Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. III:
Vinayapitaka: Suttavibhanga: Bikkhuvibhanga:
Sanghadisesa (II.1-13), Aniyata (III.1-2), Nissaggiya-Pacittiya (IV.1-30)

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1930 (Reprinted 1968)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 14.3.2016]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Bhvibh_n.n. = Bhikkhuvibhaṅga_Class of offence(Roman).rule(Arabic).
Bhnīvibh_n.n. = Bhikkhuṇīvibhaṅga_Class of offence(Roman).rule(Arabic).

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



ANNOTATED VERSION IN PTS LAYOUT










THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









SAMANTAPĀSĀDIKĀ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA

[page 517]
517
                          SAMANTAPĀSĀDIKĀ NĀMA
                          VINAYAṬṬHAKATHĀ
                         SUTTAVIBHAṄGA-VAṆṆANĀ
                          SAṄGHĀDISESA I-XIII
          yaṃ pārājikakaṇḍassa saṅgītaṃ samanantaraṃ,
          tassa terasakassāyam apubbapadavaṇṇanā.
     Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane
Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā
Seyyasako anabhirato brahmacariyaṃ caratīti1 āyasmā 'ti piya-
vacanaṃ, Seyyasako ti tassa bhikkhuno nāmaṃ, anabhirato ti
vikkhittacitto kāmarāgapariḷāhena pariḍayhamāno2 na pana
gihībhāvaṃ3 patthayamāno.4 so tena kiso hotīti so Seyyasako
tena anabhiratabhāvena kiso hoti. addasā kho ayasmā Udā-
yīti ettha Udāyīti tassa therassa nāmaṃ. ayaṃ hi Seyya-
kassa upajjhāyo Lāludāyī5 nāma bhantamigasappaṭibhāgo6
niddārāmatādim anuyuttānaṃ aññataro lolabhikkhu.kacci
no tvan ti kacci nu tvaṃ. yāvadatthaṃ bhuñjā 'ti ādīsu
yāvatā attho ti yāvadatthaṃ, idaṃ vuttaṃ hoti yāvatā te
bhojanena attho, yattakaṃ tvaṃ icchasi tattakaṃ bhuñja,
yattakaṃ kālaṃ rattiṃ vā divā vā supituṃ7 icchasi tattakaṃ
supa, mattikādīhi kāyaṃ ubbaṭṭetvā cuṇṇādīhi8 ghaṃsitvā
yattakaṃ nahānaṃ9 icchasi tattakaṃ nahāhi,10 uddesena vā
paripucchāya vā vattapaṭipattiyā vā kammaṭṭhānena vā
attho n' atthīti. yadā te anabhirati uppajjatīti yasmiṃ kāle
--------------------------------------------------------------------------
1 Ssp. inserts ettha.
2 Bp. parida-.
3 Bp.Ssp. gihi-.
4 Ssp. paṭṭha-.
5 Bp. Lāḷu- ; Ssp. -dāyi.
6 Ssp. -sapaṭi-.
7 Ssp. inserts tvaṃ.
8 Bp. inserts pi.
9 Bp. nhānaṃ.
10 Bp. nhāya.
     


[page 518]
518                         Samantapāsādikā                          [Bhvibh_II.1
tava kāmarāgavasena ukkaṇṭhitatā1 vikkhittacittatā uppaj-
jati. rāgo cittaṃ anuddhaṃsetīti kāmarāgo cittaṃ dhaṃseti
padhaṃseti vikkhipati c' eva milāpeti ca. tadā hatthena upak-
kamitvā asuciṃ mocehīti tasmiṃ kāle hatthena vāyamitvā asu-
cimocanaṃ karohi, evaṃ2 te cittekaggatā bhavissatīti. iti
taṃ3 upajjhāyo anusāsi, yathā taṃ bālo bālaṃ mago magaṃ.4
tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānan ti
satisampajaññaṃ pahāya niddaṃ otarantānaṃ. tattha kiñ-
cāpi niddaṃ okkamantānam abyākato bhavaṅgavāro pavat-
tati satisampajaññavāro galati,5 tathāpi sayanakāle manasi-
kāro kātabbo, divā supantena yāva nahātassa6 bhikkhuno
kesā na sukkhanti tāva supitvā vuṭṭhahissāmīti sahussāhena7
supitabbaṃ, rattiṃ supantena ettakaṃ8 nāma rattibhāgaṃ
supitvā cande9 vā tārakāya vā idaṃ nāma ṭhānaṃ pattakāle
vuṭṭhahissāmīti sahussāhena10 supitabbaṃ, buddhānussati
ādīsu ca dasasu kammaṭṭhānesu ekaṃ aññaṃ vā cittaruciyaṃ
kammaṭṭhānaṃ gahetvā 'va niddā okkamitabbā, evaṃ karonto
hi sato sampajāne satiñ ca sampajaññañ ca avijahitvā 'va
niddaṃ okkamatīti vuccati.11 te pana bhikkhū bālā lolā
bhantamigasappaṭibhāgā12 na evam akaṃsu, tena vuttaṃ
tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkaman-
tānaṃ ti. atthi c' ettha cetanā labbhatīti ettha ca supinante
assādacetanā13 atthi upalabbhati. atth' esā bhikkhave cetanā sā
ca kho abbohārikā 'ti bhikkhave esā assādacetanā13 atthi sā ca
kho avisaye uppannattā abbohārikā āpattiyā aṅgaṃ na hoti.
     iti bhagavā supinantacetanāya abbohārikabhāvaṃ dassetvā
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ: uddiseyyātha
sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādiseso ti
sānuppaññattikaṃ sikkhāpadaṃ paññāpesi.14 tattha saṃvij-
jati cetanā assā 'ti sañcetanā sañcetanā 'va sañcetanikā, sañ-
cetanā vā assa15 atthīti sañcetanikā, yasmā pana yassa sañce-
--------------------------------------------------------------------------
1 Ssp. ukkaṇṭhatā.
2 Bp. evan ; Ssp. evañ hi.
3 Ssp. naṃ.
4 Ssp. mūgo mūgaṃ for mago magaṃ.
5 Bp. gaḷati.
6 Bp. nhā-.
7 Bp.Ssp. saussāhena.
8 Ssp. ettakan.
9 Bp.Ssp. candena.
10 Bp.Ssp. saussā-.
11 Bp. ruccatīti for this.
12 Ssp. -migapaṭi-.
13 Ssp. assādanacetanā.
14 Bp. pañña-.
15 Bp.Ssp. assā.


[page 519]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     519
tanikā sukkavisaṭṭhi hoti so jānanto sañjānanto hoti sā c'
assa sukkavissaṭṭhi cecca abhivitaritvā vītikkamo hoti, tasmā
vyañjane ādaraṃ akatvā attham eva dassetuṃ jānanto sañjā-
nanto cecca abhivitaritvā vītikkamo ti evam assa padabhā-
janaṃ vuttaṃ, tattha jānanto ti upakkamāmīti jānanto.
sañjānanto ti sukkaṃ mocemīti sañjānanto. ten' eva upak-
kamajānanākārena saddhiṃ jānanto ti attho. ceccā 'ti
mocanassādacetanāvasena cetetvā pakappetvā. abhivitaritvā
ti upakkamavasena maddanto nirāsaṅkacittaṃ1 pesetvā.
vītikkamo ti evaṃ pavattassa yo vītikkamo ayaṃ sañcetanikā
saddassa sikhāppatto attho ti vuttaṃ hoti.
     idāni sukkavisaṭṭhīti ettha yassa sukkassa yā2 visaṭṭhi.3
taṃ tāva saṅkhyāto ca4 vaṇṇabhedato ca dassetuṃ sukkan ti
dasa sukkānī ti ādim āha. tattha sukkānaṃ āsayabhedato
dhātunānattato ca nīlādivaṇṇabhedo veditabbo. visaṭṭhīti5
visaggo.6 atthato pan' etaṃ ṭhānā cāvanaṃ hoti, ten' āha
visaṭṭhīti5 ṭhānā cāvanā7 vuccatīti, tattha vatthisīsaṃ kaṭi
kāyo ti tidhā sukkassa ṭhānaṃ pakappenti,8 eko kir' ācariyo
vatthisīsaṃ sukkassa ṭhānan ti āha, eko kaṭīti, eko sakalo
kāyo ti, tesu tatiyassa bhāsitaṃ subhāsitam kesalomanakha-
dantānaṃ9 hi maṃsavinimmuttaṭṭhānaṃ10 uccārapassāvakhe-
ḷasiṅghānikā11 thaddhasukkacammāni12 ca vajjetvā avaseso
chavimaṃsalohitānugato sabbo pi kāyo kāyappasādabhāva-
jīvitindriyābaddhapittānaṃ sambhavassa ca ṭhānam eva.
tathā hi rāgapariyuṭṭhāne nābhibhūtānaṃ hatthīnaṃ ubhohi
kaṇṇacūḷikāhi13 sambhavo nikkhamati, mahāsenarājā ca
rāgapariyuṭṭhito sambhavavegaṃ adhivāsetuṃ asakkonto
satthena bāhusīsaṃ14 phāletvā vaṇamukhena15 nikkhantaṃ
sambhavaṃ dassesīti. ettha pana paṭhamassa ācariyassa
vāde mocanassādena nimitte upakkamato yattakaṃ ekā
khuddakamakkhikā piveyya tattake asucimhi vatthisīsato
--------------------------------------------------------------------------
1 Ssp. -saṅkaṃ cittaṃ.
2 Bp. omits yā.
3 Bp. vissaṭṭhi.
4 Bp. omits ca.
5 Bp. vissa-.
6 Bp. vissaggo.
7 Bp. cānā.
8 Ssp.kappenti.
9 Bp. -nañ.
10 Bp. maṃsamuttaṭṭhānaṃ ; Ssp.-vinimutta-.
11 Bp. Ssp. -ṇikā.
12 Bp.Ssp. -sukkha-.
13 Ssp. -cūli-.
14 Bp. inserts vā. 15 Bp. vana-.


[page 520]
520                         Samantapāsādikā                          [Bhvibh_II.1
muñcitvā1 dakasotaṃ otiṇṇamatte bahi nikkhante vā anik-
khante vā saṅghādiseso, dutiyassa vāde tath' eva kaṭito muñ-
citvā1 dakasotaṃ otiṇṇamatte, tatiyassa vāde tath' eva
sakalakāyaṃ saṅkhobhetvā tato muñcitvā2 dakasotaṃ otiṇ-
ṇamatte, bahi nikkhante vā anikkhante vā saṅghādiseso.
dakasotorohaṇaṃ c' ettha adhivāsetvā antarā nivāretuṃ
asakkuṇeyyatāya vuttaṃ. ṭhānā cutaṃ hi avassaṃ daka-
sotaṃ otarati, tasmā ṭhānā cāvanamatte n' ev' ettha āpatti
veditabbā, sā ca kho nimitte upakkamantass' eva hatthapari-
kammapādaparikammagattaparikammakaraṇena3 sace pi
asuci muccati anāpatti. ayaṃ sabbācariyasādhāraṇo4 vinic-
chayo.
     aññatra supinantā ti ettha supino eva supinanto, taṃ ṭhape-
tvā apanetvā ti vuttaṃ hoti. tañ ca pana supinaṃ passanto
catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato
vā devatopasaṃhārato vā, pubbanimittato vā ti, tattha
pittādīnaṃ khobhakaraṇappaccayayogena5 khubhitadhātu-
khobhato6 supinaṃ passati, passanto ca nānāvidhaṃ supinaṃ
passati, pabbatā patanto viya ākāsena gacchanto viya vāḷa-
migahatthicorādīhi anubaddho viya hoti. anubhūtapubbato
passanto pubbe anubhūtāarammaṇaṃ7 passati. devatopa-
saṃhārato passantassa devatā atthakāmatāya vā anattha-
kāmatāya vā atthāya vā8 anatthāya vā nānāvidhāni āram-
maṇāni upasaṃharanti, so tāsaṃ devatānaṃ ānubhāvena
tāni ārammaṇāni passati. pubbanimittato passanto puññā-
puññavasena uppajjitukāmassa atthassa vā anatthassa vā
pubbanimittabhūtaṃ supinaṃ passati, bodhisattassa mātā
viya puttapaṭilābhanimittaṃ, bodhisatto viya pañca mahā-
supine, Kosalarājā viya soḷasa supine ti. tattha yaṃ dhā-
tukkhobhato anubhūtapubbato ca supinaṃ passati na taṃ
saccaṃ hoti. yaṃ devatopasaṃhārato passati, taṃ saccaṃ
vā hoti alikaṃ9 vā, kuddhā hi devatā upāyena vināsetukāmā
viparītam pi katvā dassenti, yaṃ pana pubbanimittato
--------------------------------------------------------------------------
1 Bp. muccitvā.
2 Bp. in this case the same.
3 Ssp. -raṇe.
4 Bp. -raṇe, and adds pana.
5 Bp.Ssp. -raṇapacc-.
6 Bp.Ssp. khubhitadhātuko dhātukkhobhato for this.
7 Bp.Ssp. obhūtapubbaṃ ārammaṇaṃ.
8 Bp. omits this vā.
9 Bp. alīkaṃ.


[page 521]
Bhvibh_II.1]                         Suttavibhaṅga-vaṇṇanā                     521
passati taṃ ekantasaccam eva hoti. etesaṃ catunnaṃ mūla-
kāraṇānaṃ saṃsaggabhedato pi1 supinabhedo hoti yeva, tañ
ca pan' etaṃ catubbidham pi2 supinaṃ sekhaputhujjanā3 'va
passanti appahīnavipallāsattā, asekkhā pana4 na passanti
pahīnavipallāsattā. kiṃ pan' etaṃ passanto sutto passati
paṭibuddho udāhu n' eva sutto na paṭibuddho ti. kiñ c'
ettha yadi tāva sutto passati abhidhammavirodho āpajjati,
bhavaṅgacittena hi supati, taṃ rūpanimittādi ārammaṇaṃ
rāgādisampayuttaṃ vā na hoti, supinaṃ passantassa ca īdi-
sāni nimittāni uppajjanti. atha paṭibuddho passati vinaya-
virodho āpajjati, yaṃ hi paṭibuddho passati, taṃ saṃvohā-
rikacittena5 passati, saṃvohārikacittena5 ca kate hi6 vītik-
kame anāpatti nāma n' atthi, supinaṃ passantena pana kate7
vītikkame ekantam anāpatti eva, atha n' eva sutto na paṭi-
buddho passati na8 nāma passati, evañ ca sati supinassa
abhāvo 'va āpajjati9 na abhāvo, kasmā, yasmā kapimiddha-
pareto passati, vuttaṃ h' etam: kapimiddhapareto kho
mahārāja supinaṃ passatīti. kapimiddhapareto ti makka-
ṭaniddāya yutto,10 yathā hi makkaṭassa niddā lahuparivattā
hoti. evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā
lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato
uttaraṇaṃ hoti, tāya yutto11 supinaṃ passati, tenāyaṃ supino
kusalo pi hoti akusalo pi abyākato pīti.12 tattha supinante
cetiyavandana-dhammasavaṇa13-dhammadesanādīni karon-
tassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi14
mutto āvajjanatadārammaṇakkhaṇe abyākato ti veditabbo.
sv āyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhi-
tuṃ asamattho, pavatte pana aññehi kusalākusalehi upat-
thambhito vipākam deti, kiñcāpi vipākaṃ deti, atha kho
avisaye uppannattā abbohārikā 'va supinantacetanā, tenāha:
ṭhapetvā supinantaṃ ti. saṅghādiseso ti imassa āpattinikā-
yassa nāmaṃ, tasmā yā aññatra supinantā sañcetanikā suk-
--------------------------------------------------------------------------
1 Bp. vi by mistake.
2 Bp. omits pi.
3 Bp. sekkha-.
4 Bp.Ssp. omit pana.
5 Bp.Ssp. sabbohā-.
6 Bp. omits hi.
7 Bp. inserts pi.
8 Bp. ko for na.
9 Bp. -tīti.
10 Bp. sutto.
11 Sp. sutto by mistake ; Bp. sutto.
12 Bp.Ssp. pi for pīti.
13 Bp.Ssp. -savana-.
11 Ssp. aṅgehi.


[page 522]
522                         Samantapāsādikā                          [Bhvibh_II.1
kavisaṭṭhi, ayaṃ saṅghādiseso nāma āpattinikāyo ti evam
ettha sambandho veditabbo. vacanattho pan' ettha saṅgho
ādimhi c' eva sese ca icchitabbo assā 'ti saṅghādiseso. kiṃ
vuttaṃ hoti, imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yan
taṃ āpattivuṭṭhānaṃ tassa ādimhi c' eva parivāsadānatthāya1
ādito sese majjhe mānattadānatthāya mūlāya paṭikassanena
vā saha mānattadānatthāya avasāne abbhānatthāya ca
saṅgho icchitabbo. na h' ettha ekam pi kammaṃ vinā saṇ-
ghena sakkā kātun ti saṅgho ādimhi c' eva sese ca icchitabbo
assā 'ti saṅghādiseso. byañjanaṃ pana anādiyitvā2 attham
eva dassetuṃ: saṅgho va tassā āpattiyā parivāsaṃ deti mūlāya
paṭikassati mānattaṃ deti abbheti na sambahuḷā3 na ekapuggalo,
tena vuccati saṅghādiseso ti idam assa padabhājanaṃ.
          saṅghādiseso ti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ
          saṅgho 'va deti parivāsam mūlāya paṭikassati
          mānattaṃ deti abbheti ten' etaṃ iti vuccatīti.
     Parivāre vacanakāraṇaṃ4 ca vuttaṃ, tattha parivāsadā-
nādīni Samuccayakkhandhake vitthārato āgatāni.5 tatth'
eva6 nesaṃ saṃvaṇṇanaṃ7 karissāma. tass' eva āpattinikā-
yassā 'ti tassa eva āpattisamūhassa. tattha kiñcāpi ayaṃ
ekā 'va āpatti, rūḷhīsaddena8 pana avayave samūhavohārena
vā nikāyo ti vutto, eko vedanākkhandho eko viññāṇakkhandho
ti ādīsu viya.
     evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā
idāni imaṃ sukkavissaṭṭhiṃ āpajjantassa upāyañ ca kālañ
ca adhippāyañ ca adhippāyavatthuñ ca dassetuṃ ajjhattarūpe
mocetīti ādim āha, ettha hi ajjhattarūpādīhi catūhi padehi
upāyo dassito, ajjhattarūpe9 vā moceyya bahiddhārūpe vā
ubhayattha vā ākāse10 vā kaṭiṃ kampento ito paraṃ añño
upāyo n' atthi. tattha rūpe ghaṭṭetvā mocento pi rūpena
ghaṭṭetvā mocento pi rūpe moceti cceva veditabbo. rūpe
--------------------------------------------------------------------------
1 Ssp. -vāsanatthāya.
2 Bp.Ssp. anādayitvā.
3 Bp. -hulā.
4 Bp.Ssp. -ṇañ.
5 Sp. āgatā ti by mistake.
6 Bp. tatr' eva.
7 Ssp. vaṇṇanaṃ.
8 Ssp. ruyhisaddena.
9 Ssp. inserts hi.
10 Sp. akāse by mistake.


[page 523]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     523
hi sati so moceti na rūpaṃ alabhitvā ti rāgūpatthambhādīhi1
pana pañcahi kālo dassito. rāgūpatthambhādikālesu1 hi
aṅgajātaṃ kammaniyaṃ hoti, yassa kammaniyatte sati
moceti, ito paraṃ añño kālo n' atthi, na hi vinā rāgūpattham-
bhādīhi1 pubbaṅhādayo kālabhedā mocane nimittā2 honti.
ārogyatthāyā ti ādīhi dasahi adhippāyo dassito, evarūpena hi
adhippāyabhedena moceti na aññathā. nīlādīhi pana dasahi
navamassa adhippāyassa vatthu dassitaṃ, vīmaṃsanto hi
nīlādīsu aññataravasena3 vīmaṃsati na tehi vinimmuttan ti.
ito paraṃ4 imesaṃ yeva ajjhattarūpādīnaṃ padānaṃ pakā-
sanatthaṃ. ajjhattarūpe ti ajjhattaṃ5 upādinnarūpe ti ādi
vuttaṃ, tattha ajjhattaṃ upādinnarūpe ti attano hatthādi-
bhede rūpe. bahiddhā upādinne ti parassa tādise yeva. anu-
pādinne ti tāḷacchiddādibhede.6 tad ubhaye ti attano ca
parassa ca rūpe ubhayaghaṭṭanavasen' etaṃ vuttaṃ, attano
rūpena ca anupādinnarūpena ca ekato ghaṭṭane pi labbhati.
ākāse vāyamantassā 'ti kenaci rūpena aghaṭetvā7 ākāse yeva
kaṭikampanapayogena aṅgajātaṃ cālentassa. rāgupattham-
bhe8 ti rāgassa balavabhāve9 rāgena vā aṅgajātassa upat-
thambhe, thaddhabhāve sañjāte ti vuttaṃ hoti. kammani-
yaṃ hotīti mocanakammakkhamaṃ ajjhattarūpādīsu upak-
kamārahaṃ hoti. uccāliṅgapāṇakadaṭṭhupatthambhe ti uccā-
liṅgapāṇakadaṭṭhena aṅgajāte upatthambhe.10 uccāliṅgapā-
ṇakā nāma lomasapāṇakā honti tesaṃ lomehi phuṭṭhaṃ
aṅgajātaṃ kaṇḍuṃ11 gahetvā thaddhaṃ hoti, tattha yasmā
tāni lomāni aṅgajātaṃ ḍaṃsantāni viya vijjhanti, tasmā
uccāliṅgapāṇakadaṭṭhenā 'ti vuttaṃ, atthato pana uccāliṅga-
pāṇakalomavedhanenā12 'ti vuttaṃ hoti. ārogo bhavissā-
mīti mocetvā ārogo bhavissāmi. sukhaṃ vedanaṃ13 uppādes-
sāmīti mocanena ca muñcanuppaccayā14 ca muttappaccayā15
ca16 sukhā vedanā hoti, taṃ uppādessāmīti attho. bhesajjaṃ
--------------------------------------------------------------------------
1 Bp. rāgu-.
2 Bp. nimittaṃ.
3 Bp. -tarassa vasena.
4 Bp. adds pana.
5 Ssp. -tta.
6 Ssp. tāla-.
7 Bp.Ssp. aghaṭṭevā.
8 Ssp. rāgū-.
9 Bp.Ssp. -bhāvena.
10 Ssp. upatthaddhe.
11 Ssp. kaṇḍaṃ.
12 Bp. -vedhenā.
13 Ssp. sukhavedanaṃ.
14 Bp.Ssp. muccanuppattiyā.
15 Bp.Ssp. muttapaccayā.
16 Ssp. adds yā after ca.


[page 524]
524                         Samantapāsādikā                          [Bhvibh_II.1
bhavissatīti idaṃ me mocitaṃ kiñcid eva bhesajjaṃ bhavissati.
dānaṃ dassāmīti mocetvā kīṭakipillikādīnaṃ1 dānam dassāmi.
puññaṃ bhavissatīti mocetvā kīṭādīnaṃ dentassa puññaṃ
bhavissati. yaññaṃ yajissāmīti mocetvā kīṭādīnaṃ yaññaṃ
yajissāmi, kiñci kiñci mantapadaṃ vatvā dassāmīti vuttaṃ
hoti. saggaṃ gamissāmīti mocetvā kīṭādīnaṃ dānena2
puññena vā yaññena vā saggaṃ gamissāmi. bījaṃ bhavis-
satīti kulavaṃsaṅkurassa3 dārakassa bījaṃ bhavissati, iminā
bījena putto nibbattissatīti, iminā adhippāyena mocetīti
attho. vīmaṃsanatthāyā4 'ti jānanatthāya. nīlaṃ bhavis-
satīti ādīsu, jānissāmi tāva kiṃ me mocitaṃ nīlaṃ bhavissati
pītakādīsu aññataraṃ5 vaṇṇaṃ ti evam attho daṭṭhabbo.
khiḍḍādhippāyo ti khiḍḍāpasuto, tena tena adhippāyena
kīḷanto mocetīti vuttaṃ hoti.
     idāni yad idaṃ ajjhattarūpe mocetīti ādi vuttaṃ, tattha
yathā mocento āpattiṃ āpajjati, tesañ ca padānaṃ vasena
yattako āpattibhedo hoti, taṃ sabbaṃ dassento ajjhattarūpe
ceteti upakkamati muccati āpatti saṅghādisesassā 'ti ādim āha.
tattha cetetīti mocanassādasampayuttāya cetanāya muccatūti
ceteti. upakkamatīti tad anurūpaṃ vāyāmaṃ karoti. muc-
catīti evaṃ cetentassa tad anurūpena vāyāmena vāyamato
sukkaṃ ṭhānā cavati. āpatti saṅghādisesassā ti imehi tīhi
aṅgehi assa puggalassa saṅghādiseso nāma āpatti6 hotīti
attho. esa nayo bahiddhārūpe ti ādīsu pi avasesesu aṭṭhavī-
satiyā padesu. ettha pana dve āpattisahassāni nīharitvā
dassetabbāni, kathaṃ, ajjhattarūpe tāva rāgupatthambhe7
ārogyatthāya nīlaṃ mocentassa ekāpatti.8 ajjhattarūpe yeva
rāgupatthambhe7 ārogyatthāya pītakādīnaṃ9 mocanavasena
aparā navā 'ti dasa, yathā ca ārogyatthāya dasa, evaṃ sukhā-
dīnaṃ navannaṃ padānaṃ atthāya ekekapade10 dasadasa
katvā navuti. iti imā ca navuti purimā ca dasā 'ti rāgupat-
thambhe7 tāva sataṃ, yathā pana rāgupatthambhe,7 evaṃ
vaccupatthambhādīsu11 pi catūsu ekekasmiṃ upatthambhe
--------------------------------------------------------------------------
1 Ssp. -kipīlikā- and adds pāṇānaṃ.
2 Ssp. dinnadānena.
3 Bp. -kara-.
4 Bp.Ssp. vīmaṃsatthāyā 'ti.
5 Bp. -tara.
6 Bp. adds nikāyo.
7 Ssp. rāgū-.
8 Bp.Ssp. ekā āpatti.
9 Bp. pītādīnaṃ.
10 Ssp. -padena.
11 Ssp. vaccū-.


[page 525]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     525
sataṃ sataṃ katvā cattāri satāni, iti imāni cattāri purimañ
ca ekan ti ajjhattarūpe tāva pañcannaṃ upatthambhānaṃ
vasena pañcasatāni, yathā ca ajjhattarūpe pañca, evaṃ
bahiddhārūpe pañca ajjhattabahiddhārūpe pañca, ākāse
kaṭiṃ kampentassa1 pañcā 'ti sabbāni pi catunnaṃ pañca-
kānaṃ vasena dve āpatti sahassāni veditabbāni.
     idāni ārogyatthāyā 'ti ādīsu tāva dasasu padesu paṭipāṭiyā
vā uppaṭipāṭiyā vā heṭṭhā vā gahetvā upari gaṇhantassa
upari vā gahetvā heṭṭhā gaṇhantassa ubhato2 gahetvā majjhe
ṭhapentassa majjhe vā gahetvā ubhato gaṇhantassa3 sabba-
mūlakaṃ4 katvā gaṇhantassa cetanūpakkamamocane5 sati
visaṅketo nāma natthīti dassetuṃ ārogyatthañ ca sukhatthañ
cā 'ti khaṇḍacakkabaddhacakkādibhedaṃ6 vicittaṃ pāḷim7
āha. tattha ārogyatthañ ca sukhatthañ ca ārogyatthañ ca
bhesajjatthañ cā 'ti evaṃ ārogyapadaṃ8 sabbapadehi yojetvā
vuttam ekaṃ khaṇḍacakkaṃ. sukhapadādīni sabbapadehi
yojetvā yāva attano atītānantarapadaṃ9 tāva ānetvā vuttāni
nava baddhacakkānīti evaṃ ekamūlakāni dasa cakkāni honti.
tāni dukamūlakādīhi10 saddhiṃ asammohato vitthāretvā vedi-
tabbānīti.11 attho pan' ettha pākaṭo yeva. yathā ca āro-
gyatthāyā 'ti ādīsu dasasu, evaṃ nīlādīsu pi nīlañ ca pītakañ
ca ceteti upakkamatīti ādinā nayena cakkāni vuttāni. tāni
pi asammohato vitthāretvā veditabbānīti.11 attho pan' etthā-
pi12 pākaṭo yeva. puna ārogyatthañ ca nīlañ ca ārogyatthañ
ca sukhatthañ ca nīlakañ13 ca pītakañ cā 'ti eken' ekaṃ dvīhi
dve . . . pe . . . dasahi dasā 'ti evaṃ purimapadehi sad-
dhiṃ pacchimapadāni yojetvā ekaṃ missakaṃ14 cakkaṃ
vuttaṃ. idāni yasmā nīlaṃ mocessāmīti cetetvā upakka-
mantassa pītakādīsu muttesu pi15 pītakādivasena cetetvā
upakkamantassa tad anantaresu16 muttesu pi n' ev' atthi
--------------------------------------------------------------------------
1 Ssp. kappentassa.
2 Bp.Ssp. add vā.
3 Bp.Ssp. harantassa.
4 Bp. -mūlaṃ.
5 Bp. cetanupa-.
6 Bp.Ssp. -bheda.
7 Ssp. pālim.
8 Bp. ārogyatthapadaṃ.
9 Ssp. -taraṃ padaṃ.
10 Bp. dū- ; Ssp. du- for duka-.
11 Bp.Ssp. -nī for -nīti.
12 Bp. ettha.
13 Bp.Ssp. nīlañ.
14 Bp.Ssp. missaka.
15 Ssp. omits pi.
16 Bp.Ssp. itaresu for tad ananta-.


[page 526]
526                         Samantapāsādikā                          [Bhvibh_II.1
visaṅketo, tasmā etam pi nayaṃ dassetuṃ, nīlaṃ mocessāmīti
ceteti upakkamati pītakaṃ muccatīti ādinā nayena cakkāni
vuttāni. tatoparaṃ sabbapacchimapadaṃ nīlādīhi navahi
padehi yojetvā1 kucchicakkaṃ nāma vuttaṃ, tato pītakādīni
navapadāni ekena nīlapaden' eva saddhiṃ yojetvāpi piṭṭhi-
cakkaṃ nāma vuttaṃ, tato lohitakādīni navapadāni ekena
pītakapaden' eva saddhiṃ yojetvā dutiyaṃ2 piṭṭhicakkaṃ
vuttaṃ, evaṃ lohitakapadādīhi3 saddhiṃ itarāni navapadāni
yojetvā aññāni pi aṭṭhacakkāni vuttānīti, evaṃ dasagatikaṃ
piṭṭhicakkaṃ veditabbaṃ.
     evaṃ khaṇḍacakkādīnaṃ anekesaṃ cakkānaṃ vasena
vitthārato garukāpattim eva dassetvā aṅgavasen' eva garu-
kāpattiñ ca lahukāpattiñ ca anāpattiñ ca dassetuṃ ceteti
upakkamati muccatīti ādim āha. tattha purimanayena aj-
jhattarūpādīsu rāgādiupatthambhe satiārogyādīnaṃ atthāya
cetentassa upakkamitvā4 asucimocane tivaṅgasampannā garu-
kāpatti vuttā. dutiyena nayena cetentassa upakkamantassa
ca mocane asati duvaṅgasampannā lahukā thullaccayāpatti.
ceteti na upakkamati muccatīti ādi hi chahi nayehi anāpatti.
ayaṃ pana āpattānāpattibhedo saṇho sukhumo, tasmā
suṭṭhu sallakkhetabbo, suṭṭhu sallakkhetvā kukkuccaṃ puc-
chitena āpatti vā anāpatti vā ācikkhitabbā, vinayakammaṃ
vā kātabbaṃ, asallakkhetvā karonto hi roganidānaṃ ajānitvā
bhesajjaṃ karonto vejjo viya vighātañ ca āpajjati na ca taṃ
puggalaṃ tikicchituṃ samattho hoti, tatrāyaṃ sallakkhaṇā-
vidhi.5 kukkuccena āgato bhikkhu yāvatatiyaṃ pucchitabbo:
katarena6 payogena katarena rāgena āpanno 'sīti. sace
paṭhamaṃ aññaṃ vatvā pacchā aññaṃ vadati7 na ekamag-
gena katheti, so vattabbo: tvaṃ na ekamaggena kathesi pari-
harasi na sakkā tava vinayakammaṃ kātuṃ gaccha sotthiṃ
gavesā 'ti. sace pana tikkhattum pi ekamaggen' eva katheti
yathābhūtaṃ attānaṃ āvikaroti, ath' assa āpattānāpattigaru-
kalahukāpatti vinicchayatthaṃ ekādasannaṃ rāgānaṃ vasena
ekādasapayogā samavekkhitabbā.
--------------------------------------------------------------------------
1 Bp. inserts saddhiṃ.
2 Bp. dutiya.
3 Bp.Ssp. add pi.
4 Ssp. -mittā.
5 Bp.Ssp. -ṇavidhi.
6 Ssp. katamena.
7 Ssp. vadeti.


[page 527]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     527
     tatrīme ekādasarāgā mocanassādo muccanassādo muttas-
sādo methunassādo phassassādo kaṇḍuvaṇassādo1 dassanas-
sādo nisajjassādo vācassādo gehasitapemaṃ2 vanabhaṅgiyan
ti. tattha mocetuṃ assādo mocanassādo, muccamāne3 assādo
muccanassādo, mutte assādo muttassādo, methune assādo
methunassādo, phasse assādo phassassādo, kaṇḍuvaṇe4 assādo
kaṇḍuvaṇassādo,5 dassane assādo dassanassādo, nisajjāya
assādo nisajjassādo. vācāya assādo vācassādo, gehasitaṃ
pemaṃ gehasitapemaṃ. vanavaṅgiyan ti yaṃ kiñci puppha-
phalādi vanato bhañjitvā āhaṭaṃ.6 ettha7 navahi padehi
sampayuttāssādasīsena rāgo vutto, ekena padena sarūpen'
eva, ekena padena vatthunā vutto, vanabhaṅgo hi rāgassa
vatthu na rāgo yeva, etesaṃ pana rāgānaṃ vasena evaṃ
payogā samavekkhitabbā. mocanassāde mocanassādaceta-
nāya cetento c' eva assādento ca upakkamati muccati saṅ-
ghādiseso. tath' eva cetento ca assādento ca upakkamati na
muccati thullaccayaṃ. sace pana sayanakāle rāgapariyuṭ-
ṭhito hutvā ūrunā vā muṭṭhinā vā aṅgajātaṃ gāḷhaṃ pīḷetvā
mocanatthāya sahussāho8 supati supantassa c' assa9 asuci
muccati saṅghādiseso. sace rāgapariyuṭṭhānaṃ asubhama-
nasikārena vūpasametvā suddhacitto supati supantassa mutte
pi anāpatti. muccanassāde attano dhammatāya muccamā-
naṃ assādeti na upakkamati muccati10 anāpatti. sace pana
muccamānaṃ assādento upakkamati tena upakkamena mutte
saṅghādiseso. attano dhammatāya muccamāne mā kāsāvaṃ
vā senāsanaṃ vā dussīti aṅgajātaṃ gahetvā jagganatthāya
udakaṭṭhānaṃ gacchati vaṭṭatīti Mahāpaccariyaṃ vuttaṃ.
     muttassāde attano dhammatāya mutte ṭhānā cute asucimhi
pacchā assādentassa vinā upakkamena muccati anāpatti.
sace assādetvā puna mocanatthāya nimitte upakkamitvā
moceti saṅghādiseso. methunassāde methunarāgena mātu-
gāmaṃ gaṇhāti, tena payogena asuci muccati anāpatti.
--------------------------------------------------------------------------
1 Bp. -vana- ; Ssp. kaṇḍavana-.
2 Ssp. -tappemaṃ.
3 Ssp. muccane.
4 Bp. -vane ; Ssp. kaṇḍavane.
5 Ssp. kaṇḍavana-.
6 Ssp. ābhaṭaṃ.
7 Bp.Ssp. add ca.
8 Bp. saussāho ; Ssp. saussaho and adds 'va.
9 Bp. ca for c' assa.
10 Bp. omits muccati.


[page 528]
528                         Samantapāsādikā                          [Bhvibh_II.1
methunadhammassa payogattā pana tādise gahaṇe dukkaṭaṃ,
sīsaṃ patte pārājikaṃ. sace methunarāgena ratto puna
assādetvā mocanatthāya nimitte upakkamitvā moceti saṅ-
ghādiseso. phassassāde duvidho phasso ajjhattiko bāhiro
ca, ajjhattike tāva attano nimittaṃ thaddhaṃ mudukan ti
jānissāmīti vā lolabhāvena vā kīḷāpayato asuci muccati anā-
patti. sace kīḷāpento assādetvā mocanatthāya nimitte upak-
kamitvā moceti saṅghādiseso. bāhiraphasse pana kāyasaṃ-
saggarāgena mātugāmassa aṅgamaṅgāni parāmasato c' eva
āliṅgato ca asuci muccati anāpatti. kāyasaṃsaggasaṅghā-
disesaṃ pana āpajjati, sace kāyasaṃsaggarāgena ratto puna
assādetvā mocanatthāya nimitte upakkamitvā moceti visaṭ-
ṭhipaccayāpi saṅghādiseso. kaṇḍuvaṇassāde1 daddukaṇḍu-
kacchupiḷakapāṇakādīnaṃ2 aññataravasena kaṇḍuvamānaṃ3
nimittaṃ kaṇḍuvaṇassādena1 kaṇḍuvato4 asuci muccati
anāpatti. kaṇḍuvaṇassādena1 ratto puna assādetvā moca-
natthāya nimitte upakkamitvā moceti saṅghādiseso. dassa-
nassāde dassanassādena punappunaṃ mātugāmassa anokāsaṃ
upanijjhāyato asuci muccati anāpatti, mātugāmassa anokāsū-
panijjhāne5 pana dukkaṭaṃ, sace dassanassādena ratto puna
assādetvā mocanatthāya nimitte upakkamitvā moceti saṇ-
ghādiseso. nisajjassāde mātugāmena saddhiṃ raho nisajjassā-
darāgena nisinnassa asuci muccati anāpatti, raho nisajjap-
paccayā6 pana āpannāya āpattiyā kāretabbo. sace nisajjas-
sādena ratto puna assādetvā mocanatthāya nimitte upak-
kamitvā moceti saṅghādiseso. vācassāde vācassādarāgena
mātugāmaṃ methunasannissitāhi vācāhi obhāsentassa asuci
muccati anāpatti, duṭṭhullavācāsaṅghādisesaṃ7 pana āpajjati.
sace vācassādena ratto puna assādetvā8 mocanatthāya nimitte
upakkamitvā moceti saṅghādiseso. gehasitapeme9 mātaraṃ
vā mātupemena bhaginiṃ vā bhaginīpemena10 punappunaṃ
--------------------------------------------------------------------------
1 Bp. -van- ; Ssp. kaṇḍavana-
2 Bp.Ssp. daddukacchupīḷakāpāṇakādīnaṃ.
3 Bp. khajjamānaṃ ; Ssp. kaṇḍavamānaṃ.
4 Ssp. kaṇḍa-.
5 Bp. -supa-.
6 Bp. -jjapacca-.
7 Bp. -vāca-.
8 Ssp. adds puna.
9 Ssp. -ppeme.
10 Ssp. bhaginippemena.


[page 529]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     529
parāmasato c' eva āliṅgato ca asuci muccati anāpatti. geha-
sitapemena1 pana phusanappaccayā2 dukkaṭaṃ, sace geha-
sitapemena1 ratto puna assādetvā mocanatthāya nimitte
upakkamitvā moceti3 saṅghādiseso. vanabhaṅge itthīpurisā
aññamaññaṃ kiñcid eva takkolagandhapupphavāsādippa-
kāraṃ4 paṇṇākāraṃ mittasanthavabhāvassa5 daḷhabhāvat-
thāya pesenti ayaṃ vanabhaṅgo nāma, tañ ce mātugāmo
kassaci saṃsaṭṭhavihārissa kulupakabhikkhuno6 peseti, tassa
ca asukāya nāma idaṃ pesitan ti sārattassa punappunaṃ
hatthehi taṃ vanabhaṅgaṃ kīḷāpayato asuci muccati anā-
patti, sace vanabhaṅge sāratto puna assādetvā mocanatthāya
nimitte upakkamitvā moceti saṅghādiseso. sace upakka-
mante pi na muccati thullaccayaṃ, evam etesaṃ ekādasannaṃ
rāgānaṃ vasena ime ekādasapayoge samavekkhitvā āpatti
vā anāpatti vā sallakkhetabbā, sallakkhetvā sace garukā hoti
garukā ti ācikkhitabbā, sace lahukā hoti lahukā ti ācikkhitabbā,
tad anurūpañ ca vinayakammaṃ kātabbaṃ. evaṃ hi kataṃ
sukataṃ hoti roganidānaṃ ñatvā vejjena katabhesajjam7 iva
tassa ca puggalassa sotthibhāvāya saṃvattati.
     ceteti na upakkamatīti ādīsu mocanassādacetanāya ceteti na
upakkamati muccati anāpatti, mocanassādapīḷito aho vata
etaṃ8 mucceyyā 'ti ceteti na upakkamati na muccati anāpatti,
mocanassādena na ceteti phassassādena kaṇḍuvaṇassādena9
vā upakkamati muccati anāpatti, tath' eva na ceteti upakka-
mati na muccati anāpatti. kāmavitakkaṃ vitakkento moca-
natthāya na ceteti na upakkamati muccati anāpatti, sace pan'
assa vitakkayato pi na muccati idaṃ āgatam eva hoti, na
ceteti na upakkamati na muccati anāpatti.10 anāpatti supi-
nantenā 'ti suttassa supine methunaṃ11 dhammaṃ patisevan-
tassa12 viya kāyasaṃsaggādīni āpajjantassa viya supinanten'
eva13 kāraṇena yassa asuci muccati tassa anāpatti. supine
--------------------------------------------------------------------------
1 Ssp. -tappe-.
2 Bp.Ssp. -napaccayā.
3 Bp. meceti by mistake.
4 Bp. tambula- ; Ssp. tambūla- for takkola-.
5 Bp. -sandhava-.
6 Ssp. kulūpaka-.
7 Ssp. kataṃ bhe-.
8 Bp. omits etaṃ.
9 Bp. -vana- ; Ssp. kaṇḍavana-.
10 Bp. anāpattīti.
11 Ssp. methuna.
12 Bp.Ssp. paṭi-.
13 Ssp. -nant' eva.


[page 530]
530                         Samantapāsādikā                          [Bhvibh_II.1
pana uppannāya assādacetanāya sac' assa visayo hoti nicca-
lena bhavitabbaṃ na hatthena nimittaṃ kīḷāpetabbaṃ, kāsā-
vapaccattharaṇarakkhaṇatthaṃ pana hatthapuṭena gahetvā
jagganatthāya udakaṭṭhānaṃ gantuṃ vaṭṭati. na moca-
nādhippāyassā 'ti yassa bhesajjena vā nimittaṃ ālimpantassa1
uccārādīni vā karontassa na mocanādhippāyassa muccati
tassāpi anāpatti. ummattakassa duvidhassāpi anāpatti, idha
seyyasako ādhikammiko tassa anāpatti ādikammikassā ti.
padabhājanīyavaṇṇanā niṭṭhitā.
     samuṭṭhānādīsu idaṃ2 sikkhāpadaṃ paṭhamapārājikasa-
muṭṭhānaṃ kāyacittato samuṭṭhāti, kiriyā3 saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvive-
danaṃ4 sukhamajjhattadvayenā 'ti. vinītavatthūsu supina-
vatthu anuppaññattiyaṃ5 vuttanayam eva, uccārapassāva-
vatthūni uttānatthān' eva. vitakkavatthusmiṃ kāmavitak-
kan ti gehasitakāmavitakkaṃ. tattha kiñcāpi anāpatti
vuttā atha kho vitakkagatikena na bhavitabbaṃ. uṇhoda-
kavatthūsu6 paṭhamaṃ uttānam eva, dutiye so bhikkhu mo-
cetukāmo uṇhodakena nimittaṃ paharitvā nahāyi,7 ten' assa
āpatti vuttā. tatiye upakkamassa atthitāya thullaccayaṃ,
bhesajjakaṇḍuvaṇavatthūni uttānatthān' eva. maggavat-
thūsu paṭhamassa thūlaūrussa8 maggaṃ gacchantassa sam-
bādhaṭṭhāne ghaṭṭanāya asuci mucci,9 tassa na mocanādhip-
pāyattā anāpatti, dutiyassa tath' eva mucci,9 mocanādhip-
pāyattā pana saṅghādiseso. tatiyassa na mucci,9 upakkama-
sambhavato10 pana thullaccayaṃ, tasmā maggaṃ gacchantena
uppanne pariḷāhe na gantabbaṃ, gamanaṃ upacchinditvā
asubhādimanasikārena cittaṃ vūpasametvā suddhacittena
kammaṭṭhānaṃ ādāya gantabbaṃ. sace ṭhito vinodetuṃ
na sakkoti maggā okkamma11 nisīditvā vinodetvā kammaṭ-
ṭhānaṃ ādāya suddhacitten' eva gantabbaṃ. vatthivatthūsu
te bhikkhū vatthiṃ daḷhaṃ gahetvā pūretvā pūretvā vissaj-
--------------------------------------------------------------------------
1 Ssp. ālimpentassa.
2 Bp. imaṃ.
3 Bp. kriyam.
4 Ssp. duv-.
5 Bp. anupa-.
6 Ssp. -tthu.
7 Bp. nhāyi.
8 Bp. thullaūrukassa.
9 Bp. muccati.
10 Bp. -bhāvato.
11 Bp. okkamitvā.


[page 531]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     531
jentā1 gāmadārakā viya passāvam akaṃsu. jantāgharavat-
thusmiṃ udaraṃ tāpentassa mocanādhippāyassāpi amocanā-
dhippāyassāpi mutte anāpatti yeva, parikammaṃ karontassa
nimittacālanavasena asuci mucci,2 tasmā āpattiṭṭhāne āpatti
vuttā. ūrughaṭṭāpanavatthūsu yesaṃ āpatti vuttā te aṅga-
jātam3 pi phusāpesun ti veditabbā ti, evaṃ Kurundaṭṭhaka-
thāyaṃ vuttaṃ. sāmaṇerādivatthūni uttānatthān' eva. kā-
yatthambhanavatthusmiṃ kāyaṃ thambhentassā 'ti ciraṃ4
nisīditvā vā nipajjitvā vā navakammaṃ vā katvā ālasiyavi-
mocanatthaṃ5 vijambhentassa.6 upanijjhāyanavatthusmiṃ
sace pi paṭasataṃ7 nivatthā hoti purato vā pacchato vā ṭhatvā
imasmiṃ nām'8 okāse nimittan ti upanijjhāyantassa dukkaṭam
eva, anivatthānaṃ9 gāmadārikānaṃ nimittaṃ upanijjhāyan-
tassa pana kim eva vattabbaṃ, tiracchānagatānam pi nimitte
es' eva nayo. ito cito ca aviloketvā pana divasam pi ekapa-
yogena10 upanijjhāyantassa ekam eva dukkaṭaṃ, ito cito ca
viloketvā punappunaṃ upanijjhāyantassa payoge payoge
dukkaṭaṃ, ummīlanimmīlanavasena11 pana12 na kāretabbo,
sahasā upanijjhāyitvā puna paṭisaṅkhā13 saṃvare tiṭṭhato
anāpatti, taṃ saṃvaraṃ pahāya puna upanijjhāyato dukka-
tam eva. tālacchiddādivatthūni14 uttānatthān' eva. nahā-
navatthūsu15 ye udakasotaṃ nimittena pahariṃsu, tesaṃ
āpatti vuttā. udañjalavatthūsu pi es' eva nayo, ettha udañ-
jalan ti udakacikkhallo vuccati, eten' eva upāyena ito parāni
sabbān' eva udake16 dhāvanādivatthūni veditabbāni, ayaṃ
pana viseso, pupphāvaliyavatthūsu17 sace pi na mocanādhip-
pāyassa anāpatti, kīḷanappaccayā pana dukkaṭaṃ hotīti.
               Samantapāsādikāya vinayasaṃvaṇṇanāya
               sukkavisaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Ssp. omits this.
2 Ssp. muccati.
3 Ssp. aṅgajātasāmantā and adds ghaṭṭentā taṃ aṅgajātaṃ.
4 Bp. aticiraṃ.
5 Ssp. -siyaṃ vimo-.
6 Ssp. vitthambhentassa.
7 Bp. -sata.
8 Bp. nāma.
9 Ssp. anivattha.
10 Ssp. ekapp-.
11 Bp. ummilanimmila-.
12 Ssp. omits puna.
13 Bp. -khāya.
14 Bp. tāḷa-.
15 Bp. nhāna-.
16 Bp. udakadhonādi.
17 Bp. -vaḷiya-.


[page 532]
532                         Samantapāsādikā                          [Bhvibh_II.2
     Tena samayena buddho bhagavā ti kāyasaṃsaggasikkhāpa-
daṃ, tatrāyaṃ anuttānapadavaṇṇanā. araññe viharatīti na
āveṇike araññe Jetavanavihārass' eva paccante ekapasse.
majjhe gabbho ti tassa c' assa1 vihārassa2 majjhe gabbho hoti.
samantā pariyāgāro ti samantā pan' assa maṇḍalamāḷaparik-
khepo hoti, so kira. majjhe caturassaṃ gabbhaṃ katvā bahi
maṇḍalamāḷaparikkhepena kato, yathā sakkā hoti anto yeva
āviñjantehi3 vicarituṃ. supaññattan4 ti suṭṭhapitaṃ,5 yathā
yathā yasmiṃ6 yasmiñ ca okāse ṭhapitaṃ pāsādikaṃ hoti
lokarañjakaṃ7 tathā tathā tasmiṃ tasmiṃ8 okāse ṭhapitaṃ,
vattasīsena hi so ekakiccam pi na karoti. ekacce vātapāne9 ti
yesu vivaṭesu andhakāro hoti tāni vivaranto, yesu vivaṭesu
āloko hoti tāni thakento.
     evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etad avocā 'ti evaṃ
tena brāhmaṇena pasaṃsitvā vutte sā brāhmaṇī pasanno
ayaṃ brāhmaṇo pabbajitukāmo maññe ti sallakkhetvā nigū-
hitabbam pi taṃ attano vippakāraṃ pakāsentī kevalaṃ tassa
saddhāvighātāpekkhā hutvā etaṃ kuto tassa uḷārattatā ti
ādivacanam avoca. tattha uḷāro attā assā 'ti uḷārattā,10
uḷārattano bhāvo uḷārattatā. kulitthīhīti ādīsu kulitthiyo
nāma gharasāmiyo.11 kuladhītā nāma purisantaraṃ12 gatā
kuladhītaro, kulakumāriyo nāma aniviṭṭhā13 vuccanti, kula-
suṇhā nāma parakulato ānītā kuladārakānaṃ vadhuyo.
otiṇṇo ti yakkhādīhi14 viya sattā anto uppajjantena rāgena15
otiṇṇo, kūpādīni viya sattā asamavekkhitvā16 rañjanīye
ṭhāne rañjanto17 sayaṃ vā rāgaṃ otiṇṇo, yasmā pana ubha-
yathāpi rāgasamaṅgiss' ev' etaṃ adhivacanaṃ, tasmā otiṇṇo
nāma sāratto apekkhavā paṭibaddhacitto ti evam assa pada-
bhājanaṃ vuttaṃ.
--------------------------------------------------------------------------
1 Bp. omits c' assa.
2 Bp. -rass' eva.
3 Bp. āviñcha- ; Ssp. āvijjha-.
4 Ssp. suppa-.
5 Bp. suṭṭhuṭṭhapitaṃ ; Ssp. suṭṭhu ṭhapitaṃ.
6 Ssp. adds ca.
7 Ssp. lokarañjitaṃ.
8 Bp. adds ca.
9 Bp. adds vivaranto.
10 Bp. uḷa-.
11 Bp. gharassāmiyo.
12 Bp.Ssp. -tara.
13 Bp. anividdhā.
14 Bp. rakkhādīhi.
15 Bp. adds vā.
16 Bp. -pekkhitvā.
17 Bp. rajja- ; Ssp. raja-.


[page 533]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     533
     tattha sāratto ti kāyasaṃsaggarāgena suṭṭhu ratto. apek-
khavā ti kāyasaṃsaggāpekkhāya apekkhavā. paṭibaddhacitto
ti kāyasaṃsaggarāgen' eva tasmiṃ vatthusmiṃ paṭibaddha-
citto. vipariṇatenā 'ti parisuddhabhavaṅgasantatisaṅkhātaṃ
pakatim jahetvā1 aññathā pavattena, virūpaṃ vā pariṇatena
vipariṇatena2 virūpaṃ parivattena yathā parivattamānaṃ
virūpaṃ hoti, evaṃ parivattetvā3 ṭhitenā 'ti adhippāyo, yasmā
pana taṃ4 rāgādīhi sampayogaṃ nātivattati tasmā vipari-
ṇatan ti rattam pi cittaṃ ti ādinā nayen' assa5 padabhājanaṃ
vatvā ante idhādhippetam atthaṃ dassento api ca rattaṃ
cittaṃ imasmiṃ atthe adhippetaṃ vipariṇataṃ ti āha. tada-
hujātā ti taṃ divasajātā,6 jātamattā allamaṃsapesivaṇṇā,
evarūpāya pi hi saddhiṃ kāyasaṃsagge saṅghādiseso, methu-
navītikkame pārājikaṃ, rahonisajjassāde pācittiyañ ca hoti.
pagevā ti paṭhamam eva. kāyasaṃsaggaṃ samāpajjeyyā 'ti
hatthagahaṇādikāyasampayogaṃ7 kāyamissībhāvaṃ8 samā-
pajjeyya, yasmā pan' etaṃ samāpajjantassa yo so kāyasaṃ-
saggo nāma, so atthato ajjhācāro hoti rāgavasena abhibha-
vitvā saññam avelaṃ ajjhācāro,9 tasmā 'ssa saṅkhepen'10
atthaṃ dassento ajjhācāro vuccatīti padabhājanam āha.
     hatthagāhaṃ11 vā ti ādibhedaṃ pan' assa vitthāren' attha-
dassanaṃ, tattha hatthādīnaṃ vibhāgadassanatthaṃ hattho
nāma kapparaṃ12 upādāyā 'ti ādim āha, tattha kapparaṃ13
upādāyā 'ti dutiyaṃ14 mahāsandhiṃ upādāya, aññattha pana
maṇibandhato paṭṭhāya agganakhā hattho idha saddhiṃ
aggabāhāya15 kapparato16 paṭṭhāya adhippeto, suddhakesānaṃ
vā ti suttādīhi amissānaṃ suddhānaṃ kesānaṃ yeva. veṇīti
tīhi kesavaṭṭīhi vinandhitvā katakesakalāpass' etaṃ nāmaṃ.
suttamissā 'ti pañcavaṇṇena suttena kese missetvā katā.
mālāmissā 'ti vassikapupphādīhi missetvā tīhi kesavaṭṭīhi
--------------------------------------------------------------------------
1 Bp.Ssp. jahitvā.
2 Bp.Ssp. omit this.
3 Bp. -vattitvā.
4 Bp. pan' etaṃ for pana taṃ.
5 Bp. tassa.
6 Bp.Ssp. divasaṃ jātā.
7 Bp.Ssp. -ggaha-.
8 Ssp. -missi-.
9 Bp.Ssp. ācāro.
10 Bp. -pena.
11 Bp.Ssp. -ggāhaṃ.
12 Bp. -rena.
13 Ssp. kupparaṃ.
14 Ssp. dutiya.
15 Ssp. agganakhāya.
16 Ssp. kuppa-.
     


[page 534]
534                         Samantapāsādikā                          [Bhvibh_II.2
vinandhitvā vā1 katā, avinandho pi vā kevalaṃ pupphamis-
sako kesakalāpo idha veṇīti veditabbo. hiraññamissā 'ti
kahāpaṇamālāya missetvā katā. suvaṇṇamissā 'ti suvaṇ-
ṇacīrakehi2 vā pāmaṅgādīhi vā missetvā katā. muttāmissā
'ti muttāvaḷīhi3 missetvā katā. maṇimissā 'ti suttāruḷhehi
maṇīhi missetvā katā. etāsu hi yaṃ kiñci veṇiṃ gaṇhantassa
saṅghādiseso yeva.
     ahaṃ missakaveṇiṃ aggahesin ti vadantassa mokkho n'
atthi, veṇigahaṇena4 c' ettha kesā5 gahitā 'va honti, tasmā
yo pi ekaṃ kesaṃ gaṇhāti tassāpi āpatti yeva. hatthañ ca
veṇiñ ca ṭhapetvā ti idha vuttalakkhaṇaṃ hatthañ ca sabbap-
pakāraṃ ca veṇiṃ ṭhapetvā avasesaṃ sarīraṃ aṅgan ti vedi-
tabbaṃ. evaṃ paricchinnesu hatthādīsu hatthassa gahaṇaṃ
hatthagāho,6 veṇiyā gahaṇaṃ veṇigāho,6 avasesassa7 sarīrassa
parāmasanaṃ aññatarassa vā aññtarassa vā aṅgassa parāma-
sanaṃ, yo taṃ hatthagāhaṃ8 vā veṇigāhaṃ8 vā aññatarassa
vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya, tassa
saṅghādiseso nāma āpattinikāyo hotīti, ayaṃ sikkhāpadassa
attho. yasmā pana yo ca hatthagāho9 yo ca veṇigāho9 yañ
ca avasesassa aṅgassa parāmasanaṃ taṃ sabbam pi bhedato
dvādasavidhaṃ hoti, tasmā taṃ bhedaṃ dassetuṃ āmasanā
parāmasanā 'ti ādinā nayena tassa10 padabhājanaṃ vuttaṃ.
tattha yañ ca vuttaṃ āmasanā nāma āmaṭṭhamattā ti yañ ca
chupanaṃ nāma phuṭṭhamattan ti, imesaṃ ayaṃ viseso.
āmasanā ti āmajjanā phuṭṭhokāsaṃ anatikkamitvāpi tatth'
eva saṃghaṭṭanā, ayaṃ hi āmaṭṭhamattā ti vuccati. chupanan
ti saṃghaṭṭetvā phuṭṭhamattaṃ, yam pi ummasanā yaṃ11 ca
ullaṅghaṇā yañ12 ca niddese uddhaṃ uccāraṇā ti ekam eva
padaṃ vuttaṃ. tatrāpi ayaṃ viseso paṭhamaṃ attano
kāyassa itthiyā kāye uddhaṃ pesanavasena vuttaṃ, dutiyaṃ
itthiyā kāyaṃ ukkhipanavasena, sesaṃ pākaṭam eva.
--------------------------------------------------------------------------
1 Bp.omits vā.
2 Ssp. -cīrakehi.
3 Ssp. -valīhi.
4 Bp.Ssp. -ggaha-.
5 Bp. inserts pi.
6 Bp. Ssp. -ggāho.
7 Bp. avasesa.
8 Bp.Ssp. -ggāhaṃ.
9 Bp.Ssp. -ggāho, sic passim.
10 Bp. nayen' assa for nayena tassa.
11 Bp.Ssp. -sanāya for -sanā yaṃ.
12 Bp.Ssp. -nāya for -ṇā yañ.


[page 535]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     535
     idāni yvāyaṃ otiṇṇo vipariṇatena cittena kāyasaṃsaggaṃ
samāpajjati, tassa etesaṃ padānaṃ vasena vitthārato āpatti-
bhedaṃ dassento itthī ca hoti itthisaññī1 sāratto ca bhikkhu ca
naṃ itthiyā kāyena kāyan ti ādim āha, tattha bhikkhu ca naṃ
itthiyā kāyena kāyan ti yo2 sāratto ca itthisaññī ca bhikkhu ca
attano kāyena, nan ti nipātamattaṃ, athavā etaṃ tassā
itthiyā hatthādibhedaṃ kāyaṃ āmasati parāmasatīti etesu
c' eva3 ekenāpi ākārena ajjhācarati āpatti saṅghādisesassa,
tattha sakiṃ āmasato ekā āpatti, punappunaṃ āmasato payoge
payoge saṅghādiseso. parāmasanto pi sace kāyato āmocetvā' va
ito cito ca attano hatthaṃ vā kāyaṃ vā sañcopeti harati peseti
divasam pi parāmasato ekā 'va āpatti, sace kāyato mocetvā
mocetvā parāmasati payoge payoge āpatti, omasanto pi sace
kāyato amocetvā 'va itthiyā matthakato paṭṭhāya yāva
pādapiṭṭhi4 omasati ekā 'va āpatti, sace pana urādīsu5 taṃ
taṃ ṭhānaṃ patvā muñcitvā6 muñcitvā omasati payoge
payoge āpatti, ummasanāya pi pādato paṭṭhāya yāva sīsaṃ
ummasantassa es' eva nayo, olaṅghanāya mātugāmaṃ kesesu
gahetvā nāmetvā7 cumbanādīsu yaṃ ajjhācāraṃ icchati,
taṃ katvā muccato8 ekā 'va9 āpatti, uṭṭhitaṃ punappuna
nāmayato payoge payoge āpatti, ullaṅghanāya pi kesesu vā
hatthesu vā gahetvā vuṭṭhāpayato10 es' eva nayo. ākaḍḍha-
nāya attano abhimukhaṃ ākaḍḍhanto yāva na muccati11
ekā 'va āpatti, muñcitvā muñcitvā ākaḍḍhantassa payoge
payoge āpatti, patikaḍḍhanāya12 pi parammukhaṃ piṭṭhiyaṃ
gahetvā13 patipaṇāmayato14 es' eva nayo, abhiniggaṇhanāya
hatthe vā bāhāya vā daḷhaṃ gahetvā yojanam pi gacchato
ekā 'va āpatti, muñcitvā punappunaṃ15 gaṇhato payoge
payoge āpatti, amuñcitvā punappunaṃ phusato ca āliṅgato
ca payoge payoge āpattīti Mahāsummatthero16 āha. Mahā-
--------------------------------------------------------------------------
1 Bp. itthīsaññī, sic passim.
2 Ssp. so.
3 Bp. ce for c' eva.
4 Ssp. -ṭṭhiṃ.
5 Ssp. udarādīsu.
6 Ssp. does not repeat this.
7 Ssp. onāmetvā.
8 Bp.Ssp. muñcato.
9 Ssp. omits 'va.
10 Bp.Ssp. uṭṭhā-.
11 Bp.Ssp. muñcati.
12 Bp.Ssp. paṭi-.
13 Bp.Ssp. paṭippaṇā-.
14 Ssp. adds ca.
15 Ssp. omits punappunaṃ and muñcitvā is repeated for it.
16 Bp.Ssp. Mahāsumatthero.


[page 536]
536                         Samantapāsādikā                          [Bhvibh_II.2
padumatthero pan' āha mūlagahaṇam1 eva pamāṇaṃ tasmā
yāva na muccati2 tāva ekā 'va3 āpattīti. abhinippīḷanāya4
vatthena vā ābharaṇena vā saddhiṃ pīḷayato5 aṅgaṃ aphu-
santassa thullaccayaṃ, phusantassa saṅghādiseso, ekapayo-
gena6 ekā āpatti, nānā payogena nānā, gahaṇe7 chupanesu
aññaṃ kiñci vikāraṃ akaronto pi gahitamattaphuṭṭhamatte-
nāpi āpattiṃ āpajjati. evam etesu āmasanādīsu ekenāpi
ākārena ajjhācarato itthiyā itthisaññissa saṅghādiseso, vema-
tikassa thullaccayaṃ, paṇḍakapurisatiracchānagatasaññissāpi
thullaccayam eva, paṇḍake paṇḍakasaññissa thullaccayaṃ,
vematikassa dukkaṭaṃ, purisatiracchānagate8 itthisaññissa9
dukkaṭam eva, purise purisasaññissāpi vematikassāpi itthi-
paṇḍakatiracchānagatasaññissāpi dukkaṭam eva, tiracchāna-
gate pi sabbākārena10 dukkaṭam evā 'ti.
     imā ekamūlakanaye vuttā āpattiyo sallakkhetvā iminā
'va11 upāyena dve itthiyo dvinnaṃ itthīnan ti ādivasena vutte
dvimūlakanaye12 pi dviguṇā13 āpattiyo veditabbā. yathā ca
dvīsu itthīsu dve saṅghādisesā, evaṃ sambahulāsu sambahulā
veditabbā, yo hi ekato ṭhitā sambahulā itthiyo bahāhi parik-
khipitvā gaṇhāti, so yattakā itthiyo phuṭṭhā, tāsaṃ gaṇanāya
saṅghādisesaṃ14 āpajjati, majjhagatānaṃ gaṇanāya thullacca-
yaṃ,15 tā hi tena kāyapaṭibaddhena āmaṭṭhā honti, yo pana
sambahulānaṃ aṅguliyo vā kese vā ekato katvā gaṇhāti, so
aṅguliyo ca kese ca agaṇetvā itthiyo gaṇetvā saṅghādisese
hi kāretabbo. yāsañ ca itthīnaṃ aṅguliyo vā kesā vā majjha-
gatā honti, tāsaṃ gaṇayāya thullaccaye āpajjati, tā hi tena
kāyapaṭibaddhena āmaṭṭhā honti, sambahulā pana itthiyo
kāyapaṭibaddhehi rajjuvatthādīhi parikkhipitvā gaṇhanto
sabbāsaṃ yeva anto parikkhepagatānaṃ gaṇanāya thullac-
cayaṃ16 āpajjati. Mahāpaccariyaṃ aphuṭṭhāsu dukkaṭaṃ
vuttaṃ. tattha yasmā pāḷiyaṃ kāyapaṭibaddhapaṭibad-
--------------------------------------------------------------------------
1 Bp.Ssp. -ggaha-.
2 Bp.Ssp. muñcati, sic passim.
3 Bp. eva.
4 Bp. abhi- for abhini-.
5 Ssp. nippīḷayato.
6 Ssp. ekappa-.
7 Bp. gahaṇa ; Ssp. gahaṇa cchu-.
8 Bp.Ssp. -gata.
9 Bp. adds pi.
10 Bp. -kāresu.
11 Ssp. ca.
12 Bp. du- for dvi-.
13 Bp. di- for dvi-.
14 Bp.Ssp. -sese.
15 Bp. -ccaye.
16 Bp.Ssp. -ccaye.


[page 537]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     537
dhena1 āmasanaṃ nāma n' atthi, tasmā sabbam pi kāyapaṭi-
baddhapaṭibaddhaṃ2 kāyapaṭibaddhen' eva saṅgahetvā3 Ma-
hāaṭṭhakathāyañ ca Kurundiyañ ca vutto, purimanayo c'
ettha4 yuttataro dissati.
     yo hi hatthena hatthaṃ gahetvā paṭipātiyā ṭhitāsu itthīsu
samasārāgo ekaṃ hatthe gaṇhāti, so gihititthiyāvasena ekaṃ
saṅghādisesaṃ āpajjati, itarāsaṃ gaṇanāya purimanayen' eva
thullaccayaṃ,5 sace so taṃ kāyapaṭibaddhe vatthe vā pupphe
vā gaṇhāti sabbāsaṃ gaṇanāya thullaccaye āpajjati, yath' eva
hi rajjuvatthādīhi parikkhipantena sabbāpi kāyapaṭibaddhena
āmaṭṭhā honti. tathā idhāpi sabbāpi6 kāyapaṭibaddhena
āmaṭṭhā hontīti. sace pana tā itthiyo aññamaññaṃ vattha-
koṭiyaṃ gahetvā ṭhitā honti, tatra ce so purimanayen' eva
paṭhamaṃ itthiṃ hatthe gaṇhāti gahitāyavasena saṅghādi-
sesaṃ āpajjati, itarāsaṃ gaṇanāya dukkaṭāni sabbāhi7 tāsaṃ
tena purimanayen' eva kāyapaṭibaddhena kāyapaṭibaddhaṃ
āmaṭṭhaṃ hoti. sace pana so pi taṃ kāyapaṭibaddhena8 yeva
gaṇhāti tassā vasena thullaccayaṃ āpajjati, itarāsaṃ gaṇa-
nāya antaranayen' eva dukkaṭāni. yo pana ghaṇavatthani-
vatthaṃ9 itthiṃ kāyasaṃsaggarāgena vatthe ghaṭṭeti thullac-
cayaṃ, viraḷavatthanivatthaṃ10 ghaṭṭeti,11 tatra ce vatthan-
tarehi itthiyā vā nikkhantalomāni bhikkhuṃ bhikkhuno vā
paviṭṭhalomāni itthiṃ phusanti ubhinnaṃ lomāni yeva vā
lomāni phusanti saṅghādiseso, upādinnakena hi kammajarū-
pena upādinnakaṃ vā anupādinnakaṃ vā anupādinnakena pi
kesādinā12 upādinnakaṃ anupādinnakaṃ vā phusanto pi
saṅghādisesaṃ āpajjati yeva.
     tattha Kurundiyaṃ lomāni gaṇetvā saṅghādiseso ti vuttaṃ.
Mahāaṭṭhakathāyaṃ pana lomāni gaṇetvā āpattiyā na kāre-
tabbo, ekam eva saṅghādisesaṃ āpajjati, saṅghikamañce13
pana apaccattharitvā nipanno lomāni gaṇetvā kāretabbo ti
--------------------------------------------------------------------------
1 Ssp. -baddhaṃ kāyapaṭi-.
2 Ssp. kāyapaṭibaddhaṃ for this.
3 Ssp. saṅgaṇhitvā.
4 Bp. yeva for c' ettha.
5 Bp. -ccaye.
6 Ssp. sabbā.
7 Bp.Ssp. sabbāsaṃ hi.
8 Bp.Ssp. -ddhe.
9 Ssp. ghana-.
10 Ssp. virala-.
11 Ssp. saṃghaṭṭeti.
12 Bp. inserts kenaci before this.
13 Ssp. saṅghike mañce.


[page 538]
538                         Samantapāsādikā                          [Bhvibh_II.2
vuttaṃ, tad eva yuttaṃ, itthivasena hi ayaṃ āpatti na koṭ-
ṭhāsavasenā 'ti. etthāha: yo pana kāyapaṭibaddhaṃ gaṇhis-
sāmīti kāyaṃ gaṇhāti kāyaṃ vā gaṇhissāmīti kāyapaṭibad-
dhaṃ gaṇhāti so kiṃ āpajjatīti. Mahāsummatthero1 tāva
yathāvatthukam evā 'ti vadati, ayaṃ kir' assa laddhi:--
          vatthusaññā ca rāgo ca phassaṃ2 paṭivijānanā,
          yathā niddiṭṭhaniddese garukaṃ tena kāraye ti.
     ettha vatthū 'ti itt. saññā ti itthīsaññā. rāgo ti kāya-
saṃsaggarāgo. phassaṃ2 paṭivijānanā ti kāyasaṃsaggaphas-
saṃ3 jānanā. tasmā yo itthiyā4 itthīsaññī kāyasaṃsaggarā-
gena kāyapaṭibaddhaṃ gahessāmīti pavatto pi kāyaṃ phusati
garukaṃ saṅghādisesaṃ yeva āpajjati, itaro pi thullaccayan
ti. Mahāpadumatthero panāha:--
          saññāya virāgitam hi gahaṇe ca virāgite,
          yathā niddiṭṭhaniddese garukaṃ tattha na dissatīti.
     assa panāyaṃ5 laddhi itthiyā itthīsaññino hi saṅghādiseso
vutto, iminā ca itthīsaññā virāgitā, kāyapaṭibaddhe kāyapaṭi-
baddhasaññā uppāditā, taṃ gaṇhantassa pana thullaccayaṃ
vuttaṃ, iminā ca gahaṇam pi virāgitaṃ, taṃ agahetvā6 itthī
gahitā, tasmā ettha itthīsaññāya abhāvato saṅghādiseso na
dissati. kāyapaṭibaddhassa agahitattā7 thullaccayaṃ na dis-
sati, kāyasaṃsaggarāgena phuṭṭhattā pana dukkaṭaṃ. kāya-
saṃsaggarāgena hi imaṃ nāma vatthuṃ phusato anāpattīti
n' atthi tasmā dukkaṭam evā 'ti, idañ ca pana vatvā imaṃ8
catukkam āha, sārattaṃ gaṇhissāmīti sārattaṃ gaṇhi saṅghā-
diseso, virattaṃ gaṇhissāmīti virattaṃ gaṇhi dukkaṭaṃ.
sārattaṃ gaṇhissāmīti virattaṃ gaṇhi dukkaṭaṃ,9 virattaṃ
gaṇhissāmīti sārattaṃ gaṇhi dukkaṭam evā 'ti, kiñ cāpi evam
āha. atha kho Mahāsummattheravādo1 yev' ettha: itthī ca
hoti itthīsaññī sāratto ca bhikkhu10 ca naṃ itthiyā kāyena
--------------------------------------------------------------------------
1 Bp.Ssp. Mahāsuma-.
2 Bp.Ssp. phassa.
3 Bp.Ssp. -phassa.
4 Ssp. omits itthiyā.
5 Bp.Ssp. assāpāyaṃ for assa panāyaṃ.
6 Bp.Ssp. aggahetvā.
7 Bp.Ssp. aggahi-.
8 Bp. idaṃ.
9 Sp. omits dukkaṭaṃ by mistake.
10 Bp. bhikkhū.


[page 539]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     539
kāyapaṭibaddhaṃ āmasati parāmasati1 gaṇhāti chupati āpatti
thullaccayassā 'ti, imāya pāḷiyā2: yo hi ekato ṭhitā sambahulā
itthiyo bāhāhi parikkhipitvā gaṇhāti, so yattakā itthiyo
phuṭṭhā tāsaṃ gaṇanāya saṅghādisese āpajjati, majjhagatā-
naṃ thullaccaye ti, ādīhi aṭṭhakathāvinicchayehi ca sameti.
yadi hi saññādivirāgena virāgitaṃ nāma bhaveyya. paṇḍako
ca hoti itthisaññīti ādīsu viya kāyapaṭibaddhañ ca hoti kāya-
saññī cā 'ti ādināpi3 nayena pāḷiyaṃ4 visesaṃ vadeyya, yasmā
pana so na vutto tasmā itthiyā itthīsaññāya sati itthiṃ āma-
santassa saṅghādiseso, kāyapaṭibaddhaṃ āmasantassa thul-
laccayan ti yathāvatthukam eva yujjati. Mahāpaccariyam
pi c' etaṃ vuttaṃ: nīlaṃ pārupitvā sayitāya kālitthiyā5
kāyaṃ ghaṭṭessāmīti kāyaṃ ghaṭṭeti saṅghādiseso, kāyaṃ
ghaṭṭessāmīti nīlaṃ ghaṭṭeti thullaccayaṃ. nīlaṃ ghaṭṭes-
sāmīti kāyaṃ ghaṭṭeti saṅghādiseso, nīlaṃ ghaṭṭessāmīti nīlaṃ
ghaṭṭeti thullaccayaṃ ti. yo pāyaṃ itthī ca paṇḍako cā 'ti
ādinā nayena vatthumissakanayo vutto, tasmim pi vatthu-
saññāvimativasena vuttā āpattiyo pāḷiyaṃ6 asammuyhantena
veditabbā. kāyena kāyapaṭibaddhavāre pana itthiyā itthī-
saññissa kāyapaṭibaddhaṃ gaṇhato thullaccayaṃ, sese sab-
battha dukkaṭaṃ, kāyapaṭibaddhena kāyavāre pi es' eva
nayo, kāyapaṭibaddhena kāyapaṭibaddhavāre ca nissaggiyena
kāyavārādīsu c' assa7 sabbattha dukkaṭam eva, itthī ca hoti
itthīsaññī sāratto ca itthī ca naṃ bhikkhussa kāyena kāyan ti
ādi vāro pana bhikkhumhi mātugāmassa sārāgavasena8 vutto.
tattha itthī ca naṃ bhikkhussa kāyena kāyan ti bhikkhumhi
sārattā itthī tassa nisinnokāsaṃ vā nipannokāsaṃ vā gantvā
attano kāyena taṃ bhikkhussa kāyaṃ āmasati1 chupati seva-
nādhippāyo kāyena vāyamati phassaṃ paṭivijānātīti evaṃ
tāya āmaṭṭho vā chupito vā sevanadhippāyo hutvā sace
phassaṃ9 paṭijānanatthaṃ īsakam pi kāyaṃ cāleti phandeti
saṅghādisesaṃ āpajjati. dve itthiyo ti ettha dve saṅghādisese
āpajjati, itthiyā ca paṇḍake ca saṅghādisesena10 saha dukka-
--------------------------------------------------------------------------
1 Bp. inserts . . . pa . . .
2 Ssp. pāliyā.
3 Ssp. ādinā ca.
4 Bp. pāḷiyā ; Ssp. pāliyā.
5 Ssp. kāḷi-.
6 Ssp. pāliyaṃ.
7 Bp. ca for c' assa.
8 Bp. rāgavasena.
9 Bp. phassa.
10 Bp. -disena.


[page 540]
540                         Samantapāsādikā                          [Bhvibh_II.2
ṭaṃ, etena upāyena yāva nissaggiyena nissaggiyaṃ āmasati
sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti
āpatti dukkaṭas 'ti tāva purimanayen' eva āpattibhedo
veditabbo. ettha ca kāyena vāyamati na ca phassaṃ paṭi-
vijānātīti attanā nissaṭṭhaṃ pupphaṃ vā phalaṃ vā itthiṃ
attano nissaggiyena pupphena vā phalena vā paharantiṃ
disvā kāyena vā vikāraṃ karoti aṅguliṃ vā cāleti bhamukaṃ
vā ukkhipati akkhiṃ vā nikhaṇati1 aññaṃ vā evarūpaṃ
vikāraṃ karoti, ayaṃ vuccati kāyena vāyamati na ca phassaṃ
paṭivijānātīti, ayam pi kāyena vāyamitattā dukkaṭaṃ āpaj-
jati, dvīsu itthīsu dve, paṇḍakaitthīsu2 pi dve eva dukkaṭe
āpajjati.
     evaṃ vatthuvasena vitthārato āpattibhedaṃ dassetvā idāni
lakkhaṇavasena saṅkhepato āpattibhedañ ca anāpattiñ3 ca
dessento sevanādhippāyo ti ādim āha. tattha purimanayena4
itthiyā phuṭṭho samāno sevanādhippāyo kāyena vāyamati
phassaṃ paṭivijānātīti tivaṅgasampattiyā saṅghādiseso. du-
tiye nissaggiyena nissaggiyāmasane viya vāyamitvā acchu-
pane5 viya ca phassassa apaṭivijānato6 dvaṅgasampattiyā7
dukkaṭaṃ. tatiye kāyena avāyamato anāpatti, yo hi sevanā-
dhippāyo pi niccalena kāyena kevalaṃ phassaṃ paṭivijānāti
sādiyati anubhoti tassa cittuppādamatte āpattiyā abhāvato
anāpatti. catutthe pana nissaggiyena nissaggiyāmasane viya
8phassapaṭivijānanam9 pi n' atthi, kevalaṃ cittuppādamattam
eva tasmā anāpatti yeva,10 mokkhādhippāyassa sabbākāresu
anāpatti.11 ettha pana yo itthiyā gahito taṃ attano sarīrā
mocetukāmo paṭipaṇāmeti12 vā paharati vā ayaṃ kāyena
vāyamati phassaṃ paṭivijānāti, yo āgacchantiṃ disvā tato
muñcitukāmo13 uttāsetvā palāpeti ayaṃ kāyena vāyamati na
ca phassaṃ paṭivijānāti, yo tādisaṃ dīghajātiṃ14 kāye āruḷhaṃ
disvā sanikaṃ15 gacchatu ghaṭṭiyamānā anatthāya saṃvat-
--------------------------------------------------------------------------
1 Bp.Ssp. nikhanati.
2 Bp. itthīpaṇḍakesu.
3 Bp. anāpattibhedañ.
4 Bp.Ssp. purimanaye.
5 Bp. achupane.
6 Bp. appaṭi- ; Ssp. -jānanato.
7 Bp.Ssp. duva-.
8 Ssp. phassaṃ paṭi-.
9 Bp.Ssp. -jānanā.
10 Ssp. omits yeva.
11 Bp. adds yeva.
12 Ssp. paṭippa-.
13 Bp. muccitukāmo.
14 Bp. -jātikaṃ.
15 Bp.Ssp. saṇikaṃ.


[page 541]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     541
teyyā 'ti na ghaṭṭati, itthim eva vā aṅgaṃ phusamānaṃ
ñātvā esā anatthiko ayaṃ mayā ti sayam eva pakkamissatīti
ajānanto viya niccalo hoti, balavatitthiyā1 vā gāḷhaṃ āliṅgitvā
gahito daharabhikkhu palāyitukāmo pi suṭṭhu gahitattā nic-
calo hoti ayaṃ na ca kāyena vāyamati phassaṃ paṭivijānāti.
     yo pana āgacchantiṃ disvā āgacchatu tāva tato naṃ paha-
ritvā vā paṇāmetvā vā pakkamissāmīti niccalo hoti, ayaṃ
mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ
paṭijānātīti veditabbo. asañciccā 'ti iminā upāyena imaṃ
phusissāmīti acetetvā, 2pattapaṭiggahaṇādīsu mātugāmassa
aṅge phuṭṭhe pi anāpatti. asatiyā 'ti aññavihito hoti mātu-
gāmaṃ phusāmīti sati n' atthi, evaṃ asatiyā hatthapādapa-
sāraṇādikāle3 phusantassa anāpatti. ajānantassā 'ti dāra-
kavasena ṭhitaṃ dārikaṃ4 itthīti ajānanto kenacid eva kara-
ṇīyena phusati, evaṃ itthīti ajānantassa phusato anāpatti.
asādiyantassā5 'ti kāyasaṃsaggaṃ asādiyantassa,5 tassa6 bā-
hāparamparāya nītabhikkhussa viya anāpatti. ummatta-
kādayo vuttanayā eva, idha pana Udāyitthero ādikammiko,
tassa anāpatti ādikammikassā 'ti. padabhājanīyavaṇṇanā
niṭṭhitā.
     samuṭṭhānādīsu idaṃ sikkhāpadaṃ paṭhamapārājikasa-
muṭṭhānaṃ kāyacittato samuṭṭhāti, kiriyā7 saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvive-
danaṃ sukhamajjhattadvayenā 'ti.
     vinītavatthūsu mātuyā mātupemenā 'ti mātupemena mātuyā
kāyaṃ āmasati,8 esa nayo dhītubhaginīvatthūsu. tattha
yasmā mātā vā hotu dhītā vā, itthī nāma sabbāpi brahma-
cariyassa pāripanthikā 'va,9 tasmā ayaṃ me mātā ayaṃ dhītā
ayaṃ bhaginīti gehasitapemena10 āmasato pi dukkaṭam eva
vuttaṃ. imaṃ pana bhagavato āṇaṃ anussarantena sace pi11
nadīsotena vuyhamānaṃ mātaraṃ passati, n' eva hatthena
parāmasitabbā, paṇḍitena pana12 bhikkhunā nāvā vā phala-
--------------------------------------------------------------------------
1 Bp.Ssp. balavitthiyā.
2 Bp.Ssp. evaṃ hi acetetvā before pattapaṭi-.
3 Bp. -pādappa-.
4 Ssp. adds disvā.
5 Bp. assādi-.
6 Ssp. omits tassa.
7 Bp. kriyaṃ.
8 Sp. āmasi.
9 Bp. paribandhikā 'va.
10 Ssp. -tappemeṇa.
11 Ssp. omits pi.
12 Bp. omits pana.


[page 542]
542                          Samantapāsādikā                     [Bhvibh_II.2
kaṃ vā kadalikkhandho vā dārukkhandho vā upasaṃhari-
tabbā, tasmiṃ asati kāsāvam pi upasaṃharitvā purato ṭha-
petabbaṃ, ettha gaṇhāhīti pana na vattabbā, gahite parik-
khāraṃ kaḍḍhāmīti kaḍḍhentena gantabbaṃ, sace bhāyati
purato purato gantvā mā bhāyīti samassāsetabbā. sace mī-
yamānā1 puttassa sahasā khandhe vā abhirūhati2 hatthe vā
gaṇhāti na apehi mahallike ti niddhunitabbā3 thalaṃ vā
pāpetabbā, kaddame laggāya pi kūpe patitāya pi es' eva nayo.
tatrāpi hi yottaṃ vā vatthaṃ vā pakkhipitvā hatthena gahi-
tabhāvaṃ ñatvā uddharitabbā, na tv' eva āmasitabbā, na
kevalañ ca mātugāmassa sarīram eva anāmāsaṃ nivāsanapā-
puraṇam4 pi ābharaṇabhaṇḍam pi tiṇaṇḍūpakaṃ vā tāḷa-
paṇṇamuddikaṃ5 vā upādāya anāmāsam eva, tañ ca kho
nivāsanapārupaṇaṃ pilandhanatthāya6 ṭhapitam eva, sace
pana nivāsanaṃ vā pārupaṇaṃ7 vā parivattetvā cīvaratthāya
pādamūle ṭhapeti vaṭṭati. ābharaṇabhaṇḍesu pana sīsapa-
sādhanakaṃ8 dantasūci ādi kappiyabhaṇḍaṃ imaṃ bhante
tumhākam9 gaṇhathā10' ti dīyamānaṃ sipāṭikāsūci11 ādi upa-
karaṇatthāya gahetabbaṃ, suvaṇṇarajatamuttādimayaṃ pana
anāmāsam eva dīyamānam pi na gahetabbaṃ, na kevalañ
ca etāsaṃ sarīrūpagam eva anāmāsaṃ itthīsaṇṭhānena kataṃ
kaṭṭharūpam pi dantarūpam pi ayarūpam pi loharūpam pi
tipurūpam pi potthakarūpam pi sabbaratanarūpam pi anta-
maso piṭṭhamayarūpam12 pi anāmāsam eva. paribhogatthāya
pana idaṃ tumhākam hotū 'ti labhitvā ṭhapetvā sabbarata-
namayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe
paribhogārahaṃ13 paribhoge upanetuṃ vaṭṭati. yathā ca
itthīrūpakaṃ evaṃ sattavidham pi14 dhaññaṃ anāmāsaṃ,
tasmā khettamajjhena gacchatā tattha jātakam pi dhañña-
phalaṃ na āmasantena gantabbaṃ, sace gharadvāre vā anta-
rāmagge15 vā dhaññaṃ pasāritaṃ hoti passena ca maggo
--------------------------------------------------------------------------
1 Bp. bhāyamānā ; Ssp. vuyhamānā.
2 Ssp. -ruhati.
3 Ssp. niddhū-.
4 Bp. -pāvuraṇaṃ.
5 Bp.Ssp. tāla-.
6 Bp. -pana piḷan-.
7 Bp. -naṃ.
8 Bp.Ssp. -naka.
9 Ssp. tumhe.
10 Ssp. gaṇhātha.
11 Bp. sippāṭikā-.
12 Ssp. -mayaṃ rūpam.
13 Ssp. adds ca.
14 Ssp. this pi comes after next dhaññaṃ.
15 Ssp. magge for this.


[page 543]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     543
atthi na maddantena gantabbo, gamanamagge asati maggaṃ
adhiṭṭhāya gantabbaṃ, antaraghare dhaññassa upari āsanaṃ
paññāpetvā1 denti nisīdituṃ vaṭṭati, keci āsanasālāya dhañ-
ñaṃ ākiranti, sace sakkā hoti harāpetuṃ harāpetabbaṃ, no
ce ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññāpetvā
nisīditabbaṃ, sace okāso na hoti manussā dhaññamajjhe
yeva2 paññāpetvā denti nisīditabbaṃ3, tattha jātakāni mug-
gamāsādīni aparaṇṇāni4 pi tāḷapanasādīni5 vā phalāni kīḷan-
tena na āmasitabbāni, manussehi rāsikatesu pi es' eva nayo.
araññe pana rukkhato patitāni phalāni6 anupasampannānaṃ
dassāmīti gaṇhituṃ vaṭṭati, muttā maṇi veḷuriyo saṅkho silā
pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallan ti imesu
dasasu ratanesu muttā adhotā anividdhā7 yathā jātā va
āmasituṃ vaṭṭati, sesā anāmāsā ti vadanti.
     Mahāpaccariyaṃ pana muttā dhotā 'pi adhotā pi anāmāsā,
bhaṇḍamūlatthāya ca sampaṭicchituṃ na vaṭṭati, kuṭṭharo-
gassa bhesajjatthāya pana vaṭṭatīti vuttaṃ, antamaso jāti-
phalikaṃ8 upādāya sabbo pi nīlapītādivaṇṇabhedo maṇidho-
taviddhavaṭṭito anāmāso, yathā jāto pana ākaramutto pattā-
dibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti vutto. so pi
Mahāpaccariyaṃ paṭikkhitto, pacitvā kato kācamaṇi yev' eko
vaṭṭatīti vutto, veḷuriye pi maṇisadiso 'va vinicchayo. saṅ-
kho dhamanasaṅkho ca dhotaviddho ca ratanamisso9 anā-
māso, pānīyasaṅkho dhoto pi10 adhoto pi āmāso 'va, sesaṃ11
añjanādibhesajjatthāya pi bhaṇḍamūlatthāya pi sampaṭic-
chituṃ vaṭṭati, silā dhotaviddhā ratanasaṃyuttā mugga-
vaṇṇā 'va anāmāsā, sesā satthakanisānādiatthāya12 gaṇhituṃ
vaṭṭati. ettha ca ratanasaṃyuttā 'ti suvaṇṇena saddhiṃ
yojetvā pacitvā katā 'ti vadanti, pavāḷaṃ dhotaviddhaṃ
anāmāsaṃ, sesaṃ āmāsañ ca13 bhaṇḍamūlatthañ ca sampa-
ṭicchituṃ vaṭṭati.
--------------------------------------------------------------------------
1 Bp.Ssp. paññapetvā, sic passim.
2 Bp. inserts āsanaṃ.
3 Ssp. inserts nāvaṭṭhesu pi es' eva nayo.
4 Ssp. -rannāni.
5 Bp.Ssp. tāla-.
6 Bp. omits phalāni.
7 Ssp. adhotaviddhā for adhotā anivi-.
8 Ssp. -ḷikaṃ.
9 Bp.Ssp. add ca.
10 Bp. omits pi.
11 Bp.Ssp. sesañ ca.
12 Bp.Ssp. -nisadādi.
13 Bp. omits ca.


