena kaņhinatthārassa ki¤ci parihāyati. evaü kaņhinatthāraü dassetvā idāni ubbhāraü dassetuü katha¤ ca bhikkhave ubbhataü hoti kaņhinan ti ādim āha. tattha mātikā 'ti mātaro janettiyo ti attho. kaņhinubbhāraü hi etā aņņha janettiyo. tāsu pakkamanaü anto assā 'ti pakkamanantikā. evaü sesāpi veditabbā. [Mv_VII.2-12:] na paccessan ti na puna āgamissaü. etasmiü pana pakkamanantike kaņhinuddhāre paņhamaü cãvarapalibodho chijjati, pacchā āvāsapalibodho, evaü pakkamato hi cãvarapalibodho antosãmāyam eva chijjati, āvāsapalibodho sãmātikkame. vuttam pi c' etaü Parivāre: pakkamanantiko kaņhinuddhāro vutto ādiccabandhunā eta¤ c' āhaü vissajjissaü cãvarapalibodho paņhamaü chijjati. pacchā āvāsapalibodho chijjatã 'ti. cãvaraü ādāyā 'ti akatacãvaraü ādāya. bahisãmāgatassā 'ti a¤¤aü sāmantaü vihāraü gatassa. evaü hotã 'ti tasmiü vihāre senāsanaphāsukaü vā sahāyasampattiü vā disvā evaü hoti. etasmiü pana niņņhānantike kaņhinuddhāre āvāsapalibodho paņhamaü chijjati, so hi na paccessan ti citte uppannamatte 'va chijjati. vuttam pi c' etaü: niņņhānantiko kaņhinuddhāro vutto ādiccabandhunā, eta¤ c' āhaü vissajjissaü āvāsapalibodho paņhamaü chijjati. cãvare niņņhite cãvarapalibodho chijjatã 'ti. #<[page 1113]># %% etena nayena sesamātikāvibhajjane 'pi attho veditabbo. ayaü pan' ettha viseso, sanniņņhānantike dve 'pi palibodhā n' ev' imaü cãvaraü kāressaü, na paccessan ti citte uppannamatte yeva ekato chijjanti. vutta¤ h' etaü: sanniņņhānantiko kaņhinuddhāro vutto ādiccabandhunā, eta¤ c' āhaü vissajjissaü dve palibodhā apubbaü acarimaü chijjantã 'ti. evaü sabbakaņhinuddhāresu palibodhupacchedo veditabbo. so pana yasmā iminā ca vuttanayena Parivāre ca āgatabhāvena sakkā jānituü, tasmā vitthārato na vutto. ayam pan'ettha saīkhepo, nāsanantike āvāsapalibodho paņhamaü chijjati, cãvare naņņhe cãvarapalibodho chijjati. yasmā cãvare naņņhe cãvarapalibodho chijjati, tasmā nāsanantiko 'ti vuttaü. savanantike cãvarapalibodho paņhamaü chijjati, tassa saha savanena āvāsapalibodho chijjati. āsāvacchedike āvāsapalibodho paņhamaü chijjati, cãvarāsāya upacchinnāya cãvarapalibodho chijjati. ayam pana yasmā anāsāya labhati āsāya na labhati, tassa evaü hoti idh' ev' imaü cãvaraü kāressaü, na paccessan ti ādinā nayena itarehi uddhārehi saddhiü vomissakadesanānekappabhedo hoti, tasmā parato visuü vitthāretvā vutto, idha na vutto. idha pana savanantikassa anantaraü sãmātikkantiko vutto. tattha cãvarapalibodho paņhamaü chijjati, tassa bahisãme āvāsapalibodho chijjati. sahubbhāre dve palibodhā apubbaü acarimaü chijjanti. evaü ādāyavāre satta kaņhinuddhāre dassetvā, puna samādāyavāre 'pi vippakatacãvarassa ādāyasamādāyavāresu pi yathāsambhavaü te yeva dassitā. tato paraü antosãmāyaü paccessaü na paccessan ti imaü vidhiü anāmasitvā 'va, na paccessan ti imam eva āmasitvā 'va anadhiņņhitenā 'ti ādinā nayena ca ye ye yujjanti, te te dassitā. tato paraü cãvarāsāya pakkamatã 'ti ādinā nayena itarehi saddhiü vomissakanayena anekakkhattuü āsāvacchedikaü dassetvā. puna disaīgamiyavasena ca phāsuvihārikavasena ca niņņhānantikādãsu yujjamānā kaņhinuddhārā dassitā. #<[page 1114]># %<1114 Samantapāsādikā [Mv_VII.13>% evaü pabhedato kaņhinuddhāraü dassetvā, idāni ye ye tena tena kaņhinuddhārena palibodhā chijjantã 'ti vuttā, tesaü tesaü paņipakkhe dassento [Mv_VII.13:] dve 'me bhikkhave kaņhinassa palibodhā 'ti ādim āha. tattha cattenā ti yena cattena so āvāso catto hoti, taü cattaü nāma, tena cattena. vantamuttesu pi es' eva nayo. sesaü sabbattha uttānam evā 'ti. Kaņhinakkhandhakavaõõanā niņņhitā. Cãvarakkhandhakavaõõanā. [Mv_VIII.1:] Cãvarakkhandhake padakkhā 'ti chekā kusalā. abhisaņā 'ti abhigatā. kehi abhigatā. atthikehi manussehi. karaõatthe pana sāmivacanaü katvā atthikānaü atthikānaü manussānan ti vuttaü. pa¤¤āsāya ca rattiü gacchatã 'ti pa¤¤āsakahāpaõe gahetvā ca rattiü rattiü gacchati. negamo ti kuņumbikagaõo. Sālavatiü kumāriü gaõikaü vuņņhāpesã 'ti nāgarā dve satasahassāni rājā tãõi satasahassāni a¤¤a¤ ca ārāmuyyānavāhanādiparicchedaü datvā vuņņhapesuü, gaõikaņņhāne ņhapesun ti attho. paņisatena ca rattiü gacchatã 'ti rattiü rattiü paņisatena gacchati. gilānaü paņivedeyyan ti gilānabhāvaü jānāpeyyaü. kattarasuppe ti jiõõasuppe. (disāpāmokkho ti sabbadisāsu vidito pākaņo padhāno 'vā 'ti attho.) kā me deva mātā 'ti, kasmā pucchi. taü kira a¤¤e rājadārakā kãëantā kalahe uņņhite nimmātiko nippãtiko ti vadanti, yathā ca a¤¤esaü dārakānaü chaõādãsu cåëamātāmahāmātādayo ki¤ci ki¤ci paõõākāraü pesenti, tathā tassa na koci ki¤ci pesesi. iti so taü sabbaü cintetvā nimmātiko yeva nu kho ahan ti jānanatthaü kā me deva mātā, ko pitā 'ti pucchi. yan nån' āhaü sippan ti yan nån' āhaü vejjasippaü sikkheyyan ti cintesi. tassa kira etad ahosi imāni kho hatthiassasippādãni parupaghātapaņisaüyuttāni, vejjasippaü mettāpubbabhāgaü sattānaü hitapaņisaüyuttan ti, tasmā vejjasippam eva sandhāya yan nån' āhaü sippaü sikkheyyan ti cintesi. api c' āyaü ito kappasatasahassassa upari Padumuttarassa bhagavato upaņņhākaü buddhupaņņhāko ayan ti catuparisabbhantare patthataguõaü vejjaü disvā aho vatā 'ham pi evaråpaü ņhānantaraü pāpuõeyyan ti cintetvā sattāhaü buddhappamukhassa bhikkhusaīghassa dānaü datvā bhagavantaü vanditvā aham pi bhagavā tumhākaü upaņņhāko asukavejjo viya anāgate buddhupaņņhāko bhaveyyan ti patthanam akāsi. #<[page 1115]># %% \<[... content straddling page break has been moved to the page above ...]>\ tāya purimapatthanāya codiyamano 'p' esa vejjasippam eva sandhāya yan nån' āhaü sippaü sikkheyyan ti cintesi. disāpāmokkho ti sabbadisāsu vidito pākaņo, paņņhāno vā 'ti attho. tasmi¤ ca samaye Takkasilakā vāõijā Abhayarājakumāraü dassanāya agamaüsu. te Jãvako kuto tumhe āgatā 'ti pucchi. Takkasilato 'ti vutto. atthi tattha vejjasippācariyo ti pucchitvā, āma kumāra Takkasilāyaü disāpāmokkho vejjo paņivasatã 'ti sutvā, tena hi yadā gacchatha, mayhaü āroceyyāthā 'ti āha. te tathā kariüsu. so pitaraü anāpucchitvā tehi saddhiü Takkasilaü agamāsi. tena vuttaü Abhayarājakumāraü anāpucchā 'ti ādi. icchām' ahaü ācariya sippaü sikkhitun ti taü kira upasaīkamantaü disvā so vejjo ko 'si tvaü tātā 'ti pucchi. so Bimbisāramahārājassa nattā Abhayakumārassa putto 'mhã 'ti āha. kasmā pana tvaü asi tāta idh' āgato 'ti. tato so tumhākaü santike sippaü sikkhitun ti vatvā icchām' ahaü ācariya sippaü sikkhitun ti āha. bahu¤ ca gaõhātã 'ti yathā a¤¤e khattiyarājakumārādayo ācariyassa dhanaü dātvā ki¤ci kammaü akatvā sippaü sikkhanti yeva, na so evaü. so pana ki¤ci dhanaü adatvā dhammantevāsiko 'va hutvā ekaü kālaü upajjhāyassa kammaü karoti, ekaü kālaü sikkhati. evaü sante 'pi, abhinihārasampanno kulaputto attano medhāvitāya bahu¤ ca gaõhāti, lahu¤ ca gaõhāti, suņņhu ca upadhāreti, gahita¤ c' assa na pamussati. satta ca me vassāni adhãyantassa nay'imassa sippassa anto pa¤¤āyatã 'ti ettha ayaü kira Jivako, yattakaü ācariyo jānāti, yaü a¤¤e soëasahi vassehi uggaõhanti, taü sabbaü sattahi vassehi uggahesi. #<[page 1116]># %<1116 Samantapāsādikā [Mv_VIII.1>% \<[... content straddling page break has been moved to the page above ...]>\ Sakkassa pana devara¤¤o etad ahosi ayaü buddhānaü upaņņhāko aggavissāsiko bhavissati, handa naü bhesajjayojanaü sikkhāpemã 'ti. ācariyassa sarãre ajjhāvasitvā yathā ņhapetvā kammavipākaü avasesarogaü eken' eva bhesajjayogena tikicchituü sakkoti, tathā naü bhesajjayojanaü sikkhāpesi. so pana ācariyassa santike sikkhāmã 'ti ma¤¤ati, tasmā samattho idāni Jãvako tikicchitun ti Sakkena vissaņņhamatto evaü cintetvā ācariyaü pucchi. ācariyo pana na iminā mam' ānubhāvena uggahitaü, devatānubhāvena uggahitan ti ¤atvā 'va tena hi bhaõe 'ti ādim āha. samantā yojanaü āhiõķanto ti divase divase ekekena dvārena nikkhamitvā cattāro divase āhiõķanto. parittaü pātheyyaü adāsã 'ti appamattakaü adāsi. kasmā. tassa kira etad ahosi ayaü mahākulassa putto gatamatto yeva pitupitāmahānaü santikā mahāsakkāraü labhissati, tato mayhaü vā sippassa vā guõaü na jānissati, antarāmagge pana khãõapātheyyo sippaü payojetvā, avassaü mayha¤ ca sippassa ca guõaü jānissatã 'ti, parittaü dāpesi. pasatenā 'ti ekahatthapåņena. picunā 'ti kappāsapaņalena. yatra hi nāmā 'ti yā nāma. kimpimāyan ti kim pi me ayaü. upajānām' etassa saüyamassā 'ti katassa ca rogåpasamassa ca upakāraü jānāmā 'ti adhippāyo. sabbālaīkāraü tuyhaü hotå 'ti rājā kira sace imaü gaõhissati, pamāõayutte ņhāne taü ņhapessāmi, sace na gaõhissati, abbhantarikaü naü vissāsikaü karissāmã 'ti cintetvā evam āha. Abhayarājakumārassā 'pi nāņakānam pi cittaü uppajji aho vata na gaõheyyā 'ti. so 'pi tesaü cittaü ¤atvā viya idaü me deva ayyikānaü ābharaõaü, na pan' idaü mayhaü gaõhituü paņiråpan ti vatvā alaü devā 'ti ādim āha. adhikāraü me deva saratå 'ti katassa upakāraü saratå 'ti attho. rājā pasanno sabbālaīkārasampannaü geha¤ ca ambavanuyyāna¤ ca anusaüvaccharaü satasahassauņņhānakaü gāma¤ ca mahāsakkāra¤ ca datvā tena hi bhaõe 'ti ādim āha. sakkhasi pana tvaü gahapatã 'ti, #<[page 1117]># %% \<[... content straddling page break has been moved to the page above ...]