Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. II:
Vinayapitaka: Suttavibhanga: Bhikkhuvibhanga: Parajika (I.2-4)

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1924 (Reprinted 1975)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 14.3.2016]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Bhvibh_n.n. = Bhikkhuvibhaṅga_Class of offence(Roman).rule(Arabic).
Bhnīvibh_n.n. = Bhikkhuṇīvibhaṅga_Class of offence(Roman).rule(Arabic).

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



ANNOTATED VERSION IN PTS LAYOUT












THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






1


[page 285]
285
                     SAMANTAPĀSĀDIKĀ NĀMA
                          VINAYAṬṬHAKATHĀ
                     SUTTAVIBHAṄGA-VAṆṆANĀ
                               I
                          PĀRĀJIKA II
          dutiyaṃ adutiyena yaṃ jinena pakāsitaṃ
          pārājikaṃ tassa 'dāni patto saṃvaṇṇanākkamo.
          yasmā tasmā suviññeyyaṃ yaṃ pubbe va1 pakāsitaṃ
          taṃ sabbaṃ vajjayitvāssa2 hoti saṃvaṇṇanā ayaṃ.3
     tena samayena buddho bhagavā Rājagahe viharati Gijjhakūṭe
pabbate ti. tattha4 Rājagahe ti evaṃ nāmake nagare, taṃ
hi Mandhātumahāgovindādīhi pariggahītattā5 Rājagahan ti
vuccati. aññe p' ettha pakāre vaṇṇayanti kintehi nāmam
etaṃ tassa nagarassa, taṃ pan' etaṃ buddhakāle ca cakka-
vattīkāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhaparig-
gahītaṃ, tesaṃ vasantavanaṃ6 hutvā tiṭṭhati. evaṃ gocara-
gāmaṃ dassetvā nivāsaṭṭhānam7 āha, Gijjhakūṭe pabbate ti.
so ca gijjhā vāssa8 kūṭe9 vasiṃsu, gijjhasadisāni vāssa10
kūṭāni tasmā Gijjhakūṭo ti vuccatīti veditabbo. sambahulā11
ti vinayapariyāyena tayo janā sambahulā ti11 vuccanti, tato
paraṃ saṅgho. suttantapariyāyena tayo tayo eva, tato
paṭṭhāya sambahulā.11 idha12 suttantapariyāyena sambahulā11
--------------------------------------------------------------------------
1 B2.Bp.ca for va.
2 B2.Bp.-yitvāna.
3 B2.adds ti.
4 Bp. omits tattha.
5 Bp.-gahi-,sic passim.
6 B2.Bp.vasanavanaṃ.
7 B2.Bp.nivāsanaṭhānam.
8 B2.Bp.tassa for vāssa.
9 B2.kūṭesu.
10 B2.Bp.vā tassa for vāssa
11 B2.sampahūlā ti.
12 B2.Bp.insert pana te after idha.


[page 286]
286                Samantapāsādikā                    [Bhvibh_I.2.
ti veditabbo. sandiṭṭhā ti nātivissāsikā na daḷhamittā1 vuc-
canti, tattha tattha saṅgammadiṭṭhattā hi te sandiṭṭhā ti
vuccanti. sambhattā ti vissāsikā2 daḷhamittā ti vuccanti,3
tehi suṭṭhu bhattā bhajamānā ekasambhogaparibhogā ti
katvā sambhattā ti vuccanti. Isigilipasse ti Isigilī4 nāma
pabbato tassa passe. pubbe kira pañcasatamattā pacceka-
sambuddhā.5 Kāsi-Kosalādisu janapadesu piṇḍāya caritvā
pacchābhattaṃ tasmiṃ pabbate sannipatitvā samāpattiyā
vītināmenti, manussā te pavisante 'va passanti, na nikkhaman-
te, tato āhaṃsu; ayaṃ pabbato ime isī6 gilatīti, tad upādāya
tassa Isigili tv eva samaññā udapādi, tassa passe pabbatapāde.
tiṇakuṭiyo karitvā ti tiṇacchadanasadvārabandhā7 kuṭiyo
katvā. vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭi-
pannenāpi pañcannaṃ chadanānaṃ aññatarena channe yeva
sadvārabandhe senāsane upagantabbaṃ. vuttaṃ h' etaṃ; na
bhikkhave asenāsanikena vassaṃ upagantabbaṃ, yo upagac-
cheyya āpatti dukkaṭassā 'ti. tasmā vassakāle sace senāsanaṃ
labhati, icc' etaṃ kusalaṃ, no ce labhati, hatthakammaṃ
pariyesetvā8 kātabbaṃ, hatthakammaṃ alabhantena sāmam
pi kātabbaṃ, na tv eva asenāsanikena vassaṃ upagantabbaṃ,
ayam anudhammatā. tasmā te bhikkhū tiṇakuṭiyo karitvā
rattiṭṭhānadivāṭṭhānādīni paricchinditvā katikavattāni ca
khandhakavattāni ca adhiṭṭhāya tīsu sikkhāsu sikkhamānā
vassaṃ upagacchiṃsu. āyasmāpi Dhaniyo ti na kevalaṃ te
therā'va imassa sikkhāpadassa ādikammika9 āyasmā Dhaniyo
pi. kumbhakāraputto ti kumbhakārassa putto, tassa hi
nāmaṃ Dhaniyo, pitā kumbhakāro, tena vuttaṃ Dhaniyo
kumbhakāraputto ti. vassaṃ upagañchīti10 tehi therehi sad-
dhiṃ ekaṭṭhāne yeva tiṇakuṭikaṃ karitvā vassaṃ upagañchi.11
vassaṃ vutthā ti purimikāya12 upagatā mahāpavāraṇāya
pavāritā13 pāṭipadadivasato paṭṭhāya vutthavassā ti vuccanti,
--------------------------------------------------------------------------
1 B2. adds ti.
2 B2.Bp ativissāsikā.
3 Bp. omits vuccanti.
4 Bp. Isigili.
5 B2.Bp. paccekabuddhā.
6 Bp. isayo.
7 Bp.-danāsa-.
8 B2.Bp. pariyesitvāpi.
9 B2-mmiko.
10 B2.Bp. upagacchīti.
11 B2.Bp. upagacchi.
12 B2. pūri-.
13 B2. pavāritvā; Bp. pavāretvā.


[page 287]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               287
evaṃ vassaṃ vutthā hutvā. tiṇakuṭiyo bhinditvā ti na daṇḍa-
muggarappahārādīhi1 cuṇṇavicuṇṇaṃ katvā, vattasīsena pana
tiṇañ ca dāruvalli ādīni ca oropetvā ti attho. yena hi vihāra-
paccante kuṭi2 katā hoti, tena sace āvāsikā bhikkhū honti, te
āpucchitabbā, sace imaṃ kuṭiṃ paṭijaggitvā koci vasituṃ
ussahati, tassa dethā 'ti vatvā pakkamitabbaṃ. yena araññe
vā katā hoti paṭijagganakaṃ vā na labhati, tena aññesam pi
paribhogaṃ bhavissatīti paṭisāmetvā gantabbaṃ. te pana
bhikkhū araññe kuṭiyo katvā paṭijagganakaṃ alabhantā
tiṇañ ca kaṭṭhañ ca paṭisāmetvā saṅgopetvā ti attho. yathā
ca ṭhapitaṃ3 upacikāhi na khajjati anovassakañ ca hoti,
tathā ṭhapetvā imaṃ ṭhānaṃ āgantvā vasitukāmānaṃ
sabrahmacārīnaṃ upakārāya bhavissatīti gamiyavattaṃ
pūretvā. janapadacārikaṃ pakkamiṃsū 'ti attano attano
cittānukūlaṃ4 janapadaṃ agamaṃsu. āyasmā pana Dhaniyo
kumbhakāraputto tatth' eva vassaṃ vasīti ādi uttānattham
eva. yāva tatiyakan ti yāva tatiyakaṃ5 vāraṃ. anavayo ti
anu avayo sandhivasena ukāralopo, anu anu avayo, yaṃ yaṃ
kumbhakārehi kattabbaṃ nāma atthi, sabbattha anūno
paripuṇṇasippo ti attho. sake ti attano santake. ācariyake
ti ācariyakamme. kumbhakārakamme ti kumbhakārānaṃ
kamme, kumbhakārehi kattabbakamme ti attho. etena sakaṃ
ācariyakaṃ sarūpato dassitaṃ hoti. pariyodātasippo ti
parisuddhasippo, anavayatte pi sati aññehi asadisasippo ti
vuttaṃ hoti. sabbamattikāmayan ti piṭṭhisaṅghāṭakavāṭasu-
cīghaṭikavātapānakavāṭamattaṃ6 ṭhapetvā avasesaṃ bhit-
ticchadanakaṭṭhakammādibhedaṃ7 sabbaṃ gehasambhāraṃ
mattikāmayam eva katvā ti attho. tiṇañ ca kaṭṭhañ ca gomayañ
ca saṅkaḍḍhitvā taṃ kuṭikaṃ pacīti8 sabbamattikāmayaṃ
katvā pāṇikāya ghaṃsitvā sukkhāpetvā telatambamattikāya9
parimajjitvā anto ca bahi ca tiṇādīhi pūretvā yathā pakkā
supakkā hoti evaṃ paci, evaṃ pakkā ca pana sā ahosi
--------------------------------------------------------------------------
1 B2.Bp.-muggarādīhi.
2 B2.kuṭikā; Bp.kuṭī.
3 B2. Bp.insert taṃ after ṭhapitaṃ.4 Bp. -kulaṃ.
5 B2.Bp.tatiyavāraṃ.
6 B2.piṭakavāṭasu-; Bp.piṭasaṅghāṭakavāṭasūcighaṭika-.
7 B2.Bp. bhittichadaniṭṭhakathambhādibhedaṃ.
8 B2.Bp. add taṃ after ti.
9 B2. telatampa-.


[page 288]
288                    Samantapāsādikā                [Bhvibh_I.2.
kuṭikā. abhirūpā ti surūpā. pāsādikā ti pasādajanikā.
lohitikā ti lohitavaṇṇā. kiṃkiṇikasaddo1 ti kiṃkiṇikajā-
lasaddo,2 yathā kira nānāratanehi katassa kiṃkiṇikajālassa1
saddo hoti, evaṃ tassā kuṭiyā3 vātapānantarikādīhi paviṭ-
ṭhena vātena samāhatāya saddo ahosi. eten' assā anto ca
bahi ca supakkabhāvo dassito hoti. Mahā-aṭṭhakathāyaṃ
pana kiṃkiṇikā ti kaṃsabhājanaṃ, tasmā yathā abhiha-
tassa kaṃsabhājanassa saddo, evam assā vātāhatāya4 saddo
ahosīti vuttaṃ. kiṃ etaṃ bhikkhave ti ettha jānanto 'va
bhagavā kathāsamuṭṭhāpanatthaṃ pucchi. bhagavato etam
atthaṃ ārocesun ti sabbamattikāmayāya kuṭikāya karaṇa-
bhāvaṃ ādito paṭṭhāya bhagavato ārocesuṃ. kathaṃ hi nāma
so bhikkhave ... pe... taṃ5 kuṭikaṃ karissatīti idaṃ atītatthe
anāgatavacanaṃ akāsīti vuttaṃ hoti, tassa lakkhaṇaṃ
saddasatthato pariyesitabbaṃ. na hi nāma bhikkhave tassa
moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissa-
tīti, ettha anuddayā ti anurakkhaṇā, etena mettāpubba-
bhāvam dasseti. anukampā ti paradukkhena cittakampanā.
avihesā ti avihiṃsanā etehi karuṇāpubbabhāgaṃ dasseti.
idaṃ vuttaṃ hoti; bhikkhave tassa moghapurisassa patha-
vikhaṇanacikkhallamaddanāggidānesu6 bahu khuddānu-
khuddake pāṇe byābādhentassa7 vināsentassa tesu pāṇesu
mettākaruṇānaṃ pubbabhāgamattāpi anuddayā anukampā
avihesā.8 na hi bhavissatīti9 appamattakāpi nāma na bhavis-
sati. mā pacchimā janatā pāṇesu pātabyataṃ āpajjīti pacchimo
janasamūho pāṇesu pātabyabhāvaṃ mā āpajji, buddhakāle
pi bhikkhūhi evaṃ kataṃ, īdisesu ṭhānesu pāṇātipātaṃ ka-
rontānaṃ n' atthi doso ti ṃaññitvā imassa diṭṭhānugatiṃ
āpajjamānā pacchimā janatā mā pāne pātabbe10 ghaṃsitabbe
eva11 maññīti vuttam hoti.
--------------------------------------------------------------------------
1 B2.Bp. kiṃkaṇika-, sic passim.
2 B2. kiṃkaṇikajālassa saddo.
3 B2.Bp. kuṭikāya.
4 B2. vātapahatāya; Bp. vātappahatāya.
5 B2.Bp. omit taṃ.
6 B2.Bp. paṭhavī-, sic passim.
7 B2. byāpādhentassa.
8 Bp. runs as follows: avihesā na hi nāma bhavissati, appamattakāpi
     nāma na bhavissatīti.
9 B2. bhavissati.
10 B2. pātabyate; Bp. pātabye.
11 B2. Bp. evaṃ.


[page 289]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                289
     evaṃ Dhaniyaṃ garahitvā, na ca bhikkhave sabbamatti-
kāmayā kuṭikā kātabbā ti āyatiṃ tādisāya kuṭikāya ka-
raṇaṃ paṭikkhipi,1 paṭikkhipitvā2 yo kareyya āpatti duk-
kaṭassā 'ti sabbamattikāmayakuṭikākaraṇe āpattiṃ ṭhapesi.
tasmā yo pi paṭhavikhaṇanādinā3 pāṇesu pātabyataṃ anā-
pajjanto tādisaṃ4 kuṭikaṃ karoti, so pi dukkaṭaṃ āpajjati,
paṭhavikhaṇanādīhi pana pāṇesu pātabyataṃ āpajjanto yaṃ
yaṃ vatthuṃ vītikkamati, tattha tattha vuttam eva āpattiṃ
āpajjati, Dhaniyattherassa ādikammikattā anāpatti, sesānam
sikkhāpadaṃ atikkamitvā karontānam pi kataṃ labhitvā
tattha vasantānam pi dukkaṭam eva, dabbasambhāramissakā
pana yathā5 tathā vā missakā6 hotu vaṭṭati, suddhamatti-
kāmayā 'va na vaṭṭati. sāpi iṭṭhakāhi giñjakāvasathasaṅ-
khepena katā vaṭṭati. evaṃ bhante ti kho ... pe... taṃ
kutikaṃ7 bhindiṃsū 'ti bhagavato vacanaṃ sampaṭicchitvā
kaṭṭhehi ca pāsāṇehi ca taṃ kuṭikaṃ vikirantā bhindiṃsu.
atha kho āyasmā Dhaniyo ti ādiṃhi ayaṃ saṅkhepato Dhaniyo
ekapasse divāvihāraṃ nisinno tena saddena āgantvā te
bhikkhū; kissa me tumhe āvuso kuṭiṃ bhindathā 'ti pucchitvā
bhagavā bhedāpetīti sutvā subbacatāya sampaṭicchi. kasmā
pana bhagavā iminā atimahantena ussāhena attano vasa-
natthaṃ kataṃ kuṭikaṃ bhedāpesi, nanu etass' ettha vaya-
kammam pi atthīti kiñcāpi atthi, atha kho taṃ8 bhagavā
akappiyā ti bhindāpesi, titthiyadhajo ti bhindāpesi, ayam
ettha vinicchayo. aṭṭhakathāyaṃ9 pana aññāni pi kāraṇāni
vuttāni, sattānuddayāya pattacīvaraguttatthāya senāsana-
bāhullapaṭisedhanāyā10 'ti ādīni. tasmā idāni pi yo bhikkhu
bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaparikkhā-
raṃ11 gahetvā vicarantaṃ disvā naṃ12 chindāpeyya vā bhi-
ndāpeyya vā anupavajjo, so n' eva codetabbo na sāretabbo,
na taṃ labbhā vattuṃ mama parikkhāro tayā nāsito taṃ
me dehīti.
--------------------------------------------------------------------------
1 B2. paṭikkhīpi.
2 B2.Bp. add ca after this.
3 Bp. paṭhavī-,sic passim.
4 B2.Bp. add pi after this.
5 Bp. adds vā.
6 B2. missā.
7 B2.Bp. kuṭiṃ.
8 B2.Bp. naṃ for taṃ.
9 B2. Mahā-aṭṭhakathāyam.
10 B2 .Bp. -bāhulyapaṭi-.
11 B2.Bp. akappiyaṃ pari-.
12 B2.Bp.taṃ for naṃ.


[page 290]
290                Samantapāsādikā                    [Bhvibh_I.2.
     tatrāyaṃ pāḷimuttako kappiyākappiyaparikkhāravinic-
chayo. keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇ-
ṇena suttena sibbetvā1 vaṇṇamaṭṭaṃ2 karonti taṃ na
vaṭṭati, ekavaṇṇena pana nīlena vā pītakena vā yena kenaci
suttena anto vā bahi vā sibbituṃ, chattadaṇḍagāhanakaṃ3
salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañ ca kho thira-
karaṇatthaṃ na vaṇṇamaṭṭatthāya,4 chattapaṇṇesu5 maka-
radantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati,
chattadaṇḍe gehatthambhesu6 viya ghaṭako vā vāḷarūpaṃ7
vā na vaṭṭati, sace pi sabbattha āraggena lekhā dinnā hoti
sāpi na vaṭṭati, ghaṭakam pi vāḷarūpam pi bhinditvā dhāre-
tabbaṃ, lekhāpi ghaṃsitvā vā apanetabbā suttakena vā
daṇḍo veṭhetabbo, daṇḍabunde pana ahicchattakasaṇṭhānaṃ
vaṭṭati, vātappahārena acalanatthaṃ chattamaṇḍaḷikaṃ8
rajjukehi gahetvā9 daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne
valayam iva ukkiritvā lekhaṃ ṭhapenti sā vaṭṭati. cīvara-
maṇḍanatthāya nānāsuttakehi satapadisadisaṃ10 sibbantā
āgantukapattaṃ11 ṭhapenti, aññam pi yaṃ kiñci sūcikamma-
vikāraṃ karonti pattamukhe12 vā pariyante vā veṇiṃ vā
saṃkhalikaṃ vā evam ādi sabbaṃ na vaṭṭati, pakatisūci-
kammam eva vaṭṭati, gaṇṭhikapaṭṭakañ ca pāsakapaṭṭakañ
ca aṭṭhakonakam13 pi soḷasakoṇakam13 pi karonti, tattha
agghiyāhayamuggarādīni14 dassenti kakkaṭakkhīni ukkiranti
sabbaṃ na vaṭṭati, catukoṇam15 eva vaṭṭati. koṇasuttaka-
pilakā16 ca cīvare ratte duviññeyyarūpā vaṭṭanti, kañjika-
piṭṭhakali17 ādisu cīvaraṃ pakkhipituṃ na vaṭṭati, cīvarakam-
makāle pana hatthamalasūcimalādīnaṃ18 dhovanatthaṃ kiliṭ-
ṭhakāle ca dhovanatthaṃ vaṭṭati, gandhaṃ vā lākhaṃ vā
--------------------------------------------------------------------------
1 B2.Bp. sibbantā.
2 B2.-maṭṭhaṃ.
3 Bp.-ṇakaṃ.
4 Bp.-maṭṭhatthāya
5 B2. -paṇṇakesu.
6 Bp. gehathaṃ-.
7 B2.Bp. vāḷarūpakaṃ.
8 B2. Bp. -likaṃ.
9 B2. gāhitvā; Bp. gāhetvā.
10 Bp. -padīsa-.
11 Bp. -paṭṭaṃ.
12 Bp. paṭṭa-.
13 B2.Bp. -koṇaṃ for -koṇakaṃ,sic passim.
14 B2. aggiya gayamu-.
15 B2. -ṇoṇam by mistake.
16 B2.-suttapiḷakā; Bp. suttapīḷakā.
17 Bp.-khali.
18 B2. -suci-.


[page 291]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā           291
telaṃ vā rajane pakkhipituṃ1 na vaṭṭati. cīvaraṃ rañjitvā2
saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ. bhū-
miyaṃ jānukā3 nihantvā hatthehi gahetvā doṇiyam pi na
ghaṃsitabbaṃ, doṇiyaṃ vā phalake vā ṭhapetvā anto4
gāhāpetvā hatthena5 paharituṃ pana vaṭṭati, tam pi muṭ-
ṭhinā na kātabbaṃ, porāṇakattherā pana doṇiyam pi na
ṭhapesuṃ, eko gahetvā tiṭṭhati aparo hatthe katvā hatthena
paharati. cīvarassa kaṇṇasuttakaṃ na vaṭṭati rajitakāle
chinditabbaṃ. yaṃ pana; anujānāmi bhikkhave kaṇṇasut-
takaṃ ti, evaṃ anuññātaṃ taṃ anuvāte pāsakaṃ katvā
bandhitabbaṃ rajanakāle lagganatthāya, gaṇṭhike pi sobhā-
karaṇatthaṃ lekhā vā pilakā6 vā na vaṭṭati nāsetvā paribhuñ-
jitabbaṃ.
     patte vā thālake vā āraggena lekhaṃ karonti anto vā bahi
vā na vaṭṭati, pattaṃ bhamaṃ āropetvā majjitvā pacanti
maṇivaṇṇaṃ karissāmā 'ti na vaṭṭati, telavaṇṇo pana vaṭṭati,
pattamaṇḍale bhattikammaṃ7 na vaṭṭati, makaradantakaṃ
pana vaṭṭati. dhammakarakacchattakassa8 upari vā heṭṭhā
vā dhammakarakakucchiyaṃ9 vā lekhā na vaṭṭati, chatta-
mukhavaṭṭiyaṃ pan' assa lekhā vaṭṭati. kāyabandhanassa
sobhanatthaṃ10 tahim tahiṃ duguṇaṃ11 suttaṃ koṭṭenti kak-
kaṭakacchīni12 uṭṭhāpenti13 na vaṭṭati, ubhosu pana antesu
dasāmukhassa thirabhāvāya duguṇaṃ11 koṭṭetuṃ vaṭṭati.
dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ14 vā deḍḍhu-
bhasīsaṃ vā yaṃ kiñci vikārarūpaṃ kātuṃ na vaṭṭati, tattha
tattha acchīni dassetvā mālākammādīni15 vā katvā koṭṭita-
kāyabandhanam pi na vaṭṭati, ujukam eva pana maccha-
kaṇṭakaṃ vā khajjūripattakaṃ16 vā maṭṭapaṭṭikā17 vā katvā
--------------------------------------------------------------------------
1 B2. pakkhīpituṃ.
2 B2.Bp. rajitvā.
3 B2.Bp. jānukāni.
4 B2.Bp. ante.
5 B2.Bp. hatthehi.
6 B2. piḷakā; Bp. pīḷakā.
7 B2.Bp. bhitti-.
8 B2.-karaṇachatta-; Bp. dhamakaraṇachatta-.
9 B2.-karaṇa-; Bp dhamakaraṇa-.
10 Bp. sobhaṇa-.
11 B2.Bp. diguṇaṃ.
12 B2.Bp. kakkaṭacchīni.
13 B2.Bp. uṭṭhapenti.
14 B2.-mūkha-.
15 B2.Bp.-kammalatākammādīni.
16 B2.Bp. khajjuri-.
17 B2.-paṭṭakaṃ; Bp. maṭṭhapaṭṭakaṃ.


[page 292]
292                Samantapāsādikā                    [Bhvibh_I.2.
koṭṭitaṃ1 vaṭṭati. kāyabandhanassa dasā ekā vaṭṭati, dve
tīṇi cattāri pi vaṭṭanti, tato paraṃ na vaṭṭanti, rajjukakā-
yabandhanaṃ ekam eva vaṭṭati, pāmaṅgasaṇṭhānaṃ pana
ekam pi na vaṭṭati. dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati,
bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ
bahurajjukan ti na vattabbaṃ2 vaṭṭati. kāyabandhanavīte3
aṭṭhamaṅgalādikam yaṃ kiñci vikārarūpaṃ na vaṭṭati,
paricchedalekhā mattam pi4 vaṭṭati, vīṭakassa5 ubhosu
antesu thirakaraṇatthāya ghaṭakaṃ karonti ayam pi vaṭṭati.
añjaniyaṃ itthipurisacatuppadasakuṇarūpaṃ vā mālākam-
malatākammamakaradantaṃ6 gomuttaka addhacandakādi-
bhedaṃ7 vā vikārarūpaṃ na vaṭṭati, ghaṃsitvā vā chinditvā
vā yathā vā na paññāyati tathā suttakena8 veṭhetvā vaḷañ-
jetabbā, ujukam eva pana caturassā9 vā aṭṭhaṃsā vā soḷa-
saṃsā vā añjani10 vaṭṭati, heṭṭhato pi 'ssā dve vā tisso vā
vaṭṭalekhāyo vaṭṭanti, gīvāyam pi 'ssā11 pidhānakabandha-
natthaṃ ekā vaṭṭalekhā vaṭṭati. añjanisalākāya12 pi vaṇṇa-
maṭṭakammaṃ13 na vaṭṭati. añjanitthavikāya14 pi yaṃ kiñci
nānāvaṇṇena suttena vaṇṇamaṭṭakammaṃ13 na vaṭṭati. es'
eva nayo kuñcikakosake pi. kuñcike15 vaṇṇamaṭṭakammaṃ
na vaṭṭati, tathā sipāṭikāya ekavaṇṇasuttena pan' ettha
yena kenaci16 sibbituṃ vaṭṭati. ārakaṇṭake17 pi vaṭṭamaṇikaṃ
vā aññaṃ vā vaṇṇamaṭṭaṃ na vaṭṭati, gīvāya18 pana paric-
chedalekhā vaṭṭati. pipphalake19 pi maṇikaṃ vā pilakaṃ20
vā yaṃ kiñci ṭhapetuṃ21 na vaṭṭati, daṇḍake pana paric-
chedalekhā vaṭṭati. nakhacchedanaṃ valikataṃ22 yeva
karonti, tasmā taṃ vaṭṭati. uttarāraṇiyaṃ vā23 araṇidhanuke
--------------------------------------------------------------------------
1 B2.Bp. koṭṭituṃ.
2 B2.Bp. taṃ after this.
3 B2.Bp. -vidhe.
4 B2.Bp. omit pi.
5 B2.Bp. vidhakassa.
6 B2. -danta; Bp. -dantaka.
7 B2. aḍḍhacan-.
8 B2.Bp. suttena.
9 B2.Bp. caturaṃsā.
10 Bp. añjanī.
11 B2. pi 'ssā pidhānakaṃ bandhanatthaṃ.
12 Bp. añjanī-.
13 Bp. -maṭṭha-,sic passim.
14 Bp. añjanīthavithāyaṃ.
15 B2. kuñcikāya.
16 B2.Bp. insert yaṃ kiñci after kenaci.
17 B2. -kaṇḍake; Bp.-kaṇṭake.
18 B2.Bp. gīvāyaṃ.
19 B2.Bp. pipphalike.
20 B2. piḷakaṃ; Bp. pīḷakaṃ.
21 B2.Bp. uṭṭhapetuṃ.
22 B2.Bp. valitakaṃ.
23 B2.Bp. insert adharāraṇiyaṃ vā after this.


[page 293]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                293
vā uparipellanadaṇḍake vā mālākammādikaṃ yaṃ kiñci
vaṇṇamaṭṭaṃ na vaṭṭati. pellanadaṇḍakassa pana vemajjhe
maṇḍalaṃ hoti, tattha paricchedalekhā mattaṃ vaṭṭati.
sūcisaṇḍāsaṃ1 karonti, yena sūciṃ ḍaṃsāpetvā ghaṃsanti,
tattha makaramukhādikaṃ yaṃ kiñci vaṇṇamaṭṭaṃ na
vaṭṭati, sūci ḍaṃsanatthaṃ pana mukhamattaṃ hoti, taṃ
vaṭṭati. dantakaṭṭhacchedanavāsiyam pi yaṃ kiñci vaṇṇa-
maṭṭaṃ na vaṭṭati. ujūkam2 eva kappiyalohena ubhosu vā
passesu caturassaṃ3 vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati.
kattaradaṇḍe pi yaṃ kiñci vaṇṇamaṭṭaṃ na vaṭṭati. heṭṭhā
ekā vā dve vā vaṭṭalekhā vā4 upari ahicchattakamakula-
mattaṃ5 ca vaṭṭati. telabhājanesu visāṇe vā nāḷiyaṃ vā
alābuke vā āmaṇḍasārake vā ṭhapetvā itthirūpaṃ purisarū-
pañ ca avasesaṃ sabbam pi vaṇṇamaṭṭakammaṃ vaṭṭati.
mañcapīṭhe bhisibimbohane bhummattharaṇapādapuñjane6
caṅkamaṇabhisiyā sammujjaniyaṃ7 kacavarachaḍḍanake8 ra-
janadoṇikāya pānīyauluṅke9 pānīyaghaṭe pādakaṭhalikāya
phalakapīṭhake valayādhārake daṇḍadhārikāya10 pattapi-
dhāne tālavaṇṭe11 ca12 vijāne13 etesu sabbaṃ mālākammādi
vaṇṇamaṭṭakammaṃ vaṭṭati. senāsane pana dvārakavāṭa-
vātapānakavāṭādisu sabbaratanamayam pi vaṇṇamaṭṭakam-
maṃ vaṭṭati, senāsane kiñciaṭisedhetabbaṃ n' atthi aññatra
viruddhasenāsanā, viruddhasenāsanaṃ nāma aññesaṃ sīmāya
rājavallabhehi katasenāsanaṃ vuccati, tasmā ye tādisaṃ
senāsanaṃ karonti, te vattabbā; mā amhākaṃ sīmāya senā-
sanaṃ karothā 'ti, anādiyitvā karonti yeva, puna pi vattabbā;
mā evaṃ akattha mā amhākaṃ uposathapavāraṇādīnaṃ14
antarāyam akattha mā sāmaggiṃ bhindittha tumhākaṃ
senāsanaṃ katam pi kataṭṭhāne na ṭhassatīti, sace balak-
kārena karonti yeva yedā tesaṃ lajjiparisā ussannā hoti,
--------------------------------------------------------------------------
1 B2. suci-, sic passim.
2 B2.Bp. uju-.
3 B2.Bp. caturaṃsaṃ.
4 B2.Bp. omit vā.
5 Bp. -kuḷa-.
6 B2.-raṇe pāda-; Bp. bhūmattharaṇe pūdapunchane.
7 B2.Bp. samuñjaniyaṃ.
8 B2. -chaṭṭanake.
9 Bp. -uḷuṅke.
10 B2.Bp. -dhārake.
11 B2. -vaṇḍe.
12 B2.Bp. omit ca.
13 B2. Bp. insert ti after this.
14 B2.Bp. -ṇānaṃ.


[page 294]
294                     Samantapāsādikā                [Bhvibh_I.2.
sakkā ca hoti laddhuṃ dhammiko vinicchayo, tadā tesaṃ
pesetabbaṃ taṃ1 āvāsaṃ harathā 'ti, sace yāvatatiyaṃ pesite
haranti sādhu. no ce haranti, thapetvā bodhiñ ca cetiyañ
ca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaṃ
karontehi, paṭipāṭiyā pana chadanagopānasiiṭṭhakādīni2 apa-
netvā tesaṃ pesetabbaṃ; dabbasambhāre3 haratha 'ti, sace
haranti sādhu. no ce haranti atha tesu dabbasambhāresu
himavassātapādīhi4 pūtibhūtesu vā corehi vā haṭesu5 agginā
vā daḍḍhesu, sīmasāmikā6 bhikkhū anupavajjā na labbhā
codetuṃ; tumhehi amhākaṃ dabbasambhārā nāsitā ti vā
tumhākaṃ gīvā vā ti,7 yaṃ pana sīmasāmikehi6 bhikkhūhi
kataṃ, taṃ sukatam eva hotīti. pālimuttakavinicchayo8
niṭṭhito.
     evaṃ bhinnāya pana kuṭikāya Dhaniyassa parivitakkañ
ca puna kuṭikaraṇatthāya ussāhañ ca dassetuṃ atha kho
āyasmato ti ādi vuttaṃ. tattha dārugahe gaṇako ti rañño
dārubhaṇḍāgāre dārugopako. devagahadārunīti devena ga-
hitadārūni, rājapariggahitāni9 dārūnīti attho. nagarapaṭi-
saṃkhārikānīti nagarassa paṭisaṅkhārūpakaraṇāni. āpadat-
thāya nikkhittānīti aggiḍāhena10 vā purāṇabhāvena vā paṭirājū-
parundhanādinā vā gopuraṭṭālakarājantepurahatthisālādīnaṃ
vipatti āpadā ti vuccati, tad atthaṃ nikkhittānīti vuttaṃ
hoti. khaṇḍākhaṇḍikaṃ chedāpetvā ti attano kuṭiyā pamāṇaṃ
sallakkhetvā kiñci agge kiñci majjhe kiñci mūle khaṇḍā-
khaṇḍaṃ karonto chedāpesi. Vassakāro ti tassa brāhmaṇassa
nāmaṃ, Magadhamahāmatto ti Magadharaṭṭhe mahāmatto,
mahatiyā issariyamattāya samannāgato Magadharañño vā
mahāmatto mahāamacco11 ti vuttaṃ hoti. anusaññāyamāno
ti tattha tattha gantvā paccavekkhamāno. bhaṇe ti issarānaṃ12
nīcaṭṭhānikapurisālapanaṃ. baddhaṃ13 āṇāpesīti brāhmaṇo
--------------------------------------------------------------------------
1 B2.Bp. tumhākaṃ for taṃ.
2 Bp. -nasī iṭṭha-.
3 B2.Bp. insert tumhākaṃ before dabba-.
4 B2. himavassa vātātapādīhi.
5 Bp. hatesu.
6 Bp. sīmassā-.
7 B2. Bp. ti vā for vā ti.
8 Bp. pāḷimuttā-.
9 B2. -ggahabhūtāni; Bp. -ggahitabhūtāni.
10 B2.Bp. aggidāhena.
11 B2. mahāmacco.
12 B2.issariyānaṃ.
13 B2. bandhaṃ, sic passim


[page 295]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                295
pakatiyāpi tasmim issāpakato 'va so rañño āṇāpehīti vacanaṃ
sutvā yasmā pakkosāpehīti raññā1 vuttaṃ tasmā naṃ hat-
thesu2 pādesu ca baddhaṃ katvā āṇāpessāmīti baddhaṃ āṇā-
pesi. addasā3 kho āyasmā Dhaniyo ti kathaṃ addasa. so kira
attanā lesena dārūnaṃ haṭabhāvaṃ ñātvā; nissaṃsayaṃ
esa dārūnaṃ kāranā rājakulato vadhaṃ vā bandhanaṃ4
vā pāpuṇissati, tadā naṃ aham eva mocessāmīti, niccakālaṃ
tassa pavattiṃ suṇanto yeva vicarati, tasmā taṃ khaṇañ
ñeva5 gantvā addasa. tena vuttaṃ: addasā3 kho āyasmā
Dhaniyo ti. dārūnaṃ kiccā 'ti dārūnaṃ kāraṇā. purāhaṃ
haññāmīti ahaṃ purā haññāmi, yāva ahaṃ na haññāmi tāva
tvaṃ eyyāsīti attho. iṅgha bhante sarāpehīti ettha iṅghā 'ti
codanatthe nipāto. paṭhamābhisitto ti abhisitto hutvā paṭha-
maṃ. evarūpiṃ vācaṃ bhāsita6 ti dinnañ ñeva samaṇa-
brāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū 'ti imaṃ
evarūpiṃ vācaṃ abhisitto hutvā paṭhamam eva yaṃ tvaṃ
abhāsi taṃ sayam eva bhāsitvā7 idāni sarasi8 na sarasīti
vuttaṃ hoti. rājāno kira abhisittamatto yeva dhamma-
bheriṃ carāpenti: dinnañ ñeva samaṇabrāhmaṇānaṃ tiṇa-
kaṭṭhodakaṃ paribhuñjantū 'ti, naṃ9 sandhāya esa vadati,
tesaṃ mayā sandhāya bhāsitan ti tesaṃ appamattake pi
kukkuccāyantānaṃ samitabāhitapāpānaṃ10 samaṇabrāhmaṇā-
naṃ tiṇakaṭṭhodakaharaṇaṃ sandhāya mayā evaṃ11 bhāsitaṃ,
na tumhādisānan ti adhippāyo. tañ ca kho araññe aparig-
gahitan ti tañ ca tiṇakaṭṭhodakaṃ yaṃ araññe apariggahitaṃ
hoti etaṃ sandhāya mayā bhāsitan ti dīpeti.
     lomena tvaṃ mutto12 ti ettha lomam iva lomaṃ, kiṃ pana
taṃ, pabbajjā liṅgaṃ.13 kiṃ vuttaṃ hoti; yathā nāma dhuttā
maṃsaṃ khādissāmā 'ti mahagghalomaṃ eḷakaṃ gaṇheyyuṃ,
tam enaṃ añño viññū puriso disvā imassa eḷakassa maṃsaṃ
--------------------------------------------------------------------------
1 B2.Bp. insert na after this.
2 B2.Bp. insert ca after this.
3 B2.Bp. addasa.
4 B2.Bp. bandhaṃ.
5 B2. khaṇaṃ yeva.
6 B2.Bp. bhāsitan ti.
7 B2. bhāsetvā.
8 B2.Bp. omit sarasi na.
9 B2.Bp. taṃ for naṃ.
10 B2. samitapāpabāhi-.
11 B2.Bp. etaṃ for evaṃ.
12 B2. muttotīti; Bp. mutto 'si; Text, mutto 'si.
13 B2. liṅgan ti and omits kiṃ.


[page 296]
296                Samantapāsādikā                    [Bhvibh_I.2.
kahāpanamattaṃ1 agghati, lomāni pana lomavāre lomavāre
aneke kahāpaṇe agghatīti2 dve alomake eḷake datvā gaṇheyya,
evaṃ so eḷake viññūpurisam āgamma lomena mucceyya,3
evam eva tvaṃ imassa kammassa katattā vadhabandhanā-
raho, yasmā pana arahaddhajo sabbhi avajjharūpo, tvañ ca
sāsane pabbajitattā taṃ4 pabbajjā liṅgabhūtaṃ arahaddha-
jaṃ dhāresi, tasmā tvaṃ iminā pabbajjāliṅgalomena eḷako
viya viññūpurisaṃ5 āgamma mutto 'si.6 manussā ujjhā-
yantīti rañño parisatiṃ7 bhāsamānassa sammukhā ca param-
mukhā ca sutvā tattha tattha manussā ujjhāyanti avajjhā-
yanti, avajānantā taṃ jhāyanti olokenti, lāmakato vā cinten-
tīti attho. khīyantīti8 tassa avaṇṇaṃ kathenti pakāsenti.
vipācentīti vitthārikaṃ karonti sabbattha pattharanti, ayañ
ca attho saddasatthānusārena veditabbo. ayaṃ pan' ettha
yojanā alajjino ime samaṇasakyaputtiyā9 ti ādīni cintentā
ujjhāyanti, n' atthi imesaṃ sāmaññan ti ādīni bhaṇantā
khīyanti, apagatā ime sāmaññā ti ādīni tattha tattha vitthā-
rento vipācentīti, etena nayena imesaṃ padānaṃ ito param
pi tattha tattha āgatapadānurūpena yojanā veditabbā.
     tattha brahmacārino ti seṭṭhacārino. sāmaññan ti samaṇa-
bhāvo, brahmaññan ti seṭṭhabhāvo, sesaṃ uttānattham eva.
rañño dārūnīti ādimhi adinnaṃ ādiyissatīti ayaṃ ujjhāya-
nattho. yaṃ pana10 adinnaṃ ādiyi taṃ dassetuṃ rañño dārū-
nīti vuttam, iti vacanabhede asammuyhante hi attho vedi-
tabbo. purāṇavohāriko11 mahāmatto ti bhikkhubhāvato pu-
rāṇe11 gihīkāle vinicchayavohāre niyuttattā vohāriko ti sañ-
khaṃ gato mahāamaccho. atha kho bhagavā taṃ bhikkhuṃ
etad avocā 'ti bhagavā sāmañ ñeva12 lokavohāram pi jānāti atī-
tabuddhānaṃ paññattim pi jānāti, pubbe pi buddhā ettakena
pārājikaṃ paññāpenti,13 ettakena thullaccayaṃ ettakena
dukkaṭan ti. evaṃ sante pi sace aññehi lokavohāraññū-
--------------------------------------------------------------------------
1 Bp. kahāpaṇa-.
2 B2.Bp. agghantīti.
3 B2. muñceyya.
4 B2. tvaṃ; Bp. yaṃ.
5 Bp. viññuṃ purisam.
6 Bp. 'sīti.
7 Bp. -sati.
8 Bp. khiyyantīti.
9 B2. samaṇā Sakya-.
10 B2.Bp. pan' etaṃ for pana.
11 B2. pūra-.
12 B2.Bp. sāmaṃ yeva.
13 Bp. paññape-.


[page 297]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                297
hi1 saddhiṃ asaṃsanditvā pādamattena pārājikaṃ paññā-
peyya.2 ten' assa siyuṃ vattāro; sīlasaṃvaro nāma ekabhik-
khussa pi3 appameyyo asaṅkheyyo mahāpaṭhavīsamudda-
ākāsāni viya ativitthinno taṃ4 nāma bhagavā pādamattakena
nāsesīti. tato tathāgatassa ñāṇabalaṃ ajānantā sikkhā-
padaṃ kopeyyuṃ paññattam pi sikkhāpadaṃ yathāṭhāne
na tiṭṭheyya lokavohāraññūhi1 pana saddhiṃ saṃsandetvā5
paññatte so upavādo na hoti. aññadatthu evaṃ vattāro honti;
ime hi nāma agārikāpi pādamattena coraṃ hananti pi
bandhanti pi pabbājenti pi, kasmā bhagavā pabbajitaṃ na
nāsessati yena parasantakaṃ tiṇasalākamattam pi na gahe-
tabbaṃ ti, tathāgatassa ca ñāṇabalaṃ jānissanti, paññattam
pi ca sikkhāpadaṃ akuppaṃ bhavissati yathāṭhāne ṭhassati,
tasmā lokavohāraññūhi saddhiṃ saṃsandetvā paññāpetu-
kāmo6 sabbā vantaṃ parisaṃ anuvilokento, atha kho bhagavā
avidūre nisinnaṃ disvā taṃ bhikkhuṃ etad avoca etaṃ7
avoca; kittakena kho bhikkhu rājā Māgadho seniyo Bimbi-
sāro coraṃ gahetvā hanti8 vā bandhati vā pabbājeti vā ti.
tattha Māgadho Magadhānaṃ issaro, seniyo ti senāya sam-
paṇṇo,9 Bimbisāro ti tassa nāmaṃ. pabbājeti vā ti raṭṭhato
nikkhāmeti. sesam ettha uttānattham eva. pañcamāsako
pādo ti tadā Rājagahe vīsatimāsako kahāpaṇo hoti, tasmā
pañcamāsako pādo, etena lakkhaṇena sabbajanapadesu ka-
hāpaṇassa catuttho bhāgo pādo ti veditabbo. so ca kho
porāṇassa nīlakahāpaṇassa vasena na itaresaṃ Rudradā-
makādīnaṃ,10 tena pādena atītā11 buddhāpi pārājikaṃ paññā-
pesuṃ anāgatāpi paññāpessanti, sabbabuddhānaṃ hi pārā-
jikavatthumhi vā pārājike vā nānattaṃ n' atthi, imān'
eva cattāri pārājikavatthūni imān' eva12 cattāri pārājikāni
ito ūnaṃ vā atirittaṃ13 vā n' atthi, tasmā bhagavāpi Dhani-
--------------------------------------------------------------------------
1 B2.Bp. -hāraviññūhi.
2 Bp. paññape-.
3 B2. -kkhussāpi.
4 B2.Bp. kataṃ hi for taṃ.
5 B2.Bp. saṃsanditvā, sic passim.
6 Bp. pañña-,sic passim.
7 B2.Bp. omit etaṃ avoca.
8 B2.Bp. hanati.
9 Bp. -panno.
10 B2.Bp. Dudra-; Chimese, Rudra-.
11 B2.Bp. atītabu-.
12 B2. adds ca.
13 B2.Bp. atirekaṃ.


[page 298]
298                Samantapāsādikā                    [Bhvibh_I.2.
yaṃ vigarahitvā pāden' eva dutiyapārājikaṃ paññāpento;
yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ti ādim āha.
     evaṃ mūlacchejjavasena daḷhaṃ katvā dutiyapārājike
paññatte aparam pi anuppaññattatthāya rajakabhaṇḍika-
vatthuṃ1 udapādi, tass' uppatti dīpanattham etaṃ vuttaṃ;
evañ c' idam bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ
hotīti, tass' attho2 anuppaññattisambandho ca paṭhamapārā-
jikavaṇṇanāya3 vuttanayen' eva veditabbo. yathā ca idha
evaṃ resu sabbasikkhāpadesu yaṃ yaṃ pubbe vuttaṃ
taṃ4 sabbaṃ vajjetvā uparūpari apubbam eva vaṇṇayissāma,
yadi hi yaṃ yaṃ vuttanayaṃ, taṃ5 taṃ puna pi vaṇṇayis-
sāma, kadā vaṇṇanāya antaṃ gamissāma, tasmā yaṃ yaṃ
pubbe vuttaṃ, taṃ4 sabbaṃ sādhukaṃ upalakkhetvā6 tattha
tattha attho ca yojanā ca veditabbo,7 apubbaṃ pana yaṃ
kiñci anuttānatthaṃ, sabbaṃ8 mayam eva vaṇṇayissāma.
rajakattharaṇaṃ gantvā ti rajakatitthaṃ gantvā. tañhi
yasmā tattha rajakāvatthāni attharanti, tasmā rajakattha-
raṇan9 ti vuccati. rajakabhaṇḍikan ti rajakānaṃ bhaṇḍikaṃ,
rajakā sāyaṇhasamaye nagaraṃ pavisantā bahūni vatthāni
ekekaṃ bhaṇḍikaṃ bandhanti, tato ekaṃ bhaṇḍikaṃ tesaṃ
pamādena apassantānam avaharitvā thenetvā ti attho.
gāmo nāmā ti evam ādi gāmā vā araññā vā ti ettha vuttassa
gāmassa ca araññassa ca pabhedadassanatthaṃ vuttaṃ.
tattha yasmiṃ gāme ekā eva kuṭi10 ekaṃ11 gehaṃ seyyathāpi
Malayajanapade, ayaṃ ekakuṭiko gāmo nāma, etena nayena
pare12 veditabbā. amanusso nāma yo sabbaso vā manussānaṃ
abhāvena yakkhapariggahabhūto yato vā manussā kenaci
kāraṇena puna pi āgantukāmā eva apakkantā. parikkhitto
nāma iṭṭhakapākāraṃ ādiṃ katvā antamaso kaṇṭakasākhā-
parikkhito.13 gonisādiniviṭṭho nāma vīthisannivesādivasena
anivisitvā yathā gāvo tattha tattha dve tisso14 nisīdanti,
--------------------------------------------------------------------------
1 B2.Bp. -vatthu.
2 B2.Bp. insert ca.
3 B2.Bp. -nāyaṃ.
4 Bp. inserts tan before taṃ.
5 Bp. tan for taṃ.
6 Bp. upasallakkhe-.
7 Bp. -bbā.
8 B2.Bp. insert taṃ before this.
9 B2. -ran ti.
10 Bp. kuṭī.
11 B2. eka.
12 B2.Bp. apare pi vedi-.
13 B2. kaṇḍakasakhāhi pi parikkhito; Bp. kaṇakasākhāhi pi prikkhito.
14 B2.Bp. tayo.


[page 299]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                299
evaṃ tattha tattha dve tīṇi gharāni katvā niviṭṭho. sattho
ti jaṅghasatthasakaṭasatthādīsu yo koci. imasmiñ ca sik-
khāpade nigamo pi nagaram pi gāmagahaṇen'1 eva gahitan
ti veditabbaṃ. gāmūpacāro ti ādi araññaparicchedadassanat-
thaṃ vuttaṃ. indakhīle ṭhitassā'ti yassa gāmassa Anurādha-
purass' eva dve indakhīlā. tassa abbhantarime indakhīle
ṭhitassa, tassa hi bāhiro indakhīlo abhidhammikanayena2
araññasaṅkhepaṃ gacchati. yassa pana eko tassa gāmadvā-
rabāhānam3 vemajjhe ṭhitassa, yatrāpi hi indakhīlo n' atthi,
tatra gāmadvārabāhānaṃ vemajjham eva indakhīlo ti vuc-
cati, tena vuttaṃ gāmadvārabāhānaṃ vemajjhe ṭhitassā 'ti.
majjhimassā 'ti thāmamajjhimassa, no pamāṇamajjhimassa
n' eva appathāmassa na mahāthāmassa majjhimathāmassā
'ti vuttaṃ hoti. leḍḍupāto ti yathā mātugāmo kāke uṭṭha-
pento4 ujukam eva hatthaṃ ukkhipitvā5 leḍḍum khipati6
yathā ca udakukkhepe udakaṃ khipanti evaṃ akkhipitvā7
yathā taruṇamanussā attano balaṃ8 dassentā9 bāhaṃ pasā-
retvā10 leḍḍuṃ khipanti evaṃ khittassa leḍḍussa patanaṭ-
ṭhānaṃ, patito pana luṭhitvā,11 yattha gacchati taṃ na
gahetabbaṃ. aparikkhittassa gāmassa gharūpacāre ṭhitassa
majjhimassa purisassa leḍḍupāto ti ettha pana nimbakosassa12
udakapātaṭṭhāne ṭhitassa mātugāmassa13 suppapāto vā musa-
lapāto vā gharūpacāre nāma, tasmiṃ gharūpacāre ṭhitassa
leḍḍupāto gāmūpacāro ti Kurundaṭṭhakaṭhāyaṃ vuttaṃ.
Mahāpaccariyam pi tādisam eva. Mahāaṭṭhakathāyaṃ pana
gharaṃ nāma, gharūpacāro nāma gāmo nāma gamūpacāro
nāmā 'ti mātikaṃ ṭhapetvā nimbakosassa udakapātaṭṭhā-
nabbhantaraṃ gharaṃ nāma, yaṃ pana dvāre ṭhito mātu-
gāmo bhājanadhovanaudakaṃ chaḍḍeti tassa patanaṭṭhānañ14
ca mātugāmen' eva anto gehe ṭhitena pakatiyā bahi khittassa
--------------------------------------------------------------------------
1 Bp. gāmagga-.
2 B2.Bp. ābhidh-.
3 Bp. gāmaradvāra- by mistake.
4 B2.Bp. uṭṭhāpento.
5 B2. ukkhī-.
6 B2. khīpa-,sic passim.
7 B2. akkhī-; Bp. akhi-.
8 B2. phalaṃ.
9 B2, -sento.
10 B2. pasāritvā.
11 B2. ludhitvā.
12 B2.Bp. nibba-, sic passim.
13 B2.Bp. majjhimassa purisassa for mātugāmassa.
14 Bp. pataṇa-.


[page 300]
300                Samantapāsādikā                    [Bhvibh_I.2.
suppassa vā sammujjaniyā1 vā patanaṭṭhānañ ca gharass'2
eva purato dvīsu koṇesu sambandhitvā majjhe rukkhasu-
cidvāraṃ3 ṭhapetvā gorūpānaṃ pavesanivāraṇatthaṃ4 kata-
parikkhepe5 ca ayaṃ sabbo pi gharūpacāro nāma, tasmiṃ
gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātab-
bhantaraṃ gāmo nāma, tato aññassa leḍḍupātassa abbhan-
taraṃ gāmūpacāro nāmā 'ti vuttaṃ, idam ettha pamāṇaṃ.
yathā ca ettha, evaṃ sabbattha yo so6 aṭṭhakathāvādo vā
theravādo vā pacchā vuccati, so pamāṇato daṭṭhabbo. yañ
c' etaṃ Mahāaṭṭhakathāyaṃ vuttaṃ, taṃ pāliyā viruddham
iva dissati, pāliyaṃ hi gharūpacāre ṭhitassa majjhimassa
purisassa leḍḍupāto ti ettakam eva vuttaṃ. aṭṭhakathāyaṃ
pana taṃ leḍḍupātaṃ gāmasaṅkhepaṃ katvā tato paraṃ
gāmūpacāro7 vutto ti. vuccati; sabbam etam8 pāḷiyaṃ
vuttaṃ adhippāyo pan' ettha veditabbo, so ca aṭṭhakathā-
cariyānam eva vidito, tasmā yathā gharūpacāre ṭhitassā
'ti9 gharūpacāralakkhaṇaṃ pāḷiyaṃ avuttam pi aṭṭhaka-
thāya10 vuttavasena gahitaṃ, evaṃ sesam pi gahetabbaṃ.
tatrāyaṃ nayo: idha gāmo nāma duvidho hoti, parikkhitto ca
aparikkhito ca, tatra parikkhittassa parikkhepo yeva paric-
chedo, tasmā tassa visuṃ paricchedaṃ avatvā gāmūpācāro
nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa
purisassa leḍḍupāto ti pāḷiyaṃ vuttaṃ. aparikkhittassa pana
gāmassa gāmaparicchedo vattabbo, tasmā tassa gāmassa11
paricchedadassanatthaṃ aparikkhittassa gāmassa gharū-
pacāre ṭhitassa majjhimassa purisassa leḍḍupāto ti pāḷiyaṃ12
vuttaṃ. gāmaparicchede ca dassite gāmūpacāralakkhaṇaṃ
pubbe vuttanayen' eva sakkā ñātun ti puna tattha ṭhitassa
majjhimassa purisassa leḍḍupāto ti na vuttaṃ. yo pana
gharūpacāre ṭhitassa leḍḍupātaṃ yeva gāmūpacāro ti vadati,
tassa gharūpacāro gāmo ti āpajjati. tato gharaṃ gharūpacaro
--------------------------------------------------------------------------
1 B2. samuñcaniyā; Bp. sammuñjaniyā.
2 B2. gharassa pū-; Bp. gharassa pu-.
3 Bp. -sūci-.
4 B2.Bp. pavesanani-.
5 B2.Bp. -kkhepo.
6 Bp. yo for so.
7 B2. adds ti.
8 B2. sabbam eva pāḷi-; Bp. saccam eva pāḷi-.
9 Bp. adds ettha after ti.
10 Bp. -yaṃ.
11 B2.Bp. gāmapari-.
12 B2.Bp. omit pāḷiyaṃ.


[page 301]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               301
gāmo gāmūpacāro ti esa vibhāgo saṅkīyati,1 asaṃkarato c'
ettha vinicchayo veditabbo, vikāle gāmappavesanādīsu.
tasmā pāḷiñ ca aṭṭhakathañ ca saṃsandetvā2 vuttanayen'
ev' ettha gāmo ca gamūpacāro ca veditabbo. yo pi ca gāmo
pubbe mahā hutvā pacchā kulesu naṭṭhesu appako hoti, so
gharūpacārato leḍḍupāten' eva paricchinditabbo, purimaparic-
chedo3 pan' assa parikkhittassāpi aparikkhittassāpi appa-
māṇam evā 'ti. araññaṃ nāma ṭhapetvā gāmañ ca gāmūpa-
cārañ cā 'ti imaṃ4 yathāvuttalakkhaṇaṃ gāmañ ca gamū-
pacārañ ca ṭhapetvā imasmiṃ adinnādānasikkhāpade ava-
sesaṃ araññaṃ nāmā 'ti veditabbaṃ. abhidhamme pana
araññan ti nikkhamitvā bahi indakhīlā sabbam etaṃ araññan
ti vuttaṃ. araññasikkhāpade5 āraññakaṃ nāma senāsanaṃ
pañcadhanusatikaṃ pacchiman ti vuttaṃ, taṃ indakhīlato
paṭṭhāya āropitena ācariyadhanunā pañcadhanusatappamāṇan
ti veditabbaṃ. evaṃ bhagavatā gāmā vā araññā vā ti
etassa atthaṃ vibhajantena gharaṃ, gharūpacāro gāmo
gāmūpacāro araññan ti pāpabhikkhūnaṃ lesokāsanisedhanat-
thaṃ pañcakoṭṭhāsā dassitā, tasmā ghare ca gharūpacāre vā
gāme vā gamūpacāre vā araññe vā pādagghanakato paṭ-
ṭhāya sassāmikaṃ bhaṇḍaṃ avaharantassa pārājikam evā 'ti
veditabbaṃ.
     idāni adinnaṃ theyyasaṅkhātaṃ ādiyeyyā 'ti ādīnaṃ attha-
dassanatthaṃ adinnaṃ nāmā 'ti ādim āha. tattha adinnan
ti dantapoṇasikkhāpade attano santakam pi apaṭiggahitakaṃ
kappiyaṃ ajjhoharaṇīyaṃ vuccati. idha pana yaṃ kiñci
parapariggahītaṃ sassāmikabhaṇḍaṃ6 tad eṭaṃ tehi sāmi-
kehi kāyena vā vācāya vā na dinnan ti adinnaṃ. attano
hatthato vā yathāṭhitaṭṭhānato vā na nissaṭṭhan ti anissaṭ-
ṭhaṃ. yathāṭhāne ṭhitam pi anapekkhatāya na pariccattan
ti apariccallaṃ. ārakkhasaṃvidhānena rakkhitattā rakkhi-
taṃ. mañjūsādisu7 pakkhipitvā8 gopitattā gopitaṃ, mama
idan ti taṇhā mamattena mamāyitattā mamāyilaṃ, tāhi
--------------------------------------------------------------------------
1 Bp. saṅkiyati.
2 B2. -sanditvā: Bp. -sandisvā by mistake.
3 B2. pūrima-, sic passim.
4 B2.Bp. idaṃ for imaṃ.
5 Bp. ārañña-.
6 B2. sassāmikaṃ bhaṇḍaṃ.
7 Bp. mañjusādīsu.
8 B2. pakkhī-. sic passim.


[page 302]
302                Samantapāsadikā                [Bhvibh_I.2.
apariccāgarakkhaṇagopanāhi tehi bhaṇḍasāmikehi parehi
pariggahītan ti parapariggahītaṃ, etaṃ adinnaṃ nāma.
theyyasaṅkhātan ti ettha theno ti coro, thenassa bhāvo
theyyaṃ, avaharaṇacittass'1 etaṃ adhivacanaṃ, saṅkhātan2
ti atthato ekaṃ, koṭṭhāsass' etaṃ adhivacanaṃ, saññānidānā
hi papañcasaṅkhā ti ādisu viya. theyyañ ca taṃ saṅkhātañ
cā 'ti theyyasaṅkhātaṃ. theyyacittasaṅkhāto eko cittakoṭ-
ṭhāso ti attho. karaṇatthe c' etaṃ paccattavacanaṃ, tasmā
theyyasaṅkhātenā 'ti atthato daṭṭhabbaṃ. yo ca theyya-
saṅkhātena ādiyati, so yasmā theyyacitto hoti, tasmā vyañ-
janaṃ anādiyitvā attham eva dassetuṃ theyyacitto avahara-
ṇacitto ti evam assa padabhājanaṃ vuttan ti veditabbaṃ.
ādiyeyya3 --pe-- saṅkhetaṃ vītināmeyyā 'ti ettha pana paṭha-
mapadaṃ abhiyogavasena vuttaṃ. dutiyapadaṃ aññesaṃ
bhaṇḍaṃ harantassa gacchato vasena, tatiyapadaṃ upanik-
khittabhaṇḍavasena, catutthaṃ saviññāṇakavasena, pañca-
maṃ thale nikkhittādivasena, chaṭṭhaṃ parikappavasena
vā suṅkhaghātavasena vā vuttan ti veditabbaṃ. yojanā
pan' ettha ekabhaṇḍavasenāpi4 nānābhaṇḍavasenāpi4 hoti
ekabhaṇḍavasena ca5 saviññāṇaken' eva labbhati. nānā-
bhaṇḍavasena6 saviññāṇakāviññāṇakamissakena. tattha nā-
nābhaṇḍavasena tāva evaṃ veditabbā.7 ādiyeyyā'ti ārāmaṃ
abhiyuñjati āpatti dukkaṭassa, sāmikassa vimatiṃ uppādeti
āpatti thullaccayassa, sāmiko na mayhaṃ bhavissatīti dhuraṃ
nikkhipati āpatti pārājikassa. hareyyā 'ti aññassa bhaṇḍaṃ
haranto sīse bhāraṃ theyyacitto āmasati āpatti dukkaṭassa,
phandāpeti āpatti thullaccayassa, khandhaṃ oropeti āpatti
pārājikassa. avahareyyā'ti upanikkhittaṃ bhaṇḍaṃ dehi me
bhaṇḍaṃ ti vuccamāno nāhaṃ gaṇhāmīti bhaṇati āpatti
dukkaṭassa, sāmikassa vimatim uppādeti āpattithullaccayassa.
sāmiko na mayhaṃ dassatīti dhuraṃ8 nikkhipati9 āpatti
--------------------------------------------------------------------------
1 Bp. -cittassa taṃ.
2 B2. saṅkhā saṅkhatan ti; Bp. saṅkhā saṅkhātan ti.
3 Bp. runs as follows: hareyya avahareyya iriyāpathaṃ vikopeyya
     ṭhānā cāveyya saṅkhetaṃ...
4 B2.Bp. -sena pi.
5 B2.Bp. pi for ca.
6 B2.Bp. insert pi after this.
7 Bp. -tabbo.
8 B2. dhūraṃ.
9 B2. nikkhī-, sic passim.


[page 303]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā           303
pārājikassa. iriyāpathaṃ vikopeyyā 'ti saha bhaṇḍahārakaṃ
nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa,
dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa. ṭhānā cāveyyā
'ti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati āpatti dukka-
ṭassa, phandāpeti āpatti thullaccayassa ṭhānā cāveti āpatti
pārājikassa. saṅketaṃ vītināmeyyā ti parikappitaṭṭhānaṃ
paṭhamaṃ pādaṃ atikkāmeti āpatti thullaccayassa, dutiyaṃ
pādaṃ atikkāmeti āpatti pārājikassa. atha vā paṭhamaṃ
pādaṃ suṅkaghātaṃ atikkāmeti āpatti thullaccayassa, duti-
yaṃ pādaṃ atikkāmeti āpatti pārājikassā 'ti ayam ettha
nānābhaṇḍavasena yojanā.
     ekabhaṇḍavasena pana sassāmikaṃ1 dāsaṃ vā tiracchānaṃ
vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā
avaharati vā iriyāpaṭhaṃ vā kopeti2 ṭhānā3 cāveti, paric-
chedaṃ vā atikkāmeti ayam ettha ekabhaṇḍavasena yojanā.
api ca imāni chappadāni vaṇṇayantena4 pañcapañcake samo-
dhānetvā pañcavīsati avahārā dassetabbā. evaṃ vaṇṇitaṃ5
yathā hi idaṃ adinnādānapārājikaṃ suvaṇṇitaṃ hoti, imasmiñ6
ca ṭhāne sabbaṭṭhakathā7 ākulā lulitā8 duviññeyyavinicchayā.
tathā hi sabbāṭṭhakathāsu yāni tāni pāḷiyaṃ: pañcah'
ākārehi adinnaṃ ādiyantassa āpatti pārājikassa, paraparig-
gahītañ ca hotīti, ādinā nayena avahāraṅgāni vuttāni, tāni
pi gahetvā katthaci ekaṃ pañcakaṃ dassitaṃ. katthaci
chah' ākārehīti āgatehi saddhiṃ dve pañcakāni dassitāni,
etāni ca pañcakāni na honti, yattha hi ekekena padena ava-
hāro sijjhati, taṃ pañcakaṃ nāma vuccati. ettha pana sab-
behi pi padehi eko yeva avahāro, yāni pi ca tattha labbhamā-
nāni yeva pañcakāni dassitāni, tesam pi na sabbesaṃ attho
pakāsito. evam imasmiṃ ṭhāne sabbāṭṭhakathā ākulā
lulitā9 duviññeyyavinicchayā, tasmā pañcapañcake samo-
dhānetvā dassiyamānā ime pañcavīsati avahārā sādhukaṃ
sallakkhetabbā. pañcapañcakāni nāma, nānābhaṇḍapañca-
kaṃ ekabhaṇḍapañcakaṃ sāhatthipañcakaṃ pubbapayoga-
--------------------------------------------------------------------------
1 B2. sasāmikaṃ.
2 B2.Bp. vikopeti.
3 B2.Bp. insert vā after this.
4 B2.Bp. vaṇṇentena.
5 B2.Bp. vaṇṇayathā hi idaṃ.
6 Bp. imasasmiṃ by mistake
7 B2.Bp. sabba aṭṭha-.
8 Bp. luḷitā.
9 B2.Bp. luḷitā.


[page 304]
304                Samantapāsādikā                    [Bhvibh_I.2.
pañcakaṃ theyyāvahārapañcakan ti. tattha nānābhaṇḍa-
pañcakañ ca ekabhaṇḍapāacakañ ca ādiyeyya hareyya ava-
hareyya iriyāpathaṃ vikopeyya ṭhānā cāveyyā 'ti imesaṃ
padānaṃ vasena labbhanti, tāni pubbe yojetvā dassitanayen'
eva veditabbāni. yaṃ pan' etaṃ saṅketaṃ vītināmeyyā 'ti
chaṭṭhaṃ padaṃ taṃ parikappāvahārassa ca nissaggiyā-
vahārassa ca sādhāraṇaṃ, tasmā taṃ tatiyapañcamesu
pañcakesu labbhamānapadavasena yojetabbaṃ. vuttaṃ
nānābhaṇḍapañcakañ ca ekabhaṇḍapañcakañ ca.
     katamaṃ sāhatthikapañcakaṃ, pañca avahārā sāhatthiko
āṇattiko nissaggiko atthasādhako dhuranikkhepo ti. tattha
sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati, āṇat-
tiko nāma asukassa bhaṇḍaṃ avaharā 'ti aññaṃ āṇāpeti,
nissaggiyo nāma anto suṅkaghāte ṭhito bahi suṅkaghātaṃ
pāteti āpatti pārājikassā 'ti, iminā ca saddhiṃ saṅketaṃ
vītināmeyyā ' ti idaṃ padaṃ1 yojanaṃ labhati. atthasā-
dhako nāma asukabhaṇḍaṃ2 yadā sakkosi tadā avaharā 'ti
āṇapeti. tattha sace paro anantarāyiko hutvā taṃ avaharati,
āṇāpako āṇattikkhaṇe yeva pārājiko hoti, avahārako pana
avahaṭakāle, ayaṃ atthasādhako. dhuranikkhepo pana
upanikkhittabhaṇḍavasena veditabbo, idaṃ sāhatthika-
pañcakaṃ. katamaṃ pubbapayogapañcakaṃ, apare pi
pañcāvahārā pubbapayogo, sahapayogo saṃvidāvahāro
saṅketakammaṃ nimittakamman ti. tattha āṇattivasena3
pubbapayogo veditabbo, ṭhānācāvanavasena sahapayogo,
itare pana tayo pāliyaṃ āgātanayen' eva veditabbā ti, idaṃ
pubbapayogapañcakaṃ. katamaṃ theyyāvahārapañcakaṃ.
apare pi pañcāvahārā theyyāvahārā pasayhāvahāro pari-
kappāvahāro paṭicchannāvahāro kusāvahāro ti. te pañcāpi:
aññatari bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto
kusaṃ saṅkāmetvā cīvaraṃ aggahesīti etasmiṃ kusasaṅkā-
manavatthusmiṃ vaṇṇayissāma, idaṃ theyyāvahārapañ-
cakaṃ. evam imāni pañcapañcakāni samodhānetvā ime
pañcavīsati avahārā veditabbā. imesu ca pana pañcasu
pañcakesu kusalena vinayadharena otiṇṇaṃ vatthuṃ sahasā
--------------------------------------------------------------------------
1 B2.Bp. pada
2 B2.Bp. asukaṃ nāma bhaṇḍaṃ.
3 B2. āna-.


[page 305]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                305
avinicchinitvā1 va pañcaṭhānāni oloketabbāni, yāni sandhāya
porāṇā āhu:
          vatthuṃ kālañ ca desañ ca, agghaṃ paribhogapañ-
camaṃ
          tulayitvā pañcaṭhānāni dhāreyyatthaṃ vicakkhaṇo ti.
     tattha vatthun ti bhaṇḍaṃ, avahārakena hi mayā idaṃ
nāma avahaṭan ti vutte pi āpattiṃ anāropetvā 'va taṃ
bhaṇḍaṃ sassāmikaṃ vā assāmikaṃ2 vā ti upaparikkhi-
tabbaṃ. sassāmike pi sāmikānaṃ sālayabhāvo vā nirālaya-
bhāvo vā upaparikkhitabbo. sace tesaṃ sālayakāle haṭaṃ
bhaṇḍaṃ agghāpetvā āpatti kātabbā. sace nirāyakāle na
pārājikena kāretabbo. bhaṇḍasāmikesu pana bhaṇḍaṃ
āharāpentesu bhaṇḍaṃ dātabbaṃ, ayam ettha sāmici. imassa
pan' atthassa dīpanattham idaṃ vatthu. Bhātiyarājakāle
kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu satta-
hatthaṃ paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi.
taṅkhaṇam eva ca rājāpi cetiyavandanatthaṃ āgato tato3
ussāranāya vattamānāya mahājanasammaddo ahosi. atha
kho4 so bhikkhu janasammaddapīḷito aṃsato patantaṃ
kāsāvaṃ adisvā 'va nikkhanto, nikkhamitvā5 kāsāvaṃ
apassanto ko īdise janasammadde kāsāvaṃ lacchati6 na dāni
taṃ mayhan ti dhuranikkhepaṃ7 katvā gato. ath' añño
bhikkhu paccā āgacchanto naṃ8 kāsāvaṃ disvā theyyacit-
tena gahetvā puna vippaṭisārī hutvā assamaṇo9 dāni 'mhi
vibbhamissāmīti citte10 uppanne11 vinayadhare pucchitvā12
ñassāmīti cintesi. tena13 samayena Cūlabhayasumanatthero14
nāma sabbapariyattidharo vinayācariyapāmokkho mahā-
vihāre paṭivasati. so bhikkhu theraṃ upasaṅkamitvā van-
ditvā okāsaṃ kāretvā attano kukkuccaṃ pucchi. thero tena
--------------------------------------------------------------------------
1 B2. avinicchitvā.
2 B2. asāmikaṃ.
3 B2.Bp. tatta.
4 B2.Bp. omit kho.
5 B2.Bp. add ca after this.
6 B2. labbhati.
7 B2. dhūra-, sic passim.
8 B2.Bp. taṃ.
9 B2. asamaṇo.
10 B2. adds pi.
11 Bp. adds pi.
12 B2. pucchissāmīti cintesi.
13 B2.Bp. add ca.
14 B2. Cūlasumana-; Bp. Cūḷasumana-.