[page 544]
544                         Samantapāsādikā                          [Bhvibh_II.2
     Mahāpaccariyaṃ pana dhotam pi adhotam pi sabbaṃ
anāmāsaṃ na ca sampaṭicchituṃ vaṭṭatīti vuttaṃ, rajatañ ca
jātarūpañ ca kaṭabhaṇḍam1 pi akaṭabhaṇḍam2 pi sabbena
sabbaṃ bījato paṭṭhāya anāmāsañ ca asampaṭicchiyañ ca.
Uttararājaputto kira suvaṇṇacetiyaṃ kāretvā Mahāpadumat-
therassa pesesi, thero na kappatīti paṭikkhipi, cetiyaghare
suvaṇṇapaduma-suvaṇṇabubbuḷakādīni honti etāni pi anā-
māsāni, cetiyagharagopakā pana rūpiyachaḍḍakaṭṭhāne ṭhitā
tasmā tesaṃ keḷāpituṃ3 vaṭṭatīti vuttaṃ, Kurundiyaṃ pana
taṃ paṭikkhittaṃ suvaṇṇacetiye kacavaram eva harituṃ
vaṭṭatīti ettakam eva anuññātaṃ.
     hārakūṭaloham pi jātarūpagatikam eva anāmāsan ti sab-
baṭṭhakathāsu4 vuttaṃ, senāsanaparibhoge5 pana sabbo6
kappiyo tasmā jātarūparajatamayā sabbe pi senāsanaparik-
khārā āmāsā, bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne
ratanamaṇḍape karonti phalikatthambhe7 ratanadāmapaṭi-
maṇḍite, tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ
vaṭṭati. lohitaṅkamasāragallā8 dhotaviddhā anāmāsā, itare
āmāsā bhaṇḍamūlatthāya9 vaṭṭantīti10 vuttā. Mahāpacca-
riyaṃ pana dhotāpi adhotāpi sabbaso anāmāsā na ca sampa-
ṭicchituṃ vaṭṭatīti vuttaṃ. sabbaṃ āvudhabhaṇḍaṃ anā-
māsaṃ, bhaṇḍamūlatthāya dīyamānam11 pi na sampaṭicchi-
tabbaṃ, satthavaṇijjā nāma na vaṭṭati, suddhadhaṇudaṇḍo12
pi dhaṇujiyāpi patodo13 pi aṅkuso pi antamaso vāsipharasu-
ādīni pi āvudhasaṅkhepena katāni anāmāsāni, sace kenaci
vihāre satti vā tomaro vā ṭhapito hoti vihāraṃ jaggantena
harantū 'ti sāmikānaṃ pesetabbaṃ. sace na haranti taṃ
acālentena vihāro jaggitabbo,14 yuddhabhūmiyaṃ patitaṃ
asiṃ vā sattiṃ vā tomaraṃ vā disvā pāsāṇena vā kenaci vā
asiṃ15 bhinditvā satthakatthāya gahetuṃ vaṭṭati, itarāni pi
--------------------------------------------------------------------------
1 Bp.Ssp. kata-.
2 Bp. akata- ; Ssp. omits akaṭabhaṇḍam pi.
3 Bp. keḷāpayituṃ ; Ssp. keḷāyituṃ.
4 Ssp. sabbāṭṭha-.
5 Bp.Ssp. -bhogo.
6 Bp. sabba.
7 Ssp. phaḷi-.
8 Ssp. lohitaka-.
9 Ssp. adds ca.
10 Ssp. vaṭṭatīti.
11 Bp. diyya-.
12 Bp.Ssp. -dhanu-.
13 Bp. paṭodo.
14 Ssp. paṭija-.
15 Sp. asam by mistake.


[page 545]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     545
viyojetvā kiñci satthakatthāya1 kiñci kattaradaṇḍādi atthāya
gahetuṃ vaṭṭati,2 idaṃ gaṇhāthā3 'ti dīyamānaṃ4 pana vinā-
setvā kappiyabhaṇḍaṃ karissāmīti sabbam pi sampaṭicchi-
tuṃ vaṭṭati. macchajālapakkhijālādīni pi phalakajātikādīni5
saraparittānāni6 pi sabbāni anāmāsāni, paribhogatthāya
labbhamānesu pana jālaṃ tāva āsanassa vā cetiyassa vā upari
bandhissāmi chattaṃ vā veṭhessamīti7 gahetuṃ vaṭṭati, sara-
parittānaṃ8 sabbam pi bhaṇḍamūlatthāya sampaṭicchituṃ
vaṭṭati, parūparodhanivāraṇaṃ hi etaṃ9 na uparodhakaran
ti. phalakaṃ dantakaṭṭhabhājanaṃ karissāmīti gahetuṃ
vaṭṭati. cammavinaddhāni vīṇābherīādīni anāmāsāni, Ku-
rundiyaṃ pana bherīsaṅghāṭo10 pi vīṇāsaṅghāṭo10 pi tuccha-
pokkharam pi mukhavaṭṭiyaṃ āropitaṃ11 cammam pi vīṇā-
daṇḍako pi sabbaṃ anāmāsan ti vuttaṃ, onahituṃ vā ona-
hāpetuṃ vā vādetuṃ vā vādāpetuṃ vā na labbhati yeva,
sace12 cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi
acāletvā va antarantare sammajjitabbaṃ, kacavarachaḍḍa-
nakāle pana kacavaraniyāmen'13 eva haritvā ekamantaṃ nik-
khipituṃ vaṭṭatīti Mahāpaccariyaṃ vuttaṃ, bhaṇḍamūlat-
thāya sampaṭicchituṃ vaṭṭati. paribhogatthāya labbhamā-
nesu pana vīṇadoṇikañ ca bherīpokkharañ ca dantakaṭṭha-
bhājanaṃ karissāma cammaṃ satthakakosakan ti evaṃ tassa
tassa parikkhārassa karaṇatthāya14 gahetvā tathā tathā kātuṃ
vaṭṭati.
     purāṇadutiyikāvatthu15 uttānattham eva. yakkhivatthus-
miṃ16 sace pi Paraṇimmitavasavattideviyā17 kāyasaṃsaggaṃ
samāpajjati thullaccayam eva, paṇḍakavatthu ca titthiya-
vatthu18 ca pākaṭam eva. matitthīvatthusmiṃ pārājikapa-
honakakāle19 thullaccayaṃ, tato paraṃ dukkaṭaṃ. tirac-
--------------------------------------------------------------------------
1 Bp. inserts gahetuṃ vaṭṭati after -tthāya.
2 Bp. omits gahetuṃ vaṭṭati.
3 Bp. gaṇhathā.
4 Bp. diyya-.
5 Bp.Ssp. -jālikā-.
6 Ssp. -ṇāni.
7 Ssp. veṭhiss-.
8 Ssp. -ttāṇaṃ.
9 Bp. taṃ.
10 Bp. -to.
11 Bp.Ssp. -pita.
12 Bp.Ssp. omits sace.
13 Ssp. -niyamen'.
14 Bp. upakara-.
15 Bp. -yikavatthu.
16 Bp. yakkhī- ; Ssp. yakkhinī-.
17 Ssp. parani-.
18 Bp.Ssp. suttitthīvatthu.
19 Bp.Ssp. -ppahona-.


[page 546]
546                         Samantapāsādikā                          [Bhvibh_II.3
chānagatavatthusmiṃ nāgamāṇavikāya pi supaṇṇamāṇavi-
kāya pi kinnariyā pi gāviyā pi dukkaṭam eva. dārudhītali-
kāvatthusmiṃ1 na kevalaṃ dārunā eva antamaso cittakam-
malikhitake2 pi itthīrūpe dukkaṭam eva. sampīḷanavatthu
uttānattham eva. saṅkamaṇavatthusmiṃ3 ekapadiyasaṇ-
kamo4 vā hotu sakaṭamaggasaṅkamo vā cālessāmīti payoge
katamatte5 cāletuṃ6 vā mā vā dukkaṭaṃ. maggavatthu
pākaṭam eva. rukkhavatthusmiṃ rukkho mahanto7
hotu mahājambuppamāṇo khuddako vā taṃ cāletuṃ sakkotu
vā mā vā payogamattena dukkaṭaṃ. nāvāvatthusmim pi
es' eva8 nayo. rajjuvatthusmiṃ yaṃ rajjuṃ āviñjanto9
ṭhānā cāletuṃ sakkoti tattha thullaccayaṃ, yā mahārajju
hoti īsakam pi ṭhānā na calati tattha dukkaṭaṃ, daṇḍe pi
es' eva nayo. bhūmiyaṃ patitamahārukkho pi hi daṇḍaga-
haṇen'10 eva idha gahito. pattavatthu pākaṭam eva. van-
danavatthusmiṃ itthī pāde sambāhitvā vanditukāmā vāre-
tabbā pādā vā paṭicchādetabbā niccalena vā bhavitabbaṃ,
niccalassa hi cittena sādiyato pi anāpatti. avasāne vatthu11
pākaṭam evā 'ti.12
                    Samantapāsādikāya vinayavaṇṇanāya
                    kāyasaṃsaggavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti duṭṭhullavācāsikkhāpaṃ.
tattha ādissā ti apadisitvā. vaṇṇam pi bhaṇatīti ādīni parato
āvibhavissanti. chinnikā13 ti chinnaottappā. dhuttikā ti saṭhā.
ahirikāyo ti nillajjā. ūhasantīti14 sitaṃ katvā mandahasitaṃ
hasanti. ullapantīti aho ayyo ti ādinā nayena uccākaraṇī15
nānāvidhaṃ palobhanakathaṃ kathenti. ujjagghentīti16 ma-
hāhasitaṃ hasanti. uppaṇḍentīti paṇḍako ayaṃ nāyaṃ
--------------------------------------------------------------------------
1 Ssp. -dhitalika-.
2 Bp. -likhīte ; Ssp. -likhite.
3 Ssp. saṅkama- for saṅkamaṇa-.
4 Bp.Ssp. -padikasaṇ.
5 Bp. adds va.
6 Bp.Ssp. cāletu.
7 Bp. hamanto by mistake.
8 Ssp. omits eva.
9 Bp.Ssp. āviñchanto.
10 Bp.Ssp. -ggaha-.
11 Bp. gahaṇavatthu.
     Ssp. eva for evā 'ti and puts iti before saman-.
13 Ssp. chinnakā.
14 Bp. uha- ; Ssp. oha-.
15 Bp. ucca- ; Ssp. uccakaraṇiṃ.
16 Bp.Ssp. -gghantīti.


[page 547]
Bhvibh_II.3]                     Suttavibhaṅga-vaṇṇanā                     547
puriso ti ādinā nayena parihāsaṃ karonti. sāratto ti duṭṭhul-
lavācassādarāgena sāratto. apekkhavā paṭibaddhacitto ti vut-
tanayam eva, kevalaṃ idha vācassādarāgo yojetabbo. mātu
gāmam duṭṭhullāhi vācāhīti ettha1 adhippetaṃ mātugāmaṃ
dassento mātugamo ti ādim āha, tattha viññū paṭibalā subhā-
sitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitun ti yā paṇḍitā
sātthakaniratthakakathaṃ2 asaddhammasaddhammapaṭi-
saṃyuttaṃ3 kathañ ca jānituṃ paṭibalā, ayaṃ idha adhip-
petā, yā pana mahallikāpi bālā eḷamūgā4 ayaṃ idha anad-
dhippetā ti dasseti. obhāseyyā 'ti avabhāseyya nānappakā-
rakaṃ5 asaddhammavacanaṃ vadeyya, yasmā pan'6 evaṃ
obhāsantassa yo so obhāso nāma so atthato ajjhācāro hoti
rāgavasena abhibhavitvā saññam avelaṃ ajjhācāro,7 tasmā
tam atthaṃ dassento obhāseyyā 'ti ajjhācāro vuccatīti āha.
yathā tan ti ettha tan ti nipātamattaṃ, yathā yuvā yuvatin
ti attho. dve magge ādissā 'ti ādiyenākārena obhāsato saṅ-
ghādiseso hoti taṃ dassetuṃ vuttaṃ. tattha dve magge ti
vaccamaggañ ca passāvamaggañ ca. sesaṃ uddesato va8
pākaṭam eva. niddese pana thometīti itthīlakkhaṇena subha-
lakkhaṇena samannāgatā 'sīti vadati, na tāva sīsaṃ eti, tava
vaccamaggo ca passāvamaggo ca īdiso tena nāma īdisena itthī-
lakkhaṇena subhalakkhaṇena samannāgatā 'sīti vadati, sīsaṃ
eti saṅghādiseso. vaṇṇetīti pasaṃsatīti imāni pana thomana-
padassa9 vevacanāni. khuṃsetīti vācāpatodena10 ghaṭṭeti.
vambhetīti apasādeti. garahatīti dosaṃ dasseti,11 parato pana
pāḷiyā12 āgatehi animittā 'sīti ādīhi ekādasahi padehi aghaṭ-
ṭite13 sīsaṃ na eti, ghaṭite pi tesu sikharaṇī14 'si sambhinnā
'si ubhatobyañjanā 'sīti imehi tīhi ghaṭite yeva saṅghādiseso.
dehi me ti yācanāya pi ettaken' eva sīsaṃ na eti, methunadham-
maṃ dehīti evaṃ methunadhammena ghaṭite 'va15 saṅghā-
diseso. kadā te mātā pasīdissatīti ādīsu āyācanavacanesu pi
--------------------------------------------------------------------------
1 Bp. etthādhi-.
2 Bp. satthaka-.
3 Bp. -yutta.
4 Bp. elamūgā.
5 Bp.Ssp. -kāraṃ.
6 Bp. pana.
7 Bp. ācāro.
8 Bp.Ssp. uddese tāva for uddesato va.
9 Bp. thomanā-.
10 Ssp. -paṭoḍena.
11 Bp. deti ; Ssp. vadeti.
12 Ssp. pāliyā.
13 Bp.Ssp. aghaṭite.
14 Ssp. sikhiraṇī 'si.
15 Bp.Ssp. eva.


[page 548]
548                         Samantapāsādikā                          [Bhvibh_II.3
ettaken' eva sīsaṃ na eti, kadā te mātā pasīdissati, kadā te
methunaṃ dhammaṃ labhissāmīti vā, tava mātari pasannāya
methunadhammaṃ1 labhissāmīti vā ādinā pana nayena me-
thunadhammena ghaṭite yeva saṅghādiseso. kathaṃ tvaṃ
sāmikassa desīti ādīsu pucchāvacanesu pi methunadhamman
ti vutte yeva saṅghādiseso na itarathā, evaṃ kira tvaṃ
sāmikassa desīti paṭipucchāvacanesu pi es' eva nayo. ācik-
khaṇāya puṭṭho bhaṇatīti kathaṃ dadamānā sāmikassa piyā
hotīti evaṃ puṭṭho ācikkhati, ettha ca evaṃ dehi evaṃ
dadamānā ti vutte pi sīsaṃ na eti, methunadhammaṃ1
evaṃ dehi evaṃ upanehi, evaṃ methunadhammaṃ dadamānā
upanayamānā piyā hotīti ādinā2 nayena methunadhammena
ghaṭṭite3 yeva saṅghādiseso,anusāsanīvacanesu pi es' eva nayo.
akkosaniddese animittā 'sīti nimittarahitā 'si kuñciyapanāḷi-
mattam4 eva tava udakasotan ti vuttaṃ hoti. nimittamattā
'siti tava itthīnimittaṃ aparipuṇṇaṃ, saññāmattam evā 'ti
vuttaṃ hoti. alohitā ti sukkhasoṇitā.5 dhuvalohitā ti nic-
calohitā6 kiliṇṇadakasotaṃ.7 dhuvacoḷā8 ti niccaṃ9 pakkhit-
tāṇicoḷā, sadā āṇicoḷakaṃ10 sevasīti vuttaṃ hoti. paggha-
rantīti savanti, sadā te muttaṃ savatīti11 vuttaṃ hoti. sikha-
raṇīti12 bahi nikkhanta-āṇisaṃsā. itthīpaṇḍakā ti animittā
'va vuccati. vepurisikā ti samassudāṭhikā13 purisarūpā itthī.
sambhinnā ti sambhinnavaccamaggapassāvamaggā. ubhato-
byañjanā ti itthīnimittena ca purisanimittena cā 'ti ubhatohi14
byañjanehi samannāgatā, imesu ca pana ekādasasu padesu
sikharaṇī15 'si sambhinnā 'si ubhatobyañjanā 'sīti imāni tīṇi
yeva16 padāni suddhāni sīsaṃ enti. iti imāni ca tīṇi purimāni
ca vaccamaggapassāvamaggamethunadhammapadāni tīṇīti17
chappadāni18 suddhāni āpattikarāni, sesāni animittā ti19 ādīni
--------------------------------------------------------------------------
1 Bp.Ssp. methunaṃ dha-.
2 Bp. Ssp. add pana.
3 Bp.Ssp. ghaṭite.
4 Bp. -cikapa-.
5 Bp.Ssp. -sotā.
6 Ssp. -lohita.
7 Bp.Ssp. kilinna-.
8 Ssp. -colā.
9 Bp. nicca.
10 Ssp. -cola-.
11 Bp.Ssp. savantīti.
12 Ssp. sikhiraṇīti.
13 Bp. -dādhikā ; Ssp. dāḍhikā.
14 Ssp. ubhato.
15 Ssp. sikhi-.
16 Bp. yeva comes before tīṇi.
17 Ssp. tīṇi.
18 Bp. chapa-.
19 Ssp. sīti.


[page 549]
Bhvibh_II.3]                     Suttavibhaṅga-vaṇṇanā                     549
animitte methunadhammaṃ me1 dehīti vā animittā 'si
methunadhammaṃ2 me1 dehīti vā ādinā nayena methuna-
dhammena ghaṭitān' eva āpattikarāni hontīti veditabbāni.
     idāni yv āyaṃ otiṇṇo vipariṇatena cittena obhāsati tassa
vaccamaggapassāvamagge ādissa etesaṃ vaṇṇabhaṇanādīnaṃ
vasena vitthārato āpattibhedaṃ dassento itthī ca hoti itthi-
saññīti ādim āha, tesaṃ attho kāyasaṃsagge vuttanayen' eva
veditabbo. ayaṃ pana viseso. adhakkhakan ti akkhakato
paṭṭhāya adho. ubbhajāṇumaṇḍalan ti jāṇumaṇḍalato paṭ-
ṭhāya uddhaṃ. ubbhakkhakan ti akkhakato paṭṭhāya ud-
dhaṃ. adhojāṇumaṇḍalan ti jānumaṇḍalato paṭṭhāya adho.
akkhakaṃ pana jāṇumaṇḍalañ ca etth' eva dukkaṭakkhette
saṅgahaṃ gacchanti bhikkhuṇiyā kāyasaṃsagge viya, na hi
buddhā garukāpattiṃ sāvasesaṃ paññapentīti.3 kāyapaṭi-
baddhan ti vatthaṃ vā pupphaṃ vā ābharaṇaṃ vā. attha-
purekkhārassā ti animittā ti4 ādīnaṃ padānaṃ atthaṃ kathen-
tassa, aṭṭhakathaṃ vā sajjhāyaṃ karontassa. dhammapurek-
khārassā 'ti pāḷiṃ5 vācentassa vā sajjhāyantassa vā, evaṃ
atthañ ca dhammañ ca purakkhatvā6 bhaṇantassa atthapurek-
khārassa ca dhammapurekkhārassa ca anāpatti. anusāsanī
purekkhārassā 'ti idāni pi animittā 'si ubhatobyañjanā7 'si
appamādaṃ dāni kareyyāsi yathā āyatim pi evarūpā nāhosīti.8
evaṃ anusiṭṭhiṃ purakkhatvā9 bhaṇantassa anusāsāni10
purekkhārassa anāpatti. yo pana bhikkhu11 bhikkhuṇīnaṃ
pāḷiṃ5 vācento pakativācanāmaggaṃ pahāya hasanto hasanto
sikharaṇī12 'si sambhinnā 'si ubhatobyañjanā7 'sīti punap-
punaṃ bhaṇati tassa āpatti yeva. ummattakassa anāpatti,
idha ādikammiko Udāyitthero tassa anāpatti ādikammikassā
'ti. padabhājaniyavaṇṇanā13 niṭṭhitā.
     samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāya-
cittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyā,14
--------------------------------------------------------------------------
1 Bp. omits me.
2 Bp. methunaṃ dha-.
3 Ssp. paññā-.
4 Ssp. sīti.
5 Ssp. pāliṃ.
6 Bp. purekkhitvā ; Ssp. purakkhitvā.
7 Bp. -janakā.
8 Bp. nahohisīti.
9 Bp. purekkhitvā ; Ssp. purakkhitvā.
10 Bp.Ssp. -sanī.
11 Ssp. omits bhikkhu.
12 Ssp. sikhiraṇī.
13 Ssp. -nīya-.
14 Bp. kriyaṃ.
     


[page 550]
550                         Samantapāsādikā                          [Bhvibh_II.4
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacī-
kammaṃ akusalacittaṃ dvivedanan ti. vinītavatthūsu lohi-
tavatthusmiṃ so bhikkhu itthiyā lohitakaṃ nimittaṃ san-
dhāy' āha, itarā na aññāsi tasmā dukkaṭaṃ. kakkasaloman
ti rassalomehi bahulomaṃ. ākiṇṇaloman ti jaṭitalomaṃ.
kharaloman ti thaddhalomaṃ. dīghaloman ti arassalomaṃ,
sabbaṃ itthīnimittam eva sandhāya vuttaṃ. vāpitam eva1
kho te ti asaddhammaṃ sandhāy' āha, sā asallakkhetvā no ca
kho paṭivuttan ti āha. paṭivuttaṃ nāma udakavappehi2
bījehi apatiṭṭhitokāse3 pāṇakehi vināsitabīje vā okāse puna
bījaṃ patiṭṭhapetvā4 udakena āsittaṃ, thūlavappe5 visam-
apatitānaṃ vābījānaṃ6 samakaraṇatthāya puna aṭṭha-
dantakena samīkataṃ, tesu aññataraṃ sandhāya esā āha.
maggavatthusmiṃ maggo saṃsīratīti7 aṅgajātamaggaṃ
sandhāy' āha, sesaṃ8 uttānam evā 'ti.
                Samantapāsādikāya vinayasaṃvaṇṇanāya
                duṭṭhullavācāsikkhapādavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti attakāmasikkhāpadaṃ.9
tattha kulūpako ti kulapayurupāsanako10 catunnaṃ paccayā-
naṃ atthāya kulūpasaṅkamane niccappayutto. cīvarapiṇḍa-
pātasenāsanagilānapaccayabhesajjaparikkhāran11 ti cīvarañ ca
piṇḍapātañ ca senāsanañ ca gilānapaccayabhesajjaparikkhā-
rañ ca. gilānapaccayabhesajjaparikkhāran ti c' ettha pītika-
raṇaṭṭhena12 paccayo, yassa kassaci sappāyass' etaṃ adhiva-
canaṃ, bhisakkassa kammaṃ tena anuññātattā ti bhesajjaṃ,
gilānapaccayo 'va13 bhesajjaṃ14 gilānapaccayabhesajjaṃ, yaṃ
kiñci gilānassa sappāyaṃ bhisakkakammaṃ15 telamadhup-
phāṇitādīti16 vuttaṃ hoti. parikkhāro ti pana sattahi parik-
khārehi17 suparikkhittaṃ hotīti ādīsu parivāro vuccati.
--------------------------------------------------------------------------
1 Bp.Ssp. omits eva.
2 Ssp. -vappe.
3 Bp.Ssp. appa-.
4 Ssp. -ṭṭhāpetvā.
5 Bp.Ssp. thala-.
6 Bp.Ssp. bījānaṃ.
7 Bp. -sīdatīti ; Ssp. saṃsaratīti.
8 Ssp. adds sabbattha.
9 Ssp. -kāmapāricariyasik-.
10 Bp.Ssp. -payiru-.
11 Ssp. -pātagilāna-.
12 Bp. patikaraṇatthena ; Ssp. paṭikaraṇaṭṭhena.
13 Ssp. ca for 'va.
14 Ssp. adds ca.
15 Ssp. bhisakassa kamman.
16 Bp.Ssp. -phāṇit-.
17 Bp. Ssp. nagarapari-.


[page 551]
Bhvibh_II.4]                     Suttavibhaṅga-vaṇṇanā                     551
ratho setaparikkhāro jhānakkho cakkavīriyo ti ādīsu alaṅkāro,
ye c' ime1 pabbajitena jīvitaparikkhārā samudānetabbā ti
ādīsu sambhāro, idha pana sambhāro pi parivāro pi vaṭṭati,
taṃ hi gilānapaccayabhesajjaṃ jīvitassa parivāro pi hoti
jīvitavināsakābādhuppattiyā antaraṃ adatvā rakkhaṇato,
sambhāro pi yathā ciraṃ pavattati evam assa kāraṇabhāvato,
tasmā parikkhāro ti vuccati, evaṃ gilānapaccayabhesajjañ ca
taṃ parikkhāro cā 'ti gilānapaccayabhesajjaparikkhāro, taṃ
gilānapaccayabhesajjaparikkhāran ti evam attho daṭṭhabbo.
vasalan ti hīnaṃ lāmakaṃ, atha vā vassatīti2 vasalo, pagghara-
tīti attho, taṃ vasalaṃ. asucipaggharaṇakan ti vuttaṃ hoti.
niṭṭhuhitvā ti kheḷaṃ pātetvā. kassāhaṃ3 kena hāyāmīti
ahaṃ kassā4 aññissā itthiyā kena bhogena vā alaṅkārena vā
rūpena vā parihāyāmi, kā nāma mayā uttaritarā ti dīpeti.
santike ti upacāre ṭhatvā samantā avidūre, padabhājane pi
ayam ev' attho dīpito. attakāmapāricariyāyā 'ti methuna-
dhammasaṅkhātena kāmena pāricariyā kāmapāricariyā, at-
tano atthāya kāmapāricariyā attakāmapāricariyā, attanā vā
kāmitā icchitā ti attakāmā, sayaṃ methunarāgavasena
patthitā5 ti attho, attakāmā ca sā pāricariyā ca6 attakāma-
pāricariyā, tassā attakāmapāricariyāya. vaṇṇaṃ bhāseyyā 'ti
guṇaṃ ānisaṃsaṃ pakāseyya. tatra yasmā attano atthāya
kāmapāricariyā 'ti imasmiṃ atthavikappe kāmo c' eva hetu
ca pāricariyā 'ti7 attho, sesaṃ byañjanaṃ, attakāmā ca sā
pāricariyā cā8 'ti attakāmapāricariyā 'ti imasmiṃ atthavi-
kappe adhippāyo c' eva pāricariyā 'ti7 attho, sesaṃ byañ-
janaṃ, tasmā byañjane ādaraṃ akatvā atthamattam eva
dassetuṃ attano kāmaṃ attano hetuṃ attano adhippāyaṃ
attano pāricariyaṃ ti padabhājanaṃ vuttaṃ. attano kāmaṃ
attano hetuṃ attano pāricariyan ti hi vutte jānissanti paṇḍitā
ettāvatā attano atthāya kāmapāricariyā vuttā9, attano adhip-
pāyaṃ attano pāricariyan ti vutte pi jānissanti, ettāvatā
attanā icchitakāmitaṭṭhena attakāmapāricariyā vuttā ti.
--------------------------------------------------------------------------
1 Ssp. ye p' īme.
2 Bp. vasatīti.
3 Ssp. kissāhaṃ.
4 Ssp. kissā.
5 Ssp. paṭṭhitā.
6 Ssp. cā 'ti for ca.
7 Bp. ca ; Ssp. cā ti for ti.
8 Bp.Ssp. ca for cā ti.
9 Bp.Ssp. add ti.


[page 552]
552                          Samantapāsādikā                     [Bhvibh_II.5
     idāni tassā attakāmapāricariyāya vaṇṇabhāsanākāraṃ das-
sento etad aggan ti ādim āha, taṃ uddesato pi niddesato pi
uttānattham eva, ayaṃ pan' ettha padasambandho ca āpat-
tivinicchayo ca. etad aggaṃ . . . pe1 . . . paricareyyā 'ti,
yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena
dhammena paricareyya2 tassā evaṃ mādisaṃ paricarantiyā
yā ayaṃ pāricariyā nāma etad aggaṃ pāricariyānan ti.
methunūpasaṃhitena saṅghādiseso ti evaṃ attakāmapārica-
riyāya vaṇṇaṃ bhāsato3 ca methunūpasaṃhiten' eva methu-
napaṭisaṃyutten'4 eva vacanena yo bhāseyya tassa saṅghādi-
seso ti. idāni yasmā methunūpasaṃhiten' eva bhāsantassa
saṅghādiseso vutto. tasmā aham pi khattiyo tvam pi khat-
tiyā arahati khattiyā khattiyassa dātuṃ samajātikattā ti
evam ādīhi vacanehi pāricariyāya vaṇṇaṃ bhāsamānassāpi
saṅghādiseso n' atthi, aham pi khattiyo ti5 ādike pana bahū6
pi pariyāye vatvā arahasi tvaṃ mayhaṃ methunadhammaṃ
dātuṃ ti evaṃ methunapaṭisaṃyutten' eva bhāsamānassa
saṅghādiseso ti. itthī ca hotīti ādi pubbe vuttanayam eva,
idha Udāyitthero ādikammiko, tassa anāpatti ādikammikassā
'ti. padabhājaniyavaṇṇanā niṭṭhitā. samuṭṭhānādi sabbaṃ
duṭṭhullavācāsadisaṃ vinītavatthūni pi uttānatthāne vā 'ti.
               catutthasaṅghādisesavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti sañcarittaṃ.7 tattha
paṇḍitā ti paṇḍiccena samannāgatā gatimantā. vyattā ti
veyyattiyena samannāgatā upāyena8 samannāgatā upāyaññū
visāradā. medhāvinīti medhāya samannāgatā diṭṭhaṃ9 diṭ-
ṭhaṃ karoti. dakkhā ti chekā. analasā ti uṭṭhānaviriya-
sampannā.10 channā ti anucchavikā. kismiṃ viyā ti kicchaṃ
viya kileso viya hiri11 viya amhākaṃ hotīti adhippāyo. kumā-
rikāya vatthun ti imaṃ tumhe gaṇhathā12 'ti kumārikāya kāra-
ṇavatthuṃ.13 āvāhādīsu āvāho ti dārakassa parakulato dāri-
--------------------------------------------------------------------------
1 Bp. . . . pa . . .
2 Bp. paricāreyya.
3 Ssp. bhāsento and omits ca.
4 Bp.Ssp. -nadhammapaṭi-.
5 Ssp. inserts tvam pi khattiyā before ti.
6 Bp. bahuke.
7 Ssp. -ttasikkhāpadaṃ.
8 Bp. uyena ; Ssp. omits upāyena samannāgatā.
9 Ssp. diṭṭhadiṭṭhaṃ.
10 Bp. -vīriya-.
11 Ssp. hirī.
12 Ssp. gaṇhāthā.
13 Ssp. kāraṇā-.


[page 553]
Bhvibh_II.5]                     Suttavibhaṅga-vaṇṇanā                     553
kāya āharaṇaṃ. vivāho ti attano dārikāya parakulapesanaṃ.
vāreyyan1 ti detha no dārakassa dārikan ti yācanaṃ, divasa-
nakkhattamuhuttaparicchedakaraṇaṃ vā. purāṇagaṇikiyā2
'ti ekassa gaṇakassa bhariyāya, sā tasmiṃ jīvamāne gaṇikīti
paññāyittha, mate pana purāṇagaṇikīti2 saṅkhyaṃ3 gatā.
tirogāmo ti bahi gāmo añño gāmo ti adhippāyo. manussā ti
Udāyissa imaṃ4 sañcarittakamme yuttapayuttabhāvaṃ jāna-
nakamanussā. suṇisabhogenā5 'ti yena bhogena suṇisā bhuñ-
jitabbā hoti randhāpanapacāpanaparivesāpanādinā6 tena7
bhuñjiṃsu, tato aparena dāsībhogenā 'ti māsātikkame yena
bhogena dāsī bhuñjitabbā hoti khettakammakacavarachaḍḍa-
naudakāharāpaṇādinā8 pana9 te bhuñjiṃsu. duggatā ti
daḷiddā,10 yattha vā gatā duggatā hoti tādisaṃ kulaṃ gatā.
māyyo imaṃ kumārikan ti mā ayyo imaṃ kumārikaṃ. āhā-
rūpahāro ti āhāro ca upahāro ca, gahaṇañ ca dānañ ca, na
amhehi kiñci āhaṭaṃ11 na upāhaṭaṃ12 tayā saddhiṃ13 kaya-
vikkayo vohāro amhākaṃ n' atthīti dīpenti. samaṇena bha-
vitabban ti abyāvaṭena samaṇo assa. sussamaṇo ti samaṇena
nāma īdisesu kammesu abyāvaṭena abyāpārena bhavitabbaṃ,
evaṃ bhavanto hi samaṇo sussamaṇo assā 'ti, evaṃ naṃ14
apasādetvā gaccha tvaṃ na mayaṃ taṃ jānāmā 'ti āhaṃsu.
sajjito ti sabbūpakaraṇasampanno maṇḍitapasādhito15 vā.
dhuttā ti itthīdhuttā, paricārento16 ti manāpiyesu rūpādīsu
itocito ca samantā indriyāni cārentā, kīḷantā ramantā17 ti
vuttaṃ hoti. abbhutam akaṃsū 'ti yadi karissati tvaṃ etta-
kaṃ jito, yadi na karissati ahaṃ ettakan ti paṇītakaṃ18
akaṃsu, bhikkhūnaṃ pana abbhutaṃ kātuṃ na vaṭṭati, yo
karoti parājitena dātabban ti Mahāpaccariyaṃ vuttaṃ.
kathaṃ hi nāma ayyo Udāyi taṅkhaṇikan ti ettha taṃkhaṇo ti
--------------------------------------------------------------------------
1 Ssp. vāreyyānīti for vāreyyan ti.
2 Bp.Ssp. -gaṇa-.
3 Ssp. saṅkhaṃ.
4 Bp. idha.
5 Ssp. suṇisā-.
6 Bp. -vesanādinā.
7 Ssp. te naṃ.
8 Bp. -udakāharaṇarandhāpanādinā ; Ssp. udakāharaṇādinā.
9 Bp. tena for pana te ; Ssp. pana te naṃ.
10 Bp.Ssp. daliddā.
11 Ssp. ābhaṭaṃ.
12 Ssp. upahaṭaṃ.
13 Ssp. omits this.
14 Ssp. taṃ.
15 Ssp. -ppasādhito.
16 Ssp. -rentā.
17 Bp. abhiramantā.
18 Bp. paṇītataṃ.


[page 554]
554                         Samantapāsādikā                          [Bhvibh_II.5
acirakālo vuccati, taṃkhaṇikan ti acirakālādhikārikaṃ, sañca-
rittaṃ samāpajjeyyā 'ti sañcaraṇabhāvaṃ samāpajjeyya,
yasmā pana taṃ samāpajjantena kenaci pesitena katthaci
gantabbaṃ hoti, parato ca itthiyā vā purisamatin ti ādivaca-
nato idha itthipurisā adhippetā. tasmā tam atthaṃ dassetuṃ
itthiyā vā pahito purisassa santike gacchati, purisena vā
pahito itthiyā santike gacchatīti evam assa padabhājanaṃ
vuttaṃ. itthiyā vā purisamatiṃ purisassa vā itthīmatin ti
ettha āroceyyā 'ti pāṭhaseso daṭṭhabbo, ten' ev' assa pada-
bhājane purisassa matiṃ itthiyā āroceti, itthiyā matim puri-
sassa ārocetīti vuttaṃ.
     idāni yad atthaṃ taṃ1 tesaṃ matiṃ adhippāyaṃ ajjhāsa-
yaṃ chandaṃ ruciṃ āroceti, taṃ2 dassento jāyattane vā
jārattane vā ti3 āha, tattha jāyattane ti jāyabhāve. jārattane
ti jārabhāve. purisassa hi matiṃ itthiyā ārocento jāyattane
āroceti, itthiyā matiṃ purisassa ārocento jārattane āroceti,
api ca purisass' eva matiṃ itthiyā ārocento jāyattane vā
āroceti nibaddhabhariyābhāve, jārattane vā micchācārabhāve,
yasmā pan' etaṃ ārocentena tvaṃ kira tassa4 jāyā bhavis-
sasīti ādi vattabbaṃ hoti. tasmā taṃ vattabbatākāraṃ
dassetuṃ jāyattane vā ti jāyā bhavissasīti5 jārattena vā ti
jārī bhavissasīti assa padabhājanaṃ vuttaṃ. eten' eva ca6
upāyena itthiyā matiṃ purisassa ārocane pi pati bhavissasi
sāmiko bhavissasi jāro bhavissasīti vattabbākāro veditabbo.
antamaso taṅkhaṇikāya pīti sabbantimena paricchedena yā
ayaṃ taṅkhaṇe muhuttamatte paṭisaṃvasitabbato taṅkha-
ṇikā ti vuccati, muhuttikā ti attho, tassāpi muhuttikā bha-
vissasīti evaṃ purisamatiṃ ārocentassa saṅghādiseso, eten'
eva upāyena muhuttiko bhavissasīti evaṃ purisassa itthī-
matiṃ ārocento pi7 saṅghādisesaṃ āpajjatīti veditabbo.
     idāni itthiyā vā purisamatin ti ettha adhippetā itthiyo
pabhedato dassetvā tāsu sañcarittavasena āpattibhedaṃ
dassetuṃ dasa itthiyo ti ādim āha, tattha māturakkhitā ti
mātarā rakkhitā, yathā purisena saṃvāsaṃ na kappeti evaṃ
mātarā rakkhitā. ten' assa padabhājane pi vuttaṃ mātā
--------------------------------------------------------------------------
1 Ssp. omits taṃ.
2 Bp. etaṃ.
3 Bp. adds ādim.
4 Bp. assa.
5 Bp. Ssp. -ssasi.
6 Ssp. omits ca.
7 Bp. omits pi.


[page 555]
Bhvibh_II.5]                     Suttavibhaṅga-vaṇṇanā                     555
rakkhati gopeti issariyaṃ kāreti vasaṃ vattetīti, tattha
rakkhatīti katthaci gantuṃ na deti. gopetīti yathā aññe na
passanti evaṃ guttaṭṭhāne1 ṭhapeti. issariyaṃ kāretīti serī-
vihāram assā nisedhentī abhibhavitvā pavattati.2 vasaṃ
vattetīti idaṃ karohi idaṃ mā akāsīti evaṃ attano vasaṃ
tassā upari vatteti. eten' upāyena piturakkhitādayo pi
ñātabbā, gottaṃ vā dhammo vā na rakkhati sagottehi pana
sahadhammikehi ca ekaṃ satthāraṃ uddissa pabbajitehi
ekagaṇapariyāpannehi ca rakkhitā gottarakkhitā dhamma-
rakkhitā ti vuccati, tasmā tesaṃ padānaṃ sagottā rakkhantīti
ādinā nayena padabhājanaṃ vuttaṃ. saha ārakkhena3
sārakkhā. saha paridaṇḍena3 saparidaṇḍā. tāsaṃ niddesā
pākaṭā 'va, imāsu dasasu pacchimānaṃ dvinnam eva purisan-
taraṃ gacchantīnaṃ micchācāro hoti na itarāsaṃ. dhanak-
kītādīsu appena vā bahunā vā dhanena kītā dhanakkītā, yasmā
pana sā na kitamattā4 eva5 saṃvāsatthāya pana kītattā
bhariyā tasmāssa niddese dhanena kiṇitvā6 vāsetīti vuttaṃ.
chandena attano ruciyā vasatīti chandavāsinī. yasmā pana
sā na attano chandamatten' eva bhariyā hoti purisena pana
sampaṭicchitattā tasmāssa niddese pi yo piyaṃ vāsetīti vuttaṃ.
bhogena vasatīti bhogavāsinī, udukkhalamusalādi gharūpa-
karaṇaṃ labhitvā bhariyābhāvaṃ gacchantiyā janapaditthiyā
etaṃ adhivacanaṃ. paṭena vasatīti paṭavāsinī, nivāsana-
mattam pi pāpuraṇamattaṃ vā labhitvā bhariyābhāvaṃ
upagacchantiyā daḷidditthiyā7 etaṃ adhivacanaṃ. oda-
pattakinīti ubhinnaṃ ekissā udakapātiyā hatthe otāretvā
idaṃ udakaṃ viya saṃsaṭṭhā abhejjā hothā 'ti vatvā parig-
gahitāya vohāranāmam etaṃ, niddese pi 'ssa tāya saha
udakapattaṃ āmasitvā taṃ vāsetīti evam attho veditabbo.
obhataṃ8 oropitaṃ cumbaṭamassā 'ti obhatacumbaṭā,9 kaṭ-
ṭhahārikādīnaṃ aññatarā, yassā sīsato cumbaṭaṃ oropitvā10
ghare vāseti, tassā etaṃ adhivacanaṃ. dāsī cā 'ti attano
eva11 dāsī ca hoti bhariyā ca. kammakārī nāma gehe bhatiyā
--------------------------------------------------------------------------
1 Ssp. gutte ṭhāne.
2 Ssp. vattati.
3 Bp. adds ti.
4 Ssp. dhanakkīta-.
5 Bp.Ssp. add bhariyā.
6 Ssp. kīṇitvā.
7 Bp.Ssp. dali-.
8 Ssp. obhaṭaṃ.
9 Bp.Ssp. obhaṭa-.
10 Bp.Ssp. -petvā.
11 Bp. yeva.


[page 556]
556                         Samantapāsādikā                          [Bhvibh_II.5
kammaṃ karoti, tāya saddhiṃ koci gharāvāsaṃ kappeti
attano bhariyāya anatthiko hutvā, ayaṃ vuccati kammakārī
ca bhariyā cā 'ti. dhajena āhaṭā dhajāhaṭā, ussitadhajāya1
senāya gantvā paravisayaṃ vilumpitvā ānītā ti vuttaṃ hoti,
taṃ koci bhariyaṃ karoti, ayaṃ dhajāhaṭā nāma. muhuttikā
vuttanayā eva. etāsaṃ dasannam pi purisantaragamane
micchācāro hoti, purisānaṃ pana vīsatiyāpi etāsu micchācāro
hoti,2 bhikkhuno ca sañcarittam pi hotīti.
     idāni puriso bhikkhuṃ pahināti3 ādīsu patigaṇhātīti4 so
bhikkhu tassa purisassa gaccha bhante itthannāmaṃ māturak-
khitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ti
evaṃ vuttavacanaṃ sādhu upāsakā 'ti vā hotū 'ti vā āroces-
sāmīti vā ti yena kenaci ākārena vacībhedaṃ katvā sīsakam-
pādīhi vā sampaṭicchati. vīmaṃsatīti evaṃ patigaṇhitvā4
tassā itthiyā santikaṃ gantvā taṃ sāsanaṃ āroceti. paccā-
haratīti tena ārocite sā itthī sādhū 'ti sampaṭicchatu vā paṭik-
khipatu vā lajjāya vā tuṇhī hotu puna āgantvā tassa purisassa
taṃ pavattiṃ5 āroceti, ettāvatā imāya paṭiggahaṇārocana-
paccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hoti,
sā pan'6 assa bhariyā hotu vā mā vā akāraṇam etaṃ. sace
pana so māturakkhitāya santikaṃ pesito taṃ adisvā tassā
mātuyā taṃ sāsanaṃ āroceti bahiddhā vimaṭṭhaṃ7 nāma
hoti, tasmā visaṅketan ti Mahāpadumatthero āha. Mahā-
summatthero8 pana mātā vā hotu pitā vā antamaso gehadāsī
pi añño vā9 yo koci taṃ kiriyaṃ10 sampādessati tassā11 vutte
pi vimaṭṭham7 eva12 na13 hoti, tivaṅgasampattikāle āpatti
yeva. nanu yathā buddhaṃ paccakkhāmīti vattukāmo viraj-
jhitvā dhammaṃ paccakkhāmīti vadeyya paccakkhātāvassa
sikkhā, yathā vā paṭhamajjhānaṃ14 samāpajjāmīti vattukāmo
virajjhitvā dutiyajjhānaṃ15 samāpajjāmīti vadeyya āpanno
--------------------------------------------------------------------------
1 Bp. usitaddhajāya.
2 Ssp. omits hoti.
3 Ssp. -ṇātiti.
4 Bp.Ssp. paṭiggaṇ-.
5 Ssp. pavuttiṃ.
6 Ssp. pana.
7 Ssp. vī-.
8 Bp.Ssp. -suma-.
9 Bp. adds pi.
10 Bp. kriyaṃ.
11 Bp.Ssp. tassa.
12 Bp. nāma for eva.
13 Ssp. omits na and adds hotīti.
14 Bp.Ssp. paṭhamaṃ jhānaṃ.
15 Bp.Ssp. dutiyaṃ jhānaṃ.


[page 557]
Bhvibh_II.5]                     Suttavibhaṅga-vaṇṇanā                     557
c' assa1 pārājikaṃ, evaṃ sampadam idaṃ ti āha.2 taṃ pan'
etaṃ patigaṇhati3 antevāsiṃ vīmaṃsāpetvā attanā paccāha-
rati āpatti saṅghādisesassā 'ti iminā sameti, tasmā subhāsitaṃ.
yathā ca māturakkhitaṃ brūhīti vuttassa gantvā tassā āroce-
tuṃ samatthānaṃ mātādīnam pi vadato visaṅketo n' atthi,
evam evaṃ, hohi kira itthannāmassa bhariyā dhanakkītā ti
vattabbe, hohi kira itthannāmassa bhariyā chandavāsinīti
evaṃ pāḷiyaṃ4 vuttesu chandavāsinī ādīsu vacanesu añña-
taravasena vā avuttesu pi, hohi kira itthannāmassa bhariyā
jāyā pajāpatī puttamātā gharaṇī gharasāminī bhattarandhikā
sussūsikā kāmaparicārikā ti evam ādīsu saṃvāsaparidīpakesu
vacanesu aññataravasena vā vadantassāpi visaṅketo n' atthīti5
tivaṅgasampattiyā āpatti yeva. māturakkhitaṃ brūhīti pesi-
tassa pana gantvā aññāsu piturakkhitādīsu aññataraṃ vadan-
tassa visaṅketaṃ, esa nayo piturakkhitaṃ brūhīti ādīsu pi,
kevalaṃ h' ettha ekamūlakadvimūlakādi6 vasena purisassa
mātā bhikkhuṃ pahināti7 māturakkhitāya mātā bhikkhuṃ
pahināti7 māturakkhitā bhikkhuṃ pahinātīti evam ādīnaṃ
mūlaṭṭhānañ ca vasena peyyālabhedo yeva viseso, so pi pubbe
vuttanayattā pāḷianusāren' eva sakkā jānitun ti nāssa vibhā-
gaṃ dassetuṃ ādaraṃ karimhā.8 patigaṇhatīti9 ādīsu pana
dvīsu catukkesu paṭhamacatukke ādipadena tivaṅgasam-
pattiyā saṅghādiseso, majjhe dvīhi duvaṅgasampattiyā thul-
laccayaṃ, ante ekena ekaṅgasampattiyā dukkaṭaṃ. dutiya-
catukke ādipadena duvaṅgasampattiyā thullaccayaṃ, majjhe
dvīhi ekaṅgasampattiyā dukkaṭaṃ, ante ekena aṅgābhāvato
anāpatti.
     tattha patigaṇhatīti9 āṇāpakassa sāsanaṃ patigaṇhati.9
vīmaṃsatīti pahitaṭṭhānaṃ gantvā taṃ āroceti. paccāharatīti
puna āgantvā mūlaṭṭhassa āroceti. na paccāharatīti ārocetvā
etto 'va pakkamati. na10 vīmaṃsati11 paccāharatīti purisena
itthannāmaṃ gantvā brūhīti vuccamāno sādhū 'ti tassa
sāsanaṃ patigaṇhitvā12 taṃ pammusitvā vā apammusitvā13
--------------------------------------------------------------------------
1 Bp.Ssp. v' assa.
2 Ssp. omits āha.
3 Bp.Ssp. paṭiggaṇhāti.
4 Bp. pāḷiyā.
5 Bp.Ssp. atthi.
6 Bp. -du- for -dvi-.
7 Bp.Ssp. -ṇāti.
8 Bp. karimha.
9 Bp.Ssp. paṭiggaṇ-.
10 Bp. paṭiggaṇhati before na.
11 Bp. -satīti and omits paccāharatīti.
12 Bp.Ssp. paṭigga-, sic pa8 sim.
13 Bp.Ssp. appa-.


[page 558]
558                         Samantapāsādikā                          [Bhvibh_II.5
vā aññena karaṇīyena tassā santikaṃ gantvā kiñcid eva
kathaṃ kathento nisīdati, ettāvatā patigaṇhati1 na vīmaṃsati
nāmā 'ti vuccati. atha naṃ sā itthī sayam eva vadati tum-
hākaṃ kira upaṭṭhāko maṃ gahetukāmo2 ti evaṃ vatvā ca3
ahaṃ tassa bhariyā bhavissāmīti vā4 na vā5 bhavissāmīti
vadati, so tassā vacanaṃ anabhinanditvā appaṭikkositvā
tuṇhībhūto 'va uṭṭhāyāsanā tassa purisassa santikaṃ āgantvā
taṃ pavattiṃ āroceti, ettāvatā na vīmaṃsati paccāharati
nāmā 'ti vuccati. na vīmaṃsati na paccāharatīti kevalaṃ
sāsanārocanakāle patigaṇhati yeva itaraṃ pana dvayaṃ na
karoti. na patigaṇhati vīmaṃsati paccāharatīti koci puriso
bhikkhussa ṭhitaṭṭhāne vā nisinnaṭṭhāne vā tathārūpiṃ ka-
thaṃ katheti, bhikkhu tena appahito6 pi pahito viya hutvā
itthiyā santikaṃ gantvā, hohi kira itthannāmassa bhariyā
ti ādinā nayena vīmaṃsitvā tassā ruciṃ vā aruciṃ vā puna
āgantvā imassa āroceti. ten' eva nayena vīmaṃsitvā apac-
cāharanto7 na patigaṇhati vīmaṃsati na paccāharatīti vuccati.
ten' eva nayena gato avīmaṃsitvā tāya samuṭṭhāpitaṃ
kathaṃ sutvā paṭhamacatukkassa tatiyapade vuttanayena
āgantvā imassa ārocento na patigaṇhati na vīmaṃsati paccā-
haratīti vuccati catutthaṃ8 padaṃ pākaṭam eva. sambahule
bhikkhū āṇāpetīti ādinayā pākaṭā yeva. yathā pana sam-
bahulā 'pi ekavatthusmiṃ9 āpajjanti, evaṃ ekassa ' pi sam-
bahulavatthūsu10 sambahulā āpattiyo veditabbo, kathaṃ,
puriso bhikkhuṃ āṇāpeti, gaccha bhante asukasmiṃ nāma
pāsāde saṭṭhimattā vā sattatimattā vā itthiyo ṭhitā tā vadehi,
hotha kira itthannāmassa bhariyāyo ti. so sampaṭicchitvā
tattha gantvā ārocetvā puna taṃ sāsanaṃ paccāharati, yattakā
itthiyo tattakā āpattiyo āpajjati. vuttaṃ h' etaṃ Parivāre pi:--
          padavītihāramattena vācāya bhaṇitena ca,
          sabbāni garukāni sappaṭikammāni,
          catusaṭṭhi āpattiyo āpajjeyya ekato,
          pañhāmesā kusalehi cintitā ti.
--------------------------------------------------------------------------
1 Ssp. paṭiggaṇhāti.
2 Sp. gehekātukāmo by mistake.
3 Ssp. omits ca.
4 Ssp. omits this vā.
5 Bp. this vā comes after next bhavissāmīti.
6 Ssp. apahito.
7 Ssp. pacchā-.
8 Bp. catuttha.
9 Bp. -tthumhi.
10 Bp. Ssp. -hulesu vatthūsu.


[page 559]
Bhvibh_II.5]                Suttavibhaṅga-vaṇṇanā                     559
     imaṃ kira atthavasaṃ paṭicca ayaṃ pañho vutto, vacanasi-
liṭṭhatāya c' ettha catusaṭṭhi āpattiyo ti vuttaṃ, evaṃ karonto
pana satam pi sahassam pi āpajjatīti. yathā ca ekena pesi-
tassa ekassa sambahulāsu itthīsu sambahulā āpattiyo, evaṃ
eko puriso sambahule bhikkhū ekissā santikaṃ peseti sab-
besaṃ saṅghādiseso, eko sambahule bhikkhū sambahulānaṃ
itthīnaṃ santikaṃ peseti itthīgaṇanāya saṅghādisesā.1 sam-
bahulā purisā ekaṃ bhikkhuṃ ekissā santikaṃ pesenti
purisagaṇanāya saṅghādisesā,1 sambahulā2 ekaṃ bhikkhuṃ3
sambahulānaṃ itthīnaṃ santikaṃ pesenti vatthugaṇanāya
saṅghādisesā.1 sambahulā4 sambahule2 ekissā santikaṃ
pesenti vatthugaṇanāya saṅghādisesā,5 sambahulā purisā
sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ pesenti
vatthugaṇanāya saṅghādisesā,5 esa6 nayo ekā itthī ekaṃ
bhikkhun ti ādīsu pi, ettha ca sabhāgavisabhāgatā nāma
appamāṇaṃ, mātāpitunnam7 pi pañcasahadhammikānam pi
sañcarittakammaṃ karontassa āpatti yeva. puriso bhikkhuṃ
āṇāpeti gaccha bhante ti catukkaṃ aṅgavasena āpattibheda-
dassanatthaṃ vuttaṃ. tassa pacchimapade antevāsi8 vī-
maṃsitvā bahiddhā paccāharatīti āgantvā ācariyassa anāro-
cetvā etto 'va gantvā tassa purisassa āroceti. āpatti ubhin-
naṃ thullaccayassā 'ti ācariyassa paṭiggahitattā ca vīmaṃ-
sāpitattā ca dvih' aṅgehi thullaccayaṃ, antevāsikassa vīmaṃ-
sitattā ca paccāhatattā ca dvīh' aṅgehi thullaccayaṃ. sesaṃ
pākaṭam eva.
     gacchanto sampādetīti patigaṇhati c' eva vīmaṃsati ca.
āgacchanto visaṃvādetīti na paccāharati. gacchanto visaṃ-
vādetīti na patigaṇhāti.9 āgacchanto sampādetīti vīmaṃsati
c' eva paccāharati ca. evaṃ ubhayattha dvīh' aṅgehi thul-
laccayaṃ, tatiyapade āpatti, catutthe anāpatti. anāpatti
saṅghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati
ummattakassa ādikammikassā 'ti ettha bhikkhusaṅghassa
uposathāgāraṃ vā kiñci vā vippakataṃ hoti, tattha kārukā-
--------------------------------------------------------------------------
1 Bp.Ssp. seso.
2 Ssp. adds bhikkhū.
3 Bp. omits this.
4 Ssp. adds purisā.
5 Bp. -seso.
6 Ssp. es 'eva.
7 Bp.Ssp. -pitūnaṃ.
8 Bp. -vāsiṃ ; Ssp. -vāsī.
9 Sp. -gaṇhati in other cases.


[page 560]
560                         Samantapāsādikā                          [Bhvibh_II.5
naṃ1 bhattavetanatthāya upāsako vā upāsikāya santikaṃ
bhikkhuṃ pahineyya upāsikā vā upāsakassa evarūpena saṅ-
ghakaraṇīyena2 gacchantassa anāpatti, cetiyakamme kayira-
māne pi es' eva nayo, gilānassa bhesajjatthāya pi upāsakena
vā upāsikāya santikaṃ upāsikāya vā upāsakassa santikaṃ
pahitassa gacchato anāpatti. ummattakādikammikā vut-
tanayā eva. samuṭṭhānādīsu idaṃ sikkhāpadaṃ chasamuṭ-
ṭhānaṃ, sīsukkhipanādinā3 kāyavikārena sāsanaṃ gahetvā
gantvā hatthamuddāya4 vīmaṃsitvā puna āgantvā hattha-
muddāya5 eva ārocentassa kāyato samuṭṭhāti, āsanasālāya
nisinnassa itthannāmā nāma6 āgamissati tassā cittaṃ jāney-
yāthā 'ti kenaci vutto7 sadhū 'ti sampaṭicchitvā taṃ āgataṃ
vatvā tassā gatāya puna tasmiṃ purise āgate ārocentassa
vācato samuṭṭhāti. vācāya sāsanaṃ8 sādhū 'ti gahetvā
aññena karaṇīyena tassā gharaṃ gantvā aññattha vā gama-
nakāle taṃ disvā vacībheden' eva vīmaṃsitvā puna aññen'
eva karaṇīyena9 tato apakkamma kadācid eva taṃ10 purisaṃ
disvā ārocentassāpi vācato 'va11 samuṭṭhāti. paṇṇattiṃ
ajānantassa pana khīṇāsavassāpi kāyavācato samuṭṭhāti.
kathaṃ, sace hi 'ssa mātāpitaro kujjhitvā alaṃ vacanīyā
honti, tañ ca bhikkhuṃ gharaṃ upagataṃ therapitā vadati
mātā te tāta maṃ mahallakaṃ chaḍḍetvā ñātikulaṃ gatā
gaccha taṃ12 maṃ upaṭṭhātuṃ pesehīti, so ce gantvā taṃ
vatvā puna pituno tassā āgamanaṃ vā anāgamanaṃ vā
āroceti saṅghādiseso. imāni tāṇi acittakasamuṭṭhāni. paṇ-
ṇattiṃ pana jānitvā eteh' eva tīhi nayehi sañcarittaṃ samā-
pajjato kāyacittato vācācittato kāyavācācittato13 samuṭṭhāti,
imāni tīṇi paṇṇattijānanacittena sacittakasamuṭṭhānāni,
kiriyā,14 nosaññāvimokkhaṃ, paṇṇattivajjaṃ, kāyakammaṃ,
vacīkammaṃ, kusalādivasena c' ettha tīṇi cittāni, sukhādi-
vasena tisso vedanā ti.
     vinītavatthūsu ādito vatthupañcake paṭiggahitamattattā
dukkaṭaṃ, kalahavatthusmiṃ sammodanīyaṃ akāsīti taṃ
--------------------------------------------------------------------------
1 Ssp. kārakānaṃ.
2 Bp.Ssp. saṅghassa karaṇīyena.
3 Ssp. sīsaukkhi-.
4 Ssp. -muddhāya.
5 Ssp. -muddhāy'.
6 Ssp. omits nāma.
7 Bp.Ssp. vutte.
8 Bp.Ssp. omit this.
9 Ssp. kāraṇena.
10 Ssp. naṃ.
11 Ssp. ca.
12 Bp.Ssp. naṃ.
13 Bp.Ssp. add ca. 14 Bp. kriyaṃ.


[page 561]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     561
saññāpetvā puna gehagamanīyaṃ1 akāsi. nālaṃ vacanīyā
'ti na pariccattā ti attho, yā hi yathā yathā yesu yesu jana-
padesu pariccattā2 'va hoti bhariyābhāvaṃ atikkamati ayaṃ
alaṃ vacanīyā ti vuccati, esā pana na alaṃ vacanīyā kenacid
eva kāraṇena kalahaṃ katvā gatā, ten' ev' ettha bhagavā
anāpattīti āha, yasmā pana kāyasaṃsagge yakkhiyā3 thullac-
cayaṃ vuttaṃ tasmā duṭṭhullādīsu pi yakkhīpetiyo thullacca-
yavatthum4 evā 'ti veditabbā, aṭṭhakathāsu pan'5 etaṃ na
vicāritaṃ, sesaṃ sabbattha uttānattham evā 'ti.
                     sañcarittavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti kuṭikārasikkhāpadaṃ. tattha Āḷavakā
ti Āḷavīraṭṭhe jātā dārakā Āḷavakā nāma, te pabbajitakāle pi
Āḷavakā tv eva paññāyiṃsu, te sandhāya vuttaṃ Āḷavakā
bhikkhū ti. saññācikāyo ti sayaṃ yācitvā gahitūpakaraṇāyo.
kārāpentīti karonti pi kārāpenti pi. te kira sāsane vāsadhu-
rañ6 ca ganthadhurañ cā 'ti dve pi dhurāni chaḍḍetvā nava-
kammam eva dhuraṃ katvā paggaṇhiṃsu.
     assāmikāyo ti anissarāyo, kāretvā7 dāyakena virahitāyo ti
attho. attuddesikāyo ti attānaṃ uddissa attano atthāya
āraddhāyo ti attho. appamāṇikāyo ti ettakena niṭṭhaṃ
gacchissantīti evaṃ aparicchinnappamāṇāyo,8 vuddhippa-
māṇāyo9 mahappamāṇāyo cā10 'ti attho. yācanā eva11 bahulā
etesaṃ mandaṃ aññaṃ kamman ti yācanabahulā. evaṃ
viññattibahulā veditabbā, atthato pan' ettha nānākaraṇaṃ12
n' atthi anekakkhattuṃ purisaṃ detha purisatthakaraṃ13 dethā
'ti yācantānam etaṃ adhivacanaṃ. tattha mūlacchejjāya
purisaṃ yācituṃ na vaṭṭati, sahāyatthāya kammakaraṇat-
thāya purisaṃ dethā 'ti yācituṃ vaṭṭati. purisatthakaran ti
purisena kātabbaṃ hatthakammaṃ vuccati, taṃ yācituṃ
vaṭṭati,14 hatthakammaṃ nāma kiñci vatthuṃ15 na hoti,
--------------------------------------------------------------------------
1 Bp.Ssp. gehaṃ gama-.
2 Bp. repeats pariccattā.
3 Ssp. yakkhiniyā.
4 Ssp. -vatthu.
5 Bp.Ssp. pana.
6 Bp.Ssp. vipassanādhurañ.
7 Bp. kāretarā.
8 Bp. appari- ; Ssp. paricchi-.
9 Bp. adds vā ; Ssp. vuḍḍhi-.
10 Ssp. omits cā.
11 Ssp. yeva.
12 Ssp. -kāraṇaṃ.
13 Bp. purisatta-.
14 Bp. omits taṃ yācituṃ vaṭṭati.
15 Bp.Ssp. vatthu.


[page 562]
562                         Samantapāsādikā                          [Bhvibh_II.6
tasmā taṃ ṭhapetvā migaluddakamacchabandhakādīnaṃ
sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ, kiṃ bhante āga-
tattha kena kammaṃ ti pucchite vā apucchite vā yācituṃ
vaṭṭati, viññattipaccayā doso n' atthi, tasmā migaluddakā-
dayo sakakammaṃ na yācitabbā, hatthakammaṃ dethā 'ti
aniyāmetvā 'pi na yācitabbā, evaṃ yācitā hi te sādhu bhante
ti bhikkhuṃ1 uyyojetvā mige pi māretvā āhareyya,2 niya-
metvā pana vihāre kiñci kattabbaṃ atthi tattha hatthakam-
maṃ dethā 'ti yācitabbā. phālanaṅgalādīni upakaraṇāni
gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ
sakiccapasutam pi kassakaṃ3 vā aññaṃ vā kiñci hatthakam-
maṃ yācituṃ vaṭṭat' eva. yo pana vighāsādo vā añño vā
koci nikkammo niratthakakathaṃ vā4 kathento niddāyanto
vā viharati. evarūpaṃ ayācitvā 'pi ehi re idaṃ vā idaṃ vā
karohīti yadicchakaṃ kārāpetuṃ vaṭṭati, hatthakammassa
pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti.
     sace hi bhikkhu pāsādaṃ kāretukāmo hoti tambhatthāya
pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ hatthakam-
maṃ laddhuṃ vaṭṭati upāsakā 'ti, kiṃ kātabbaṃ bhante ti,
pāsāṇatthambhā uddharitvā dātabbā ti, sace te uddharitvā
vā denti uddharitvā nikkhitte attano thambhe vā denti
vaṭṭati. athāpi vadanti amhākaṃ bhante hatthakammaṃ
kātuṃ khaṇo n' atthi aññaṃ uddharāpetha tassa mūlaṃ das-
sāmā 'ti, uddharāpetvā pāsāṇatthambhe uddhaṭamanussānaṃ
mūlaṃ dethā 'ti vattuṃ vaṭṭati. eten' eva upāyena pāsāda-
dārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ iṭṭhakatthāya
iṭṭhakavaḍḍhakīnaṃ chadanatthāya5 gehachādakānaṃ6 cit-
takammatthāya cittakārānan ti yena yena attho hoti tassa
tassa atthāya tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā
hatthakammaṃ yācituṃ vaṭṭati, hatthakammayācanavasena
ca mūlacchejjāya vā bhattavetanānuppadānena vā laddham
pi sabbaṃ gahetuṃ vaṭṭati, araññato āharāpentena ca sabbaṃ
anajjhāvutthakaṃ7 āharāpetabbaṃ. na kevalañ ca pāsādaṃ
kāretukāmena mañcā-pīṭha-patta-parissā vana-dhammakara-
--------------------------------------------------------------------------
1 Bp. bhikkhū.
2 Bp.Ssp. -yyuṃ.
3 Bp. kasakaṃ.
4 Bp. omits vā.
5 Ssp. chāda-.
6 Ssp. -chādanakānaṃ.
7 Bp. -vuṭṭhakaṃ.


[page 563]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     563
ka-cīvarādīni1 kārāpetukāmenā 'pi dāruḷohasuttādīni2 labhitvā
te te sippakārake upasaṅkamitvā vuttanayen' eva hattha-
kammaṃ yācitabbaṃ, hatthakammayācanavasena ca mū-
lacchejjāya vā bhattavetanānuppadānena3 vā laddham pi
sabbaṃ gahetabbaṃ. sace pana kātuṃ na icchanti bhat-
tavetanaṃ4 paccāsiṃsanti5 akappiyakahāpaṇādiṃ6 na dātab-
baṃ, bhikkhācāravattena taṇḍulādīni pariyesitvā dātuṃ
vaṭṭati.
     hatthakammavasena pattaṃ kāretvā tath' eva pācetvā
navapakkassa pattassa puñchanatelatthāya anto gāmaṃ
paviṭṭhena bhikkhāya āgato ti sallakkhetvā yāguyā vā bhatte
vā ānīte hatthena patto pidhātabbo.7 sace upāsikā kiṃ
bhante ti pucchati, navapakko patto puñchanatelena attho ti
vattabbaṃ. sace sā dehi bhante ti pattaṃ gahetvā telena
puñchitvā yāguyā vā bhattassa vā pūretvā deti, viññatti
nāma na hoti gahetuṃ vaṭṭati.8 bhikkhū pageva piṇḍāya
caritvā āsanasālaṃ gantvā āsanaṃ apassantā tiṭṭhanti, tatra
ce upāsakā bhikkhū ṭhite disvā sayam eva āsanāni āharāpenti,
nisīditvā gacchante hi āpucchitvā gantabbaṃ, anāpucchā
gatānam pi naṭṭhaṃ gīvā na hoti, āpucchitvā gamanaṃ
pana vattaṃ. sace bhikkhūhi āsanāni āharathā9 'ti vuttehi
āhaṭāni honti āpucchitvā 'va gantabbaṃ, anāpucchā gatānaṃ
vattabhedo ca naṭṭhañ ca gīvā.10 attharaṇakojavakādīsu11 pi
es' eva nayo. makkhikāyo12 bahukā honti, makkhikāvījaniṃ13
āharathā 'ti vattabbaṃ, pucimandasākhādīni āharanti kap-
piyaṃ kārāpetvā paṭiggahetabbāni, āsanasālāyaṃ14 udaka-
bhājanaṃ rittaṃ hoti, dhammakarakaṃ15 gaṇhāti na vattab-
baṃ, dhammakarakaṃ15 hi rittabhājane pakkhipanto bhin-
deyya. nadiṃ vā taḷākaṃ vā gantvā pana udakaṃ āharā
'ti vattuṃ vaṭṭati, gehato āharā 'ti n' eva vattuṃ vaṭṭati, na
--------------------------------------------------------------------------
1 Bp. -dhamakaraṇa-- ; Ssp. dhamakaraka--.
2 Ssp. -loha-.
3 Bp.Ssp. -vettanā-.
4 Bp.Ssp. -vettana
5 Bp. -sisanti.
6 Bp. -ṇādi ; Ssp. akappiyaṃ kahāpaṇādi.
7 Ssp. pidahitabbo.
8 Ssp. vaṭṭatīti.
9 Bp. āharāpethā.
10 Ssp. adds ti.
11 Ssp. attharakoja-.
12 Ssp. macchikā.
13 Ssp. macchikā-.
14 Bp. -lāya.
15 Bp. dhamakaraṇaṃ ; Ssp. dhamakarakaṃ.


[page 564]
564                         Samantapāsādikā                          [Bhvibh_II.6
āhaṭaṃ paribhuñjituṃ,1 āsanasālāya vā araññake vā bhatta-
kiccaṃ karontehi tatthajātakaṃ anajjhāvutthakaṃ2 yaṃ
kiñci uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci
kammaṃ karontaṃ āharāpeti hatthakammavasena āharā-
petvā paribhuñjituṃ vaṭṭati, alajjīhi pana bhikkhūhi vā
sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. ayaṃ tāva
purisatthakare nayo.
     goṇam pana aññatakāppavāritaṭṭhānato āharāpetuṃ na
vaṭṭati, āharāpentassa dukkaṭaṃ, ñātipavāritaṭṭhānato pi
mūlacchejjāya yācituṃ na vaṭṭati, tāvakālikanayena sabbat-
tha vaṭṭati, evaṃ āharāpitañ ca goṇaṃ rakkhitvā jaggitvā
sāmikānaṃ3 paṭicchādetabbaṃ,4 sac' assa pādo vā siṅgaṃ
vā bhijjati vā5 nassati vā6 sāmikā ce sampaṭicchanti icc etaṃ
kusalaṃ, no ce sampaṭicchanti gīvā hoti, sace tumhākaṃ
yeva demā 'ti vadanti na sampaṭicchitabbaṃ, vihārassa demā
'ti vutte pana ārāmikānaṃ ācikkhatha paṭijagganatthāya7
'ti vattabbaṃ. sakaṭaṃ dethā 'ti pi aññātakāppavārite
vattuṃ na vaṭṭati, viññatti eva hoti dukkaṭaṃ āpajjati, ñāti-
pavāritaṭṭhāne8 pana vaṭṭati, tāvakālikaṃ vaṭṭati, kammaṃ
katvā puna dātabbaṃ, sace nemiyādīni9 bhijjanti pākatmam
katvā dātabbaṃ, naṭṭhe gīvā hoti, tumhākam eva demā 'ti
vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati, es' eva
nayo vāsipharasukuṭhārīkuddāḷanikhādanesu,10 valliādīsu ca
parapariggahītesu11 garubhaṇḍappahonakesu yeva ca valli-
ādīsu viññatti hoti na tato oraṃ, anajjhāvutthakaṃ pana yaṃ
kiñci āharāpetuṃ vaṭṭati, rakkhitagopitaṭṭhāne yeva hi
viññatti nāma vuccati, sā dvīsu paccayesu sabbena sabbaṃ
na vaṭṭati. senāsanapaccaye pana āhara dehīti viññatti-
mattam eva na vaṭṭati, parikathobhāsanimittakammāni
vaṭṭanti. tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ
vā kiñci senāsanaṃ icchantena12 imasmiṃ vata okāse evarū-
paṃ senāsanaṃ kātuṃ vaṭṭatīti vā yuttan ti anurūpan ti vā
--------------------------------------------------------------------------
1 Ssp. -jitabbaṃ.
2 Ssp. -vuṭṭhakaṃ.
3 Bp. sāmikā.
4 Bp.Ssp. paṭicchāpetabbā.
5 Ssp. omits vā.
6 Ssp. adds taṃ.
7 Bp.Ssp. paṭijagga-.
8 Ssp. ñātakappavāri-.
9 Bp. nemi ādīni.
10 Ssp. vāsī-.
11 Ssp. -hitesu.
12 Bp. icchanto ; Ssp. icchato.


[page 565]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     565
ādinā nayena vacanaṃ parikathā nāma. upāsakā tumhe
kuhiṃ vasathā 'ti, pāsāde bhante ti, bhikkhūnaṃ pana
upāsakā pāsādo na vaṭṭatīti evam ādi vacanaṃ obhāso nāma,
manusse disvā rajjuṃ vā1 pasāreti khīle ākoṭāpeti, kiṃ idaṃ
bhante ti vutte idha āvāsaṃ karissāmā 'ti evam ādi kāraṇaṃ2
pana nimittakammaṃ nāma, gilānapaccaye pana viññatti pi
vaṭṭati, pageva parikathādīni. manussā upaddutā yācanāya
upaddutā viññattiyā 'ti tesaṃ bhikkhūnaṃ tāya yācanāya ca
viññatiyā ca pīḷitā. ubbijjantīti3 kinnu āharāpessantīti ubbe-
gaṃ iñjanaṃ calanaṃ paṭilabhanti. uttasanti pīti ahiṃ viya
disvā sahasā tasitvā4 uggamanti.5 palāyanti pīti dūrato 'va6
yena vā tena vā palāyanti. aññena pi gacchantīti yaṃ
maggaṃ paṭipannā taṃ pahāya nivattitvā vāmaṃ vā dak-
khiṇaṃ vā gahetvā gacchanti dvāram pi thakenti.7
     bhūtapubbaṃ bhikkhave ti iti bhagavā te bhikkhū garahitvā
tad anurūpikañ8 ca dhammaṃ kathaṃ katvā puna pi viññat-
tiyā dosaṃ pākaṭaṃ kurumāno iminā9 bhūtapubbaṃ bhik-
khave ti ādinā nayena tīṇi vatthūni dassesi. tattha Maṇi-
kaṇṭho ti so kira nāgarājā sabbakāmadadaṃ mahagghaṃ
maṇiṃ kaṇthe piḷandhitvā carati tasmā maṇikaṇṭho tv eva
paññāyittha. upari muddhani mahantaṃ phaṇaṃ karitvā
aṭṭhāsīti so kira tesaṃ dvinnaṃ isīnaṃ kaṇiṭṭho isi mettāvi-
hārī ahosi, tasmā so nāgarājā nadito uttaritvā devavaṇṇaṃ
nimmiṇitvā tassa santike nisīditvā sammodanīyaṃ katvā taṃ
devavaṇṇaṃ pahāya sakavaṇṇam eva upagantvā taṃ isiṃ
parikkhipitvā pasannākāraṃ karonto upari muddhani mahan-
taṃ phaṇaṃ katvā10 chattaṃ viya dhārayamāno muhuttaṃ
ṭhatvā pakkamati, tena vuttaṃ upari muddhani mahantaṃ
phaṇaṃ karitvā aṭṭhāsīti. maṇissa kaṇṭhe pilandhanan11 ti
maṇi12 assa kaṇṭhe pilandhitaṃ11 āmuttan ti attho. ekam
antaṃ aṭṭhāsīti tena devavaṇṇena āgantvā tāpasena saddhiṃ
sammodamāno ekasmiṃ padese aṭṭhāsi. mamannapānan ti
mama annañ ca pānañ ca. vipulan ti bahulaṃ.13 uḷāran ti
--------------------------------------------------------------------------
1 Bp.Ssp. omits vā.
2 Ssp. karaṇaṃ.
3 Bp. -jjanti pīti.
4 Ssp. uttasitvā.
5 Bp. Ssp. ukkamanti.
6 Ssp. omits 'va.
7 Bp. inserts . . . pa . . .
8 Bp.Ssp. anurūpañ.
9 Bp. imināpi ; Ssp. imāni.
10 Bp. karitvā.
11 Bp. piḷa-.
12 Bp.Ssp. maṇiṃ.
12 Ssp. bahutaṃ.
     


[page 566]
566                         Samantapāsādikā                          [Bhvibh_II.6
paṇītaṃ. atiyācako sīti ativiya yācako punappunaṃ yācasīti1
vuttaṃ hoti. susū ti taruṇo thāmasampanno yobbanappat-
tapuriso. sakkharā vuccati kāḷasilā, tattha dhoto asi sak-
kharadhoto nāmā 'ti vuccati, sakkharadhoto pāṇimhi assā
'ti sakkharadhotapāṇi, pāsāṇe dhotanisitakhaggahattho ti
attho, yathā so asihattho puriso tāseyya, evaṃ tāsesi maṃ
selaṃ yācamāno, maṇiṃ yācanto ti attho, na taṃ yāceti taṃ
na yāceyya, kataraṃ, yassa piyaṃ jigiṃseyyā2 'ti yassa3
sattassa piyan ti jāneyya. kim aṅga pana manussabhūtānan
ti manussabhūtānaṃ amanāpā ti kim ev' ettha vattabbaṃ.
sakuṇasaṅghassa saddena ubbāḷho ti so kira sakuṇasaṅgho
paṭhamayāmañ ca pacchimayāmañ ca nirantaraṃ saddam
eva karoti, so bhikkhu tena saddena pīḷito hutvā bhagavato
santikaṃ agamāsi. ten' āha yen' āhaṃ ten' upasaṅkamīti.4
kuto ca tvaṃ bhikkhu āgacchasīti ettha nisinno so bhikkhu
na āgacchati vattamānasamīpe pana evaṃ vattuṃ labbhati.
ten' āha kuto ca tvaṃ bhikkhu āgacchasīti kuto āgato 'sīti
attho. tato 'haṃ5 bhagavā āgacchāmīti etthāpi so eva
nayo. ubbāḷho ti pīḷito, ukkaṇṭhāpito hutvā ti attho. so
sakuṇasaṅgho bhikkhu pattaṃ yācatīti ettha na6 te sakuṇā
bhikkhuno vacanaṃ jānanti, bhagavā pana attano ānubhā-
vena yathā jānanti tathā akāsi. apāhaṃ te na jānāmīti api
ahaṃ te jane ke vā ime kassa vā ime ti na jānāmi. saṅgamma
yācantīti samāgantvā vaggavaggā hutvā yācanti. yācako
appiyo hotīti yo yācati so appiyo hoti. yācaṃ adadam appiyo
ti yācan ti yācitaṃ vuccati, yācitam atthaṃ adadanto pi
appiyo hoti. athavā yācan ti yācantassa, adadam appiyo ti
adento appiyo hoti. mā me viddesanā7 ahū 'ti mā me appi-
yabhāvo ahu, ahaṃ vā tava tvaṃ vā mama desso8 appiyo
mā ahosīti attho. dussaṃharāṇīti9 kasigorakkhādīhi upāyehi
dukkhena saṃharaṇīyā10 ti.
     saññācikāya pana bhikkhunā ti ettha saññācikā nāma
sayaṃ pavattitā11 yācanā vuccati, tasmā saññācikāyā12 'ti
--------------------------------------------------------------------------
1 Ssp. yācako sīti.
2 Bp. jigīseti ; Ssp. jigiṃseti.
3 Bp.Ssp. yaṃ assa.
4 Ssp. ūpa-.
5 Bp. ahaṃ.
6 Ssp. omits na.
7 Bp. videssanā.
8 Bp. videsso.
9 Bp. dusaṃ ha-.
10 Bp. -ṇīyāni.
11 Bp. -ttila.
12 Ssp. saṃyāci-.


[page 567]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     567
attano yācanāyā 'ti vuttaṃ hoti, sayaṃ yācitakehi upakara-
ṇehīti attho, yasmā pana1 sayaṃ yācitakehi karīyamānā 2
sayaṃ yācitvā karīyamānā2 hoti, tasmā taṃ atthapariyāyaṃ
dassetuṃ sayaṃ yācitvā purisam pīti evam assa padabhājanaṃ
vuttaṃ. ullittā ti anto littā. avalittā ti bahi littā. ullittā-
valittā ti sāntarabāhiralittā3 ti vuttaṃ hoti. kārayamānenā
'ti imassa padabhājane kārāpentenā 'ti ettakam eva vattab-
baṃ siyā, evaṃ hi byañjanaṃ sameti, yasmā pana saññāci-
kāya4 kuṭiṃ karontenāpi5 idha vuttanayen' eva paṭipajjitab-
baṃ, tasmā karonto vā hotu kārāpento vā ubho p' ete kāra-
yamānenā 'ti iminā 'va padena saṅgahītā6 ti etam atthaṃ
dassetuṃ karonto vā kārāpento vā ti vuttaṃ hoti,7 yadi pana
karontena vā kārāpentena vā ti vadeyya byañjanaṃ vilomi-
taṃ bhaveyya, na hi kārāpento karonto nāma hoti, tasmā
atthamattam ev' ettha dassitan ti veditabbaṃ. attuddesan
ti mayhaṃ esā ti evaṃ attā uddeso assā 'ti attuddesā, taṃ
attuddesaṃ, yasmā pana yassā attā uddeso sā attano atthāya
hoti tasmā8 atthapariyāyaṃ dassento attuddesan ti attano
atthāyā 'ti āha. pamāṇikā kāretabbā ti pamāṇayuttā kāre-
tabbā. tatrīdaṃ9 pamāṇan ti tassā kuṭiyā idaṃ pamāṇaṃ.
sugatavidatthiyā ti sugatavidatthi nāma idāni majjhimassa
purisassa tisso vidatthiyo vaḍḍhakīhatthena10 diyaḍḍho
hattho hoti. bāhirimena mānenā 'ti kuṭiyā bahi kuḍḍamānena
dvādasaviddhiyo, minantena pana sabbapaṭhamaṃ dinno
mahāmattikapariyanto11 na gahetabbo, thusapiṇḍapariyan-
tena minitabbaṃ, thusapiṇḍassūpari12 setakammaṃ abbohā-
rikaṃ, sace thusapiṇḍena anatthiko mahāmattikāya eva
niṭṭhāpeti mahāmattikā 'va paricchedo. tiriyan ti vitthārato.
sattā 'ti satta sugatavidatthiyo. antarā 'ti imassa pana ayaṃ
niddeso abbhantarimena mānena,13 kuḍḍassa14 bahi antaṃ
agahetvā15 abbhantarimena antena16 minīyamāne17 tiriyaṃ
--------------------------------------------------------------------------
1 Bp. inserts sā after this.
2 Bp. kariya- ; Ssp. kayiramānā.
3 Bp. antara- ; Ssp. santara-.
4 Ssp. saṃyāci-.
5 Ssp. kārāpente-.
6 Bp.Ssp. -hitā.
7 Ssp. omits hoti.
8 Ssp. inserts taṃ after tasmā.
9 Bp. tatridaṃ.
10 Ssp. -kiha-.
11 Ssp. -mattikāpari-.
12 Bp. -ṇḍassa upari.
13 Bp. manenā 'ti.
14 Bp. kuṭṭassa.
15 Bp.Ssp. aggahetvā.
16 Ssp. ante.
17 Bp. miniya- ; Ssp. miya-.


[page 568]
568                         Samantapāsādikā                          [Bhvibh_II.6
satta sugatavidatthiyo pamāṇan ti vuttaṃ hoti. yo pana
lesaṃ oḍḍento1 yathā vuttappamāṇam eva karissāmīti dīghato
ekādasa vidatthiyo tiriyaṃ aṭṭha vidatthiyo dīghato vā
terasa vidatthiyo tiriyaṃ cha vidatthiyo kareyya na vaṭṭati,
ekatobhāgena atikkantam pi hi pamāṇaṃ atikkantam eva
hoti, tiṭṭhatu vidatthi kesaggamattam pi dīghato vā2 hāpetvā
tiriyaṃ tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati,
ko pana vādo ubhato vaḍḍhane, vuttaṃ h' etaṃ, āyāmato vā
vitthārato vā antamaso kesaggamattam pi atikkamitvā karoti
vā kārāpeti vā payoge dukkaṭaṃ ti ādi. yathā vuttappamāṇā
eva pana vaṭṭati, yā pana dīghato saṭṭhi hatthā 'pi hoti
tiriyaṃ ti hatthā vā ūnakacatuhatthā vā yattha pamāṇayutto
mañco itocito ca na parivattati ayaṃ kuṭīti saṅkhyaṃ na
gacchati, tasma ayam pi vaṭṭati. Mahāpaccariyaṃ pana
pacchimakoṭiyā catuhatthavitthārā3 vuttā, tato heṭṭhā
akuṭi,4 pamāṇikāpi pana adesitavatthukā vā sārambhā vā
aparikkamanā5 vā na vaṭṭati, pamāṇikā desitavatthukā anā-
rambhā saparikkamanā 'va vaṭṭati. pamāṇato ūnataram pi
catuhatthaṃ3 pañca hattham pi karontena desitavatthukā vā
kāretabbā, pamāṇātikkantañ ca pana karonto lepapariyosāne6
garukaṃ āpattiṃ āpajjati. tattha lepo ca alepo ca lepokāso
ca alepokāso7 ca veditabbo, seyyathīdaṃ8; lepo ti dve lepā
mattikālepo ca sudhālepo ca, ṭhapetvā pana ime dve lepe
avaseso bhasmagomayādi bhedo lepo9 alepo, sace pi kalala-
lepo hoti alepo eva, lepokāso ti bhattiyo c' eva chadanañ ca,
ṭhapetvā pana bhittichadane10 avaseso thambhatulāpiṭṭha11-
saṅghāṭavātapāṇadhūmacchiddādi alepāraho okāso sabbo pi
alepokāso ti veditabbo.
     bhikkhū abhinetabbā vatthudesanāyā 'ti yasmiṃ ṭhāne
kuṭiṃ kāretukāmo hoti tattha vatthudesanatthāya bhikkhū
netabbā.12 tena kuṭīkārakenā 'ti ādi pana yena vidhinā te
bhikkhū abhinetabbā tassa dassanatthaṃ vuttaṃ. tattha
kuṭīvatthuṃ sodhetvā ti na visamaṃ araññaṃ bhikkhū gahetvā
--------------------------------------------------------------------------
1 Ssp. oḍento.
2 Ssp. omits vā.
3 Ssp. catūhattha.
4 Ssp. akuṭī.
5 Bp. appaṭikkama-.
6 Bp. lepanapari-.
7 Bp. anokāso.
8 Bp. -thidaṃ.
9 Ssp. omits this. 10 Bp. occhadane.
11 Bp. -piṭṭa- ; Ssp. piṭṭhi-.
12 Ssp. abhine-.


[page 569]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     569
gantabbaṃ, kuṭīvatthuṃ pana paṭhamam eva sodhetvā
samatalaṃ sīmamaṇḍalasadisaṃ1 katvā pacchā saṅghaṃ
upasaṅkamitvā yācitvā netabbā ti dasseti. evam assa vaca-
nīyo ti saṅgho evaṃ vattabbo assa. parato pana dutiyam pi
yācitabbā ti bhikkhū sandhāya bahuvacanaṃ vuttaṃ. sace2
sabbo saṅgho na3 ussahatīti sace sabbo saṅgho na icchati
sajjhāyamanasikārādīsu uyyuttā te te4 bhikkhū honti.
sārambhaṃ anārambhan ti saupaddavaṃ anupaddavaṃ.
saparikkamanaṃ aparikkamanan ti saupacāraṃ anupacāraṃ.
pattakallan ti patto kālo imassa olokanassā 'ti pattakālaṃ,
pattakālam eva pattakallaṃ. idañ ca vatthuṃ olokanat-
thāya sammuttikammaṃ sāvaṇānayena5 oloketvā6 'pi kātuṃ
vaṭṭati, parato pana vatthudesanākammaṃ yathā vuttāya eva
ñattiyā ca anusāvaṇāya7 ca kātabbaṃ, oloketvā6 kātuṃ na
vaṭṭati. kipillikānan8 ti rattakālapiṅgalādibhedānaṃ9 yāsaṃ
kāsañci kipillikānaṃ,8 kipīlikānan ti pi pāṭho. āsayo ti
nibaddhavasanaṭṭhānaṃ, yathā ca kipillikānaṃ10 evaṃ upaci-
kādīnam pi nibaddhavasanaṭhānaṃ yeva āsayo veditabbo.
yattha pana11 gocaratthāya āgantvā gacchanti sabbesam pi
tādiso sañcaraṇappadeso avārito, tasmā tattha apanetvā
sodhetvā kātuṃ vaṭṭati, imāni tāva cha ṭhānāni sattānud-
dayāya12 paṭikkhittāni. hatthīnaṃ vā ti hatthīnaṃ pana
nibaddhavasanaṭṭhānam pi nibaddhagocaraṭṭhānam pi na
vaṭṭati, sīhādīnaṃ āsayo ca gocarāya pakkamantānaṃ nibad-
dhagamanamaggo ca na vaṭṭati, etesaṃ pana cāribhūmi13 na
gahitā. yesaṃ kesañcīti aññesam pi vāḷānaṃ tiracchānaga-
tānaṃ. imāni satta ṭṭhānāni sappaṭibhayāni14 bhikkhūnaṃ
ārogyatthāya paṭikkhittāni, sesāni nānāupaddavehi saupad-
davāni. tattha pubbaṇṇanissitan15 ti pubbaṇṇaṃ16 nissitaṃ
--------------------------------------------------------------------------
1 Ssp. sīmā-.
2 Bp. no ce.
3 Bp. omits na.
4 Ssp. te for te te.
5 Bp. anusāva- ; Ssp. sammatikammassāvananayena for sammutti-
     kammaṃ sāva-.
6 Ssp. apalok-.
7 Ssp. anussāvanāya.
8 Ssp. kipīlikānan.
9 Bp.Ssp. -kāḷa-.
10 Bp. kipillakānan ; Ssp. kapīlikānan.
11 Ssp. inserts te after pana.
12 Ssp. -nudayāya.
13 Ssp. cāra-.
14 Ssp. sapaṭi-.
15 Ssp. pubbanna-.
16 Ssp. pubbanna.


[page 570]
570                         Samantapāsādikā                          [Bhvibh_II.6
sattannaṃ dhaññānaṃ virūhanakkhettasāmantā1 ṭhitaṃ, es'
eva nayo aparaṇṇanissitādīsu2 pi. ettha pana abbhāghātan
ti kāraṇāgharaṃ3 verigharaṃ corānaṃ māraṇatthāya katan
ti Kurundī ādīsu,4 āghātanan ti dhammagaṇḍikā5 vuccati.
susānan ti mahāsusānaṃ. sañcaraṇan6 ti anibbhijjagama-
nīyo7 gatapaccāgatamaggo vuccati. sesaṃ uttānam eva. na
sakkā hoti yathā yuttena sakaṭenā 'ti dvīhi balivaddehi yuttena
sakaṭena ekaṃ cakkaṃ nimbodakapatanaṭṭhāne8 ekaṃ bahi
katvā āvijjhituṃ9 na sakkā hoti. Kurundiyaṃ pana ca-
tuhi10 yuttenā 'ti11 vuttaṃ. samantā nisseniyā12 anuparigan-
tun ti nisseniyaṃ12 ṭhatvā gehaṃ chādentehi na sakkā hoti
samantā nisseniyā12 āvijjhituṃ.9 iti evarūpe sārambhe ca
aparikkamane ca ṭhāne na kāretabbā, anārambhe pana sapa-
rikkamane kāretabbā taṃ vuttapaṭipakkhanayena pāḷiyaṃ
āgatam eva. puna saṃyācikā13 nāmā 'ti evam ādi, sārambhe ce
bhikkhu vatthusmiṃ aparikkamane saññācikāya14 kuṭim kā-
reyyā 'ti evaṃ vuttasaññācikādīnaṃ14 atthappakāsanatthaṃ
vuttaṃ. payoge dukkaṭan ti evaṃ adesitavatthukaṃ vā pa-
māṇātikkantaṃ vā kuṭiṃ kāressāmīti15 araññato rukkhāha-
raṇatthāya16 vāsiṃ vā pharasuṃ vā niseti dukkaṭaṃ, araññaṃ
pavisati dukkaṭaṃ, tattha allatiṇāni chindati dukkaṭena
saddhiṃ pācittiyaṃ, sukkhāni chindati dukkaṭaṃ, rukkhesu
pi es' eva nayo, bhūmiṃ sodheti khaṇati paṃsuṃ uddharati
cinatīti,17 evaṃ yāva pācīraṃ18 bandhati tāva pubbapayogo
nāma hoti, tasmiṃ19 pubbapayoge sabbattha pācittiyaṭṭhāne
dukkaṭena saddhiṃ pācittiyaṃ, dukkaṭaṭṭhāne dukkaṭaṃ
tato paṭṭhāya sahapayogo20 nāma. tattha thambhehi kātab-
bāyaṃ,21 thambhaṃ22 ussāpeti dukkaṭaṃ, iṭṭhakāhi cinitab-
--------------------------------------------------------------------------
1 Bp. -nakakhetta- ; Ssp. viruhaṇakkhettassasamantā.
2 Ssp. aparanna-.
3 Ssp. kāraṇa-.
4 Ssp. Kurundiyādīsu and adds vuttaṃ.
5 Bp. -bhaṇḍikā.
6 Bp.Ssp. saṃsaraṇan.
7 Bp.Ssp. anibbijjha-.
8 Bp. nibboda-.
9 Bp. āvijji.
10 Bp.Ssp. catūhi.
11 Ssp. vāti.
12 Bp.Ssp. nisseṇi-.
13 Bp. saññācikā.
14 Bp. Ssp. -saṃyāci-.
15 Bp. karissāmīti.
16 Bp. rukkha-.
17 Bp. cinati ; Ssp. nimātīti.
18 Bp. pācinaṃ.
19 Ssp. etasmiṃ.
20 Ssp. sahappa-.
21 Bp. Ssp. -ya.
22 Ssp. inserts tattha before thambhaṃ.