>\ kasmā āha. iriyāpathasamparivattanena kira matthaluīgaü na saõņhāti, tassa ca tãhi sattāhehi niccalassa nipannassa matthaluīgaü saõņhahissatã 'ti ¤atvā app' eva nāma satta satta māse paņijānitvā satta satta divase 'pi nipajjeyyā 'ti evam āha. ten' eva parato vuttaü api ca paņikacc' eva asi mayā ¤āto 'ti. sãsacchaviü uppāņetvā 'ti sãsacammaü apanetvā. sibbiniü vināmetvā 'ti sibbiniü vivaritvā. n' āhaü ācariya sakkomã 'ti tassa kira sarãre mahādāho uppajji, tasmā evam āha. tãhi sattāhenā 'ti tãhi passehi ekekena sattāhena. janaü ussāretvā 'ti janaü nãharāpetvā. jegucchaü me sappã 'ti ayaü kira rājā vicchikassa jāto, vicchikavisapaņighātāya ca sappi bhesajjaü hoti vicchikānaü paņikkålaü tasmā evam āha. uddekaü dassatã 'ti uggāraü dassati. pa¤¤asayojanikā hotã 'ti pa¤¤āsayojanāni gantuü samatthā hoti. na kevala¤ c' assa ra¤¤o hatthinã yeva, nāëāgiri nāma hatthã yojanasataü gacchati, velukaõõo ca mu¤jakeso cā 'ti dve assā vãsayojanasataü gacchanti, kāko nāma dāso saņņhi yojanāni gacchati. ekassa kira kulaputtassa anuppanne buddhe ekadivasaü bhu¤jituü nisinnassa paccekabuddho dvāre ņhatvā agamāsi. tass' eko puriso paccekabuddho āgantvā gato ti ārocesi. so sutvā gaccha, vegena pattaü āharā 'ti āharāpetvā attano sajjitabhattaü sabbaü datvā pesesi. itaro taü nãharitvā paccekabuddhassa hatthe ņhapetvā ahaü bhante tumhākaü katena iminā kāyaveyyāvaņikena, yattha yattha nibbattāmi, vāhanasampanno homã 'ti patthanaü akāsi. so ayaü etarahi pajjoto nāmā rājā jāto, tāya patthanāya ayaü vāhanasampatti. sappiü pāyetvā 'ti sappi¤ ca pāyetvā paricārikāna¤ ca āhāravidhiü ācikkhitvā. nakhena bhesajjaü olumpetvā 'ti nakhena bhesajjaü odahitvā pakkhipitvā 'ti attho. nicchāresã 'ti virecesi. siveyyakan nāma Uttarakuråsu sãvatthikaü avamaīgalavatthaü. tattha kira manussā mataü ten' eva vatthena veņhetvā nikkhipanti. #<[page 1118]># %<1118 Samantapāsādikā [Mv_VIII.1>% taü maüsapesã 'ti sallakkhetvā hatthãsoõķasakuõā ukkhipitvā nãharitvā Himavantakåņe ņhapetvā vatthaü apanetvā khādanti. atha vanacarakā vatthaü disvā ra¤¤o āharanti. evam idaü Pajjotena laddhaü hoti. Siviraņņhe kusalā itthiyo tãhi aüsåhi suttaü kantan ti, tena suttena vāyitavatthaü etan ti pi vadanti. ten' āha siveyyakan ti Uttarakuråsu sivatthikavatthaü, Siviraņņhe uppannavatthan ti pi vadanti. sinehethā 'ti kiü pana bhagavato kāyo låkho. na låkho. bhagavato hi āhāre sadā devatā dibbojaü pakkhipanti, sinehapānam pana sabbattha dose temeti, sirā mudukā karoti, ten' āyaü evam āha. tãõi uppalahatthānã 'ti ekaü uppalahatthaü oëārikadosaharaõatthaü ekaü majjhimadosaharaõatthaü ekaü sukhumadosaharaõatthaü. na cirass' eva pakatatto ahosã 'ti evaü pakatatte pana kāye nāgarā dānaü sampādesuü. Jãvako āgantvā bhagavantaü etad avoca, bhagavā ajja nāgarā tumhākaü dānaü dātukāmā antogāmaü piõķāya pavisathā 'ti. Mahāmoggallānatthero cintesi kuto nu kho ajja bhagavato paņhamapiõķapāto laddhuü vaņņatã 'ti. tato cintesi Soõo seņņhiputto khettaparikammato paņņhāya a¤¤ehi asādhāraõānaü khirodakasecanasaüvaķķhānaü gandhasālãnaü odanaü bhu¤jati, tato bhagavato piõķapātaü āharissāmã 'ti, iddhiyā gantvā tassa pāsādatale attānaü dassesi. so therassa pattaü gahetvā paõãtaü piõķapātaü adāsi, therassa ca gamanākāraü disvā bhu¤jatha bhante 'ti āha. thero tam atthaü ārocesi. bhu¤jatha bhante, ahaü a¤¤aü bhagavato dassāmã 'ti theraü bhojetvā gandhehi pattaü ubbattitvā piõķapātaü adāsi. taü thero āharitvā bhagavato adāsi. rājā 'pi kho Bimbisāro ajja bhagavā kim bhu¤jissatã 'ti vihāraü āgantvā pavisamāno'va piõķapātagandhaü ghāyitvā bhu¤jitukāmo ahosi. #<[page 1119]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhagavato ca dvãsu yeva piõķapātesu bhājanagatesu devātā ojaü pakkhipiüsu, ya¤ ca Sujātā adāsi, ya¤ ca parinibbānakāle Cundo kammāraputto, a¤¤esu kavaëe kavaëe pakkhipanti, tasmā bhagavā ra¤¤o icchaü jānitvā apakkhittojam eva thokaü piõķapātaü ra¤¤o dāpesi. so paribhu¤jitvā pucchi kiü bhante Uttarakuruto ābhataü bhojanan ti. na mahārāja Uttarakuruto, api ca kho tav' eva raņņhavāsino gahapatiputtassa bhojanaü etan ti vatvā Soõassa sampattiü ācikkhi. taü sutvā rājā Soõaü daņņhukāmo hutvā Cammakkhandhake vuttanayena asãtiyā kulaputtasahassehi saddhiü Soõassa āgamanaü akāsi. te bhagavato dhammadesanaü sutvā sotāpannā jātā. Soõo pana pabbajitvā arahatte patiņņhito. bhagavāpi etad attham eva ra¤¤o piõķapātaü dāpesi. evaü katabhattakicce bhagavati, atha kho Jivako Komārabhacco taü siveyyakaü dussayugaü ādāya ...pe... etad avoca. atikkantavarā 'ti ettha vinicchayo Mahākhandhake vuttanayen' eva veditabbo. bhagavā bhante paüsukåliko bhikkhusaīgho cā 'ti bhagavato hi buddhattappattito paņņhāya yāva idaü vatthuü etthantare vãsati vassāni, na koci bhikkhu gahapaticãvaraü sādiyi, sabbe paüsukålikā 'va ahesuü, ten' āyam evam āha. gahapaticãvaran ti gahapatãhi dinnacãvaraü. dhammiyā kathāyā 'ti vatthadānānisaüsapaņisaüyuttāya kathāya. itaritarenā pã 'ti appagghena pi mahagghena pi, yena kenacã 'ti attho. pāvāro ti salomako kappāsikapāvāro. anujānāmi bhikkhave kojavan ti ettha pakatikojavam eva vaņņati, mahāpiņņhiyakojavaü na vaņņati. kojavan ti uõõāmayo pāvārasadiso. [Mv_VIII.2:] Kāsirājā 'ti Kāsãnaü rājā, Pasenadissa ekapitikabhātā esa. aķķhakāsiyan ti ettha kāsã 'ti sahassa vuccati, taü agghanako kāsiyo, ayam pana pa¤casatāni agghati, tasmā aķķhakāsiyo ti vutto, ten' ev' āha upaķķhakāsãnaü khamamānan ti. [Mv_VIII.3:] uccāvacānã 'ti sundarāni ca asundarāni ca. bhaõgan nāma khomāadãhi pa¤cahi suttehi missetvā kataü. #<[page 1120]># %<1120 Samantapāsādikā [Mv_VIII.4>% \<[... content straddling page break has been moved to the page above ...]>\ vākamayam evā 'ti pi vadanti. ekaü yeva bhagavatā cãvaraü anu¤¤ātaü, na dve 'ti te kira itaritarena cãvarenā 'ti ekassa gahapatikena vā paüsukålena vā 'ti evaü atthaü sallakkhayiüsu. [Mv_VIII.4:] nāgamesun ti yāva te susānato āgacchanti, tāva te na icchiüsu, pakkamiüsu yeva. nākāmā bhāgaü dātun ti na anicchāya dātuü, yadi pana icchanti, dātabbo. āgamesun ti upacāre acchiüsu. tena bhagavā āha anujānāmi bhikkhave āgamentānaü akāmā bhāgaü dātun ti. yadi pana manussā idh' āgatā eva gaõhantå 'ti denti, sa¤¤āõaü vā katvā gacchanti sampattā gaõhantå 'ti sampattānaü sabbesam pi pāpuõanti. sace chaķķetvā gatā, yena gahitaü, so eva sāmã. sadisā okkamiüså 'ti sabbe okkamiüsu, ekadisāya vā okkamiüså 'ti attho. te katikaü katvā 'ti laddhapaüsukålaü sabbesaü bhājetvā gaõhissāmā 'ti bahi yeva katikaü katvā. [Mv_VIII.5:] cãvarapaņiggāhakan ti yo gahapatikehi saīghassa dãyamānaü cãvaraü gaõhāti. yo na chandāgatiü gacchatã 'ti ādãsu cãvarapaņiggāhakesu pacchā āgatānam pi attano ¤ātakādãnaü paņhamataraü: paņiggaõhanto vā ekaccasmiü pemaü dassetvā gaõhanto vā, lobhapakatitāya attano pariõāmento vā, chandāgatiü gacchati nāma. yo paņhamataraü āgatassāpi kodhavasena pacchā gaõhanto vā, duggatamanussesu avaõõaü katvā gaõhanto vā, kiü vo ghare ņhapitokāso n'atthi, tumhākaü santakaü gahetvā gacchathā 'ti evaü saīghassa lābhantarāyaü karonto vā, dosāgatiü gacchati nāma. yo pana muņņhassati asampajāno, ayaü mohāgatiü gacchati nāma. pacchā āgatānam pi issarānaü bhayena paņhamataraü paņiggaõhanto vā, cãvarapaņiggāhakaņņhānantaram etaü bhāriyan ti santasanto vā, bhayāgatiü gac chati nāma. #<[page 1121]># %% \<[... content straddling page break has been moved to the page above ...]>\ mayā ida¤cida¤ ca gahitaü, ida¤ ca na gahitan ti jānanto, gahitāgahita¤ ca jānāti nāma. tasmā yo na chandāgatiādivasena gacchati, ¤ātakā¤¤ātakāķķhaduggatesu visesaü akatvā āgatapaņipāņiyā gaõhāti, sãlācārapaņipattisaüyutto hoti satimā medhāvã bahussuto, sakkoti dāyakānaü vissaņņhāya vācāya parimaõķalehi padabya¤janehi anumodanaü karonto pasādaü janetuü evaråpo sammannitabbo 'ti. eva¤ ca pana bhikkhave sammannitabbo ti ettha pana, etāya yathāvuttāya kammavācāya pi apalokanena pi antovihāre sabbasaīghamajjhe 'pi khaõķasãmāya pi sammannituü vaņņati yeva. evaü sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaü. yattha pana āgatā manussā sukhaü passanti, tādise dhuravihāraņņhāne vãjaniü passe ņhapetvā sunivatthena supārutena nisãditabban ti. [Mv_VIII.6:] tatth' eva ujjhitvā 'ti paņiggahaõam eva amhākaü bhāro ti vatvā gahitaņņhāne yeva chaķķetvā gacchanti. cãvarapaņiggāhakan ti yo gahapatikehi saīghassa dãyamānaü cãvaraü gaõhāti. cãvaranidāhakan ti cãvarapaņisāmanakaü. yo na chandāgatin ti ādãsu c' ettha ito paraü sabbattha vuttanayen' eva vinicchayo veditabbo. sammativinicchayo 'pi kathitānusāren' eva jānitabbo. [Mv_VIII.7:] vihāraü vā 'ti ādãsu yo ārāmamajjhe ārāmikasāmaõerādãhi avivitto sabbesaü samosaraõaņņhāne vihāro va aķķhayogo vā hoti, so na sammannitabbo. paccantasenāsanaü pana na sammannitabbaü. idaü pana bhaõķāgāraü khaõķasãmaü gantvā khaõķasãmāyaü nisinnehi sammannituü na vaņņati, vihāramajjhe yeva sammannitabbaü. [Mv_VIII.8:] guttāgutta¤ ca jāneyyā 'ti ettha yassa tāva chandādãsu koci doso n' atthi, taü guttaü nāma. yassa pana chadanatiõaü vā chadaniņņhakā vā yatthakatthaci patitā, yena ovassati vā måsikādãnaü vā paveso hoti bhittiādãsu vā katthaci chiddaü hoti upacikā vā uņņhahanti, #<[page 1122]># %<1122 Samantapāsādikā [Mv_VIII.8>% \<[... content straddling page break has been moved to the page above ...]>\ taü sabbaü aguttaü nāma. taü sallakkhetvā paņisaīkharitabbaü. sãtasamaye dvāra¤ ca vātapāna¤ ca supidahitaü kātabbaü, sãtena hi cãvarāni kaõõakitāni honti. uõhasamaye antarantarā vātapavesanatthaü vivaritabbaü. evaü karonto hi guttāguttaü jānāti nāma. imehi pana cãvarapaņiggāhakādãhi tãhi pi attano vattaü jānitabbaü, tattha cãvarapaņiggāhakena tāva yaü yaü manussā kālacãvaran ti vā akālacãvaran ti vā accekacãvaran ti vā vassikasāņikan ti vā nisãdanan ti vā paccattharaõan ti vā mukhapu¤chanacolan ti vā denti, taü sabbaü ekarāsiü katvā missetvā na gaõhitabbaü, visuü visuü katvā' va gaõhitvā cãvaranidāhakassa tath' eva ācikkhitvā dātabbaü. cãvaranidāhakenā 'pi bhaõķāgārikassa dadamānena idaü kālacãvaraü ...pe... idaü mukhapu¤chanacolan ti ācikkhitvā 'va dātabbam. bhaõķāgārikenāpi tath' eva visuü visuü sa¤¤āõaü katvā ņhapetabbaü. tato saīghena kālacãvaraü āharā 'ti vutte, kālacãvaram eva dātabbaü ...pe... mukhapu¤chanacolakaü āharā 'ti vutte, tad eva dātabbaü. iti bhagavatā cãvarapaņiggāhako anu¤¤āto cãvaranidāhako anu¤¤āto bhaõķāgāriko anu¤¤āto na bāhullikatāya na asantuņņhiyā, api ca kho saīghassānuggahāya. sace hi āhaņāhaņaü gahetvā bhikkhå bhājeyyuü, n' eva āhaņaü na anāhaņaü na dinnaü nādinnaü na laddhaü nāladdhaü jāneyyuü, āhaņāhaņaü therāsane vā dadeyyuü, khaõķākhaõķaü vā chinditvā gaõheyyuü, evaü sati, ayuttaparibhogo ca hoti, na ca sabbesaü saīgaho kato hoti. bhaõķāgāre pana cãvaraü ņhapetvā ussannakāle ekekassa bhikkhuno ticãvaraü vā dve dve vā ekekaü vā cãvaraü dassanti. laddhāladdhaü jānissanti aladdhabhāvaü jānitvā saīgahaü kātuü ma¤¤issantã 'ti. na bhikkhave bhaõķāgāriko vuņņhāpetabbo ti ettha a¤¤e 'pi avuņņhāpanãyā jānitabbā, cattāro hi na vuņņhāpetabbā, vuķķhataro bhaõķāgāriko gilāno saīghato laddhasenāsano ti. #<[page 1123]># %% \<[... content straddling page break has been moved to the page above ...]