[page 306]
306                Samantapāsādikā                    [Bhvibh_I.2.
bhaṭṭhe janakāye pacchā āgantvā gahitabhāvaṃ ñatvā atthi
dāni ettha okāso ti cintetvā āha; sace kāsāvasāmikaṃ bhik-
khuṃ āneyyāsi sakkā bhaveyya tava patiṭṭhā kātun ti. ka-
thāhaṃ bhante taṃ1 dakkhissāmīti. tahiṃ tahiṃ gantvā
olokehīti. so pañca pi mahāvihāre oloketvā n' eva addakkhi.
tato naṃ thero pucchi: katarāya disāya bahū bhikkhū āgac-
chantīti. dakkhiṇadisāya bhante ti. tena hi kāsāvaṃ dīghato
ca tiriyañ ca minitvā ṭhapehi, ṭhapetvā dakkhiṇadisāya
vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ ānehīti. so tathā
katvā taṃ bhikkhuṃ disvā therassa santikaṃ ānesi. thero
pucchi: tavedaṃ kāsāvan ti. āma bhante ti. kuhiṃ te pāti-
tan ti. so sabbaṃ ācikkhi. thero2 tena kataṃ dhuranikkhe-
paṃ sutvā itaraṃ pucchi, tayā idaṃ kuhiṃ disvā gahitanti.
so pi sabbaṃ ārocesi. tato naṃ thero āha: sace te suddha-
cittena gahitaṃ abhavissa anāpatti yeva te assa, theyya-
cittena pana gahitattā dukkaṭaṃ āpanno 'si, taṃ desetvā
anāpattiko hohi, idañ ca kāsāvaṃ attano santakaṃ katvā
etass' eva bhikkhuno dehīti, so3 amaten' eva abhisitto para-
massāsaṃ4 patto ahosi, evaṃ vatthuṃ oloketabbaṃ. kālo
ti avahārakālo. tad eva hi bhaṇḍaṃ kadāci samagghaṃ hoti,
kadāci mahagghaṃ. tasmā taṃ bhaṇḍaṃ yasmim kāle ava-
haṭaṃ, tasmiṃ yeva kāle yo tassa aggho hoti, ten'5 agghena
āpatti kāretabbā, evaṃ kālo oloketabbo. deso ti avahāra-
deso. taṃ hi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ, tasmiṃ yeva
dese yo tassa aggho hoti, ten' agghena āpatti kāretabbā.
bhaṇḍuṭṭhānadese hi bhaṇḍaṃ samagghaṃ hoti, aññattha
mahagghaṃ. imassāpi6 atthassa dīpanattham idaṃ vatthu.
Antarasamudde kira eko bhikkhu susaṇṭhānaṃ nālikeraṃ7
labhitvā bhamaṃ āropetvā saṅkhathālakasadisaṃ manora-
maṃ8 pānīyathālakaṃ katvā tatth' eva ṭhapetvā Cetiyagiriṃ
agamāsi. ath' añño bhikkhu Antarasamuddaṃ gantvā tasmiṃ
vihāre paṭivasanto taṃ thālakam disvā theyyacittena ga-
hetvā Cetiyagirim eva gato.9 tassa tattha yāguṃ pivantassa
--------------------------------------------------------------------------
1 B2. adds bhikkhuṃ.
2 B2.Bp. add pana.
3 B2.Bp. add bhikkhu.
4 Bp. -ssāsappatto ahosīti.
5 B2.Bp. tena agghena, sic passim.
6 B2.Bp. add ca.
7 B2.Bp. nāḷi-, sic passim.
8 Bp. -rammaṃ.
9 B2.Bp. āgato.


[page 307]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                307
taṃ thālakaṃ disvā thālakasāmiko bhikkhu āha, kuto te
idaṃ laddhan ti. Antarasamuddato me ānī. so taṃ
n' etaṃ tava santakaṃ theyyāya te gahitan ti saṅghamajjhaṃ
ākaḍḍhi. tattha ca vinicchayaṃ alabhitvā mahāvihāraṃ
agamiṃsu.1 tattha bheriṃ pahārāpetvā2 mahācetiyasamīpe
sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. vinayadharat-
therā avahāraṃ paññāpesuṃ.3 tasmiṃ sannipāte ābhidhaṃ-
mika-Godhatthero4 nāma vinayakusalo hoti, so evam āha:
iminā imaṃ5 thālakaṃ kuhiṃ avahaṭan ti. Antarasamudde
avahaṭan ti. tatr'6 etaṃ kiṃ agghatīti. na kiñci agghati,
tatra hi nālikeraṃ bhinditvā miñjaṃ khaditvā kapālaṃ chaḍ-
ḍhenti7 dāruatthaṃ pana pharatīti. imassa bhikkhuno ettha
hatthakammaṃ kiṃ agghatīti. māsakaṃ vā ūnamāsakaṃ vā
ti. atthi pana katthaci sammāsambuddhena māsake8
ūnamāsake8 vā pārājikaṃ paññattan ti. evaṃ vutte, sādhu
sādhu sukathitaṃ suvinicchitan ti ekasādhukāro ahosi. tena
ca samayena Bhātiyarājāpi cetiyavandanatthaṃ nagarato
nikkhamanto taṃ saddaṃ sutvā kiṃ idan ti pucchitvā sab-
baṃ paṭipātiyā sutvā nagare bheriṃ carāpesi, mayi sante
bhikkhūnam pi bhikkhunīnam pi gihīnam pi adhikaraṇaṃ
ābhidhammika-Godhattherena9 vinicchitaṃ suvinicchitaṃ
tassa vinicchaye atiṭṭhamānaṃ rājāṇāyaṃ10 ṭhapemīti. evaṃ
deso oloketabbo. aggho ti bhaṇḍaggho navabhaṇḍassa hi yo
aggho hoti so pacchā parihāyati. yathā navadhoto patto
aṭṭha vā11 dasa vā agghati so pacchā chiddo12 vā ānigaṇḍikā-
hato13 vā appaggho hoti, tasmā na sabbadā bhaṇḍaṃ pakatiag-
ghen eva kātabban ti, evaṃ aggho oloketabbo. paribhogo
ti bhaṇḍaparibhogo. paribhogenāpi hi vāsiādibhaṇḍassa
aggho parihāyati, tasmā evaṃ upaparikkhitabbaṃ. sace
koci kassaci pādagghanakaṃ vāsiṃ harati, tatra vāsisāmiko
--------------------------------------------------------------------------
1 Bp. āga-.
2 B2.Bp. paharāpetvā.
3 B2.Bp. saññā-.
4 B2. Godhatta-; Bp. Godatṭa-; Chinese, Godanta.
5 B2.Bp. idaṃ.
6 B2. tatr'idaṃ.
7 B2.Bp. chaṭṭenti.
8 B2. -kena.
9 B2. Godhatta-; Bp. Godatta-.
10 B2. -ṇāya.
11 B2. adds agghati.
12 Bp. inserts bhinno vā before this.
13 B2. ānigaṇṭhikāpāto; Bp. āṇigaṇṭhikāhato.


[page 308]
308                Samantapāsādikā                    [Bhvibh_I.2.
pucchitabbo, tayā ayaṃ vāsi kittakena kītā ti. pādena bhante
ti. kim pana te kiṇitvā 'va ṭhapitā udāhu taṃ valañjesīti.
sace vadati ekadivasaṃ me dantakaṭṭhaṃ vā rajanacchalliṃ
vā pattapacanadāruṃ1 vā chinnaṃ ghaṃsitvā vā nisitā ti.
ath' assa2 porāṇo aggho bhaṭṭho ti veditabbo. yathā ca
vāsiyā evaṃ añjaniyā vā añjanisalākāya vā kuñcikāya vā
palālena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃ-
sitvā dhovitamattenāpi3 aggho bhassati. tipumaṇḍalassa
makaradantacchedanenāpi4 parimajjanamattenāpi5 udakasā-
ṭikāya sakiṃ nivāsanapārupaṇenāpi paribhogasīsena aṃse
vā sīse vā ṭhapanamattenāpi taṇḍulādīnaṃ papphoṭanenāpi6
tato ekaṃ vā dve vā apanayanenāpi7 antamaso ekaṃ8 pāsāṇa-
sakkharaṃ uddharitva chaḍḍhitamattenāpi9 sappitelādīnaṃ
bhājanantaraparivattanenāpi antamaso tato makkhikaṃ vā
kapillikaṃ10 vā uddharitvā chaḍḍhanamattenāpi9 guḷapiṇḍa-
kassa11 madhurabhāvajānanatthaṃ nakhena vijjhitvā anu-
mattaṃ12 gahitamattenāpi aggho bhassati. tasmā yaṃ kiñci13
pādagghanakaṃ vuttanayen' eva sāmikehi paribhogena
ūnakaṃ14 kataṃ hoti, na taṃ avahaṭo bhikkhu pārājikena
kātabbo ti,15 evaṃ aggho16 oloketabbo. evaṃ imāni tulayitvā
pañcaṭhānāni dhāreyya atthaṃ vicakkhaṇo. āpattiṃ vā
anāpattiṃ vā garukaṃ17 lahukaṃ vā āpattiṃ yathāṭhāne
ṭhapeyyā 'ti niṭṭhito ādiyeyya ... pe... saṅketaṃ vītinā-
meyyā 'ti imesaṃ padānaṃ vinicchayo. idāni yam idaṃ18
yathārūpe adinnādāne ti ādīni vibhajantena yathārūpaṃ
nāmā 'ti ādivuttaṃ. tattha yathārupan ti yathājātikaṃ,
taṃ pana yasmā pādato paṭṭhāya hoti, tasmā pādaṃ vā
pādārahaṃ vā atirekapādaṃ vā ti āha. tattha pādena kahā-
panassa19 catutthabhāgaṃ akappiyabhaṇḍam eva dasseti.
--------------------------------------------------------------------------
1 B2.Bp. -pacanakadāruṃ.
2 B2.Bp. ath' assā.
3 B2.Bp. dhovana-.
4 B2. pakara-.
5 B2.Bp. -majjitama-.
6 B2.- nena pi.
7 Bp. -nena pi.
8 B2. eka.
9 B2. chaṭṭita-;Bp. chaḍḍita-.
10 B2. kippillikaṃ.
11 B2.-piṇḍikassa.
12 Bp. aṇu-.
13 B2. kañci.
14 B2.Bp. ūnaṃ.
15 B2.Bp. omit ti.
16 B2.Bp. paribhogo for aggho.
17 B2.Bp. add vā.
18 Bp. yad idaṃ.
19 Bp. -paṇa-.


[page 309]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               309
pādārahena pādagghanakaṃ kappiyabhaṇḍaṃ, atirekapādena
ubhayam pi. ettāvatā sabbākārena dutiyapārājikapahona-
vatthuṃ1 dassitaṃ hoti. pathabbyārājā2 ti sakalapaṭhaviyā
rājā dīpacakkavatti3 Asoka sadiso. yo vā pan' añño pi
ekadīpe rājā sīhaḷarājasadiso. padesarājā ti4 ekadīpassa
padesissaro Bimbisāra-Pasenadi5 ādāyo viya. maṇḍalikā
nāma ye dīpadese pi6 ekam ekaṃ maṇḍalaṃ bhuñjanti.
antarabhogikā nāma dvinnaṃ rājūnaṃ antarā katipaya-
gāmisāmikā. akkhadassā ti dhammavinicchanakā, te dham-
masabhāyaṃ nisīditvā aparādhānurūpaṃ corānaṃ hattha-
pādacchejjādiṃ anusāsanti. ye pana ṭhānantarappattā
amaccā vā rājakumārā vā katāparādhā honti, te rañño āro-
centi, garukaṃ ṭhānaṃ sayaṃ na vinicchinan ti. mahāmattā
ti ṭhānantarappattā mahāamaccā, te pi tattha tattha gāme vā
nigame vā nisīditvā rājakiccaṃ karonti. ye vā panā 'ti aññe
pi ye rājakulanissitā vā sakakiriyanissitā7 vā hutvā chejja-
bhejjaṃ anusāsanti, sabbe pi te imasmiṃ atthe rājāno ti
dasseti. haneyyun ti potheyyuñ c' eva chindeyyun ti ca.8
pabbājeyyun ti nīhareyyuṃ. coro 'sī ti evam ādīni ca vatvā
paribhāseyyuṃ, ten' evāha paribhāso eso ti. purimaṃ upā-
dāyā 'ti methunadhammaṃ9 patisevitvā10 pārājikaṃ āpattiṃ
āpannaṃ puggalaṃ upādāya. sesaṃ pubbe vuttanayattā
uttānapadatthattā ca pākaṭam evā 'ti evaṃ uddiṭṭha-
sikkhāpadaṃ padānukkamena vibhajitvā idāni yan taṃ
ādiyeyyā 'ti ādīhi chahi padehi saṅkhepato ādānaṃ dassetvā
saṅkhepato eva pādaṃ vā pādārahaṃ vā atirekapādaṃ vā
ti ādātabbaṃ11 bhaṇḍaṃ dassitaṃ. yattha12 yatthaṭṭhitaṃ13
yathā yathā ādānaṃ gacchati anāgate pāpabhikkhūnaṃ leso
kāsanirundhanatthaṃ14 tatha15 vitthārato dassetuṃ bhummaṭ-
--------------------------------------------------------------------------
1 B2. -pahokavatthu; Bp. -ppahonakavatthu.
2 B2.Bp. pathabhyā-.
3 B2. omits dīpa.
4 Sp. omits ti by mistake.
5 B2.Bp. -dī.
6 B2. ye pi dīpadese pi; Bp. ye dīpapadese pi.
7 B2. sakaviriya-; Bp. sakavīriya-.
8 B2.Bp. -yyun ca.
9 B2. methunaṃ dha-.
10 Bp. paṭi-.
11 B2.Bp. -tabba.
12 B2.Bp. insert taṃ before yattha.
13 Bp. yattha ṭhitaṃ.
14 B2.Bp. -ruddha-.
15 B2.Bp. repeat tathā.


[page 310]
310                Samantapāsādikā                [Bhvibh_I.2.
ṭhaṃ1 thalaṭṭhan ti ādinā nayena mātikaṃ ṭhapetvā bhummaṭ-
ṭhaṃ nāma bhaṇḍaṃ bhūmiyā2 nikkhittaṃ hotīti ādinnā
nayena tassa vibhaṅgaṃ āha. tatrāyaṃ anuttānapadavaṇ-
ṇanāya saddhiṃ vinicchayakatā. nikhātan ti bhūmiyaṃ
khaṇitvā ṭhapitaṃ. paṭicchannan ti paṃsu iṭṭhakādīhi paṭic-
channaṃ. bhummaṭṭhaṃ bhaṇḍaṃ ... pe... gacchati vā
āpatti dukkaṭassā'ti taṃ evaṃ nikhaṇitvā vā paṭicchādetvā
vā ṭhapitattā bhūmiyaṃ ṭhitabhaṇḍaṃ. yo bhikkhu kenacid
eva upāyena ñatvā avaharissāmīti3 theyyacitto hutvā ratti-
bhāge uṭṭhāya gacchati, so bhaṇḍaṭṭhānaṃ apatvāpi4 sabba-
kāyavacīvikāresu dukkaṭaṃ āpajjati. kathaṃ, so hi tassa
āharaṇatthāya uṭṭhahanto yaṃ yaṃ aṅgapaccaṅgaṃ phandā-
peti, sabbattha dukkaṭam eva. nivāsanapārupaṇaṃ saṇ-
ṭhapeti hatthavāre hatthavāre dukkaṭaṃ. mahantaṃ nidhā-
naṃ5 na sakkā ekena āharituṃ dutiyaṃ pariyesissāmīti
kassaci sahāyassa santikaṃ gantukāmo dvāraṃ vivarati,
padavāre ca hatthavāre ca dukkaṭaṃ. dvārapidahane pana
aññasmiṃ vā gamanassa anupakāre anāpatti. tassa nipanno-
kāsaṃ gantvā itthannāmā 'ti pakkosati, tam atthaṃ ārocetvā
ehi gacchāmā 'ti vadati vācāya vācāya dukkaṭaṃ. so tassa
vacanena uṭṭhahati tassāpi dukkaṭaṃ. uṭṭhahitvā tassa
santikaṃ gantukāmo nivāsanaṃ6 pārupaṇaṃ saṇṭhapeti
dvāraṃ vivaritvā tassa samīpaṃ gacchati hatthavārapada-
vāresu sabbattha dukkaṭaṃ. so taṃ pucchati asuko ca asuko
ca kuhiṃ asukañ ca pakkosāhīti vācāya vācāya dukkaṭaṃ.
sabbe samāgate disvā mayā asukasmiṃ nāma ṭhāne evarūpo
nidhi upaladdho gacchāma taṃ gahetvā puññāni ca karis-
sāma sukhaṃ ca jīvissāmāti vadati vācāya vācāya dukkaṭam
eva. evaṃ laddhasahāyo kuddāḷaṃ pariyesati, sace pan' assa
attano kuddālo7 atthi taṃ āharissāmīti gacchanto ca gaṇhanto
ca āharanto ca sabbahatthavārapadavāresu8 dukkaṭaṃ āpaj-
jati. sace n' atthi aññaṃ bhikkhuṃ vā gahaṭṭhaṃ vā gantvā
yācati, yācanto ca9 sace kuddālaṃ me dehi kuddālena me
--------------------------------------------------------------------------
1 B2.Bp. bhūma-, sic passim.
2 B2.Bp. bhūmiyaṃ.
3 B2.Bp. āhari-.
4 Bp. appatvāpi.
5 Sp. nidānaṃ by mistake.
6 B2.Bp.nivāsana.
7 B2. -laṃ; Bp. kudālo, sic passim.
8 B2.Bp.sabbatthahattha-.
9 B2.Bp. omit ca.


[page 311]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               311
attho kiñci kātabbam atthi, taṃ katvā paccā harissāmīti
āharanto1 ca musā bhaṇanto2 yācati, vācāya vācāya dukkaṭaṃ.
sace mātikā sodhetabbā atthi, vihāre bhūmikammaṃ kātab-
baṃ atthīti musāpi bhaṇati, yaṃ yaṃ vacanaṃ musā tattha
tattha pācittiyaṃ. Mahā-aṭṭhakathāyaṃ pana sacce pi alike
pi dukkaṭam eva vuttaṃ taṃ pamādalikhitan ti veditabbaṃ.
na hi adinnādānassa pubbapayogapācittiyaṭṭhāne3 dukkaṭaṃ
nāma atthi. sace pana kuddālassa daṇḍo n' atthi daṇḍaṃ
karissāmīti vāsiṃ vā pharasuṃ vā niseti, tad atthāya gac-
chati, gantvā sukkhakaṭṭhaṃ chindati tacchati ākoṭeti,
sabbattha hatthavārapadavāresu dukkaṭaṃ. allarukkhaṃ
chindati pācittiyaṃ. tato paraṃ sabbapayogesu dukkaṭaṃ.
saṅkhepa-aṭṭhakathāyaṃ pana Mahāpaccariyañ ca tattha
jātakaṃ4 kaṭṭhalatā chedanatthaṃ vāsipharasuṃ pariyesan-
tānam pi dukkaṭaṃ vuttaṃ. sace pana tesaṃ evaṃ hoti
vāsipharasukuddāle5 yācentā āsaṅkitā bhavissāma lohaṃ
samuṭṭhāpetvā karomā 'ti, tato ākaraṃ6 gantvā lohabījat-
thaṃ paṭhaviṃ khaṇanti, akappiyapaṭhaviṃ7 khaṇantānaṃ
dukkaṭehi saddhiṃ pācittiyānīti Mahāpaccariyaṃ vuttaṃ.
yathā ca idha evaṃ sabbattha pācittiyaṭṭhāne dukkaṭā na
muccati. kappiyaṃ8 paṭhaviṃ khaṇantānam dukkaṭāni yeva,
bījaṃ pana gahetvā tato paraṃ sabbakiriyāsu9 payoge payoge
dukkaṭaṃ. piṭakapariyesane pi hatthavārapadavāravācāsu10
vuttanayen' eva dukkaṭaṃ, musāvāde pācittiyaṃ, piṭakaṃ
kātukāmatāya vallicchedane pācittiyan ti, sabbaṃ puri-
manayen' eva veditabbaṃ.
     gacchati vā āpatti dukkaṭassā' ti evaṃ pariyiṭṭhasahāya-
kuddalāpiṭako nidhiṭṭhānaṃ gacchati, padavāre padavāre
dukkaṭaṃ. sace pana gacchanto imaṃ nidhiṃ laddhā bud-
dhapūjaṃ vā11 saṅghabhattaṃ vā karissāmīti12 kusalaṃ uppā-
deti kusalacittena gamane anāpatti. kasmā, theyyacitto
--------------------------------------------------------------------------
1 B2.Bp. omit āharanto ca.
2 B2.Bp. musā abha-.
3 B2.Bp. -payoge pāc-.
4 Bp. jātaka.
5 B2.Bp. -kuddālaṃ(Bp. kudālaṃ)yācantā.
6 B2.Bp. araññaṃ.
7 B2. -vikhaṇa-.
8 B2.Bp. kappiya.
9 Bp. -kriyāsu.
10 B2.Bp. -padavāresu.
11 B2.Bp. insert dhammapūjaṃ vā.
12 B2. -ssāmā 'ti.


[page 312]
312                Samantapāsādikā                [Bhvibh_I.2.
dutiyaṃ vā ... pe... gacchati vā āpatti dukkaṭassā'ti vuttattā.
yathā ca idha evaṃ sabbattha atheyyacittassa anāpatti,
maggato okkamma nidhānaṭṭhānagamanatthāya1 maggaṃ
karonto bhūtagāmaṃ chindati pācittiyaṃ, sukkhakaṭṭhaṃ
chindati dukkaṭaṃ. tattha jātakan ti ciranihitāya2 kumbhiyā
upari jātakaṃ kaṭṭhaṃ vā lataṃ vā ti na kevalaṃ kaṭṭhala-
tām eva yaṃ kiñci allaṃ vā sukkhaṃ vā tiṇarukkhalatādiṃ
chindantassa sahapayogattā dukkaṭam eva hoti. aṭṭhavidhañ
h' etaṃ dukkaṭaṃ nāma, imasmiṃ ṭhāne samodhānetvā
therehi dassitaṃ, pubbapayogadukkaṭaṃ sahapayogaduk-
kaṭaṃ anāmāsadukkaṭaṃ durūpaciṇṇadukkaṭaṃ vinayaduk-
kaṭaṃ ñātadukkaṭaṃ ñattidukkaṭaṃ paṭissavadukkaṭan ti.
tattha theyyacitto dutiyaṃ vā kuddālaṃ vā piṭakaṃ vā
pariyesati gacchati vā āpatti dukkaṭassā 'ti idaṃ pubba-
payogadukkaṭaṃ nāma. ettha hi dukkaṭaṭṭhāne dukkaṭaṃ
pācittiyaṭṭhāne pācittiyam eva hoti. tattha jātakaṃ kaṭṭhaṃ
vā lataṃ vā chindati āpatti dukkaṭassā 'ti idaṃ sahapayoga-
dukkaṭaṃ nāma. ettha pana pācittiyavatthuñ3 ca dukkaṭa-
vatthuñ3 ca dukkaṭaṭṭhāne yeva tiṭṭhati, kasmā, avahārassa
sahapayogattā 'ti. yaṃ pana dasavidhaṃ ratanaṃ satta-
vidhaṃ dhaññaṃ sabbañ ca āvudhabhaṇḍādiṃ āmasantassa
dukkaṭaṃ vuttaṃ, idaṃ anāmāsadukkaṭaṃ nāma. yaṃ
kadalinālikerāadīnaṃ4 tattha jātakaphalāni āmasantassa duk-
kaṭaṃ vuttaṃ, idaṃ durūpaciṇṇadukkaṭaṃ nāma. yaṃ
pana piṇḍāya carantassa patte raje patite pattaṃ apaṭigga-
hetvā5 vā adhovitvā vā tattha bhikkhaṃ gaṇhantassa dukka-
ṭaṃ vuttaṃ, idaṃ vinayadukkaṭaṃ nāma. sutvā na vadanti
āpatti dukkaṭassā 'ti idaṃ ñātadukkaṭaṃ nāma. yaṃ
ekādasasu samanubhāsanāsu ñattiyā dukkaṭan ti vuttaṃ,
idaṃ ñattidukkaṭaṃ nāma. tassa bhikkhave bhikkhuno
purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassā 'ti
idaṃ paṭissavadukkaṭaṃ nāma, idaṃ pana sahapayoga-
dukkaṭaṃ. tena vuttaṃ: yaṃ kiñci allaṃ vā sukkhaṃ vā
tiṇarukkhalatādiṃ chindantassa sahapayogattā dukkaṭam
eva hotīti. sace pan' assa tattha jātake tiṇarukkhalatādimhi
--------------------------------------------------------------------------
1 B2.Bp. -ṭṭhānaṃ gama-.
2 B2. cīra-.
3 Bp. -tthu.
4 B2.Bp. kadalīnāḷikera-.
5 Bp. appaṭi-.


[page 313]
Bhvibh_I.2.]               Suttavibhaṅga-vaṇṇanā           313
chinne pi lajjidhammo okkamati saṃvaro uppajjati cheda-
napaccayā dukkaṭam desetvā muccati. atha dhuranikkhepaṃ1
akatvā saussāho 'va paṃsuṃ khaṇati chedanadukkaṭaṃ
paṭippassambhati khaṇanadukkaṭe patiṭṭhāti, akappiyapaṭha-
viṃ khaṇanto pi hi idha sahapayogattā dukkaṭam eva āpaj-
jati. sace pan' assa sabbadisāsu khaṇitvā kumbhimūlaṃ
pattassāpi lajjidhammo okkamati, khaṇanapaccayā dukka-
ṭaṃ desetvā muccati viyūhati vā ti. atha pana saussāho2
paṃsuṃ viyūhati ekapasse rāsiṃ karoti, khaṇanadukkaṭaṃ
paṭippassambhati viyūhanadukkaṭe patiṭṭhāti, tañ ca paṃsuṃ
tattha tattha puñjaṃ karonto payoge payoge dukkaṭaṃ āpaj-
jati. sace pana rāsiṃ katvāpi dhuranikkhepaṃ karoti lajji-
dhammaṃ āpajjati viyūhanadukkaṭaṃ desetvā muccati.
uddharati vā ti atha pana saussāho 'va paṃsuṃ uddharitvā
bahi pātehi viyūhanadukkaṭaṃ paṭippassambhati uddhara-
ṇadukkaṭe patiṭṭhāti. paṃsuṃ pana kuddālena vā hatthehi
vā pacchiyā vā tahiṃ tahiṃ pātento payoge payoge dukka-
ṭaṃ āpajjati. sace pana sabbapaṃsuṃ3 nīharitvā kumbhiṃ
thalaṭṭhaṃ katvāpi lajjidhammaṃ āpajjati uddharaṇaduk-
kaṭaṃ desetvā muccati. atha pana saussāho 'va kumbhiṃ
āmasati uddharaṇadukkaṭaṃ paṭippassambhati āmasanaduk-
kaṭe patiṭṭhāti. āmasitvāpi ca lajjidhammaṃ āpajjanto
āmasanadukkaṭaṃ desetvā muccati. atha saussāho 'va
kumbhiṃ phandāpeti āmasanadukkaṭaṃ paṭippassambhati
phandāpeti āpatti thullaccayassā 'ti vuttathullaccaye patiṭ-
ṭhāti. tatrāyaṃ dukkaṭathullaccayānaṃ dvinnam pi vaca-
nattho: paṭhamaṃ tāv' ettha duṭṭhu4 kataṃ satthārā vutta-
kiccaṃ virādhetvā katan ti dukkaṭaṃ. athavā duṭṭhuṃ5
kataṃ virūpāsā kiriyā6 bhikkhukiriyānam majjhe na sobhatīti
evam pi dukkaṭaṃ. vuttañ c' etaṃ:--
     dukkaṭan ti ca7 yaṃ vuttaṃ taṃ suṇohi yathātathaṃ,
     aparaddhaṃ viraddhaṃ ca khalitaṃ yañ ca dukkaṭaṃ,
     yaṃ manusso kare pāpaṃ āvi vā yadi vā raho,
     dukkaṭan ti pavedenti ten' etaṃ iti vuccatīti.
--------------------------------------------------------------------------
1 B2. dhūra-, sic passim.
2 B2.Bp. add va.
3 Bp. sabbaṃ paṃ-.
4 B2. duṭṭhuṃ.
5 Bp. duṭṭhu.
6 Bp. kriyā,sic passim.
7 B2. hi for ca; Bp. iti for ti and omits ca.


[page 314]
314                Samantapāsādikā                [Bhvibh_I.2.
     itaram pana thūlattā accayattā ca thullaccayaṃ, sampa-
rāye ca duggati, taṃ hoti kaṭukapphalan ti ādīsu viya c'
ettha saṃyogabhāvo veditabbo. ekassa santike desetabbesu
hi accayesu tena samo thūlo accayo n' atthi, tasmā vuttam
thūlattā accayattā ca thullaccayan ti. vuttañ h' etaṃ1:--
          thullaccayan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ,
          ekassa mūle2 deseti yo ca naṃ3 patigaṇhati4
          accayo tena samo n' atthi ten' etaṃ iti vuccatīti*
     phandāpentassa ca payoge payoge thullaccayan ti,5 lajji-
dhammaṃ6 okkanto thullaccayaṃ desetvā muccati, sahapayo-
gato paṭṭhāyeva c' ettha purimā purimā āpatti paṭippassam-
bhati sahapayogaṃ pana akatvā lajjidhammaṃ okkantena
yā pubbapayoge dukkaṭapācittiyo āpannā, sabbā tā dese-
tabbā. sahapayoge ca tattha jātakacchedane bahukāni pi
dukkaṭāni paṃsukhaṇanaṃ patvā paṭippassambhanti, ekaṃ
khaṇanadukkaṭam eva hoti. khaṇane bahukāni pi viyū-
hanaṃ viyūhaṇe bahukāni pi uddharaṇaṃ uddharaṇe bahu-
kāni pi āmasanaṃ, āmasane bahukāni pi phandāpanaṃ patvā
paṭippassambhanti. paṃsukhaṇanādīsu ca lajjidhamme up-
panne bahukāpi āpattiyo hontu ekam eva desetvā muccatīti
Kurundaṭṭhakathāyaṃ vuttaṃ. purimāpatti7 paṭippassaddhi
ca nām' esā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullac-
cayā paṭippassambhantīti evaṃ anusāvaṇāsu yeva sutte
āgatā.8 idha pana dutiyapārājike aṭṭhakathācariyappamā-
ṇena gahetabbā ti. ṭhānā cāveti āpatti pārsā 'ti yo pana
phandāpetvā pi lajjidhammaṃ anokkamitvā9 'va taṃ kum-
bhiṃ ṭhānato antamaso kesaggamattam pi cāveti pārājikam
eva āpajjatīti attho. ṭhānācāvanaṃ c' ettha chahi10 ākā-
rehi veditabbaṃ. kathaṃ, kumbhimukhavaṭṭiyaṃ11 gahetvā
attano abhimukhaṃ ākaḍḍhanto iminā antena phuṭṭhokāsaṃ
--------------------------------------------------------------------------
1 B2. Bp. c' etaṃ.
2 B2.Bp. add yo.
3 B2.Bp. taṃ.
4 B2. patigaṇhāti; Bp. paṭiggaṇhati.
5 B2.Bp. omit ti, and add phandāpetvā pi ca before lajji-.
6 Bp. lajjī-, sic passim.
7 B2. pūrimā āpatti.
8 B2. -vaṇā suttesu yeva āgatā.
9 B2. -metvā.
10 Bp. chah'.
11 B2.Bp. kumbhiṃ mukha-.
     * Vin. v, 148.
     .pa
315
1 B2. -kāsa.
2 B2. uddhaṃ ukkhipento; Bp. uddhaṃ ukkhipanto for this.
3 B2. baddhā.
4 B2.Bp. catūsu.
5 B2.Bp. catū-, sic passim.
6 B2.Bp. baddhā.
7 B2.Bp. baddhakumbhiyā paṭhamaṃ.
8 B2. -vuttena nayena.
9 B2.Bp. eten' upāyena.
10 B2.Bp. sesesu.
11 B2.Bp. insert nīharati pārājikaṃ, atha mūlaṃ achetvā valayaṃ
     after this valayaṃ.
12 B2.Bp. add pi.


[page 315]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               315
kesaggamattam pi pārimantena atikkāmeti pārājikaṃ. tath'
eva gahetvā parato pellento pārimantena phuṭṭhokāsaṃ1
kesaggamattam pi iminā antena atikkāmeti pārājikaṃ.
vāmato vā dakkhiṇato vā apanāmento vāmantena phuṭṭho-
kāsaṃ kesaggamattam pi dakkhiṇantena atikkāmeti pārā-
jikaṃ. dakkhiṇantena vā phuṭṭhokāsaṃ kesaggamattam pi
vāmantena atikkāmeti pārājikaṃ. ukkhipanto2 kesagga-
mattam pi bhūmito moceti pārājikaṃ. khaṇitvā heṭṭhato
osīdento bundena phuṭṭhokāsaṃ kesaggamattam pi mukha-
vaṭṭiyā atikkāmeti pārājikan ti evaṃ ekaṭṭhāne ṭhitāya
kumbhiyā, yadi pana kumbhimukhavaṭṭiyā pāsaṃ katvā
lohakhāṇuṃ vā khadirasārādikhāṇuṃ vā paṭhaviyaṃ āko-
ṭetvā tattha saṅkhalikāya bandhitvā ṭhapenti, ekissā disāya
ekāya saṅkhalikāya baddhāya3 dve ṭhānāni labbhanti. dvīsu
tīsu catusu4 disāsu catuhi5 saṅkhalikāhi baddhāya6 pañca
ṭhānāni labbhanti. tattha ekakhāṇuke baddhakumbhimu-
khavaṭṭiyā7 paṭhamaṃ khāṇukaṃ vā uddharati saṅkhali-
kaṃ vā chindati thullaccayaṃ. tato kumbhiṃ yathāvutta-
nayena8 kesaggamattam pi ṭhānā cāveti pārājikaṃ. atha
paṭhamaṃ kumbhiṃ uddharati thullaccayaṃ. tato khāṇu-
kaṃ kesaggamattam pi ṭhānā cāveti saṅkhalikaṃ vā chindati
pārājikaṃ. etena9 upāyena dvīsu tīsu catusu khāṇukesu
baddhakumbhiyāpi pacchime ṭhānācāvane pārājikaṃ, sese10
thullaccayaṃ veditabbaṃ. sace khāṇu n' atthi saṅkhalikāya
agge valayaṃ katvā tattha jātake mūle pavesitaṃ hoti,
paṭhamaṃ kumbhiṃ uddharitvā pacchā mūlaṃ chetvā
valayaṃ11 ito cito ca sāreti rakkhati. sace pana mūlato anī-
haritvā12 hatthena gahetvā ākāsagataṃ karoti pārājikaṃ,
ayam ettha viseso, sesaṃ vuttanayaṃ eva.

[page 316]
316                Samantapāsādikā                    [Bhvibh_I.2.
     keci pana nimittatthāya kumbhimatthake nigrodharuk-
khādīni ropenti, mūlāni kumbhiṃ vinandhitvā ṭhitāni honti.
mūlāni chinditvā kumbhiṃ gahessāmīti chindantassa payoge
payoge dukkaṭaṃ. chinditvā okāsaṃ katvā kumbhiṃ kesag-
gamattam pi ṭhānā cāveti pārājikaṃ. mūlāni1 chindato 'va
luṭhitvā2 kumbhi3 ninnaṭṭhānaṃ gatā rakkhati tāvā, gataṭ-
ṭhānato uddharati pārājikaṃ. sace chinnesu mūlesu ekamūla-
mattena kumbhi tiṭṭhati so ca taṃ imasmiṃ mūle chinne
patissatīti chindati, chinnamatte pārājikaṃ. sace pana
ekamūlen' eva pāse baddhasūkaro viya ṭhitā hoti aññaṃ
kiñci lagganakaṃ n' atthi tasmim pi mūle chinnamatte pārā-
jikaṃ. sace kumbhimatthake mahāpāsāṇo ṭhapito hoti,
taṃ daṇḍena ukkhipitvā apanetukāmo kumbhimatthake
jātarukkhaṃ chindati dukkaṭaṃ. tassā samīpe jātakaṃ chetvā
āharati, atatthajātakattā naṃ4 chindato pācittiyaṃ. attano
bhājanan ti sace pana kumbhiṃ uddharituṃ asakkonto
kumbhigatabhaṇḍaṃ5 gahaṇatthaṃ attano bhājanaṃ pa-
vesetvā anto kumbhiyaṃ pañcamāsakaṃ6 vā atirekapañca-
māsakaṃ va agghanakaṃ theyyacitto āmasati, āpatti dukka-
ṭassa. paricchedo c' ettha pārājikaniyamanatthaṃ vutto.
theyyacittena pana ūnapañcamāsakaṃ pi āmasanto duk-
kaṭaṃ āpajjati yeva. phandāpetīti ettha yāva ekābaddhaṃ
kaṭvā attano bhājanaṃ paveseti tāva phandāpetīti vuccati.
api ca ito cito ca apabyūhanto pi phandāpeti yeva so thullac-
cayaṃ āpajjati. yadā pana ekābaddhabhāvo chinno kumbhi-
gataṃ kumbhiyam eva bhājanagatam pi bhājane yeva hoti
tadā attano bhājanagataṃ nāma hoti. evaṃ katvā kumbhito
anīhaṭe pi7 bhājane pārājikaṃ āpajjati. mutthiṃ vā chindatīti
ettha yathā aṅgulantarehi nikkhantakahāpaṇā kumbhigate
kahāpaṇe na samphusanti. evaṃ8 muṭṭhiṃ karonto muṭṭhiṃ
chindati nāma, so pi pārājikaṃ āpajjati. suttārūḷhan9 ti sutte
ārūḷhaṃ10 sutte11 āvutassa pi12 suttamayassa pi13 etaṃ adhiva-
--------------------------------------------------------------------------
1 Bp. mūlā.
2 B2. ludhitvā.
3 Bp. kumbhī, sic passim.
4 B2.Bp. taṃ.
5 Bp. -bhaṇḍaggahaṇatthaṃ.
6 B2. pañcaṃ mā-.
7 Bp. adds ca.
8 B2. eva.
9 B2. -rūḷan ti.
10 B2. ārūḷaṃ.
11 Bp. suttena.
12 B2.Bp. -tass pi.
13 B2. -ssāpi.


[page 317]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                317
canaṃ. pāmaṅgādīni1 sovaṇṇamayāni pi honti rūpimayāni2
pi suttamayāni pi muttāvaliādayo3 pi etth' eva saṅgahaṃ
gatā.
     veṭhanan ti sīsaveṭhanapaṭṭo4 vuccati, etesu yaṃ kiñci
theyyacitto āmasati dukkaṭaṃ, phandāpeti5 koṭiyaṃ gahetvā
ākāsaṭṭhaṃ akaronto uddhāreti6 thullaccayaṃ. ghaṃsanto
nīharatīti ettha pana paripuṇṇāya kumbhiyā upari samatitti-
kaṃ kumbhiṃ katvā ṭhapitaṃ vā ekaṃ koṭiṃ bunde ekaṃ
koṭiṃ mukhavaṭṭiyaṃ katvā ṭhapitaṃ vā ghaṃsantassa7
nīharato thullaccayaṃ, kumbhimukhā mocentassa pārājikaṃ.
yaṃ pana upaḍḍhakumbhiyaṃ vā rittakumbhiyaṃ vā
ṭhapitaṃ, tassa attano phuṭṭhokāso 'va ṭhānaṃ. na sakalā
kumbhi. tasmā taṃ ghaṃsantassāpi nīharato patiṭṭhitokā-
sato kesaggamatte mutte pārājikam eva. kumbhiyā pana
paripuṇṇāya vā ūnāya vā ujukam eva uddharantassa heṭ-
ṭhimakoṭiyā patiṭṭhitokāsā mutte ca pārājikam eva.8 anto
kumbhiyaṃ ṭhapitaṃ yaṃ kiñci pārājikapahonakaṃ9
bhaṇḍaṃ sakalakumbhiyaṃ cārentassa pāmaṅgādiṃ ca
ghaṃsitvā nīharantassa yāva mukhavaṭṭiṃ10 nātikkamati
tāva thullaccayam eva. tassa hi sabbāpi kumbhiṭhānan ti
saṅkhepa-Mahāpaccariyādīsu11 vuttaṃ. Mahā-aṭṭhakathā-
yaṃ pana ṭhapitaṭṭhānam eva thānaṃ, no12 sakalā kumbhi.
tasmā yathāṭhitaṭṭhānato kesaggamattam pi mocentassa
pārājikam evā 'ti vuttaṃ, taṃ pamāṇaṃ. itaraṃ pana ākāsa-
gataṃ akarontassa cīvaravaṃse ṭhapitacīvaraveṭhakanayena13
vuttaṃ, taṃ na gahetabbaṃ. vinayavinicchayehi āgate ga-
ruke ṭhātabbaṃ, esā vinayadhammatā. api ca attano bhāja-
nagataṃ vā karoti muṭṭhiṃ vā chindatīti vacanato p' etaṃ
veditabbaṃ. yathā antokumbhiyaṃ ṭhitassa na sabbā
kumbhiṭhānan ti, sappiādīsu yaṃ kiñci pivato ekapayogena
--------------------------------------------------------------------------
1 B2.Bp. add hi.
2 B2.Bp. rūpiyamayāni pi.
3 B2. muttāvaḷi; Bp. -vaḷī.
4 Bp. -paṭo.
5 B2.Bp. insert thullaccayaṃ, pāmaṅgādīni after this.
6 B2.Bp. uccāreti.
7 B2. ghasantassa, sic passim.
8 B2.Bp. muttamatt' eva pārājikaṃ.
9 Bp. -ppaho-.
10 B2. -vaṭṭi.
11 B2.Bp. -paccari ādīsu.
12 B2.Bp. na for no.
13 Bp. -ṭhanakanayena.


[page 318]
318                Samantapāsādikā                [Bhvibh_I.2.
pītamatte pārājikan ti Mahā-aṭṭhakathāyaṃ vuttaṃ. Mahā-
paccariyādīsu1 pana ayaṃ vibhāgo dassito mukhaṃ apa-
netvā2 ākaḍḍhantassa pivato sace paragalagataṃ pādaṃ na
agghati mukhagatena saddhiṃ agghati rakkhati tāva, kaṇ-
ṭhena pana paricchinnakāle yeva pārājikaṃ hoti. sace pi
oṭṭhehi paricchindanto oṭṭhe pidahati pārājikaṃ eva. uppala-
daṇḍaveḷunāli3 nalanāliādīhi pivantassāpi4 sace5 paragala-
gatam eva pādaṃ agghati6 pārājikaṃ. sace saha mukhaga-
tena agghati uppaladaṇḍādigatena saddhiṃ ekābaddhabhā-
vaṃ kopetvā oṭṭhehi paricchinnamatte pārājikaṃ. sace
uppaladaṇḍādigatena saddhiṃ agghati uppaladaṇḍādīnaṃ
bunde aṅguliyā7 pihitamatte pārājikaṃ. pādagghanake
paragalaṃ appaviṭṭhe uppaladaṇḍādīsu ca mukhe ca atire-
kapādam8 pi ekābaddhaṃ hutvā tiṭṭhati rakkhati yevā 'ti.
taṃ sabbam pi yasmā attano bhājanagataṃ vā karoti muṭ-
ṭhiṃ vā chindatīti imaṃ nayaṃ bhajati, tasmā sudassitam
eva. esa tāva ekābaddhe nayo.
     sace pana hatthena vā pattena vā thālakādinā vā kenaci
bhājanena gahetvā pivati, yamhi payoge pādagghanakaṃ
pūreti tamhi kate9 pārājikaṃ. atha mahagghaṃ hoti sappikā10
yamhi ekapayogen' eva pādagghanakaṃ gahetuṃ sakkoti
ekuddhāre yeva pārājikaṃ. bhājanaṃ pana nimujjāpetvā
gaṇhantassa yāva ekābaddhaṃ hoti tāva rakkhati. mukha-
vaṭṭiparicchedena vā uddhārena vā pārājikaṃ. yadā pana
sappi11 vā telaṃ vā acchaṃ telasadisam eva madhuphāṇitaṃ12
vā kumbhiṃ āviñjetvā attano bhājane paveseti, tadā tesaṃ
acchatāya ekābaddhatā n' atthīti pādagghanake mukha-
vaṭṭito gaḷitamatte pārājikaṃ. yaṃ13 pacitvā ṭhapitaṃ pana
madhuphāṇitaṃ sileso viya cikkanaṃ ākaḍḍhanavikaḍḍhana-
yoggaṃ hoti. uppanne kukkucce ekābaddham eva hutvā
--------------------------------------------------------------------------
1 Bp. -ri ādīsu.
2 B2.Bp. anapanetvā.
3 B2. -nāḷi; Bp. -nāḷi naḷanāḷi. 4 B2. -ssa pi.
5 B2. inserts pana.
6 Bp. adds na tāva pārājikaṃ hoti.
7 Bp. adds pi.
8 Bp. -pādāraham.
9 B2.Bp. gate.
10 B2. sappikāya pi eka-; Bp. sappi ādi yamhi eka-.
11 B2.Bp. sappiṃ.
12 B2. madhuṃ vā phāṇitaṃ vā
13 Bp. omits yaṃ.


[page 319]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               319
paṭinīharitum sakkoti etaṃ mukkhavaṭṭiyā nikkhamitvā1
bhājane paviṭṭham pi bāhirena2 saddhiṃ ekābaddhattā rak-
khati, mukhavaṭṭito chinnamatte pana pārājīkaṃ. yo pi
theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā
telaṃ vā avassapivanakaṃ3 yaṃ kiñci dukulasāṭakaṃ4
cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati hatthato
muttamatte pārājikaṃ. rittakumbhiyā idāni telaṃ ākiris-
santīti ñatvā yaṃ kiñci bhaṇḍaṃ theyyacitto pakkhipati,
taṃ ce tattha tele ākiṇṇe pañcamāsakaṃ5 agghanakaṃ pivati
pītamatte pārājikan ti Mahā-aṭṭhakathāyaṃ vuttaṃ. taṃ
pana tatth' eva sukkhataḷāke sukkhamātikāya ujukaraṇa-
vinicchayena virujjhati avahāralakkhaṇaṃ c' ettha na pañ-
ñāyati, tasmā na gahetabbaṃ. Mahā-paccariyādīsu pana
tassa uddhāre pārājikaṃ vuttaṃ, taṃ yuttaṃ. parassa
rittakumbhiyā saṃgopanatthāya bhaṇḍaṃ ṭhapetvā tattha
tele ākiṇṇe sace ayaṃ jānissati maṃ paḷibujjhissatīti6 bhīto
pādagghanakaṃ7 telaṃ pītaṃ bhaṇḍaṃ theyyacittena ud-
dharati pārājikaṃ. suddhacittena uddharati pare āharā-
pente bhaṇḍadeyyuṃ,8 bhaṇḍadeyyaṃ nāma yaṃ parassa
naṭṭhaṃ tassa mūlaṃ vā, tad eva vā bhaṇḍaṃ dātabban ti
attho. no ce deti sāmikassa dhuranikkhepe pārājikaṃ. sace
parassa kumbhiyaṃ9 añño sappiṃ vā telaṃ vā ākirati, tatra
cāyaṃ theyyacittena telapivanakaṃ bhaṇḍaṃ pakkhipati
vuttanayen' eva pārājikaṃ. attano rittakumbhiyā parassa
sappiṃ vā telaṃ vā ākiraṇabhāvaṃ ñatvā theyyacittena
bhaṇḍaṃ nikkhipati pubbanayen'10 eva uddhāre pārājikaṃ.
suddhacitto nikkhipitvā pacchā theyyacittena uddharati
pārājikam eva. suddhacitto vā uddharati n' eva avahāro
na gīvā Mahā-paccariyaṃ pana anāpattimattam eva vuttaṃ.
kissa mama kumbhiyaṃ telaṃ ākirasīti kupito attano bhaṇḍaṃ
uddharitvā chaḍḍheti11 no bhaṇḍadeyyan ti Kurundiyaṃ
vuttaṃ. theyyacittena mukhavaṭṭiyaṃ gahetvā kumbhiṃ
--------------------------------------------------------------------------
1 B2. -tvāna.
2 B2. bāhīrena.
3 B2.Bp. avassaṃ pi vanakaṃ.
4 Bp. dukūla-.
5 B2.Bp. -saka.
6 B2. pali-; Bp. palibuddhissatīti.
7 B2.Bp. -ka.
8 B2.Bp. -yyaṃ.
9 B2.Bp. -yā.
10 B2.Bp. pubbe vuttanayen' eva.
11 Bp. chaḍḍeti.


[page 320]
320                Samantapāsādikā               [Bhvibh_I.2.
āviñjati telaṃ gāḷetukāmo1 pādagghanake gaḷite pārājikaṃ.
theyyacitten' eva jajjaraṃ karoti savitvā gamissatīti pādag-
ghanake savitvā gate pārājikaṃ. theyyacitten' eva chiddaṃ
karoti omaṭṭhaṃ vā ummaṭṭhaṃ vā vemaṭṭhaṃ vā. idaṃ
pana sammohaṭṭhānaṃ tasmā suṭṭhu sallakkhetabbaṃ, ayaṃ
h' ettha vinicchayo omaṭṭhaṃ nāma adhomukhachiddaṃ.
ummaṭṭhaṃ nāma uddhamukhacchiddaṃ.2 vemaṭṭhaṃ nāma
uluṅkass' eva ujugatachiddaṃ. tattha omaṭṭhassa bahi
paṭṭhāya3 katassa abbhantaranto pādagghanake tele gaḷite
bahi anikkhante pi pārājikaṃ. kasmā, yasmā tato gaḷitamat-
tam eva bahi gataṃ nāma hoti, na kumbhigatasaṅkhyaṃ4
labhati. antopaṭṭhāya katassa bāhirantato5 pādagghanake
gaḷite pārājikaṃ. ummaṭṭhassa yathā tathā vā katassa
bāhirantato6 gaḷite pārājikaṃ. taṃ hi yāva bāhirantato na
gaḷati tāva kumbhigatam eva hoti. vemaṭṭhassa7 kapālamaj-
jhato gaḷitavasena kāretabbo ti aṭṭhakathāsu vuttaṃ. taṃ
pana anto ca bahi ca paṭṭhāya majjhe ṭhapetvā katachidde
taḷākassa7 mariyādābhedena8 na sameti. antopaṭṭhāya kate
pana bāhirantena9 bahipaṭṭhāya kate abbhantarantena kāre-
tabbo ti idam ettha yuttaṃ. yo pana vaṭṭetvā10 gacchissatīti
theyyacittena kumbhiyā ādhārakaṃ vā upatthambhanaleḍ-
ḍuke vā apaneti vaṭṭitvā gatāya pārājikaṃ. telākiraṇa-
bhāvaṃ pana ñatvā rittakumbhiyā jajjarabhāve vā chiddesu
vā katesu pacchā nikkhantatelappamāṇena bhaṇḍadeyyaṃ
hoti. aṭṭhakathāsu pana katthaci pārājikan ti pi likhitaṃ taṃ
pamādalikhitaṃ. paripuṇṇāya kumbhiyā upari Kaṭhalaṃ11
vā pāsāṇaṃ vā patitvā bhindissati tato telaṃ paggharissatīti12
theyyacittena dubbandhaṃ vā karoti duṭṭhapitaṃ vā ṭhapeti
avassaṃ patanakaṃ tathā karontassa katamatte pārājikam.
rittakumbhiyā upari karoti taṃ pacchā puṇṇakāle patitvā
bhindati bhaṇḍadeyyaṃ. īdisesu hi ṭhānesu bhaṇḍassa
--------------------------------------------------------------------------
1 Bp. gaḷe-.
2 B2.Bp. uddhaṃ mukha-.
3 B2. upaṭṭhāya.
4 B2. saṅkha.
5 B2. bāhī-.
6 B2.Bp. add pādagghanate.
7 Bp. adds ca.
8 B2. -dabhedena.
9 B2. bahī-.
10 B2.Bp. vaṭṭitvā, sic passim.
11 B2.Bp. kaṭṭhaṃ.
12 B2. maggha-.


[page 321]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           321
natthikāle katapayogattā1 ādito 'va pārājikaṃ na hoti. bhaṇ-
ḍavināsadvārassa pana katattā bhaṇḍadeyyaṃ hoti, āharā-
pentesu2 adadato sāmikānaṃ dhuranikkhepena pārājikaṃ.
theyyacittena mātikaṃ ujuṃ3 karoti vaṭṭetvā vā gamissati
velaṃ vā uttarāpessatīti veṭṭetvā vā gacchatu velaṃ vā
uttaratu, ujukaraṇakāle pārājikaṃ. īdisāhi payogā pubba-
payogāvahāre saṅgahaṃ gacchanti. sukkhamātikāya ujuka-
tāya pacchā udake āgate luṭhitvā4 vā gacchatu, velaṃ vā
uttaratu bhaṇḍadeyyaṃ. kasmā, ṭhānācāvanapayogassa
abhāvā, tassa lakkhaṇaṃ nāvaṭṭhe āvibhavissati.5
     tatth' eva bhindati vā 'ti ādīsu aṭṭhakathāyaṃ tāva vuttaṃ
bhindati vā 'ti muggarena pothetvā bhindati. chaḍḍeti vā
'ti udakaṃ vā vālikaṃ vā ākiritvā uttārapeti. jhāpeti vā 'ti
dārūni āharitvā jhāpeti. aparibhogaṃ vā karotīti akhāditab-
baṃ vā apātabbaṃ vā karoti, uccāraṃ vā passāvaṃ vā visaṃ
vā ucciṭṭhaṃ6 vā kuṇapaṃ vā pāteti. āpatti dukkaṭassā7 'ti
ṭhānācāvanassa natthitāya dukkaṭaṃ. buddhavisayo nām'
eso, kiñcāpi dukkaṭaṃ āharāpento8 bhaṇḍadeyyan ti. tattha
purimadvayaṃ na sameti, taṃ hi kumbhijajjarakaraṇena ca
mātikā ujukaraṇena ca saddhiṃ ekalakkhaṇaṃ. pacchimaṃ
pana dvayaṃ ṭhānā acāventenāpi9 sakkā kātuṃ tasmā ettha
evaṃ vinicchayaṃ vadanti, aṭṭhakathāyaṃ kira thānācā-
vanassa natthitāya dukkaṭan ti. idaṃ pacchimadvayaṃ
sandhāya vuttaṃ. ṭhānācāvanaṃ akaronto yeva hi theyya-
cittena vā vināsetukāmatāya10 vā jhāpeyyāpi11 aparibhogam
pi kareyya. purimadvaye pana vuttanayena bhindantassa
vā chaḍḍentassa12 vā ṭhānācāvanaṃ atthi. tasmā13 karontassa
vināsetukāmatāya bhaṇḍadeyyaṃ, theyyacittena pārājikan
ti, pāḷiyaṃ dukkaṭan ti vuttattā ayuttan ti ce, na aññathā
gahetabbatthato, pāḷiyaṃ hi theyyacittapakkhe bhindati vā
--------------------------------------------------------------------------
1 B2. gata-.
2 Bp. -peṇtasu.
3 B2.Bp. ujukaṃ.
4 B2.Bp. vaṭṭitvā.
5 B2. āvī-.
6 Bp. ucchiṭṭhaṃ.
7 B2. -ṭassa ti; Bp. pāteti āpatti dukkaṭassa ṭhānā-.
8 B2. adds pana; Bp. -pente pana.
9 B2. acāpe-.
10 B2. -kāmatā vā taṃ.
11 Bp. -yya pi.
12 B2. chaṭṭe-, sic passim.
13 B2.Bp. insert tathā.


[page 322]
322                    Samantapāsādikā                [Bhvibh_I.2.
ti udakena sambhindati. chaḍḍeti vā ti vaccaṃ1 vā passāvaṃ
vā chaḍḍetīti evaṃ eke vadanti. ayam pan' ettha sāro. vinī-
tavatthumhi tiṇajjhāpako viya ṭhānā acāvetukāmo 'va ke-
valaṃ bhindati. bhinnattā pana telādīni nikkhamanti, yaṃ
vā pan' ettha patthinnaṃ, taṃ ekābaddham eva tiṭṭhati,
achaḍḍetukāmo2 yeva ca kevalaṃ tattha udakavālikādīni
ākirati, ākiṇṇattā pana telaṃ chaddīyati,3 tasmā vohāravā-
sena bhindati vā chaḍḍeti vā 'ti vuccatīti. evaṃ etesaṃ
padānaṃ attho gahetabbo. nāsetukāmatāpakkhe pana itara-
thāpi yujjati. evaṃ hi kathīyamāne4 pāḷi5 ca aṭṭhakathā ca
pubbāparena saṃsanditvā kaṭhitā honti. ettāvatāpi ca santo-
saṃ akatvā ācariye payirupāsitvā6 payirupāsitvā6 vinic-
chayo veditabbo.7
--bhummaṭṭhakathā niṭṭhitā--.

     thalaṭṭhe thale nikkhittan ti bhūmitale vā pāsādapabbatā-
talādīsu8 vā yatthakatthaci paṭicchanne vā apaṭicchanne9
vā ṭhapitaṃ thalaṭṭhan ti veditabbaṃ. taṃ sace rāsikataṃ
hoti, anto kumbhiyaṃ bhājanagatakaraṇamuṭṭhicchedana-
vinicchayena vinicchinitabbaṃ.10 sace ekābaddhaṃ silesa-
nīyāsādipakkamadhuphāṇitavinicchayena11 vinicchinitabbaṃ.
sace garukaṃ hoti bhārabaddhaṃ12 lohapiṇḍatelamadhu-
ghaṭādiṃ13 vā kumbhiyā14 ṭhānācāvanavinicchayena vinic-
chinitabbaṃ, saṅkhalikabaddhassa ca ṭhānabhedo sallakkhe-
tabbo. pattharitvā ṭhapitaṃ pana pāvārattharaṇasāṭakādiṃ
ujukaṃ gahetvā ākaḍḍhati, pārimante orimantena phuṭṭho-
kāsaṃ atikkante pārājikaṃ. evaṃ sabbadisāsu sallakkhe-
tabbaṃ. veṭhetvā uddharati kesaggamattaṃ ākāsagataṃ
karontassa pārājikaṃ, sesaṃ vuttanayam evā 'ti
--thalaṭṭhakathā niṭṭhitā--.
--------------------------------------------------------------------------
1 B2. tatha vamati vā for vaccaṃ vā.
2 B2. achaṭṭetu-.
3 Bp. chaḍḍi-.
4 Bp. kathi-.
5 B2. pāḷiṃ ca.
6 B2. payirū-; Bp. omits one of these two.
7 B2. adds ti.
8 B2.Bp. pāsāṇapa-.
9 Bp. appaṭi-.
10 B2.Bp. vinicchitabbaṃ, sic passim.
11 B2. sīle-; Bp. silesaniyyāsādi-.
12 B2. -bandhaṃ.
13 B2.Bp. -piṇḍitelamadhughatādi.
14 B2.Bp. kumbhiyaṃ.


[page 323]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           323
     ākāsatthe morassa chahi1 ākārehi ṭhānaparicchedo vedi-
tabbo, purato mukhatuṇḍakena2 pacchato kalāpaggena ubha-
yapasseu pakkhapariyantehi adho pādanakhasikhāya uddhaṃ
sikhaggenā 'ti. bhikkhu sassāmikaṃ ākāsaṭṭhaṃ moraṃ
gahessāmīti purato vā tiṭṭhati hatthaṃ vā pasāreti, moro
ākāse yeva pakkhe cāreti vātaṃ gāhāpetvā gamanaṃ upac-
chinditvā tiṭṭhati, tassa bhikkuno dukkaṭaṃ. taṃ aphan-
danto3 hatthena āmasati dukkaṭam eva. ṭhānā acāvento
phandāpeti thullaccayaṃ. hatthena pana gahetvā vā aga-
hetvā4 vā mukhatuṇḍakena phuṭṭhokāsaṃ kalāpaggaṃ,
kalāpaggena vā phuṭṭhokāsaṃ mukhatuṇḍakaṃ atikkāmeti
pārājikaṃ. tathā vāmapakkhapariyantena phuṭṭhokāsaṃ
dakkhiṇapakkhapariyantaṃ dakkhiṇapakkhapariyantena vā
phuṭṭhokāsaṃ vāmapakkhapariyantaṃ atikkāmeti pārā-
jikaṃ. tathā pādanakhasikhāya phuṭṭhokāsaṃ sikhaggaṃ,
sikhaggena vā phuṭṭhokāsaṃ pādanakhasikhaṃ atikkāmeti
pārājikaṃ. ākāsena gacchanto moro sīsādisu yasmiṃ aṅge
nilīyati, taṃ tassa ṭhānaṃ. tasmā taṃ hatthe nilīnaṃ ito
cito ca karonto pi phandāpeti yeva. yadi pana itarena hat-
thena gahetvā ṭhānā cāveti pārājikaṃ. itaraṃ hatthaṃ
upaneti moro sayam eva uḍḍetvā tattha nilīyati anāpatti.
aṅge nilīnabhāvaṃ ñatvā theyyacittena ekaṃ padavāraṃ
gacchati thullaccayaṃ, dutiye5 pārājikaṃ. bhūmiyaṃ ṭhita-
moro dvinnaṃ pādānaṃ kalāpassa ca vasena tīṇi ṭhānāni
labhati, taṃ ukkhipantassa yāva ekam pi ṭhānaṃ paṭhaviṃ
phusati tava thullaccayaṃ, kesaggamattam pi paṭhaviyā
mocitamatte pārājikaṃ. pañjare ṭhitaṃ sahapañjarena uddha-
rati pārājikaṃ. yadi pana pādaṃ na agghati sabbattha aggha-
vasena kātabbaṃ. anto vatthumhi carantaṃ moraṃ theyya-
cittena padasā bahi vatthuṃ nīharanto dvāraparicchedaṃ
atikkāmeti pārājikaṃ, vajeṭhitabalivaddassa hi vajo viya
antovatthuṃ6 tassa ṭhānaṃ. hatthena pana gahetvā anto-
vatthusmiṃ pi ākāsagataṃ karontassa pārājikam eva. anto-
gāme carantam pi gāmaparikkhepaṃ atikkāmentassa pārā-
--------------------------------------------------------------------------
1 Bp. chah', sic passim.
2 B2. mukhaṃ tu-.
3 Bp. -dento.
4 Bp. agga-.
5 B2.Bp. dutiyaṃ.
6 B2.Bp. -tthu.


[page 324]
324                Samantapāsādikā                    [Bhvibh_I.2.
jikaṃ. sayam eva nikkhamitvā bahi1 gāmūpacāre vā vatthū-
pacāre2 vā carantaṃ pana theyyacitto kaṭṭhena vā kaṭhalāya3
vā utrāsetvā4 aṭavimukhaṃ karoti moro uḍḍetvā antogāme
vā antovatthumhi vā chadanapiṭṭhe vā nilīyati rakkhati.
sace pana aṭavimukho5 uḍḍeti vā gacchati vā aṭaviṃ pavesetvā
gahessāmīti parikappe sati6 paṭhavito kesaggamattam pi
uppatitamatte7 dutiyapadavāre vā pārājikaṃ. kasmā, yasmā
gāmato nikkhantassa ṭhitaṭṭhānam eva ṭhānaṃ hoti, kapiñ-
jarādīsu pi ayam eva vinicchayo.
     sāṭakaṃ vā ti vātavegukkhittaṃ paṭhavitale8 pattharitvā9
ṭhapitam iva ākāsena gacchantaṃ khalitathaddhaṃ10 sāṭakaṃ.
abhimukhāgataṃ hatthena ekasmiṃ ante gaṇhāti, ito cito ca
ṭhānaṃ avikopento yeva gamanūpacchede11 dukkaṭaṃ, thānā-
cāvanaṃ akaronto cāleti, phandāpane thullaccayaṃ. ṭhānā
cāveti pārājikaṃ. ṭhānaparicchedo c' assa morass' eva chahi
ākārehi veditabbo. abaddhasāṭako pana ekasmiṃ ante gahita-
matto12 'va dutiyen' antena patitvā bhūmiyaṃ patiṭṭhāti,
tassa dve ṭhānāni honti hattho c' eva bhūmi ca. taṃ yathā-
gahitam eva paṭhamaṃ gahitokāsappadesato cāleti thullac-
cayaṃ. pacchā bhūmito dutiyahatthena vā pādena vā ukkhi-
pati pārājikaṃ. paṭhamaṃ vā13 bhūmito uddharati thullac-
cayaṃ, pacchā gahitokāsappadesato cāveti pārājikaṃ. ga-
haṇaṃ vā amuñcanto ujukam eva hatthaṃ oṇāmetvā14 bhūmi-
gataṃ katvā ten' eva hatthena ukkhipati pārājikaṃ, veṭhane
pi ayam eva vinicchayo.
     hiraññaṃ vā suvaṇṇaṃ vā chijjamānan ti manussānaṃ alaṅ-
karontānaṃ gīveyyakādi pilandhanaṃ15 vā suvaṇṇasalākaṃ
chindantānaṃ suvaṇṇakārānaṃ suvaṇṇakhaṇḍaṃ vā chijja-
mānaṃ patati. tañ ce bhikkhu ākāsena āgacchantaṃ theyya-
cittena hatthena gaṇhāti, gahaṇam eva ṭhānaṃ gahitappa-
--------------------------------------------------------------------------
1 B2.Bp. omit bahi.
2 B2. vatthu-.
3 Bp. katha-.
4 B2. -sitvā.
5 Bp. aṭavī-, sic passim.
6 B2.Bp. asati.
7 Bp. uḍḍitamatte vā.
8 B2. paṭhavī-.
9 B2. -retvā.
10 Bp. khalibaddhaṃ.
11 Bp. -nupa-.
12 B2.Bp. -matteva.
13 Bp. omits vā.
14 Bp. onā-.
15 Bp. piḷa-.


[page 325]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           325
desato hatthaṃ apaneti1 pārājikaṃ. cīvare patitaṃ hatthena
ukkhipati pārājikaṃ. anuddharitvā 'va yāti, dutiye pada-
vāre pārājikaṃ, patte pe pi es' eva nayo. sīse vā mukhe2
vā pāde vā patiṭṭhitaṃ hatthena gaṇhāti pārājikaṃ, aga-
hetvā3 'va yāti, dutiye padavāre pārājikaṃ. yattha katthaci
patati tassa patiṭṭhitokāso4 'va ṭhānaṃ, na sabbaṃ aṅgapac-
caṅgaṃ pattacīvaraṃ vā 'ti
--ākāsaṭṭhakathā niṭṭhitā--.

     vehāsaṭṭhe mañcapīṭhādīsu ṭhapitaṃ bhaṇḍaṃ āmāsaṃ vā
hotu anāmāsaṃ vā theyyacittena āmasantassa dukkaṭaṃ.
mañcapīṭhesu ṭhapitabhaṇḍesu c' ettha5 thalaṭṭhe vuttana-
yen' eva vinicchayo veditabbo. ayaṃ pana viseso, sace kha-
liyā baddhasāṭako6 mañce vā pīṭhe vā patthaṭo majjhena
mañcatalaṃ na phusati mañcapāde 'va phusati, tesaṃ vasena
ṭhānaṃ veditabbaṃ. pādānaṃ upari phuṭṭhokāsam eva
hi atikkāmitamatte7 tattha pārājikaṃ hoti. saha mañca-
pīṭhehi harantassa pana mañcapīṭhapādānaṃ patiṭṭhitokā-
savasena ṭhānaṃ veditabbaṃ. cīvaravaṃse ti cīvaraṭhapa-
natthāya8 bandhitvā ṭhapite9 vaṃse vā kaṭṭhadaṇḍake vā,
tattha saṃharitvā pārato antaṃ orato bhogaṃ katvā
ṭhapitacīvarassa patiṭṭhitokāsena phuṭṭhokāso 'va ṭhānaṃ,
na sabbo cīvaravaṃso. tasmā theyyacittena taṃ bhoge
gahetvā ākaḍḍhantassa pārato vaṃse patiṭṭhitokāsaṃ orato
cīvarena vaṃsassa phuṭṭhapadesaṃ10 atikkāmentassa ekadvaṇ-
gulamattākaḍḍhanen' eva pārājikaṃ, anto gahetvā kaḍḍhan-
tassāpi11 es' eva nayo. tatth' eva pana cīvaravaṃse vāmato
vā dakkhiṇato vā cārentassa12 vāmantena dakkhiṇantaṭṭhā-
naṃ dakkhiṇantena vā vāmantaṭṭhānaṃ13 atikkantamatte14
dasa dvādasaṅgulamattasārāṇen'15 eva pārājikaṃ. uddhaṃ
ukkhipantassa kesaggamattukkhipanena pārājikaṃ. civara-
--------------------------------------------------------------------------
1 Bp. adds vā.
2 B2. mūkhe.
3 Bp. agga-.
4 Bp. patitokāso.
5 B2. pan' ettha.
6 B2. taddha-.
7 B2. -mattena; Bp. atikkamitamattena.
8 B2. cīvaraṃ ṭhapa-; Bp. cīvaraṭṭhapa-.
9 B2. ṭhapita.
10 Bp. phuṭṭhappa-.
11 Bp. -ssapi.
12 B2.Bp. harantassa.
13 B2. vāmantaṃ ṭhānaṃ.
14 B2.Bp. -mattena.
15 B2. -mattaṃ haraṇen' eva; Bp. -mattaharaṇen' eva.


[page 326]
326                Samantapāsādikā                    [Bhvibh_I.2.
vaṃsaṃ phusantaṃ vā aphusantaṃ vā rajjukena bandhitvā
ṭhapitacīvaraṃ mocentassa thullaccayaṃ, mutte pārājikaṃ.
muttamattam eva hi taṃ ṭhānam1 muttan2 ti saṅkhyaṃ2
gacchati, vaṃse veṭhetvā ṭhapitaṃ nibbeṭhentassa thullac-
cayaṃ, nibbeṭhitamatte pārājikaṃ, valayaṃ katvā ṭhapite
valayaṃ chindati vā, moceti vā ekaṃ vā vaṃsakoṭiṃ
mocetvā nīharati thullaccayaṃ, chinnamatte3 muttamatte
nīhaṭamatte ca pārājikaṃ. tathā akatvā4 cīvaravaṃse ito
cito ca sāreti rakkhati tāva, valayassa hi sabbo pi cīvara-
vaṃso ṭhānaṃ. kasmā, tattha saṃsaraṇadhammatāya.
yadi5 pana naṃ hatthena gahetvā ākāsagataṃ karoti pārā-
jikaṃ, pasāretvā ṭhapitassa patiṭṭhitokāsena phuṭṭhokāso
'va ṭhānaṃ. tattha saṃharitvā ṭhapite vuttanayena vinic-
chayo veditabbo. yam pana eken' antena bhūmiṃ phusitvā
ṭhitaṃ hoti, tassa cīvaravaṃse ca bhūmiyaṃ ca patiṭṭhito-
kāsavasena dve ṭhānāni. tattha bhūmiyaṃ eken' antena
patiṭṭhite abaddhasāṭake vuttanayen' eva vinicchayo vedi-
tabbo, cīvararajjuyāpi ayam eva vinicchayo. aṅkusake
laggetvā ṭhapitabhaṇḍaṃ pana bhesajjaghaṭo vā bhesajjat-
thavikā vā sace bhittiṃ6 vā bhūmiṃ vā aphusitvā ṭhitaṃ,7
lagganakaṃ ghaṃsantassa8 nīharato aṅkusakakoṭito9 nik-
khantamatte pārājikaṃ, lagganakaṃ thaddhaṃ10 hoti, bundena
ukkhipitvā ākāsagataṃ karontassa aṅkusakoṭito anikkhante
pi pārājikaṃ. bhittinissitam hoti paṭhamaṃ aṅkusakakoṭito11
nīharati thullaccayaṃ, pacchā bhittiṃ moceti pārājikaṃ.
paṭhamaṃ bhittiṃ mocetvā pacchā aṅkusato nīharantassā-
pi es' eva nayo. sace pana bhārikaṃ12 bhaṇḍaṃ nīharitum
asakkonto sayaṃ bhittinissitaṃ13 katvā aṅkusato nīharati,
puna bhittiṃ amocetvāpi aṅkusato nīhaṭamatte yeva pārā-
jikaṃ, attanā kataṭhānaṃ hi ṭhānaṃ na14 hoti. bhūmiṃ
phusitvā ṭhitassa pana dve eva ṭhānāni. tattha vutto yeva
--------------------------------------------------------------------------
1 Bp. ṭhānā.
2 B2. cutan ti saṅkhaṃ.
3 B2. chindamatte.
4 B2.Bp. add va.
5 B2.Bp. yadā.
6 B2. bhitti.
7 B2.Bp. ṭhapitaṃ.
8 B2. ghaṃsentassa.
9 Bp. aṅkusakoṭito.
10 B2.Bp. baddhaṃ.
11 B2.Bp. -sakoṭito.
12 B2.Bp. -yaṃ.
13 B2. bhittiṃ nissitaṃ
14 B2. omits na.