[page 571]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     571
bāyaṃ1 iṭṭhakaṃ āciṇāti2 dukkaṭaṃ, evaṃ yaṃ yaṃ upaka-
raṇaṃ yojeti3 sabbattha payoge payoge3 dukkaṭaṃ. tac-
chantassa4 hatthavāre hatthavāre tad atthāya gacchantassa
pade pade dukkaṭaṃ. evaṃ kaṭaṃ pana dārukuḍḍikaṃ5
silākuḍḍikaṃ6 vā iṭṭhakakuḍḍikaṃ6 vā antamaso paṇṇasālam
pi sabhitticchadanaṃ limpissāmīti sudhāya vā mattikāya vā
limpantassa payoge payoge yāva7 thullaccayaṃ na hoti tāva
dukkaṭaṃ, ekam8 pana dukkaṭaṃ9 mahālepen' eva vaṭṭati,10
setarattavaṇṇakaraṇe vā cittakamme vā anāpatti. ekaṃ
piṇḍaṃ anāgate ti yo sabbapacchimo eko lepapiṇḍo taṃ ekaṃ
piṇḍaṃ asampatte kuṭikamme,11 idaṃ vuttaṃ hoti, idāni
dvīhi piṇḍehi niṭṭhānaṃ gamissatīti tesu paṭhamapiṇḍadāne
thullaccayaṃ. tasmiṃ piṇḍe āgate ti12 ekaṃ piṇḍaṃ anāgate
kuṭikamme11 thullaccayaṃ hoti tasmiṃ avasānapiṇḍe13 āgate
dinne ṭhapite lepassa ghaṭitattā āpatti saṅghādisesassa.
evaṃ lepantassa14 ca anto lepe vā anto lepena saddhiṃ bhit-
ticchadanañ15 ca ekābaddhaṃ katvā ghaṭite, bahi lepe vā
bahi lepena saddhiṃ ghaṭite saṅghādiseso 'va.16 sace pana
dvārabandhaṃ17 vā vātapānaṃ vā aṭhapetvā18 'va mattikāya
limpati tasmiñ ca tass' okāsaṃ puna vaḍḍhetvā vā avaḍ-
ḍhetvā vā ṭhapite lepo na ghaṭīyati19 rakkhati tāva, puna
limpantassa pana ghaṭitamatte saṅghādiseso. sace taṃ
ṭhapīyamānaṃ20 paṭhamaṃ21 dinnalepena saddhiṃ nirantaram
eva hutvā tiṭṭhati paṭhamam eva saṅghādiseso, upacikāmo-
canatthaṃ atthaṅgulamattena appattacchadanaṃ katvā bhit-
tiṃ limpati anāpatti, upacikāmocanattham eva heṭṭhā pāsā-
ṇakuḍḍaṃ22 katvā taṃ alimpitvā upari limpati lepo na ghaṭī-
yati19 nāma anāpatti yeva, iṭṭhakakuṭikāya23 iṭṭhakāhi yeva
--------------------------------------------------------------------------
1 Bp.Ssp. -ya.
2 Bp. ācinati ; Ssp. ācināti.
3-3 Ssp. sabbappayoge.
4 Ssp. tacchentassa.
5 Bp. -kuṭṭikaṃ.
6-6 Bp. iṭṭhakuṭṭikaṃ vā silākuṭṭikaṃ.
7 Ssp. inserts dukkaṭaṃ before yāva.
8 Bp.Ssp. etaṃ.
9 Bp. omits.
10 Ssp. vaḍḍhati.
11 Bp.Ssp. kuṭī-.
12 Ssp. inserts yaṃ after ti.
13 Ssp. avasāne piṇḍe.
14 Bp.Ssp. limpantassa.
15 Ssp. bhittiñ ca chadanañ.
16 Bp.Ssp. omits 'va.
17 Bp. -baddhaṃ
18 Bp.Ssp. aṭṭhapetvā.
19 Bp. ghaṭayati.
20 Bp.Ssp. ṭhapi-.
21 Ssp. paṭhama.
22 Bp. -kuṭṭaṃ.
23 Ssp. -kuḍḍikāya.


[page 572]
572                         Samantapāsādikā                          [Bhvibh_II.6
vātapāne ca dhumanettāni1 ca karoti lepaghaṭṭanen'2 eva
āpatti. paṇṇasālañ ca3 limpati lepaghaṭṭenen'4 eva āpatti,
tattha ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpati lepo
na ghaṭīyati5 nāma anāpatti yeva, sace vātapānaṃ laddhā
ettha ṭhapessāmīti karoti vātapāne ṭhapite lepaghaṭanena
āpatti, sace mattikāya kuṭiṃ6 karoti chadanalepena saddhiṃ
ghaṭane āpatti, eko ekapiṇḍāvasesaṃ katvā ṭhapeti, añño
taṃ disvā dukkaṭaṃ idan ti vattasīsena limpati ubhinnam pi
anāpatti.
     bhikkhu kuṭiṃ karotīti evam ādīni chattiṃsacatukkāni
āpattibhedadassanatthaṃ vuttāni, tattha sārambhāya duk-
kaṭaṃ aparikkamanāya dukkaṭaṃ, pamāṇātikkantāya saṅ-
ghādiseso, adesitavatthukāya saṅghādiseso, etesaṃ vasena
vomissakāpattiyo7 veditabbā. āpatti dvinnaṃ saṅghādisesena
dvinnaṃ dukkaṭānan ti ādīsu ca dvīhi saṅghādisesehi saddhiṃ
dvinnaṃ dukkaṭānan ti ādinā nayena attho veditabbo. so
ce vippakate āgacchatīti ādīsu ca8 ayaṃ atthavinicchayo,
so ce9 samādisitvā10 pakkantabhikkhu, vippakate ti aniṭṭhite
kuṭikamme.11 aññassa vā dātabbā ti aññassa puggalassa vā
saṅghassa vā cajitvā dātabbā. bhinditvā vā puna kātabbā
ti kittakena bhinnā hoti, sace thambhā bhūmiyaṃ nikhātā
uddharitabbā, sace pāsāṇānaṃ upari ṭhapitā apanetabbā,
iṭṭhakacitāya yāva maṅgaliṭṭhakā tāva kuḍḍā12 apacinitabbā,
saṅkhepato bhūmisamaṃ katvā vināsitā bhinnā hoti, bhūmito
upari caturaṅgulamatte pi ṭhite abhinnā 'va, sesaṃ sabbaṃ13
catukkesu pākaṭam eva, na h' ettha aññaṃ kiñci atthi yaṃ
pāḷianusāren' eva duviññeyyaṃ14 siyā. attanā vippakatan ti
ādīsu pana attanā āraddhakuṭiṃ,15 attanā pariyosāpetīti
mahāmattikāya vā thusamattikāya vā yāya katapariyosita-
bhāvaṃ16 pāpetukāmo hoti tāya avasānapiṇḍaṃ dento pari-
--------------------------------------------------------------------------
1 Bp.Ssp. dhūma-.
2 Bp. Ssp. -ghaṭa-.
3 Bp.Ssp. omit ca.
4 Ssp. ghaṭiten'.
5 Bp. ghaṭayati.
6 Bp. kuṭṭaṃ ; Ssp. kuḍḍaṃ.
7 Bp.Ssp. omissak-.
8 Bp. pana for ca.
9 Bp. inserts ti after ce ; Ssp. ti for ce.
10 Bp. -diyitvā.
11 Bp.Ssp. kuṭī-.
12 Bp. kuṭṭā.
13 Bp.Ssp. sabba.
14 Bp. dubbiññeyyaṃ ; Ssp. dūvi-.
15 Bp.Ssp. -aṃ kuṭiṃ.
16 Bp. kataṃ pari-.


[page 573]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     573
yosāpeti. parehi pariyosāpetīti1 attano 'va2 atthāya parehi
pariyosāpeti,1 attanā vā hi vippakatā hotu parehi vā ubhayehi
vā tañ ce attano atthāya attanā vā pariyosāpeti parehi vā
pariyosāpeti1 attanā ca parehi cā 'ti yuganaddhaṃ3
pariyosāpeti1 saṅghādiseso yevā 'ti ayam ettha vinicchayo.
Kurundiyaṃ pana vuttaṃ dve tayo bhikkhū ekato vasissāmā
'ti karonti rakkhati tāva avibhattattā anāpatti, idaṃ ṭhānaṃ
tava idaṃ mamā 'ti vibhajitvā karonti āpattiyo,4 sāmaṇero
ca bhikkhu ca ekato karonti yāva avibhattā tāva rakkhati,
purimanayena vibhajitvā karonti bhikkhussa pana5 āpattīti.
anāpatti leṇe ti ādīsu leṇaṃ mahantam pi karontassa anāpatti,
na h' ettha lepo ghaṭīyati,6 guham pi iṭṭhakāguhaṃ vā silā-
guhaṃ vā dāruguhaṃ vā bhūmiguhaṃ vā mahantam pi
karontassa anāpatti. tiṇakuṭiyā7 ti sattabhūmako8 pi pāsādo
tiṇapaṇṇacchadano tiṇakuṭikā ti vuccati. Atthakathāsu
pana kukkuṭacchikagehaṃ9 tiṇacchadanaṃ10 daṇḍakehi jāla-
baddhaṃ11 katvā tiṇehi vā paṇṇehi vā chāditakuṭikā 'va vuttā
tattha anāpatti, mahantam pi tiṇacchadanaṃ12 gehaṃ kātuṃ
vaṭṭati, ullittādibhāvo eva hi kuṭiyā lakkhaṇaṃ, so ca chada-
nam eva sandhāya vutto ti veditabbo, caṅkamanasālāya tiṇa-
cuṇṇaṃ paripaṭati,13 anujānāmi bhikkhave okampetvā14 ullit-
tāvalittaṃ kātuṃ ti ādīni c' ettha sādhakāni. tasmā ubhato
pakkhaṃ vā kūṭabaddhaṃ vā vaṭṭaṃ vā caturassaṃ vā yaṃ
imaṃ etassa gehassa chadanan15 ti16 chadanasaṅkhepena17
kataṃ hoti, tassa bhittilepena saddhiṃ lepe ghaṭite āpatti,
sace pana ullittāvalittachadanassa18 gehassa leparakkhaṇat-
thaṃ upari tiṇena chādenti na19 ettāvatā tiṇakuṭī nāma hoti,
kiṃ pan' ettha adesitavatthukapamāṇātikkantapaccayā20 'va
anāpatti udāhu sārambhāparikkamanapaccayā pīti sabbat-
--------------------------------------------------------------------------
1 Bp. -yosāvāpe-.
2 Ssp. omits.
3 Bp. -nandhaṃ.
4 Ssp. āpatti.
5 Bp.Ssp. omit.
6 Bp. ghaṭayati.
7 Ssp. -kuṭikāyo.
8 Bp.Ssp. -bhūmiko. 9 Bp.Ssp. inserts ti.
10 Bp.Ssp. chadanaṃ for this.
11 Bp.Ssp. -bandhaṃ.
12 Ssp. dana.
13 Bp.Ssp. -patati.
14 Bp. ogumpe- ; Ssp. okappetvā.
15 Ssp. chāda-.
16 Bp. omits ti.
17 Bp. tiṇaccha-.
18 Bp.Ssp. -cchada-.
19 Bp. this na comes after nāma.
20 Bp.Ssp. -ppamāṇā.


[page 574]
574                         Samantapāsādikā                          [Bhvibh_II.7
thāpi1 anāpatti, tathā hi tādisaṃ kuṭiṃ sandhāya Parivāre
vuttaṃ:--
     bhikkhu saññācikāya kuṭiṃ karoti adesitavatthukaṃ
     pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ anāpatti
     pañhāmesā kusalehi cintitā ti.
     2yaṃ pana āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ ti ādi
pāḷiyaṃ vuttaṃ, taṃ yathā samādhiṭṭhāya akaraṇapaccayā
vuttaṃ.2 aññass' atthāyā 'ti kuṭīlakkhaṇappattam pi kuṭiṃ
aññassa upajjhāyassa vā ācariyassa vā saṅghassa vā atthāya
karontassa anāpatti. vāsāgāraṃ ṭhapetvā sabbatthā 'ti attano
vasanatthāya agāraṃ ṭhapetvā aññaṃ uposathāgāraṃ vā
jantāgharaṃ vā bhojanasālā vā aggisālā vā bhavissatīti
kāreti sabbattha anāpatti. sace pi 'ssa hoti uposathāgārañ
ca bhavissati ahañ ca vasissāmīti3 jantāgharañ ca bhojanasālā
ca aggisālā ca bhavissati ahañ ca vasissāmīti kārite pi āpatti
yeva. Mahāpaccariyaṃ pana anāpattīti vatvā attano vāsā-
gāratthāya karontass' eva āpattīti vuttaṃ. ummattakassa4
ādikammikānañ5 ca āḷavakānaṃ bhikkhūnaṃ anāpatti. sam-
uṭṭhānādīsu chasamuṭṭhānaṃ, kiriyā6 ca kiriyākiriyā7 ca,
idaṃ hi vatthuṃ desāpetvā pamāṇātikkantaṃ karoto kiri-
yato8 samuṭṭhāti, vatthuṃ adesāpetvā karoto kiriyākiriyato,
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedanan ti.
                kuṭīkārasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti vihārakārakasikkhāpadaṃ. tattha Ko-
sambiyan ti evaṃ nāmake nagare. Ghositārāme ti Ghositassa
ārāme Ghositanāmakena kira seṭṭhinā so kārito tasmā Ghosi-
tārāmo ti vuccati. Channassā 'ti bodhisattakāle upaṭṭhāka-
Channassa. vihāravatthuṃ bhante jānāhīti vihārassa patiṭṭhā-
naṭṭhānaṃ bhante jānāhi. ettha ca vihāro ti na sakalavihāro,
eko āvāso. ten' ev' āha: ayyassa vihāraṃ kārāpessamīti.
--------------------------------------------------------------------------
1 Bp. sabbathāpi.
2--2 Bp. inserts yaṃ . . . vuttaṃ after aññass' . . . anāpatti.
3 Bp. -ssāmi.
4 Ssp. inserts anāpattīti before umma-.
5 Ssp. -kādīnañ.
6 Bp. kriyañ.
7 Bp. kriyakriyañ.
8 Bp. kriya- for kiriya-, sic passim.


[page 575]
Bhvibh_II.8]                Suttavibhaṅga-vaṇṇanā                          575
cetiyarukkhan ti ettha cittikataṭṭhena1 cetiyaṃ, pūjārahānaṃ
devaṭṭhānānam etaṃ adhivacanaṃ, cetiyan ti sammataṃ
rukkhaṃ cetiyarukkhaṃ. gāmena pūjitaṃ gāmassa vā
pūjitan ti gāmapūjitaṃ, esa nayo sesapadesu pi, api c' ettha
janapado ti ekassa rañño rajje eko koṭṭhāso. raṭṭhan ti
sakalarajjaṃ veditabbaṃ, sakalarajjam2 pi hi kadāci tassa
rukkhassa pūjaṃ karoti, tena vuttaṃ raṭṭhapūjitan ti. ekin-
driyan ti kāyindriyaṃ sandhāya vadanti. jīvasaññīno ti
sattasaññīno. mahallakan ti sassāmikabhāvena saṃyācika-
kuṭito mahantabhāvo etassa atthīti mahallako, yasmā vā
vatthuṃ desāpetvā pamāṇātikkamenā 'pi3 kātuṃ vaṭṭati,
tasmā pamāṇamahantatāya pi mahallako taṃ mahallakaṃ.
yasmā pan' assa taṃ pamāṇamahattaṃ sassāmikattā 'va
labbhati, tasmā tad atthadassanatthaṃ mahallako nāma
vihāro sassāmiko vuccatīti padabhājanaṃ vuttaṃ. sesaṃ
sabbaṃ kuṭīkārasikkhāpade vuttanayen' eva veditabbaṃ
saddhiṃ samuṭṭhānādīhi. sassāmikabhāvamattam eva hi
ettha kiriyato samuṭṭhānabhāvo pamāṇaniyamābhāvo ca
viseso, pamāṇaniyamābhāvā ca catukkaparihānīti.4
               vihārakārasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti duṭṭhadosasikkhāpadaṃ.
tattha Veḷuvane Kalandakanivāpe ti Veḷuvanan ti tassa
uyyānassa nāmaṃ, taṃ kira veḷūhi ca parikkhittaṃ ahosi
aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ nīlo-
bhāsaṃ manoramaṃ tena Veḷuvanan ti vuccati, kalandakānaṃ
c' ettha nivāpaṃ adaṃsu tena Kalandakanivāpo ti vuccati.
pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ5 āgato
surāmadena matto divāseyyaṃ supi, parijano pi 'ssa sutto
rājā ti pupphaphalādīhi palobhiyamāno itocito ca pakkāmi.
atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo
nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkha-
devatā rañño jīvitaṃ dassāmīti kāḷakavesena āgantvā kaṇ-
ṇamūle saddam akāsi, rājā paṭibujjhi, kaṇhasappo nivatto.
so taṃ disvā imāya kāḷakāya mama jīvitaṃ dinnan ti kāḷakā-
--------------------------------------------------------------------------
1 Bp. cittī- ; Ssp. citīkatatthena.
2 Ssp. sakalaraṭṭham.
3 Bp. -mena pi.
4 Bp. -pārihā-.
5 Ssp. uyyāne.


[page 576]
576                         Samantapāsādikā                          [Bhvibh_II.8
naṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañ ca ghosā-
pesi, tasmā taṃ tato ppabhūti Kalandakanivāpan ti saṅ-
khyaṃ1 gataṃ, kalandakā ti hi kāḷakānaṃ etaṃ nāmaṃ.
Dabbo ti tassa therassa nāmaṃ. Mallaputto ti Mallarājassa
putto. jātiyā sattavassena arahattaṃ sacchikatan ti thero kira
sattavasso2 'va saṃvegaṃ labhitvā pabbajito khuragge yeva
arahattaṃ pāpuṇīti veditabbo. yañ ca kiñci sāvakena pattab-
baṃ sabbaṃ tena anuppattan ti sāvakena pattabbaṃ nāma
tisso vijjā catasso paṭisambhidā cha abhiññā nava lokutta-
radhammā ti idaṃ guṇajātaṃ taṃ sabbaṃ tena anuppattaṃ
hoti. n' atthi c' assa kiñci uttariṃ3 karaṇīyan ti catusu4 sacce-
su catuhi5 maggehi soḷasavidhassa kiccassa katattā idāni 'ssa
kiñci uttariṃ karaṇīyaṃ n' atthi. katassa vā paticayo6 ti
tass' eva katassa kiccassa puna7 vaḍḍhanam pi n' atthi
dhotassa viya pattassa8 paṭidhovanaṃ9 piṃsitassa10 viya
gandhassa paṭipiṃsanaṃ11 pupphitassa viya ca pupphassa
paṭipupphanan ti. rahogatassā 'ti rahasi gatassa. paṭisallī-
nassā 'ti tato tato paṭikkamitvā sallīnassa ekībhāvaṃ gatassā
'ti vuttaṃ hoti. atha kho āyasmato Dabbassa Mallaputtassa
etad ahosīti yannūnāhaṃ saṅghassa senāsanaṃ ca paññapey-
yaṃ12 bhattāni ca uddiseyyan ti, thero kira attano katakicca-
bhāvaṃ disvā ahaṃ imaṃ antimasarīraṃ dhāremi tañ ca kho
vātamukhe ṭhitapadīpo13 viya aniccatāmukhe ṭhitaṃ na
cirass'14 eva nibbāyanadhammaṃ yāva na nibbāyati tāva
kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyyaṃ ti cin-
tento iti paṭisaṃcikkhati tiroraṭṭhesu bahukulaputtā15 bha-
gavantaṃ adisvā 'va pabbajanti te bhagavantaṃ passissāma
c' eva vandissāma 'ti ca16 dūrato pi āgacchanti tatra yesaṃ
senāsanaṃ na ppahoti te silāpaṭṭake pi seyyaṃ kappenti
pahomi kho panāhaṃ attano ānubhāvena tesaṃ17 tesaṃ
--------------------------------------------------------------------------
1 Ssp. saṅkhaṃ.
2 Bp. -vassiko.
3 Ssp. uttari.
4 Bp.Ssp. catūsu.
5 Bp.Ssp. catūhi.
6 Ssp. paṭicayo.
7 Ssp. omits kiccassa puna.
8 Bp.Ssp. vatthassa.
9 Bp. adds n' atthi.
10 Bp. pisitassa ; Ssp. piṭṭhassa.
11 Bp. -pisanaṃ.
12 Ssp. paññā-.
13 Bp. ṭhito padīpo.
14 Bp. cirassaṃ and omits evaṃ.
15 Bp.Ssp. bahū-.
16 Bp. -ssāma cā 'ti for -ssāmā ti ca.
17 Bp. omits one tesaṃ.


[page 577]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     577
kulaputtānaṃ1 icchāvasena pāsāda-vihāra-aḍḍhayogādīni2
3 mañcapīṭhakattharaṇāni4 senāsanāni nimminitvā dātuṃ puna
divase c' ettha ekacce ativiya kilantarūpā honti, te gāravena
bhikkhūnaṃ purato ṭhatvā bhattāni pi na uddisāpenti, ahaṃ
kho pana tesaṃ5 bhattāni pi uddisituṃ pahomīti. iti
paṭisaṃcikkhantassa atha kho āyasmato Dabbassa Malla-
puttassa etad ahosi yannūnāhaṃ saṅghassa senāsanañ ca
paññāpeyyaṃ6 bhattāni ca uddiseyyaṃ ti, nanu ca imāni
dve ṭhānāni bhassārāmatādim anuyuttassa yuttāni ayañ ca
khīṇāsavo nippapañcārāmo imassa kasmā imāni patibhaṃsū
'ti. pubbapatthanāya7 coditattā, sabbabuddhānaṃ kira imaṃ
ṭhānantaraṃ pattā sāvakā honti yeva.
     ayañ ca kira8 Padumuttarassa bhagavato kāle aññataras-
miṃ kule paccājāto9 imaṃ ṭhānantaraṃ pattassa bhikkhuno
ānubhāvaṃ disvā aṭṭhasaṭṭhiyā bhikkhusatasahassehi sad-
dhiṃ bhagavantaṃ sattadivasāni nimantetvā mahādānaṃ
datvā pādamūle nipajjitvā10 anāgate tumhādisassa buddhassa
uppannakāle aham pi itthannāmo tumhākaṃ sāvako viya
senāsanapaññāpako ca bhattuddesako ca assaṃ ti patthanaṃ11
akāsi. bhagavā anāgataṃ saññāṇaṃ12 pesetvā addasa, disvā13
ito kappasatasahassassa accayena Gotamo nāma buddho
uppajjissati tadā tvaṃ Dabbo nāma Mallaputto hutvā jātiyā
sattavasso nikkhamma pabbajitvā arahattaṃ sacchikarissasi
imañ ca ṭhānantaraṃ lacchasīti vyākāsi. so tato ppabhuti14
dānasīlādīni pūrayamāno devamanussasampattiṃ anubha-
vitvā amhākaṃ bhagavato kāle tena bhagavatā vyākatasa-
disam eva arahattaṃ sacchākāsi, ath' assa rahogatassa kinnu
kho ahaṃ saṅghassa veyyāvaccaṃ kareyyan ti cintayato
tāya pubbapatthanāya15 coditattā imāni dve ṭhānāni paṭi-
bhaṃsū 'ti. ath' assa etad ahosi ahaṃ kho anissaro16 attani
satthārā saddhiṃ ekaṭṭhāne vasāmi sace maṃ bhagavā anu-
--------------------------------------------------------------------------
1 Ssp. bahukula-.
2 Ssp. -vihāre-.
3 Ssp. samañca-.
4 Bp. -ṇādīni ca.
5 Ssp. pan' etesaṃ for pana tesaṃ.
6 Bp. pañña-.
7 Ssp. -paṭṭhanāya.
8 Bp.Ssp. omit kira.
9 Ssp. pacchājāto.
10 Ssp. nipatitvā.
11 Ssp. paṭṭhanaṃ.
12 Ssp. sañānaṃ.
13 Ssp. inserts ca.
14 Ssp. pabhūti.
15 Ssp. -paṭṭha-.
16 Bp. inserts 'smi.


[page 578]
578                         Samantapāsādikā                          [Bhvibh_II.8
jānissati imāni dve ṭhānāni samādiyissāmīti bhagavato san-
tikaṃ agamāsi, tena vuttaṃ atha kho āyasmā Dabbo Malla-
putto . . . pe1 . . . bhattāni ca uddisituṃ ti. atha naṃ
bhagavā sādhu sādhu Dabbā 'ti sampahaṃsitvā2 yasmā ara-
hati evarūpo agatigamanaparibāhiro bhikkhu imāni dve
ṭhānāni vicāretuṃ tasmā tena hi tvaṃ Dabba saṅghassa senā-
sanañ ca paññapehi bhattāni ca uddisā 'ti āha. bhagavato
paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho assosi
sampaṭicchīti vuttaṃ hoti. paṭhamaṃ Dabbo yācitabbo ti
kasmā bhagavā yācāpeti, garahamocanatthaṃ,3 passati hi
bhagavā anāgate Dabbassa imaṃ ṭhānantaraṃ4 nissāya
Mettiyabhummajakānaṃ vasena mahāupaddavo uppajjissati,
tatra keci garahissanti ayaṃ tuṇhībhūto attano kammaṃ
akatvā kasmā īdisaṃ ṭhānantaraṃ4 vicāretīti, tato aññe
vakkhanti ko imassa doso eteh' eva5 yācitvā ṭhapito ti, evaṃ
garahato muccissatīti, evaṃ garahamocanatthaṃ3 yācāpetvā
pi puna yasmā asammate bhikkhusmiṃ saṅghassa majjhe
kiñci kathīyamāne6 khīyanadhammo7 uppajjati ayaṃ kasmā
saṅghamajjhe uccāsaddaṃ karoti issariyaṃ dassetīti, sam-
matena8 pana kathente mā āyasmanto kiñci avacuttha sam-
mato bhikkhu9 ayaṃ kathetu yathāsukhaṃ ti vattāro honti,10
asammatañ ca abhūtena abbhācikkhantassa lahukā11 āpatti
hoti dukkaṭamattā, sammataṃ pana abbhācikkhato garutarā
pācitti12 āpatti hoti, atha sammato bhikkhu āpattiyā garu-
bhāvena13 verīhi14 pi duppadhaṃsiyataro15 hoti, tasmā taṃ
āyasmantaṃ sammannāpetuṃ vyattena bhikkhunā ti ādim āha.
kiṃ pana dve sammutiyo ekassa dātuṃ vaṭṭantīti, na kevalaṃ
dve, sace pahoti terasā 'pi dātuṃ vaṭṭanti, appahontānaṃ
pana ekāpi dvinnaṃ vā tiṇṇaṃ vā dātuṃ16 vaṭṭati.
     sabhāgānan ti guṇasabhāgānaṃ na mittasanthavasabhā-
gānaṃ, ten' ev' āha ye te bhikkhū suttantikā tesaṃ ekajjhan ti
--------------------------------------------------------------------------
1 Bp. pa for pe.
2 Bp. -setvā.
3 Bp. garahā-.
4 Bp.Ssp. ṭhānaṃ.
5 Ssp. eso teh' eva for doso eteh' eva.
6 Bp.Ssp. kathaya-.
7 Bp.Ssp. khiyyana-.
8 Ssp. sammate.
9 Bp.Ssp. omit.
10 Bp.Ssp. bhavanti.
11 Ssp. lahuk'.
12 Bp.Ssp. pācittiy'.
13 Bp. garukabhāvena.
14 Ssp. verikehi.
15 Bp. dubba- ; Ssp. duppaddhaṃ-.
16 Ssp. adds na.


[page 579]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     579
ādi, yā vatakā1 hi suttantikā honti te uccinitvā2 ekato tesaṃ
anurūpam eva senāsanaṃ paññapeti,3 evaṃ sesānaṃ.
kāyadaḍḍhibahulā4 ti kāyassa daḷhabhāvakaraṇabahulā5 kā-
yaposanabahulā ti attho, imāya pi6 ce āyasmanto ratiyā ti
imāya saggamaggassa tiracchānabhūtāya tiracchānakathāra-
tiyā. acchissantīti viharissanti. tejodhātuṃ samāpajjitvā ten'
ev' ālokenā 'ti tejokasiṇacatutthajjhānaṃ samāpajjitvā vuṭ-
ṭhāya abhiññāñāṇena aṅgulijālanaṃ7 adhiṭṭhāya ten' eva
tejodhātusamāpattijanitena8 aṅgulijālālokenā9 'ti attho.
ayaṃ pana therassa ānubhāvo na cirass' eva sakala Jambu-
dīpe10 pākaṭo ahosi, taṃ sutvā iddhipāṭihāriyaṃ daṭṭhukāmā11
apissu12 bhikkhū sañcicca vikāle āgacchanti, te sañcicca dūre
apadisantīti jānantā 'va dūre apadisanti, kathaṃ, amhākaṃ
āvuso Dabba Gijjhakūṭe ti iminā nayena. aṅguliyā jalamā-
nāya purato purato gacchatīti sace eko bhikkhu hoti sayam
eva gacchati, sace bahū honti bahū attabhāve nimminā ti,
sabbe attanā sadisā eva senāsanaṃ paññapenti,3 ayaṃ mañco
ti ādīsu pana there ayaṃ mañco ti vadante nimmitāpi attano
attano gatagataṭṭhāne13 ayaṃ mañco ti vadanti, evaṃ sabba-
padesu, ayaṃ hi nimmitānaṃ dhammatā.
          ekasmiṃ bhāsamānasmiṃ sabbe bhāsanti nimmitā
          ekasmiṃ tuṇhī māsīne14 sabbe tuṇhī bhavanti te ti.
     yasmiṃ pana vihāre mañcapīṭhādīni na paripūranti tas-
miṃ15 attano ānubhāvena pūrenti, tena nimmitānaṃ avat-
thukaṃ16 vacanaṃ na hoti. senāsanaṃ paññapetvā 3 punad
eva Veḷuvanaṃ paccāgacchatīti tehi saddhiṃ janapadakathaṃ
kathento na nisīdati attano vasanaṭṭhānam eva paccāgacchati.
     Mettiyabhummajakā ti Mettiyo c' eva Bhummajako ca,
chabbaggiyānaṃ aggapurisā ete. lamākāni ca bhattānīti
--------------------------------------------------------------------------
1 Bp. yāvatiyā ; Ssp. yāvatikā.
2 Bp. repeats this.
3 Ssp. paññā-.
4 Bp. -daḷhība- ; Ssp. -daḷhiba-.
5 Bp. daḷhī-.
6 Bp. pime ; Ssp. pīme for pi ce.
7 Bp. -jalanaṃ ; Ssp. -jjalanaṃ.
8 Ssp. -pattiyā janitena.
9 Ssp. -jjālā-.
10 Ssp. Jambūdīpe.
11 Ssp. adds āgamiṃsu.
12 Bp. apisu.
13 Ssp. gataṭṭhāne
14 Bp. māsine.
15 Ssp. omits.
16 Bp. -ka.


[page 580]
580                         Samantapāsādikā                          [Bhvibh_II.8
senāsanāni tāva navakānaṃ lāmakāni pāpuṇantīti anac-
chariyaṃ etaṃ, bhattāni pana salākāyo pacchiyaṃ vā cīva-
rabhoge vā pakkhipitvā aloḷetvā1 ekam ekaṃ uddharitvā
paññāpenti,2 tāni pi tesaṃ3 mandapuññatāya lāmakāni sabba-
pacchimān' eva pāpuṇanti, yam pi ekacārikabhattaṃ hoti,4
tam pi etesaṃ pattadivase lāmakaṃ vā hoti, ete vā disvā 'va
paṇītaṃ adatvā lāmakam eva denti. abhisaṅkhārikan ti
nānāsambhārehi abhisaṅkharitvā kataṃ, sajjitaṃ5 susampā-
ditan ti attho. kaṇājakan ti sakuṇḍakabhattaṃ.6 bilaṅga-
dutiyan ti kañjikadutiyaṃ.7 kalyāṇabhattiko ti kalyāṇaṃ
sundaraṃ ativiyapaṇītaṃ bhattam assā 'ti kalyāṇabhattiko,
paṇītadāyakattā bhatten' eva paññāto. catukkabhattaṃ dehīti
cattāri bhattāni deti, taddhitavohārena pana catukkabhattan
ti vuttaṃ. upatiṭṭhitvā parivisatīti sabbakammante vissaj-
jetvā mahantaṃ pūjāyasakkāraṃ katvā samīpe ṭhatvā
parivisati. odanena pucchantīti odanahatthā upasaṅkamitvā
kiṃ bhante odanaṃ demā 'ti pucchanti, evaṃ karaṇatthe yevā
etaṃ8 karaṇavacanaṃ hoti, esa nayo sūpādīsu. svātanāyā
'ti sve bhavo bhattaparibhogo svātano tass' atthāya, svātanāya
sve kattabbassa bhattaparibhogass' atthāyā 'ti vuttaṃ hoti.
uddiṭṭhaṃ hotīti pāpetvā dinnaṃ hoti. Mettiyabhummajakā-
naṃ kho gahapatīti idaṃ thero asamannāharitvā āha, evaṃ
balavati9 hi tesaṃ mandapuññatā yaṃ sativepullappattānam10
pi asamannāhāro hoti. ye je ti ettha je ti dāsiṃ ālapati.
hīyyo11 kho āvuso amhākan ti rattiṃ sammantayamānā atīta-
divasabhāgaṃ12 sandhāya hīyyo11 ti vadanti. na cittarūpan
ti na cittānurūpaṃ, yathā pubbe yattakaṃ icchanti tattakaṃ
supanti, na evaṃ supiṃsu appakam eva supiṃsū 'ti vuttaṃ
hoti. bahārāmakoṭṭhake ti Veḷuvanavihārassa bahidvārakoṭ-
ṭhake. pattakkhandhā ti patitakkhandhā khandhaṭṭhikaṃ
nāmetvā nisinnā. pajjhāyantā ti padhūpāyantā. yato nivā-
--------------------------------------------------------------------------
1 Ssp. aloletvā.
2 Bp. pañña-.
3 Ssp. nesaṃ.
4 Ssp. inserts ekavārikabhattan nāma paṇītappaṇītaṃ samodhā-
     netvā therato yāva navakā gāhāpetabbaṃ for hoti.
5 Bp.Ssp. susajjitaṃ.
6 Bp. sakoṇḍa-.
7 Bp. -jiyadu-.
8 Bp.Ssp. omit.
9 Bp. -vatīti and omits hi ; Ssp. -vatī. 10 Ssp. -pullattappattānam.
11 Bp. hiyyo ; Ssp. hīyo.
12 Bp.Ssp. atītaṃ divasa-.


[page 581]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     581
taṃ tato pavātan1 ti yattha nivātaṃ appako pi vāto n' atthi
tatthā mahāvāto uṭṭhito ti adhippayo.2 udakaṃ maññe
ādittan ti udakaṃ viya ādittaṃ. sarasi tvaṃ Dabba evarūpaṃ
kattā ti tvaṃ Dabba evarūpaṃ kattā sarasi, athavā sarasi
tvaṃ Dabba evarūpaṃ yathāyaṃ bhikkhunī āha, kattā3 āsi
evarūpaṃ yathāyaṃ bhikkhunī āhā 'ti evaṃ yojetvā p' ettha4
attho daṭṭhabbo, ye pana katvā ti paṭhanti tesaṃ ujukam
eva. yathā maṃ bhante bhagavā jānātīti thero kiṃ dasseti,
bhagavā bhante sabbaññū ahañ ca khīṇāsavo n' atthi mayhaṃ
vatthupatisevanā5 taṃ maṃ bhagavā jānāti, tatr' āhaṃ kiṃ
vakkhāmi yathā maṃ bhagavā jānāti tath' ev' āhaṃ daṭṭhab-
bo ti. na kho Dabba Dabbā evaṃ nibbeṭhentīti ettha na
kho Dabba Dabbā6 paṇḍitā yathā tvaṃ parappaccayena7
nibbeṭhesi evaṃ na8 nibbeṭhenti, api ca kho yad eva sāmañ-
ñātaṃ9 tena nibbeṭhentīti evam attho daṭṭhabbo. sace
tayā kataṃ10 katan ti iminā kiṃ dasseti, na hi sakkā parisaba-
lena11 vā pakkhūpatthambhena12 vā akārako kārako kātuṃ
kārako vā akārako katuṃ, tasmā yaṃ sayaṃ kataṃ vā aka-
taṃ vā tad eva vattabban ti dasseti.
     kasmā pana bhagavā jānanto pi ahaṃ jānāmi khīṇāsavo
tvaṃ n' atthi tuyhaṃ doso ayaṃ bhikkhunī musāvādinīti
nāvocā 'ti. parānuddayatāya,13 sace hi bhagavā yaṃ yaṃ
jānāti taṃ taṃ vadeyya aññena pārājikaṃ āpannena puṭṭho14
ahaṃ jānāmi tvaṃ pārājiko ti vattabbaṃ bhaveyya, tato so
puggalo ayaṃ pubbe Dabbaṃ Mallaputtaṃ suddhaṃ katvā
idāni maṃ asuddhaṃ karoti kassa dāni kiṃ vadāmi yatra
satthā 'pi sāvakesu chandāgatiṃ gacchati kuto imassa sabbañ-
ñubhāvo ti āghātaṃ bandhitvā apāyūpago bhaveyya. tasmā
bhagavā imāya parānuddayatāya13 jānanto pi nāvoca, kiñ ca
bhīyyo15 upavādaparivajjanato pi10 nāvoca, yadi hi bhagavā
--------------------------------------------------------------------------
1 Bp. savātan.
2 Ssp. attho.
3 Bp. kattā c' āsi ; Ssp. kattā 'vāsi.
4 Ssp. c' ettha.
5 Ssp. vatthukāmapaṭi-.
6 Bp. omits Dabbā.
7 Bp.Ssp. parapacc-.
8 Bp.Ssp. omit na.
9 Bp.Ssp. sāmaṃ ñātaṃ.
10 Ssp. omits.
11 Ssp. -bbalena.
12 Bp. pakkhu-.
13 Ssp. -nudaya-.
14 Ssp. puṭṭhena.
15 Bp.Ssp. bhiyyo.
     


[page 582]
582                         Samantapāsādikā                          [Bhvibh_II.8
evaṃ vadeyya evaṃ upavādo bhaveyya Dabbassa Malla-
puttassa vuṭṭhānaṃ nāma bhāriyaṃ sammāsambuddhaṃ
pana sakkhiṃ labhitvā vuṭṭhito ti. idañ ca vuṭṭhānalak-
khaṇaṃ maññamānā buddhakāle pi sakkhinā suddhi vā
asuddhi vā hoti mayaṃ jānāma ayaṃ puggalo asuddho ti
evaṃ pāpabhikkhū lajjim pi vināseyyuṃ ti. api ca anāgate
pi bhikkhū otiṇṇe vatthusmiṃ codetvā sāretvā sace tayā
kataṃ katan ti vadehīti lajjīnaṃ paṭiññaṃ gahetvā kammaṃ
karissantīti vinayalakkhaṇe tantiṃ ṭhapento ahaṃ jānāmīti
avatvā sace tayā kataṃ katan ti vadehīti āha. nābhijānāmi
supinantena pi methunaṃ dhammaṃ paṭisevitā ti supinantena
pi methunaṃ dhammaṃ na abhijānāmi1 na paṭisevitā ahan
ti vuttaṃ hoti, athavā paṭisevitā hutvā supinantena pi
methunaṃ dhammaṃ na jānāmīti vuttaṃ hoti, ye pana
paṭisevitvā ti paṭhanti tesaṃ ujukam eva. pag eva jāgaro ti
jāgaranto pana paṭhamaṃ yeva na jānāmīti. tena hi bhik-
khave Mettiyaṃ bhikkhuniṃ nāsethā 'ti yasmā Dabbassa ca2
imissā ca vacanaṃ na ghaṭīyati3 tasmā Mettiyaṃ bhikkhuniṃ
nāsethā 'ti vuttaṃ hoti. tattha tisso nāsanā liṅganāsanā
saṃvāsanāsanā daṇḍakammanāsanā ti, tāsu dūsako nāsetabbo
ti ayaṃ liṅganāsanā, āpattiyā adassane vā appaṭikamme4
pāpikāya ca5 diṭṭhiyā appaṭinissagge4 vā ukkhepaniyakam-
maṃ6 karonti7 ayaṃ saṃvāsanāsanā, cara pi re vinassā ti
daṇḍakammaṃ karonti7 ayaṃ daṇḍakammanāsanā, idha
pana liṅganāsanaṃ sandhāy' āha Mettiyaṃ bhikkhuniṃ nāse-
thā ti. ime ca bhikkhū anuyuñjathā 'ti iminā imaṃ dīpeti
ayaṃ bhikkhunī attano dhammatāya akārikā addhā aññehi
uyyojitā, tasmā yehi uyyojitā ime ca bhikkhū anuyuñjatha
gavesatha jānāthā 'ti.
     kiṃ pana bhagavatā Mettiyā bhikkhunī paṭiññāya nāsitā
apaṭiññāya8 nāsitā ti, kiñ c' ettha yadi tāva paṭiññāya nāsitā
thero kārako hoti sadoso,9 atha apaṭiññāya8 thero akārako
hoti niddoso. Bhātiyarājakāle pi Mahāvihāravāsīnañ ca
--------------------------------------------------------------------------
1 Ssp. nābhi-.
2 Bp. omits ca.
3 Bp. ghaṭayati ; Ssp. ghaṭati.
4 Ssp. apaṭi-.
5 Bp.Ssp. omit ca.
6 Ssp. -panīya-.
7 Bp. karoti.
8 Bp. appa-.
9 Ssp. omits.


[page 583]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     583
Abhayagirivāsīnañ ca therānaṃ imasmiṃ yeva pade1 vivādo
ahosi, Abhayagirivāsīno pi attano suttaṃ vatvā tumhākaṃ
vāde thero kārako hotīti vadanti, Mahāvihāravāsīno pi attano
suttaṃ vatvā tumhākaṃ vāde thero akārako2 hotīti vadanti,
pañho na chijjati, rājā sutvā there sannipātetvā3 Dīghakārā-
yanaṃ nāma brāhmaṇajātiyaṃ amaccaṃ therānaṃ kathaṃ
suṇāhīti āṇāpesi. amacco kira paṇḍito bhāsantarakusalo,
so āha vadantu4 therā suttan ti, tato Abhayagiritherā attano
suttaṃ vadiṃsu: tena hi bhikkhave Mettiyaṃ bhikkhuniṃ
sakāya paṭiññāya nāsethā ti, amacco bhante tumhākaṃ vāde
thero kārako hoti sadoso ti āha. Mahāvihāravāsino pi attano
suttaṃ vadiṃsu: tena hi bhikkhave Mettiyaṃ bhikkhuniṃ
nāsethā 'ti, amacco bhante tumhākaṃ vāde thero akārako
hoti niddoso ti āha. kiṃ pan' ettha yuttaṃ yaṃ pacchā
vuttaṃ, vicāritaṃ h' etaṃ aṭṭhakathācariyehi, bhikkhu
bhikkhuṃ amūlakena antimavatthunā anuddhaṃseti saṅghā-
diseso, bhikkhuniṃ anuddhaṃseti dukkaṭaṃ. Kurundiyaṃ
pana musāvāde pācittiyan ti vuttaṃ, tatrāyaṃ vicāraṇā:-
purimanaye tāva anuddhaṃsanādhippāyattā dukkaṭam eva
yujjati, yathā sati pi musāvāde bhikkhuno bhikkhusmiṃ
saṅghādiseso, sati pi musāvāde asuddhaṃ suddhadiṭṭhino
akkosādhippāyena vadantassa omasavāden' eva pācittiyaṃ
na sampajānamusāvādena, evaṃ idhāpi anuddhaṃsanādhip-
pāyattā sampajānamusāvāde pācittiyaṃ na yujjati dukkaṭam
eva yuttaṃ. pacchimanaye pi musāvādattā pācittiyam eva
yujjati, vacanappamāṇato hi anuddhaṃsanādhippāyena bhik-
khussa bhikkhusmiṃ saṅghādiseso. akkosādhippāyassa 5ca
omasavādo. bhikkhussa5 pana bhikkhuniyā dukkaṭan ti
vacanaṃ n' atthi, sampajānamusāvāde pācittiyan ti vacanam
atthi, tasmā pācittiyam eva yujjati, tatra pana idaṃ upaparik-
khitabbaṃ, anuddhaṃsanādhippāye asati pācittiyaṃ, tas-
miṃ sati kena bhavitabban ti. tatra yasmā musābhaṇantassa
pācittiye siddhe pi amūlakena saṅghādisesena anuddhaṃsane
visuṃ pācittiyaṃ vuttaṃ, tasmā anuddhaṃsanādhippāye sati
--------------------------------------------------------------------------
1 Ssp. vāde.
2 Bp.Ssp. kārako.
3 Ssp. -pātāpetvā.
4 Bp. adds tāva.
5-5 Ssp. ‘musāvāde bhikkhussa bhikkhusmiṃ saṅghādiseso akkosādhip-
     pāyassa ca omasavāde bhikkhussa' for ‘ca omasavādo. bhikkhussa.'


[page 584]
584                         Samantapāsādikā                          [Bhvibh_II.8
sampajānamusāvāde pācittiyassa okāso na dissati, na ca
sakkā anuddhaṃsentassa anāpattiyā bhavitun ti, purimanayo
c' ettha1 parisuddhataro khāyati, tasmā2 bhikkhunī bhikkhu-
niṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso,
bhikkhuṃ anuddhaṃseti dukkaṭaṃ, tatra saṅghādiseso
vuṭṭhānagāminī3 dukkaṭaṃ desanāgāmī etehi nāsanaṃ4 n'
atthi, yasmā5 pana sā pakatiyā 'va dussīlā pāpabhikkhunī
idāni6 sayam eva dussīl' amhīti7 vadati tasmā naṃ bhagavā
asuddhattā yeva nāsesi.8
     atha kho Mettiyabhummajakā ti evaṃ Mettiyaṃ bhikkhuniṃ
nāsetha ime ca bhikkhū anuyuñjathā 'ti vatvā uṭṭhāyāsanā
vihāraṃ paviṭṭhe bhagavati tehi bhikkhūhi detha dāni imissā
setakānīti nāsiyamānaṃ taṃ bhikkhuniṃ disvā te bhikkhū
taṃ mocetukāmatāya attano aparādhaṃ9 āvikariṃsu, etam
atthaṃ dassetuṃ atha kho Mettiyabhummajakā ti ādi vuttaṃ.
duṭṭho doso ti dūsito c' eva dūsako ca, uppanne hi dose puggalo
tena dosena dūsito hoti pakatibhāvaṃ jahāpito tasmā duṭṭho
ti vuccati, parañ ca dūseti vināseti tasmā doso ti vuccati, iti
duṭṭho doso ti ekass' ev' etaṃ puggalassa ākāranānattena
dassitaṃ10 tena vuttaṃ duṭṭho doso ti dūsito c' eva dūsako
cā 'ti tattha saddalakkhaṇaṃ pariyesitabbaṃ, yasmā pana
so duṭṭho doso ti saṅkhyaṃ gato paṭighasamaṅgipuggalo11
kupitādibhāve ṭhito 'va hoti, ten' assa padabhājane kupito
ti ādi vuttaṃ, tattha kupito ti kuppabhāvaṃ pakatito cavana-
bhāvaṃ patto. anattamano ti na sakamano attano vase
aṭṭhitacitto, api ca pītisukhehi na attamano na attacitto12 ti
anattamano. na abhiraddho13 na sukhito na vā pasādito ti
anabhiraddho. paṭighena āhataṃ cittam assā 'ti āhatacitto,
cittathaddhabhāvaṃ14 cittakacavarasaṅkhātaṃ paṭighakhi-
--------------------------------------------------------------------------
1 Bp.Ssp. v' ettha.
2 Ssp. tathā.
3 Bp.Ssp. -gāmī.
4 Ssp. -sanā.
5 Ssp. inserts ‘yaṃ pi sā bhagavato pūrato ṭhatvā musā abhaṇi
     ten' assā sampajānamusāvāde pācittiyaṃ imināpi nāsanā n' atthi.'
6 Bp.Ssp. add ca.
7 Bp. dussīlā 'mhīti for dussīl' amhīti.
8 Bp. nāsesīti ; Ssp. nāsāpesi.
9 Bp. apparādhaṃ.
10 Bp.Ssp. nidassanaṃ.
11 Bp. -maṅgi-.
12 Ssp. nipatacitto for na attacitto.
13 Bp.Ssp. anabhiraddho ti for na abhiraddho.
14 Bp. -bhāva ; Ssp. cittattha-.


[page 585]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     585
laṃ1 jātam assā 'ti khilajāto.2 appatīto ti nappatīto3 pītisu-
khādīhi vajjito, na abhisaṭo ti attho. padabhājane pana
yesaṃ dhammānaṃ vasena appatīto hoti te dassetuṃ tena
ca kopenā 'ti ādi vuttaṃ, tattha tena ca kopenā 'ti yena
duṭṭho ti ca kupito ti ca vutto, ubhayam pi h' etaṃ pakati-
jahanato4 ekākāraṃ hoti, tena ca dosenā 'ti yena dosena5 doso
ti vutto. imehi dvīhi saṅkhārakkhandham eva dasseti.
tāya ca anattamanatāyā 'ti yāya anattamano ti vutto, tāya ca
anabhiraddhiyā 'ti yāya anabhiraddho ti vutto,imehi dvīhi
vedanākkhandhaṃ dasseti. amūlakena pārājikenā 'ti ettha
nāssa mūlakan6 ti amūlakaṇ taṃ pan' assa amūlakattaṃ
yasmā codakavasena adhippetaṃ na cuditakavasena tasmā
tam atthaṃ dassetuṃ padabhājane amūlakaṃ nāma adiṭṭhaṃ
asutaṃ7 aparisaṅkitan ti āha, tena imaṃ dīpeti yaṃ pārāji-
kaṃ codakena cuditakam hi puggale n' eva diṭṭhaṃ na sutaṃ
na parisaṅkitaṃ idaṃ etesaṃ dassanasavaṇaparisaṃkitasaṅ-
khātānaṃ8 mūlānaṃ abhāvato amūlakaṃ nāma, taṃ pana
so āpanno vā hotu anāpanno vā etaṃ idha appamāṇan ti.
tattha adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacak-
khunā vā adiṭṭhaṃ. asutaṃ nāma tath' eva kenaci vucca-
mānaṃ na sutaṃ. aparisaṅkitaṃ nāma cittena aparisaṅki-
taṃ. diṭṭhaṃ nāma attanā vā parena vā pasādacakkhunā
vā dibbacakkhunā vā diṭṭhaṃ. sutaṃ nāma tath eva sutaṃ.
parisaṅkitam pi9 attanā vā parena vā parisaṅkitaṃ. tattha
attanā diṭṭhaṃ diṭṭham eva parehi diṭṭhaṃ attanā sutaṃ,
parehi sutaṃ parehi saṅkitan ti idaṃ pana sabbam pi attanā
sutaṭṭhāne yeva tiṭṭhati, parisaṅkitaṃ pana tividhaṃ diṭ-
ṭhaparisaṅkitaṃ sutaparisaṅkitaṃ mutaparisaṅkitan ti. tat-
tha diṭṭhaparisaṅkitaṃ nāma eko bhikkhu uccārapassāva-
kammena gāmasamīpe ekaṃ gumbaṃ paviṭṭho, aññatarāpi
itthī kenacid eva karaṇīyena taṃ gumbaṃ pavisitvā nivattā,
nāpi bhikkhu itthiṃ addasa10 itthī bhikkhuṃ adisvā 'va ubho
pi yathāruciṃ11 pakkantā, aññataro bhikkhu ubhinnaṃ tato
--------------------------------------------------------------------------
1 Bp.Ssp. -khīlaṃ.
2 Bp.Ssp. khīla-.
3 Ssp. nappati ito.
4 Bp.Ssp. pakatibhāvaṃ jahāpanato for this.
5 Bp. Ssp. omit.
6 Bp.Ssp. mūlan.
7 Ssp. assutaṃ, sic passim.
8 Ssp. -ssavaṇa-.
9 Ssp. nāma for pi.
10 Bp. inserts na ; Ssp. na ca.
11 Bp. -ruci.


[page 586]
586                         Samantapāsādikā                          [Bhvibh_II.8
nikkhamanaṃ sallakkhetvā addhā imesaṃ kataṃ vā karissanti
vā ti parisaṅkati, idaṃ diṭṭhaparisaṅkitaṃ nāma. sutapa-
risaṅkitaṃ nāma idh' ekacco andhakāre vā paṭicchanne vā
okāse mātugāmena saddhiṃ bhikkhuno tādisaṃ paṭisanthā-
ravacanaṃ suṇāti samīpe aññaṃ vijjamānakam1 pi atthi
n' atthīti na jānāti so addhā imesaṃ kataṃ vā karissanti vā
ti parisaṅkati, idaṃ sutaparisaṅkitaṃ nāma. mutaparisaṇ-
kitaṃ nāma sambahulā dhuttā rattibhāge pupphagandha-
maṃsasurādīni gahetvā itthīhi saddhiṃ ekaṃ paccantavi-
hāraṃ gantvā maṇḍape vā bhojanasālādīsu vā yathāsukhaṃ
kīḷitvā pupphādīni vikiritvā2 gatā, punadivase bhikkhū taṃ
vippakāraṃ disvā kass' idaṃ kamman ti vicinantā,3 tatra ca
kenaci bhikkhunā pag eva vuṭṭhahitvā vattasīsena maṇḍa-
paṃ vā bhojanasālaṃ vā paṭijaggantena pupphādīni āmaṭ-
ṭhāni honti, kenaci upaṭṭhākakulato ābhatehi4 pupphādīhi
pūjā katā hoti, kenaci bhesajjatthaṃ ariṭṭhaṃ pītaṃ hoti,
atha te kass' idaṃ kamman ti vicinantā bhikkhū5 hattha-
gandhañ ca mukhagandhaṃ ca ghāyitvā te bhikkhū parisaṅ-
kanti, idaṃ mutaparisaṅkitaṃ nāma.6 tattha diṭṭhaṃ
atthi samūlakaṃ atthi amūlakaṃ diṭṭham eva atthi saññā-
samūlakaṃ atthi saññāamūlakaṃ, esanayo sutamutapadesu7
pi, parisaṅkite pana diṭṭhaparisaṅkitaṃ atthi samūlakaṃ
atthi amūlakaṃ diṭṭhaparisaṅkitam eva atthi saññāsamūla-
kaṃ atthi saññāamūlakaṃ. esanayo sutamutaparisaṅkitesu.
tattha diṭṭhaṃ samūlakaṃ nāma pārājikaṃ āpajjantaṃ disvā
'va diṭṭho mayā ti vadati, amūlakaṃ nāma paṭicchannokāsato
nikkhamantaṃ disvā vītikkamaṃ8 adisvā diṭṭho mayā ti
vadati. diṭṭham eva saññāsamūlakaṃ nāma disvā 'va diṭ-
ṭhasaññī hutvā codeti, saññāamūlakaṃ nāma pubbe pārāji-
kavītikkamaṃ disvā pacchā adiṭṭhasaññījāto so saññāya
amūlakaṃ katvā diṭṭho mayā ti codeti, etena nayena sutamu-
taparisaṅkitāni9 pi vitthārato veditabbāni, ettha ca sabbap-
pakāreṇāpi10 samūlakena vā saññāsamūlakena vā codentassa
anāpatti, amūlakena vā pana6 saññāamūlakena vā codentass'
--------------------------------------------------------------------------
1 Bp. -māna.
2 Ssp. vikī-.
3 Ssp. -nanti.
4 Ssp. āhaṭehi.
5 Bp. inserts tesaṃ.
6 Ssp. omits.
7 Bp.Ssp. sute for this.
8 Bp. -manaṃ.
9 Bp. sutapari-.
10 Ssp. inserts diṭṭhaṃ.


[page 587]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     587
eva āpatti. anuddhaṃseyyā 'ti dhaṃseyya1 padhaṃseyya
abhibhaveyya ajjhotthareyya. taṃ pana anuddhaṃsanaṃ
yasmā attanā codento pi parena2 codāpento pi karoti yeva,
tasmā3 padabhājane codeti vā codāpeti vā ti vuttaṃ, tattha
codetīti pārājikadhammaṃ4 āpanno 'sīti ādīhi vacanehi sayaṃ
codeti, tassa vācāya vācāya saṅghādiseso. codāpetīti attanā
samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpeti, so tassa vacanena
taṃ codeti, codāpakass' eva vācāya vācāya saṅghādiseso.
atha kho5 so pi mayā diṭṭhaṃ sutaṃ atthīti codeti dvinnam
pi janānaṃ vācāya vācāya saṅghādiseso.
     codanappabhedakosallatthañ6 ca7 pan' ettha ekavatthu
ekacodakādicatukkaṃ tāva veditabbaṃ. tattha eko bhik-
khu ekaṃ bhikkhuṃ ekena vatthunā codeti imissā codanāya
ekaṃ vatthuṃ eko codako, sambahulā ekaṃ ekavatthunā8
codenti pañcasatā Mettiyabhummajakapamukhā9 chabbag-
giyā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtam iva, imissā
codanāya ekaṃ vatthu nānā codakā, eko bhikkhu ekaṃ
bhikkhuṃ sambahulehi vatthūhi codeti imissā codanāya
nānā vatthūni eko codako, sambahulā sambahule sambahulehi
vatthūhi codenti, imissā codanāya nānā vatthūni nānā codakā.
codetuṃ pana ko labhati ko na labhatīti dubbalocodakava-
canaṃ tāva gahetvā koci na labhati, dubbalacodako nāma
sambahulesu kathāsallāpena nisinnesu eko ekaṃ ārabbha
anodissakaṃ10 katvā pārājikavatthuṃ katheti, añño taṃ
sutvā itarassa gantvā āroceti, so taṃ upasaṅkamitvā tvaṃ
kira maṃ idañ cidañ11 ca vadasīti vadati. so nāhaṃ evarū-
paṃ jānāmi kathāpavattiyaṃ pana mayā anodissakaṃ10 katvā
vuttam atthi, sace ahaṃ tava imaṃ dukkhuppattiṃ jāneyyaṃ
ettakam pi na katheyyan ti ayaṃ dubbalacodako, tass' etaṃ
kathāsallāpaṃ gahetvā taṃ bhikkhuṃ koci codetuṃ na labhati,
etaṃ pana agahetvā12 sīlasampanno bhikkhu bhikkhuṃ vā7
bhikkhuniṃ vā sīlasampannā ca bhikkhunī bhikkhuniṃ eva
--------------------------------------------------------------------------
1 Ssp. vidhaṃ-.
2 Bp. adds vā.
3 Bp. adds 'ssa.
4 Ssp. -jikaṃ dha-.
5 Bp.Ssp. omit.
6 Ssp. codanāpabhe-.
7 Bp. omits.
8 Ssp. ekena va-.
9 Ssp. -ppamukhā.
10 Ssp. anudi-.
11 Ssp. cīdañ.
12 Bp.Ssp. aggahetvā.


[page 588]
588                         Samantapāsādikā                          [Bhvibh_II.8
codetuṃ labhatīti Mahāpadumatthero āha. Mahāsummat-
thero pana pañcasahadhammikā1 labhantīti āha. Godat-
tatthero2 na koci na labhatīti vatvā bhikkhussa sutvā codeti
bhikkhuniyā sutvā codeti . . . pe . . . titthiyasāvakānaṃ
sutvā codetīti idaṃ suttaṃ āhari. tiṇṇam pi therānaṃ vāde
cuditakass' eva paṭiññāya kāretabbo. ayaṃ pana codanā
nāma dūtaṃ vā paṇṇaṃ vā sāsanaṃ vā pesetvā3 codentassa
sīsaṃ na eti, puggalassa pana samīpe ṭhatvā 'va hatthamud-
dāya vā vacībhedena vā codentass' eva sīsaṃ eti, sikkhāpac-
cakkhānam eva hi hatthamuddāya sīsaṃ na eti, idaṃ pana
anuddhaṃsanaṃ abhūtārocanaṃ ca eti yeva. yo pana dvin-
naṃ ṭhitaṭṭhāne ekaṃ niyametvā codeti so ce jānāti sīsaṃ
eti, itaro jānāti sīsaṃ na eti, dve pi niyametvā codeti eko vā
jānātu dve vā sīsaṃ eti yeva, esanayo4 sambahulesu, taṃ
khaṇaṃ yeva ca jānanaṃ nāma dukkaraṃ5 samayena āvaj-
jitvā ñāte pana ñātam eva hoti pacchā ce jānāti sīsaṃ na eti,
sikkhāpaccakkhāna6-abhūtārocana7-duṭṭhullavācā-attakāma-
duṭṭhadosa-bhūtārocana-sikkhāpadānīti sabbān' eva hi imāni
ekaparicchedāni. evaṃ kāyavācāvasena cāyaṃ duvidhā 'pi
codanā puna diṭṭhacodanā sutacodanā parisaṅkitacodanā ti
tividhā hoti. aparāpi catubbidhā hoti sīlavipatticodanā
ācāravipatticodanā diṭṭhivipatticodanā ājīvavipatticodanā ti,
tattha garukānaṃ dvinnaṃ āpattikkhandhānaṃ vasena sīla-
vipatticodanā veditabbā, avasesānaṃ vasena ācāravipattico-
danā, micchādiṭṭhiantaggāhikādiṭṭhivasena8 diṭṭhivipattico-
danā, ājīvahetupaññattānaṃ channaṃ sikkhāpadānaṃ va-
sena ājīvavipatticodanā veditabbā. aparā 'pi catubbidhā
hoti vatthusandassanā āpattisandassanā saṃvāsapaṭikkhepo
sāmīcipaṭikkhepo ti, tattha vatthusandassanā nāma tvaṃ
methunaṃ dhammaṃ paṭisevi9 adinnaṃ ādiyi10 manussaṃ
ghātayittha abhūtaṃ ārocayitthā 'ti evaṃ pavattā, āpattisan-
dassanā nāma tvaṃ methunadhammapārājikāpattiṃ āpanno
sīti11 evam ādi nayappavattā, saṃvāsapaṭikkhepo nāma n'
--------------------------------------------------------------------------
1 Bp.Ssp. pañca pi saha-.
2 Bp.Ssp. insert pana.
3 Ssp. adds pi.
4 Bp. es' eva nato.
5 Bp. adds aparena.
6 Bp. -kkhānaṃ.
7 Bp. -canaṃ.
8 Ssp. -hika-.
9 Bp. -sevittha.
19 Bp. -yittha.
11 Bp.Ssp. ti.


[page 589]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     589
atthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ
vā ti evaṃ pavatto, ettāvatā pana sīsaṃ na eti, assamaṇo
'si asakyaputtiyo 'sīti ādīhi1 vacanehi saddhiṃ ghaṭīte yeva
sīsaṃ eti. sāmīcipaṭikkhepo nāma abhivādanapaccuṭṭhāna
añjalikammavījanādikammānaṃ akaraṇaṃ, taṃ paṭipāṭiyā
vandanādīni karonto2 ekassa akatvā sesānaṃ karaṇakāle
veditabbaṃ, ettāvatā ca codanā nāma hoti, āpatti pana
sīsaṃ na eti, kasmā, mama vandanādīni na karosīti pucchite
pana assamaṇo 'si asakyaputtiyo 'sīti ādīhi1 vacanehi saddhiṃ
ghaṭite yeva sīsaṃ eti, yāgubhattādinā pana yaṃ icchati taṃ
āpucchati na tāvatā codanā hoti. aparā3 Pātimokkhaṭṭha-
panakkhandhake ekaṃ bhikkhave adhammikaṃ Pātimok-
khaṭṭhapanaṃ ekaṃ dhammikan ti ādiṃ katvā yāva dasa
adhammikāni Pātimokkhaṭṭhapanāni dasa dhammikānīti
evaṃ adhammikā pañcapaññāsadhammikā pañcapaññāsā ti
dasuttarasataṃ codanā vuttā. tā diṭṭhena codentassa dasut-
tarasataṃ sutena codentassa4 dasuttarasataṃ parisaṅkāya5
codentassa dasuttarasatan ti tiṃsādhikāni6 tīṇisatāni honti,
tāni kāyena codentassa vācāya codentassa kāyavācāya7
codentassā 'ti ti-guṇāni katāni navutādhikāni8 navasatāni
honti, tāni attanā codentassā9 parena codāpentassā 'ti10 tatta-
kān' evā 'ti vīsati ūṇāni dvesahassāni honti, puna diṭṭhādi-
bhede samūlakāmūlakavasena anekasahassā codanā hontīti
veditabbā.
     imasmiṃ pana ṭhāne ṭhatvā aṭṭhakathāyaṃ attādānaṃ
ādātukāmena Upālibhikkhunā pañcaṅgasamannāgataṃ attā-
dānan11 ti ca codakena Upālibhikkhunā paraṃ codetukāmena
pañcadhamme ajjhattaṃ paccavekkhitvā paro codetabbo ti
ca, evaṃ Upālipañcakādīsu vuttāni bahūni suttāni āharitvā
attādānalakkhaṇañ ca codakavattañ ca cuditakavattañ ca
saṅghena kātabbakiccañ ca anuvijjakavattañ ca sabbaṃ
vitthārena kathitaṃ, taṃ mayaṃ yathā āgataṭṭhāne yeva
vaṇṇayissāma, vuttappabhedāsu pana imāsu codanāsu yassa
--------------------------------------------------------------------------
1 Bp. ādi.
2 Bp.Ssp. karoto.
3 Bp.Ssp. aparāpi.
4 Bp. ceden-.
5 Bp. -saṅkitāya.
6 Bp. tiṃsāni.
7 Bp.Ssp. -vācāhi.
8 Bp. navutāni.
9 Bp.Ssp. -ssāpi.
10 Bp.Ssp. pi.
11 Bp.Ssp. add ādātabban.


[page 590]
590                         Samantapāsādikā                          [Bhvibh_II.8
kassaci1 codanāyavasena saṅghamajjhe osaṭe vatthusmiṃ
cuditacodakā2 vattabbā tumhe amhākaṃ vinicchayena tuṭṭhā
bhavissathā 'ti. sace bhavissāmā 'ti vadanti saṅghena taṃ
adhikaraṇaṃ sampaṭicchitabbaṃ. atha pana vinicchinatha3
tāva bhante sace amhākaṃ khamissati gaṇhissāmā 'ti vadanti,
cetiyaṃ tāva vandathā 'ti ādīni vatvā dīghasuttaṃ katvā
vissajjitabbaṃ, te ce cirarattaṃ4 kilantā pakkantaparisā
ucchinnapakkhā hutvā puna yācanti yāva tatiyaṃ paṭikkhi-
pitvā yadā nimmadā honti, tadā nesaṃ5 adhikaraṇaṃ vinic-
chinitabbaṃ, vinicchinantehi ca sace alajjussannā hoti parisā
ubbāhikāya6 taṃ adhikaraṇaṃ vinicchitabbaṃ, sace bālus-
sannā hoti parisā7 tumhākaṃ sabhāge vinayadhare pariye-
sathā 'ti vinayadhare pariyesāpetvā yena dhammena yena
vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasameti
tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. tattha dhammo
ti bhūtaṃ8 vatthu, vinayo ti codanā sāraṇā ca, satthusāsanan
ti ñattisampadā ca9 anusāvanasampadā10 ca. tasmā coda-
kena vatthusmiṃ ārocite cuditako pucchitabbo santam etaṃ
no ti, evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā
codetvā sāretvā ca ñattisampadāya anusāvanasampadāya10
ca naṃ11 adhikaraṇaṃ vūpasametabbaṃ. tatra ce alajjī
lajjiṃ codeti so ca alajjī bālo hoti abyatto nāssa nayo12
dātabbo, evaṃ pana vattabbo kimhi naṃ codesīti. addhā so
vakkhati kim idaṃ bhante kimhi naṃ nāmā 'ti. tvaṃ kimhi
nam pi na jānāsi na yuttaṃ tayā evarūpena bālena paraṃ
codetun ti uyyojetabbo nāssa anuyogo dātabbo, sace pana so
alajjī paṇḍito hoti byatto diṭṭhena vā sutena vā ajjhottharitvā
sampādetuṃ sakkoti etassa anuyogaṃ datvā lajjiss' eva
paṭiññāya kammaṃ kātabbaṃ, sace lajjī alajjiṃ codeti so
ca lajjī bālo hoti abyatto na sakkoti anuyogaṃ dātuṃ, tassa
nayo dātabbo kimhi naṃ codesi sīlavipattiyā13 vā ācāravipatti
--------------------------------------------------------------------------
1 Ssp. yassā kassāci.
2 Bp. cuditakaco-.
3 Bp. -cchatha ; Ssp. -cchinātha.
4 Ssp. ciraṃ rattaṃ.
5 Bp.Ssp. tesaṃ.
6 Bp. ubbhā-.
7 Bp. inserts tumhe ; Ssp. repeats tumhākaṃ.
8 Ssp. bhūta.
9 Bp. omits.
10 Ssp. anussā-.
11 Bp. Ssp. taṃ.
12 Ssp. anuyogo for this.
13 Bp. -patti and omits next vā.


[page 591]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     591
ādīsu1 ekissā 'ti, kasmā pana imass' eva evaṃ nayo dātabbo
na itarassā2 'ti. nanu na yuttaṃ vinayadharānaṃ agatiga-
manan ti. na yuttam eva, idaṃ pana agatigamanaṃ na hoti
dhammānuggaho nāma eso, alajjiniggahatthāya3 hi lajjipag-
gahatthāya4 ca sikkhāpadaṃ paññattaṃ, tatra alajjī nayaṃ
labhitvā ajjhottharanto ehīti, lajjī pana nayaṃ labhitvā
diṭṭhe diṭṭhasantānena sute sutasantānena patiṭṭhāya kathes-
sati, tasmā tassa dhammānuggaho vaṭṭati. sace pana so
lajjī paṇḍito hoti byatto patiṭṭhāya katheti alajjī ca etam pi5
n' atthīti paṭiññaṃ na deti alajjissa paṭiññāya eva na6 kātab-
baṃ. tad atthadīpanatthaṃ ca idaṃ vatthuṃ veditabbaṃ.
     tepiṭaka Cūḷābhayatthero kira lohapāsādassa heṭṭhā bhik-
khūnaṃ vinayaṃ kathetvā sāyaṇhasamaye vuṭṭhāti, tassa
vuṭṭhānasamaye dve attapaccatthikā kathaṃ pavattesuṃ,
eko etam pi n' atthi etam pi n' atthīti paṭiññaṃ na deti, atha
appāvasese paṭhamayāme therassa tasmiṃ puggale ayaṃ
patiṭṭhāya katheti ayaṃ pana paṭiññaṃ na deti, bahūni ca
vatthūni osaṭāni, addhā etaṃ7 kataṃ bhavissatīti tasmiṃ
puggale8 asuddhaladdhi uppannā, tato vījanīdaṇḍakena9
pādakathalikāya10 saññaṃ datvā ahaṃ āvuso vinicchinituṃ
ananucchaviko aññena vinicchināpehīti āha. kasmā bhante
ti. thero tam atthaṃ ārocesi, cuditakapuggalassa11 kāye
ḍāho12 uṭṭhito, tato theraṃ vanditvā bhante vinicchinituṃ
anurūpena vinayadharena nāma tumhādise n' eva bhavituṃ
vaṭṭati codakena ca īdisen' eva bhavituṃ vaṭṭatīti vatvā
setakāni nivāsetvā ciraṃ kilamit' attha13 mayā ti khamāpetvā
pakkāmi. evaṃ lajjinā codiyamāno alajjī bahūsu pi vatthūsu
uppannesu paṭiññaṃ na deti, so n' eva suddho ti vattabbo na
asaddho ti jīvamatako nāma āmakapūtiko nāma14 c' esa, sace
pan' assa aññam pi tādisaṃ vatthuṃ15 uppajjati na vinicchi-
--------------------------------------------------------------------------
1 Ssp. adds vā.
2 Bp. -rassa and omits ti.
3 Bp. alajjī-.
4 Bp. lajjī-.
5 Ssp. adds n' atthi etam pi.
6 Bp.Ssp. omit na.
7 Bp. adds kammaṃ.
8 Ssp. omits tasmiṃ puggale.
9 Bp. bīja- ; Ssp. vija-.
10 Ssp. -kaṭṭhali-.
11 Ssp. cuditapu-.
12 Ssp. dāho.
13 Bp. kilāmitattha ; Sp. kilamittha.
14 Ssp. nām' eso for nāma c' esa.
15 Bp.Ssp. vatthu.


[page 592]
592                         Samantapāsādikā                          [Bhvibh_II.8
tabbaṃ,1 tathā nāsitako2 bhavissati. sace pana alajjī yeva
alajjiṃ codeti so vattabbo āvuso tava vacanen' āyaṃ kiṃ
sakkā vattun ti, itaram pi tath' eva vatvā ubho3 ekasambho-
gaparibhogā hutvā jīvathā 'ti uyyojetabbā, sīlatthāya tesaṃ
vinicchayo na kātabbo, pattacīvarapariveṇādi atthāya pana
paṭirūpaṃ sakkhiṃ labhitvā kātabbo ti.4 atha lajjī lajjiṃ
codeti vivādo ca nesaṃ kismicid5 eva appamattako hoti
saññāpetvā mā evaṃ karothā 'ti accayaṃ desāpetvā uyyoje-
tabbā, atha pan' ettha cuditakena sahasā viraddhaṃ hoti ādito
paṭṭhāya alajjī nāma n' atthi, so ca pakkhānurakkhaṇatthāya
paṭiññaṃ na deti mayaṃ saddahāma mayaṃ saddahāmā 'ti
bahū uṭṭhahanti, so tesaṃ paṭiññāya eka vāraṃ dve vāraṃ
suddho hotu, atha pana viraddhakālato paṭṭhāya ṭhāne na
tiṭṭhati vinicchayo na dātabbo. evaṃ yassa6 kassaci coda-
nāyavasena saṅghamajjhe osaṭe vatthusmiṃ cuditakacoda-
kesu7 paṭipattiṃ ñatvā tassā yeva codanāya sampattivipatti-
jānanatthaṃ ādimajjhapariyosānādīnaṃ vasena vinicchayo
veditabbo. seyyathīdaṃ; codanāya ko ādi kiṃ majjhe kiṃ
pariyosānaṃ. codanāya ahaṃ taṃ vattukāmo karotu me
āyasmā okasan ti evaṃ okāsakammaṃ ādi, otiṇṇena vatthunā
codetvā sāretvā vinicchayo majjhe, āpattiyaṃ vā anāpatti-
yaṃ vā patiṭṭhāpanena samatho pariyosānaṃ, codanāya kati
mūlāni kati vatthūni kati bhūmiyo. codanāya dve mūlāni
samūlikā vā amūlikā vā, tīṇi vatthūni diṭṭhaṃ sutaṃ parisaṅ-
kitaṃ, pañca bhūmiyo kālena vakkhāmi no akālena bhūtena
vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena
atthasaṃhitena vakkhāmi no anatthasaṃhitena mettacitto
vakkhāmi no dosantaro ti. imāya ca8 pana codanāya coda-
kena puggalena parisuddhakāyasamācāro. nu kho 'mhīti
ādinā nayena Upālipañcake vuttesu paṇṇarasasu9 dhammesu
patiṭṭhātabbaṃ, cuditakena dvīsu dhammesu patiṭṭhātabbaṃ
sacce ca akuppe cā 'ti.
     app eva10 nāma naṃ imamhā brahmacariyā cāveyyan ti
--------------------------------------------------------------------------
1 Ssp. -cchinita-.
2 Ssp. adds 'va.
3 Bp. adds pi.
4 Bp. omits ti.
5 Ssp. kismiñcid.
6 Bp. yāya kāyaci ; Ssp. yassā kassāci for yassa kassaci.
7 Ssp. cuditacod-.
8 Ssp. omits ca.
9 Bp. panna-.
10 Bp. ap' eva.


[page 593]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     593
api eva1 nāma naṃ puggalaṃ imamhāeṭṭhacariyā cāvey-
yaṃ, sādhu vat' assa sac' āhaṃ imaṃ puggalaṃ imamhā
brahmacariyā cāveyyan ti iminā adhippāyena anuddhaṃseyyā
'ti vuttaṃ hoti. padabhājane pana brahmacariyā cāveyyan
ti imass' eva pariyāyamatthaṃ2 dassetuṃ bhikkhubhāvā
cāveyyan ti ādi vuttaṃ. khaṇādīni samayavevacanāni,3 taṃ
khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatteti tasmiṃ khaṇe
tasmiṃ laye tasmiṃ muhutte vītivatte. bhummappattiyā4
hi idaṃ upayogavacanaṃ. samanuggāhiyamānaniddese yena
vatthunā anuddhaṃsito hotīti catūsu pārājikavatthūsu yena
vatthunā codakena cuditako anuddhaṃsito adhibhūto ajjhot-
thaṭo hoti. tasmim vatthusmiṃ samanuggahiyamāno ti tas-
miṃ codakena vuttavatthusmiṃ so codako anuvijjakena kin
te diṭṭhaṃ kin ti5 diṭṭhan ti ādinā nayena anuvijjiyamāno
vīmaṃsiyamāno upaparikkhiyamāno. asamanuggāhiyamā-
naniddese na kenaci vuccamāno ti anuvijjakena vā aññena vā
kenaci, atha vā diṭṭhādivatthusu6 kenaci avuccamāno. ete-
saṃ ca dvinnaṃ mātikāpadānaṃ parato bhikkhu ca dosaṃ
patiṭṭhātīti iminā sambandho veditabbo, idaṃ hi vuttaṃ hoti:
evaṃ samanuggāhiyamāno vā asamanuggāhiyamāno vā bhik-
khu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati paṭijānāti saṅghādi-
seso ti, idañ ca amūlakabhāvassa pākaṭakāladassanattham eva
vuttaṃ, āpatti7 pana anuddhaṃsitakkhaṇe yeva āpajjati.
idāni amūlakañ c' eva taṃ adhikaraṇaṃ hotīti ettha yasmā
amūlakalakkhaṇaṃ pubbe vuttaṃ, tasmā taṃ avatvā apub-
bam eva dassetuṃ adhikaraṇaṃ nāmā 'ti ādim āha, tattha
yasmā adhikaraṇaṃ adhikaraṇaṭṭhena ekam pi vatthuvasena
nānā hoti ten' assa taṃ nānattaṃ dassetuṃ cattāri adhikara-
ṇāni vivādādhikaraṇan ti ādim āha, ko pana so adhikaraṇaṭṭho
yen' etaṃ ekaṃ hotīti. samathehi adhikaraṇīyatā tasmā
yaṃ adhikicca8 ārabbha paṭicca sandhāya samathā9 vattan10
ti taṃ adhikaraṇan ti veditabbaṃ. aṭṭhakathāsu pana
vuttaṃ, adhikaraṇan ti keci gāhaṃ vadanti keci cetanaṃ
--------------------------------------------------------------------------
1 Ssp. yeva.
2 Bp.Ssp. -mattaṃ.
3 Ssp. samayassa veva-.
4 Ssp. bhummu-.
5 Bp.Ssp. add te after ti.
6 Bp.Ssp. -dīsu vatthūsu.
7 Bp.Ssp. āpattiṃ.
8 Ssp. -kiccaṃ.
9 Ssp. adds 'va.
10 Ssp. pavattan.


[page 594]
594                         Samantapāsādikā                          [Bhvibh_II.8
keci akkhantiṃ keci vohāraṃ keci paṇṇattin ti. puna evaṃ
vicāritaṃ, yadi gāho adhikaraṇaṃ nāma1 eko attādānaṃ
gahetvā sabhāgena bhikkhunā saddhiṃ santayamāno tattha
ādīnavaṃ disvā puna cajati tassa taṃ adhikaraṇaṃ sama-
thappattaṃ bhavissati, yadi cetanā adhikaraṇaṃ idaṃ attā-
dānaṃ gaṇhāmīti uppannā cetanā nirujjhati, yadi akkhanti
adhikaraṇaṃ akkhantiyā attādānaṃ gahetvā 'pi aparabhāge
vinicchayaṃ alabhamāno vā khamāpito vā cajati, yadi vohāro
adhikaraṇaṃ kathento āhiṇḍitvā aparabhāge tuṇhī hoti niravo
evam assa taṃ adhikaraṇaṃ samathappattaṃ bhavissati tasmā
paṇṇatti adhikaraṇan ti. taṃ pan' etaṃ methunadhamma-
pārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā
. . . pe . . . evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa
tabbhāgiyan ti ca, vivādādhikaraṇaṃ siyā kusalaṃ siyā aku-
salaṃ siyā abyākatan ti evam ādīhi ca1 virujjhati, na hi te
paṇṇattiyā kusalādibhāvaṃ icchanti, na ca amūlakena pārā-
jikena dhammenā 'ti ettha āgato pārājikadhammo paññatti
nāma hoti. kasmā. accanta akusalattā. vuttam pi h'
etaṃ āpattādhikaraṇaṃ siyā kusalaṃ2 siyā akusalaṃ siyā
abyākatan ti yaṃ c' etaṃ amūlakena pārājikenā 'ti ettha
amūlakapārājikaṃ3 niddiṭṭhaṃ tass' ev' āyaṃ amūlakaṃ c'
eva naṃ4 adhikaraṇaṃ hotīti. paṭiniddeso na paṇṇattiyā
na hi aññaṃ niddisitvā aññaṃ paṭiniddisati, yasmā pana yāya
paññattiyā yena abhilāpena codakena so puggalo pārājikaṃ
dhammaṃ ajjhāpanno ti paññatto pārājikasaṅkhātassa adhi-
karaṇassa amūlakattā sā 'pi paññatti amūlikā hoti, adhikaraṇe
pavattattā ca adhikaraṇaṃ, tasmā iminā pariyāyena paṇṇat-
tiadhikaraṇan ti yujjeyya, yasmā ca yaṃ amūlakaṃ nāma
adhikaraṇaṃ taṃ sabhāvato n' atthi paṇṇattimattam eva
atthi tasmā 'pi paṇṇattiadhikaranan ti yujjeyya, tañ ca kho
idh' eva na sabbattha, na hi vivādādīnaṃ paññattiadhikara-
ṇaṭṭho5 adhikaraṇaṭṭho pana tesaṃ pubbe vuttasamathehi
adhikaraṇīyatā, iti iminā adhikaraṇaṭṭhena6 ekacco vivādo7
vivādo c' eva adhikaraṇañ cā 'ti vivādādhikaraṇaṃ, esa nayo
--------------------------------------------------------------------------
1 Bp.Ssp. omit.
2 Ssp. omits siyā kusalaṃ.
3 Ssp. -kaṃ pā-.
4 Bp.Ssp. taṃ.
5 Bp. -raṇaṃ.
6 Bp.Ssp. insert idh'.
7 Ssp. does not repeat vivādo.


[page 595]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     595
sesesu. tattha idha bhikkhū vivadanti dhammo ti vā adham-
mo ti vā ti evaṃ aṭṭhārasa bhedakaravatthūni nissāya uppanno
vivādo vivādādhikaraṇaṃ. idha bhikkhu1 bhikkhuṃ anu-
vadati2 sīlavipattiyā vā ti evaṃ catasso vipattiyo nissāya
uppanno anuvādo anuvādādhikaraṇaṃ. pañca pi āpattik-
khandhā āpattādhikaraṇaṃ satta pi āpattikkhandhā āpattā-
dhikaraṇan ti evaṃ āpatti yeva āpattādhikaraṇaṃ. yā saṅ-
ghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikam-
maṃ ñattidutiyakammaṃ ñatticatutthakamman ti evaṃ
catubbidhaṃ saṅghakiccaṃ kiccādhikaraṇan ti veditabbaṃ.
imasmiṃ pana3 atthe pārājikāpattisaṅkhātaṃ āpattādhika-
raṇam eva adhippetaṃ, sesāni atthuddhāravasena vuttāni,
ettakā hi adhikaraṇasaddassa atthā, tesu pārājikam eva
idhādhippetaṃ,4 taṃ diṭṭhādīhi mūlehi amūlakañ c' eva
adhikaraṇaṃ hoti. ayañ ca bhikkhu dosaṃ patiṭṭhāti paṭicca
tiṭṭhati tucchakaṃ mayā bhaṇitan ti ādīni vadanto paṭijānāti,
tassa bhikkhuno anuddhaṃsitakkhaṇe yeva saṅghādiseso ti,
ayaṃ tāv' assa sapadānukkamaniddesassa sikkhāpadassa
attho.
     idāni yāni tāni saṅkhepato adiṭṭhādīni codanāvatthūni
vuttāni tesaṃ vasena vitthārato āpattiṃ ropetvā5 dassetuṃ6
adiṭṭh' assa hotīti ādim āha, tattha adiṭṭh' assa hotīti adiṭṭho
assa hoti. etena codakena adiṭṭho7 hoti so puggalo pārāji-
kaṃ dhammaṃ ajjhāpajjanno ti attho, esa nayo asut'8 assa
hotīti ādīsu pi. diṭṭho mayā ti diṭṭho 'si mayā ti vuttaṃ hoti,
esa nayo suto mayā ti ādīsu pi, sesaṃ adiṭṭhamūlake vutta-
nayam9 eva, diṭṭhamūlake pana taṃ ce codeti suto mayā ti
evaṃ vuttānaṃ sutādīnaṃ abhāvena dumūlakattaṃ10 vedi-
tabbaṃ. sabbasmiṃ yeva ca imasmiṃ codakavāre yathā
idhā gatesu pārājikaṃ dhammaṃ ajjhāpanno 'si assamaṇo
'si asakyaputtiyo 'sīti imesu vacanesu ekekassa vasena
vācāya vācāya saṅghādiseso hoti, evaṃ aññatra āgatesu
dussīlo pāpadhammo asucīsaṅkassarasamācāro11 paṭicchanna-
--------------------------------------------------------------------------
1 Bp.Ssp. bhikkhū.
2 Bp.Ssp. anuvadanti.
3 Bp.Ssp. pan'.
4 Ssp. idha adhi-.
5 Ssp. ārope-.
6 Bp.Ssp. dassento.
7 Sp. ādiṭṭho.
8 Ssp. assuta-.
9 Bp. uttānattham ; Ssp. uttānam.
10 Bp. amūla-.
11 Ssp. asuci-.


[page 596]
596                         Samantapāsādikā                          [Bhvibh_II.8
kammanto assamaṇo samaṇapaṭiñño abrahmacārī brahma-
cārīpaṭiñño antopūti avassuto kasambujāto ti, imesu pi
vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hoti
yeva. n' atthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅ-
ghakammaṃ vā ti imāni pana suddhāni sīsaṃ na enti,
dussīlo 'si n' atthi tayā saddhiṃ uposatho vā ti evaṃ dussīlādi
padesu pana pārājikaṃ dhammaṃ ajjhāpanno 'sīti ādipadesu1
ca2 yena kenaci saddhiṃ ghaṭitā n' eva sīsaṃ enti, saṅghādi-
sesakarāni honti. Mahāpadumatthero pan' āha na kevalaṃ
idha pāḷiyaṃ anāgatāni dussīlo pāpadhammo ti ādipadān'
eva sīsam enti. koṇḍo 'si mahāsāmaṇero 'si mahāupāsako
'si jeṭṭhabbatiko 'si nigaṇṭho3 'si ājivako 'si tāpaso 'si parib-
bājako 'si paṇḍako 'si theyyasaṃvāsako 'si titthiyapakkan-
tako 'si tiracchānagato 'si mātughātako 'si pitughātako 'si
arahantaghātako 'si bhikkhunīdūsako4 'si saṅghabhedako 'si
lohituppādako 'si ubhatobyañjanako 'sīti imāni pi sīsaṃ enti
yevā 'ti. Mahāpadumatthero yeva ca diṭṭhe vematiko ti
ādīsu yadaggena vematiko tadaggena no kappeti yadaggena
no kappeti tadaggena sarati5 yadaggena na sarati6 tadaggena
pammuṭṭho7 hotīti vadati. Mahāsummatthero8 pana eke-
kaṃ dvidhā bhinditvā catunnam pi pāṭekkaṃ nayaṃ dasseti.
kathaṃ. diṭṭhe vematiko ti ayaṃ tāva dassane vā vematiko
hoti puggale vā, tattha diṭṭho nu kho mayā na diṭṭho ti, evaṃ
dassane vematiko hoti ayaṃ nu kho mayā diṭṭho añño ti
evaṃ puggale vematiko hoti, evaṃ dassanaṃ vā no kappeti
puggalaṃ vā dassanaṃ vā na sarati6 puggalaṃ vā dassanaṃ
vā pammuṭṭho7 hoti puggalaṃ vā, ettha ca vematiko ti vima-
tijāto. n' okappetīti na saddahati. na saratīti9 asāriyamāno
na sarati.6 yadā pana taṃ asukasmiṃ10 nāma bhante ṭhāne
asukasmiṃ10 nāma11 kāle ti sarati12 tadā sarati. pammuṭṭho13
--------------------------------------------------------------------------
1 Ssp. ādīsu padesu.
2 Bp. vā.
3 Bp. nigantho ; Ssp. niggaṇṭho.
4 Bp.Ssp. ‘bhikkhunīdūsako 'si' comes after ‘lohituppādako 'si.'
5 Bp. na ssarati ; Ssp. na sarati.
6 Bp. ssarati.
7 Bp.Ssp. pamuṭṭho.
8 Bp.Ssp. -suma-.
9 Bp. ssaratīti.
10 Ssp. amuka-.
11 Ssp. omits.
12 Bp.Ssp. sārenti.
13 Bp.Ssp. pamu-.


[page 597]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     597
ti yo tehi tehi upāyehi sāriyamāno pi na sarati1 yevā 'ti, eten'
eva2 upāyena codāpakavāro pi veditabbo. kevalaṃ hi
tattha mayā 'ti parihīnaṃ sesaṃ codakavārasadisam eva,
tato paraṃ āpattibhedaṃ ca3 anāpattibhedaṃ ca dassetuṃ
asuddhe suddhadiṭṭhīti ādikaṃ catukkaṃ ṭhapetvā ekekaṃ4
padaṃ catūhi catūhi bhedehi niddiṭṭhaṃ, taṃ sabbaṃ pāḷi-
nayen' eva sakkā jānituṃ kevalaṃ h' ettha5 adhippāyabhedo
veditabbo, ayaṃ hi adhippāyo nāma cāvanādhippāyo akko-
sādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposatha-
pavāraṇaṭṭhapanādhippāyo6 anuvijjanādhippāyo dhammaka-
thādhippāyo ti anekavidho, tattha purimesu catūsu adhippā-
yesu okāsaṃ akārāpentassa dukkaṭaṃ, okāsaṃ kārāpetvā
'pi ca sammukhā amūlakena pārājikena anuddhaṃsentassa
saṅghādiseso, amūlakena saṅghādisesena anuddhaṃsentassa
pācittiyaṃ, ācāravipattiyā anuddhaṃsentassa dukkaṭaṃ,
akkosādhippāyena vadantassa pācittiyaṃ, asammukhā pana7
sattahi pi āpattikkhandhehi vadantassa dukkaṭaṃ. asam-
mukhā eva sattavidham pi kammaṃ karontassa dukkaṭam
eva. Kurundiyaṃ pana vuṭṭhānādhippāyena tvaṃ imaṃ
nāma āpattiṃ āpanno taṃ paṭikarohīti vadantassa okāsa-
kiccaṃ n' atthīti vuttaṃ, sabbatth' eva pana7 uposathapa-
vāraṇaṃ8 ṭhapentassa okāsakammaṃ n' atthi,9 ṭhapanak-
khettaṃ pana jānitabbaṃ. suṇātu me bhante saṅgho ajju-
posatho paṇṇaraso yadi saṅghassa pattakallaṃ saṅgho
uposathaṃ kareyyā10 'ti etasmiṃ hi rekāre anatikkante yeva
ṭhapetuṃ labbhati, tato paraṃ pana yyakāre11 patte na
labbhati, esanayo pavāraṇāya. anuvijjakassāpi osaṭe vat-
thusmiṃ atth' etaṃ tavā 'ti anuvijjanādhippāyena vadan-
tassa okāsakammaṃ n' atthi, dhammakathikassāpi dham-
māsane nisīditvā yo idañcidañca12 karoti ayaṃ bhikkhu
assamaṇo ti ādinā nayena anodissa dhammaṃ kathentassa
okāsakammaṃ n' atthi, sace pana odissa niyametvā asuko ca
--------------------------------------------------------------------------
1 Bp. ssarati.
2 Bp. ev' ; Ssp. omits, and etena for eten'.
3 Bp. omits ca.
4 Bp. ekam ekaṃ.
5 Bp. etthādhi-.
6 Ssp. -ppavāra-.
7 Ssp. omits.
8 Ssp. -ppavā-.
9 Bp. atthīti vuttaṃ.
10 Bp. kare 'ti ; Ssp. kare iti.
11 Ssp. yakāre.
12 Ssp. idañca idañca.
     