>\ tattha vuķķhataro attano vuķķhatāya navakatarena na vuņņhāpetabbo, bhaõķāgāriko saīghena sammannitvā bhaõķāgārassa dinnatāya, gilāno attano gilānatāya, saīgho pana bahussutassa uddesaparipucchādãhi bahåpakārassa bhāranittharakassa phāsukaü āvāsaü anuņņhāpanãyaü katvā deti, tasmā so upakāratāya ca saīghato laddhatāya ca na vuņņhāpetabbo ti. [Mv_VIII.9:] ussannaü hotã 'ti bahuü rāsikataü hoti, bhaõķāgāraü na gaõhāti. sammukhãbhåtenā 'ti antoupacārasãmāyaü ņhitena. bhājetun ti kālaü ghosāpetvā paņipāņiyā bhājetuü. kolāhalaü akāsã 'ti amhākaü ācariyassa detha, upajjhāyassa dethā 'ti evaü mahāsaddam akāsi. cãvarabhājakaīgesu sabhāgānaü bhikkhånaü apāpuõantaü pi mahagghacãvaraü dento, chandāgatiü gacchati nāma. a¤¤esaü vuķķhatarānaü pāpuõantaü pi mahagghaü cãvaraü adatvā appagghaü dento dosāgatiü gacchati nāma. mohamåëho cãvaradānavattaü ajānanto mohāgatiü gacchati nāma. mukharānaü navakānaü pi bhayena apāpuõantam eva mahagghacãvaraü dento bhayāgatiü gacchati nāma. yo evaü na gacchati, sabbesaü tulābhåto pamāõabhåto majjhatto hoti, sammannitabbo. bhājitābhājitan ti ettakāni vatthāni bhājitāni ettakāni abhājitānã 'ti jānanto bhājitābhājita¤ ca jāneyyā 'ti vuccati. uccinitvā 'ti idaü thålaü idaü saõhaü idaü ghanaü idaü tanukaü idaü paribhuttaü, idaü aparibhuttaü idaü dãghato ettakaü idaü puthulato ettakan ti evaü vatthāni vicinitvā. tulayitvā 'ti idaü ettakaü agghāti idaü ettakan ti evaü agghaparicchedaü katvā. vaõõāvaõõaü katvā 'ti sace sabbesaü ekekam eva dasa dasa agghanakaü pāpuõāti, icc' etaü kusalaü, no ce pāpuõāti, yaü nava vā aņņha vā agghati, taü a¤¤ena ekāgghanakena ca dviagghanakena ca saddhiü bandhitvā eten' ev' upāyena same paņiviüse ņhapetvā 'ti attho. bhikkhå gaõetvā vaggaü bandhitvā 'ti sace ekekassa dãyamāne divaso nappahoti, dasa dasa bhikkhå gaõetvā dasa dasa cãvarapaņiviüse ekekaü vaggaü bandhitvā ekaü bhaõķikaü katvā ekaü cãvarapaņiviüsaü ņhapetuü anujānāmã 'ti attho. #<[page 1124]># %<1124 Samantapāsādikā [Mv_VIII.9>% \<[... content straddling page break has been moved to the page above ...]>\ evaü ņhapitesu cãvarapaņiviüsesu kuso pātetabbo, tehi pi bhikkhåhi puna kusapātaü katvā bhājetabbaü. sāmaõerānaü upaķķhapaņiviüsan ti ettha ye sāmaõerā attissarā bhikkhusaīghassa kattabbakammaü na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaü yeva vattapaņipattiü karonti, na a¤¤esaü karonti, etesaü yeva upaķķhabhāgo dātabbo. ye pana purebhatta¤ ca pacchābhatta¤ ca bhikkhusaīghass' eva kattabbakiccaü karonti, tesaü samako dātabbo. ida¤ ca piņņhisamaye uppannena bhaõķāgāre ņhapitena akālacãvaren' eva kathitaü. kālacãvaram pana samakam eva dātabbaü. tatruppādaü vassāvāsikaü sammu¤janãbandhanādiü saīghassa phātikammaü katvā gahetabbaü. eta¤ h' ettha sabbesaü vattaü bhaõķāgārikacãvare 'pi. sace sāmaõerā āgantvā āgantvā bhante mayaü yāguü pacāma bhattaü pacāma khajjakaü pacāma apaharitaü karoma dantakaņņhaü āharāma raīgachalliü kappiyaü katvā dema, kim pana amhehi na katan nāmā 'ti ukkaņņhiü karonti, samabhāgo 'va dātabbo. etaü, ye ca virajjhitvā karonti, yesa¤ ca karaõabhāvo na pa¤¤āyati, te sandhāya vuttaü. Kurundiyaü pana sace sāmaõerā kasmā mayaü bhante saīghakammaü na karoma , karissāmā 'ti yācanti, samapaņiviüso dātabbo ti vuttaü. uttaritukāmo ti nadiü vā kantāraü vā uttaritukāmo satthaü labhitvā disāpakkamitukāmo ti attho. sakaü bhāgaü dātun ti idaü bhaõķāgārato cãvarāni nãharitvā pu¤je kate gaõķiyā pahatāya bhikkhusaīghe sannipatite, satthaü labhitvā gantukāmo satthato mā parihāyã 'ti etam atthaü sandhāya vuttaü. tasmā anãhatesu vā cãvaresu appahatāya vā gaõķiyā asannipatite vā saīghe dātuü na vaņņati. #<[page 1125]># %% \<[... content straddling page break has been moved to the page above ...]>\ cãvaresu pana nãhatesu gaõķiü paharitva bhikkhusaīghe sannipatite, cãvarabhājakena imassa bhikkhuno koņņhāsena ettakena bhavitabban ti takketvā nayaggāhena cãvaraü dātabbaü, tulāya tulitam iva hi samasamaü dātuü na sakkoti, tasmā ånaü vā hotu adhikaü vā, evaü takkena nayena dinnaü sudinnam eva, n' eva ånakaü puna dātabbaü nātirittaü paņiggaõhitabban ti. atirekabhāgenā 'ti dasa bhikkhå honti sāņakāpi das' eva, tesu eko dvādasa agghati, sesā dasagghanakā, sabbesu dasagghanakavasena kuse pātite, yassa bhikkhuno dvādasagghanake kuso pātito, so ettakena mama cãvaraü pahotã 'ti tena atirekabhāgena gantukāmo hoti, bhikkhå atirekaü āvuso saīghassa santakan ti vadanti, taü sutvā bhagavā saīghike ca gaõasantake ca appakaü nāma n'atthi, sabbattha saüyamo kātabbo, gaõhantenā 'pi kukkuccāyitabban ti taü dassetuü anujānāmi bhikkhave anukkhepe dinne 'ti āha. tattha anukkhepo nāma, yaü ki¤ci anukkhipitabbaü anuppadātabbaü kappiyabhaõķaü yattakaü tassa paņiviüse adhikaü tattake agghanake yasmiü kismi¤ci kappiyabhaõķe dinne 'ti attho. vikalake tosetvā 'ti ettha cãvaravikalakaü puggalavikalakan ti'dve vikalakā. cãvaravikalakaü nāma, sabbesaü pa¤ca pa¤ca vatthāni pattāni, sesāni pi atthi, ekekaü pana na pāpuõāti, chinditvā dātabbāni, chindantehi ca aķķhamaõdalādãnaü vā upāhanatthavikādãnaü vā pahonakāni khaõķāni katvā dātabbāni, heņņhimaparicchedena caturaīgulavitthāram pi anuvātapahonakāyāmaü khaõķaü katvā dātuü vaņņati. aparibhogam pana na kātabban ti evam ettha cãvarassa appahonakabhāvo cãvaravikalakaü. chinditvā dinne pana taü tositaü hoti, atha kusapāto kātabbo, sace 'pi ekassa bhikkhuno koņņhāse ekaü vā dve vā vatthāni nappahonti, tattha ā¤¤aü samaõaparikkhāraü ņhapetvā, yo tena tussati, tassa taü bhāgaü datvā pacchā kusapāto kātabbo, idaü pi cãvaravikalakan ti Andhakaņņhakathāyaü vuttaü. puggalavikalakaü nāma dasa dasa bhikkhå gaõetvā vaggaü karontānaü eko vaggo na pårati aņņha vā nava vā hoti, #<[page 1126]># %<1126 Samantapāsādikā [Mv_VIII.9>% \<[... content straddling page break has been moved to the page above ...]>\ tesaü aņņha vā nava vā koņņhāsā, tumhe ime bhāge gaõetvā visuü bhājethā 'ti dātabbā, evam ayaü puggalānaü appahonakabhāvo puggalavikalakaü. visuü dinne pana taü tositaü hoti, evaü tosetvā kusapāto kātabbo ti. atha vā vikalake tosetvā 'ti yo cãvarabhāgo ånako, taü a¤¤ena parikkhārena samaü katvā kusapāto kātabbo. [Mv_VIII.10:] chakaõenā 'ti gomayena. paõķumattikāyā 'ti tambamattikāya. målarajanādãsu haliddaü ņhapetvā sabbaü målarajanaü vaņņati. ma¤jeņņha¤ ca tuīgahāra¤ ca ņhapetvā sabbaü khandharajanaü vaņņati. tuīgahāro nāma eko kaõņakarukkho, tassa haritālavaõõaü khandharajanaü hoti. lodda¤ ca kaõķala¤ ca ņhapetvā sabbaü tacarajanaü vaņņati. allipatta¤ ca nilipatta¤ ca ņhapetvā sabbaü pattarajanaü vaņņati. gihiparibhuttaü pana allipattena ekavāraü rajituü vaņņati. kiüsukapuppha¤ ca kusumbhapuppha¤ ca ņhapetvā sabbaü puppharajanaü vaņņati. phalarajane pana na ki¤ci na vaņņati. sãtudakā 'ti apakkarajanaü vuccati. uttarāëuvan ti vaņņādhārakaü. rajanakumbhiyā majjhe ņhapetvā taü ādhārakaü parikkhipitvā rajanaü pakkhipituü anujānāmã 'ti attho. evaü hi kate rajanaü na uttarati. udake vā nakhapiņņhikāya vā 'ti sace hi pakkaü hoti, udakapāņiyā dinno thevo sahasā na visarati, nakhapiņņhiyaü pi avisaranto tiņņhati. rajanuëuīkan ti rajanauëuīkaü. duõķakathālikan ti tam eva sadaõķakaü. rajanakolamban ti rajanakuõķaü. maddantã 'ti omaddanti. [Mv_VIII.11:] na ca acchinne theve pakkamitun ti yāva rajanabindu galitaü na chijjati, tāva a¤¤atra na gantabbaü. patthinnan ti atirajitattā thaddhaü, atibharitan ti attho. udake osādetun ti udake pakkhipitvā ņhapetuü. #<[page 1127]># %% \<[... content straddling page break has been moved to the page above ...]>\ rajane pana nikkhante taü udakaü chaķķetvā cãvaraü madditabbaü. dantakasāvānã 'ti ekaü vā dve vā vāre rajitvā dantavaõõāni dhārenti. [Mv_VIII.12:] acchibaddhan ti caturassakedārakabaddhaü pālibaddhan ti āyāmato ca vitthārato ca dãghamariyādabaddhaü. mariyādabaddhan ti antarantarā rassamariyādāya mariyādabaddhaü. siīghāņakabaddhan ti mariyādāya mariyādaü vinivijjhitvā gataņņhānena siīghāņakabaddhaü, catukkasaõņhānan ti attho. saüvidahitun ti dātuü. ussahasi tvaü ânandā 'ti sakkosi tvaü ânanda. ussahāmi bhagavā 'ti tumhehi dinnanayena sakkomã 'ti dasse ti. yatra hi nāmā 'ti yo nāma. kusim pi nāmā 'ti ādãsu kusã 'ti āyamato ca vitthārato ca anuvātādãnaü dãghapaņānam etaü adhivacanaü. aķķhakusã 'ti antarantarā rassapaņānaü nāma. maõķalan ti pa¤cakhaõķikacãvarassa ekekasmiü khaõķe mahāmaõķalaü. aķķhamaõķalan ti khuddakamaõķalaü. vivaņņan ti maõķala¤ ca aķķhamaõķala¤ ca ekato katvā sibbitaü majjhimakhaõdaü. anuvivaņņan ti tassa ubhosu passesu dve khaõķāni. gãveyyakan ti gãvaveņhanaņņhāne daëhãkaraõatthaü a¤¤aü suttasaüsibbitaü āgantukapaņaü. jaīgheyyakan ti jaīghapāpuõaņņhāne tath'eva saüsibbitaü paņaü. gãvaņņhāne ca jaīghaņņhāne ca ņhapitapaņānam etaü nāman ti pi vadanti. bāhantan ti anuvivaņņānaü bahi ekekaü khaõķaü. iti pa¤cakhaõķikacãvaren'etaü vicāritan ti. atha vā anuvivaņņan ti' vivaņņassa ekapassato dvinnaü ekapassato tiõõaü pi catunnaü pi khaõķānam etaü nāmaü. bāhantan ti suppamāõacãvaraü pārupantena saüharitvā bāhāya upari ņhapitā ubho antā bahimukhā tiņņhanti tesaü tesaü nāmaü. [Mv_VIII.13:] ayam eva hi nayo Mahāaņņhakathāyaü vutto ti. cãvarehi ubbhaõķikate 'ti cãvarehi ubbhaõķikate yathā ukkhittabhaõķā honti, #<[page 1128]># %<1128 Samantapāsādikā [Mv_VIII.13>% \<[... content straddling page break has been moved to the page above ...]