[page 327]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           327
vinicchayo. yaṃ pana sikkāya pakkhipitvā laggitaṃ hoti
taṃ sikkāto1 nīharantassāpi2 sahasikkāya aṅkusato nīharan-
tassāpi3 pārājikaṃ. bhittibhūminissitavasena4 c' ettha ṭhāna-
bhedo5 veditabbo. bhittikhīlo6 ti ujukaṃ katvā bhittiyaṃ
ākoṭito vā tattha jātako eva vā. nāgadanto pana vaṅko
ākoṭito eva, tesu laggetvā ṭhapitaṃ aṅkusake vuttanayena7
vinicchitabbaṃ. dvīsu tīsu pana paṭipāṭiyā ṭhitesu8 āropetvā
ṭhapitaṃ kuntaṃ vā bhiṇḍivālaṃ vā agge vā bunde vā ga-
hetvā ākaḍḍhati, ekaṃ ekassa phuṭṭhokāsamatte atikkante
pārājikaṃ. phuṭṭhokāsamattam eva hi tesaṃ ṭhānaṃ hoti,
na sabbe khīlā vā nāgadantā vā, bhittiabhimukho ṭhatvā
majjhe gahetvā ākaḍḍhati, orimantena phuṭṭhokāsaṃ pāri-
mantena atikkantamatte pārājikaṃ, parato pellantassāpi
es' eva nayo. hatthena gahetvā9 ukkhipanto kesaggamattam
pi ākāsagataṃ karoti pārājikaṃ. bhittiṃ nissāya ṭhapitaṃ
bhittiṃ ghaṃsanto10 ākaḍḍhati, aggena phuṭṭhokāsaṃ bun-
daṃ, bundena vā phuṭṭhokāsaṃ aggaṃ atikkamantassa11 pārā-
jikaṃ. bhittiabhimukho ṭhatvā ākaḍḍhanto ekena12 antena
puṭṭhokāsaṃ aparantaṃ atikkāmeti pārājikaṃ. ujukaṃ
ukkhipanto kesaggamattaṃ ākāsagataṃ karoti pārājikaṃ.
rukkhe vā laggitan ti tālarukkhādīsu āropetvā laggite aṃkusa-
kādīsu vuttanayena vinicchayo veditabbo. tattha jātakaṃ
pana tālapiṇḍaṃ cālentassa thullaccayaṃ. yasmiṃ phale
pārājikavatthuṃ13 pūreti, tasmiṃ bandhanā muttamatte
pārājikaṃ, piṇḍiṃ chindati pārājikaṃ, aggena paṇṇantaraṃ
āropetvā ṭhapitā dve ṭhānāni labhanti14 ṭhapitaṭṭhāṇaṃ ca
vaṇṭaṭṭhānañ15 ca tattha vuttanayena vinicchayo veditabbo.
yo pana chinnamattā patamānā saddaṃ kareyyā 'ti bhayena
sayaṃ aggena paṇṇantaraṃ āropetvā chindati, chinnamatte16
--------------------------------------------------------------------------
1 B2. sikkato.
2 Bp. -ssa pi.
3 B2.Bp. -ssa pi.
4 B2.Bp. -bhūmisannissi-.
5 Bp. adds pi.
6 B2.Bp. -khīle ti.
7 B2.Bp. -yen' eva.
8 B2. ṭhapitesu.
9 B2.Bp. adds ujukaṃ after gahetvā.
10 B2. ghaṃsento.
11 B2.Bp. atikkāmentassa.
12 B2.Bp. eken' antena.
13 B2.Bp. -vatthu.
14 B2.Bp. labhati.
15 B2. vaṇḍa-.
16 B2. chindamatte.


[page 328]
328                Samantapāsādikā                    [Bhvibh_I.2.
pārājikaṃ. attanā kataṭṭhānaṃ hi ṭhānaṃ na hoti. etena
upāyena sabbarukkhānaṃ pupphaphalesu vinicchayo vedi-
tabbo. pattādhārake pīti ettha rukkhādhārako vā hotu vaḷa-
yādhārako1 vā daṇḍādhārako vā yaṃ kiñci pattaṭṭhapanakaṃ
pacchikāpi hotu, pattādhārāko tv' eva saṅkhyaṃ2 gacchati.
tattha ṭhapitapattassa pattena phuṭṭhokāso evaṃ ṭhānaṃ.
tattha3 rukkhādhārake pañcah' ākārehi ṭhānaparicchedo
hoti, tattha ṭhitaṃ4 pattaṃ mukhavaṭṭiṃ5 gahetvā catusu
disāsu yato kutoci kaḍḍhanto eken' antena phuṭṭhokāsaṃ
aparantaṃ6 atikkāmeti pārājikaṃ. uddhaṃ kesaggamattaṃ
ukkhipato pārājikaṃ, sahādhārakena harantassāpi es' eva
nayo ti
--vehāsaṭṭhakathā niṭṭhita--.

     udakaṭṭhe udake nikkhittaṃ hotīti rājabhayādibhītehi uda-
kena avinassanadhammesu7 tambahohabhājanādisu suppa-
ṭicchannaṃ katvā pokkharaṇiādisu8 asandanake udake nik-
khittaṃ. tassa patiṭṭhitokāso yeva ṭhānaṃ, na sabbaṃ
udakaṃ. gacchati vā āpatti dukkaṭassā 'ti agambhīre udake
padasā gacchantassa padavāre padavāre dukkaṭaṃ. gam-
bhīre hatthehi vā pādehi vā payogaṃ karontassa hattha-
pādehi910 payoge payoge dukkaṭaṃ, es' eva nayo kumbhi-
gahaṇatthaṃ nimmujjanummujjanesu, sace pana antarā
kañci11 udakasappaṃ vā vāḷamacchaṃ vā disvā bhīto palā-
yati anāpatti. āmasanādīsu bhūmigatāya kumbhiyā vuttana-
yen' eva vinicchayo veditabbo. ayaṃ pana viseso:--tattha
bhūmiṃ khaṇitvā kaḍḍhati, idha kaddame12 osāreti, evaṃ
chah' ākārehi ṭhānaparicchedo.13 uppalādīsu yasmiṃ pupphe
vatthuṃ14 pūreti tasmiṃ chinnamatte pārājikaṃ. uppalajā-
tikānañ c' ettha yāva ekasmim pi passe vāko na chijjati
tāva rakkhati. padumajātikānaṃ pana daṇḍe chinne abbhan-
tare suttaṃ acchinnam pi na rakkhati, sāmikehi chinditvā
ṭhapitāni uppalādīni honti, yaṃ vatthuṃ pūreti tasmiṃ
--------------------------------------------------------------------------
1 Bp. vaḷa-.
2 B2. saṅkhaṃ.
3 B2. tassa for tattha.
4 B2. ṭhita.
5 B2.Bp. -vaṭṭiyaṃ.
6 B2. aparam antaṃ.
7 B2.Bp. avinassadha-.
8 B2.Bp. -nī ādīsu.
9 B2.Bp. hatthavārehi.
10 B2.Bp. insert padavārehi vā after this.
11 B2.Bp. kiñci
12 B2. Bp. kaddamaṃ.
13 B2. adds ti; Bp. hoti.
14 B2. vatthu, sic passim.


[page 329]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           329
uddhaṭe pārājikaṃ. hatthakabaddhāni honti, yasmiṃ hat-
thake vatthuṃ1 pūreti, tasmiṃ uddhaṭe pārājikaṃ. bhāra-
baddhāni honti taṃ bhāraṃ channaṃ ākārānaṃ yena kenaci
ākārena ṭhānā cāventassa bhummaṭṭhakumbhiyaṃ vuttana-
yena pārājikaṃ. dīghanāḷāni uppalādīni honti2 pupphesu vā
nāḷesu3 veṇiṃ katvā udakapiṭṭhe rajjukhi4 tiṇāni santharitvā
ṭhapenti vā bandhanti vā, tesaṃ dīghato pupphaggena ca
nāḷantena ca tiriyaṃ pariyantehi heṭṭhā patiṭṭhitokāsena
uddhaṃ upari ṭhitassa5 piṭṭhiyā 'ti chahi ākārehi ṭhānā-
cāvanaparicchedo veditabbo. yo pi6 udakapiṭṭhiyaṃ ṭhapita-
pupphakalāpakaṃ7 udakaṃ cāletvā vīciṃ uṭṭhāpetvā kesag-
gamattam pi yathāṭhitaṭṭhānato cāveti pārājikaṃ. atha pana
parikappeti ettha gataṃ gahessāmīti rakkhati tāva, gataṭ-
ṭhāne pana uddharato pārājikaṃ. udakato accuggatassa
pupphassa sakalam udakaṃ ṭhānaṃ, taṃ8 uppāṭetvā ujukaṃ
uddharantassa nāḷante kesaggamattaṃ udakato atikkante
pārājikaṃ. pupphe gahetvā apaṇāmetvā ākaḍḍhanto uppā-
ṭeti, na udakaṃ ṭhānaṃ, uppāṭitamatte pārājikaṃ, kalāpa-
baddhāni9 pupphāni udakaṭṭhāne vā rukkhe vā gacche vā
bandhitvā ṭhapenti, bandhanaṃ amocetvā ito cito ca karon-
tassa thullaccayaṃ. bandhena muttamatte10 pārājikaṃ.
paṭhamaṃ bandhanaṃ mocetvā pacchā harati, ettha chah'
ākārehi ṭhānaparicchedo ti idaṃ ubhayaṃ Mahā-paccari
ādisu vuttaṃ. paduminiyaṃ pupphāni sahapaduminiyā11
gaṇhitukāmassa pupphanāḷehi ca pattanāḷehi ca phuṭṭha
udakavasena uddhañ c' eva tiriyañ ca ṭhānaparicchedo
veditabbo. taṃ pan' assa paduminiṃ anuppāṭetvā pupphāni
vā pattāni vā attano abhimukhaṃ ākaḍḍhantassa thullac-
cayaṃ, uppāṭitamatte pārājikaṃ. pupphapattanāḷe ṭhānato
acāvetvāpi paṭhamaṃ paduminiṃ uppāṭentassa thullac-
cayaṃ. pacchā pupphapattanāḷesu ṭhānā cāvitesu pārājikaṃ.
uppāṭitāya padumiyā pupphaṃ gaṇhanto pana bhaṇḍaṃ
--------------------------------------------------------------------------
1 Bp. vatthu.
2 B2. omits honti.
3 B2.Bp. add vā.
4 B2. -kesu.
5 B2. ṭhimassa.
6 B2. omits pi.
7 B2. ṭhapitaṃ pu-.
8 Bp. yaṃ for taṃ.
9 B2. -bandhāni.
10 B2. -matta.
11 B2. sahapadū-.


[page 330]
330                Samantapāsādikā                    [Bhvibh_I.2.
agghāpetvā kāretabbo, bahi ṭhapite rāsikaṭakalāpabaddha-
bhārabaddhapupphe1 pi es' eva nayo. bhisaṃ vā mulālaṃ2
vā yena vatthuṃ3 pūreti taṃ uppāṭentassa pārājikaṃ. kad-
dame4 phuṭṭhokāsavasena c' ettha ṭhānaṃ paricchinditabbaṃ.
tāni uppāṭentassa sukhumam pi mūlaṃ5 acchinnaṃ hoti
rakkhati tāva. bhisapabbe jātaṃ pattaṃ vā pupphaṃ vā
hoti, tam pi rakkhatīti Mahā-aṭṭhakatāyam eva vuttaṃ.
bhisagaṇṭhimhi pana kaṇṭako hoti yobbanappattānaṃ6 mu-
khapiḷakā7 viya ayaṃ adīghattā na rakkhati, sesaṃ uppalā-
dīsu vuttanayam eva. macchakacchapānaṃ sassāmikānaṃ8
vāpi ādīsu sakalam udakaṃ ṭhānaṃ, tasmā yo paṭijagganaṭ-
ṭhāne sassāmikaṃ macchaṃ balisena9 vā jālena vā kuminena10
vā hatthena vā gaṇhāti11 tassa yena macchena vatthuṃ pū-
reti,12 tasmiṃ kesaggamattam pi udakato uddhaṭamatte
pārājikaṃ. koci maccho gayhamāno ito cito ca dhāvati, ākā-
saṃ13 uppatati, tire vā patati,14 ākāse vā ṭhitasṃ tīre vā patiṭ-
ṭhitaṃ15 gaṇhato pi pārājikaṃ eva. kacchapaṃ16 pi bahi goca
ratthaṃ gataṃ gaṇhato es' eva nayo. udakaṭṭhaṃ pana
udakā mocayato pārājikaṃ. tesu tesu pana janapadesu sab-
basādhāraṇassa mahātāḷākassa niddhamanatumbaṃ17 nissāya
sabbasādhāraṇam eva kunnadīsadisaṃ udakavāhakaṃ kha-
ṇanti. tato khuddakamātikāyo nīharitvā mātikā koṭiyaṃ
attano attano valañjanatthāya āvāṭe khaṇanti. tesaṃ pana
yadā udakena attho hoti, tadā āvāṭe khuddakamātikāyo
udakavāhakañ ca sodhetvā niddhamanatumbaṃ ugghāṭenti,
tato udakena saddhiṃ macchā nikkhamitvā anupubbena
āvāṭe patvā vasanti. tattha talāke ca udakavāhakesu18 ca
macche gaṇhante na vārenti, khuddikāsu19 pana attano attano
--------------------------------------------------------------------------
1 B2. rāsikatakalāpabandhaṃ bhārabandha-.
2 B. muḷālaṃ.
3 Bp. vatthu.
4 B2. kaddamena.
5 B2. mūla.
6 B2. yoppana-; Bp. yobbanna-.
7 B2. mūkha-; Bp. -pīḷakā.
8 B2. sasāmi-, sic passim.
9 Bp. baḷi-.
10 Bp. kumī-.
11 B2.Bp. gaṇhati.
12 Bp. purati.
13 Bp. adds vā.
14 B2. adds taṃ.
15 B2.Bp. patitaṃ.
16 B2. kacchapa.
17 B2. tumba.
18 B2.Bp. -vāhake ca.
19 B2.Bp. khuddakāsu.


[page 331]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           331
mātikāsu udakāavāṭesu ca paviṭṭhamacche gaṇhituṃ na denti
vārenti, tattha yo taḷāke vā niddhamanatumbe vā udakavā-
hake vā macche gaṇhati, avahārena1 na kāretabbo. khud-
dakamātikāsu pana āvāṭe2 vā paviṭṭhaṃ gaṇhanto gahitassa
agghavasena kāretabbo. sace tato gayhamāno maccho ākāse
vā uppatati tīre vā patati, taṃ ākāsaṭṭhaṃ3 tīraṭṭhaṃ vā
udakavinimmuttaṃ gaṇhato avahāro n' atthi. kasmā, yasmā
attano pariggahaṭṭhāne ṭhitass' eva te sāmikā. evarūpā hi
tattha katikā, kacchape pi es' eva nayo. sace pana maccho
gayhamāno āvāṭato khuddakamātikaṃ āruhati4 tattha naṃ
gaṇhato pi avahāro yeva. khuddakamātikato pana udakavā-
hakaṃ tato ca taḷākaṃ ārūḷhaṃ gaṇhato avahāro n' atthi,
yo āvāṭato bhattasitthehi palobhetvā mātikaṃ āropetvā
gaṇhāti avahāro 'va. tato pana palobhetvā udakavāhakaṃ
āropetvā gaṇhantassa avahāro n' atthi. keci pana kutocid eva
sabbasādhāraṇaṭṭhānato macche ānetvā pacchimavatthubhāge
udakāvāṭe5 khipitvā positvā6 divase divase dve tīṇi uttari-
bhaṅgatthāya mārenti, evarūpaṃ macchaṃ udake vā ākāse
'va7 vā tīre vā yattha katthaci ṭhitaṃ gaṇhato avahāro eva,
kacchape pi es' eva nayo. nidāghakāle pana nadiyā sote pac-
chinne katthaci ninnaṭṭhāne udakaṃ tiṭṭhati, tattha manussā
macchānaṃ vināsāya madanaphalavisādīni pakkhipitvā gac-
chanti macchā tāni khādanto8 maritvā uttānā udake pala-
vantā9 tiṭṭhanti. yo tattha gantvā. yāva sāmikā nāgacchanti
tāv' ime macche gaṇhissāmīti gaṇhati agghavasena kāretabbo.
paṃsukūlasaññāya10 gaṇhato avahāro n' atthi, āharāpente
pana bhaṇḍadeyyaṃ. macchavisaṃ pakkhipitvā gatamanussā
bhājanāni āharitvā pūretvā gacchanti yāva puna pi āgac-
chissāmā 'ti sālayā honti tāva te sassāmikamacchā 'va, yadā
pana te alaṃ amhākan ti mirāḷaya11 pakkamanti, tato paṭ-
ṭhāya theyyacittena gaṇhantassa dukkaṭaṃ. paṃsukūla-
saññissa anāpatti. yathā ca macchakacchapesu evaṃ sab-
--------------------------------------------------------------------------
1 B2.Bp. add so.
2 B2.Bp. -ṭesu.
3 B2.Bp. add vā.
4 B2.Bp. ārūhati.
5 B2. udakāavaṭe;Bp. udakāavāṭe.
6 B2.Bp. posetvā.
7 Bp. omits 'va.
8 B2.Bp. khādantā.
9 B2.Bp. pilavantā
10 B2. paṃsuku-, sic passim.
11 B2.Bp. -layā.


[page 332]
332                Samantapāsādikā                [Bhvibh_I.2.
bāya pi odakajātiyā1 vinicchayo veditabbo.

--udakaṭṭhakathā niṭṭhitā--.

     nāvaṭṭhe paṭhamaṃ tāva nāvaṃ dassento nāvā nāma yāya
taratīti ādim2 āha. tasmā idha antamaso rajakadoṇikāpi3
veṇukalāpako pi nāvā tv' eva veditabbā.4 sīmāsammannane
pana dhuvanāvā5 anto khaṇitvā vā phalakehi bandhitvā vā
katā sabbantimena paricchedena tiṇṇaṃ vāhanikā6 eva vat-
ṭati, idha pana ekassa pi vāhanikā6 nāvā tv' eva vuccati.
nāvāya nikkhittan ti yaṃ kiñci indriyabaddhaṃ vā anindri-
yabaddhaṃ vā, tassa avahāralakkhaṇaṃ thalaṭṭhe vuttana-
yen' eva veditabbaṃ. nāvāṃ avaharissāmīti ādimhi ca duti-
yapariyesanagamanāamasanaphandāpanāni vuttanayān' eva.
bandhanaṃ mocetīti ettha pana yāva7 bandhanā muttamatte
ṭhānā7 na cavati, tassā bandhanaṃ yāva na muttaṃ hoti
tāva dukkaṭaṃ. mutte pana thullaccayam pi pārājikam pi
hoti, taṃ parato āvibhavissati,8 sesaṃ vuttanayam eva,
ayaṃ tāva pāḷivaṇṇanā. ayaṃ pan' ettha pāḷimuttakavinic-
chayo, caṇḍasote bandhitvā ṭhapitanāvāya ekaṃ ṭhānaṃ
bandhanam eva, tasmiṃ muttamatte pārājikaṃ, tattha
yutti pubbe vuttā eva. vippanaṭṭhanāvā9 pana yaṃ yaṃ
udakappadesaṃ10 pharitvā ṭhitā hoti svāssā11 ṭhānaṃ, tasmā
taṃ uddhaṃ vā uccārentassa adho vā opiḷāpentassa12 catūau13
disāsu phuṭṭhokāsaṃ atikkāmentassa atikkantamatte pārā-
jikaṃ. niccale udake abandhanaṃ attano dhammatāya
ṭhitanāvaṃ purato vā pacchato vā vāmadakkhiṇapassato vā
kaḍḍhantassa eken' antena phuṭṭhokāsaṃ aparena udake
patiṭṭhitantena atikkantamatte pārājikaṃ. uddhaṃ kesag-
gamattaṃ udakato mocite adho nāvātalena phuṭṭhokāsaṃ
mukhavaṭṭiṃ atikkantamatte pārājikaṃ. tīre bandhitvā
--------------------------------------------------------------------------
1 B2.Bp. udaka-.
2 B2.Bp. omit ādim.
3 B2.Bp. rajanado-.
4 B2. Bp. -tabbo.
5 B2. dhūva-.
6 B2. vahānikā.
7 B2. yā bandhane mutte ṭhānā; Bp. yā bandhane muttamatte
     ṭhānā.
8 B2. āvī-.
9 Bp. vipanna-.
10 B2. udakapa-.
11 Bp. svassā.
12 Bp. -opilā-.
13 B2.Bp. add vā.


[page 333]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           333
niccale udake ṭhapitanāvāya bandhanañ ca ṭhitokāso cā 'ti
dve ṭhānāni, taṃ paṭhamaṃ bandhanā moceti thullaccayaṃ.
pacchā channaṃ ākārānaṃ aññatarena cāveti pārā-
jikaṃ. paṭhamaṃ ṭhānā cāvetvā pacchā bandhanaṃ moceti1
es' eva nayo. thale ussādetvā2 ukkujjetvā3 ṭhapitanāvāya
phuṭṭhokāso 'va ṭhānaṃ, tassā pañcah' ākārehi ṭhānaparic-
chedo veditabbo. nikkujjetvā4 ṭhapitanāvāya pana mukha-
vaṭṭiyā phuṭṭhokāso 'va ṭhānaṃ tassāpi pañcah' ākārehi
ṭhānaparicchedaṃ ñatvā yato kutoci phuṭṭhokāsaṃ uddhaṃ
ca5 kesaggamattaṃ atikkantamatte pārājikaṃ veditabbaṃ.
thalaṃ6 pana ussādetvā2 dvinnaṃ dārughaṭikānaṃ upari
ṭhapitanāvāya dārughaṭikānaṃ phuṭṭhokāso yeva ṭhānaṃ.
tasmā tattha mañcapādamatthake7 yeva patiṭṭhitabaddha-
sāṭake nāgadantesu ṭhapitabhiṇḍivāle ca vuttanayena8 vinic-
chayo veditabbo. yottabaddhāya9 pana nāvāya saṭṭhisattati
vyāmappamāṇaṃ yottaṃ amocetvā 'va ākaḍḍhitvā paṭha-
vilaggaṃ katvā saha yottena thale10 ṭhapitāya nāvāya na
phuṭṭhokāsamattam eva ṭhānaṃ, atha kho yottakoṭito
paṭṭhāya yāva nāvāya paṭhaviyaṃ patiṭṭhitokāsassa pacchi-
manto tāva dīghato tiriyaṃ pana nāvāya ca yottassa ca
paṭhaviyaṃ patiṭṭhitapariyantapamāṇaṃ11 ṭhānan ti veditab-
baṃ, taṃ dīghato vā tiriyato vā kaḍḍhantassa eken' antena
phuṭṭhokāsaṃ aparena paṭhaviyaṃ patiṭṭhitantena atik-
kantamatte, uddhaṃ kesaggamattaṃ saha yottena paṭha-
vito mocite pārājikaṃ. yo pana titthe ṭhitanāvaṃ āruhitvā12
theyyacitto arittena vā piyena13 vā pājeti pārājikaṃ. sace
pana chattaṃ vā paṇāmetvā cīvaraṃ vā pādehi akkamitvā
hatthehi ukkhipitvā lakārasadisaṃ14 katvā vātaṃ gaṇhāpeti
balavā ca vāto āgamma nāvaṃ harati, vāten' eva sāhaṭā15
hoti, puggalassa n' atthi avahāro, payogo atthi so pana
--------------------------------------------------------------------------
1 B2.Bp. mocano pi.
2 B2.Bp. ussāretvā.
3 B2.Bp. ukkujjitvā.
4 B2.Bp. -jjitvā.
5 B2. omits ca; Bp. uddhañ ca.
6 Bp. thale.
7 B2.Bp. -kesu.
8 B2. -yen' eva.
9 B2. -bandhāya.
10 B2. thalena.
11 Bp. -yantappamāṇaṃ.
12 Bp. āruhitvā.
13 Bp. phiyena.
14 B2.Bp. laṅkāra-.
15 B2. āhatā.


[page 334]
334                Samantapāsādikā                    [Bhvibh_I.2.
ṭhānācāvanapayogo na hoti. yadi pana taṃ nāvaṃ evaṃ
gacchantaṃ1 pakati gamanaṃ pacchinditvā2 aññaṃ disā-
bhāgaṃ neti pārājikaṃ. sayam eva yaṃ kiñci gāmatitthaṃ
sampattaṃ thānā acāvento 'va vikkiṇitvā3 gacchati n' eva4
atthi avahāro bhaṇḍadeyyaṃ pana hotīti.
--nāvaṭṭhakathā niṭṭhitā--.

     yānaṭthe yānaṃ tāva dassento yānaṃ nāma vayhanti
ādim āha. tattha upari maṇḍapasadisaṃ padaracchannaṃ
sabbapaliguṇṭhimaṃ vā chādetvā kataṃ vayhaṃ. ubhosu
passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapak-
khakanayena katā sandamānikā, ratho ca sakaṭañ ca pā-
kaṭam eva, tesu yattha katthaci saviññāṇakaṃ vā aviññāṇa-
kaṃ vā rāsiādivasena ṭhapitaṃ bhanḍaṃ theyyacittena
ṭhānā cāventassa nāvaṭṭhe ca thalaṭṭhe ca vuttanayena5
pārājikaṃ veditabbaṃ. ayaṃ pana viseso yānaṭṭhaṃ. taṇḍu-
ḷādibhaṇḍaṃ piṭakena gaṇhato piṭake anukkhitte pi piṭakaṃ
paharitvā6 taṇḍulādīnaṃ ekābaddhabhāve vikopite pārā-
jikaṃ. thalaṭṭhādīsu pi ayaṃ nayo labbhati. yānaṃ avaharis-
sāmīti ādimhi dutiyapariyesanādīni vuttanayān' eva ṭhānā
cāvetīti ettha pana dukayuttassa yānassa dvinnaṃ goṇānaṃ
aṭṭhapādā dve ca cakkānīti dasaṭhānāni, taṃ theyyacittassa
dhure nisīditvā pājayato goṇānaṃ pāduddhāre thullaccayaṃ.
cakkānaṃ pana paṭhaviyaṃ patiṭṭhitapadesato7 kesagga-
matte atikkante pārājikaṃ. sace pana goṇā nāyaṃ amhā-
kaṃ sāmiko ti ñatvā dhuraṃ chaḍḍhetvā8 ākaḍḍhantā tiṭ-
ṭhanti vā phandanti9 vā rakkhati tāva. goṇe pana ujukaṃ
paṭipādetvā dhuraṃ āropetvā daḷhaṃ yojetvā pācanena10
vijjhitvā pājentassa vuttanayen' eva tesaṃ pāduddhāre
thullaccayaṃ, cakkātikkame pārājikaṃ. sace pi sakaddame
magge ekaṃ cakkaṃ kaddame laggaṃ hoti dutiyacakkaṃ11
goṇā praivattentā pavaeṭṭnti, ekassa ṭhitattā na tāva avahāro
--------------------------------------------------------------------------
1 Bp. gacchantiṃ.
2 B2. upacchi-.
3 Bp. vikkī-.
4 B2. n' ev' atthi.
5 B2.Bp. -nayen' eva.
6 B2. āharitvā.
7 Bp. -tappade-.
8 b2.Bp. chaṭṭetvā.
9 B2.Bp. bandanti.
10 B2.Bp. pājanena.
11 B2.Bp. dutiyaṃ cakkaṃ.


[page 335]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           335
hoti, goṇe1 puna ujukaṃ paṭipādetvā pājentassa ṭhitacakke
kesaggamattaṃ phuṭṭhokāsaṃ atikkante pārājikaṃ. catu-
yuttakassa pana aṭṭhārasaṭṭhānāni,2 aṭṭhayuttakassa catut-
tiṃsā ti eten' upāyena yuttayānassa ṭhānabhedo veditabbo.
yaṃ pana ayuttakaṃ dhure ekāya pacchato ca dvīhi upat-
thambhanīhi upatthambhetvā3 ṭhapitaṃ, tassa tiṇṇaṃ upat-
thambhanīnaṃ cakkānañ ca vasena pañcaṭhānāni. sace
dhure upatthambhanī heṭṭhā bhāge kappakatā hoti chaṭhā-
nāni. pacchato pana anupatthambhetvā dhure upattham-
bhitasse 'va upatthambhanīvasena tīṇi vā cattāri vā ṭhānāni.
dhurena phalakassa vā dārukassa vā upari ṭhapitassa tīṇi
ṭhānāni. tathā paṭhaviyaṃ ṭhapitassa, taṃ4 kaḍḍhitvā uk-
khipitvā vā purato ca pacchato ca ṭhānā cāventassa thullac-
cayaṃ. cakkānaṃ patiṭṭhitaṭṭhāne kesaggamattaṃ atik-
kante pārājikaṃ. cakkāni apanetvā dvīhi akkhasīsehi dārūnaṃ
upari ṭhapitassa dveṭhānāni, taṃ kaḍḍhento vā ukkhipanto5
vā phuṭṭhokāsaṃ atikkāmeti pārājikaṃ. bhūmiyā6 ṭhapi-
tassa dhūrena7 ca catuhi ca akkhuddhīhi patiṭṭhitavasena
pañcaṭhānāni, taṃ dhūre gahetvā kaḍḍhato uddhīnaṃ pac-
chimantehi purimante atikkante pārājikaṃ. uddhīsu ga-
hetvā kaḍḍhato uddhīnaṃ purimantehi pacchimante atik-
kante pārājikaṃ. passe gahetvā kaḍḍhato uddhīnaṃ yeva
tiriyaṃ patiṭṭhitaṭṭhānassa atikkamena pārājikaṃ. majjhe
gahetvā ukkhipato kesaggamatte8 paṭhavito9 mutte pārā-
jikaṃ. atha uddhikhāṇukā na honti, samam eva bhāgaṃ10
katvā majjhe vijjhitvā akkhasīsāni pavesitāni honti, taṃ
heṭṭhimatalassa sāmantā11 sabbaṃ paṭhaviṃ phusitvā tiṭṭhati.
tattha catusu disāsu uddhañ ca phuṭṭhaṭṭhānātikkamavasena
pārājikaṃ veditabbaṃ. bhūmiyaṃ nābhiyā ṭhapitacakkassa
ekam eva ṭhānaṃ, tassa pañcah' ākārehi paricchedo, nemi-
passena ca nābhiyā ca phusitvā ṭhitassa dveṭhānāni, nemiyā
uṭṭhitabhāgaṃ pādena atikkamitvā12 bhūmiṃ13 phusāpetvā
--------------------------------------------------------------------------
1 B2.Bp. add pana.
2 Bp. -saṭhānāni.
3 B2. -mbhitvā.
4 Bp. adds dhuraṃ.
5 B2. ukkhīpento.
6 B2.Bp. bhūmiyaṃ.
7 Bp. dhurena.
8 B2. -mattaṃ.
9 Bp. patha-,sic passim.
10 B2.Bp. bhāhaṃ.
11 B2.Bp. samantā.
12 B2.Bp. akkamitvā.
13 Bp. bhūmiyaṃ.


[page 336]
336                Samantapāsādikā                    [Bhvibh_I.2.
aresu vā nemiyā vā gahetvā ukkhipantassa attanā kataṭ-
ṭhānaṃ ṭhānaṃ na hoti, tasmā tasmiṃ ṭhite pi avasesaṭ-
ṭhāne atikkantamatte pārājikaṃ. bhittiṃ nissāya ṭhapita-
cakkassa1 pi dveṭhānāni, tattha paṭhamaṃ bhittito mocen-
tassa thullaccayaṃ. pacchā paṭhavito kesaggamattuddhāre
pārājikaṃ. paṭhamaṃ bhūmito mocentassa pana sace bhit-
tiyaṃ patiṭṭhitaṭṭhānaṃ na kuppati es' eva nayo. atha are2
gahetvā heṭṭhā kaḍḍhantassa bhittiṃ phusitvā ṭhitokāsassa
uparimo anto heṭṭhimaṃ atikkamati pārājikaṃ. magga-
paṭipanne3 yāne yānasāmiko kenacid eva karaṇīyena orohitvā
maggā okkanto hoti. athañño bhikkhu paṭipathaṃ āgac-
chanto ārakkhasuññaṃ passitvā yānaṃ avaharissāmīti āro-
hati, tassa payogaṃ vinā yeva goṇā gahetvā pakkantā ava-
hāro n' atthi, sesaṃ nāvāya4 vuttasadisan ti.
--yānaṭṭhakathā niṭṭhitā--.

     ito paraṃ bhāro yeva bhāraṭṭhaṃ, so sīsabhārādivasena
catudhā dassito, tattha sīsabhārādīsu asammohatthaṃ sīsā-
dīnaṃ paricchedo veditabbo. tattha sīsaṃ5 tāva purimagale
galavāṭako, piṭṭhigale kesañci kesante āvatto6 hoti galakass'7
eva ubhosu passesu kesañci kesā oruyha8 jāyanti, ye kaṇṇa-
cūḷikā ti vuccanti, tesaṃ adhobhāgo cā 'ti ayaṃ hetṭhima-
paricchedo. tato upari sīsaṃ, etthantare ṭhitabhāro sīsa-
bhāro nāma. ubhosu passesu kaṇṇacūḷikāhi paṭṭhāya heṭṭhā,
kapparehi paṭṭhāya upari, piṭṭhigalāvattato ca galavāṭakato
ca paṭṭhāya heṭṭṭhā, piṭṭhivemajjhāvattato ca upaparicche-
damajjhe hadayāavāṭato ca paṭṭhāya upari khandho, etthan-
tare ṭhitabhāro khandhabhāro nāma. piṭṭhivemajjhāvat-
tato pana hadayāavāṭato ca9 heṭṭhā yāva pādanakhasikhā,
ayaṃ kaṭiparicchedo, etthantare samantato sarīre ṭhitabhāro
kaṭibhāro nāma. kapparato paṭṭhāya pana heṭṭhā yāva
hatthanakhasikhā, ayaṃ olambakaparicchedo etthantare ṭhita-
bhāro olambako nāma. idāni sīse bhāran ti ādīsu ayaṃ
--------------------------------------------------------------------------
1 Bp. -ssāpi.
2 B2.Bp. aresu.
3 Bp. maggappaṭi-.
4 B2.Bp. nāvāyaṃ.
5 Bp. sīsassa.
6 Bp. āvaṭṭo.
7 Bp. galass' eva.
8 Bp. orūyha.
9 B2.Bp. add paṭṭhāya.


[page 337]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           337
apubbavinicchayo. yo bhikkhu idaṃ gahetvā ettha yāhīti1
sāmikehi anāṇatto sayam eva, mayhaṃ idaṃ nāma detha
ahaṃ vo bhaṇḍaṃ vahāmīti tesaṃ bhaṇḍaṃ sīsena ādāya
gacchanto theyyacittena taṃ bhaṇḍaṃ āmasati dukkaṭaṃ.
yathāvuttasīsaparicchedaṃ anatikkamanto2 'va ito cito ca
ghaṃsento3 sāreti pi, paccā4 sāreti pi thullaccayaṃ.
khandaṃ oropitamatte kiñcāpi sāmikānaṃ vahatū 'ti cittaṃ
atthi, tehi pana anāṇattattā5 pārājikaṃ. khandhaṃ pana
anāropetvāpi6 sīsato kesaggamattaṃ mocentassa pārājikaṃ-
yamakabhārassa pana eko bhāgo7 sīse patiṭṭhāti, eko piṭ-
ṭhiyaṃ. tattha dvinnaṃ ṭhānānaṃ vasena vinicchayo vedi-
tabbo. ayam pana suddhasīsabhārādīnaṃ yeva vasena de-
sanā āraddhā. yo cāyaṃ sīsabhāre vutto, khandhabhārādīsu
pi ayam eva vinicchayo. hatthe bhāran ti ettha pana hat-
thena gahitattā olambako hatthe bhāro ti vutto. so paṭha-
maṃ yeva bhūmito 'va8 gahito hotu suddhacittena sīsādīhi
vā hatthe bhāro tv eva saṅkhyaṃ gacchati, taṃ theyyacittena
tādisaṃ gahaṇaṭṭhānaṃ disvā bhūmiyaṃ vā gacchādīsu
vā nikkhipantassa hatthato muttamatte pārājikaṃ. bhūmito
gaṇhātīti9 ettha pana tesaṃ bhārānaṃ yaṃ kiñci pātarāsādi
kāraṇā suddhacittena bhūmiyaṃ nikkhipitvā puna theyya-
cittena kesaggamattaṃ uddharantassa pārājikan ti.
--bhāraṭṭhakathā10 niṭṭhitā--.

     ārāmaṭṭhe pi ārāmaṃ tāva dassento ārāmo nāma pupphā-
rāmo phalārāmo ti āha. tesu vassikādīnaṃ pupphanako
pupphārāmo. ambaphalādīnaṃ phalanake11 phalārāmo.
ārāme catuhi ṭhānehi nikkhittassa vinicchayo bhummaṭ-
ṭhādīsu vuttanayo eva. tattha jātake pana mūlan ti usī-
rahiriverādikaṃ12 yaṃ kiñci mūlaṃ, taṃ uppāṭetvā pā uppā-
ṭitaṃ vā gaṇhato13 yena mūlena vatthaṃ14 pūreti, tasmiṃ
--------------------------------------------------------------------------
1 B2. yatīti.
2 B2. -kkāmento 'va.
3 Bp. ghaṃsanto.
4 B2.Bp. paccābhāge sāreti pi.
5 B2. anāṇattā.
6 B2.Bp. anorope-.
7 B2.Bp. bhāro.
8 B2.Bp. vā for 'va
9 B2.Bp. gaṇhatīti.
10 Bp. bhārakathā.
11 B2. phalalanako.
12 B2. usīrasiṅgive-.
13 B2.Bp. gaṇhantassa.
14 B2.Bp. vatthu pūrati.


[page 338]
338                Samantapāsādikā                    [Bhvibh_I.2.
gahite pārājikaṃ. kando pi mūlen' eva saṅgahīto,1 uppā-
ṭentassa c' ettha appamattake pi acchinne thullaccayam eva.
tattha vinicchayo bhīse vuttanayena2 veditabbo. tacan ti
bhesajjatthāya vā rajanatthāya vā upabhogagamanūpagaṃ3
yaṃ kiñci rukkhattacaṃ uppāṭetvā4 uppāṭitaṃ vā gaṇhan-
tassa mūle vuttanayena pārājikaṃ. pupphan ti vassikamal-
likādi5 yaṃ kiñci pupphaṃ. ocinitvā vā ocitaṃ6 vā gaṇhan-
tassa uppalapadumesu vuttanayena pārājikaṃ. pupphānam
pi hi vaṇṭaṃ7 vā bandhanaṃ8 vā acchinnaṃ rakkhati.
vaṇṭabbhantare9 pana kesañci sūcikā hoti, sā na rakkhati.
phalan ti ambaphalatālaphalādi yaṃ kiñci, taṃ rukkhato
gaṇhantassa vinicchayo rukkhe lagitakkathāyaṃ10 vutto,
apanetvā ṭhapitaṃ bhummaṭṭhādīsu11 saṅgahītam eva. ārā-
maṃ abhiyuñjatīti parasantakaṃ mama santako ayan ti
musā bhaṇitvā abhiyuñjati adinnādānassa payogattā duk-
kaṭaṃ, sāmikassa vimatiṃ uppādetīti vinicchayakusalatāya
balavanissitādi bhāvena vā ārāmasāmikassa12 saṃsayaṃ janeti.
kathaṃ, taṃ hi tathā vinicchayapasutaṃ13 disvā sāmiko
cinteti sakkhissāmi nu kho ahaṃ imaṃ ārāmaṃ attano kātuṃ
na sakkhissāmi nu kho ti. evaṃ tassa vimatiṃ14 uppajjamānā
tena uppāditā hoti, tasmā thullaccayaṃ āpajjati. dhuraṃ
nikkhipatīti yadā pana sāmiko ayaṃ thaddho kakhaḷo jīvi-
tabrahmacariyantarāyam pi me kareyya, alaṃ dāni may-
haṃ iminā ārāmenā 'ti dhuraṃ nikkhipati abhiyuñjako pārā-
jikaṃ āpajjati. sace sayam pi katadhuranikkhepo hoti, atha
pana sāmikena dhure nikkhitte pi abhiyuñjako dhuraṃ
anikkhipitvā 'va imaṃ suṭṭhu pīḷetvā mama āṇāpavattiṃ
dassetvā kiṃkārapaṭissāvibhāve15 naṃ16 ṭhapetvā dassāmīti
dātabbabhāve saussāho17 rakkhati tāva. atha18 abhiyuñjako
--------------------------------------------------------------------------
1 Bp. saṅgahito.
2 B2.Bp. -nayen' eva.
3 B2. upoyogagamanukaṃ; Bp. upayogagamanūpagaṃ.
4 B2.Bp. add vā.
5 Bp. -ādikaṃ.
6 B2.Bp. ocinitaṃ.
7 B2. vaṇḍaṃ.
8 B2. bandhaṃ.
9 B2. vaṇḍa-.
10 Bp. laggitakathāyaṃ.
11 B2.Bp. bhūmaṭṭhādi.
12 Bp. ārāmassāmikassa.
13 Bp. -yappasutaṃ.
14 Bp. vimati.
15 B2. -bhāvena; B2. -rappaṭissāvibhāve. 16 B2. omits naṃ.
17 B2.Bp. add hoti.
18 B2.Bp. athāpi.


[page 339]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           339
acchinditvā na dāni naṃ imassa dassāmīti dhuraṃ nikkhi-
pati, sāmiko pana dhuraṃ na1 nikkhipati pakkhaṃ pariye-
sati, kālaṃ āgameti lajjiparisaṃ tāva labhāmi pacchā jānis-
sāmīti puna gahaṇe yeva saussāho hoti rakkhati yeva, yadā
pana so pi na dassāmīti sāmiko pi na lacchāmīti evaṃ ubho2
dhuraṃ nikkhipanti, tadā abhiyuñjakassa pārājikaṃ. atha
pana abhiyuñjitvā vinicchayaṃ kurumāno aniṭṭhite vinic-
chaye sāmikena pi dhuranikkhepe akate attano assāmikabhā-
vaṃ jānanto yeva tato kiñci pupphaṃ vā phalaṃ vā gaṇ-
hāti3 bhaṇḍagghena kāretabbo. dhammaṃ caranto ti bhik-
khusaṅghe vā rājakule vā vinicchayaṃ karonto. sāmikaṃ
parājetīti vinicchayikānaṃ ukkoṭaṃ datvā kūṭasakkhiṃ
otāretvā ārāmasāmikaṃ jinātīti attho. āpatti pārājikassā
'ti na kevalaṃ tass' eva sañcicca tassa atthasādhane pavat-
tānaṃ kūṭavinicchayikānam pi kūṭasakkhīnam pi sabbesaṃ
pārājikaṃ. ettha ca sāmikassa dhuranikkhepavasen' eva
parājayo veditabbo. anikkhittadhuro hi aparājito 'va hoti.
dhammaṃ caranto parajjatīti sace pi dhammena vinayena
satthusāsanena vinicchayassa pavattattā sayaṃ parājayaṃ
pāpuṇāti, evam pi musāvādena sāmikānaṃ pīḷākaraṇappac-
cayā4 thullaccayaṃ āpajjatīti.
--ārāmaṭṭhakathā niṭṭhitā--.

     vihārāṭṭhe pi catuhi ṭhānehi nikkhittaṃ vuttanayam eva.
abhiyoge pi c' ettha cātuddisaṃ5 saṅghaṃ uddissa bhik-
khūnam dinnaṃ vihāraṃ vā pariveṇaṃ vā āvāsaṃ vā ma-
hantam pi khuddakam pi abhiyuñjato abhiyogo na rūhati,
acchinditvā gaṇhitum pi na sakkoti. kasmā, sabbesaṃ dhura-
nikkhepābhāvato, na h' ettha sabbe cātuddisā bhikkhū
dhuranikkhepaṃ karontīti, dīghabhāṇakādibhedassa6 pana
gaṇassa ekapuggalassa vā santakaṃ abhiyuñjitvā gaṇhanto
sakkoti te dhuraṃ nikkhipāpetuṃ. tasmā tattha ārāme
vuttanayena7 vinicchayo veditabbo ti.
--vihāraṭṭhakathā niṭṭhitā--.
--------------------------------------------------------------------------
1 Bp. omits na.
2 B2.Bp. add pi.
3 B2.Bp. gaṇhati.
4 Bp. -ṇapacca-.
5 B2. -ddisa.
6 Bp. -bhāṇākā-.
7 B2. -nayen' eva.


[page 340]
340                Samantapāsādikā                    [Bhvibh_I.2.
     khettaṭṭhe pi khettaṃ tāva dassento khettaṃ nāma yattha
pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatīti āha. tattha pubbaṇṇan
ti sāḷiādīni1 sattadhaññāni. aparaṇṇan ti muggamāsādīni
ucchukhettādikam pi etth' eva saṅgahītaṃ, idhāpi catuhi
ṭhānehi nikkhittaṃ vuttanayam eva. tattha jātake pana
sāḷisīsādīni1 nirumbhitvā2 vā ekam ekaṃ hatthen' eva chin-
ditvā vā asitena lāyitvā vā bahūni ekato uppāṭetvā vā gaṇ-
hantassa yasmiṃ bīje vā sīse vā muṭṭhiyaṃ vā muggamāsādi
phale vā vatthuṃ3 pūreti,4 tasmiṃ bandhanā mocitamatte
pārājikaṃ. acchijjamāno pana daṇḍako vā vāko vā taco vā
appamattako pi rakkhati. vīhināḷaṃ5 dīgham pi hoti yāva
anto nāḷito6 vīhisīsadaṇḍako na nikkhamati, tāva rakkhati.
kesaggamattam pi nāḷato daṇḍakassa heṭṭhimatale nikkhante
bhaṇḍagghavasena7 kāretabbo. asitena lāyitvā gaṇhato pana
muṭṭhigatesu heṭṭhā chinnesu pi sace sīsāni jaṭitāni rak-
khati8 tāva. vijaṭetvā pana kesaggamattam pi ukkhipato
sace vatthuṃ3 pūreti4 pārājikaṃ. sāmikehi pana lāyitvā
ṭhapitaṃ sabhusaṃ vā abhusaṃ vā katvā gaṇhato yena
vatthuṃ3 pūreti4 tasmiṃ gahite pārājikaṃ. sace parikappeti
idaṃ madditvā papphoṭetvā sāram eva gaṇhissāmīti rak-
khati tāva. maddanapapphoṭanesu ṭhānā cāventassāpi
pārājikaṃ n' atthi. pacchā bhājanagate9 katamatte pārā-
jikaṃ. abhiyogo pan' ettha vuttanayo eva, khīlasaṅkama-
ṇādīsu10 paṭhavi nāma anagghā, tasmā sace eken' eva khīlena11
kesaggamattam pi paṭhavipadesaṃ sāmikānaṃ passantānaṃ
vā apassantānaṃ vā attano santakaṃ karoti tasmiṃ khīle
nāmaṃ chinditvā va acchinditvā vā saṅkāmitamatte tassa
ca ye c' assa12 ekacchandā sabbesaṃ pārājikaṃ. sace pana
dvīhi khīlehi gahetabbaṃ hoti, paṭhame khīle thullaccayaṃ,
dutiye pārājikaṃ. sace tīhi gahetabbaṃ hoti, paṭhame
duaṭaṃ, dutiye thullaccayaṃ, tatiye pārājikaṃ. evaṃ
bahukesu pi avasāne dve ṭhapetvā purimehi dukkaṭaṃ,
--------------------------------------------------------------------------
1 B2.Bp. sāli-.
2 B2.Bp. niram-.
3 B2.Bp. vatthu.
4 Bp. pūrati.
5 B2. -nāḷi.
6 B2.Bp. nāḷato.
7 Bp. bhaṇḍagghena.
8 B2.Bp. rakkhanti.
9 B2. -nakate.
10 Bp. -nādīsu.
11 Bp. adds ito.
12 B2. sañca for c' assa.


[page 341]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           341
avasāne dvinnaṃ ekena thullaccayaṃ, itarena pārājikaṃ
veditabbaṃ. tañ ca kho sāmikānaṃ dhuranikkhepena evaṃ
sabbattha. rajjuṃ vā ti mama santakaṃ idan ti ñāpetukāmo
rajjuṃ vā pasāreti, saṭṭhiṃ vā pāteti dukkaṭaṃ. idāni dvīhi
payogehi attano santakaṃ karissāmīti tesaṃ paṭhame thullac-
cayaṃ dutiye pārājikaṃ. vatiṃ vā ti parassa khettaṃ parik-
khepavasena attano kātukāmo1 dārūni nikhaṇāti2 payoge
payoge dukkaṭaṃ, ekasmiṃ anāgate thullaccayaṃ, tasmiṃ
āgate pārājikaṃ. sace tattakena asakkonto sākhāparivāren'
eva attano kātuṃ sakkoti, sākhāpātane3 pi es' eva nayo.
evaṃ yena yena parikkhīpitvā attano kātuṃ sakkoti, tattha
tattha paṭhamehi4 payogehi dukkaṭaṃ, avasāne dvinnaṃ
ekena thullaccayaṃ, itarena pārājikaṃ veditabbaṃ. mariyā-
daṃ vā ti parassa khettaṃ mama idan ti ñāpetukāmo attano
khettamariyādaṃ5 kedārasāḷiṃ yathā parassa khettaṃ
atikkamati evaṃ saṅkāmeti, paṃsumattikādīhi vā vaḍḍhetvā
vitthataṃ karoti, akataṃ vā pana patiṭṭhapeti, purima-
payogehi dukkaṭaṃ, dvinnaṃ pacchimānaṃ ekena thullac-
cayaṃ itarena pārājikan ti.
--khettaṭṭhakathā niṭṭhitā--.

     vatthuṭṭhe pi vatthuṃ tāva dassento vatthu nāma ārāma-
vatthuṃ6 vihāravatthun7 ti āha. tattha bījaṃ vā uparopake
vā āropetvā8 'va kevalaṃ bhūmiṃ sodhetvā9 tiṇṇaṃ pākā-
rānaṃ yena kenaci parikkhipitvā vā aparikkhipitvā vā
pupphārāmādīnaṃ atthāya ṭhapito bhūmibhāgo ārāmavatthu
nāma. eten' eva nayena ekavihārapariveṇāavāsānaṃ atthāya
ṭhapito bhūmibhāgo vihāravatthu nāma. yo pi pubbe ārāmo
ca vihāro ca hutvā pacchā vinassitvā bhūmimatto10 ṭhito ārā-
mavihārakiccaṃ na karoti, so pi ārāmavihāravatthusaṅgahen'
eva saṅgahīto. vinicchayo pan' ettha khette11 vuttasadiso
yevā'ti.
--vatthuṭṭhakathā niṭṭhitā--.

     gāmaṭṭhe yaṃ vattabbaṃ taṃ vuttanayam12 eva.
--------------------------------------------------------------------------
1 B2. kattukāmo.
2 B2.Bp. nikhaṇati.
3 B2. -patane pi.
4 B2.Bp. paṭhama.
5 B2. -pari-.
6 Bp. ārāmatthu.
7 Bp. -vatthū.
8 B2.Bp. aropetvā.
9 B2. adds vā.
10 Bp. -matte ṭhite.
11 Bp. khettaṭṭhe.
12 B2.Bp. vuttam eva.


[page 342]
342                Samantapāsādikā                [Bhvibh_I.2.
     araññaṭthe araññaṃ tāva dassento araññaṃ nāma yaṃ
manussānaṃ pariggahītaṃ hoti, taṃ araññan ti āha. tattha
yasmā arañña1 nāma manussānaṃ pariggahītam pi atthi
apariggahītam pi, idha pana yaṃ pariggahītaṃ sārakkhaṃ
yato na vinā mūlena kaṭṭhalatādīni gahetuṃ labbhanti
taṃ adhippetaṃ. tasmā yaṃ manussānaṃ pariggahītaṃ
hotīti vatvā puna araññan ti vuttaṃ. tena imam atthaṃ
dasseti na pariggahītabhāvo araññassa lakkhaṇaṃ, yam pana2
araññalakkhaṇena araññaṃ manussānaṃ ca pariggahītaṃ,
taṃ imasmim atthe araññan ti. tattha vinicchayo ārāmaṭ-
ṭhādīsu vuttasadiso, tattha jātakesu pan' ettha ekasmim pi
mahaggharukkhe chinnamatte pārājikaṃ. lataṃ vā ti ettha3
vetto pi latāpi latā eva, tattha yo vetto vā latā vā dīghā
hoti mahārukkhe ca gacche ca vinivijjhitvā vā veṭhetvā vā
gatā, sā mūle chinnāpi avahāraṃ na janeti agge chinnāpi.
yadā pana agge4 mūle pi chinnā hoti, tadā avahāraṃ janeti.
sace pana veṭhetvā ṭhitā hoti, veṭhetvā ṭhitā pana rukkhato
mocitamattā avahāraṃ janeti. tiṇaṃ vā ti ettha tiṇaṃ vā
hotu paṇṇaṃ vā sabbaṃ tiṇagahaṇena5 gahitaṃ, taṃ gehac-
channādīnam6 atthāya parehi chinnaṃ vā attanā chinditvā
vā gaṇhanto bhaṇḍagghena kāretabbo, na kevalañ ca tiṇa-
paṇṇam eva, aññam pi yaṃ kiñci vākacchalli ādiṃ,7 yattha
sāmikā sālayā taṃ gaṇhanto bhaṇḍaggena kāretabbo. tac-
chetvā ṭhapito addhagato pi rukkho na gahetabbo. yo pana
agge ca mūle ca chinno hoti, sākhāpi 'ssa pūtikā jātā challiyo
pi gaḷitā, ayaṃ sāmikehi chaḍḍito8 ti gahetuṃ vaṭṭati. lak-
khaṇacchinnassāpi yadā lakkhaṇaṃ challiyā pariyonad-
dhaṃ9 hoti, tadā gahetuṃ vaṭṭati. gehādīnaṃ atthāya rukkhe
chinditvā yadā tāni katāni ajjhāvutthāni ca honti, dārūni pi
araññe vassena ca ātapena ca vinassanti īdisāni pi disvā
chaḍḍitānīti10 gahetuṃ vaṭṭati. kasmā, yasmā araññasāmikā11
etesaṃ anissarā, yehi araññasāmikānaṃ11 deyyadhammaṃ
--------------------------------------------------------------------------
1 B2. arañña.
2 B2.Bp. add attano.
3 B2.Bp. add ca.
4 B2.Bp. add pi.
5 B2. tiṇagahaṇen' eva; Bp. tiṇaggahaṇen' eva.
6 B2. gchacchadanādīnam.
7 B2.Bp. vākachalli ādi.
8 B2. chaṭṭito ti.
9 B2. -nandhaṃ.
10 B2. chaṭṭi-, sic passim.
11 B2. araññassāmi-.


[page 343]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           343
datvā chinnāni, te eva issarā tehi ca tāni chaḍḍitāni nirālayā
tattha jātā ti. yo bhikkhu paṭhamaṃ yeva araññapālānaṃ
deyyadhammaṃ datvā araññaṃ pavisitvā yathārucite rukkhe
gāhāpeti, tassa tesaṃ ārakkhaṭṭhānaṃ agantvāpi yathāru-
citena maggena gantuṃ vaṭṭati. athāpi pavisanto adatvā
nikkhamanto1 dassāmīti rukkhe gāhāpetvā nikkhamanto
tesaṃ dātabbaṃ datvā gacchati vaṭṭati eva. athāpi ābhogaṃ
katvā gacchati dehīti vutte2 dātabbam eva. sace koci attano
dhanaṃ datvā bhikkhussa gantuṃ dethā 'ti vadati laddhakap-
pam eva gantuṃ vaṭṭati. sace pana koci issarajātiko dhanaṃ
adatvā 'va bhikkhūnaṃ bhāgaṃ mā gaṇhathā 'ti vāreti, arañ-
ñapālā ca mayaṃ bhikkhūnaṃ tāpasānañ ca3 agaṇhantā
kuto lacchāma detha bhante ti vadanti dātabbam eva. yo
pana araññapālesu niddāyantesu vā kīḷāpasutesu vā katthaci
pakkantesu vā āgantvā kuhim araññapālā ti pakkositvāpi
adisvā gacchati bhaṇḍadeyyaṃ. yo pi ārakkhaṭṭhānaṃ
patvā kammaṭṭhānādīni manasikaronto vā aññavihito4
asatiyā atikkamati bhaṇḍadeyyam eva. yassāpi taṃ ṭhānaṃ
pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā vuṭṭha-
hati, so ca tamhā upaddavā muñcitukamyatāya5 sahasā taṃ
ṭhānaṃ atikkamati rakkhati tāva bhaṇḍadeyyaṃ pana hoti.
idam pana raññe ārakkhaṭṭhānaṃ nāma suṅkaghātato pi
garukataraṃ, suṅkaghātakassa hi paricchedaṃ anukkamitvā6
dūrato 'va pariharanto dukkaṭam7 eva āpajjati, idam pana
theyyacittena pariharantassa ākāsena gacchato pi pārājikaṃ
eva, tasmā ettha appamattena8 bhavitabban ti.
--araññaṭṭhakathā niṭṭhitā--.

     udake pana bhājanagatan ti udakadullabhakāle udaka-
manikādīsu9 bhājanesu saṅgopitvā10 ṭhapitaṃ, taṃ yasmiṃ
bhājane ṭhapitaṃ hoti taṃ bhājanaṃ āviñjitvā11 vā chiddaṃ
katvā vā tattha pokkharaṇitaḷākesu ca attano bhājanaṃ
--------------------------------------------------------------------------
1 Bp. nikkhanto.
2 B2.Bp. insert dassāmīti, dehīti vutte.
3 B2.Bp. add bhāgaṃ.
4 Bp. aññāvihito.
5 B2. -kāmatāya; Bp. muccitu-.
6 B2.Bp. anokka-,
7 Bp. dukkaṭam evāpajjati.
8 B2.Bp. -tten' eva.
9 Bp. -maṇi-.
10 B2.Bp. -petvā.
11 B2. āviñjetvā.


[page 344]
344                Samantapāsādikā           [Bhvibh_I.2.
pavesetvā1 gaṇhantassa sappitelesu vuttanayena vinicchayo
veditabbo. mariyādacchedane pana tattha jātakabhūtagā-
mena saddhim pi mariyādaṃ chindantassa adinnādānapayo-
gattā2 dukkaṭaṃ, tañ ca pana panāre hoti. anto ṭhatvā bahi
mukho chindanto bahi antena kāretabbo. bahi ṭhatvā anto
mukho chindanto anto antena kāretabbo. anto ca bahi ca chin-
danto3 majjhe ṭhapetvā taṃ chindanto majjhena kāretabbo.
mariyādaṃ dubbalaṃ katvā gāvo pakkoseti4 vā gāmadāra-
kehi vā pakkosāpeti tā āgantvā khurehi5 mariyādaṃ chin-
danti, ten' eva chinnā hoti. mariyādaṃ dubbalaṃ katvā
gāvo udake pavesti gāmadārakehi vā pavesāpeti, tāhi uṭṭhā-
pitavīciyo mariyādaṃ bhinditvā gacchanti gāmadārake vā
udake kīḷathā 'ti vadati, kīḷante vā utrāseti, tehi uṭṭhāpita-
vīciyo pi mariyādaṃ bhinditvā gacchanti, anto udake jātaṃ6
rukkhaṃ chindati, aññena vā chindāpeti, tena pi patantena
uṭṭhāpitavīciyo mariyādaṃ bhinditvā gacchanti, ten' eva
chinnā hoti. mariyādaṃ dubbalaṃ katvā taḷākarakkhaṇat-
thāya taḷākato nibbahanaudakaṃ7 vā niddhamanatumbaṃ vā
pidahati, aññato gacchantaṃ vā udakaṃ yathā ettha pavi-
sati evaṃ pāliṃ vā bandhati, mātikaṃ vā ujukaṃ karoti, tassa
uparibhāge ṭhitaṃ attano taḷākaṃ vā bhindati, ussannaṃ uda-
kaṃ mariyādaṃ gahetvā gacchati, ten' eva chinnā hoti, sab-
battha nikkhantaudakagghānurūpena avahārena kāretabbo.
niddhamanapanāḷiṃ8 ugghāṭetvā nīharantassāpi es' eva nayo.
sace pana tena mariyādāya dubbalāya katāya attano dham-
matāya āgantvā vā anāṇattehi gāmadārakehi āropitā vā
gāviyo khūrehi mariyādaṃ bhindanti9 attano yeva dham-
matāya anāṇattehi vā gāmadārakehi10 udake pavesitā vīciyo
uṭṭhāpenti,11 gāmadārakā vā sayam eva pavisitvā kīḷantā
uṭṭhāpenti, anto udake vā rukkho aññena chijjamāno patitvā
uṭṭhāpeti, uṭṭhāpitā12 vīciyo mariyādaṃ bhindanti. sace pi
mariyādaṃ dubbalaṃ katvā sukkhataḷākassa udakanibba-
--------------------------------------------------------------------------
1 Bp. adds vā.
2 B2.Bp. dānassa payo-.
3 B2.Bp. chinditvā.
4 B2.Bp. -sati.
5 B2. khūrehi.
6 B2.Bp. jāta.
7 B2.Bp. nibbāha-.
8 B2. nindamananāḷiṃ.
9 B2.Bp. chindanti.
10 B2. adds vo.
11 B2. uṭṭha-
12 B2. -pita.


[page 345]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           345
hanaṭṭhānaṃ1 udakaniddhamanatumbaṃ vā pidahati, aññato
gamanamagge vā pāliṃ bandhati sukkhamātikaṃ vā ujukaṃ
karoti, pacchā deve vuṭṭhe udakaṃ āgantvā mariyādaṃ
bhindati, sabbattha bhaṇḍadeyyaṃ. yo pana nidāghesu2
sukkhavāpiyā mariyādaṃ yāva talaṃ pāpetvā bhindati,3
pacchā deve vuṭṭhe āgatāgataṃ udakaṃ palāyati bhaṇḍa-
deyyaṃ. yattakaṃ tappaccayā sassaṃ uppajjati, tato pāda-
mattagghanakam pi adento sāmikānaṃ dhuranikkhepena
assamaṇo4 hoti. yaṃ pana sabbasādhāraṇaṃ taḷākaṃ hoti,
taḷāke udakassa sabbe pi manussā issarā. heṭṭhato pan' assa
sassāni karonti, sassapāyanatthaṃ5 taḷākato mahāmātikā
nikkhamitvā khettamajjhena yāti, sāpi6 sandanakāle sabbasā-
dhāraṇā. tato pana khuddakamātikā nīharitvā attano attano
kedāresu udakaṃ pavesenti,7 taṃ aññesaṃ gahetuṃ na denti,
nidāghasamaye 'va8 udake mandībhūte vārena udakaṃ denti,
yo udakavāre sampatte na labhati, tassa sassāni milāyanti,
tasmā aññesaṃ vāre añño gahetuṃ na labhati. tattha yo
bhikkhu paresaṃ9 khuddakamātikato10 vā kedārato vā udakaṃ
theyyacittena attano vā parassa vā mātikaṃ vā kedāraṃ
vā paveseti aṭavimukhaṃ vā vāheti, avahāro v' assa hoti.
yo pi cirena me udakavāro bhavissati, idan ca sassaṃ milā-
yatīti paresaṃ kedāre pavisantassa11 udakassa pavisanamag-
gaṃ pidahitvā attano kedāraṃ paveseti, avahāro eva. sace
pana taḷākato aniggate paresaṃ mātikāmukhaṃ asampatte
vā udake sukkhamātikā12 yeva yathā āgacchantaṃ udakaṃ
aññesaṃ kedāre apavisitvā13 attano yeva kedāraṃ pavisati,
evaṃ tattha tattha bandhati, anikkhantesu bandhā,14 nik-
khante bhaṇḍadeyyaṃ.15 taḷākaṃ gantvā sayam eva niddha
manapanāḷiṃ ugghāṭetvā attano kedāraṃ pavesentassāpi
--------------------------------------------------------------------------
1 B2.Bp. -nibbāha-; Bp. adds vā after this.
2 B2. -ghe.
3 B2. chindati.
4 B2. asamaṇo.
5 B2. -pālanatthaṃ.
6 Bp. adds sadā.
7 B2. pavesanti.
8 B2. -maye c' eva.
9 B2. aññesaṃ for paresaṃ.
10 B2.Bp. -kāto.
11 B2. pavesentassa; Bp. pavesantassa.
12 B2.Bp. -tikaṃ.
13 Bp. appavisitvā.
14 B2.Bp. baddhā.
15 B2.Bp. baddhābha-.


[page 346]
346                Samantapāsādikā                    [Bhvibh_I.2.
n' atthi avahāro. kasmā, taḷākaṃ nissāya khettassa katattā,
Kurundīādīsu pana avahāro ti vuttaṃ. taṃ vatthuṃ kālañ
ca desañ cā 'ti iminā lakkhaṇena na sameti, tasmā Mahā-
aṭṭhakathāya1 vuttam eva yuttan ti.
--udakakathā niṭṭhitā--.

     dantapoṇaṃ ārāmaṭṭhakavinicchayena vinicchinitabbaṃ.2
ayam pana viseso, yo saṅghassa vetanābhato3 hutvā devasi-
kaṃ vā pakkhamāsaṃ4 vā vārena vā dantakaṭṭhaṃ āharati,
so taṃ āharitvā chinditvāpi yāva bhikkhusaṅghaṃ na
sampaṭicchāpeti tāva tass' eva hoti, tasmā taṃ theyyacittena
gaṇhanto bhaṇḍagghena kāretabbo. tattha jātakaṃ pana
garubhaṇḍaṃ, tam pi bhikkhusaṅghena rakkhitagopitaṃ5
gaṇhanto bhaṇḍagghena kāretabbo. es' eva nayo gaṇapug-
galagihīmanussa santake pi, chinnake acchinnake ca, tesaṃ
ārāmuyyānabhūmīsu jāte6 sāmaṇerā vārena bhikkhusaṅ-
ghassa dantakaṭṭhaṃ āharantā ācariyaupajjhāyānam7 pi
āharanti. taṃ yāva chinditvā saṅghaṃ na sampaṭicchāpenti8
tāva sabbaṃ tesaṃ yeva hoti, tasmā tam pi theyyacittena
gaṇhanto bhaṇḍagghena kāretabbo. yadā pana te9 chinditvā
saṅghassa paṭicchāpetvā dantakaṭṭhamāḷake nikkhipanti
yathāsukhaṃ bhikkhusaṅgho paribhuñjatū 'ti. tato paṭ-
ṭhāya avahāro n' atthi, vattam pana jānitabbaṃ. yo hi
devasikaṃ saṅghamajjhe osarati, tena divase divase10 ekam
eva dantakaṭṭhaṃ gahetabbaṃ. yo pana devasikaṃ na
osarati, padhānaghare vasitvā dhammasavaṇe11 uposathagge
vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañcadanta-
kaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. tesu
khīṇesu sace puna12 pi dantakaṭṭhamāḷake bahūni honti yeva,
puna pi āharitvā khāditabbāni. yadi pana pamāṇaṃ asallak-
khetvā āharati, tesu akkhīṇesu yeva māḷake khīyanti. keci13
therā yehi gahitāni, te paṭiāharantū 'ti vadeyyuṃ, keci
khādantu puna sāmaṇerā āharissantīti. tasmā vivādapari-
--------------------------------------------------------------------------
1 B2.Bp. -thāyaṃ.
2 B2.Bp. vinicchitabbaṃ.
3 Bp. vettanabhaṭo.
4 B2.Bp. -māsa and omit vā.
5 B2. rakkhitaṃ gopitaṃ.
6 B2.Bp. jātaṃ.
7 B2.Bp. -riyupa-.
8 B2.Bp. paṭi- for sampaṭi-.
9 B2.Bp. add pi.
10 Bp. omits one divase.
11 B2.Bp. add vā.
12 Bp. pi puna for puna pi.
13 B2.Bp. tato before keci.


[page 347]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           347
hāratthaṃ1 pamāṇaṃ sallakkhetabbaṃ. gahaṇe pana doso
n' atthi, maggaṃ gacchantenāpi2 ekaṃ vā dve vā thavikāya
pakkhipitvā gantabban ti.
--dantakaṭṭhakathā niṭṭhitā--.

     vanaspatīti vanassa pati,3 vanajeṭṭhakarukkhass' etaṃ
adhivacanaṃ. idha pana sabbo pi manussehi pariggahitaruk-
kho adhippeto. ambalabujapanasādiko, yattha vā pana
maricavalliādīni ropenti,4 so chijjamāno sace ekāya pi chal-
liyā vā vākena vā sakalikāya vā pheggunā vā sambandho 'va
hutvā bhūmiyaṃ patati, rakkhati tāva. yo pana chinno pi
vallīhi vā sāmantarukkhasākhāhi vā sambandho5 sandhāri-
tattā ujukam eva tiṭṭhati, patanto vā bhūmiṃ na pāpuṇāti
n' atthi tattha parihāro, avahāro eva hoti. yo pi kakacena
chinno acchinno viya hutvā tath' eva tiṭṭhati, tasmim pi
es' eva nayo. yo pana rukkhaṃ dubbalaṃ katvā pacchā
cāletvā6 pāteti, aññena vā cālāpeti, aññaṃ vāssa7 santike
rukkhaṃ chinditvā ajjhottharati, parena vā ajjhottharāpeti,
makkaṭe8 vā paripātetvā tattha āropeti, aññena vā āropā-
peti, vagguliyo vā tattha āropeti,9 parena vā āropāpeti, tā
taṃ rukkhaṃ pātenti, tass' eva avahāro. sace pana tena
rukkhe dubbale kate añño anāṇatto eva taṃ cāletvā pāteti
aññena10 vā cālāpeti10 rukkhena ca11 ajjhottharati, attano dham-
matāya makkaṭā vā vagguliyo vā ārohanti, paro vā anāṇatto
āropeti, sayaṃ vā esa12 vātamukhaṃ sodheti balavavāto
āgantvā rukkhaṃ pāteti, sabbattha bhaṇḍadeyyaṃ. vā-
tamukhasodhanaṃ pan' ettha asampatte vāte sukkhamā-
tikāya ujukaraṇādīhi sameti, no aññathā. rukkhaṃ āvij-
jhitvā13 satthena vā ākoṭeti, aggiṃ' vā deti maṇḍukaṇṭakaṃ14
vā visaṃ vā ākoṭeti, yena so marati, sabbattha bhaṇḍa-
deyyam evā 'ti.
--vanaspatikathā niṭṭhitā--.

--------------------------------------------------------------------------
1 Bp. -pariharaṇatthaṃ.
2 B2. -na pi.
3 B2. vanassa pati vanappati: Bp. vanassa patīti vanappati.
4 B2.Bp. āropenti.
5 B2. omits this.
6 B2.Bp. add vā.
7 B2. tassa.
8 B2.Bp. makkaṭena.
9 B2. tatthāropeti.
10 B2.Bp. omit aññena vā cālāpeti.
11 B2.Bp. vā for ca.
12 B2.Bp. add ce.
13 B2. āviñjitvā; Bp. āvijjitvā.
14 B2. -kaṇḍakaṃ; Bp. maṇḍūkakaṇṭakaṃ.


[page 348]
348                Samantapāsādikā                    [Bhvibh_I.2.
     haraṇake, aññassa haraṇakabhaṇḍaṃ1 theyyacitto āmasa-
tīti paraṃ sīsabhārādīhi bhaṇḍam ādāya gacchantaṃ disvā
etaṃ harissāmīti vegena gantvā āmasati, ettāvatāssa2 duk-
kaṭaṃ. phandāpetīti ākaḍḍhanavikaḍḍhanaṃ3 karoti sāmiko
na muñcati, ten' assa thullaccayaṃ. ṭhānā cāvetīti ākaḍ-
ḍhitvā4 sāmikassa hatthato moceti, ten' assa pārājikaṃ.
sace pana taṃ bhaṇḍasāmiko uṭṭhahitvā pothetvā puna taṃ
bhaṇḍaṃ mocāpetvā gaṇheyya, bhikkhu paṭhamagahaṇen'5
eva pārājiko. sīsato vā kaṇṇato vā gīvato vā hatthato vā
alaṅkāraṃ6 chinditvā7 mocetvā vā gaṇhantassa sīsādīhi
mocitamatte pārājikaṃ. hatthe pana vaḷayaṃ vā kaṭakaṃ
vā anīharitvā aggabāhaṃ ghaṃsanto8 vā aparāparaṃ vā
sāreti, ākāsagataṃ vā karoti rakkhati tāva. rukkhamūlacī-
varavaṃsesu valayam iva na pārājikaṃ janeti. kasmā, saviñ-
ñāṇakattā. saviññāṇakakoṭṭhāsagataṃ hi yāva tato na nīha-
ṭaṃ9 tāva tatth' eva hoti, es' eva nayo aṅgulimuddikapāda-
akakaṭūpagapilandhanesu.10 yo pana parassa nivatthasā-
ṭakaṃ acchindati, paro ca salajjitāya sahasā na muccati,11
eken' antena coro kaḍḍhati, eken' antena paro rakkhati tāva.
parassa hatthato muttamatte pārājikaṃ. athāpi12 kaḍḍhan-
tassa13 chinditvā1415 ekadeso hatthagato hoti, so ca pādaṃ
agghati pārājikam eva. saha bhaṇḍahārakan ti sabhaṇḍa-
hārakaṃ,16 bhaṇḍaṃ nessāmīti cintetvā ito yāhīti bhaṇḍahā-
rakaṃ tajjeti. so bhīto corena adhippetadisābhimukho hutvā
ekaṃ pādaṃ saṅkāmeti corassa thullaccayaṃ, dutiye pārā-
jikaṃ.. pātāpetīti athāpi coro bhaṇḍahārakassa hatthe āvu-
dhaṃ disvā sāsaṅko hutvā pātāpetvā gahetukāmo ekamantaṃ
paṭikkamma santajjetvā pātāpeti, parassa hatthato mutta-
matte pārājikaṃ. pātāpeti āpatti dukkaṭassāti ādi pana
--------------------------------------------------------------------------
1 B2.Bp. haraṇakaṃ bhaṇḍaṃ.
2 Bp. ettāvatā assa.
3 B2. -naṃ vika-.
4 B2. kaḍḍhitvā.
5 Bp. -aggaha-.
6 B2. alakāraṃ.
7 B2.Bp. add vā.
8 B2. ghaṃsento.
9 B2. nīhataṃ.
10 B2. -pādupakakaṭupakapilandhanesu; Bp. -piḷan-.
11 B2. muñcati.
12 B2. adds taṃ.
13 B2. ākaḍḍha-.
14 B2.Bp. chijjitvā.
15 Bp. omits vā.
16 B2. sahabhaṇḍa-.