[page 598]
598                         Samantapāsādikā                     [Bhvibh_II.9
asuko ca assamaṇo anupāsako ti katheti, dhammāsanato oro-
hitvā āpattiṃ desetvā1 gantabbaṃ, yaṃ pana tattha tattha
anokāsaṃ kāretvā2 'ti vuttaṃ tassa okāsaṃ akāretvā ti
evam attho veditabbo, na hi koci anokāso nāma atthi3 yam
okāsaṃ kāretvā2 āpatti4 āpajjati, okāsaṃ pana akāretvā5
āpajjatīti sesaṃ uttānam eva. samuṭṭhānādīsu tisamuṭṭhā-
naṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti,
kiriyā6 saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakam-
maṃ vacīkammaṃ akusalacittaṃ dukkhavedanan ti.
          paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dutiyaduṭṭha dosasikkhā-
padaṃ. tattha handa mayaṃ āvuso imaṃ chakaḷakaṃ7 Dabbaṃ
Mallaputtaṃ nāma karomā 'ti te kira paṭhamavatthusmiṃ
attano manorathaṃ sampādetuṃ asakkonto laddhaniggaha-
vighātappattā8 idāni jānissāmā 'ti tādisaṃ vatthuṃ pariye-
samānā vicaranti, ath' eka divasaṃ disvā tuṭṭhā aññamaññaṃ
oloketvā evam āhaṃsu, handa mayaṃ āvuso imaṃ chaka-
ḷakaṃ7 Dabbaṃ Mallaputtaṃ nāma karoma,9 Dabbo Malla-
putto nāma ayan10 ti evam assa nāmaṃ koramā 'ti vuttaṃ
hoti. esanayo Mettiyaṃ nāma bhikkhunin ti etthāpi, te
bhikkhū Mettiyabhummajake bhikkhū anuyuñjiṃsū 'ti evaṃ
anuyuñjiṃsu āvuso kuhiṃ tumhehi Dabbo Mallaputto11
Mettiyāya bhikkhuniyā saddhiṃ diṭṭho ti. Gijjhakūṭapab-
batapāde.12 kāya velāya.12 bhikkhācāragamanavelāyā 'ti13
āvuso Dabba ime evaṃ vadanti tvaṃ tadā kuhin ti. Veḷu-
vane bhattāni uddissāmīti,14 tava tāya velāya Veḷuvane atthi-
bhāvaṃ ko jānāti.15 bhikkhusaṅgho bhante ti. te saṅghaṃ
pucchiṃsu jānatha16 tumhe tāya velāya imassa Veḷuvane
atthibhāvan ti. āma āvuso jānāma thero sammuttiṃ17
--------------------------------------------------------------------------
1 Ssp. dassetvā.
2 Bp. kārāpetvā.
3 Ssp. n' atthi.
4 Bp.Ssp. āpattiṃ.
5 Bp. akārāpetvā.
6 Bp. kriyaṃ.
7 Bp. chagalakaṃ ; Ssp. chakalakaṃ.
8 Bp. Ssp. -niggahā-.
9 Bp.Ssp. karomā 'ti.
10 Bp. nāmāyan.
11 Ssp. adds nāma.
12 Bp. adds ti.
13 Ssp. omits 'ti.
14 Bp.Ssp. uddisāmīti.
15 Ssp. -nātīti.
16 Bp.Ssp. jānātha.
17 Bp. -tti ; Ssp. sammati.


[page 599]
Bhvibh_II.9]                     Suttavibhaṅga-vaṇṇanā                     599
laddhadivasato paṭṭhāya Veḷuvane yevā 'ti. tato Mettiya-
bhummajake āhaṃsu āvuso tumhākaṃ kathā na sameti kacci
no lesaṃ oḍḍetvā vadathā1 'ti. evaṃ te tehi bhikkhūhi
anuyuñjiyamānā āmāvuso2 ti vatvā etam atthaṃ ārocesuṃ,
kiṃ pana tumhe āvuso āyasmantaṃ Dabbaṃ Mallaputtaṃ
aññabhāgiyassa adhikaraṇassā 'ti ettha aññabhāgassa idaṃ
aññabhāgo vā assa atthīti aññabhāgiyaṃ, adhikaraṇan ti
ādhāro veditabbo, vatthuadhiṭṭhānan ti vuttaṃ hoti. yo hi
so Dabbo Mallaputto nāmā 'ti chakaḷako3 vutto so yv āyaṃ
āyasmato Dabbassa Mallaputtassa bhāgo koṭṭhāso pakkho
manussajāti c' eva bhikkhubhāvo ca, tato aññassa bhāgassa
koṭṭhāsassa pakkhassa hoti tiracchānajātiyā c' eva chakaḷa-
kabhāvassa3 ca, so vā aññabhāgo assa atthīti, tasmā aññabhā-
giyasaṅkhyaṃ4 labhati, yasmā ca tesaṃ imaṃ mayaṃ Dabbaṃ
Mallaputtaṃ nāma karomā 'ti vadantānaṃ tassa nāmakara-
ṇasaññāya ādhāro vatthuadiṭṭhānaṃ tasmā adhikaraṇan ti
veditabbo. taṃ hi sandhāya te bhikkhū aññabhāgiyassa
adhikaraṇassā 'ti āhaṃsu, na vivādādhikaraṇādīsu aññataraṃ
kasmā. asambhavato, na hi te catunnaṃ adhikaraṇānaṃ
kassaci aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamat-
taṃ upādiyiṃsu,5 na ca catunnaṃ adhikaraṇānaṃ leso nāma
atthi, jātilesādayo hi puggalānaṃ yeva lesā vuttā na vivā-
dādhikaraṇādīnaṃ, idaṃ ca Dabbo Mallaputto ti nāmaṃ
tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chakaḷakassa3
koci deso hoti, theraṃ amūlakena pārājikena anuddhaṃsetuṃ
lesamatto ettha ca dissati apadissati assa ayan ti voharīyatīti6
deso, jātiādīsu aññatarakoṭṭhāsass' etaṃ adhivacanaṃ aññaṃ
pi vatthuṃ lissati silissati ohāramatten'7 eva īsakaṃ allīyatīti8
leso,jātiādīnaṃ yeva aññatarakoṭṭhāsass' etaṃ adhivacanaṃ,
tato paraṃ uttānattham eva. sikkhāpadapaññattiyam9 pi
ayam ev' attho.
     padabhājane pan' assa aññabhāgiyassa adhikaraṇassa kiñci
desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃ-
--------------------------------------------------------------------------
1 Ssp. vadethā.
2 Ssp. āma āvuso.
3 Bp. chagala- ; Ssp. chakala-.
4 Ssp. -saṅkhaṃ.
5 Ssp. uppādayiṃsu.
6 Bp.Ssp. vohari-.
7 Bp.Ssp. vohār-.
8 Ssp. alli-.
9 Ssp. -dappaññ-.


[page 600]
600                         Samantapāsādikā                          [Bhvibh_II.9
seyya taṃ yasmā aṭṭhuppattivasen' eva āvibhūtaṃ, tasmā1 na
vibhattan ti veditabbaṃ. yāni pana adhikaraṇan ti vacana-
sāmaññato atthuddhāravasena pavattāni2 cattāri adhikara-
ṇāni tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca yasmā apākaṭā
jānitabbā ca vinayadharehi tasmā vacanasāmaññato laddhaṃ
adhikaraṇaṃ nissāya taṃ āvikaronto aññabhāgiyassa adhi-
karaṇassā 'ti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgi-
yaṃ vā ti ādim āha, yā ca sā avasāne āpattaññabhāgiyassa
adhikaraṇassa vasena codanā vuttā, tam pi dassetuṃ ayaṃ
sabbādhikaraṇānaṃ tabbhāgiyāññabhāgiyatā samāhaṭā ti
veditabbā. tattha ca āpattaññabhāgiyaṃ vā ti paṭhamaṃ
uddiṭṭhattā kathañ ca āpatti āpattiyā aññabhāgiyā hotīti
niddese ārabhitabbe yasmā āpattādhikaraṇassa tabbhāgiya-
vicāraṇāyaṃ3 yeva ayam attho āgamissati, tasmā evaṃ anā-
rabhitvā kathañ ca adhikaraṇaṃ adhikaraṇassa aññabhā-
giyan ti pacchimapadaṃ4 yeva gahetvā niddeso āraddho ti
veditabbo. tattha aññabhāgiyavāro uttānattho yeva, ekam
ekaṃ hi adhikaraṇaṃ itaresaṃ tiṇṇaṃ tiṇṇaṃ aññabhāgiyaṃ
aññapakkhiyaṃ aññakoṭṭhāsiyaṃ hoti, vatthuvisabhāgattā,
tabbhāgiyavāre pana vivādādhikaraṇaṃ vivādādhikaraṇassa
tabbhāgiyaṃ tappakkhiyaṃ5 taṃ koṭṭhāsiyaṃ vatthusa-
bhāgattā, tathā anuvādādhikaraṇaṃ anuvādādhikaraṇassa,
kathaṃ, buddhakālato paṭṭhāya hi aṭṭhārasabhedakaravat-
thūni nissāya uppannavivādo ca idāni uppajjanakavivādo ca
vatthusabhāgatāya ekaṃ vivādādhikaraṇam eva hoti, tathā
buddhakālato paṭṭhāya catasso vipattiyo nissāya uppanno
anuvādo ca idāni uppajjanakānuvādo ca vatthusabhāgatāya
ekaṃ anuvādādhikaraṇam eva hoti, yasmā pana āpattādhi-
karaṇaṃ āpattādhikaraṇassa sabhāgavisabhāgavatthuto sa-
bhāgasarikkhāsarikkhato6 ca ekaṃsena tabbhāgiyaṃ na hoti,
tasmā āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhā-
giyaṃ siyā aññabhāgiyan ti vuttaṃ. tattha ādito paṭṭhāya
aññabhāgiyassa paṭhamaṃ niddhiṭṭhattā idhāpi aññabhāgi-
yam eva paṭhamaṃ niddiṭṭhaṃ, tattha aññabhāgiyattaṃ ca
parato tabbhāgiyattaṃ ca vuttanayen' eva veditabbaṃ.
--------------------------------------------------------------------------
1 Ssp. adds padabhājane taṃ.
2 Ssp. vuttāni.
3 Ssp. -ṇāy' eva.
4 Ssp. pacchimaṃ padaṃ.
5 Ssp. taṃ pa-.
6 Ssp. sabhāvasarikkhato.


[page 601]
Bhvibh_II.9]                     Suttavibhaṅga-vaṇṇanā                     601
kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyan ti ettha pana
buddhakālato paṭṭhāya cattāri saṅghakammāni nissāya uppan-
naṃ adhikaraṇaṃ ca idāni cattāri saṅghakammāni nissāya
uppajjanakādhikaraṇaṃ1 ca sabhāgatāya sarikkhatāya ca
ekaṃ kiccādhikaraṇam eva hoti, kiṃ pana saṅghakammāni
nissāya uppannaṃ2 adhikaraṇaṃ kiccādhikaraṇaṃ udāhu
saṅghakammānam ev' etaṃ adhivacanan ti. saṅghakam-
mānam ev' etaṃ adhivacanaṃ, evaṃ sante pi saṅghakammaṃ
nāma idañ3 ca idañ ca evaṃ kattabban ti iti4 yaṃ kamma-
lakkhaṇaṃ manasikaroti taṃ nissāya uppajjanato purimaṃ
purimaṃ saṅghakammaṃ nissāya uppajjanato ca saṅghā-
kammāni nissāya uppannaṃ adhikaraṇaṃ kiccādhikaraṇan
ti vuttaṃ.
     kiñci desaṃ lesamattaṃ upādāyā 'ti ettha pana yasmā
deso ti vā lesamatto ti vā pubbe vuttanayen' eva vyañ-
janato nānaṃ atthato ekaṃ, tasmā leso ti dasalesā jātileso
nāmaleso ti ādim āha. tattha jāti yeva jātileso esa nayo
sesesu pi, idāni tam eva lesaṃ vitthārato dassetuṃ yathā taṃ
upādāya anuddhaṃsanā hoti tathā savatthukaṃ katvā das-
sento jātileso nāma khattiyo diṭṭho hotīti ādim āha. tattha
khattiyo diṭṭho hotīti añño koci khattiyajātiyo iminā codakena
diṭṭho hoti. pārājikaṃ dhammaṃ ajjhāpajjanto ti methuna-
dhammādīsu aññataraṃ āpajjanto. aññaṃ khattiyaṃ passitvā
codetīti atha so aññaṃ attano veriṃ khattiyajātiyaṃ bhikkhuṃ
passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti khattiyo
mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto tvaṃ khat-
tiyo pārājikaṃ dhammaṃ ajjhāpanno 'si, athavā tvaṃ so
khattiyo nāñño5 pārājikaṃ dhammaṃ ajjhāpanno 'si assamaṇo
'si asakyaputtiyo 'si n' atthi tayā saddhiṃ uposatho vā pavāraṇā
6 ti āpatti vācāya vācāya saṅghādisesassa, ettha ca tesaṃ
khattiyānaṃ aññamaññaṃ asadisassa tassa tassa dīghādino
vā diṭṭhādino vā vasena aññabhāgiyatā khattiyajātipaññat-
tiyā ādhāravasena adhikaraṇatā ca veditabbā, eten' eva7
upāyena sabbapadesu yojanā veditabbā. pattalesaniddese
--------------------------------------------------------------------------
1 Bp. -nakaṃ adhi-.
2 Ssp. -nna.
3 Bp. idañci idañ ; Ssp. idañcīdañ for idañ ca idañ.
4 Bp. omits.
5 Bp.Ssp. na añño.
6 Bp.Ssp. add saṅghakammaṃ vā.
7 Bp. eten' upāyena


[page 602]
602                         Samantapāsādikā                          [Bhvibh_II.10
ca sāṭakapatto ti lohapattasadiso susaṇṭhāno succhavi sinid-
dho bhamaravaṇṇo mattikāpatto vuccati. sumbhakapatto
ti pakatimattikāpatto, yasmā pana āpattilesassa ekapaden'
eva saṅkhepato niddeso vutto tasmā vitthārato pi taṃ1
dassetuṃ bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotīti
ādi vuttaṃ. kasmā pan' assa tatth' eva niddesaṃ avatvā
idha visuṃ vutto ti. sesaniddesehi asabhāgattā, sesaniddesā
hi aññaṃ disvā aññassa codanāvasena vuttā, ayaṃ pana
ekam eva aññaṃ āpattiṃ āpajjantaṃ disvā aññāya āpattiyā
codanāvasena vutto, yadi evaṃ kathaṃ aññabhāgiyaṃ adhi-
karaṇaṃ hotīti. āpattiyā, ten' eva vuttaṃ evam pi āpat-
taññabhāgiyañ ca hoti leso ca upādinno ti, yaṃ hi so saṅghā-
disesaṃ āpanno taṃ pārājikassa aññabhāgiyaṃ adhikaraṇaṃ,
tassa pana aññabhāgiyassa adhikaraṇassa leso nāma yo so
sabbakhattiyānaṃ sādhāraṇo khattiyabhāvo viya sabbāpat-
tīnaṃ sādhāraṇo āpattibhāvo, eten' eva upāyena sesāpatti-
mūlakanayo2 codāpakavāro ca veditabbo. anāpatti tathā-
saññī codeti vā codāpeti vā ti pārājikaṃ yeva ayaṃ āpanno ti
yo evaṃ tathāsaññī codeti vā codāpeti vā tassa anāpatti.
sesaṃ sabbattha3 uttānam eva, samuṭṭhānādīni pi paṭha-
maduṭṭhadosasadisā n' evā 'ti.
                dutiyaduṭṭhadosavaṇṇanā4 niṭṭhitā.
     Tena samayena buddho bhagavā ti saṅghabhedasikkhāpadaṃ,
tattha atha kho Devadatto ti ādīsu yo ca Devadatto yathā ca
pabbajito yena ca kāraṇena Kokālikādayo upasaṅkamitvā
etha mayaṃ āvuso samaṇassa Gotamassa saṅghabhedaṃ karis-
sāma cakkabhedan ti āha. taṃ sabbaṃ saṅghabhedakkhan-
dake āgatam eva. pañcavatthuyācanā pana kiñcāpi tatth'
eva āgamissati atha kho idhāpi āgatattā yad ettha vattabbaṃ
taṃ vatvā 'va gamissāma. sādhu bhante ti āyācanā sādhu.5
bhikkhū yāvajīvaṃ āraññakā6 assū 'ti āraññakadhutaṅgaṃ7
samādāya sabbe8 bhikkhū yāvajīvan ti tāva āraññakā 6 hontu
araññe yeva vasantu. yo gāmantaṃ osareyya vajjaṃ taṃ9
--------------------------------------------------------------------------
1 Ssp. taṃ pi for pi taṃ.
2 Ssp. -lakā nayo.
3 Ssp. sabbaṃ.
4 Ssp. -dosasikkhāpadavaṇ-.
5 Bp. omits.
6 Bp.Ssp. -ñikā.
7 Bp.Ssp. -ñikā-.
8 Bp. adds pi.
9 Bp.Ssp. naṃ.


[page 603]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     603
phuseyyā 'ti yo eka bhikkhu pi araññaṃ pahāya nivāsatthāya 1
gāmantaṃ osareyya vajjaṃ taṃ2 phuseyya taṃ3 bhikkhuṃ
doso phusatu āpattiyā naṃ bhagavā kāretū 'ti adhippāyena
vadati. esa nayo sesavatthūsu pi. janaṃ saññāpessāmā 'ti
janaṃ amhākaṃ appicchatādibhāvaṃ jānāpessāma, atha vā
paritosessāma pasādessāmā 'ti vuttaṃ hoti. imāni pana
pañcavatthūni yācato Devadattassa vacanaṃ sutvā 'va
aññāsi bhagavā saṅghabhedatthiko hutvā ayaṃ yācati,4
yasmā pana tāni anujāniyamānāni bahunnaṃ5 kulaputtānaṃ
maggantarāyāya saṃvattanti tasmā bhagavā alaṃ Devadattā
'ti paṭikkhipitvā yo icchati so6 āraññako7 hotū 'ti ādim āha.
ettha pana bhagavato adhippāyaṃ viditvā kulaputtena attano
patirūpaṃ veditabbaṃ, ayaṃ h' ettha bhagavato adhippāyo
eko bhikkhu mahajjhāsayo hoti mahussāho sakkoti gāman-
tasenāsanaṃ paṭikkhipitvā araññe viharanto dukkhass' antaṃ
kātuṃ, eko dubbalo hoti appatthāmo8 araññe na sakkoti
gāmante yeva sakkoti, eko mahabbalo samappavattadhātuko
adhivāsanakkhantisampanno9 iṭṭhāniṭṭhesu samacitto araññe
pi gāmante pi sakkoti yeva, eko n' eva gāmante na araññe
sakkoti padaparamo hoti. tatra yv āyaṃ mahajjhāsayo hoti
mahussāho sakkoti gāmantasenāsanaṃ paṭikkhipitvā araññe
viharanto dukkhassantaṃ kātuṃ so araññe yeva vasatu10
idam assa patirūpaṃ saddhivihārikādayo pi c' assa anusik-
khamānā araññe vihātabbam eva maññissanti, yo pana
dubbalo hoti appatthāmo11 gāmante yeva sakkoti dukkhass'
antaṃ kātuṃ na araññe so gāmante yeva vasatu, yv āhaṃ
mahabbalo samappavattadhātuko adhivāsanakkhantisam-
panno12 iṭṭhāniṭṭhesu samacitto araññe pi gāmante pi sakkoti
yeva ayam pi gāmantasenāsanaṃ pahāya araññe viharatu,
idam assa patirūpaṃ saddhivihārikā13 pi hi14 'ssa anusikkha-
mānā araññe vihātabbaṃ maññissanti, yo panāyaṃ n' eva
gāmante na araññe sakkoti padaparamo hoti15 ayam pi
--------------------------------------------------------------------------
1 Bp.Ssp. nivāsana-.
2 Ssp. naṃ.
3 Bp.Ssp. naṃ.
4 Bp.Ssp. yācatīti.
5 Bp.Ssp. bahūnaṃ.
6 Bp.Ssp. omit so.
7 Bp. -ñiko.
8 Bp. appathāmo.
9 Bp. -nakhanti-.
10 Bp. viharatu.
11 Bp. -thāmo.
12 Bp. -khanti.
13 Ssp. -kādayo.
14 Ssp. omits.
15 Bp. omits.


[page 604]
604                         Samantapāsādikā                          [Bhvibh_II.10
araññe yeva vasatu, ayaṃ hi 'ssa dhutaṅgasevanā kammaṭ-
ṭhānabhāvanā ca āyatiṃ maggaphalānaṃ upanissayo bha-
vissati, saddhivihārikādayo c' assa anusikkhamānā araññe
vihātabbaṃ maññissantīti, evaṃ yv āyaṃ dubbalo hoti
appatthāmo1 gāmante yeva viharanto sakkoti dukkhass'
antaṃ kātuṃ na araññe, imaṃ puggalaṃ sandhāya bhagavā
yo icchati so2 gāmante viharatū 'ti āha, iminā ca puggalena
aññesam pi dvāraṃ dinnaṃ. yadi pana bhagavā Devadat-
tassa vādaṃ sampaṭiccheyya yv āyaṃ puggalo pakatiyā
dubbalo hoti appatthāmo1 yo pi daharakāle araññe3 vāsaṃ
abhisambhuṇitvā jiṇṇakāle vā4 vātapittādi5 samuppanna-
dhātukkhobhakāle vā nābhisambhuṇāti gāmante yeva pana
viharanto sakkoti dukkhass' antaṃ kātuṃ tesaṃ ariyamag-
gūpacchedo bhaveyya arahattaphalādhigamo na bhaveyya,
uddhammaṃ ubbinayaṃ vilomaṃ anīyyānikaṃ6 satthusā-
sanaṃ bhaveyya, satthā ca tesaṃ asabbaññū assa sakavādaṃ
chaḍḍetvā Devadattavāde7 patiṭṭhito ti gārayho ca bhaveyya,
tasmā bhagavā evarūpe puggale saṅgaṇhanto Devadattassa
vādaṃ paṭikkhipi. eten' eva upāyena piṇḍapātikavatthus-
mim pi paṃsukūlikavatthusmim pi aṭṭhamāse rukkhamūli-
kavatthusmim pi vinicchayo veditabbo, cattāro pana māse
rukkhamūlasenāsanaṃ paṭikkhittam eva, macchamaṃsavat-
thusmiṃ tikoṭiparisuddhan ti tīhi koṭīhi parisuddhaṃ diṭṭhā-
dīhi aparisuddhīhi8 virahitan ti attho, ten' ev' āha adiṭṭhaṃ
asutaṃ9 aparisaṅkitan ti, tattha adiṭṭhaṃ nāma bhikkhūnaṃ
atthāya migamacche vadhitvā gayhamānaṃ adiṭṭhaṃ. asu-
taṃ9 nāma bhikkhūnaṃ atthāya migamacche vadhitvā
gahitan ti asutaṃ. aparisaṅkitaṃ pana diṭṭhaparisaṅkitaṃ
sutaparisaṅkitaṃ tad ubhayavimuttaparisaṅkitañ10 ca ñatvā
tabbipakkhato jānitabbaṃ. kathaṃ. idha bhikkhū pas-
santi manusse jāḷavākarādihatthe11 gāmato12 nikkhamante
araññe vā vicarante, dutiyadivase ca nesaṃ taṃ gāmaṃ
--------------------------------------------------------------------------
1 Bp. -thāmo.
2 Bp. Ssp. omit.
3 Bp.Ssp. arañña.
4 Bp. omits.
5 Bp.Ssp. -dīhi.
6 Bp.Ssp. aniyya-.
7 Ssp. Devadattassa vāde.
8 Bp. -suddhaṃ and adds hi hi.
9 Ssp. assutaṃ.
10 Ssp. -vinimutta-.
11 Bp. Ssp. jālavāgurādi-.
12 Ssp. adds vā.


[page 605]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     605
piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhi-
haranti, te tena diṭṭhena parisaṅkanti bhikkhūnaṃ nu kho
atthāya katan ti idaṃ diṭṭhaparisaṅkitam,1 etaṃ gahetuṃ
na vaṭṭati, yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. sace pana
te manussā kasmā bhante na gaṇhathā 'ti pucchitvā tam
attham sutvā na yidaṃ bhante bhikkhūnaṃ atthāya kataṃ
amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā katan
ti vadanti kappati. na h' eva kho bhikkhū passanti api ca
suṇanti manussā kira jāḷavākarādihatthā2 gāmato vā nik-
khamanti araññe vā vicarantīti, dutiyadivase ca nesaṃ3 taṃ
gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ
abhiharanti, te tena sutena parisaṅkanti bhikkhūnaṃ nu kho
atthāya katan ti idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ
na vaṭṭati, yaṃ evaṃ parisaṅkitaṃ taṃ vaṭṭati. sace pana
te manussā kasmā bhante na gaṇhāthā 'ti pucchitvā tam
atthaṃ sutvā na yidaṃ bhante4 bhikkhūnaṃ atthāya kataṃ
amhehi attano atthāya5 rājayuttādīnaṃ6 atthāya vā katan
ti vadanti kappati. na h' eva kho pana7 passanti na suṇanti
api ca8 tesaṃ9 gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā
samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti
te parisaṅkanti bhikkhūnaṃ nu kho atthāya katan ti, idaṃ
tad ubhayavimuttaparisaṅkitaṃ nāma, etam pi10 gahetuṃ na
vaṭṭati, yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. sace pana
te manussā kasmā bhante na gaṇhathā 'ti pucchitvā tam
atthaṃ sutvā na yidaṃ bhante bhikkhūnam atthāya kataṃ
amhehi attano atthāya vā rājayuttādīnaṃ6 atthāya vā
kataṃ pavattamaṃsaṃ vā kappiyam eva labhitvā bhikkhū-
naṃ atthāya sampāditan ti vadanti kappati. matānaṃ
petakiccatthāya maṅgalādīnaṃ vā atthāya kate pi es' eva
nayo, yaṃ yaṃ hi bhikkhūnaṃ yeva atthāya akataṃ yattha
ca nibbematiko hoti taṃ sabbaṃ kappati. sace pana ekas-
miṃ vihāre bhikkhū uddissa kataṃ hoti te ca attano atthāya
katabhāvaṃ na jānanti aññe jānanti ye jānanti tesaṃ na
--------------------------------------------------------------------------
1 Ssp. adds nāma.
2 Bp.Ssp. jālavāgurādi-.
3 Ssp. tesaṃ.
4 Ssp. omits.
5 Bp.Ssp. add vā.
6 Ssp. rājā-.
7 Bp. inserts bhikkhū.
8 Bp. adds kho.
9 Ssp. adds taṃ.
10 Bp. omits.


[page 606]
606                         Samantapāsādikā                          [Bhvibh_II.10
vaṭṭati itaresaṃ vaṭṭati, aññe na jānanti te yeva jānanti
tesaṃ yeva na vaṭṭati aññesaṃ vaṭṭati, te pi amhākaṃ atthāya
katan ti jānanti aññe pi etesaṃ atthāya katan ti jānanti
sabbesam pi na vaṭṭati sabbe na jānanti sabbesaṃ1 vaṭṭati.
     pañcasu hi2 sahadhammikesu yassa vā tassa vā atthāya
uddissa kataṃ sabbesaṃ na kappati. sace pana koci ekaṃ
bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti
so ce3 attano atthāya katabhāvaṃ jānaṃ yeva gahetvā
aññassa bhikkhuno deti so tassa saddhāya paribhuñjati kassa
āpattīti. dvinnam pi anāpatti. yaṃ hi uddissa kataṃ tassa
abhuttatāya anāpatti, itarassa ajānanatāya,4 kappiyamaṃ-
sassa hi paṭiggahaṇe āpatti n' atthi, uddissa katañ ca ajānitvā
bhuttassa5 pacchā ñatvā āpattidesanakiccaṃ6 nāma n'
atthi. akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā
ñatvā 'pi āpatti desetabbā. uddissa kataṃ hi ñatvā bhuñjato
'va āpatti. akappiyamaṃsaṃ ajānitvā bhuñjantassāpi āpatti
yeva. tasmā āpattibhīrukena rūpaṃ sallakkhentenāpi puc-
chitvā 'va maṃsaṃ paṭiggahetabbaṃ, paribhogakāle pucchi-
tvā paribhuñjissāmīti gahetvā pucchitvā 'va bhuñjitabbaṃ.
kasmā. duviññeyyattā.7 acchamaṃsam pi sūkaramaṃsa-
sadisaṃ hoti dīpimaṃsādīni1 ca8 migamaṃsādisadisāni9 tasmā
pucchitvā gahaṇam eva vattanti vadanti.
     haṭṭho udaggo ti tuṭṭho c' eva unnatakāyacitto ca hutvā.
so kira na10 bhagavā imāni pañcavatthūni11 anujānāti idāni
sakkhissāmi saṅghabhedaṃ kātun ti Kokālikassa ingitākāraṃ12
dassetvā yathā visaṃ vā khāditvā rajjuyā vā ubbandhitvā
satthaṃ vā āharitvā maritukāmo puriso visādīsu aññataraṃ
labhitvā tappaccayā āsannam pi maraṇadukkhaṃ ajānanto
haṭṭho udaggo hoti, evam evaṃ saṅghabhedappaccayā13
āsannam pi avīcimhi nibbattitvā paṭisamvedanīyaṃ dukkhaṃ
ajānanto laddho dāni me saṅghabhedassa upāyo ti haṭṭho
udaggo sapariso uṭṭhāy' āsanā ten' eva haṭṭhabhāvena
--------------------------------------------------------------------------
1 Bp. adds pi.
2 Ssp. pi.
3 Bp.Ssp. ca.
4 Ssp. adds ca.
5 Ssp. bhuñjantassa.
6 Ssp. -sanākiccaṃ.
7 Ssp. dūvi-.
8 Ssp. omits ca.
9 Bp. -maṃsasadisāni.
10 Ssp. omits na.
11 Ssp. inserts na.
12 Bp. icchitākāraṃ.
13 Bp.Ssp. -dapacc-.


[page 607]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     607
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā 'ti ettha
pana imāni pañcavatthūnīti vattabbe pi te mayaṃ imehi pañ-
cahi vatthūhi janaṃ saññāpessāmā 'ti abhiṇhaparivitakka-
vasena1 vibhattivipallāsaṃ asallakkhetvā abhiṇhaparivitak-
kānurūpam2 eva te mayaṃ imehi pañcahi vatthūhīti āha,
yathā taṃ vikkhittacitto. dhutā sallekhavuttino ti yā paṭi-
padā kilese dhunāti tāya samannāgatattā dhutā. yā ca
kilese sallikhati sā etesaṃ vuttīti sallekhavuttino. bāhuliko3
ti cīvarādīnaṃ paccayānaṃ bahulabhāvo bāhullaṃ, taṃ4
bāhullamassa atthi tasmiṃ vā bāhulle niyutto ṭhito ti bāhuliko.
bāhullāya cetetīti bāhullattāya5 ceteti kappeti pakappeti,
kathaṃ hi4 nāma mayham pi6 sāvakānañ ca7 cīvarādiba-
hulabhāvo8 bhaveyyā 'ti evaṃ ussukkam āpanno ti adhip-
pāyo. cakkabhedāyā 'ti āṇabhedāya. dhammiṃ kathaṃ
katvā ti Khandhake vuttanayena: alaṃ Devadatta mā te
rucci saṅghabhedāya9 garuko kho Devadatta saṅghabhedo
yo kho Devadatta samaggaṃ saṅghaṃ bhindati kappaṭṭhiyaṃ
kabbisaṃ pasavati kappaṃ nirayamhi paccati, yo ca kho
Devadatta bhiṇṇaṃ10 saṅghaṃ samaggaṃ karoti brahmaṃ11
puññaṃ pasavati kappaṃ saggamhi modatīti, evam ādikaṃ
anekappakāraṃ Devadattassa ca bhikkhūnañ ca tad anuccha-
vikaṃ tad anulomikaṃ dhammiṃ kathaṃ katvā. samag-
gassā 'ti sahitasssa cittena ca sarīrena ca aviyuttassā 'ti attho.
padabhājane pi hi ayam eva attho dassito. samānasaṃvāsako
ti hi vadatā cittena aviyogo dassito hoti. samānasīmāyaṃ
ṭhito ti vadatā sarīrena. kathaṃ. samānasaṃvāsako hi
laddhinānāsaṃvāsakena12 vā kammanānāsaṃvāsakena13
virahito samacittatāya cittena aviyutto hoti, samānasīmāyaṃ
ṭhito kāyasāmaggīdānato sarīrena aviyutto.
     bhedanasaṃvattanikaṃ vā adhikaraṇan ti bhedanassa saṇ-
ghabhedassa atthāya saṃvattanikaṃ kāraṇaṃ, imasmiṃ hi
--------------------------------------------------------------------------
1 Ssp. abhiṇhavitakka-.
2 Bp. abhiṇhaṃ pari-.
3 Ssp. bāhulliko.
4 Ssp. omits.
5 Bp.Ssp. -tthāya.
6 Bp.Ssp. ca.
7 Ssp. adds me.
8 Bp. cīvarādīnaṃ paccayānaṃ bahulabhāvo.
9 Bp.Ssp. -bhedo.
10 Bp.Ssp. bhinnaṃ. 11 Ssp. brahma.
12 Ssp. laddhinā nāna-.
13 Ssp. kammunā nānā-.


[page 608]
608                         Samantapāsādikā                          [Bhvibh_II.10
okāse kāmahetu kāmanidānaṃ kāmādhikaraṇan ti ādīsu
viya kāraṇaṃ adhikaraṇan ti adhippetaṃ, tañ ca yasmā
aṭṭhārasavidhaṃ hoti tasmā padabhājane aṭṭhārasabhedaka-
ravatthūnīti vuttaṃ. tāni pana idh' Ūpāḷi bhikkhu adham-
maṃ dhammo ti dīpetīti ādinā nayena Khandhake āgatāni,
tasmā tatr'1 eva nesam atthaṃ vaṇṇayissāma. yo pi cāyaṃ
imāni vatthūni nissāya aparehi pi kammena uddesena vohārena
anusāsanāya salākaggāhenā 'ti pañcahi kāraṇehi saṅghabhedo
hoti, tam pi āgataṭṭhāne yeva pakāsayissāma, saṅkhepato
pana bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāyā 'ti
ettha saṅghabhedass' atthāya saṃvattanikaṃ saṅghabhede2
nippattisamatthaṃ3 kāraṇaṃ gahetvā ti evam attho vedi-
tabbo. paggayhā 'ti paggahītaṃ abbhussitaṃ pākaṭakaṃ
katvā. tiṭṭheyyā ti yathā samādinnaṃ yathā paggahītam
eva ca4 katvā accheyya, yasmā pana evaṃ paggaṇhatā5
tiṭṭhatā ca tan dīpakaṃ6 c' eva appaṭinissaṭṭhaṃ7 ca hoti
tasmā padabhājane dīpeyyā 'ti ca na ppaṭinissajjeyyā8 'ti ca
vuttaṃ. bhikkhūhi evam assa vacanīyo ti aññehi lajjīhi
bhikkhūhi evaṃ vattabbo bhaveyya. padabhājane c' assa
ye passantīti ye sammukhā paggayha tiṭṭhantaṃ passanti.
ye suṇantīti ye pi9 asukasmiṃ nāma vihāre bhikkhū bhe-
danasaṃvattanikaṃ adhikaraṇaṃ samādāya paggayha tiṭ-
ṭhantitī suṇanti. samet' āyasmā saṅghenā 'ti āyasma saṅghena
saddhiṃ sametu samāgacchatu ekaladdhiko hotū 'ti attho.
kiṃ kāraṇā, samaggo hi saṅgho sammodamāno avivadaṃāno
ekuddeso phāsu viharatīti, tattha sammodamāno ti aññamañ-
ñasampattiyā10 suṭṭhu modamāno, avivadamāno ti ayaṃ
dhammo nāyaṃ dhammo ti evaṃ na vivadamāno. eko
uddeso assā 'ti ekuddeso ekato pavatta-pātimokkhuddeso na
visun ti attho. phāsu viharatīti sukhaṃ viharati. icc'
etaṃ kusalan ti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ sot-
thibhāvo tassa bhikkhuno. no ce paṭinissajati āpatti dukka-
ṭassā 'ti tikkhattuṃ vuttassa apaṭinissajato dukkaṭaṃ.
sutvā na vadanti āpatti dukkaṭassā 'ti ye sutvā na vadanti
--------------------------------------------------------------------------
1 Ssp. tatth'.
2 Ssp. -bheda.
3 Bp. nibbatti- ; Ssp. nipphatti-.
4 Ssp. omits.
5 Ssp. paggayhatā.
6 Bp.Ssp. -dīpitañ.
7 Ssp. apaṭi-.
8 Ssp. paṭi-.
9 Bp. omits.
10 Bp. -ññaṃ sampa-.


[page 609]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     609
tesam pi dukkaṭaṃ. kīvadūre1 sutvā avadantānaṃ dukka-
ṭaṃ ekavihāre tāva vattabbaṃ n' atthi, aṭṭhakathāyaṃ pana
vuttaṃ samantā addhayojane2 bhikkhūnaṃ bhāro dūtaṃ vā
paṇṇaṃ vā pesetvā vadato pi āpatti mokkho n' atthi, sayam
eva gantvā garuko3 āvuso saṅghabhedo mā saṅghabhedāya
parakkamīti vāretabbo,4 pahontena pana dūram pi gantab-
baṃ agilānānaṃ hi dūre pi bhāro yeva.
     idāni evañ ca so bhikkhu bhikkhūhi vuccamāno ti ādīsu
atthamattam eva dassetuṃ so bhikkhu saṅghamajjham pi
ākaḍḍhitvā vattabbo ti ādim āha. tattha saṅghamajjham
pi ākaḍḍhitvā ti sace purimanayena vuccamāno na paṭinis-
sajati hatthesu ca pādesu5 ca gahetvā 'pi saṅghamajjhaṃ
ākaḍḍhitvā puna pi mā āyasmantā ti ādinā nayena tikkhat-
tuṃ vattabbo. yāva tatiyaṃ samanubhāsitabbo ti yāva tati-
yaṃ samanubhāsanaṃ tāva samanubhāsitabbo. tīhi sama-
nubhāsanakammavācāhi kammaṃ kātabbo ti vuttaṃ hoti.
padabhājane pan' assa attham eva gahetvā samanubhāsana-
vidhiṃ dassetuṃ so bhikkhu samanubhāsitabbo, evañ ca pana
bhikkhave samanubhāsitabbo ti ādi vuttaṃ, tattha ñattiyā
dukkaṭaṃ dvīhi kammavācāhi thullaccayā. paṭippassam-
bhantīti yañ ca6 ñattipariyosāne dukkaṭaṃ āpanno ye ca
dvīhi kammavācāhi thullaccaye, tā tisso pi āpattiyo yassa na
kkhamati so bhāseyyā 'ti evaṃ yyakāraṃ pattamattāya7
tatiyakammavācāya paṭippassambhanti saṅghādisese8 yeva
tiṭṭhati. kiṃ,9 āpannā10 āpattiyo paṭippassambhanti anā-
pannā ti. Mahāsummatthero11 tāva vadati yo avasāne paṭi-
nissajjissati so tā āpattiyo na āpajjati tasmā anāpannā paṭip-
passambhantīti. Mahāpadumatthero pana liṅgaparivattena
asādhāraṇāpattiyo viya āpannā paṭippassambhanti anāpan-
nānaṃ kiṃ paṭippassaddhiyā ti āha. dhammakamme
dhammakammasaññīti tañ ce samanubhāsanakammaṃ dham-
makammaṃ hoti tasmiṃ dhammakammasaññīti attho, esa
nayo sabbattha, idha saññā na rakkhati kammassa dhammi-
--------------------------------------------------------------------------
1 Bp.Ssp. kiṃva-.
2 Ssp. addha-.
3 Bp. adds kho.
4 Bp. adds pi.
5 Bp. bāhāsu for this.
6 Ssp. omits ca.
7 Bp.Ssp. -rappatta-.
8 Bp. -seso.
9 Bp. adds pana.
10 Bp. āpannāpattiyo.
11 Bp.Ssp. -samatthero.


[page 610]
610                         Samantapāsādikā                          [Bhvibh_II.10
kattā eva1 appaṭinissajanto2 āpajjati. asamanubhāsantassā
'ti asamanubhāsiyamānassa apaṭinissajantassāpi3 saṅghādi-
sesena anāpatti, paṭinissajjantassā 'ti ñattito pubbe vā ñattik-
khaṇe vā ñattipariyosāne vā paṭhamāya vā anusāvaṇāya4
dutiyāya vā tatiyāya vā yāva yyakāraṃ na sampāpuṇāti tāva
paṭinissajjantassa saṅghādisesena anāpatti. ādikammikassā
'ti ettha pana Devadatto samaggassa saṅghassa bhedāya
parakkami tasmiṃ vatthusmin ti Parivāre āgatattā Devadatto
ādikammiko, so ca kho saṅghabhedāya parakkamanass' eva5
apaṭinissajanassa,6 na hi tassa taṃ kammaṃ kataṃ. katham
idaṃ7 jānitabban ti ce. suttato, yathā hi Ariṭṭho bhikkhu
gaṇḍabādhi8 pubbo yāva tatiyaṃ samanubhāsanāya na
paṭinissaji9 tasmiṃ vatthusmin ti Parivāre āgatattā Ariṭ-
ṭhassa kammaṃ katan ti paññāyati. na tathā Devadattassa,
athāpi 'ssa katena bhavitabban ti koci attano rucimatten'
eva vadeyya tathāpi apaṭinissajane10 ādikammikassa anāpatti
nāma n' atthi, na hi paññattisikkhāpadaṃ11 vītikkamantassa
aññatra odissa12 anuññātato anāpatti nāma dissati, yam pi
Ariṭṭhasikkhāpadassa anāpatti13 ādikammikassā 'ti pottha-
kesu likhitaṃ taṃ pamādalikhitaṃ pamādalikhitabhāvo c'
assa paṭhamaṃ Ariṭṭho bhikkhu codetabbo codetvā sāretabbo
sāretvā āpatti14 ropetabbā15 ti, evaṃ Kammakkhandhake
āpattiropanavacanato16 veditabbo. iti bhedāya parakkamane
ādikammikassa Devadattassa yasmā taṃ kammaṃ na kataṃ
tasmā sā17 āpatti yeva na jātā, sikkhāpadaṃ pana taṃ ārab-
bha paññattan ti katvā ādikammiko ti vutto iti āpattiyā
abhāvato yev' assa anāpatti vuttā, sā pan' esā kiñcāpi asama-
nubhāsantassā 'ti iminā 'va siddhā. yasmā pana asamanu-
bhāsanto nāma yassa kevalaṃ samanubhāsanaṃ na karonti18
--------------------------------------------------------------------------
1 Ssp. evaṃ.
2 Bp. -ssajjanto ; Ssp. apaṭinissajjanto.
3 Bp. appaṭi-.
4 Bp. -nāya ; Ssp. anussā vanāya.
5 Bp. -manto yeva and adds na.
6 Bp. appaṭinissajjanto ; Ssp. -jjanassa.
7 Ssp. kathañ c' īdaṃ.
8 Bp.Ssp. gaddhabādhi.
9 Bp.Ssp. -jji.
10 Bp. appaṭinissajjane ; Ssp. apaṭiniss-.
11 Bp. -ttaṃ sikkhā- ; Ssp. -ttasikkhā-. 12 Ssp. uddissa.
13 Bp.Ssp. -pattiyaṃ ādi-.
14 Bp. āpattiṃ.
15 Bp. -tabbo ; Ssp. āropetabbā.
16 Ssp. āpattiaropa-.
17 Bp. 'ssa.
18 Ssp. karoti.


[page 611]
Bhvibh_II.11-12]           Suttavibhaṅga-vaṇṇanā                611
so vuccati na ādikammiko, ayañ ca1 ādikammiko yeva tasmā
ādikammikassā 'ti vuttaṃ, eten' upāyena2 ṭhapetvā Ariṭṭha-
sikkhāpadaṃ sabbasamanubhāsanāsu vinicchayo veditabbo.
sesaṃ sabbattha uttānam eva. samuṭṭhānādīsu tivaṅgikaṃ
ekasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ nām' etaṃ
kāyavācācittato samuṭṭhāti, paṭinissajāmīti3 kāyavikāraṃ
vā vacībhedaṃ vā akarontass' eva pana āpajjanato akariyā,4
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacī-
kammaṃ akusalacittaṃ dukkhavedanan ti.
          paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dutiyasaṅghabhedasik-
khāpadaṃ. tattha anuvattakā ti tassa diṭṭhikhantirucigaha-
ṇena5 anupaṭipajjanakā. vaggaṃ asāmaggīpakkhiyavaca-
naṃ vadantīti vaggavādakā. padabhājane pana tassa vaṇṇāya
pakkhāya ṭhitā hontīti vuttaṃ, tassa saṅghabhedāya parakka-
mantassa vaṇṇatthāya ca pakkhavuddhiatthāya6 ca ṭhitā ti
attho, ye hi vaggavādakā te niyamena īdisā honti tasmā evaṃ7
vuttaṃ, yasmā pana tiṇṇaṃ uddhaṃ kammārahā na honti na
hi saṅgho saṅghassa kammaṃ karoti tasmā eko vā dve vā tayo
vā ti vuttaṃ. jānāti no ti amhākaṃ chandādīni jānāti.8
bhāsatīti evaṃ karomā 'ti amhehi saddhiṃ bhāsati. amhākam
p' etaṃ khamatīti yaṃ so karoti etaṃ amhākam pi ruccati.
samet' āyasmantānaṃ saṅghenā 'ti āyasmantānaṃ cittaṃ
saṅghena saddhiṃ sametu samāgacchatu ekībhāvaṃ yātū 'ti
vuttaṃ hoti. sesam ettha paṭhamasikkhāpade vuttanayattā
uttānatthattā ca pākaṭam eva. samuṭṭhānādīni pi paṭha-
masikkhāpadasadisān' evā 'ti.
          dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dubbacasikkhāpadaṃ.
tattha anācāraṃ ācaratīti anekappakāraṃ kāyavacīdvāravī-
tikkamaṃ karoti. kin nu kho nāmā 'ti vambhanavacanam
etaṃ. ahaṃ kho nāmā ti ukkaṃsanavacanaṃ.9 tumhe
--------------------------------------------------------------------------
1 Ssp. adds Devadatto after ca.
2 Ssp. ūpa-.
3 Ssp. -ssajjāmīti.
4 Bp. akriyaṃ ; Ssp. akiriyā.
5 Bp.Ssp. rucigga-.
6 Bp.Ssp. -vuḍḍhi-.
7 Ssp. etaṃ.
8 Ssp. adds pi.
9 Bp. -savacanaṃ.


[page 612]
612                         Samantapāsādikā                     [Bhvibh_II.12
vadeyyan ti idaṃ karotha idaṃ mā karothā 'ti ahaṃ tumhe
vattuṃ arahāmīti dasseti. kasmā iti ce. yasmā amhākaṃ
buddho1 Kanthakaṃ2 āruyha mayā saddhiṃ nikkhamitvā
pabbajito ti evam ādim atthaṃ sandhāy' āha. amhākaṃ
dhammo ti vatvā pana3 attano santakabhāve yuttiṃ dassento
amhākaṃ ayyaputtena dhammo abhisamito ti āha. yasmā
amhākaṃ ayyaputtena catusaccadhammo paṭividdho tasmā
dhammo pi amhākan ti vuttaṃ hoti. saṅghaṃ pana attano
veripakkhe ṭhitaṃ maññamāno amhākaṃ saṅgho ti na vadati.
upamaṃ pana vatvā saṅghaṃ apasādetukāmo seyyathāpi
nāmā 'ti ādim āha. tiṇakaṭṭhapaṇṇasaṭan ti tattha tattha
patitaṃ4 tiṇaṃ5 kaṭṭhapaṇṇaṃ. athavā tiṇaṃ ca nissā-
rakaṃ6 lahukaṃ kaṭṭhañ ca7 tiṇakaṭṭhaṃ, paṇṇasaṭan ti
purāṇapaṇṇaṃ. ussādeyyā8 'ti rāsiṃ kareyya, pabbateyyā
'ti pabbatappabhavā. sā hi sīghasotā hoti tasmā tam eva
gaṇhāti, saṅkhasevālapaṇakan ti ettha saṅkho ti sīghamūlako
paṇṇasevālo vuccati, sevālo ti nīlasevālo avaseso udakapap-
paṭakatilabījakādi9 sabbo pi paṇako ti saṅkhyaṃ10 gacchati.
ekato ussāditā11 ti ekaṭṭhāne kenāpi sampiṇḍitā rāsikatā12 ti
dasseti. dubbacajātiko ti dubbacasabhāvo vattuṃ asakku-
ṇeyyā13 'ti attho, padabhājane pi 'ssa dubbaco ti dukkhena
kicchena vaditabbo14 na sakkā sukhena vattun ti attho.
dovacassakaraṇehīti dubbacabhāvakaraṇīyehi, ye15 dhammā
dubbacaṃ puggalaṃ karonti tehi samannāgato ti attho, te
pana katame ca āvuso dovacassakaraṇā dhammā idh' āvuso
bhikkhu pāpiccho hotīti ādinā nayena paṭipāṭiyā Anumāna-
sutte āgatā pāpicchatā attukkaṃsakaparavambhakatā kodha-
natā kodhahetūpanāhitā kodhahetuabhisaṅgitā kodhahetu
kodhasāmantavācā nicchāraṇatā codakaṃ paṭippharaṇatā
codakaṃ apasādanatā codakassa paccāropanatā aññenañña-
--------------------------------------------------------------------------
1 Bp. Ssp. add bhagavā.
2 Bp. Kaṇṭakaṃ ; Ssp. Kaṇṭhakaṃ.
3 Ssp. puna.
4 Ssp. patitapatitaṃ.
5 Bp. tiṇa ; Ssp. tiṇṇa by mistake.
6 Bp. -raṇaṃ.
7 Ssp. cā 'ti.
8 Bp. ussāreyya.
9 Ssp. -katīlabija-.
10 Ssp. saṇkhaṃ.
11 Bp. ussārita.
12 Bp. rāsī-.
13 Bp.Ssp. -ṇeyyo.
14 Bp.Ssp. ovaditabbo.
15 Ssp. adds ca.


[page 613]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     613
paṭicaraṇatā1 apadānena na sampāyanatā makkhipaḷāsitā
issukīmaccharitā2 paṭhamāyāvitā thaddhātimānitā sandiṭṭhi-
parāmāsi3 ādhānagāhi4 duppaṭinissaggitā ti, ekūnavīsati
dhammā veditabbā. ovādaṃ na sahati na kkhamatīti akkha-
mo, yathānusiṭṭhaṃ apaṭipajjanato5 padakkhiṇena anusāsa-
niṃ na gaṇhatīti6 appadakkhiṇaggāhī anusāsaniṃ. uddesa-
pariyāpaṇṇesū7 'ti uddesapariyāpaṇṇesu7 antogadhesu. yassa
siyā āpatti so āvikareyyā 'ti evaṃ saṅgahitattā anto Pāti-
mokkhassa vattamānesū 'ti attho, sahadhammikaṃ vuccamāno
ti sahadhammikena vuccamāno karaṇatthe upayogavacanaṃ,
pañcahi sahadhammikehi sikkhitabbattā tesaṃ vā santakattā
sahadhammikan ti laddhanāmena buddhapaññattena sikkhā-
padena vuccamāno ti attho. viramath' āyasmanto mama
vacanāyā 'ti yena vacanena maṃ vadatha tato mama vacanato
viramatha. mā maṃ taṃ vacanaṃ vadathā 'ti vuttaṃ hoti.
vadetu sahadhammenā 'ti sahadhammikena sikkhāpadena
sahadhammena vā aññena pi pāsādikabhāvasaṃvattanikena
vacanena vadatu. yad idan ti vuddhikāraṇanidassanatthe8
nipāto, tena yaṃ idaṃ aññamaññassa hitavacanaṃ āpattito
vuṭṭhāpanañ ca tena aññamaññavacanena aññamaññavuṭṭhā-
panena ca saṃvaddhā9 parisā ti evaṃ parisāya vuddhikāra-
ṇaṃ8 dassitaṃ hoti. sesaṃ sabbattha uttānam eva. samuṭ-
ṭhānādīni paṭhamasaṅghabhedasadisāne vā ti.
          dubbacasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti kuladūsakaṃ.10 tattha
Aassajipunabbasukā nāmā 'ti Assajī11 c' eva Punabbasuko ca.
Kīṭāgirismin12 ti evaṃ nāmake janapade. āvāsikā hontīti
ettha āvāso etesaṃ atthīti āvāsiko, āvāso ti vihāro vuccati
so yesaṃ āyatto navakammakaraṇapurāṇapaṭisaṅkharaṇādi
bhārahāratāya te āvāsikā, ye pana kevalaṃ vihāre vasanti
te nevāsikā ti13 vuccanti, ime pana āvāsikā ahesuṃ. alajjino
--------------------------------------------------------------------------
1 Bp. aññenāñña- ; Ssp. aññenaññaṃ.
2 Ssp. issuki-.
3 Bp. -māsī.
4 Bp. -gāhī ; Ssp. -ggāhi.
5 Bp. appaṭi- ; Ssp. -jjanto.
6 Ssp. gaṇhātīti.
7 Bp.Ssp. -panne-.
8 Bp.Ssp. vuḍḍhi-.
9 Bp. -vaḍḍhā.
10 Bp.Ssp. -dūsakasikkhāpadaṃ.
11 Bp. Ssp. Assaji.
12 Ssp. Kitā-.
13 Ssp. omits ti.
     


[page 614]
614                         Samantapāsādikā                          [Bhvibh_II.13
pāpabhikkhū ti nillajjā lāmakabhikkhū,1 tehi chabbaggiyānaṃ
jeṭṭhakachabbaggiyā, Sāvatthiyaṃ kira cha janā sahāyakā
kasikammādīni dukkarāni handa mayaṃ sammā pabbajjāma
pabbajjantehi ca uppanne kicce nittaraṇakaṭṭhāne2 pabba-
jituṃ vaṭṭatīti sammantayitvā dvinnaṃ aggasāvakānaṃ
santike pabbajiṃsu, te pañcavassā hutvā mātikaṃ paguṇaṃ
katvā mantayiṃsu janapado nāma kadāci subhikkho hoti
kadāci dubbhikkho mayaṃ mā ekaṭṭhāne vasimhā3 tīsu
ṭhānesu vasāmā 'ti. tato Paṇḍukalohitake āhaṃsu āvuso
Sāvatthī nāma sattapaññāsāya kulasatasahassehi ajjhāvut-
thā4 asītigāmasahassapatimaṇḍitānaṃ5 tiyojanasatikānaṃ
dviṇṇaṃ Kāsi-Kosalaraṭṭhānaṃ āyamukhabhūtā, tatra6
tumhe dhuraṭṭhāne yeva pariveṇāni kāretvā ambapaṇasanāḷi-
kerādīni7 ropetvā pupphehi ca8 phalehi ca kulāni saṅgaṇhantā
kuladārake pabbājetvā parisaṃ vaḍḍhethā 'ti. Mettiya-
bhummajake āhaṃsu āvuso Rājagahaṃ nāma aṭṭhārasahi ma-
nussakoṭīhi ajjhāvutthaṃ asītigāmasahassapatimaṇḍitānaṃ
tiyojanasatikānaṃ dviṇṇaṃ Aṅga-Magadharaṭṭhānaṃ āyamu-
khabhūtaṃ, tatra6 tumhe dhuraṭṭhāne yeva . . . pe . . . pari-
saṃ vaḍḍhethā 'ti. Assajipunabbasuke āhaṃsu āvuso Kīṭā-
giri9 nāma dvīhi meghehi anuggahīto10 tīṇi sassāni pasavati11
tatra tumhe dhuraṭṭhāne yeva pariveṇāni kāretvā . . . pe
. . . parisaṃ vaḍḍhethā 'ti. te tathā akaṃsu tesu ekame-
kassa pakkhassa pañcapañca bhikkhusatāni parivārā,12 evaṃ
samadhikaṃ diyaḍḍhabhikkhusahassaṃ hoti. tatra6 Paṇ-
ḍukalohitakā saparivārā sīlavanto13 bhagavatā saddhiṃ
janapadacārikam pi14 caranti,15 te akaṭavatthuṃ16 uppādenti
paññattasikkhāpadaṃ pana na17 maddanti, itare sabbe
alajjino akaṭavatthuṃ ca uppādenti paññattasikkhāpadaṃ
ca maddanti, tena vuttaṃ allajjino pāpabhikkhū ti. evarū-
--------------------------------------------------------------------------
1 Bp. lāmakā bhikkhū.
2 Ssp. nitthara-.
3 Bp. vasimha.
4 Ssp. -vuṭṭhā.
5 Bp. -paṭi-, sic passim.
6 Ssp. tattha.
7 Bp. -panasa-.
8 Ssp. omits ca.
9 Ssp. Kitā-.
10 Bp. Ssp. -hito.
11 Bp. pasavanti.
12 Ssp. -vārāni.
13 Ssp. adds 'va.
14 Ssp. omits pi.
15 Bp. vicaranti.
16 Bp.Ssp. akata-, sic passim.
17 Ssp. omits na.


[page 615]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     615
pan ti evaṃ jātikaṃ. anācāraṃ ācarantīti anācaritabbaṃ
ācaranti akātabbaṃ1 karonti. mālāvacchan ti taruṇapup-
pharukkhaṃ taruṇakā hi puppharukkhāpi pupphagacchāpi
mālāvacchā tv eva vuccanti, te ca anekappakāraṃ mālā-
vacchaṃ sayam pi ropenti aññehi2 pi ropāpenti, tena vuttaṃ
mālāvacchaṃ ropenti pi ropāpenti pīti. siñcantīti sayam
eva udakena siñcanti. siñcāpenti3 pīti aññena4 pi siñcāpenti.
ettha pana akappiyavohāro kappiyavohāro pariyāyo obhāso
nimittakamman ti imāni pañca jānitabbāni. tattha akappi-
yavohāro nāma allaharitānaṃ koṭṭanaṃ koṭṭāpanaṃ āvāṭassa
khaṇanaṃ5 khaṇāpanaṃ5 mālāvacchassa ropanaṃ ropā-
panaṃ āliyā6 bandhanaṃ bandhāpanaṃ udakassa secanaṃ
secāpanaṃ mātikāya sammukhakaraṇaṃ kappiyaudaka-
siñcanaṃ hatthamukhapādadhovananahānodakāsiñcanan7
ti. kappiyavohāro nāma imaṃ rukkhaṃ jāna imaṃ āvāṭaṃ
jāna imaṃ mālāvacchaṃ jāna ettha udakaṃ jānā 'ti vacanaṃ
rukkhamātikāya8 ujukaraṇaṃ ca. pariyāyo nāma paṇḍitena
nāma9 mālāvacchādayo ropāpetabbā na cirass' eva upakā-
rāya saṃvattantīti ādivacanaṃ. obhāso nāma khuddā-
ḷakhaṇittādīni10 ca mālāvacche ca gahetvā ṭhānaṃ, evaṃ
ṭhitaṃ hi sāmaṇerādayo disvā thero kārāpetukāmo ti gantvā11
karonti, nimittakammaṃ nāma9 khuddāḷakhaṇittivāsipha12-
rasūdakabhājanānaṃ13 āharitvā samīpehapanaṃ. imāni
pañca pi14 kulasaṅgahatthāya ropane na vaṭṭanti. phala-
paribhogatthāya kappiyākappiyavohāradvayam eva na vaṭ-
ṭati itarattayaṃ vaṭṭati. Mahāpaccariyaṃ pana kappiya-
vohāro pi vaṭṭati, yañ ca attano paribhogatthāya vaṭṭati
taṃ aññapuggalassa vā saṅghassa vā cetiyassa vā atthāya
pi vaṭṭatīti vuttaṃ, ārāmatthāya15 vanatthāya chāyatthāya
ca akappiyavohāramattam eva na vaṭṭati sesaṃ vaṭṭati, na
kevalaṃ ca sesaṃ yaṃ kiñci mātikam pi ujuṃ kātuṃ kap-
piyaudakaṃ siñcituṃ nahānakoṭṭhakaṃ16 katvā nahāyituṃ16
--------------------------------------------------------------------------
1 Bp. akaritabbaṃ.
2 Bp. aññena.
3 Bp.Ssp. -pentīti for -penti pīti.
4 Ssp. aññenā 'pi. 5 Ssp. khan-.
6 Bp. āḷiyā.
7 Bp. -nhānodaka-.
8 Bp.Ssp. sukkha-.
9 Ssp. omits nāma.
10 Bp. kudāla- ; Ssp. kuddāla-.
11 Ssp. āgantvā.
12 Ssp. -vāsī-.
13 Bp. -nāni.
14 Bp. omits pi.
15 Bp.Ssp. add pana. 14 Bp. nhā-.


[page 616]
616                         Samantapāsādikā                          [Bhvibh_II.13
hatthapādamukhadhovanaudakāni1 ca tattha chaḍḍetum pi
vaṭṭati. Mahāpaccariyaṃ pana Kurundiyaṃ ca kappiya-
paṭhaviyaṃ2 sayaṃ ropetuṃ pi vaṭṭatīti vuttaṃ. ārāmā-
diatthāya pana ropitassa vā ropāpitassa vā phalaṃ pari-
bhuñjitum pi vaṭṭati, ocinanaocināpane3 pakatiyāpi pācitti-
yaṃ kuladūsakatthāya4 pana pācittiyaṃ c' eva dukkaṭañ
ca. ganthanādīsu5 uracchadapariyosānesu6 kuladūsakatthā-
ya47 aññatthāya vā karontassa dukkaṭam eva. kasmā.
anācārattā pāpasamācāro ti ettha vuttapāpasamācārattā ca.
ārāmādiatthāya rukkharopanesu8 viya vatthupūjanatthāya
kasmā na anāpattīti ce. anāpatti yeva. yathā hi tattha
kappiyavohārena9 pariyāyādīhi ca anāpatti tathā vatthu-
pūjatthāya pi anāpatti yeva. nanu ca tattha kappiyapaṭha-
viyaṃ sayaṃ ropetum pi vaṭṭatīti vuttaṃ.10 vuttaṃ, na pana
Mahāaṭṭhakathāyaṃ aññathāpi11 maññeyyāsi itarāsu vuttam
pi pamāṇaṃ. Mahāaṭṭhakathāyañ ca kappiyaudakāseca-
naṃ12 vuttaṃ taṃ kathan ti tam pi na virujjhati tatra hi
avisesena rukkhaṃ ropenti pi ropāpenti pi siñcanti pi siñcā-
penti pīti vattabbe mālāvacchan ti vadanto ñāpeti kulasaṅga-
hatthāya pupphaphalūpagam eva sandhāy' etaṃ vuttaṃ,
aññatra pana pariyāyo atthīti tasmā tattha pariyāyaṃ idha
ca pariyāyābhāvaṃ ñatvā yaṃ aṭṭhakathāsu vuttaṃ taṃ
suvuttam eva.
     vuttañ c' etaṃ:--
               buddhena dhammo vinayo ca vutto,
               yo tassa puttehi tath' eva ñāto,
               so yehi tesaṃ matimaccajantā,
               yasmā pure aṭṭhakathā akaṃsu.
               tasmā hi yaṃ aṭṭhakathāsu vuttaṃ,
               taṃ vajjayitvāna pamādalekhaṃ,
               sabbam pi sikkhāsu sagāravānam,
               yasmā pamāṇaṃ idha paṇḍitānan ti.
--------------------------------------------------------------------------
1 Bp. -van' uda-.
2 Bp. -patha-.
3 Ssp. ocinane-.
4 Bp. -dūsanatthāya.
5 Ssp. gaṇṭha-.
6 Bp. adds ca.
7 Bp. omits vā.
8 Bp.Ssp. -pane.
9 Ssp. adds ca.
10 Bp. adds ti ; Ssp. omits vuttaṃ.
11 Bp.Ssp. athāpi.
12 Bp. -udakase-.


[page 617]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     617
     sabbaṃ vuttanayen'1 eva veditabbaṃ. tattha siyā yadi
vatthupūjatthāya pi ganthanādīsu2 āpatti, haraṇādīsu kasmā
anāpattīti. kulitthīādīnaṃ atthāya haraṇato haraṇādhikāre
hi visesetvā te kulitthīnan ti ādi vuttaṃ, tasmā buddhādīnaṃ
atthāya harantassa anāpatti. tattha ekato vaṇṭikan ti pup-
phānaṃ vaṇṭe ekato katvā katamālaṃ. ubhato vaṇṭikan ti
ubhohi passehi pupphavaṇṭe katvā katamālaṃ. mañjarīkan3
ti ādīsu pana mañjarī viya katā pupphavikati mañjarikā ti
vuccati. vidhūtikā ti sūciyā vā salākāya vā sinduvārapup-
phādīni vijjhitvā katā. vataṃsako ti vaṭaṃsako. āveḷo4
ti kaṇṇikā. uracchado ti hārasadisaṃ ure ṭhapanakapup-
phadāmaṃ. ayaṃ tāva ettha padavaṇṇanā. ayaṃ pana
ādito paṭṭhāya vitthārena āpattivinicchayo. kuladūsakat-
thāya5 akappiyapaṭhaviyaṃ mālāvacchaṃ ropentassa pācit-
tiyañ c' eva dukkaṭaṃ ca, tathā akappiyavohārena ropāpen-
tassa kappiyapaṭhaviyaṃ ropane pi ropāpane pi dukkaṭam
eva, ubhayatrāpi sakiṃ āṇattiyā bahunnam6 pi ropane7 ekam
eva8 sapācittiyadukkaṭaṃ9 vā suddhadukkaṭaṃ vā hoti.
paribhogatthāya hi10 kappiyabhūmiyaṃ vā akappiyabhūmi-
yaṃ vā kappiyavohārena ropāpane anāpatti, ārāmādiatthāya
pi akappiyapaṭhaviyaṃ ropentassa vā akappiyavacanena
ropāpentassa vā pācittiyaṃ, ayaṃ pana nayo Mahāaṭṭha-
kathāya11 na suṭṭhu vibhatto Mahāpaccariyaṃ vibhatto ti.
siñcanasiñcāpane pana akappiyaudakena sabbattha pācittiyaṃ
kuladūsanaparibhogatthāya dukkaṭam pi kappiyena tesaṃ
yeva12 dvinnamatthāya dukkaṭaṃ, paribhogatthāya c' ettha
kappiyavohārena siñcāpane anāpatti. āpattiṭṭhāne pana
dhārūpacchedavasena13 payogabahulatāya āpattibahulatā ve-
ditabbā. kuladūsanatthāya ocinane pupphagaṇanāya dukka-
ṭapācittiyāni aññathā pācittiyān' eva, bahūni pana pupphāni
ekapayogena14 ocinanto payogavasena kāretabbo ocināpane
--------------------------------------------------------------------------
1 Ssp. -yena and omits eva.
2 Ssp. gaṇṭha-.
3 Bp.Ssp. -rikan.
4 Ssp. aveḷā.
5 Ssp. -sanatthāya.
6 Bp.Ssp. bahūnam.
7 Ssp. ropāpane.
8 Ssp. ev' assa.
9 Ssp. pācittiyaṃ du-.
10 Ssp. omits hi.
11 Bp.Ssp. -yaṃ.
12 Ssp. adds pana.
13 Bp. dhārāvacche- ; Ssp. dhāropacche-. 14 Ssp. ekappa-.


[page 618]
618                         Samantapāsādikā                          [Bhvibh_II.13
kuladūsanatthāya sakiṃ āṇatto bahukam1 pi ocinati2 ekam
eva3 sapācittiyadukkaṭaṃ, aññatra pācittiyam eva.
     ganthanādīsu4 sabbāpi cha pupphavikatiyo veditabbā:--
ganthimaṃ5 gopphimaṃ6 vedhimaṃ veṭhimaṃ pūrimaṃ
vāyiman ti, tattha ganthimaṃ5 nāma sadaṇḍakesu vā uppa-
lapadumādīsu aññesu vā dīghavaṇṭesu pupphesu daṭṭhabbaṃ.
daṇḍakena7 daṇḍakaṃ vaṇṭena vā vaṇṭaṃ ganthetvā8
katam eva hi ganthimaṃ5 taṃ9 bhikkhussa vā bhikkhuniyā
vā kātum pi akappiyavacanena kārāpetum pi na vaṭṭati,
evaṃ jāna evañ ca10 kate11 sobheyya yathā etāni pupphāni
na vikirīyanti12 tathā karohīti ādinā pana kappiyavacanena
kārāpetuṃ13 vaṭṭati. gopphimaṃ6 nāma suttena vā vākādīhi
vā vassikapupphādīnaṃ ekato vaṇṭikaubhatovaṇṭikamālā-
vasena gopphanaṃ,14 vākaṃ vā rajjuṃ vā dviguṇaṃ15 katvā
tattha16 tattha 17avaṇṭakāni nīpapupphādīni pavesetvā17
paṭipāṭiyā bandhanti, tam18 pi gopphimam19 eva sabbaṃ
purimanayen' eva na vaṭṭati. vedhimaṃ māma savaṇṭakā-
ni vassikapupphādīni vaṇṭe,20 avaṇṭakāni vā vakulapupphā-
dīni21 anto22 23chiddesucitāḷahīrādīhi24 vinivijjhitvā25 āvuṇanti
etaṃ vedhimaṃ nāma, tam pi purimanayen' eva na vaṭṭati.
keci pana kadaḷikkhandhamhi26 kaṇṭake vā tāḷahīrādīni vā
pavesetvā tattha pupphāni vijjhitvā ṭhapenti, keci kaṇṭaka-
sākhāsu,27 keci pupphacchattapupphakūṭāgārakaraṇatthaṃ
chatte ca bhittiyañ ca pavesetvā ṭhapitakaṇṭakesu, keci dham-
māsanavitāne baddhakaṇṭakesu, keci kaṇikārapupphādīni28
saḷākāhi29 vijjhanti chattādhichattaṃ30 viya ca karonti taṃ
--------------------------------------------------------------------------
1 Ssp. bahum.
2 Ssp. ocināti.
3 Ssp. ev' assa pāc-.
4 Ssp. gaṇṭha-.
5 Ssp. gaṇṭhi-.
6 Ssp. goppimaṃ.
7 Ssp. adds vā.
8 Ssp. gaṇṭhitvā.
9 Ssp. adds pi.
10 Bp. Ssp. omit ca.
11 Ssp. kato.
12 Bp. -rayanti ; Ssp. vikīri-.
13 Bp. kāretuṃ.
14 Ssp. goppanaṃ.
15 Bp. duguṇaṃ.
16 Bp.Ssp. do not repeat this.
17-17 Ssp. -kādīni ca pupphāni pavesetvā.
18 Bp.Ssp. etam.
19 Ssp. goppi-.
20 Ssp. vaṇṭesu.
21 Bp. makuḷa- ; Ssp. bakula-.
22 Bp. attano.
23 Ssp. antochiddesu tālahi-.
24 Bp.Ssp. -tāla-, sic passim.
25 Bp. vijjhitvā.
26 Bp.Ssp. kadali-.
27 Bp. kaṇḍa-.
28 Ssp. kaṇṇi-.
29 Bp. Ssp. salā-. 30 Ssp. chāttāticha-.


[page 619]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     619
atioḷārikam1 eva, pupphavijjhanatthaṃ pana dhammāsana-
vitāne kaṇṭakam pi bandhituṃ kaṇṭakādīhi vā ekapuppham
pi vijjhituṃ pupphe yeva vā pupphaṃ pavesetuṃ na vaṭṭati,
jālavitānavedikā-nāgadantaka-pupphapaṭicchaka-tāḷapaṇṇa-
guḷakādīnaṃ pana chiddesu asokapiṇḍiyā vā antaresu pup-
phāni pavesetuṃ na doso,2na h' etaṃ vedhimaṃ hoti,2
dhammarajjuyam pi es' eva nayo. veṭhimaṃ nāma pup-
phadāmapupphahatthakesu daṭṭhabbaṃ, keci hi matthaka-
dāmaṃ karontā3 heṭṭhāghaṭakākāraṃ dassetuṃ pupphehi
veṭhenti, keci aṭṭhaṭṭha vā dasadasa vā uppalapupphādīni
suttena vā vākena vā daṇḍakesu bandhitvā uppalahatthake4
padumahatthake vā karonti, taṃ sabbaṃ purimanayen'
eva na vaṭṭati, sāmaṇerehi uppāṭetvā thale ṭhapitauppa-
lādīni kāsāvena bhaṇḍikam pi bandhituṃ na vaṭṭati, tesaṃ
yeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍi-
kaṃ vā kātuṃ vaṭṭati, aṃsabhaṇḍikā nāma khandhe ṭhapi-
takāsāvassa ubho ante āharitvā gaṇṭhikaṃ5 katvā tasmiṃ
pasibbake viya pupphāni pakkhipanti ayaṃ vuccati aṃsa-
bhaṇḍikā etaṃ kātuṃ vaṭṭati, daṇḍakehi paduminipaṇṇaṃ
vijjhitvā uppalādīni paṇṇena veṭhetvā gaṇhanti tatrāpi
pupphānaṃ upari paduminipaṇṇam eva bandhituṃ vaṭṭati,
heṭṭhā daṇḍakā6 pana bandhituṃ na vaṭṭati. pūrimaṃ7 nāma
mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ, yo hi mālāguṇena
cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna
ānetvā pūrimaṃ8 ṭhānaṃ atikkāmeti, ettāvatāpi pūrimaṃ7
nāma hoti, ko pana vādo anekakkhattuṃ parikkhipantassa,
nāgadantakantarehi vā9 pavesetvā haranto olambakaṃ
katvā puna nāgadantakaṃ parikkhipati etam pi pūrimaṃ
nāma, nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati,
mālāguṇehi pupphapaṭaṃ karonti, tatrāpi ekam eva mālā-
guṇaṃ harituṃ vaṭṭati, puna pacchāharato pūrimam7 eva
hoti, taṃ sabbaṃ purimanayen' eva na vaṭṭati, mālāguṇehi
pana bahūhi pi kataṃ pupphadāmaṃ10 labhitvā āsanamattha-
--------------------------------------------------------------------------
1 Ssp. atiuḷā-.
2-2 Bp. etaṃ vedhimaṃ nāma na hoti.
3 Bp. karonto.
4 Bp. adds vā.
5 Ssp. gaṇḍiṃ.
6 Ssp. daṇḍako.
7 Bp. puri-.
8 Bp. purima.
9 Bp.Ssp. omit vā.
10 Ssp. -dānaṃ.


[page 620]
620                         Samantapāsādikā                          [Bhvibh_II.13
kādīsu bandhituṃ vaṭṭati, atidīghaṃ pana mālāguṇaṃ eka-
vāraṃ haritvā parikkhipitvā1 puna aññassa bhikkhuno dātuṃ
vaṭṭati, tenāpi tath' eva kātuṃ vaṭṭati. vāyimaṃ nāma
pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ, cetiye pup-
phajālaṃ karontassa ekam ekamhi jālacchiddake2 dukkaṭaṃ,
bhitticchattabodhitthambhādīsu pi es' eva nayo, pupphapa-
ṭaṃ pana parehi pūritam3 pi vāyituṃ na labbhati, gopphi-
mapuppheh'4 eva hatthiassādirūpakāni karonti, tāni pi
vāyimaṭṭhāne tiṭṭhanti purimanayen' eva sabbaṃ na vaṭṭati.
aññehi kataparicchede pana pupphāni ṭhapentena hatthi-
assādirūpakam pi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana
kaḷambakena5 aḍḍhacandakena na ca saddhiṃ aṭṭha puppha-
vikatiyo vuttā, tattha kaḷambako5 ti aḍḍhacandakantare
ghaṭikadāmaolambako vutto. aḍḍhacandako ti aḍḍhacan-
dākārena mālāguṇaparikkhepo.6 tad ubhayam pi pūrime7
yeva paviṭṭhaṃ. Kurundiyaṃ pana dve tayo mālāguṇe
ekato katvā pupphadāmakaraṇam pi vāyimaṃ yevā 'ti
vuttaṃ, tam pi idha pūrimaṭṭhāne3 yeva paviṭṭhaṃ, na keva-
laṃ ca8 pupphadāmam eva piṭṭhamayadāmam pi bheṇḍuka-
pupphadāmam9 pi Kurundiyaṃ vuttaṃ, kharapattadāmam
pi sikkhāpadassa sādhāraṇattā bhikkhūnam pi bhikkhunīnam
pi n' eva kātuṃ na kārāpetuṃ vaṭṭati, pūjānimittaṃ pana
kappiyavacanaṃ sabbattha vattuṃ vaṭṭati, pariyāya obhā-
sanimittakammāni vaṭṭanti yeva.10
     tuvaṭṭentīti nipajjanti. lāsentīti pītiyā uppiḷavamānā11 viya
uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti recakaṃ12 denti. naccan-
tiyāpi naccantīti yadā nāṭakitthī naccati tadā te pi tassā
purato13 vā pacchato vā gacchantā naccanti. naccantiyāpi
gāyantīti yadā sā naccati tadā naccānurūpaṃ gāyanti. esa
nayo sabbattha. aṭṭhapade pi kīḷantīti aṭṭhapadaphalake
jūtaṃ14 kīḷanti. tathā dasapade ākāse pīti aṭṭhapada-dasa-
--------------------------------------------------------------------------
1 Bp.Ssp. add vā.
2 Bp. jalacchidde.
3 Bp. puri-.
4 Ssp. goppi-.
5 Bp.Ssp. kala-.
6 Ssp. adds kato.
7 Bp. purime.
8 Bp.Ssp. insert pupphaguḷa.
9 Bp. geṇḍuka- ; Ssp. geṇḍu- for bheṇḍuka-.
10 Ssp. evā 'ti.
11 Bp.Ssp. uppila-.
12 Ssp. revakaṃ.
13 Bp. pū-.
14 Sp. dūtaṃ by mistake.


[page 621]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     621
padesu viya ākāse yeva kīḷanti. parihārapathe ti1 bhūmiyaṃ
nānāpathaṃ2 maṇḍalaṃ katvā tattha pariharitabbapathaṃ3
pariharantā kīḷanti. santikāya pi kīḷantīti santikakīḷāya4
kīḷanti, ekajjhaṃ ṭhapitā sāriyo vā5 pāsāṇasakkharāyo6
acālentā nakhen' eva apanenti ca upanenti ca, sace tattha
kāci calati parājayo hoti. khalikāyā 'ti jūtaphalake pāsa-
kakīḷāya kīḷanti. ghaṭikāyā7 'ti ghaṭikā8 vuccati daṇḍakakīḷā
tāya kīḷanti, dīghadaṇḍakena rassadaṇḍakaṃ paharantā
vicaranti. salākahatthenā 'ti lākhāya vā mañjiṭṭhiyā9
piṭṭhodake10 vā salākahatthaṃ temetvā kiṃ hotū 'ti bhūmi-
yaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādīni rūpāni
dassentā kīḷanti. akkhenā 'ti guḷena. paṅgacīrenā11 'ti paṅ-
gacīraṃ12 vuccati paṇṇanāḷikā taṃ dhamantā kīḷanti. vaṅ-
kakenā 'ti gāmadārakānaṃ kīḷanakena khuddakanaṅgalena.
mokkhacikāyā 'ti mokkhacikā vuccati saṃparivattakakīḷā,
ākāse vā daṇḍakaṃ13 gahetvā bhūmiyaṃ14 sīsaṃ ṭhapetvā
heṭṭhūpapariyabhāvena15 parivattantā kīḷantīti attho. ciṅgu-
lakenā 'ti ciṅgulaṃ16 vuccati tālapaṇṇādīhi kataṃ vātappa-
hārena paribbhamanacakkaṃ, tena kīḷanti. pattāḷhakenā
'ti pattāḷhakaṃ vuccati paṇṇanāḷikā tāya vāḷikādīni
minantā kīḷanti. rathakenā 'ti khuddakarathena dhanu-
kenā 'ti khuddakadhanunā. akkharikāyā 'ti akkharikā vuc-
cati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā tāya kīḷanti.
manesikāyā 'ti manesikā vuccati manasā cintitajānanakīḷā17
tāya kīḷanti. yathā vajjenā 'ti yathā vajjaṃ vuccati kāṇa-
kuṇikakhañjādīnaṃ yaṃ yaṃ vajjaṃ taṃ taṃ payojetvā
dassanakīḷā tāya kīḷanti, velambakā viya. hatthismim pi
sikkhantīti hatthinimittaṃ yaṃ sippaṃ sikkhitabbaṃ taṃ
sikkhanti. esa18 nayo assādīsu. dhāvanti pīti parammukhā
gacchantā dhāvanti. ādhāvanti19 pīti yattakaṃ dhāvanti
--------------------------------------------------------------------------
1 Bp. pīti for ti.
2 Ssp. -patha.
3 Ssp. -bbaṃ pathaṃ.
4 Ssp. adds pi.
5 Ssp. omits vā.
6 Ssp. -rādayo.
7 Old. ghaṭikena.
8 Ssp. adds ti.
9 Bp. mañja-.
10 Bp. piṭṭhaudake.
11 Ssp. paṅkacirenā.
12 Ssp. paṅkaciraṃ. 13 Bp. daṇḍaṃ.
14 Bp.Ssp. add vā.
15 Bp. heṭṭhupariya- ; Ssp. heṭṭhūpariya-.
16 Bp.Ssp. -gulakaṃ.
17 Ssp. -tappajāna-.
18 Bp. es' eva.
19 Sp. adhāva- by mistake.


[page 622]
622                         Samantapāsādikā                          [Bhvibh_II.13
tattakam eva abhimukhā puna āgacchantā ādhāvanti. nib-
bujjhantīti mallayuddhaṃ karonti. naḷāṭikam1 pi dentīti
sādhu sādhu bhaginīti attano naḷāṭe1 aṅguliṃ ṭhapetvā tassā
naḷāṭe1 ṭhapenti. vividham pi anācāraṃ ācarantīti2 aññam
pi pāḷiyaṃ anāgataṃ mukhadeṇḍim3 ādi vividhaṃ anācāraṃ
ācaranti.
     pāsādikenā 'ti pasādāvahena, sāruppena samaṇānucchavi-
kena. abhikkantenā 'ti gamanena. paṭikkantenā 'ti nivat-
tanena. ālokitenā 'ti purato dassanena. vilokitenā 'ti itocito
ca dassanena. sammiñjitenā 'ti pabbasaṅkocanena. pasāri-
tenā 'ti tesaṃ yeva pasāraṇena. sabbattha itthambhūtāk-
khyānatthe4 karaṇavacanaṃ, satisampajaññehi abhisaṅkha-
tattā pāsādikābhikkantapaṭikkantāalokitavilokitasammiñji-
tapasārito hutvā ti vuttaṃ hoti. okkhittacakkhū ti heṭṭhā
khittacakkhu. iriyāpathasampanno ti tāya pāsādikābhik-
kantāditāya sampannairiyapatho. kv āyan ti ko ayaṃ. aba-
ḷabaḷo viyā 'ti abaḷo kira bondo vuccati atisayatthe ca5 idaṃ
āmeṇḍitaṃ, tasmā atibondo viyā 'ti vuttaṃ hoti. manda-
mando ti abhikkantādīnaṃ anuddhatatāya6 atimando. ati-
saṇho ti evaṃ guṇam eva dosato dassenti. bhākuṭikabhāku-
ṭiko viyā 'ti okkhittacakkhutāya bhakuṭiṃ katvā kuṭita-
mukho7 kupito viya vicarantīti maññamānā vadanti. saṇhā
ti nipuṇā. amma tāta bhaginīti evaṃ upāsakajanaṃ yuttaṭ-
ṭhāne upanetuṃ chekā. na yathā ayaṃ evaṃ abaḷabaḷo8
viyā 'ti adhippāyo. sakhilā ti sākhallena9 yuttā. sukhasam-
bhāsā ti idaṃ purimassa kāraṇavacanaṃ yesam hi sukha-
sambhāsā sammodanīyakathā nelā hoti kaṇṇasukhā te sakhilā
ti vuccanti, ten' āhaṃsu sakhilā sukhasambhāsā ti, ayaṃ
pan' ettha adhippāyo amhākaṃ ayyā upāsake disvā madhu-
raṃ sammodanīyaṃ kathaṃ kathenti tasmā sakhilā sukha-
sambhāsā, na yathā ayaṃ evaṃ mandamandā viyā 'ti. mihi-
tapubbaṅgamā ti mihitaṃ pubbaṅgamaṃ etesaṃ vacanassā
'ti mihitapubbaṅgamā, paṭhamaṃ sitaṃ katvā pacchā va-
dantīti attho. ehisvāgatavādino ti upāsakaṃ disvā ehi svā-
--------------------------------------------------------------------------
1 Bp. nal-.
2 Ssp. ti for this. 3 Bp. -diṇḍiṃ.
4 Ssp. -tākhyā-.
5 Bp. omits ca.
6 Ssp. -ṭatāya.
7 Bp. saṅkuṭi- ; Ssp. saṅkuci-.
8 Bp.Ssp. -baḷā.
9 Bp. sākhalyena.


[page 623]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     623
gataṃ tavā 'ti evaṃ vādino na yathā ayaṃ evaṃ saṅkutita-
mukhatāya1 bhākuṭikabhākuṭiko2 viya, evaṃ mihitapubbaṅ-
gamāditāya abhākutikabhāvaṃ atthato dassetvā puna sarū-
pena pi dassentā āhaṃsu abhākuṭikā uttānamukhā pubbabhāsino
ti. uppaṭipāṭiyā vā tiṇṇam pi ākārānaṃ abhāvadassanam
etan ti veditabbaṃ, kathaṃ, ettha hi abhākuṭikā ti iminā
bhākuṭikabhākuṭikākārassa abhāvo dassito, uttānamukhā ti
iminā mandamandākārassa ye hi cakkhūni ummīletvā3 āloka-
nena uttānamukhā honti na te mandamandā, pubbabhāsino
ti iminā abaḷabaḷākārassa abhāvo dassito, ye hi ābhāsanakusa-
latāya amma tātā ti paṭhamataraṃ ābhāsanti na te abaḷa-
baḷā 'ti.
     ehi bhante gharaṃ gamissāmā 'ti so kira upāsako na kho
āvuso piṇḍo labbhatīti vutte tumhākaṃ bhikkhūh' eva4
etaṃ kataṃ, sakalaṃ5 gāmam pi carantā na lacchathā 'ti
vatvā piṇḍapātaṃ dātukāmo ehi bhante gharaṃ gamissāmā
'ti āha. kiṃ panāyaṃ payuttavācā hoti na hotīti. na hoti.
pucchitapañho nāmāyaṃ kathetuṃ vaṭṭati. tasmā idāni ce
pi pubbaṇhe vā sāyaṇhe vā antaragharaṃ paviṭṭhaṃ bhik-
khuṃ6 koci puccheyya kasmā bhante carathā 'ti, yen' atthena
carati taṃ ācikkhitvā laddhaṃ na laddhaṅ ti vutte sace na
laddhaṃ na laddhan ti vatvā yaṃ so deti taṃ gahetuṃ vaṭṭati.
duṭṭho ti na pasādādīnaṃ vināsena duṭṭho7 puggalavasena
duṭṭho. dānapathānīti dānāni yeva vuccanti, athavā dāna-
pathānīti dānanibaddhāni dānavaṭṭānīti8 vuttaṃ hoti. upac-
chinnānīti dāyakehi pacchinnāni,9 na te tāni etarahi denti.
riñcantīti visuṃ honti nānā honti pakkamantīti vuttaṃ hoti.
saṇṭhaheyyā ti sammā tiṭṭheyya pesalānaṃ bhikkhūnaṃ
patiṭṭhā bhaveyya. evam āvuso ti kho so bhikkhu saddhassa
pasannassa upāsakassa sāsanaṃ sampaṭicchi, evarūpaṃ kira
sāsanaṃ kappiyaṃ harituṃ vaṭṭati, tasmā mama vacanena
bhagavato pāde vandathā 'ti vā, cetiyaṃ paṭimaṃ bodhiṃ
saṅghattheraṃ vandathā 'ti vā, cetiye gandhapūjaṃ karotha6
pupphapūjaṃ karothā 'ti vā, bhikkhū sannipātetha dānaṃ
--------------------------------------------------------------------------
1 Ssp. saṅkuci-.
2 Bp. -ṭikā ; Ssp. bhākuṭikā for this.
3 Bp.Ssp. ummi-.
4 Ssp. yeva.
5 Bp. adds pi ; Ssp. sakala.
6 Ssp. omits this.
7 Bp. duṭṭha.
8 Ssp. -vattā-.
9 Bp. upacchi-.


[page 624]
624                         Samantapāsādikā                          [Bhvibh_II.13
dassāma dhammaṃ desessāmā1 'ti vā, īdisesu sāsanesu kuk-
kuccaṃ na kātabbaṃ, kappiyasāsanāni etāni na gihīnaṃ
gihīkammapaṭisaṃyuttānīti.2 kuto ca tvaṃ bhikkhu āgac-
chasīti nisinno so bhikkhu na āgacchati, atthato pana āgato
hoti, evaṃ sante pi vattamānasamīpe vattamānavacanaṃ
labbhati tasmā na doso, pariyosāne tato ahaṃ bhagavā āgac-
chāmīti, etasmim3 pi vacane es' eva nayo. paṭhamaṃ Assaji-
Punabbasukā bhikkhū codetabbā ti mayaṃ tumhe vattukāmā
ti okāsaṃ kāretvā4 vatthunā ca āpattiyā ca codetabbā,
codetvā yaṃ na saranti taṃ sāretabbā, sace vatthuṃ ca
āpattiṃ ca paṭijānanti āpattim eva vā paṭijānanti na vatthuṃ
āpatti5 ropetabbā, atha vatthum eva paṭijānanti nāpattiṃ
evam pi imasmiṃ vatthusmiṃ ayaṃ nāma āpattīti ropetabbā,6
evaṃ yadi n'7 eva vatthuṃ nāpattiṃ paṭijānanti āpatti5
nāropetabbā8 ti ayam ettha vinicchayo. yathā paṭiññāya
pana āpattiṃ ropetvā evaṃ pabbājaniyakammaṃ kātabban
ti dassento vyattena bhikkhunā 'ti ādim āha, taṃ uttānat-
tham eva. evaṃ pabbājaniyakammakatena pana9 bhikkhunā
yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ
kataṃ hoti tasmiṃ vihāre vā10 gāme vā na vasitabbaṃ,
tasmiṃ vihāre vasantena sāmantagāme pi piṇḍāya na cari-
tabbaṃ, sāmantavihāre pi vasantena tasmiṃ gāme piṇḍāya
na caritabbaṃ. Upatissatthero pana bhante nagaraṃ nāma
mahantaṃ dvādasayojanikam pi hotīti, antevāsikehi vutto
yassā vīthiyā kuladūsakakammaṃ kataṃ tatr'11 eva vāritan
ti āha. tato vīthi pi mahati12 nagarappamāṇā 'va hotīti
vutto yassā gharapaṭipāṭiyā ti āha, gharapaṭipāṭī13 pi vīthip-
pamāṇā 'va hotīti vutto, itocito ca satta gharāni vāritānīti
āha, taṃ pana sabbaṃ therassa manorathamattam eva, sace
pi vihāro tiyojanaparamo hoti dvādasayojanaparamaṃ ca
nagaraṃ n' eva vihāre vasitum labbhati na nagare caritun ti.
--------------------------------------------------------------------------
1 Bp.Ssp. sossāmā.
2 Bp.Ssp. gihi-.
3 Bp. etthā.
4 Ssp. kārāpetvā. 5 Bp. -ttiṃ.
6 Bp.Ssp. add eva for next evaṃ.
7 Bp. p' for n'.
8 Bp.Ssp. na rope-.
9 Bp. omits pana.
10 Bp. inserts tasmiṃ after vā ; Ssp. omits vā.
11 Bp. tatth' ; Ssp. tato for tatra eva.
12 Bp.Ssp. mahatī.
13 Ssp. -pāṭi.