>\ evaü kate ukkhittabhaõķikabhāvaü āpādite 'ti attho. cãvarabhisin ti ettha bhisã 'ti dve tãõi ekato katvā bhisisaīkhepena saüharitacãvarāni vuttani. te kira bhikkhå dakkhiõāgirito bhagavā lahuü paņinivattissatã 'ti tattha gacchantā Jãvakavatthusmiü laddhacãvarāni ņhapetvā agamaüsu. idāni pana cãvarena āgamissatã 'ti ma¤¤amānā ādāya pakkamiüsu. antaraņņhakāså 'ti māghassa ca phagguõassa ca antarā aņņhaüsu. na bhagavantaü sãtaü ahosã 'ti bhagavato sãtaü n' āhosi. etad ahosi ye 'pi kho te kulaputtā 'ti na bhagavā ajjhokāse anisãditvā etam atthaü na jānāti, mahājanassa sa¤¤āpanatthaü pana evam akāsi. sãtālukā 'ti sãtapakatikā, ye pakatiyā 'va sãtena kilamanti. dviguõaü saīghāņin ti dupaņņaü saīghāņiü. ekacciyan ti ekapaņņaü. iti bhagavā attanā catåhi cãvarehi yāpeti, amhākam pana ticãvaraü anujānātã 'ti vacanassa okāsaü upacchindituü dviguõaü saīghātiü anujānāti ekaccike itare, eva¤ hi nesaü cattāri bhavissantã 'ti. [Mv_VIII.14:] aggaëaü acchupeyyan ti chinnaņņhāne pilotikakhaõķaü ņhapeyyaü. ahatakappānan ti ekavāradhotānaü. utuddhatānan ti ututo dãghakālato uddhatānaü. gatavatthukānaü pilotikānan ti vuttaü hoti. pāpaõike 'ti antarāpaõato patitapilotikacãvare. ussāho karaõãyo 'ti pariyesanā kātabbā. paricchedo pana n' atthi, paņņasataü pi vaņņati. sabbam idaü sādiyantassa bhikkhuno vuttaü. aggaëaü tunnan ti ettha uddharitvā alliyāpanakhaõķaü aggaëaü, suttakena saüsibbanaü tunnaü, vijjhitvā karaõaü ovaņņikaü, kaõķåsakaü vuccati muddikā. daëhãkamman ti anuddharitvā 'va upassayaü katvā alliyāpanakaü vatthakhaõķaü. [Mv_VIII.15:] Visākhāvatthuü uttānatthaü. tato paraü pubbe vinicchitam eva. sovaggikan ti saggahetu kataü. ten' ev' āha saggasaüvattani kan ti. #<[page 1129]># %% \<[... content straddling page break has been moved to the page above ...]>\ sokaü apanetã 'ti sokanudaü. anāmayā 'ti arogā. saggamhi kāyamhã 'ti saggopapannā. [Mv_VIII.16:] puthujjanā kāmesu vãtarāgā 'ti jhānalābhino. [Mv_VIII.19:] sandiņņho 'ti diņņhamattakamitto. sambhatto ti ekasambhogo daëhamitto. ālapito ti mama santakaü yaü iccheyyāsi, taü gaõheyyāsã 'ti evaü vutto. etesu tãsu a¤¤ataresu saddhiü jãvati gahite attamano hotã 'ti imehi tãhi vissāso råhati. [Mv_VIII.21:] paüsukålikato ti katapaüsukålo. garuko hotã 'ti jiõõajiõõaņņhāne aggaëāropanena garuko hoti. suttalåkhaü kātun ti sutten' eva aggaëaü kātun ti attho. vikaõõo ti suttaü acchetvā sibbitānaü eko saīghāņikaõõo dãgho hoti. vikaõõaü uddharitun ti dãghakoõaü chindituü. okiriyantã 'ti chinnakoõato galati. anuvātaü paribhaõķan ti anuvāta¤ c' eva paribhaõķa¤ ca. pattā lujjantã 'ti mahantesu pattamukhesu dinnāni suttāni galanti, tato pattā lujjanti. aņņhapadakaü kātun ti aņņhapadakacchandena pattamukhaü sibbituü. anvādhikaü pi āropetun ti āgantukapaņaü dātuü. idaü pana appahonake āropetabbaü, sace pahoti, āgantukapaņaü na vaņņati, chinditabbam eva. [Mv_VIII.22:] na bhikkhave saddhādeyyan ti ettha sesa¤ātãnaü dento vinipāteti yeva, mātāpitaro pana sace rajje ņhitāpi patthenti, dātabbaü. [Mv_VIII.23:] gilāno ti gilānatāya gahetvā gantuü asamattho. vassikasaīketan ti vassike cattāro māse. nadãpāran ti nadiyā pāre bhattaü bhu¤jitabbaü hoti. aggaëaguttivihāro ti sabbesv' eva c' etesu gilānavassikasaīketanadãpāragamanātthatakaņhinabhāvesu aggaëagutti yeva pamāõaü, gutte eva hi vihāre nikkhipitvā bahi gantuü vaņņati, na agutte, ara¤¤akassa pana vihāro na sugutto hoti, tena bhaõķukkhaliyaü pakkhipitvā pāsāõasusirarukkhasusirādãsu supaņicchannesu ņhapetvā gantabbaü. #<[page 1130]># %<1130 Samantapāsādikā [Mv_VIII.24>% \<[... content straddling page break has been moved to the page above ...]>\ [Mv_VIII.24:] tuyh' eva bhikkhu tāni cãvarānã 'ti a¤¤atra gahetvā haņāni pi tuyh'eva, na tesaü a¤¤o koci issaro ti. eva¤ ca pana vatvā anāgate 'pi nikkukkuccā gaõhissantã 'ti dassetuü idha panā 'ti ādim āha. tass' eva tāni cãvarāni yāva kaņhinassa ubbhārāyā 'ti sace gaõapårake bhikkhå labhitvā kaņhinaü atthataü hoti, pa¤ca māse, no ce atthataü hoti, ekaü cãvaramāsam eva. yaü yaü saīghassa demā 'ti vā denti, saīghaü uddissa demā ti vā denti vassaü vutthasaīghassa demā 'ti vā denti, vassāvāsikaü demā 'ti vā denti, sace 'pi matakacãvaraü avibhajitvā taü vihāraü pavisanti, sabbaü tass' eva bhikkhuno hoti. yaü pi so vassāvāsatthāya vuķķhiü payojetvā ņhapitaupanikkhepato vā tatruppādato vā vassāvāsikaü gaõhāti, sabbaü suggahitam eva hoti. idaü hi ettha lakkhaõaü yena ten' ākārena saīghassa uppannavatthaü atthatakaņhinassa pa¤ca māse anatthatakaņhinassa ekaü cãvaramāsaü pāpuõāti. yaü pana idaü idha vassaü vutthasaīghassa demā 'ti vā vassāvāsikaü demā 'ti vā vatvā dinnaü, taü anatthatakaņhinassāpi pa¤ca māse pāpuõāti. tato paraü uppannaü vassāvāsikaü pucchitabbaü kiü atãtavasse idaü vassāvāsikaü, udāhu anāgatavasse 'ti. kasmā. piņņhisamaye uppannattā. utukālan ti vassānato a¤¤aü kālaü. tāni cãvarāni ādāya Sāvatthiü gantvā 'ti ettha tāni cãvarāni gatagataņņhāne saīghikān' eva honti, bhikkhåhi diņņhamattam ev' ettha pamāõaü, tasmā sace keci paņipathaü āgacchantā kuhiü āvuso gacchatã 'ti pucchitvā tam atthaü sutvā kiü āvuso mayaü saīgho na homā 'ti tatth' eva bhājetvā gaõhanti, suggahitāni. sace 'pi esa maggā okkamitvā ki¤ci vihāraü vā āsanasālaü vā piõķāya caranto ekaü geham eva vā pavisati, tatra ca naü bhikkhå disvā tam atthaü pucchitvā bhājetvā gaõhanti suggahitān' eva. adhiņņhātun ti ettha adhiņņhahantena vattaü jānitabbaü tena hi bhikkhunā gaõķiü paharitvā kālaü ghosetvā thokaü āgametvā, #<[page 1131]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace gaõķisa¤¤āya vā kālasa¤¤āya vā bhikkhå āgacchanti, tehi saddhiü bhājetabbāni, no ce āgacchanti, mayh' imāni cãvarāni pāpuõantã 'ti adhiņņhātabbāni. evaü adhiņņhite sabbāni tass' eva honti, ņhitikā pana na tiņņhati. sace ekekaü uddharitvā ayaü paņhamabhāgo mayhaü pāpuõāti, ayaü dutiyabhāgo ti evaü gaõhāti, gahitāni ca suggahitāni honti, ņhitikā ca tiņņhati. evaü pāpetvā gaõhantenāpi adhiņņhitam eva hoti. sace pana gaõķiü paharitvā vā appaharitvā vā kālaü pi ghosetvā vā aghosetvā vā aham ev' ettha, mayham eva imāni cãvarānã, 'ti gaõhāti, duggahitāni honti. atha a¤¤o koci idha n' atthi, mayhaü etāni pāpuõantã 'ti gaõhāti, suggahitāni. pātite kuse 'ti ekakoņņhāse kusadaõķake pātitamatte, sace 'pi bhikkhusahassaü hoti, gahitam eva nāma cãvaraü. nākāmā bhāgo dātabbo ti sace pana attano ruciyā dātukāmā honti, dentu. anubhāge 'pi es' eva nayo. sacãvarānã 'ti kālacãvaraü pi saīghassa ito 'va dassāma, visuü sajjiyamāne aticãvaraü hotã 'ti khippam eva sacãvarāni bhattāni akaüsu. there āgamma uppannānã 'ti tumhesu pasādena khippaü uppannāni. saīghassa demā 'ti cãvarāni dentã 'ti sakalaü pi cãvarakālaü saõikaü saõikaü denti yeva. purimesu pana dvãsu vatthåsu paricchinnadānattā adaüså 'ti vuttaü sambahulā therā 'ti vinayadharapāmokkhatherā. idaü pana vatthuü saddhiü purimena dvibhātikavatthunā parinibbute bhagavati uppannaü, ime ca therā diņņhapubbā tathāgataü, tasmā purimesu vatthåsu tathāgatena pa¤¤attanayen'eva kathesuü. [Mv_VIII.25:] gāmakāvāsaü agamāsã 'ti app' eva nāma cãvarāni bhājentā mayhaü pi saīgahaü kareyyun ti cãvarabhājanakālaü sallakkhetvā 'va agamāsi. sādiyissasã 'ti gaõhissasi. ettha ca ki¤cāpi tassa bhāgo na pāpuõāti. atha kho nagaravāsiko ayaü mukharo dhammakathiko ti te bhikkhå sādiyissasã 'ti āhaüsu. yo sādiyeyya, āpatti dukkaņassā 'ti ettha pana ki¤cāpi lahukā āpatti, atha kho gahitāni gahitaņņhāne dātabbāni, #<[page 1132]># %<1132 Samantapāsādikā [Mv_VIII.25>% \<[... content straddling page break has been moved to the page above ...]>\ sace 'pi naņņhāni vā jiõõāni vā honti, tass' eva gãvā. dehã 'ti vutte, adento dhuranikkhepe bhaõķagghena kāretabbo. ekādhippāyan ti ekaü adhippāyaü, ekapuggalapaņiviüsam eva dethā 'ti attho. idāni yathā so dātabbo, taü dassetuü tantiü ņhapento idha panā 'ti ādim āha. tattha sace amutra upaķķhaü amutra upaķķhan ti ekekasmiü ekāham ekāhaü sattāhasattāhaü vā sace vasati, ekekasmiü vihāre yaü eko puggalo labhati, tato tato upaķķhaü upaķķhaü dātabbaü. evaü ekādhippāyo dinno nāma hoti. yattha vā pana bahutaran ti sace ekasmim vihāre vasanto itarasmiü sattāhavārena aruõam eva uņņhāpeti, evaü purimasmiü bahutaraü vasati nāma, tasmā tato bahutaravasitavihārato tassa paņiviüso dātabbo, evam pi ekādhippāyo dinno hoti. ida¤ ca nānālābhehi nānåpacārehi ekasãmavihārehi kathitaü. nānāsãmavihāre pana senāsanagāho paņippassambhati. tasmā tattha cãvarapaņiviüso na pāpuõāti. sesaü pana āmisabhesajjādi sabbaü sabbattha antosãmagatassa pāpuõāti. [Mv_VIII.26:] ma¤cake nipātesun ti evaü dhovitvā a¤¤aü kāsāvaü nivāsetvā ma¤cake nipajjāpesuü, nipajjāpetvā pan'āyasmā ânando muttakarãsakiliņņhaü kāsāvaü dhovitvā bhåmiyaü paribhaõķaü akāsi. yo bhikkhave maü upaņņhaheyya, so gilānaü upaņņhaheyyā 'ti yo maü ovādānusāsanãkaraõena upaņņhaheyya, so gilānaü upaņņhaheyya. mama ovādakārakena gilāno upaņņhātabbo ti ayam ettha attho. bhagavato ca gilānassa ca upaņņhānaü ekasadisan ti evam pan' ettha attho na gahetabbo. saīghena upaņņhāpetabbo ti yass'ete upajjhāyādayo tasmiü vihāre n' atthi, āgantuko hoti ekacāriko, so bhikkhusaīghassa bhāro, tasmā saīghena upaņņhātabbo, no ce upaņņhaheyya, sakalassa saīghassa āpatti. vāraü ņhapetvā jaggantesu pana yo attano vāre na jaggati, tass' eva āpatti. saīghatthero 'pi vārato na muccati. sace sakalo saīgho ekassa bhāraü karoti, eko vā vattasampanno bhikkhu aham eva jaggissāmã 'ti paņipajjati, #<[page 1133]># %% \<[... content straddling page break has been moved to the page above ...]>\ saīgho āpattito muccati. abhikkantaü vā abhikkamatã 'ti ādãsu vaķķhantaü vā ābādhaü idaü nāma me paribhu¤jantassa vaķķhati, idaü nāma me paribhu¤jantassa parihāyati, idaü paribhu¤jantassa tiņņhatã 'ti yathābhåtaü nāvikarotã 'ti evam attho daņņhabbo. nālan ti nappaņiråpo na yutto upaņņhātuü. bhesajjaü saüvidhātun ti bhesajjaü yojetuü asamattho hoti. āmisantaro ti āmisaü assa antaran ti āmisantaro. antaran ti kāraõaü vuccati. āmisakāraõo yāgubhattapattacãvarāni patthento upaņņhātã 'ti attho. [Mv_VIII.27:] kālakate 'ti kālakiriyāya. gilānupaņņhākānaü dātun ti ettha anantaraü vuttāya kammavācāya dinnaü pi apaloketvā dinnaü pi dinnam eva hoti, vaņņati. yaü tattha lahubhaõķaü yaü tattha garubhaõķan ti ettha lahubhaõķagarubhaõķānaü nānākaraõaü parato vaõõayissāma. gilānupaņņhākalābhe pana ayaü ādito paņņhāya vinicchayo, sace sakale bhikkhusaīghe upaņņhahante kālaü karoti, sabbe 'pi sāmikā. atha ekaccehi vāre kate ekaccehi vāre akate yeva, kālaü karoti. tattha ekacce ācariyā vadanti sabbe 'pi attano vāre sampatte kareyyuü, tasmā sabbe 'pi sāmino ti. ekacce vadanti yehi jaggito, te yeva labhanti, itare na labhantã 'ti. sace sāmaõere kālakate pi 'ssa cãvaraü atthi, gilānupaņņhākānaü dātabbaü, no ce atthi, yaü atthi taü dātabbaü, a¤¤asmiü parikkhāre sati cãvarabhāgaü katvā dātabbaü. bhikkhu ca sāmaõero ca sace samaü upaņņhahiüsu, samako bhāgo dātabbo. atha sāmaõero 'va upaņņhahati, bhikkhussa saüvidahanamattam eva hoti, sāmaõerassa jeņņhako bhāgo dātabbo. sace sāmaõero bhikkhunā ānãtaudakena yāguü pacitvā paņiggāhāpanamattaü eva karoti, bhikkhu upaņņhahati, bhikkhussa jeņņhako bhāgo dātabbo. bahå bhikkhå, sabbe samaggā hutvā upaņņhahanti, sabbesaü samako bhāgo dātabbo. yo pan'ettha visesena upaņņhahati, #<[page 1134]># %<1134 Samantapāsādikā [Mv_VIII.25>% \<[... content straddling page break has been moved to the page above ...]