[page 349]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           349
parikappavasena vuttaṃ. yo hi bhaṇḍaṃ pātāpetvā yaṃ
mama ruccati taṃ gahessāmīti parikappetvā pātāpeti, tassa
pātāpane ca āmasane ca dukkaṭaṃ, phandāpane thullaccayaṃ,
pādagghanakassa ṭhānā cāvane pārājikaṃ. taṃ pacchā
paripātiyamānassa1 muñcato pi n' atthi yeva samaṇabhāvo.
yo pi bhaṇḍahārakaṃ atikkamantaṃ disvā anubandhanto
tiṭṭha tiṭṭha bhaṇḍaṃ pātehīti vatvā pātāpeti, tassa pi2 tena
hatthato muttamatte pārājikaṃ. yo pana tiṭṭha tiṭṭhā 'ti
vadati pātehīti na vadati, itaro 'va3 taṃ oloketvā sace esa
maṃ pāpuṇeyya ghāteyyāpi mantisālayo 'va hutvā taṃ
bhaṇḍaṃ gahaṇaṭṭhāne pakkhipitvā puna nivattitvā gahes-
sāmīti pakkamati, pātanappaccayā pārājikaṃ n' atthi.
āgantvā pana theyyacittena gaṇhato uddhāre pārājikaṃ.
atha pan' assa evaṃ hoti mayā pātāpenten'eva imaṃ4 mama
santakaṃ kataṃ ti. tato naṃ sakasaññāya gaṇhāti5 gahaṇe
rakkhati bhaṇḍadeyyaṃ pana hoti. dehīti vutte adentassa
sāmikānaṃ dhuranikkhepe pārājikaṃ. so imaṃ chaḍḍetvā6
gato, anajjhāvutthakaṃ dāni idan ti paṃsukūlasaññāya
gaṇhato7 pi es' eva nayo. atha vā8 pana sāmiko tiṭṭha tiṭṭhā
'ti vuttamatten' eva olokento taṃ disvā na dāni idaṃ mayhan
ti dhuranikkhepaṃ katvā nirālayo cheḍḍetvā palāyati, taṃ
theyyacittena gaṇhato uddhāre dukkaṭaṃ, āharāpente dātab-
baṃ, adentassa pārājikaṃ. kasmā, tassa payogena chaḍ-
ḍitattā9 ti Mahā-aṭṭhakathāya10 vuttaṃ. aññesu pana vicā-
raṇā eva n' atthi. purimanayen' eva sakasaññāya vā paṃ-
sukūlasaññāya vā gaṇhante pi ayam eva vinicchayo ti.
--haraṇakakathā niṭṭhitā--.

     upanidhimhi nāhaṃ gaṇhāmīti sampajānamusāvāde11 pi
adinnādānassa payogattā dukkaṭaṃ. kiṃ tumhe bhaṇatha,
n' ev' idaṃ mayhaṃ anurūpaṃ na tumhākan ti ādmi vadan-
tassāpi12 dukkaṭam eva. raho mayā etassa hatthe ṭhapitaṃ
--------------------------------------------------------------------------
1 Bp. paṭipāti-.
2 B2.Bp. tassāpi.
3 B2.Bp. ca for 'va.
4 B2.Bp. idaṃ for imaṃ.
5 B2. gaṇhi ti; Bp. gaṇhati.
6 B2. chaṭṭetvā, sic passim.
7 B2.Bp. gaṇhante pi.
8 B2.Bp. omit vā.
9 B2. chaṭṭi-.
10 B2.Bp. -thāyaṃ.
11 B2. -mūsā-.
12 Bp. -ssa pi.
     II
5


[page 350]
350                Samantapāsādikā                    [Bhvibh_I.2.
na añño koci jānāti. dassati nu kho me no ti sāmiko vi-
matiṃ uppādeti bhikkhussa thullaccayaṃ. tassa pharusādi-
bhāvaṃ disvā sāmiko na mayhaṃ dassatīti dhuraṃ nikkhi-
pati, tatra sacāyaṃ bhikkhu kilametvā taṃ1 dassāmīti dāne
saussāho rakkhati tāva. sace pi so dāne nirussāho bhaṇḍasām-
iko2 pana gahaṇe saussāho rakkhateva. yadi3 pana tasmiṃ4
dāne nirussāhe,4 bhaṇḍasāmiko2 na5 mayhaṃ dassatīti dhuraṃ
nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno
pārājikaṃ. yadi pi mukhena dassāmīti vadati, cittena pana
adātukāmo, evam pi sāmikassa dhuranikkhepa pārājikaṃ.
tam pana upanidhi nāma saṅgopanatthāya attano hatthe
parehi ṭhapitabhaṇḍaṃ6 aguttadesato7 ṭhānā cāvetvā gutte8
ṭhāne ṭhapanatthāya harato anāpatti. theyyacittena pi ṭhā-
nācāventassa avahāro n' atthi. kasmā, attano hatthe nik-
khittattā, bhaṇḍadeyyaṃ pana hoti. theyyacittena pari-
bhuñjato9 pi es' eva nayo, tāvakālikagahaṇe10 pi tath' eva.
dhammaṃ caranto ti ādi vuttanayaṃ eva, ayaṃ tāva pāḷi-
vaṇṇanā. pāḷimuttakavinicchayo11 pan' ettha pattacakuk-
kādi12 vasena ekaṃ vutto. eko kira bhikkhu parassa mahagghe
patte lobhaṃ uppādetvā taṃ haritukāmo ṭhapitaṭṭhānam
assa suṭṭhu13 sallakkhetvā attano pi pattaṃ tass' eva santike
ṭhapesi. so paccūsasamaye14 āgantvā dhammaṃ vācāpetvā
niddāyamānaṃ mahātheram āha, vandāmi bhante ti. ko eso
ti. ahaṃ bhante āgantukabhikkhu15 kālass' ev' amhi gantu-
kāmo, asukasmiṃ ca me ṭhāne īdisena nāma aṃsavaṭṭakena16
īdisāya pattatthavikāya17 patto ṭhapito, sādhu18 bhante taṃ
labheyyaṃ ti. thero pavisitvā taṃ gaṇhi, uddhāre yeva
corassa pārājikaṃ. sace āgantvā ko 'si tvaṃ avelāya āgato
--------------------------------------------------------------------------
1 B2.Bp. maṃ for taṃ.
2 Bp. bhaṇḍassāmiko.
3 B2. sace for yadi.
4 B2.Bp. so dāne nirussāyo.
5 Bp.. adds pi before na.
6 B2. -taṃ bhaṇḍaṃ.
7 Bp. guttadesato.
8 B2.Bp. gutta.
9 B2.Bp. -jante.
10 Bp. -kaggaha-.
11 B2.Bp. pāḷivinimuttaka.
12 B2.Bp. -catukkādi.
13 B2. suṭṭhuṃ.
14 B2. paccusa-.
15 B2. āgantuko for āgantukabhikkhu.
16 B2. aṃsabandhakena; Bp. aṃsabaddhakena.
17 B2. pattathavikāya.
18 B2.Bp. sādhāhaṃ for sādhu.


[page 351]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           351
ti vutte bhīto palāyati, pārājikaṃ patvā 'va palāyati,
therassa pana suddhacittattā anāpatti. thero taṃ gaṇhissā-
mīti aññaṃ gaṇhi, es' eva nayo. ayaṃ pana aññaṃ tādisam
eva gaṇhante yujjati manussaviggahe āṇattasadisavadhas-
miṃ1 viya. Kurundiyaṃ pana padavārena kāretabbo ti vut-
taṃ, taṃ2 tādisam, eva gaṇhante yujjati, taṃ maññamāno
attano pattaṃ gaṇhitvā adāsi, corassa sāmikena dinnattā
pārājikaṃ n' atthi, asuddhacittena3 gahitattā dukkaṭaṃ.
taṃ maññamāno corass' eva pattaṃ gaṇhitvā adāsi, idhāpi
corassa attano santakattā pārājikaṃ n' atthi, asuddhacittena
pana gahitattā dukkaṭam eva, sabbattha therassa anāpatti.
aparo pattaṃ coressāmīti tath' eva niddāyamānaṃ theraṃ
vandi, ko ayan ti ca vutte, ahaṃ bhante gilānabhikkhu
ekaṃ tāva me pattaṃ detha gāmadvāraṃ gantvā bhesajjaṃ
āharissāmīti. thero idha gilāno n' atthi, coro ayaṃ bhavissa-
tīti sallakkhetvā imaṃ haratū 'ti attano veribhikkhussa pat-
taṃ nīharitvā adāsi, dvinnam pi uddhāre yeva pārājikaṃ.
veribhikkhussa patto ti saññāya aññassa pattaṃ uddharante
pi es' eva nayo. sace pana verissāyan ti saññāya carassa4 pat-
taṃ uddharitvā deti, vuttanayen' eva therassa pārājikaṃ,
corassa dukkaṭaṃ. atha verissā5 'ti maññamāno attano pat-
taṃ deti, vuttanayen' eva ubhinnam pi dukkaṭaṃ. eko ma-
hāthero upaṭṭhākaṃ daharabhikkhuṃ pattacīvaraṃ gaṇha
asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā6 'ti āha.
daharo gahetvā therassa pacchato gacchanto theyyacittaṃ
uppādetvā sace sīse bhāraṃ khandhe karoti, pārājikaṃ n'
atthi. kasmā, āṇattiyā gahitattā. sace pana maggato ok-
kamma aṭaviṃ pavisati padavārena kātabbo.7 atha nivat-
titvā vihārābhimukho palāyitvā vihāraṃ pavisitvā gacchati,
upacārātikkame pārājikaṃ. athāpi mahātherassa nivāsana-
parivattakaṭṭhānato8 gāmābhimukho palāyati, gāmūpacārā-
tikkame pārājikaṃ. yadi pana ubho9 piṇḍaya caritvā bhutvā10
--------------------------------------------------------------------------
1 B2.Bp. -sadisavatthusmiṃ.
2 B2. adds aññaṃ.
3 B2.Bp. add pana.
4 B2.Bp. corass' eva.
5 Bp. verissāyan.
6 B2. -ssāmīti.
7 B2.Bp. kāretabbo.
8 B2.Bp. -vattanaṭṭhānato.
9 B2.Bp. add pi.
10 B2.Bp. bhuñjitvā.


[page 352]
352                Samantapāsādikā                    [Bhvibh_I.2.
vā gahetvā vā nikkhamanti, thero ca puna pi taṃ vadeti1
pattacīvaraṃ gaṇha vihāraṃ gamissāmā 'ti, tatra ce so puri-
manayen' eva2 sīse bhāraṃ khandhe karoti rakkhati tāva.
ataviṃ pavisati,3 padavārena kāretabbo, nivattitvā gāmā-
bhimukho yeva4 palāyati, gāmūpacārātikkame pārājikaṃ.
purato vihārābhimukho palāyitvā vihāre aṭhatvā5 anisīditvā
avūpasanten' eva theyyacittena gacchati, upacārātikkame
pārājikaṃ. yo pana anāṇatto gaṇhati, tassa sīse bhāraṃ
khandhe karaṇādīsu pi pārājikaṃ, sesaṃ purimasadisam eva.
yo pana asukaṃ nāma vihāraṃ gantvā cīvaraṃ dhovitvā6
rajitvā vā ehīti vutte sādhū 'ti gahetvā gacchati, tassāpi7
antarāmagge theyyacittaṃ uppādetvā sīse bhāraṃ khandhe
karaṇādīsu pārājikaṃ n' atthi, maggā okkamane8 padavā-
rena kāretabbo. taṃ vihāraṃ gantvā tath' eva vasanto they-
yacittena9 paribhuñjanto jīrāpeti, corā vāssa10 taṃ haranti,
avahāro n' thi, bhaṇḍadeyyaṃ pana hoti, tato nikkha-
mitvā āgacchato pi es' eva nayo. so pana anāṇatto therena
nimitte vā kate sayam eva vā kiliṭṭhaṃ sallakkhetvā detha
bhante cīvaraṃ amukaṃ11 nāma gāmaṃ gantvā rajitvā
āharissāmīti gahetvā gacchati, tassa antarāmagge theyya-
cittaṃ uppādetvā sīse bhāraṃ khandhe karaṇādīsu pārā-
jikaṃ. kasmā, anāṇattiyā gahitattā. maggā okkamato pi
paṭinivattitvā12 tam eva vihāraṃ āgantvā vihārasīmaṃ
atikkamato pi vuttanayen' eva pārājikaṃ. tattha gantvā
rajitvā pacchāgacchato pi theyyacittena uppanne es' eva
nayo. sace pana yattha gato tattha vā antarāmagge vihāre
vā tam eva vihāraṃ paccāgantvā tassa ekapasse vā upacā-
rasīmaṃ anatikkamitvā vasanto theyyacittena paribhuñjanto
jīrāpeti corā vāssa10 taṃ haranti, yathā13 tathā vā nassati
bhaṇḍadeyyaṃ, upacārasīmaṃ atikkamato pana pārājikaṃ.
yo pana therena nimitte kayiramāne14 detha bhante ahaṃ
--------------------------------------------------------------------------
1 Bp. vadati.
2 B2.Bp. add theyyacittena.
3 B2. pavīsati.
4 Bp. eva.
5 Bp. aṭṭhatvā.
6 B2.Bp. add vā.
7 Bp. tassa pi.
8 B2. okkamana.
9 B2. adds pana.
10 B2. vā tassa.
11 B2.Bp. asukaṃ.
12 Bp. paṭivattitvā.
13 B2.Bp. add vā.
14 Bp. kariyamāne.


[page 353]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           353
rajitvā āharissāmīti vatvā kattha gantvā bhante rajāmīti
pucchati, thero ca taṃ1 yattha icchasi tattha gantvā rajāhīti
vadati, ayaṃ vissaṭṭhadūto2 nāma, theyyacittena palāyanto
pi na avahārena kāretabbo. theyyacittena pana palāyato
pi paribhogena vā aññathā vā nāsayato pi bhaṇḍadeyyam
eva hoti. bhikkhu bhikkhussa hatthe kañci3 parikkhāraṃ
pahiṇāti4 asukavihāre asukabhikkhussa dehīti, tassa theyya-
cittc uppanne sabbaṭṭhānesu asukaṃ nāma vihāraṃ gantvā
cīvaraṃ dhovitvā vā rajitvā vā ehīti ettha vuttasadiso vinic-
chayo. aparo bhikkhuṃ pahiṇitukāmo nimittaṃ karoti ko
nu kho gahetvā gamissatīti. tatra ce eko detha bhante ahaṃ
gahetvā gamissāmīti gahetvā gacchati, tassa theyyacitte
uppanne sabbaṭṭhānesu detha bhante cīvaraṃ asukaṃ nāma
gāmaṃ gantvā rajitvā āharissāmīti ettha vuttasadiso vinic-
chayo. therena cīvaratthāya vatthaṃ labhitvā upaṭṭhāka-
kule ṭhapitaṃ hoti, ath' assa antevāsiko vatthaṃ haritukāmo
tatra gantvā taṃ kira vatthaṃ dethā 'ti therena pesito viya
vadati, tassa vacanaṃ saddahitvā upāsakena ṭhapitaṃ upā-
sikā vā upāsikāya ṭhapitaṃ upāsako vā añño vā koci nī-
haritvā deti, uddhāre yev' assa pārājikaṃ. sace pana therassa
upaṭṭhākehi imaṃ therassa dassāmā 'ti attano vatthaṃ
ṭhapitaṃ hoti, ath' assa antevāsiko taṃ haritukāmo tattha
gantvā therassa kira vatthaṃ dātukāmattha taṃ dethā 'ti
vadati, te c' assa saddahitvā mayaṃ bhante bhojetvā das-
sāmā 'ti ṭhapayimha,5 handa gaṇhāhīti denti sāmikehi din-
nattā pārājikaṃ n' atthi, asuddhacittena pana gahitattā
dukkaṭaṃ bhaṇḍadeyyañ ca hoti. bhikkhu bhikkhussa
vatvā gāmaṃ gacchati itthannāmo mama vassāvāsikaṃ
dassati taṃ gahetvā ṭhapeyyāsīti. sādhū 'ti so bhikkhu tena
dinnaṃ mahagghasāṭakaṃ attanā laddhena appagghasāṭa-
kena saddhiṃ ṭhapetvā tena āgatena attano mahagghasāṭa-
kassa laddhabhāvaṃ ñatvā vā aññatvā vā dehi me vassā-
vāsikan ti vutte tava thūlasāṭako laddho, mayhaṃ pana
sāṭako mahaggho, dve pi amukasmiṃ6 nāma okāse ṭhapitā,
--------------------------------------------------------------------------
1 B2.Bp. naṃ for taṃ.
2 B2. -duto.
3 B2.Bp. kiñci.
4 B2.Bp. pahiṇati.
5 B2. -yimhā.
6 B2.Bp. asukasmiṃ.


[page 354]
354                Samantapāsādikā                    [Bhvibh_I.2.
pavisitvā gaṇhāhīti vadati, tena pavisitvā thūlasāṭake gahite
itarassa itaraṃ gaṇhato uddhāre pārājikaṃ. athāpi tassa
sāṭake attano nāmaṃ attano ca sāṭake tassa nāmaṃ likhitvā
gaccha nāmaṃ vācetvā gaṇhāhīti vadati, tatrāpi es' eva nayo.
yo pana attanā ca tena ca laddhasāṭake ekato ṭhapetvā
taṃ evaṃ vadati tayā ca mayā ca laddhasāṭakā dve pi anto-
gabbhe ṭhapitā, gaccha yaṃ icchasi taṃ vicinitvā gaṇhā1
'ti, so ca lajjāya āvāsikena laddhaṃ thūlasāṭakam eva gaṇ-
heyya, tatr' āvāsikassa vicinitvā gahitāvasesaṃ itaram
gaṇhato anāpatti. āgantuko bhikkhu āvāsikānaṃ cīvarakaṃ-
maṃ karontānaṃ samīpe pattacīvaraṃ ṭhapetvā ete saṅgo-
pissantīti2 maññamāno nahāyituṃ3 vā aññatra vā gacchati.
sace taṃ4 āvāsikā saṅgopenti icc etaṃ kusalaṃ, no ce naṭṭhe
gīvā na hoti, sace pi so idaṃ bhante ṭhapethā 'ti vatvā gac-
chati, itare ca kiccapasutattā5 na jānanti, es' eva nayo. athāpi
te idaṃ bhante ṭhapethā 'ti vuttā mayaṃ vyāvaṭā6 'ti paṭik-
khipanti, itaro ca avassaṃ ṭhapessantīti anādiyitvā gacchati
es' eva nayo. sace pana yācitā7 ayācitā vā mayaṃ ṭhapes-
sāma tvaṃ gacchā8 'ti vadanti taṃ saṅgopitabbaṃ, no
ce saṅgopenti naṭṭhe gīvā. kasmā sampaṭicchitattā. yo
bhikkhu bhaṇḍāgāriko hutvā paccūsasamaye eva bhikkhū-
naṃ pattacīvarāni heṭṭhāpāsādaṃ oropetvā dvāraṃ apida-
hitvā tesam pi anārocetvā 'va dūre bhikkhācāraṃ gacchati,
tāni te9 corā haranti tass' eva gīvā. yo pana bhikkhūhi oro-
petha bhante pattacīvarāni kālo salākagahaṇassā10 'ti vutte11
samāgatatthā 'ti pucchitvā āma samāgatamhā 'ti vutte patta-
cīvarāni nīharitvā nikkhipitvā12 bhaṇḍāgāradvāraṃ ban-
dhitvā tumhe pattacīvarāni gahetvā heṭṭhāpāsādadvāraṃ
jaggitvā13 gaccheyyāthā 'ti vatvā gacchati. tatra c' eko alasa-
jātiko bhikkhu bhikkhūsu gatesu pacchā akkhīni puṃchanto14
--------------------------------------------------------------------------
1 Bp. gaṇhāhīti.
2 B2.Bp. -pessantīti.
3 B2.Bp. nhāyituṃ.
4 B2.Bp. nam for taṃ.
5 B2. sakiccapa-; Bp. sakiccappa-. 6 Bp. byāvaṭā.
7 B2. adds vā.
8 B2. gacchāhīti.
9 B2.Bp. ce for te.
10 Bp. -kaggaha-.
11 Bp. vutto.
12 Bp. nikkhamitvā.
13 B2. patijaggitvā; Bp. paṭijaggitvā.
14 B2. puñjanto; Bp. pucchanto.


[page 355]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           355
uṭṭhahitvā udakaṭṭhānaṃ vā mukhadhovanatthaṃ12
gacchati, taṃ khaṇaṃ disvā corā3 pattacīvaraṃ haranti
suhaṭaṃ, bhaṇḍāgārikassa gīvā na hoti. sace pi koci bhaṇ-
ḍāgārikassa anārocetvā 'va bhaṇḍāgāre attano parikkhā-
raṃ ṭhapeti, tasmim pi naṭṭhe bhaṇḍāgārikassa gīvā na hoti.
sace pana bhaṇḍāgāriko taṃ disvā aṭṭhāne ṭhapitan ti gahetvā
ṭhapeti naṭṭhe tassa gīvā. sace pi ṭhapitabhikkhunā mayā
bhante īdiso nāma parikkhāro ṭhapito, upadhāreyyāthā 'ti
vutte4 sādhū 'ti sampaṭicchati, dunnikkhittaṃ vā mañña-
māno aññasmiṃ ṭhāne ṭhapeti, tass' eva gīvā. nāhaṃ jānā-
mīti paṭikkhipantassa pana n' atthi gīvā. yo pi tassa pas-
santass' eva ṭhapeti, bhaṇḍāgārikañ ca na sampaṭicchāpeti
naṭṭhaṃ sunaṭṭham eva. sace taṃ bhaṇḍāgāriko aññatra
ṭhapeti naṭṭhe gīvā. sace bhaṇḍāgāraṃ suguttaṃ sabbo
saṅghassa ca cetiyassa ca parikkhāro tatth' eva ṭhapīyati5
bhaṇḍāgāriko ca bālo abyatto dvāraṃ vivaritvā dhamma-
kathaṃ vā sotuṃ aññaṃ vā kiñci kātuṃ katthaci gacchati,
taṃ khaṇam disvā yattakaṃ corā haranti, sabbaṃ tassa
gīvā. bhaṇḍāgārato6 nikkhamitvā bahi caṅkamantassa vā
dvāraṃ vivaritvā sarīraṃ utuṃ gāhāpentassa vā tatth' eva
samaṇadhammānuyogena nisinnassa vā tatth' eva nisīditvā
kenaci kammena vyāvaṭassa vā uccārapassāvapīḷitassa7
sato tatth' eva upacāre vijjamāne bahi gacchato vā aññena
vā kenaci ākārena pamattassa sato dvāraṃ vivaritvā vā
vivaṭam eva pavisitvā vā sandhiṃ chinditvā vā yattakaṃ
tassa pamādappaccayā corā haranti, sabbaṃ tass' eva gīvā.
uṇhasamaye pana vātapānaṃ vivaritvā nipajjituṃ vaṭṭatīti
vadanti. uccārapīḷitassa pana tasmiṃ upacāre asati aññattha
gacchantassa gilānapakkhe ṭhitattā avisayo tasmā gīvā na
hoti. yo pana anto uṇhapīḷito dvāraṃ suguttaṃ katvā bahi
nikkhamati, corā ca taṃ8 gahetvā dvāraṃ vivarā 'ti vadanti,
yāva tatiyaṃ na vivaritabbaṃ. yadi pana te corā sace na
vivarasi, tañ ca9 māressāma dvārañ ca chinditvā10 parikkhā-
--------------------------------------------------------------------------
1 B2. mūkha-.
2 Bp. omits vā.
3 B2.Bp. aḍḍ tassa.
4 B2.Bp. vutto.
5 Bp. ṭhapiyati.
6 B2.Bp. -gārikassa.
7 B2.Bp. -tassā pi and omits vā.
8 B2.Bp. naṃ for taṃ.
9 B2. taṃ for tañ ca.
10 B2.Bp. bhinditvā.


[page 356]
356                Samantapāsādikā                    [Bhvibh_I.2.
raṃ harissāmā 'ti pharasuādīni ukkhipanti, mayi ca mate
saṅghassa ca senāsane vinaṭṭhe guṇo n' atthīti vivarituṃ
vaṭṭati, idhāpi avisayattā gīvā n' atthīti vadanti. sace koci
āgantuko kuñcikaṃ vā deti dvāraṃ vā vivarati yattakaṃ
corā haranti sabbaṃ tassa gīvā. saṅghena vā1 gaṇena vā1
bhaṇḍāgāraguttatthāya2 sūciyantakañ ca kuñcikamuddikā ca
yojetvā dinnā hoti, bhaṇḍāgāriko ghaṭikamattaṃ datvā
nipajjati, corā vivaritvā parikkhāraṃ haranti tass' eva gīvā.
sūciyantakañ ca kuñcikamuddikañ ca yojetvā nipannaṃ
pan' etaṃ sace corā āgantvā vivarā 'ti vadanti, tattha puri-
manayen' eva paṭipajjitabbaṃ. evaṃ guttiṃ3 katvā nipanne
pana sace bhittiṃ vā chadanaṃ vā bhinditvā ummaggena4
pavisitvā haranti, na tassa gīvā. sace bhaṇḍāgāre aññe pi
therā vasanti, vivaṭe dvāre attano parikkhāraṃ gahetvā
gacchanti, bhaṇḍāgāriko tesu gatesu dvāraṃ5 jaggati, sace6
tattha kiñci avaharati7 bhaṇḍāgārikassa issaratāya bhaṇḍāgā-
rikass' eva gīvā. therehi pana sahāyehi bhavitabbaṃ ayaṃ8
sāmici. yadi bhaṇḍāgāriko tumhe bahi ṭhatvā 'va tumhākaṃ
parikkhāraṃ gaṇhatha mā pavisitthā 'ti vadati, tesañ ca eko
loḷamahāthero sāmaṇerehi c' eva upaṭṭhākehi ca saddhiṃ
bhaṇḍāgāraṃ pavisitvā nisīdati c' eva nipajjati ca yattakaṃ
bhaṇḍaṃ nassati sabbaṃ tassa gīvā, bhaṇḍāgārikena pana
avasesattherehi ca sahāyehi bhavitabbaṃ. atha bhaṇḍāgā-
riko 'va9 loḷasāmaṇere ca upaṭṭhāke ca gahetvā bhaṇḍāgāre
nisīdati c' eva nipajjati ca, yaṃ tattha nassati sabbaṃ tass'
eva gīvā. tasmā bhaṇḍāgāriken' eva tattha vasitabbaṃ,
avasesehi app' eva rukkhamūle vasitabbaṃ, na ca bhaṇḍāgā-
rehi. yo10 pana attano attano sabhāgabhikkhūnaṃ vasana-
gabbhesu parikkhāraṃ ṭhapenti, parikkhāre naṭṭhe yehi
ṭhapito tesaṃ yeva gīvā, itarehi pana sahāyehi bhavitabbaṃ.
yadi pana saṅgho bhaṇḍāgārikassa vihāre yeva yāgubhattaṃ
dāpeti, so ca bhikkhācāratthāya gāmaṃ gacchati naṭṭhaṃ
--------------------------------------------------------------------------
1 B2.Bp. omit vā gaṇena vā.
2 B2. -gāraṃ gu-.
3 B2. gutti; Bp. guttaṃ.
4 Bp. umaṅgena.
5 B2.Bp. add na.
6 B2.Bp. add pana.
7 B2. avahariyyati; Bp. avahariyati.
8 B2.Bp. add tattha.
9 B2. ca for 'va.
10 B2.Bp. ye.


[page 357]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā               357
tass' eva gīvā. bhikkhācāraṃ pavisantehi atirekacīvararak-
khaṇatthāya ṭhapitavihāracārikassāpi1 yāgubhattaṃ vā nivā-
paṃ vā labhamānass' eva bhikkhācāraṃ gacchato yaṃ tattha
nassati sabbaṃ gīvā. na kevalañ ca etam2 eva, bhaṇḍāgāri-
kassa viya yaṃ tassa pamādappaccayā nassati sabbaṃ gīvā.
sace vihāro mahā hoti aññaṃ padesaṃ rakkhituṃ gacchan-
tassa aññasmiṃ padese nikkhittaṃ haranti, avisayattā gīvā
na hoti. īdise pana vihāre vemajjhe sabbesaṃ osaraṇaṭṭhāne
parikkhāre ṭhapetvā nisīditabbaṃ, vihāracārikā3 vā dve
tayo ṭhapetabbā. sace tesam pi4 appamattānaṃ ito cito ca
rakkhataṃ yeva kiñci nassati gīvā na hoti. vihāracārike5
bandhitvā haritabhaṇḍam pi corānaṃ paṭipathaṃ gatesu
aññena maggena haritabhaṇḍam pi na tesaṃ gīvā. sace
vihāracārikānaṃ vihāre dātabbaṃ yāgubhattaṃ vā nivāpo
vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā
tesaṃ pahonakabhattasalākā ca ṭhapetuṃ vaṭṭati. nibad-
dhaṃ6 katvā pana na ṭhapetabbā, manussāhi vippaṭisārino7
honti vihāracārikā yeva amhākaṃ bhattaṃ bhuñjantīti,
tasmā parivattetvā ṭhapetabbā. sace tesaṃ sabhāgā salāka-
bhattāni āharitvā denti, icc etaṃ kusalaṃ, no ce denti vāraṃ
gāhāpetvā nīharāpetabbāni,8 sace vihāracāriko dve tisso
salākā9 cattāri pañca salākabhattāni ca labhamāno 'vā
bhikkhācāraṃ gacchati, bhaṇḍāgārikassa viya sabbaṃ naṭ-
ṭhaṃ gīvā hoti. sace saṅghassa vihārapālānaṃ dātabbaṃ
bhattaṃ vā nivāpo vā n' atthi, bhikkhu10 vihāravāraṃ gahetvā
attano attano nissitake jagganti,11 sampattaṃ vāraṃ aga-
hetuṃ12 na labbhati, yathā aññe bhikkhū karonti, tath' eva
kātabbaṃ. bhikkhūhi pana asahāyassa vā adutiyassa vā
yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā n' atthi, evarū-
passa vāro na pāpetabbo. yam pi pākavaṭṭatthāya13 vihāre
ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. yo taṃ na
--------------------------------------------------------------------------
1 B2.Bp. -ravārikassāpi.
2 B2. etakam;Bp. ettakam.
3 B2.Bp. -ravārikā.
4 Bp. omits pi.
5 B2.Bp. vihāravāri- for vihāracāri-, sic passim.
6 B2. nibandhaṃ.
7 B2. vippaṭirino.
8 B2.Bp. -tabbaṃ.
9 B2.Bp. yāgusalākā.
10 Bp. bhikkhū.
11 B2. jaggenti.
12 Bp. aggahetuṃ.
13 Bp. -vattatthāya.


[page 358]
358                Samantapāsādikā                    [Bhvibh_I.2.
upajīvati1 vāraṃ na gāhāpetabbaṃ2 phalāphalatthāya pi
vihāre bhikkhuṃ3 ṭhapenti jaggitvā gopetvā phalavārena
bhājetvā khādanti, yo tāni khādati tena ṭhātabbaṃ, anupa-
jīvanto na gāhāpetabbo.4 senāsanamañcapīṭhapaccatthara-
ṇarakkhaṇatthāya pi ṭhapenti, āvāse vasantena ṭhātabbaṃ,
abbhokāsiko pana rukkhamūliko vā na gāhetabbo.5 eko
navako hoti, bahussuto pana bahunnaṃ6 dhammaṃ vāceti,
paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti,
saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjanto
pi āvāse vasanto pi vāraṃ na gāhetabbo,7 purisaviseso nāma
ñātabbo ti vadanti. uposathāgārapaṭimāgharajaggikassa8 pana
dviguṇaṃ9 yāgubhattaṃ devasikaṃ taṇḍuḷanāḷi10 saṃvacchare
ticīvaraṃ dasavīsagghanakaṃ kappiyabhaṇḍañ ca dātab-
baṃ. sace pana tassa taṃ labhamānass' eva pamādena tattha
kiñci nassati sabbaṃ gīvā, bandhitvā balakkārena acchinnaṃ
pana na gīvā. tattha cetiyassa vā saṅghassa vā santakena
cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati. cetiyassa santa-
kena sanghassa santakaṃ rakkhāpetuṃ na vaṭṭati. yam pana
cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ
hoti, taṃ cetiyasantake11 rakkhāpite rakkhitam eva hotīti
evaṃ vaṭṭati. pakkhavārena uposathāgārādīni rakkhato
pi pamādavasena naṭṭhaṃ gīvā yevā 'ti.
--upanidhikathā niṭṭhitā--.

     saṅkaṃ tato hanantīti suṅkaghātaṃ suṅkaṭṭhānass' etaṃ
adhivacanaṃ, taṃ hi yasmā tato suṅkārahaṃ bhanḍaṃ
suṅkaṃ12 adatvā nīharantā rañño suṅkaṃ hananti vināsenti,
tasmā suṅkaghātan ti vuttaṃ. tatra pavisitvā ti tatra pabba-
takhaṇḍādīsu raññā paricchedaṃ katvā ṭhapite suṅkaṭṭhāne
pavisitvā. rājagghaṃ bhaṇḍan ti rājārahaṃ bhaṇḍaṃ,
yato rañño pañcamāsakaṃ vā atirekapañcamāsakaṃ vā
agghanakaṃ suṅkaṃ dātabbaṃ hoti, taṃ bhaṇḍan ti attho.
--------------------------------------------------------------------------
1 Bp. adds so.
2 B2.Bp. -tabbo.
3 B2. bhikkhu.
4 B2. gāhetabbo.
5 Bp. gahāpetabbo.
6 B2.Bp. bahūnaṃ.
7 B2. gāhāpetabbo.
8 Bp. -jaggakassa.
9 B2. duguṇaṃ; Bp. diguṇaṃ.
10 B2. taṇḍulanāḷiṃ; Bp. taṇḍulanāḷi.
11 B2. cetiyassa santake
12 Bp. omits suṅkaṃ.


[page 359]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           359
rājakan ti pi pāṭho ayam eva attho. theyyacitto ti ito rañño
suṅkaṃ na dassāmīti theyyacittaṃ uppādetvā taṃ bhaṇḍaṃ
āmasati dukkaṭaṃ. ṭhapitaṭṭhānato gahetvā thavikāyaṃ1
vā pakkhipati, paṭicchannaṭṭhāne vā ūrunā2 saddhiṃ bandhati
thullaccayaṃ. saṅkaṭṭhānena paricchinnattā ṭhānācāvanaṃ
na hoti, suṅkaṭṭhānaparicchedaṃ dutiyaṃ pādaṃ atikkā-
meti pārājikaṃ. bahi suṅkaghātaṃ pātetīti rājapurisānaṃ
aññavihatabhāvaṃ3 passitvā anto ṭhito 'va bahipatanat-
thāya khipati,4 tañ ce avassapatanakaṃ5 hatthato mutta-
matte pārājikaṃ. tañ ce rukkhe vā khāṇumhi vā paṭihataṃ
balavavātavegukkhittaṃ vā hutvā puna anto yeva patati
rakkhati, puna gaṇhitvā khipati pubbe vuttanayen' eva
pārājikaṃ. bhūmiyaṃ patitvā vaṭṭantaṃ puna anto pavi-
sati pārājikaṃ eva. Kurundiya-saṅkhepaṭṭhakathāsu pana
sace bahi patitaṃ ṭhatvā6 ṭhatvā vaṭṭantaṃ pavisati pārā-
jikaṃ. sace atiṭṭhamānaṃ yeva vaṭṭitvā pavisati rakkhatīti
vuttaṃ. anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā
vaṭṭeti, aññena vā vaṭṭāpeti, sace aṭhatvā7 vaṭṭamānaṃ gataṃ
pārājikaṃ. anto ṭhatvā ṭhatvā6 bahigacchantaṃ rakkhati,
vaṭṭitvā gamissatīti vā añño naṃ8 vaṭṭessatīti vā anto
ṭhapitaṃ pacchā sayaṃ vā vaṭṭamānaṃ aññena vā vaṭṭitaṃ
bahi gacchati rakkhati yeva, suddhacittena ṭhapite pana
tathāgacchante vattabbam eva n' atthi. dve puṭake ekā-
baddhe9 katvā suṅkaṭṭhānasīmantare ṭhapeti. kiñcāpi bahi-
puṭake suṅkaṃ pādaṃ agghati, tena saddhiṃ ekābaddhatā-
ya10 anto puṭake11 rakkhati. sace pana parivattetvā12 abbhan-
tarimaṃ bahi ṭhapeti pārājikaṃ. kāje pi ekābaddhaṃ katvā
ṭhapite es' eva nayo. sace pana abandhitvā kājakoṭiyaṃ
ṭhapitamattam eva hoti pārājikaṃ. gacchante yāne vā
assapiṭṭhiādīsu vā ṭhapeti bahi nīharissatīti nīhaṭe pi ava-
hāro n' atthi, bhaṇḍadeyyam pi na hoti. kasmā, atra paviṭ-
--------------------------------------------------------------------------
1 B2.Bp. thavikāya.
2 B2. urunā.
3 B2. aññāvi-; Bp. aññavihita-.
4 B2. khīpati.
5 B2.Bp. avassaṃ patanakaṃ.
6 Bp. omits one ṭhatvā.
7 Bp. aṭṭhatvā.
8 B2. na for naṃ.
9 Bp. eka-.
10 Bp. adds pana.
11 B2.Bp. puṭako.
12 Bp. -vattitvā.


[page 360]
360                Samantapākā                    [Bhvibh_I.2.
ṭhassa suṅkaṃ gaṇhantū 'ti vuttattā. idañ ca suṅkaṭṭhā-
nassa bahi ṭhitaṃ na ca tena nītaṃ, tasmā n' eva bhaṇḍa-
deyyaṃ na pārājikaṃ. ṭhitayānādisu ṭhapite1 vinā tassa
payogaṃ gatesu theyyacitte pi sati n' ev' atthi avahāro.
yadi pana ṭhapetvā yānādīni pājento atikkāmeti, hatthisip-
pādīsu2 vā kataparicayattā purato ṭhatvā ehi3 re ti pakkosati,
sīmātikkame pārājikaṃ. eḷakalomasikkhāpade imasmiṃ
ṭhāne aññaṃ harāpeti4 anāpatti idha pārājikaṃ. tatra
aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvāpi5 tiyo-
janaṃ atikkāmeti, nissaggiyāni hontīti pācittiyaṃ, idha
anāpatti. suṅkaṭṭhāne suṅkaṃ datvā 'va gantuṃ vaṭṭati.
eko ābhogaṃ katvā gacchati sace suṅkaṃ dehīti vakkhanti
dassāmi. no ce vakkhanti gamissāmīti. taṃ disvā eko suṅ-
kiko6 eko7 bhikkhu gacchati gaṇhatha naṃ suṅkan ti ca8
vadati. aparo kuto pabbajitassa suṅkaṃ, gacchatū 'ti vadati,
laddhakappaṃ hoti gantabbaṃ. bhikkhūnaṃ suṅkaṃ adatvā
gantuṃ na vaṭṭati. gaṇha upāsakā 'ti vutte pana bhikkhussa
suṅkaṃ gaṇhatehi pattacīvaraṃ gahetabbaṃ bhavissati,
kiṃ tena gacchatū 'ti vutte pi laddhakappam eva. sace pi
suṅkikā niddāyanti vā jūtaṃ vā kīḷanti yattha katthaci vā
gatā, ayañ ca kuhiṃ suṅkikā ti pakkositvāpi na passati,
laddhakappam eva. sace pi suṅkaṭṭhānaṃ patvā aññavihito9
10 kiñci cintento11 vā sajjhāyanto vā manasikāraṃ anuyuñ-
janto vā corahatthisīhabyagghādīhi sahasā vuṭṭhāya sama-
nubaddho12 vā mahāmeghaṃ vuṭṭhitaṃ13 disvā purato sālaṃ
pavisitukāmo vā hutvā taṃ ṭhānaṃ atikkāmeti,14 laddha-
kappam eva. suṅkaṃ pariharatīti ettha upacāraṃ okka-
mitvā kincāpi pariharati, avahāro yevā 'ti Kurundaṭṭhaka-
thāyaṃ vuttaṃ. Mahā-aṭṭhakathāyam pana pariharantaṃ
rājapurisā viheṭhentīti15 kevalaṃ ādīnavaṃ dassetvā upa-
--------------------------------------------------------------------------
1 B2.Bp. ṭhapitesu.
2 B2.Bp. hatthisuttādīsu.
3 B2. āhara for ehi.
4 B2. harāpetīti.
5 B2.Bp. omit pi.
6 B2. suṅkako.
7 Bp. eso.
8 B2.Bp. omit ca.
9 B2. aññāvi-.
10 Bp. omits vā.
11 B2. cintanto.
12 B2. -bandho.
13 B2.Bp. uṭṭhitaṃ.
14 Bp. atikkamati.
15 B2. vihedhentīti.


[page 361]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           361
cāraṃ okkamitvā pariharato dukkataṃ. anokkamitvā pari-
harato anāpattīti vuttaṃ. idaṃ pāliyā sameti, ettha dvīhi
leḍḍupātehi upacāro paricchinditabbo ti.
--suṅkaghātakathā1 niṭṭhitā--.

     ito parasmiṃ ekaṃsena avahārapahonakapāṇaṃ2 dassento
manussapāṇo ti āha, tam pi bhujissaṃ harantassa ava-
hāro n' atthi. yo pi bhujisso mātarā vā pitarā vā āṭhapito
hoti attanā vā attano upari katvā paññāsaṃ vā saṭṭhiṃ
vā aggahesi. tam pi harantassa avahāro n' atthi, dhanaṃ
pana gataṭṭhāne 'va3 vaḍḍhati. antojātakadhanakkīta-
kakaramarāṇītakappabhedaṃ.4 pana dāsaṃ yeva haran-
tassa avahāro hoti, tam eva hi sandhāya idaṃ vuttaṃ
pāṇo nāma manussapāṇo vuccatīti. ettha ca gehadāsiyā
kucchismiṃ5 dāsassa jāto antojātako,6 dhanena kīto dha-
nakkīto, paradesato haritvā ānetvā dāsavyaṃ7 upagamito
karamarāṇīto8 ti veditabbo. evarūpaṃ pāṇaṃ harissāmīti
āmasati dukkaṭaṃ, hatthe vā pāde vā gahetvā ukkhipanto
phandāpeti thullaccayaṃ, ukkhipitvā9 palāyitukāmo kesagga-
mattam10 pi ṭhitaṭṭhānato atikkāmeti pārājikaṃ. kesesu vā
hatthesu vā gahetvā kaḍḍhati, padavārena kāretabbo. pa-
dasā nessāmīti tajjento vā paharanto vā ito gacchāhīti vadati,
tena vuttadisābhāgaṃ gacchantassa dutiyapadavāre pārā-
jikaṃ. ye pi tena saddhiṃ ekacchandā honti, sabbesaṃ
ekakkhaṇe pārājikaṃ. bhikkhudāsaṃ disvā sukhadukkhaṃ
pucchitvā vā apucchitvā vā gaccha palāyitvā sukhaṃ jīvā 'ti
vadati, so ce palāyati dutiyapadavāre pārājikaṃ. taṃ attano
samīpaṃ āgataṃ añño palāyāhīti11 vadati, sace12 bhikkhusataṃ
paṭipāṭiyā attano attano samīpam āgataṃ13 vadati, sabbesaṃ
pārājikaṃ. yo pana vegasā palāyantaṃ yeva palāya yāva
--------------------------------------------------------------------------
1 B2. -ghātakakathā.
2 Bp. -rappahona-.
3 B2.Bp. omit 'va.
4 B2. antojātadhanakkitakaramarānitappabhedaṃ; Bp. antojātaka-
     dhanakkītakaramarānītappabhedaṃ.
5 B2.Bp. kucchimhi.
6 B2. -jāto.
7 Bp. dāsabyaṃ.
8 B2. -rānito;Bp. -rānīto.
9 B2. -petvā.
10 Bp. keggamasattam by mistake.
11 B2. palāhīti; Bp. palāyā 'ti.
12 B2. adds pi.
13 B2. adds pucchitvā.


[page 362]
362                Samantapāsādikā                    [Bhvibh_I.2.
taṃ sāmikā na gaṇhantīti bhaṇati, anāpatti pārājikassa. sace
pana sanikaṃ1 gacchantaṃ bhaṇati, so ca tassa vacanena
sīghaṃ2 gacchati pārājikaṃ. palāyitvā aññaṃ gāmaṃ vā
desaṃ vā gataṃ disvā tato pi palāpentassa pārājikam, eva.
adinnādānaṃ nāma pariyāyena muccati, yo hi evaṃ vadati,3
tvaṃ idha kiṃ karosi, kiṃ te palāyituṃ na vaṭṭatīti vā kiṃ
katthaci gantvā sukhaṃ jīvituṃ na vaṭṭatīti vā dāsādāsiyo
palāyitvā amukaṃ4 nāma padesaṃ gantvā sukhaṃ jīvissantīti5
vā vadati, so ca tassa vacanaṃ sutvā palāyati avahāro n' atthi.
yo pi mayaṃ amukaṃ nāma padesaṃ gacchāma, tatra gatā
sukhaṃ jīvanti, amhehi ca saddhiṃ gacchantānaṃ antarāmagge
pi pātheyyādīhi kilamatho n' atthīti vatvā sukhaṃ attanā
saddhiṃ āgacchantaṃ gahetvā gacchati maggagamanavasena
na theyyacittena n' ev' atthi avahāro. antarāmagge ca coresu
uṭṭhitesu are corā vuṭṭhitā6 vegena palāyāhi7 ehi yāhīti va-
dantassāpi corantarāyamocanatthāya vuttattā avahāraṃ na
vadanti8
--pāṇakathā niṭṭhitā--.

     apadesu ahi nāma sassāmiko ahiguṇṭhikādīhi9 gahitasappo.
yaṃ kīḷāpento10 aḍḍham pi pādam pi kahāpaṇam pi labhanti.
muñcantāpi hiraññaṃ vā suvaṇṇaṃ vā gahetvā 'va muñcanti.
te kassaci bhikkhuno nisinnokāsaṃ gantvā sappakaraṇḍaṃ
ṭhapetvā niddāyanti vā katthaci vā gacchanti. tatra ce so
bhikkhu theyyacittena taṃ karaṇḍaṃ āmasati dukkaṭaṃ,
phandāpeti thullaccayaṃ, ṭhānā cāveti pārājikaṃ. sace pana
karaṇḍakaṃ ugghāṭetvā sappaṃ gīvāya gaṇhati dukkaṭaṃ,
uddharati thullaccayaṃ, ujukaṃ katvā uddharantassa ka-
raṇḍatalato sappassa naṇguṭṭhe kesaggamatte mutte pārāji-
kaṃ. ghaṃsitvā kaḍḍhantassa11 naṅguṭṭhe mukhavaṭṭito
muttamatte pārājikaṃ. karaṇḍamukhaṃ īsakaṃ vivaritvā
pahāraṃ vā datvā ehi re ti nāmena pakkositvā vā12 nikkhāmeti
--------------------------------------------------------------------------
1 Bp. saṇikaṃ.
2 B2. siṅghaṃ.
3 B2. vadeti.
4 B2. asukaṃ, sic passim.
5 B2.Bp. jīvantīti, and Bp. omits vā vadati.
6 B2.Bp. uṭṭhitā.
7 B2.Bp. palāya.
8 B2.Bp. vadantīti.
9 B2.Bp. ahiguṇḍikā-.
10 Bp. -pentā.
11 B2. kaḍḍhentassa.
12 B2.Bp. omit vā.


[page 363]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           363
pārājikaṃ. tath' eva vivaritvā maṇḍūkasaddaṃ1 mūsi-
kasaddaṃ vā lājāvikiraṇaṃ vā katvā nāmena pakkosati
accharakaṃ2 vā hanti,3 evaṃ nikkhante pi pārājikaṃ. mu-
khaṃ avivaritvāpi evaṃ kate chāto sappo sīsena karaṇḍapuṭaṃ
āhacca okāsaṃ katvā palāyati pārājikaṃ eva. sace pana
mukhe vivarite sayam eva sappo nikkhamitvā palāyati
bhaṇḍadeyyaṃ. athāpi mukhaṃ vivaritvā vā avivaritvā
vā kevalaṃ maṇḍūkamūsikasaddalājāvikiraṇam4 eva ca
karoti, na nāmaṃ gahetvā pakkhosati na accharaṃ5 vā hanti,6
sappo7 chātattā maṇḍūkādīni khādissāmīti nikkhamitvā
palāyati bhaṇḍadeyyaṃ8 eva. maccho kevalaṃ idha apa-
dagahaṇena9 āgato, yaṃ pan' ettha vattabbaṃ taṃ udakaṭṭhe
vuttam evā 'ti.
--apadakathā niṭṭhitā--.

     dinadesu10 ye avaharituṃ sakkā, te dassento manussā
pakkhajāto ti āha. devatā pana avaharituṃ na sakkā, pak
khājātā etesan ti pakkhajātā, te lomapakkhā cammapakkhā
aṭṭhipakkhā ti tividhā. tattha morakukkuṭādayo lomapakkhā,
vagguliādayo cammapakkhā, bhamarādayo aṭṭhipakkhā ti
veditabbā. te sabbe pi manussā ca pakkhajātā ca kevalaṃ
idha dipadagahaṇena11 āgatā. yam pan'12 ettha vattabbaṃ,
taṃ ākāsaṭṭhe ca pāṇe ca vuttanayam evā 'ti.
--dipadakathā niṭṭhitā--.

     catuppadesu pasukā ti pāliyaṃ āgatāvasesā sabbā catuppa-
dajātīti13 veditabbā. hatthiādāyo pākaṭā yeva. tattha
theyyacittena hatthiṃ āmasantassa dukkaṭaṃ, phandāpen-
tassa thullaccayaṃ. yo pana mahābalo balamadena taruṇaṃ
bhiṅkacchāpaṃ nābhimūle sīsena uddhāretvā14 gaṇhanto
cattāro pāde soṇḍañ ca bhūmito kesaggamattam pi moceti
pārājikaṃ. hatthī pana koci hatthisālāyaṃ bandhitvā
--------------------------------------------------------------------------
1 B2.Bp. add vā.
2 B2.Bp. -rikaṃ.
3 B2.Bp. paharati.
4 Bp. -saddaṃ lājā-.
5 B2.Bp. accharikaṃ.
6 B2.Bp. paharati.
7 B2. adds ca.
8 B2. -yyaṃ and omits eva
9 Bp. apadagga-.
10 B2.Bp. dvipadesu.
11 B2.Bp. dvipada-,sic passim; Bp. dvipadaggahaṇena.
12 Bp. panattha.
13 B2. -jāti.
14 Bp. uccāretvā.


[page 364]
364                Samantapāsādikā                [Bhvibh_I.2.
ṭhapito hoti, koci abaddho1 va tiṭṭhati, koci anto vatthumhi
tiṭṭhati, koci rājaṅgaṇe,2 tattha hatthisālāyaṃ gīvāya ban-
dhitvā ṭhapitassa gīvābandhanañ3 ca cattāro ca pādā ti pañ-
caṭhānāni honti. gīvāya ca ekasmiñ ca pāde ayasaṅkha-
likāya baddhassa4 chaṭhānāni, gīvāyañ5 ca dvīsu ca pādesu
baddhassa sattaṭhānāni, tesaṃ vasena phandāpanaṭṭhānā-
cāvanādīni6 veditabbāni. abaddhassa sakalā hatthisālā
ṭhānaṃ, tato atikkāmeti7 pārājikaṃ. anto vatthumhi ṭhitassa
sakalaṃ anto vatthum eva ṭhānaṃ, tassa vatthudvārātikka-
mane pārājikaṃ. rājaṅgaṇe ṭhitassa sakalanagaraṃ ṭhānaṃ,
tassa nagaradvārātikkamane pārājikaṃ. bahinagare ṭhitassa
ṭhitaṭṭhānam eva ṭhānam, tam haranto padavārena kāretabbo,
nipannassa ekam eva ṭhānaṃ, taṃ theyyacittena uṭṭhāpen-
tassa8 uṭṭhitamatte pārājikaṃ, asse pi ayam eva vinicchayo.
sace pana so catusu pādesu baddho9 hoti, aṭṭhaṭṭhānāni ve-
ditabbāni, esa nayo10 oṭṭhe pi. gaṇo11 pi koci gehe bandhitvā
ṭhapito hoti, koci abandho12 'va tiṭṭhati, koci pana vaje ban-
dhitvā ṭhapito hoti, koci abandho12 'va tiṭṭhati. tattha gehe
bandhitvā ṭhapitassa cattāro pādā bandhanañ cā 'ti pañca-
ṭhānāni, abaddhassa sakalaṃ gehaṃ, vaje pi baddhassa pañca-
ṭhānāni abaddhassa sakalo vajo, taṃ vajadvāraṃ atikkāmeti
pārājikaṃ. vajaṃ bhinditvā haranto khaṇḍadvāraṃ atikkā-
meti pārājikaṃ. dvāraṃ vā vivaritvā vajaṃ vā bhindi-
tvā bahi ṭhito nāmena pakkositvā nikkhāmeti pārājikaṃ.
sākhābhaṅgaṃ dassetvā pakkosantassāpi es' eva nayo.
dvāraṃ avivaritvā vajaṃ abhinditvā kevalaṃ13 sākhābhaṅgaṃ
cāletvā pakkosati, goṇo chātatāya vajaṃ laṅghetvā14 nikkha-
mati pārājikam eva. sace pana dvāre vivarite vaje vā bhinne
sayam eva nikkhamati, bhaṇḍadeyyaṃ, dvāraṃ vivaritvā
vā avivaritvā vā vajaṃ15 bhinditvā vā abhinditvā vā kevalaṃ
--------------------------------------------------------------------------
1 B2. abandho.
2 Bp. adds tiṭṭhati.
3 B2. gīvāya bandhanañ; Bp. gīvā bandhanañ.
4 B2. bandhassa, sic passim. 5 Bp. gīvāya.
6 B2.Bp. -vanāni.
7 B2.Bp. atikkamane.
8 B2. upaṭhapen-.
9 B2. bandho.
10 B2. es' eva nayo.
11 B2.Bp. goṇe.
12 Bp. abaddho.
13 B2.Bp. omit this.
14 B2. laṅghitvā.
15 B2.Bp. add pi.


[page 365]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           365
sākhābhaṅgaṃ cāleti na pakkosati, goṇo chātatāya padasā vā
laṅghetvā1 vā nikkhamati bhaṇḍadeyyam eva. eko majjhe
gāme bandho2 ṭhito, eko nipanno ṭhitagoṇassa pañcaṭhānāni
honti, nipannassa dve,3 tesaṃ vasena phandāpanaṭṭhānācā-
vanāni veditabbāni. so pana nipannam anuṭṭhapetvā tatth'
eva ghāteti bhaṇḍadeyyaṃ. suparikkhitte pana dvārayutta-
gāme4 ṭhitagoṇassa sakalagāmo ṭhānaṃ, aparikkhitte ṭhi-
tassa vā carantassa vā pādehi akkantaṭṭhānam eva ṭhānaṃ.
gadrabhapasukādīsu5 pi ayam eva vinicchayo ti.
--catuppadakathā niṭṭhitā--.

     bahuppadesu sace ekāya satapadiyā vatthuṃ6 pūrati, taṃ
padasā nentassa navanavuti thullaccayāni ekaṃ pārājikaṃ,
sesaṃ vuttanayam evā 'ti.
--bahuppadakathā niṭṭhitā--.

     ocaratīti ocarako tattha tattha anto anupavisatīti vuttaṃ
hoti. ocaritvā ti sallakkhetvā upadhāretvā ti attho. ācik-
khatīti parakulesu vā vihārādīsu vā duṭṭhapitaṃ asaṃvihi-
tārakkhaṃ bhaṇḍaṃ aññassa corakammaṃ kātuṃ paṭiba-
lassa āroceti. āpatti ubhinnaṃ pārājikassā 'ti avassaṃ hāriye
bhaṇḍe ocarakassa āṇattikkhaṇe, itarassa ṭhānācāvane ti
evaṃ āpatti ubhinnaṃ pārājikassa. yo pana puriso gehe n'
atthi bhaṇḍaṃ asukasmiṃ nāma padese ṭhapitaṃ asaṃvihi-
tārakkhaṃ dvāraṃ asaṃvutaṃ gatamatten' eva sakkā
hārituṃ7 n' atthi nāma koci purisakārūpajīvi.8 yo9 taṃ
gantvā hareyyā 'ti ādinā nayena pariyāya kathaṃ karoti,
tañ ca sutvā añño ahaṃ dāni harissāmīti gantvā harati, tassa
ṭhānācāvane pārājikaṃ itarassa pana anāpatti. pariyāyena
hi adinnādānato muccatīti.
--ocarakakathā niṭṭhitā--.

     oṇiṃ rakkhatīti oṇirakkho.10 yo parena attano vasanaṭ-
ṭhāne ābhataṃ bhaṇḍaṃ idaṃ tāva bhante muhuttaṃ
oloketha yāva11 ahaṃ idaṃ nāma kiccaṃ katvā āgacchāmīti
--------------------------------------------------------------------------
1 B2. laṇghitvā.
2 Bp. baddho.
3 B2.Bp. add ṭhānāni.
4 B2.Bp. -yutte gāme.
5 B2.Bp. -pasukāsu.
6 B2. vatthu pūreti; Bp. vatthu pūrati.
7 B2.Bp. harituṃ.
8 Bp. -rūpajivī.
9 B2. adds pi.
10 B2. oṇī-,sic passim.
11 B2.Bp. yavāhaṃ.
     II
6


[page 366]
366                Samantapāsādikā                    [Bhvibh_I.2.
vutte rakkhati tass' etaṃ adhivacanaṃ. ten' ev' āha oṇirak-
kho nāma āhaṭaṃ bhaṇḍaṃ gopento ti, tattha oṇirakkho
yebhuyyena bandhitvā laggetvā1 ṭhapitabhaṇḍaṃ amocetvā
'va heṭṭhā pasibbakaṃ vā puṭakaṃ vā chinditvā kiñcimat-
taṃ vā2 gahetvā sibbanādiṃ3 puna pākatikaṃ karoti, evaṃ
gaṇhissāmīti āmasanādīni karontassa anurūpā āpattiyo vedi-
tabbā ti.
--oṇirakkhakathā niṭṭhitā--.

     saṃvidhāya avahāro saṃvidāvahāro, aññamaññasañña-
tiyā4 katāvakāro ti vuttaṃ hoti. saṃvidahitvā ti ekacchan-
datāya ekajjhāsayatāya sammantayitvā5 ti attho. tatrā-
yaṃ vinicchayo, sambahulā6 bhikkhū asukaṃ nāma gehaṃ
gantvā chadanaṃ vā bhinditvā saddhiṃ vā chinditvā bhaṇ-
ḍaṃ harissāmīti7 saṃvidahitvā gacchanti, tesu eko bhaṇḍaṃ
avaharati, tass' uddhāre sabbesaṃ pārājikaṃ. Parivāre pi
c' etaṃ vuttaṃ:--
          caturo janā saṃvidhāya garubhaṇḍaṃ avaharuṃ,8
          tayo pārājikā vuttā9 eko10 na pārājiko,
          pañhā me sā kusalehi cintitā ti.*
     tassāyaṃ attho, cattāro janā ācariyantevāsikā chamā-
sikaṃ11 garubhaṇḍaṃ haritukāmā12 jātā. tattha ācariyo,
tvaṃ ekaṃ māsakaṃ hara tvāṃ ekaṃ tvaṃ ekaṃ ahaṃ tayo
harissāmīti āha. antevāsikesu pana paṭhamo tumhe bhante
tayo haratha tvaṃ ekaṃ hara tvaṃ ekaṃ ahaṃ ekaṃ harissā-
mīti āha. itare pi dve evam evaṃ13 āhaṃsu. tattha antevāsi-
kesu ekam ekassa eko14 māsako sāhatthiko hoti tena tesaṃ15
dukkaṭāpattiyo, pañca āṇattikā, tehi tiṇṇam pi pārājikaṃ.
ācariyassa pana tayo sāhatthikā tehi 'ssa thullaccayaṃ,
tayo āṇattikā tehi pi thullaccayam eva. imasmiṃ hi adinnā-
dānasikkhāpade sāhatthiyaṃ vā āṇattiyassa āṇattiyaṃ vā
--------------------------------------------------------------------------
1 B2. lañjitvā; Bp. lañjetvā.
2 B2.Bp. omit vā.
3 B2. pasibbanādiṃ.
4 B2. -maññassapaññatiyā.
5 B2. samantayitvā.
6 B2. -hūlā.
7 Bp. harissāmā 'ti
8 Bp. avāharuṃ.
9 B2. omits vuttā.
10 B2.Bp. add 'va after eko.
11 B2.Bp. -māsakaṃ.
12 B2.Bp. āharitu-.
13 B2.Bp. eva.
14 B2.Bp. ekeko.
15 B2.Bp. nesaṃ.                         * Vin v, 217.


[page 367]
Bhvibh_I.2.]               Suttavibhaṅga-vaṇṇanā           367
sāhatthiyassa aṅgaṃ na hoti, sāhatthiyam pana sāhatthiyen'
eva kāretabbaṃ āṇattiyaṃ āṇattiyen' eva. tena vuttaṃ:
caturo janā saṃvidhāya --pe-- pañhā me sā kusalehi cintitā
'ti. api ca saṃvidāvahāre asammohatthaṃ ekaṃ1 bhaṇḍaṃ
ekaṭṭhānaṃ, ekaṃ1 bhaṇḍaṃ nānāṭṭhānaṃ,2 nānābhaṇḍaṃ
ekaṃ1 ṭhanaṃ, nānābhaṇḍaṃ nānāṭhānan ti idam pi catuk-
kaṃ atthato sallakkhetabbaṃ. tattha ekaṃ1 bhaṇḍaṃ
ekaṭṭhānan ti ekakulassa āpaṇaphalake pañcamāsakaṃ
bhaṇḍaṃ duṭṭhapitaṃ disvā sambahulā bhikkhū ekaṃ
āṇāpenti gacche taṃ āharā 'ti, tass' uddhāre sabbesaṃ pārā-
jikaṃ. ekaṃ1 bhaṇḍaṃ nānāṭhānan ti ekakulassa pañcasu
āpaṇaphalakesu ekekamāsakāṃ duṭṭhapitaṃ disvā samba-
hulā ekaṃ aṇāpenti3 gacch' ete4 āharā 'ti, pañcamassa māsa-
kassa uddhāre sabbesaṃ pārājikaṃ. nānābhaṇḍaṃ ekaṭ-
ṭhān ti bahunnaṃ5 santakaṃ pañcamāsakaṃ vā atireka-
pañcamāsakaṃ vā agghaṇakaṃ bhaṇḍaṃ ekasmiṃ ṭhāne
duṭṭhapitaṃ disvā sambahulā ekaṃ aṇāpenti3 gacch' ete
āharā 'ti, tass' uddhāre sabbesaṃ pārājikaṃ. nānābhaṇḍaṃ
nānāṭhānan ti pañcannaṃ kulānaṃ pañcasu āpaṇaphala-
kesu ekekamāsakaṃ duṭṭhapitaṃ6 disvā sambahulā ekaṃ
āṇāpenti gacch' ete āharā 'ti pañcamassa māsakassa uddhāre
sabbesaṃ pārājikan ti.
--saṃvidhāvahārakathā7 niṭṭhitā--.

     saṅketakamman ti sañjānanakammaṃ, kālapariccheda-
vasena saññāṇakaraṇan ti attho. ettha ca purebhattaṃ
avaharā 'ti vutte ajja vā purebhattaṃ avaharatu sve vā
anāgate vā8 saṃvacchare, n' atthi visaṅketo. ubhinnam pi
ocarake vuttanayen' eva pārājikaṃ. sace pana ajja pure-
bhattaṃ āharā9 'ti vutte sve10 harati, ajjā 'ti niyamitaṃ11
taṃ saṅketaṃ atikkamma pacchā pacchā avahaṭaṃ hoti.
sace sve purebhattaṃ avaharā 'ti vutte ajja purebhattaṃ
--------------------------------------------------------------------------
1 B2.Bp. eka-.
2 Bp. nānāṭhānaṃ.
3 B2.Bp. āṇā-.
4 B2. gaccha te.
5 B2.Bp. bahūnaṃ.
6 B2. -pita.
7 Bp. saṃvidā- by mistake.
8 B2. this comes after saṃvacchare.
9 B2.Bp. harā 'ti.
10 B2. sve 'va avaharati; Bp.sve avaharati.
11 B2.Bp. niyāmitaṃ.


[page 368]
368                Samantapāsādikā                    [Bhvibh_I.2.
avaharati, sve ti niyāmitaṃ taṃ saṅketaṃ appatvā pure
avahaṭaṃ hoti. evaṃ avaharantassa avahārakass' eva
pārājikam, mūlaṭṭhassa anāpatti. sve purebhattan ti vutte
tadahe 'va vā sve pacchā bhattaṃ vā haranto pi taṃ saṅke-
taṃ pure vā1 pacchā vā1 hara veditabbo. esa nayo2
pacchābhattarattindivesu3 pi purimayāmamajjhimayāma-
pacchimayāma-kālajūṇhamāsa4-utusaṃvaccharādivasenāpi5 c'
ettha saṅketavisaṅketatā veditabbā. purebhattaṃ harā 'ti
vutte purebhattam eva harissāmīti vāyamantassa pacchā-
bhattaṃ hoti, ettha kathan ti. Mahāsummatthero tāva āha,
purebhattappayogo 'va eso tasmā mūlaṭṭho na muccatīti.
Mahāpadumatthero panāha, kālaparicchedaṃ atikkantattā
visaṅketaṃ tasmā mūlaṭṭho muccatīti.
--saṅketakammakathā niṭṭhitā--.

     nimittakamman ti saññuppādanatthaṃ kassaci nimittassa
karaṇaṃ, taṃ akkhi6 vā nikhaṇissāmīti ādinā nayena tidhā
vuttaṃ. aññam pi pan' ettha hatthaḷaṅghaṇapāṇippahārāṅ-
gulipoṭhana7 -gīvunnāmanaukkāsanādiṃanekappakāraṃ8 saṅ-
gahetabbaṃ, sesam ettha saṅketakamme vuttanayam eva
'ti.
--nimittakammakathā niṭṭhitā--.

     idāni etesv eva saṅketakammanimittakammesu asammo-
hatthaṃ bhikkhu bhikkhuṃ āṇāpetīti ādim āha. tattha so
taṃ maññamāno tan ti so avahārako yaṃ āṇāpakena nimitta-
saññaṃ katvā vuttaṃ tam etan ti maññamāno tam eva ava-
harati, ubhinnaṃ pārājikaṃ. so taṃ maññamāno aññan ti
yaṃ avaharā 'ti vuttaṃ taṃ etan ti maññamāno aññaṃ tasmiṃ
yeva ṭhāne ṭhapitaṃ avaharati, mūlaṭṭhassa anāpatti. aññaṃ
maññamāno tan ti āṇāpakena nimittasaññaṃ katvā vutta-
bhaṇḍaṃ appagghaṃ, idaṃ aññaṃ tass' eva saṃīpe ṭhapitaṃ
sārabhaṇḍan ti evaṃ aññaṃ maññamāno tam eva avaharati,
ubhinnaṃ pārājikaṃ. aññaṃ maññamāno aññan ti purima-
nayen' eva idaṃ aññaṃ tass' eva samīpe ṭhapitaṃ sārabhaṇḍan
--------------------------------------------------------------------------
1 B2.Bp. ca for vā.
2 B2. es' eva nayo.
3 B2.Bp. -rattidivesu pi.
4 B2.Bp. -juṇha-.
5 Bp. -sena pi-.
6 Bp. akkhiṃ.
7 Bp. -aṅguliphoṭana-.
8 B2.Bp. -nādi aneka-.


[page 369]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           369
ti maññati tañ ce aññam eva hoti, tass' eva pārājikaṃ.
itthannāmassa pāvadā 'ti ādisu eko ācariyo tayo buddharak-
khitadhammarakkhitasaṅgharakkhitanāmakā antevāsikā daṭ-
ṭhabbā. tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kiñci
bhaṇḍaṃ katthaci sallakkhetvā tassa haraṇatthāya buddha-
rakkhitaṃ āṇāpeti. itthannāmassa pāvadā 'ti gaccha tvaṃ
buddharakkhita etam atthaṃ dhammarakkhitassa pāvada.
itthannāmo itthannāmassa pāvadatū 'ti dhammarakkhito pi
saṅgharakhitassa pāvadatu. itthannāmo itthannāmaṃ bhan-
ḍaṃ avaharatū 'ti evaṃ tayā āṇattena dhammarakkhitena
āṇatto saṅgharakkhito itthannāmaṃ bhaṇḍaṃ avaharatu, so
hi amhesu vīrajātiko paṭibalo imasmiṃ kamme ti, āpatti
dukkaṭassā 'ti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ,
sace pana sā āṇatti yathādippāyaṃ gacchati, yaṃ parato
thullaccayaṃ vuttaṃ, āṇattikkhaṇe tad eva hoti. atha taṃ
bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato sabbesaṃ āpatti
pārājikassā 'ti vuttaṃ, tato imassa taṃkhaṇe yeva pārājikaṃ
hotīti, ayaṃ yutti sabbattha veditabbā. so itarassa ārocetīti
buddharakkhito dhammarakkhitassa dhammarakkhito saṅgha-
rakkhitassa amhākaṃ ācariyo evaṃ vadati: itthannāmaṃ kira
bhaṇḍaṃ avahara tvaṃ kira amhesu vīrapuriso ti' āroceti,
evaṃ tesam pi dukkaṭaṃ. avahārako patigaṇhātīti1 sādhu
harissāmīti saṅgharakkhito sampaṭicchati. mūlaṭṭhassa āpatti
thullaccayassā 'ti saṅgharakkhitena paṭiggahitamatte ācari-
yassa thullaccayaṃ. mahājano hi tena pāpe niyojito ti.
so taṃ bhaṇḍan ti so ce saṅgharakkhito taṃ bhaṇḍaṃ ava-
harati, sabbesaṃ catunnam pi janānaṃ pārājikaṃ. na keva-
lañ ca catunnaṃ, etena upāyena visaṅketaṃ akatvā param-
parāya ānāpentaṃ samaṇasataṃ samaṇasahassaṃ vā hotu,
sabbesaṃ pārājikam eva. dutiyavāre so aññaṃ āṇāpetīti so
ācariyena āṇatto buddharakkhito dhammarakkhitaṃ adisvā
vā avattukāmo vā hutvā saṇgharakkhitam eva upasaṅka-
mitvā amhākaṃ ācariyo evam āha:itthannāmaṃ kira bhaṇ-
ḍaṃ avaharā 'ti āṇāpeti. āpatti dukkaṭassā 'ti āṇattiyā
tāva buddharakkhitassa dukkaṭaṃ. patiganhā2 'ti āpatti
dukkaṭassā 'ti saṅgharakkhitena sampaṭicchite mūlaṭṭhass'
--------------------------------------------------------------------------
1 Bp. paṭiggaṇhātīti.
2 Bp. paṭiggaṇhā 'ti.