[page 625]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     625
te saṅghena pabbājaniyakammakatā ti kathaṃ saṅgho tesaṃ
kammaṃ akāsi, na gantvā 'va ajjhottharitvā akāsi, atha kho
kulehi nimantetvā1 saṅghabhattesu kāriyamānesu2 tasmiṃ
tasmiṃ ṭhāne therā samaṇapaṭipadaṃ kathetvā ayaṃ sam-
aṇo ayaṃ na samaṇo3 ti manusse saññāpetvā ekaṃ dve
bhikkhū sīmaṃ pavesetvā eten' eva4 upāyena sabbesaṃ
pabbājaniyakammaṃ5 akaṃsū 'ti. evaṃ pabbājaniyakam-
maṃ6 katassa ca aṭṭhārasa vattāni pūretvā yācantassa kam-
maṃ paṭippassambhetabbaṃ, paṭippassaddhakammenāpi ca
tena yesu kulesu pubbe kuladūsakakammaṃ kataṃ tato pac-
cayā na gahetabbā, āsavakkhayaṃ7 pattenāpi na gahetabbā,
akappiyā 'va honti, kasmā na gaṇhathā8 'ti pucchitena pubbe
evaṃ katattā ti vutte, sace vadanti na mayaṃ tena kāraṇena
dema idāni sīlavantatāya demā 'ti gahetabbā, pakatiyā dānaṭ-
ṭhāne yeva kuladūsakakammaṃ kataṃ hoti tato pakatidānam
eva gahetuṃ vaṭṭati, yaṃ vaḍḍhetvā denti taṃ na vaṭṭati.
     na sammā vattantīti te pana Assaji-Punabbasukā aṭṭhāra-
sasu ca vattesu sammā na vattanti.9 na lomaṃ pātentīti
anulomapaṭipadaṃ apaṭipajjanatāya10 pana11 na lomā12 honti.
na nettāraṃ13 vattantīti attano nittharaṇamaggaṃ na paṭi-
pajjanti. bhikkhū na khamāpentīti dukkaṭaṃ bhante amhehi
na puna evaṃ karissāma khamatha amhākan ti evaṃ bhik-
khūnaṃ khamāpanaṃ na karonti. akkosantīti kārakasaṅ-
ghaṃ dasahi akkosavatthūhi akkosanti. paribhāsantīti bha-
yaṃ tesaṃ14 dassenti. chandagāmitā . . . pe . . . bhayagā-
mitā pātentīti ete chandagāmino ca . . . pe . . . bhayagāmino
cā 'ti evaṃ chandagāmitāya pi . . . pe . . . bhayagāmitāya
pi pāpenti, yojentīti attho. pakkamantīti tesaṃ parivāresu
pañcasu samaṇasatesu ekacce disā pakkamanti. vibbhamantīti
ekacce gihī honti. kathaṃ hi nāma Assaji-Punabbasukā bhik-
khū15 ti, ettha dvinnaṃ pamokkhānaṃ vasena sabbe pi Assaji-
--------------------------------------------------------------------------
1 Ssp. repeats this.
2 Bp.Ssp. kariya-.
3 Bp.Ssp. assamaṇo for na samaṇo.
4 Bp. ev'.
5 Ssp. -janīya-.
6 Bp.Ssp. -kamma.
7 Bp.Ssp. -yappatte-.
8 Ssp. gaṇhā-.
9 Bp. vaṭṭanti.
10 Bp. appaṭi-.
11 Bp.Ssp. omit pana.
12 Bp. paṇṇalomā ; Ssp. pannalomā.
13 Ssp. natthāraṃ.
14 Bp. nesaṃ.
15 Ssp. omits bhikkhū.


[page 626]
626                         Samantapāsādikā                          [Bhvibh_II.13
Punabbasukā ti vuttā. gāmaṃ vā ti ettha nagaram pi gāma-
gahaṇen'1 eva gahitaṃ, ten' assa padabhājane gāmo pi nigamo
pi nagaram pi gāmo c' eva nigamo cā 'ti vuttaṃ, tattha anu-
pākāraparikkhepo2 sāapaṇo nigamo3 veditabbo. kulāni dū-
setīti kuladūsako, dūsento ca na asucikaddamādīhi dūseti, atha
kho attano duppaṭipattiyā tesaṃ pasādaṃ vināseti, ten' ev'
assa padabhājane pupphadānena4 vā ti ādi vuttaṃ. tattha
yo haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā
sayaṃ vā upagatānaṃ yaṃ kiñci attano santakaṃ pupphaṃ
kulasaṅgahatthāya deti dukkaṭaṃ. parasantakaṃ deti duk-
kaṭam eva, theyyacittena deti bhaṇḍagghena kāretabbo, esa5
nayo saṅghike pi, ayaṃ pana viseso senāsanatthāya niyā-
mitaṃ issaravatāya dadato thullaccayaṃ. pupphaṃ nāma
kassa dātuṃ vaṭṭati kassa na vaṭṭatīti. mātāpitunnaṃ6
tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi
dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvā 'va tañ ca kho
vatthupūjanatthāya, maṇḍanatthāya pana Sivaliṅgādipūja-
natthāya vā7 kassaci3 dātuṃ na vaṭṭati, mātāpitunnaṃ6
harāpentena ñātisāmaṇere h' eva8 harāpetabbaṃ, itare pana
yadi sayam eva icchanti vaṭṭati. sammatena pupphabhāja-
kena bhājanakāle sampattānaṃ sāmaṇerānaṃ upaḍḍhabhā-
gaṃ dātuṃ vaṭṭati. Kurundiyaṃ9 sampattagihīnaṃ upaḍ-
ḍhabhāgaṃ, Mahāpaccariyaṃ cūḷhakaṃ10 dātuṃ vaṭṭatīti
vuttaṃ, asammatena apaloketvā dātabbaṃ, ācariyūpajjhā-
yesu11 sagāravā sāmaṇerā bahūni pupphāni āharitvā rāsiṃ
katvā ṭhapenti, therā pāto 'va sampattānaṃ saddhivihārikā-
dīnaṃ upāsakānaṃ vā tvaṃ idaṃ gaṇha tvaṃ idaṃ gaṇhā
'ti denti, pupphadānaṃ nāma na hoti, cetiyaṃ pūjessāmā 'ti
gahetvā gacchantāpi pūjaṃ karontāpi tattha tattha sampat-
tānaṃ cetiyapūjanatthāya denti, etam pi pupphadānaṃ
nāma na hoti, upāsake akkapupphādīhi pūjente disvā vihāre
kaṇikārapupphādīni12 atthi upāsakā tāni gahetvā pūjethā 'ti
--------------------------------------------------------------------------
1 Bp.Ssp. gāmagga-.
2 Bp.Ssp. apākāra-.
3 Bp.Ssp. add pi.
4 Bp.Ssp. pupphena.
5 Bp.Ssp. es' eva.
6 Bp.Ssp. -pitūnaṃ.
7 Bp. omits vā.
8 Bp. 'va for h' eva.
9 Bp. adds pana.
10 Bp.Ssp. cūḷakaṃ.
11 Bp. -riyupa-.
12 Bp. kaṇṇi-.


[page 627]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     627
vattum pi vaṭṭati. bhikkhū pupphapūjaṃ katvā divātaraṃ
gāmaṃ paviṭṭhe kiṃ bhante atidivā paviṭṭhatthā 'ti puc-
chanti, vihāre bahūni1 pupphāni pūjaṃ akarimhā 'ti vadanti,
manussā bahūni kira vihāre pupphānīti punadivase pahūtaṃ2
khādaniyaṃ3 bhojaniyaṃ3 gahetvā vihāraṃ gantvā puppha-
pūjaṃ ca karonti dānaṃ ca denti vaṭṭati. manussā mayaṃ
bhante asukadivasaṃ nāma pūjessāmā 'ti pupphavāraṃ
yācitvā anuññātadivase āgacchanti, sāmaṇerehi ca pag eva
pupphāni ocinitvā ṭhapitāni honti, te rukkhesu pupphāni
apassantā kuhiṃ bhante pupphānīti vadanti, sāmaṇerehi
ocinitvā ṭhapitāni tumhe pana pūjetvā gacchatha saṅgho
aññaṃ divasaṃ pūjessatītīti, te pūjetvā dānaṃ datvā gac-
chanti vaṭṭati. Mahāpaccariyaṃ pana Kurundiyaṃ ca therā
sāmaṇerehi4 dāpetuṃ na labhanti, sace pana sayam eva
tāni pupphāni tesaṃ denti vaṭṭati, therehi pana sāmaṇerehi
ocinitvā ṭhapitānīti ettakam eva vattabban ti vuttaṃ, sace
pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattā-
dīṃ ādāya āgantvā sāmaṇerehi ocinitvā dethā 'ti vadanti,
ñātisāmaṇerānaṃ5 yeva ocinitvā dātuṃ vaṭṭati, aññātake
ukkhipitvā rukkhasākhāya ṭhapenti, na orohitvā6 palāyi-
tabbaṃ, ocinitvā dātuṃ vaṭṭati. sace pana koci dhammaka-
thiko bahūni upāsakā vihāre pupphāni yāgubhattādīni ādāya
gantvā pupphapūjaṃ karothā 'ti vadati, tass' eva na kappa-
tīti Mahāpaccariyaṃ ca Kurundiyaṃ ca vuttaṃ. Mahā-
aṭṭhakathāyaṃ pana etaṃ akappiyaṃ na vaṭṭatīti avisesena
vuttaṃ. phalam pi attano santakaṃ vuttanayen' eva mātā-
pitunnaṃ ca sesañātīnaṃ7 ca dātuṃ vaṭṭati, kulasaṅga-
hatthāya pana dentassa vuttanayen' eva attano santake
parasantake saṅghike senāsanatthāya niyāmite ca dukkaṭādīni
veditabbāni, attano santakaṃ yeva gilānamanussānaṃ vā
sampattaissarānaṃ vā khīṇaparibbayānaṃ vā8 dātuṃ vaṭṭati,
phaladānaṃ na hoti, phalabhājakenāpi sammatena saṅghassa
phalabhājanakāle sampattamanussānaṃ upaḍḍhabhāgaṃ dā-
tuṃ vaṭṭati, asammatena apaloketvā dātabbaṃ. saṅghā-
--------------------------------------------------------------------------
1 Ssp. puts bahūni after pupphāni.
2 Bp. pahutaṃ.
3 Bp.Ssp. -nīyaṃ, sic passim.
4 Bp. -ṇere.
5 Bp.Ssp. ñātaka-.
6 Bp. orūhitvā.
7 Bp. -ñātakānaṃ.
8 Ssp. omits vā.


[page 628]
628                         Samantapāsādikā                          [Bhvibh_II.13
rāme pi phalaparicchedena vā rukkhaparicchedena vā katikā
kātabbā tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ
yācantānaṃ yathāparicchedena cattāri pañca phalāni dātab-
bāni rukkhā vā dassetabbā ito gahetuṃ labbhatīti, idha
phalāni sundarāni ito gaṇhathā1 'ti evaṃ pana na vattab-
baṃ. cuṇṇe2 ti ettha pana3 attano santakaṃ sirīsacuṇṇaṃ4
vā aññaṃ vā kasāvākasāvaṃ5 kulasaṅgahatthāya deti duk-
kaṭaṃ, parasantakādīsu pi vuttanayen'6 eva vinicchayo vedi-
tabbo, ayaṃ pana viseso: idha saṅghassa rakkhitagopitāpi7
rukkhajjalli8 garubhaṇḍam eva, mattikadantakaṭṭhaveḷūsu9
pi garubhaṇḍūpagaṃ10 ñatvā cuṇṇe vuttanayen' eva vinic-
chayo veditabbo. paṇṇadānaṃ pana ettha na āgataṃ, tam
pi vuttanayen' eva veditabbaṃ, parato hi garubhaṇḍavinic-
chaye sabbaṃ vitthārena vaṇṇayissāma. vejjikāya vā ti
ettha vejjakammavidhi tatiyapārājikavaṇṇanāya11 vuttana-
yen' eva veditabbo. jaṅghapesanikenā 'ti ettha jaṅghapesa-
niyan12 ti gihīnaṃ dūteyyaṃ13 sāsanāharaṇakammaṃ14 vuccati
taṃ na kātabbaṃ, gihīnaṃ hi sāsanaṃ gahetvā gacchantassa
pade pade dukkaṭaṃ, taṃ kammaṃ nissāya laddhaṃ bho-
janaṃ bhuñjantassāpi ajjhohāre ajjhohāre dukkaṭaṃ, paṭha-
maṃ sāsanaṃ agahetvāpi15 pacchā ayaṃ dāni so gāmo handa
naṃ16 sāsanaṃ ārocemīti maggā ukkamantassāpi pade pade
dukkaṭaṃ, sāsanaṃ ārocetvā laddhaṃ17 bhojanaṃ bhuñjato
purimanayen' eva dukkaṭaṃ, sāsanaṃ agahetvā15 āgatena
pana bhante tasmiṃ gāme itthannāmassa nāma kā pavattīti18
pucchiyamānena kathetuṃ vaṭṭati, pucchitapañhe doso n'
atthi, pañcannaṃ pana sahadhammikānaṃ mātāpitunnaṃ pa-
ṇḍupalāsassa attano veyyāvaccakarassa ca sāsanaṃ harituṃ
vaṭṭati, gihīnaṃ ca pubbe vuttappakārakappiyasāsanaṃ,19
idaṃ hi jaṅghapesaniyakammaṃ20 nāma na hoti. imehi pana
--------------------------------------------------------------------------
1 Ssp. gaṇhā-.
2 Bp.Ssp. cuṇṇenā.
3 Bp. Ssp. omit pana.
4 Ssp. siri-.
5 Bp. kasāvaṃ yaṃ kiñci ; Ssp. kasā vaṃ.
6 Ssp. -nayena and omits eva.
7 Bp. -pita.
8 Bp.Ssp. rukkhacchalli.
9 Ssp. mattikā-.
10 Bp. -upagaṃ.
11 Bp. -nāyaṃ.
12 Ssp. -nīyan.
13 Ssp. dūteyya.
14 Bp.Ssp. sāsana-. 15 Bp.Ssp. aggah-.
16 Bp. taṃ.
17 Bp.Ssp. laddha. 18 Ssp. pavuttīti.
19 Bp.Ssp. -kāraṃ kappiya-.
20 Ssp. -nīya-.


[page 629]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     629
aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannam pi
sahadhammikānaṃ na kappanti, abhūtārocanarūpiyasaṃvo-
hārehi uppapannapaccayasadisā 'va honti. pāpā samācārā
assā 'ti pāpasamācāro. te pana yasmā mālāvaccharopanādayo
idha adhippetā tasmā mālāvacchaṃ ropenti pīti ādinā nayen'
assa padabhājanaṃ vuttaṃ. tirokkhā ti parammukhā. ku-
lāni ca tena duṭṭhānīti ettha pana yasmā kulānīti vohāramat-
tam etaṃ atthato hi manussā tena duṭṭhā honti, tasmāssa
padabhājane pubbe saddhā hutvā ti ādim āha. chandagāmino
ti chandena gacchantīti chandagāmino, esa1 nayo sesesu,
samanubhāsitabbo tassa paṭinissaggāyā 'ti ettha kuladūsa-
kakammena dukkaṭam eva, yaṃ pana so saṅghaṃ paribha-
vitvā2 chandagāmino ti ādim āha, tassa paṭinissaggāya sama-
nubhāsanakammaṃ kātabbo3 ti evam attho daṭṭhabbo.
sesaṃ sabbattha uttānam4 eva, samuṭṭhānādīni pi paṭha-
masaṅghabhedasadisān 'evā 'ti.
          kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.
     uddiṭṭhā kho . . . pe . . . evam etaṃ dhārayāmīti ettha
paṭhamaṃ āpatti etesan ti paṭhamāpattikā, paṭhamaṃ
vītikkamakkhaṇe yeva āpajjitabbā ti attho. itare pana
yathā tatiye catutthe ca divase hotīti5 jāro6 tatiyako catut-
thako ti ca vuccati,7 evaṃ yāvatatiye samanubhāsanakamme
hontīti yāvatatiyakā ti veditabbā. yāvatihaṃ8 jānaṃ paṭic-
chādetīti yattakāni ahāni jānanto paṭicchādeti, ahaṃ itthan-
nāmaṃ āpattiṃ āpanno ti sabrahmacārīnaṃ nāroceti. tāva-
tihan8 ti tattakāni ahāni. akāmā parivatthabban9 ti na
kāmena na vasena, atha kho akāmena avasena parivāsaṃ
samādāya vatthabbaṃ.9 uttariṃ10 chārattan ti parivāsato
uttariṃ10 cha rattiyo. bhikkhumānattāyā 'ti bhikkhūnaṃ
mānanabhāvāya, ārādhanatthāya 'ti vuttaṃ hoti. vīsati-
saṅkho11 gaṇo assā 'ti vīsatigaṇo. tatrā12 ti yatra13 sabbanti-
--------------------------------------------------------------------------
1 Bp. es' eva.
2 Ssp. pariharitvā.
3 Bp. -bban.
4 Bp.Ssp. uttānattham.
5 Ssp. hoti.
6 Bp.Ssp. jaro.
7 Ssp. pavuccati for ca vuccati.
8 Bp. -tīhaṃ.
9 Ssp. -vaṭṭha-.
10 Bp. uttari.
11 Bp. saṅgho.
12 Ssp. tatthā. 13 Ssp. yattha.
     


[page 630]
630                         Samantapāsādikā                          [Bhvibh_II.13
mena paricchedena vīsatigaṇo bhikkhusaṅgho atthi tatra.1
abbhetabbo ti abhietabbo sampaṭicchitabbo, abbhānakamma-
vasena osāretabbo ti vuttaṃ hoti, avhātabbo ti vā attho.
anabbhito ti na abbhito na sampaṭicchito,2 akatabbhāna-
kammo ti vuttaṃ hoti, anavhāto ti vā attho. sāmīcī3 'ti
anudhammatā lokuttaradhammaṃ 4anugataovādānusāsani,5
sāmīcidhammatā3 ti vuttaṃ hoti. sesam ettha vuttanayam
evā 'ti.
                     Samantapāsādikāya vinayasaṃvaṇṇanāya
                     terasakavaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Bp.Ssp. omit tatra.
2 Bp.Ssp. asampaṭi- for na sampaṭi-.
3 Bp. sāmi-.
4 Bp.Ssp. anugatā-.
5 Ssp. -sanī.


[page 631]
631
                          ANIYATA I-II
     Ime kho panāyasmanto dve aniyatā dhammā uddesaṃ
āgacchanti.
     Tena samayena buddho bhagavā ti paṭhamakāniyatasikkhā-
padaṃ.1 tattha kālayuttaṃ samullapanto ti kālaṃ sallak-
khetvā yadā añño na koci samīpena gacchati vā āgacchati vā
tadā tad anurūpaṃ kacci na ukkaṇṭhasi na kilamasi na chā-
tāsīti ādikaṃ gehasitakathaṃ2 kathento. kālayuttaṃ dham-
maṃ bhaṇanto ti kālaṃ sallakkhetvā yadā añño koci samīpena3
gacchati4 vā āgacchati vā, tadā tad anurūpaṃ uposathaṃ
kareyyāsi salākabhattaṃ dadeyyāsīti ādikaṃ dhammaka-
thaṃ kathento. bahu5 dhītaro ca puttā ca assā 'ti bahuputtā.
tassā kira dasa puttā dasa dhītaro ahesuṃ, bahu5 nattāro
assā 'ti bahunattā. yath' eva hi tassā, evam assā puttadhī-
tānam pi vīsati6 vīsati dārakā ahesuṃ, iti sā vīsuttaracatu-
sataputtanattaparivārā ahosi. abhimaṅgalasammatā ti utta-
mamaṅgalasammatā. yaññesū 'ti dānappadānesu. chanesū7
'ti āvāhavivāhamaṅgalādīsu antarussavesu. ussavesū 'ti
āsāḷhi8 pavāraṇanakkhattādīsu mahussavesu. paṭhamaṃ bho-
jentīti ime pi dārakā tayā samānāyukā nirogā hontū 'ti āyā-
cantā paṭhamaṃ yeva bhojenti, ye pi saddhā honti pasannā
te9 bhikkhū bhojetvā tad anantaraṃ sabbapaṭhamaṃ taṃ
yeva bhojenti. na ādiyīti tassā vacanaṃ10 na gaṇhi, na vā
ādaram akāsīti pi attho. alaṃkammaniye ti kammakkha-
maṃ kammayoggan ti kammaniyaṃ, alaṃ paṭiyattaṃ11
kammaniyabhāvāyā12 'ti alaṃkammaniyaṃ, tasmiṃ alaṃ
kammaniye. yattha ajjhācāraṃ karontā sakkonti taṃ kam-
--------------------------------------------------------------------------
1 Bp.Ssp. -māniyata-.
2 Bp. gehasitaṃ ka-.
3 Bp.Ssp. omit samīpena.
4 Ssp. puts this after āgacchati vā.
5 Bp.Ssp. bahū.
6 Ssp. vīsati once.
7 Bp.Ssp. chaṇesū.
8 Bp.Ssp. -hī.
9 Bp. adds pi.
10 Bp. inserts na ādiyi.
11 Bp.Ssp. pariyattaṃ.
12 Bp. -niyaṃ assā for this.


[page 632]
632                         Samantapāsādikā                          [Bhvibh_III.1
maṃ kātuṃ tādise ti attho, ten' ev' assa padabhājane vuttaṃ
sakkā hoti methunaṃ dhammaṃ paṭisevitun ti, yattha methu-
naṃ dhammaṃ sakkā hoti paṭisevitun ti vuttaṃ hoti. nisaj-
jaṃ kappeyyā 'ti nisajjaṃ kareyya nisīdeyyā 'ti attho, yasmā
pana nisīditvā 'va nipajjati ten' assa padabhājane ubhayam
pi1 vuttaṃ. tattha upanisinne2 ti upagantvā nisinno evaṃ3
upanipanno pi4 veditabbo. bhikkhu nisinno5 ti bhikkhumhi
nisinne ti attho, ubho vā nisinnā ti dve pi apacchāpurimaṃ6
nisinnā, ettha ca kiñcāpi pāḷiyaṃ sotassa raho ti āgataṃ,
cakkhussa rahen' eva pana paricchedo veditabbo, sace pihi-
takavāṭassa7 gabbhassa dvāre nisinno viññū puriso hoti
n' eva anāpattiṃ karoti, apihitakavāṭassa8 pana dvāre nisinno9
anāpattiṃ karoti, na kevalañ ca dvāre anto dvādasahatthe pi
okāse nisinno, sace pana10 sacakkhuko vikkhitto11 pi niddā-
yanto pi anāpattiṃ karoti, samīpe ṭhito pi andho na karoti,
cakkhumāpi nipajjitvā niddāyanto na karoti, itthīnaṃ pana
satam pi anāpattiṃ na karoti yeva. saddheyyavacasā ti sad-
dhātabbavacanā, sā pana yasmā ariyasāvikā 'va hoti ten' assa
padabhājane āgataphalā ti ādi vuttaṃ, tattha āgataṃ phalaṃ
assā 'ti āgataphalā paṭiladdhasotāpattiphalā ti attho. abhi-
sametāvinīti paṭividdhacatusaccā. viññātaṃ sikkhāttayasā-
sanaṃ etāyā 'ti viññātasāsanā. nisajjaṃ bhikkhu paṭijāna-
māno ti kiñcāpi evarūpā upāsikā disvā vadati, atha kho bhik-
khu nisajjaṃ paṭijānamāno yeva tiṇṇaṃ dhammānaṃ añña-
tarena kāretabbo na apaṭijānamāno12 ti attho. yena vā sā
saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo
ti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methuna-
dhammādīni āropetvā13 sā upāsikā vadeyya, paṭijānamāno
'va tena so bhikkhu kāretabbo, evarūpāya pi upāsikāya vaca-
namattena na kāretabbo ti attho. kasmā. yasmā diṭṭhaṃ
nāma tathāpi hoti aññathāpi,14 tad atthajotanatthañ ca idaṃ
vatthuṃ udāharanti.
--------------------------------------------------------------------------
1 Ssp. omits pi.
2 Bp.Ssp. -sinno.
3 Ssp. eva.
4 Ssp. ti.
5 Bp.Ssp. -sinne.
6 Ssp. apacchā apuri-.
7 Bp. pihipihitaka-.
8 Bp. gabbhassa.
9 Bp. adds 'va.
10 Bp.Ssp. omit pana.
11 Ssp. vikkhittacitto.
12 Bp. appaṭi-.
13 Ssp. ropetvā.
14 Bp. adds hotīti ; Ssp. hoti.


[page 633]
Bhvibh_III.1]                     Suttavibhaṅga-vaṇṇanā                     633
     Mallārāmavihāre kira eko khīṇāsavatthero ekadivasaṃ
upaṭṭhākakulaṃ gantvā anto gehe nisīdi, upāsikāpi sayana-
pallaṅkaṃ nissāya ṭhitā hoti. ath' eko piṇḍacāriko dvāre
ṭhito disvā thero upāsikāya saddhiṃ ekāsane nisinno ti sañ-
ñaṃ paṭilabhitvā punappunaṃ olokesi.1 thero pi ayaṃ
mayi asuddhaladdhiko jāto ti sallakkhetvā katabhattakicco
vihāraṃ gantvā attano vasanaṭṭhānaṃ pavisitvā anto 'va
nisīdi. so pi bhikkhu theraṃ codessāmīti āgantvā ukkāsitvā
dvāraṃ vivari. thero tassa cittaṃ ñatvā ākāse uppatitvā
kūṭāgārakaṇṇikaṃ nissāya pallaṅkena nisīdi. so pi bhikkhu
anto pavisitvā mañcañ ca heṭṭhā mañcañ ca oloketvā theraṃ
apassanto uddhaṃ olokesi.1 atha ākāse nisinnaṃ theraṃ
disvā bhante evaṃ mahiddhikā nāma tumhe mātugāmena
saddhiṃ ekāsane nisinnabhāvaṃ vadāpetha evā 'ti āha.
thero antaragharass' ev' eso āvuso doso ahaṃ pana taṃ
saddhāpetum asakkonto evam akāsiṃ rakkheyyāsi man ti
vatvā otarīti.2
     ito paraṃ sā ce evaṃ vadeyyā 'ti ādi sabbaṃ paṭiññāya
karaṇākāradassanatthaṃ3 vuttaṃ, tatra4 mātugāmassa me-
thunaṃ dhammaṃ paṭisevanto ti mātugāmassa magge
methunaṃ dhammaṃ paṭisevanto ti attho, nisajjāya kāre-
tabbo ti nisajjaṃ paṭijānitvā methunadhammapaṭisevanaṃ
apaṭijānanto5 methunadhammapārājikāpattiyā akāretvā ni-
sajjamattena6 yaṃ āpattiṃ āpajjati tāya kāretabbo, pācitti-
yāpattiyā7 kāretabbo ti attho, etena nayena sabbacatukkesu
vinicchayo veditabbo. sikkhāpadapariyosāne pana āpattā-
nāpattiparicchedadassanatthaṃ vuttesu gamanaṃ paṭijānātīti
ādīsu gamanaṃ paṭijānātīti raho nisajjassādatthaṃ8 gato
'mhīti evaṃ gamanaṃ paṭijānāti. nisajjan ti nisajjassāden'
eva nisajjaṃ paṭijānāti. āpattin ti tīsu aññataraṃ āpattiṃ.
āpattiyā kāretabbo ti tīsu yaṃ paṭijānāti tāya kāretabbo ti.9
sesam ettha catukke vuttānādhippāyam10 eva. dutiyacatukke
pana gamanaṃ na paṭijānātīti raho nisajjassādavasena na
--------------------------------------------------------------------------
1 Bp. ullokesi.
2 Ssp. otaratīti.
3 Ssp. kāraṇā-.
4 Bp.Ssp. tattha.
5 Bp. appaṭi-.
6 Ssp. -sajjā-.
7 Ssp. pācittiyāya for this.
8 Ssp. -danatthaṃ.
9 Bp.Ssp. omit ti.
10 Bp.Ssp. uttāna-.


[page 634]
634                         Samantapāsādikā                          [Bhvibh_III.2
paṭijānāti, salākabhattādinā attano kammena gato 'mhi sā
pana mayhaṃ nisinnaṭṭhānaṃ āgatā ti vadati. sesam etthāpi
uttānādhippāyam eva. ayaṃ pana sabbattha vinicchayo.1
rahonissajjassādo ti methunadhammasannissitakileso vuccati.
yo bhikkhu ten' assādena mātugāmassa santikaṃ gantukāmo
akkhiṃ añjati2 dukkaṭaṃ, nivāsanaṃ nivāseti kāyabandha-
naṃ bandhati cīvaraṃ pārupati sabbattha payoge payoge
dukkaṭaṃ, gacchato3 padavāre padavāre,4 gantvā nisīdati
dukkaṭam eva, mātugāme āgantvā nisinnamatte pācittiyaṃ.
sace sā itthī kenaci karanīyena uṭṭhāyuṭṭhāya5 punappunaṃ
nisīdati nisajjāya nisajjāya pācittiyaṃ, yaṃ sandhāya gato
sā na diṭṭhā aññā āgantvā nisīdati assāde uppanne pācittiyaṃ,
Mahāpaccariyaṃ pana gamanakālato paṭṭhāya asuddhacit-
tattā āpattiye vā ti vuttaṃ, sace sambahulā āgacchanti
mātugāmagaṇanāya pācittiyāni, sace uṭṭhāyuṭṭhāya6 punap-
punaṃ nisīdanti nisajjagaṇanāya7 pācittiyāni, aniyāmetvā8
diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappessāmīti gantvā
nisinnassāpi āgatāgatānaṃ vasena punappunaṃ nisajjāva-
sena ca vuttanayena9 āpattiyo veditabbā. sace10 suddhacit-
tena gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā
rahassādo uppajjati anāpatti.11 samuṭṭhānādīni paṭhamapā-
rājikasamuṭṭhān' evā12 'ti. paṭhamāniyatavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dutiyāniyatasikkhāpadaṃ.
tattha bhagavatā paṭikkhittan ti ādimhi yaṃ eko ekāya raho
paṭicchanne āsane alamkammaniye nisajjaṃ kappeyya taṃ
nisajjaṃ kappetuṃ paṭikkhittan ti evaṃ sambandho vedi-
tabbo, itarathā hi ekassa ekāyā 'ti vattabbaṃ siyā, kasmā,
paṭikkhittan ti vuttattā, sāmiatthe vā etaṃ paccattavacanaṃ
veditabbaṃ. na h' eva kho pana paṭicchannan ti ettha pana
yam pi bahi parikkhittaṃ antovivaṭaṃ pariveṇaṅgaṇādīnam13
--------------------------------------------------------------------------
1 Ssp. inserts veditabbo after this.
2 Bp.Ssp. añjeti.
3 Bp. gacchati.
4 Bp.Ssp. insert dukkaṭaṃ after this.
5 Ssp. uṭṭhāya.
6 Ssp. uṭṭhāya uṭṭhāya.
7 Bp. nisajjā-.
8 Bp.Ssp. aniya-.
9 Bp.Ssp. -yen' eva.
10 Ssp. adds pi.
11 Ssp. adds yeva.
12 Bp.Ssp. -jikasadisān' evā.
13 Bp.Ssp. -ṇādi taṃ.


[page 635]
Bhvibh_III.2]                     Suttavibhaṅga-vaṇṇanā                     635
pi antogadhan ti veditabbaṃ. evarūpaṃ hi ṭhānaṃ apaṭic-
channe1 yeva gaṇitan2 ti Mahāpaccariyaṃ vuttaṃ, sesaṃ
paṭhamasikkhāpadanayen' eva veditabbaṃ. kevalaṃ hi
idha itthī pi puriso pi yo koci viññū anandhābadhiro3 anto-
dvādasahatthe okāse ṭhito vā nisinno vā vikkhitto4 pi avik-
khitto pi5 niddāyanto pi anāpattiṃ karoti, badhiro pana
cakkhumāpi andho vā abadhiro pi na karoti, pārājikāpattiñ
ca parihāpetvā duṭṭhullavācāpatti vuttā ti ayaṃ viseso,
sesaṃ purimasadisam eva. ubhayatthāpi ummattakādikam-
mikānaṃ anāpatti, samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisam-
uṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca sam-
uṭṭhāti, kiriyā6 saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittaṃ sukhamajjhatta-
vedanāhi dvivedanaṃ, sesaṃ uttānattham evā 'ti.
               Samantapāsādikāya vinayasaṃvaṇṇanāya7
               aniyatavaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Bp. appaṭi-.
2 Bp. gahitan.
3 Bp. anandho aba-.
4 Ssp. vikkhittacitto.
5 Bp.Ssp. omit avikkhitto pi.
6 Bp. kriyaṃ.
7 Bp. -yaṃ.


[page 636]
636
                          NISSAGGIYA I-XXX
               tiṃsanissaggiyā dhammā ye vuttā samitāvinā,
               tesaṃ dāni karissāma1 apubbapadavaṇṇanaṃ.
     Tena samayena buddho bhagavā Vesāliyaṃ viharati Gotamake
Cetiye, tena kho pana samayena bhagavatā bhikkhūnaṃ ticī-
varaṃ anuññātaṃ hotīti.2 tattha3 ticīvaran ti antaravāsako
uttarāsaṅgo saṅghāṭīti idaṃ cīvarattayaṃ paribhuñjituṃ
anuññātaṃ hoti, yattha pan' etaṃ anuññātaṃ yadā ca anuñ-
ñātaṃ yena ca kāraṇena anuññātaṃ taṃ sabbaṃ Cīvarak-
khandhake Jīvakavatthusmiṃ āgatam eva. aññen' eva
ticīvarena gāmaṃ pavisantīti yena vihāre acchanti nahānañ4
ca otaranti tato aññena, evaṃ divase divase nava cīvarāni
dhārenti. uppannaṃ hotīti5 anuppaññattiyā dvāraṃ dadamā-
naṃ paṭilābhavasena uppannaṃ hoti, no nipphattivasena.6
āyasmato Sāriputtassa dātukamo hotīti āyasmā kira Ānando
bhagavantaṃ ṭhapetvā añño evarūpo guṇavisiṭṭho puggalo
natthīti7 guṇabahumānena āyasmantaṃ Sāriputtaṃ mamā-
yati,8 so sadāpi manāpaṃ cīvaraṃ labhitvā9 kappiyabinduṃ10
datvā11 therass' eva deti, purebhatte paṇītaṃ yāgukhajjakaṃ
vā piṇḍapātaṃ vā labhitvāpi therass' eva deti, pacchābhatte
madhuphāṇitādīni labhitvā 'pi therass' eva deti, upaṭṭhāka-
kulehi dārake nikkhāmetvā pabbājetvā therass'12 eva santike
upajjhaṃ gāhāpetvā sayaṃ anusāvaṇakammaṃ karoti. āyas-
mā 'pi Sāriputto pitukattabbakiccaṃ nāma jeṭṭhaputtassa
bhāro taṃ13 mayā bhagavato kattabbaticcaṃ14 Ānando karoti
--------------------------------------------------------------------------
1 Bp.Ssp. -ssāmi.
2 Bp. ds paṭhamakathina-sikkhāpadaṃ.
3 Ssp. omits tattha.
4 Bp. nhānañ.
5 Ssp. inserts idaṃ.
6 Bp. nibbatti-.
7 Ssp. inserts Sāriputtassa.
8 Bp. atimamāyati.
9 Bp.Ssp. add rajitvā.
10 Bp.Ssp. kappabinduṃ.
11 Ssp. katvā.
12 Bp.Ssp. therassa and omit eva.
13 Ssp. tasmā yaṃ for taṃ.
14 Bp.Ssp. -bbaṃ kiccaṃ, and Ssp. adds sabban taṃ.


[page 637]
Bhvibh_IV.1.]           Suttavibhaṅga-vaṇṇanā                637
ahaṃ Ānandaṃ nissāya appossukko viharituṃ labhāmīti
āyasmantaṃ Ānandaṃ ativiya mamāyati. so pi manāpaṃ
cīvaraṃ labhitvā Ānandattherass' eva detīti sabbaṃ purima-
sadisam eva. evaṃ guṇabahumānena mamāyanto tadā
uppannam pi taṃ cīvaraṃ āyasmato Sāriputtassa dātukāmo
hotīti veditabbo.
     navamaṃ vā bhagavā divasaṃ dasamaṃ vā ti ettha pana
sace bhaveyya kathaṃ thero jānātīti, bahūhi kāraṇehi jānāti.
Sāriputtatthero kira janapadacārikaṃ pakkamanto Ānandat-
theraṃ āpucchitvā 'va pakkamati ahaṃ ettakena nāma kālena
āgacchissāmi1 etthantare bhagavantaṃ mā pamajjīti, sace
pi2 sammukhā na āpucchati bhikkhū3 pesetvā 'pi āpucchitvā
'va gacchati, sace aññattha vassaṃ vasati ye paṭhamataraṃ
bhikkhū āgacchanti te evaṃ pahiṇāti4 mama vacanena bha-
gavato ca pāde sirasā vandatha Ānandassa ca ārogyaṃ vatvā5
maṃ asukadivase nāma āgamissatīti vadathā 'ti sadā ca
yathā paricchinnadivase yeva eti, api c' āyasmā Ānando
anumānena6 pi jānāti ettake divase bhagavatā viyogaṃ
sahanto adhivāsento āyasmā Sāriputto vasi, ito dāni paṭṭhāya
asukaṃ nāma divasaṃ nātikkamissati7 addhā āgamissati
yesaṃ yesaṃ hi paññā mahatī tesaṃ tesaṃ bhagavati pemañ
ca gāravo ca mahā hotīti iminā nayena pi8 jānātīti, evaṃ
bahūhi kāraṇehi jānāti, ten' āha navamaṃ vā bhagavā diva-
saṃ dasamaṃ vā ti. evaṃ vutte yasmā idaṃ sikkhāpadaṃ
paṇṇattivajjaṃ na ca9 lokavajjaṃ tasmā taṃ10 āyasmatā
Ānandena vuttadivasam11 eva paricchedaṃ karonto atha kho
bhagavā . . . pe . . . dhāretun ti. sace pana12 therena
aḍḍhamāso1314 uddiṭṭho abhavissa so pi bhagavatā anuñ-
ñāto assa. niṭṭhitacīvarasmin ti yena kenaci niṭṭhānena
niṭṭhite cīvarasmiṃ. yasmā pana taṃ15 cīvaraṃ karaṇena
pi niṭṭhitaṃ hoti nāsādīhi16 pi tasmāssa padabhājane attha-
--------------------------------------------------------------------------
1 Ssp. āgamissāmi.
2 Bp. omits pi.
3 Ssp. bhikkhuṃ.
4 Bp. pahiṇati.
5 Ssp. pucchitvā.
6 Ssp. -nenāpi jānāti.
7 Bp.Ssp. na atikkamissati.
8 Ssp. nayenāpi.
9 Ssp. omits ca.
10 Ssp. omits taṃ.
11 Bp. vuttasadisam.
12 Ssp. athānena for sace pana.
13 Bp. addha-.
14 Ssp. inserts māso vā.
15 Ssp. pan' etaṃ.
16 Bp. nassādīhi : Ssp. nāsanādīhi.


[page 638]
638                         Samantapāsādikā                          [Bhvibh_IV.1.
mattam eva dassetuṃ bhikkhuno cīvaraṃ kataṃ1 hotīti ādi
vuttaṃ. tattha katan ti sūcikammapariyosānena2 kataṃ,
sūcikammapariyosānaṃ2 nāma yaṃ kiñci sūciyā kattabbaṃ
pāsavaṭṭagaṇṭhikavaṭṭapariyosānaṃ katvā sūciyaṃ3 paṭi-
sāmanaṃ. naṭṭhan ti corādīhi haṭaṃ, etam pi hi karaṇa-
paḷibodhassa4 niṭṭhitattā niṭṭhitan ti vuccati. vinaṭṭhan ti
upacikādīhi khāyitaṃ.5 daḍḍhan ti agginā daḍḍhaṃ. cīva-
rāsā vā upacchinnā ti asukasmiṃ nāma kule cīvaraṃ labhis-
sāmīti yā cīvarāsā uppannā hoti sā vā upacchinnā, etesam pi6
karaṇapaḷibodhass'7 eva niṭṭhitattā niṭṭhitabhāvo veditabbo.
     ubbhatasmiṃ kaṭhine8 ti kaṭhine ca ubbhatasmiṃ. etena
dutiyapaḷibodhassa9 abhāvaṃ dasseti, taṃ pana kaṭhinaṃ
yasmā aṭṭhasu vā10 mātikāsu ekāya antarubbhārena vā
uddharīyati11 ten' assa niddese aṭṭhannaṃ mātikānan ti ādi
vuttaṃ. tattha aṭṭhimā bhikkhave mātikā kaṭhinassa ubbhā-
rāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsa-
nantikā savaṇantikā āsāvacchedikā sīmātikkantikā12 saub-
bhārā ti evaṃ aṭṭha mātikāyo Kaṭhinakkhandhake āgatā.
antarubbhāro pi suṇatu me bhante saṅgho yadi saṅghassa
pattakallaṃ saṅgho kathinaṃ uddhareyya, esā ñatti. suṇātu
me bhante saṅgho 13yadi saṅghassa pattakallaṃ13 saṅgho
kaṭhinaṃ uddharati, yassāyasmato khamati kaṭhinassa ub-
bhāro so tuṇh' assa yassa na kkhamati so bhāseyya, ubbhataṃ
saṅghena kaṭhinaṅ khamati saṅghassa tasmā tuṇhī, evam
etaṃ dhārayāmīti evaṃ Bhikkhunīvibhaṅge āgato. tattha
yaṃ vattabbaṃ taṃ āgataṭṭhāne14 yeva vaṇṇayissāma,
idha pana vuccamāne pāḷi15 āharitabbā hoti attho pi vattabbo
vutto pi ca na16 suviññeyyo hoti aṭṭhāne vuttatāya. dasā-
haparaman ti dasa ahāni paramo paricchedo assā 'ti dasāhapa-
ramo, taṃ dasāhaparamaṃ kālaṃ dhāretabban ti attho, pada-
--------------------------------------------------------------------------
1 Bp.Ssp. add vā.
2 Ssp. suci-.
3 Ssp. sūciyā.
4 Ssp. -bodhass' eva.
5 Ssp. khāditaṃ.
6 Ssp. adds hi.
7 Bp.Ssp. -palibo-, sic passim.
8 Bp. kathine.
9 Bp.Ssp. dutiyassa palibo-.
10 Ssp. omits vā.
11 Bp. -riyati.
12 Bp. -tikkamantikā.
13-13 Bp. Ssp. omit these words.
14 Ssp. adds sabbaṃ.
15 Ssp. adds pi.
16 Ssp. na ca for ca na.


[page 639]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                639
bhājane pana atthamattam eva dassetuṃ dasāhaparamatā
dhāretabban ti vuttaṃ, idaṃ hi vuttaṃ hoti dasāhaparaman
ti ettha yā dasāhaparamatā dasāhaparamabhāvo, ayam1
ettako kālo yāva nātikkamati tāva dhāretabban ti. adhiṭ-
ṭhitavikappitesu apariyāpannattā atirekaṃ cīvaran ti atire-
kacīvaraṃ. ten' ev' assa padabhājane vuttaṃ anadhiṭṭhitaṃ
avikappitan ti. channaṃ2 aññataraṃ cīvaran3 ti khomaṃ
kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgan ti imesaṃ
channaṃ2 aññataraṃ. etena cīvarassa jātiṃ dassetvā idāni
pamāṇaṃ dassetuṃ vikappanūpagapacchiman4 ti āha. tassa
pamāṇaṃ dīghato dve vidatthiyo tiriyaṃ vidatthi. tatrā-
yaṃ pāḷi anujānāmi bhikkhave āyāmena aṭṭhaṅgulaṃ suga-
taṅgulena caturaṅgulavitthataṃ5 pacchimaṃ cīvaraṃ vikap-
petun ti, taṃ atikkāmayato nissaggiyaṃ pācittiyan ti taṃ
yathā vuttajātippamāṇaṃ cīvaraṃ dasāhaparamaṃ kālaṃ
atikkāmayato etthantare yathā atirekacīvaraṃ na hoti tathā
akubbato6 nissaggiyaṃ pācittiyaṃ, tañ ca cīvaraṃ nissag-
giyaṃ hoti pācittiyāpatti c' assa hotīti attho, athavā nissa-
janaṃ7 nissaggiyaṃ pubbabhāge kattabbassa vinayakam-
mass' etaṃ nāmaṃ, nissaggiyam assa atthīti nissaggiyam icc
eva, kiṃ taṃ, pācittiyaṃ, taṃ atikkāmayato nissaggiyavina-
yakammaṃ8 pācittiyaṃ hotīti ayam ettha attho. pada-
bhājane pana paṭhamaṃ tāva atthavikappaṃ dassetuṃ taṃ
atikkāmayato nissaggiyaṃ hotīti mātikaṃ ṭhapetvā ckādase
aruṇuggamane nissaggiyaṃ hotīti9 nissajitabban ti vuttaṃ,
puna yassa ca nissajitabbaṃ10 yathā ca nissajitabbaṃ10 taṃ
dassetuṃ saṅghassa vā ti ādi vuttaṃ. tattha ekādase aru-
ṇuggamane ti ettha yaṃ divasaṃ cīvaraṃ uppannaṃ tassa yo
aruṇo so uppannadivasanissito11 tasmā cīvaruppādadivasena
saddhiṃ ekādase aruṇuggamane nissaggiyaṃ hotīti veditabbaṃ.
sace pi bahūni ekajjhaṃ bandhitvā vā veṭhetvā vā ṭhapitāni
ekā 'va āpatti,12 abaddhā veṭhitesu vatthugaṇanāya āpattiyo.
--------------------------------------------------------------------------
1 Bp. inserts attho.
2 Bp.Ssp. insert cīvarānaṃ.
3 Bp.Ssp. omit cīvaran.
4 Bp.Ssp. -ppanūpagaṃ pa-.
5 Bp.Ssp. -gulaṃ vi-.
6 Bp. akrubbato.
7 Bp.Ssp. -jjanaṃ.
8 Bp. sahanissa-.
9 Bp.Ssp. hoti.
10 Bp.Ssp. -jjitabbaṃ.
11 Ssp. -divasaṃ nissito.
12 Bp. apatti.


[page 640]
640                         Samantapāsādikā                          [Bhvibh_IV.1.
     nissajjitvā āpatti desetabbā ti kathaṃ desetabbā. yathā
Khandhake vuttaṃ, kathañ ca tattha vuttaṃ, tena bhikkhave
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evam assa vacanīyo ahaṃ
bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti. idha
pana sace ekaṃ cīvaraṃ hoti ekaṃ nissaggiyaṃ pācittiyan ti
vattabbaṃ, sace dve dve ti vattabbaṃ, sace bahūni samba-
hulāti1 vattabbaṃ, nissajjane pi sace ekaṃ yathā pāḷim eva
idaṃ me bhante cīvaran ti vattabbaṃ, sace dve vā bahūni
vā imāni me bhante cīvarāni dasāhatikkantāni2 nissaggiyāni
imān' āhaṃ saṅghassa nissajāmīti3 vattabbaṃ, pāḷiṃ4 vat-
tuṃ asakkontena aññathāpi vattabbaṃ. vyattena bhikkhunā
paṭibalena āpatti paṭiggahetabbā ti Khandhake vuttanayen'
eva paṭiggahetabbā, evaṃ hi tattha vuttaṃ vyattena bhik-
khunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante
saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati
uttānikaroti5 deseti yadi saṅghassa pattakallaṃ ahaṃ itthan-
nāmassa bhikkhuno āpattiṃ paṭigaṇheyyan6 ti tena vattabbo
passasīti, āma passāmīti, āyatiṃ saṃvareyyāsīti, 7sādhu
suṭṭhu saṃvarissāmīti.7 dvīsu pana sambahulāsu vā puri-
manayen' eva vacanabhedo ñātabbo, cīvaradāne pi saṅgho
imaṃ cīvaraṃ imāni cīvarānīti vatthuvasena vacanabhedo
veditabbo, gaṇassa ca puggalassa ca nissajane8 pi es' eva nayo.
āpattidesanā paṭiggahaṇesu pan' ettha ayaṃ pāḷi: tena bhik-
khave bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃ-
saṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assu
vacanīyā ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ
paṭidesemīti, vyattena bhikkhunā paṭibalena te bhikkhū
ñāpetabbā, suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu
āpattiṃ sarati vivarati uttānikaroti deseti, yad āyasmantā-
naṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ
patigaṇheyyan9 ti, tena vattabbo passasīti, āma passāmīti,
--------------------------------------------------------------------------
1 Bp. -hulānīti.
2 Ssp. dasāhāti-.
3 Bp.Ssp. -jjāmīti.
4 Ssp. pāliṃ.
5 Bp. uttāniṃ- ; Ssp. uttānī-.
6 Ssp. paṭiggaṇh-.
7-7 Bp. omits this.
8 Bp.Ssp. -jjane.
9 Bp.Ssp. paṭigga-.


[page 641]
Bhvibh_IV.1.]                     Suttavibhaṅga-vaṇṇanā                     641
āyatiṃ saṃvareyyāsīti. tena bhikkhunā ekaṃ bhikkhuṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgam karitvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evam assa vacanīyo ahaṃ
āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti, tena
vattabbo passasīti, āma passāmīti, āyatiṃ saṃvareyyāsīti,
tattha purimanayen'1 eva āpattiyā nāmagahaṇaṃ2 vacana-
bhedo ca veditabbo. yathā ca gaṇassa nissajane3 evaṃ
dvinnaṃ nissajane3 pi pāḷi veditabbā, yadi hi viseso bhaveyya
yath' eva anujānāmi bhikkhave tiṇṇannaṃ4 pārisuddhi
uposathaṃ kātuṃ evañ ca pana bhikkhave kātabbo, byat-
tena bhikkhunā paṭibalena te bhikkhū ñāpetabbā ti ādinā
nayena tiṇṇaṃ pārisuddhi uposathaṃ5 vatvā puna anujānāmi
bhikkhave dvinnaṃ pārisuddhi uposathaṃ kātuṃ, evañ ca
pana bhikkhave kātabbo therena bhikkhunā ekaṃsaṃ utta-
rāsaṅgan ti ādinā nayena visuṃ yeva dvinnaṃ pārisuddhi
uposatho vutto evaṃ idhāpi visuṃ pāḷiṃ vadeyya, yasmā
pana n' atthi tasmā avatvā gato ti, gaṇassa vuttā pāḷi yev'
ettha pāḷi. āpatti paṭiggahaṇe pana ayaṃ viseso yathā
gaṇassa nissajitvā6 āpattiyā desiyamānāya āpattipaṭiggā-
hako bhikkhu ñattiṃ ṭhapeti, evaṃ aṭhapetvā7 dvīsu añña-
tarena yathā ekapuggalo patigaṇhāti8 evaṃ āpatti paṭig-
gahetabbā, dvinnaṃ hi ñattiṭhapanā9 nāma n' atthi, yadi
siyā dvinnaṃ pārisuddhi uposathaṃ visuṃ na vadeyya.
nissaṭṭhacīvaradāne pi yathāpi10 imaṃ cīvaraṃ āyasmato
dammīti eko vadati evaṃ imaṃ mayaṃ11 cīvaraṃ āyasmato
demā 'ti vattuṃ vaṭṭati, ito garukatarāni hi ñattidutiyakam-
māni pi apaloketvā kātabbānīti vuttāni atthi, tesaṃ etaṃ
anulomaṃ. nissaṭṭhacīvaraṃ pana dātabbam eva adātuṃ
na labbhati, vinayakammamattaṃ h' etam, na taṃ tena
saṅghassa vā gaṇassa vā puggalassa vā dinnam eva hotīti.
     dasāhatikkante12 atikkantasaññīti dasāhaṃ atikkante cīvare
atikkantaṃ idan ti evaṃ saññī. dasāhe vā atikkante atik-
--------------------------------------------------------------------------
1 Bp. pūri-.
2 Bp.Ssp. nāmagga-.
3 Bp.Ssp. -jjane.
4 Ssp. tiṇṇaṃ.
5 Bp. adds kātun ti.
6 Bp.Ssp. -jjitvā.
7 Ssp. aṭṭhape-.
8 Bp. paṭiggaṇhāti.
9 Ssp. -ṭṭhapa-.
10 Bp.Ssp. yathā.
11 Ssp. omits mayaṃ.
12 Bp.Ssp. -hātikkante.


[page 642]
642                         Samantapāsādikā                          [Bhvibh_IV.1.
kanto dasāho ti evaṃ saññī. nissaggiyaṃ pācittiyan ti na idha
saññā rakkhati yo1 evaṃ saññī tassa2 'pi taṃ cīvaraṃ nis-
saggiyaṃ pācittiyāpatti ca sa3 nissaggiyavinayakammaṃ
vā pācittiyan ti ubho pi atthavikappā yujjanti, esa nayo
sabbattha. avissajjite vissajjitasaññīti kassaci adinne apa-
riccatte pariccattaṃ mayā ti evaṃ saññī. anaṭṭhe naṭṭha-
saññī ti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni
ekato ṭhapitāni corā haranti, tatr' esa4 attano cīvare anaṭṭhe
naṭṭhasaññī hoti, esa nayo avinaṭṭhādīsu pi. avilutte ti
ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutte
ti veditabbaṃ. anissajitvā5 paribhuñjati āpatti dukkaṭassā
'ti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ6 vā kāyato amocetvā
divasam pi carati ekā 'va āpatti, mocetvā7 nivāseti vā pārupati
vā payoge payoge dukkaṭaṃ, dunnivatthaṃ vā duppārutaṃ
vā saṇṭhapentassa anāpatti, aññassa taṃ8 paribhuñjato pi
anāpatti, anāpatti9 aññena kataṃ paṭilabhitvā paribhuñ-
jatīti ādivacanaṃ c' ettha sādhakaṃ, anatikkante atikkanta-
saññino vematikassa ca dukkaṭaṃ, paribhogaṃ sandhāya
vuttaṃ. anāpatti anto dasāhaṃ adhiṭṭheti vikappetīti ettha
pana adhihānūpagaṃ vikappanūpagañ ca veditabbaṃ.
tatrāyaṃ pāḷi: atha kho bhikkhūnaṃ etad ahosi yāni tāni
bhagavatā anuññātāni ticīvaran ti vā vassikasāṭikā ti vā
nisīdanan ti vā paccattharaṇan ti vā kaṇḍupaṭicchādīti vā
mukhapuñjanacoḷakan10 ti vā parikkhāracoḷakan ti vā sabbāni
tāni adhiṭṭhātabbānīti11 nu kho udāhu vikappetabbānīti,
bhagavato etam atthaṃ ārocesuṃ, anujānāmi bhikkhave
ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ vassikasāṭikaṃ vassā-
naṃ12 cātumāsaṃ13 adhiṭṭhātuṃ tato paraṃ vikappetuṃ
nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭ-
ṭhātuṃ na vikappetuṃ kaṇḍupaṭicchādiṃ yāva ābādhā
adhiṭṭhātuṃ tato paraṃ vikappetuṃ mukhapañjanacoḷaṃ10
--------------------------------------------------------------------------
1 Bp.Ssp. add pi.
2 Ssp. tassāpi.
3 Bp. omits sa ; Ssp. 'ssa.
4 Ssp. eso.
5 Bp. -jjitvā.
6 Bp. pārupitaṃ.
7 Bp. repeats this ; Ssp. inserts taṃ before this.
8 Ssp. tantakaṃ.
9 Bp. Ssp. omit this anāpatti.
10 Bp.Ssp. -puñchana-.
11 Bp. -bbāni.
12 Bp.Ssp. vassānassa.
13 Ssp. cātummāsaṃ.


[page 643]
Bhvibh_IV.1.]                     Suttavibhaṅga-vaṇṇanā                     643
adhiṭṭhātuṃ na vikappetuṃ parikkhāracoḷaṃ adhiṭṭhātuṃ
na vikappetun ti.
     tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ
datvā pamāṇayuttam eva adhiṭṭhātabbaṃ, tassa pamāṇaṃ
ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati lāma-
kaparicchedena1 saṅghāṭiyā uttarāsaṅgassa ca dīghato muṭṭhi-
pañcakaṃ tiriyaṃ muṭṭhittikaṃ2 pamāṇaṃ vaṭṭati. antara-
vāsako dīghato muṭṭhipañcako tiriyaṃ dvihattho pi vaṭṭati.
3 pārupaṇena pi hi sakkā nābhiṃ paṭicchādetun ti vuttappa-
māṇato pana atirekañ ca4 ūnakañ ca parikkhāracoḷan5 ti
adhiṭṭhātabbaṃ, tattha yasmā dve cīvarassa adhiṭṭhānā6
kāyena vā adhiṭṭheti vācāya vā adiṭṭhetīti vuttaṃ, tasmā
purāṇasaṅghāṭiṃ7 paccuddharāmīti paccuddharitvā navaṃ8
saṅghāṭiṃ hatthena gahetvā9 imaṃ saṅghāṭiṃ. adhiṭṭhāmīti
cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena
adhiṭṭhātabbaṃ,10 idaṃ kāyena adhiṭṭhānaṃ, taṃ yena
kenaci sarīrāvayavena aphusantassa na vaṭṭati, vācāya adhiṭ-
ṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. tatra
duvidhaṃ adhiṭṭhānaṃ, sace hatthapāse hoti imaṃ saṅghā-
ṭiṃ adhiṭṭhāmīti vācā bhinditabbā, atha antogabbhe vā
uparipāsāde vā sāmantavihāre vā hoti ṭhapitaṭṭhānaṃ sallak-
khetvā etaṃ saṅghāṭiṃ adhiṭṭhāmīti vācā bhinditabbā, esa
nayo uttarāsaṅge antaravāsake ca nāmamattam eva hi viseso,
tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakan ti
evaṃ attano nāmen' eva adhiṭṭhātabbāni. sace adhiṭṭha-
hitvā ṭhapitavatthehi saṅghāṭi ādīni karoti niṭṭhite rajane ca
kappe ca imaṃ paccuddharāmīti paccuddharitvā puna
adhiṭṭhātabbāni, adhiṭṭhitena pana saddhiṃ mahantaram
eva dutiyapaṭṭaṃ11 vā khaṇḍaṃ vā saṃsibbantena puna
adhiṭṭhātabbaṃ,12 samake13 vā khuddake vā adhiṭṭhānakic-
caṃ n' atthi. ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ
--------------------------------------------------------------------------
1 Ssp. adds ca.
2 Ssp. muṭṭhitikaṃ.
3 Ssp. nivāsanena before pāru-.
4 Bp. omits ca.
5 Ssp. -colan.
6 Bp.Ssp. -nāni.
7 Ssp. adds imaṃ saṅghātiṃ.
8 Ssp. nava.
9 Ssp. inserts vā sarīrāvayave ṭhapetvā vā after gahetvā.
10 Bp.Ssp. -tabbā.
11 Ssp. -paṭaṃ.
12 Bp. adds eva.
13 Bp. Ssp. same.


[page 644]
644                         Samantapāsādikā                          [Bhvibh_IV.1.
vaṭṭati na vaṭṭatīti. Mahāpadumatthero kir' āha: ticīvaraṃ
ticīvaram eva adhiṭṭhātabbaṃ, sace parikkhāracoḷādhiṭṭhā-
naṃ labheyya uddositasikkhāpade1 parihāro niratthako bha-
veyyā 'ti, evaṃ vutte kira avasesā bhikkhū āhaṃsu parik-
khāracoḷaṃ pi bhagavatā2 adhiṭṭhātabban ti vuttaṃ tasmā
vaṭṭati.3 Mahāpaccariyaṃ pi vuttaṃ parikkhāracoḷaṃ nāma
pāṭekkaṃ nidhānamukham etaṃ4 ticīvaraṃ parikkhāracoḷan
ti adhiṭṭhetvā5 paribhuñjituṃ vaṭṭatīti.6 uddositasikkhā-
pade1 pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro
vutto ti, ubhatovibhaṅgabhāṇako Puṇṇavāḷikavāsī Mahātis-
satthero pi kir'7 āha: mayaṃ8 pubbe mahātherānaṃ assum-
hā,9 araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭha-
petvā padhānaṃ padahanatthāya gacchanti sāmantavihāre
dhammasavaṇatthāya gatānañ ca tesaṃ10 suriye11 uṭṭhite
sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gac-
chanti tasmā sukhaparibhogatthaṃ ticīvaraṃ parikkhāracoḷan
ti vā12 adhiṭṭhātuṃ vaṭṭatīti. Mahāpaccariyaṃ pi vuttaṃ
pubbe āraññakā bhikkhū abaddhasīmāyaṃ dupparihāran
ti ticīvaraṃ parikkhāracoḷam eva adhiṭṭhahitvā paribhuñ-
jiṃsu 'ti.
     vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttana-
yen' eva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ
paccuddharitvā vikappetabbā, vaṇṇabhedamattarattāpi ce
sā vaṭṭati, dve pana na vaṭṭanti. nisīdanaṃ vuttanayena
adhiṭṭhātabbam eva, tañ ca kho pamāṇayuttaṃ ekam eva
dve na vaṭṭanti. paccattharaṇam pi adhiṭṭhātabbam eva,
taṃ pana mahantam pi vaṭṭati ekam pi,13 bahūni pi vaṭṭanti,
nīlaṃ pi pītaṃ pi sadasaṃ pi pupphadasaṃ pīti sabbappa-
kāraṃ vaṭṭati, sakiṃ adhiṭṭhātabbam14 eva hoti. kaṇḍupa-
ṭicchādi yāva ābādho atthi tāva pamāṇikā adhiṭṭhātabbā,
ābādhe vūpasante paccuddharitvā vikappetabbā ekā 'va
--------------------------------------------------------------------------
1 Bp. udosita-.
2 Bp. adds 'va.
3 Bp.Ssp. vaṭṭatīti.
4 Bp. etan ti.
5 Bp.Ssp. adhiṭṭhahitvā.
6 Bp. vaṭṭati.
7 Ssp. kira.
8 Ssp. this comes after pubbe.
9 Bp. -mha.
10 Bp. Ssp. nesaṃ.
11 Bp. sūriye.
12 Bp. omits vā ; Ssp. omits ti vā.
13 Bp.Ssp. add vaṭṭati.
14 Bp. Ssp. adhiṭṭhitaṃ adhiṭṭhitam for this.


[page 645]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                     645
vaṭṭati. mukhapuñjanacoḷakaṃ1 adhiṭṭhātabbam eva, yāva
ekaṃ dhovīyati2 tāva aññaṃ paribhogatthāya icchitabban ti
dve pi vaṭṭanti. apare pana therā nidānamukham3 etaṃ
bahūni pi vaṭṭantīti vadanti. parikkhāracoḷe gaṇanā4 n'
atthi yattakaṃ icchati tattakaṃ adhiṭṭhātabbam eva. tha-
vikāpi5 parissāvanaṃ pi vikappanūpagapacchimacīvarap-
pamāṇaṃ6 parikkhāracoḷan ti adhiṭṭhātabbam eva, bahūni
ekato katvā imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmīti
adhiṭṭhātum pi vaṭṭati yeva, bhesajjanavakammamātāpitun-
naṃ7 atthāya ṭhapentena pi adhiṭṭhātabbam eva, Mahāpac-
cariyaṃ pana anāpattīti vuttaṃ. mañcabhisi8 pīṭhakabhisi8
bimbohanaṃ pāvāro kojavo ti etesu pana senāsanaparikkhā-
ratthāya dinnapaccattharaṇe9 ca adhiṭṭhānakiccaṃ n' atthi
yeva.
     adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ
vijahatīti. aññassa dānena acchinditvā gahaṇena vissāsa-
gāhena10 hīnāyāvattanena sikkhāpaccakkhāṇena11 kālakiri-
yāya12 liṅgaparivattanena paccuddharaṇena chiddabhāvenā
'ti imehi navahi kāraṇehi vijahati. tattha purimehi aṭṭhahi
sabbacīvarāni adhiṭṭhānaṃ vijahanti chiddabhāvena pana
ticīvarass' eva sabbaṭṭhakaṭhāsu adhiadhiṭṭhānavijahanaṃ
vuttaṃ, tañ ca nakhapiṭṭhippamāṇakena13 chiddena, tattha
nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulinakhavasena14 veditab-
baṃ, chiddañ ca vinividdhachiddam15 eva, chiddassa hi
abbhantare ekatantu ce pi acchinno hoti rakkhati, tattha
saṅghāṭiyā ca uttarasaṅgassa ca dīghantato vidatthippamā-
ṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato
chiddaṃ adhiṭṭhānaṃ bhindati,16 antaravāsakassa pana
dīghantato vidatthippamāṇass' eva tiriyantato caturaṅgulap-
pamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati,
--------------------------------------------------------------------------
1 Bp.Ssp. -puñchanacoḷaṃ.
2 Bp. -viyati.
3 Bp.Ssp. nidhāna-.
4 Ssp. adds nāma.
5 Bp. thavikam.
6 Bp. -nupagaṃ pacchi-.
7 Bp.Ssp. -pitu ādīnaṃ.
8 Ssp. -bhisī.
9 Ssp. -raṇesu.
10 Ssp. -ggāhena.
11 Bp. -paccakkhena.
12 Bp. kālaṃ kiri-.
13 Bp. -ppamāṇena.
14 Ssp. -gulī-.
15Ssp. -viddhamfor this.
16 Bp. inserts parato na bhindati.
     


[page 646]
646                         Samantapāsādikā                          [Bhvibh_IV.1.
pārato1 na bhindati, tasmā jāte hi2 chidde taṃ cīvaraṃ
atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adiṭ-
ṭhātabbaṃ. Mahāsummatthero3 panāha pamāṇacīvarassa
yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa
pana pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindati anto
jātaṃ bhindatīti. Karavīkatissatthero āha 4khuddakaṃ
mahantaṃ na ppamāṇaṃ4 dve cīvarāni pārupantassa vāma-
hatthe saṃharitvā ṭhapitaṭṭhāne chiddaṃ adhiṭṭhānaṃ na
bhindati orabhāge bhindati, antaravāsakassāpi ovaṭṭikaṃ
karontena saṃghaṭitaṭṭhāne5 chiddaṃ na bhindati tato
oraṃ bhindatīti. Andhakaṭṭhakathāyaṃ pana ticīvare Ma-
hāsummattheravādaṃ pamāṇaṃ katvā uttarim pi idaṃ
vuttaṃ pacchimaṃ pamāṇaṃ6 adhiṭṭhānaṃ rakkhatīti7
parikkhāracoḷe dīghaso aṭṭhaṅgule sugataṅgulena tiriyaṃ
caturaṅgule yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati,
mahante coḷe tato parena chiddaṃ adhiṭṭhānaṃ na8 vija-
hati, esa nayo sabbesu adhiṭṭhātabbakacīvaresū9 'ti. tattha
yasmā sabbesam pi adhiṭṭhātabbakacīvarānaṃ vikappanūpa-
gapacchimappamāṇato10 aññaṃ pacchimappamāṇaṃ nāma n'
atthi, yaṃ hi nisīdanakaṇḍupaṭicchādanavassikasāṭikānaṃ11
pamāṇaṃ vuttaṃ taṃ ukkaṭṭhaṃ tato uttariṃ paṭisiddhattā
na pacchiman tato heṭṭhā appaṭisiddhattā.12 ticīvarassāpi13
sugatacīvarappamāṇato ūnakattaṃ ukkaṭṭhapamāṇam14 eva,
pacchimaṃ pana visuṃ sutte vuttaṃ n' atthi, mukhapuñcha-
napaccattharaṇaparikkhāracoḷānaṃ ukkaṭṭhaparicchedo n'
atthi yeva, vikappanūpagapacchimena pana pacchimaparic-
chedo15 vutto, tasmā yaṃ tāva Andhakaṭṭhakathāyaṃ pac-
chimaṃ pamāṇaṃ16 adhiṭṭhānaṃ rakkhatīti vatvā tattha
parikkhāracoḷass' eva sugataṅgulena aṭṭhaṅgule17 caturaṅgu-
laṃ18 pacchimappamāṇaṃ dassetvā itaresaṃ19 ticīvarādīnaṃ
--------------------------------------------------------------------------
1 Bp.Ssp. parato.
2 Bp. omits hi.
3 Bp.Ssp. -suma-, sic passim.
4 Bp. omits these four words.
5 Bp.Ssp. saṅgharita-.
6 Bp. Ssp. -ma ppamāṇaṃ.
7 Bp. rakkhati.
8 Bp. omits na.
9 Bp.Ssp. -bbakesu cīva-.
10 Bp. -nupa-.
11 Ssp. -cchādivassika-.
12 Ssp. apaṭi-.
13 Ssp. -ssa pi.
14 Bp.Ssp. -ppamā-.
15 Ssp. paricchedo for this.
16 Bp.Ssp. -mappamāṇaṃ.
17 Ssp. -gula.
18 Bp.Ssp. -gula.
19 Ssp. adds ca.


[page 647]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                     647
muṭṭhipañcakādibhedaṃ1 pacchimappamāṇaṃ sandhāya esa
nayo sabbesu adhiṭṭhātabbakacīvaresū2 'ti vuttaṃ taṃ na
sameti. Karavīkatissattheravāde3 pi dīghantato yeva chid-
daṃ dassitaṃ tiriyantato na dassitaṃ tasmā so aparicchinno,4
Mahāsummattheravāde pamāṇacīvarassa yattha katthaci
chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa pana5 pamāṇato
bahi chiddaṃ adhiṭṭhānaṃ na bhindatīti vuttaṃ, idaṃ pana
na vuttaṃ idaṃ nāma pamāṇacīvaraṃ ito uttariṃ6 mahan-
tacīvaran7 ti. api c' ettha ticīvarādīnaṃ muṭṭhipañcakādi-
bhedaṃ pacchimappamāṇan ti adhippetaṃ, tattha yadi
pacchimappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya
ukkaṭṭhapattassāpi majjhimapattassa vā omakapamānato8
bahi chiddaṃ9 na bhindeyya, na ca na bhindati tasmā ayaṃ
pi vādo aparicchinno, yo panāyaṃ sabbapaṭhamo aṭṭhaka-
thāvādo ayam ev'10 ettha pamāṇaṃ, kasmā, paricchedasam-
bhāvato.11 ticīvarassa hi pacchimappamāṇañ ca chiddappa-
māṇañ ca chidduppattidesappamāṇañ12 ca sabbaṃ13 aṭṭhaka-
thāsu yeva paricchinditvā vuttaṃ, tasmā sv eva vādo pamā-
ṇaṃ, addhā hi so bhagavato adhippāyaṃ anugantvā vutto,
itaresu pana n' eva paricchedo atthi na pubbāparaṃ sametīti.
yo pana dubbalaṭṭhāne paṭhamaṃ aggalaṃ14 datvā pacchā
dubbalaṭṭhānaṃ chinditvā15 apaneti adhiṭṭhānaṃ na bhijjati,
maṇḍalaparivattane pi es' eva nayo, dupaṭṭassa16 ekasmiṃ
paṭale chidde vā jāte gaḷite17 vā adhiṭṭhānaṃ na bhijjati
khuddakacīvaraṃ18 mahantaṃ karoti mahantaṃ vā khudda-
kaṃ karoti adhiṭṭhānaṃ na bhijjati, ubho koṭiyo majjhe
karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti adhiṭṭhā-
naṃ bhijjati, atha ghaṭetvā19 chindati na bhijjati, rajakehi
dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānam
--------------------------------------------------------------------------
1 Bp. -dipabhedaṃ.
2 Bp. Ssp. -bbakesu cīva-.
3 Ssp. Karaviyatissa-.
4 Bp. appari-.
5 Bp.Ssp. omit pana. 6 Bp. uttari.
7 Ssp. -taṃ cīvaraṃ.
8 Bp.Ssp. -kappa-.
9 Bp. Ssp. insert adhiṭṭhānaṃ.
10 Ssp. omits ev'.
11 Ssp. -sabbhāvato.
12 Ssp. chiddappadesa-.
13 Ssp. sabba.
14 Bp.Ssp. aggaḷaṃ.
15 Bp. Ssp. bhindi-.
16 Bp. duppa-
17 Ssp. galite.
18 Bp.Ssp. -kaṃ cīvaraṃ.
19 Ssp. adds pacchā.


[page 648]
648                         Samantapāsādikā                          [Bhvibh_IV.1.
evā 'ti. ayaṃ tāva anto dasāhaṃ adhiṭṭheti vikappetīti
ettha adhiṭṭhāne vinicchayo.
     vikappane pana dve vikappanā sammukhā vikappanā1
parammukhā vikappanā ca, kathaṃ sammukhā vikappanā
hoti.2 cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhā-
vañ ca ñatvā imaṃ cīvaran ti vā imāni cīvarānīti vā etaṃ
cīvaran ti vā etāni cīvarānīti vā vatvā3 tuyhaṃ vikappemīti
vattabbaṃ, ayam ekā sammukhā vikappanā, ettāvatā nidhe-
tuṃ vaṭṭati paribhuñjituṃ pana4 vissajjetuṃ5 vā adhiṭṭhā-
tuṃ vā na vaṭṭati. mayhaṃ santakaṃ mayhaṃ santakāni
paribhuñja vā vissajjehi5 vā yathāpaccayaṃ vā6 karohīti
evaṃ pana vutte paccuddhāro nāma hoti, tato ppabhūti7
paribhogādayo pi vaṭṭanti. aparo8 nayo tath eva cīvarānaṃ
ekabahubhāvaṃ sannihitāsannihitabhāvañ ca ñatvā tass' eva
bhikkhuno santike imaṃ cīvaran ti vā imāni cīvarānīti vā
etaṃ cīvaran ti vā etāni cīvarānīti vā vatvā pañcasu saha-
dhammikesu aññatarassa attano abhirucitassa yassa kassaci
nāmaṃ gahetvā Tissassa bhikkhuno vikappemīti vā Tissāya
bhikkhuniyā sikkhamānāya Tissassa9 sāmaṇerassa Tissāya
sāmaṇeriyā vikappemīti vā vattabbaṃ, ayaṃ aparāpi sam-
mukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu
pana ekam pi na vaṭṭati. tena pana bhikkhunā Tissassa
bhikkhuno santakaṃ . . . pe . . . Tissāya sāmaṇeriyā san-
takaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karo-
hīti vutte paccuddhāro nāma hoti, tato ppabhūti7 paribhogā-
dayo pi vaṭṭanti. kathaṃ parammukhā vikappanā hoti.10
cīvarānaṃ tath' eva ekabahubhāvaṃ sannihitāsannihita-
bhāvañ ca ñatvā imaṃ cīvaran ti vā imāni cīvarānīti vā etaṃ
cīvaran ti vā etāni cīvarānīti vā vatvā tuyhaṃ vikappanat-
thāya dammīti vattabbaṃ, tena vattabbo ko te mitto vā
sandiṭṭho vā11 ti, tato itarena purimanayen' eva Tisso bhikkhū
'ti vā . . . pe . . . Tissā sāmaṇerīti vā vattabbaṃ, puna tena
--------------------------------------------------------------------------
1 Bp.Ssp. add ca.
2 Bp.Ssp. hotīti.
3 Bp. omits vatvā.
4 Ssp. vā for pana.
5 Ssp. visa-.
6 Bp. omits vā.
7 Bp. pabhuti ; Ssp. pabhūti.
8 Bp. adds pi.
9 Bp. omits.
10 Bp.Ssp. hotīti.
11 Bp.Ssp. insert sambhatto vā.


[page 649]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                     649
bhikkhunā ahaṃ1 Tissassa bhikkhuno dammīti vā . . . pe
. . . Tissāya sāmaṇeriyā dammīti vā vattabbaṃ, ayaṃ
parammukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati, paribho-
gādīsu pana ekam pi na vaṭṭatitena pana bhikkhunā duti-
yasammukhā vikappanāyaṃ vuttanayen' eva itthannāmassa
santakaṃ paribhuñja vā vissajjehi2 vā yathāpaccayaṃ vā
karohīti vutte paccuddhāro nāma hoti, tato pphabhūti3
paribhogādayo pi vaṭṭanti. dvinnaṃ4 vikappanānaṃ kiṃ
nānākaraṇam. sammukhā vikappanāyaṃ5 sayaṃ vikap-
petvā parena paccuddharāpeti parammukkhā vikappanāya
paren' eva vikappāpetvā paren' eva paccuddharāpeti, idam
ettha nānākaraṇaṃ. sace pana yassa vikappeti so paññatti-
kovido na hoti na jānāti paccuddharituṃ taṃ cīvaraṃ gahetvā
aññassa vyattassa santikaṃ gantvā puna vikappetvā paccud-
dharāpetabbaṃ, vikappitavikappanā nām' esā vaṭṭati. ayaṃ
vikappetīti imasmiṃ pade vinicchayo.
     anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetun
ti ādivacanato ca idaṃ vikappetīti avisesena vuttavacanaṃ
viruddhaṃ viya dissati na ca viruddhaṃ Tathāgatā bhāsanti,
tasmā evam assa attho veditabbo, ticīvaraṃ ticīvarasaṅkhe-
pena6 pariharato adhiṭṭhātum eva anujānāmi na vikappetuṃ,
vassikasāṭikaṃ pana catumāsato7 paraṃ vikappetum eva
na adhiṭṭhātum, evañ ca sati yo ticīvare ekena cīvarena vip-
pavasitukāmo hoti tassa cīvarādhiṭṭhānaṃ8 paccuddharitvā
vippavāsasukhatthaṃ vikappanāya okāso dinno hoti, dasā-
hatikkame9 ca10 anāpattīti, etena11 upāyena sabbatthavikap-
panāya appaṭisiddhabhāvo12 veditabbo ti.
     vissajjetīti aññassa deti. kathaṃ pana dinnaṃ hoti,
kathaṃ13 gahitaṃ. idaṃ14 tuyhaṃ demi dadāmi dajjāmi
oṇojemi pariccajāmi nissajāmi15 vissajjemīti16 vā itthannā-
massa demi . . . pe . . . vissajjemīti16 vā vadati sammu-
--------------------------------------------------------------------------
1 Sp. ayaṃ.
2 Ssp. visa-.
3 Bp. pabhuti ; Ssp. pabhūti.
4 Ssp. adds pi.
5 Ssp. -nāya.
6 Bp. -pen' eva.
7 Bp.Ssp. cātu-.
8 Bp. ticīva-.
9 Bp.Ssp. -hātikkhame.
10 Ssp. omits ca.
11 Bp. eten'.
12 Ssp. apaṭi-.
13 Ssp. adds ca.
14 Bp. imaṃ.
15 Bp. -jjāmi.
16 Bp.Ssp. -jjāmīti.


[page 650]
650                         Samantapāsādikā                          [Bhvibh_IV.1.
khāpi parammukhāpi dinnaṃ yeva hoti, tuyhaṃ gaṇhātīti
vutte mayhaṃ gaṇhāmīti vadati sudinnaṃ suggahitañ1 ca,
tava santakaṃ karohi tava santakaṃ hotu tava santakaṃ
hotīti2 vutte mama santakaṃ karomi mama santakaṃ hotu
mama santakaṃ karissāmīti vadati duddinnaṃ duggahitañ
ca, n' eva dātā dātuṃ jānāti na itaro gahetuṃ. sace pana
tava santakaṃ karohīti vutte sādhu bhante mayhaṃ gaṇhā-
mīti gaṇhati3 suggahitaṃ, sace pana eko gaṇhāhīti vadati
itaro na gaṇhāmīti puna so dinnaṃ mayā tuyhaṃ gaṇhāhīti
vadati itaro pi na mayhaṃ iminā attho ti vadati tato purimo
pi mayā dinnan ti dasāhaṃ atikkāmeti pacchimo pi mayā
paṭikkhittan ti kassa āpattīti.4 na kassaci5 yassa pana
ruccati tena adhiṭṭhahitvā paribhuñjitabbaṃ. yo pana
adhiṭṭhāne vematiko tena kiṃ kātabbaṃ. vematikabhāvaṃ
ārocetvā sace anadhiṭṭhitaṃ bhavissati evaṃ me kappiyaṃ
hotīti vatvā vuttanayen' eva nissajjitabbaṃ, na hi evaṃ
jānāpetvā vinayakammaṃ karontassa musāvādo hoti, keci
pana ekena bhikkhunā vissāsaṃ gahetvā puna dinnaṃ vaṭ-
ṭatīti vadanti taṃ na yujjati, na hi tass' etaṃ vinayakammaṃ
nāpi taṃ ettakena aññaṃ vatthuṃ hoti. nassatīti ādi uttā-
nattham eva. yo na dadeyya āpatti dukkaṭassā 'ti ettha
mayhaṃ dinnaṃ iminā 'ti imāya saññāya na dentassa duk-
kaṭaṃ, tassa santakabhāvaṃ pana ñatvā lesena acchindanto
bhaṇḍaṃ agghāpetvā kāretabbo ti. samuṭṭhānādīsu idaṃ
sikkhāpadaṃ kaṭhinanasamuṭṭhānaṃ nāma kāyavācato ca
samuṭṭhāti6 kāyavācācittato ca, anadhiṭṭhānena ca avikap-
panena ca āpajjanato akiriyā7 saññāya8 pi9 na muccati
ajānanto pi āpajjatīti nosaññāvimokkhaṃ acittakaṃ paṇṇat-
tivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamakaṭhina-
sikkhāpadavaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Ssp. sugahitañ.
2 Bp. kārāpehīti ; Ssp. karissasīti.
3 Bp.Ssp. -hāti ; Ssp. adds duddinnaṃ.
4 Ssp. āpatti and adds na kassa āpatti.
5 Bp. inserts āpatti.
6 Bp. this comes after kāyavācācittato ca.
7 Bp. akriyaṃ.
8 Bp. inserts abhāve.
9 Ssp. omits pi.


[page 651]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     651
     Tena samayena buddho bhagavā ti uddositasikkhāpadaṃ.1
tattha santaruttarenā 'ti antaran ti antaravāsako vuccati,
uttaran ti uttarāsaṅgo, saha antarena uttaraṃ santaruttaraṃ
tena santaruttarena, saha antaravāsakena uttarāsaṅgenā 'ti
attho. kaṇṇakitānīti sedena phuṭṭhokāsesu sañjātakālaseta-
maṇḍalāni.2 addasā3 kho āyasmā Ānando senāsanacārikaṃ
āhiṇḍanto ti thero kira bhagavati divāpaṭisallānatthāya gan-
dhakuṭiṃ paviṭṭhe taṃ okāsaṃ labhitvā dunnikkhittāni
dārubhaṇḍamattikābhaṇḍāni paṭisāmento asammaṭṭhaṭṭhā-
naṃ4 sammajjanto gilānehi bhikkhūhi saddhiṃ paṭisanthā-
raṃ karonto tesaṃ bhikkhūnaṃ senāsanaṭṭhānaṃ sampatto
addasa, tena vuttaṃ addasā3 kho āyasmā Ānando senāsa-
nacārikaṃ āhiṇḍanto ti. avippavāsasammuti5 dātun ti avip-
pavāse sammuti avippavāsasammuti, avippavāsāya vā sam-
mutīti6 avippavāsasammuti. ko pan' ettha ānisaṃso yena
cīvarena vippavasati taṃ nissaggiyaṃ na hoti āpatti7 ca na
āpajjati,8 kittakaṃ kālaṃ. Mahāsummatthero tāva āha yāva
roga na vūpasammati9 vūpasante pana roge sīghaṃ cīvaraṭ-
ṭhānaṃ āgantabban ti. Mahāpadumatthero āha sīghaṃ
āgacchato rogo paṭikuppeyya tasmā sanikaṃ10 āgantabbaṃ
yato paṭṭhāya hi satthaṃ vā pariyesati gacchāmīti ābhogaṃ
vā karoti tato paṭṭhāya vaṭṭati, na dāni gamissāmīti evaṃ
pana dhuranikkhepaṃ karontena paccuddharitabbaṃ atireka-
cīvaraṭṭhāne ṭhassatīti. sace pan' assa rogo paṭikuppati kiṃ
kātabban ti. Phussadevatthero tāva āha sace so eva11 rogo
paṭikuppati sā eva sammuti puna sammutidānakiccaṃ n'
atthi, ath' añño kuppati puna dātabbā sammutīti. Upatis-
satthero āha so vā rogo hotu añño vā puna sammutidānakic-
caṃ n' atthīti.
     niṭṭhitacīvarasmiṃ bhikkhunā 'ti idha pana purimasikkhā-
pade viya atthaṃ agahetvā12 niṭṭhite cīvarasmiṃ bhikkhuno
ti evaṃ sāmivasena karaṇavacanassa attho veditabbo, kara-
--------------------------------------------------------------------------
1 Bp. udosita-.
2 Bp.Ssp. -kāḷa-.
3 Bp. addasa.
4 Bp. -mmajjaṭṭhānaṃ.
5 Bp.Ssp. -tiṃ.
6 Bp.Ssp. -uti.
7 Bp.Ssp. āpattiñ.
8 Bp. nāpajjati for na āpajjati.
9 Bp.Ssp. -samati.
10 Bp.Ssp. saṇikaṃ.
11 Bp.Ssp. yeva.
12 Bp.Ssp. aggahetvā.


[page 652]
652                         Samantapāsādikā                     [Bhvibh_IV.2.
ṇavasena hi bhikkhunā idaṃ nāma kātabban ti n' atthi,
sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kaṭhine ca
ubbhate evaṃ chinnapaḷibodho ekarattam pi ce bhikkhu
ticīvarena vippavaseyyā 'ti evaṃ attho yujjati, tattha ticī-
varenā 'ti adhiṭṭhitesu tīsu cīvaresu yena kenaci. ekena
vippavuttho1 pi hi ticīvarena vippavuttho1 hoti, paṭisiddha-
pariyāpannena vippavutthattā,2 ten' ev' assa padabhājane
saṅghāṭiyā vā ti ādi vuttaṃ. vippavaseyyā 'ti viyutto 3
vaseyya. gāmo ekūpacāro ti ādi avippavāsalakkhaṇavavat-
thāpanatthaṃ4 vuttaṃ, tato paraṃ yathākkamena tān' eva
paṇṇarasa5 mātikāpadāni vitthārento gāmo ekūpacāro nāmā
'ti ādim āha, tattha ekakulassa gāmo ti ekassa rañño vā
bhojakassa6 vā gāmo. parikkhitto ti yena kenaci pākārena
vā vatiyā vā7 parikhāya8 vā parikkhitto. ettāvatā ekakula-
gāmassa9 ekūpacāratā dassitā. anto gāme vatthabban ti
evarūpe gāme cīvaraṃ nikkhipitvā gāmabbhantare yathārucite
ṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. aparikkhitto ti iminā
tass' eva gāmassa nānūpacāratā dassitā. evarūpe10 gāme
yasmiṃ ghare cīvaraṃ nikkhittaṃ tattha vatthabbaṃ hattha-
pāsā vā na vijahitabban ti, atha vā taṃ gharaṃ samantato
hatthapāsā na vijahitabbaṃ, aḍḍhateyyaratanappamāṇā11
padesā uddhaṃ na vijahitabban ti vuttaṃ hoti, aḍḍhateyya-
ratanabbhantare pana vatthuṃ vaṭṭati. taṃ pamāṇaṃ
atikkamitvā sace pi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti
nissaggiyam eva hoti, ettha ca yasmiṃ ghare ti gharaparic-
chedo ekakulassa nivesanaṃ hotīti ādinā lakkhaṇena vedi-
tabbo. nānākulassa gāmo ti nānārājūnaṃ vā bhojakānaṃ12
vā gāmo Vesālī-Kusinārādi sadiso. parikkhitto ti iminā
nānākulagāmassa13 ekūpacāratā dassitā. sabhāye vā dvāra-
mūle vā ti ettha sabhāyan ti liṅgabyattato14 liṅgabyattinayena
sabhāvuttā. dvāramūle ti nagaradvārassa samīpe. idaṃ
--------------------------------------------------------------------------
1 Ssp. -vuṭṭho.
2 Ssp. -vuṭṭha-.
3 Ssp. vippavuṭṭho.
4 Ssp. -vaṭṭhā-.
5 Bp. panna-.
6 Ssp. gāmabhoja-.
7 Bp. inserts sākhāya vā.
8 Bp. parikkhāya.
9 Ssp. ekakulassa gāmassa.
10 Ssp. inserts tasmiṃ ghare vaṭṭhabban ti before evarūpe.
11 Bp.Ssp. -na ppadesā.
12 Ssp. kāmabhoja-.
13 Ssp. -kulassa gāmassa.
14 Bp.Ssp. -byattayena.


[page 653]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     653
vuttaṃ hoti evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ
tattha vā vatthabbaṃ,1 tattha saddasaṅghaṭṭhanena2
janasambādhena vā vasituṃ asakkontena sabhāye vā vat-
thabbaṃ1 nagaradvāramūle vā, tatrāpi vasituṃ asakkontena
yattha katthaci phāsukaṭṭhāne vasitvā anto aruṇe āgamma
tesaṃ yeva sabhāyadvāramūlānaṃ hatthapāsā vā na vija-
hitabbaṃ, gharassa pana cīvarassa vā hatthapāse vatthab-
bam1 eva n' atthi. sabhāyaṃ gacchantena hatthapāse cīvaraṃ
nikkhipitvā ti sace ghare aṭhapetvā3 sabhāye ṭhapessāmīti
sabhāyaṃ gacchati tena sabhāyaṃ gacchantena. hatthapāse
ti4 hatthaṃ pasāretvā hand' īmaṃ5 cīvaraṃ ṭhapehīti6 evaṃ
nikkhepasukhe7 hatthapassagate8 kismiñci āpaṇe cīvaraṃ
nikkhipitvā purimanayen' eva sabhāye vā vatthabbaṃ dvā-
ramūle vā, hatthapāsā vā na vijahitabbaṃ. tatrāyaṃ vinic-
chayo, Phussadevatthero tāva āha cīvarahatthapāse vasitab-
baṃ n' atthi yattha katthaci vīthihatthapāse pi sabhāyahat-
thapāse pi dvārahatthapāse pi vasituṃ vaṭṭatīti. Upatis-
satthero panāha nagarassa bahūni pi dvārāni honti bahūni pi
sabhāyāni tasmā sabbattha na vaṭṭati, yassā pana vīthiyā
cīvaraṃ ṭhapitaṃ yaṃ tassā sammukhaṭṭhāne sabhāyañ ca
dvārañ ca tassā9 sabhāyassa ca dvārassa ca hatthapāsā na
vijahitabbaṃ, evaṃ hi sati sakkā cīvarassa pavatti10 jānitun
ti. sabhāyaṃ pana gacchantena yassa āpaṇikassa hatthe
nikkhittaṃ sace so taṃ cīvaraṃ atiharitvā ghare nikkhipati
vīthihatthapāso na rakkhati, gharassa hatthapāse vatthab-
baṃ,11 sace mahantaṃ gharaṃ hoti dve vīthiyo pharitvā
ṭhitaṃ purato vā pacchato vā hatthapāse yeva aruṇaṃ uṭṭhā-
petabbaṃ, sabhāye nikkhipitvā pana sabhāye vā tassa sammu-
khe nagaradvāramūle vā tesaṃ yeva hatthapāse vā aruṇaṃ
uṭṭhāpetabbaṃ. aparikkhito ti iminā tass' eva gāmassa nā-
nūpacārato dassitā. eten' eva upayena12 sabbattha ekūpa-
cāratā ca nānūpacaratā ca veditabbā, pāḷiyaṃ pana gāmo
--------------------------------------------------------------------------
1 Ssp. vaṭṭhabbaṃ.
2 Bp. -ghaṭṭena ; Ssp. -ghuṭṭena.
3 Bp.Ssp. aṭṭha-.
4 Ssp. omits ti.
5 Bp.Ssp. imaṃ.
6 Ssp. ṭhapemīti.
7 Ssp. -pamukhe.
8 Bp.Ssp. -pāsagate.
9 Bp.Ssp. tassa.
10 Ssp. pavuttiṃ.
11 Ssp. vaṭṭha-.
12 Bp.Ssp. ev' ūpayena.