>\ tassa viseso dātabbo. yena pana ekadivasaü gilānupaņņhākavasena yāgubhattaü vā pacitvā dinnaü nhānaü vā paņiyāditaü, so 'pi gilānupaņņhāko va. yo samãpaü anāgantvā bhesajjataõķulādãni pi peseti, ayaü gilānupaņņhāko na hoti. yo pana pariyesitvā gāhāpetvā āgacchati, ayaü gilānupaņņhākā 'va etassāpi dātabbo. eko vattasãsena jaggati, eko paccāsāya, matakāle ubho 'pi paccāsiüsanti, ubhinnam pi dātabbam. eko upaņņhahitvā gilānassa vā kammena attano vā kammena katthaci gato puna āgantvā jaggissāmã 'ti, etassāpi dātabbaü. eko ciraü upaņņhahitvā idāni na sakkomi 'ti dhuraü nikkhipitvā gacchati, sace 'pi taü divasam eva gilāno kālaü karoti, upaņņhākabhāgo na dātabbo. gilānupaņņhāko nāma gihã vā hotu pabbajito vā antamaso mātugāmo 'pi, sabbe bhāgaü labhanti. sace tassa bhikkhuno pattacãvaramattm eva hoti, a¤¤aü n'atthi, sabbaü gilānupaņņhākānaü yeva dātabbaü, sace 'pi sahassaü agghati. a¤¤aü pana bahum pi parikkhāraü te na labhanti, saīghass' eva hoti. avasesabhaõķaü bahu¤ c' eva mahaggha¤ ca, ticãvaraü appagghaü, tato gahetvā ticãvaraparikkhāro dātabbo, sabba¤ c' etaü saīghikato 'va labbhati. sace pana so jãvamāno yeva sabbaü attano parikkhāraü nissajjitvā kassaci adāsi, koci vā vissāsaü aggahesi, yassa dinnaü, yena ca gahitaü, tass' eva hoti. tassa ruciyā eva gilānupaņņhākā labhanti. a¤¤esaü adatvā dåre ņhapitaparikkhārā 'pi tattha tattha saīghass' eva honti. sace dvinnaü santakaü hoti avibhattaü, ekasmiü kālakate itaro sāmã. bahunnaü pi santake es' eva nayo. sabbesu matesu saīghikaü hoti. sace 'pi avibhajitvā saddhivihārikādãnaü denti, adinnam eva hoti. vissajjitvā dinnaü pana sudinnaü. tesu matesu pi saddhivihārikādãnaü yeva hoti, na saīghassa. #<[page 1135]># %% [Mv_VIII.28:] kusacãrādãsu akkanālan ti akkanālamayaü potthako ti makacimayo vuccati. sesāni paņhamapārājikavaõõanāyaü vuttāni. tesu potthake yeva dukkaņaü, sesesu thullaccayāni. akkadussakadalidussaerakadussāni pana potthakagatikān' eva. sabbanãlakādãni rajanaü vametvā puna rajitvā dhāretabbāni. na sakkā ce honti vametuü, paccattharaõāni vā kāretabbāni, dvipaņņacãvarassa vā majjhe dātabbāni. tesaü vaõõanānattaü upāhanāsu vuttanayam eva. acchinnadasadãghadasāni dussāni dasāni chinditvā dhāretabbāni. ka¤cukaü labhitvā phāletvā rajitvā paribhu¤jituü vaņņati. veņhane 'pi es' eva nayo. tirãņakaü pana rukkhachallimayaü, taü pādapu¤chanaü kātuü vaņņati. [Mv_VIII.30:] paņiråpe gāhake 'ti sace koci bhikkhu ahaü tassa bhikkhuno gaõhāmã 'ti gaõhāti, dātabban ti attho. evam eva tesu tevãsatiyā puggalesu soëasa janā na labhanti satta janā labhantã 'ti. saīgho bhijjatã 'ti bhijjitvā Kosambikabhikkhå viya dve koņņhāsā honti. ekasmiü pakkhe 'ti ekasmiü koņņhāse dakkhiõodaka¤ ca gandhādãni ca denti, ekasmiü cãvarāni. saīghass' eva tan ti sakalassa saīghassa dvinnaü pi koņņhāsānaü etaü hoti, gaõķiü paharitvā dvãhi pi pakkhehi ekato bhājetabbaü. pakkhassev' etan ti evaü dinne yassa koņņhāsassa udakaü dinnaü, tassa udakam eva hoti, yassa cãvaraü dinnaü, tass' eva cãvaraü. yattha pana dakkhiõodakaü pamāõaü hoti, tattha eko pakkho dakkhiõodakassa laddhattā cãvarāni labhati, eko cãvarānam eva laddhattā 'ti ubhohi ekato hutvā yathāvuķķhaü bhājetabbaü. idaü kira parasamudde lakkhaõan ti Mahāaņņhakathāyaü vuttaü. tasmiü yeva pakkhe 'ti ettha pana itaro pakkho anissaro yeva. cãvarapesanavatthåni pākaņān' eva. idāni ādito paņņhāya vuttacãvarānaü paņilābhakhettaü [Mv_VIII.32:] dassetuü aņņhimā bhikkhave mātikā 'ti ādim āha. #<[page 1136]># %<1136 Samantapāsādikā [Mv_VIII.32>% \<[... content straddling page break has been moved to the page above ...]>\ sãmāya detã 'ti ādi puggalādhiņņhānanayena vuttaü. ettha ca sãmāya dānaü paņhamamātikā, katikāya dānaü dutiyā, ...pe... puggalassa dānaü aņņhamā. tattha sãmāya dammã 'ti evaü sãmaü parāmasitvā dento sãmāya deti nāma. es' eva nayo sabbattha. sãmāya deti yāvatikā bhikkhå antosãmagatā, tehi bhājetabban ti ādimhi pana mātikāniddese sãmāya detã 'ti ettha tāva khaõķasãmā upacārasãmā samānasaüvāsasãmā avippavāsasãmā lābhasãmā gāmasãmā nigamasãmā nagarasãmā abbhantarasãmā udakkukhepasãmā janapadasãmā raņņhasãmā rajjasãmā dãpasãmā cakkavāëasãmā iti paõõarasa sãmā veditabbā. tattha khaõķasãmā Sãmakathāya vuttā 'va. upacārasãmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaņņhānena paricchinnā hoti. api ca bhikkhånaü dhuvasannipātaņņhānato vā pariyante ņhitabhojanasālato vā nibaddhavasanakāavāsato vā thāmamajjhimassa purissasa dvinnaü leķķupātānaü anto upacārasãmā veditabbā. sā pana āvāsesu vaķķhantesu vaķķhati, parihāyantesu parihāyati. Mahāpaccariyaü pana sā lābhavasena bhikkhåsu vaķķhantesu vaķķhatã 'ti vuttaü. sace vihāre sannipatitabhikkhåhi saddhiü ekābaddhā hutvā yojanasataü pi påretvā nisãdanti, yojanasatam pi upacārasãmā 'va hoti, sabbesaü lābho pāpuõāti. samānasaüvāsaavippavāsasãmādvayaü pi vuttanayam eva. lābhasãmā nāma n' eva sammāsambuddhena anu¤¤ātā, na dhammasaīgāhakattherehi ņhapitā, api ca kho rājarājamahāmattā vihāraü kārāpetvā gāvutaü vā aķķhayojanaü vā yojanaü vā samantato paricchinditvā ayaü amhākaü vihārassa lābhasãmā 'ti nāmalikhitatthambhe nikhaõitvā yaü etth' antare uppajjati, sabbaü taü amhākaü vihārassa demā 't' sãmaü ņhapenti, ayaü lābhasãmā nāmā. gāmanigamanagaraabbhantaraudakukkhepasãmā 'pi vuttā yeva. janapadasãmā nāma Kāsi-Kosalaraņņhādãnaü anto bahå janapadā honti, tattha ekeko janapadaparicchedo janapadasãmā nāma. #<[page 1137]># %% \<[... content straddling page break has been moved to the page above ...]>\ raņņhasãmā nāma Kāsi-Kosalādiraņņhaparicchedo. rajjasãmā nāma bahibhogo colabhogo keraņņhabhogo ti evam ekekassa ra¤¤o āõāpavattiņņhānaü. dãpasãmā nāmā samuddantena paricchinnā mahādãpā ca antaradãpā ca. cakkavāëasãmā nāma cakkavāëapabbaten' eva paricchinnā. evam etāsu sãmāsu khaõķasãmāya kenaci kammena sannipatitaü saīghaü disvā etth' eva sãmāya saīghassa demā 'ti vutte, yāvatikā bhikkhå antokhaõķasãmagatā, tehi bhājetabbaü. tesaü yeva hi taü pāpuõāti. a¤¤esaü sãmantarikāya vā upacārasãmāya vā ņhitānam pi na pāpuõāti. khaõķasãmāya uņņhite pana rukkhe vā pabbate vā ņhitassa heņņhā vā paņhavãvemajjhagatassa pāpuõāti yeva. imissā upacārasãmāya saīghassa dammã 'ti dinnam pana khaõķasãmasãmantarikāsu ņhitānaü pi pāpuõāti. samānasaüvāsasãmāya dammã 'ti dinnaü pana khaõķasãmāsãmantarikāsu ņhitānaü na pāpuõāti. avippavāsasãmālābhasãmāsu dinnaü, tāsu sãmāsu antogatānaü pāpuõāti. gāmasãmādãsu dinnam pana, tāsaü simānaü abbhantare baddhasãmāya ņhitānam pi pāpuõāti. abbhantarasãmāudakukkhepasãmāsu dinnaü, tattha antogatānaü yeva pāpuõāti. janapadaraņņharajjadãpacakkavāëasãmāsu gāmasãmādãsu vuttasadiso yeva vinicchayo. sace pana Jambådãpe ņhito Tāmbapaõõidãpe saīghassa dammã 'ti vadati, Tāmbapaõõidãpato eko 'pi gantvā sabbesaü gaõhituü labhati. sace 'pi tatr' eva eko sabhāgabhikkhu sabhāgānaü bhāgaü gaõhāti, na vāretabbo. evaü tāva yo sãmaü parāmasitvā deti, tassa dāne vinicchayo veditabbo. yo pana asukasãmāyan ti vattuü na jānāti, kevalaü sãmā 'ti vacanamattam eva jānanto vihāraü āgantvā sãmāya dammã 'ti vā sãmaņņhakasaīghassa dammã 'ti vā bhaõati, so pucchitabbo sãmā nāma bahuvidhā, katarasãmaü sandhāya bhaõasã 'ti. #<[page 1138]># %<1138 Samantapāsādikā [Mv_VIII.32>% \<[... content straddling page break has been moved to the page above ...]>\ sace vadati ahaü asukasãmā 'ti na jānāmi sãmaņņhakasaīgho bhājetvā gaõhātå 'ti, katarasãmāya bhājetabbaü. Mahāsãvatthero kir' āha avippavāsasãmāyā 'ti. tato naü āhaüsu avippavāsasãmā nāma tiyojanāpi hoti, evaü sante, tiyojane ņhitā lābhaü gaõhissanti, tiyojane ņhatvā āgantukavattaü påretvā ārāmaü pavisitabbaü bhavissati, gamiko tiyojanaü gantvā senāsanaü āpucchissati, nissayapaņipannassa tiyojanātikkame nissayo paņippassambhissati, pārivāsikena tiyojanaü atikkamitvā aruõaü uņņhāpetabbaü bhavissati, bhikkhuniyā tiyojane ņhatvā ārāmappavesanaü āpucchitabbaü bhavissati, sabbam etaü upacārasãmāya paricchedavasen' eva kātuü vaņņati, tasmā upacārasãmāyam eva bhājetabban ti. katikāyā 'ti samānalābhakatikāya. ten' ev' āha sambahulā āvāsā samānalābhā honti 'ti. tatr' evaü katikā kātabbā, ekasmiü vihāre sannipatitehi bhikkhåhi, yaü vihāraü saīgahitukāmā samānalābhaü kātuü icchanti, tassa nāmaü gahetvā asuko nāma vihāro porāõako ti vā buddhādhivuttho ti vā appalābho ti vā yaüki¤ci kāraõaü vatvā taü vihāraü imināpi vihārena saddhiü ekalābhaü kātuü saīghassa ruccatã 'ti tikkhattuü sāvetabbaü. ettāvatā tasmiü vihāre nisinno 'pi, idha nisinno 'va hoti, tasmiü vihāre 'pi saīghena evam eva kātabbaü. ettāvatā idha nisinno 'pi, tasmiü nisinno'va hoti. ekasmiü bhājiyamāne, itarasmiü ņhitassa bhāgaü gahetuü vaņņati. evaü ekena vihārena saddhiü bahå 'pi āvāsā ekalābhā kātabbā. bhikkhāpa¤¤attiyā 'ti attano pariccāgapa¤¤āpanaņthāne. ten' ev' āha yattha saīghassa dhuvakārā kariyantã 'ti. tass' attho yasmiü vihāre imassa cãvaradāyakassa santakaü saīghassa pākavattaü vā vattati, yasmiü vā vihāre bhikkhå attano vihāraü katvā sadā gehe bhojeti, yattha vā tena āvāso kārito, salākabhattādãni vā nibaddhāni, yena pana sakalo pi' vihāro patiņņhāpito, tattha vattabbam eva n' atthi, ime dhuvakārā nāma, tasmā sace so yattha mayhaü dhuvakārā kariyanti, tattha dammã 'ti vā tattha dethā 'ti vā bhaõati, bahåsu ce 'pi ņhānesu dhuvakārā honti, sabbattha dinnam eva hoti. #<[page 1139]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pana ekasmiü vihāre bhikkhå bahutarā honti, tehi vattabbaü tumhākaü dhuvakāre ekattha bhikkhå bahå ekattha appakā 'ti. sace bhikkhugaõāya gaõhathā 'ti bhaõati, tathā bhājetvā gaõhituü vaņņati. ettha ca vatthabhesajjādi appakaü pi sukhena bhājiyati. yadi pana ma¤co vā pãņhakaü vā ekam