[page 370]
370                Samantapāsādikā                    [Bhvibh_I.2.
eva dukkaṭaṃ1 veditabbaṃ. sace pana so taṃ bhaṇḍaṃ
avaharati, āṇāpakassa ca buddharakkhitassa avahārakassa
ca saṅgharakkhitassā 'ti ubhinnam pi pārājikaṃ. mūlaṭṭhassa
pana ācariyassa visaṅketattā pārājikena anāpatti. dham-
marakkhitassa ajānanatāya sabbena sabbaṃ anāpatti.
buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā
naṭṭho. ito paresu catusu āṇattivāresu paṭhame tāva so
gantvā puna paccā gacchatīti bhaṇḍaṭṭhānaṃ gantvā anto ca
bahi ca ārakkhaṃ disvā avaharituṃ asakkonto āgacchati.
yadā sakkosi tadā ti kiṃ ajjeva haṭaṃ hoti, gaccha yadā sak-
kosi tadā naṃ avaharā 'ti. āpatti dukkaṭassā 'ti evaṃ puna
āṇattiyāpi dukkaṭam eva hoti. sace pana taṃ bhaṇḍaṃ
avassahāriyaṃ2 hoti, atthasādhakacetanā nāma maggānan-
taraphalasadisā, tasmā ayaṃ āṇattikkhaṇe yeva pārājiko.
sace pi avahārako saṭṭhivassātikkamena taṃ bhaṇḍaṃ ava-
harati, aṇāpako3 ca4 pana5 antarā yeva kālaṃ6 karoti, hīnāya
vā āvattati, assamaṇo 'va hutvā kālaṃ vā karissati hīnāya vā
āvattissa ti, avahārakassa pana avahārakkhaṇe yeva pārā-
jikaṃ. dutiyavāre yasmā taṃ sanikaṃ7 vā bhaṇanto tassa vā
badhiratāya mā avaharā8 'ti etaṃ vacanaṃ na sāvesi,9 tasmā
mūlaṭṭho na mutto, tatiyavāre pana sāvitattā mutto, catuttha-
vāre10 tena ca sāvitattā itarena11 sādhū 'ti sampaṭicchitvā
oratattā12 ubho pi mutto 'ti.
--āṇattikathā niṭṭhitā--.

     idāni tattha tattha ṭhānācāvanavasena vuttassa adinnā-
dānassa aṅgavatthubhedena ca āpattibhedaṃ dassento pañcah'
ākārehīti13 ādim āha. tattha pañcahi ākārehīti pañcahi kāra-
ṇehi pañcahi aṅgehīti vuttaṃ hoti, tatrāyaṃ saṅkhepattho.
adinnaṃ ādiyantassa parapariggahītañ ca hotīti ādinā na-
yena vuttehi pañcah' ākārehi pārājikaṃ hoti, na tato ūṇe-
hīti. tatr'ime pañcāakārā parapariggahītaṃ, parapariggahita-
--------------------------------------------------------------------------
1 B2.Bp. -ṭan ti.
2 B2.Bp. avassaṃ hāriyaṃ.
3 B2.Bp. āṇā-.
4 B2. omits ca.
5 Bp. omits pana.
6 B2.Bp. add vā.
7 Bp. saṇikaṃ.
8 B2.Bp. avaharīti.
9 Bp. sāveti.
10 B2. adds pana.
11 B2.Bp. add ca.
12 B2. orakattā.
13 B2.Bp. pañcahi.


[page 371]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           371
saññī,1 parikkhārassa garukabhāvo2 theyyacittaṃ ṭhānācā-
vanan ti. ito parehi pana dvīhi vārehi lahuke parikkhāre
vatthubhedena thullaccayañ ca dukkaṭañ ca dassitaṃ.
chāakārehīti3 ādinā nayena vuttavārattaye pi4 na sakasaññitā,
na vissāsagāhitā, na tāvakālikatā parikkhārassa garukabhāvo
theyyacittaṃ ṭhānācāvanan ti evaṃ chāakārā veditabbā.
vatthubhedena pan' etthāpi paṭhamavāre pārājikaṃ, duti-
yatatiyavāresu5 thullaccayadukkaṭāni vuttāni. tato paresu
pana tīsu vāresu vijjamāne pi vatthubhede vatthussa parehi
apariggahitattā6 dukkaṭam eva vuttaṃ. tatra yad etaṃ
na ca parapariggahītan ti vuttaṃ, taṃ anajjhāvutthakaṃ vā
hotu chaḍḍitachinnamūlakaṃ7 assāmikavatthuṃ8 attano san-
takaṃ vā ubhayam pi na ca parapariggahītan9 tv eva ca10
saṅkhyaṃ11 gacchati. yasmā pan' ettha parapariggahītasaññā
ca atthi, theyyacittena ca gahitaṃ, tasmā anāpatti na vuttā
ti. evaṃ vatthuvasena ca cittavasena ca āpattibhedaṃ
dassetvā idāni anāpattiṃ dassento anāpatti sasaññissā 'ti
ādim āha. tattha sasaññissā 'ti sakasaññissa, mayhaṃ
santakaṃ idaṃ bhaṇḍan ti evaṃ sasaññissa parabhaṇḍam12
pi gaṇhato gahaṇe anāpatti, gahitaṃ pana13 dātabbaṃ, sace
sāmikehi dehīti vutte14 na deti, tesaṃ dhuranikkhepe pārā-
jikaṃ. vissāsagāhe15 ti vissāsagahaṇe16 pi anāpatti, vissā-
sagāhalakkhaṇaṃ17 pana iminā suttena jānitabbaṃ. anu-
jānāmi bhikkhave pañcah' aṇgehi samannāgatassa vissāsaṃ
gahetuṃ sandiṭṭho ca hoti, sambhatto ca ālapito ca jīvati ca
gahite ca attamano hotīti. tattha sandiṭṭho ti diṭṭhamatta-
kamitto. sambhatto ti daḷhamitto. ālapito ti mama santa-
kaṃ yaṃ icchasi taṃ18 gaṇheyyāsi āpucchitvā gahaṇe kāra-
ṇaṃ n' atthīti vutto. jīvatīti anuṭṭhānaseyyāya sayito pi
--------------------------------------------------------------------------
1 B2.Bp. -saññitā.
2 B2. garubhāvo.
3 B2.Bp. chah' ākā-.
4 Bp. pana for pi.
5 B2.Bp. -tatiyesu.
6 Bp. appari-.
7 B2.Bp. -taṃ chi-.
8 B2.Bp. -vatthu.
9 B2.Bp. -hitaṃ.
10 Bp. omits ca.
11 B2. saṅkham.
12 Bp. -bhaṇḍakam.
13 Bp. puna.
14 B2.Bp. vutto.
15 Bp. -saggāhe.
16 Bp. -saggahaṇe.
17 Bp. -saggāha-.
18 B2. ta for taṃ.


[page 372]
372                Samantapāsādikā                    [Bhvibh_I.2.
yāva jīvitindriyupacchedaṃ na pāpuṇāti. gahite attamano
hotīti1 gahite tuṭṭhacitto hoti. evarūpassa santakaṃ gahi-
tam2 eva attamano bhavissatīti jānantena gahetuṃ vaṭṭati.
asesapariyādānavasena3 cetāni pañcaṅgāni4 vuttāni, vissā-
sagāho5 pana tīhi6 aṅgehi rūhati sandiṭṭho jīvati gahite atta-
mano sambhatto jīvati gahite attamano ālapito jīvati gahite
attamano ti. yo pana jīvati na ca gahite attamano hoti,
tassa santakaṃ vissāsagāhena7 gahitam pi puna dātabbaṃ,
dadamānena ca matakadhanaṃ8 tāva ye tassa dhane issarā
gahaṭṭhā vā pabbajitā vā tesaṃ dātabbaṃ, anattamanassa
santakaṃ tass' eva dātabbaṃ. yo pana paṭhamaṃ yeva
suṭṭhukataṃ tayā mama santakaṃ gaṇhantenā 'ti vacībhe-
dena vā cittuppādamattena vā anumoditvā pacchā kenaci
kāraṇena kupito paccā harāpetuṃ na labhati. yo pi adātu-
kāmo cittena pana adhivāseti na kiñci vadati, so pi puna
paccāharāpetuṃ na labhati. yo pana mayā tumhākaṃ san-
takaṃ gahitaṃ vā paribhuttaṃ vā ti vutte gahitaṃ vā hotu
paribhuttaṃ vā, mayā puna9 taṃ kenaci devakaraṇīyena
ṭhapitaṃ taṃ pākatikaṃ kātuṃ vaṭṭatīti vadati, ayaṃ paccā
harāpetuṃ labhati. tāvakālike ti paṭidassāmi paṭikarissā-
mīti evaṃ gaṇhantassa tāvakālike pi gahaṇe anāpatti. gahi-
tam pana sace bhaṇḍasāmiko puggalo vā gaṇo vā tuyh' ev'
etaṃ hotū 'ti anujānāti, icc etaṃ kusalaṃ. no ce anujānāti
āharāpente dātabbaṃ, saṅghasantakaṃ pana paṭidātum eva
vaṭṭati. petapariggahe ti ettha pana pittivisaye10 upapannāpi
kālaṃ katvā tasmiñ ñeva11 attabhāve nibbattāpi12 cātumma-
hārājikādayo13 devāpi sabbe pi14 petā tv eva saṅkhyaṃ gatā,
tesaṃ pariggahe anāpatti. sace pi hi sakko devarājā āpaṇaṃ
pasāretvā nisinno hoti, dibbacakkhuko ca bhikkhu taṃ
ñātvā attano cīvaratthāya sataṃ15 sahassagghanikam pi sāṭa-
--------------------------------------------------------------------------
1 B2.Bp. ti for hotīti.
2 B2.Bp. gahite me for gahitam eva.
3 Bp. anavasesapari-.
4 B2. pañcāṅgāni.
5 Bp. -saggāho.
6 B2.Bp. tīh'.
7 Bp. -saggāhena.
8 B2.Bp. matadhanaṃ.
9 B2.Bp. pana.
10 Bp. pettivisaye.
11 B2.Bp. tasmiṃ yeva.
12 B2. nippattāpi.
13 B2.Bp. cātumahā-.
14 B2.Bp. omit pi.
15 B2.Bp. satasahassagghanakaṃ.


[page 373]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           373
kaṃ tassa mā gaṇha mā gaṇhā 'ti viravantassāpi1 gahetvā
gacchati vaṭṭati. devatāya2 pana uddissa balikammaṃ ka-
rontehi rukkhādisu laggitasāṭake vattabbam eva n' atthi.
tiracchānagatapariggahe ti tiracchānagatānam pi3 pariggahe
anāpatti. sace pi hi nāgarājā vā supaṇṇamāṇavako4 vā ma-
nussarūpena āpaṇaṃ pasāreti. tato c' assa santakaṃ koci
bhikkhu purimanayen' eva gahetvā gacchati vaṭṭati. sīho
vā byaggho vā migamahisādayo5 vadhitvā khādanto pi6
jighacchāpīḷito ādito 'va na vāretabbo, anattham pi hi kareyya.
yadi pana thoke khādite7 vāretuṃ sakkoti, vāretvā gahetuṃ
vaṭṭati. soṇādayo8 pi āmisaṃ gahetvā gacchante pātāpetvā
gaṇhituṃ vaṭṭati. paṃsukūlasaññissā 'ti assāmikaṃ idaṃ
paṃsukūlan ti evaṃ saññissāpi gahaṇe anāpatti. sace pana
taṃ sassāmikaṃ hoti āharāpente dātabbaṃ. ummattakassā
'ti pubbe vuttappakārassa ummattakassāpi anāpatti. ādi-
kammikassā 'ti idha Dhaniyo ādikammiko tassa anāpatti.
avasesānaṃ pana rajakabhaṇḍikādi corānaṃ chabbaggikā-
dīnaṃ9 āpatti yevā 'ti.
--padabhājaniyavaṇṇanā niṭṭhitā--.

          samuṭṭhānañ ca kiriyā10 atho saññā sacittakaṃ,
          lokavajjañ ca kammañ ca kusalaṃ vedanāya cā 'ti.
     imasmim pana pakiṇṇake idaṃ sikkhāpadaṃ tisamuṭṭhā-
naṃ, sāhatthikaṃ kāyato ca cittato ca samuṭṭhāti. āṇatti-
kaṃ vācato ca cittato ca samuṭṭhāti, sāhatthikāṇattikaṃ
kāyato ca vācato ca cittato ca samuṭṭhāti. kiriyāsamuṭṭhā-
nañ11 ca karonto yeva hi etaṃ āpajjati, na akaronto.
adinnaṃ ādiyāmīti12 saññāya13 abhāvena muccanato saññā-
vimokkhaṃ, sacittakaṃ lokavajjaṃ kāyakammaṃ vacī-
kammaṃ akusalacittaṃ. tuṭṭho vā bhīto vā majjhatto vā
taṃ āpajjatīti tivedanan14 ti sabbaṃ paṭhamasikkhāpade
vuttanayen' eva veditabbaṃ.
--------------------------------------------------------------------------
1 B2.Bp. vadantassāpi.
2 B2.Bp. devatā.
3 B2. omits pi.
4 B2. subaṇṇa-.
5 B2.Bp. -mahiṃsādayo.
6 B2.Bp. omit pi.
7 Bp. khāyite.
8 B2.Bp. seṇādayo.
9 Bp. -ggiyādīnaṃ.
10 Bp. kriyā.
11 Bp. kriyā-.
12 B2. ādiyissāmīti.
13 B2. aññāyābhāvena.
14 B2. tivedanikkan ti.


[page 374]
374                Samantapāsādikā                    [Bhvibh_I.2.
     vinītavatthukathāsu chabbaggiyavatthuṃ1 anuppaññat-
tiyaṃ vuttam eva. dutiyavatthumhi cittaṃ nāma puthuj-
janānaṃ rāgādivasena pakatiṃ jahitvā2 dhāvati sandhāvati
vidhāvati. sace bhagavā kāyavacīdvārabhedaṃ vināpi cit-
tuppādamattena āpatti3 paññāpeyya,4 ko sakkuṇeyya anāpat-
tikaṃ attānaṃ kātum, tenāha anāpatti bhikkhu cittuppādeti,
cittavasikena pana na bhavitabbaṃ, paṭisaṅkhānabalena
cittaṃ nivāretabbam evā ti. āmasanaphandāpanaṭhānā-
cāvanavatthūni uttānatthān' eva. tato parāni ca theyya-
citto bhūmito aggahesīti vatthupariyosānāni ca.5 nirutti-
pathavatthusmiṃ ādiyīti gaṇhi, coro 'si tvan ti parāmasi,
itaro pana kena avahaṭan ti vutte mayā avahaṭan ti pucchā-
sabhāgena paṭiññaṃ adāsi. yadi hi itarena kena gahitaṃ
kena apanītaṃ kena ṭhapitan ti vuttaṃ abhavissa,6 addhā7
ayam pi mayā gahitaṃ apanītaṃ ṭhapitan ti vā vadeyya.
mukhaṃ nāma bhuñjanatthāya ca kathanatthāya ca kataṃ,
theyyacittaṃ pana vinā avahāro n' atthi. tenāha bhagavā
anāpatti bhikkhu nirutti patheti. vohāravacanamatte anā-
pattīti attho. tato paraṃ veṭhanavatthu pariyosānaṃ sabbaṃ
uttānattham evā8 'ti. abhinnasarīravatthusamiṃ adhivatto ti
sāṭakataṇhāya tasmiṃ yeva sarīre nibbatto. anādiyanno9
ti tassā vacanaṃ agaṇhanto ādaraṃ vā akaronto. taṃ sarīraṃ
uṭṭhahitvā ti peto attano ānubhāvena taṃ sarīraṃ uṭṭhāpesi.
tena vuttaṃ, taṃ sarīraṃ uṭṭhahitvā ti. dvāraṃ thakesīti
bhikkhussa susānasamīpe yeva vihāro, tasmā10 abhīrukajātiko
bhikkhu khippam eva tattha pavisitvā dvāraṃ thakesi.
tatth' eva paripaṭīti11 dvāre thakite peto sāṭake nirālayo hutvā
taṃ sarīraṃ pahāya yathākammaṃ gato, tasmā taṃ sarīraṃ
tatth' eva paripaṭi,12 patitan ti vuttaṃ hoti. abhinne sarīre
ti abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ. gaṇhan-
tassa evarūpā upaddavā honti dukkaṭañ ca āpajjati, bhinne
--------------------------------------------------------------------------
1 B2.Bp. -vatthu.
2 B2.Bp. vijahitvā.
3 B2.Bp. āpattiṃ.
4 Bp. paññapeyya.
5 B2.Bp. omit ca.
6 B2. avibhavissa.
7 B2.Bp. atha for addhā.
8 B2.Bp. eva for evā 'ti.
9 B2.Bp. -yanto.
10 B2.Bp. tasmābhi-.
11 B2.Bp. paripatīti.
12 B2. paripatīti; Bp. paripatitan ti vuttaṃ hoti.


[page 375]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           375
pana1 gahetuṃ vaṭṭati. kittāvatā pana bhinnam hoti. kāka-
kulalasoṇasigālādīhi2 mukhatuṇḍakena vā dāṭhāya vā īsakaṃ
phālitamattenāpi, yassa pana patato3 ghaṃsanena chavimat-
taṃ chinnaṃ hoti, cammaṃ acchinnaṃ etaṃ abhiṇṇam4
eva, camme pana chinne bhinnaṃ. yassāpi sajīvakāle yeva
pabhinnagaṇḍakuṭṭhapīlakā5 vā vaṇo vā hoti idam pi bhinnaṃ.
tatiyadivasato ppaphūti6 uddhumātakādibhāvena kuṇapa-
bhāvaṃ upagatam pi bhinnam eva. sabbena sabbaṃ pana
abhinne pi susānagopakehi vā aññehi vā manussehi gāhā-
petuṃ vaṭṭati, no ce aññaṃ labhati, satthakena vā kenaci vā
vaṇaṃ katvā gahetabbaṃ. visabhāge7 sarīre pana satiṃ
upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapāda-
piṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati. tad antara-
vatthusmiṃ8 kusaṃ saṅkāmetvā cīvaraṃ aggahesīti pubbe
ādiyeyyā 'ti imassa padassa atthavaṇṇanāyaṃ nāmamat-
tena dassitesu theyyāvahāra-pasayhāvahāra-parikappāvakāra-
paṭicchannāvahāra9 -kusāvahāresu kusāvahārena avaharīti
attho. imesaṃ pana avahārānaṃ evaṃ nānattaṃ veditab-
baṃ. yo hi koci sassāmikaṃ bhaṇḍaṃ rattibhāge vā diva-
sabhāge vā sandhicchedādīni katvā adissamāno avaharati,
kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tass' evaṃ
gaṇhato avahāro theyyāvahāro ti veditabbo. yo pana pare
pasayha balasā abhibhuyya, atha vā pana saṃtajjetvā bha-
yaṃ dassetvā tesaṃ santakaṃ gaṇhati panthaghātagāmaghā-
tādīni karonto dāmarikacorā viya kodhavasena paragharaṃ10
vilopaṃ karonto attano pattabalito vā11 adhikaṃ balakkārena
gaṇhantā rājārājamahāmattādayo1ya, tass' evaṃ gaṇhato
avahāro pasayhāvahāro ti veditabbo.
     parikappetvā gaṇhato pana13 avahāro parikappāvahāro
ti vuccati. so bhaṇḍaparikappaokāsaparikappavasena du-
--------------------------------------------------------------------------
1 B2. adds sarīre.
2 B2.Bp. -siṅgālādīhi.
3 B2. pakato.
4 Bp. abhinnam.
5 B2.Bp. pabhinnāga-; Bp. -pīḷakā.
6 B2. pabhūti; Bp. pabhuti.
7 Bp. visabhāga.
8 Bp. antare va-.
9 B2.Bp. paṭicchinnā-.
10 B2.Bp. -ra.
11 B2.Bp. ca for vā.
12 B2. -rājamattādayo.
13 B2. panāvahāro.


[page 376]
376                Samantapāsādikā                    [Bhvibh_I.2.
vidho, tatrāyaṃ bhaṇḍaparikappo. idh' ekacco sāṭakat-
thiko antogabbhaṃ pavisitvā sace sāṭako bhavissati gaṇhis-
sāmi, sace suttaṃ na gaṇhissāmīti parikappetvā andhakāre
pasibbakaṃ gaṇhāti,1 sāṭako ce tatra hoti uddhāre yeva pārā-
jikaṃ. suttaṃ ce hoti rakkhati, bahi nīharitvā muñcitvā
suttan ti ñatvā puna2 āharitvā yathaṭhāne3 ṭhapeti rakkhati
yeva. suttan ti ñatvā pi yaṃ laddhaṃ taṃ gahetabban ti
gacchati, padavārena kāretabbo, bhūmiyaṃ ṭhapetvā gaṇhāti
uddhāre pārājikaṃ. coro coro ti sāmikehi pariyuṭṭhito chad-
detvā palāyati rakkhati. sāmikā4 disvā gaṇhanti, icc etaṃ
kusalaṃ. añño ce koci gaṇhati bhaṇḍadeyyaṃ. atha nivat-
tesu sāmikesu sayam eva taṃ disvā pagev' etaṃ mayā nī-
haṭam, mama dāni santakan ti gaṇhati rakkhati bhaṇḍa-
deyyaṃ pana hoti. sace pana5 suttaṃ bhavissati gaṇhissāmi,
sace sāṭako na gaṇhissāmi, sace sappi bhavissati6 gaṇhis-
sāmi, sace telaṃ na gaṇhissāmīti ādinā nayena parikappetvā
gaṇhantassāpi es' eva nayo. Mahāpaccariādīsu pana sāṭa-
katthiko pi sāṭakapasibbakam eva gahetvā nikkhanto bahi
ṭhatvā muñcitvā sāṭako ayan ti disvā gacchanto pāduddhāren'
eva kāretabbo ti vuttaṃ. ettha pana sace sāṭako bhavissati
gaṇhissāmīti parikappitattā parikappo dissati, disvā haṭattā
parikappāvahāro na dissati. Mahā-aṭṭhakathāyam pana
yaṃ7 parikappitaṃ, taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃ
yeva uddharantassa avahāro vutto, tasmā tattha parikappā-
vahāro dissati. taṃ maññamāno taṃ avaharīti pāḷiyā ca
sametīti. tattha yvāyaṃ sace sāṭako bhavissati gaṇhissāmīti
ādinā nayena pavatto parikappo, ayaṃ bhaṇḍaparikappo
nāma, okāsaparikappo pana evaṃ veditabbo. idh' ekacco
lolabhikkhu parapariveṇaṃ vā kulagharaṃ vā araññe kaṃ
mantasālaṃ vā pavisitvā tattha kathāsallāpena nisinno 'va8
kiñci lobhaṇeyyaṃ parikkhāraṃ oloketi, olokento ca pana
disvā dvārapamukha heṭṭhāpāsāda pariveṇa dvārakoṭṭha-
karukkhamūlādivasena paricchedaṃ katvā sace maṃ etthan-
--------------------------------------------------------------------------
1 B2.Bp. gaṇhati, sic passim.
2 B2. punāharitvā; Bp. puna haritvā.
3 B2. adds 'va.
4 B2.Bp. add taṃ.
5 B2.Bp. omit pana
6 Bp. vibhassati by mistake.
7 B2. omits yaṃ.
8 Bp. vā for 'va.


[page 377]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           377
tare passissanti duṭṭhukāmatāya gahetvā vicaranto viya
tesaṃ1 yeva dassāmi, no ce passissanti harissāmīti parikap-
peti, tassa taṃ ādāya parikappitaparicchedaṃ atikkanta-
matte pārājikaṃ. sace upacārasīmaṃ parikappeti, tad
abhimukho2 gacchanto kammaṭṭhānādīni manasikaronto vā
aññavihito3 vā asatiyā upacārasīmaṃ atikkamati bhaṇḍa-
deyyaṃ. athāpi 'ssa taṃ ṭhānaṃ pattassa coro vā hatthī vā
vāḷamigo vā mahāmegho vā vuṭṭhahati,4 so ca tamhā upad-
davā muñcitukamyatāya5 sahasā6 taṃ ṭhānaṃ atikkamati
bhaṇḍadeyyam eva. keci pan' ettha yasmā mūle theyyacit-
tena gahitaṃ, tasmā na rakkhati avahāro yevā 'ti vadanti,
ayaṃ tāva Mahā-aṭṭhakathānayo. Mahāpaccariyam pana
sace pi yo7 antoparicchede hatthiṃ vā assaṃ vā abhirūhitvā
naṃ8 n' eva pājeti, na pājāpeti, paricchede atikkante pi
pārājikaṃ n' atthi, bhaṇḍadeyyam evā 'ti vuttaṃ. tatra
yvāyaṃ sace maṃ etthantare passissanti duṭṭhukāmatāya
gahetvā vicaranto viya etesaṃ yeva dassāmīti pavatto pari-
kappo, ayaṃ okāsaparikappo nāma. evam imesaṃ dvinnam
pi parikappānaṃ vasena parikappetvā gaṇhato avahāro
parikappāvahāro ti veditabbo.
     paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro. so
evaṃ veditabbo; yo bhikkhu manussānaṃ uyyānādīsu kīḷan-
tānaṃ vā parivisantānaṃ9 vā omuñcitvā ṭhapitaṃ alaṅkāra-
bhaṇḍakāṃ10 disvā sace onamitā11 gaṇhissāmi,12 kiṃ samaṇo
gaṇhatīti maṃ jānitvā viheṭheyyun ti paṃsunā vā paṇṇena
vā paṭicchādeti pacchā gaṇhissāmīti, tassa ettāvatā uddhāro
n' atthīti na tāva avahāro hoti. yadā pana te manussā anto-
gāmaṃ pavisitukāmā taṃ bhaṇḍakaṃ vicinantāpi apassitvā,
idāni andhakāro sve 'va13 jānissāmā 'ti sālayā eva gatā honti.
ath' assa taṃ uddharato uddhāre pārājikaṃ. paticchanna-
--------------------------------------------------------------------------
1 Bp. etesaṃ.
2 B2.Bp. add 'va.
3 B2. aññāvihito.
4 B2. uṭṭhahati.
5 B2. -tukāmatāya; Bp. muccitu kamyatāya.
6 B2. sahassa.
7 B2.Bp. so for yo.
8 B2.Bp. taṃ for naṃ.
9 B2.Bp. pavisan-.
10 Bp. -bhaṇḍaṃ.
11 B2.Bp. onamitvā.
12 B2.Bp. gahessāmi.
13 B2.Bp. omit 'va.


[page 378]
378                Samantapāsādikā                    [Bhvibh_I.2.
kāle yeva taṃ mama santakan ti saññāya1 vā gatā dāni te
chaḍḍitabhaṇḍaṃ idan ti paṃsukūlasaññāya vā gaṇhantassa
pana bhaṇḍadeyyaṃ. tesu dutiyadivase āgantvā vicinitvā
adisvā dhuranikkhepaṃ katvā gatesu pi gahitaṃ bhaṇḍa-
deyyam eva,2 yasmā tassa payogena tehi na diṭṭhaṃ. yo pana
tathārūpaṃ bhaṇḍaṃ disvā yathāṭṭhāne3 ṭhitaṃ yeva appa-
ṭicchādetvā theyyacitto pādena akkamitvā kaddame vā
vālikāya vā paveseti, tassa pavesitamatte yeva pārājikaṃ.
kusaṃ saṅkāmetvā4 pana avaharaṇaṃ kusāvahāro ti vuccati.
so pi evaṃ veditabbo, yo hi5 bhikkhu kusaṃ pātetvā cīvare
bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appaggha-
taraṃ6 vā mahagghataraṃ vā samasamaṃ vā agghena parassa
koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusadaṇ-
ḍakaṃ parassa koṭṭhāse pātetukāmo uddharati rakkhati
tāva, parassa koṭṭhāse pāteti rakkhat' eva. yadā pana tas-
miṃ pātite parassa koṭṭhāsato parassa kusadaṇḍakaṃ uddha-
rati, uddhaṭamatte pārājikaṃ hoti. sace paṭhamataraṃ
parakoṭṭhāsato kusadaṇḍakaṃ uddharati , attano koṭṭhāse
pātetukāmatāya uddhāre rakkhati, pātane rakkhati, attano
koṭṭhāsato pana attano daṇḍakaṃ7 uddharati, uddhāre yeva
rakkhati. taṃ uddharitvā parakoṭṭhāse pātentassa hatthato
muttamatte pārājikaṃ. sace pana dvīsu pi koṭṭhāsesu pati-
tadaṇḍako adassanaṃ gameti, tato avasesabhikkhūsu gatesu
itaro mayhaṃ bhante daṇḍako na paññāyati, mayhaṃ pi
āvuso na paññāyati, katamo pana bhante mayhaṃ bhāgo ti,
ayaṃ tuyhaṃ bhāgo ti attano bhāgaṃ dasseti, tasmiṃ viva-
ditvā vā avivaditvā vā taṃ gaṇhitvā gate itaro tassa bhāgaṃ
uddharati, uddhāre pārājikaṃ. sace pi tena ahaṃ mama
bhāgaṃ tuyhaṃ na demi, tvaṃ pana attano bhāgaṃ ñatvā
gaṇhāti vutte pi nāyaṃ mamā 'ti jānanto pi tass' eva bhāgaṃ
gaṇhāti, uddhāre pārājikaṃ. sace pana itaro ayaṃ tuyhaṃ
bhāgo ayaṃ mayhaṃ bhāgo ti kiṃ iminā vivādenā ti cintetvā
mayhaṃ vā patto hotu tumhākaṃ vā, yo varabhāgo taṃ
--------------------------------------------------------------------------
1 B2.Bp. sakasaññāya.
2 B2.Bp. add kasmā.
3 Bp. yathāṭhane.
4 B2. mitvā.
5 B2.Bp. omit hi.
6 B2. samaggataraṃ for this.
7 Bp. kusadaṇḍakaṃ.


[page 379]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           379
tumhe gaṇhathā 'ti vadati, dinnakaṃ nāma gahitaṃ hoti,
n' atth' ettha1 avahāro. sace pi so vivādabhīruko bhikkhu
yaṃ tuyhaṃ ruccati, taṃ gaṇhāti vutto attano pattaṃ
varabhāgaṃ ṭhapetvā lāmakañ ñeva2 gahetvā gacchati, tato
itarassa vicitāvasesaṃ3 gaṇhantassāpi avahāro n' atth' eva
'ti.
--kusasaṅkāmanavatthukathā4 niṭṭhitā--.

     aṭṭhakathāsu pana vuttaṃ imasmiṃ ṭhāne kusasaṅkā-
manavasena4 cīvarabhājanīyam eva ekaṃ āgataṃ, catuṇ-
ṇam pi pana paccayānaṃ uppatti5 ca bhājanīyañ ca nīha-
ritvā dassetabban ti. evañ ca vatvā cīvarakkhandhake,
patigaṇhātu6 me bhante bhagavā sīveyyakaṃ7 dussayugaṃ
bhikkhusaṅghassa ca gahapaticīvaraṃ anujānātū 'ti,
idaṃ Jīvakavatthuṃ ādiṃ katvā ussannacīvarakathā. senā-
sanakkhandhake:8 tena kho pana samayena Rājagahaṃ
dubbhikkhaṃ hoti manussā na sakkonti saṅghabhattaṃ
kātuṃ, icchanti uddesabhattaṃ nimantanaṃ salākaṃ9
pakkhikaṃ uposathikaṃ pātipadikaṃ kātun ti, idaṃ
suttam ādiṃ katvā piṇḍapātakathā. senāsanakkhan-
dhake yeva: tena kho pana samayena sattarasavaggiyā
bhikkhū aññataraṃ paccantimaṃ vihāraṃ10 paṭisaṅkha-
ronti idha mayaṃ vassaṃ vasissāma 'ti, addasāsuṃ11 kho
chabbaggiyā bhikkhū sattarasavāggiye bhikkhū vihāraṃ
paṭisaṅkharonte ti, idaṃ chabbaggiyavatthuṃ ādiṃ katvā
āgatasenāsanakathā, tad avasāne12 ca sappiādibhesajjakathā
vitthārena kathitā, mayam pana taṃ sabbaṃ āgatāgataṭ-
ṭhāne yeva kathayissāma, evaṃ kathane kāraṇaṃ pubbe
vuttam eva. itoparaṃ jantāgharavatthuṃ13 uttānattham
eva, pañcasu vighāsavatthūsu te bhikkhū anupasampannehi14
kappiyaṃ kārāpetvā paribhuñjiṃsu vighāsaṃ pana gaṇhan-
tena khāyitāvasesaṃ chaḍḍitaṃ gahetabbaṃ. yadi sakkoti
--------------------------------------------------------------------------
1 B2.Bp. etthāvahāro.
2 B2.Bp. lāmakaṃ yeva.
3 B2.Bp. vicinitāva-.
4 B2. -kamana-.
5 B2.Bp. uppattiṃ.
6 Bp. paṭiggaṇhatu.
7 Bp. sive-.
8 B2. adds pana.
9 B2.Bp. salākabhattaṃ.
10 B2.Bp. mahāvihāraṃ.
11 B2. addasāsu; Bp. addasaṃsu.
12 B2.Bp. avasesā.
13 B2.Bp. -vatthu.
14 B2. -nnena.


[page 380]
380                Samantapāsādikā                    [Bhvibh_I.2.
khādante chaḍḍāpetvā gaṇhituṃ etam pi vaṭṭati, attagut-
tatthāya pana parānuddayatāya ca na gahetabbaṃ. oda-
nakhādaniyapūvaucchutimbarūsakabhājaniyavatthusu1 apa-
rassa bhāgaṃ dehīti asantaṃ puggalaṃ āha. amūlakaṃ agga-
hesīti sāmikesu dentesu evaṃ aggahesi. anāpatti bhikkhu
pārājikassā 'ti sāmikehi dinnaṃ aggahesi, ten' assa anāpatti
vuttā. āpatti sampajānamusāvāde pācittiyassā 'ti, yo pana2
sampajānamusāvādo vutto, tasmiṃ pācittiyaṃ āha, parato
tekaṭulayāguvatthumhi viya, gahaṇe pana ayaṃ vinicchayo.
saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi
dīyamānaṃ3 gihīnañ ca santakaṃ sāmikena vā āṇattena
vā dīyamānaṃ3 aparassa bhāgaṃ dehīti vatvā gaṇhato
bhaṇḍadeyyaṃ, aññena dīyamānaṃ3 gaṇhanto bhaṇḍagghena
kāretabbo. asammatena vā aṇānattena4 vā dīyyamāne5
aparam pi bhāgaṃ dehīti vatvā vā kūṭavassāni gaṇetvā vā
gaṇhanto paṭṭacatukke viya tassa6 uddhāre yeva bhaṇḍag-
ghena kāretabbo. itarehi dīyyamānaṃ5 evaṃ gaṇhato bhaṇḍa-
deyyaṃ, sāmikena panā imassa dehīti dāpitaṃ vā sayaṃ
dinnaṃ vā sudinnan ti ayam ettha sabbaṭṭhakathāvinic-
chayato sāro.
     odanīyagharādivatthusu7 odanīyagharaṃ nāma vikkā-
yikabhattapacanagharaṃ, sūnāgharaṃ8 nāma vikkāyika-
maṃsapacanagharaṃ,9 pūvagharaṃ nāma vikkāyikakhajja-
kapacanagharaṃ, sesam ettha parikkhāravatthūsu ca pā-
kaṭam eva. pīṭhavatthusmiṃ so bhikkhu parikappetvā etaṃ
ṭhānaṃ sampattaṃ gaṇhissāmīti saṅkāmesi, ten' assa saṅka-
mane10 avahāro n' atthi, saṅkāmetvā puna11 parikampitokā-
sato12 gahaṇe pārājikaṃ vuttaṃ. evaṃ haranto ca yadi pī-
ṭhake theyyacittaṃ n' atthi, thavikaṃ agghāpetvā kāretabbo,
--------------------------------------------------------------------------
1 B2. odaniyakhādaniyapūvaucchūtimparusakabhājanīyavatthūsu;
     Bp. odaniyakhādanīyapūvaucchutimbarusakabhājanīyavatthūsu.
2 B2.Bp. panānena.
3 Bp. diyyamānaṃ.
4 Bp. anāṇattena.
5 Bp. diyya- for dīyya-.
6 Bp. tassuddhāre.
7 B2. -rādīsu vatthūsu; Bp. odaniyagharādi vatthūsu.
8 B2.Bp. sūnagharaṃ.
9 B2. -maṃsassa paca-.
10 B2.Bp. saṅkāmane.
11 B2.Bp. pana for puna.
12 B2.Bp. parikappito-.


[page 381]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           381
atha pīṭhake pi atthi, ubho agghāpetvā kāretabbo ti. bhisi-
ādīni tīṇi vatthūni pākaṭāne'va. vissāsagāhādisu1 tīsu vatthū-
su gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ piṇḍāya
paviṭṭhassa paṭiviṃso2 anto upacārasīmāyaṃ ṭhitass' eva
gahetuṃ vaṭṭati. yadi pana dāyakā bahi upacāraṭṭhānam pi
bhante3 gaṇhatha āgantvā paribhuñjissantīti vadanti, evaṃ
antogāmaṭṭhānam pi gahetuṃ vaṭṭati. sesam ettha uttānat-
tham eva. sattasu ambacorakādivatthūsu4 paṃsukūlasañ-
ñāya gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ, theyya-
cittena paribhoge pārājikaṃ. tatrāyaṃ vinicchayo, sāmikāpi
sālayā corāpi sālayā paṃsukūlasaññāya khādantassa bhaṇ-
ḍadeyyaṃ theyyacittena ganhato uddhāre yeva avahāro
bhaṇḍaṃ agghāpetvā kāretabbo. sāmikā sālayā corā nirā-
layā es' eva nayo. sāmikā nirālayā corā sālayā puna gaṇhis-
sāmā 'ti kismicid5 eva gahaṇaṭṭhāne khīpitvā6 gatā es' eva
nayo. ubho pi nirālayā paṃsukūlasaññāya khādato anāpatti.
theyyacittena dukkaṭaṃ, saṅghassa ambādīsu pana saṅghā-
rāme jātaṃ vā hotu ānetvā dinnaṃ vā pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ avaharantassa pārā-
jikaṃ. paccante corūpaddavena7 gāmesu vuṭṭhahantesu
bhikkhū pi8 vihāre chaḍḍetvā puna āvasante janapade āgamis-
sāmā 'ti saussāhā 'va gacchanti, bhikkhū tādisaṃ vihāraṃ
patvā ambapakkādīni chaḍḍitakāknīti paṃsukūlasaññāya pari-
bhuñjanti anāpatti. theyyacittena paribhuñjato avahāro
hoti, bhaṇḍaṃ agghāpetvā kāretabbo. Mahāpaccariyaṃ
pana saṅkhepaṭṭhakathāyañ ca avisesena vuttaṃ. chaḍḍīta-
vihāre9 phalāphalaṃ theyyacittena paribhuñjato na10 pārā-
jikaṃ. kasmā, āgatānāgatānaṃ santakattā ti gaṇasantake
pana puggalike ca saussāhamattam eva pamāṇaṃ, sace pana
tato ambapakkādiṃ kulasaṅgahaṇatthāya11 deti, kuladūsaka-
dukkaṭaṃ, theyyacittena dento agghena kāretabbo. saṅghike
pi es' eva nayo. senāsanatthāya niyamitaṃ kulasaṅgahat-
--------------------------------------------------------------------------
1 Bp. vissāsaggāhādīsu.
2 B2. paṭiviso; Bp. paṭivīso.
3 B2.Bp. add bhāgaṃ.
4 B2. -kādisu vatthūsu.
5 B2.Bp. kiṃsmiṃcid eva.
6 Bp. khipitvā.
7 Bp. corupa-.
8 Bp. omits pi.
9 B2.Bp. add pana.
10 B2. na is scratched out; Bp. omits na.
11 B2.Bp. -gahatthāya.
     II
7


[page 382]
382                Samantapāsādikā                    [Bhvibh_I.2.
thāya dadato dukkaṭaṃ, issaravatāya thullaccayaṃ, theyya-
cittena pārājikaṃ. no ce vatthuṃ1 pahoti, agghena kāretabbo.
bahi upacārasīmāya nisīditvā issaravatāya paribhuñjato
gīvā. gaṇḍiṃ paharitvā kālaṃ ghosetvā mayhaṃ pāpuṇātīti
khāditaṃ2 sukhāditaṃ, gaṇḍiṃ3 apaharitvā4 kālam eva gho-
setvā gaṇḍim eva paharitvā kālaṃ aghosetvā gaṇḍim pi
apaharitvā4 kālam pi aghosetvā aññesaṃ n' atthi bhāvaṃ
ñatvā mayhaṃ pāpuṇātīti khāditāpi5 sukhāditam eva. pup-
phārāmavatthu dvayaṃ pākaṭam eva.
     vuttavādikavatthuttaye6 vutto vajjemīti tayā vutto hutvā
tava vacanena vadāmīti attho. anāpatti bhikkhu pārāji-
kassā 'ti sāmikehi dinnattā anāpatti. na ca bhikkhave vutto
vajjemīti vattabbo ti ahaṃ tayā vutto hutvā tava vacanena
vadāmīti evaṃ añño bhikkhu aññena bhikkhunā na vattabbo
ti attho. paricchedaṃ pana katvā idaṃ7 nāma8 tava vacanena
gaṇhissāmīti vattuṃ vaṭṭati. vutto vajjehīti mayā vutto
hutvā mama vacanena vadehīti attho, sesaṃ vuttanayam eva.
imesu pi ca dvīsu catthūsu paricchedaṃ9 katvā vattuṃ vaṭṭati.
ettāvatā hi upārambhā10 mutto hotīti. maṇivatthuttayassa
majjhime vatthusmiṃ nāhaṃ akallako ti nāhaṃ gilāno ti
attho, sesaṃ pākaṭam eva. sūkaravatthudvaye11 kiñcāpi
paṭhamassa bhikkhuno chātajjhattaṃ disvā kāruññena mo-
citattā anāpatti. sāmikesu pana asampaṭicchantesu bhaṇḍa-
deyyaṃ, tāva mahanto vā matasūkaro āharitvā dātabbo, tad
agghanakaṃ vā bhaṇḍaṃ. sace pāsasāmike kuhiñcāpi12 na
passati, pāsasāmantā tad agghanakaṃ13 kāsāvaṃ vā thālakāṃ
vā yathā te āgatā passanti, īdise ṭhāne ṭhapetvā 'va gan-
tabbaṃ. theyyacittena pana mocentassa pārājikam eva.
ettha ca koci sūkaro pāsaṃ pādena kaḍḍhitvā chinnamatte
pāse ṭhānācāvanadhammena ṭhānena14 ṭhito hoti caṇḍasote15
--------------------------------------------------------------------------
1 B2.Bp. vatthu.
2 B2. adds pi.
3 B2. gaṇḍī.
4 Bp. appa-.
5 B2. khādato pi; Bp. khāditam pi. 6 B2.Bp. -vādaka-.
7 B2. itthañ; Bp. itthan.
8 B2. nāmaṃ.
9 B2. adds pana.
10 B2. upārabbhā.
11 B2.Bp. add pi.
12 B2.Bp. kuhiñci for kuhiñcāpi.
13 B2.Bp. add sāṭakaṃ vā.
14 Bp. ṭhāne.
15 B2. -sota bandhanāvā; Bp. -sota baddhanāvā.


[page 383]
Bhvibh_I.2]           Suttavibhaṅga-vaṇṇanā           383
baddhanāvā viya. koci attano dhammatāya ṭhito, koci ni-
panno, koci kūṭapāsena baddho1 hoti. kūṭapāso nāma yassa
ante dhaṇukaṃ2 vā aṅkusako vā añño vā koci daṇḍako
baddho1 hoti, yo tattha tattha rukkhādīsu laggitvā sūkarassa
gamanaṃ nivāreti. tatra pāsaṃ kaḍḍhitvā ṭhitassa ekam eva
ṭhānaṃ pāsabandhanaṃ, ye3 hi pāse muttamatte vā chinna-
matte vā palāyati, attano dhammatāya ṭhitassa bandhanañ
ca cattāro ca pādā ti pañcaṭhānāni, nipannassa bandhanañ
ca sayanañ cā 'ti dve ṭhānāni. kūṭapāsabaddhassa yattha
yattha gacchati, taṃ tad eva ṭhānaṃ. tasmā taṃ tata tato
mocentā dasa pi vīsatim4 pi satam pi bhikkhū pārājikaṃ
āpajjanti, tattha tattha āgataṃ disvā ekam eva dāsaṃ palā-
pento viya. purimānaṃ pana tiṇṇaṃ catuppadakathāyaṃ
vuttanayena phandāpanaṭhānācāvanāni veditabbāni. su-
ṇakhadaṭṭhaṃ sūkaraṃ vissajjāpentassāpi kāruññādhippā-
yena bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. pāsaṭṭhā-
nam pana suṇakhasamīpaṃ vā asampattaṃ paṭipathaṃ
gantvā paṭhamam eva palāpentassa avahāro n' atthi. yo pi
baddhasūkarassa ghāsañ ca pānīyaṃ ca datvā balaṃ gāhā-
petvā ukkuṭṭhiṃ karoti utrasto palāyissatīti, so ca5 palāyati
pārājikaṃ. pāsaṃ dubbalaṃ katvā ukkaṭṭhisaddena palā-
pentassāpi es' eva noyo. yo pana ghāsañ ca pānīyañ ca datvā
gacchati balaṃ gahetvā palāyissatīti, so ca6 palāyati bhaṇ-
ḍadeyyaṃ, pāsaṃ dubbalaṃ katvā gacchantassāpi es' evanayo. pāsasantike satthaṃ vā aggiṃ vā ṭhapeti chinne vā
daḍḍhe vā palāyissatīti, sūkaro pāsaṃ cālento chinne vā
daḍḍhe vā palāyati, bhaṇḍadeyyam eva. pāsaṃ yaṭṭhiyā
saha pāteti, pacchā sūkaro taṃ maddanto gacchati bhaṇḍa-
deyyaṃ. sūkaro aduhaḷapāsāṇehi akkanto hoti, taṃ pa-
lāpetu kāmassa aduhaḷaṃ kāruññena ukkhipato bhaṇḍa-
deyyaṃ, theyyacittena pārājikaṃ. sace ukkhittamatte
āgantvā7 pacchā gacchati, bhaṇḍadeyyam eva, ukkhīpitvā
ṭhapitaṃ adūhaḷaṃ8 pāteti, pacchā sūkaro taṃ maddanto
--------------------------------------------------------------------------
1 B2. bandho.
2 B2.Bp. dhanukaṃ.
3 B2.Bp. so hi for ye hi.
4 B2.Bp. vīsati.
5 B2.Bp. ce for ca.
6 Bp. ce for ca.
7 Bp. agantvā.
8 B2. -halaṃ; Bp. aduhalaṃ.


[page 384]
384                Samantapāsādikā                    [Bhvibh_I.2.
gacchati bhaṇḍadeyyaṃ. opāte patitasūkaram1 pi kāruññena
uddharato bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. opātaṃ
pūretvā nāseti, pacchā sūkaro taṃ maddanto gacchati bhaṇ-
dadeyyaṃ. sūle viddhaṃ kāruññena uddharati bhaṇḍaḍey-
yaṃ, theyyacittena pārājikaṃ. sūlaṃ uddharitvā chaḍḍeti,2
bhaṇḍadeyyaṃ. vihārabhūmiyaṃ pana pāse vā aduhaḷaṃ3
vā oḍḍentā4 vāretabbā, migarūpānaṃ paṭisaraṇaṭṭhānam
etaṃ, mā idha evaṃ karothā 'ti, sace harāpetha bhante ti
vadanti, harāpetuṃ vaṭṭati. atha sayaṃ haranti, sundaram
eva. atha n' eva haranti na harituṃ denti, rakkhaṃ yācitvā
harāpetuṃ vaṭṭati. manussā sassarakkhaṇakāle khettesu
pāse ca adūhaḷādīni5 ca karonti, maṃsaṃ khādantā sassāni
rakkhissāmā 'ti. vītivatte sassakāle tesu anālayesu pakkan-
tesu tattha baddhaṃ vā patitaṃ vā mocetuṃ vaṭṭati6.
     migavatthudvaye pi sūkaravatthūsu7 vuttasadiso yeva
vinicchayo. macchavatthudvaye pi es' eva nayo. ayam
pana viseso. kuminamukhaṃ8 vivaritvā vā pacchāmuṭakaṃ9
muñcitvā vā passena chiddaṃ katvā kuminato8 macche po-
thetvā palāpentassa pārājikaṃ. bhattasitthāni dassetvā
evaṃ palāpentassāpi pārājikaṃ. saha kuminena8 uddharato
pi pārājikaṃ. kevalaṃ kuminamukhaṃ8 vivarati, pacchā
muṭakaṃ10 muñcati, chiddaṃ vā karoti, macchā pana attano
dhammatāya palāyanti bhaṇḍadeyyaṃ. evaṃ katvā bhatta-
sitthāni dasseti, macchā gocaratthāya nikkhamitvā palāyanti
bhaṇḍadeyyam eva. mukhaṃ vivaritvā pacchā muṭakaṃ
amuñcitvā passe11 chiddaṃ akatvā kevalaṃ bhattasitthāni
dasseti, macchā pana chātakajjhattā12 sīsena paharitvā okāsaṃ
katvā gocaratthāya nikkhamitvā palāyanti bhaṇḍadeyyam
eva. tucchakuminassa13 mukhaṃ14 vivarati pacchā, muṭakaṃ
vā muñcati chiddaṃ vā karoti, āgatāgatā macchā dvāraṃ15
--------------------------------------------------------------------------
1 B2. patitaṃ sūkaram.
2 B2. chaṭṭeti.
3 B2. adduhalaṃ; Bp. aduhalaṃ.
4 B2. oḍḍhentā.
5 B2. adduh-; Bp. aduhalapāsāṇādīni.
6 Bp. vaṭṭatīti.
7 B2. suka-.
8 Bp. kumīna-.
9 Bp. pacchāpuṭakaṃ.
10 B2.Bp. puṭakaṃ, sic passim.
11 B2.Bp. passena.
12 B2.Bp. chātajjhattā.
13 Bp. -kumī-.
14 B2.Bp. add vā.
15 B2.Bp. dvārappattā.


[page 385]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           385
pattā muṭakacchiddehi1 palāyanti bhaṇḍadeyyam eva,
tucchakuminaṃ2 gahetvā gumbe khipati3 bhaṇḍadeyyam
evā 'ti. yāne bhaṇḍaṃ pīṭhesu4 thavikāya sadisaṃ maṃsa-
pesivatthumhi sace ākāse gaṇhāti, gahitaṭṭhānam eva ṭhānaṃ,
taṃ chah' ākārehi paricchinditvā ṭhānācāvanaṃ veditabbaṃ.
sesam ettha dārugopālakarajakasāṭakavatthūsu ca amba-
corakādi vatthūsu ca5 vuttanayena6 vinicchinitabbaṃ.7
kumbīvatthusmiṃ yo sappitelādīni pādagghanakāni8 gahetvā
na puna evaṃ karissāmīti saṃvare ṭhatvā9 ṭhatvā dutiya-
divasādīsu pi puna citte uppanne evam evaṃ10 dhuranikkhe-
paṃ katvā11 katvā paribhuñjanto sabbam pi taṃ paribhuñjati
n' ev' atthi12 pārājikaṃ, dukkaṭaṃ vā thullaccayaṃ vā āpajjati
bhaṇḍadeyyam pana hoti. ayam pi bhikkhu evam evaṃ
akāsi. tena vuttaṃ anāpatti bhikkhu pārājikassā 'ti. dhu-
ranikkhepaṃ pana akatvā divase divase paribhuñjissāmīti
thokaṃ thokam pi paribhuñjato yasmiṃ divase pādaggha-
nakaṃ pūrati tasmiṃ pārājikaṃ. saṃvidāvahāravatthūni
saṃvidāvahāre muṭṭhivatthūni odaniyagharādivatthūsu, dve-
vighāsavatthūni ambacorakādi vatthūsu vuttavinicchaya-
nayena13 veditabbāni. dve tiṇavatthūni uttānatthān' eva.
ambabhājāpanādi vatthūsu te bhikkhū ekaṃ gāmakāvāsaṃ
paricchinnabhikkhukaṃ agamaṃsu. tattha bhikkhū phalā-
phalaṃ paribhuñjamānāpi tesu āgatesu therānaṃ phalāni
dethā 'ti kappiyakārakānaṃ14 avocuṃ. atha te bhikkhū
kiṃ saṅghikaṃ amhākaṃ na pāpuṇātīti gaṇḍiṃ15 paharitvā
bhājāpetvā tesam pi vassaggena bhāgaṃ datvā attanāpi
paribhuñjiṃsu. tena nesaṃ bhagavā, anāpatti bhikkhave
paribhogatthāyā 'ti āha. tasmā idāni pi yattha āvāsikā
āgantukānaṃ na denti, phalavāre ca sampatte aññesaṃ
abhāvaṃ disvā corikāya attanā 'va khādanti, tattha āgantu-
--------------------------------------------------------------------------
1 B2.Bp. puṭaka-.
2 B2.Bp. -kumīnaṃ.
3 B2. khīpati.
4 B2.Bp. pīṭhe.
5 B2.Bp. omit ca.
6 B2. -yen' eva.
7 B2.Bp. vinicchitabbaṃ.
8 B2.Bp. apādā-.
9 B2.Bp. omit one ṭhatvā.
10 B2.Bp. eva for evaṃ.
11 B2.Bp. omit one katvā.
12 B2. n' ev' atthaṃ.
13 B2. -nayen' eva.
14 B2.Bp. -rakena.
15 Bp. ghaṇḍiṃ.


[page 386]
386                Samantapāsādikā                    [Bhvibh_I.2.
kehi gaṇḍiṃ1 paharitvā bhājetvā paribhuñjituṃ vaṭṭati. yat-
tha pana2 āvāsikā rukkhe rakkhitvā phalavāre sampatte
bhājetvā khādanti, catūsu paccayesu sammā upanenti, anis-
sarā tattha āgantukā. ye pi rukkhā cīvaratthāya niyametvā
dinnā, tesu pi āgantukā anissarā. es' eva nayo sesapaccayat-
thāya niyametvā dinne3 pi. ye pana tathā aniyamitā āvāsikā
ca te rakkhitvā gopitvā4 corikāya paribhuñjanti, na tesu
āvāsikānaṃ katikāya ṭhātabbaṃ. ye phalaparibhogatthāya
dinnā, āvāsikā ca5 ne rakkhitvā gopetvā sammā upanenti,
tesu yeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyam pana
vuttaṃ catunnaṃ paccayānaṃ niyametvā dinnaṃ theyya-
cittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo. pari-
bhogavasena6 bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ.
yam pan' ettha senāsanatthāya niyamitaṃ, taṃ paribhoga-
vasen'7 eva bhājetvā paribhuñjantassa thullaccayañ ca bhaṇ-
ḍadeyyañ cā 'ti. odissa cīvaratthāya dinnaṃ cīvare yeva
upanetabbaṃ. sace8 dubbhikkhaṃ hoti bhikkhū piṇḍapā-
tena kilamanti, cīvaram pana sulabhaṃ, saṅghasuṭṭhutāya
apalokanakammaṃ katvā piṇḍapāte pi upanetuṃ vaṭṭati.
senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya
apalokanakammaṃ katvā tad atthāya pi upanetuṃ vaṭṭati.
odissa piṇḍapātatthāya gilānapaccayatthāya ca dinne pi
es' eva nayo. uddissa9 senāsanatthāya dinnaṃ pana garu-
bhaṇḍaṃ hoti, taṃ rakkihtvā gopetvā tad attham eva upa-
netabbaṃ. sace pana dubbhikkhaṃ hoti, bhikkhū piṇḍapā-
tena na yāpenti, ettha rājarogacorabhayādīhi aññattha gac-
chantānaṃ vihārā palujjanti, tāḷanālikerādike10 vināsenti.
senāsanapaccayam pana nissāya yāpetuṃ sakkā hoti, evarūpe
kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya pari-
bhogo bhagavatā anuññāto, tasmā ekaṃ vā dve vā varasenā-
sanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissaj-
jetuṃ vaṭṭanti.11 mūlavatthucchedaṃ pana katvā na upane-
--------------------------------------------------------------------------
1 Bp. ghaṇḍiṃ.
2 B2.Bp. panāvāsikā.
3 B2.Bp. dinnesu.
4 B2.Bp. gopetvā.
5 B2.Bp. pi for ca.
6 B2.Bp. vasen' eva taṃ bhā-.
7 B2. -vasena and omits eva.
8 B2. pana.
9 B2.Bp. odissa.
10 B2. talanāḷi-; Bp. tālanāli-.
11 Bp. vaṭṭati.


[page 387]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           387
tabbaṃ. yo pana ārāmo1 catupaccayatthāya2 niyāmetvā3
dinno, tattha apalokanakammaṃ na kātabbaṃ. yena pana
paccayena ūnaṃ, tad atthaṃ upanetuṃ vaṭṭati. ārāmo jaggi-
tabbo, vetanaṃ4 datvāpi jaggāpetuṃ vaṭṭati. ye pana veta-
naṃ4 labhitvā ārāme yeva gehaṃ katvā vasantā rakkhanti,
te ce āgatānaṃ bhikkhūnaṃ nālikeraṃ5 vā tāḷapakkaṃ6
denti, yaṃ tesaṃ saṅghena anuññātaṃ hoti divase divase
ettakaṃ nāma khādathā 'ti, tad eva te dātuṃ labbhanti.
tato uttariṃ tesaṃ dadantānam pi gahetuṃ na vaṭṭati. yo
pana ārāmaṃ7 keṇiyā gahetvā saṅghassa catupaccayatthāya8
kappiyabhaṇḍam eva deti, ayaṃ bahukam pi dātuṃ labhati.
cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇat-
thāya vā dinnāarāmo9 pi jaggitabbo.9 vetanaṃ4 datvāpi jaggā-
petabbo. vetanañ4 ca pan' ettha cetiyasantakam pi saṅgha-
santakam pi dātuṃ vaṭṭati. etam pi ārāmaṃ vetanena10
tatth' eva vasitvā rakkhantānañ ca keṇiyā gahetvā kappiya-
bhaṇḍadāyakānañ ca tattha jātakaphaladānaṃ vuttanayen'
eva veditabbaṃ.11
     ambapāḷakādivatthūsu12 anāpatti bhikkhave gopakassa dāne
ti, ettha kataraṃ13 gopakadānaṃ14 vaṭṭati, kataraṃ na vaṭ-
ṭatīti. Mahāsummatthero15 tāva āha, yaṃ gopakassa paric-
chinditvā dinnaṃ hoti ettakaṃ divase divase gaṇhāti, tad
eva vaṭṭati, tato uttariṃ16 na vaṭṭatīti. Mahāpadumatthero
panāha, kiṃ gopakānaṃ panṇṇaṃ āropetvā nimittasaññaṃ
vā katvā dinnaṃ atthi, etesaṃ hatthe vissaṭṭhakassa17 ete
issarā, tasmā yaṃ te denti, taṃ bahukam pi vaṭṭatīti. Kurun-
daṭṭhakathāyaṃ pana vuttaṃ, manussānaṃ ārāmaṃ vā
aññaṃ18 phalāphalaṃ dāyakā19 rakkhanti, tehi dinnaṃ vaṭ-
--------------------------------------------------------------------------
1 B2. panārāmo.
2 Bp. catuppa-.
3 B2.Bp. niyametvā.
4 Bp. vettanaṃ.
5 Bp. nāḷi-.
6 B2.Bp. tāla-.
7 B2. panārāmaṃ.
8 Bp. catuppa-.
9 Bp. dinno ārāmo paṭijaggitabbo.
10 Bp. vettanena.
11 Bp. veditabban ti.
12 Bp. -pāla-.
13 B2.Bp. add pana.
14 B2. gopakassa dānaṃ.
15 Bp. Mahāsumatthero.
16 Bp. uttari.
17 B2. visaṭṭha-.
18 B2.Bp. add vā.
19 Bp. dārakā.


[page 388]
388                Samantapāsādikā                    [Bhvibh_I.2.
ṭati, āharāpetvā pana na gahetabbaṃ. saṅghike pana cetiya-
santake ca keṇiyā gahetvā rakkhantass' eva dānaṃ vaṭṭati.
vetanena1 rakkhantassa2 attano bhāgamattaṃ vaṭṭatīti.
Mahāpaccariyam pana yaṃ gihīnaṃ ārāmarakkhakā bhik-
khūnaṃ denti, etaṃ vaṭṭati. bhikkhusaṅghassa pana
ārāmagopakā yaṃ attano bhatiyā khaṇḍetvā denti, etaṃ
vaṭṭati. yo pi upaḍḍhārāmaṃ vā kocid3 eva rukkho4 vā bha-
tiṃ labhitvā rakkhati, tassāpi attano sampattarukkhato5
yeva dātuṃ vaṭṭati. keṇiyā gahetvā rakkhantassa pana
sabbam pi vaṭṭatīti vuttaṃ. evaṃ6 pana sabbaṃ vyañja-
nato nānaṃ atthato ekam eva, tasmā adhippāyaṃ ñatvā
gahetabbaṃ.
     dāruvatthumhi tāvakāliko ahaṃ bhagavā ti tāvakālika-
citto ahaṃ bhagavā ti vattukāmena vuttaṃ, tāvakālikacitto
ti puna7 āharitvā dassāmīti evaṃ citto ahan ti vuttaṃ hoti.
bhagavā tāvakālike anāpattīti āha. ayaṃ pan' ettha pāḷi-
muttakavinicchayo:sace saṅgho saṅghikaṃ kammaṃ kāreti
uposathāgāraṃ vā bhojanasālaṃ vā, tato āpucchitvā8 tāva-
kālikaṃ haritabbaṃ, yo pana saṅghiko dabbasambhāro
agutto deve vassante temati9 ātapena sukkhati, taṃ sabbam
pi āharitvā attano āvāse10 kātuṃ vaṭṭati. saṅgho āharāpento
aññena vā dabbasambhārena mūlena vā saññāpetabbo. na
sakkā ce hoti saññāpetuṃ, saṅghikena bhante kataṃ taṃ11
saṅghikaparibhogena vaḷañjathā12 'ti vattabbaṃ. senāsanassa
pana ayam eva bhikkhu issaro ti,13 sace pāsāṇatthambho vā
rukkhatthambho vā kavāṭaṃ vā vātapānaṃ vā na ppahoti,
saṅghikaṃ tāvakālikaṃ āharitvā pākatikaṃ14 kātuṃ vaṭṭati,
es'15 eva nayo aññesu16 dabbasambhāresu.17 udakavatthusmiṃ
--------------------------------------------------------------------------
1 Bp. vettanena.
2 B2.Bp. add ca.
3 B2.Bp. kecid for kocid.
4 B2.Bp. rukkhe.
5 Bp. patta- for sampatta-.
6 B2.Bp. etam for evam.
7 B2.Bp. punāha-.
8 B2. adds 'va.
9 B2. taṃ temeti; Bp. temeti for temati.
10 B2.Bp. āvāso.
11 B2.Bp. omit taṃ.
12 B2. valañjethā 'ti.
13 Bp. omits it.
14 B2. paṭipakatikaṃ; Bp. paṭipākatikaṃ.
15 B2.Bp. esa nayo for es eva nayo.
16 B2.Bp. add pi.
17 Bp. -resū pi.


[page 389]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           389
yadā udakaṃ dullabhaṃ hoti, yojanato pi addhayojanato1 pi
āharīyati, evarūpe pariggahitaudake avahāro. yato pi ahari-
mato2 vā pokkharaṇī ādīsu ṭhitato vā kevalaṃ yāgubhattaṃ
sampādenti, pāniyaparibhogañ3 ca karonti, na aññaṃ mahā-
paribhogaṃ, taṃ pi theyyacittena gaṇhato avahāro. yato
pana ekaṃ vā dve vā ghaṭe gahetvā āsanaṃ dhovituṃ4
bodhirukkhe siñcituṃ, udakapūjaṃ kātuṃ, rajanaṃ pacituṃ
labbhati. tattha saṅghassa katikāvasen'5 eva paṭipajjitabbaṃ.
atirekaṃ gaṇhanto mattikādīni vā theyyacittena pakkhi-
panto6 bhaṇḍaṃ agghāpetvā kāretabbo. sace āvāsikā katika-
vattaṃ daḷhaṃ karonti, aññesaṃ bhaṇḍakaṃ dhovituṃ vā
rajituṃ vā na denti, attanā7 pana aññesaṃ apassantānaṃ
gahetvā sabbaṃ karonti, tesaṃ katikāya na ṭhātabbaṃ.
yattakaṃ te dhovanti, tattakaṃ dhovitabbaṃ. sace saṅghassa
dve tisso pokkharoṇiyo vā udakasoṇḍiyo vā honti, katikā
ca katā ettha nahāyitabbaṃ,8 ito pānīyaṃ gahetabbaṃ,
idha sabbaparibhogo kātabbo ti, katikavatten' eva sabbaṃ
kātabbaṃ. yattha katikā n' atthi, tattha sabbaparibhogo9
vaṭṭatīti.
     mattikavatthusmiṃ yattha mattikā dullabhā honti nānap-
pakārā vā vaṇṇamattikā āharitvā10 ṭhapitā, tattha thokāpi
pañcamāsakaṃ agghati, tasmā11 pārājikaṃ. saṅghike pana
kamme cetiyakamme ca niṭṭhite saṅghaṃ āpucchitvā12 tāva-
kālikaṃ vā gahetuṃ vaṭṭati. sudhāyaṃ13 pi cittakamma-
vaṇṇesu pi es' eva nayo. tiṇavatthūsu jhāpitatiṇe ṭhānācā-
vanassa abhāvena14 dukkaṭaṃ, bhaṇḍadeyyam pana hoti.
saṅgho tiṇavatthuṃ jaggitvā saṅghikaṃ āvāsaṃ chādeti,
puna kadāci jaggituṃ na sakkoti, ath' añño eko bhikkhu
vattasīsena jaggati, saṅghass' ev' etaṃ. no ce jaggati,
--------------------------------------------------------------------------
1 Bp. aḍḍha-.
2 B2. āhari, mātikato for aharimato.
3 B2. pāniyaṃ pari-; Bp. pānīyaṃ pari-.
4 B2.Bp. add cīvaraṃ vā dhovituṃ.
5 B2.Bp. katikavasen'.
6 B2. pakkhī-.
7 B2. attano.
8 B2.Bp. nhā-.
9 B2. sabbaṃ pari-.
10 B2. adds 'va.
11 B2.Bp. add tassa.
12 B2. Bp. add vā.
13 B2.Bp. sudhāya.
14 Bp. abhāvā.


[page 390]
390                Samantapāsādikā                    [Bhvibh_I.2.
saṅghena1 eko bhikkhu vattabbo jaggitvā dehīti. so ce
bhāgaṃ icchati bhāgaṃ datvāpi jaggāpetabbaṃ. sace
bhāgaṃ vaḍḍheti, dātabbam eva. vaḍḍheti yeva, gaccha
jaggitvā sabbaṃ gahetvā attano senāsanaṃ2 chādehīti vat-
tabbo. kasmā, naṭṭhe attho n' atthi, dadantehi pana savat-
thukaṃ na dātabbaṃ, garubhaṇḍaṃ hoti, tiṇamattaṃ pana
dātabbaṃ. tasmiṃ ce jaggitvā attano senāsanaṃ chādente
puna saṅgho jaggituṃ pahoti, tvaṃ mā jaggi saṅgho jaggis-
satīti vattabbo. mañcādīni sattavatthūni pākaṭā n' eva.
pāḷiyaṃ pana anāgatam pi pāsāṇatthambhaṃ vā rukkhattham-
bhaṃ vā aññam vā kiñci pādagghanakaṃ harantassa pārā-
jikam eva. padhānagharādīsu chaḍḍitapatitānaṃ3 pari-
veṇādīnaṃ kuḍḍam4 pi pākāram pi bhinditvā iṭṭhakādīni
avaharantassāpi es' eva nayo. kasmā, saṅghikaṃ nāma
kadāci ajjhāvasanti, kadāci na5 ajjhāvasanti, paccante cora-
bhayena janapade vuṭṭhahante chaḍḍitavihārādīsu3 kiñci
parikkhāraṃ harantassāpi es' eva nayo. ye pana tato
tāvakālikaṃ haranti, puna āvasitesu6 ca vihāresu7 bhikkhū
āharāpenti dātabbaṃ. sace pi tato āharitvā senāsanaṃ
kataṃ hoti, taṃ vā tad agghanakaṃ vā dātabbam eva. puna
āvasissāmā8 'ti ālayaṃ acchinditvā vuṭṭhitesu janapadesu
gaṇasantakaṃ vā puggalikaṃ vā gahitaṃ hoti, te ce anu-
jānanti, paṭikammena kiccaṃ n' atthi. saṅghikam pana-
garubhaṇḍaṃ, tasmā paṭikammaṃ kattabbam eva.
--vihāraparibhogavatthuṃ9 uttānattham eva--.

     anujānāmi bhikkhave tāvakālikaṃ haritun ti, ettha yo
bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā tāvakālikaṃ
haritvā attano phāsukaṭṭhāne ekam pi dve pi māse saṅghika-
paribhogena paribhuñjati āgatānaṃ10 buḍḍhatarānaṃ deti
--------------------------------------------------------------------------
1 B2.Bp. saṅghen'.
2 B2. adds santakaṃ; Bp. adds this before senāsanaṃ.
3 B2. chaṭṭita-.
4 B2.Bp. kuṭṭam.
5 Bp. najjhāvasanti for na ajjh-.
6 B2. āvāsi-; Bp. āvāsikesu.
7 B2.Bp. viharantesu.
8 B2.Bp. āgamissāmā 'ti.
9 B2.Bp. -vatthu.
10 Bp. āgatāgatānaṃ.


[page 391]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           391
na paṭibāhati, tassa tasmiṃ naṭṭhe pi jiṇṇe pi thenāya1
avahaṭe pi gīvā na hoti, vasitvā pana gacchantena yathā-
ṭhāne ṭhapetabbaṃ. yo pana puggalikaparibhogena paribhuñ-
jati āgatānaṃ2 buḍḍhatarānaṃ na deti, tassa3 tasmiṃ naṭṭhe
gīvā hoti. aññam pana āvāsaṃ haritvā paribhuñjantena
sace tattha buḍḍhataro āgantvā vuṭṭhāpeti, mayā idaṃ
asukāvāsato nāma āhaṭaṃ, gacchāmi taṃ4 pākatikaṃ karo-
mīti vattabbaṃ. sace so bhikkhu ahaṃ5 karissāmīti vadati,
tassa bhāraṃ katvāpi gantuṃ vaṭṭatīti saṅkhepaṭṭhakathā-
yaṃ vuttaṃ. Campāvatthumhi tekaṭulayāgū6 ti tilataṇḍula-
muggehi vā tilataṇḍulamāsehi vā tilataṇḍulakulatthehi7
tilataṇḍulehi saddhiṃ yaṃ kiñci ekaṃ aparaṇṇaṃ pakkhi-
pitvā tīhi kaṭā.8 etaṃ kira imehi tīhi catubhāgaudakasam-
bhinne9 khīre sappimadhusakkharādīhi yojetvā karonti.
Rājagahavatthumhi madhugolako10 ti atirasapūvo11 vuccati,
madhusīsakam12 pi vadanti, sesam ettha vatthudvaye pi odana-
bhājaniyavatthusmiṃ13 vuttanayen' eva14 veditabbam. Ajju-
kavatthusmiṃ15 etad avocā 'ti gilāno hutvā avoca. āyasmā
Upāḷi āyasmato Ajjukassa pakkho ti na agatigamanavasena
pakkho. api ca kho anāpattisaññitāya lajjīanuggahena
vinayānuggahena ca thero pakkho ti veditabbo. sesam ettha
uttānattham eva Bārāṇasīvatthusmiṃ corehi uddhutan16
ti corehi viluttaṃ. iddhiyā ānetvā pāsāde ṭhapesīti thero
kira taṃ kulaṃ sokasallasamappitaṃ17 āvaṭṭantaṃ disvā
tassa kulassa anukampāya pasādānurakkhaṇaṭṭhāya dham-
mānuggahena attano iddhiyā tesaṃ yeva pāsādakaṃ18 dāra-
kānaṃ samīpe hotū 'ti adhiṭṭhāsi. dārakā amhākaṃ pāsādo
ti sañjānitvābhiruhiṃsu,19ato thero iddhiṃ paṭisaṃhari.
--------------------------------------------------------------------------
1 B2. corāya for thenāya; Bp. corāvahaṭe for thenāya avahaṭe.
2 Bp. āgatāgatānaṃ.
3 Bp. this tassa comes after naṭṭhe.
4 Bp. naṃ for taṃ.
5 Bp. adds pākatikaṃ.
6 B2. -yāgun ti.
7 B2. -lamākula-.
8 Bp. katā.
9 B2. -bhāgaṃ.
10 B2.Bp. -goḷako.
11 B2.Bp. atirasakapūvo.
12 Bp. adds ti.
13 B2.Bp. -janīya-.
14 B2. -nayena vedi-.
15 B2. Ajjaka-.
16 B2.Bp. upaddutan ti.
17 Bp. -ppītaṃ.
18 Bp. pāsādaṃ.
19 B2.Bp. abhirū-.