[page 654]
654                         Samantapāsādikā                     [Bhvibh_IV.2.
ekūpacāro nāmā 'ti evaṃ ādimhi ajjhokāso ekūpacāro nāmā
'ti evaṃ ante ca ekam eva mātikāpadaṃ uddharitvā pada-
bhājanaṃ vitthāritaṃ. tasmā tass' eva padassānusārena
sabbattha parikkhepādivasena ekūpacāratā1 nānūpacāratā ca
veditabbā.
     nivesanādīsu ovarakā ti gabbhānaṃ yev' etaṃ pariyāyava-
canaṃ, hatthapāsā vā ti gabbhassa2 hatthapāsā vā.3 dvāra-
mūle vā ti sabbesaṃ sādhāraṇe gharadvāramūle.4 hattha-
pāsā vā ti gabbhassa vā5 gharadvāramūlassa vā hatthapāsā.
uddosito6 ti yānādīnaṃ bhaṇḍānaṃ sālā. ito paṭṭhāya ca7
nivesane vuttanayen' eva vinicchayo veditabbo. aṭṭo ti
paṭirājādīnaṃ8 paṭibāhatthaṃ9 iṭṭhakāhi kato bahalabhit-
tiko catupañcabhūmiko paṭissayaviseso. māḷo10 ti ekakūṭa-
saṅgahīto11 caturassapāsādo. pāsādo ti dīghapāsādo. ham-
miyan ti muṇḍacchadanapāsādo. sattabbhantarā ti ettha
ekaṃ abbhantaraṃ aṭṭhavīsatihatthaṃ hoti, sace12 sattho
gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā13 tiṭṭhati anto
paviṭṭhena saddhiṃ ekābaddho14 hutvā orañ ca pārañ ca
pharitvā ṭhito hoti satthaparihāro 'va labbhati, atha vā3
gāme vā nadiyā vā pariyāpanno hoti anto paviṭṭho15 gāma-
parihāro c' eva nadīparihāro ca labbhati, sace vihārasīmaṃ
atikkamitvā tiṭṭhati anto sīmāyañ ca7 cīvaraṃ hoti16 vihā-
raṃ gantvā vasitabbaṃ, sace bahi sīmāya cīvaraṃ hoti sat-
thasamīpe yeva vasitabbaṃ, sace gacchanto sakaṭe vā bhagge
goṇe vā naṭṭhe antarā chijjati yasmiṃ koṭṭhāse cīvaraṃ17
tattha vasitabbaṃ, ekakulassa khette hatthapāso nāma cīva-
rahatthapāso18 yeva, nānākulassa khette hatthapāso nāma
khettadvārassa hatthapāso, aparikkhitte cīvarass' eva hat-
thapāso. dhaññakaraṇan ti khalaṃ vuccati. ārāmo ti pup-
--------------------------------------------------------------------------
1 Bp. adds ca ; Ssp. adds aparikkhepādivasena.
2 Ssp. inserts vā gharassa vā.
3 Bp.Ssp. omit vā.
4 Ssp. adds vā.
5 Ssp. gharassa vā.
6 Bp. udosito.
7 Ssp. omits ca.
8 Bp.Ssp. -jādi.
9 Bp.Ssp. -hanatthaṃ.
10 Ssp. mālo.
11 Ssp. -hito.
12 Ssp. inserts sattho ti before sace.
13 Ssp. -dayitvā.
14 Bp. eka-.
15 Ssp. adds sattho.
16 Ssp. inserts tattha.
17 Ssp. adds nikkhittaṃ.
18 Ssp. cīvarassa ha-.


[page 655]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     655
phārāmo vā1 phalārāmo vā. dvīsu pi khette vuttasadiso 'va
vinicchayo, vihāro2 nivesanasadiso.3 rukkhamūle anto chāyā-
yan ti chāyāya phuṭṭhokāsassa anto yeva.4 viraḷasākhassa5
pana rukkhassa ātapena phuṭṭhokāse ṭhapitaṃ nissaggiyam
eva hoti, tasmā tādisassa sākhacchāyāya6 vā khandhacchā-
yāya vā ṭhapetabbaṃ, sace sākhāya vā viṭape vā ṭhapeti
upari aññasākhacchāyāya7 phuṭṭhokāse yeva ṭhapetabbaṃ,
khujjakarukkhassa8 chāyā dūraṃ gacchati chāyāya gataṭ-
ṭhāne9 ṭhapetuṃ vaṭṭati yeva, idhāpi hatthapāso cīvarahat-
thapāso yeva.
     agāmake araññe ti agāmakaṃ nāma araññaṃ Viñjhāṭavī10
ādīsu vā samuddamajjhe vā macchabandhānaṃ agamana-
pathe11 dīpakesu labbhati. samantā sattabbhantarā ti majjhe
ṭhitassa sabbadisāsu12 sattabbhantarā vinibbedhena cuddasa
honti, majjhe nisinno puratthimāya vā pacchimāya vā disāya
pariyante ṭhapitacīvaraṃ13 rakkhati, sace pana aruṇuggama-
nasamaye kesaggamattam pi puratthimaṃ14 disaṃ gacchati
pacchimāya disāya cīvaraṃ nissaggiyaṃ hoti, esa nayo ita-
rasmiṃ, uposathakāle pana parisapariyante nisinnabhikkhuto
paṭṭhāya sattabbhantarasīmā sodhetabbā, yattakaṃ bhikkhu-
saṅgho vaḍḍhati sīmāpi tattakaṃ vaḍḍhati. anissajitvā15
paribhuñjati āpatti dukkaṭassā 'ti ettha sace padhāniko bhikkhu
sabbarattiṃ padhānam anuyuñjitvā paccūsasamaye nahāyis-
sāmīti16 tīṇi pi cīvarāni tīre17 ṭhapetvā nadiṃ otarati nahā-
yantass' eva c' assa aruṇaṃ uṭṭhahati kiṃ kātabbaṃ, so hi
yadi uttaritvā cīvaraṃ nivāseti nissaggiyacīvaraṃ18 anissaji-
tvā15 paribhuñjanapaccayā dukkaṭaṃ āpajjati, atha naggo
gacchati evam pi dukkaṭaṃ āpajjatīti na āpajjati. so hi
yāva aññaṃ bhikkhuṃ disvā vinayakammaṃ na karoti tāva
--------------------------------------------------------------------------
1 Ssp. omits vā.
2 Ssp. adds ti.
3 Ssp. adds 'va vinicchayo.
4 Bp. eva.
5 Ssp. viraḷa-.
6 Bp.Ssp. sākhā-.
7 Bp. -sākhā- ; Ssp. aññassa sākhā-.
8 Bp.Ssp. khujjaru-.
9 Ssp. ganaṭṭhāne.
10 Ssp. Vijjhā-.
11 Ssp. -thesu.
12 Bp. samantāsabba-.
13 Ssp. ṭhitacīvaraṃ.
14 Ssp. -tthima.
15 Bp.Ssp. -jjitvā.
16 Ssp. adds nikkhamati.
17 Ssp. nadītīre.
18 Ssp. -yaṃ cīvaraṃ.


[page 656]
656                         Samantapāsādikā                         [Bhvibh_IV.2.
tesaṃ civarānaṃ aparibhogārahattā naṭṭhacīvaraṭṭhāne ṭhito
hoti naṭṭhacīvarassa ca akappiyaṃ nāma n' atthi tasmā ekaṃ
nivāsetvā dve hatthena gahetvā vihāraṃ gantvā vinayakam-
maṃ kātabbaṃ. sace dūre vihāro hoti antarāmagge manussā
sañcaranti ekaṃ1 nivāsetvā ekaṃ pārupitvā ekaṃ aṃsakūṭe
ṭhapetvā gantabbaṃ. sace vihāre sabhāgaṃ2 bhikkhuṃ3
na passati bhikkhācāraṃ gatā honti saṅghāṭiṃ bahi gāme
ṭhapetvā santaruttarena āsanasālaṃ gantvā vinayakammaṃ
kātabbaṃ. sace bahi gāme corabhayaṃ hoti pārupitvā gan-
tabbaṃ. sace āsanasālāya4 sambādho5 hoti janākiṇṇā na sakkā
ekamante cīvaraṃ apanetvā vinayakammaṃ kātuṃ ekaṃ
bhikkhuṃ ādāya bahi gāmaṃ gantvā vinayakammaṃ katvā
cīvarāni paribhuñjitabbāni. sace bhikkhū daharānaṃ hatthe
pattacīvaraṃ datvā maggaṃ gacchantā pacchimayāme6 sayi-
tukāmā honti attano attano cīvaraṃ hatthapāse katvā
vasitabbaṃ.7 sace gacchantānaṃ yeva asampattesu daha-
resu aruṇaṃ8 uggacchati 9cīvaraṃ nissaggiyaṃ hoti,9 nis-
sayo pana na paṭippassambhati, daharānam pi purato gac-
chantānaṃ theresu asampattesu10 es' eva nayo, maggaṃ
virajjitvā11 araññe aññamaññaṃ apassantesu pi es' eva nayo.
sace pana daharā mayaṃ bhante mahuttaṃ sayitvā asukas-
miṃ nāma okāse tumhe sampāpuṇissāmā 'ti vatvā yāva
aruṇuggamanā sayanti cīvarañ ca nissaggiyaṃ hoti nissayo
ca paṭippassambhati, dahare uyyojetvā theresu sayantesu pi
es' eva nayo. dvedhāpathaṃ disvā therā ayaṃ maggo
daharā ayaṃ maggo ti vatvā aññamaññassa vacanaṃ aga-
hetvā12 gatā,13 saha aruṇassa14 uggamanā10 cīvarāṇi ca15 nis-
saggiyāni honti nissayo ca paṭippassambhati. sace daharā
maggato okkamma anto aruṇe yeva nivattissāmā 'ti bhesaj-
jatthāya gāmaṃ pavisitvā āgacchanti asampattānaṃ yeva
--------------------------------------------------------------------------
1 Ssp. inserts te disvā before ekaṃ.
2 Bp. -ga.
3 Bp. bhikkhū.
4 Ssp. -sālā.
5 Bp.Ssp. -dhā.
6 Bp.Ssp. pacchime yāme.
7 Bp.Ssp. sayitabbaṃ.
8 Ssp. aruṇo.
9-9 Ssp. cīvarāni nissaggiyāni honti.
10 Ssp. adds pi.
11 Bp.Ssp. -jjhitvā.
12 Bp.Ssp. aggahetvā.
13 Ssp. adds va.
14 Bp. aruṇuggamanā.
15 Ssp. omits ca.


[page 657]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     657
ca tesaṃ aruṇaṃ uggacchati cīvarāni pana1 nissaggiyāni
honti nissayo pana na paṭippassambhati. sace pana dhenu-
bhayena vā suṇakhabhayena vā muhuttaṃ ṭhatvā gamissāmā
'ti ṭhatvā vā nisīditvā vā gacchanti antarā2 aruṇe uggate
cīvarāni ca3 nissaggiyāni honti nissayo ca paṭippassambhati.
sace anto aruṇe yeva āgamissāmā 'ti anto sīmāyaṃ gāmaṃ
paviṭṭhānaṃ antarā aruṇaṃ uggacchati n' eva cīvarāni nis-
saggiyāni honti na nissayo paṭippassambhati. sace pana
vibhāyatu tāvā 'ti4 nisīdanti aruṇe uggate pi na cīvarāni
nissaggiyāni honti nissayo pana paṭippassambhati, ye pi5 anto
aruṇe yeva āgamissāmā 'ti6 sāmantavihāre7 dhammasava-
ṇatthāya saussāhā gacchanti antarāmagge yeva ca tesam8
aruṇaṃ uggacchati cīvarāni nissaggiyāni honti nissayo pana
na paṭippassambhati. sace dhammagāravena yāva pariyo-
sānaṃ sutvā 'va gamissāmā 'ti nisīdanti saha aruṇassa9
uggamanā cīvarāni pi nissaggiyāni honti nissayo pi paṭip-
passambhati, therena daharaṃ cīvaradhovanatthāya10 gāma-
kaṃ pesentena attano cīvaraṃ paccuddharitvā vā11 dātab-
baṃ, daharassa12 pi cīvaraṃ paccuddharāpetvā vā13 ṭhape-
tabbaṃ. sace asatiyā14 gacchati attano cīvaraṃ paccud-
dharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabbaṃ.
sace thero na sarati15 daharo 'va16 sarati daharena attano
cīvaraṃ paccuddharitvā therassa cīvaraṃ vissāsena gahetvā
gantvā vattabbaṃ bhante tumhākaṃ cīvaraṃ adhiṭṭhahitvā
paribhuñjathā 'ti attano pi17 cīvaraṃ adhiṭṭhātabbaṃ, evam
ekassa satiyāpi āpattimokkho hotīti, sesaṃ uttānattham
--------------------------------------------------------------------------
1 Bp. Ssp. omit pana.
2 Ssp. antarāmagge.
3 Bp. omits ca.
4 Ssp. vā mā vā 'ti for tāvā 'ti.
5 Ssp. pana for pi and inserts upasampadākammatthāya before anto.
6 Ssp. inserts next sentence after 'ti :--saussāhen' eva bahiupacārasī-
     māya mālakaṃ pavisanti tattha aruṇaṃ uṭṭhahati cīvaraṃ nissaggiyaṃ
     nissayo pana na paṭippassambhati, tam eva anto upacārasīmāya māla-
     kaṃ pavisanti aruṇe uggate cīvaraṃ na nissaggiyaṃ nissayo na paṭip-
     passambhati, ye ca anto aruṇe yeva āgamissāmā 'ti.
7 Bp. -vihāraṃ.
8 Ssp. nesaṃ.
9 Bp. aruṇass'.
10 Ssp. cīvaraṃ dhova-.
11 Bp. omits vā ; Ssp. va.
12 Bp.Ssp. daharassā.
13 Bp.Ssp. omit vā.
14 Ssp. adds 'pi.
15 Bp. ssarati.
16 Bp. eva ; Ssp. ca.
17 Ssp. omits pi.


[page 658]
658                         Samantapāsādikā                     [Bhvibh_IV.3.
eva. samuṭṭhānādīsu paṭhamakaṭhinasikkhāpade1 anadhiṭ-
ṭhānaṃ avikappanañ ca akiriyaṃ2 idha paccuddharaṇaṃ
ayam eva viseso, sesaṃ sabbattha vuttanayam evā 'ti.
uddositasikkhāpadavaṇṇanā3 niṭṭhitā.
     Tena samayenā 'ti tatiyakaṭhinasikkhāpadaṃ. tattha ussā-
petvā punappunaṃ vimajjatīti valīsu naṭṭhāsu idaṃ mahan-
taṃ bhavissatīti maññamāno udakena siñcitvā pādehi akka-
mitvā hatthehi ussāpetvā ukkhipitvā piṭṭhiyā4 ghaṃsati,
taṃ ātape5 sukkhaṃ paṭhamappamāṇam eva hoti so puna pi
tathā karoti, tena vuttaṃ ussāpetvā punappunaṃ vimajjatīti,
taṃ evaṃ kilamantaṃ bhagavā gandhakuṭiyaṃ nisinno 'va
disvā nikkhamitvā senāsanacārikaṃ āhiṇḍanto viya tattha
agamāsi, tena vuttaṃ addasā6 kho bhagavā ti ādi. ekādasa
māse ti ekaṃ pacchimakattikamāsaṃ ṭhapetvā sesa7 ekādasa
māse. satta māse ti kattikamāsaṃ8 hemantike ca cattāro ti
pañca māse ṭhapetvā sesa7 sattamāse. kāle pi ādissa dinnan
ti saṅghassa vā idaṃ akālacīvaran ti uddisitvā dinnaṃ,
ekapuggalassa vā idaṃ tuyhaṃ dammīti dinnaṃ, saṅghato vā
ti attano pattabhāgavasena saṅghato vā uppajjeyya. gaṇato
vā ti idaṃ suttantikagaṇassa dema idaṃ abhidhammikaga-
ṇassā9 'ti evaṃ gaṇassa denti. tato attano pattabhāga-
vasena gaṇato vā uppajjeyya. no c' assa pāripūrīti no ce
pāripūrī bhaveyya, yattakena kayiramānaṃ10 adhiṭṭhānacī-
varaṃ pahoti tañ ce cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ
bhaveyyā 'ti attho. paccāsā hoti saṅghato vā ti ādīsu asuka-
divasaṃ nāma saṅgho cīvarāni labhissati gaṇo labhissati tato
me cīvaraṃ uppajjissatīti evaṃ saṅghato vā gaṇato vā paccāsā
hoti,11 ñātakehi me cīvaratthāya pesitaṃ mittehi pesitaṃ te
āgatā12 cīvare13 dassantīti evaṃ ñātito vā mittato vā paccāsā
hoti. paṃsukūlaṃ14 vā ti ettha pana paṃsukūlaṃ vā lac-
--------------------------------------------------------------------------
1 Bp. -kathina- for -kaṭhina-, sic passim.
2 Bp. akriyaṃ ; Ssp. akiriyā.
3 Bp. udosi-.
4 Bp. piṭṭhiyaṃ.
5 Ssp. ātapena.
6 Bp. addasa.
7 Bp. Ssp. sese.
8 Ssp. adds yeva.
9 Bp.Ssp. ābhi-.
10 Ssp. karīyamānaṃ.
11 Ssp. inserts athavā after hoti.
12 Bp. āgate.
13 Ssp. cīvaraṃ.
14 Ssp. -kūlato.


[page 659]
Bhvibh_IV.4.]                Suttavibhaṅga-vaṇṇanā                     659
chāmīti evaṃ paccāsā hotīti yojetabbaṃ. attano vā dhane-
nā 'ti attano kappāsasuttādinā dhanena. asukaṃ divasaṃ
nāma lacchāmīti evaṃ vā paccāsā hotīti attho. tato ce uttariṃ
nikkhipeyya satiyāpi paccāsāyā 'ti māsaparamato ce uttariṃ1
nikkhipeyya nissaggiyaṃ pācittiyan ti attho. evaṃ pana
avatvā yasmā antarā uppajjamāne paccāsācīvare mūlacīva-
rassa uppannadivasato yāva vīsatimo divaso tāva uppannaṃ
paccāsācīvaraṃ mūlacīvaraṃ attano gatikaṃ karoti, tato
uddhaṃ mūlacīvaraṃ2 attano gatikaṃ karoti, tasmā taṃ
visesaṃ dassetuṃ tadahuppanne mūlacīvare ti ādinā nayena
padabhājanaṃ3 vuttaṃ, taṃ uttānattham eva. visabhāge
uppanne mūlacīvare ti yadi mūlacīvaraṃ saṇhaṃ paccāsācī-
varaṃ thūlaṃ na4 sakkā yojetuṃ rattiyo ca sesā honti na
tāva māso pūrati,5na akāmā niggahena cīvaraṃ kāretab-
baṃ,5 aññaṃ paccāsācīvaraṃ labhitvā yeva kālabbhantare
kāretabbaṃ, paccāsācīvaram pi parikkhāracoḷaṃ adhiṭṭhā-
tabbaṃ, atha mūlacīvaraṃ thūlaṃ hoti paccāsācīvaraṃ
saṇhaṃ mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccā-
sācīvaram eva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna
māsaparihāraṃ labhati, etena6 upāyena yāva icchati tāva
aññamaññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhatīti.7 se-
saṃ uttānam8 eva. samuṭṭhānādīni paṭhamakaṭhinasadisān'
evā 'ti. tatiyakaṭhinasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti purāṇacīvarasikkhāpadaṃ. tattha
yāva sattamā pitāmahāyugāti9 pitupitā pitāmaho, pitāma-
hassa yugaṃ pitāmahayugaṃ, yugan ti āyuppamāṇaṃ vuc-
cati, abhilāpamattam eva c' etaṃ, atthato pana pitāmaho
yeva pitāmahāyugaṃ,10 tato uddhaṃ sabbe pi pubbapurisā
pitāmahagahaṇen'11 eva gahitā, evaṃ yāva sattamo puriso
tāva yā asambandhā12 sā yāva sattamā pitāmahāyugā10
--------------------------------------------------------------------------
1 Bp. uttari.
2 Bp.Ssp. add paccāsācīvaraṃ.
3 Ssp. bhājanaṃ for this.
4 Ssp. n' eva.
5-5 Ssp. na akāmā 'ti akāmena cīvaraṃ na kāretabbaṃ.
6 Bp. eten' ; Ssp. eten' ev ūpa-.
7 Bp. vaṭṭatīti.
8 Ssp. uttānattham.
9 Bp. -maha-.
10 Bp.Ssp. -maha- for -mahā-, sic passim.
11 Bp.Ssp. -hagga-.
12 Bp.Ssp. asambaddhā.


[page 660]
660                         Samantapāsādikā                         [Bhvibh_IV.4.
asambaddhā ti vuccati, desanāmukham eva c' etaṃ,1 mātito
vā pitito vā ti vacanato pana pitāmahāyugam pi pitāmahī-
yugam pi mātāmahāyugam pi mātāmahīyugam pi tesaṃ
bhātubhaginī2 bhāgineyyaputtapaputtādayo3 pi sabbe4 idha
saṅgahītā evā 'ti veditabbā. tatrāyaṃ vitthāranayo:--pitā
pitupitā tassa pitā tassāpi pitā ti evaṃ yāva sattamā gugā,
pitā pitumātā tassā5 pitā ca mātā ca bhātā ca bhaginī ca
puttā ca dhītaro cā 'ti evam pi uddhañ ca adho ca6 sat-
tamā yugā, pitā pitubhātā pitubhaginī pituputtā pitu-
dhītaro etam pi puttadhītuparamparā ti evam pi yāva sat
tamā yugā, mātā mātumātā7 tassāpi mātā ti evam pi8 yāva
sattamā yugā, mātā mātupitā tassā 9pitā ca mātā9 ca bhātā
ca bhaginī ca puttā ca dhītaro cā 'ti, evam pi uddhañ ca
adho ca yāva sattamā yugā, mātā mātubhātā mātubhaginī
mātuputtā mātudhītaro tesam pi puttadhītuparamparā ti
evam pi yāva sattamā yugā, n' eva mātusambandhena10 na
pitusambandhena11 sambandhā ayaṃ aññātikā nāma. ubhato
saṅghe ti bhikkhunīsaṅghe ñatticatutthena bhikkhusaṅghe
ñatticatutthenā 'ti12 aṭṭhavācikāvinayakammena13 upasam-
pannā. sakiṃ nivattham pi sakiṃ pārutam pīti rajitvā kap-
paṃ katvā ekavāram pi nivatthaṃ vā pārutaṃ vā. antamaso
paribhogasīsena aṃse vā matthake vā katvā maggaṃ
gato hoti ussīsakaṃ vā katvā nipanno hoti etam pi purāṇacī-
varam eva, sace pana paccattharaṇassa heṭṭhā katvā nipaj-
jati hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena aphu-
santo gacchati ayaṃ paribhogo nāma na hotīti Kurundiyaṃ
vuttaṃ. dhotaṃ nissaggiyan ti ettha evaṃ āṇattā bhikkhunī
dhovanatthāya uddhanaṃ sajjeti dārūni saṃharati aggiṃ
karoti udakaṃ āharatīti14 yāva taṃ15 dhovitvā ukkhipati
tāva bhukkhuniyā payoge payoge bhikkhussa dukkaṭaṃ,
--------------------------------------------------------------------------
1 Ssp. taṃ for c' etaṃ.
2 Bp. bhāti- ; Ssp. bhātika-.
3 Ssp. -puttappa-.
4 Ssp. adds te.
5 Ssp. adds 'pi.
6 Ssp. inserts yāva after ca.
7 Bp.Ssp. insert tassā māta after this.
8 Bp.Ssp. omit pi.
9-9 Bp. mātā ca pitā.
10 Bp. māti-.
11 Bp. piti-.
12 Ssp. -na cāti for -nā 'ti.
13 Ssp. -vāciyakammena.
14 Bp.Ssp. -rati.
15 Bp. naṃ.


[page 661]
Bhvibh_IV.4.]                Suttavibhaṅga-vaṇṇanā                     661
dhovitvā ukkhittamatte1 nissaggiyaṃ hoti,2 sace duddho-
tan ti maññamānā puna pacati3 vā dhovati vā yāva niṭṭhā-
naṃ 4gacchati tāva payoge payoge dukkaṭaṃ, esanayo
rajanākoṭanesu,5 rajanadoṇiyaṃ hi rajanaṃ ākiritvā6 yāva
sakiṃ cīvaraṃ rajati tato pubbe yaṃ kiñci rajanatthāya
karoti pacchā vā paṭirajati7 sabbattha payoge payoge bhik-
khussa8 dukkaṭaṃ, evaṃ ākoṭane9 pi payogo veditabbo.
aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpetīti no ce pi
imaṃ10 dhovā ti vadati atha kho dhovanatthāya kāyavikāraṃ
katvā hatthena vā11 hatthe deti pādamūle vā ṭhapeti upari
vā khipati sikkhamāna-sāmaṇera-sāmaṇerī-upāsaka-titthiyā-
dīnaṃ vā hatthe peseti, nadītitthe dhovantiyā upacāre vā
khipati anto dvādasahatthe okāse ṭhatvā12 dhovāpitaṃ13
dhovāpitaṃ yeva hoti. sace pana opacāraṃ14 muñcitvā orato
ṭhapeti sā ca15 dhovitvā āneti anāpatti. sikkhamānāya vā
sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthaya deti,
sā ca upasampajjitvā dhovati āpatti yeva, upāsakassa hatthe
deti so ce liṅge parivatte bhikkhunīsu pabbajitvā upasam-
pajjitvā dhovati āpatti yeva, sāmaṇerassa vā bhikkhussa
vā hatthe dinne pi liṅgaparivattane es' eva nayo. dhovāpeti
rajāpetīti ādīsu ekena vatthunā nissaggiyaṃ dutiyena duk-
kaṭaṃ, tīṇi pi kārāpentassa ekena nissaggiyaṃ sesehi dve
dukkaṭāni, yasmā pan'16 etāni dhovanādīni paṭipāṭiyā vā
uppaṭipāṭiyā vā kārentassa mokkho n' atthi, tasmā ettha
tīṇī catukkāni vuttāni. sace pi hi imaṃ cīvaraṃ rajitvā
dhovitvā ānehīti vutte sā bhikkhunī paṭhamaṃ dhovitvā
pacchā rajati nissaggiyena dukkaṭam eva, evaṃ sabbesu
viparītavacanesu nayo netabbo.17 sace pana dhovitvā āne-
hīti vuttā dhovati c' eva rajati ca dhovāpanapaccayā18 eva
āpatti rajane anāpatti. evaṃ sabbattha vuttādhikaraṇe
avuttā dhovatīti iminā lakkhaṇena anāpatti veditabbā,
--------------------------------------------------------------------------
1 Ssp. -mattaṃ.
2 Ssp. omits hoti.
3 Bp.Ssp. siñcati.
4 Bp.Ssp. insert na before gacchati.
5 Ssp. -koṭṭa-.
6 Ssp. ākīri-.
7 Ssp. inserts evaṃ.
8 Ssp. omits this.
9 Ssp. -ṭṭena.
10 Ssp. inserts me after imaṃ.11 Ssp. omits vā.
12 Bp.Ssp. omit ṭhatvā.
13 Bp.Ssp. do not repeat this.
14 Bp.Ssp. upa-.
15 Bp. ce.
16 Ssp. pana.
17 Ssp. veditabbo.
18 Ssp. dhovanapaccayā.
     


[page 662]
662                         Samantapāsādikā                         [Bhvibh_IV.5.
imasmiṃ cīvare yaṃ kātabbaṃ 1sabbaṃ taṃ2 tuyhaṃ bhāro
ti vadanto pana ekavācāya sambahulā āpattiyo āpajjati.3
aññātikāya vematiko aññātikāya ñātikasaññīti imāni pi pa-
dāni vuttānaṃ4 yeva tiṇṇaṃ catukkānaṃ vasena vitthārato
veditabbāni. ekato upasampannāyā 'ti bhikkhunīnaṃ san-
tike upasampannāya dhovāpentassa dukkaṭaṃ, bhikkhū-
naṃ santike upasampannāya pana yathāvatthukam eva,
bhikkhūnaṃ santike upasampannā nāma pañcasatā sākiyā-
niyo. avuttā dhovatīti uddesāya vā ovādāya vā āgatā kiliṭ-
ṭhaṃ5 cīvaraṃ disvā ṭhapitaṭṭhānato gahetvā6 detha ayya
dhovissāmīti āharāpetvā6 dhovati c' eva7 rajati ca ākoṭeti8
ca ayaṃ avuttā dhovati nāma. yāpi imaṃ cīvaraṃ dhovā 'ti
daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno sutvā
āharath'9 ayyā10 ahaṃ dhovissāmīti dhovati,11 tāvakālikaṃ
vā gahetvā dhovitvā rajitvā deti ayam pi avuttā dhovati
nāma. aññaṃ parikkhāran ti upāhanatthavika pattatthavika
aṃsavaṭṭaka12 kāyabandhana mañcapīṭha taṭṭikādi13 yaṃ
kiñci dhovāpeti anāpatti, sesam ettha uttānam14 eva. samuṭ-
ṭhānādīsu pana idaṃ sikkhāpadaṃ chasamuṭṭhānaṃ,15 kiri-
yaṃ16 nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāya-
kammaṃ vacīkammaṃ ticittaṃ tivedanan ti. purāṇacī-
varasikkhāpadavaṇṇanā17 niṭṭhitā.
     Tena samayenā 'ti cīvarapaṭiggahaṇasikkhāpadaṃ. tat-
tha piṇḍapātapaṭikkantā 'ti piṇḍapātato paṭikkantā. yena
Andhavanaṃ ten' upasaṅkamīti18 apaññatte sikkhāpade yena
Andhavanaṃ ten' upasaṅkami.18 katakammā ti katacori-
kakammā.19 sandhicchedanādīhi20 parabhaṇḍaṃ haritvā ti
vuttaṃ hoti. coragāmaṇiko ti corajeṭṭhako. so kira pubbe
--------------------------------------------------------------------------
1 Ssp. inserts taṃ before sabbaṃ.
2 Ssp. inserts sabbaṃ after taṃ.
3 Bp. -tīti.
4 Ssp. vuttanayen' eva for vuttānaṃ yeva.
5 Bp. kilinnaṃ.
6 Bp.Ssp. add vā.
7 Ssp. ca for c' eva.
8 Ssp. ākoṭṭeti.
9 Ssp. -ratha.
10 Bp. ayyāhaṃ ; Ssp. ayya ahaṃ for ayyā ahaṃ.
11 Bp. gaṇhati.
12 Bp. aṃsabaddhaka ; Ssp. aṃsabandhaka.
13 Bp. bhisi taṭṭikādi ; Ssp. bhisī taṭikādīnaṃ for taṭṭikādi.
14 Bp.Ssp. -nattham.
15 Ssp. chassamu-.
16 Bp. kriyaṃ.
17 Ssp. -varadhovanasi-.
18 Ssp. ūpa-.
19 Ssp. -coraka-.
20 Ssp. adds kammehi.


[page 663]
Bhvibh_IV.5.]                Suttavibhaṅga-vaṇṇanā                         663
theriṃ jānāti tasmā corānaṃ purato gacchanto disvā1 ito2
mā gacchatha sabbe ito ethā 'ti ne3 gahetvā aññena maggena
agamāsi. samādhimhā vuṭṭhahitvā4 ti therī kira paricchinna-
velāya5 yeva samādhimhā vuṭṭhahi,6 so pi tasmiṃ yeva
khaṇe evaṃ avaca tasmā sā assosi, sutvā7 'va8 n' atthi 'dāni
añño9 ettha samaṇo vā brāhmaṇo vā aññatra mayā ti taṃ
maṃsaṃ aggahesi, tena vuttaṃ atha kho Uppalavaṇṇā bhik-
khuṇī ti ādi. ohīyyako10 ti avahīyyako11 avasesako,12 vihāra-
vāraṃ patvā eko 'va vihāre ṭhito ti attho. sace me tvaṃ anta-
ravāsakaṃ dadeyyāsīti kasmā āha, saṇhaṃ ghanabaddhaṃ13
antaravāsakaṃ disvā lobhena, api ca appako tassa antara-
vāsake lobho, theriyā pana sikhāppattā koṭṭhāsasampatti ten'
assā sarīrapāripūriṃ passissāmīti visamalobhaṃ uppādetvā
evam āha. antiman ti pañcannaṃ cīvarānaṃ sabbapari-
yantaṃ hutvā antimaṃ, antiman ti pacchimaṃ. aññaṃ
lesenāpi vikappetvā vā paccuddharitvā vā ṭhapitaṃ cīvaraṃ
n' atthīti evaṃ yathānuññātānaṃ14 pañcannaṃ cīvarānaṃ
dhāraṇavasen' eva āha na lobhena, na hi khīṇāsavānaṃ lobho
atthi, nippīḷiyamānā 'ti upamaṃ dassetvā gāḷhaṃ pīḷiyamānā,
antaravāsakaṃ datvā agamāsīti saṅkaccikaṃ nivāsetvā yathā
tassa manoratho na pūrati evaṃ hatthatale yeva dassetvā
agamāsi. kasmā pārivaṭṭakacīvaraṃ15 apatigaṇhante16 ujjhā-
yiṃsu, sace ettako pi amhesu ayyānaṃ vissāso n' atthi
kathaṃ mayaṃ yāpessāmā 'ti vihatthatāya samabhitunnattā.
anujānāmi bhikkhave imesaṃ pañcannan ti imesaṃ pañcan-
naṃ sahadhammikānaṃ samasaddhānaṃ samasīlānaṃ sam-
adiṭṭhīnaṃ pārivaṭṭakaṃ gahetuṃ anujānāmīti attho.
payoge dukkaṭan ti gahaṇatthāya hatthapasāraṇādīsu17 duk-
kaṭaṃ. paṭilābhenā 'ti paṭiggahaṇena, tattha ca hatthena vā
hatthe detu pādamūle vā ṭhapetu upari vā khipatu, sace
--------------------------------------------------------------------------
1 Ssp. taṃ disvā.
2 Bp. etto.
3 Bp.Ssp. te.
4 Bp. uṭṭha-.
5 Bp. -lāyaṃ.
6 Ssp. -hitvā.
7 Ssp. taṃ sutvā.
8 Bp.Ssp. ca.
9 Ssp. aññe.
10 Bp.Ssp. ohīyako.
11 Bp.Ssp. -hīyako.
12 Ssp. -seso.
13 Bp.Ssp. ghanamaṭṭhaṃ.
14 Ssp. yathā anu-.
15 Bp. -vattaka-.
16 Bp. appaṭiggaṇha- ; Ssp. apaṭiggaṇha-.
17 Bp. -ppasā-.


[page 664]
664                         Samantapāsādikā                         [Bhvibh_IV.5.
sādiyati gahitam eva hoti, sace pana sikkhamāna1 sāmaṇerī2
upāsikādīnaṃ hatthe pesitaṃ paṭigaṇhati3 anāpatti, dham-
makathaṃ kathentassa catasso pi parisā cīvarāni ca nānā-
virāgavatthāni ca ānetvā pādamūle ṭhapenti upacāre vā
ṭhapetvā upacāraṃ vā muñcitvā khipanti, yaṃ tattha bhik-
khunīnaṃ santakaṃ taṃ aññatra pārivaṭṭakā gaṇhantassa
āpatti yeva. atha pana rattibhāge khittāni honti idaṃ bhik-
khuniyā idaṃ aññesan4 ti ñātuṃ na sakkā pārivaṭṭakakic-
caṃ n' atthīti Mahāpaccariyaṃ5 Kurundiyañ ca vuttaṃ,
taṃ acittakabhāvena na sameti, sace bhikkhunī vassāvāsi-
kaṃ deti pārivaṭṭakam6 eva kātabbaṃ, sace pana saṅkārakū-
ṭādīsu ṭhapeti paṃsukūlaṃ gaṇhissantīti paṃsukūlaṃ adhiṭ-
ṭhahitvā gahetuṃ vaṭṭati, aññātikāya aññātikasaññīti tika-
pācittiyaṃ,7 ekato upasampannāyā 'ti bhikkhunīnaṃ santike
upasampannāya hatthato gaṇhantassa dukkaṭaṃ, bhikkhū-
naṃ santike upasampannāya pana pācittiyam eva. parit-
tena vā vipulan ti appagghacīvarena8 vā upāhanatthavika
pattatthavika aṃsavaṭṭaka9 kāyabandhanādinaṃ10 vā ma-
hagghaṃ cetāpetvā11 sace12 cīvaraṃ paṭigaṇhati13 anāpatti.
Mahāpaccariyaṃ pana antamaso harīṭakakhaṇḍenāpīti14 vut-
taṃ, vipulena vā parittan ti idaṃ vuttavipallāsena veditab-
baṃ. aññaṃ parikkhāran ti pattatthavikādi15 yaṃ kiñci,
vikappanūpagapacchimacīvarappamāṇam16 pana paṭaparis-
sāvaṇam17 pi na vaṭṭati, yaṃ n' eva adhiṭṭhānūpagaṃ18 na
vikappanūpagaṃ18 taṃ sabbaṃ vaṭṭati, sace pi mañcappa-
māṇāpi19 bhisicchavi hoti vaṭṭati yeva, ko pana vādo pattat-
thavikādīsu, sesaṃ uttānattham eva. samuṭṭhānādīsu idaṃ
chasamuṭṭhānaṃ kiriyā20 kiriyaṃ20 nosaññāvimokkhaṃ acit-
--------------------------------------------------------------------------
1 Bp.Ssp. insert sāmaṇera, and Ssp. sikkhamānā.
2 Bp.Ssp. insert upāsaka.
3 Bp.Ssp. -ggaṇhāti.
4 Ssp. adds santakan.
5 Ssp. adds ca.
6 Bp. -vattakaṃ.
7 Ssp. tikka-.
8 Ssp. appagghena cīvarena.
9 Bp. aṃsabaddhaka ; Ssp. aṃsabandhaka.
10 Bp. -dinā.
11 Ssp. omits this.
12 Bp. adds pi.
13 Bp.Ssp. paṭiggaṇhāti.
14 Bp. -ṭakī- ; Ssp. -takī-.
15 Ssp. -kādiṃ.
16 Bp. -ppanupa-.
17 Ssp. pari- for paṭapari-.
18 Bp. -upagaṃ.
19 Bp.Ssp. -māṇā.
20 Bp. kri- for kiri-.


[page 665]
Bhvibh_IV.6.]                Suttavibhaṅga-vaṇṇanā                     665
takaṃ paṇṇattivajjaṃ kāyakammaṃ1 vacīkammaṃ ticittaṃ
tivedanan ti. cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti aññātakaviññattisikkhāpadaṃ. tattha
Upanando Sakyaputto ti asītisahassamattānaṃ Sakyakulā
pabbajitānaṃ bhikkhūnaṃ paṭikiṭṭho lolajātiko.2 paṭṭo ti
cheko samattho paṭibalo sarasampanno kaṇṭhamādhuriyena
samannāgato. kismiṃ viyā 'ti kiṃsu viya kileso viya hirot-
tappavasena kampanaṃ viya pakampanaṃ3 viya hotīti
attho. addhānamaggan ti addhanasaṅkhātaṃ dīghamaggaṃ
nagaravīthimaggan ti attho. te bhikkhū acchindiṃsū 'ti mu-
siṃsu pattacīvarāni tesaṃ4 hariṃsū 'ti attho. anuyuñjāhīti
bhikkhubhāvaṃ5 jānanatthāya puccha. anuyuñjiyamānā 'ti
pabbajjā upasampada6 pattacīvarādhiṭṭhānādīni pucchiya-
mānā. etam atthaṃ ārocesun ti bhikkhubhāvaṃ jānāpetvā
yo7 Sāketā Sāvatthiṃ addhānamaggapaṭipannā8 ti ādinā na-
yena vutto, etaṃ atthaṃ ārocesuṃ. aññātakaṃ gahapatiṃ vā
ti ādīsu yaṃ parato tiṇena vā paṇṇena vā paṭicchādetvā
ti vuttaṃ, taṃ ādiṃ katvā evaṃ anupubbakathā9 vedi-
tabbā. sace core passitvā daharā pattacīvarāni gahetvā
palātā, corā therānaṃ nivāsanapārupaṇamattaṃ yeva ha-
ritvā gacchanti, therehi n' eva tāva cīvaraṃ viññāpetabbaṃ
na sākhāpalāsaṃ bhañjitabbaṃ, atha daharā. sabbaṃ
bhaṇḍakaṃ10 chaḍḍhetvā11 palātā corā therānaṃ nivāsana-
pārupaṇaṃ tañ ca bhaṇḍakaṃ10 haritvā12 gacchanti, daha-
rehi āgantvā attano nivāsanapārupaṇāni na tāva therānaṃ
dātabbāni, na hi anacchinnacīvarā attano atthāya sākhāpa-
lāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya
labhanti pi13 acchinnacīvarā 'va14 attano pi paresam pi atthāya
labhanti. tasmā therehi vā sākhāpalāsaṃ bhañjitvā vākā-
dīhi ganthitvā15 daharānaṃ dātabbaṃ, daharehi vā therānaṃ
atthāya bhañjitvā ganthitvā15 tesaṃ hatthe datvā vā adatvā
--------------------------------------------------------------------------
1 Bp. -kamma.
2 Bp. loḷa-.
3 Bp.Ssp. saṅkam-.
4 Bp.Ssp. nesaṃ.
5 Bp. -bhāva.
6 Bp.Ssp. -padā.
7 Ssp. yv āyaṃ for yo.
8 Bp. -ppaṭi- ; Ssp. -maggaṃ paṭi-.
9 Ssp. -pubbi-.
10 Ssp. bhaṇḍikaṃ.
11 Bp. chaḍḍetvā.
12 Bp. gahetvā.
13 Bp.Ssp. omit pi.
14 Ssp. ca for 'va.
15 Bp. ganthetvā ; Ssp. gaṇṭhitvā.


[page 666]
666                         Samantapāsādikā                     [Bhvibh_IV.6.
vā attanā nivāsetvā attano nivāsanapārupanādīni1 therānaṃ
dātabbāni, n' eva bhūtagāmapātabbyatāya2 pācittiyaṃ hoti
na tesaṃ dhāraṇe dukkaṭaṃ. sace antarāmagge rajakattha-
raṇaṃ vā hoti aññe vā tādise manusse passanti cīvaraṃ
viññāpetabbaṃ, yāni ca tesaṃ3 te vā viññattamanussā4
aññe vā sākhāpalāsanivāsane bhikkhū5 disvā ussāhajātā
vatthāni denti tāni sadasāni vā hontu adasāni vā nīlādinānā-
vaṇṇāni vā kappiyāni pi akappiyāni pi sabbāni acchinnacī-
varaṭṭhāne ṭhitattā tesaṃ nivāsetuñ ca pārupituñ ca vaṭ-
ṭanti, vuttam pi c'6 etaṃ Parivāre:--
          akappakataṃ na pi rajanāya rattaṃ tena nivattho
          yena kāmaṃ vajeyya na c' assa hoti āpatti,
          so ca dhammo sugatena desito,
          pañhāmesā kusalehi cintitā ti.
     ayaṃ hi pañho acchinnacīvarakabhikkhuṃ7 sandhāya
vutto, atha pana titthiyehi samāgacchanti8 te ca nesaṃ ku-
sacīravākacīraphalakacīrāni denti tāni pi laddhiṃ agahetvā9
nivāsetuṃ vaṭṭanti, nivāsetvāpi laddhi na gahetabbā. idāni
yaṃ āvāsaṃ paṭhamaṃ upagacchanti,10 sace tattha hoti
saṅghassa vihāracīvaraṃ vā ti ādīsu vihāracīvaraṃ nāma
manussā āvāsaṃ kāretvā cattāro pi paccayā amhākaṃ yeva11
santakā paribhogaṃ gacchantū 'ti ticīvaraṃ 12 sajjetvā13
attanā kārāpite āvāse ṭhapenti etaṃ vihāracīvaraṃ nāma.
uttarattharaṇan ti mañcakassa upari attharaṇakaṃ pac-
cattharaṇaṃ14 vuccati. bhummattharaṇan15 ti parikam-
makatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ16 17cimilikāhi
katvā attharanti,17 tassa upari tatṭikaṃ18 paccattharitvā19
caṅkamanti. bhisicchavīti mañcabhisiyā vā pīthakabhisiyā
--------------------------------------------------------------------------
1 Bp.Ssp. -panāni.
2 Bp.Ssp. -pātabya-.
3 Bp.Ssp. nesaṃ.
4 Ssp. manussā for this.
5 Bp. omits bhikkhū.
6 Bp.Ssp. h' for c'.
7 Bp.Ssp. -rakaṃ bhikkhuṃ.
8 Bp. sahagacchanti.
9 Bp.Ssp. aggahetvā.
10 Ssp. -gacchati.
11 Ssp. eva.
12 Ssp. cīvaraṃ.
13 Ssp. sajjitvā.
14 Bp. Ssp. omit this.
15 Bp. bhūma- for bhumma-.
16 Bp. rakkhaṇatthaṃ ; Ssp. rakkhaṇatthāya.
17-17 Ssp. vilimikāhi katāttharaṇaṃ for these.
18 Ssp. taṭikaṃ.
19 Bp. pattharitvā ; Ssp. attharitvā.


[page 667]
Bhvibh_IV.6.]                Suttavibhaṅga-vaṇṇanā                     667
vā chavi, sace pūritā hoti vidhūnitvāpi1 gahetuṃ vaṭṭati,
evam etesu vihāracīvarādīsu yaṃ tattha āvāse hoti taṃ
anāpucchāpi gahetvā nivāsetuṃ vā pārupituṃ vā acīvara-
kānaṃ2 bhikkhūnaṃ labbhatīti veditabbaṃ. tañ ca kho
labhitvā odahissāmi puna ṭhapessāmīti adhipāyena na
mūlacchejjāya, labhitvā ca pana ñātito vā upaṭṭhākato vā
aññato vā kutoci3 pākatikam eva kātabbaṃ, videsagatena4
ekasmiṃ saṅghike āvāse saṅghikaparibhogena paribhuñjanat-
thāya ṭhapetabbaṃ. sac' assa paribhogen' eva taṃ jīrati
vā nassati vā gīvā na hoti, sace pana etesaṃ vuttappakā-
rānaṃ5 gihīvatthādīnaṃ bhisicchavipariyantānaṃ kiñci na
labbhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantab-
ban ti. kehici vā acchinnan ti ettha yam pi acchinnacīvarā
ācariyupajjhāyā6 aññe āhar'7 āvuso cīvaran ti yācitvā vā
vissāsena vā gaṇhanti tam pi saṅgahaṃ gacchatīti vattuṃ
yujjati. paribhogajiṇṇaṃ vā ti ettha ca acchinnacīvarānaṃ
ācariyupajjhāyādīnaṃ6 attanā tiṇapaṇṇehi paṭicchādetvā
dinnacīvaram8 pi saṅgahaṃ gacchatīti vattuṃ yujjati, evaṃ
hi te acchinnacīvaraṭṭhāne naṭṭhacīvaraṭṭhāne ca ṭhitā
bhavissanti, tena nesaṃ viññattiyañ ca akappiyacīvarapari-
bhoge ca anāpatti, anurūpā bhavissatīti, ñātakānaṃ pavāri-
tānan ti ettha ca nesaṃ9 santakaṃ dethā 'ti vinñāpentassa
yācantassa anāpattīti evam attho daṭṭhabbo, na hi ñāta-
kapavāritānaṃ10 āpatti vā anāpatti vā hoti. attano dhanenā
'ti etthāpi attano kappiyabhaṇḍena kappiyavohāren' eva
cīvaraṃ11 viññāpentassa cetāpentassa12 parivattāpentassa12
anāpattīti evam attho daṭṭhabbo. pavāritānan ti ettha ca
saṅghavasena pavāritesu pamāṇaṃ eva vaṭṭati puggali-
kapavāraṇāya yaṃ yaṃ pavāreti taṃ tañ ñeva13 viññāpetab-
baṃ, yo14 catūhi paccayehi pavāretvā sayam eva sallak-
khetvā kālānukālaṃ cīvarāni divase divase yāgubhattā-
--------------------------------------------------------------------------
1 Ssp. vidhunetvāpi.
2 Bp.Ssp. acchinnacīva-.
3 Ssp. adds pi.
4 Ssp. videsaṃ gatena.
5 Bp. -kāra.
6 Ssp. ācariyūpa-.
7 Bp. āhara.
8 Ssp. dinnaṃ cīvaram.
9 Bp.Ssp. etesaṃ for ca nesaṃ.
10 Ssp. ñātakānaṃ pavā-.
11 Ssp. omits cīvaraṃ.
12 Ssp. adds vā.
13 Bp.Ssp. taṃ yeva for tañ ñeva.
14 Ssp. adds hi.


[page 668]
668                         Samantapāsādikā                          [Bhvibh_IV.7.
dīnīti1 evaṃ yena yen'2 attho taṃ taṃ deti tassa viññā-
panakiccaṃ n' atthi, yo pana pavāretvā bālatāya vā satisam-
mosena vā na deti so viññāpetabbo. so mayhaṃ gehaṃ
pavāremīti vadati, tassa gehaṃ gantvā yathāsukhaṃ nisī-
ditabbaṃ nipajjitabbaṃ na kiñci gahetabbaṃ. yo pana yaṃ
mayhaṃ gehe atthi taṃ pavāremīti vadati yaṃ tattha kap-
piyaṃ taṃ viññāpetabbaṃ. gehe pana nisīdituṃ vā nipaj-
jituṃ vā na labbhatīti Kurundiyaṃ vuttaṃ. aññassatthāyā
'ti ettha attano ñātakapavārite na kevalaṃ attano atthaya
atha kho aññassāpi3 atthāya viññāpentassa anāpattīti
ayam eko attho. ayaṃ pana dutiyo: aññassā 'ti ye aññassa
ñātakapavāritā te tass' eva aññassā 'ti laddhavohārassa
Buddharakkhitassa vā Dhammarakkhitassa vā atthāya viñ-
ñāpentassa anāpattīti, sesaṃ vuttānattham eva. samuṭ-
ṭhānādīsu idam pi chasamuṭṭhānaṃ kiriyaṃ4 nosaññāvi-
mokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ5 vacī-
kammaṃ ticittaṃ tivedanan ti. aññātakaviññattisikkhāpa-
davaṇṇanā niṭṭhitā.
     Tena samayenā 'ti tatuttarisikkhāpadaṃ.6 tattha abhi-
haṭṭhun ti abhīti upasaggo, haritun ti attho, gaṇhitun ti
vuttaṃ hoti. pavāreyyā 'ti icchāpeyya icchaṃ ruciṃ uppā-
deyya vadeyya nimanteyyā 'ti attho. abhihaṭṭhuṃ pavā-
rentena pana yathā vattabbaṃ taṃ ākāraṃ dassetuṃ yāva-
takaṃ icchasi tāvatakaṃ gaṇhāhīti evam assa padabhā-
janaṃ vuttaṃ. athavā yathā nekkhammaṃ daṭṭhukhemato
ti ettha disvā ti attho, evam idhāpi abhihaṭṭhuṃ pavāreyyā
'ti abhiharitvā pavāreyyā 'ti attho. tattha kāyābhihāro
vācābhihāro7 ti duvidho abhihāro, kāyena vā hi8 vatthāni
abhiharitvā pādamūle ṭhapetvā yattakaṃ icchasi tattakaṃ
gaṇhāhīti vadanto pavāreyya, vācāya vā amhākaṃ dussa-
koṭṭhāgāraṃ paripuṇṇaṃ yattakaṃ icchasi tattakaṃ gaṇhā-
hīti vadanto pavāreyya tad ubhayam pi ekajjhaṃ katvā
abhihaṭṭhuṃ pavāreyyā 'ti vuttaṃ. santaruttaraparaman ti
--------------------------------------------------------------------------
1 Bp. -dīnī.
2 Ssp. yena.
3 Bp.Ssp. aññass' for aññassāpi.
4 Bp. kriyaṃ.
5 Bp. -mma.
6 Ssp. taduttari-.
7 Ssp. adds vā.
8 Ssp. omits hi.


[page 669]
Bhvibh_IV.7.]                Suttavibhaṅga-vaṇṇanā                     669
sāntaraṃ uttaraṃ paramaṃ assa cīvarassā 'ti santarutta-
raparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparic-
chedo assā 'ti vuttaṃ hoti. tato cīvaraṃ sāditabban ti tato
abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ na ito paran
ti attho, yasmā pana acchinnasabbacīvarena ticīvariken'1 eva
bhikkhunā evaṃ paṭipajjitabbaṃ, aññena aññathāpi tasmā
naṃ2 vibhāgaṃ dassetuṃ sace tīṇi naṭṭhāni hontīti ādinā
nayen'3 assa4 padabhājanaṃ vuttaṃ, tatrāyaṃ vinicchayo:
yassa tīṇi naṭṭhāni tena dve sāditabbāni, ekaṃ nivāsetvā
ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesissati, yassa
dve naṭṭhāni tena ekaṃ sāditabbaṃ. sace pakatiyā ca5
santaruttarena carati dve sāditabbāni, evaṃ ekaṃ sādiyanten'
eva samo bhavissati,6 yassa tīsu ekaṃ naṭṭhaṃ na sādi-
tabbaṃ, yassa pana dvīsu ekaṃ naṭṭhaṃ ekaṃ sāditabbaṃ,
yassa ekaṃ yeva hoti tañ ca naṭṭhaṃ dve sāditabbāni.
bhikkhuniyā pana pañcasu pi naṭṭhesu dve sāditabbāni,
catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na
sāditabbaṃ. ko pana vādo dvīsu vā ekasmiṃ vā, yena kenaci
hi santaruttaraparamatāya ṭhātabbaṃ, tato uttariṃ7 na
labbhatīti idam ettha lakkhaṇaṃ. sesakaṃ āharissāmīti
dve cīvarāni katvā sesaṃ puna āharissāmīti attho, na acchin-
nakāraṇā ti bāhusaccādiguṇavasena8 denti. ñātakānan ti
ādīsu ñātakānaṃ dentānaṃ sādiyantassa pavāritānaṃ den-
tānaṃ sādiyantassa, attano dhanena sādiyantassa anāpat-
tīti attho. aṭṭhakathāsu pana ñātakapavāritaṭṭhāne paka-
tiya9 bahum pi vaṭṭati, acchinnacīvarakāraṇā10 pamāṇam
eva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sameti, yasmā pan'
idaṃ sikkhāpadaṃ aññass' atthāya viññāpanavatthusmiṃ
yeva paññattaṃ tasmā idha aññass' atthāyā 'ti na vuttaṃ,
sesaṃ uttānattham eva. samuṭṭhānādīsu idam pi chasam-
uṭṭhānaṃ, kiriyā11 nosaññāvimokkhaṃ acittakaṃ paṇṇat-
tivajjaṃ kāyakammaṃ12 vacīkammaṃ ticittaṃ tivedanan ti.
tatuttarisikkhāpadavaṇṇanā13 niṭṭhitā.
--------------------------------------------------------------------------
1 Bp. -raken'.
2 Bp.Ssp. taṃ.
3 Ssp. nayena.
4 Ssp. tassa.
5 Bp.Ssp. va for ca.
6 Ssp. inserts ekaṃ naṭṭhaṃ na sāditabbaṃ after this.
7 Bp. uttari.
8 Bp. bāhussaccādi-.
9 Ssp. adds va.
10 Bp. Ssp. acchinnakāraṇā.
11 Bp. kriyaṃ.
12 Bp. -kamma.
13 Ssp. tadu-.


[page 670]
670                         Samantapāsādikā                         [Bhvibh_IV.8.
     Tena samayenā 'ti upakkhaṭasikkhāpadaṃ. tattha atth'
āvuso1 upaṭṭhāko ti āvuso yaṃ tvaṃ bhaṇasi atthi evarūpo
so mama upaṭṭhāko ti ayam ettha attho. api m' ayya2 evaṃ
hotīti api me ayya2 evaṃ hoti. api m' ayyā evaṃ ti3 pi
pāṭho. bhikkhuṃ pan' eva uddissāti ettha uddissā 'ti avadissa4
ārabbha, yasmā pana yaṃ uddissa upakkhaṭaṃ hoti, taṃ
tassa5 atthāya upakkhaṭaṃ nāma hoti tasmā 'ssa pada-
bhājane bhikkhuss' atthāyā 'ti vuttaṃ. bhikkhuṃ āram-
maṇaṃ karitvā ti bhikkhuṃ paccayaṃ karitvā6 yaṃ hi
bhikkhuṃ uddissa upakkhaṭaṃ taṃ niyamen' eva bhikkhuṃ
paccayaṃ katvā upakkhaṭaṃ hoti, tena vuttaṃ bhikkhuṃ
ārammaṇaṃ karitvā ti, paccayo pi hi labhati māro āram-
maṇan ti ādīsu ārammaṇan ti āgato. idāni uddissā 'ti ettha
yo kattā tassa ākāradassanatthaṃ vuttaṃ.7 bhikkhuṃ acchā-
detukāmo ti.8 bhikkhuṃ acchādetukāmena hi tena taṃ udissa
upakkhaṭaṃ na aññena kāraṇena iti so acchādetukāmo hoti,
tena vuttaṃ bhikkhuṃ acchādetukāmo ti. aññātakagaha-
patissa9 vā ti aññātakagahapatinā10 vā ti attho, karaṇatthe
hi idaṃ sāmivacanaṃ, padabhājane pana byañjanaṃ avicā-
retvā atthamattam eva dassetuṃ aññātako11 gahapati nāmā
'ti ādi vuttaṃ, cīvaracetāpannan ti cīvaramūlaṃ. taṃ pana
yasmā hiraññādīsu aññataraṃ hoti tasma padabhājane hirañ-
ñaṃ vā ti ādi vuttaṃ. upakkhaṭaṃ hotīti sajjitaṃ hoti
saṃharitvā ṭhapitaṃ. yasmā pana hiraññaṃ vā ti ādinā
vacanen' assa upakkhaṭabhāvo dassito hoti, tasmā upak-
khaṭaṃ nāmā 'ti padaṃ uddharitvā visuṃ padabhājaṅaṃ12
vuttaṃ, iminā 'ti upakkhaṭaṃ sandhāya āhā, ten' ev' assa
padabhājane paccupaṭṭhitenā 'ti vuttaṃ, yaṃ hi upakkhataṃ
saṃharitvā ṭhapitaṃ taṃ paccupaṭṭhitaṃ hotīti, acchā-
dessāmīti vohāravacanam etaṃ, itthannāmassa bhikkhuno
dassāmīti ayaṃ pan' ettha attho, ten' ev' assa padabhājane
pi dassāmīti vuttaṃ. tatra c' eso bhikkhū 'ti yattha13 so gaha-
--------------------------------------------------------------------------
1 Bp.Ssp. insert naṃ so.
2 Ssp. ayyā.
3 Ssp. hotīti for ti.
4 Ssp. apadissa.
5 Bp. tass'.
6 Ssp. katvā.
7 Bp.Ssp. omit vuttaṃ.
8 Bp. Ssp. add vuttaṃ.
9 Bp.Ssp. aññātakassa gaha-.
10 Bp. aññātakena gaha-.
11 Bp.Ssp. insert nāma . . . pa . . .
12 Bp. Ssp. add na.
13 Bp.Ssp. yatra.


[page 671]
Bhvibh_IV.8.]                Suttavibhaṅga-vaṇṇanā                     671
pati vā gahapatānī vā tatra so bhikkhu pubbe appavārito
upasaṅkamitvā cīvare vikappaṃ āpajjeyya ce iti ayam ettha
padasambandho, tattha upasaṅkamitvā ti imassa gantvā ti
iminā 'va atthe siddhe pacuravohāravasena gharanti vuttaṃ,
yatra pana so dāyako tatra gantvā ti ayam ev'1 ettha attho,
tasmā puna pi vuttaṃ yattha katthaci upasaṅkamitvā ti.
vikappaṃ āpajjeyyā 'ti visiṭṭhakappaṃ adhikavidhānaṃ
āpajjeyya, padabhājane pana yen' ākārena2 vikappo3
āpanno hoti tam eva dassetuṃ āyataṃ vā ti ādi vuttaṃ.
sādhū 'ti āyācane nipāto, vatā 'ti parivitakke, man ti attānaṃ
niddissati,4 āyasmā ti paraṃ ālapati āmanteti, yasmā pan'5
idaṃ sabbaṃ vyañjanamattam eva uttānattham eva tasmā
'ssa padabhājane attho na vutto. kalyāṇakamyataṃ upā-
dāyā 'ti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā,
tassa āpajjeyya ce iti6 iminā sambandho, yasmā pana yo,
kalyāṇakamyataṃ upādāya āpajjati so sādhatthiko7 mahag-
ghatthiko hoti tasmā 'ssa padabhājane vyañjanaṃ pahāya
adhippetattham eva dassetuṃ tad eva vacanaṃ vuttaṃ,
yasmā pana na8 imassa āpajjanamatten' eva āpatti sīsaṃ
eti tasmā tassa vacanenā 'ti ādi vuttaṃ. anāpatti ñātakānan
ti ādīsu ñātakānan ti9 ñātakānaṃ cīvare vikappaṃ āpajjan-
tassa anāpattīti evam attho daṭṭhabbo. mahagghaṃ cetā-
petukāmassa appagghaṃ cetāpetīti gahapatissa vīsatiaggha-
nakaṃ cīvaraṃ cetāpetukāmassa alaṃ mayhaṃ etena dasag-
ghanakaṃ vā aṭṭhagghanakaṃ vā dehīti vadati10 anāpatti.11
appagghan ti idañ ca atirekanivāraṇattham12 eva vuttaṃ,
samake pi pana anāpatti, tañ ca kho agghavasen' eva na
pamāṇavasena, agghavaḍḍhanakaṃ h' idaṃ13 sikkhāpadaṃ
tasmā yo vīsati agghanakaṃ antaravāsakaṃ cetāpetukāmo
taṃ ettakam eva me14 agghanakaṃ cīvaraṃ dehīti vattum pi
vaṭṭati, sesaṃ uttānattham eva. samuṭṭhānādīni pi tat uttari
sikkhāpadasadisā n' evā 'ti. paṭhamaupakkhaṭasikkhāpa-
davaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Ssp. omits ev'.
2 Ssp. yena kāraṇena.
3 Ssp. vikappaṃ.
4 Bp.Ssp. niddisati.
5 Ssp. pana.
6 Bp. ti.
7 Ssp. sādhutthiko.
8 Bp. omits na.
9 Bp.Ssp. omit ñātakānan ti.
10 Ssp. vadato.
11 Ssp. -ttīti.
12 Ssp. -nīvara-.
13 Ssp. h' īdaṃ.
14 Ssp. omits me.


[page 672]
672                         Samantapāsādikā                     [Bhvibh_IV.9, 10.
     dutiyaupakkhaṭe1 pi iminā 'va nayena attho veditabbo,
taṃ hi imassa anuppaññattisadisaṃ,2 kevalaṃ paṭhama-
sikkhāpade ekassa pīḷā katā dutiye dvinnaṃ, ayam ev'3 ettha
viseso, sesaṃ sabbaṃ paṭhamasadisam eva, yathā ca dvinnaṃ
evaṃ bahunnaṃ4 pīḷaṃ5 katvā gaṇhato6 pi āpatti veditabbo
ti. dutiyaupakkhaṭavaṇṇanā7 niṭṭhitā.
     Tena samayenā 'ti rājasikkhāpadaṃ. tattha upāsakaṃ
saññāpetvā ti jānāpetvā. iminā mūlena cīvaraṃ kiṇitvā
therassa dehīti evaṃ vatvā ti adhippāyo. paññāsaṃ8 bandho
ti paññāsaṃ8 kahāpaṇaṃ9 daṇḍo ti vuttaṃ hoti. paññāsaṃ
baddho10 ti pi pāṭho,11paññāsaṃ jito hoti12 paññāsaṃ dāpe-
tabbo ti adhippāyo.11 ajjuṇho bhante āgamehīti bhante ajja
ekam13 divasaṃ amhākaṃ tiṭṭha adhivāsehīti attho. parā-
masīti gaṇhi. jito14 'sīti jito āsi.15 rājabhoggo ti rājato bhog-
gaṃ bhuñjitabbaṃ assa atthīti16 rājabhoggo, rājabhogo ti pi
pāṭho, rājato bhogo assa atthīti attho. pahineyyā17 'ti peseyya.
uttānatthattā pan' assa padabhājanaṃ na vuttaṃ, yathā ca
etassa evaṃ cīvaraṃ itthannāmaṃ bhikkhun ti ādīnam pi
padānaṃ uttānatthattā yeva padabhājanaṃ na vuttan ti
veditabban ti.18 ābhatan19 ti ānītaṃ. kālena kappiyan ti
yuttapattakālena, yadā no attho hoti12 tadā kappiyaṃ20
cīvaraṃ gaṇhāmā21 'ti attho. veyyāvaccakaro ti kiccakaro
kappiyakārako ti attho. saññatto so mayā ti āṇatto so mayā,
yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati evaṃ
vutto ti attho. attho me āvuso cīvarenā ti codanālakkhaṇani-
dassanam etaṃ, idaṃ vā22 hi vacanaṃ23 vattabbaṃ assa vā
--------------------------------------------------------------------------
1 Ssp. -kkhaṭasikkhāpade and omits pi.
2 Bp. anupa-.
3 Ssp. omits ev'.
4 Bp.Ssp. bahūnaṃ.
5 Ssp. pīḷanaṃ.
6 Bp. gaṇhāto.
7 Bp.Ssp. -ṭasikkhāpadavaṇ-.
8 Bp.Ssp. paññāsa.
9 Bp. -paṇa.
10 Bp.Ssp. bandho.
11-11 Ssp. omits this sentence.
12 Bp. omits hoti.
13 Bp.Ssp. eka.
14 Bp.Ssp. jino.
15 Bp.Ssp. 'si, and Ssp. adds paññāsaṃ jito asi, paññāsaṃ dāpetabbo
     ti adhippāyo.
16 Bp. 'tthīti.
17 Bp.Ssp. -ṇeyyā.
18 Bp.Ssp. omit ti.
19 Ssp. ābhaṭan.
20 Ssp. kappiya.
21 Ssp. paṭiggaṇ-.
22 Bp.Ssp. omit vā. 23 Ssp. vohāravacanaṃ.


[page 673]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     673
attho yāya kāyaci bhāsāya, idaṃ codanālakkhaṇaṃ, dehi
me cīvaran ti ādīni pana na vattabbākāradassanatthaṃ vut-
tāni, etāni1 vacanāni etesaṃ vā attho yāya kāyaci bhāsāya
na vattabbo. dutiyam pi vattabbo dutiyam pi vattabbo ti
attho me āvuso cīvarenā 'ti idam eva yāvatatiyaṃ vattabbo.2
evaṃ dvattikkhattuṃ codetabbo sāretabbo ti ettha uddiṭ-
ṭhacodanāparicchedaṃ dassetvā idāni dvattikkhattuṃ3 coda-
yamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya icc' etaṃ
kusalan ti imesaṃ padānaṃ saṅkhepato atthaṃ dassento
sace abhinipphādeti icc' etaṃ kusalan ti āha, evaṃ yāvata-
tiyaṃ codento taṃ cīvaraṃ yadi nipphādeti sakkoti attano
paṭilābhavasena nipphādetuṃ icc' etaṃ kusalaṃ sādhu suṭ-
ṭhu sundaraṃ, catukkhattuṃ pañcakkhattuṃ chakkhattu
paramaṃ tuṇhībhūtena uddisa ṭhātabban ti ṭhānalakkhaṇa-
nidassanaṃ etaṃ. chakkhattuṃ paraman ti ca bhāvanapuṃ-
sakavacanam etam,4chakkhattuṃ paramaṃ hi4 etena cīvaraṃ
uddissa tuṇhībhūtena ṭhātabbaṃ, na aññaṃ kiñci kātabbaṃ,
idaṃ ṭhānalakkhaṇaṃ, tattha yo sabbaṭṭhānānaṃ sādhā-
raṇo tuṇhībhāvo taṃ tāva dassetuṃ padabhājane tattha
gantvā tuṇhībhūtenā 'ti ādi vuttaṃ. tattha na āsane nisī-
ditabban ti idha bhante nisīdathā 'ti vuttena5 pi na nisī-
ditabbaṃ. na āmisaṃ paṭiggahetabban ti yāgukhajjakādi-
bhedaṃ kiñci āmisaṃ gaṇhatha6 bhante ti yāciyamānenāpi
na gaṇhitabbaṃ, na dhammo bhāsitabbo ti maṅgalaṃ vā
anumodanaṃ vā bhāsathā 'ti yāciyamānenāpi kiñci na
bhāsitabbaṃ, kevalaṃ hi7 kiṃ kāraṇā āgato 'sīti pucchiya-
māno na8 jānāsi āvuso ti vattabbo, pucchiyamāno ti idaṃ9
karaṇatthe paccattavacanaṃ, athavā, pucchaṃ kurumāno10
pucchiyamāno11 ti evam p'12 ettha attho daṭṭhabbo, yo hi
pucchaṃ karoti so ettakaṃ vattabbo ti, ṭhānaṃ bhañjatīti
āgatakāraṇaṃ bhañjati.
--------------------------------------------------------------------------
1 Ssp. adds hi.
2 Bp. adds ti.
3 Ssp. dvitti-.
4-4 Bp. -ttuparaman ti hi ; Ssp. -ttuparaman hi.
5 Bp.Ssp. vuttenāpi.
6 Ssp. -hātha.
7 Bp.Ssp. omit hi.
8 Bp. -mānena for -māno na ; Ssp. -māno and omits na.
9 Ssp. adds hi.
10 Ssp. adds ti.
11 Ssp. pucchayamāno.
12 Bp. omits p'.


[page 674]
674                         Samantapāsādikā                     [Bhvibh_IV.10.
     idāni yā tisso codanā cha1 ṭhānāni vuttāni, tattha vud-
dhiñ2 ca hāniñ ca dassento catukkhattuṃ codetvā ti ādim
āha, yasmā3 ettha ekacodanā vuddhiyā4 dvinnaṃ ṭhānāṇaṃ
hāni vuttā, tasmā ekacodanāya5 dviguṇaṃ6 ṭhānan ti lak-
khaṇaṃ dassitaṃ hoti. iti iminā lakkhaṇena tikkhattuṃ
codetvā chakkhattuṃ ṭhātabbaṃ, dvikkhattuṃ codetvā
aṭṭhakkhattuṃ ṭhātabbaṃ, sakiṃ codetvā dasakkhattuṃ
ṭhātabbaṃ, yathā ca chakkhattuṃ codetvā na ṭhātabban
ti vuttaṃ, evaṃ dvādasakkhattuṃ ṭhatvā na codetabban ti
vuttam eva hoti. tasmā sace codeti yeva na tiṭṭhati cha
codanā labbhanti, sace tiṭṭhati yeva na codeti dvādasa
ṭhānāni labbhanti, sace codeti pi tiṭṭhati pi ekāya codanāya
dve ṭhānāni hāpetabbāni, tattha yo ekadivasam eva punap-
punaṃ gantvā chakkhattuṃ codeti, sakiṃ yeva vā gantvā
attho me āvuso cīvarenā 'ti chakkhattuṃ vadati, tathā
ekadivasam eva punappunaṃ gantvā dvādasakkhattuṃ
tiṭṭhati sakiṃ yeva vā gantvā tatra tatra thāne tiṭṭhati, so
pi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo
nānādivasesu evaṃ karontassā 'ti evam ettha vinicchayo
veditabbo. yat' assa cīvaracetāpannaṃ ābhatan7 ti yato ra-
jato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ
ānītaṃ. yatrassā8 'ti pi pāṭho, ayam ev' attho, yatthassā 'ti
pi paṭhanti yasmiṃ ṭhāne assa cīvaracetapannaṃ pesitan ti
ca atthaṃ kathenti, byañjanaṃ pana na sameti, tatthā 'ti
tassa rañño vā rājabhoggassa vā santike, samīpatthehi idaṃ
bhummavacanaṃ. na taṃ tassa bhikkhuno kiñci atthaṃ anu-
bhotīti taṃ cetāpannaṃ9 tassa bhikkhuno kiñci appamatta-
kam pi kammaṃ na nipphādeti. yuñjant' āyasmanto sakan
ti āyasmanto attano santakaṃ dhanaṃ10 pāpuṇantu. mā vo
sakaṃ vinassā 'ti tumhākaṃ santakaṃ mā vinassatu. yo
pana n' eva sāmaṃ gacchati na dūtaṃ vā11 pāheti vattabhe-
dadukkaṭaṃ12 āpajjati.
--------------------------------------------------------------------------
1 Bp. cha ca for cha.
2 Bp.Ssp. vuḍḍhiñ.
3 Ssp. adds ca.
4 Bp.Ssp. vuḍḍhiyā.
5 Bp.Ssp. ekācodanā. 6 Bp. diguṇaṃ.
7 Ssp. abhaṭan.
8 Bp. tatvassā ; Ssp. yatrāssā.
9 Ssp. cīvaracetāpannaṃ.
10 Ssp. inserts yuñjantu etaṃ after dhanaṃ.
11 Bp.Ssp. omit vā.
12 Ssp. -bhede dukkaṭaṃ.


[page 675]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                         675
     kiṃ pana sabbakappiyakārakesu evaṃ paṭipajjitatabban
ti. na paṭipajjitabbaṃ, ayaṃ hi kappiyakārako nāma saṅ-
khepato duvidho niddiṭṭho ca1 aniddiṭṭho ca,2 tattha nid-
diṭṭho duvidho bhikkhunā niddiṭṭho dūtena niddiṭṭho ti,
aniddiṭṭho pi duvidho mukhavevaṭikakappiyakārako param-
mukhakappiyakārako ti, tesu bhikkhunā niddiṭṭho sam-
mukhāsammukhavasena catubbidho hoti, tathā dūtena nid-
diṭṭho pi. kathaṃ, idh' ekacco bhikkhussa cīvaratthāya
dūtena akappiyavatthuṃ pahiṇāti,3 dūto taṃ bhikkhuṃ
upasaṅkamitvā idaṃ bhante itthannāmena tumhākaṃ cīva-
ratthāya pahitaṃ gaṇhatha4 nan ti vadati, bhikkhu na
yidaṃ kappatīti paṭikkhipati, dūto atthi pana te bhante
veyyāvaccakaro ti pucchati, puññatthikehi ca upāsakehi
bhikkhūnaṃ veyyāvaccaṃ karothā 'ti āṇattā vā bhikkhūnaṃ
vā sandiṭṭhasambhattā5 keci veyyāvaccakarā honti, tesaṃ
aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti,
bhikkhu naṃ6 niddisati ayaṃ bhikkhūnaṃ veyyāvaccakaro
ti, dūto tassa hatthe akappiyavatthuṃ datvā therassa cīva-
raṃ kiṇitvā7 dehīti gacchati, ayaṃ bhikkhunā sammukhā8
niddiṭṭho. no ce bhikkhussa santike nisinno hoti api ca kho
bhikkhu niddisati asukasmiṃ nāma gāme itthannāmo bhik-
khūnaṃ veyyāvaccakaro ti, so9 gantvā tassa hatthe akap-
piyavatthuṃ datvā therassa cīvaraṃ kiṇitvā7 dadeyyāsīti
āgantvā bhikkhussa ārocetvā gacchati, ayam eko bhik-
khunā asammukhā8 niddiṭṭho. na h' eva kho so dūto attanā
āgantvā āroceti api ca kho aññaṃ pahiṇāti3 dinnaṃ mayā
bhante tassa hatthe cīvaracetāpannaṃ cīvaraṃ paṭigaṇhey-
yāthā10 'ti ayaṃ dutiyo bhikkhunā asammukhā8 niddiṭṭho.
na h' eva kho aññaṃ pahiṇāti3 api ca gacchanto 'va bhikkhuṃ
vadati ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi tumhe
cīvaraṃ gaṇheyyāthā 'ti ayaṃ tatiyo bhikkhunā asammukhā8
niddiṭṭho ti. evaṃ eko sammukha8 niddiṭṭho tayo asam-
mukhā niddiṭṭhā ti ime cattāro bhikkhunā nidiṭṭhaveyyā-
--------------------------------------------------------------------------
1 Bp. omits ca.
2 Ssp. cā 'ti.
3 Bp. pahiṇati.
4 Ssp. gaṇhātha.
5 Bp.Ssp. sandiṭṭhā-.
6 Bp.Ssp. taṃ.
7 Ssp. kīṇitvā.
8 Ssp. -kha.
9 Ssp. so dūto.
10 Ssp. gaṇheyyāthā.


[page 676]
676                         Samantapāsādikā                     [Bhvibh_IV.10.
vaccakarā1 nāma, etesu imasmiṃ rājasikkhāpade vuttanayen'
eva paṭipajjitabbaṃ. aparo bhikkhu purimanayen' eva
dūtena pucchito natthitāya vā avicāretukāmatāya vā n'
atth' amhākaṃ kappiyakārako ti vadati tasmiñ ca khaṇe
koci manusso āgacchati dūto tassa hatthe akappiyavatthuṃ
datvā imassa hatthato cīvaraṃ gaṇhayyāthā 'ti vatvā
gacchati ayaṃ dūtena sammukhā2 niddiṭṭho. aparo dūto
gāmaṃ pavisitvā attanā3 abhirucitassa yassa4 kassaci hatthe
akappiyavatthuṃ datvā purimanayen' eva āgantvā vā5
āroceti aññaṃ vā pahiṇāti6 ahaṃ asukassa nāma hatthe
cīvaracetāpannaṃ dassāmi tumhe cīvaraṃ gaṇheyyāthā 'ti
vatvā7 gacchati, ayaṃ tatiyo dūtena asammukhā2 niddiṭṭho
ti. evaṃ eko sammukhā2 niddiṭṭho tayo asammukkhā2
niddiṭṭhā ti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā1
nāma, etesu meṇḍakasikkhāpade vuttanayena paṭipajjitab-
baṃ. vuttaṃ h' etaṃ santi bhikkhave manussā saddhā
pasannā te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhi-
panti iminā yaṃ ayyassa kappiyaṃ taṃ dethā 'ti. anujānāmi
bhikkhave yaṃ tato kappiyaṃ taṃ sādituṃ na tv' ev' āhaṃ
bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabbaṃ
pariyesitabban ti8 vadāmīti. ettha9 codanāya parimāṇaṃ10
n' atthi, mūlaṃ asādiyantena sahassakkhattum pi codanāya
vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati, no ce deti
aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ, sace
icchati mūlasāmikānam pi kathetabbaṃ, no ce icchati na
kathetabbaṃ.
     aparo bhikkhu purimanayen' eva dūtena pucchito n'
atth' amhākaṃ kappiyakārako ti vadati, tad añño samīpe
ṭhito sutvā āhara bho ahaṃ ayyassa cīvaraṃ cetāpetvā
dassāmīti vadati, dūto handa bho dadeyyāsīti tassa hatthe
datvā bhikkhussa anārocetvā 'va gacchati, ayaṃ mukhave-
vaṭikakappiyakārako. aparo bhikkhuno upaṭṭhākassa vā
aññassa vā hatthe akappiyavatthuṃ datvā therassa cīvaraṃ
--------------------------------------------------------------------------
1 Bp. niddiṭṭhā-.
2 Ssp. -kha.
3 Ssp. attano.
4 Bp. omits yassa.
5 Ssp. omits vā.
6 Bp. pahiṇati.
7 Ssp. adds vā.
8 Bp. omits ti.
9 Bp. adds ca.
10 Bp. pamāṇaṃ.


[page 677]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     677
dadeyyasīti etto1 'va pakkamati, ayaṃ parammukhākap-
piyakārako ti ime dve aniddiṭṭhakappiyakārakā nāma, etesu
aññātakāppavāritesu viya paṭipajjitabbaṃ. sace sayam
eva cīvaraṃ ānetvā dadanti gahetabbaṃ, no ce na2 kiñci
vattabbā,3 desanāmattam. eva c' etaṃ dūtena cīvaracetā-
pannaṃ pahiṇeyyā 'ti, sayaṃ āharitvāpi piṇḍapātādīnaṃ
atthāya dadantesu pi es' eva nayo. na kevalañ ca4 attano
yeva atthāya sampaṭicchituṃ na vaṭṭati, sace pi5 koci jāta-
rūparajataṃ ānetvā idaṃ saṅghassa dammi ārāmaṃ6 ka-
rotha cetiyaṃ7 vā bhojanasālādīnaṃ vā aññataran ti va-
dati, idam pi sampaṭicchituṃ na vaṭṭati, yassa kassaci hi
aññassa8 atthāya sampaṭicchantassa dukkaṭaṃ hotīti Mahā-
paccariyaṃ vuttaṃ. sace pana na yidaṃ bhikkhūnaṃ
sampaṭicchituṃ vaṭṭatīti paṭikkhitte vaḍḍhakīnaṃ vā kam-
makarānaṃ vā hatthe bhavissati kevalaṃ tumhe sukataṃ9
dukkaṭaṃ jānathā10 'ti vatvā tesaṃ hatthe datvā pakkamati
vaṭṭati. athāpi11 manussānaṃ hatthe bhavissati mayham eva
vā hatthe bhavissati kevalaṃ tumhe yaṃ yassa dātabbaṃ
tad atthāya peseyyāthā 'ti vadati, evam pi vaṭṭati. sace pana
saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā idaṃ hirañ-
ñasuvaṇṇaṃ cetiyassa dema vihārassa dema navakammassa
demā 'ti vadanti paṭikkhipituṃ na vaṭṭati, ime idaṃ bhaṇan-
tīti kappiyakārakānaṃ ācikkhitabbaṃ, cetiyādīnaṃ atthāya
tumhe gahetvā ṭhapethā 'ti vutte pana amhākaṃ gahetuṃ
na vaṭṭatīti paṭikkhipitabbaṃ. sace pana koci bahuṃ hirañ-
ñasuvaṇṇaṃ ānetvā idaṃ saṅghassa dammi cattāro paccaye
paribhuñjathā 'ti vadati, tañ ce saṅgho sampaṭicchati paṭig-
gahaṇe pi paribhoge pi āpatti. tatra ce eko bhikkhu na yidaṃ
kappatīti paṭikkhipati upāsako ca yadi na kappati mayham
eva bhavissatīti gacchati, so bhikkhu tayā saṅghassa labhan-
tarāyo kato ti na kenaci kiñci vattabbo, yo hi taṃ codeti
sv eva sāpattiko hoti, tena pana ekena bahū anāpattikā katā,
--------------------------------------------------------------------------
1 Ssp. eto.
2 Bp. omits na.
3 Bp. -bbo ; Ssp. -bbaṃ.
4 Ssp. omits ca.
5 Ssp. omits pi.
6 Bp. adds vā.
7 Ssp. inserts vihāraṃ vā before cetiyaṃ.
8 Bp. aññass'.
9 Bp.Ssp. sukata.
10 Ssp. jānāthā.
11 Bp.Ssp. insert mama.
     


[page 678]
678                         Samantapāsādikā                     [Bhvibh_IV.10.
sace pana bhikkhūhi na vaṭṭatīṭi paṭikkhitte kappiyakāra-
kānaṃ vā hatthe bhavissati mama purisānaṃ vā mayhaṃ
vā hatthe bhavissati kevalaṃ tumhe paccaye paribhuñjathā
'ti vadati vaṭṭati. catupaccayatthāya ca dinnaṃ yena yena
paccayena attho hoti, tad atthaṃ upanetabbaṃ, cīvarat-
thāya dinnaṃ cīvare yeva upanetabbaṃ, sace cīvarena tā-
diso attho n' atthi piṇḍapātādīnaṃ saṅgho kilamati saṅgha-
suṭṭhutāya apaloketvā tad atthāya pi upanetabbaṃ, es' eva1
nayo piṇḍapātagilānapaccayatthāya dinne pi senāsanat-
thāya dinnaṃ pana senāsanassa garubhaṇḍattā senāsane
yeva upanetabbaṃ, sace pana bhikkhūsu senāsanaṃ chaḍ-
ḍhetvā2 gatesu senāsanaṃ vinassati,3 īdise kāle senāsanaṃ
vissajjetvāpi bhikkhūnaṃ paribhogo anuññāto, tasmā senā-
sanajagganatthaṃ mūlacchejjaṃ akatvā yāpanamattaṃ pa-
ribhuñjitabbaṃ.
     na kevalañ ca hiraññasuvaṇṇam eva aññam pi khettavat-
thādi4 akappiyaṃ na sampaṭicchitabbaṃ, sace hi koci mayhan
tisassasampādanakaṃ mahātaḷākaṃ atthi, taṃ saṅghassa
dammīti vadati, tañ ce5 saṅgho sampaṭicchati paṭiggahaṇe
pi pasibhoge pi āpatti yeva, yo pana taṃ paṭikkhipati so
purimanayen' eva na kenaci kiñci6 vattabbo, yo hi taṃ
codeti sv eva sāpattiko hoti, tena pan'7 ekena bahū anāpat-
tikā katā. yo pana tādisaṃ yeva talākaṃ8 dammīti vatvā9
bhikkhūhi na vaṭṭatīti paṭikkhitto vadati10 asukañ ca asu-
kañ ca saṅghassa taḷākaṃ atthi kathaṃ11 vaṭṭatīti,12 so vat-
tabbo kappiyaṃ katvā dinnaṃ bhavissatīti, kathaṃ dinnaṃ
kappiyaṃ hotīti. cattāro paccaye paribhuñjathā 'ti vatvā
dinnan ti, so sace sādhu bhante cattāro paccaye,13 paribhuñ-
jatū14 ti deti vaṭṭāti. athāpi taḷākaṃ gaṇhathā15 'ti vatvā
na vaṭṭatīti paṭikkhitto kappiyakārako atthīti pucchitvā n'
--------------------------------------------------------------------------
1 Bp.Ssp. esa for es' eva.
2 Bp.Ssp. chaḍḍetvā.
3 Ssp. nassati.
4 Ssp. -dikaṃ.
5 Ssp. sace taṃ for tañ ce.
6 Sp. adds na.
7 Bp. Ssp. pana.
8 Ssp. mahā taḷākaṃ.
9 Ssp. vatvā 'pi.
10 Ssp. sace before vadati.
11 Bp.Ssp. taṃ before kathaṃ.
12 Ssp. vattatīti.
13 Bp. inserts saṅgho after paccaye.
14 Ssp. -jathā.
15 Ssp. gaṇhāthā'.


[page 679]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     679
atthīti vutte idaṃ asuko nāma vicāressati asukassa vā hatthe
mayhaṃ vā hatthe bhavissati saṅgho kappiyabhaṇḍaṃ
paribhuñjatū 'ti vadati evaṃ vaṭṭati,1 sace pi na vaṭṭatīti
paṭikkhitto udakaṃ paribhuñjissanti2 bhaṇḍakaṃ dhovis-
santi2 migapakkhino pivissantīti vadati, evam pi vaṭṭati.
athāpi na vaṭṭatīti paṭikkhitto vadati kappiyasīsena gaṇ-
hathā3 'ti sādhu upāsaka saṅgho pāṇīyaṃ pivissati bhaṇḍa-
kaṃ dhovissati migapakkhino pivissantīti vatvā paribhuñ-
jituṃ vaṭṭati. athāpi mama taḷākaṃ vā pokkharaṇiṃ vā
saṅghassa dammīti vutte sādhu upāsaka saṅgho pāṇīyaṃ
pivissatīti ādīni vatvā paribhuñjituṃ vaṭṭati yeva, yadi
pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca
kappiyapaṭhaviṃ khaṇitvā udakaparibhogatthāya taḷākaṃ
kāritaṃ hoti, tañ ce nissāya sassaṃ nipphādetvā manussā
vihāre kappiyabhaṇḍaṃ denti vaṭṭati. atha4 manussā eva
saṅghassa upakāratthāya saṅghikabhūmiṃ khaṇitvā taṃ
nissāya nipphannasassato kappiyabhaṇḍaṃ denti evam pi
vaṭṭati, amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethā 'ti vutte
ca ṭhapetum pi labhati,5 atha pana te manussā rājabalinā
upaddutā pakkamanti, aññe paṭipajjanti na6 bhikkhūnaṃ
kiñci denti udakaṃ vāretuṃ labbhati, tañ ca kho kasikam-
makāle yeva na sassakāle. sace te vadanti nanu bhante pubbe
pi manussā imaṃ nissāya sassaṃ akaṃsū 'ti, tato vattabbā
te saṅghassa imañ ca imañ ca upakāraṃ akaṃsu idañ ca7
idañ ca kappiyabhaṇḍaṃ adaṃsū 'ti, sace8 vadanti mayam
pi dassāmā 'ti evaṃ vaṭṭati, sace pana koci abyatto akap-
piyavohārena taḷākaṃ paṭigaṇhati9 vā kāreti vā taṃ bhik-
khūhi na paribhuñjitabbaṃ, taṃ nissāya laddhaṃ10 kap-
piyabhaṇḍam pi akappiyam eva. sace bhikkhūhi pariccat-
tabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā
koci vaṃse uppanno puna kappiyavohārena deti vaṭṭati,
upacchinne kulavaṃse 11tassa janapadassa yo11 sāmiko, so
--------------------------------------------------------------------------
1 Bp. omits evaṃ vattati ; Ssp. omits evaṃ.
2 Bp. -ssati.
3 Ssp. gaṇhāthā'.
4 Ssp. athāpi.
5 Bp.Ssp. labbhati.
6 Bp.Ssp. add ca.
7 Bp.Ssp. c'.
8 Ssp. adds te.
9 Bp.Ssp. paṭiggaṇhati.
10 Ssp. laddha.
11-11 Bp.Ssp. yo tassa janapadassa for tassa janapadassa yo.


[page 680]
680                         Samantapāsādikā                     [Bhvibh_IV.10.
acchinditvā puna deti Cittalapabbate1 bhikkhunā nīhaṭauda-
kavāhakaṃ Aḷandanāgarājamahesī2 viya, evam pi vaṭṭati.
kappiyavohāre pi udakavasena paṭiggahitataḷāke suddha-
cittānaṃ mattikuddharaṇapāḷibandhanādīni ca3 kātuṃ vaṭ-
ṭati, taṃ nissāya pana sassaṃ karonte disvā kappiyakāra-
kaṃ ṭhapetuṃ na vaṭṭati, yadi te sayam eva kappiyabhaṇḍaṃ
denti gahetabbaṃ, no ce denti na codetabbā4 na sāretabbā.4
paccayavasena paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ
vaṭṭati. mattikuddharaṇapāḷibandhanādīni pana kātuṃ na
vaṭṭati, sace kappiyakārakā sayam eva karonti vaṭṭati, abyat-
tena pana5 lajjībhikkhunā kārāpitesu kiñcāpi paṭiggahaṇaṃ6
kappiyaṃ bhikkhussa payogapaccayā uppannena missattā7
visagatapiṇḍapāto viya akappiyamaṃsarasamissabhojanaṃ8
viya ca dubbinibhogaṃ9 hoti, sabbesaṃ akappiyam eva.
sace pana udakassa okāso atthi taḷākassa pāḷi thirā yathā
bahuṃ udakaṃ gaṇhāti evaṃ karohi tīrasamīpe udakaṃ
karohīti evaṃ10 udakam eva vicāreti11 vaṭṭati, uddhane
aggiṃ na pātenti12 udakakammaṃ labbhatu upāsakā 'ti
vattuṃ vaṭṭati, sassaṃ katvā āharathā 'ti vattuṃ pana na
vaṭṭati. sace pana taḷāke atibahuṃ udakaṃ disvā passato vā
piṭṭhito vā mātikaṃ nīharāpeti, vanaṃ chindāpetvā kedā-
rake13 kārāpeti, porāṇakedāresu vā pakatibhāgaṃ agahetvā14
atirekaṃ ganhati15 navasasse1617 aparicchinnabhāge ettake
kahāpaṇe dethā ti kahāpaṇe uṭṭhāpeti sabbesaṃ akappiyaṃ,
yo pana kasatha18 vapathā 'ti avatvā ettakāya bhūmiyā
ettako nāma bhāgo ti evaṃ bhūmiṃ vā patiṭṭhapeti ettake
bhūmibhāge amhehi sassaṃ kataṃ ettakaṃ nāma bhāgaṃ
gaṇhathā19 'ti vadantesu kassakesu20 bhūmippamāṇaga-
--------------------------------------------------------------------------
1 Ssp. Cittalatāpabbate.
2 Bp. Aḷanāga- ; Ssp. Anuḷā nāma rājamahesī.
3 Ssp. puna for ca.
4 Bp.Ssp. -tabbaṃ.
5 Ssp. omits pana.
6 Bp.Ssp. -haṇe.
7 Bp.Ssp. missakattā.
8 Bp. -missakabhojanaṃ.
9 Bp. -nibbhogaṃ ; Ssp. dupparibhogaṃ.
10 Bp. omits evaṃ.
11 Ssp. -retuṃ.
12 Ssp. nipātenti for na pātenti.
13 Bp.Ssp. kedāre.
14 Bp. Ssp. agga-.
15 Ssp. gaṇhāti and adds akālasasse.
16 Bp. nave sasse.
17 Bp. inserts akālasse vā after this vā.
18 Bp. kassatha.
19 Ssp. gaṇhāthā.
20 Ssp. kasakesu.