eva hoti, taü pucchitvā yassa vā vihārassa ekavihāre 'pi vā yassa senāsanassa so vicāreti, tattha dātabbaü. sace asukabhikkhu gaõhātå 'ti vadati, vaņņati. atha mayhaü dhuvakāre dethā 'ti vatvā avicāretvā 'va gacchati, saīghassā 'pi vicāretuü vaņņati. evaü pana vicāretabbaü, saīghattherassa vasanaņņhāne dethā 'ti vattabbaü. sace tattha senāsanaü paripuõõaü hoti, yattha nappahoti, tattha dātabbaü. sace eko bhikkhu mayhaü vasanaņņhāne senāsanaparibhogabhaõķaü n' atthã 'ti vadati, tattha dātabbaü. saīghassa detã 'ti vihāram pavisitvā imāni cãvarāni saīghassa dammã 'ti vadati. sammukhãbhåtenā 'ti upacārasãmāya ņhitena saīghena gaõķiü paharitvā kālaü ghosāpetvā bhājetabbaü. sãmaņņhassa asampattassā 'pi bhāgaü gaõhanto na vāretabbo. vihāro mahā hoti, therāsanato paņņhāya vatthesu dãyamānesu, alasajātikā mahātherā pacchā āgacchanti, bhante vãsativassānaü dãyati, tumhākaü ņhitikā atikkantā 'ti na vattabbā, ņhitikaü ņhapetvā tesaü datvā pacchā ņhitikāya dātabbaü. asukavihāre kira bahuü cãvaraü uppannan ti sutvā yojanantarikavihārato 'pi bhikkhå āgacchanti, sampattasampattānaü ņhitaņņhānato paņņhāya dātabbaü. asampattānaü pi upacārasãmaü paviņņhānaü antevāsikādãsu gaõhantesu dātabbam eva. bahiupacārasãmāya ņhitānaü dethā 'ti vadanti, na dātabbaü. sace pana upacārasãmaü okkamantehi ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva vā honti, parisavasena vaķķhitā nāma hoti sãmā, tasmā dātabbaü. saīghanavakassa dinne 'pi, pacchā āgatānaü therānaü dātabbam eva. dutiyabhāge pana therāsanaü āråëhe āgatānaü paņhamabhāgo na pāpuõāti, #<[page 1140]># %<1140 Samantapāsādikā [Mv_VIII.32>% \<[... content straddling page break has been moved to the page above ...]>\ dutiyabhāgato vassaggena dātabbaü. sace ekasmiü vihāre dasa bhikkhå honti, dasa vatthāni saīghassa demā 'ti denti, pāņekkaü bhājetabbaü. sace sabbān' eva amhākaü pāpuõantã 'ti gahetvā gacchanti, duppāpitāni c' eva duggahitāni ca gatagataņņhāne saīghikān' eva honti. ekaü pana uddharitvā idaü tumhākaü pāpuõātã 'ti saīghattherassa datvā sesāni imāni amhākaü pāpuõantã 'ti gahetuü vaņņati. ekam eva vatthaü saīghassa demā 'ti āharanti, abhājetvā 'va amhākaü pāpuõātã 'ti gaõhanti, duppāpita¤ c' eva duggahita¤ ca. satthakena va haliddiādinā vā lekhaü katvā ekaü koņņhāsaü idaü ņhānaü tumhākaü pāpuõātã ti saīghattherassa pāpetvā sesaü amhākaü pāpuõātã 'ti gahetuü vaņņati. yaü pana vatthass' eva pupphaü vā phalaü vā valliü vā, tena paricchedaü kātuü na vaņņati. sace ekaü tantaü uddharitvā idaü ņhānaü tumhākaü pāpuõātã 'ti therassa datvā sesaü amhākaü pāpuõātã 'ti gaõhanti, vaņņati. khaõķākkhaõķaü chinditvā bhājiyamānaü vaņņati yeva. ekabhikkhuke vihāre saõghassa cãvaresu uppannesu, sace pubbe vuttanayen' eva so bhikkhu sabbāni mayhaü pāpuõantã 'ti gaõhāti, suggahitāni, ņhitikā pana na tiņņhati. sace ekekaü uddharitvā idaü mayhaü pāpuõātã 'ti gaõhāti, ņhitikā tiņņhati. tattha aņņhitāya ņhitikāya puna a¤¤asmiü cãvare upanne, sace eko bhikkhu āgacchati, majjhe chinditvā dvãhi pi gahetabbaü. ņhitāya ņhitikāya puna a¤¤asmiü cãvare uppanne, sace navakataro āgacchati, ņhitikā heņņhā gacchati, sace vuķķhataro āgacchati, ņhitikā uddhaü ārohati. ath' a¤¤o n'atthi, puna attano pāpetvā gahetabbaü. saõghassa demā 'ti vā bhikkhusaīghassa demā 'ti vā yena kenaci ākārena saīghaü āmasitvā dinnaü pana paüsukålikānaü na vaņņati, gahapaticãvaraü paņikkhipāmi, paüsukålikaīgaü samādiyāmã 'ti vuttattā, na pana akappiyattā, bhikkhusaīghena apaloketvā dinnaü pi na gahetabbaü. yaü pana bhikkhu attano santakaü deti, #<[page 1141]># %% \<[... content straddling page break has been moved to the page above ...]>\ taü bhikkhudattiyaü nāma vaņņati, paüsukålaü pana na hoti. evaü sante 'pi dhutaīgaü na bhijjati. bhikkhånaü dema, therānaü demā 'ti vutte pana, paüsukålikānaü pi vaņņati. idaü vatthaü saīghassa dema, iminā upāhanatthavikapattatthavikāayogaaüsavaddhakādãni karontå 'ti dinnaü pi vaņņati. pattatthavikādãnaü atthāya dinnāni bahåni honti, cãvaratthāya pi pahonti, tato cãvaraü katvā pārupituü vaņņati. sace pana saīgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādãnaü atthāya bhājeti, tato gahetuü na vaņņati. sāmikehi vicāritam eva hi vaņņati, na itaraü. paüsukålikasaīghassa dhammakarapaņādãnaü atthāya demā 'ti vutte 'pi, gahetuü vaņņati. parikkhāro nāma paüsukålikānaü pi icchitabbo, yaü tattha atirekaü hoti, taü cãvare 'pi upanetuü vaņņati. suttaü saīghassa denti, paüsukålikehi pi gahetabbaü. ayaü tāva vihāraü pavisitvā imāni civarāni saīghassa dammã 'ti dinnesu vinicchayo, sace pana bahiupacārasãmāya addhānapaņipanne bhikkhå disvā saīghassa dammã 'ti saīghattherassa vā saīghanavakassa vā āroceti, sace 'pi yojanaü pharitvā parisā ņhitā honti ekabaddhā, sabbesaü pāpuõāti, ye pana dvādasahi hatthehi parisaü asampattā, tesaü na pāpuõāti. ubhatosaīghassa detã 'ti ettha ubhatosaīghassa dammã 'ti vutte 'pi dvedhāsaīghassa dammi, dvinnaü saīghānaü dammi, bhikkhusaīghassa ca bhikkhunãsaīghassa ca dammã 'ti vutte 'pi, ubhatosaīghassa dinnam eva hoti. upaķķhaü dātabban ti dve bhāge same katvā eko dātabbo. ubhatosaīghassa ca tuyha¤ ca dammã 'ti vutte, sace dasa bhikkhå ca dasa bhikkhuniyo ca honti, ekavãsatipaņivimse katvā eko puggalassa dātabbo, dasa bhikkhusaīghassa, dasa bhikkhunãsaīghassa yena puggaliko laddho, so saīghato 'pi attano vassaggena gahetuü labhati. kasmā. ubhatosaīghagahaõena gahitattā. ubhato saīghassa ca cetiyassa ca dammã 'ti vutte 'pi es' eva nayo. idha pana cetiyassa saīghato pāpuõakakoņņhāso nāma n' atthi, ekapuggalassa pattakoņņhāsasamo 'va koņņhāso hoti. #<[page 1142]># %<1142 Samantapāsādikā [Mv_VIII.32>% \<[... content straddling page break has been moved to the page above ...]>\ ubhatosaīghassa ca tuyha¤ ca cetiyassa cā 'ti vutte pana, dvāvãsatikoņņhāse katvā dasa bhikkhånaü, dasa bhikkhunãnaü, eko puggalassa, eko cetiyassa dātabbo, tattha puggalo saīghato 'pi attano vassaggena puna gahetuü labhati, cetiyassa eko yeva. bhikkhusaīghassa ca bhikkhunãna¤ ca dammã 'ti vutte pana na majjhe bhinditvā dātabbaü, bhikkhå ca bhikkhuniyo ca gaõetvā dātabbaü. bhikkhusaīghassa ca bhikkhunãna¤ ca tuyha¤ cā 'ti vutte pana, puggalo visuü na labhati, pāpuõanaņņhānato ekam eva labhati. kasmā. bhikkhusaīghagahaõena gahitattā. bhikkhusaīghassa ca bhikkhunãna¤ ca tuyha¤ ca cetiyassa cā 'ti vutte 'pi, cetiyassa ekapuggalapaņiviüso labbhati, puggalassa visuü na labbhati, tasmā, ekaü cetiyassa datvā avasesaü bhikkhå ca bhikkhuniyo ca gaõetvā bhājetabbaü. bhikkhåna¤ ca bhikkhunãna¤ ca dammã 'ti vutte 'pi, majjhe bhinditvā na dātabbaü, puggalagaõanāya eva vibhajitabbaü. bhikkhåna¤ ca bhikkhunãna¤ ca tuyha¤ ca, bhikkhåna¤ ca bhikkhunãna¤ ca cetiyassa ca, bhikkhåna¤ ca bhikkhunãna¤ ca tuyha¤ ca cetiyassa cā 'ti evaü vutte 'pi, cetiyassa ekapaņiviüso labbhati, puggalassa visuü n' atthi, bhikkhå ca bhikkhuniyo ca gaõetvā eva bhājetabbaü. yathā ca bhikkhusaīghaü ādiü katvā nayo nãto, evaü bhikkhunãsaīghaü ādiü katvā 'pi netabbo. bhikkhusaīghassa ca tuyha¤ cā 'ti vutte, puggalassa visuü na labbhati, vassaggen' eva gahetabbaü. bhikkhusaīghassa ca cetiyassa cā 'ti vutte pana, cetiyassa visuü paņiviüso labbhati. bhikkhusaīghassa ca tuyha¤ ca cetiyassa cā 'ti vutte 'pi cetiyass' eva labbhati, na puggalassa. bhikkhåna¤ ca tuyha¤ cā 'ti vutte 'pi, visuü na labbhati. bhikkhåna¤ ca cetiyassa cā 'ti vutte pana, cetiyassa labbhati. bhikkhåna¤ ca tuyha¤ ca cetiyassa cā 'ti vutte 'pi, cetiyass' eva visuü labbhati, na puggalassa. bhikkhunãsaīghaü ādiü katvā 'pi evam eva yojetabbaü. pubbe 'pi buddhappamukhassa ubhatosaīghassa dānaü denti, bhagavā majjhe nisãdati, dakkhiõato bhikkhå vāmato bhikkhuniyo nisãdanti, bhagavā ubhinnaü saīghatthero, #<[page 1143]># %% \<[... content straddling page break has been moved to the page above ...]>\ tadā bhagavā attanā laddhapaccaye attanāpi paribhu¤jati, bhikkhånaü pi dāpeti. etarahi pana paõķitamanussā sadhātukaü paņimaü vā cetiyaü vā ņhapetvā buddhappamukhassa ubhatosaīghassa dānaü denti. paņimāya vā cetiyassa vā purato ādhārake pattaü ņhapetvā dakkhiõodakaü datvā buddhānaü demā 'ti tattha yaü paņhamaü khādanãyaü bhojanãyaü denti, vihāraü vā āharitvā idaü cetiyassa demā 'ti piõķapāta¤ ca mālāgandhādãni ca denti, tattha kathaü paņipajjitabban ti. mālāgandhādãni tāva cetiye āropetabbāni, vatthehi paņākā telena padãpā kātabbā, piõķapātamadhuphāõitādãni pana yo nibaddhaü cetiyapaņijaggako hoti pabbajito vā gahaņņho vā, tassa dātabbāni, nibaddhajaggake asati, āhaņabhattaü ņhapetvā vattaü katvā paribhu¤jituü vaņņati. upakaņņhe kāle bha¤jitvā pacchā 'pi vattaü kātuü vaņņati yeva. mālāgandhādisu ca yaü ki¤ci idaü haritvā cetiyapåjaü karothā 'ti vutte dåre 'pi haritvā påjetabbaü. bhikkhusaīghassa harā 'ti vutte 'pi, haritabbaü. sace pana ahaü piõķāya carāmi, āsanasālāya bhikkhå atthi, te harissantã 'ti vutte, bhante tuyhaü yeva dammã 'ti vadati, bhu¤jituü vaņņati. atha pana bhikkhusaīghassa dassāmã 'ti harantassa gacchato antarā 'va kālo upakaņņho hoti, attano pāpetvā bhu¤jituü vaņņati. vassaü vutthasaīghassa detã 'ti vihāraü pavisitvā imāni cãvarāni vassaü vutthasaīghassa dammã 'ti deti. yāvatikā bhikkhå tasmiü āvāse vassaü vutthā 'ti yattakā vassacchedaü akatvā purimavassaü vuttha, tehi bhājetabbaü, a¤¤esaü na pāpuõāti. disā pakkantassāpi sati gāhake yāva kaņhinassa ubbhārā dātabbaü. anatthate pana kaņhine, antohemante eva¤ ca vatvā dinnaü pacchimavassaü vutthānaü pi pāpuõātã 'ti lakkhaõa¤¤å vadanti. aņņhakathāsu pan' etaü na vicāritaü. sace pana bahiupacārasãmāyaü ņhito vassaü vutthasaīghassa dammã 'ti vadati, sampattānaü sabbesaü pāpuõāti. atha asukavihāre vassaü vutthasaīghassā 'ti vadati, tatra vassaü vuņņhānam eva yāva kaņhinassubbhārā pāpuõāti. sace pana gimhānaü paņhamadivasato paņņhāya evaü vadati, #<[page 1144]># %<1144 Samantapāsādikā [Mv_VIII.32>% \<[... content straddling page break has been moved to the page above ...]