[page 392]
392                Samantapāsādikā                    [Bhvibh_I.2.
pāsādo pi sakaṭṭhāne yeva aṭṭhāsi. vohāravasena pana vut-
taṃ, te dārake iddhiyā ānetvā pāsāde ṭhapesīti. iddhivisaye
ti īdisāya adhiṭṭhānaiddhiyā1 anāpatti, vikubbaṇaiddhi2 pana
na vaṭṭati. avasāne vatthudvayaṃ uttānattham evā 'ti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya
     dutiyapārājikavaṇṇanā niṭṭhitā.
tatrāyaṃ anusāsanī:--
     dutiyaṃ adutiyena yaṃ jinena pakāsitaṃ
     pārājikakilesena3 pārājikam idaṃ idha.
     sikkhāpadaṃ samattena4 aññaṃ kiñci na vijjati
     anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ.
     tasmā vatthumhi5 otiṇṇe bhikkhunā vinayaññutā
     vinayānuggahen' ettha karontena vinicchayaṃ.
     pāḷiṃ6 aṭṭhakathañ c' eva sādhippāyamasesato
     ogayha appamattena karaṇīyo vinicchayo.
     āpattidassanussāho na kātabbo7 kudācanaṃ
     passissāmi anāpatti mitikayirātha8 mānasaṃ.
     passitvāpi ca āpattiṃ avatvā 'va punappunaṃ
     vīmaṃsitvā 'va viññūhi9 saṃsanditvā 'va taṃ vade.
     kappiye pi ca vatthusmiṃ cittassa lahuvattino
     vasena sāmaññaguṇā cavantīdha puthujjanā.
     tasmā paraparikkhāraṃ āsīvisam ivoragaṃ
     aggiṃ10 viya ca sampassaṃ nāmaseyya vicakkhaṇo ti.
--------------------------------------------------------------------------
1 B2. adhiṭṭhaniddhiyā; Bp. adhiṭṭhāniddhiyā.
2 B2. vikuppana-; Bp. vikubbaniddhi.
3 B2.Bp. parājitakile-.
4 B2.Bp. samantena.
5 B2. vatthusmiṃ.
6 B2. pāḷi.
7 Bp. kattabbo.
8 B2. mīti-.
9 Sp. thaviññūhi for 'va viññūhi by mistake.
10 B2. aggi.


[page 393]
Bhvibh_I.3]                                    393
                          PĀRĀJIKA III
     tatiyaṃ tīhi suddhena yaṃ buddhena vibhāvitaṃ
     pārājikaṃ tassa dāni patto saṃvaṇṇanākkamo.
     yasmā tasmā suviññeyyaṃ yaṃ pubbe ca pakāsitaṃ
     taṃ vajjayitvā1 assāpi hoti saṃvaṇṇanā ayaṃ.2
Tena samayena buddho bhagavā Vesāliyaṃ viharati Mahāvane
Kūṭāgārasālāyan ti, ettha3 Vesāliyan ti evaṃnāmake itthi-
liṅgavasena4 pattavohāre5 nagare, tañ hi nagaraṃ tikkhattuṃ
pākāraparikkhepavaḍḍhanena visālībhūtattā Vesālīti vuccati.6
idam pi ca nagaraṃ sabbaññutappatte yeva sammāsambud-
dhe sabbākārena7 vepullataṃ pattan ti veditabbaṃ. evaṃ
gocaragāmaṃ dassetvā nivāsaṭṭhānaṃ8 āha Mahāvane Kūṭā-
gārasālāyan ti, tattha Mahāvanaṃ nāma sayañjātam9 aro-
pimaṃ10 saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusā-
mantā pana mahāvanaṃ Himavantena saha ekābaddhaṃ
aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ, idaṃ
tādisaṃ na hoti saparicchedaṃ mahantaṃ vanan ti Mahā-
vanaṃ. Kūṭāgārasālā pana Mahāvanaṃ nissāya kate ārāme
kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena11 katā sab-
bākārasampannā buddhassa bhagavato gandhakuṭī veditabbā.
anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi
asubhākārasandassanappavattaṃ kāyavicchandaniyakathaṃ12
kathesi. seyyathīdaṃ13: atthi imasmiṃ kāye kesā lomā14
--------------------------------------------------------------------------
1 B2. -tvā nassāpi.
2 Ssp. adds ti.
3 Ssp. omits ettha.
4 Ssp. itthī-.
5 B2.Bp. Ssp. pavattavo-.
6 Ssp. adds ayam ettha saṃkhepo, vitthāro pan' assa anupubbī-
     kathaṃ icchantehi Paramatthajotikāya Khuddakaṭṭhakathāya Rata-
     nasuttavaṇṇanāto gahetabbo after vuccati.
7 B2.Bp. -kārato; Ssp. -kāra-.
8 B2.Bp. Ssp. -sanaṭṭhānam.
9 B2.Bp. -taṃ.
10 B2. -pitaṃ.
11 Ssp. -cchadanena.
12 B2. Ssp. -danīya-; Bp. -vicchindaniya-.
13 Bp. -thidaṃ, sic passim.
14 B2. adds nakhā.


[page 394]
394                Samantapāsādikā                    [Bhvibh_I.3.
... pe...muttan ti. kiṃ vuttaṃ hoti: bhikkhave imas-
miṃ vyāmamatte kalebare1 sabbādarenāpi2 vicīnanto3 na
koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā
candanaṃ vā kuṅkumaṃ4 vā kappūraṃ5 vā vāsacuṇṇādiṃ6
vā anumattam7 pi sucibhāvaṃ passati. atha kho parama-
duggandhaṃ jeguccham8 assirīkadassanaṃ9 kesalomādiṃ10
nānappakāram11 asuciṃ12 yeva passati, tasmā na ettha chando
vā rāgo vā karaṇīyo. ye hi pi uttamaṅge sirasmmiṃ13 jātā
kesā nāma, te pi asubhā c' eva14 asucino ca paṭikkūlā15 ca.
so ca16 nesaṃ asubhāsucipaṭikkūlabhāvo17 vaṇṇato pi saṇṭhā-
nato pi gandhato pi āsayato pi okāsato pīti pañcahi kāraṇehi
veditabbo. evaṃ lomādīnan ti ayam ettha saṅkhepo,
vitthāro pana Visuddhimagge* vuttanayen'18 eva veditabbo.
iti bhagavā ekam ekasmiṃ koṭṭhāse pañcapañcappabhedena
anekapariyāyena19 asubhakathaṃ katheti.
     asubhāya vaṇṇaṃ bhāsatīti uddhumātakādi vasena asu-
bhamātikaṃ nikkhipitvā padabhājaniyena taṃ vibhajanto
vaṇṇento saṃvaṇṇento asubhāya vaṇṇaṃ bhāsati. asu-
bhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhu-
mātakādīsu vā ajjhattabahiddhā vatthusu20 asubhākāraṃ
gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ
tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati
guṇaṃ parikitteti. seyyathīdaṃ: asubhabhāvanā21 hi yutto
bhikkhave bhikkhu kesādīsu vā vatthusu uddhumātakādīsu
vā vatthusu22 pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ
tividhakalyāṇaṃ dasalakkhaṇasampannaṃ23 paṭhamajjhā-
--------------------------------------------------------------------------
1 Bp. kaḷe-.
2 B2.Bp. sabbākārenāpi; Ssp. sabbādarena pi.
3 B2. vicinto; Bp. Ssp. vicinanto.
4 Ssp. kukkumaṃ.
5 B2. Ssp. kappuraṃ.
6 B2.Bp. -ṇṇādīni; Ssp -dīnaṃ.
7 Bp. aṇu-.
8 Bp. -cchaṃ.
9 B2. assīrika-; Ssp. assirika-.
10 B2. kesāl-; Bp. Ssp. -lomādi.
11 Bp. -kāraṃ.
12 B2. -suci. 13 B2. sīra-.
14 Ssp. yeva.
15 Bp. Ssp. paṭikūlā.
16 B2. pi for ca.
17 Bp. -paṭikū-.
18 Bp. Ssp. -yena and omit eva.
19 B2. -yāye.
20 Bp. Ssp. -ūsu, sic passim.
21 Ssp. -vanābhiyutto for -vanā hi yatto.
22 B2.Bp. omit this vatthusu.
23 Ssp. adds ca.
     *Cp. Vism. 178 sq.


[page 395]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           395
naṃ1 paṭilabhati, so taṃ paṭhamajjhānasaṅkhātaṃ cittamañ-
jusaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ
pāpuṇātīti. tatrīmāni2 paṭhamassa jhānassa dasalakkha-
ṇāni: pāripanthikato3 cittavisuddhi majjhimassa samādhi-
nimittassa paṭipatti, tattha cittapakkhandanaṃ4 visuddhassa
cittassa ajjhupekkhaṇaṃ samathapaṭipannassa5 ajjhupek-
khaṇaṃ ekattupaṭṭhānassa6 ajjhupekkhaṇaṃ, tattha jātānaṃ
dhammānaṃ anativattanaṭṭhena sampahaṃsanā indriyānaṃ
ekarasaṭṭhena sampahaṃsanā tadupakaviriyavāyanaṭṭhena7
sampahaṃsanā8 āsevanaṭṭhena sampahaṃsanā ti, tatrāyaṃ9
pāḷi: paṭhamassa jhānassa ko ādi kiṃ majjhaṃ10 kiṃ pariyo-
sānaṃ, paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhā-
nubrūhanā majjhe, sampahaṃsanā pariyosānaṃ, paṭhamassa
jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni.
ādissa tīṇi lakkhaṇāni. yo tassa paripantho11 tato cittaṃ
visujjhati visuddhattā cittaṃ majjhimaṃ samādhinimittaṃ
paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati, yañ ca
paripanthato12 cittaṃ visujjhati, yañ ca visuddhattā cittaṃ
majjhimaṃ samādhinimittaṃ paṭipajjati yañ ca paṭipannattā
tattha cittaṃ pakkhandati paṭhamassa jhānassa paṭipadā
visuddhi ādi. ādissa imāni tīṇi lakkhanāṇi. tena vuccati:
paṭhamajjhānaṃ13 ādikalyānañ c' eva hoti14 lakkhaṇasam-
paṇṇañ1516 'ti. paṭhamassa jhānassa upekkhānubrūhanā
majjhe, majjhassa17 kati lakkhaṇāni, majjhassa tīṇi lakkha-
ṇāni visuddhaṃ cittaṃ ajjhupekkhati samathapaṭipannaṃ18
ajjhupekkhati ekattupaṭṭhānaṃ ajjhupekkhati, yañ ca visud-
dhaṃ cittaṃ ajjhupekkhati yañ ca samathapaṭipannaṃ18
--------------------------------------------------------------------------
1 B2.Bp. Ssp. paṭhamaṃ jhā-.
2 Bp. tatri-.
3 B2.Bp. pāribandhakato.
4 Ssp. cittappa-.
5 Bp. -thappaṭi-.
6 Ssp. ekaggūpa-.
7 B2. -pagavi-; Bp. -pagavīriyavāhan-; Ssp. tadanurūpagaviriya-
     vāhanaṭṭhena.
8 Bp. Ssp. omit this.
9 Ssp. pāli.
10 Bp. Ssp. majjhe.
11 B2. paribandho; Bp. paṭibandho.
12 B2.Bp. paribandhato.
13 B2.Bp. Ssp. paṭhamaṃ jhā-, sic passim.
14 B2.Bp. hotīti; Ssp. hoti ti-la-.
15 Bp. Ssp. -pannañ.
16 B2. ca for cā 'ti.
17 B2. majjhimassa.
18 Bp. -thappaṭi-.


[page 396]
396                Samantapāsādikā                    [Bhvibh_I.3.
ajjhupekkhati, yañ ca ekattupaṭṭhānaṃ1 ajjhupekkhati,
paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa
imāni tīṇi lakkhaṇāni. tena vuccati: paṭhamajjhānaṃ
majjhekalyānañ c' eva hoti lakkhaṇasampannañ23 'ti.
paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyo-
sānassa kati lakkhaṇāni, pariyosānassa cattāri lakkhaṇāni,
tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃ-
sanā indriyānaṃ ekarasaṭṭhena sampahaṃsanā tadupakaviri-
yavāyanaṭṭhena4 sampahaṃsanā āsevanaṭṭhena sampahaṃ-
sanā, paṭhamassa5 jhānassa sampahaṃsanā pariyosānaṃ,
pariyosānassa imāni cattāri lakkhaṇāni. tena vuccati: paṭha-
majjhānaṃ pariyosānakalyāṇañ c' eva hoti lakkhaṇasampan-
nañ67 'ti. evaṃ tividhattagataṃ8 cittaṃ tividhakalyāṇa-
kaṃ9 dasalakkhaṇasampannaṃ vitakkasampannañ c' eva
hoti vicārapītisukhasampannañ ca cittassa adhiṭṭhānasam-
pannañ ca saddhāsampannañ ca viriyasatisamādhipaññāsam-
pannañ10 cā 'ti.
     ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti evam pi
ittham pīti punappuna11 vavatthānaṃ12 katvā ādisanto asu-
bhasamāpattiyā vaṇṇaṃ bhāsati ānisaṃsaṃ katheti guṇaṃ
parikitteti. seyyathīdaṃ: asubhasaññā paricitena bhikkhave
bhikkhuno cetasā bahulaṃ viharato methunadhammasamā-
pattiyā cittaṃ patilīyati13 patikuṭati14 pativaṭṭati13 na sampa-
sārīyati15 upekkhā vā paṭikkūlyatā16 vā saṇṭhāti, seyyathāpi
bhikkhave kukkuṭapattaṃ vā nahārudaddulaṃ17 vā aggimhi
pakkhittaṃ patilīyati13 patikuṭati14 pativaṭṭati13 na sampasā-
rīyati,15 evam eva kho bhikkhave asubhasaññā paricitena
--------------------------------------------------------------------------
1 Ssp. ekattūpa-.
2 Bp. Ssp. tila-.
3 B2.Bp. ca for cā 'ti.
4 Bp. -pagavīriyavāhana-; Ssp. tadanurūpagaviriyavāhana-.
5 Bp. inserts āsevanaṭṭhena sampahaṃsanā before this.
6 B2.Bp. Ssp. catulak-.
7 B2.Bp. ca for cā 'ti.
8 B2.Bp. tivattagataṃ for tividhattagataṃ cittaṃ.
9 Bp. -yāṇaṃ.
10 B2. vīri-.
11 Bp. Ssp. -ppunaṃ.
12 Ssp. vavaṭṭhānaṃ.
13 Bp. Ssp. paṭi- for pati-, sic passim.
14 Bp. paṭi-; Ssp. paṭikuṭṭati, sic passim.
15 Bp. -riya-.
16 B2. pāṭikullatā; Bp. Ssp. pāṭikulyatā.
17 B2.Bp. nhāru; Ssp. -daddalaṃ.


[page 397]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           397
bhikkhuno cetasā bahulaṃ viharato methunadhammasamā-
pattiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārī-
yatīti.1 icchām' ahaṃ bhikkhave addhamāsaṃ2 patisallīyitum3
ti ahaṃ bhikkhave ekaṃ addhamāsaṃ2 patisallīyituṃ3
nilīyituṃ4 eko 'va hutvā viharituṃ icchāmīti attho. n' amhi
kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā
'ti yo attanā payuttavācaṃ5 akatvā mamatthāya saddhesu
kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeti,
taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā n' amhi6
aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabbo
ti, kasmā pana evam āhā 'ti, atīte kira pañcasatā migaluddakā7
mahatīhi daṇḍavākarāhi8 araññaṃ parikkhipitvā haṭṭhatuṭṭhā
ekato yeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ9
kappetvā niraye uppannā10 te tattha paccitvā11 pubbe katena
kenacid eva kusalakammena manussesu uppannā kalyāṇū-
panissayavasena sabbe pi bhagavato santike pabbajjañ ca
upasampadañ ca labhimsu, tesaṃ tato mūlākusalakammato
avipakkavipākā aparāparacetanā tasmiṃ addhamāsabbhan-
tare attūpakkamena ca parūpakkamena ca jīvitūpacchedāya12
okāsam akāsi, naṃ13 bhagavā addasa, kammavipāko nāma na
sakkā kenaci paṭibāhituṃ, tesu ca bhikkhūsu puthujjanāpi
atthi sotāpannā sakadāgāmī14 anāgāmi khīṇāsavāpi, tattha
khīṇāsavā appaṭisandhikā15 itare ariyasāvakā niyatagatikā
sugatiparāyaṇā,16 puthujjanānaṃ17 gati aniyatā, atha bhagavā
cintesi: ime attabhāve chandarāgena maraṇabhayabhītā na
sakkhissanti gatiṃ visodhetuṃ,18 handa nesaṃ chanda-
rāgappahāṇāya asubhakathaṃ kathemi, taṃ sutvā attabhāve
vigatachandarāgatāya gativisodhanaṃ katvā sagge paṭi-
sandhiṃ gaṇhissanti, evaṃ tesaṃ19 mama santike pabbajjā
--------------------------------------------------------------------------
1 Bp. -riya-.
2 Ssp. aḍḍha-.
3 Ssp. -salliyi-.
4 Ssp. nili-.
5 Ssp. -vāpaṃ.
6 B2. nāmhi for n' amhi.
7 Ssp. -luddhakā.
8 B2. -vākurāhi; Bp. Ssp. -vāgurāhi.
9 Bp. Ssp. jīvitaṃ.
10 B2.Bp. upapannā,sic passim.
11 B2. Ssp. pacitvā.
12 Bp. -tupa-.
13 B2.Bp.Ssp taṃ.
14 B2.Bp. Ssp. -gāmi.
15 Ssp. apaṭi-.
16 B2. Ssp. -yanā.
17 B2.Bp. add pana.
18 B2.Bp. sodhetuṃ.
19 B2.Bp. Ssp. nesaṃ.
     II
8


[page 398]
398                Samantapāsādikā                    [Bhvibh_I.3.
sātthikā bhavissatīti. tato tesaṃ1 anuggahāya asubhakathaṃ
katheti,2 kammaṭṭhānasīsena, no maraṇasaṃvaṇṇanādhippā-
yena.3 kathetvā ca pan' assa etad ahosi: sace maṃ imaṃ
addhamāsaṃ4 bhikkhū passissanti ajja eko bhikkhu mato ajja
dve. . . pe. . . ajja dasā 'ti āgantvā5 ārocessanti ayañ
ca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ
svāhaṃ taṃ sutvāpi kiṃ karissāmi kim me anatthikena6
anayabyasanena sutena handāhaṃ bhikkhūnaṃ adassanaṃ
upagacchāmīti. tasmā evam āha: icchām' ahaṃ bhikkhave
addhamāsaṃ patisallīyituṃ7 n' amhi8 kenaci upasaṅkamitabbo
aññatra ekena piṇḍapātanīhārakenā 'ti. apare panāhu parū-
pavādavivajjanatthaṃ evaṃ vatvā patisallīno ti, pare kira
bhagavantaṃ upadissanti9: ayaṃ sabbaññū ahaṃ saddham-
mavaracakkavattīti paṭijānamāno attano pi sāvake añña-
maññaṃ ghātente nivāretuṃ na sakkoti kim aññaṃ sakkhis-
satīti. tattha paṇḍitā vakkhanti: bhagavā patisallānam
anuyutto imaṃ10 pavattim na jānāti10 koci 'ssa ārocayitāpi
n' atthi, sace jāneyya addhā nivāreyyā 'ti, idaṃ pana icchā-
mattaṃ paṭhamam ev' ettha kāraṇaṃ.
     nāssudhā 'ti ettha assudhā 'ti padapūraṇamatte avadhā-
raṇatthe vā nipāto. n' eva koci bhagavantaṃ upasaṅkama-
tīti11 attho.12 anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro
assā 'ti anekākāravokāro anekākāravokiṇṇo anekākārasam-
misso13 ti vuttaṃ hoti. ko so, asubhabhāvanānuyogo taṃ
anekākāravokāraṃ asubhabhāvanānuyogaṃ. anuyuttā viha-
rantīti yuttā14 payuttā viharanti. aṭṭiyantīti15 tena kāyena aṭṭā
dukkhitā honti. harāyantīti lajjanti. jigucchantīti sañjāta-
jigucchā honti. daharo ti taruṇo. yuvā 'ti yobbanena16
samannāgato. maṇḍanakajātiyo ti maṇḍanakapakatiko.
--------------------------------------------------------------------------
1 Ssp. nesaṃ.
2 Bp. Ssp. kathesi.
3 B2.Bp. Ssp. maraṇavaṇṇasaṃvaṇṇādhī-.
4 Ssp. aḍḍha-,sic passim.
5 B2.Bp. āgantvā repeated.
6 B2.Bp. Ssp. anatthakena.
7 Ssp. paṭisalli-.
8 Bp. nāmhi.
9 B2.Bp. Ssp. upavadissanti.
10 B2.Bp. na yimaṃ pavattiṃ jānāti; Ssp. na yimaṃ pavuṭṭiṃ jānāti.
11 B2. -kamīti.
12 B2. Ssp. omit this.
13 Bp.Bp. anekakāraṇasam-.
14 B2.Bp. yuttapayuttā.
15 Bp. aṭṭīyanti.
16 B2.Bp. yobbannena.


[page 399]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           399
sīsaṃ nahāto ti sīsena saddhiṃ nahāto. daharo yuvā 'ti ca1
ettha daharavacanena paṭhamayobbanabhāvaṃ2 dasseti, pa-
ṭhamayobbane3 hi sattā visesena maṇḍanakajātiyā honti.
sīsaṃ nahāto ti iminā maṇḍanānuyogakālaṃ. yuvāpi hi
kiñci kammaṃ katvā saṅkiliṭṭhasarīro na maṇḍanānuyutto
hoti sīsaṃ nahāto pana so maṇḍanam evānuyuñjati, ahikuṇa-
pādīni daṭṭhum pi na icchati, so tasmiṃ khaṇe ahikuṇapena
vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe
āsattena4 kenacid eva paccatthikena ānetvā kaṇṭhe baddhena5
paṭimukkena yathā aṭṭiyeyya6 harāyeyya jiguccheyya, evam
evaṃ7 ti bhikkhū sakena kāyena aṭṭīyantā8 harāyantā jiguc-
chantā so viya puriso taṃ kuṇapaṃ vigatacchandarāgatāya
attano kāyaṃ pariccajitukāmā hutvā satthaṃ ādāya attanāpi
attānaṃ jīvitā voropenti: tvaṃ maṃ jīvitā voropehi ahaṃ
tvan te9 evaṃ aññamaññam pi jīvitā voropenti. Migaladdhi-
kam10 pi samaṇakuttakan ti Migaladdhiko10 ti tassa nāmaṃ.
samaṇakuttako ti samaṇavesadhārako, so kira sikhāmattaṃ
ṭhapetvā sīsaṃ muṇḍetvā ekaṃ kāsāvaṃ nivāsetvā ekaṃ
aṃse katvā vihāraṃ yeva11 upanissāya vighāsādabhāvena
jīvati. tam pi Migaladdhikaṃ10 samaṇakuttakaṃ upasaṅ-
kamitvā evaṃ vadanti. sādhū 'ti āyācanatthe nipāto. no
ti upayogabahuvacanaṃ, sādhu āvuso amhe jīvitā voropehīti
vuttaṃ hoti. tattha12 ca ariyā n' eva pāṇātipātaṃ kariṃsu,
na samādapesuṃ na samanuññā13 ahesuṃ. puthujjanā pana
sabbam akaṃsu. lohitakan ti lohitamakkhitaṃ. yena vag-
gumūdā14 'ti vaggumatā lokassa puññasammatā nādī. so pi
kira taṃ15 pāpaṃ tattha pavāhessāmīti saññāya gato. ahud
eva kukkuccan ti tesu kira bhikkhūsu kenaci pi kāyavikāro
--------------------------------------------------------------------------
1 Bp c'; Ssp. omits ca.
2 B2. -nakabhāvaṃ; Bp. -nnabhāvaṃ.
3 Bp. -bbanne.
4 Ssp. ālaggena for āsattena.
5 Bp. bandhena.
6 B2. aṭṭiseyya; Bp. aṭṭīyeyya.
7 B2.Bp. evam ete for evaṃ te; Ssp. evam eva te.
8 Ssp. aṭṭi-.
9 B2.Bp. Ssp. tan for tvan.
10 B2.Bp. Ssp. -laṇḍi-.
11 B2. yev'.
12 B2.Bp. Ssp. ettha.
13 Ssp. samanuññāpesuṃ.
14 B2.Bp. Ssp. Vaggumudā nadīti.
15 B2. ta for taṃ.


[page 400]
400                Samantapāsādikā                    [Bhvibh_I.3.
vā vacīvikāro vā na kato, sabbe sattā1 sampajānā dakkhiṇena
passena nipajjiṃsu, taṃ anussarato tassa kukkuccaṃ ahosi
yeva, nadiyā2 ānubhāvena appamattakam3 pi pāpaṃ pahīnaṃ
nāma n' atthi.2 ahu vippaṭisāro4 ti tass' eva kukkuccassa
sabhāvaniyamanattham etaṃ vuttaṃ, vippaṭisārakukkuc-
caṃ ahosi na vinayakukkuccan ti. alābhā vata me ti ādi
kukkuccassa pavatti ākāradassanatthaṃ vuttaṃ. tattha
alābhā vata me ti āyatiṃ dāni mama hitasukhalābhā nāma
n' atthīti anutthunāti. na vata me lābhā ti iminā pana tam
ev' atthaṃ daḷhaṃ karoti. ayaṃ h' etthā adhippāyo. sace
pi koci lābhā vateti5 vadeyya taṃ micchā na6 vata me lābhā
ti. dulladdhaṃ vata me ti kusalānubhāvena laddham7 pi
idaṃ manussattaṃ dulladdhaṃ vata me. na vata me sulad-
dhan ti iminā pana tam ev' atthaṃ daḷhaṃ karoti. ayañ
h' ettha adhippāyo. sace pi koci suladdhaṃ te ti vadeyya
taṃ micchā, na vata me suladdhan ti. apuññaṃ pasutan ti
apuññaṃ upacitaṃ janitaṃ vā. kasmā iti ce.8 yv9 āhaṃ
bhikkhū ... pe... voropesin ti. tass' attho yo ahaṃ
sīlavante tāya eva sīlavantatāya kalyāṇadhamme10 uttama-
dhamme seṭṭhadhamme bhikkhū jīvitā voropesin ti. añña-
tarā Mārakāyikā ti nāmavasena apākaṭā ekā bhummadevatā11
micchādiṭṭhikā mārapakkhikā mārassa anuvattikā12: evam
ayaṃ māradheyyaṃ māravisayaṃ nātikkamissatīti cintetvā
sabbābharaṇavibhūsitā hutvā attano ānubhāvaṃ dassaya-
mānā13 abhijjamāne udake paṭhavītale caṅkamamānā viya
āgantvā Migaladdhikaṃ samaṇakuttakaṃ etad avoca. sādhu
sadhū 'ti sampahaṃsanatthe nipāto, tasmā evañ14 ca dviva-
--------------------------------------------------------------------------
1 Bp. Ssp. satā.
2 Bp. this sentence comes before ahud eva . . . ahosi yeva.
3 B2. appamattaṃ.
4 Ssp. vipaṭi-, sic passim.
5 Bp. Ssp. teti for vateti.
6 Ssp. n' atth' eva for na vata.
7 Bp. laddhabbam.
8 Bp. kasmāti ce for kasmā iti ce.
9 Bp. yohaṃ for yv āhaṃ.
10 B2. adds ti.
11 B2. bhūma-for bhumma-, sic passim.
12 B2. mārassānuvattitā for mārassa anuvattikā.
13 B2. dassiya-.
14 Bp. eva for evañ ca; Ssp. evañ c' ettha.


[page 401]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           401
canaṃ.1 atiṇṇe tāresīti saṃsārato atiṇṇe iminā jīvitā voro-
paṇena tāresi parimocesīti. ayaṃ kira2 etissā devatāya
bālāya dummedhāya laddhi ye na matā te saṃsārato na
muttā ye matā te muttā ti, ā saṃsāramocakamilakkhā3
viya evaṃ4 laddhikā hutvā tam pi tattha niyojenti evam āha.
atha kho Migaladdhiko samaṇakuttako tāvabhusaṃ uppanna-
vippaṭisāro pi taṃ devatāya5 ānubhāvaṃ disvā ayaṃ devatā
evam āha: addhā iminā atthena evam eva bhavitabban ti
niṭṭhaṃ gantvā lābhā kirameti ādīni parikittayanto vihārena
vihāraṃ pariveṇena pariveṇaṃ upasaṃkamitvā. evaṃ vadetī6
ti taṃ taṃ vihārañ ca pariveṇañ ca upasaṃkamitvā dvāraṃ
vivaritvā anto pavisitvā bhikkhū evaṃ vadeti ko atiṇṇo kaṃ
tāremīti. hoti yeva bhayan ti maraṇaṃ paṭicca cittutrāso
hoti.7 hoti chambhitattan ti hadayamaṃsaṃ ādiṃ katvā
sarīracalanaṃ hoti, atibhayena thaddhasarīrattan ti pi eko,
thambhitattaṃ hi chambhitattan ti vuccatīti. lomahaṃso
ti uddhaṃ ṭhitalomatā, khīṇāsavā pana sattasuññatāya sudiṭ-
ṭhattā8 maraṇakasattam eva na passanti, tasmā tesaṃ sabbam
p'9 etaṃ nāhosīti veditabbaṃ. ekam pi bhikkhuṃ dve pi ...
pe... saṭṭhim10 pi bhikkhū ekāhen'11 eva jīvitā voropesī12 ti
evaṃ gaṇanavasena sabbāni pi tāni pañca bhikkhusatāni
jīvitā voropesi.
     paṭisallānā vuṭṭhito ti tesaṃ pañcannaṃ bhikkhusatānaṃ
jīvitakkhayappattibhāvaṃ13 ñatvā tato ekībhāvato vuṭṭhito,
jānanto pi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasman-
taṃ Ānandaṃ āmantesi: kinnu14 kho Ānanda tanubhūto viya
bhikkhusaṅgho ti Ānanda ito pubbe bahū bhikkhū15 upaṭṭhānaṃ
āgacchanti uddesaṃ paripucchaṃ gaṇhanti sajjhāyanti eka-
pajjoto viya16 ārāmo dissati idāni pana addhamāsamattassa
--------------------------------------------------------------------------
1 B2.Bp. add kataṃ.
2 B2.Bp. kir' etissāya.
3 Ssp. -kkhu.
4 B2. eva.
5 B2.Bp. -tāyānu-.
6 Ssp. vadeti.
7 Ssp. omits this hoti.
8 B2. sudiṭṭhittā.
9 B2. omits p'
10 B2.Bp. saṭṭhi pi.
11 B2.Bp. ekāhena for ekāhen' eva.
12 Sp. -pesi.
13 B2.Bp. -ppattabhāvaṃ.
14 Bp. kiṃnu.
15 B2.Bp.Ssp add ekato.
16 Bp. adds anto.


[page 402]
402                Samantapāsādikā                    [Bhvibh_I.3.
accayena tanubhūto viya tanuko mando appako viralaviralo1
viya jāto bhikkhusaṅgho kinnu2 kho kāraṇaṃ kiṃ disāsu
pakkantā bhikkhū ti. athāyasmā Ānando kammavipākena
tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhā-
nanuyogappaccayā3 pana sallakkhento tathāhi pana bhante
bhagavā ti ādiṃ4 vatvā bhikkhūnaṃ arahattappattiyā5
aññaṃ kammaṭṭhānaṃ yācanto sādhu bhante bhagavā ti
ādim āha. tass' attho sādhu bhante bhagavā aññaṃ kāraṇaṃ
ācikkhatu yena bhikkhusaṅgho arahatte patiṭṭhaheyya mahā-
samuddaṃ6 orohanatitthāni7 viya hi aññāni pi dasānussati
dasakasiṇa-catudhātuvavatthāna8-brahmavihārānāpāṇasatip-
pabhedāni9 bahūni nibbāṇārohanakammaṭṭhānāni10 santi, tesu
bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ
ācikkhatū 'ti adhippāyo. atha bhagavā tathākātukāmo
theraṃ uyyojento tena h' Ānandā 'ti ādim āha. tattha
Vesāliyaṃ11 upanissāyā 'ti Vesāliṃ upanissāya samantā gāvute
pi addhayojane12 pi yāvatikā bhikkhū13 viharanti, ti sabbe
sannipātehīti attho. sabbe upaṭṭhānasālāyaṃ sannipātetvā
ti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññāttha
daharabhikkhū14 pahiṇitvā muhutten' eva anavasese bhikkhū
upaṭṭhānasālāyaṃ samūhaṃ katvā. yassa dāni bhante bha-
gavā kālaṃ maññatīti ettha ayam adhippāyo bhagavā bhik-
khusaṅgho sannipatito, esa kālo bhikkhūnaṃ dhammakathaṃ
kātuṃ anusāsaniṃ15 dātuṃ, idāni yassa tumhe kālaṃ jānātha
taṃ kattabban ti.
     atha kho bhagavā ... pe... bhikkhū āmantesi: ayam
pi kho bhikkhave ti, āmantetvā ca pana bhikkhūnaṃ arahatta-
pattiyā pubbe ācikkhitāsubhakammaṭṭhānato aññaṃ pari-
--------------------------------------------------------------------------
1 Bp. viraḷaviraḷo; Ssp. viralo for this.
2 Bp. kiṃnu.
3 B2. -yogapaccaya; Bp. Ssp. -yogapaccayā.
4 B2. ādi.
5 B2. arahattuppa-.
6 Ssp. -dda.
7 B2. ogāha-; Bp. orohaṇa-; Ssp. oroṇahatiṭṭhāni.
8 B2. -naṃ brah-; Ssp. catuddhātu-.
9 Bp. -pāṇassati-; Ssp. -vihāra-ānāpānassati-.
10 B2. -ṇoroha-; Bp. -norohaṇa-; Ssp. nibbānorohaṇa-.
11 B2.Bp. Ssp. Vesāliṃ.
12 Bp. Ssp. aḍḍha-.
13 Ssp. omits bhikkhū.
14 Ssp. -kkhuṃ.
15 B2. -sani.


[page 403]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           403
yāyaṃ ācikkhanto ānāpāṇasatisamādhī1 ti āha. idāni yasmā
bhagavatā bhikkhūnaṃ santapaṇītakammaṭṭhānadassanat-
thaṃ2 eva ayaṃ pāḷi vuttā, tasmā aparihāpetvā atthayojanāk-
kamaṃ3 ettha vaṇṇanaṃ karissāmi. tatra ayam pi kho
bhikkhave ti imassa tāva padassa ayaṃ yojanā bhikkhave na
kevalaṃ asubhabhāvanā yeva kilesappahānāya saṃvattati
api ca ayam pi kho ānāpāṇasati4 samādhi . . . pe . . . vūpa-
sametīti, ayam pan' ettha atthavanṇanā, ānāpāṇasatīti5
assāsapassāsapariggāhikā6 sati. vuttaṃ h' etaṃ Paṭisambhi-
dāyaṃ:* ānan ti assāso no passāso, pāṇan7 ti passāso no assāso
assāsavasena upaṭṭhānāsati8 passāsavasena upaṭṭhānāsati.8
yo assasati tass'9 upaṭṭhāti yo passasati tass'9 upaṭṭhātīti.
samādhīti tāya ānāpāṇapariggāhikāya satiyā saddhiṃ uppannā
cittekaggatā, samādhisīsena cāyaṃ desanā na satisīsena, tasmā
ānāpāṇasatiyā yutto samādhi ānāpāṇasatisamādhi,10 ānāpāṇa-
satiyaṃ11 vā samādhi ānāpāṇasatisamādhīti11 evam ettha attho
veditabbo. bhāvito ti uppādito vaḍḍhito ca.12 bahulīkato ti
punappuna13 kato. santo c' eva paṇīto cā 'ti santo c' eva
paṇīto c' eva, ubhayattha eva saddena niyamo veditabbo.
kiṃ vuttaṃ hoti, ayaṃ hi yathā asubhakammaṭṭhānaṃ
kevalaṃ paṭivedhavasena santañ ca paṇītañ ca oḷārikāram-
maṇattā pana paṭikkūlārammaṇattā14 ca ārammaṇavasena
n' eva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto
vā appaṇīto vā, api ca kho ārammaṇasantatāya pi santo
vūpasanto nibbuto paṭivedhasaṅkhātāṅgasantatāya pi āram-
maṇapaṇītatāya pi paṇīto atittikaro aṅgapaṇītatāya pīti,
tena vuttaṃ santo c' eva paṇīto cā 'ti. asecanako ca sukho
ca vihāro ti ettha pana nāssa secanan ti asecanako, anāsittako
--------------------------------------------------------------------------
1 Bp. -ṇassati-.
2 Ssp. santappa-.
3 B2. janakkamaṃ.
4 B2. ānāpāṇa; Bp. ānāpāṇassati; Ssp. ānāpānassati.
5 Bp. -pānassatīti.
6 Ssp. assāsappa-.
7 Bp. Ssp. pānan.
8 B2. upaṭṭhānasati; Bp. Ssp. upaṭṭhānaṃ sati.
9 Ssp. tassa.
10 Ssp. omits this.
11 Bp. -pānassati-.
12 Ssp. vā for ca.
13 B2.Bp. Ssp. -ppunaṃ.
14 B2. paṭikku-; Bp. paṭikū-.      * Ps. i, 172.


[page 404]
404                Samantapāsādikā                    [Bhvibh_I.3.
abbokiṇṇo pāṭekko1 āveṇiko, n' atth' ettha parikammena vā
upacārena vā santatā ādiṃ manasikārato ppabhūti2 attano
sabhāven' eva santo ca paṇīto cā 'ti attho. keci pana aseca-
nako ti anāsittako ojavanto sabhāven' eva madhuro ti vadanti.
evam ayaṃ asecanako ca appitappitakkhane kāyikacetasika-
sukhapaṭilābhāya3 saṃvattanato4 sukho ca vihāro ti vedi-
tabbo. uppannuppanne ti avikkhambhite avikkhambhite.
pāpake ti lāmake. akusale dhamme ti akosallasambhūte.
dhamme. ṭhānaso antaradhāpetīti khaṇen' eva antaradhāpeti
vikkhambheti. vūpasametīti suṭṭhu upasameti, nibbedha-
bhāgiyattā vā anupubbena ariyamaggavuddhippatto5 samuc-
chindati paṭippassambhetīti pi attho. seyyathāpīti opam-
manidassanam etaṃ. gimhānaṃ pacchime māse ti āsāḷha-
māse.6 ūhataṃ7 rajojallan it addhamāse vātātapasukkhāya
gomahisādipādappahārasambhinnāya8 paṭhaviyā uddhaṃ
hataṃ ūhataṃ7 ākāse samuṭṭhitarajañ9 ca reṇuñ ca. mahā
akālamegho ti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito, āsāḷ-
hajuṇhapakkhe10 sakalaṃ addhamāsaṃ11 vassanakamegho.
so hi asampatte vassakāle uppannattā akālamegho ti idha12
adhippeto. thānaso antaradhāpeti vūpasametīti khaṇen' eva
adassanaṃ neti paṭhaviyaṃ sannisīdāpeti. evam eva kho ti
opammasampaṭipādanam etaṃ, tato paraṃ vuttanayam
eva.
     idāni kathaṃ bhāvito ca bhikkhave ānāpāṇasatisamādhīti13,
ettha kathan ti ānāpāṇasatisamādhibhāvanaṃ14 nānappakā-
rato vitthāretukamyatā15 pucchā, bhāvito ca bhikkhave
ānāpāṇasatisamādhīti16 nānappakārato vitthāretukamyatāya
--------------------------------------------------------------------------
1 Ssp. peṭākko.
2 Bp. pabhuti; Ssp. pabhūti.
3 Bp. -ppaṭilā-.
4 B2. adds ca.
5 Bp. Ssp. -vuḍḍhi-.
6 B2. āsaḷ-; Bp. āsaḷhī-.
7 Bp. uhaṭaṃ; Ssp. ūhata.
8 Bp. gomahiṃ sādi-.
9 B2.Bp. Ssp. samuṭṭhitaṃ ra-.10 Bp. āsaḷhī-.
11 Ssp. -māsa.
12 B2.Bp. idhādhippeto.
13 Bp. -pānassati-.
14 B2. -satisatisamādhi-; Bp. -pānassati-.
15 B2. -kamyatāya.
16 Bp. -pānassati-, sic passim.


[page 405]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           405
phuṭṭhadhammanidassanaṃ,1 esevanayo2 dutiyapade pi, ayam
pan' ettha saṅkhepattho bhikkhave kena pakārena kenākā-
rena kenaci3 vidhinā bhāvito ānāpāṇasatisamādhi kenappa-
kārena4 bahulikato santo c' eva ... pe... vūpasametīti.
idāni tam atthaṃ vitthārento idha bhikkhave ti ādim āha.
tattha idha bhikkhave bhikkhū 'ti bhikkhave imasmiṃ sāsane
bhikkhu. ayaṃ h' ettha idhasaddo sabbappakārāanāpāna-
satisamādhinibbattakassa puggalassa nissayabhūtasāsanapa-
ridīpano5 aññasāsanassa tathā bhāvapaṭisedhano ca. vuttaṃ
h' etaṃ: idh' eva bhikkhave samaṇo. . . pe. . . suññā
parappavādā samaṇehi6 aññe7 ti. tena vuttaṃ: imasmiṃ
sāsane bhikkhū 'ti. araññagato vā . . . pe . . . suññāgā-
ragato vā ti idam assa ānāpāṇasatisamādhi bhāvanānurūpa-
senāsanapariggahaparidīpanaṃ. imassa hi bhikkhuno dīgha-
rattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ ānāpāṇasa-
tisamādhi ārammaṇaṃ abhirūhituṃ8 na icchati, kūṭagoṇa-
yuttaratho viya uppatham eva dhāvati. tasmā seyyathāpi
nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitakū-
ṭavacchaṃ9 dametukāmo dhenuto apanetvā ekamante mahan-
taṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. ath'
assa so vaccho itocito ca vipphanditvā palāyituṃ asakkonto
tam eva thambhaṃ upanisīdeyya vā upanipajjeyya vā.
evam evaṃ10 imināpi bhikkhunā dīgharattaṃ rūpārammaṇā-
dirasapānavaḍḍhitaṃ11 duṭṭhacittaṃ dametukāmena rūpādi
ārammaṇato apanetvā araññaṃ vā . . . pe . . . suññāgāraṃ
vā pavesetvā tattha assāsapassāsatthambhe12 satiyottena
bandhitabbaṃ. evam assa taṃ cittaṃ itocito ca vipphan-
ditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ
chinditvā palāyituṃ asakkontaṃ tam ev'13 ārammaṇaṃ upa-
cārappaṇāvasena upanisīdati c' eva upanipajjati ca. tenāhu
porāṇā:
--------------------------------------------------------------------------
1 Bp. Ssp. puṭṭha-.
2 Bp. Ssp. esanayo.
3 Bp. Ssp. kena.
4 Bp. Ssp. kenapa-.
5 B2.Bp. sannissaya-.
6 Ssp. -ṇebhi.
7 Bp. Ssp. aññehīti.
8 Ssp. -ruhi-.
9 Bp. Ssp. vaḍḍhitaṃ kūta-.
10 B2.Bp. Ssp. eva.
11 Ssp. rūpādiārammaṇarasa-.
12 Bp. -sathambhe.
13 Ssp. eva.


[page 406]
406                Samantapāsādikā                    [Bhvibh_I.3.
          yathā thambhe nibandheyya vacchaṃ dammaṃ1 naro
idha
          bandheyy' evaṃ2 sakaṃ cittaṃ satiyārammaṇe daḷhan ti.
     evam assa3 taṃ senāsanaṃ bhāvanānurūpaṃ hoti. tena
vuttaṃ: idam assa ānāpāṇasatisamādhibhāvanānurūpasenā-
sanapariggahaparidīpanan4 ti. atha vā yasmā idaṃ kammaṭ-
ṭhānapabhede5 buddhabhūtaṃ sabbaññubuddhapaccekabud-
dhabuddhasāvakānaṃ6 visesādhigamadiṭṭhadhammasukhavi-
hārapadaṭṭhānaṃ ānāpāṇasatikammaṭṭhānaṃ itthipurisahat-
thiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na su-
karaṃ sampādetuṃ saddakaṇṭakattā7 jhānassa. agāmake
pana araññe sukaraṃ yogāvacarena8 idaṃ kammaṭṭhānaṃ
pariggahetvā ānāpāṇacatutthajjhānaṃ nibbattetvā tad eva
ca pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ ara-
hattaṃ sampāpuṇituṃ, tasmāssa anurūpaṃ9 senāsanaṃ
dassento bhagavā araññagato vā ti ādim āha. vatthuvijjā-
cariyo viya hi bhagavā, so yathā vatthuvijjācariyo naga-
rabhūmiṃ passitvā suṭṭhu upaparikkhitvā ettha nagaraṃ
māpethā 'ti upadisati,10 sotthinā ca11 nagare niṭṭhite rājakulato
mahāsakkāraṃ labhati. evam evaṃ12 yogāvacarassa anurū-
pasenāsanaṃ13 upaparikkhitvā ettha kammaṭṭhānam anuyuñ-
jitabban ti upadisati,10 tato tattha kammaṭṭhānam anuyut-
tena yoginā kamena14 arahatte patte sammāsambuddho vata
so bhagavā ti mahantaṃ sakkāraṃ labhati. ayaṃ pana
bhikkhu dīpisadiso ti vuccati. yathāpi15 mahādīpirājā araññe
tiṇagahaṇaṃ vā vanagahaṇaṃ va pabbatagahaṇam vā
--------------------------------------------------------------------------
1 Bp. damaṃ.
2 B2. -yyebhūvaṃ.
3 B2.Bp. ass' etaṃ.
4 B2. -rupaṃ senāsanaṃ pariggahāpa-.
5 B2. -daṃ; Bp. Ssp. -ppabhede.
6 B2. sabbabuddhabuddhabhāvakānaṃ vise-; Ssp. -paccekabuddha-
     sāvakānaṃ.
7 B2. saddasaṇḍa-.
8 B2. -care.
9 B2.Bp.Ssp -rūpa.
10 Ssp. -dissati.
11 Ssp. 'va for ca.
12 B2. Ssp. eva.
13 B2. -rūpaṃ senā-.
14 B2. anukkamena.
15 Ssp. yathā hi.


[page 407]
Bhvibh_I.3.]           suttavibhaṅga-vaṇṇanā           407
nissāya nilīyitvā1 vanamahisagokaṇṇasūkarādayo2 mage3 gaṇ-
hāti. evam evāyaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto
bhikkhu yathākkamena sotāpatti sakadāgāmi anāgāmi ara-
hattamagge c' eva ariyaphalañ ca gaṇhātīti veditabbo. ten'
āhu porāṇā:
          yathāpi dīpiko nā nilīyitvā1 gaṇhatī mage3
          tath' evāyaṃ buddhaputto yuttayogo vipassako4
          araññaṃ pavisitvāna gaṇhāti5 phalamuttaman ti.
     ten' assa parakkamajavayoggabhūmiṃ6 araññasenāsanaṃ
dassento bhagavā araññagato vā ti ādim āha. tattha arañ-
ñagato vā7 ti araññaṃ nāma nikkhamitvā bahi indakhīlā
sabbam etaṃ araññan ti cā.8 araññakaṃ9 nāma senāsanaṃ
pañcadhanusatikaṃ10 pacchiman ti ca. evaṃ vuttalakkhaṇesu
araññesuanurūpaṃ11 yaṃ kiñci pavivekasukham araññaṃ gato.
rukkhamūlagato vā12 ti rukkhamūlasamīpaṃ13 gato, suññāgā-
ragato1412 ti suññaṃ vivittokāsaṃ gato. ettha ca ṭhapetvā
araññañ ca rukkhamūlañ ca avasesasattavidhasenāsagato15 pi
suññāgāragato pīti16 vattuṃ vaṭṭati. evam assa ututtayānu-
kulaṃ17 dhātucariyānukūlañ18 ca ānāpāṇasatibhāvanānurūpaṃ
senāsanaṃ upadisitvā alīnānuddhaccapakkhikaṃ santam
iriyāpathaṃ upadisanto nisīdatīti āha. ath' assa nisajjāya
daḷhabhāvaṃ assāsapassāsānaṃ pavattanasukhattaṃ19 āram-
maṇapariggahūpāyañ20 ca dassento pallaṅkaṃ ābhujitvā ti
ādim āha. tattha pallaṅkan ti samantato ūrubaddhāsanaṃ.21
ābhujitvā ti ābandhitvā. ujuṃ kāyaṃ panidhāyā22 'ti upari
--------------------------------------------------------------------------
1 Ssp. niliyitvā.
2 B2.Bp. -mahiṃsa-.
3 B2.Bp. Ssp. mige.
4 B2. vipassiko.
5 B2. gaṇhati.
6 B2. -bhūmi.
7 B2. omits vā.
8 Bp. omits ti ca.
9 Ssp. araññikaṃ.
10 B2. dhanupañcasatikaṃ.
11 B2. Ssp. omit anurūpaṃ.
12 B2.Bp. omit vā.
13 B2.Bp. Ssp. rukkhasamīpaṃ.
14 B2. -gārato.
15 B2.Ssp -sanaṃ gato; Bp. -sanagato.
16 B2.Bp. Ssp. ti for pīti.
17 Bp. Ssp. -kulaṃ.
18 Bp. Ssp. -kulañ.
19 Bp. Ssp. -sukhataṃ.
20 B2. -ggaha-.
21 B2. uru-.
22 Bp. Ssp. paṇi-.


[page 408]
408                Samantapāsādikā                    [Bhvibh_I.3.
sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasapiṭṭhikaṇṭake1 koṭiyā
koṭiṃ paṭipādetvā. evaṃ2 hi nisinnassa cammamaṃsanahā-
rūni3 na panamanti.4 ath' assa yā tesaṃ panamanappaccayā4
khaṇe khaṇe vedanā uppajjeyyuṃ tā na uppajjanti. tāsu
anuppajjamānāsu cittaṃ ekaggaṃ hoti. kammaṭṭhānaṃ5
na paripaṭati uddhiṃ5 phātiṃ upagacchati. parimukhaṃ
satiṃ upaṭṭhapetvā ti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayi-
tvā. atha vā parīti pariggahaṭṭho. mukhan ti niyyānaṭṭho,
satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ satin6 ti.
evaṃ Paṭisambhidāya7 vuttanayena8 p' ettha attho daṭṭhabbo.
tatrāyaṃ saṅkhepo, pariggahītaniyyānaṃ9 satiṃ10 katvā ti.
so sato 'va assasatīti so bhikkhu evaṃ nisīditvā evañ ca satiṃ10
upaṭṭhapetvā taṃ satiṃ avijahanto sato yeva11 assasati sato
passasati, sato kārī hotīti vuttaṃ hoti.12 idāni yeh' ākārehi
sato kārī hoti, te dassento dīghaṃ vā assasanto ti ādim āha.
vuttaṃ h' etaṃ Paṭisambhidāyaṃ:* so sato 'va assasati sato
passasatīti. etass' eva Vibhaṅge dvattiṃsāya13 ākārehi sato
kārī hoti, dīghaṃ assāsavasena cittassa ekaggataṃ avikkhe-
paṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena
sato kārī hoti. dīghaṃ passāsavasena ... pe... paṭi-
nissaggānupassī assāsavasena paṭinissaggānupassī passāsava-
sena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā
hoti, tāya satiyā tena ñāṇena sato kārī hotīti. tattha
dīghaṃ vā assasanto ti dīghaṃ vā assāsaṃ pavattento,14 assāso
ti bahi nikkhamanavāto, passāso ti anto pavisanavāto.15
suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ, tattha sab-
--------------------------------------------------------------------------
1 B2. -kaṇḍake.
2 B2. omits hi.
3 B2.Bp. -nhārūni.
4 Bp. Ssp. paṇa-, and Ssp. adds eva.
5 B2. na kammaṭṭhānaṃ paripaṭṭati vuddhiṃ; Bp. Ssp. kammaṭṭhā-
     naṃ na paripatati vuḍḍhiṃ.
6 B2. satīti.
7 B2. Ssp. -dāyaṃ.
8 Ssp. -yen' eva c' ettha for -yena p' ettha.
9 Bp. Ssp. -hitaniyyāna. 10 B2. sati.
11 Bp. Ssp. eva.
12 B2. hotīti vuttaṃ hoti for hoti.
13 B2. vattisāya; Bp. bāttiṃsāya; Ssp. battiṃsāya.
14 B2. pavattanto.
15 Ssp. adds ti vinayaṭṭhakathāyaṃ vuttaṃ.
     * Ps. i, 176 sq.; Vism. 272 sq.


[page 409]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           409
besam pi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle
paṭhamaṃ abbhantaravāto bahi nikkhamati, pacchā bāhira-
vāto sukhumaṃ1 rajaṃ gahetvā abbhantaraṃ pavisanto
tāluṃ āhacca nibbāyati, evaṃ tāva assāsapassāsā veditabbā.
yā pana tesaṃ dīgharassatā sā addhānavasena veditabbā.
yathā hi okāsaddhānaṃ pharitvā ṭhitaṃ udakaṃ vā vālikā2
vā dīgham udakaṃ dīghavālikā3 rassam udakaṃ rassavālikā4
ti vuccati. evaṃ cuṇṇavicuṇṇāpi assāsapassāsā hatthisarīre
ahisarīre ca tesaṃ attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ
sanikaṃ5 pūretvā sanikam5 eva nikkhamanti, tasmā dīghā6
'ti vuccanti. suṇakhasasādīnaṃ attabhāvasaṅkhātaṃ7 ras-
saṃ addhānaṃ sīghaṃ pūretvā8 sīgham9 eva nikkhamanti,
tasmā rassā ti vuccanti. manussesu pana keci hatthi ahi-
ādāyo viya kāladdhānavasena dīghaṃ10 assasan ti ca passasan
ti ca, keci suṇakhasasādayo viya rassaṃ, tasmā tesaṃ kāla-
vasena dīgham addhānaṃ nikkhamantā ca pavisantā ca te
dīghā, ittaram addhānaṃ nikkhamantā ca pavisantā ca rassā
'ti veditabbā. tatrāyaṃ bhikkhu navahi11 ākārehi dīghaṃ10
assasanto ca12 passasanto ca dīghaṃ assasāmi passasāmīti
pajānāti. evaṃ pajānato c' assa eken' ākārena kāyānu-
passanāsatipaṭṭhānabhāvanā sampajjatīti veditabbā. ya-
thāha Paṭisambhidāyaṃ13 :kathaṃ dīghaṃ assasanto dīghaṃ10
assasāmīti pajānāti,14 dīghaṃ passassanto dīghaṃ passasā-
mīti pajānāti. dīghaṃ assāsaṃ addhānasaṅkhāte assasati
dīghaṃ passāsaṃ addhānasaṅkte passasati dīghaṃ assāsa-
passāsaṃ addhānasaṅkhāte assasati pi passasati1pi dīghaṃ
assāsapassāsaṃ addhānasaṅkhāte assasato16 pi passasato17 pi
--------------------------------------------------------------------------
1 B2. sukhuma.
2 B2. vālukaṃ.
3 B2. -vālukā; Bp. Ssp. dīghā-.
4 B2. rassāvālukā; Bp. Ssp. rassā-.
5 Bp. Ssp. saṇikam.
6 B2. dīghan.
7 B2. -ta.
8 B2. pūritvā.
9 B2. siṅgam eva.
10 B2. dīgha.
11 Bp. omits ca.
12 B2.Bp. Ssp. navah'.
13 B2. -dāya.
14 Ssp. adds ...pe... rassaṃ passasanto rassaṃ passasāmīti
     pajānāti, and omits dīghaṃ passasanto dīghaṃ passasāmīti.
15 B2. omits passasati pi.
16 B2. assāsato.
17 B2. passāsato.


[page 410]
410                Samantapāsādikā                    [Bhvibh_I.3.
chando uppajjati, chandavasena tato sukhumataraṃ dīghaṃ
assāsaṃ addhānasaṅkhāte assasati chandavasena tato su-
khumataraṃ dīghaṃ passāsaṃ1 ... pe... dīghaṃ2 assā-
sapassāsaṃ addhānasaṅkhāte assasati pi passasati pi, chanda-
vasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhāna
saṅkhāte assasato pi passasato pi pāmojjaṃ3 uppajjati.
pāmujjavasena4 tato sukhumataraṃ dīghaṃ assāsaṃ addhā-
nasaṅkhāte assasati, pāmujjavasena4 tato sukhumataraṃ
dīghaṃ assāsaṃ5 dīghaṃ6 assāsapassāsaṃ addhānasaṅkhāte
assasati pi passasati pi, pāmujjavasena4 tato sukhumataraṃ
dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passa-
sato pi dīghaṃ assāsapassāsaṃ7 cittaṃ vivaṭṭati upekkhā
saṇṭhāti, imehi navahi8 ākārehi dīghaṃ assāsapassāsa9 kāyo
upaṭṭhānaṃ sati, anupassanā ñāṇaṃ kāyo upaṭṭhānaṃ no
sati, sati upaṭṭhānañ c' eva sati ca, tāya satiyā tena ñāṇena
taṃ kāyaṃ anupassatīti,10 tena vuccati kāye kāyānupassanā
satipaṭṭhānabhāvanā ti esevanayo rassapade pi. ayam pana
viseso: yathā nāma11 ettha dīghaṃ assāsaṃ addhānasaṅkhāte
ti vuttaṃ evaṃ idha12 rassaṃ assāsaṃ ittarasaṅkhāte assasa-
tīti āgataṃ, tasmā tassavasena yāva: tena vuccati kāye kāyā-
nupassanāsatipaṭṭhānabhāvanā ti tāva yojetabbaṃ. evam
ayaṃ addhānavasena ittaravasena ca imehi13 ākārehi assāsa-
passāse pajānanto dīghaṃ vā assasanto dīghaṃ assasāmīti
pajānāti ... pe... rassaṃ vā passasanto rassaṃ passa-
sāmīti pajānātīti veditabbo. evaṃ jānato14 c' assa:
     dīgho rasso ca assāso passāso pi ca tādiso
     cattāro vaṇṇā vattanti nāsikagge 'va bhikkhuno ti.*
--------------------------------------------------------------------------
1 Bp. Ssp. add addhānasaṅkhāte passasati, chandavasena tato su-
     khumataraṃ for . . .pe . . .
2 Ssp. omits this.
3 B2. Ssp. pāmujjaṃ.
4 Bp. pāmojja-.
5 B2.Bp. passāsaṃ; Ssp. -ppassāsaṃ.
6 B2.Bp. Ssp. ...pe... before dīghaṃ.
7 B2.Bp. -passāsā; Ssp. -ppassāsā.
8 Ssp. navah'.
9 B2.Bp. -ssāsākāyo; Ssp. -ppassāsākāyo.
10 B2.Bp. -ssati.
11 Bp. Ssp. omit nāma.
12 B2. idhāpi.
13 Ssp. adds navahi.
14 ssp. pajānato.                     * Cp. Vism. 273.


[page 411]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā                          411
     sabbakāyapaṭisaṃvedī assasissāmi ... pe... passasissā-
mīti sikkhatīti sakalassa assāsakāyassa ādimajjhapariyosānaṃ
viditaṃ karonto pākaṭaṃ karonto assasissāmīti sikkhati,
sakalassa passāsakāyassa ādimajjhapariyosānaṃ viditaṃ ka-
ronto pākaṭaṃ karonto passasissāmīti sikkhati. evaṃ viditaṃ
karonto pākaṭaṃ karonto ñāṇasampayuttacittena assasati
c' eva passasati ca, tasmā assasissāmi passasissāmīti sikkhatīti
vuccati. ekassa hi bhikkhuno cuṇṇavisaṭe1 assāsakāye2 pas-
sāsakāye vā ādi pākaṭo hoti, na majjhapariyosānaṃ, so ādim
eva pariggahetuṃ sakkoti, majjhe3 pariyosāne kilamati.
ekassa majjhaṃ pākataṃ hoti, na ādipariyosānaṃ,4 ekassa
pariyosānaṃ pākaṭaṃ hoti na ādimajjhaṃ, so pariyosānaṃ
yeva pariggahetuṃ sakkoti ādimajjhe kilamati. ekassa
sabbaṃ5 pākaṭaṃ hoti, so sabbam pi pariggahetuṃ sakkoti,
na katthaci kilamati. tādisena bhavitabban ti dassento āha
sabbakāyapaṭisaṃvedī assasissāmi ... pe... passasissā-
mīti sikkhatīti. tattha sikkhatīti evaṃ ghaṭati vāyamati yo
vā tathābhūtassa saṃvaro ayam ettha adhisīlasikkhā, yo
tathābhūtassa samādhi ayaṃ adhicittasikkhā, yā tathābhū-
tassa paññā ayaṃ adhipaññāsikkhā 'ti imā tisso sikkhāyo
tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati
āsevati bhāveti bahulīkarotīti evam ettha attho daṭṭhabbo.
tattha yasmā purimanaye kevalaṃ assasitabbaṃ passasitab-
bam6 eva ca7 na aññaṃ' kiñci kātabbaṃ, ito paṭṭhāya pana
ñāṇuppādanādīsu yogo karaṇīyo, tasmā tattha assasāmīti
pajānāti passasāmīti pajānāti cc' eva8 vattamānakālavasena
pāḷiṃ vatvā ito paṭṭhāya kattabbassa ñāṇuppādanādino
ākārassa dassanatthaṃ sabbakāyapaṭisaṃvedī assasissāmīti
sikkhatīti ādinā nayena anāgatavacanavasena pāḷi āropitā
ti veditabbā. passambhayaṃ kāyasaṅkhāraṃ assasissāmi
... pe... passasissāmīti sikkhatīti oḷārikaṃ kāyasaṅkhā-
raṃ passambhento paṭippassambhento nirodhento vūpasa-
--------------------------------------------------------------------------
1 B2. -vivāte; Ssp. -vigate.
2 Ssp. adds vā.
3 B2.Bp. Ssp. majjha-.
4 Ssp. adds so majjham eva pariggahetuṃ sakkoti ādipariyosāne
     kilamata.
5 B2.Bp. Ssp. add pi.
6 B2. passitabbam eva.
7 B2. omits ca.
8 Ssp. tveva for cc' eva.


[page 412]
412                samantapāsādikā                    [Bhvibh_I.3.
mento assasissāmi passasissāmīti sikkhati. tatr' evaṃ oḷā-
rikasukhumatā ca passaddhi ca veditabbā. imassa hi bhik-
khuno pubbe apariggahitakāle kāyo ca cittañ ca sadarathā
honti oḷārikānaṃ1 kāyacittānaṃ oḷārikatte avūpasante assā-
sapassāsāpi oḷārikā honti balavatarā hutvā pavattan ti nāsikā
na ppahoti mukhena assasanto pi passasanto pi tiṭṭhati.
yadā pan' assa kāyo pi cittam pi pariggahītā2 honti tadā te
santā honti vūpasantā, tesu santesu3 assāsapassāsā sukhumā
hutvā pavattanti atthi nu kho n' atthīti vicetabbatākārap-
pattā4 honti. seyyathāpi purisassa dhāvitvā sabbatā vā
orohitvā mahābhāraṃ vā sīsato oropetvā ṭhitassa oḷārikā
assāsapassāsā honti, nāsikā na ppahoti mukhena assasanto pi
passasanto pi tiṭṭhati. yadā pan' esa taṃ parissamaṃ vino-
detvā nahātvā5 ca pivitvā ca allasāṭakaṃ hadaye katvā
sītāya chāyāya nipanno hoti ath' assa te assāsapassāsā su-
khumā honti atthi nu kho n' atthīti vicetabbākārappattā.
evam evaṃ imassa bhikkhuno pubbe apariggahitakāle kāyo
ca6 ... pe... vicetabbākārappattā honti. taṃ kissa he-
tu, tathā hi' ssa pubbe appariggahitakāle oḷārikoḷārike kāyasaṅ-
khāre passambhessāmīti7 ābhogasamannāhāramanasikārapac-
cavekkhaṇā n' atthi pariggahītakāle pana atthi, ten' assa
apariggahītakālato pariggahītakāle kāyasaṅkhāro sukhumo
hoti. ten' āhu porāṇā:
          sāraddhe kāyacitte8 ca adhimattaṃ pavattati
          asāraddhamhi kāyamhi sukhumaṃ sampavattatīti.
     pariggahe pi oḷāriko paṭhamajjhānūpacāre sukhumo tasmim
pi oḷāriko paṭhamajjhāne sukhumo paṭhamajjhāne ca duti-
yajjhānūpacāre9 ca oḷāriko dutiyajjhāne sukhumo dutiyaj-
jhāne10 tatiyajjhānūpacāre ca oḷāriko tatiyajjhāne sukhumo
tatiyajjhāne ca catutthajjhānūpacāre ca oḷāriko catutthaj-
jhāne atisukhumo appavattim eva pāpuṇāti. idaṃ tāva
--------------------------------------------------------------------------
1 Bp. -rikā.
2 Bp. Ssp. -hitā.
3 B2. tesūvūpasantesu for tesu santesu; Bp. tesu vūpa-.
4 Bp.Ssp. vicetabbākāra-.
5 B2. nātvā; Bp. nhātvā.
6 B2. cittañ ca.
7 Ssp. -bhemīti.
8 B2.Bp. Ssp. kāye citte.
9 B2. -cāro ca.
10 B2.Bp. Ssp. add ca.


[page 413]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           413
Dīghabhāṇaka-Saññuttabhāṇakānaṃ1 mataṃ, Majjhimabhā-
ṇakā pana paṭhamajjhāne2 oḷāriko, dutiyajjhānūpacāre su-
khumo ti evaṃ heṭṭhimaheṭṭhimajjhānato uparūpari jhānū-
pacāre ca3 sukhumataraṃ icchanti. sabbesaṃ yeva pana
matena apariggahītakāle pavattakāyasaṅkhāro pariggahīta-
kāle paṭippassambhati4 pariggahītakāle pavattakāyasaṅkhāro
paṭhamajjhānūpacāre ... pe... catutthajjhānūpacāre pa-
vattakāyasaṅkhāro catutthajjhāne paṭippassambhati,4 ayaṃ
tāva samathe5 nayo. vipassanāya6 pana apariggahe pavatto
kāyasaṅkhāro oḷāriko mahābhūtapariggahe sukhumo, so pi
oḷāriko upādārūpapariggahe sukhumo, so pi oḷāriko sakalarū-
papariggahe sukhumo, so pi oḷāriko arūpapariggahe sukhumo,
so pi oḷāriko rūpārūpapariggahe sukhumo, so pi oḷāriko pac-
cayapariggahe sukhumo, so pi oḷāriko sappaccayanāmarūpadas-
sane7 sukhumo, so8 pi oḷāriko lakkhaṇārammaṇikavipassa-
nāya sukhumo,8 so pi dubbalavipassanāya oḷāriko balavavi-
passanāya sukhumo. tattha pubbe vuttanayen' eva puri-
massa purimassa pacchimena pacchimena passaddhi veditabbā.
evam ettha oḷārikasukhumatā ca passaddhi ca veditabbā.
Paṭisambhidāyaṃ pan' assa saddhiṃ codanasodhanāhi evam9
attho vutto. kathaṃ:passambhayaṃ kāyasaṅkhāraṃ assa-
sissāmi ... pe... passasissāmīti sikkhati. katame kāya-
saṅkhārā, dīghaṃ assāsākāyikā ete dhammā kāyapaṭibaddhā10
kāyasaṅkhārā te kāyasaṅkhāre passambhento nirodhento
vūpasamento sikkhati, dīghaṃ passāsākāyikā ete dhammā
... pe...11 rassaṃ assāsā rassaṃ passāsā sabbakāyapaṭi-
samvedī assāsā sabbakāyapaṭisaṃvedī passāsā kāyikā ete
dhammā kāyapaṭibaddhā10 kāyasaṅkhārā, te12 kāyasaṅkhāre
passambhento nirodhento vūpasamento sikkhati. yathārū-
pehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sanna-
--------------------------------------------------------------------------
1 Bp. saṃyutta-.
2 B2. jhāne.
3 B2.Bp.Ssp. pi for ca.
4 B2. paṭipassambhati.
5 B2. samatha.
6 B2.Bp. -nāyaṃ.
7 Bp. -rūpapariggahe.
8 B2. repeats this sentence.
9 B2. adds ettha.
10 B2. -bandhā.
11 Bp. omits . . .pe . . ..
12 B2. inserts kāya te after this te.
     II
9


[page 414]
414                Samantapāsādikā                    [Bhvibh_I.3.

manā panamanā1 iñjanā phandanā calanā kampanā santaṃ2
sukhumaṃ2 passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sik-
khati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
yathārūpehi kāyasaṅkhārehi yā kāyassa na ānamanā na
vinamanā na sannamanā na paṇāmanā3 aniñjanā aphandanā4
acalanā akampanā, santaṃ sukhumaṃ passambhayaṃ kāya-
saṅkhāraṃ assasissāmi5 passasissāmīti sikkhati. iti kira
passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. pas-
sambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. evaṃ
sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañ
ca pabhāvanā na hoti, āṇāpāṇasatiyā6 ca pabhāvanā na hoti
āṇāpāṇasatisamādhissa6 ca pabhāvanā na hoti, na ca7 taṃ
samāpattiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi, iti kira
passambhayaṃ kāyasaṅkhāraṃ assasissāmi8 passasissamīti
sikkhati. evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti
assāsapassāsānañ ca pabhāvanā hoti āṇāpāṇasatiyā9 ca
pabhāvanā hoti āṇāpāṇasatisamādhissa9 ca pabhāvanā hoti,
tañ ca10 samāpattiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi,
yathā kathaṃ viya. seyyathāpi kaṃse ākoṭite11 paṭhamaṃ
oḷārikā saddā pavattanti, oḷārikānaṃ saddānaṃ nimittaṃ
suggahitattā sumanasikatattā sūpadhāritattā12 niruddhe pi
oḷārike sadde atha pacchā sukhumakā saddā pavattanti, su-
khumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasika-
tattā sūpadhāritattā12 niruddhe pi sukhumake sadde atha
pacchā sukhumasaddanimittārammaṇatā pi cittaṃ pavattati.
evam evaṃ paṭhamaṃ oḷārikā assāsapassāsā pavattanti,
oḷārikānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumana-
sikatattā sūpadhāritattā niruddhe pi oḷārike assāsapassāse
atha pacchā sukhumakā assāsapassāsā pavattanti, sukhuma-
kānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasi-
--------------------------------------------------------------------------
1 Bp. Ssp. paṇa-.
2 B2.Bp. Ssp. omit santaṃ sukhumaṃ.
3 B2.Bp. Ssp. paṇa-.
4 B2. abandanā.
5 B2. inserts ...pe....
6 Bp. Ssp. ānāpānassati.
7 B2. naṃ taṃ after ca.
8 B2.Bp. insert ...pe....
9 Bp. ānāpānassati-.
10 B2.Bp.Ssp. insert naṃ after ca.
11 Ssp. ākoṭṭite.
12 Bp. supa-, sic passim.