[page 681]
Bhvibh_IV.10].                Suttavibhaṅga-vaṇṇanā                     681
haṇatthaṃ1 rajjuyā vā daṇḍakena2 vā miṇati3 khaḷe vā
ṭhatvā rakkhati khaḷato4 nīharāpeti koṭṭhāgāre vā paṭisām-
eti tass' eva naṃ5 akappiyaṃ. sace kassakā6 kahāpaṇe
āharitvā ime saṅghassa āhaṭā ti vadanti, aññataro ca
bhikkhu na saṅgho kahāpaṇe khādatīti saññāya ettakehi
kahāpaṇehi sāṭake āhara ettakehi yāguādīni sampādethā
'ti7 vadati, yaṃ te āharanti sabbesaṃ akappiyaṃ, kasmā,
kahāpaṇānaṃ vicāritattā, sace dhaññaṃ āharitvā idaṃ
saṅghassa āhaṭan ti vadanti, aññataro ca bhikkhu puri-
manayen' eva ettakehi vīhīhi idañ c' idañ8 ca āharathā 'ti
vadati, yaṃ te āharanti tass' eva akappiyaṃ, kasmā, dhañ-
ñassa vicāritattā. sace taṇḍulaṃ vā aparaṇṇaṃ9 vā āharitvā
imaṃ10 saṅghassa āhaṭan ti vadanti, aññataro ca bhikkhu
purimanayen' eva ettakehi taṇḍulehi idañ c' idañ11 ca āha-
rathā 'ti vadati, yan te āharanti sabbesaṃ kappiyaṃ, kasmā,
kappiyānaṃ taṇḍulādīnaṃ vicāritattā, kayavikkhaye pi
anāpatti kappiyakārakassa ācikkhitattā. pubbe pana Cit-
talapabbate12 eko bhikkhu catussāladvāre13 aho vata sve
saṅghassa etappamāṇe14 pūve paceyyun ti ārāmikānaṃ sañ-
ñājananatthaṃ bhūmiyaṃ maṇḍalaṃ akāsi, taṃ disvā cheko
ārāmiko tath' eva katvā dutiyadivase bheriyā ākoṭitāya15
sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ āha
bhante amhehi ito pubbe n' eva pitunnaṃ16 na pitāmahānaṃ
evarūpaṃ sutapubbaṃ ekena ayyena catussāladvāre17 pūvat-
thāya saññā katā ito dāni ppabhūti18 ayyā attano attano cit-
tānurūpaṃ vadantu amhākam pi phāsuvihāro bhavissatīti.
mahātthero tato 'va nivatti, ekabhikkhunā19 'pi pūvo na ga-
hito, evaṃ pubbe tatr' uppādaṃ na paribhuñjiṃsu, tasmā.
          sallekhaṃ accajantena appamattena bhikkhunā,
          kappiye pi na kātabbā āmisatthāya lolatā ti.
--------------------------------------------------------------------------
1 Bp. -ṇaggaha-.
2 Bp.Ssp. daṇḍena.
3 Bp.Ssp. miṇāti.
4 Bp. thalato vā nīha ; Ssp. khalato vā nīha-.
5 Bp.Ssp. taṃ.
6 Ssp. kasakā.
7 Ssp. -dehīti for -dethā 'ti.
8 Ssp. c' īdañ.
9 Ssp. -nnaṃ.
10 Bp. idaṃ.
11 Ssp. īdañ.
12 Ssp. Cittalatāpabbate.
13 Bp. catusāla-.
14 Bp.Ssp. ettakappamāṇe.
15 Ssp. ākoṭṭitāya.
16 Bp.Ssp. pitūnaṃ.
17 Bp. catusāla-.
18 Ssp. pabhūti.
19 Ssp. ekena bhikkhunā.


[page 682]
682                         Samantapāsādikā                     [Bhvibh_IV.10.
     yo cāyaṃ taḷāke vutto pokkharaṇī udakavāhakamātikādīsu
pi es' eva nayo, pubbaṇṇāparaṇṇaucchuphalādīnaṃ1 virū-
hanaṭṭhānaṃ yaṃ kiñci khettaṃ vā vatthuṃ vā dammīti
vutte pi na vaṭṭatīti paṭikkhipitvā taḷāke vuttanayen' eva,2
yadā kappiyavohārena catupaccayaparibhogatthāya3 dam-
mīti vadati, tadā sampaṭicchitabbaṃ. vanaṃ dammi arañ-
ñaṃ dammīti vutte pana vaṭṭati, sace manussā bhikkhūhi
anāṇattā yeva tattha rukkhe chinditvā aparaṇṇādīni4 sam-
pādetvā bhikhūnaṃ bhāgaṃ denti vaṭṭati, adento na code-
tabba.5 sace kenaci deva antarāyena tesu pakkantesu aññe
karonti na ca bhikkhūnaṃ kiñci denti te vāretabbā, sace
vadanti nanu bhante pubbe pi manussā idha sassāni akaṃsū
'ti tato6 vattabbā te saṅghasa idañ ca idañ7 ca kappiya-
bhaṇḍaṃ adaṃsū 'ti, sace vadanti mayam pi dassāmā 'ti
evaṃ vaṭṭati, kiñci sassuṭṭhānakaṃ bhūmippadesaṃ san-
dhāya sīmaṃ demā 'ti vadanti vaṭṭati, sīmāparicchedatthaṃ8
pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā,9 bhūmi
nāma anagghā appakenāpi pārājiko bhaveyya, ārāmikānaṃ
pana vattabbaṃ iminā ṭhānena amhākaṃ sīmā gatā ti,
sace hi te adhikaṃ gaṇhanti pariyāyena kaṭhitattā anāpatti.
yadi pana rājarājamahāmaccādayo sayam eva thambhe
ṭhapāpetvā cattāro paccaye paribhuñjathā 'ti denti vaṭṭati
yeva, sace koci anto sīmāya10 taḷākaṃ vā11 khaṇati vihāra-
majjhena vā mātikaṃ neti cetiyaṅgaṇabodhiaṅgaṇādīni dus-
santi vāretabbo. sace saṅgho kiñci labhitvā āmisagaruka-
tāya na vāreti eko bhikkkhu vāreti so 'va bhikkhu issaro, sace
eko bhikkhu na vāreti netha tumhe ti tesaṃ yeva pakkho
hoti saṅgho vāreti saṅgho 'va issaro, saṅghikesu hi kammesu
yo dhammikaṃ12 kammaṃ karoti so issaro, sace vāriyamāno
pi karoti heṭṭhā gahitaṃ paṃsuṃ heṭṭhā pakkhipitvā upari
gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā. sace koci
yathājātam eva ucchuṃ vā aparaṇṇaṃ13 vā alābukumbhaṇ-
--------------------------------------------------------------------------
1 Ssp. pubbannāparannaucchunāḷikerādīnaṃ.
2 Ssp. adds paṭipajjitabbaṃ.
3 Ssp. catuppa-.
4 Ssp. -nnādīni.
5 Ssp. adds na sāretabbā.
6 Bp. adds te.
7 Bp. c' ; Ssp. c' īdañ.
8 Bp.Ssp. -cchedanatthaṃ.
9 Bp.Ssp. insert kasmā.
10 Ssp. -māyaṃ.
11 Bp.Ssp. omit vā.
12 Bp.Ssp. dhamma.
13 Ssp. -nnaṃ.


[page 683]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     683
ḍādikaṃ vā valliphalaṃ1 dātukāmo etaṃ sabbaṃ ucchuk-
khettaṃ aparaṇṇavatthuṃ2 valliphalāvāṭaṃ3 dammīti vada-
ti, saha vatthunā parāmaṭṭhattā na vaṭṭatīti Mahāsummat-
thero āha, Mahāpadummatthero pana abhilāpamattam etaṃ
sāmikānaṃ yeva hi so bhūmibhāgo tasmā vaṭṭatīti āha.
dāsaṃ dammīti vadati na vaṭṭati, ārāmikaṃ dammi veyyā-
vaccakaraṃ dammi kappiyakārakaṃ dammīti vutte vaṭṭati,
sace so ārāmiko purebhattam pi pacchābhattam pi saṅghass'
eva kammaṃ karoti sāmaṇerassa viya sabbaṃ bhesajjapaṭi-
jagganam pi tassa kātabbaṃ, sace purebhattam eva saṅ-
ghassa4 karoti pacchābhattaṃ attano4 karoti, sāyaṃ nivāpo
na dātabbo. ye pi pañcadivasavārena vā pakkhadivasavā-
rena5 vā saṅghassa4 katvā sesakāle attano4 karonti tesam pi
karaṇakāle yeva bhattañ ca nivāpo ca dātabbo, sace saṅ-
ghassa kammaṃ n' atthi attano yeva kammaṃ katvā
jīvanti te ce hatthakammamūle6 ānetvā denti gahetabbaṃ,
no ce denti na kiñci vattabbā. yaṃ kiñci rajakadāsam pi
pesakāradāsam pi ārāmikanāmena sampaṭicchituṃ vaṭṭati,
sace gāvo demā 'ti vadanti vadanti na vaṭṭatīti paṭikkhi-
pitabbā, imā gāvo kuto ti paṇḍitehi pañcagorasaparibho-
gatthāya dinnā ti,7 mayam pi pañcagorasaparibhogatthāya
demā 'ti vutte vaṭṭanti, ajakādīsu8 pi es' eva nayo. hatthiṃ
dema assaṃ mahisaṃ kukkuṭaṃ sūkaraṃ demā 'ti vadanti
sampaṭicchituṃ na vaṭṭati, sace koci manussā appossukkā9
bhante tumhe hotha mayaṃ ime gahetvā tumhākaṃ kappiya-
bhaṇḍaṃ dassāmā 'ti10 gaṇhanti vaṭṭati, kukkuṭasūkarā
sukhaṃ11 jīvantū 'ti araññe vissajjetuṃ vaṭṭati. imaṃ taḷā-
kaṃ imaṃ khettaṃ imaṃ vatthuṃ vihārassa demā 'ti vutte
paṭikkhipituṃ na labbhatīti. sesam ettha uttānattham eva.12
samuṭṭhānādīsu idam pi chasamuṭṭhānaṃ13 kiriyā14 nosaññā-
vimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ15 vacī-
--------------------------------------------------------------------------
1 Ssp. vallī- for valli, sic passim.
2 Ssp. aparanna-.
3 Bp. valliphalaṃ vā for this.
4 Bp.Ssp. add kammaṃ.
5 Bp.Ssp. pakkhavārena.
6 Bp.Ssp. -mūlaṃ.
7 Ssp. vattabbā.
8 Bp.Ssp. ajikā.
9 Bp. adds 'va.
10 Ssp. inserts vatvā after 'ti.
11 Ssp. yathāsukhaṃ.
12 Ssp. evā 'ti.
13 Ssp. chassamu-.
14 Bp. kriyaṃ.
15 Bp. -kamma.


[page 684]
684                         Samantapāsādikā           [Bhvibh_IV.11, 12, 13.
kammaṃ ticittaṃ tivedanan ti. Samantapāsādikāya vinaya-
saṃvaṇṇanāya1 rājasikkhāpadavaṇṇanā niṭṭhitā. niṭṭhito ca
paṭhamo vaggo.
     Tena samayenā 'ti kosiyasikkhāpadaṃ. tattha santha-
ritvā kataṃ hotīti same bhūmibhāge kosiyaṃsūni uparūpari
santharitvā kañjikādīhi siñcitvā kataṃ hoti. ekena pi kosi-
yaṃsunā missetvā2 'ti3 tiṭṭhatu attano rucivasena missitaṃ,4
sace5 tassa karaṇaṭṭhāne vāto ekaṃ6 kosiyāṃsuṃ7 ānetvā
pāteti evaṃ pi missetvā2 katam eva hotīti, sesaṃ8 uttānat-
tham eva. chasamuṭṭhānaṃ9 kiriyā10 nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ11 vacīkammaṃ ti-
cittaṃ tivedanan ti. kosiyasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti suddhakāḷakasikkhāpadaṃ, tattha sud-
dhakāḷakānan ti suddhānaṃ kāḷakānaṃ aññehi amissitakā-
ḷakānan12 ti attho, sesaṃ uttānattham eva, samuṭṭhānādīni
pi kosiyasikkhāpadasadisān' evā 'ti. suddhakāḷakasikkhāpa-
davaṇṇanā niṭṭhitā.
     Tena samayenā 'ti dvebhāgasikkhāpadaṃ. tattha ante ādi-
yitvā ti ettha13 santhatassa ante anuvātaṃ viya dassetvā14
odātaṃ15 alliyāpetvā.16 dve bhāgā ti dve koṭṭhāsā. ādātabbā
ti gahetabbā. gocariyānan ti kapilavaṇṇānaṃ. dve tulā17
ādātabbā ti catuhi tulāhi18 kāretukāmaṃ sandhāya vuttaṃ.
atthato pana yattakehi eḷakalomehi kātukāmo hoti tesu dve
koṭṭhāsā kāḷakānaṃ eko odātānaṃ eko gocariyānan ti idam
eva dassitaṃ hotīti veditabbaṃ, sesaṃ uttānattham eva.
samuṭṭhānādīni19 kosiyasikkhāpadasadisān' eva, kevalaṃ idaṃ
ādāya ca anādāya ca karaṇato kiriyā kiriyan ti20 veditabbaṃ.
dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Bp. -nāyaṃ.
2 Bp.Ssp. missitvā.
3 Ssp. inserts ettha after 'ti.
4 Ssp. missakaṃ.
5 Bp. adds pi.
6 Bp. eka.
7 Bp.Ssp. kosiyaṃsuṃ.
8 Ssp. inserts sabbattha after sesaṃ.
9 Ssp. chassamu-.
10 Bp. kriyaṃ.
11 Bp. -kamma.
12 Ssp. amissaka- for amissita-.
13 Bp.Ssp. omit ettha.
14 Bp. dassento ; Ssp. dasante.
15 Ssp. odātāṇaṃ.
16 Bp. alliyā-.
17 Bp. tūlā. 18 Bp. tūlāhi.
19 Bp.Ssp. add pi.
20 Bp.Ssp. omit ti.


[page 685]
Bhvibh_IV.14, 15.]           Suttavibhaṅga-vaṇṇanā                     685
     Tena samayenā 'ti chabbassasikkhāpadaṃ. 1ūhadanti pi
ummīhanti2 pīti santhatānaṃ upari vaccam pi passāvam pi
karontīti vuttaṃ hoti. dinnā saṅghena itthannāmassa bhik-
khuno santhatasammutīti3 evaṃ laddhasammutiko bhikkhu-
yāva rogo na vūpasammati4 tāva yaṃ yaṃ ṭhānaṃ gacchati
tattha tattha santhataṃ kātuṃ labhati, sace ārogo hutvā
puna mūlavyādhinā 'va gilāno hoti so yeva parihāro natthañ-
ñaṃ sammutikiccan5 ti Phussadevatthero āha, Upatissat-
thero pana so vā vyādhi6 paṭikuppatu añño vā sakiṃ gilāno
ti nāmaṃ laddhaṃ laddham eva puna sammutikiccaṃ5 n'
atthīti āha. orena ce channaṃ vassānan ti channaṃ vassā-
naṃ7 orimabhāge anto ti attho, padabhājane pana saṅkhyā-
mattadassanatthaṃ ūnakachabbassānīti vuttaṃ. anāpatti
chabbassāni karotīti yadā chabbassāni paripuṇṇāni honti
tadā santhataṃ karoti, dutiyapade pi8 yadā atirekachabbas-
sāni honti tadā karotīti evam attho daṭṭhabbo, na hi so vas-
sāni9 karotīti, sesaṃ uttānattham eva. samuṭṭhānādīni kosi-
yasikkhāpadasadisān' evā10 'ti. chabbassasikkhāpadavaṇṇanā
niṭṭhitā.
     Tena samayenā 'ti nisīdanasanthatasikkhāpadaṃ. tattha
icchām' ahaṃ bhikkhave ti bhagavā kira taṃ temāsaṃ11 na
kiñci bodhaneyyasattaṃ addasa, tasmā evam āha, evaṃ
sante pi tantivasena dhammadesanā kattabbā siyā yasmā
pan' assa etad ahosi mayi okāsaṃ kāretvā paṭisallīne bhikkhū
adhammikaṃ katikavattaṃ karissanti taṃ Upaseno bhin-
dissati ahaṃ tasa pasīditvā bhikkhūnaṃ dassanaṃ anujā-
nissāmi tato naṃ12 passitukāmā bahū bhikkhū dhutaṅgāni
samādiyissanti ahañ ca tehi ujjhitasanthatappaccayā13 sik-
khāpadaṃ paññāpessāmīti14 tasmā evam āha: evaṃ bahūni
hi ettha ānisaṃsānīti. sapariso yena bhagavā ten' upasaṅka-
--------------------------------------------------------------------------
1 Bp. tattha uhadanti for ūhadanti.
2 Bp.Ssp. ummi-.
3 Ssp. -sammatīti.
4 Bp.Ssp. -samati.
5 Ssp. sammati-.
6 Ssp. byādhi.
7 Ssp. omits channaṃ vassānaṃ.
8 Bp. omits pi.
9 Bp.Ssp. chabbassāni.
10 Ssp. eva idaṃ pana kiriyākiriyan ti for evā.
11 Ssp. anto before temāsaṃ.
12 Bp.Ssp. maṃ.
13 Bp.Ssp. -tapaccayā.
14 Bp. paññape-.


[page 686]
686                         Samantapāsādikā                     [Bhvibh_IV.15.
mīti1 thero kira na bhikkhave ūnadasavassena upasampā-
detabbo yo upasampādeyya āpatti dukkaṭassā 'ti imasmim
khandakasikkhāpade kathaṃ hi nāma tvaṃ moghapurisa
aññehi ovadeyyo2 anusāsiyo3 aññaṃ ovadituṃ anusāsituṃ
maññissatīti evam ādinā nayena garahaṃ labhitvā yathā4
mayhaṃ parisaṃ nissāya garahaṃ adāsi so dān' āhaṃ bha-
gavantaṃ ten' eva puṇṇacandasassirīkena5 sabbākārapari-
puṇṇena mukhena brahmaghosaṃ niccharāpetvā6 parisaṃ
yeva nissāya sādhukāraṃ dāpessāmīti suhadayo kulaputto
atirekayojanasataṃ pakkamitvā7 parisaṃ vinetvā8 pañca-
mattehi bhikkhusatehi parivuto puna bhagavantaṃ upasaṅ-
kanto,9 tena vuttaṃ sapariso yena bhagavā ten' upasaṅ-
kamīti,1 na hi sakkā buddhānaṃ aññathā ārādhetuṃ añ-
ñatra vaṇṇasampattiyā.10 bhagavato avidūre nisinno ti vatta-
sampattiyā parisuddhabhāvena nirāsaṃko sīho viya kañca-
napabbatassa11 bhagavato avidūre nisinno. etad avocā 'ti
kathāya12 samuṭṭhāpanatthaṃ etaṃ avoca. manāpāni te
bhikkhū paṃsukūlānīti bhikkhū13 tava imāni paṃsukūlāni
manāpāni attano ruciyā khantiyā gahitānīti attho. na kho
me bhante manāpānīti bhante na mayā attano ruciyā gahi-
tāni galaggāhena viya matthakatāḷanena viya ca gahito
'mhīti dasseti. paññāyissatīti paññāto abhiññāto bhavissati,
tattha sandissatīti vuttaṃ hoti. na mayaṃ apaññattaṃ pañ-
ñapessāmā14 'ti mayaṃ sāvakā nāma appaññattaṃ15 na pañ-
ñapessāma,16 buddhavisayo hi eso yadidaṃ pācittiyaṃ duk-
kaṭan ti ādinā nayena appaññattasikkhāpadapaññāpanaṃ16
paññattasamucchindanaṃ17 vā ti.18 samādāyā 'ti taṃ taṃ
sikkhāpadaṃ samādiyitvā sādhu suṭṭhū 'ti sampaṭicchitvā
yathā paññattesu sabbasikkhāpadesu sikkhissāmā 'ti dasseti.
--------------------------------------------------------------------------
1 Ssp. ūpa-.
2 Bp. ovadiyo ; Ssp. ovadanīyo.
3 Ssp. anusāsanīyo.
4 Bp. Ssp. satthā.
5 Ssp. -sirikena.
6 Bp. nicchāretvā ; Ssp. nicchārāpetvā.
7 Bp. paṭikkamitvā ; Ssp. atikkamitvā.
8 Bp. cinitvā ; Ssp. vinitvā.
9 Bp. -kamanto.
10 Bp.Ssp. vattasampa-.
11 Ssp. guhāyaṃ after this.
12 Ssp. kathā.
13 Bp. bhikkhu.
14 Ssp. paññā-.
15 Bp. apaññ-.
16 Bp. -paññapanaṃ.
17 Ssp. paññattasikkhāpada- for paññatta-.
18 Bp.Ssp. omit ti.


[page 687]
Bhvibh_IV.16.]                Suttavibhaṅga-vaṇṇanā                     687
bhagavā tassa āraddhacitto puna pi sādhu sādhū 'ti sādhu-
kāram adāsi.1 anuññāt' āvuso ti anuññātaṃ āvuso. pi-
hentā2 ti pihayantā. santhatāni ujjhitvā ti santhate catuttha-
cīvarasaññitāya sabbe3 santhatāni ujjhitvā. dhammiṃ ka-
thaṃ kathetvā4 bhikkhū āmantesīti bhagavā santhatāni vip-
pakiṇṇāni disvā saddhādeyyavinipātane kāraṇaṃ n' atthi
paribhogūpāyaṃ5 nesaṃ dassessāmīti dhammiṃ kathaṃ
katvā bhikkhū āmantesi. sakiṃ nivattham pi sakiṃ pārutaṃ6
pīti sakiṃ nisinnañ c' eva nipannañ ca. sāmantā ti ekapas-
sato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ
yathā vidatthimattaṃ hoti evaṃ gahetabbaṃ, santharantena
pana pāḷiyaṃ vuttanayen' eva ekadese vā santharitabbaṃ,
vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ7 thi-
rataraṃ hotīti,8 sesaṃ uttānattham eva. samuṭṭhānādīni
kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpada-
sadisānīti. nisīdanasanthatasikkhāpadavaṇṇanā9 niṭṭhitā.
     (imesu pana pañcasu santhatesu purimāni tīṇi vinayakam-
maṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭanti, pac-
chimāni dve vaṭṭantīti veditabbāni.10)
     Tena samayenā 'ti eḷakalomasikkhāpadaṃ. tattha uppaṇ-
ḍesun ti kittakena11 bhante kītānīti ādīni vadantā avaha-
siṃsu. ṭhitako 'va āsumhīti12 yathā manussā araññato ma-
hantaṃ dārubhāraṃ ānetvā kilantā ṭhitakā 'va pātenti
evaṃ pātesīti attho. sahatthā ti sahatthena attanā haritab-
bānīti vuttaṃ hoti. bahi tiyojanaṃ pātetīti tiyojanato bahi
pāteti. anantarāyena pana13 patane14 hatthato muttamatte
lomagaṇanāya nissaggiyapācittiyāni,15 sace bahi tiyojane
rukkhe vā thambhe vā paṭihaññitvā puna anto16 patanti
--------------------------------------------------------------------------
1 Ssp. akāsi.
2 Bp.Ssp. pihantā.
3 Bp.Ssp. sabba.
4 Bp.Ssp. katvā.
5 Bp. -gupāyaṃ.
6 Bp. pārupitaṃ.
7 Ssp. adds kataṃ.
8 Ssp. hoti.
9 Bp. -padaṃ and omits vaṇṇanā niṭṭhitā ; Ssp. -padaṃ samattaṃ.
10 Bp. -bbānīti.
11 Ssp. adds te.
12 Ssp. āsumbhīti.
13 Ssp. omits pana.
14 Bp.Ssp. patanake.
15 Ssp. nissaggiyāni pācittiyāni.
16 Ssp. abbhantare.


[page 688]
688                         Samantapāsādikā                          [Bhvibh_IV.16.
anāpatti,ḥ bhūmiyaṃ patitvā ṭhatvā ṭhatvā1 vaṭṭamānā eḷaka-
lomabhaṇḍikā puna anto pavisati2 āpatti yeva, anto ṭhatvā
hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti ṭhatvā vā aṭhatvā3
vā vaṭṭamānā bhaṇḍikā gacchatu4 āpatti yeva, añño haris-
satīti ṭhapeti, tena harite pi āpatti yeva. suddhacittena ṭha-
pitaṃ vāto vā añño vā attano dhammatāya bahi pāteti
āpatti yeva, saussāhattā acittakattā ca sikkhāpadassa.
Kurundiyādīsu5 pana ettha anāpattīti vuttā, sā anāpatti
pāḷiyā na sameti. ubhato bhaṇḍikaṃ ekābaddhaṃ katvā
ekaṃ6 bhaṇḍikaṃ anto sīmāya ekaṃ bahi sīmāya karonto
ṭhapeti rakkhati tāva, ekābaddhe kāje pi es' eva nayo. yadi
pana abandhitvā kājakoṭiyaṃ ṭhapitamattam eva hoti na
rakkhati, ekābaddhe pi parivattetvā ṭhapite āpatti yeva.
aññassa yāne vā ti ettha gacchante yāne va hatthipiṭṭhiyā-
dīsu vā sāmikassa ajānantass' eva harissatīti ṭhapeti, tasmiṃ
tiyojanaṃ atikkante āpatti.7 āgacchante8 pi es' eva nayo,
sace pana āgacchante8 yāne vā hatthipiṭṭhiyādīsu vā ṭha-
petvā abhirūhitvā9 sāreti heṭṭha vā gacchanto codeti pak-
kosanto vā anubandhāpeti aññaṃ harāpetīti vacanato anā-
patti. Kurundiyādīsu5 pana āpattīti vuttaṃ, taṃ aññaṃ
harāpetīti iminā na sameti. adinnādāne pana suṅkaghāte
āpatti hoti, yā hi tattha āpatti sā idha anāpatti, yā idha āpatti
sā tattha anāpatti, taṃ thānaṃ patvā aññavihito10 vā corā-
dīhi vā upadduto gacchati āpatti yeva, sabbattha lomaga-
ṇanāya āpatti paricchedo veditabbo. vāsādhippāyo11 gantvā
tato paraṃ haratīti yattha gato tattha uddesaparipucchā-
dīnaṃ vā paccayānaṃ12 vā alābhena tato paraṃ aññattha
gacchati. tato pi aññatthā 'ti evaṃ yojanasatam pi harantassa
anāpatti. acchinnaṃ paṭilabhitvā13 ti corā acchinditvā nirat-
thakabhāvaṃ ñatvā paṭidenti, taṃ harantassa anāpatti.
nissaṭṭhaṃ paṭilabhitvā ti vinayakammakataṃ paṭilabhitvā
--------------------------------------------------------------------------
1 Ssp. does not repeat this.
2 Ssp. pavisanti.
3 Bp. aṭṭhatvā.
4 Ssp. gacchanti.
5 Bp. Kurundī ādīsu.
6 Ssp. eka.
7 Ssp. adds yeva.
8 Ssp. agacchante.
9 Ssp. abhiru-.
10 Ssp. aññā-.
11 Ssp. tiyojanaṃ before vāsā-.
12 Bp.Ssp. -yādīnaṃ.
13 Bp. labhitvā.


[page 689]
Bhvibh_IV.17, 18.]           Suttavibhaṅga-vaṇṇanā                     689
ti attho. kaṭabhaṇḍan1 ti kataṃ bhaṇḍaṃ2 kambalakoja-
vasanthatādi3 yaṃ kiñci antamaso suttakena baddhamat-
tam pi. yo pana tanukapattatthavikantare vā ayogāṃsa-
vaṭṭakakāyabandhanādīnaṃ4 antaresu vā pipphalikādīnaṃ
malarakkhaṇatthaṃ sipāṭiyaṃ5 vā antamaso vātābādhiko
kaṇṇacchidde pi lomāni pakkhipitvā gacchati āpatti yeva.
suttakena pana bandhitvā pakkhittaṃ kaṭabhaṇḍakaṭ-
ṭhāne1 tiṭṭhati, veṇiṃ katvā harati idaṃ nidānamukhaṃ
nāma āpatti yevā 'ti, sesaṃ uttānattham eva. samuṭṭhānā-
dīsu idaṃ eḷakalomasamuṭṭhānaṃ nāma kāyato ca kāya-
cittato ca samuṭṭhāti, kiriyā6 nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedanan ti. eḷaka-
lomasikkhāpadavaṇṇanā7 niṭṭhitā.8
     Tena samayenā 'ti eḷakalomadhovāpanasikkhāpadaṃ. tat-
tha riñcantīti ujjhanti vissajjenti9 na sakkonti anuyuñjitun
ti vuttaṃ hoti, sesam ettha purāṇacīvarasikkhāpade vutta-
nayam eva saddhiṃ samuṭṭhānādīhīti. eḷakalomadhovā-
panasikkhāpadavaṇṇanā10 niṭṭhitā.
     Tena samayenā 'ti rūpiyasikkhāpadaṃ. tattha paṭiviṃso11
ti koṭṭhāso. jātarūparajatan ti ettha jātarūpan ti suvaṇ-
ṇassa nāmaṃ, taṃ pana yasmā tathāgatassa vaṇṇasadisaṃ
hoti tasmā satthuvaṇṇo vuccatīti padabhājane vuttaṃ,
tass' attho yo satthuvaṇṇo lohaviseso idaṃ jātarūpaṃ
nāmā 'ti. rajataṃ pana saṅkho silā pavāḷaṃ rajataṃ jāta-
rūpan ti ādīsu rūpiyaṃ vuttaṃ, idha pana yaṃ kiñci vohāra-
gamanīyaṃ12 kahāpaṇādi adhippetaṃ. ten' ev' assa pada-
bhājane kahāpaṇo lohamāsako ti ādi vuttaṃ. tattha kahā-
paṇo ti suvaṇṇamayo13 vā rūpiyamayo vā pākatiko vā.
lohamāsako ti tambalohādīhi katamāsako. dārumāsako ti
sāradārunā vā veḷupesikāya vā antamaso tālapannena14 'pi
--------------------------------------------------------------------------
1 Bp.Ssp. kata-.
2 Ssp. kalabhaṇḍakaṃ.
3 Ssp. -ādiṃ.
4 Bp. āyogāṃsabaddhaka- ; Ssp. āyogāṃsabandhaka-.
5 Ssp. sipāṭikāya.
6 Bp. kriyaṃ.
7 Bp.Ssp. -padaṃ.
8 Bp.Ssp. niṭṭhitaṃ.
9 Ssp. visajjenti.
10 Bp.Ssp. -padaṃ niṭṭhitaṃ.
11 Bp. paṭivīso ; Ssp. paṭiviso.
12 Ssp. -gāma-.
13 Bp.Ssp. sovaṇṇa-.
14 Bp. -paṇṇenā ; Ssp.-paṇṇena.


[page 690]
690                         Samantapāsādikā                     [Bhvibh_IV.18.
rūpaṃ chinditvā katamāsako. jatumāsako ti lākhāya vā
niyyāsena1 vā rūpaṃ samuṭṭhāpetvā katamāsako. ye vohā-
raṃ gacchantīti iminā pana padena yo yo yattha yattha
janapade yadā yadā vohāraṃ gacchati antamaso aṭṭhimayo
pi cammamayo pi rukkhaphalabījamayo pi samuṭṭhāpita-
rūpo pi asamuṭṭhāpitarūpo pi sabbo saṅgahīto.2 icc' etaṃ
sabbam pi rajataṃ jātarūpaṃ jātarūpamāsako vuttappa-
bhedo sabbo pi rajatamāsako ti catubbidhaṃ nissaggiyavat-
thuṃ3 hoti, muttā maṇi saṅkho silā pavāḷaṃ lohitaṅko4
masāragallaṃ sattadhaññāni dāsi5 dāsa6 khetta vatthu
pupphārāma phalārāmādayo ti idaṃ dukkaṭavatthu, sut-
taṃ phālo paṭako kappāso anekappakāraṃ aparaṇṇaṃ7
sappi navanītaṃ8 teḷaṃ9 madhu phāṇitādi bhesajjañ ca
idaṃ kappiyavatthu, tattha nissaggiyavatthuṃ attano vā
saṅgha gaṇa puggala cetiyānaṃ10 vā atthāya sampaṭicchituṃ
na vaṭṭati, attano atthāya sampaṭicchato nissaggiyaṃ pācit-
tiyaṃ,11 sesānaṃ atthāya dukkaṭaṃ, dukkaṭavatthuṃ sab-
besam pi atthāya sampaṭicchato dukkaṭam eva, kappiyavat-
thumhi anāpatti, sabbam pi nikkhipanatthāya bhaṇḍāgā-
rikasīsena sampaṭicchato upari ratanasikkhāpade āgatava-
sena pācittiyaṃ. uggaṇheyyā 'ti gaṇheyya. yasmā pana
gaṇhanto12 āpattiṃ āpajjati ten' assa padabhājane sayaṃ
gaṇhāti nissaggiyaṃ pācittiyan ti vuttaṃ, esa nayo sesa-
padesu pi. tattha jātarūparajatabhaṇḍesu kahāpaṇamāsa-
kesu ca ekaṃ gaṇhato vā gaṇhāpayato vā ekā āpatti, sahas-
sañ ce pi ekato gaṇhāti gaṇhāpeti vatthugaṇanāya āpattiyo.
Mahāpaccariyaṃ pana Kurundiyan ca sithilabaddhāya thavi-
kāya sithilapūrite vā bhājane rūpagaṇanāya āpatti, ghaṇa-
baddhe13 pana ghaṇapūrite vā ekā va āpattīti vuttaṃ. upa-
nikkhittasādiyane pana idaṃ ayyassa hotū 'ti vutte sace
pi cittena sādiyati gaṇhitukāmo hoti, kāyena vācāya vā
na yidaṃ kappatīti paṭikkhipati anāpatti, kāyavācāhi vā
--------------------------------------------------------------------------
1 Ssp. niyāsena.
2 Bp.Ssp. -gahito.
3 Bp.Ssp. -vatthu.
4 Bp. -taṅgo.
5 Bp.Ssp. dāsī.
6 Ssp. dāsā.
7 Ssp. aparannaṃ.
8 Ssp. -nīta.
9 Ssp. tela.
10 Ssp. cetiyādīnaṃ.
11 Bp.Ssp. add hoti.
12 Ssp. paṭiggaṅ-.
13 Ssp. -bandhe.


[page 691]
Bhvibh_IV.18.]                Suttavibhaṅga-vaṇṇanā                     691
apaṭikkhipitvāpi1 suddhacitto hutvā na yidaṃ amhākaṃ
kappatīti na sādiyati anāpatti yeva. tīsu dvāresu hi yena
kenaci paṭikkhittaṃ patikkhittam eva hoti. sace pana kāya-
vācāhi apaṭikkhitvā1 cittena adhivāseti kāyavācāhi kattab-
bassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ, kā-
yadvāre2 vacīdvāre ca āpattiṃ āpajjati, manodvāre pana
āpatti nāma n' atthi, eko sataṃ vā sahassaṃ vā pādamūle
ṭhapeti tuyh' idaṃ hotū 'ti, bhikkhu na yidaṃ kappatīti
paṭikkhipati, upāsako pariccattaṃ mayā tumhākan ti gato,
añño tattha āgantvā pucchati kiṃ bhante idan ti. yaṃ tena
ca3 attanā ca vuttaṃ taṃ ācikkhitabbaṃ, so ce vadati gopa-
yissāma4 bhante guttaṭṭhānaṃ dassethā 'ti, sattabhūmakam5
pi pāsādaṃ abhirūhitvā6 idaṃ guttaṭṭhānan ti ācikkhitab-
baṃ, idha nikkhipāhīti na vattabbaṃ, ettāvatā kappiyañ ca
akappiyañ ca nissāya ṭhitaṃ hoti. dvāraṃ pidahitvā rak-
khantena vasitabbaṃ, sace kiñci vikkāyikabhaṇḍaṃ pattaṃ
vā cīvaraṃ vā āgacchati idaṃ gahessatha bhante ti vutte
upāsaka atthi amhākaṃ iminā attho vatthuñ7 ca evarūpaṃ
nāma saṃvijjati kappiyakārako n' atthīti vattabbaṃ, sace
so vadati ahaṃ kappiyakārako bhavissāmi dvāraṃ vivaritvā
dethā 'ti, dvāraṃ vivaritvā imasmiṃ okāse ṭhapitan ti vat-
tabbaṃ, idaṃ8 gaṇhāti ca3 na vattabbaṃ, evam pi kappiyañ
ca akappiyañ ca nissāya ṭhitam eva hoti, so ce taṃ gahetvā
tassa kappiyabhaṇḍaṃ deti vaṭṭati, sace adhikaṃ gaṇhāti
na mayaṃ tava bhaṇḍaṃ gaṇhāma nikkhipāhīti9 vattabbo.
     saṅghamajjhe nissajjitabban ti ettha yasmā rūpiyaṃ nāma
akappiyaṃ tasmā nissajjitabbaṃ, saṅghassa vā gaṇassa vā
puggalassā 'ti na vuttaṃ, yasmā pana taṃ paṭiggahitamat-
tam eva na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ tasmā
upāyena paribhogadassanatthaṃ saṅghamajjhe nissajjitab-
ban ti vuttaṃ. kappiyaṃ ācikkhitabbaṃ sappiṃ10 vā ti
pabbajitānam sappi vā telaṃ vā vaṭṭati upāsakā 'ti evaṃ
ācikkhitabbaṃ. rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeh' eva
--------------------------------------------------------------------------
1 Bp. appaṭi-.
2 Bp. adds ca.
3 Bp. omits ca.
4 Bp.Ssp. -ssāmi.
5 Bp.Ssp. -bhūmikaṃ.
6 Ssp. -ruhitvā.
7 Bp.Ssp. vatthu.
8 Bp. imaṃ.
9 Bp. nikkhamāhīti.
10 Bp.Ssp. sappi.


[page 692]
692                         Samantapāsādikā                     [Bhvibh_IV.18.
paribhuñjitabban ti sabbehi bhājetvā paribhuñjitabbaṃ.
rūpiyapaṭiggāhakena bhāgo na gahetabbo, aññesaṃ bhik-
khūnaṃ vā ārāmikānaṃ vā pattabhāgam pi labhitvā1 pari-
bhuñjituṃ na vaṭṭati, antamaso makkaṭādīhi tato haritvā
araññe ṭhapitaṃ vā tesaṃ hatthato galitaṃ2 vā tiracchāna-
pariggahitam3 pi paṃsukūlam pi na vaṭṭati yeva, tato āha-
ṭena phāṇitena senāsanadhūpanam pi na vaṭṭati, sappinā vā
telena vā padīpaṃ katvā dīpāloke4 nipajjituṃ kasiṇapari-
kammam pi kātuṃ potthakam pi vācetuṃ na vaṭṭati. tela-
madhuphāṇitehi pana sarīre vaṇaṃ makkhetuṃ na vaṭṭati
yeva, tena vatthunā mañcapīṭhādīni vā gaṇhanti uposathā-
gāraṃ vā bhojanasālaṃ vā karonti paribhuñjituṃ na vaṭṭati,
chāyāpi gehaparicchedena ṭhitā na vaṭṭati, paricchedātik-
kantā āgantukattā vaṭṭati. taṃ vatthuṃ vissajjetvā katena
maggena pi setunāpi nāvāya pi uḷumpena pi gantuṃ na
vaṭṭati, tena vatthunā khaṇāpitāya pokkharaṇiyā ubbhito-
dakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati, anto udake
pana asati aññaṃ āgantukaudakaṃ5 vā vassodakaṃ vā
paviṭṭhaṃ vaṭṭati, kītāya yena udakena saddhiṃ kītā taṃ
āgantukam pi na vaṭṭati, taṃ vatthuṃ upanikkhepaṃ ṭha-
petvā saṅgho paccaye paribhuñjati te pi paccayā tassa na
vaṭṭanti.6 ārāmo gahito hoti so pi paribhuñjituṃ na vaṭṭati,
yadi bhūmī pi bījam pi akappiyaṃ n' eva bhūmim na phalaṃ
paribhuñjituṃ vaṭṭati, sace bhūmiṃ yeva kiṇitvā aññāni
bījāni ropitāni phalaṃ vaṭṭati, atha bījāni kiṇitvā kappiya-
bhūmiyaṃ ropitāni phalaṃ na vaṭṭati, bhūmiyaṃ nisīditum
vā nipajjituṃ vā vaṭṭati.
     sace so chaḍḍetīti yattha katthaci khipati, athāpi na chaḍ-
ḍeti sayaṃ gahetvā gacchati na vāretabbo. ne ce chaḍḍetīti
atha n' eva gahetvā gacchati na chaḍḍeti kiṃ mayhaṃ
iminā byāpārenā 'ti yena kāmaṃ pakkamati, tato yathā-
vuttalakkhaṇo rūpiyachaḍḍako sammannitabbo. yo na
chandāgatin ti ādīsu lobhavasena taṃ vatthuṃ attano vā
karonto attānaṃ vā ukkaṃsento7 chandāgatiṃ nāma gac-
--------------------------------------------------------------------------
1 Ssp. paṭilabhitvā.
2 Bp. gaḷitaṃ.
3 Bp. tiracchānagatapari-.
4 Ssp. dīpālokena ni-.
5 Bp. -kaṃ udakaṃ.
6 Ssp. vaṭṭati.
7 Bp. -santo.


[page 693]
Bhvibh_IV.18.]                Suttavibhaṅga-vaṇṇanā                     693
chati, dosavasena n' evāyaṃ mātikaṃ jānāti na vinayan ti
paraṃ apasādento dosāgatiṃ nāma gacchati, mohavasena
muṭṭhapammuṭṭhassatibhāvaṃ1 āpajjanto mohāgatiṃ nāma
gacchati, rūpiyapaṭiggāhakassa bhayena chaḍḍetuṃ avisahan-
to bhayāgatiṃ nāma gacchati, evaṃ akaronto na chandā-
gatiṃ gacchati . . . pe2 . . . na bhayāgatiṃ gacchatīti vedi-
tabbo. animittaṃ katvā ti nimittaṃ akatvā, akkhī3 nim-
mīletvā nadiyā vā papāte vā vanagahaṇe vā gūthaṃ4 viya
anapekkhena patitokāsaṃ asamannāharantena pātetabban
ti attho, evaṃ jigucchitabbe pi rūpiye bhagavā pariyāyena
bhikkhūnaṃ paribhogaṃ ācikkhi. rūpiyapaṭiggāhakassa
pana kenaci pariyāyena tato uppannapaccayaparibhogo na
vaṭṭati, yathā cāyaṃ etassa na vaṭṭati evaṃ asantasambhā-
vanāya vā kuladūsakakammena vā kuhanādīhi vā uppanna-
paccayā n' eva tassa na aññassa vaṭṭanti, dhammena samena
uppannāpi apaccavekkhitvā5 paribhuñjituṃ na vaṭṭanti.
     cattāro hi paribhogā theyyaparibhogo iṇaparibhogo dāyaj-
japaribhogo sāmiparibhogo ti tattha saṅghamajjhe pi nisī-
ditvā paribhuñjantassa dussīlassa paribhogo theyyapari-
bhogo nāma, sīlavato apaccavekkhitaparibhogo5 iṇapari-
bhogo nāma, tasmā cīvaraṃ paribhoge paribhoge pacca-
yekkhitabbaṃ, piṇḍapāto ālope ālope, tathā asokkontena
purebhattaṃ6 pacchābhattaṃ6 purimayāma-majjhimayāma7-
pacchimayāmesu c' assa8 apaccavekkhato9 aruṇo uggacchati
iṇaparibhogaṭṭhāne tiṭṭhati. senāsanam pi paribhoge pari-
bhoge paccavekkhitabbaṃ, bhesajjassa paṭiggahaṇe pi pari-
bhoge pi satipaccayatā vaṭṭati, evaṃ sante pi paṭiggahaṇe
satiṃ katvā paribhoge akarontass' eva āpatti, paṭiggahaṇe
pana satiṃ akatvā paribhoge karontassa anāpatti. catub-
bidhā hi suddhi desanāsuddhi saṃvarasuddhi pariyeṭṭhisud-
dhi10 paccavekkhaṇasuddhīti, tattha desanāsuddhi nāma
--------------------------------------------------------------------------
1 Ssp. muṭṭhappa-.
2 Bp. na dosāgatiṃ gacchati na mohāgatiṃ gacchati for . . . pe . . .
3 Bp.Ssp. akkhīni nimmiletvā.
4 Ssp. gūthakaṃ.
5 Bp. appacca-.
6 Bp.Ssp. -bhatta.
7 Bp. omits majjhimayāma.
8 Bp.Ssp. sa c' assa.
9 Bp. appa-, and adds 'va ; Ssp. also adds 'va.
10 Ssp. pariyiṭṭhi-.
     


[page 694]
694                         Samantapāsādikā                     [Bhvibh_IV.18.
pātimokkhasaṃvarasīlaṃ,1 taṃ hi desanāya sujjhanato
desanāsuddhīti vuccati, saṃvarasuddhi nāma indriyasaṃ-
varasīlaṃ, taṃ hi na pun'2 evaṃ karissāmīti cittādhiṭṭhā-
nasaṃvaren' eva sujjhanato saṃvarasuddhīti vuccati, pari-
yeṭṭhisuddhi3 nāma ājīvapārisuddhisīlaṃ, taṃ hi anesanaṃ
pahāya dhammena samena paccaye uppādentassa pariyesa-
nāya4 suddhattā pariyeṭṭhisuddhīti3 vuccati, paccavekkhaṇa-
suddhi nāma paccayaparibhogasannissitasīlaṃ, taṃ hi paṭi-
saṅkhā yoniso cīvaraṃ paṭisevatīti ādinā nayena vuttena
paccavekkhaṇena sujjhanato paccavekkhaṇasuddhīti vuccati,
tena vuttaṃ paṭiggahaṇe pana satiṃ akatvā paribhoge karon-
tassa anāpattīti. sattannaṃ sekkhānaṃ paccayaparibhogo
dāyajjaparibhogo nāma, te hi bhagavato puttā tasmā pitu-
santakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñ-
janti, kim pana te bhagavato paccaye paribhuñjanti gihīnaṃ
paccaye paribhuñjantīti. gihīhi dinnāpi bhagavatā anuññā-
tattā bhagavato santakā honti tasmā5 bhagavato paccaye
paribhuñjantīti veditabbaṃ, Dhammadāyādasuttaṃ c' ettha
sādhakaṃ. khīṇāsavānaṃ paribhogo sāmiparibhogo nāma,
te hi taṇhāya6 dāsavyaṃ atītattā sāmino hutvā paribhuñ-
janti,7 iti imesu paribhogesu sāmiparibhogo ca dāyajjapari-
bhogo ca sabbesam pi vaṭṭati, iṇaparibhogo na vaṭṭati,
theyyaparibhoge kathāy' eva n' atthi.
     apare pi cattāro paribhogā lajjiparibhogo8 alajjiparibhogo
dhammiyaparibhogo adhammiyaparibhogo ti. tattha alaj-
jino lajjinā saddhiṃ paribhogo vaṭṭati āpattiyā na kāretabbo,
lajjino alajjinā saddhiṃ yāva na jānāti tāva vaṭṭati ādito
paṭṭhāya hi alajjī nāma n' atthi, tasmā yadāssa alajjibhāvaṃ
jānāti tadā vattabbo tumhe kāyadvāre vacīdvāre ca vītik-
kamaṃ karotha taṃ appatirūpaṃ9 mā evam akatthā10 'ti,
sace anādiyitvā karoti yeva yadi tena saddhiṃ paribhogaṃ
karoti so pi alajjī yeva hoti, yo pi attano bhārabhūtena
alajjinā11 saddhiṃ paribhogaṃ karoti so pi nivāretabbo,
--------------------------------------------------------------------------
1 Ssp. pāṭi-.
2 Bp.Ssp. puna.
3 Ssp. pariyiṭṭhi-.
4 Ssp. adds yeva.
5 Ssp. adds te.
6 Ssp. taṇhā.
7 Bp. -jantīti for -janti, iti ; Ssp. -janti and omits iti.
8 Bp. lajjī-.
9 Ssp. apaṭirūpaṃ.
10 Ssp. akaritthā.
11 Bp. adds 'va.


[page 695]
Bhvibh_IV.18.]                Suttavibhaṅga-vaṇṇanā                     695
sace na oramati ayam pi alajjī yeva hoti, evaṃ eko
alajjī alajjī satam pi karoti. alajjino pana alajjinā 'va
saddhiṃ paribhoge āpatti nāma n' atthi, lajjino lajjinā
saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇa-
pāṭiyaṃ bhojanasadiso ti.1 dhammiyādhammiyaparibhogo
paccayavasen' eva veditabbo, tattha sace puggalo alajjī
piṇḍapāto2 adhammiyo ubho jegucchā, puggalo alajjī
piṇḍapāto dhammiyo puggalaṃ jigucchitvā piṇḍapāto na
gahetabbo. Mahāpaccariyaṃ pana dussīlo saṅghato ud-
desabhattādīni labhitvā saṅghass' eva deti, tāni3 yathā
dānam eva gatattā4 vaṭṭantīti vuttaṃ, puggalo lajjī piṇḍa-
pāto adhammiyo piṇḍapāto jeguccho na gahetabbo, puggalo
lajjī piṇḍapāto pi dhammiyo vaṭṭati.
     apare dve paggahā dve ca paribhogā, lajjipaggaho5 alajji-
paggaho dhammaparibhogo āmisaparibhogo ti. tattha alaj-
jino6 lajjiṃ paggahetuṃ vaṭṭati, na so āpattiyā kāretabbo,
sace pana lajjī alajjiṃ paggaṇhāti anumodanāya ajjhesati
dhammakathāya ajjhesati kulesu upatthambheti itaro pi
amhākaṃ ācariyo īdiso ca īdiso cā 'ti tassa parisatiṃ vaṇṇaṃ
bhāsati ayaṃ sāsanaṃ osakkāpeti antaradhāpetīti veditabbo.
dhammaparibhogāamisaparibhogesu pana yattha āmisapari-
bhogo vaṭṭati tattha dhammaparibhogo pi vaṭṭati, yo pana
koṭiyaṃ ṭhito gaṇtho tassa puggalassa accayena nassissati
taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ, ta-
trīdaṃ vatthu, mahābhaye kira ekass' eva bhikkhuno Mahā-
niddeso paguṇo ahosi, atha catunikāyika-Tissattherassa upaj-
jhāyo Mahātipiṭakatthero nāma Mahārakkhittheraṃ āha:
āvuso Mahārakkhita etassa santike Mahāniddesaṃ gaṇhā-
hīti, pāpo kirāyaṃ bhante na gaṇhāmīti, gaṇh' āvuso ahaṃ
te santike nisīdissamīti, sādhu bhante tumhesu nisinnesu
gaṇhissāmīti7 paṭṭhapetvā rattindivaṃ nirantaraṃ pariyā-
puṇanto osāpanadivase8 heṭṭhā mañce itthiṃ disvā bhante
sutaṃ yeva me pubbe sac' āhaṃ evaṃ jāneyyaṃ na īdisassa
santike dhammaṃ pariyāpuṇeyyan ti āha. tassa pana
--------------------------------------------------------------------------
1 Ssp. omits ti.
2 Bp.Ssp. add pi.
3 Bp.Ssp. etāni.
4 Bp. gahitattā.
5 Bp. lajjī.
6 Bp. -nā.
7 Ssp. uggaṇh-.
8 Bp.Ssp. osānadivase.


[page 696]
696                         Samantapāsādikā                     [Bhvibh_IV.19.
santike bahū mahāttherā uggaṇhitvā Mahāniddesaṃ patiṭ-
ṭhāpesuṃ.
     rūpiye rūpiyasaññīti ettha sabbam pi jātarūparajataṃ
rūpiyasaṅgaham eva gatan ti veditabbaṃ, rūpiye vematiko
ti vuvaṇṇaṃ nu kho kharapattaṃ nu kho ti ādinā nayena
saṃsayajāto. rūpiye arūpiyasaññīti suvaṇṇādīsu kharapat-
tādisaññī. api ca puññakāmā rājorodhādayo bhattakhajjaka-
gandhapiṇḍādīsu pakkhipitvā hiraññasuvaṇṇaṃ denti, coḷa-
bhikkhāya carantānaṃ dasante baddhakahāpaṇādīhi yeva
saddhiṃ coḷakāni denti, bhikkhū bhattādisaññāya vā coḷa-
kasaññāya vā paṭigaṇhanti1 evaṃ rūpiye arūpisaññī rūpiyaṃ
paṭigaṇhatīti2 veditabbo, patigaṇhantena3 pana imasmiṃ
gehe idaṃ laddhan ti sallakkhetabbaṃ, yena hi asatiyā
dinnaṃ hoti so satiṃ labhitvā4 puna āgacchati, ath' assa
vattabbaṃ tava coḷakaṃ5 passāhīti, sesam ettha uttānat-
tham eva. samuṭṭhānādīsu chasamuṭṭhānaṃ,6 siyā kiriyā
gahaṇena7 āpajjanato, siyā akiriyā8 paṭikkhepassa akaraṇato,
rūpiyāññavādakaupassutisikkhāpadāni hi tīṇi ekaparic-
chedāni, nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kā-
yakammaṃ9 vacīkammaṃ ticittaṃ tivedanan ti. rūpiyasik-
khāpadavaṇṇanā niṭṭhitā.10
     Tena samayenā 'ti rūpiyavohārasikkhāpadaṃ.11 tattha
nānappakārakan ti katākatādivasena anekavidhaṃ. rūpiya-
saṃvohāran11 ti jātarūparajataparivattanaṃ. samāpajjantīti
paṭiggahaṇass' eva paṭikkhittattā12 paṭiggahitaparivattane
dosaṃ apassantā karonti, sīsūpagan ti ādīsu sīsaṃ upagac-
chatīti sīsūpagaṃ, potthakesu pana sīsūpakan ti likhitaṃ,
yassa kassaci sīsālaṅkārass' etaṃ adhivacanaṃ, esa nayo sab-
battha. katena katan ti ādīsu suddho rūpiyasaṃvohāro11,
yeva. rūpiye rūpiyasaññīti ādimhi purimasikkhāpade vutta-
vatthūsu nissaggiyavatthunā nissaggiyavatthuṃ cetāpen-
--------------------------------------------------------------------------
1 Bp.Ssp. paṭiggaṇhanti.
2 Bp. gaṇhātiti ; Ssp. paṭiggaṇhātīti.
3 Bp.Ssp. paṭiggaṇh-.
4 Bp.Ssp. paṭilabhitvā.
5 Ssp. colakaṃ.
6 Ssp. chassamu-.
7 Bp. kriyaṃ karaṇena.
8 Bp. akriyaṃ.
9 Bp. -kamma.
10 Bp.Ssp. sikkhāpaṃ niṭṭhitaṃ.
11 Bp. rūpiyasaṃvohā- ; Ssp. rūpiyasavyohā-.
12 Ssp. paṭikkhitattā.


[page 697]
Bhvibh_IV.19.]                Suttavibhaṅga-vaṇṇanā                     697
tassa mūlagahaṇe purimasikkhāpadena nissaggiyaṃ pācit-
tiyaṃ, aparāparaṃ1 parivattane iminā nissaggiyapācittiyam2
eva, nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavat-
thuṃ vā cetāpentassa3 pi es' eva nayo. yo hi ayaṃ arūpiye
rūpiyasaññī rūpiyaṃ cetāpetīti ādi dutiyo tiko vutto tassā-
nulomattā avutto pi ayam aparo4 rūpiye rūpiyasaññī arū-
piyaṃ cetāpetīti ādi tiko veditabbo, attano vā hi arūpiyena
parassa rūpiyaṃ cetāpeyya attano vā rūpiyena parassa arū-
piyaṃ ubhayathāpi rūpiyasaṃvohāro5 kato yeva hoti, tasmā
pāḷiyaṃ6 ekantena rūpiyapakkhe eko yeva tiko vutto ti.
dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa mū-
lagahaṇe7 purimasikkhāpadena dukkaṭaṃ, pacchāparivat-
tane8 iminā nissaggiyapācittiyaṃ,2 garukassa cetāpitattā
dukkaṭavatthunā dukkatavatthum eva kappiyavatthuṃ vā
cetāpentassa mūlagahaṇe7 purimasikkhāpadena dukkaṭaṃ,
pacchāparivattane pi iminā dukkaṭam eva, kasmā, akap-
piyavatthunā cetāpitattā. Andhakaṭṭhakathāyaṃ pana sace
kayavikkayaṃ samāpajjeyya nissaggiyaṃ pācittiyan ti bhā-
sitaṃ taṃ dubbhāsitaṃ, kasmā, na hi dānagahaṇato9 añño
kayavikkayo nāma atthi, kayavikkayasikkhāpadañ ca kap-
piyavatthunā kappiyavatthuparivattanam10 eva sandhāya
vuttaṃ, tañ ca kho aññatra sahadhammikehi, idaṃ sikkhā-
padaṃ rūpiyena ca rūpiyārūpiyacetāpanaṃ arūpiyeṇa ca
rūpiyacetāpanaṃ dukkaṭavatthunā pana dukkaṭavatthuno
cetāpanaṃ n' eva idha na tattha pāḷiyaṃ6 vuttaṃ, na c'
ettha anāpatti bhavituṃ arahati, tasmā yath' eva dukkaṭa-
vatthuno paṭiggahaṇe dukkaṭaṃ tath' eva tassa vā tena vā
cetāpane pi dukkaṭaṃ yuttan ti bhagavato adhippāyaññūhi
vuttaṃ. kappiyavatthunā pana nissaggiyavatthuṃ cetā-
pentassa mūlagahaṇe11 purimasikkhāpadena anāpatti pacchā
parivattane iminā nissaggiyapācittiyaṃ,12 vuttaṃ h' etaṃ
arūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācit-
--------------------------------------------------------------------------
1 Bp. -para.
2 Ssp. -ggiyaṃ pāci-.
3 Ssp. -ssā.
4 Bp. adds pi.
5 Ssp. sabyohāro.
6 Ssp. pāliyaṃ.
7 Bp. mūlaggahaṇe.
8 Bp. adds pi.
9 Bp. dānagga-.
10 Ssp. -vatthum pariva-.
11 Bp. mūlagga-.
12 Bp.Ssp. -ggiyaṃ pāci-.


[page 698]
698                         Samantapāsādikā                     [Bhvibh_IV.19.
tiyan ti, ten' eva1 dukkaṭavatthuṃ cetāpentassa mūlapaṭig-
gahaṇe tath' eva anāpatti, pacchāparivattane iminā dukka-
ṭaṃ, kasmā, akappiyassa cetāpitattā. kappiyavatthunā pana
kappiyavatthuṃ aññatra sahadhammikehi cetāpentassa mū-
lagahaṇe2 purimasikkhāpadena anāpatti, pacchāparivattane
upari kayavikkayasikkhāpadena nissaggiyaṃ3 pācittiyaṃ,
kayavikkayaṃ mocetvā gaṇhantassa upari sikkhāpadena pi
anāpatti vaḍḍhiṃ payojentassa dukkaṭaṃ.
     imassa ca rūpiyasaṃvohārassa4 garubhāvadīpakaṃ idaṃ
pattacatukkaṃ veditabbaṃ, yo hi rūpiyaṃ uggaṇhitvā tena
ayabījaṃ samuṭṭhāpeti, taṃ koṭṭhāpetvā tena lohena pattaṃ
kāreti ayaṃ patto mahāakappiyo nāma na sakkā kenaci
upāyena kappiyo kātuṃ, sace hi taṃ vināsetvā thālakaṃ
kāreti tam pi akappiyaṃ, vāsiṃ kāreti tāya chinnaṃ danta-
kaṭṭham pi akappiyaṃ, balisaṃ5 kāreti tena māritā mac-
chāpi akappiyā, vāsiphalaṃ tāpetvā udakaṃ vā khīraṃ vā
uṇhāpeti tam pi akappiyam eva. yo pana rūpiyaṃ uggaṇ-
hitvā tena pattaṃ kiṇāti ayam pi patto akappiyo, pañcannam
pi sahadhammikānaṃ na kappatīti Mahāpaccariyaṃ vuttaṃ,
sakkā pana kappiyo kātuṃ so hi mūle mūlasāmikānaṃ patte
ca pattasāmikānaṃ dinne kappiyo hoti, kappiyabhaṇḍaṃ
datvā gahetvā paribhuñjituṃ vaṭṭati. yo pi rūpiyaṃ uggaṇ-
hāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā
pattaṃ disvā ayaṃ mayhaṃ ruccatīti vadati, kappiyakārako
ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayaṃ6 patto
kappiyavohārena gahito pi dutiyapattasadiso yeva, mūlassa
sampaṭicchitattā akappiyo,7 kasmā, sesānaṃ na kappatīti.
mūlassa anissaṭṭhattā. yo pana rūpiyaṃ asampaṭicchitvā
therassa pattaṃ kiṇitvā8 dehīti pahitakappiyakārakena sad-
dhiṃ kammārakulaṃ gantvā pattaṃ disvā ime kahāpaṇe
gahetvā imam dehīti kahāpaṇe dāpetvā gahito ayaṃ patto
etass' eva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ
pana vaṭṭati mūlassa asampaṭicchitattā. Mahāsummatthe-
rassa kira upajjhāyo Anuruddhatthero nāma ahosi. so attano
--------------------------------------------------------------------------
1 Bp.Ssp. insert kappiyavatthunā.
2 Bp. mūlagga-.
3 Bp. -ggiya.
4 Ssp. -sabyohā-.
5 Bp. baḷisaṃ.
6 Ssp. adds pi.
7 Ssp. adds 'va.
8 Ssp. kīṇitvā.


[page 699]
Bhvibh_IV.20.]                Suttavibhaṅga-vaṇṇanā                     699
evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji. ti-
piṭaka-Cūḷanāgattherassa pi saddhivihārikānaṃ evarūpo patto
ahosi, taṃ thero1 sappissa pūrāpetvā saṅghassa nissajjā-
pesīti, idaṃ akappiyapattacatukkaṃ. sace pana rūpiyaṃ
asampaṭicchitvā therassa pattaṃ kiṇitvā2 dehīti pahita-
kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ
disvā ayaṃ mayhaṃ ruccatīti vā im' āhaṃ gahessāmīti vā
vadati, kappiyakārako 'va3 taṃ rūpiyaṃ datvā kammāraṃ
saññāpeti ayaṃ patto sabbakappiyo buddhānam pi pari-
bhogāraho ti.4 arūpiye rūpiyasaññīti kharapattādīsu suvaṇ-
ṇādisaññī. āpatti dukkaṭassā 'ti sace tena arūpiyaṃ cetā-
peti dukkaṭāpatti hoti, es' eva nayo vematike, arūpiyasañ-
ñissa pana pañcahi sahadhammikehi saddhiṃ idaṃ gahetvā
idaṃ5 detha 'ti kayavikkayaṃ karontassāpi anāpatti. se-
saṃ uttānam eva, chasamuṭṭhānaṃ kiriyā nosaññāvimok-
khaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedanan ti. rūpiyasaṃvohārasikkhāpadavaṇṇanā
niṭṭhitā.
     Tena samayenā 'ti kayavikkayasikkhāpadaṃ. tattha
katīhi6 pi tyāyan ti kati te ayaṃ. hikāro pan' ettha pada-
pūraṇo, pikāro garahāyaṃ. ayaṃ dubbalasaṅghāṭī7 tava
katidivasāni bhavissatīti attho, athavā katiham pi tyāyan ti
pi pāṭho, tattha katihan ti kati ahāni kati divasānīti vuttaṃ
hoti, sesaṃ vuttanayam eva. katīhi6 pi myāyan ti idam pi
eten' eva nayena veditabbaṃ. gihī8 pi naṃ gihissā 'ti ettha
nan ti nām' atthe nipāto, gihī8 nāma gihissa 'ti vuttaṃ hoti.
nānappakārakan ti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena
anekavidhaṃ, ten' ev' assa padabhājane cīvaraṃ ādiṃ katvā
dasikasuttapariyosānaṃ kappiyabhaṇḍam eva dassitaṃ, akap-
piyabhaṇḍaparivattanaṃ hi kayavikkayasaṅgahaṃ na gac-
chati. kayavikkayan ti kayañ c' eva vikkayañ ca. iminā
imaṃ dehīti ādinā hi9 nayena parassa kappiyabhaṇḍaṃ gaṇ-
hanto kayaṃ āpajjati,10 attano kappiyabhaṇḍaṃ dento vik-
--------------------------------------------------------------------------
1 Bp. adds pi.
2 Ssp. kīṇitvā.
3 Ssp. ca.
4 Ssp. omits ti.
5 Bp. imaṃ.
6 Bp. katihi.
7 Bp.Ssp. dubbalā-.
8 Bp. gihi ; Ssp. adds pi.
9 Ssp. omits hi.
10 Bp.Ssp. samāpajjati.


[page 700]
700                         Samantapāsādikā                     [Bhvibh_IV.20.
kayaṃ. ajjhācaratīti adhibhavitvā carati, vītikkamavācaṃ
bhāsatīti attho. yato kayitañ ca hoti vikkitañ1 cā 'ti yadā
kayitañ ca hoti parabhaṇḍaṃ attano hatthagataṃ karontena
vikkitañ2 ca attano bhaṇḍaṃ parahatthagataṃ karontena,
iminā iman ti ādivacanānurūpato pana pāṭhe paṭhamaṃ
attano bhaṇḍaṃ dassitaṃ.
     nissajjitabban ti evaṃ parassa hatthato 3kayavikkaya-
vasena gahitaṃ kappiyaṃ bhaṇḍaṃ3 nissajjitabbaṃ. ayaṃ
hi kayavikkayo ṭhapetvā pañcasahadhammike avasesehi
gihīhi4 pabbajitehi antamaso mātāpitūhi pi saddhiṃ na vaṭ-
ṭati. tatrāyaṃ vinicchayo, vatthena vā vatthaṃ hotu bhat-
tena vā bhattaṃ5 yaṃ kiñci kappiyaṃ iminā imaṃ dehīti
vadati dukkaṭaṃ, evaṃ vatvā mātuyāpi attano bhaṇḍaṃ
deti dukkaṭaṃ, iminā imaṃ dehīti vutto vā imaṃ dehi imaṃ
te dassāmīti vatvā vā mātuyāpi bhaṇḍaṃ attanā6 gaṇhāti
dukkaṭaṃ, attano bhaṇḍe7 parahatthaṃ parabhaṇḍe ca
attano hatthaṃ sampatt enissaggiyaṃ. mātaraṃ8 pana pi-
taraṃ vā imaṃ dehīti vadato viññatti na hoti, imaṃ gaṇ-
hāhīti dadato9 saddhādeyyavinipātanaṃ na hoti, aññāta-
kaṃ imaṃ dehīti vadato viññatti hoti imaṃ gaṇhāhīti da-
dato9 saddhādeyyavinipātanaṃ,10 iminā imaṃ dehīti kaya-
vikkayaṃ āpajjato nissaggiyaṃ. tasmā kappiyabhaṇḍaṃ
parivattantena mātāpitūhi pi11 saddhiṃ kayavikkayaṃ aññā-
takehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ.
tatrāyaṃ parivattanā12 vidhi, bhikkhussa pātheyyataṇḍulā
honti, so antarāmagge bhattahatthaṃ13 purisaṃ disvā amhā-
kaṃ taṇḍulā atthi na ca no imehi attho bhattena pana attho
ti vadati, puriso taṇḍule gahetvā bhattaṃ deti vaṭṭati, tisso
pi āpattiyo na honti, antamaso nimittakammamattam pi na
hoti, kasmā mūlassa atthitāya, parato ca vuttam eva idaṃ
amhākaṃ atthi amhākañ ca iminā ca iminā ca attho ti bha-
ṇatīti, yo pana evaṃ akatvā iminā imaṃ dehīti parivatteti
--------------------------------------------------------------------------
1 Bp.Ssp. vikkī.-
2 Bp. vikkītañ ; Ssp. vikkayitañ.
3-3 Bp. kayavasena gahitakappiyabhaṇḍaṃ ; Ssp. kayavikkayavasena
     gahitaṃ kappiyabhaṇḍaṃ.
4 Bp.Ssp. gihi.
5 Bp. adds hotu.
6 Ssp. attano.
7 Bp. adds ca.
8 Bp. adds vā.
9 Bp.Ssp. vadato.
10 Bp.Ssp. add hoti.
11 Bp.Ssp. omit pi.
12 Bp.Ssp. -ttana.
13 Ssp. -hattha.


[page 701]
Bhvibh_IV.20.]                Suttavibhaṅga-vaṇṇanā                     701
yathā vatthukam eva. vighāsādaṃ disvā imaṃ odanaṃ
bhuñjitvā rajanaṃ vā dārūṇi vā āharā 'ti vadati1 rajanajal-
ligaṇanāya2 dārugaṇanāya ca nissaggiyāni honti, imaṃ
odanaṃ bhuñjitvā idaṃ3 nāma karothā 'ti dantakārakādīhi
sippikehi dhammakarakādīsu4 taṃ taṃ parikkhāraṃ kāreti
rajakehi vā vatthaṃ dhovāpeti yathāvatthukam eva, nahāpi-
tena kese chindāpeti kammakarehi navakammaṃ kāreti
yathāvatthukam eva. sace pana idaṃ bhattaṃ bhuñjitvā
idaṃ karothā 'ti na vadati idaṃ3 bhattaṃ bhuñja bhutto 'si
bhuñjasi5 bhuñjissasi idaṃ3 nāma karohīti vadati vaṭṭati,
ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmi-
sodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ
nissajjitabbaṃ nāma n' atthi. Mahāaṭṭhakathāyaṃ pana
daḷhaṃ katvā vuttattā na sakkā etaṃ6 paṭikkhipituṃ tasmā
yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācitti-
yaṃ deseti evaṃ idhāpi desetabbaṃ.
     kayavikkaye kayavikkayasaññīti ādimhi yo kayavikkayaṃ
samāpajjati so tasmiṃ kayavikkayasaññī vā bhavatu vema-
tiko vā na kayavikkayasaññī vā nissaggiyapācittiyam7 eva,
mūlatike8 dvīsu padesu dukkaṭam evā 'ti evam attho daṭṭhab-
bo. agghaṃ pucchatīti ayaṃ tava patto kiṃ agghatīti puc-
chati, idaṃ nāmā 'ti vutte pana sace tassa kappiyabhaṇḍaṃ
mahagghaṃ hoti evañ ca naṃ paṭivadati upāsaka mama idaṃ
vatthuṃ9 mahagghaṃ tava pattaṃ aññassa dehīti, taṃ sutvā
itaro aññaṃ thālakam pi dassāmīti vadati gaṇhituṃ vaṭṭati,
idaṃ3 amhākaṃ atthīti vuttalakkhaṇe patati,10 sace so patto
mahaggho bhikkhuno vatthū9 appagghaṃ pattasāmiko11 c'
assa appagghabhāvaṃ na jānāti patto na gahetabbo, mama
vatthuṃ9 appagghan ti ācikkhitabbaṃ mahagghabhāvaṃ
ñatvā vañcetvā gaṇhanto hi bhaṇḍaṃ12 agghāpetvā kāre-
tabbataṃ āpajjati, sace pattasāmiko11 hotu bhante sesaṃ
mama puññaṃ bhavissatīti deti vaṭṭati.
--------------------------------------------------------------------------
1 Ssp. deti.
2 Bp.Ssp. rajanachalli-, and Ssp. adds ca.
3 Bp. imaṃ.
4 Bp.Ssp. dhama- for dhamma-.
5 Ssp. omits bhuñjasi.
6 Bp. taṃ.
7 Ssp. -ggiyaṃ pācittiyaṃ.
8 Bp.Ssp. cūḷattike.
9 Bp.Ssp. vatthu.
10 Ssp. pati.
11 Ssp. pattassā-.
12 Bp. gahitabhaṇḍaṃ.


[page 702]
702                         Samantapāsādikā                     [Bhvibh_IV.21.
     kappiyakārakassa ācikkhatīti yassa hatthato bhaṇḍaṃ
gaṇhāti taṃ ṭhapetvā aññaṃ antamaso tassa puttabhāti-
kam1 pi kappiyakārakaṃ katvā iminā idaṃ2 nāma gahetvā
dehīti vadati3 ācikkhati, so ce cheko hoti punappunaṃ
apanetvā vivadetvā gaṇhāti4 tuṇhībhūtena ṭhātabbaṃ, no
ce cheko hoti na jānāti gahetuṃ vāṇijako5 taṃ vañceti mā
gaṇhā 'ti vattabbo. idaṃ amhākan ti ādimhi idaṃ paṭigga-
hitatelaṃ6 vā sappi vā amhākaṃ atthi amhākañ ca aññena
apaṭiggahitakena7 attho ti bhaṇati, sace so taṃ gahetvā
aññaṃ deti paṭhamaṃ attano telaṃ na mināpetabbaṃ,
kasmā, nāḷiyamhi8 avasiṭṭhatelaṃ9 hoti taṃ pacchā minan-
tassa apaṭiggahitakaṃ7 dūseyyā 'ti, sesaṃ uttānam eva.
chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇ-
ṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan
ti. kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
                     niṭṭhito ca dutiyo vaggo.
     Tena samayenā 'ti pattasikkhāpadaṃ. tattha pattavaṇijjan
ti gāmanigamādīsu vicarantā pattavaṇijjaṃ vā karissanti.
āmattikāpaṇaṃ vā ti amattāni vuccanti bhājanāni, tāni yesaṃ
bhaṇḍaṃ10 te āmattikā, āmattikānaṃ11 āpaṇaṃ āmattikā-
paṇaṃ, kulālabhaṇḍavāṇijjakāpaṇan12 ti attho. tayo pattassa
vaṇṇā ti tīṇi pattassa pamāṇāni. aḍḍhāḷhakodanaṃ gaṇhātīti
Magadha-nāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ odanaṃ gaṇhāti,
Magadha-nāḷi nāma aḍḍhaterasapalā13 hotīti Andhakāṭṭha-
kathāyaṃ14 vuttaṃ, Sīhaḷadīpe15 pakatināḷi mahantā Damiḷa-
nāḷi khuddikā16 Magadha-nāḷi pamāṇayuttā, tāya Magadha-
nāḷiyā diyaḍḍhanāḷi ekā Sīhaḷa-nāḷi hotīti Mahāaṭṭhakathā-
yaṃ vuttaṃ, catubhāgaṃ17 odanan18 ti odanassa catuttha-
bhāgappamāṇaṃ odanaṃ,18 taṃ hatthahāriyassa muggasū-
--------------------------------------------------------------------------
1 Bp.Ssp. -bhātukam.
2 Bp. imaṃ.
3 Bp.Ssp. omit vadati.
4 Bp. gaṇhāti.
5 Bp. vāṇijjako.
6 Ssp. -hitaṃ telaṃ.
7 Bp. appaṭi-.
8 Ssp. telanāḷi-.
9 Ssp. -siṭṭhaṃ telaṃ.
10 Bp. bhaṇḍāni ; Ssp. bhaṇḍan ti te for bhaṇḍaṃ te.
11 Bp. inserts tesaṃ before this.
12 Ssp. -vānija-.
13 Ssp. -pallā.
14 Bp.Ssp. -kaṭṭha-.
15 Bp. -dīpake.
16 Bp.Ssp. khuddakā.
17 Ssp. -bhaga.
18 Bp. khādanan ; Ssp. khādanīyan.


[page 703]
Bhvibh_IV.21.]                Suttavibhaṅga-vaṇṇanā                     703
passa vasena veditabbaṃ. tadūpiyaṃ1 byañjanan ti tassa
odanassa anurūpaṃ macchamaṃsasākaphalakaḷīrādi byañ-
janaṃ, tatthāyaṃ2 vinicchayo, anupahatapurāṇasālitaṇḍulā-
naṃ sukoṭṭhitaparisuddhānaṃ3 dve Magadha-nāḷiyo gahetvā
tehi taṇḍulehi anuttaṇḍulam akiliṇṇam4 apiṇḍitaṃ suvisa-
daṃ5 kundamakularāsisadisaṃ6 avassāvitodanaṃ pacitvā
niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhā-
gappamāṇo nātighaṇo nātitanuko hatthahāriyo sabbasaṃ-
bhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa
ālopassa anurūpaṃ yāvacarimālopapahonakaṃ7 macchamaṃ-
sādibyañjanaṃ pakkhipitabbaṃ, sappitelasakkarasakañjikā-
dīni8 pana gaṇanūpagāni na honti tāni hi odanagatikān'
eva, n' eva hāpetuṃ na vaḍḍhetuṃ sakkonti, evam etaṃ
sabbam pi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhi-
marājisamaṃ titthati suttena vā hīrena vā chindantassa sut-
tassa vā hīrassa9 vā heṭṭhimantaṃ phusati ayaṃ ukkaṭṭho
nāma patto, sace taṃ rājiṃ atikkamma thūpikataṃ10 tiṭ-
ṭhati ayaṃ ukkaṭṭhomako nāma patto, sace taṃ rājiṃ na
sampāpuṇāti antogatam eva hoti ayaṃ ukkaṭṭhukkaṭṭho nā-
ma patto. nāḷikodanan ti Magadha-nāḷiyā ekāya taṇḍula-
nāḷiyā odanaṃ. patthodanan ti Magadha-nāḷiyā upaḍḍhanā-
ḷikodanaṃ. sesaṃ vuttanayen' eva veditabbaṃ, ayaṃ pana
nāmamatte viseso. sace nāḷikodanādi sabbam pi pakkhittaṃ
vuttanayen' eva heṭṭhimarājisamaṃ tiṭṭhati ayaṃ majjhimo
nāma patto, sace taṃ rājiṃ atikkamma thūpikataṃ10 tiṭṭhati
ayaṃ majjhimomako nāma patto, sace taṃ rājiṃ na sampa-
puṇāti antogatam eva hoti ayaṃ majjhimukkaṭṭho nāma
patto, sace patthodanādi sabbam pi pakkhittaṃ heṭṭhimarā-
jisamaṃ tiṭṭhati ayaṃ omako nāma patto, sace taṃ rājiṃ
atikkamma thūpikataṃ tiṭṭhati ayaṃ omakomako nāma
patto, sace taṃ rājiṃ na sampāpuṇāti antogatam eva hoti
--------------------------------------------------------------------------
1 Bp.Ssp. tadupiyaṃ.
2 Bp.Ssp. tatrāyaṃ.
3 Bp. sukoṭṭitasuparisu- ; Ssp. sukoṭṭitaparisu-.
4 Bp. akiliṇṇaṃ.
5 Ssp. suvisuḍḍhaṃ.
6 Bp. -makuḷa- ; Ssp. kuṇḍama-.
7 Bp. -lopappahona- ; Ssp. yāvaparamālopapahona-.
8 Bp.Ssp. sappitelatakkarasa-.
9 Ssp. hirassa.
10 Bp.Ssp. thūpī-, sic passim.


[page 704]
704                         Samantapāsādikā                     [Bhvibh_IV.21.
ayaṃ omakukkaṭṭho nāma patto ti, evam ete nava pattā,1
tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako ca, tato
ukkaṭṭho apatto omako apatto ti idaṃ hi ete sandhāya vut-
taṃ. ukkaṭṭhukkaṭṭho ti ettha ukkaṭṭhato ukkaṭṭhattā tato
ukkaṭṭho apatto2 ti vutto, omakomako ca omakato omakattā
tato omako apatto ti vutto, tasmā ete bhājanaparibhogena
paribhuñjitabbā na adhiṭṭhānūpagā na vikappanūpagā, itare
pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā,
evaṃ akatvā taṃ dasāhaṃ atikkāmayato3 nissaggiyaṃ
pācittiyaṃ.4 taṃ sattavidham pi pattaṃ dasāhaparamaṃ
kālaṃ atikkāmayato nissaggiyaṃ pācittiyan ti.5 nissaggiya-
pattaṃ6 anissajitvā7 paribhuñjatīti yāguṃ pivitvā dhote
dukkaṭaṃ khajjakaṃ khāditvā bhattaṃ bhuñjitvā dhote
dukkaṭan ti evaṃ payoge payoge dukkaṭaṃ.8
     anāpatti anto dasāhaṃ adhiṭṭheti vikappetīti ettha pana
pamāṇayuttassāpi adhiṭṭhānavikappanūpagattaṃ9 evaṃ ve-
ditabbaṃ, ayo patto pañcahi pākehi mattikāpatto dvīhi
pākehi pakko adhiṭṭhānūpago10 ubho pi yaṃ mūlaṃ dātabbaṃ
tasmiṃ dinne yeva, sace eko pi pāko ūno hoti kākaṇikamat-
tam pi vā mūlaṃ adinnaṃ na adhiṭṭhānūpago,11 sace12 patta-
sāmiko13 vadati yadā tumhākaṃ mūlaṃ bhavissati tadā
dassatha adhiṭṭhahitvā paribhuñjathā 'ti n' eva adhiṭṭhānū-
pago11 hoti, pākassa hi ūnattā pattasaṅkhyaṃ14 na gacchati,
mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ
na upeti aññass' eva santako hoti, tasmā pāke ca mūle ca
niṭṭhite yeva adhiṭṭhānūgago11 hoti, yo adhihānūpago yeva15
vikappanūpago so hatthaṃ āgato pi anāgato pi adhiṭṭhā-
tabbo vikappetabbo.16 yadi hi pattakārako mūlaṃ labhitvā
sayaṃ vā dātukāmo hutvā ahaṃ bhante tumhākaṃ pattaṃ
katvā asukadivase nāma pacitvā ṭhapessāmīti vadati, bhik-
khu ca tena paricchinnadivasato dasāhaṃ atikkāmeti nissag-
--------------------------------------------------------------------------
1 Ssp. adds veditabbā.
2 Bp. āpatto.
3 Bp. atikkama-.
4 Ssp. adds ti.
5 Ssp. omits ti.
6 Bp.Ssp. -ggiyaṃ pattaṃ.
7 Bp.Ssp. -jjitvā.
8 Bp. adds ti.
9 Bp. -nupagattaṃ.
10 Bp. -upago.
11 Bp. -upago, sic passim.
12 Bp. adds pi.
13 Ssp. -ssāmiko.
14 Bp. saṅkhaṃ.
15 Bp. Ssp. sveva.
16 Ssp. adds vā.


[page 705]
Bhvibh_IV.21.]                Suttavibhaṅga-vaṇṇanā                     705
giyaṃ pācittiyaṃ, sace pana pattakārako ahaṃ tumhākaṃ
pattaṃ katvā pacitvā sāsanaṃ pesessāmīti vatvā tath' eva
karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti
añño disvā vā sutvā vā tumhākaṃ bhante patto niṭṭhito ti
āroceti, etassa ārocanaṃ nappamāṇaṃ1 yadā pana tena
pesite2 yeva āroceti tassa vacanaṃ sutadivasato paṭṭhāya
dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. sace pat-
takārako ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hat-
the pahinissāmīti3 vatvā tath' eva karoti, pattaṃ gahetvā
āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti
añño koci bhaṇati api bhante adhunāgato4 patto sundaro ti,
kuhiṃ āvuso patto ti, itthannāmassa hatthe pesito ti, etassa
pi vacanaṃ na ppamāṇaṃ, yadā pana so bhikkhu pattaṃ
deti laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissag-
giyaṃ pācittiyaṃ, tasmā dasāhaṃ anatikkametvā5 'va
adhiṭṭhātabbo vikappetabbo 'va.6 tattha dve pattassa
adhiṭṭhānā kāyena vā adhiṭṭhāti vācāya vā adhiṭṭhāti, tesaṃ
vasena adhiṭṭhahantena imaṃ pattaṃ paccuddharāmīti vā
etaṃ pattaṃ paccuddharāmīti vā evaṃ sammukhe vā param-
mukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā
datvā navaṃ7 pattaṃ yattha katthaci ṭhitaṃ hatthena parā-
masitvā imaṃ pattaṃ adhiṭṭhāmīti cittena ābhogaṃ katvā
kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo, vacī-
bhedaṃ katvā vācāya vā adhiṭṭhātabbo, tatra duvidhaṃ
adhiṭṭhānaṃ sace hatthapāse hoti imaṃ pattaṃ adhiṭṭhā-
mīti vācā bhinditabbā, atha antogabbhe vā uparipāsāde vā
sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā etaṃ
pattaṃ adhiṭṭhāmīti vācā bhinditabbā. adhiṭṭhahantena
pana ekakena adhiṭṭhātum pi vaṭṭati; aññassa santike adhiṭ-
ṭhātum pi vaṭṭati, aññassa santike ayam ānisaṃso sac' assa
adhiṭṭhito nu kho me no ti vimati uppajjati itaro sāretvā
vimatiṃ chindissati, sace koci dasapatte labhitvā sabbe8
attanā 'va paribhuñjitukāmo hoti na sabbe adhiṭṭhātabbā,
ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā
--------------------------------------------------------------------------
1 Bp. pamā-.
2 Bp.Ssp. pesito.
3 Bp.Ssp. pahiṇi-.
4 Bp.Ssp. adhunā āgato.
5 Bp. -kkāmetvā ; Ssp. -kkamitvā.
6 Bp.Ssp. vā for 'va.
7 Ssp. nava.
8 Bp.Ssp. add 'va.


[page 706]
706                         Samantapāsādikā                     [Bhvibh_IV.21.
añño adhiṭṭhātabbo, etena1 upāyena vassasatam pi pari-
harituṃ sakkā. evaṃ appamattassa bhikkhuno siyā adhiṭ-
ṭhānavijahanan ti. siyā,2 sace hi ayaṃ pattaṃ aññassa vā
deti vibbhamati vā sikkhaṃ vā paccakkhāti kālaṃ vā karoti
liṅgaṃ vāssa parivattati paccuddharati vā patto3 vā chiddo4
hoti adhiṭṭhānaṃ vijahati.
     vuttañ c'5 etaṃ:--
          dinnavibbhannapaccakkhā6 kālakiriyakatena7 ca,
          liṅgapaccuddharā c' eva chiddena bhavati sattaman ti.
     coraharaṇavissāsagāhehi8 pi vijahati yeva. kittakena
chiddena adhiṭṭhānaṃ bhijjati. yena kaṅgusitthaṃ nik-
khamati c' eva pavisati ca, idaṃ hi sattannaṃ dhaññānaṃ
lāmakadhaññasitthaṃ tasmiṃ ayacuṇṇena vā āṇiyā vā
paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo,
ayaṃ tāva anto dasāhaṃ adiṭṭheti vikappetīti ettha adhiṭ-
ṭhāne vinicchayo.
     vikappane pana dve vikappanā sammukhā vikappanā
parammukhā vikappanā ca, kathaṃ sammukhā vikappanā
hoti. pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañ
ca ñatvā imaṃ pattan ti vā ime patte ti vā etaṃ pattan ti vā
ete patte ti vā vatvā tuyhaṃ vikappemīti vattabbaṃ. ayam
ekā sammukhā vikappanā. ettāvatā nidhetuṃ vaṭṭati pari-
bhuñjituṃ pana9 vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati,
mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpacca-
yaṃ vā karohīti evaṃ pana vutte paccuddhāro nāma hoti,
tato ppabhūti10 paribhogādayo pi vaṭṭanti. aparo nayo:--
tath' eva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhā-
vañ ca ñatvā tass' eva bhikkhuno santike imaṃ pattan ti vā
ime patte ti vā etaṃ pattan ti vā ete patte ti vā vatvā pañ-
casu sahadhammikesu aññatarassa attano11 abhirucitassa
yassa kassaci nāmaṃ gahetvā Tissassa bhikkhuno vikap-
pemīti vā Tissāya bhikkhuniyā sikkhamānāya12 sāmaṇerassa
--------------------------------------------------------------------------
1 Bp. eten'.
2 Ssp. siyā 'ti.
3 Ssp. patte.
4 Ssp. chiddaṃ.
5 Ssp. pi for c'.
6 Bp. Ssp. -vibbhantapa-.
7 Bp. -kiriyā-.
8 Ssp. corāharaṇavissāsaggāhehi.
9 Bp. vā.
10 Ssp. pabhūti.
11 Bp.Ssp. attanā.
12 Ssp. inserts Tissassa after this.


[page 707]
Bhvibh_IV.22.]                Suttavibhaṅga-vaṇṇanā                     707
Tissāya sāmaṇeriyā vikappemīti vā vattabbaṃ, ayaṃ apa-
rāpi sammmukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati
paribhogādīsu pana ekam pi na vaṭṭati. tena pana bhik-
khunā Tissassa bhikkhuno santakaṃ . . . pe . . . Tissāya
sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpac-
cayaṃ vā karohīti vutte paccuddhāro nāma hoti, tato
ppbhūti1 paribhogādayo pi vaṭṭanti. kathaṃ parammukhā
vikappanā hoti. pattānaṃ tath' eva ekabahubhāvaṃ san-
nihitāsannihitabhāvañ ca ñatvā imaṃ pattan ti ime patte ti
vā etaṃ pattan ti vā ete patte ti vā vatvā tuyhaṃ vikappanat-
thāya dammīti vattabbaṃ, tena vattabbo ko te mitto vā
sandiṭṭho vā ti, tato itarena purimanayen' eva Tisso bhikkhū
ti vā . . . pe . . . Tissā sāmaṇerīti vā vattabbaṃ, puna tena
bhikkhunā ahaṃ Tissassa bhikkhuno dammīti vā . . . pe . . .
Tissāya sāmaṇeriyā dammīti vā vattabbaṃ, ayaṃ param-
mukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati paribhogādīsu
pana ekaṃ pi na vaṭṭati. tena pana bhikkhunā dutiyasam-
mukhāvikappanāyaṃ vuttanayen' eva itthannāmassa san-
takaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karo-
hīti vutte paccuddhāro nāma hoti. tato ppabhūti paribho-
gādayo pi vaṭṭanti, imāsaṃ pana dvinnaṃ vikappanānaṃ
nānākaraṇaṃ avaseso ca vaṇṇanākkamo2 sabbo paṭhamaka-
ṭhinasikkhāpadavaṇṇanāyaṃ vuttanayen' eva veditabbo sad-
dhiṃ samuṭṭhānādīhīti. pattasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti ūnapañcabandhanasikkhāpadaṃ. tat-
tha na yāpetīti so kira yadi ariyasāvako nābhavissa3 añña-
thattam pi agamissa4 evaṃ tehi ubbāḷho, sotāpannattā pana
kevalaṃ sarīren' eva yāpesi, tena vuttaṃ: attanā 'pi na
yāpeti puttadāro5 pi 'ssa kilamatīti. ūnapañcabandhanenā
'ti ettha ūnāni pañcabandhanāni assā 'ti ūnapañcabandhano
nāssa pañcabandhanāni pūrentīti attho, tena ūnapañcaban-
dhanena. itthambhūtassa lakkhaṇe karaṇavacanaṃ, tattha
yasmā abandhanassāpi6 pañcabandhanāni na pūranti sab-
baso natthitāya, tasmā padabhājane abandhano vā ti ādi
--------------------------------------------------------------------------
1 Ssp. pabhūti.
2 Bp. vacanakkamo.
3 Bp. -vissā.
4 Bp. -ssā.
5 Ssp. -dārā.
6 Bp. -ssa 'pi.