>\ tatra sammukhãbhåtānaü sabbesaü pāpuõāti. kasmā. piņņhisamaye uppannattā. antovasse yeva vassaü vasantānaü dammã 'ti vutte, chinnavassā na labhanti, vassaü vasantā 'va labhanti. cãvaramāse pana vassaü vasantānaü dammã 'ti vutte, pacchimikāya vassåpagatānaü yeva pāpuõāti, purimikāya vassåpagatāna¤ ca chinnavassāna¤ ca na pāpunāti. cãvaramāsato paņņhāya yāva hemantassa pacchimo divaso tāva, vassāvāsiyaü demā 'ti vutte, kaņhinaü atthataü vā hotu anatthataü vā, atãtavassaü vutthānam eva pāpuõāti. gimhānaü paņhamadivasato paņņhāya vutte pana, mātikā āropetabbā atãtavassāvāsassa pa¤ca māsā atikkantā, anāgato cātummāsaccayena bhavissati, kataravassāvāsassa desã 'ti. sace atãtavassaü vutthānaü dammã 'ti vadati, taü antovassaü vutthānam eva pāpuõāti. disā pakkantānaü pi sabhāgā gaõhituü labhanti. sace anāgate vassāvāsãnaü dammã 'ti, taü ņhapetvā vassåpanāyikadivase gahetabbaü. atha agutto vihāro, corabhayaü atthi, na sakkā ņhapetuü, gaõhitvā vā āhiõķitun ti vutte, sampattānaü dammã 'ti vadati, bhājetvā gahetabbaü. sace vadati ito me bhante tatiye vasse vassāvāsãnaü yaü na dinnaü, taü dammã 'ti, tasmiü antovasse vutthabhikkhånaü pāpuõāti. sace te disā pakkantā, a¤¤o vissāsiko gaõhāti, dātabbaü. atha eko yeva avasiņņho, sesā kālakatā sabbaü ekass' eva pāpuõāti. sace eko 'pi n' atthi, saīghikaü hoti, taü sammukhãbhåtehi bhājetabbaü. ādissa detã 'ti ādisitvā paricchinditvā deti. yāguyā 'ti ādãsu ayam attho yāguyā vā ...pe... bhesajje vā ādissa deti. tatrāyaü yojanā bhikkhå ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaü gharaü paviņņhānaü yāguü deti, yāguü datvā pãtāya yāguyā imāni cãvarāni yehi mayhaü yāgu pãtā tesaü dammã 'ti deti. yehi nimantitehi yāgu pãtā tesaü yeva pāpuõāti. yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaü paviņņhehi vā yāgu laddhā, yesaü vā āsanasālato pattaü āharitvā manussehi nãtā, yesaü vā therehi pesitā, tesaü na pāpuõāti. #<[page 1145]># %% sace pana nimantitabhikkhåhi saddhiü a¤¤e 'pi bhikkhå bahå āgantvā antogeha¤ ca bahigeha¤ ca påretvā nisinnā honti, dāyako ce evaü vadati nimantitā vā hontu animantitā vā, yesaü mayā yāgu dinnā, sabbesaü imāni vatthāni hontå 'ti, sabbesaü pāpuõanti. yehi pana therānaü hatthato yāguladdhā, tesaü na pāpuõanti. atha so yehi mayhaü yāgu pãtā, sabbesaü hontå 'ti vadati, sabbesaü pāpuõanti. bhattakhādanãyesu pi es' eva nayo. cãvare vā 'ti pubbe 'pi yena vassaü vāsetvā bhikkhånaü cãvaraü dinnapubbaü hoti, so ce bhikkhå bhojetvā vadati yesaü mayā pubbe cãvaraü dinnaü, tesaü yeva imaü cãvaraü vā suttaü vā sappimadhuphāõitādãni vā hontå 'ti, sabbaü tesaü yeva pāpuõāti. senāsane vā 'ti yo mayā kārite vihāre vā pariveõe vā vasati, tass' idaü hotå 'ti vutte, tass' eva hoti. bhesajje vā 'ti mayaü kālena kālaü therānaü sappiādãni bhesajjāni dema, yehi tāni laddhāni, tesaü yev' idaü hotå 'ti vutte, tesaü yeva hoti. puggalassa detã 'ti imaü cãvaraü itthannāma 'ssa dammã 'ti evaü parammukhā vā pādamåle ņhapetvā imaü bhante tumhākaü dammã 'ti evaü sammukhā vā deti. sace pana idaü tumhāka¤ ca tumhākaü antevāsikāna¤ ca dammã 'ti evaü vadati, therassa ca antevāsikāna¤ ca pāpuõāti. uddesaü gahetuü āgato gahetvā gacchanto ca atthi, tassāpi pāpuõāti. tumhehi saddhiü nivaddhacārikabhikkhånaü dammã 'ti vutte, uddesantevāsikānaü vattaü katvā uddesaparipucchādãni gahetvā vicarantānaü sabbesaü pāpuõāti. ayaü puggalassa detã 'ti imasmiü pade vinicchayo. sesaü sabbattha uttānam evā 'ti. Cãvarakkhandhakavaõõanā niņņhita. Campeyyakkhandhakavaõõanā. [Mv_IX.1:] Campeyyakkhandhake, Gaggarāya pokkharaõiyā tãre 'ti Gaggaranāmikāya itthiyā kāritāya pokkharaõiyā tãre. tantibaddho ti tasmiü āvāse kattabbattā tantipaņibaddho. ussukkaü pi akāsi yāguyā 'ti ādãsu manussehi āgantukesu āgatesu, #<[page 1146]># %<1146 Samantapāsādikā [Mv_IX.1>% \<[... content straddling page break has been moved to the page above ...]>\ ācikkheyyāthā 'ti vuttaņņhāne yeva ussukkaü kātuü vaņņati, na avuttaņņhāne. gaccha tvaü bhikkhå 'ti satthā tassa bhikkhuno tatth' eva senāsanaü sappāyan ti addasa, ten' ev' āha, tatth' eva vāsabhagāme nivāsaü kappehã 'ti. [Mv_IX.2:] adhammena vaggakammaü karontã 'ti ādãnaü parato pāëivaü yeva nānākaraõaü āgamissati. [Mv_IX.3:] a¤¤atrā 'pi dhammakammaü karontã 'ti a¤¤atrā 'pi dhammā kammaü karonti, ayam eva vā pāņho, bhåtena vatthunā kataü dhammena kataü nāma hoti, tathā na karontã 'ti attho. a¤¤atrāpi vinayakammaü, a¤¤atrāpi satthusāsanakamman ti etesu pi es' eva nayo. ettha pana vinayo ti codanā sāraõā ca. satthusāsanan ti ¤attisampadā anussāvanasampadā ca, tāhi vinā kammaü karontã 'ti attho. paņikkuņņhakatan ti paņikkuņņha¤ c' eva kata¤ ca. yaü a¤¤esu paņikkosantesu kataü, taü paņikkuņņha¤ c' eva hoti kata¤ ca, tādisaü pi kammaü karontã 'ti attho. cha yimāni bhikkhave kammāni adhammakamman ti ādãsu pana, dhammo ti pāëiyā adhivacanaü. tasmā yaü yathāttāya pāëiyā na karãyati, taü adhammakamman ti veditabbaü. ayam ettha saīkhepo. vitthāro pana pāëiyaü yeva āgato. so ca kho ¤attidutiya¤atticatutthakammānaü yeva vasena. yasmā pana ¤attikamme ¤attidutiya¤atticatutthesu viya hāpanaü vā a¤¤athākaraõaü vā n' atthi, apalokanakamma¤ ca sāvetvā 'va karãyati, tasmā tāni pāëiyaü na dassitāni. tesaü sabbesaü pi kammānaü vinicchayaü parato vaõõayissāma. idāni yad idaü chaņņhaü chammena samaggakammaü nāma, taü yehi saõghehi kātabbaü, tesaü pabhedaü dassetuü pa¤ca saīghā 'ti ādi vuttaü. [Mv_IX.4:] kammappatto ti kammaü patto kammayutto kammāraho, na ki¤ci kammaü kātuü nārahatã 'ti attho. catuvaggakaraõa¤ ce bhikkhave kammaü, bhikkhunãcatuttho ti ādi parisato kammavipattidassanatthaü vuttaü. tattha ukkhittakagahaõena kammanānāsaüvāsako gahito. nānāsaüvāsakagahaõeõa laddhinānāsaüvāsako. nānāsãmāya ņhitacatuttho ti sãmantarikāya vā bahisãmāya vā hatthapāse ņhitenāpi saddhiü catuvaggo hutvā 'ti attho. #<[page 1147]># %% pārivāsikacatuttho ti ādi parivāsādikammānaü yeva parisato vipattidassanatthaü vuttaü. tesaü vinicchayaü parato vaõõayissāma. ekaccassa bhikkhave saīghassa majjhe paņikkosanā råhatã 'ti ādi paņikkuņņhakatakammassa kuppākuppabhāvadassanatthaü vuttaü. pakatattassā 'ti avipannasãlassa pārājikaü anajjhāpannassa. anantarikassā 'ti attano anantaraü nisinnassa. dve 'mā bhikkhave nissāraõā 'ti ādi vatthuto kammānaü kuppākuppabhāvadassanatthaü vuttaü. tattha appatto nissāraõaü, ta¤ ce saīgho nissāreti, sunissārito 'ti idaü pabbājanãyakammaü saīdhāya vuttaü. pabbājanãyakammena hi vihārato nissāreti, tasmā taü nissāraõā 'ti vuccati. ta¤ c' esa yasmā kuladåsako na hoti, tasmā āveõikena lakkhaõena appatto, yasmā pan' assa ākaīkhamāno saīgho pabbājanãyakammaü kareyyā 'ti vuttaü. tasmā sunissārito hoti. ta¤ ce saīgho nissāretã 'ti sace saīgho tajjanãyakammādivasena nissāreti, so yasmā tattha tiõõaü bhikkhave bhikkhånaü ākaīkhamāno saīgho tajjanãyakammaü kareyya eko bhaõķanakārako hoti kalahakārako vivādakārako bhassakārako saīghe adhikaraõakārako, eko bālo hoti abyatto āpattibahulo anapadāno, eko gihisaüsaņņho viharati ananulomikehi gihisaüsaggehã 'ti evaü ekena pi aīgena nissāraõā anu¤¤ātā, tasmā sunissārito. osāraõā 'ti pavesanā. tattha ta¤ ce saīgho osāretã 'ti upasampadakammavasena paveseti. dosārito ti sahassakkhattuü pi upasampādito anupasampanno 'va hoti. ācariyupajjhāyā ca sātisārā, tathā seso kārakasaīgho, na koci āpattito muccati iti ime ekādasa abhabbapuggalā dosāritvā 'va. hatthacchinnādayo pana dvattiüsa suosārito, upasampāditā upasampannā 'va honti, na te labbhā ki¤ci vattuü. ācariyupajjhāyā pana kārakasaīgho ca sātisārā, na koci āpattito muccati. [Mv_IX.5:] idha pana bhikkhave bhikkhussa na hoti āpatti daņņhabbā 'ti ādi abhåtavatthuvasena adhammakammaü bhåtavatthuvasena dhammakamma¤ ca dassetuü vuttaü. tattha paņinissajjetā 'ti paņinissajjitabbā. [Mv_IX.6:] Upālipa¤hesu pi vatthuvasen' eva dhammādhammakammaü vibhattaü. #<[page 1148]># %<1148 Samantapāsādikā [Mv_IX.16>% \<[... content straddling page break has been moved to the page above ...]>\ tattha dve nayā, ekamålako ca dvimålako ca. ekamålako uttāno yava. dvimålake yathā sativinayo amåëhavinayena saddhiü ekā pucchā katā, evaü amåëhavinayādayo 'pi tassa pāpiyasikādãhi. avasāne pana upasampadārahaü upasampādetã 'ti ekam eva padaü hoti. parato bhikkhånaü pi sativinayaü ādiü katvā ekekena saddhiü sasapadāni yojitāni. [Mv_IX.7:] idha pana bhikkhave bhikkhu bhaõķanakārako ti ādi adhammena vaggaü adhammena samaggaü dhammena vaggaü dhammapaņiråpakena vaggaü dhammapaņiråpakena samaggan ti imesaü vasena cakkaü bandhitvā tajjanãyādãsu sattasu kammesu sapaņippassaddhãsu vipattidassanatthaü vuttaü. tattha anapadāno ti apadānavirahito. apadānaü vuccati paricchedo. āpattiparicchedavirahito ti attho. tato paraü paņikkuņņhakatakammappabhedaü dassetuü sā yeva pāëi akataü kamman ti ādãhi saüsandetvā vuttā. tattha na ki¤ci pāëianusārena na sakkā vedituü, tasmā vaõõanaü na vitthārayimhā 'ti. Campeyyakkhandhakavaõõanā niņņhitā. Kosambikkhandhakavaõõanā. [Mv_X.1:] Kosambikkhandhake, taü bhikkhuü āpattiyā adassane ukkhipimså 'ti ettha ayaü anupubbikathā, dve kira bhikkhå ekasmiü āvāse vasanti vinayadharo ca suttantiko ca. tesu suttantiko bhikkhu ekadivasaü vaccakuņiü paviņņho ācamanaudakāvasesaü bhājane ņhapetvā nikkhami. vinayadharo pacchā paviņņho taü udakaü disvā nikkhamitvā taü bhikkhuü pucchi āvuso tayā idaü udakaü ņhapitan ti. āma āvuso ti. tvaü ettha āpattibhāvaü na jānāsã 'ti. āma na jānāmã 'ti. hoti āvuso ettha āpattã 'ti. sace hoti, desissāmã 'ti. sace pana te āvuso asa¤cicca asatiyā kataü, #<[page 1149]># %% n' atthi āpattã 'ti. so tassā āpattiyā anāpattidiņņhi ahosi. vinayadharo 'pi attano nissitakānaü ayaü suttantiko āpattiü āpajjamāno 'pi na jānātã 'ti ārocesi. te tassa nissitake disvā tumhākaü upajjhāyo āpattiü āpajjitvā 'pi āpattibhāvaü na jānāti 'ti āhaüsu. te āgantvā upajjhāyassa ārocesuü. so evam āha ayaü vinayadharo pubbe anāpattã 'ti vatvā idāni āpattã 'ti vadati, musāvādã eso 'ti. te gantvā tumhākaü upajjhāyo musāvādã 'ti evaü a¤nama¤¤aü kalahaü vaķķhayiüsu. tato vinayadharo okāsaülabhitvā tassa āpattiyā adassane ukkhepanãyakammaü akāsi. tena vuttaü taü bhikkhuü āpattiyā adassane ukkhipiüså 'ti. bhinno bhikkhusaīgho bhinno bhikkhusaīgho ti ettha na tāva bhinno, api ca kho yathā deve vuņņhe idāni sassaü nipphannan ti vuccati, avassaü hi taü nipphajjissati, evam eva iminā kāraõena āyatiü avassaü bhijjissati. so ca kho kalahavasena, na saīghabhedavasena, tasmā bhinno ti vuttaü. sambhavaatthavasena c' ettha āmeõķitaü veditabbaü. etam atthaü bhāsitvā uņņhāyāsanā pakkāmã 'ti, kasmā evaü bhāsitvā pakkāmi. sace hi bhagavā ukkhepake vā akāraõena tumhehi so bhikkhu ukkhitto ti vadeyya, ukkhittānuvattake vā tumhehi āpattiü āpannā 'ti vadeyya, etesaü bhagavā pakkho, etesaü bhagavā pakkho 'ti vatvā āghātaü bandheyyuü, tasmā tantiü eva ņhapetvā etam atthaü bhāsitvā uņņhāyāsanā pakkāmi. attanā 'va attānan ti ettha yo saīghena ukkhepanãyakammānaü adhammavādãnaü pakkhe nisinno tumhe kiü bhaõathā 'ti, tesa¤ ca itaresa¤ ca laddhiü sutvā ime adhammavādino, itare dhammavādino ti cittaü uppādeti, ayaü tesaü majjhe nisinno 'va tesaü nānāsaüvāsako hoti, kammaü kopeti, itaresam pi hatthapāsaü anāgatattā kopeti. evaü attanā 'va attānaü nānāsaüvāsakaü karoti. samānasaüvāsakan ti etthā 'pi yo adhammavādãnaü pakkhe nisinno adhammavādino ime itare dhammavādino ti tesaü majjhe pavisati, yattha vā tattha vā pakkhe nisinno ime dhammavādino ti gaõhāti, #<[page 1150]># %<1150 Samantapāsādikā [Mv_X.2>% \<[... content straddling page break has been moved to the page above ...]