[page 415]
Bhvibh_I.3.]           suttavibhaṅga-vaṇṇanā           415
katattā sūpadhāritattā niruddhe1 pi sukhumake assāsapassāse
atha pacchā sukhumāssāsapassāsanimittārammaṇatāpi cit-
taṃ na vikkhepaṃ2 gacchati. evaṃ sante vātūpaladdhiyā ca
pabhāvanā hoti assāsapassāsānañ ca pabhāvanā hoti, āṇāpā-
ṇasatiyā3 ca pabhāvanā hoti āṇāpāṇasatisamādhissa3 ca
pabhāvanā hoti, tañ ca4 samāpattiṃ paṇḍitā samāpajjanti pi
vuṭṭhahanti pi. passambhayaṃ kāyasaṅkhāraṃ assāsa-
passāsā kāyo upaṭṭhānaṃ satianupassanā ñāṇaṃ kāyo upaṭ-
ṭhānaṃ no sati sati upaṭṭhānañ c' eva sati ca tāya satiyā tena
ñāṇena taṃ kāyaṃ anupassatīti,5 tena vuccati: kāye kāyānu-
passanā satipaṭṭhānabhāvanā ti. ayaṃ tāv' ettha kāyānu-
passanāvasena vuttassa paṭhamacatukkassa anupubbapada-
vaṇṇanā.
     yasmā pan' ettha idam eva catukkaṃ ādikammikassa
kammaṭṭhānavasena vuttaṃ itarāni pana tīṇi catukkāni
ettha paṭhamajjhānassa vedanā cittadhammānupassanāva-
sena vuttāni. tasmā idaṃ kammaṭṭhānaṃ bhāvetvā āṇāpā-
ṇacatutthajjhānapadaṭṭhānāya6 vipassanāya saha paṭisam-
bhidāhi arahattaṃ pāpuṇitukāmena buddhaputtena yaṃ kā-
tabbaṃ7 taṃ sabbaṃ idh' eva tāva ādikammikassa kulaput-
tassa vasena ādito ppabhuti8 evaṃ veditabbam. catubbi-
dhaṃ tāva sīlaṃ visodhetabbaṃ. tattha tividhā visodhanā
anāpajjanaṃ āpannavuṭṭhānaṃ kilesehi ca appatipīlanaṃ,9
evaṃ visuddhasīlassa hi bhāvanā sampajjati. yad10 idaṃ
cetiyaṅgaṇavattaṃ bodhiyaṅgaṇavattaṃ11 upajjhāyavattaṃ
ācariyavattaṃ jantāgharavattaṃ uposathāgāravattaṃ dve
asītikhandhakavattāni cuddasavidhaṃ mahāvattan ti imesaṃ
vasena ābhisamācārikasīlaṃ12 vuccati, tam pi sādhukaṃ
paripūretabbaṃ. yo hi ahaṃ sīlaṃ rakkhāmi kiṃ ābhisamā-
cārikena13 kammaṃ ti vadeyya tassa sīlaṃ paripūressatīti
--------------------------------------------------------------------------
1 Bp. ruddheni by mistake.
2 B2. -pa.
3 Bp. ānāpānassati-.
4 Bp. naṃ comes after ca
5 Bp. -ssati.
6 B2. -pāṇasatica-; Bp. pānassatica-.
7 Bp. katta-.
8 B2.Bp. pabhuti; Ssp. pabhūti.
9 Bp. appaṭi; Ssp. apati-.
10 Bp. Ssp. yam p'idam.
11 B2. -aṅgakava-; Ssp. bodhiaṅga-.
12 B2. -cārikaṃ sīlaṃ.
13 B2. abhi-.


[page 416]
416                Samantapāsādikā                    [Bhvibh_I.3.
n' etaṃ ṭhānaṃ vijjati. ābhisamācārikavatte1 pana paripūre
sīlaṃ paripūreti2 sīle paripūre samādhi gabbhaṃ gaṇhāti.
vuttaṃ h' etaṃ bhagavatā: so vata bhikkhave bhikkhu
ābhisamācārikaṃ dhammaṃ aparipūretvā sīlāni paripūres-
satīti3 n' etaṃ ṭhānaṃ vijjatīti vitthāretabbaṃ tasmā tena4
yam p' idaṃ5 cetiyaṅgaṇavattādi ābhisamācārikaṃ6 sīlaṃ7
vuccati, tam pi sādhukaṃ paripūretabbaṃ, tato:
          āvāso ca kulaṃ lābho gaṇo kammena pañcamaṃ
          addhānaṃ ñāti ābādho gandho8 iddhīti te dasā 'ti.*
     evaṃ vuttesu dasasu paḷibodhesu9 yo paḷibodho9 atthi so
pacchinditabbo.10 evaṃ upacchinnapaḷibodhena kammaṭṭhā-
naṃ uggahetabbaṃ. tam pi11 duvidhaṃ12 hoti sabbattha13
kammaṭṭhānañ ca pārihāriyakammaṭṭhānañ ca, tattha sab-
battha13 kammaṭṭhānaṃ nāma bhikkhusaṅghādīsu mettāma-
raṇasati14 ca asubhasaññā pīti15 eke. kammaṭṭhānikena hi
bhikkhunā paṭhamaṃ tāva paricchinditvā sīmaṭṭhakabhik-
khusaṅgho mettā bhāvetabbā. tato sīmaṭṭhakadevatāsu
tato gocaragāme issarajane tato tattha manusse upādāya
sabbasattesu, so hi bhikkhusaṅgho mettāya sahavāsīnaṃ
muducittataṃ janeti, ath' assa sukhasaṃvāsatā hoti. sīmaṭ-
ṭhakadevatāsu mettāya mudukatacittāhi devatāhi dhammi-
kāya rakkāya susaṃ vihitārakkho hoti. gocaragāme issa-
rajane mettāya mudukatacittasantānehi issarehi dhammikāya
rakkhāya surakkhitaparikkhāro hoti. tattha manussesu met-
tāya pasāditacittehi tehi aparibhūto hutvā vicarati, sabba-
sattesu mettāya sabbattha appaṭihatacāro16 hoti. maraṇa-
satiyā17 pana avassaṃ maritabban ti cintento anesanaṃ pahāya
--------------------------------------------------------------------------
1 B2. abhi-,sic passim.
2 B2.Bp. Ssp. -pūrati.
3 B2. -pūrissatīti.
4 Ssp. nena.
5 B2. yam idaṃ for yam p' idaṃ.
6 B2,Bp. -rika.
7 Ssp. omits sīlaṃ.
8 Ssp. gaṇṭho.
9 B2.Bp. pali-.
10 B2.Bp. Ssp. upacchi-.
11 B2.Bp. omit pi.
12 Ssp. dubbidhaṃ.
13 B2.Bp. Ssp. -tthaka for -ttha.
14 Bp. Ssp. -ṇassati.
15 B2.Bp. Ssp. ti pi.
16 Ssp. apaṭi-.
17 Bp. Ssp. -ṇassati-.
     * Vism. 90 sq.


[page 417]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā               417
uparūpari vaḍḍhāmānasaṃvego anolīnavuttiko hoti. asu-
bhasaññāya dibbesu pi ārammaṇesu taṅhā na uppajjati.1
ten' ass' etaṃ tayaṃ evaṃ bahūpakārattā sabbattha atthari-
tabbaṃ2 icchitabban ti katvā adhippetassa ca yogānuyoga-
kammassa padaṭṭhānattā sabbattha3 kammaṭṭhānan ti vuc-
cati. aṭṭhatiṃsārammaṇesu4 pana yaṃ yassa caritānukūlaṃ5
taṃ tassa niccaṃ pariharitabbatāya yathāvutten' eva nayena
pārihāriyakammaṭṭhānan ti pi6 vuccati. idha pana idam eva
ānāpāṇa7 kammaṭṭhānaṃ pārihāriyakammaṭṭhānan ti vuccati.
ayam ettha saṅkhepo vitthārato8 pana sīlavisodhanakathaṃ
paḷibodhupacchedakathañ9 ca icchantena Visuddhimaggato
gahetabbo.
     evaṃ visuddhasīlena pana upacchinnapaḷibodhena10 ca
idaṃ kammaṭṭhānaṃ uggaṇhantena iminā 'va kammaṭṭhānena
catutthajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahat-
taṃ pattassa buddhaputtassa santike uggahetabbaṃ, taṃ
alabhantena anāgāmissa tam pi alabhantena sakadāgāmissa
taṃ pi alabhantena sotāpannassa tam pi alabhantena ānā-
pāṇacatutthajjhānalābhissa tam pi alabhantena pāliyā11
aṭṭhakathāya ca asammūḷhassa12 vinicchayācariyassa santike
uggahetabbaṃ, arahantādayo hi attanā gatamaggam13 eva
ācikkhanti ayaṃ pana gahane padese14 mahā hatthipathaṃ
nīharanto viya sabbattha15 asammūḷho16 sappāyāsappāyaṃ
paricchinditvā katheti.
     tatrāyaṃ anupubbakathā17: tena bhikkhunā sallahukavut-
tinā vinayācārasampannena vuttappakāram ācariyaṃ upa-
saṅkamitvā vattapaṭivattiyā ārādhitacittassa tassa18 santike
pañcasandhikaṃ kammaṭṭhānaṃ uggahetabbaṃ. tatr' ime19
--------------------------------------------------------------------------
1 Bp. n' uppa-.
2 B2.Bp. Ssp. -yi- for -ri-.
3 B2.Bp. Ssp. -tthaka for -ttha.
4 Ssp. aṭṭhattiṃ-.
5 Bp. Ssp. -kulaṃ.
6 B2.Bp. Ssp. omit pi.
7 B2. -pāṇasatika-; Bp. -pānassatika-.
8 B2.Bp. Ssp. vitthāro.
9 Bp. pali-; Ssp. palibodhūpa-.
10 Bp. Ssp. -pali-.
11 B2.Bp. pāḷiyā.
12 Ssp. -muḷhassa.
13 B2.Bp. Ssp. adhigata-.
14 B2. Ssp. -nappadese; Bp. -na padese.
15 Ssp. sabbatthārammaṇe for sabbattha.
16 Ssp. -muḷho.
17 Bp. -bbīkathā.
18 Bp. omits tassa.
19 Ssp. tatrīmā.


[page 418]
418                Samantapāsādikā                    [Bhvibh_ I.3.
pañcasandhiyo1 uggaho paripucchā upaṭṭhānaṃ appaṇālak-
khaṇan ti. tattha uggaho nāma kammaṭṭhānassa uggaha-
ṇaṃ2 paripucchā nāma kammaṭṭhānaparipucchanā,3 upaṭṭhā-
naṃ nāma kammaṭṭhānassa4 upaṭṭhānaṃ, appanā nāma kam-
maṭṭhānappaṇā,5 lakkhaṇaṃ nāma kammaṭṭhānassa lakkha-
naṃ. evaṃ lakkhaṇam idaṃ kammaṭṭhānan ti kammaṭṭhā-
nasabhāvūpadhāraṇan6 ti vu hoti. evaṃ pañcasandhi-
kaṃ kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati āca-
riyaṃ pi na viheṭheti,7 tasmā thokaṃ uddisāpetvā bahukā-
laṃ8 sajjhāyitvā evaṃ pañcasandhikaṃ kammaṭṭhānaṃ ugga-
hetvā sace tattha sappāyaṃ hoti tatth' eva vasitabbaṃ. no
ce tattha sappāyaṃ hoti ācariyaṃ āpucchitvā sace manda-
pañño yojanaparamaṃ gantvā sace tikkhapañño dūram pi
gantvā aṭṭhārasasenāsanadosavivajjitaṃ9 pañcasenāsanaṅ-
gasamannāgataṃ senāsanaṃ upagamma tattha vasantena
upacchinnakhuddakapaḷibodhena katabhattakiccena bhatta-
sammadaṃ10 paṭivinodetvā11 ratanattayaguṇānussaraṇena
cittaṃ sampahaṃsetvā ācariyuggahato ekapadam pi apam-
mussantena12 imaṃ13 ānāpāṇāsatikammaṭṭhānaṃ manasikā-
tabbaṃ. ayam ettha saṅkhepo vitthārato14 pana imaṃ15
kathāmaggaṃ icchentena Visuddhimaggato19 gahetabbo.
     yaṃ pana vuttaṃ imaṃ15 ānāpāṇasatikammaṭṭhānaṃ
manasikātabban ti tatrāyaṃ manasikāravidhi:
          gaṇanā anubandhanā phusanā ṭhapanā sallakkhaṇā
          vivaṭṭanā pārisuddhi tesañ ca patipassanā16 'ti.17 20
     gaṇanā ti gaṇanā yeva, anubandhanā ti anupadahanā.18
phusanā ti phuṭṭhaṭṭhānaṃ. ṭhapanā ti appanā. sallak-
--------------------------------------------------------------------------
1 Bp. -sandhayo.
2 B2.Bp. Ssp. uggaṇhanaṃ.
3 B2.Bp. Ssp. -ṭṭhānassapari-.
4 Bp. -ss'.
5 Ssp. -ṭṭhānassa appanā.
6 B2. -ṭṭhānaṃ sabhā-.
7 B2. vibodheti.
8 Ssp. bahuṃ kāḷāṃ.
9 B2. -vīvajjitaṃ.
10 B2. -sampadaṃ.
11 Bp. vino-.
12 B2. asaṃmussantena; Ssp. appamuss-.
13 B2.Bp. idaṃ.
14 B2.Bp. vitthāro.
15 B2. idam; Bp. imaṃ.
16 Bp. Ssp. paṭipa-.
17 B2. omits 'ti.
18 B2. anupatanā; Ssp. anuvahanā.
19 Vism. 84 sq.
20 Vism. 278.


[page 419]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           419
khaṇā ti vipassanā vivaṭṭanā ti maggo. pārisuddhīti phalaṃ.
tesañ ca patipassanā1 ti paccavekkhaṇā. tattha iminā
ādikammikakulaputtena paṭhamaṃ gaṇanāya imaṃ2 kam-
maṭṭhānaṃ manasikātabbaṃ. gaṇayantena3 ca pañcannaṃ
heṭṭhā na ṭhapetabbaṃ, dasannaṃ upari na netabbaṃ.
antare khaṇḍaṃ na dassetabbaṃ pañcannaṃ heṭṭhā ṭha-
pentassa hi sambādhe okāse cituppādo vipphandati sam-
bādhe vaje sanniruddhagogaṇo4 viya, dasannaṃ upari
nentassa gaṇananissito 'va cittuppādo5 hoti, antarā khaṇḍaṃ
dassentassa sikhāppattaṃ nu kho me kammaṭṭhānaṃ no ti
cittaṃ vikampati, tasmā ete dose vajjetvā gaṇetabbaṃ.
gaṇayantena6 ca paṭhamaṃ dandhagaṇanāya dhaññamāpa-
kagaṇanāya gaṇetabbaṃ. dhaññamāpako hi nāḷiṃ pūretvā
ekan ti vatvā okirati puna pūrento kiñci7 kacavaraṃ disvā
taṃ chaḍḍento ekaṃ ekan ti vadati, esanayo dve dve ti
ādisu, evam evaṃ imināpi assāsapassāsesu8 yo upaṭṭhāti
taṃ gahetvā ekaṃ ekan ti ādiṃ katvā yāva dasadasā ti
pavattamānaṃ pavattamānaṃ upalakkhetvā 'va9 gaṇetab-
baṃ. tassa10 evaṃ gaṇayato nikkhantā11 ca pavisantā ca
assāsapassāsā pākaṭā honti. ath' anena12 taṃ dandhagaṇa-
naṃ dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya13 gopā-
lagaṇanāya14 gaṇetabbaṃ. cheko hi gopālako sakkharāyo
ucchaṅgena gahetvā rajjudaṇḍahattho pāto 'va vajaṃ gantvā
gāvo piṭṭhiyaṃ paharitvā palighatthambhamatthake nisinno
dvāraṃ pattaṃ15 pattaṃ yeva gāviṃ15 eko dve ti sakkharaṃ
khipitvā16 gaṇeti. tiyāmarattiṃ sambādhe okāse dukkhaṃ1
--------------------------------------------------------------------------
1 Bp. Ssp. paṭipa-.
2 B2.Bp. idaṃ.
3 B2. Ssp. gaṇantena; Bp. gaṇentena.
4 Ssp. -ruddhagoṇo.
5 B2.Bp. insert vikkhitta before cittu-.
6 B2.Bp. Ssp. gaṇentena.
7 Ssp. kañci.
8 B2. -passāsāsesu.
9 Ssp. omits va.
10 Bp. tass'.
11 B2. Ssp. nikkhamantā.
12 Bp. Ssp. athānena; B2. athānena for ath' anena.
13 B2. siṅgha-.
14 B2.Bp. -pālakaga-.
15 B2. dvārapattaṃ dvārapattaṃ yeva gāvaṃ for pattaṃ pattaṃ
     yeva gāviṃ;Bp. gāvaṃ for gāviṃ.
16 B2. khīpitvā khīpitvā for khipitvā.
17 B2.Bp. dukkha.


[page 420]
420                Samantapāsādikā                    [Bhvibh_I.3.
vutthagogaṇo1 nikkhamanto2 aññamaññaṃ upanighaṃ-
santo3 vegena4 puñjapuñjo5 hutvā nikkhamati.6 so vegena
vegena7 tīṇi8 cattāri pañca9 dasā 'ti gaṇeti yeva. evaṃ
imassāpi purimanayena gaṇayato assāsapassāsā pākaṭā hutvā
sīghasīghaṃ10 punappunaṃ11 sañcaranti. tato tena12 punap-
punaṃ13 sañcarantīti ñatvā anto ca bahi ca agahetvā14 dvā-
rappattaṃ dvārappattaṃ yeva gahetvā eko dve tīṇi cattāri
pañca,15 eko dve tīṇī cattāri pañca cha, eko16 dve tīṇi cattāri
pañca cha16 satta aṭṭha nava dasā 'ti sīghasīghaṃ17 gaṇetabbam
eva. gaṇanapaṭibaddhe18 hi kammaṭṭhāne gaṇanabalen'19
eva cittaṃ ekaggaṃ hoti arittūpatthambhanavasena caṇ-
ḍasote nāvāṭhapanam iva, tass' evaṃ sīghasīghaṃ gaṇayato
kammaṭṭhānaṃ nirantarappavattaṃ viya hutvā upaṭṭhāti.
atha nirantaraṃ20 pavattatīti ñātvā anto ca bahi ca vātaṃ
apariggahetvā purimanayen' eva vegavegena21 gaṇetabbaṃ.
anto pavisanavātena hi saddhiṃ22 cittaṃ pavesayato abbhan-
taraṃ vātabbhāhataṃ medapūritaṃ viya hoti, bahi nik-
khamanavātena hi23 saddhiṃ cittaṃ nīharato bahiddhā
puthuttārammaṇe cittaṃ vikkhipati phuṭṭhokāse pana satiṃ
ṭhapetvā bhāventass' eva bhāvanā sampajjati, tena vuttaṃ
--------------------------------------------------------------------------
1 Ssp. vuṭṭha-.
2 B2. nikkamanto and repeats this; Bp. repeats nikkhamanto.
3 B2. -ghaṃsento.
4 Bp. repeats vegena; Ssp. vegavegena.
5 Bp. puñjopuñjo.
6 B2. nikkamati.
7 Ssp. vegavegena for vegena vegena.
8 B2.Bp. eko dve before tīṇi.
9 B2.Bp. insert ...pe... after pañca.
10 B2. siṅgham siṅghaṃ; Bp. Ssp. sīghaṃ sīghaṃ.
11 B2. -ppunnaṃ.
12 B2. nena for tena; Ssp. inserts sīghaṃ. sīghaṃ after tena.
13 B2. -ppunnaṃ.
14 Bp. Ssp. aggahe-.
15 B2. inserts ...pe... after pañca.
16 B2. omits these words from this eko to this cha.
17 B2. siṅgham siṅghaṃ, sic passim; Bp. Ssp. sīghaṃ sīghaṃ, sic
     passim.
18 B2. -bandhe;Bp. gaṇanā-.
19 Bp. gaṇanā-.
20 B2. -tarappava-.
21 B2.Bp. vegena for this; Ssp. vegavegena.
22 B2. saddhi.
23 B2.Bp. Ssp. omit hi.


[page 421]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           421
anto ca bahi ca vātaṃ apariggahetvā purimanaye1 'va
vegavegena2 gaṇetabban ti. kīvaciraṃ3 pan' etaṃ gaṇetab-
ban ti, yāva vinā gaṇanāya assāsapassāsārammaṇe sati
santiṭṭhati, bahi visaṭavitakkavicchedaṃ katvā assāsapassā-
sārammaṇe sati saṇṭhapanatthaṃ4 yeva hi gaṇanā ti, evaṃ
gaṇanāya manasikatvā anubandhanāya manasikātabbaṃ.
anubandhanā nāma gaṇanaṃ paṭisaṃharitvā satiyā niran-
taraṃ assāsapassāsānaṃ anugamanaṃ. tañ ca kho na
ādimajjhapariyosānānugamanavasena, bahi nikkhamanavā-
tassa hi nābhiādi hadayaṃ majjhaṃ nāsikā5 pariyosānaṃ,
abbhantaraṃ6 pavisanavātassa nāsikaggaṃ ādi hadayaṃ
majjhaṃ nābhi pariyosānaṃ, tañ c' assa anugacchato vik-
khepagataṃ cittaṃ sārambhāya7 c' eva hoti iñjanāya ca,
yathāha:*
          assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ
          vikkhepagatena cittena kāyo pi cittam pi sāraddhā 'va8
honti, iñjitā ca phanditā ca,
          passāsādimajjhapariyosānaṃ satiyā anugacchato ba-
hiddhā
          vikkhepagatena cittena kāyo pi cittam pi sāraddhā ca
honti, iñjitā ca phanditā cā'ti.
     tasmā anubandhanāya manasikarontena ādimajjhapari-
yosānavasena manasikātabbaṃ. api ca kho phusanāvasena
ca9 ṭhapanāvasena ca manasikātabbaṃ. gaṇanānubandha-
nāvasena viya hi phusanāvasena10 ṭhapanāvasena11 visuṃ ma-
nasikāro n' atthi, phuṭṭhaphuṭṭhaṭṭhāne ṭhāne12 yeva pana
gaṇento gaṇanāya ca phusanāya ca manasikaroti,. tatth' eva13
gaṇanaṃ paṭisaṃharitvāte satiyā anubandhanto appaṇāvasena
--------------------------------------------------------------------------
1 B2.Bp. Ssp. -nayen' eva.
2 Bp. vegena; Ssp. vegavegena.
3 B2. kiṃvacīraṃ.
4 B2.Bp. saṇṭhāpa-.
5 Bp. nāsikaggaṃ.
6 Bp. -tarappavisa-.
7 B2.Bp. sāraddhāya.
8 B2.Bp. Ssp. ca for 'va.
9 Bp. omits ca.
10 Ssp. phusanāṭhapanāvasena for phusanāvasena ṭhapanāvasena.
11 B2.Bp. add ca.
12 Ssp. omits ṭhāne.
13 B2. adds ca.                          * Ps. i, 164.


[page 422]
422                Samantapāsādikā                    [Bhvibh_I.3.
ca cittaṃ ṭhapento anubandhanāya ca phusanāya ca ṭhapanāya
ca manasikarotīti vuccati.
     svāyam attho aṭṭhakathāyaṃ vuttapaṅguladovārikopamāhi1
Paṭisambhidāyaṃ2 vuttakakacopamāya ca veditabbo. ta-
trāyaṃ paṅguḷopamā: seyyathāpi paṅguḷo doḷāya3 kīḷataṃ
mātāputtānaṃ doḷaṃ4 khipitvā tatth' eva doḷatthambhamūle5
nisinno kamena āgacchantassa gacchantassa vā6 doḷaphalakassa
ubhokoṭiyo7 majjhañ ca passati na ca ubhokoṭimajjhānaṃ
dassanatthaṃ vyāvaṭo hoti evam evāyaṃ bhikkhu sativasena
upanibandhanatthambhamūle ṭhatvā8 assāsapassāsadoḷaṃ
khipitvā tatth' eva nimitte satiyā nisinno kamena āgacchan-
tānañ ca gacchantānañ ca puṭṭhaṭṭhāne assāsapassāsānaṃ
ādimajjhapariyosānaṃ satiyā anugacchanto tatth' eva9 cittaṃ
ṭhapento passati, na ca tesaṃ dassanatthaṃ vyāvaṭo hoti,
ayaṃ paṅgulopamā. ayaṃ pana dovārikopamā: seyyathāpi
dovāriko nagarassa anto ca bahi ca purise ko tvaṃ kuto vā
āgato kuhiṃ vā gacchasi kiṃ10 vā te hatthe ti na vīmaṃsati, na
hi tassa te bhārā dvārappattaṃ dvārappattaṃ yeva pana
vīmaṃsati evam, evaṃ imassa bhikkhuno anto paviṭṭhavātā
ca bahinikkhantavātā ca na bhārā honti, dvārappattā dvārap-
pattā yeva bhārā ti, ayaṃ dovārikopamā. kakacopamā
pana ādito ppabhūti11 evaṃ12 veditabbā. vuttaṃ h' etaṃ:*
          nimittaṃ assāsapassāsā anārammaṇam ekacittassa
          ajānato ca tayo dhamme bhāvanānūpalabbhati,13
          nimittaṃ assāsapassāsā ārammaṇanam ekacittassa
          jānato ca14 tayo dhamme bhāvanā upalabbhatīti.
     kathaṃ ime tayo dhammā ekacittassa ārammaṇā15 na honti,
na c' ime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ
gacchati padhānañ ca paññāyati payogañ ca sādheti visesam
--------------------------------------------------------------------------
1 Bp. -guḷa-.
2 B2. -bhīdāyaṃ.
3 Bp. dolāya.
4 Bp. Ssp. dolaṃ.
5 Bp. Ssp. dola-, sic passim.
6 Bp. Ssp. ca for vā.
7 B2. adds ca.
8 Ssp. ṭhapetvā.
9 B2.Bp. Ssp. tattha ca for tatth ;eva.
10 B2. ki for kiṃ.
11 Bp. pabhuti, sic passim
12 Ssp. omits evaṃ.
13 Bp. -nānupa-.
14 Bp. 'va for ca.
15 Bp. Ssp. -maṇaṃ.
     * Ps. i, 170; Vism. 281.


[page 423]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           423
adhigacchati, seyyathāpi rukkho same bhūmibhāge nikkhitto,
tam enaṃ puriso kakacena chindeyya rukkhe phuṭṭhakaka-
cadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate
vā gate vā kakacadante manasikaro ti na āgatā vā gatā
vā kakacadantā aviditā honti padhānañ ca paññāyati payo-
gañ ca sādheti,1 yathā2 rukkho same bhūmibhāge nikkhitto
evaṃ upanibandhanimittaṃ,3 yathā kakacadantā evaṃ assā-
sapassāsā,4 yathārukkhe phuṭṭhakakacadantānaṃ vasena
purisassa satiupaṭṭhitā hoti na āgate vā gate vā kakacadante
manasikaroti na āgatā vā gatā vā kakacadantā aviditā honti
padhānañ ca paññāyati payogañ ca sādheti,1 evam evaṃ
bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā
nisinno hoti na āgate vā gate vā assāsapassāse manasikaroti
na āgatā vā gatā vā assāsapassāsā aviditā honti padhānañ ca
paññāyati payogañ ca sādheti visesam adhigacchati. padhā-
nan ti katamaṃ padhānaṃ. āraddhaviriyassa kāyo pi cittam
pi kammaniyaṃ hoti idaṃ padhānaṃ. katamo payogo ārad-
dhaviriyassa5 upakkilesā pahīyanti vitakkā vūpasammanti6
ayaṃ payogo. katamo viseso āraddhaviriyassa5 saṃyojanā7
pahīyanti anusayā vyanti honti ayaṃ viseso. evaṃ ime tayo
dhammā ekacittassa ārammaṇā8 na honti, an c' ime9 tayo
dhammā aviditā honti na ca cittaṃ vikkhepaṃ gacchati padhā-
nañ ca paññāyati payogañ ca sādheti visesam adhigacchati.
          ānāpāṇasati10 yassa paripuṇṇā subhāvitā
          anupubbaṃ paricitā yathā buddhena desitā
          so imaṃ11 lokaṃ pabhāseti abbhā mutto 'va candimā 'ti.*
     ayaṃ kakacopamā. idha pan' assa āgatāgatavasena
amanasikāramattam eva payojanan ti veditabbaṃ. idaṃ
kammaṭṭhānaṃ manasikaroto kassaci na ciren'12 eva nimittañ
--------------------------------------------------------------------------
1 Bp. inserts visesam adhigacchati after sādheti.
2 Ssp. adds pi.
3 B2.Bp. Ssp. -bandhanani-.
4 B2. adds daṭṭhabbā.
5 B2.Bp. -vīri-.
6 Bp. Ssp. -samanti.
7 Bp. sañño-.
8 Bp. Ssp. -maṇaṃ.
9 Ssp. c' īme.
10 B2.-satī; Bp. -nassati; Ssp. -nassatī.
11 Ssp. maṃ for imaṃ.
12 B2. cīren'.
     * Vism. 282.


[page 424]
424                Samantapāsādikā                    [Bhvibh_I.3.
ca uppajjati avasesajjhānaṅgapatimaṇḍitā1 appaṇāsaṅkhātā
ṭhapanā ca sampajjati. kassaci pana gaṇanāvasen' eva
manasikārakālato ppabhūti2. anukkamato oḷārikassāsapas-
sāsanirodhavasena3 kāyadarathe vūpasante kāyo pi cittaṃ
pi lahukaṃ hoti sarīraṃ4 ākāse laṅghanākārappattaṃ viya
hoti, yathā sāraddhakāyassa mañce vā pīṭhe vā nisīdato
mañcapīṭhaṃ onamati vikūjati5 paccattharañaṃ valiṃ gaṇ-
hati,6 asāraddhakāyassa pana nisīdato n' eva mañcapīṭhaṃ
onamati na vikūjati5 na paccattharaṇaṃ valiṃ gaṇhati, tū-
lapicupūritaṃ7 viya mañcapīṭhaṃ hoti, kasmā yasmā asārad-
dho8 kāyo lahuko hoti. evam evaṃ gaṇanāvasena manasi-
kārakālato pabhūti anukkamato oḷārikāssāsapassāsanirodha-
vasena kāyadarathe vūpasante kāyo pi cittam pi lahukaṃ
hoti sarīraṃ ākāse laṅghanākārappattaṃ viya hoti, tassa
oḷārike assāsapassāse niruddhe sukhumassāsapassāsanimit-
tārammaṇaṃ9 cittaṃ pavattati, tasmim pi niruddhe aparā-
paraṃ tato sukhumatarasukhumatamaṃ10 nimittārammaṇaṃ
pavattati yeva. kathaṃ, yathā puriso mahatiyā lohasalākāya
kaṃsatālaṃ11 ākoṭeyya12 ekappahārena mahāsaddo uppajjeyya,
tassa oḷārikasaddārammaṇaṃ cittaṃ pavatteyya, niruddhe
oḷārike sadde atha pacchā sukhumasaddanimittārammaṇaṃ,13
tasmim pi niruddhe aparāparaṃ tato sukhumatarasukhuma-
tamasaddanimittārammaṇaṃ14 pavattat' eva, evan15 ti vedi-
tabbaṃ. vuttam pi c' etaṃ: seyyathāpi kaṃse akoṭite16 ti
vitthāro. yathā hi aññāni kammaṭṭhānāni uparūparibhū-
tāni17 honti na tathā idaṃ idaṃ pana uparūpari bhāventassa18
--------------------------------------------------------------------------
1 B2. -parima-; Bp. Ssp. -paṭima-.
2 Ssp. omits anukkamato . . . laṅghanākārappattaṃ viya hoti,
     and yathā follows this pabhūti.
3 B2.Bp. -rika assā-.
4 B2. omits sarīraṃ.
5 Ssp. vikuṭṭati.
6 Bp. Ssp. gaṇhāti, sic passim.
7 B2. -puritaṃ.
8 Ssp. -raddha kāyo.
9 B2.Bp. -ma assā-.
10 B2. repeats sukhumataraṃ; Bp. Ssp. -tara for -tamaṃ.
11 B2. -tālakam;Bp. -ṭālaṃ.
12 Ssp. ākoṭṭeyya.
13 B2. adds uppajjati.
14 B2. sukhumataraṃ sukhumataraṃ sadda-; Bp. -sukhupatara
     sadda- (sukhupa- by mistake); Ssp. sukhumatarasukhumatarasadda-.
15 Bp. evaṃ for evan ti.
16 Ssp. akoṭṭite.
17 B2. Ssp. -parivibhū-.
18 Bp. Ssp. repeat this.


[page 425]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           425
sukhumattaṃ1 gacchati upaṭṭhānam pi na upagacchati, evaṃ
anupaṭṭhahante pana tasmiṃ na tena bhikkhunā uṭṭhāyā-
sanā cammakhaṇḍaṃ papphoṭhetvā2 gantabbaṃ. kiṃ kā-
tabbaṃ. ācariyaṃ pucchissāmīti vā naṭṭhaṃ dāni me kam-
maṭṭhānan ti vā na vuṭṭhātabbaṃ. iriyāpathaṃ vikopetvā
gacchato hi kammaṭṭhānaṃ navanavaṃ3 eva hoti, tasmā
yathānisinnen' eva desato āharitabbaṃ, tatrāyaṃ āharanū-
pāyo. tena hi bhikkhunā kammaṭṭhānassa anupaṭṭha-
hanabhāvaṃ4 ñatvā itipaṭisañcikkhitabbaṃ ime assāsapassā-
sā nāma kattha atthi kattha n' atthi kassa vā atthi kassa vā n'
atthīti. ath' evaṃ paṭisañcikkhato5 ime antomātukucchiyaṃ
n' atthi udake nimuggānaṃ n' atthi tathā asaññībhūtānaṃ
matānaṃ catutthajjhānasamāpannānaṃ rūpārūpabhava-
samaṅgīnaṃ6 nirodhasamāpannānan ti ñatvā evaṃ attanā 'va
attā7 codetabbo. nanu tvaṃ paṇḍita neva mātukucchigato
na udake nimuggo na asaññībhūto na mato na catutthajjhā-
nasamāpanno na rūpārūpabhavasamaṅgī8 na nirodhasamā-
panno, atthi yeva te assāsapassāsā9 mandapaññatāya pana
pariggahetuṃ na sakkosīti, athānena pakatiphuṭṭhavasen' eva
cittaṃ ṭhapetvā manasikāro pavattetabbo, ime hi dīghanāsi-
kassa nāsāpuṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭ-
ṭhaṃ tasmānena imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ
ṭhapetabbaṃ, idam10 eva hi atthavasaṃ paṭicca vuttaṃ bha-
gavatā: nāhaṃ bhikkhave muṭṭhassatissa asampajānassa
ānāpāṇasatibhāvanaṃ vadāmīti. kiñcāpi hi yaṃ kiñci
kammaṭṭhānaṃ satassa sampajānass' eva sampajjati. ito
aññaṃ pana manasikarontassa pākaṭaṃ hoti, idam pana
ānāpāṇasatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ
buddha-paccekabuddha-buddhaputtānaṃ mahāpurisānaṃ
yeva manasikārabhūmibhūtaṃ na c' eva ittaraṃ na11 ittara-
sattasamāsevitaṃ, yathā yathā manasikayirati,12 tathā tathā
--------------------------------------------------------------------------
1 Ssp. -mataṃ.
2 Bp. Ssp. -ṭetvā.
3 Ssp. navaṃ navam.
4 B2. -paṭhāhanassa bhāvaṃ.
5 Bp. -kkhatā.
6 Ssp. -rūpakavasama-.
7 B2. attānaṃ paṭico-;Bp. Ssp. attā paṭico-.
8 B2. -rūpā bhava-.
9 Ssp. assāsappa-.
10 Ssp. imam.
11 Bp. adds ca.
12 B2.Bp. Ssp. -kariyati.


[page 426]
426                Samantapāsādikā                    [Bhvibh_I.3.
santañ c' eva hoti sukhumañ ca tasmā ettha balavatī sati ca
paññā ca icchitabbā. yathā hi paṭṭasāṭakassa1 tunnaka-
raṇakāle suci2 pi sukhumā icchitabbā sucipāsavedhanam pi
tato sukhumataraṃ, evam evaṃ3 puṭṭasāṭakasadisassa imassa
kammaṭṭhānassa bhāvanākāle sucipaṭibhāgā sati pi sucipāsa-
vedhanapaṭibhāgā taṃ sampayuttā4 paññāpi balavatī icchi-
tabbā. tāhi ca pana satipaññāhi samannāgatena bhikkhunā
na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.
yathā pana kassako5 kasiṃ6 kasitvā balivadde7 muñcitvā
gocarābhimukhe katvā chāyāya8 nisinno vissameyya9 ath'
assa te balivaddā7 vegena aṭaviṃ10 paviseyyuṃ, yo hoti cheko
kassakol1 so puna te gahetvā yojetukāmo na tesaṃ anupadaṃ
gantvā aṭaviṃ10 āhiṇḍati. atha kho rasmiñ ca patodañ12 ca
gahetvā ujukam eva tesaṃ sannipātatitthaṃ13 gantvā nisīdati
vā nipajjati vā. atha14 te gone divasabhāgaṃ caritvā nipā-
tatitthaṃ15 otaritvā nahātvā16 ca pivitvā ca paccuttaritvā
ṭhite disvā rasmiyā bandhitvā patodena12 vijjhanto ānetvā
yojetvā puna kammaṃ karoti. evam eva tena bhikkhunā
na te assāsapassāsā17 aññatra pakatiphuṭṭhokāsā pariyesitabbā.
satirasmiṃ pana paññāpatodañ18 ca gahetvā pakatiphuṭṭho-
kāse cittaṃ ṭhapetvā manasikāro pavattetabbo.19 evaṃ hi
'ssa manasikaroto na cirass' eva te upaṭṭhahanti nipātatitthe20
viya goṇā, tato tena satirasmiyā bandhitvā tasmiṃ yeva ṭhāne
yojetvā paññāpatodena21 vijjhantena puna kammaṭṭhānaṃ
anuyuñjitabbaṃ. tass' evam anuyuñjato na cirass' eva
nimittaṃ upaṭṭhāti, tam pan' etaṃ na sabbesaṃ ekasadisaṃ
--------------------------------------------------------------------------
1 Bp. Ssp. maṭṭhasāṭa-.
2 B2.Bp. Ssp. sūci for suci, sic passim.
3 B2. eva maṭṭa-; Bp. Ssp. eva maṭṭha-.
4 B2. -yutta.
5 Ssp. kasako.
6 Ssp. omits this.
7 Bp. baliba-.
8 B2. -yaṃ.
9 Ssp. visameyya.
10 B2. aṭṭaviṃ.
11 Ssp. kasako.
12 Ssp. paṭodañ.
13 B2.Bp. nipāta-; Ssp. nipātatiṭṭhaṃ.
14 B2.Bp. add kho.
15 Ssp. udapānatiṭṭhaṃ.
16 B2.Bp. nhatvā.
17 Ssp. omits this.
18 Ssp. -paṭodañ.
19 B2. vattetabbo.
20 Ssp. -tiṭṭhe.
21 Ssp. -paṭodena.


[page 427]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā               427
hoti. api ca kho kassaci sukhasamphassaṃ1 uppādayamāno2
tūlapicu viykappāsapicu viya vātadhārā viya ca upaṭṭhātīti
ekacce āhu. ayam pana aṭṭhakathāvinicchayo : idaṃ hi
kassaci karūpaṃ viya maṇigulikā3 viya muttāgulikā4
viya ca kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya
sāradārusūci5 viya ca kassaci dīghapāmaṇgasuttaṃ viya
kusumadāmaṃ viya ca6 dhūpāsikhā7 viya ca kassaci vitthataṃ8
makkaṭasuttaṃ9 viya vaḷāhakapaṭalaṃ10 viya padumapup-
phaṃ viya rathacakkaṃ viya suriyamaṇḍalaṃ11 viya ca upaṭ-
ṭhāti. tañ ca pan' etaṃ yathā sambahulesu12 bhikkhūsu
suttantaṃ sajjhāyitvā nisinnesu ekena bhikkhunā: tumhā-
kaṃ kīdisaṃ13 hutvā idaṃ suttaṃ upaṭṭhātīti vutte, eko:
mayhaṃ mahatī pabbateyyā nadi14 viya hutvā upaṭṭhātīti āha.
aparo: mayhaṃ ekā vanarāji viya. añño : mayhaṃ sītac-
chāyo sākhāsampanno phalabhārabharitarukkho viyā 'ti.
tesaṃ hi taṃ15 ekam eva suttaṃ saññānānatāya nānato upaṭ-
ṭhāti.16 evaṃ ekam eva kammaṭṭhānaṃ saññānānatāya nā-
nato upaṭṭhāti,17 saññajaṃ18 hi etaṃ saññānidānaṃ saññāp-
pabhavaṃ,19 tasmā20 saññānānatāya nānato upaṭṭhātīti ve-
ditabbaṃ. ettha ca aññam eva assāsārammaṇaṃ cittaṃ
aññaṃ passāsārammaṇaṃ aññaṃ nimittārammaṇaṃ, yassa
hi ime tayo dhammā n' atthi, tassa kammaṭṭhānaṃ, n' eva
appaṇaṃ na21 upacāraṃ22 pāpuṇāti, yassa pan' ime23 tayo
dhammā atthi, tass' eva kammaṭṭhānaṃ appanañ ca upacārañ
ca pāpuṇāti, vuttaṃ h' etaṃ:*
--------------------------------------------------------------------------
1 B2. -sambassaṃ.
2 B2. -mānaṃ.
3 B2.Bp. Ssp. -guḷikā.
4 B2.Bp. -guḷikā.
5 B2. -darū-.
6 B2.Bp.Ssp. omit ca.
7 B2. Ssp. dhūmasi-.
8 Ssp. vitthata.
9 B2.Bp. ṭakasu-.
10 B2.Bp. valā-.
11 B2.Bp. sūri-: Bp. Ssp. insert candamaṇḍalaṃ viya before sūri-.
12 B2. sampahūlesu.
13 B2. kiṃdisaṃ.
14 B2.Bp.Ssp. nadī.
15 Ssp. omits taṃ.
16 Sp. Ssp. upaṭṭhāsi.
17 Ssp. upaṭṭhāsi.
18 Ssp. saññājaṃ.
19 Ssp. saññāpa-.
20 B2. omits this.
21 B2. omits na.
22 B2. adds ca.
23 Ssp. panīme.
     * Ps. i, 170 sq.; Vism. 285 sq.


[page 428]
428                Samantapāsādikā                    [Bhvibh_I.3.
          nimittaṃ assāsapassāsā anārammaṇam ekacittassa
          ajānato ca tayo dhamme bhāvanānūpalabbhati,1
          nimittaṃ assāsapassāsā ārammaṇam2 ekacittassa
          jānato ca3 tayo dhamme bhāvanā upalabbhātīti.
     evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariya-
santikaṃ gantvā ārocetabbaṃ mayhaṃ bhante evarūpaṃ
nāma upaṭṭhātīti. ācariyena pana etaṃ nimittan ti vā na
vā nimittan ti na vattabbaṃ. evaṃ hoti āvuso ti vatvā4 pu-
nappunaṃ manasikarohīti vattabbo. nimittan ti hi vutte
osānaṃ5 āpajjeyya na6 nimittan ti vutte nirāso7 visīdeyya,8
tasmā tad ubhayam pi avatvā manasikāre yeva niyojetabbo ti,
evaṃ tāva Dīghabhāṇakā. Majjhimabhāṇakā pan' āhu:
nimittam idaṃ āvuso kammaṭṭhānaṃ punappunaṃ mana-
sikarohi sappurisā 'ti vattabbo ti. athānena nimitte yeva
cittaṃ ṭhapetabbaṃ, evam assāyaṃ ito pabhūti ṭhapa-
nāvasena bhāvanā hoti. vuttaṃ h' etaṃ porāṇehi:*
          nimitte ṭhapayaṃ cittaṃ nānākāraṃ vibhāvayaṃ,
          dhīro assāsapassāse sakaṃ cittaṃ nibandhatīti.
     tass' evaṃ nimittupaṭṭhānato9 pabhūti nīvaraṇāni vik-
khambhitān' eva honti, kilesā sannisinnā10 'va11 sati upaṭ-
ṭhitā yeva cittaṃ samāhitam eva, idaṃ hi dvīhākārehi
cittaṃ samāhitaṃ nāma hoti upacārabhūmiyaṃ vā nīva-
raṇappahānena paṭilābhabhūmiyaṃ vā aṇgapātubhāvena,
tattha upacārabhūmīti upacārasamādhi. paṭilābhabhūmīti
appanāsamādhi. tesaṃ kiṃ nānākaraṇaṃ. upacārasamādhi
kusalavīthiyaṃ javitvā12 bhavaṅgaṃ otarati. appanāsamādhi
divasabhāge appetvā nisinnassa divasabhāgam pi kusalavī-
thiyaṃ javati bhavaṅgaṃ na13 otarati. imesu dvīsu samādhīsu
nimittapātubhāve14 upacārasamādhinā samāhitaṃ cittaṃ
--------------------------------------------------------------------------
1 B2.Bp. -nānupa-.
2 B2. anāramma-.
3 Bp. va for ca.
4 B2.Bp. add pana.
5 B2.Bp. vosānaṃ.
6 B2. adds ca.
7 B2.Bp. add 'va.
8 B2. nisī-.
9 Ssp. nimittū-.
10 B2. -nisannā.
11 B2. yeva for 'va.
12 B2. repeats javitvā.
13 B2.Bp. this na comes before bhavaṅgaṃ.
14 Bp. Ssp. -bhāvena.                * Cp. Vism. 286.


[page 429]
Bhvibh_I.3.]      Suttavibhaṅga-vaṇṇanā           429
hoti. athānena taṃ nimittaṃ n' eva vaṇṇato manasikātab-
baṃ, na lakkhaṇato paccavekkhitabbaṃ. api ca kho Khat-
tiyamahesiyā Cakkavattigabbho viya kassakena1 sāḷiyava-
gabbho2 viya ca appamattena rakkhitabbaṃ, rakkhitaṃ hi
'ssa phaladaṃ3 hoti.
          nimittaṃ rakkhato laddhaṃ parihāni na vijjati.
          ārakkhamhi asantamhi laddhaṃ laddhaṃ vinassatīti.
     tatrāyaṃ rakkhaṇūpāyo4: tena bhikkhunā āvāso gocaro
bhassaṃ puggalo bhojanaṃ utu iriyāpatho ti imāni satta
asappāyāni vajjetvā5 tān' eva satta sappāyāni sevantena
punappunaṃ taṃ nimittaṃ manasikātabbaṃ, evaṃ sap-
pāyasevanena nimittaṃ thiraṃ katvā vuddhiṃ6 virūḷhiṃ
gamayitvā vatthuvisadakiriyā7 indriyasamattapaṭipādanatā
nimittakusalatā yasmiṃ samaye cittaṃ niggahetabbaṃ tas-
miṃ samaye cittaṃ niggaṇhanāya8 yasmiṃ samaye cittaṃ
paggaṇhetabbaṃ9 tasmiṃ samaye cittaṃ10 paggaṇhanā yas-
miṃ samaye cittaṃ sampahaṃsetabbaṃ11 tasmiṃ samaye
cittaṃ10 sampahaṃsanā yasmiṃ samaye cittaṃ ajjhupekkhi-
tabbaṃ tasmiṃ samaye cittaṃ10 ajjhupekkhaṇā asamāhita-
puggalaparivajjanā samāhitapuggalasevanā tad adhimuttatā ti
imāni dasa appanākosallāni avijahantena yogo karaṇīyo.
tass' evam anuyuttassa12 viharato idāni appanā uppajjissatīti
bhavaṅgaṃ vicchinditvā nimittārammaṇaṃ manodvārā-
vajjanaṃ uppajjati. tasmiñ ca niruddhe tad evārammaṇaṃ
gahetvā cattāri pañca vā13 javanāni yesaṃ paṭhamaṃ pari-
kammaṃ dutiyaṃ upacāraṃ tatiyaṃ14 anulomaṃ catutthaṃ
--------------------------------------------------------------------------
1 Ssp. kasakena.
2 B2.Bp. Ssp. sāli-.
3 B2. phalaṃ.
4 Ssp. -ṇupāyo.
5 B2. vajji-.
6 B2. vuddhi viruḷiṃ; Ssp. vuḍḍhiṃ viruḷhiṃ and adds vepullaṃ.
7 Bp. -kriyā.
8 B2. Ssp. -hanā; Bp. cittapaggaṇhanā for cittaṃ niggaṇ-.
9 B2. Ssp. paggahe-; Bp. niggahe-.
10 Bp. citta.
11 B2. -haṃsita-.
12 Ssp. anuyuñjantassa.
13 B2. omits vā.
14 B2. tatiya.
     II
10


[page 430]
430                Samantapāsādikā                    [Bhvibh_I.3.
gotrabhū1 pañcamaṃ appanācittaṃ, paṭhamaṃ vā parikammañ
c' eva upacārañ ca, dutiyaṃ anulomaṃ, tatiyaṃ gotrabhū,1
catutthaṃ appanācittan ti vuccati, catuttham eva hi pañca-
maṃ vā appeti na chaṭṭhaṃ sattamaṃ vā āsannabhavaṅga-
pātattā. ābhidhammika Godhatthero2 pan' āha:āsevanapac-
cayena kusalā dhammā balavanto honti, tasmā chaṭṭhaṃ
sattamaṃ vā appetīti. taṃ aṭṭhakathāsu paṭikkhittaṃ, tattha
pubbabhāgacittāni kāmāvacarāni,3 appanācittaṃ pana rūpā-
vacaraṃ, evam anena pañcaṅgavippahīnaṃ pañcaṅgasaman-
nāgataṃ dasalakkhaṇasampannaṃ tividhakalyāṇam paṭha-
majjhānam adhigataṃ hoti. so tasmiṃ yeva4 ārammaṇe
vitakkādayo vūpasametvā dutiyatatiyacatutthajjhānāni pā-
puṇāti, ettāvatā ca ṭhapanavasena5 bhāvanāya pariyosānap-
patto hoti. ayam ettha saṅkhepakathā vitthāraṃ6 pana
icchantena Visuddhimaggato* gahetabbaṃ.7
     evaṃ pattacatutthajjhāno pan' ettha bhikkhu sallakkha-
ṇāvivaṭṭanāvasena8 kammaṭṭhānaṃ vaḍḍhetvā pārisuddhiṃ
pattukāmo tad eva jhānaṃ9 āvajjanasamāpajjanādhiṭṭhā-
navuṭṭhānapaccavekkhaṇāsaṅkhātehi10 pañcahākārehi vasip-
pattaṃ paguṇaṃ katvā arūpapubbaṅgamaṃ vā rūpaṃ rūpa-
pubbaṅgamaṃ vā arūpan ti rūpārūpaṃ11 pariggahetvā vipas-
sanaṃ paṭṭhapeti. kathaṃ, so hi jhānā vuṭṭhahitvā jhānaṅ-
gāni pariggahetvā tesaṃ nissayaṃ hadayavatthuṃ taṃ nissa-
yāni ca bhūtāni tesañ ca nissayaṃ12 sakalam pi karajakāyaṃ
passati, tato jhānaṅgāni arūpaṃ vatthādīni rūpan ti rūpārū-
paṃ vavatthapeti.13 athavā samāpattito vuṭṭhahitvā kesā-
dīsu koṭṭhāsesu paṭhavīdhātu ādivasena cattāri bhūtāni taṃ-
nissitarūpāni ca pariggahetvā yathā pariggahitarūpāram-
maṇaṃ14 yathā pariggahitarūpavatthudvārārammaṇaṃ15
--------------------------------------------------------------------------
1 Bp. -bhu.
2 B2.Bp. Ssp. Godhattatthero.
3 B2.Bp. add honti.
4 Bp. yevārammaṇe.
5 B2.Bp. -panāva-.
6 Bp. vitthāro.
7 Bp. -tabbo.
8 B2. -ṭṭanav-; Bp. -kkhaṇavivaṭṭanā-.
9 Bp.āvajjana-samāpajjana-adhiṭṭhāna-vuṭṭhāna-paccavekkhana-
     saṅkhātehi.
10 Ssp. -vekkhaṇasaṅ-.
11 B2. rūparūpa.
12 B2. -ya.
13 Ssp. vavaṭṭha.
14 B2. -hitam rūpā-.
15 B2. -hitaṃ vatthu-.
     * Vism. 266 sq.


[page 431]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           431
sasampayuttadhammaṃ viññāṇaṃ1 passati, tato bhūtādīni
rūpaṃ sasampayuttadhammaṃ2 viññāṇam arūpan ti vavat-
thapeti.3 athavā samāpattito vuṭṭhahitvā assāsapassāsānaṃ
samudayo karajakāyo ca cittaṃ cā 'ti passati, yathā hi kam-
māragaggariyā dhamamānāya bhastañ ca purisassa ca tajjaṃ
vāyāmaṃ paṭicca vāto sañcarati, evam evaṃ4 kāyañ ca cittañ
ca paṭicca assāsapassāsā ti. tato assāsapassāse ca kāyañ ca
rūpaṃ cittañ ca taṃ sampayuttadhamme ca arūpan ti5 va-
vatthapeti.3 evaṃ nāmarūpaṃ vavatthapetvā3 tassa pacca-
yaṃ pariyesati, pariyesanto ca taṃ disvā tīsu pi addhāsu nā-
marūpassa pavattiṃ ārabbha kaṇkhaṃ vitarati. vitiṇṇa-
kaṅkho kalāpasammasanavasena ti-lakkhaṇaṃ āropetvā uda-
yabbayānupassanāya pubbabhāge uppanne obhāsādayo da-
savipassanūpakkilese6 pahāya upakkilesavimuttaṃ paṭipa-
dāñāṇaṃ maggo ti vavatthapetvā3 udayaṃ pahāya bhaṅgā-
nupassanaṃ patvā nirantaraṃ bhaṅgānupassanena bhayato
upaṭṭhitesu sabbasaṅkhāresu7 nibbindanto virajjanto vimuc-
canto yathākkamaṃ8 cattāro ariyamagge pāpuṇitvā arahat-
taphale patiṭṭhāya ekūṇavīsatibhedassa paccavekkhaṇāñā-
ṇassa9 pariyantappatto sadevakassa lokassa aggadakkhiṇeyyo
hoti. ettāvatā c' assa gaṇanaṃ ādiṃ katvā vipassanā10 pa-
riyosānā ānāpāṇasatisamādhibhāvanā ca11 samattā12 hotīti.
ayaṃ sabbākārato paṭhamacatukkavaṇṇanā.
     itaresu pana tīsu catukkesu yasmā vīsuṃ13 kammaṭṭhā-
nabhāvanānayo nāma n' atthi, tasmā anupadavaṇṇanā nayen'
eva tesaṃ14 attho veditabbo. pītipaṭisaṃvedīti pīti15 paṭisaṃ-
viditaṃ16 karonto pākaṭaṃ karonto assasissāmi passasissāmīti
sikkhati. tattha dvīhākārehi pītipaṭisaṃviditā17 hoti āram-
--------------------------------------------------------------------------
1 Bp. adds ca.
2 B2. Ssp. sampa-.
3 Ssp. vavaṭṭha-.
4 Bp. Ssp. eva.
5 B2. adds ca.
6 Bp. -ssanupa-.
7 B2. sabbesu saṅ-.
8 B2. -kkamena.
9 Bp. -nañāṇassa; Ssp. -ṇaññāṇassa.
10 Ssp. paṭipassanā.
11 Bp. Ssp. omit ca.
12 B2.Bp. add nāma.
13 B2.Bp. Ssp. visuṃ.
14 Bp. nesaṃ.
15 Ssp. pītiṃ.
16 B2. -veditaṃ.
17 B2. -veditā.


[page 432]
432                Samantapāsādikā                    [Bhvibh_I.3.
maṇato ca1 asammohato ca, kathaṃ ārammaṇato pītipaṭi-
saṃviditā2 hoti. sappītike dve jhāne samāpajjati tassa
samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭi-
saṃviditā3 hoti, ārammaṇassa paṭisaṃveditattā.4 kathaṃ
asammohato. sappītike dve jhāne samāpajjitvā vuṭṭhāya
jhānasampayuttakapītiṃ khayato vayato sammasati, tassa
vipassanākkhaṇe lakkhaṇapaṭivedhena5 asammohato lak-
khaṇapaṭisaṃviditā6 hoti. vuttañ c' etaṃ Paṭisambhidā-
yaṃ:* dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ
pajānato sati upaṭṭhitā hoti tāya satiyā tena ñāṇena sā pīti-
paṭisaṃviditā hoti, dīghaṃ7 passāsavasena, rassaṃ assāsa-
vasena rassaṃ passāsavasena, sabbakāyapaṭisaṃvedī assā-
sapassāsavasena, passambhayaṃ kāyasaṅkhāraṃ assāsapas-
sāpavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati
upaṭṭhitā hoti. tāya satiyā tena ñāṇena sā pītipaṭisaṃviditā
hoti, āvajjato sā pīti paṭisaṃviditā hoti, jānato passato
paccavekkhato cittaṃ adhiṭṭhahato saddhāya adhimuccato
viriyaṃ8 paggaṇhato satiṃ upaṭṭhāpayato cittaṃ samāda-
hato paññāya pajānato abhiññeyyaṃ9 pariññeyyaṃ10 pahā-
tabbaṃ11 bhāvetabbaṃ12 sacchikātabbaṃ sacchikaroto sā
pītipaṭisaṃviditā13 hoti. evaṃ sā pītipaṭisaṃviditā hotīti.
eten' eva nayena avasesapadāni pi atthato veditabbāni.
idam pan' ettha visesamattaṃ tiṇṇaṃ jhānānaṃ vasena
sukhapaṭisaṃvedita14 catunnam pi vasena cittasaṅkhārapa-
ṭisaṃveditā15 veditabbā. cittasaṅkhāro ti vedanādayo duve16
khandhā, sukhapaṭisaṃvedīpade c' ettha vipassanābhūmi
dassanatthaṃ sukhan ti dve sukhāni kāyikañ ca sukhaṃ
--------------------------------------------------------------------------
1 B2. omits ca.
2 B2. -veditā.
3 B2. Ssp. -veditā.
4 Bp. paṭillaviditattā; Ssp. paṭisaṃviditattā.
5 B2. -paṭisaṃve-.
6 B2. Ssp. pītipati- for lakkhaṇapaṭi-.
7 B2. dīgha.
8 Bp. vīriyaṃ.
9 B2.Bp. add abhijānato.
10 Bp. adds parijānato.
11 Bp. adds pajahato.
12 Bp. bhāvayato.
13 B2. -veditā.
14 B2. viditā.
15 B2. -khāraṃ paṭisamviditā; Bp. -khārapaṭisaṃviditā.
16 Bp. Ssp. dve.
     * Ps. i, 183.


[page 433]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           433
cetasikañ cā 'ti Paṭisambhidāya1 vuttaṃ. passambhayaṃ
cittasaṅkhāran ti oḷārikaṃ oḷārikaṃ cittasaṅkhāraṃ passam-
bhento nirodhento ti attho. so vitthārato kāyasaṅkhāre
vuttanayen' eva veditabbo. api c' ettha pītipade pītisīsena
vedanā vuttā. sukhapaṭisaṃvedīpade2 sarūpen' eva vedanā.
dvīsu cittasaṅkhārapadesu saññā ca vedanā ca cetasikā ete
dhammā cittapaṭibaddhā3 cittasaṅkhārā ti vacanato saññā-
sampayuttā vedanā ti, evaṃ vedanānupassanānayena idaṃ
catukkaṃ bhāsitan ti veditabbaṃ. tatiyacatukke pi catun-
naṃ4 jhānānaṃ vasena cittapaṭisaṃveditā veditabbā.
     abhippamodayaṃ cittan ti cittaṃ modento pamodento
hāsento pahāsento assasissāmi passasissāmīti sikkhati. tattha
dvīhākārehi abhippamodo hoti. samādhivasena ca vipas-
sanāvasena ca. kathaṃ samādhivasena. sappītike dve
jhāne samāpajjati. so samāpattikkhaṇe sampayuttapītiyā5
cittaṃ āmodeti pamodeti. kathaṃ vipassanāvasena. sap-
pītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayutta-
kapītiṃ6 khayato vayato sammasati. evaṃ vipassanāk-
khaṇe jhānasampayuttakapītiṃ7 ārammaṇaṃ katvā cittaṃ
āmodeti pamodeti. evaṃ paṭipanno abhippamodayaṃ cit-
taṃ assasissāmi passasissāmīti sikkhatīti vuccati. samāda-
haṃ cittan ti paṭhamajjhānādivasena ārammaṇe cittaṃ
samaṃ8 ādahanto samaṃ ṭhapento, tāni vā pana jhānāni
samāpajjitvā vuṭṭhāya jhānasampayuttakacittaṃ9 khayato
vayato sammasato vipassanā khaṇe lakkhaṇapaṭivedhena
uppajjati khaṇikacittekaggatā. evaṃ uppannāya khaṇika-
cittekaggatāyavasena pi ārammaṇe cittaṃ samaṃ8 ādahanto
samaṃ ṭhapento samādahaṃ cittaṃ assasissāmi passasissā-
mīti sikkhatīti vuccati. vimocayaṃ cittan ti paṭhamajjhā-
nena nīvaraṇehi cittaṃ mocento vimocento, dutiyena vitak-
kavicārehi tatiyena pītiyā catutthena sukhadukkhehi cittaṃ
mocento vimocento, tāni vā pana jhānāni samāpajjitvā vuṭ-
--------------------------------------------------------------------------
1 B2.Bp. -dāyaṃ.
2 B2.Bp. sukhapadesarūp-.
3 B2. -bandhā.
4 B2.Bp. add pi.
5 Ssp. -yuttāya pītiya.
6 Ssp. -yuttaṃ pītiṃ.
7 Ssp. -yuttiṃ pītiṃ.
8 Bp. samādahanto.
9 Ssp. -yuttaṃ cittaṃ.


[page 434]
434                Samantapāsādikā                    [Bhvibh_I.3.
ṭhāya jhānasampayuttakacittaṃ1 khayato vayato sammasati.
yo2 vipassanākhaṇe3 aniccānupassanāya niccasaññato4 cittaṃ
mocento vimocento dukkhānupassanāya sukhasaññato5 anat-
tānupassanāya attasaññato5 nibbidānupassanāya nandito,
virāgānupassanāya rāgato nirodhānupassanāya samudayato
paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento
assasati c' eva passasati ca, tena vuttaṃ:vimocayaṃ cittaṃ
assasissāmi passasissāmīti sikkhatīti. evaṃ cittānupassa-
nāya6 vasena idaṃ catukkaṃ bhāsitan ti veditabbaṃ.
     catutthacatukke pana aniccānupassīti ettha tāva aniccaṃ
veditabbaṃ aniccatā veditabbā aniccānupassanā veditabbā
aniccānupassī veditabbo. tattha aniccan ti pañcakkhandhā,
kasmā, uppādavayaññathattabhāvā. aniccatā ti tesañ7 ñeva
uppādavayaññathattaṃ hutvā abhāvo vā nibbattānaṃ ten'
ev' ākārena aṭhatvā8 khaṇabhaṅgena bhedo ti attho. anic-
cānupassanā ti tassa9 aniccatāya vasena rūpādīsu aniccan ti
anupassanā. aniccānupassīti tāya anupassanāya samannā-
gato, tasmā evaṃ bhūto assasanto10 passasanto ca idha
aniccānupassī assasissāmi passasissāmīti sikkhatīti veditabbo.
virāgānupassīti ettha pana dve virāgā khayavirāgo ca accan-
tavirāgo ca. ettha11 khayavirāgo ti saṅkhārānaṃ khaṇa-
bhaṅgo, accantavirāgo ti nibbāṇaṃ. virāgānupassanā ti
tad ubhayadassanavasena pavattā vipassanā ca maggo ca.
tāya duvidhāya pi anupassanāya samannāgato hutvā assa-
santo ca passasanto ca virāgānupassī assasissāmi passasissā-
mīti sikkhatīti veditabbo. nirodhānupassī12 pade pi eseva-
nayo. paṭinissaggānupassīti etthāpi dve paṭinissaggā paric-
cāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca, paṭinis-
saggo yeva anupassanā paṭinissaggānupassanā, vipassanāmag-
gānaṃ etaṃ adhivacanaṃ. vipassanā hi tad aṅgavasena
saddhiṃ khandhābhisaṅkhāre hi kilese pariccajati, saṅkha-
--------------------------------------------------------------------------
1 B2. -ttakaṃ cittaṃ; Ssp. -yuttaṃ cittaṃ.
2 B2.Bp. Ssp. so for yo.
3 Ssp. -nākkhaṇe.
4 B2. -ññāṭo;Bp. Ssp. -ññāto.
5 B2.Bp. Ssp. -ññāto.
6 B2.Bp. -ssanā.
7 Ssp. tesaṃ yeva.
8 Ssp. aṭṭhatvā.
9 Ssp. tassā.
10 B2.Bp. add ca.
11 B2.Bp. tattha.
12 Ssp. -passipade pi.


[page 435]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           435
tadosadassanena ca tabbiparite1 nibbāṇe tanninnatāya pak-
khandatīti pariccāgapaṭinissaggo c' eva pakkhandanapaṭi-
nissaggo ti ca vuccati. maggo samucchedavasena saddhiṃ
khandhābhisaṅkhārehi kilese pariccajati, ārammaṇakaraṇena
ca nibbāṇe pakkhandatīti pariccāgapaṭinissaggo c' eva pak-
khandanapaṭinissaggo ti ca vuccati, ubhayam pi pana
purimapurimañāṇānaṃ2 anu-anupassanato anupassanā ti
vuccati, tāya duvidhāya paṭinissaggānupassanāya samannā-
gato hutvā assasanto ca passasanto ca paṭinissaggānupapassī
assasissāmi passasissāmīti sikkhatīti veditabbo. evaṃ bhāvito
ti evaṃ soḷasahi ākārehi bhāvito, sesaṃ vuttanayam eva.
ānāpāṇasatisamādhikathā niṭṭhitā.
     atha kho bhagava ti ādimhi pana ayaṃ saṅkhepattho evaṃ
bhagavā ānāpāṇasatisamādhikathāya bhikkhū samassāsetvā
atha yantaṃ tatiyapārājikapaññattiyā4 nidānañ c' eva pa-
karaṇañ ca5 uppannaṃ bhikkhūnaṃ aññamaññaṃ jīvitā
voropaṇaṃ etasmiṃ ne etasmiṃ pakaraṇe bhikkhusaṅ-
ghaṃ sannipātāpetvā paṭipucchitvā vigarahitvā ca yasmā
tattha attanā attānaṃ jīvitā voropaṇaṃ migaladdhikena6 ca
voropāpanaṃ pārājikavatthuṃ7 na hoti, tasmā taṃ ṭhapetvā
pārājikassa vatthubhūtaṃ aññamaññaṃ jīvitā voropaṇaṃ
eva gahetvā pārājikaṃ paññapento8 yo pana bhikkhu sañcicca
manussaviggahan ti ādim āha. ariyapuggalamissakattā pan'
ettha mogharipurisā 'ti avatvā te bhikkhū ti vuttaṃ. evaṃ
mūlacchejjavasena daḷhaṃ katvā tatiyapārājike paññatte
aparam pi anuppaññattatthāya maraṇavaṇṇasaṃvaṇṇana-
vatthū9 udapādi, tass' uppattidīpanatthaṃ evañ c' idaṃ
bhagavatā10 ti ādi vuttaṃ. tattha paṭibaddhacittā11 ti chanda-
rāgena paṭibaddhacittā,11 sārattā apekkhavanto ti attho.
maraṇavaṇṇaṃ saṃvaṇṇemā ti jīvite ādīnavaṃ dassento12
--------------------------------------------------------------------------
1 Bp. -parīte; Ssp. tabbīparite.
2 Ssp. -rimaññāṇānaṃ.
3 Bp. yaṃ.
4 Ssp. -jikappa-.
5 B2. ce.
6 B2.Bp. -landhi-; Ssp. -laṇḍi-.
7 Bp. Ssp. -tthu.
8 B2. Ssp. paññā-.
9 B2. -ṇṇavanavatthu; Ssp. -ṇṇanāvatthu.
10 B2. bhagavā.
11 B2. -bandha-.
12 B2.Bp. Ssp. dassetvā.


[page 436]
436                samantapāsādikā                    [Bhvibh_I.3.
maraṇassa guṇaṃ vaṇṇema ānisaṃsaṃ dassemā 'ti. kata-
kalyāṇo ti ādisu ayaṃ padattho, kalyāṇaṃ sucikammaṃ
kataṃ tayā ti tvāṃ kho asi katakalyāṇo, kataṃ1 kusalaṃ
anavajjaṃ2 kammaṃ kataṃ tayā ti katakusalo. maraṇa-
kāle sampatte yā sattānaṃ uppajjati bhayasaṅkhātā bhīru,3
tato tāya naṃ rakkhaṇakammaṃ kataṃ tayā ti katabhīrut-
tāno. pāpaṃ lāmakakammaṃ4 akataṃ tayā ti akatapāpo.
luddaṃ5 dāruṇaṃ dussīlyakammaṃ6 akataṃ tayā ti akata-
luddo.7 kibbisaṃ sāhasikakammaṃ8 lobhādikilesūssadaṃ9
akataṃ tayā ti akatakibbiso. kasmā idaṃ vuccati, yasmā
sabbappakāram pi kataṃ tayā kalyāṇaṃ akataṃ tayā pāpaṃ,
ten'10 etaṃ vadāma. kiṃ tuyhaṃ iminā rogābhibhūtattā
lāmakena11 pāpakena dukkhabahulattā dukkhena jīvitena
dujjīvitena.12 mataṃ te jīvitā seyyo ti tava maraṇaṃ jīvitā
sundarataraṃ, kasmā, yasmā ito tvaṃ kālakato13 katakālo
hutvā kālaṃ karitvā14 maritvā ti attho. kāyassa bhedā ...
pe... uppajjissasi,15 evaṃ uppanno16 ca tattha dibbehi
devaloke uppannehi pañcahi kāmaguṇehi manāpiyarūpādi-
kehi pañcahi vatthukāmakoṭṭhāsehi. samappito samaṅgi-
bhūto paricarissatīti17 sampayutto samodhānagato hutvā ito
cito18 vicarissasi19 viharissasi20 abhiramissasīti21 attho. asap-
pāyānīti ahitāni avuddhikarāni22 yāni khippam eva jīvitak-
khayaṃ pāpenti., sañciccā 'ti ayaṃ sañcicca23 manussavigga-
han ti mātikāya vuttassa sañcicca padassa uddhāro, tattha
santi upasaggo tena saddhiṃ ussukkavacanam etaṃ sañciccā
--------------------------------------------------------------------------
1 Bp. Ssp. tathā.
2 Ssp. -vajja-.
3 B2. bhirū; Ssp. bhīrutā.
4 Bp. Ssp. lāmakaṃ kammaṃ
5 Ssp. luddhaṃ.
6 Bp. dussilya-.
7 Ssp. -luddho.
8 B2. Ssp. sāhasiyaka-.
9 Bp. -kilesussadaṃ; Ssp. -kkilesussadaṃ.
10 Ssp. tena taṃ.
11 B2. this comes after pāpakena.
12 B2.Bp. Ssp. omit this.
13 Bp. kālaṅkato.
14 B2.Bp. Ssp. katvā.
15 B2.Bp. upapajji-.
16 B2.Bp. upapa-.
17 B2. -caressa-.;Bp. -carissati; Ssp. -cāressatīti.
18 B2.Bp. add ca carissasi.
19 Ssp. omits this.
20 B2.Bp. omit this.
21 B2.Bp. Ssp. -ssasi vā ti attho.
22 Bp. Ssp. avuḍḍhi-.
23 Bp. sañcissa.