[page 708]
708                         Samantapāsādikā                     [Bhvibh_IV.22.
vuttaṃ. ūnapañcabandhanenā 'ti ca vuttattā yassa pañca-
bandhano patto hoti tassa so apatto tasmā aññaṃ viññā-
petuṃ vaṭṭati, bandhanañ ca nām' etaṃ yasmā bandhanokā-
se sati hoti asati na hoti tasmā tassa lakkhaṇaṃ dassetuṃ
abandhanokāso nāmā 'ti ādi vuttaṃ. dvaṅgularājī na hotīti
mukhavaṭṭito heṭṭhā dvaṅgulappamāṇā ekāpi rājī na hoti.
yassa dvaṅgularājī1 hotīti yassa pana tādisā ekā rājī hoti so
tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā
pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā
bandhitvā2 taṃ bandhanaṃ āmisassa alagganatthaṃ tipu-
paṭṭakena vā kenaci baddhasilesena vā paṭicchādetabbaṃ,
so ca patto adhiṭṭhahitvā paribhuñjitabbo. sukhumaṃ
vā chiddaṃ katvā bandhitabbo, suddhehi pana madhusit-
thakalākhāsajjulasādīhi3 bandhituṃ na vaṭṭati, phāṇitaṃ
jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati, mukhavaṭṭi-
samīpe pana pattavedhakena vijjhiyamāno kapālassa baha-
lattā bhijjati, tasmā heṭṭhā vijjhitabbo. yassa pana dve
rājiyo ekā yeva vā caturaṅgulā tassa dve bandhanāni dātab-
bāni, yassa tisso ekāy' eva vā chaḷaṅgulā tassa tīṇi yassa ca-
tasso ekāy' eva vā aṭṭhaṅgulā tassa cattāri yassa pañca ekāy'
eva vā dasaṅgulā so baddho pi abaddho pi apatto yeva, añño
viññāpetabbo, esa tāva mattikāpatte vinicchayo. ayopatte
pana sace pi pañca vā atirekāni vā chiddāni honti tāni ca4
ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni
maṭṭāni honti sv eva patto paribhuñjitabbo añño5 na viñ-
ñāpetabbo. atha pana ekam pi chiddaṃ mahantaṃ hoti
lohamaṇḍakena baddham pi maṭṭaṃ na hoti patte āmisaṃ
laggati akappiyo hoti ayaṃ patto,6 añño viññāpetabbo.
     thero vattabbo ti patte ānisaṃsaṃ dassetvā ayaṃ bhante
patto pamāṇayutto sundaro therānurūpo7 gaṇhāthā8 'ti vat-
tabbo. yo na gaṇheyyā 'ti anukampāya na gaṇhāti tassa9
dukkaṭaṃ, yo pana santuṭṭhiyā kiṃ me aññena pattenā 'ti
na gaṇhāti tassa anāpatti. pattapariyanto ti evaṃ parivat-
--------------------------------------------------------------------------
1 Bp.Ssp. -rāji for -rājī, sic passim.
2 Bp.Ssp. banditabbo.
3 Ssp. madhusiṭṭha-.
4 Bp. ce.
5 Bp. omits añño na viññāpetabbo.
6 Bp. Ssp. apatto.
7 Bp.Ssp. insert taṃ after this.
8 Bp. gaṇhathā 'ti.
9 Bp. na gaṇhantassa ; Ssp. agaṇhantassa for na gaṇhāti tassa.


[page 709]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     709
tetvā pariyante ṭhitapatto. adese ti mañcapīṭhachattanāga-
dantakādike adese na nikkhipitabbo, yattha purimaṃ sun-
daraṃ pattaṃ ṭhapeti tatth' eva ṭhapetabbo, pattassa hi
nikkhipanadeso anujānāmi bhikkhave ādhārakan ti ādinā
nayena Khandhake vutto yeva. aparibhogenā1 'ti yāguran-
dhanarajanapacanādinā abhogena2 na paribhuñjitabbo.
antarāmagge pana vyādhimhi uppanne aññasmiṃ bhājane
asati mattikāya limpetvā3 yāguṃ vā pacituṃ udakaṃ vā
tāpetuṃ vaṭṭati. na vissajjetabbo4 ti aññassa na dātabbo.
sace pana saddhivihāriko vā antevāsiko vā aññaṃ pattaṃ5
ṭhapetvā ayaṃ mayhaṃ sāruppo ayaṃ therassā 'ti gaṇhāti
vaṭṭati, añño vā taṃ gahetvā attano pattaṃ deti vaṭṭati,
mayham eva pattaṃ āharā 'ti vattabbakiccaṃ n' atthi.
pavāritānan ti ettha ca saṅghavasena pavāritaṭṭhāne pañca-
bandhanen' eva vaṭṭati, puggalavasena pavāritaṭṭhāne ūna-
pañcabandhanenāpi vaṭṭatīti Kurundiyaṃ vuttaṃ, sesam
ettha uttānam eva. chasamuṭṭhānaṃ kiriyā nosaññāvimok-
khaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedanan ti.
          ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti bhesajjasikkhāpadaṃ. tattha attho
bhante ti rājā bhikkhū uyyuttapayutte6 therassa lenatthāya7
pabbhāraṃ sodhente disvā ārāmikaṃ dātukāmo pucchi.
pāṭiyekko ti visuṃ eko. mālākite ti katamāle mālādhare,8
kusumamālāpaṭimaṇḍite ti attho. tiṇaṇḍūpakan9 ti tiṇa-
cumbaṭakaṃ.10 patimuñcīti ṭhapesi. sā ahosi suvaṇṇamālā ti
dārikāya sīse ṭhapitamattā yeva therassa adhiṭṭhānavasena
suvaṇṇapadumamālā ahosi. taṃ hi tiṇaṇḍūpakaṃ9 sīse
ṭhapitamattam eva suvaṇṇamālā hotū 'ti thero adhiṭṭhāsi.
dutiyam pi kho . . . pe . . . upasaṅkamīti dutiyadivase yeva
upasaṅkami. suvaṇṇan ti adhimuccīti so suvaṇṇamayo hotū
'ti adhiṭṭhāsi. pañcannaṃ bhesajjānan ti sappiādīnaṃ.
--------------------------------------------------------------------------
1 Bp. na apari- ; Ssp. na abhogenā.
2 Bp. aparibhogena.
3 Bp.Ssp. limpitvā.
4 Ssp. visajje-.
5 Bp.Ssp. varapattaṃ.
6 Ssp. -ppayu-.
7 Bp.Ssp. leṇa-.
8 Bp.Ssp. māla-.
9 Bp. -dupa-.
10 Ssp. -cumbi-.
     


[page 710]
710                         Samantapāsādikā                     [Bhvibh_IV.23.
bāhulikā1 ti paccayabahulatāya2 paṭipannā. koḷambe3 pi
ghaṭe pīti ettha koḷambā4 nāma mahāmukhācāṭiyo5 vuc-
canti.6 olīnavilīnānīti heṭṭhā ca ubhato passesu ca giḷitānī.7
okiṇṇavikiṇṇā ti sappiādīnaṃ gandhena bhūmiṃ khaṇantehi8
okiṇṇābhittiyo khaṇantehi8 upari sañcarantehi ca vikiṇṇā.
antokoṭṭhāgārikā ti abbhantare saṃvihitakoṭṭhāgārā. paṭi-
sāyanīyānīti paṭisāyitabbāni, paribhuñjitabbānīti attho. bhe-
sajjānīti bhesajjakiccaṃ karontu vā mā vā evaṃ laddhavo-
hārāni. gosappīti ādīhi loke pākaṭaṃ dassetvā yesaṃ maṃ-
saṃ kappatīti iminā aññesam pi migarohitasasādīnaṃ sap-
piṃ gahetvā dassesi, yesaṃ hi khīraṃ atthi sappī pi tesaṃ
atthi yeva, taṃ pana sulabhaṃ9 vā hotu dullabhaṃ10
asammohatthaṃ vuttaṃ, evaṃ navanītam pi. sannidhikāra-
kaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā pari-
bhuñjitabbāni. kathaṃ, pāḷiyā āgatasappiādīsu sappiṃ11
tāva purebhattaṃ paṭiggahītaṃ12 tadahu purebhattaṃ sām-
isam pi nirāmisam pi paribhuñjituṃ vaṭṭati, pacchābhat-
tato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ, sat-
tāhātikkame13 sace ekabhājane ṭhapitaṃ ekaṃ nissaggiyaṃ,
sace bahūsu vatthugaṇanāya nissaggiyāni, pacchābhattaṃ
paṭiggahītaṃ sattāhaṃ nirāmisam eva vaṭṭati, purebhattaṃ
vā pacchābhattaṃ vā uggahitakaṃ katvā nikkhittaṃ ajjho-
harituṃ na vaṭṭati, abbhañjanādīsu upanetabbaṃ, sattā-
hātikkame pi anāpatti anajjhoharaṇīyataṃ āpannattā paṭi-
sāyanīyānīti hi vuttaṃ. sace anupasampanno purebhattaṃ
paṭiggahitanavanītena sappiṃ katvā deti purebhattaṃ sāmi-
saṃ vaṭṭati, sace sayaṃ karoti sattāhaṃ14 nirāmisam eva
vaṭṭati, pacchābhattaṃ paṭiggahītanavanītena pana yena
kenaci katasappi sattāham pi nirāmisam eva vaṭṭati, uggahi-
takena kate pubbe vuttasaddhasappinayen' eva vinicchayo
veditabbo. purebhattaṃ paṭiggahitakhīrena vā dadhinā vā
--------------------------------------------------------------------------
1 Bp.Ssp.-llikā.
2 Ssp. -bāhullikatāya.
3 Bp. koḷumpe ; Ssp. kolumbe.
4 Bp. koḷumpo ; Ssp. kolumbā.
5 Bp. -mukha-.
6 Bp. vuccati.
7 Ssp. gili-.
8 Ssp. khana-.
9 Bp. sulabbhaṃ.
10 Bp. dullabbhaṃ.
11 Bp. sappi.
12 Bp.Ssp. -hitaṃ.
13 Ssp. adds pi.
14 Bp. adds pi.


[page 711]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     711
katasappi anupasampannena kataṃ sāmisam pi tadahu
purebhattaṃ vaṭṭati, sayaṃ kataṃ nirāmisam eva vaṭṭati,1
navanītaṃ tāpentassa hi sāmapāko2 na hoti, sāmaṃ pakkena
pana tena saddhiṃ āmisaṃ na vaṭṭati, pacchābhattato paṭ-
ṭhāya ca3 na vaṭṭati yeva, sattāhātikkame pi anāpatti sa
vatthukassa paṭiggahitattā, tāni paṭiggahetvā ti hi vuttaṃ,
pacchābhattaṃ paṭiggahitehi kataṃ pana abbhañjanādīsu
upanetabbaṃ.
     purebhattam pi ca3 uggahitakehi kataṃ ubhayesam pi
sattāhātikkame anāpatti, es' eva nayo akappiyamaṃsasap-
pimhi, ayaṃ pana viseso yattha pāḷiyā4 āgatasappinā5
nissaggiyaṃ tattha iminā dukkaṭaṃ. Andhakaṭṭhakathā
yaṃ kāraṇapatirūpakaṃ vatvā manussasappinavanītañ6 ca-
paṭikkhittaṃ taṃ duppaṭikkhittaṃ sabbāṭṭhakathāsu anuñ-
ñātattā parato c' assa vinicchayo pi āgacchissati, pāḷiyaṃ
āgatanavanītaṃ7 pi purebhattaṃ paṭiggahītaṃ tadahu pure-
bhattaṃ sāmisam pi vaṭṭati, pacchābhattato paṭṭhāya nirā-
misam eva sattāhātikkame nānābhājanesu ṭhapite bhājana-
gaṇanāya ekabhājane pi amissetvā8 piṇḍapiṇḍavasena ṭha-
pite piṇḍagaṇanāya nissaggiyāni, pacchābhattaṃ paṭigga-
hītaṃ sappinayen' eva veditabbaṃ. ettha pana dadhiguḷi-
kādayo pi takkabindūni pi honti tasmā dhotaṃ vaṭṭatīti9
upaḍḍhattherā āhaṃsu, Mahāsīvatthero pana bhagavatā
anuññātakālato paṭṭhāya takkato uddhaṭamattam eva khā-
diṃsu 'ti āha. tasmā navanītaṃ paribhuñjantena dhovitvā
dadhitakkamakkhitakipillikādīni10 apanetvā paribhuñjitab-
baṃ, pacitvā sappiṃ katvā paribhuñjitukāmena adhotam pi
pacituṃ vaṭṭati, yaṃ tattha dadhigataṃ vā takkagataṃ vā
taṃ khayaṃ gamissati, ettāvatā hi savatthukapaṭiggahītaṃ
nāma na hotīti ayam ettha adhippāyo, āmisena saddhiṃ
pakkantā pana tasmim pi kukkuccāyan ti kukkuccakā.
     idāni uggahetvā ṭhapitanavanīte ca purebhattaṃ khīra-
--------------------------------------------------------------------------
1 Ssp. adds pacchābhattaṃ na vaṭṭati.
2 Bp. sāmaṃpāko.
3 Ssp. omits ca.
4 Bp.Ssp. pāḷiyaṃ.
5 Ssp. āgatanavanītasappinā.
6 Bp. -ppi ca nava- ; Ssp. -ppiñ ca nava-.
7 Bp. āgataṃ nava-.
8 Bp. -ssitvā.
9 Ssp. vaṭṭissatīti.
10 Bp. -makkhikakipi- ; Ssp. -makkhikākipīlikā-.


[page 712]
712                         Samantapāsādikā                     [Bhvibh_IV.23.
dadhīni paṭiggahetvā katanavanīte ca pacchābhattaṃ tāni
paṭiggahetvā katanavanīte ca uggahītehi1 katanavanīte ca
akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogāpa-
ribhoganayo sappimhi vuttakkamen' eva gahetabbo. tela-
bhikkhāya paviṭṭhānaṃ pana2 bhikkhūnaṃ tatth' eva sap-
pim pi navanītam pi pakkatelam pi apakkatelam pi ākiranti,3
tattha takkadadhibindūni pi bhattasitthāni4 pi taṇḍulaka-
ṇāpi5 makkhikādayo pi honti ādiccapākaṃ katvā parissā-
vetvā gahitaṃ sattāhakālikaṃ hoti, patiggahetvā ṭhapita-
bhesajjehi saddhiṃ pacitvā natthupānam pi6 kātuṃ vaṭṭati,
sace vaddulasamaye7 lajjīsāmaṇerā8 yathā tattha pacitataṇḍu-
lakaṇādayo9 na pacanti10 evaṃ11 aggimhi vilīyāpetvā12 paris-
sāvetvā puna pacitvā deti purimanayen' eva sattāhaṃ vaṭ-
ṭati. telesu tilatelaṃ tāva purebhattaṃ paṭiggahitaṃ pure-
bhattaṃ sāmisam pi vaṭṭati pacchābhattato paṭṭhāya nirā-
misam eva sattāhātikkamen' assa bhājajanagaṇanāya nissag-
giyabhāvo veditabbo. pacchābhattaṃ paṭiggahītaṃ sattā-
haṃ nirāmisam eva vaṭṭati, uggahitakaṃ katvā nikkhittaṃ
ajjhoharituṃ na vaṭṭati sīsamakkhaṇādīsu upanetabbaṃ, sat-
tāhātikkame pi anāpatti. purebhattaṃ tile paṭiggahetvā
katatelaṃ purebhattaṃ sāmisam pi vaṭṭati, attanākataṃ13
pacchābhattato paṭṭhāya hi14 anajjhoharaṇīyaṃ15 hoti sī-
samakkhaṇādīsu upanetabbaṃ sattāhātikkame pi anāpatti,
pacchābhattaṃ tile paṭiggahetvā katatelaṃ anajjhohara-
ṇīyyam16 eva, savatthukapaṭiggahitattā sattāhātikkame pi
anāpatti, sīsamakkhaṇādīsu upanetabbaṃ. purebhattaṃ vā
pacchābhattaṃ vā uggahitakatilehi katatele pi es' eva nayo,
purebhattaṃ paṭiggahitakatile bhajjitvā tilapiṭṭhaṃ vā se-
detvā uṇhodakena vā temetvā katatelaṃ sace anupasampan-
nena kataṃ purebhattaṃ sāmisam pi vaṭṭati. attanā kataṃ17
nibbaṭṭitattā purebhattaṃ nirāmisam eva vaṭṭati sāmaṃ
--------------------------------------------------------------------------
1 Ssp. uggahitakehi.
2 Ssp. omits pana.
3 Ssp. ākīranti.
4 Ssp. -siṭṭhāni.
5 Ssp. -kaṇāni pi.
6 Ssp. ca for pi.
7 Bp.Ssp. vaddali-.
8 Bp.Ssp. -ṇero.
9 Bp.Ssp. patita- for pacita-.
10 Bp.Ssp. paccanti.
11 Bp.Ssp. insert sāmisapākaṃ mocento after evaṃ. 12 Ssp. viliyā-.
13 Bp.Ssp. omit this.
14 Bp. Ssp. omit hi. 15 Bp. Ssp. -ṇīyam.
16 Bp.Ssp. -ṇīyaṃ.
17 Bp. katatelaṃ pana for this.


[page 713]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     713
pakkattā sāmisaṃ na vaṭṭati, savatthukapaṭiggahitattā pana
pacchābhattato paṭṭhāya ubhayam pi anajjhoharaṇīyaṃ sī-
samakkhanādīsu upanetabbaṃ, sattāhātikkame pi anāpatti.
yadi pana appaṃ uṇhodakaṃ hoti abbhukkiraṇamattaṃ1
abbohārikaṃ hoti, sāmapākagaṇanaṃ2 na gacchati.
     sāsapatelādīsu pi avatthukapaṭiggahitesu avatthukatila-
tele vuttasadiso 'va vinicchayo. sace pana purebhattaṃ
paṭiggahītānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena sakkā
telaṃ kātuṃ, taṃ purebhattaṃ sāmisam pi vaṭṭati pacchā-
bhattato paṭṭhāya nirāmisam eva sattāhātikkame nissaggi-
yaṃ, yasmā pana sāsapamadhukacuṇṇāni3 sedetvā eraṇḍa-
kaṭṭhīni ca bhajjitvā evaṃ4 telaṃ karonti, tasmā tesaṃ telaṃ
anupasampannehi kataṃ purebhattaṃ sāmisam pi vaṭṭati
vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe doso
n' atthīti, attanā kataṃ sattāhaṃ nirāmisaparibhogen' eva
paribhuñjitabbaṃ. uggahitakehi kataṃ anajjhoharaṇīyaṃ
bāhiraparibhoge vaṭṭati, sattāhātikkame pi anāpatti, tela-
karaṇatthāya sāsapamadhukaṃ5 eraṇḍakaṭṭhīni vā6 paṭigga-
hetvā7 katatelaṃ8 sattāhakālikaṃ, dutiyadivase kataṃ chā-
haṃ vaṭṭati tatiyadivase kataṃ pañcāhaṃ vaṭṭati, catuttha-
pañcamachaṭṭhasattamadivase kataṃ tadah' eva vaṭṭati,
sace yāva aruṇassa uggamanā tiṭṭhati nissaggiyaṃ, aṭṭhama-
divase9 kataṃ anajjhoharaṇīyaṃ anissaggiyattā pana bāhi-
raparibhoge vaṭṭati, sace pi na karoti telatthāya gahitasā-
sapādīnaṃ sattāhātikkame dukkaṭam eva. pāḷiyaṃ pana
anāgatāni aññāni pi nālikeranimbakosambakaramavandakī10
ādīnaṃ telāni atthi tāni paṭiggahetvā sattāhaṃ atikkāma-
yato dukkaṭaṃ hoti, ayam etesu viseso sesaṃ yāvakālika-
vatthuṃ yāvajīvikavatthuṃ ca sallakkhetvā sāmapākasavat-
thukapurebhattapacchābhatta2 paṭiggahitauggahitavatthuka-
vidhānaṃ11 sabbaṃ vuttanayen' eva veditabbaṃ.
--------------------------------------------------------------------------
1 Bp. abbhokki- ; Ssp. abbhukkī- and inserts taṃ before this.
2 Bp. sāmaṃ pāka-.
3 Bp. -ṇādīni.
4 Bp. eva.
5 Bp.Ssp. -dhuka.
6 Bp. omits vā.
7 Ssp. inserts tadah' eva after this.
8 Bp.Ssp. kataṃ telaṃ.
9 Bp. aṭṭhame divase.
10 Bp. -karamandavāsī ; Ssp. -karamandātasi.
11 Bp. -hitakavatthu-.


[page 714]
714                         Samantapāsādikā                     [Bhvibh_IV.23.
     vasātelan ti ādīsu1 anujānāmi bhikkhave pañca vasāni
acchavasaṃ macchavasaṃ susukāvasaṃ2 sūkaravasaṃ ga-
drabhavasan ti evaṃ anuññātavasānaṃ telaṃ, ettha ca accha-
vasan {ti} vacanena ṭhapetvā manussavasaṃ sabbesaṃ akap-
piyamaṃsānaṃ vasā anuññātā, macchagahaṇena3 ca susu-
4 pi gahitā honti, vyālamacchattā5 pana visuṃ vuttaṃ,6
macchādigahaṇe7 c' ettha sabbesam pi kappiyamaṃsānaṃ
vasā anuññātā. maṃsesu hi dasa:--manussa hatthi assa su-
ṇakha ahi sīha byaggha dīpi accha taracchānaṃ maṃsāni
akappiyāni, vasāsu ekā manussavasā8 khīrādīsu akappiyaṃ
nāma n' atthi, anupasampannehi kataṃ9 nibbaṭṭitavasātelaṃ
purebhattaṃ paṭiggahītaṃ purebhattaṃ sāmisam pi vaṭṭati,
pacchābhattato paṭṭhāya sattāhaṃ nirāmisam eva vaṭṭati
yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nahāru10
vā aṭṭhi vā lohitaṃ vā hoti taṃ abbohārikaṃ, sace pana
vasaṃ paṭiggahetvā sayaṃ karoti purebhattaṃ paṭiggahetvā
pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena pari-
bhuñjitabbaṃ, nirāmisaparibhogaṃ hi sandhāya idaṃ vut-
taṃ kāle paṭiggahītaṃ kāle nippakkaṃ kāle saṃsattaṃ tela-
paribhogena paribhuñjitun ti. tatrāpi abbohārikaṃ abbohā-
rikam11 eva, pacchābhattaṃ pana paṭiggahituṃ12 vā kātuṃ13
vā na vaṭṭati yeva, vuttaṃ h' etaṃ: vikāle ce bhikkhave pa-
ṭiggahītaṃ vikāle nippakkaṃ vikāle saṃsattaṃ14 tañ ce pari-
bhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ. kāle ce bhikkhave
paṭiggahītaṃ vikāle nippakkaṃ vikāle saṃsattaṃ14 tañ ce
paribhuñjeyya āpatti dvinnaṃ dukkaṭānaṃ. kāle ce bhik-
khave paṭiggahītaṃ kāle nippakkaṃ vikāle saṃsattaṃ14 tañ
ce paribhuñjeyya āpatti dukkaṭassa, kāle ce bhikkhave pa-
ṭiggahītaṃ kāle nippakkaṃ kāle saṃsattaṃ14 tañ ce pari-
bhuñjeyya anāpattīti.
     Upatissattheraṃ pana antevāsikā pucchiṃsu bhante sap-
--------------------------------------------------------------------------
1 Bp. Ssp. omit ādīsu.
2 Bp. suṃsuka-.
3 Ssp. -ggahaṇena.
4 Bp. saṃsukā.
5 Bp.Ssp. vāḷamaccha-.
6 Ssp. vuttā.
7 Bp. -ggahaṇena ; Ssp. -ggahaṇe' ettha for -gahaṇe c' ettha.
8 Bp. 'va.
9 Bp.Ssp. kata.
10 Ssp. -ruṃ.
11 Ssp. does not repeat this.
12 Ssp. -hetuṃ.
13 Ssp. tāpetuṃ.
14 Bp. -saṭṭhaṃ ; Ssp. -saggaṃ.


[page 715]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     715
pinavanītavasāni ekato pacitvā1 nibbaṭṭitāni2 vaṭṭantīti. na
vaṭṭanti āvuso ti. thero kir' ettha pakkatelakasaṭe viya kuk-
kuccāyati, tato naṃ uttariṃ3 pucchiṃsu bhante navanīte
dadhiguḷikā vā takkabindu vā hoti etaṃ vaṭṭatīti. etam pi
āvuso na vaṭṭatīti, tato naṃ āhaṃsu bhante ekato pacitvā
saṃsattāni4 tejavantāni honti rogaṃ niggaṇhantīti, sādh'
āvuso ti thero sampaṭicchi. Mahāsummatthero pan' āha kap-
piyamaṃsavasā sāmisaparibhogena5 vaṭṭati, itarā nirāmisa-
paribhoge vaṭṭantīti. Mahāpadumatthero pana idaṃ kin ti
paṭikkhipitvā nanu vātābādhikā bhikkhū pañcamūlakasāva-
yāguyaṃ acchasūkaratelādīni pakkhipitvā yāguṃ pivanti
sā tejussadattā rogaṃ niggaṇhātīti vatvā vaṭṭatīti āha.
madhu nāma makkhikāmadhū 'ti, madhukarīhi nāma ma-
dhumakkhikāhi, khuddakamakkhikāhi bhamaramakkhikāhi
ca kataṃ madhu, taṃ purebhattaṃ paṭiggahitaṃ purebhat-
taṃ sāmisaparibhogam pi vaṭṭati, pacchābhattato paṭṭhāya
sattāhaṃ nirāmisaparibhogam eva vaṭṭati, sattāhātikkame
sace silesasadisaṃ mahāmadhuṃ6 khaṇḍākhaṇḍaṃ7 katvā ṭha-
pitaṃ itaraṃ vā nānābhājanesu vatthugaṇanāya nissaggi-
yāni, sace ekam eva khaṇḍaṃ ekabhājane vā itaraṃ ekam
eva nissaggīyaṃ. uggahitakaṃ vuttanayen' eva veditabbaṃ,
arumakkhaṇādīsu upanetabbaṃ, madhupaṭalaṃ vā madhu-
sitthakaṃ8 vā sace madhunā9 amakkhitaṃ parisuddhaṃ
yāvajīvikaṃ, madhumakkhitaṃ pana madhugatikam eva,
cīrikā nāma sapakkhā dīghamakkhikā tumbalanāmikā ca.
aṭṭhimakkhikā10 kāḷamahābhamarā honti tesaṃ āsayesu
niyyāsasadisaṃ madhu hoti taṃ yāvajīvikaṃ. phāṇitaṃ
nāma ucchumhā nibbattan ti ucchurasaṃ upādāya apakkā
vā avatthukapakkā vā sabbāpi avatthukā ucchuvikatiphā-
ṇitan ti veditabbaṃ. taṃ phāṇitaṃ11 purebhattaṃ paṭig-
gahītaṃ purebhattaṃ sāmisam pi vaṭṭati pacchābhattato
paṭṭhāya sattāhaṃ nirāmisam eva vaṭṭati, sattāhātikkame
--------------------------------------------------------------------------
1 Ssp. adds missiā.
2 Bp.Ssp. insert vaṭṭanti na.
3 Bp. uttari.
4 Bp. -saṭṭhāni.
5 Bp.Ssp. -bhoge.
6 Ssp. -madhu.
7 Bp. khaṇḍaṃ khaṇḍaṃ.
8 Ssp. -siṭṭhakaṃ.
9 Sp. madhunāma.
10 Bp.Ssp. aṭṭhipakkhā.
11 Ssp. omits phāṇitaṃ.


[page 716]
716                         Samantapāsādikā                     [Bhvibh_IV.23.
vatthugaṇanāya nissaggīyaṃ, bahūpiṇḍā1 cuṇṇetvā ekabhā-
jane pakkhittā honti ghaṇasannivesā ekam eva nissaggiyaṃ,
uggahitakaṃ vuttanayen' eva veditabbaṃ, gharadhūpanā-
dīsu upanetabbaṃ. purebhattaṃ paṭiggahitena aparissāvi-
takaṃ2 ucchurasena kataphāṇitaṃ sace anupasampannena
kataṃ sāmisam pi vaṭṭati, sayaṃ kataṃ nirāmisam eva vaṭ-
ṭati, pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā
anajjhoharaṇīyaṃ sattāhātikkame pi anāpatti, pacchābhat-
taṃ aparissāvitapaṭiggahitena katam pi anajjhoharaṇīyam
eva sattāhātikkame pi anāpatti, esa nayo ucchuṃ paṭigga-
hetvā kataphāṇite pi. purebhattaṃ pana parissāvitapaṭigga-
hitakena kataṃ sace anupasampannena kataṃ purebhattaṃ
sāmisam pi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ ni-
rāmisam eva vaṭṭati,3 sayaṃ kataṃ purebhattam pi nirā-
misam eva,4 pacchābhattaṃ parissāvitapaṭiggahitena kataṃ
pana nirāmisam eva sattāhaṃ vaṭṭati, uggahitakakataṃ5
vuttanayam eva. jhāmaucchuphāṇitaṃ vā koṭṭhitaucchu-
phāṇitaṃ vā purebhattam eva vaṭṭatīti Mahāaṭṭhakathāyaṃ
vuttaṃ, Mahāpaccariyaṃ pana etaṃ savatthukapakkaṃ
vaṭṭati no vaṭṭatīti pucchaṃ katvā ucchuphāṇitaṃ pacchā-
bhattaṃ no vaṭṭanakaṃ nāma n' atthīti vuttaṃ taṃ yut-
taṃ, sītodakena6 kataṃ madhukapupphaphāṇitaṃ purebhat-
taṃ sāmisaṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ
nirāmisam eva, sattāhātikkame vatthugaṇanāya dukkaṭaṃ.
khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ,
khaṇḍasakkharaṃ pana khīraṃ jallikaṃ7 apanetvā8 so-
dhenti tasmā9 vaṭṭati, madhukapupphaṃ pana purebhattam
pi allaṃ vaṭṭati, bhajjitaṃ10 vaṭṭati bhajjitvā tilādīhi mis-
saṃ vā amissaṃ vā katvā koṭṭitaṃ10 vaṭṭati, yadi pana taṃ
gahetvā merayatthāya yojenti yojitaṃ bījato paṭṭhāya na
vaṭṭati, kadalīkhajjurīambalabujapanasaciñcādīnaṃ sabbesaṃ
--------------------------------------------------------------------------
1 Ssp. bahū pi piṇḍā.
2 Bp.Ssp. -vita.
3 Bp.Ssp. omit vaṭṭati.
4 Ssp. inserts pacchābhattato paṭṭhāya sattāhaṃ nirāmisam eva.
     after eva.
5 Ssp. uggahitakaṃ.
6 Bp. sītudakena.
7 Bp. khīrajallikaṃ ; Ssp. khīrajalikaṃ. 8 Ssp. repeats this.
9 Ssp. adds taṃ.
10 Bp. adds pi.


[page 717]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     717
yāvakālikaphalānaṃ phāṇitaṃ yāvakālikam eva, maricapak-
kehi phāṇitaṃ karonti taṃ yāvajīvikaṃ. tāni paṭiggahetvā
ti sace1 sabbāni pi paṭiggahetvā ghaṭe2 avinibbhogāni katvā
nikkhipati sattāhātikkame ekam eva nissaggiyaṃ, vinibbhut-
tesu3 pañca,4 sattāhaṃ pana anatikkametvā5 gilānena pi
agilānena pi vuttanayena6 yathāsukhaṃ paribhuñjitabbaṃ.
     sattavidhaṃ pi7 odissaṃ8 nāma byādhiodissaṃ pugga-
lodissaṃ kālodissaṃ samayodissaṃ desodissaṃ vasodissaṃ
bhesajjodissan ti. tattha byādhiodissaṃ nāma anujānāmi
bhikkhave amanussikābādhe āmakamaṃsaṃ āmakalohitan
ti, evaṃ byādhiodissaṃ9 anuññātaṃ taṃ ten' eva ābādhena
ābādhikassa vaṭṭati na aññassa, tañ ca kho kāle pi vikāle pi
kappiyam pi akappiyam pi vaṭṭati yeva. puggalodissaṃ nāma
anujānāmi bhikkhave romatthakassa10 romatthaṃ10 na ca
bhikkhave bahi mukhadvārā nīharitvā ajjhoharitabban ti,
evaṃ puggalaṃ uddissa anuññātaṃ taṃ tass' eva vaṭṭati na
aññassa. kālodissaṃ11 nāma anujānāmi bhikkhave cattāri
mahāvikāṭāni gūthaṃ muttaṃ chārikaṃ mattikan ti, evaṃ
ahidaṭṭhakālaṃ12 uddissa anuññātaṃ taṃ tasmiṃ yeva kāle
apaṭiggahitakaṃ13 vaṭṭati na aññasmiṃ. samayodissaṃ14
nāma gaṇabhojane aññatra samayā ti ādinā nayena taṃ taṃ
samayaṃ uddissa anuññātā anāpattiyo, tā tasmiṃ tasmiṃ
yeva samaye anāpattiyo honti na aññadā. desodissaṃ15 nāma
anujānāmi bhikkhave evarūpesu paccantimesu janapadesu
vinayadharapañcamena gaṇena upasampadan ti evaṃ pac-
cantadese16 uddissa anuññātāni upasampadādīni, tāni tatth'
eva vaṭṭanti na majjhimadese.17 vasodissaṃ18 nāma anujā-
nāmi bhikkhave vasāni bhesajjānīti evaṃ vasānāmena anuñ-
--------------------------------------------------------------------------
1 Bp. adds pi.
2 Bp.Ssp. ekaghaṭe.
3 Bp. vinibhu-.
4 Bp. adds nissaggiyāni.
5 Bp. -mitvā.
6 Bp. -nayen' eva.
7 Bp.Ssp. hi.
8 Ssp. uddissaṃ for odissaṃ.
9 Bp.Ssp. byādhiṃ uddissa.
10 Bp. romantha- ; Ssp. romaṭṭha- for romattha-.
11 Ssp. kāloddissaṃ.
12 Bp. ahinā ḍaṭṭha- ; Ssp. ahiḍaṭṭhakālaṃ.
13 Bp.Ssp. add pi.
14 Ssp. -ddissaṃ.
15 Ssp. desoddi-.
16 Bp. paccantimadesaṃ ; Ssp. paccantappadese.
17 Ssp. -mappadese.
18 Ssp. vasoddi-.


[page 718]
718                         Samantapāsādikā                     [Bhvibh_IV.23.
ñātaṃ, taṃ ṭhapetvā manussavasaṃ sabbesaṃ kappiyākap-
piyavasānaṃ telaṃ taṃ1 tadatthikānaṃ telaparibhogena
paribhuñjituṃ vaṭṭati. bhesajjodissaṃ2 nāma anujānāmi
bhikkhave pañca bhesajjānīti evaṃ bhesajjanāmena anuñ-
ñātāni āhāratthaṃ pharituṃ samatthāni 3sappi navanītaṃ
telaṃ madhu phāṇitan ti,3 tāni paṭiggahetvā tadahu pure-
bhattaṃ yathāsukhaṃ pacchābhattato paṭṭhāya sati paccaye
vuttanayena sattāhaṃ paribhuñjitabbāni, sattāhātikkante
atikkantasaññī nissaggiyaṃ pācittiyan ti, sace pi sāsapa-
mattā4 hoti sakiṃ vā aṅguliyā gahetvā jivhāya sāyanamat-
taṃ5 nissajitabbam eva pācittiyañ ca desetabbaṃ. na kā-
yikena paribhogena paribhuñjitabban ti, kāyo vā kāye aru
vā na makkhetabbaṃ, tehi makkhitāni kāsāva kattarayaṭṭhi
upāhana pādakaṭṭhalika6 mañca pīṭhāni7 pi aparibhogāni,
dvāravātapāṇakavāṭesu pi hatthena gahaṇaṭṭhānaṃ na mak-
khetabban ti Mahāpaccariyaṃ, vuttaṃ, kasāve pana pakkhi-
pitvā dvāravātapānakavāṭāni8 makkhetabbānīti9 Mahāaṭ-
ṭhakathāyaṃ vuttaṃ.
     anāpatti anto sattāhaṃ adhiṭṭhetīti sattāhabbhantare sap-
piṃ ca telaṃ ca vasaṃ ca muddhani telaṃ vā abbhañjanaṃ
vā madhuṃ arumakkhaṇaṃ vā10 phāṇitaṃ gharadhūpanaṃ
adhiṭṭheti anāpatti. sace adhiṭṭhitatelaṃ anadhiṭṭhitatela-
bhājane ākiritukāmo11 hoti bhājane12 sukhumaṃ13 chiddaṃ
paviṭṭhapaviṭṭhatelaṃ14 purāṇatelena ajjhottharīyati puna
adhiṭṭhātabbā,15 atha mahāmukhaṃ hoti sahay'16 eva ba-
huṃ telaṃ pavisitvā purāṇatelaṃ ajjhottharati puna adhiṭ-
ṭhānakiccaṃ n' atthi, adhiṭṭhitagatikam eva hi adhikam17 eva
hi taṃ hoti, etena nayena adhiṭṭhitatelabhājane anadhiṭṭhi-
--------------------------------------------------------------------------
1 Ssp. omits telaṃ taṃ.
2 Ssp. -dissaṃ.
3-3 Ssp. sappinavanītatelamadhuphāṇitāni.
4 Bp.Ssp. -mattaṃ.
5 Bp.Ssp. add hoti.
6 Bp. -pādakathalika.
7 Bp.Ssp. pīṭhādīni.
8 Ssp. -panaka-.
9 Ssp. makkhi-.
10 Bp.Ssp. omit vā.
11 Ssp. ākīri-.
12 Bp.Ssp. add ce.
13 Ssp. sukhuma.
14 Bp. paviṭṭhaṃ paviṭṭhaṃ telaṃ ; Ssp. paviṭṭhapaviṭṭhaṃ telaṃ.
15 Bp.Ssp. -tabbaṃ.
16 Bp. sahas' eva bahu ; Ssp. sahasā 'va bahu.
17 Bp.Ssp. omit adhikam eva hi.


[page 719]
Bhvibh_IV.24.]                Suttavibhaṅga-vaṇṇanā                     719
tatelākiraṇam1 pi veditabbaṃ. vissajjatīti2 ettha sace dvin-
naṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti3 pari-
bhuñjituṃ pana na vaṭṭati, sace yena paṭiggahitaṃ so itaraṃ
bhaṇati āvuso imaṃ telaṃ sattāhamattaṃ4 paribhuñja5
tvan ti, so ca paribhogaṃ na karoti kassa āpatti na kassaci
pi,6 kasmā, yena paṭiggahitaṃ tena vissajjitattā itarassa
apaṭiggahitattā.7 vinassatīti aparibhogaṃ hoti. cattenā 'ti
ādīsu yena cittena bhesajjaṃ cattaṃ ca vantaṃ ca muttañ
ca hoti taṃ cittaṃ cattaṃ vantaṃ muttan ti vuccati, tena
cittena puggalo anepekkho vuccati, evaṃ anepekkho sāma-
ṇerassa datvā ti attho. idaṃ kasmā vuttaṃ. evaṃ anto
sattāhe datvā pacchā paṭilabhitvā8 paribhuñjantassa anā-
pattidassanatthan ti Mahāsummatthero.9 Mahāpadumatthero
pan' āha na yidaṃ yācitabbaṃ, anto sattāhe dinnassa hi
puna paribhoge āpatti yeva n' atthi, sattāhātikkantassa pana
paribhoge anāpattidassanattham idaṃ vuttan ti, tasmā evaṃ
dinnabhesajjaṃ10 sace sāmaṇero abhisaṅkharitvā vā anabhi-
saṅkharitvā vā tassa bhikkhuno natthukammaṃ11 dadeyya
gahetvā natthukammaṃ kātabbaṃ, sace bālo hoti dātuṃ
na jānāti aññena bhikkhunā vattabbo atthi te sāmaṇera
telan ti, āma bhante atthīti, āhara therassa bhesajjaṃ karis-
sāmā 'ti evam pi vaṭṭati, sesaṃ vuttānattham eva. kaṭhina-
samuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇat-
tivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
          bhesajjasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti vassikasāṭikasikkhāpadaṃ. tattha
vassikasāṭikā anuññātā ti Cīvarakkhandhake visākhāvat-
thusmiṃ anuññātā. paṭigacc'12 evā 'ti pure yeva. māso seso
gimhānan ti catunnaṃ gimhamāsānaṃ eko pacchimamāso
seso. katvā ti sibbanarajanakappapariyosānena niṭṭhapetvā,13
--------------------------------------------------------------------------
1 Bp. -telaṃ ākira- ; Ssp. -talāakīra.
2 Bp.Ssp. -jjetīti.
3 Bp.Ssp. insert sattāhātikkame dvinnam pi anāpatti after hoti.
4 Ssp. sattāhaṃ pattaṃ.
5 Ssp. adds naṃ.
6 Bp.Ssp. add āpattī.
7 Bp. appaṭi-.
8 Bp. labhitvā.
9 Bp.Ssp. add āha.
10 Bp. dinnaṃ.
11 Bp.Ssp. kammatthaṃ.
12 Bp. paṭikacc'.
13 Ssp. niṭṭhāpetvā.


[page 720]
720                         Samantapāsādikā                     [Bhvibh_IV.24.
karontena ca ekam eva katvā samaye adhiṭṭhātabbaṃ, dve
adhiṭṭhātuṃ na vaṭṭanti,1 atirekamāso2 seso gimhāne ti
gimhānanāmake atirekamāse sese. atirekaddhamāse sese
gimhāne katvā nivāsetīti ettha pana ṭhatvā vassikasāṭi-
kāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhet-
taṃ adhiṭṭhānakkhettan ti catubbidhakkhettaṃ,3 kucchi-
samayo piṭṭhisamayo ti duvidho samayo, piṭṭhisamaya-
catukkaṃ kucchisamayacatukkan ti dve catukkāni ca
veditabbāni. tattha jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭi-
padadivasato paṭṭhāya yāva kāḷapakkhuposathā ayam eko
addhamāso pariyesanakkhettaṃ c' eva karaṇakkhettaṃ ca,
etasmiṃ hi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ
laddhaṃ kātuṃ ca vaṭṭati, nivāsetuṃ adhiṭṭhātuṃ ca na vaṭ-
ṭati, kāḷapakkhuposathassa pacchimapāṭipadadivasato paṭ-
ṭhāya yāva āsāḷhipuṇṇamā4 ayam eko addhamāso pariyesa-
nakaraṇanivāsanānaṃ tiṇṇam pi khettaṃ, etasmiṃ 5antare
pariyesituṃ kātuṃ5 nivāsetuñ ca vaṭṭati, adhiṭṭhātuṃ yeva
na vaṭṭati. āsāḷhhipuṇṇamāsiyā pacchimapāṭipadadivasato
patthāya yāva kattikapuṇṇamā ime cattāro māsā pariyesa-
nakaraṇanivāsanādhiṭṭhānānaṃ6 catunnam pi7 khettaṃ, etas-
miṃ hi antare aladdhaṃ pariyesituṃ laddhaṃ vā kātuṃ
nivāsetuṃ adhiṭṭhātuñ ca vaṭṭati, idaṃ tāva catubbidhaṃ
khettaṃ veditattaṃ. kattikapuṇṇamāsiyā pana pacchima-
pāṭipadadivasato paṭṭhāya yāva jeṭṭhamūlapuṇṇamā ime
sattamāsā piṭṭhisamayo nāma, etasmiṃ8 antare kālo vassika-
sāṭikāyā ti ādinā nayena satuppādaṃ katvā aññātakāppa-
vāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa iminā
sikkhāpadena nissaggiyaṃ pācittiyaṃ, detha me vassikasā-
ṭikacīvaran ti ādinā nayena viññattiṃ katvā nipphādentassa
aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. vut-
tanayen' eva satuppādaṃ katvā ñātakapavāritaṭṭhānato
nipphādentassa iminā 'va sikkhāpadena nissaggiyaṃ pācitti-
--------------------------------------------------------------------------
1 Bp.Ssp. vaṭṭati.
2 Bp.Ssp. -māse.
3 Ssp. -dhaṃ khettaṃ.
4 Bp.Ssp. āsāḷhīpu- ; Ssp. āsāḷhapu- for āsāḷhipu-.
5-5 Ssp. hi antare aladdhaṃ pariyesituṃ laddhaṃ kātum ca for
     these.
7 Ssp. -sanādhiṭṭhā-. 7 Bp. omits pi. 8 Bp.Ssp. add hi.


[page 721]
Bhvibh_IV.24.]                Suttavibhaṅga-vaṇṇanā                     721
yaṃ. viññattiṃ katvā nipphādentassa aññātakaviññattisik-
khāpadena anāpatti.
     vuttaṃ h' etaṃ Parivāre:
          mātaraṃ cīvaraṃ yāce, no ca saṅghe pariṇataṃ,
          ten'1 assa hoti āpatti, anāpatti ca ñātake.
          pañhāmesā kusalehi2 cintitā ti.
     ayaṃ hi pañho imam atthaṃ sandhāya vutto ti, evaṃ
piṭṭhisamayacatukkaṃ veditabbaṃ. jeṭṭhamūlapuṇṇamā-
siyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kattika-
puṇṇamā ime pañcamāsā kucchisamayo nāma, etasmiṃ hi
antare vuttanayena3 satuppādaṃ katvā aññātakāppavāri-
taṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa vattabhede
dukkaṭaṃ, ye manussā pubbe pi vassikasāṭikacīvaraṃ denti
ime4 pana sace pi attano aññātakāppavāritā honti vattabhedo
n' atthi tesu satuppādakaraṇassa anuññātattā, viññattiṃ
katvā nipphādentassa aññātakaviññattisikkhāpadena nissag-
giyaṃ pācittiyaṃ.5 idaṃ pana pakatiyā vassikasāṭikadāya-
kesu pi hoti yeva, vuttanayen' eva satuppādaṃ katvā ñāta-
kapavāritaṭṭhānato nipphādentassa iminā sikkhāpadena anā-
patti, viññattiṃ katvā nipphādentassa aññātakaviññatti-
sikkhāpadena anāpatti, na vattabbā detha me ti idaṃ hi
pariyesanakāle aññātakāppavārite eva sandhāya vuttaṃ,
evaṃ kucchisamayacatukkaṃ veditabbaṃ. naggo kāyaṃ
ovassāpeti āpatti dukkaṭassā 'ti ettha udakaphusitagaṇanāya
akatvā nhānapariyosānavasena6 payoge payoge dukkaṭena
kāretabbo, so ca kho vivaṭaṅgane ākāsato patitaudaken'
eva nhāyato,6 nhānakoṭṭhakavāpi ādīsu ghaṭehi āsittauda-
kena vā nhāyantassa anāpatti. vassaṃ ukkaḍḍhiyatīti ettha
sace katapariyositāya vassikasāṭikāya gimhānaṃ pacchima-
māsaṃ7 khepetvā puna vassānassa paṭhamamāsaṃ ukkaḍ-
ḍhitvā gimhānaṃ pacchimamāsam eva karonti vassikasā-
ṭikā dhovitvā nikkhipitabbā, anadhiṭṭhitā avikappitā dve
--------------------------------------------------------------------------
1 Bp.Ssp. ken'.
2 Ssp. kusale.
3 Ssp. -nayen' eva.
4 Ssp. te.
5 Ssp. inserts kasmā, ye manussā pubbe vassikasāṭikacīvaraṃ
     denti te upasamkamitvā evam assu vacanīyā 'ti vuttattā.
6 Bp. nhāyanto ; Ssp. nahā- for nhā-.
7 Bp. pacchimaṃ māsaṃ


[page 722]
722                         Samantapāsādikā                     [Bhvibh_IV.24.
māsaparihāraṃ1 labhati, vassūpanāyikadivase adiṭṭhātabbā.
sace satisammosena vā appahonakabhāvena vā akatā hoti,
te ca dve māse vassānassa taṃ2 ca catumāsan3 ti chamāse4
parihāraṃ labhati, sace pana kattikamāse kaṭhinaṃ5 attha-
rīyati6 apare pi cattāro māse labhati evaṃ dasamāsā honti,
tato paraṃ pi satiyā paccāsāya mūlacīvaraṃ katvā ṭhapen-
tassa ekamāsan ti evaṃ ekādasamāse parihāraṃ labhati, sace
pana ekāhadvīhādivasena yāva dasāhānāgatāya7 vassūpanā-
yikāya anto vasse vā laddhā c' eva niṭṭhitā ca kadā adhiṭ-
ṭhātabbā ti. etaṃ aṭṭhakathāsu na vicāritaṃ laddhadivasato
paṭṭhāya anto dasāhe niṭṭhitā pana tasmiṃ yeva dasāhe8 adhiṭ-
ṭhātabbā, dasāhātikkame niṭṭhitā tadah' eva9 adhiṭṭhātabbā,
dasāhe appahonte cīvarakālaṃ nātikkametabbā ti ayaṃ no
attano mati. kasmā. anujānāmi bhikkhave ticīvaraṃ adhiṭ-
ṭhatuṃ na vikappetuṃ vassikasāṭikaṃ vassānaṃ cātumā-
saṃ10 adhiṭṭhātuṃ tato paraṃ vikappetun ti vuttaṃ, tasmā
vassūpanāyikato pubbe dasāhātikkame pi anāpatti, dasāha-
paramaṃ atirekacīvaraṃ dhāretabban ti ca11 vuttaṃ, tasmā
ekāhadvīhādivasena yāva dasāhaṃ12 anāgatāya vassūpa-
nāyikāya anto vasse13 laddhā c' eva niṭṭhitā ca vuttanayen'
eva anto dasāhe vā tadahu14 adhiṭṭhātabbā, dasāhe appahonte
cīvarakālaṃ nātikkametabbā, tattha siyā vassānaṃ cātu-
māsaṃ10 adhiṭṭhātun ti vacanato cātumāsabbhantare yadā
tadā vā adhiṭṭhātuṃ vaṭṭatīti. yadi pana15 evaṃ kaṇḍupa-
ṭicchādi16 yāva ābādhā adhiṭṭhātun ti vuttaṃ, sāpi ca dasā-
haṃ atikkametabbā17 siyā, evaṃ ca18 sati dasāhaparamaṃ
atirekacīvaraṃ dhāretabban ti idaṃ virujjhati, tasmā ya-
thāvuttam eva gahetabbaṃ aññaṃ vā acalaṃ19 kāraṇaṃ
labhitvā chaḍḍhetabbaṃ,20 api ca Kurundiyam pi nissaggiyā-
--------------------------------------------------------------------------
1 Bp.Ssp. -māse pari-.
2 Bp. omits taṃ ; Ssp. omits taṃ ca.
3 Bp.Ssp. cātu-.
4 Ssp. chammāse.
5 Bp. kathinaṃ.
6 Bp. -riyati.
7 Ssp. dasāhā anāgatāya.
8 Bp.Ssp. anto dasāhe.
9 Ssp. tadahe for tadah' eva.
10 Ssp. cātummāsaṃ.
11 Ssp. hi for ca.
12 Ssp. dasāhā.
13 Ssp. adds vā.
14 Bp.Ssp. add vā.
15 Bp. Ssp. omit pana.
16 Bp.Ssp. -ādiṃ.
17 Bp. atikkā-.
18 Bp. omits ca.
19 Ssp. acala.
20 Bp.Ssp. chaḍḍe-.


[page 723]
Bhvibh_IV.25.]                Suttavibhaṅga-vaṇṇanā                     723
vasāne vuttaṃ kadā adhiṭṭhātabbā, laddhadivasato pana1
paṭṭhāya anto dasāhaṃ2 niṭṭhitā3 pana tasmiṃ yeva anto-
dasāhe4 yadi na ppahoti yāva kattiyapuṇṇamā5 parihāraṃ
labhatīti. acchinnacīvarassā 'ti etaṃ vassikasāṭikaṃ6 san-
dhāya vuttaṃ, tesaṃ hi naggānaṃ kāyovassāpane anāpatti,
ettha ca mahagghaṃ vassikasāṭikaṃ nivāsetvā nahāyantassa
corūpaddavo7 āpadā nāma, sesam ettha uttānam eva. cha-
samuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇat-
tivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti cīvarācchindanasikkhāpadaṃ. tattha
yam pi tyāhan ti yam pi te ahaṃ, so kira mama patta-
cīvaraṃ8 upāhanapaccattharaṇāni vahanto mayā saddhiṃ
cārikaṃ pakkamissatīti adāsi, ten' evam āha.9 acchindīti
balakkārena aggahesi, sakasaññāya gahitattā pan' assa pārā-
jikaṃ n' atthi, kilāmetvā10 gahitattā āpatti paññattā, sayaṃ
acchindati nissaggiyaṃ pācittiyan ti ekaṃ cīvaraṃ ekābad-
dhāni ca bahūni acchindato ekā āpatti, ekato abaddhāni
visuṃ ṭhitāni ca11 bahūni acchindato saṅghāṭiṃ āhara utta-
rāsaṅgaṃ āharā 'ti evaṃ āharāpayato ca vatthugaṇanāya
āpattiyo, mayā dinnāni sabbāni āharā 'ti vadato pi ekava-
canen' eva sambahulā āpattiyo. aññaṃ āṇāpeti āpatti duk-
kaṭassā 'ti cīvaraṃ gaṇhā 'ti āṇāpeti ekaṃ dukkaṭaṃ, āṇatto
bahūni gaṇhā 'ti ekaṃ pācittiyaṃ, saṅgāṭiṃ gaṇha uttarā-
saṅgaṃ gaṇhā 'ti vadato vācāya vācāya dukkaṭaṃ, mayā
dinnāni sabbāni gaṇhā 'ti vadato ekavācāya sambahulāpat-
tiyo. aññaṃ parikkhāran ti vikappanūpagapacchimacīvaraṃ12
ṭhapetvā yaṃ kiñci antamaso sūcim pi veṭhetvā ṭhapi-
tāsu13 pi vatthugaṇanāya dukkaṭāni, sithilaveṭhitāsu evaṃ
gāḷhaṃ katvā baddhāsu pana ekam eva dukkaṭan ti Mahā-
--------------------------------------------------------------------------
1 Bp.Ssp. omits pana.
2 Bp.Ssp. -sāhe.
3 Bp. apariniṭṭhitā.
4 Bp.Ssp. insert adhiṭṭhātabbā after this.
5 Bp.Ssp. kattika-.
6 Bp.Ssp. add eva.
7 Bp. corūpa-.
8 Bp.Ssp. -ra.
9 Bp. inserts mayā saddhiṃ janapadacārikaṃ pakkamissatīti after āha.
10 Ssp. kila-.
11 Bp. omits ca.
12 Bp. upagaṃ pari- ; Ssp. ūpagaṃ pacchimaṃ cīvaraṃ.
13 Bp.Ssp. thapitasūcīsu.


[page 724]
724                         Samantapāsādikā                     [Bhvibh_IV.26.
paccariyaṃ vuttaṃ, sūcighare pakkhittāsu pi es' eva nayo.
thavikāya pakkhipitvā sithilabaddhagāḷhabaddhesu pi ka-
ṭukāsu1 bhesajjesu pi es' eva nayo. so vā detīti bhante tum-
hākaṃ yev' idaṃ sāruppan ti evaṃ vā deti, athavā pana
āvuso mayaṃ tuyhaṃ vattapaṭivattaṃ2 karissati amhākaṃ
santike upajjhaṃ gaṇhissati dhammaṃ pariyāpuṇissatīti
cīvaraṃ adamha so dāni tvaṃ na vattaṃ karosi na upajjhaṃ
gaṇhāsi na dhammaṃ pariyāpuṇāsīti evam ādīni vutto bhante
cīvaratthāya maññe bhaṇatha idaṃ vo cīvaran ti deti, evam
pi so vā deti, disāpakkantaṃ vā pana daharaṃ nivattetha
nan ti bhaṇati so na nivattati cīvare3 gahetvā rundhathā
'ti evaṃ ce nivattati sādhu, sace pattacīvaratthāya maññe
tumhe bhaṇatha gaṇhatha4 nan ti deti evaṃ pi so yeva5
deti. vibbhantaṃ vā disvā mayaṃ tuyhaṃ vattaṃ karissa-
tīti pattacīvaraṃ adamha6 so dāni tvaṃ vibbhamitvā cara-
sīti vadati, itaro gaṇhatha tumhākaṃ cīvaran7 ti deti evam
pi so vā deti, mama santike upajjhaṃ gaṇhantass' eva te
demi aññattha gaṇhantassa na demi vattaṃ karontassa8
demi akarontassa na demi dhammaṃ pariyāpuṇantass' eva
demi apariyāpuṇantassa na demi avibbhamantass' eva demi
vibbhamantassa na demīti evaṃ dātuṃ na vaṭṭati, dadato
dukkataṃ, āharāpetuṃ pana vaṭṭati, cajitvā dinnaṃ acchin-
ditvā gaṇhanto bhaṇḍagghena kāretabbo, sesam ettha ut-
tānam evā 'ti. tisamuṭṭhānaṃ kāyacittato vācācittato kā-
yavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacit-
takaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dukkhave-
danan ti. cīvarācchindanasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti suttaviññattisikkhāpadaṃ. tattha
khoman ti khomavākehi katasuttaṃ. kappāsiyan9 ti kappā-
sato nibbattaṃ. koseyyan ti kosiyaṃsūhi kantītvā10 katasut-
taṃ. kambalan ti eḷakalomasuttaṃ. sāṇan ti sāṇavākasut-
taṃ. bhaṅgan ti pāṭekkaṃ vākamayasuttam evā 'ti eke,
--------------------------------------------------------------------------
1 Bp. tikaṭukādīsu ; Ssp. tikaṭukādi for pi kaṭukāsu.
2 Bp.Ssp. -paṭipattiṃ.
3 Bp.Ssp. cīvaraṃ.
4 Ssp. -hātha.
5 Bp. vā for yeva ; Ssp. adds vā.
6 Ssp. adamhā.
7 Bp. pattacīvaran.
8 Bp. -tass' eva.
9 Bp.Ssp. -sikan.
10 Bp.Ssp. kantitvā.


[page 725]
Bhvibh_IV.26.]                Suttavibhaṅga-vaṇṇanā                     725
pañcahi1 missetvā katasuttaṃ pana bhaṅgan ti veditabbaṃ.
vāyāpeti payoge2 dukkaṭan ti sace tantavāyassa turivemādīni3
n' atthi tāni araññato āharissāmīti vāsiṃ vā pharasuṃ vā
niseti tato paṭṭhāya yaṃ yaṃ upakaraṇatthāya vā cīvaraṃ4
vāyāpanatthāya vā karoti sabbattha tantavāyassa payoge
payoge bhikkhussa dukkaṭaṃ, dīghato vidatthimatte tiri-
yaṃ ca hatthamatte vīte nissaggiyaṃ pācittayaṃ. Mahā-
paccariyaṃ pana yāva pariyosānā5 vāyāpentassa phalake
phalake nissaggiyaṃ pācittiyan ti vuttaṃ, tam pi idam eva
pamāṇaṃ sandhāya vuttan ti veditabbaṃ, vikappanūpa-
gapacchimaṃ6 hi cīvaraṃ7 cīvarasaṅkhyaṃ gacchatīti. api
c' ettha evaṃ vinicchayo veditabbo:--suttaṃ tāva sāmaṃ
viññāpitaṃ akappiyaṃ sesaṃ ñātakādivasena uppannaṃ
kappiyaṃ, tantavāyo pi aññātakāppavārito viññattiyā
laddho akappiyo seso kappiyo, tattha akappiyasuttaṃ akap-
piyatantavāyena vāyāpeyya8 pubbe vuttanayena nissaggiyaṃ,
ten' eva9 kappiyasuttaṃ vāyāpentassa yathā pubbe nissag-
giyaṃ evaṃ dukkaṭam, ten' eva kappiyaṃ ca akappiyaṃ ca
suttaṃ vāyāpentassa yadi pacchimacīvarappamāṇena eko
paricchedo suddhakappiyasuttamayo eko akappiyasuttamayo
ti evaṃ kedārabandhaṃ10 viya cīvaraṃ hoti, akappiyasutta-
maye paricchede paricchede pācittiyaṃ, itarasmiṃ tath' eva
dukkaṭaṃ, yadi tato ūnakaparicchedā11 honti antamaso acchi-
maṇḍalapamāṇāpi12 sabbaparicchedesu paricchedagaṇanāya
dukkaṭaṃ, atha ekantarikena vā suttena dīghato vā kappi-
yaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti phalake phalake
dukkaṭaṃ,13 kappiyatantavāyena pi akappiyasuttaṃ vāyā-
pentassa yathā pubbe nissaggiyaṃ evaṃ14 dukkaṭaṃ, ten'
eva kappiyaṃ ca akappiyañ ca suttaṃ vāyāpentassa sace
pacchimacīvarappamāṇā vā15 ūnakā vā akappiyasuttaparic-
chedā honti, tesu paricchedagaṇanāya dukkaṭaṃ. kappiya-
--------------------------------------------------------------------------
1 Ssp. etehi pañcahi pi.
2 Bp. repeats this.
3 Bp. tūri-.
4 Bp.Ssp. cīvaravāyanatthāya.
5 Bp.Ssp. -sānaṃ.
6 Ssp. -gaṃ pacchimaṃ.
7 Bp.Ssp. omit cīvaraṃ.
8 Bp.Ssp. vāyāpentassa.
9 Bp.Ssp. add pana.
10 Bp.Ssp. kedārakabaddhaṃ.
11 Bp. ūnapari- ; Ssp. ūnā pari-.
12 Ssp. -ppaṃā-.
13 Bp. adds hoti.
14 Ssp. eva.
15 Bp. omits vā.
     


[page 726]
726                         Samantapāsādikā                     [Bhvibh_IV.26.
suttaparicchedesu anāpatti. atha ekantarikena vā suttena
dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti
phalake phalake dukkaṭaṃ, yadi pana dve tantavāyā honti
eko kappiyo eko akappiyo suttaṃ ca akappiyaṃ te ce
vārena vinanti1 akappiyatantavāyena vīte phalake phalake
pācittiyaṃ, ūnatare dukkaṭaṃ, itarena vīte ubhayattha duk-
kaṭaṃ, sace dve pi vemaṃ gahetvā ekato vinanti1 phalake
phalake dukkaṭaṃ, atha suttaṃ kappiyaṃ cīvarañ ca kedā-
rakabandhādīhi2 saparicchedaṃ akappiyatantavāyena vīte
paricchede paricchede dukkaṭaṃ, itarena vīte anāpatti.
sace dve pi vemaṃ gahetvā ekato vinanti3 phalake phalake
dukkaṭaṃ, atha suttaṃ4 kappiyañ ca akappiyañ ca te ce
vārena vinanti akappiyatantavāyena akappiyasuttamayesu
pacchimacīvarappamāṇesu paricchedesu vītesu pariccheda-
gaṇanāya pācittiyaṃ, ūnakataresu kappiyasuttamayesu ca
dukkaṭaṃ, kappiyatantavāyena akappiyasuttamayesu pa-
māṇayuttesu vā ūnakesu vā dukkaṭam eva, kappiyasuttama-
yesu anāpatti. atha ekantarikena vā suttena dīghato vā akap-
piyaṃ tiriyaṃ kappiyaṃ katvā vinanti, ubho pi vā5 vemaṃ
gahetvā ekato vinanti aparicchede cīvare phalake phalake
dukkaṭaṃ, saparicchede paricchedavasena dukkaṭānīti ayaṃ
pan' attho Mahāaṭṭhakathāyaṃ apākaṭo, Mahāpaccariyā-
dīsu6 pākaṭo idha sabbākāren' eva pākaṭo. sace suttam pi
kappiyaṃ tantavāyo pi7 ñātakapavārito8 mūlena vā payo-
jito vāyāpanapaccayā anāpatti, dasāhatikkamanapaccayā
pana āpatti9 rakkhantena vikappanūpagamāṇamatte10 vīte
tante ṭhitaṃ11 yeva adhiṭṭhātabbaṃ, dasāhatikkamane12 niṭ-
ṭhāpiyamānaṃ hi nissaggiyaṃ bhaveyyā 'ti, ñātakādīhi tan-
taṃ āropetvā tumhākaṃ bhante idaṃ cīvaraṃ gaṇheyyathā
'ti niyyādite pi es' eva nayo. sace tantavāyo evaṃ payo-
jito vā sayaṃ dātukāmo13 hutvā ahaṃ bhante tumhākaṃ
--------------------------------------------------------------------------
1 Ssp. vīṇanti.
2 Bp. -baddhādīhi.
3 Ssp. vīnanti, sic passim.
4 Bp.Ssp. add pi.
5 Bp. te for vā.
6 Bp.Ssp. -paccariādīsu.
7 Ssp. inserts kappiyo after pi.
8 Ssp. ñātakaparivārito vā.
9 Bp.Ssp. āpattiṃ.
10 Bp. -upagappa- ; Ssp. -ūpagappa-.
11 Ssp. vītañ ñeva.
12 Bp.Ssp. -kkamena.
13 Bp.Ssp. add vā.


[page 727]
Bhvibh_IV.27.]                Suttavibhaṅga-vaṇṇanā                     727
cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmīti vadati bhik-
khu1 tena paricchinnadivasato dasāhaṃ atikkāmeti nissag-
giyaṃ pācittiyaṃ, sace pana tantavāyo ahaṃ tumhākaṃ
cīvaraṃ vāyitvā sāsanaṃ pesessāmīti vatvā tath' eva ka-
roti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti
añño disvā vā sutvā vā tumhākaṃ bhante cīvaraṃ niṭṭhitan
ti āroceti, etassa ārocanaṃ nappamāṇaṃ,2 yadā pana tena
pesito yeva āroceti tassa vacanaṃ sutadivasato paṭṭhāya
dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. sace tanta-
vāyo ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pa-
hiṇissāmīti vatvā tath' eva karoti cīvaraṃ gahetvā gatabhik-
khu pana attano pariveṇe ṭhapetvā tassa na āroceti añño
koci bhaṇati api bhante adhunāgataṃ3 cīvaraṃ sundaran ti,
kuhiṃ āvuso cīvaran ti itthannāmassa hatthe pesitan ti etassa
pi vacanaṃ nappamaṇaṃ,2 yadā pana so bhikkhu cīvaraṃ
deti laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nis-
saggiyaṃ pācittiyaṃ. sace pana vāyāpanamūlaṃ adinnaṃ
hoti yāva kākanikamattam4 pi avasiṭṭhaṃ tāva rakkhati.
anāpatti cīvaraṃ sibbetun ti cīvaraṃ5 sibbanatthāya suttaṃ
viññāpentassa anāpattīti attho. āyoge ti ādīsu pi nimittatthe
bhummavacanaṃ, āyogādinimittaṃ viññāpentassa anāpat-
tīti vuttaṃ hoti, sesam ettha uttānam evā 'ti. chasamuṭ-
ṭhānaṃ kiriyā nosaññavimokkhaṃ acittakaṃ paṇṇattivaj-
jaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
suttaviññattisikkhāpapadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti mahāpesakārasikkhāpadaṃ. tattha
suttaṃ dhārayitvā ti suttaṃ tūletvā6 phalaparicchedaṃ katvā
appitan ti ghanaṃ. suvītan ti suṭṭhuvītaṃ sabbaṭṭhānesu
samaṃ katvā vītaṃ. suppavāyitan ti suṭṭhu pavāyitaṃ,
sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. suvilekhitan
ti lekhaniyā7 suṭṭhu vilikhitaṃ. suvītacchitan8 kocchena suṭ-
ṭhu vītacchitaṃ,9 suviniddhotan10 ti attho. paṭibaddhan ti
--------------------------------------------------------------------------
1 Bp.Ssp. add ca.
2 Bp. na pamāṇaṃ.
3 Bp. -ābhataṃ ; Ssp. -nā āgataṃ.
4 Bp.Ssp. kākaṇi-.
5 Bp. cīvara.
6 Bp.Ssp. tuletvā.
7 Ssp. lekhiniyā.
8 Ssp. suvita-.
9 Ssp. vita-.
10 Bp.Ssp. suniddhotan.


[page 728]
728                         Samantapāsādikā                     [Bhvibh_IV.28.
vekallaṃ,1 tante ti tante dīghato pasāraṇe yeva upanetvā ti
attho. tatra ce so bhikkhū 'ti yatra gāme vā nigame vā te
tantavāyā tatra. vikappaṃ āpajjeyyā 'ti visiṭṭhaṃ2 kappaṃ
adhikavidhānaṃ āpajjeyya. pāḷiyaṃ pana yen' ākārena vikap-
paṃ āpanno hoti taṃ dassetuṃ idaṃ kho āvuso ti ādi vut-
taṃ, dhammam pi bhaṇatīti dhammakatham pi katheti,
tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā ti
suttavaḍḍhanakāakāram3 eva dasseti, pubbe appavārito ti
cīvarasāmikehi pubbe4 appavārito hutvā, sesaṃ uttānam5
evā 'ti. chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acit-
takaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedanan ti. pesakārasikkhāpadavaṇṇanā6 niṭṭhitā.
     Tena samayenā 'ti accekacīvarasikkhāpadaṃ. tattha dasā-
hanāgatan7 ti dasāhāni dasāhaṃ tena dasāhena anāgataṃ8
dasāhanāgataṃ,9 dasāhena asampattan10 ti attho, taṃ dasā-
hanāgataṃ,7 accantasaṃyogavasena bhummatthe upayoga-
vacanaṃ ten' ev' assa padabhājane dasāhanāgatāyā 'ti vut-
taṃ. pavāraṇāyā 'ti idaṃ pana yā sā11 dasāhanāgatā ti vuttā
taṃ sarūpato dassetuṃ asammohatthaṃ anuppayogava-
canaṃ. kattikatemāsikapuṇṇaman12 ti paṭhamakattikatemā-
sikapuṇṇamaṃ,13 idhāpi paṭhamapadassa anuppayogattā14
purimanayen' eva bhummatthe upayogavacanaṃ, idaṃ vut-
taṃ hoti yato paṭṭhāya paṭhamamahāpavāraṇāya15 dasāha-
nāgatā16 ti vuccati sace pi tāni divasāni accantam eva bhik-
khuno accekacīvaraṃ uppajjeyya accekaṃ idan ti jānamā-
nena bhikkhunā sabbam pi paṭiggahetabban ti, tena pavā-
raṇamāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa
cīvarassa nidhānakālo dassito hoti. kāmaṃ c' esa dasāhapara-
maṃ atirekacīvaraṃ dhāretabban ti iminā 'va siddho atthup-
pattivasena pana17 apubbaṃ viya atthaṃ dassetvā sikkhā-
--------------------------------------------------------------------------
1 Ssp. vekallakaṃ.
2 Ssp. visiṭṭhakappam.
3 Bp.Ssp. -nakāakā-.
4 Bp. omits pubbe.
5 Bp.Ssp. uttānattham.
6 Bp.Ssp. mahāpesa-.
7 Bp.Ssp. dasāhā- for dasāha-.
8 Bp.Ssp. anāgatā.
9 Bp.Ssp. dasāhānāgatā.
10 Bp.Ssp. -pattā ti attho.
11 Ssp. omits sā.
12 Ssp. -sipuṇṇaman.
13 Ssp. -māsipu-.
14 Bp. anupa-.
15 Bp. Ssp. -raṇā.
16 Bp.Ssp. dasāhā-.
17 Ssp. omits pana.


[page 729]
Bhvibh_IV.28.]                Suttavibhaṅga-vaṇṇanā                     729
padaṃ ṭhapitaṃ. accekacīvaran ti accāyikaṃ1 cīvaraṃ vuc-
cati, tassa pana accāyikabhāvaṃ dassetuṃ senāya vā gantu-
kāmo hotīti ādi vuttaṃ, tattha saddhā ti iminā saddhāmat-
tam2 eva dassitaṃ. pasādo ti iminā3 suppasannā balavasad-
dhā. etaṃ accekacīvaraṃ nāmā 'ti etaṃ4 imehi kāraṇehi
dātūkāmena dūtaṃ vā pesetvā sayaṃ vā āgantvā vassāvā-
sikaṃ dassāmīti evaṃ ārocitaṃ5 cīvaraṃ accekacīvaraṃ nā-
ma hotīti. chaṭṭhato6 paṭṭhāya pan' uppannā7 anaccekacī-
varam pi paccuddharitvā ṭhapitacīvaram pi etaṃ parihāraṃ
labhati yeva, saññāṇaṃ katvā nikkhipitabban ti kiñci nimit-
taṃ katvā ṭhapetabbaṃ. kasmā, etaṃ vuttaṃ yadi hi taṃ
pure pavāraṇāya vibhajanti yena gahitaṃ tena chinnavas-
sena na bhavitabbaṃ, sace pana8 hoti taṃ9 cīvaraṃ saṅ-
ghikam eva hoti, tato sallakkhetvā sukhaṃ dātuṃ bhavissa-
tīti accekacīvare accekacīvarasaññīti evam ādīni10 vibhajitvā
gahitam eva sandhāya vuttaṃ, sace pana avibhattaṃ hoti
saṅghassa vā bhaṇḍāgāre cīvarasamayātikkame11 pi anāpatti.
iti atirekacīvarassa dasāhaparihāro12 katassa13 vassikasāṭi-
kacīvarassa anatthate kaṭhine pañca māsā vasse ukkad-
ḍhite chammāsā14 atthate kaṭhine apare cattāro māsā he-
mantassa pacchimadivase15 mūlacīvarādhiṭṭhānavasena aparo
pi eko māso ti ekādasa māsā parihāro, 16satiyā paccāsāya
mūlacīvarassa eko māso,16 accekacīvarassa anatthate kaṭhine
ekādasadivasādhiko māso, atthate kaṭhine ekādasadivasā-
dhikā pañca māsā tato paraṃ ekadivasam pi parihāro n'
atthīti veditabbaṃ, anaccekacīvare ti accekacīvarasadise
aññasmiṃ, sesam ettha uttānam17 evā 'ti. kaṭhinasamuṭ-
ṭhānaṃ, akiriyā nosaññavimokkhaṃ acittakaṃ paṇṇattivaj-
jaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Bp.Ssp. -yika.
2 Bp. -mattakam.
3 Bp. omits iminā.
4 Ssp. ettha.
5 Ssp. ārocita.
6 Bp.Ssp. chaṭṭhito.
7 Bp. pana uppannaṃ ; Ssp. pan' uppannaṃ.
8 Ssp. inserts chinnavasso after pana.
9 Ssp. omits taṃ.
10 Bp.Ssp. ādi.
11 Ssp. bhaṇḍāgārikacīvaraṃ samayātikkame.
12 Bp.Ssp. dasāhaṃ parihāro ; Ssp. inserts ticīvarassa ekadivasam pi
     parihāro n' atthi after this.
13 Bp.Ssp. akatassa.
14 Bp. chamāsā.
15 Bp.Ssp. pacchime divase.
16-16 Ssp. omits these five words.
17 Bp. uttānattham.


[page 730]
730                         Samantapāsādikā                     [Bhvibh_IV.29.
     Tena samayena 'ti sāsaṅkasikkhāpadaṃ. tattha vutthavassā
āraññakesū 'ti te pubbe pi āraññikā1 yeva vihariṃsu, dubba-
lacīvarattā paccayavasena gāmantasenāsane vassaṃ vasitvā
niṭṭhitacīvarā hutvā idāni nippalibodhā samaṇadhammaṃ
karissāmā 'ti āraññakesu senāsanesu viharanti. kattikaco-
rakā ti kattikamāse corā. paripātentīti upaddavanti2 tattha
tattha adhāvitvā3 uttāsenti palāpenti, antaraghare nik-
khipitun ti anto gāme nikkhipituṃ. bhagavā yasmā pac-
cayā nāma dhammena samena dullabhā sallekhavā hi bhik-
khu mātaram pi viññāpetuṃ na sakkoti tasmā cīvaraguttat-
thāya4 antaraghare nikkhipituṃ anujānāti,5 bhikkhūnam
pana anurūpattā araññavāsaṃ na paṭikkhipi. upavassaṃ
kho panā 'ti ettha upavassan ti upavassaṃ vasitvā6 ti vut-
taṃ hoti, upasampajjan ti ādi7 viya hi ettha anunāsiko daṭ-
ṭhabbo, vassaṃ upagantvā ca8 vasitvā cā 'ti attho. imassa
ca padassa9 tathārūpesu bhikkhu senāsanesu viharanto ti iminā
sambandho, kiṃ vuttaṃ hoti, vassaṃ upagantvā ca vasitvā
ca tato paraṃ pacchimakattikapuṇṇamapariyosānakāle10 yāni
kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni
sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto
ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ11 anta-
raghare nikkhipeyyā 'ti, yasmā pana yo vassaṃ upagantvā
yāva paṭhamakattikapuṇṇamaṃ vasati so vutthavassānaṃ
abbhantaro hoti, tasmā idaṃ12 atigahanaṃ, byañjanavicāra-
ṇaṃ akatvā padabhājane kevalaṃ cīvaranikkhepārahaṃ
puggalaṃ dassetuṃ vutthavassānan ti vuttaṃ, tassāpi bhik-
khu senāsane13 viharanto ti iminā sambandho, ayaṃ hi ettha
attho vutthavassānaṃ14 bhikkhu15 senāsane13 viharanto ti
evarūpānaṃ bhikkhūnaṃ abbhantare yo koci bhikkhū 'ti
vuttaṃ hoti, araññakalakkhaṇaṃ16 adhinnādānavaṇṇanāyaṃ
vuttaṃ, ayaṃ pana viseso sace vihāro parikkhitto hoti
--------------------------------------------------------------------------
1 Bp.Ssp. araññe.
2 Bp. uppa-.
3 Bp.Ssp. ādhāvitvā.
4 Bp.Ssp. -guttatthaṃ.
5 Sp. anujāni by mistake.
6 Ssp. upavassa upavasitvā.
7 Bp.Ssp. ādīsu.
8 Bp.Ssp. omit ca.
9 Ssp. omits this.
10 Bp.Ssp. -kālaṃ.
11 Bp. omits cīvaraṃ.
12 Bp.Ssp. imaṃ.
13 Bp.Ssp. -sanesu.
14 Ssp. vuṭṭha-.
15 Ssp. bhikkhūnaṃ.
16 Ssp. araññalakkhaṇaṃ.


[page 731]
Bhvibh_IV.29.]                Suttavibhaṅga-vaṇṇanā                     731
parikkhittassa gāmassa indakhīlato aparikkhittassa parik-
khepārahaṭṭhānato1 paṭṭhāya yāva vihāraparikkhepā mini-
tabbaṃ, sace vihāro aparikkhitto hoti yaṃ sabbapaṭha-
maṃ senāsanaṃ vā bhattasālaṃ2 vā dhuvasannipātaṭṭhā-
naṃ vā bodhiṃ3 vā cetiyaṃ vā dūre ce pi senāsanato hoti,
taṃ paricchedaṃ katvā minitabbaṃ. sace pi āsanne gāmo
hoti vihāre ṭhite hi gharamānusakānaṃ4 saddo sūyati5
pabbatanadī ādīhi pana antarikattā6 na sakkā ujuṃ gantuṃ
yo c' assa pakatimaggo hoti sace pi nāvāya sañcaritabbo
tena maggena gāmato pañca dhanusatikaṃ gahetabbaṃ, yo
pana āsannagāmassa aṅgasampādanatthaṃ tato tato mag-
gaṃ pidahati ayaṃ dhutaṅgacoro ti veditabbo. sāsaṅka-
sammatānīti sāsaṅkānīti sammatāni evaṃ saṃñātā7 ti at-
tho, padabhājane pana yena kāraṇena tāni sāsaṅkasamma-
tāni taṃ dassetuṃ ārāme ārāmūpacāre ti ādi vuttaṃ, saha
paṭibhayena sappaṭibhayāni sannihitavāḷabhayānīti8 attho,
padabhājane pana yena kāraṇena tāni sappaṭibhayāni taṃ
dasssetuṃ ārāme ārāmūpacāre ti ādi vuttaṃ, sāmantagoca-
rāgāme9 nikkhipeyyā 'ti āraññakassa senāsanassa samantā
sabbadisābhāgesu attanā abhirucite gocaragāme satiyā aṅga-
sampattiyā nikkhipeyya, tatrāyaṃ aṅgasampatti purimi-
kāya upagantvā mahāpavāraṇāya pavārite hoti idam ekaṃ
aṅgaṃ, sace pacchimikāya10 upagato hoti chinnavasso vā
nikkhiptuṃ na labhati kattikamāso yeva hoti idaṃ duti-
yam aṅgaṃ, kattikamāsato paraṃ na labhati, pañca dhanusa-
tikaṃ pacchimam eva pamāṇayuttaṃ senāsanaṃ hoti idaṃ
tatiyam aṅgaṃ, ūṇappamāṇe vā gāvutato atirekapamāṇe11
vā na labhati, yatra hi piṇḍāya caritvā puna vihāraṃ bhat-
tavelāya sakkā āgantuṃ tad eva idhādhippetaṃ.12 nimantito
pana addhāyojanam13 pi yojanam pi gantvā vasitvā14 pacceti
idañ ca15 appamāṇaṃ, sāsaṅkasappatibhayam16 eva hoti idaṃ
--------------------------------------------------------------------------
1 Ssp. adds ca.
2 Bp.Ssp. -sālā.
3 Bp.Ssp. bodhi.
4 Ssp. -manussa-.
5 Ssp. suyyati.
6 Ssp. antaritattā.
7 Bp. -tānīti ; Ssp. ñātānīti.
8 Bp.Ssp. -hitabalavabhayānīti.
9 Bp.Ssp. samantā go-.
10 Ssp. adds vā.
11 Bp.Ssp. -ppamāṇe.
12 Bp.Ssp. idha adhi-.
13 Ssp. addhayo-.
14 Bp.Ssp. vasituṃ.
15 Ssp. idam for idañ ca.
16 Ssp. -sapaṭi-.


[page 732]
732                         Samantapāsādikā                     [Bhvibh_IV.30.
catuttham aṅgaṃ, anāsaṅkāppaṭibhye1 hi aṅgayutte pi
senāsane vasanto nikkhipituṃ na labhatīti. aññatra bhikkhu-
sammutiyā ti yā uddositasikkhāpade2 Kosambakasammuti3
anuññātā tassā sammutiyā,4 sace sā laddhā hoti chārattā-
tirekāpi5 vippavasituṃ vaṭṭati, puna yāva6 sīmaṃ okka-
mitvā ti sace gocaragāmato puratthimāya disāya senāsanaṃ,
ayaṃ ca pacchimadisaṃ gato hoti senāsanaṃ āgantvā satta-
maṃ aruṇaṃ uṭṭhapetuṃ asakkontena gāmasīmam pi okka-
mitvā sabhāya7 vā yattha katthaci vā vasitvā cīvare pa-
vattiṃ8 ñatvā pakkamituṃ vaṭṭatīti attho, evaṃ asakkon-
tena pana9 tatr' eva ṭhitena paccuddharitabbaṃ, atirekacī-
varaṭṭhāne ṭhassatīti. sesaṃ uttānam eva.10 kaṭhinasamuṭ-
ṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti, akiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedanan ti. sāsaṅkasikkhāpada-
vaṇṇanā niṭṭhitā.
     Tena samayenā 'ti pariṇatasikkhāpadaṃ. tattha pūgassā
'ti samūhassa, dhammagaṇassā 'ti attho. paṭiyattan ti paṭi-
yāditaṃ. bahu11 saṅghassa bhadrā12 'ti saṅghassa bahūni bha-
drāni13 anekāni lābhamukhāni na saṅghassa kenaci parihā-
yantīti14 dīpenti. onojethā 'ti detha, kiṃ pan' evaṃ vattuṃ
vaṭṭatīti,15 kasmā, na vaṭṭati, ayaṃ hi abhihaṭabhikkhā
abhiharitvā ekasmiṃ okāse saṅghass' atthāya paṭiyattā
abhihaṭapariyatte ca uddissa ṭhapitakabhāge16 ca payutta-
vācā nāma n' atthi. saṅghikan ti saṅghassa santakaṃ, so hi
saṅghassa pariṇatattā hatthaṃ anārūḷho 'pi ekena pariyā-
yena saṅghassa santako hoti, padabhājane pana saṅghikaṃ
nāma saṅghassa dinnaṃ hoti pariccattan ti evaṃ atthuddhā-
ravasena nippariyāyato vā17 saṅghikaṃ dassitaṃ, lābhan ti
--------------------------------------------------------------------------
1 Ssp. -apaṭi-.
2 Bp. udosita-.
3 Ssp. Kosambika-.
4 Bp. adds aññatra ; Ssp. sammatiya and adds aññatra.
5 Bp.Ssp. -rekam pi.
6 Bp.Ssp. gāma for yāva.
7 Bp.Ssp. sabhāyaṃ.
8 Bp. cīvarappavattim ; Ssp. cīvarappavuttiṃ.
9 Bp.Ssp. tatth' eva for pana tatr' eva.
10 Ssp. evā ti.
11 Bp.Ssp. bahū.
12 Bp. bhaddā ; Ssp. bhattā.
13 Ssp. bhattāni.
14 Ssp. parihānīti. 15 Ssp. vaṭṭati.
16 Ssp. ṭhapitabhāge.
17 Bp.Ssp. va.


[page 733]
Bhvibh_IV.30.]                Suttavibhaṅga-vaṇṇanā                     733
labhitabbaṃ1 vatthuṃ āha, ten' ev' assa niddese cīvaram
pīti ādi vuttaṃ. pariṇatan ti saṅghassa ninnaṃ2 saṅghapo-
ṇaṃ3 saṅghapabbhāraṃ4 hutvā ṭhitaṃ, yena pana kāraṇena
so pariṇato hoti taṃ dassetuṃ dassāma karissāmā 'ti vācā
bhinnā hotīti padabhājanaṃ vuttaṃ. payoge dukkaṭan ti
pariṇatalābhassa attano parināmanapayoge5 dukkaṭaṃ, pa-
ṭilābhena tasmiṃ hatthaṃ ārūḷhe nissaggiyaṃ, sace pana
saṅghassa dinnaṃ hoti taṃ gahetuṃ na vaṭṭati saṅghass'
eva dātabbaṃ, yo pi ārāmikehi saddhiṃ ekato khādati6
bhaṇḍaṃ agghāpetvā kāretabbo, pariṇataṃ pana sahadhim-
mikānaṃ vā gihīnaṃ vā antamaso mātusantakam pi idaṃ7
mayhaṃ. dehīti saṅghassa pariṇatabhāvaṃ ñatvā attano pa-
riṇāmetvā gaṇhantassa nissaggiyaṃ pācittiyaṃ, imassa bhik-
khuno dehīti evaṃ aññassa parināmentassa suddhikapācit-
tiyaṃ, ekaṃ pattaṃ vā cīvaraṃ vā attano ekaṃ aññassa
pariṇāmeti nissaggiyaṃ pācittiyaṃ c' eva suddhikapācitti-
yaṃ ca, es' eva nayo bahūsu. vuttam pi c' etaṃ:--
          nissaggiyena āpattiṃ, khuddakena8 pācittiyaṃ
          āpajjeyya ekato pañhāmesā kusalehi cintitā ti.
     ayaṃ hi pariṇāmanaṃ sandhāya vuttaṃ, yo pi vassikasā-
ṭikasamaye mātughare pi saṅghassa pariṇataṃ vassikasāṭi-
kaṃ ñatvā attano pariṇāmeti nissaggiyaṃ, parassa pariṇā-
meti suddhikapācittiyaṃ, manussā saṅghabhattaṃ karissāmā
'ti sappitelādīni āharanti gilāno ce pi bhikkhu saṅghassa
pariṇatabhāvaṃ ñatvā kiñci yācati nissaggiyapācittiyam9
eva, sace pana so tumhākaṃ sappiādīni ābhaṭāni atthīti
pucchitvā āma atthīti vutte mayham pi dethā 'ti vadati
vaṭṭati, athāpi taṃ10 kukkuccāyantaṃ upāsakā vadanti
saṅgho pi amhehi dinnam eva labhati gaṇhatha bhante ti
evam pi vaṭṭati. saṅghassa pariṇataṃ aññasaṅghassā 'ti
ekasmiṃ vihāre saṅghassa pariṇataṃ aññavihāraṃ11 uddi-
sitvā asukasmiṃ nāma vihāre12 saṅghassa dethā 'ti parinā-
--------------------------------------------------------------------------
1 Bp. paṭilabhitabbavatthuṃ ; Ssp. labhitabbavatthuṃ.
2 Ssp. dinnaṃ.
3 Bp.Ssp. saṅghassa poṇaṃ.
4 Bp.Ssp. saṅghassa pabbhāraṃ.
5 Ssp. pariṇāmitappayoge.
6 Ssp. adds taṃ.
7 Bp. imaṃ.
8 Ssp. khuddake.
9 Bp.Ssp. -yaṃ pāci-.
10 Bp.Ssp. naṃ.
11 Bp.Ssp. aññaṃ vihāraṃ.
12 Bp. mahāvihāre.


[page 734]
734                         Samantapāsādikā                     [Bhvibh_IV.30.
meti. cetiyassa vā ti kiṃ saṅghassa dinnena cetiyapūjaṃ1
karothā 'ti evaṃ cetiyassa vā pariṇāmeti, cetiyassa pari-
ṇatan ti ettha niyametvā aññacetiyass' atthāya ropitamālā-
vacchato aññacetiyam pi2 puppham pi āropituṃ3 na vaṭṭati.
ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā
ṭhitaṃ disvā sesaṃ4 aññacetiyassa5 dāpetuṃ vaṭṭati, pugga-
lassa pariṇatan ti antamaso sunakhassāpi pariṇataṃ imassa
sunakhassa mā dehi etassa dehīti evaṃ aññapuggalassa pari-
ṇāmeti dukkaṭaṃ. sace pana kevalaṃ6 dāyakā mayaṃ saṅ-
ghabhattaṃ7 kātukāmā cetiyaṃ pūjitukāmā8 ekassa bhik-
khuno parikkhāraṃ dātukāmā tumhākaṃ ruciyā dassāma
bhaṇatha kattha demā 'ti vadanti, evaṃ vutte tena bhik-
khunā yattha icchatha tattha dethā 'ti vattabbaṃ,9 sace pana
kevalaṃ kattha demā 'ti pucchanti pāḷiyaṃ āgatanayena10
vattabbaṃ, sesam ettha uttānam evā 'ti.11 tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyā
saññavimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ va-
cīkammaṃ akusalacittaṃ tivedanan ti. Samantapāsādikāya
vinayasaṃsaṇṇanāya12 pariṇatasikkhāpadavaṇṇanā niṭṭhitā.
                    Niṭṭhitā tiṃsakavaṇṇanā13 ti.
--------------------------------------------------------------------------
1 Ssp. cetiyassa pūjaṃ.
2 Bp.Ssp. hi.
3 Bp.Ssp. -petuṃ.
4 Ssp. sesakaṃ.
5 Bp. aññassa cetiyassa.
6 Bp.Ssp. omit kevalaṃ.
7 Bp.Ssp. saṅghassa bhattaṃ.
8 Bp. cetiyassa pūjaṃ kātukāmā ; Ssp. cetiyapūjaṃ kātukāmā.
9 Bp.Ssp. -bbā.
10 Ssp. -nayen' eva.
11 Ssp. eva for evā 'ti.
12 Bp. -nāyaṃ.
13 Ssp. tiṃsakakaṇḍaṃ niṭṭhitaṃ.