>\ ayaü attanā va attānaü samānasaüvāsakaü karotã 'ti veditabbo. [Mv_X.2:] kāyakammaü vacãkamman ti ettha kāyena paharantā kāyakammaü upadaüsenti pharusaü vadantā vacãkammaü upadaüsentã 'ti veditabbā. hatthaparāmāsaü karontã 'ti kodhavasena hatthehi a¤¤ama¤¤aü parāmasanaü karonti. adhammiyamāne 'ti adhammiyāni kiccāni kurumāne. asammodikāya vattamānāyā 'ti sammodikāya avattamānāya. ayam eva vā pāņho. sammodanakathāya avattamānāyā 'ti attho. ettāvatā na a¤¤ama¤¤an ti ettha dve pantiyo katvā upacāraü mu¤citvā nisãditabbaü. dhammiyamāne pana pakkhe sammodikāya vattamānāya āsanantarikāya nisãditabbaü ekekaü āsanaü antaraü katvā nisãditabbaü. mā bhaõķanan ti ādãsu akatthā 'ti pāņhasesaü gahetvā mā bhaõķanaü akatthā 'ti evaü attho daņņhabbo. adhammavādã 'ti ukkhittānuvattakesu a¤¤ataro. ayaü pana bhikhu bhagavato atthakāmo. ayaü kir' assa adhippāyo ime bhikkhå kodhābhibhåtā satthuvacanaü na gaõhanti, mā bhagavā ete ovadanto kilamitthā 'ti, tasmā evam āha. bhagavā pana pacchā 'pi sa¤¤aü labhitvā oramissantã 'ti tesaü anukampāya atãtavatthuü āharitvā kathesi. tattha anatthato 'ti anattho ato. etasmā me purisā anattho 'ti vuttaü hoti. atha vā anatthato 'ti anatthado. sesaü pākaņam eva. [Mv_X.3:] puthusaddo ti ādigāthāsu pana puthu mahā saddo assā 'ti puthusaddo. samajano ti ekasadiso jano. sabbo c' āyaü bhaõķanakārakajano samantato saddanicchāraõena puthusaddo c' eva sadiso cā 'ti vuttaü hoti. na bālo koci ma¤¤athā 'ti tattha koci eko 'pi ahaü bālo ti ma¤¤ittha, sabbe 'pi paõķitamānino yeva. nā¤¤aü bhiyyo ama¤¤arun ti koci eko 'pi ahaü bālo ti ca na ma¤¤ittha, bhiyyo ca saīghasmiü bhijjamāne a¤¤aü pi ekaü mayhaü kāraõā saīgho bhijjatã 'ti idaü kāraõaü na ma¤¤itthā 'ti attho. parimuņņhā 'ti muņņhassatino. vācāgocarabhāõino ti ra-kārassa rassādeso kato, #<[page 1151]># %% \<[... content straddling page break has been moved to the page above ...]>\ vācāgocārā na satipaņņhānādigocarā. bhāõino ti kathaü bhāõino. yāvicchanti mukhāyāman ti yāva mukhaü pasāretuü icchanti, tāva pasāretvā bhāõino, eko 'pi saīghagāravena mukhasaīkocanaü na karotã 'ti attho. yena nãtā 'ti yena kalahena imaü nilajjabhāvaü nãtā. na taü vidå 'ti taü na jānanti evaü sādãnavo ayan ti. ye ca taü upanayhantã 'ti taü akkocchi ayaü man ti ādikaü ākāraü ye upanayhanti. sanantano ti porāõo. pare 'ti paõķite ņhapetvā tato a¤¤e bhaõķanakārakā, pare nāma. te ettha saīghamajjhe kalahaü karontā mayaü yamāmhase uparamāma nassāma satataü samitaü maccusantikaü gacchāmā 'ti na jānanti yeva. ye ca tattha vijānantã 'ti ye ca tattha paõķitā mayaü maccusamãpaü gacchāmā 'ti vijānanti tato sammanti medhagā 'ti evaü hi te jānantā yonisomanasikāraü uppādetvā medhagānaü kalahānaü våpasamāya paņipajjanti. aņņhicchidā 'ti ayaü gāthā Brahmadatta¤ ca Dãghāvukumāra¤ ca sandhāya vuttā. tesaü pi hoti saīgati, kasmā tumhākaü na hoti. yesaü vo n' eva mātāpitånaü aņņhãni chinnāni, pāõāni hatāni, na gavāssa dhanāni haņānã 'ti. sace labhethā 'ti ādigāthā paõķitasahāyassa ca bālasahāyassa ca vaõõāvaõõadãpanatthaü vuttā. abhibhuyya sabbāni parissayānã 'ti pākaņaparissaye ca paņicchannaparissaye ca abhibhavitvā tena saddhiü attamano 'va satimā careyya. rājā 'va raņņhaü vijitan ti yathā attano vijitaü raņņhaü Mahājanakarājā ca Arindamamahārājā ca pahāya ekakā cariüsu, evaü careyyā 'ti attho. mātaīgara¤¤' eva nāgo ti mātaīgo ara¤¤' eva nāgo. mātaīgo ti hatthã vuccati. nāgo ti mahantādhivacanam etaü. yathā hi mātuposako mātaīgo nāgo ara¤¤e ekako 'va cari, na ca pāpāni akāsi, #<[page 1152]># %<1152 Samantapāsādikā [Mv_X.2>% \<[... content straddling page break has been moved to the page above ...]>\ yathā ca pārileyyako, evaü eko care, na ca pāpāni kayirā 'ti vuttaü hoti. pārileyyake viharati rakkhitavanasaõķe 'ti pārileyyakaü upanissāya rakkhitavanasaõķe viharati. [Mv_X.4:] hatthināgo ti mahāhatthã hatthikalabhehã 'ti hatthipotakehi. hatthicchāpehã 'ti khãrapakehi daharapotakehi. chinnaggānã 'ti tehi purato purato gacchantehi chinnaggāni khāyitāvasesāni khāõusadisāni tiõāni khādati. obhaggobhaggan ti tena hatthināgena uccaņņhānato bha¤jitvā pātitaü. assa sākhābhaīgan ti etassa santakaü sākhābhaīgaü te khādanti. āvilānã 'ti tehi paņhamataraü otaritvā pivantehi ālulitāni kaddamodakāni pivati. agāhā 'ti titthato. nāgassa nāgenā 'ti hatthināgassa buddhanāgena. [Mv_X.5:] ãsādantassā 'ti rathaãsāsadisadantassa. yad eko ramati vane 'ti yasmā buddhanāgo viya ayaü pi hatthināgo eko pavivitto vane ramati, tasmāssa nāgassa nāgena cittaü sameti ekãbhāvaratiyā ekasadisaü hotã 'ti attho. yathāthirantaü viharitvā 'ti ettha temāsaü bhagavā tattha vihāsã 'ti veditabbo. ettāvatā Kosambikehi kira ubbāëho bhagavā temāsaü ara¤¤aü pavisitvā vasatã 'ti sabbattha kathā patthaņā ahosi. atha kho Kosambikā upāsakā 'ti atha kho imaü kathāsallāpaü sutvā Kosambivāsino upāsakā. adhammaü dhammo ti ādãni aņņhārasa bhedakaravatthåni. Saīghabhedakkhandhake vaõõayissāma. ādāyan ti laddhipāraü. vivittan ti su¤¤aü. taü ukkhittakaü bhikkhuü osāretvā 'ti taü gahetvā nissãmaü gantvā āpattiü desāpetvā kammavācāya osāretvā. tāvad eva uposatho ti taü divasam eva Uposathakkhandhake vuttanayena sāmaggãuposatho kātabbo. [Mv_X.6:] amålā målaü gantvā 'ti na målā målaü gantvā. taü vatthuü avinicchanã 'ti attho. ayaü vuccati Upāli saīghasāmaggã atthāpetā bya¤janupetā 'ti atthato apagatā saīghasāmaggã 'ti imaü pana bya¤janamattaü upetā. saīghassa kicceså 'ti saīghassa karaõãyesu uppannesu. mantanāså 'ti vinayamantanāsu. #<[page 1153]># %% \<[... content straddling page break has been moved to the page above ...]>\ atthesu jāteså 'ti vinayātthesu uppannesu. vinicchayeså 'ti tesaü yeva atthānaü vinicchayesu. mahatthiko ti mahāupakāro. paggahāraho ti paggahituü yutto. anānuvajjo paņhamena sãlato ti ādimhi yeva tāva sãlato na upavajjo. avekkhitācāro ti apekkhitācāro, ālokite vilokite sampajānakārã 'ti ādinā nayena upaparikkhitācāro. aņņhakathāsu pana appaņicchannācāro ti vuttaü. visayhā 'ti abhibhavitvā. anuyyuttaü bhaõan ti anuyyuttaü anupagataü bhaõanto. yasmā hi so anuyyuttaü bhaõati, usuyyāya vā agatigamanavasena vā kāraõā apagataü na bhaõati, tasmā atthaü na hāpeti. usuyyāya pana agatigamanavasena vā bhaõanto, atthaü hāpeti kāraõaü na vadati, parisagato chambhati c' eva vedhati ca, yo ãdiso na hoti, ayaü paggahāraho ti dasseti. ki¤ci bhiyyo tath' eva pa¤han ti gāthā tassattho yath' eva anuyyuttu bhaõanto, atthaü na hāpeti, tath' eva parisāya majjhe pa¤haü pucchito samāno na c' eva pajjhāyati, na maīku hoti. yo hi atthaü na jānāti, so pajjhāyati, yo vattuü na sakkoti, so maīkaü hoti. yo pana attha¤ ca jānāti vatta¤ ca sakkoti, so na pajjhāyati na maīku hoti. kālāgatan ti kathetabbayuttakāle āgataü. byākaraõārahan ti pa¤hassa atthānulomatāya byākaraõānucchavikaü. vaco ti vadanto, evaråpaü vacanaü bhaõanto ti attho. ra¤jetã 'ti toseti. vi¤¤åparisan ti vi¤¤ånaü parisaü. ācerakamhi ca sake 'ti attano ācariyavāde. alaü pametun ti vãmaüsituü taü taü kāraõaü pa¤¤āya tulayituü samattho. paguõo ti kataparicayo laddhāsevano. kathetave 'ti kathetabbe. viraddhikovido ti viruddhaņņhānakusalo. paccatthikā yena vajantã 'ti ayaü gāthā yādise kathetabbe paguõo taü dassetuü vuttā. ayaü h' ettha attho, yādisena kathitena paccatthikā ca niggahaü gacchanti, mahājano ca sa¤¤āpanaü gacchati, sa¤¤attiavabodhanaü gacchatã 'ti attho. #<[page 1154]># %<1154 Samantapāsādikā [Mv_X.6>% \<[... content straddling page break has been moved to the page above ...]>\ aya¤ ca kathento sakaü ādāyaü attano ācariyavādaü na hāpeti. yasmiü vatthusmiü adhikaraõaü uppannaü tad-anuråpaü anupaghātakaraü pa¤haü byākaramāno tādise kathetabbe paguõo hoti. dåteyyakammesu alan ti aņņhahi dåtaīgehi samannāgatattā saīghassa dåteyyakammesu samattho. saü suņņhu uggaõhātã 'ti samuggaho. idaü vuttaü hoti yathā nāma āhunaü āhå ti piõķaü samuggaõhanti, evaü pãtisomanassajāten' eva cetasā saīghassa kiccesu samuggaho, saīghakiccesu tassa kiccassa paņiggāhako ti attho. karaü vaco ti vacanaü karonto. na tena ma¤¤atã 'ti tena vacanakaraõena ahaü karomi, saīghabhāraü nittharāmã 'ti na nānātimānaü jappeti. āpajjati yāvatakesu ti yattakesu vatthåsu āpattiü āpajjamāno āpajjati. hoti yathā ca vuņņhitã 'ti tassā ca āpattiyā yathā vuņņhānaü hoti. ete vibhaīgā 'ti yesu ca vatthåsu āpajjati yathā ca vuņņhānaü hoti, imesaü atthānaü jotakā ete vibhaīgā. ubhayassā 'ti ubhayo assa. sāgatā 'ti suņņhu āgatā. āpattivuņņhānapadassa kovido ti āpattivuņņhānakāraõakusalo. yāni cācaran ti yāni ca bhaõķanakārakādãni ācaranto tajjanãyakammādivasena nissāraõaü gacchati. osāraõaü taü vusitassa jantuno ti taü vattaü vusitassa jantuno, yā osāraõā kātabbā, etam pi jānāti. sesaü sabbattha uttānam evā 'ti. Kosambikkhandhakavaõõanā niņņhitā. iti Samantapāsādikāya vinayasaüvaõõanāya Mahāvaggavaõõanā samattā. yathā ca vaõõanā esā samattā nirupaddavā, evaü sabbe janā santiü pappontu nirupaddavan ti.