[page 437]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           437
'ti, tassa sañcetetvā suṭṭhu cetetvā ti attho. yasmā pana yo
sañcicca voropeti, so jānanto sañjānanto hoti, taṃ c' assa
voropaṇaṃ cecca abhivitaritvā vītikkamo hoti, tasmā vyañ-
jane ādaraṃ akatvā attham eva dassetuṃ jānanto sañjānanto
cecca abhivitaritvā vītikkamo1 ti evam assa padabhājanaṃ
vuttaṃ. tattha jānanto ti pāṇo ti jānanto. sañjānanto ti
jīvitā voropemīti sañjānanto. ten' eva pāṇajānanākārena
saddhiṃ sañjānanto2 ti attho. ceccā ti vadhakacetanāvasena
cetetvā pakappetvā, abhivitaritvā ti upakkamavasena mad-
danto nirāsaṅkacittaṃ pesetvā. vītikkamo ti evaṃ pavat-
tassa yo vītikkamo3 ayaṃ sañcicca saddassa sikhāppatto attho
ti vuttaṃ hoti. idāni manussaviggahaṃ jīvitā voropeyya 'ti
ettha vuttaṃ manussattabhāvaṃ ādito paṭṭhāya dassetuṃ
manussaviggaho nāmā 'ti ādim āha. tattha gabbhaseyyakā-
naṃ vasena sabbasukhumāttabhāvadassanatthaṃ yaṃ mā-
tukucchismin ti vuttaṃ. paṭhamaṃ cittan ti paṭhamaṃ4
paṭisandhicittaṃ. uppannan ti jātaṃ. paṭhamaṃ viññāṇaṃ
pātubhūtan ti idaṃ tass' eva vevacanaṃ. mātukucchismiṃ
paṭhamaṃ cittan ti vacanena5 c' ettha sakalāpi pañcavokāra-
paṭisandhi dassitā hoti, tasmā tañ ca paṭhamaṃ cittaṃ taṃ
sampayuttā ca tayo arūpakkhandhā tena saha nibbattañ ca
kalalarūpan ti ayaṃ sabbapaṭhamo manussaviggaho. tattha
kalalarūpan ti itthipurisānaṃ kāyavatthubhāvadasakavasena
samatiṃsarūpāni,6 na puṃsakānaṃ kāyavatthudasakavasena
vīsati, tattha itthipurisānaṃ kalalarūpaṃ jātiuṇṇāya ekena
aṃsunā uddhaṭatelabindumattaṃ7 hoti acchaṃ vippasannaṃ.
vuttañ8 c' etaṃ aṭṭhakathāyaṃ:
          tilatelassa yathā bindu sappimanḍo anāvilo,
          evaṃ vaṇṇapaṭibhāgaṃ kalalan9 ti pavuccatīti.
     evaṃ parittakaṃ vatthuṃ ādiṃ katvā pakatiyā vīsaṃ-
vassasatāyukassa10 sattassa yāva maraṇakālā11 etthantare
--------------------------------------------------------------------------
1 B2. vitakkamo.
2 B2.Bp. Ssp. jānanto.
3 B2. viti-.
4 B2. Ssp. omit paṭhamaṃ.
5 Ssp. vacanen' ev' ettha.
6 Ssp. samattiṃsa-
7 B2. uddhataṃtela-.
8 B2. vuttaṃ h' etaṃ.
9 Ssp. kalalarūpan.
10 B2.Bp. Ssp. vīsavassa-.
11 B2.Bp. -kālo.


[page 438]
438                Samantapāsādikā                [Bhvibh_I.3.
anupubbena vuddhippatto1 attabhāvo eso manussaviggaho
nāma. jīvitā voropeyyā 'ti kalalakāle pi tāpanamaddanehi
vā bhesajjasampadānena vā tato vā uddham pi tad anurū-
pena upakkamena jīvitā viyojeyyā 'ti attho. yasmā pana
jīvitā voropaṇaṃ nāma atthato jīvitindriyūpacchedanam2
eva hoti, tasmā etassa padabhājane jīvitindriyaṃ upacchindati
uparodheti santatiṃ3 vikopetīti vuttaṃ. tattha jīvitindri-
yassa paveṇighaṭanaṃ upacchindanto uparodhento ca jīvi-
tindriyaṃ upacchindati uparodhetīti vuccati, svāyam attho
santatiṃ vikopetīti padena dassito, vikopetīti viyojeti. tattha
duvidhaṃ jīvitindriyaṃ rūpajīvitindriyaṃ4 arūpajīvitindri-
yañ ca. tesu arūpajīvitindriye upakkamo n' atthi taṃ
voropetuṃ na sakkā, rūpajīvitindriye pana atthi, taṃ voro-
petuṃ sakkā. tam pana voropento arūpajīvitindriyam pi
voropeti ten' eva hi saddhiṃ taṃ nirujjhati tadāyattavuttito,
taṃ pana voropento kiṃ atītaṃ voropeti anāgataṃ paccup-
pannan ti, n' eva atītaṃ na anāgataṃ tesu hi ekaṃ niruddham
ekam anuppannan ti ubhayam pi asantaṃ asantattā upak-
kamo n' atthi, upakkamassa natthitāya tam5 pi voropetuṃ
na sakkā. vuttam pi c' etaṃ: atīte cittakkhaṇe jīvittha na
jīvati na jīvissati, anāgate cittakkhane jīvissati na jīvittha
na jīvati paccuppanne cittakkhaṇe jīvati na jīvittha na jīvis-
satīti. tasmā yattha jīvati tattha upakkamo yutto ti paccup-
pannaṃ voropeti. paccuppannañ ca nām' etaṃ khaṇapac-
cuppannaṃ santatipaccuppannaṃ addhānapaccuppannan6 ti
tividhaṃ, tattha khaṇapaccuppannaṃ nāma uppādajarā
bhaṅgasamaṅgī7 taṃ voropetuṃ na sakkā, kasmā sayam
eva nirujjhanato. santatipaccuppannaṃ nāma sattaṭṭha-
javanavāramattaṃ sabhāgasantativasena pavattitvā niruj-
jhanakaṃ yāva8 vā uṇhato āgantvā ovarakaṃ pavisitvā
nisinnassa andhakāraṃ hoti sītato vā āgantvā ovarake nisin-
nassa yāva visabhāgautupātubhāvena purimako utu na
paṭippassambhati.9 etthantare santatipaccuppannan ti vuc-
--------------------------------------------------------------------------
1 Bp. Ssp. vuḍḍhi-.
2 B2. -cchedaṃ; oriyupa-.
3 B2. -tati.
4 Ssp. adds ca.
5 B2.Bp. Ssp. ekaṃ for taṃ.
6 B2. addhapa-.
7 Ssp. -maṅgi.
8 Ssp. yāvatā for yāva vā.
9 Bp. ppaṭi-.


[page 439]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           439
cati, paṭisandhito pana yāva cuti etaṃ addhānapaccuppan-
naṃ1 nāma, tad ubhayam pi voropetuṃ sakkā. kathaṃ,
tasmiṃ hi upakkame kate laddhūpakkamaṃ2 jīvitanavakaṃ3
nirujjhamānaṃ dubbalassa parihīnavegassa saṅtānassa pac-
cayo hoti, tato santatipaccuppannaṃ vā addhānapaccuppan-
naṃ1 vā yathā paricchinnaṃ4 kālaṃ appatvā antarāva
nirujjhati. evaṃ tad ubhayam pi voropetuṃ sakkā, tasmā
tad eva sandhāya santatiṃ vikopetīti idaṃ vuttan ti
veditabbaṃ.
     imassa pan' atthassa āvibhāvatthaṃ5 pāṇo veditabbo
pāṇātipāto veditabbo pāṇātipātī veditabbo pāṇātipātassa
payogo veditabbo. tattha pāṇo ti vohārato satto paramat-
thato6 jīvitindriyaṃ, jīvitindriyaṃ hi atipātento7 pānam ati-
pātetīti8 vuccati, taṃ vuttappakāram eva. pāṇātipāto ti
yāya cetanāya jīvitindriyupacchedakaṃ9 payogaṃ samuṭ-
ṭhāpeti, sā vadhakacetanā pāṇātipāto vuccati, pāṇātipātīti
vuttacetanāsamaṅgipuggalo daṭṭhabbo. pāṇātipātassa pa-
yogo ti pāṇātipātassa chappayogā10 sāhatthiko āṇattiyo11
nissaggiyo thāvaro vijjāmayo iddhimayo ti, tattha sāhatthiko
ti sayaṃ mārentassa kāyena vā kāyapaṭibaddhena vā paha-
raṇaṃ. āṇattiyo12 ti aññaṃ āṇāpentassa evaṃ vijjhitvā vā
paharitvā vā mārāpehīti13 āṇāpanaṃ, nissaggiyo ti dūre ṭhitaṃ
māretukāmassa kāyena vā kāyapaṭibaddhena vā ususattiyan-
tapāsāṇādīnaṃ nissajjanaṃ. thāvaro ti asañcārimena14 upa-
karaṇena māretukāmassa opātaṃ15 apassenaṃ16 upanikkhi-
panaṃ bhesajjasaṃvidhānaṃ. te cattāro pi parato pāḷivaṇ-
ṇanāyam eva17 vitthārato āvibhavissanti, vijjāmayaiddhimayā
pana pāḷiyaṃ anāgatā te evaṃ veditabbā. saṅkhepato hi
māraṇatthaṃ vijjāparijapanaṃ18 vijjāmayo payogo, aṭṭha-
--------------------------------------------------------------------------
1 B2. addhapa-.
2 B2.Bp. laddhu-.
3 Ssp. -dasakaṃ.
4 Bp. -cchanna.
5 B2. āvī-.
6 B2. adds pana.
7 B2. -pāpento.
8 B2. -papetīti.
9 Ssp. -driyūpa-.
10 B2. -yogo; chapayogā.
11 B2. Ssp. -ttiko.
12 Ssp. -ttiko.
13 B2.Bp. Ssp. mārehīti.
14 Ssp. asaṃhārimena.
15 B2.Bp. Ssp. -pāta.
16 B2.Bp. Ssp. 'ssena.
17 B2. -nāyaṃ yeva.
18 Bp. Ssp. -jappanaṃ.


[page 440]
440                Samantapāsādikā                    [Bhvibh_I.3.
kathāsu pana katamo vijjāmayo payago, āthabbaṇikā ātab-
baṇaṃ1 payojentiṇagare vā rundhe2 saṅgāme vā. paccu-
paṭṭhite paṭisenāya3 paccatthikesu paccāmittesu itiṃ4 uppā-
denti upaddavaṃ uppādenti rogaṃ uppādenti pajjarakaṃ
uppādenti sūcikaṃ karonti visūcikaṃ5 karonti pakkhandiyaṃ
karonti. evaṃ āthabbaṇikā6 ātabbaṇaṃ1 payojenti. vijjā-
dharā vijjaṃ parivattetvā nagare vā rundhe7. . . pe . . .
pakkhandiyaṃ karontīti. evaṃ vijjāmayaṃ payogaṃ dasse-
tvā āthabbaṇikehi8 ca vijjādharehi ca māritānaṃ bahūni
vatthūni vuttāni. kiṃ9 tehi, idaṃ h' ettha lakkhanaṃ:
māraṇatthaṃ10 vijjāparijapaṇaṃ11 vijjāmayo payogo ti. kam-
mavipākajāya iddhiyā payojanaṃ iddhimayo payogo, kam-
mavipākajiddhi ca nām' esā nāgānaṃ nāgiddhi supaṇṇānaṃ12
supaṇṇiddhi yakkhānaṃ yakkhiddhi devānaṃ deviddhi
rājūnaṃ rājiddhīti bahuvidhā. tattha diṭṭhadaṭṭhaphuṭṭha-
visānaṃ nāgānaṃ disvā ḍasitvā13 phusitvā ca14 parūpaghāta-
karaṇe nāgiddhi veditabbā. supaṇṇānaṃ12 mahāsamuddato
dvattivyā15 masatappamāṇanāguddharaṇe16 supaṇṇiddhi12 ve-
ditabbā. yakkhā pana n' eva āgacchantā na paharantā
dissanti, tehi pahaṭasattā17 pana tasmiṃ yeva ṭhāne18 maranti,
tatra tesaṃ19 yakkhiddhi daṭṭhabbā.20 Vessavaṇassa sotāpan-
nakālato pubbe nayanāvudhena olokitakumbhaṇḍānaṃ ma-
raṇe aññesañ ca devānaṃ yathāsakaṃ iddhānubhāve deviddhi
veditabbā. Rañño Cakkavattissa saparisassa ākāsagamanā-
dīsu Asokassa heṭṭhā upari ca yojane āṇāpavattanādīsu21 pitu-
rañño ca Sīhaḷanarindassa dāṭhākoṭanena22 Cūlasumanaku-
--------------------------------------------------------------------------
1 Bp. ātha-.
2 Bp. Ssp. ruddhe.
3 Ssp. -sedhāya.
4 B2. īti; Bp. Ssp. ītiṃ.
5 Ssp. omits visūcikaṃ karonti.
6 B2. ātappaṇikā ātappaṇaṃ.
7 B2.Bp. Ssp. ruddhe.
8 B2. ātappa-.
9 B2.Bp. Ssp. kin.
10 Bp. Ssp. -jappa-.
11 B2. mara-.
12 B2. suba-.
13 B2.Bp. Ssp. ḍaṃsitvā.
14 Ssp. omits ca
15 B2. dvitivya-; Ssp. dvattiṃsavya-.
16 B2. adds pana.
17 Ssp. pahata-.
18 B2. repeats thāne.
19 B2.Bp. nesaṃ.
20 Ssp. veditabbā for daṭṭhabbā.
21 Bp. Ssp. āṇāppa-.
22 Ssp. -koṭṭanena.


[page 441]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           441
timbiyamāraṇe1 rājiddhi daṭṭhabbā2 ti. keci pana: puna ca
paraṃ bhikkhave samaṇo vā brāhamaṇo vā iddhimā ceto-
vasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasā-
nupekkhitā hoti aho vatāyaṃ3 kucchigataṃ gabbhaṃ na
sotthinā abhinikkhameyyā 'ti. evam pi bhikkhave kuṭum-
bassa4 upaghāto hotīti ādikāni suttāni dassetvā bhāvanāma-
yiddhiyāpi parūpaghātakammaṃ vadanti, saha parūpaghā-
takaraṇena ca ādittagharūpanikkhittassa5 udakaghaṭassa
bhedanam iva iddhivināsañ6 ca icchanti, taṃ tesaṃ icchā-
mattam eva. kasmā, yasmā kusalavedanāvitakkaparittat-
tikehi na sameti. kathaṃ, ayaṃ hi bhāvanāmayiddhi nāma
kusalattike kusalā c' eva abyākatā ca pāṇātipāto akusalo.
vedanattike7 adukkham-asukhasampayuttā pāṇātipāto duk-
khasampayutto, vitakkattike avitakkāvicārā, pāṇātipāto sa-
vitakko savicāro parittattike mahaggatā pāṇātipāto paritto ti.
     satthahārakaṃ vāssa pariyeseyyā 'ti ettha, haratīti hāra-
kaṃ,8 kiṃ harati, jīvitaṃ, atha vā haritabban ti hārakaṃ
upanikkhipitabban ti attho. satthañ ca taṃ hārakañ cā
'ti satthahārakaṃ. assā 'ti manussaviggahassa, pariyesey-
yā 'ti yathā labhati tathā kareyya, upanikkhipeyyā 'ti attho.
etena thāvarappayogam dasseti, itarathā hi9 pariyiṭṭhamatten'
eva pārājiko bhaveyya na c' etaṃ yuttaṃ. pāḷiyam pana
sabbaṃ vyañjanaṃ anādiyitvā yaṃ ettha thāvarappayoga-
saṅgahītaṃ10 satthaṃ, tad eva dasseṭuṃ asiṃ vā ... pe...
rajjuṃ vā ti padabhājanaṃ11 vuttaṃ. tattha satthan ti
vuttāvasesaṃ yaṃ kiñci samukhaṃ veditabbaṃ. lagula-
pāsāṇavisarajjūnañ12 ca jīvitavināsanabhāvato satthasaṅgaho
veditabbo. maraṇavaṇṇaṃ vā ti ettha, yasmā kiṃ tuyhaṃ13
--------------------------------------------------------------------------
1 B2. Cūḷasumanakuṭumpassamaraṇe; Bp. Cūḷasumanakuṭumbiyassa
     māraṇe; Ssp. Cuḷasumanakutumbiyamāraṇe.
2 B2. -bbo ti.
3 B2. Ssp. vatāyan taṃ; Bp. vatayaṃ taṃ for vatāyaṃ.
4 B2. kulumpassa; Ssp. kulumbhassa.
5 B2.Bp. Ssp. -parikkhi-.
6 Ssp. -vināsanañ.
7 Bp. Ssp. -nāttike.
8 B2. harakaṃ.
9 Ssp. pi for hi.
10 Bp. Ssp. -hitaṃ.
11 Ssp. -jane.
12 B2. lakulapā-; Bp. Ssp. laguḷa-.
13 B2.Bp. tuyh'.


[page 442]
442                Samantapāsādikā                    [Bhvibh_I.3.
iminā pāpakena dujjīvitena yo tvaṃ na labhasi paṇītāni1 bho-
janāni bhuñjitun2 ti ādinā nayena jīvite ādīnavaṃ dassento pi
tvaṃ kho 'si upāsaka katakalyāṇo ... pe... akataṃ
tayā pāpaṃ mataṃ3 te jīvitā seyyo ito tvaṃ kālakato4 ...
pe... paricarissasi5 accharāparivuto Nandanavane sukhap-
patto viharissasīti ādinā nayena maraṇe6 vaṇṇaṃ bhaṇanto
pi maraṇavaṇṇam eva saṃvaṇṇe ti, tasmā dvidhā bhinditvā
padabhājanaṃ vuttaṃ: jīvite ādīnavaṃ dasseti maraṇe
vaṇṇaṃ bhanatīti. maraṇāya vā samādapeyyā 'ti maraṇat-
thāya vā7 upāyaṃ gāhāpeyya. satthaṃ vā āharā 'ti ādīsu
ca yam pana8 vuttaṃ sobbhe9 vā papāte10 vā narake vā pa-
patā11 'ti ādi, taṃ sabbaṃ parato vuttanayattā atthato vut-
tam evā 'ti veditabbaṃ. na hi sakkā sabbaṃ sarūpen' eva
vattuṃ. iticittamano ti iti citto iti mano, matan te jīvitā
seyyo ti ettha vuttamaraṇacitto maraṇamano ti attho, yasmā
pan' ettha mano cittassa12 atthadīpanatthaṃ vutto. atthato
pan' etaṃ ubhayam pi ekam eva, tasmā tassa atthato abhedaṃ
dassetuṃ yaṃ cittaṃ taṃ mano, yaṃ mano taṃ citta13 ti
vuttaṃ. iti sabbam14 pana uddharitvāpi15 na tāva attho vutto.
cittasaṅkappo ti imasmiṃ pade adhikāravasena itisaddo āhari-
tabbo. idaṃ hi iti cittasaṇkappo ti evaṃ avuttam pi adhi-
kārato vuttam eva hotīti veditabbaṃ. tathā hi 'ssa tam
ev'16 atthaṃ dassento maraṇasaññīti ādim āha. yasmā c'
ettha saṅkappo ti na idaṃ17 vitakkassa nāmaṃ, atha kho
saṃvidahanamattass' etaṃ adhivacanaṃ. tañ ca saṃvi-
dahanaṃ imasmiṃ atthe saññā cetanādhippāyehi saṅgahaṃ
gacchati, tasmā citto nānappakārako saṅkappo assā 'ti cit-
tasaṅkappo ti evaṃ attho daṭṭhabbo. tathā hi 'ssa pada-
--------------------------------------------------------------------------
1 Bp. adds pi.
2 B2.Bp. paribhuñ-.
3 B2.Bp. Ssp. matan.
4 B2.Bp. kālaṅ kato; Ssp. kālato.
5 Ssp. paricārissasi.
6 B2. Ssp. maraṇa.
7 B2.Bp. Ssp. omit vā.
8 Bp. Ssp. pi na.
9 B2. sombhe.
10 Bp. papāte vā comes after narake vā; Ssp. papata for papāte vā.
11 Ssp. papātā.
12 Bp. cittasaddassa.
13 B2.Bp. Ssp. cittan.
14 Bp. Ssp. saddaṃ.
15 B2. -retvāpi.
16 B2.Bp. eva.
17 B2.Bp. idaṃ na.


[page 443]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           443
bjaniyam1 pi saññācetanādhippāyavasena vuttaṃ. ettha
ca adhippāyo ti vitakko veditabbo. uccāvacehi ākārehīti
mahantāmahantehi upāyehi, tattha maraṇavaṇṇasaṃvaṇṇane
tāva jīvite ādīnavadassanavasena avacākāratā, maraṇe2 vaṇ-
ṇabhaṇanavasena uccākāratā veditabbā. samādapane pana
muṭṭhijāṇunipphoṭanādīhi maraṇasamādapanavasena uccā-
kāratā, ekato bhuñjantassa nakhe visaṃ pakkhipitvā3 ma-
raṇādisamādapanavasena avacākāratā veditabbā. sobbhe vā
narake vā papāte vā4 ti ettha sobbho nāma samantato chinnataṭo
gambhīro āvāṭo, narako nāma tattha tattha phalantiyā bhū-
miyā sayam eva nibbattā mahādarī, yattha hatthī pi patanti
corā pi nilīnā tiṭṭhanti. papātā5 ti pabbatantare vā thalan-
tare vā ekato chinno hoti. purime upādāyā 'ti methunaṃ
dhammaṃ patisevitvā adinnañ ca ādīyitvā6 pārājikaṃ āpat-
tiṃ āpannapuggale7 upādāya. sesaṃ pubbe vuttanayattā
uttānatthattā ca pākaṭam evā 'ti.
     evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā
idāni yasmā heṭṭhā padabhājaniyamhi8 saṅkhepen' eva
manussaviggahapārājikaṃ dassitaṃ, na vitthārena āpattiṃ
ropetvā9 tanti ṭhapitā. saṇkhepadassite ca atthe na sab-
bākāren' eva bhikkhū nayaṃ gahetuṃ sakkonti, anāgate
ca pāpapuggalānaṃ pi okāso hoti, tasmā bhikkhūnañ ca
sabbākārena nayagahaṇatthāṃ10 anāgate ca pāpapugganaṃ
okāsapaṭibāhanatthaṃ puna sāmaṃ adhiṭṭhāyā 'ti ādinā na-
yena mātikaṃ ṭhapetvā vitthārato manussaviggahapārāji-
kaṃ dassento sāman ti sayaṃ hanatīti11 ādim āha. tatrāyaṃ
anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā: kāyenā
'ti hatthena vā pādena vā muṭṭhinā vā jāṇunā vā yena ke-
naci aṅgapaccaṅgena. kāyapaṭibaddhenā 'ti kāyato amocite-
na asiādinā paharaṇena. nissaggiyenā 'ti kāyato ca kāya-
paṭibaddhato ca mocitena ususattiādinā. ettāvatā12 sāhat-
--------------------------------------------------------------------------
1 B2. -bhājane; Bp. Ssp. -bhājanam.
2 Ssp. maraṇa.
3 B2. pakkhīpetvā.
4 B2. omits vā.
5 B2.Bp. Ssp. papāto.
6 Bp. Ssp. ādiyi-.
7 B2.Bp. Ssp. -nne pu-.
8 Ssp. -janī-.
9 Bp. Ssp. ārope-.
10 Bp. Ssp. nayagga-.
11 Ssp. hantīti.
12 B2. adds ca.


[page 444]
444                Samantapāsādikā                    [Bhvibh_I.3.
thiyo1 ca nissaggiyo cā 'ti dve payogā vuttā honti. tattha
ekam, eko uddissānuddissabhedato duvidho, tattha udde-
sake yaṃ2 uddissa paharati tass' eva maraṇena kammanā3 baj-
jhati, yo koci maratū 'ti evaṃ anuddesike4 pahārappaccayā5
yassa kassaci maraṇena kammanā3 bajjhati, ubhayathāpi ca
paharitamatte vā maratu pacchā vā ten' eva rogena6 pa-
haritamatte yeva kammanā3 bajjhati, maraṇādhippāyena ca
pahāraṃ datvā tena amatassa puna aññacittena pahāre dinne
pacchāpi yadi paṭhamappahāren' eva marati, tadā eva kamma-
3 baddho ti.7 atha dutiyappahārena marati, n' atthi pā-
ṇātipāto ubhayehi mato pi paṭhamappahāren' eva kammanā3
baddho, ubhayehi amate n' ev' atthi pāṇātipāto. esanayo
bahūhi pi ekassa8 pahāre dinne, tatrāpi hi yassa pahārena
marati tass' eva kammanā3 baddho hotīti. kammāpatti-
vyattibhāvatthaṃ c' ettha9 eḷakacatukkam pi veditabbaṃ:
yo hi eḷakaṃ ekasmiṃ ṭhāne nipannaṃ upadhāreti rattiṃ
āgantvā vadhissāmīti, eḷakassa ca nipannokāse tassa mātā
vā pitā vā arahā vā paṇḍukāsāvaṃ pārupitvā10 nipanno hoti,
so rattibhāge āgantvā eḷakaṃ māremīti mātaraṃ vā pitaraṃ
vā arahantaṃ vā māreti, imaṃ11 vatthuṃ māremīti cetanāya
atthibhāvato ghātako ca hoti ānantariyakammañ ca phasati
pārājikañ ca12 āpajjati, añño koci āgantuko nipanno hoti, eḷa-
kaṃ māremīti taṃ māreti ghātako ca hoti pārājikañ ca12
āpajjati, ānantariyaṃ na phusati, yakkho vā peto vā nipanno
hoti eḷakaṃ mārenīti taṃ māreti ghātako ca13 hoti na ca14 ānan-
tariyaṃ phusati na15 pārājikaṃ āpajjati thullaccayaṃ pana
hoti, añño koci nipanno n' atthi, eḷako 'va hoti taṃ māreti
ghātako ca hoti pācittiyañ ca āpajjati, mātāpituarahantānaṃ16
--------------------------------------------------------------------------
1 B2. Ssp. -iko.
2 B2. omits uddesake yaṃ; Bp. uddesike yaṃ; Ssp. uddisike yaṃ.
3 B2.Bp. Ssp. kammunā.
4 Ssp. anuddisike.
5 Ssp. -rapaccayā.
6 Ssp. adds maratu.
7 B2. omits ti.
8 Bp. adds pi.
9 B2. tattha for c' ettha.
10 B2. -petvā.
11 B2. idaṃ.
12 B2. cāpajjati for ca āpajjati.
13 B2.Bp. va for ca.
14 B2. omits ca; Bp. cānantariyaṃ.
15 B2.Bp. add ca.
16 B2. -pitiara-.


[page 445]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           445
aññataraṃ māremīti tesaṃ yeva aññataraṃ māreti, ghātako
ca hoti ānantariyañ ca phusati pārājikañ ca1 āpajjati, tesaṃ2
aññataraṃ māressāmīti aññaṃ āgantukaṃ māreti yakkhaṃ
vā petaṃ vā māreti eḷakaṃ vā māreti, pubbevuttanayena3
veditabbaṃ. idha pana cetanā dāruṇā hotīti. aññāni pi
ettha palāḷapuñjādivatthūni veditabbāni. yo hi lohitakaṃ4
asiṃ vā sattiṃ vā puñchissāmīti palāḷapuñje5 pavesento tattha
nipannaṃ mātaraṃ vā pitaraṃ vā arahantaṃ vā āgantuka-
purisaṃ vā yakkhaṃ vā petaṃ vā tiracchānagataṃ vā māreti
vohāravasena ghātako ti vuccati vadhakacetanāya pana
abhāvato n' eva kammaṃ phusati na āpattiṃ āpajjati. yo
pana evaṃ pavesento sarīrasamphassaṃ sallakkhetvā satto
maññe abbhantaragato maratū 'ti pavesetvā māreti, tassa
tesaṃ vatthūnaṃ anurūpena kammabaddho6 ca āpatti ca
veditabbā. esanayo tattha nidahanatthaṃ pavesantassāpi7
vanappagumbādīsu khipantassāpi. yo pi coraṃ māremīti8
coravesena gacchantaṃ pitaraṃ māreti ānantariyañ ca phu-
sati pārājiko ca hoti. yo pana parasenāya aññañ ca yodhaṃ
pitaraṃ ca kammaṃ karonte disvā yodhassa usuṃ khipati9
etaṃ vijjhitvā mama pitaraṃ vijjhissatīti, yathādhippāyaṃ
gate pitughāto10 hoti, yodhe viddhe mama pitā palāyissatīti
khipati, usuayathādhippāyaṃ11 gantvā pitaraṃ māreti vohā-
ravasena pitughātako ti vuccati, ānantariyaṃ pana n' atthīti.
adhiṭṭhahitvāti samīpe ṭhatvā. āṇāpetīti uddissa vā anud-
dissa vā āṇāpeti. tattha parasenāya paccupaṭṭhitāya anud-
diss' eva evaṃ vijjha evaṃ pahara evaṃ ghātehīti āṇatte
yattake āṇatto ghāteti tattakā ubhinnam pi12 pāṇātipātā, sace
tattha āṇāpakassa mātāpitaro honti ānantariyam pi phusati.
sace āṇattass' eva mātāpitaro so 'va ānantariyaṃ phusati,13
--------------------------------------------------------------------------
1 B2. cāpi pajjati.
2 Ssp. adds yeva.
3 Ssp. -ttanayen' eva.
4 B2. -takataṃ.
5 Bp. palāla-; Ssp. palāsa-.
6 B2. Ssp. -bandho.
7 B2. Ssp. -sentassāpi.
8 B2. māreti.
9 Bp. khapati by mistake.
10 B2.Bp. Ssp. -ghātako.
11 B2. ussuṃ yathā-; Ssp. usu na yathā-.
12 B2.Bp. Ssp. omit pi.
13 B2.Bp. Ssp. sace . . . phusati comes after sace . . . phusanti.


[page 446]
446                Samantapāsādikā                    [Bhvibh_I.3.
sace arahā hoti ubho pi ānantariyaṃ phusanti. uddisitvā
pana etaṃ dīghaṃ rassaṃ rattakañcukaṃ nīlakañcukaṃ
hatthikkhandhe nisinnaṃ majjhe nisinnaṃ vijjha pahara ghā-
tehīti āṇatte sace so tam eva ghāteti, ubhiṇṇam pi pānātipāto
āṇantariyavatthumhi ca ānantariyaṃ, sace aññaṃ māreti
ānāpakassa n' atthi pāṇātipāto, etena āṇattiko payogo vutto
hoti.
     tattha
          vatthuṃ kālañ ca okāsaṃ āvudhaṃ iriyāpathaṃ
          tulayitvā pañcathānāni dhāreyy' atthaṃ vicakkhaṇo
aparo nayo
          vatthukālo1 ca okāso āvudhaṃ iriyāpatho
          kiriyāviseso ti ime cha āṇatti niyāmakā.
     tattha vatthū2 'ti māretabbo satto. kālo ti pubbaṇhasā-
yaṇhādikālo3 ca yobbanathāmaviriyādikālo4 ca. okāso ti
gāmo vā vanaṃ vā gehadvāraṃ vā gehamajjhaṃ vā rathikā
vā siṅghāṭakaṃ vā ti evam ādi. āvudhan ti asi vā usu vā
satti vā ti evam ādi. iriyāpatho ti māretabbassa gamanaṃ
vā nisajjā vā ti evam ādi. kiriyāviseso ti vijjhanaṃ vā
chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍakaṃ vā ti evam
ādi. yadi hi vatthuṃ visaṃvādetvā yaṃ mārehīti āṇatto
tato aññaṃ māreti purato paharitvā mārehīti vā āṇatto
pacchato vā passato vā5 aññasmiṃ vā padese paharitvā
māreti āṇāpakassa n' atthi kammabandho6 āṇattass' eva
kammabandho.6 atha7 vatthuṃ avisaṃvādetvā yathāṇat-
tiyā8 māreti āṇāpakassa āṇattikkhaṇe āṇattassa ca māra-
ṇakkhaṇe9 ti ubhayesam pi kammabandho,6 vatthuvisesena
pan' ettha kammaviseso ca āpattiviseso ca hotīti. evaṃ
tāva vatthumhi saṅketavisaṅketatā veditabbā.
     kāle pana yo ajja sve ti aniyametvā pubbaṇhe mārehīti
--------------------------------------------------------------------------
1 B2. vatthuṃ kālo.
2 B2. Ssp. vatthun.
3 B2. -ṇhāsā-.
4 B2.Bp. yobbannathāvari-; Ssp. yobbanatthāma-.
5 B2. omits vā.
6 Bp. -baddho.
7 Ssp. athavā.
8 B2. Ssp. yathā āṇattiyā.
9 B2. mara-; Ssp. pahara-.


[page 447]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           447
āṇatto yadā kadāci pubbaṇhe māreti n' atthi visaṅketo, yo
pana ajja pubbaṇhe ti vutto majjhaṇhe1 vā sāyaṇhe vā sve
vā pubbaṇhe māreti visaṅketo hoti, āṇāpakassa n' atthi
kammabandho2 pubbaṇhe māretuṃ vāyamantassa majjhaṇhe
jāte pi es' eva nayo, etena nayena sabbakālappabhedesu saṅke-
tavisaṅketatā veditabbā. okāse pi yo etaṃ gāme ṭhitaṃ3
mārehīti aniyametvā4 āṇatto taṃ yattha katthaci māreti
n' atthi visaṅketo. yo pana gāme yevā 'ti niyametvā āṇatto
vane māreti, yathā5 vane6 āṇatto gāme māreti anto geha-
dvāre7 āṇatto gehamajjhe māreti visaṅketo. etena nayena
sabbokāsabhedesu saṅketavisaṅketatā veditabbā. āvudhe pi
yo asinā8 usunā9 vā ti aniyametvā āvudhena mārehīti āṇatto
yena kenaci āvudhena māreti n' atthi visaṅketo. yo pana
asinā 'ti vutto usunā iminā vā asinā 'ti vutto aññena asinā
māreti10 etass'11 eva vā asissa imāya dhārāya mārehīti vutto
itarāya vā dhārāya talena vā tuṇḍena vā tharunā12 vā māreti
visaṅketo, etena nayena sabba āvudhabhedesu saṅketavi-
saṅketatā veditabbā. iriyāpathe pana yo etaṃ gacchantaṃ
mārehīti vadati13 āṇatto ca14 naṃ sace pi gacchantaṃ māreti
n' atthi visaṅketo.15 gacchantam eva mārehīti vutto16 pana
sace nisinnaṃ māreti nisinnam eva17 mārehīti vutto16 gac-
chantaṃ māreti visaṅketo15 hoti. etena nayena sabbairiyā-
pathabhedesu saṅketavisaṅketatā veditabbā.
     kiriyāvisese pi vijjhitvā mārehīti vutto vijjhitvā 'va18
māreti n' atthi visaṅketo, yo pana vijjhitvā mārehīti vutto
chinditvā māreti visaṅketo. etena nayena sabbakiriyāvise-
sabhedesu saṅketavisaṅketatā veditabbā. yo pana liṅgava-
sena dīghaṃ rassaṃ kāḷaṃ odātaṃ kisaṃ thūlaṃ mārehīti
aniyametvā āṇāpeti āṇatto ca yaṃ kiñci tādisaṃ māreti
--------------------------------------------------------------------------
1 B2. majjhenhe.
2 Bp. -baddho.
3 B2. ṭṭhitaṃ.
4 Ssp. omits this.
5 B2.Bp. Ssp. tathā.
6 Bp. Ssp. add pi.
7 B2.Bp. add ti.
8 B2.Bp. Ssp. add vā.
9 B2. ussunā.
10 Ssp. omits this.
11 Ssp. ekass' eva.
12 B2. dharunā.
13 Ssp. omits vadati.
14 Ssp. pana for ca naṃ.
15 B2.Bp. -ketaṃ.
16 B2.Bp. Ssp. vutte.
17 B2.Bp. add vā.
18 Ssp. omits 'va.


[page 448]
448                Samantapāsādikā                    [Bhvibh_I.3.
n' atthi visaṅketo ubhiṇṇaṃ pārājikaṃ. atha pana so attā-
naṃ sandhāya āṇāpeti āṇatto ca ayam eva īdiso ti āṇāpakam
eva māreti āṇāpakassa dukkaṭaṃ vadhakassa pārājikaṃ.
āṇāpako attānaṃ sandhāya āṇāpeti, itaro aññaṃ tādisaṃ
māreti āṇāpako muccati vadhakass' eva pārājikaṃ. kasmā,
okāsassa aniyamitattā. sace pana attānaṃ sandhāya āṇā-
pento pi okāsaṃ niyameti asukasmiṃ1 nāma rattiṭṭhāne vā
divāṭṭhāne vā therāsane vā navāsane vā2 majjhimāsane vā
nisinnaṃ evarūpaṃ nāma mārehīti. tattha3 añño nisinno
hoti, sace āṇatto naṃ4 māreti n'eva vadhako muccati, na
āṇāpako. kasmā, okāsassa niyamitattā, sace pana niyamito-
kāsato aññatra māreti, āṇāpako muccatīti. ayaṃ nayo
Mahāaṭṭhakathāyaṃ suṭṭhu daḷhaṃ katvā vutto tasmā
ettha na anādariyaṃ kātabban ti, adhiṭṭhāyātīti5 mātikā-
vasena āṇattikapayogakathā6 niṭṭhitā.
     idāni ye dūtenā7 'ti imassa mātikāpadassa niddesatthaṃ8
bhikkhu bhikkhuṃ āṇāpetīti ādayo cattāro vārā vuttā, tesu
so taṃ aññamāno ti so āṇatto yo āṇāpakena itthannāmo ti
akkhāto taṃ maññamāno tam eva jīvitā voropeti, ubhinnam
pārājikaṃ. taṃ maññamāno aññan ti yaṃ jīvitā voropehīti
vutto taṃ maññamāno aññaṃ tādisaṃ jīvitā9 voropeti
mūḷaṭṭhassa10 anāpatti. aññaṃ maññamāno tan ti yo āṇā-
pakena vutto tassa balavasahāyaṃ samīpe ṭhitaṃ disvā
imassa balenāyaṃ gacchati11 imaṃ tāva jīvitā voropemīti
paharanto itaram eva parivattitvā tasmiṃ ṭhāne ṭhitaṃ
sahāyo ti maññamāno jīvitā voropeti ubhinnaṃ pārājikaṃ,
aññaṃ maññamāno aññan ti purimanayen' eva imaṃ tāvassa
sahāyaṃ jīvitā voropemīti sahāyaṃ eva12 voropeti tass' eva
pārājikaṃ. dūtaparamparāpadassa niddesavāre itthannā-
massa pāvadā 'ti ādīsu eko ācariyo tayo Buddharakkhita-
Dhammarakkhita-Saṅgharakkhita-nāmakā antevāsikā daṭ-
ṭhabbā. tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kañci13
--------------------------------------------------------------------------
1 B2. amuka-.
2 Ssp. omits navāsane vā.
3 B2. Ssp. add ca.
4 B2.Bp. Ssp. taṃ.
5 B2.Bp. -yāti.
6 Ssp. -kappayo-.
7 B2. datenā ti.
8 B2.Bp. -sadassanatthaṃ.
9 B2. omits this.
10 B2.Bp. mūla-.
11 Bp. gajjati.
12 Ssp. adds jīvitā.
13 Bp. kiñci.


[page 449]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           449
puggalaṃ mārāpetukāmo tam1 atthaṃ ācikkhitvā Buddha-
rakkhitaṃ āṇāpeti. itthannāmassa pāvadā 'ti gaccha tvaṃ
Buddharakkhita etam atthaṃ Dhammarakkhitaṃ2 pāvada,
itthannāmo itthannāmassa pāvadatū 'ti Dhammarakkhito
pi Saṅgharakkhitassa pāvadatu, itthannāmo itthannāmaṃ
jīvitā voropetū 'ti. evaṃ tayā āṇattena Dhammarakkhitena
āṇatto Saṅgharakkhito itthaṃ nāmaṃ puggalaṃ jīvitā voro-
petu, so hi amhesu vīrajātiko paṭibalo imasmiṃ kamme ti.
āpatti dukkaṭassā 'ti evaṃ āṇāpentassa ācariyassa tāva
dukkataṃ. so itarassa ārocetīti Buddharakkhito Dhamma-
rakkhitassa Dhammarakkhito ca3 Saṅgharakkhitassa amhā-
kaṃ ācariyo evaṃ vadeti4: itthannāmaṃ kira jīvitā voropehi
tvaṃ kira amhesu vīrapuriso ti āroceti. evaṃ tesam pi
dukkataṃ. vadhako patigaṇhātīti5 sādhu voropessāmīti Saṅ-
gharakkhito sampaṭicchati. mūlaṭṭhassa āpatti thullaccayassā
'ti Saṅgharakkhitena paṭiggahitamatte ācariyassa thullacca-
yaṃ. mahājano hi tena pāpe niyojito ti. so tan ti so ce
Saṅgharakkhito taṃ puggalaṃ jīvitā voropeti, sabbesam pi6
catunnaṃ7 janānaṃ pārājikaṃ. na kevalañ ca catunnaṃ
etena upāyena8 visaṅketaṃ9 akatvā paramparāya āṇāpentaṃ
samaṇasataṃ samaṇasahassaṃ vā hotu sabbesaṃ pārājikam
eva.
     visakkiyadūtapadaniddese10 so aññaṃ āṇāpetīti so ācariyena
āṇatto Buddharakkhito Dhammarakkhitaṃ adisvā vā avat-
tukāmo vā hutvā Saṅgharakkhitam eva upasaṅkamitvā
amhākaṃ ācariyo evam āha:itthannāmaṃ kira jīvitā voro-
pehīti visaṅketaṃ karonto āṇāpeti, visaṅketakaraṇen' eva
hi esa visakkiyadūto11 ti vuccati. āpatti dukkaṭassā 'ti āṇat-
tiyā tāva Buddharakkhitassa dukkaṭaṃ. patigaṇhāti āpatti
dukkaṭassā 'ti Saṅgharakkhitena sampaṭicchite mūlaṭṭhass'
--------------------------------------------------------------------------
1 Ssp. etaṃ.
2 B2. -tassa.
3 B2. Ssp. omit ca.
4 Ssp. vadati.
5 Bp. paṭiggaṇ-; Ssp. paṭigaṇ-, sic passim.
6 Bp. Ssp. pi comes after catunnaṃ.
7 B2. adds pi.
8 B2. etenupāyena; Bp. etenūpāyena.
9 Bp. -kekaṃ.
10 B2. -dutapada-.
11 B2. -duto.


[page 450]
450                Samantapāsādikā                    [Bhvibh_I.3.
eva dukkaṭan ti veditabbaṃ evaṃ sante paṭiggahaṇe āpatti
yeva na siyā sañcarittapaṭiggahaṇa-maraṇābhinandanesu pi
ca āpatti hoti, maraṇapaṭiggahaṇe kathaṃ na siyā tasmā
paṭiggaṇhantass' ev'1 etaṃ dukkataṃ, ten' ev' ettha mūlaṭ-
ṭhassā 'ti na vuttaṃ. purimanayena2 pi c' etaṃ paṭiggaṇ-
hantassa veditabbam eva, okāsābhāvena pana na vuttaṃ,
tasmā yo yo patigaṇhāti tassa tassa tappaccayā āpatti yevā
'ti ayam ettha amhākaṃ khanti, yathā c' ettha evaṃ adinnā-
dāne pīti, sace pana so taṃ jīvitā vocopeti āṇāpakassa ca
Buddharakkhitassa voropakassa ca Saṅgharakkhitassā 'ti
ubhinnam pi3 pārājikaṃ, mūlaṭṭhassa pana ācariyassa4 visaṅ-
ketattā pārājikena anāpatti, Dhammarakkhitassa ajānanatāya
sabbena sabbaṃ anāpatti, Buddharakkhito pana dvinnaṃ
sotthibhāvaṃ katvā attanā naṭṭho ti.
     gatapaccāgatadūtaniddese5 so gantvā puna paccāgacchatīti
tassa jīvitā voropetabbassa samīpaṃ gantvā susaṃvihitarak-
khattā6 naṃ7 jīvitā voropetuṃ asakkonto āgacchati. yadā
sakkosi tadā8 ti kiṃ ajj' eva mārito mārito hoti, gaccha yadā
sakkosi tadā naṃ jivitā voropehīti, āpatti dukkaṭassā 'ti
evaṃ puna āṇattiyāpi9 dukkaṭam eva hoti, sace pana so
avassaṃ jīvitā voropetabbo hoti atthasādhikacetanā10 maggā-
nantaraphalasadisā tasmā ayaṃ āṇattikkhaṇe yeva pārājiko.
sace pi vadhako saṭṭhivassātikkamena taṃ vadheti11 āṇāpako
ca antarā12 kālaṃ karoti hīnāya vā āvattati assamaṇo 'va
hutvā kālañ ca karissati hīnaya vā āvattissati.13 sace āṇāpako
gihīkāle14 mātaraṃ vā pitaraṃ vā arahantaṃ vā sandhāya
evaṃ āṇāpetvā pabbajati tasmiṃ pabbajite āṇatto taṃ māreti
āṇāpako gihīkāle15 yeva mātughātako pitughātako arahanta-
ghātako16 hoti, tasmā n' ev' assa pabbajjā na upasampadā
rūhati.17 sace pi māretabbapuggalo āṇattikkhaṇe puthujjano
--------------------------------------------------------------------------
1 B2. eva taṃ.
2 B2.Bp. Ssp. -naye pi.
3 B2. omits pi.
4 B2.Bp. panācari-.
5 B2. -duta-.
6 B2.Bp. Ssp. -hitā rak-.
7 B2.Bp. Ssp. taṃ.
8 Ssp. adds tan.
9 Ssp. -ttiyā and omits pi. 10 Ssp. -sādhaka-.
11 Bp. vadhati.
12 B2.Bp. Ssp. add 'va.
13 B2. vāvatti-.
14 B2. gīhi-; Bp. Ssp. gihi-.
15 B2.Bp. Ssp. gihi-.
16 B2.Bp. add vā.
17 Ssp. ruhati.


[page 451]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           451
yadā pana taṃ1 āṇatto māreti tadā arahā hoti, āṇattito2
pahāraṃ labhitvā dukkhamūlikasaddhaṃ3 nissāya vipassanto
arahattaṃ patvā ten' ev' ābādhena kālaṃ karoti āṇāpako
ānattikkhaṇe yeva arahantaghātako vadhako pana sabbattha
upakkamakaraṇakkhaṇe4 yeva pārājiko hoti., idāni ye5
sabbesu yev'6 imesu dūtavasena7 vuttamātikāpadesu saṅketa-
visaṅketadassanatthaṃ vuttā tayo vārā tesu paṭhamavāre
tāva, yasmā taṃ sanikaṃ8 vā bhaṇanto tassa vā badhiratāya9
mā ghātehīti evaṃ10 vacanaṃ na sāvesi,11 tasmā mūlaṭṭho na
mutto, dutiyavāre sāvitattā12 mutto. tatiyavāre pana tena
ca sāvitattā itarena ca sādhū 'ti sampaṭicchitvā oratattā13
ubho pi muttā 'ti. dūtakathā niṭṭhitā.
     araho rahosaññīniddesādīsu araho ti sammukhe. raho ti
parammukhe. tattha yo upaṭṭhānakāle veribhikkhumhi
bhikkhūhi saddhiṃ āgantvā purato nisinno14 yeva andhakāra-
dosena tassa āgatabhāvaṃ ajānanto: aho vata itthannāmo
hato assa corāpi nāma15 taṃ na hananti sappo16 na ḍaṃsati
na17 satthaṃ vā visaṃ vā āharatīti tassa maranaṃ abhinan-
danto īdisāni vacanāni ullapati, ayaṃ araho rahosaññī ulla-
pati nāma. sammukhe 'va18 tasmiṃ parammukhasaññīti attho.
yo pana taṃ purato nisinnaṃ disvā puna upaṭṭhānaṃ katvā
gatehi bhikkhūhi saddhiṃ gate pi tasmiṃ idh' eva so nisinno ti
saññī hutvā purimanayen' eva ullapati, ayaṃ raho arahosaññī
ullapati nāma. eten' eva19 upāyena araho arahosaññī20 raho
rahosaññī ca veditabbā,21 catunnam pi ca22 etesaṃ23 vācāya
vācāya dukkaṭan ti veditabbaṃ.
--------------------------------------------------------------------------
1 B2.Bp. Ssp. naṃ.
2 B2.Bp. Ssp. -ttato.
3 B2.Bp. Ssp. -likaṃ sad-.
4 B2. -karaṇe for -karanakkhane.
5 Ssp. adds ca.
6 Bp. yeva imesu; Ssp. sabbesu pīmesu.
7 B2. duta-, sic passim.
8 Ssp. saṇikaṃ.
9 B2. madhi-.
10 B2. idaṃ; Bp. Ssp. etaṃ
11 Bp. Ssp. sāveti.
12 B2.Bp. add mūlaṭṭho.
13 Ssp. oramitattā.
14 B2. Ssp. -nne.
15 B2. naṃ for nāma taṃ.
16 B2.Bp. add vā.
17 Ssp. inserts koci after na.
18 Ssp. ca for 'va.
19 B2. ev' upa-; Bp. ev' ūpa-.
20 B2.Bp. add ca.
21 Ssp. -bbo.
22 Ssp. c'.
23 B2. tesaṃ.


[page 452]
452                Samantapāsādikā                    [Bhvibh_I.3.
     idāni maraṇavaṇṇasaṃvaṇṇanāya1 vibhāgadassanatthaṃ
vuttesu pañcasu kāyena saṃvaṇṇanādi mātikāniddesesu
kāyena vikāraṃ dassetīti2 yathā so jānāti satthaṃ vā āha-
ritvā visaṃ vā khāditvā rajjuyā vā ubbandhitvā sobbhādīsu
vā papatitvā yo marati so kira dhanaṃ vā labhati yasaṃ
vā labhati saggaṃ vā gacchatīti ayam attho etena vutto ti.
tattha3 hatthamuddādīhi4 dasseti vācāya bhaṇatīti tam ev'
atthaṃ vākyabhedaṃ katvā bhaṇati.
     tatiyavāro ubhayavasena vutto, sabbattha saṃvaṇṇanāya
payoge payoge dukkaṭaṃ, tassa dukkhuppattiyaṃ saṃvaṇ-
ṇakassa thullaccayaṃ, yaṃ uddissa vaṇṇanā5 katā, tasmiṃ
mate saṃvaṇṇanakkhaṇe6 yeva saṃvaṇṇakassa pārājikaṃ.
so taṃ na jānāti añño ñatvā laddho vata me sukhuppatti
upāyo ti tāya saṃvaṇṇanāya marati anāpatti. dvinnaṃ
uddissa saṃvaṇṇanāya katāya eko ñatvā marati pārājikaṃ,
dve pi maranti pārājikañ ca akusalarāsi7 ca, esanayo samba-
hulesu. anodissa8 maraṇaṃ saṃvaṇṇento āhiṇḍati yo yo
taṃ saṃvaṇṇanaṃ ñatvā marati sabbo tena mārito hoti.
dūtena saṃvaṇṇanāya asukaṃ nāma gehaṃ vā gāmaṃ vā
gantvā itthannāmassa evaṃ9 maraṇavaṇṇaṃ saṃvaṇṇehīti
sāsane āropitamatte10 dukkaṭaṃ. yass' atthāya pahito tassa
dukkhuppattiyā mūlaṭṭhassa thullaccayaṃ maraṇena pārā-
jikaṃ. dūto ñāto dāni ayaṃ saggamaggo ti tassa anārocetvā
attano ñātissa11 vā sālohitassa vā āroceti, tasmiṃ mate visaṃ-
keto hoti mūlaṭṭho muccati, dūto tath' eva cintentvā sayaṃ
saṃvaṇṇanāya vuttaṃ katvā marati visaṃketo 'va, anodissa8
pana sāsane āropite12 yattakā dūtassa saṃvaṇṇanāya maranti
tattakā pāṇātipātā, sace mātāpitaro maranti ānantariyam
pi hoti. lekhāsaṃvaṇṇanāya lekhaṃ chindatīti paṇṇe vā
potthake vā akkharāni likhati: yo satthaṃ vā āharitvā papāte
vā papatitvā aññehi vā aggippavesana-udakappavesanādīhi
--------------------------------------------------------------------------
1 Ssp. maraṇasaṃ-.
2 Bp. karotīti.
3 B2.Bp. Ssp. tathā.
4 Ssp. -muddhā-.
5 B2.Bp. Ssp. saṃvaṇ-.
6 Ssp. -nākkhaṇe.
7 B2. -siṃ.
8 Ssp. anuddissa, sic passim.
9 Ssp. eva.
10 B2.Bp.Ssp. ārocita-.
11 Ssp. ñātakassa.
12 Bp. Ssp. ārocite.


[page 453]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           453
upāyehi marati so idañ1 c' idañ ca labhatīti, vā tassa dhammo
hoti2 vā ti etthāpi dukkaṭathullaccayā3 vuttanayen' eva veti-
tabbā. uddissa likhite pana yaṃ uddissa likhitaṃ, tass' eva
maraṇena pārājikaṃ. bahuṃ4 uddissa likhite yattakā ma-
ranti tattakā pāṇātipātā, mātāpitunnaṃ5 maraṇena6 ānanta-
riyaṃ,7 anodissa likhite pi esevanayo. bahū marantīti vip-
paṭisāre uppanne taṃ potthakaṃ jhāpetvā vā yathā vā
akkharāni na paññāyanti tathā katvā muccati. sace so
parassa potthako hoti odissa likhito vā hoti8 anodissa likhito
vā gahitaṭṭhāne ṭhapetvā muccati. sace mūlena kīto hoti
potthakasāmikānaṃ9 potthakaṃ yesaṃ hatthato mūlaṃ
gahitaṃ tesaṃ mūlaṃ datvā muccati. sace sambahulā
maraṇavaṇṇaṃ likhissāmā 'ti ekajjhāsayā hutvā eko ruk-
khaṃ10 ārohitvā paṇṇaṃ chindati eko āharati eko potthakaṃ
karoti eko likhati eko sace kaṇṭhakalekho11 hoti masiṃ mak-
kheti masiṃ makkhetvā taṃ potthakaṃ sajjetvā sabb' eva
sabhāyaṃ vā āpaṇe vā yattha vā pana lekhā dassanakotū-
halakā12 bahūsannipatanti tattha ṭhapenti, taṃ vācetvā13 sace
pi eko marati sabbesaṃ pārājikaṃ. sace bahukā maranti
vuttasadiso 'va nayo. vippaṭisāre pana uppanne taṃ pot-
thakaṃ sace pi mañjūsāya14 gopenti añño ca taṃ disvā nīha-
ritvā puna bahunnaṃ15 dasseti n' eva muccanti, tiṭṭhatu
mañjūsā16 sace pi taṃ potthakaṃ nadiyaṃ17 vā samudde vā
khipanti dhovanti khaṇḍākhaṇḍaṃ vā chindati aggimhi vā
jhāpenti yāva saṅghaṭṭite18 pi duddhote vā dujjhāpite vā
patte19 akkharāni paññāyanti tāva na muccanti, yathā pana
akkharāni na paññāyanti tath' eva kate muccantīti.
--------------------------------------------------------------------------
1 Ssp. idañ cīdañ.
2 Ssp. hotīti vā for hoti vā ti.
3 Ssp. -ccayapārājikā.
4 B2.Bp.ssp. bahū.
5 Bp. Ssp. -pitūnaṃ.
6 Ssp. maraṇe.
7 B2. anan-.
8 Ssp. hotu.
9 Bp.Ssp. -kassāmikā-.
10 Ssp. tālarukkhaṃ
11 B2. Ssp. -lekhā.
12 Ssp. -kotuha-.
13 Ssp. vācāpetvā.
14 B2. -sāyaṃ; Bp. -jusāyaṃ; Ssp. -jusāya.
15 Bp. Ssp. bahūnaṃ.
16 Bp. Ssp. mañjusā.
17 Ssp. nadiyā.
18 Ssp. saṅghaṭite.
19 Ssp. paṇṇe for patte.


[page 454]
454                Samantapāsādikā                    [Bhvibh_I. 3.
     idāni thāvarapayogassa1 vibhāvadassanatthaṃ2 vuttesu
opātādimātikā niddesesu, manussaṃ odissa3 opātaṃ khaṇa-
tīti, itthannāmo pātitvā4 marissatīti kañci5 manussaṃ uddi-
sitvā yattha so ekato6 vicarati tattha āvāṭaṃ khaṇati, khaṇan-
tassa tāva sace pi jātapaṭhaviṃ khaṇati pāṇātipātassa payo-
gattā payoge payoge dukkaṭaṃ, yaṃ uddissa khaṇati tassa
dukkhuppattiyā thullaccayaṃ maraṇena7 pārājikaṃ, aññas-
miṃ patitvā mate8 anāpatti, sace anodissa yo koci marissatīti
khato9 hoti yattakā patitvā maranti tattakā pāṇātipātā, ānan-
tariyavatthūsu ca ānantariyaṃ thullaccaya-pācittiyavatthūsu
thullaccaya-pācittiyāni. bahū tattha cetanā katamāya pārā-
jikaṃ hotīti. Mahāaṭṭhakathāyaṃ tāva vuttaṃ āvāṭaṃ gam-
bhīrato ca āyāmavitthārato ca khaṇitvā10 pamāṇe ṭhapetvā
tacchetvā puñchitvā11 paṃsupacchiṃ uddharantassa sanniṭ-
ṭhāpakā12 atthasādhanacetanā13 maggānantaraphalasadisā,
sacpi vassasatassa accayena patitvā avassaṃ maraṇakasatto
hoti sanniṭṭhāpakacetanāyam14 eva pārājikan ti. Mahāpac-
cariyaṃ pana Saṅkhepaṭṭhakathāyañ ca imasmiṃ āvāṭe
patitvā marissatīti ekasmim pi kuddālappahāre15 dinne Sace
koci tattha pakkhalito patitvā marati pārājikam eva. suttan-
tiyatherā16 pana sanniṭṭhāpakacetanaṃ17 gaṇhantīti vuttaṃ.
eko opātaṃ khaṇitvā asukaṃ nāma ānetvā idha pātetvā
mārehīti aññaṃ āṇāpeti. so taṃ pātetvā māreti ubhinnaṃ
pārājikaṃ. aññaṃ pātetvā māreti sayaṃ patitvā marati
añño attano dhammatāya patitvā marati, sabbattha visaṅ-
keto hoti mūlaṭṭho muccati. asuko asukaṃ ānetvā idha
māressatīti khate pi es' eva nayo. yemaritukāmā18 idha maris-
santīti khaṇati, ekassa maraṇe pārājikaṃ bahunnaṃ19 maraṇe
--------------------------------------------------------------------------
1 Ssp. -ppayo-.
2 B2.Bp. Ssp. vibhāga-.
3 Bp. Ssp. uddissa.
4 Ssp. papatitvā.
5 Bp. kiñci.
6 Bp. Ssp. ekako.
7 Ssp. maraṇe.
8 Ssp. adds pi.
9 B2. khanito; Bp. khaṇito; Ssp. khananto.
10 B2. adds 'va.
11 Bp. pucchitvā; Ssp. puñjitvā.
12 B2.Bp. Ssp. -pikā.
13 B2. -dhakace-; Bp. Ssp. -dhikace-.
14 Ssp. -pikacetanā yeva.
15 Bp. kudālappa-.
16 B2.Bp. Ssp. suttantikattherā.
17 Ssp. -ṭṭhāpika-.
18 B2.Bp. add te.
19 Bp. bahūnaṃ.


[page 455]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           455
akusalarāsi, mātāpitunnaṃ1 maraṇe ānantariyaṃ2 thullac-
caya-pācittiyavatthūsu thullaccaya-pācittiyāni. ye keci mā-
retukāmā te idha pātetvā māressantīti khaṇati, tattha pātetvā
mārenti, ekasmiṃ mate pārājikaṃ. bahusu3 akusalarāsi
ānantariyādivatthūsu ānantariyādīni, idha4 ca arahantāpi
saṅgahaṃ gacchanti, purimanaye pana tesaṃ maritukāma-
tāya patanaṃ n' atthīti te5 na saṅgayhanti, dvīsu pi nayesu
attano dhammatāya patitvā mate visaṅketo. ye keci attano
verike ettha pātetvā māressantīti khaṇati., tattha ca verikā
verike pātetvā mārenti, ekasmiṃ mārite pārājikaṃ, bahusu3
akusalarāsi, mātari vā pitari vā arahante vā verikehi ānetvā
tattha mārite ānantariyaṃ, attano dhammatāya patitvā6
mate7 visaṅketo, yo pana maritukāmā vā amaritukāmā vā
māretukāmā vā amāretukāmā vā ye keci ettha patitā vā
pātitā vā marissantīti sabbathāpi anodiss' eva khaṇati, yo
yo marati tassa tassa maraṇena yathānurūpaṃ kammañ ca
phusati āpattiñ ca āpajjati. sace gabbhinī patitvā sagabbhā
marati dve pāṇātipātā, gabbho yeva vinassati eko, gabbho
na vinassati mātā marati eko yeva. corehi anubaddho8
patitvā marati opātakhaṇakass' eva pārājikaṃ. corā tattha
pātetvā mārenti pārājikam eva. tattha patitaṃ bahi nīha-
ritvā mārenti pārājikam eva. kasmā, opāte patitappayogena
gahitattā, opātato nikkhamitvā ten' eva9 ābādhena marati
pārājikam eva. bahūni vassāni atikkamitvā puna kupitena
ten' ev' ābādhena marati pārājikam eva. opāte patanap-
paccayā10 uppannarogena gīlānass'11 eva añño rogo uppajjati
opātarogo balavataro hoti tena mate pi opātakhaṇako na
muccati. sace pacchā12 uppannarogo balavā hoti tena mate
muccati. ubhohi mate na muccati, opāte opapātikamanusso13
nibbattitvā uttarituṃ asakkonto marati pārājikam eva.
manussaṃ odissa khate yakkhādīsu patitvā matesu anāpatti.
--------------------------------------------------------------------------
1 B2.Bp. Ssp. -pitūnaṃ.
2 B2. anant-, sic passim.
3 Bp. Ssp. bahūsu.
4 B2. idh' va; Bp. idh' eva.
5 Ssp. omits te.
6 B2.Bp. Ssp. omit patitvā.
7 Ssp. matesu.
8 B2.Bp. anubandho.
9 Ssp. evāba-.
10 Ssp. -napaccayā.
11 Bp. Ssp. gilā-.
12 B2. pacchuppa-.
13 Ssp. upa-.


[page 456]
456                Samantapāsādikā                    [Bhvibh_I.3.
yakkhādayo odissa khate manussādīsu marantesu pi es' eva
nayo. yakkhādayo odissa khaṇantassa pana khaṇane pi
tesaṃ dukkhuppatti yam pi dukkaṭam eva. maraṇavatthu-
vasena1 thullaccayaṃ2 pācittiyaṃ vā, anodissa khate opāte
yakkharūpena vā petarūpena vā patati tiracchānarūpena
marati patanarūpaṃ3 pamāṇaṃ tasmā thullaccayan ti Upa-
tissatthero. maraṇarūpaṃ pamāṇaṃ tasmā pācittiyan ti
Phussadevatthero.4 tiracchānarūpena patitvā yakkhapeta-
rūpena5 mate pi esevanayo. opātakkhaṇako6 opātaṃ aññassa
vikkiṇāti7 vā mudhā vā deti yo yo patitvā marati tappaccayā
tass' eva8 āpatti ca kammabandho9 ca. yena laddho so
niddoso ti. atha so pi10 evaṃ patitā uttarituṃ asakkontā11
nassissanti sūddhārā1213 na bhavissantīti taṃ opātaṃ gam-
bhīrataraṃ vā uttānataraṃ vā dīghataraṃ vā rassataraṃ
vā vitthatataraṃ14 vā sambādhataraṃ vā karoti ubhinnam pi
āpatti ca kammabandho ca. bahū marantīti vippaṭisāre15
uppanne opātaṃ paṃsunā pūreti, sace koci paṃsumhi patitvā
marati pūretvāpi mūlaṭṭho16 na muccati. deve vassante
kaddamo hoti tattha laggitvā mate pi,17 rukkho vā patanto
vāto vā vassodakaṃ vā paṃsuṃ harati, kandamūlatthaṃ
vā paṭhaviṃ18 khaṇantā tattha āvāṭaṃ karonti. tattha sace
koci laggitvā19 vā patitvā vā marati mūlaṭṭho na muccati.
tasmiṃ pana okāse mahantaṃ taḷākam vā pokkharaṇiṃ vā
kāretvā cetiyaṃ vā patiṭṭhāpetva bodhiṃ vā ropetvā āvāsaṃ
vā sakaṭamaggaṃ vā kāretvā20 muccati. yadāpi thiraṃ
katvā pūrite opāte rukkhādīnaṃ mūlāni21 mūlehi saṃsibbitāni
--------------------------------------------------------------------------
1 B2.Bp. Ssp. maraṇe vatthu-.
2 B2.Bp. Ssp. add vā.
3 Ssp. adds ca.
4 B2. Phussareva-.
5 Ssp. yakkharūpapeta-.
6 Bp. Ssp. -takhaṇako.
7 B2. vikkiṇati; Ssp. vikkīṇāti.
8 B2.vāpatti.
9 B2. -baddho.
10 Ssp. omits atha so pi.
11 Ssp. sakkontā, and adds na.
12 Bp. Ssp. -uddharā.
13 Ssp. omits va na.
14 B2. vitthārataraṃ; Ssp. vitthataraṃ.
15 Ssp. vipaṭi-.
16 B2. Ssp. omit this.
17 B2.Bp. inserts pārājikam eva after pi.
18 Bp. pathaviṃ.
19 B2. laggetvā.
20 Ssp. kārāpetvā.
21 B2. mūlādīni.


[page 457]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           457
honti, jātapaṭhavī vā1 jātā tadāpi muccati. sace pi nadī
āgantvā opātaṃ harati evam pi muccatīti. ayaṃ tāva
opātakathā.
     opatass' eva pana2 anulomesu pāsādīsu pi yo tāva pāsaṃ
oḍḍeti3 ettha bajjhitvā sattā marissantīti. avassaṃ bajjha-
nakasattānaṃ vasena hatthā4 muttamatte pārājikānantari-
ya-thullaccaya-pācittiyāni veditabbāni. odissa kate yaṃ
odissa oḍḍito5 tato aññesaṃ bandhane6 anāpatti. pāse mū-
lena vā mudhā vā dinne pi mūlaṭṭhass' eva kammabandho,
sace yena laddho so uggalitaṃ7 vā pāsaṃ saṇṭhapeti passena
vā gacchante disvā vatiṃ katvā sammukhe paveseti thaddha-
taraṃ vā pāsayaṭṭhiṃ ṭhapeti daḷhataraṃ vā pāsarajjuṃ
bandhati thirataraṃ vā khāṇukaṃ vā8 ākoṭeti9 ubho pi na
muccanti. sace vippaṭisāre10 uppanne pāsaṃ uggaḷāpetvā
gacchati taṃ disvā puna aññe saṇṭhapenti baddhā11 baddhā
maranti mūlaṭṭho na muccati. sace pana tena pāsayaṭṭhi
sayaṃ akatā hoti gahitaṭṭhāne ṭhapetvā muccati. tattha
jātakayaṭṭhiṃ chinditvā mūlaṭṭho12 muccati, sayaṃ katayaṭ-
ṭhiṃ pana gopento pi na muccati, yadi hi taṃ añño gaṇhitvā
pāsaṃ saṇṭhapeti tappaccayā marantesu mūlaṭṭho na muccati.
sace taṃ jhāpetvā alātaṃ katvā chaḍḍeti tena alātena pahā-
raṃ laddhā marantesu pi na muccati, sabbaso pana jhāpetvā13
vināsetvā14 vā muccati. pāsarajjum pi aññehi ca15 vaṭṭitaṃ
gahitaṭṭhāne ṭhapetvā muccati, rajjuke labhitvā sayaṃ vaṭṭi-
taṃ ubbaṭṭetvā vāke labhitvā vaṭṭitaṃ hīrahīraṃ16 katvā
muccati, araññato pana sayavāke āharitvā vaṭṭitaṃ gopento
pi na muccati, sabbaso pana jhāpetvā vā nāsetvā vā17 muccati.
adūhalaṃ18 sajjento catūsu padesu adūhalamañcaṃ ṭhapetvā
pāsāṇe āropeti payoge payoge dukkaṭaṃ, sabbasajjaṃ katvā
--------------------------------------------------------------------------
1 B2.Bp. Ssp. omit vā.
2 B2. omits pana.
3 Ssp. oḍeti.
4 B2. hattha.
5 Ssp. oḍito.
6 B2. baddhane.
7 Bp. uggaḷitaṃ
8 B2.Bp. Ssp. omit vā.
9 Ssp. ākoṭṭeti.
10 Ssp. vipaṭi-.
11 B2. baddha.
12 B2.Bp. Ssp. omit this.
13 Bp. Ssp. add vā.
14 Bp. Ssp. nāsetvā.
15 B2. omits ca.
16 Ssp. hirahiraṃ.
17 B2. omits vā.
18 B2.Bp. adu-, sic passim.


[page 458]
458                Samantapāsādikā                    [Bhvibh_I.3.
hatthato muttamatte avassaṃ ajjhottharitabbakasattānaṃ
vasena odissānodissakānurūpena1 pārājikādīni veditabbāni.
adūhaḷe2 mūlena vā mudhā vā dinne pi mūlaṭṭhass' eva kam-
mabandho,3 sace yena laddhaṃ so patitaṃ vā ukkhipati
aññe pi pāsāṇe āropetvā garukataraṃ vā karoti passena vā
gacchante disvā vatiṃ katvā adūhaḷaṃ4 paveseti ubho pi
na muccanti. sace pi vippaṭisāre uppanne adūhaḷaṃ4 pātetvā
gacchati taṃ disvā añño saṇṭhapeti mūlaṭṭho na muccati,
pāsāṇe pana gahitaṭṭhāne ṭhapetvā adūhaḷapāde5 ca pāsayaṭ-
ṭhiyaṃ vuttanayena gahitaṭṭhāne6 ṭhapetvā jhāpetvā vā
muccati. sūlaṃ ropentassāpi sabbasajjaṃ katvā hatthato
muttamatte sūlamukhe patitvā avassaṃ maraṇakasattānaṃ
vasena odissānodissānurūpato pārājikādīni veditabbāni. sūle
mūlena vā mudhā vā dinne pi mūlaṭṭhass' eva kammabandho,3
sace yena laddhaṃ so ekappahāren' eva marissantīti tikhiṇa-
taraṃ7 vā karoti dukkhaṃ marissantīti kuṇṭataraṃ8 vā karoti
uccan ti sallakkhetvā nīcataraṃ vā nīcan ti sallakkhetvā
uccataraṃ vā puna ropeti, vaṅkaṃ vā ujukaṃ atiujukaṃ vā
īsakaṃ poṇaṃ karoti ubho pi na muccanti. sace pana aṭṭhāne
ṭhitan ti aññasmiṃ ṭhāne ṭhapeti, tañ ce maraṇatthāya ādito
ppabhūti9 pariyesitvā kataṃ hoti mūlaṭṭho na muccati,
apariyesitvā pana katam eva labhitvā ropite10 mūlaṭṭho
muccati, vippaṭisāre uppanne pāsayaṭṭhiyaṃ vuttanayena
gahitaṭṭhāne vā11 ṭhapetvā jhāpetvā vā muccati.
     apassene satthaṃ12 vā ti ettha apassenaṃ nāma nicca-
paribhogo13 mañco vā pīṭhaṃ vā apassenaphalakaṃ vā divāṭ-
ṭhāne14 nisīdantassa15 apassenakatthambho vā tattha jātaka-
rukkho vā caṅkame apassāyatiṭṭhantassa ālambaṇarukkho vā
ālambaṇaphalakaṃ vā sabbam p'16 etaṃ apassāyanīyaṭṭhena17
--------------------------------------------------------------------------
1 Bp. odissakānodi-.
2 B2.Bp. aduhale.
3 Bp. -baddho.
4 B2.Bp. aduhale; Ssp. adūhale.
5 Bp. aduhala-.
6 B2.Bp. Ssp. add vā.
7 B2. khiṇa- for tikhiṇa-.
8 Bp. Ssp. kuṇṭha-.
9 Bp. pabhuti; Ssp. pabhūti.
10 Ssp. āropite-.
11 B2. vā comes after ṭhapetvā.
12 B2. sattha.
13 Bp. -bhovo.
14 Bp. divāṭhāne.
15 B2.Bp. nisinnassa.
16 B2.Bp. omit p'.
17 Bp. apassaya-; Ssp. apassanīya-.


[page 459]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           459
apassenaṃ1 nāma, tasmiṃ apassene yathā apassayantaṃ
vijjhati vā chindati vā tathā katvā vāsi-pharasu-satti-āra-
kaṇṭādīnaṃ2 aññataraṃ satthaṃ ṭhapeti dukkaṭaṃ. dhuva-
paribhogaṭṭhāne3 nirāsaṅkassa nisīdato4 vā nipajjato vā
apassayantassa vā satthasamphassapaccayā dukkhuppattiyā
thullaccayaṃ, maraṇena pārājikaṃ. tañ ce añño pi tassa
veribhikkhu5 vihāracārikaṃ caranto disvā: imassa maññe
maraṇatthāya6 imaṃ7 nikkhittaṃ sādhu suṭṭhu maratū 'ti
abhinandanto gacchati dukkaṭaṃ. sace pana so pi tattha
evaṃ kate sukataṃ bhavissatīti tikhiṇadhārādikaraṇena8
kiñci9 kiñci kammaṃ karoti tassāpi10 pārājikaṃ. sace pana
aṭṭhāne ṭhitan ti uddharitvā aññasmiṃ ṭhāne ṭhapeti tad
attham eva katvā ṭhapite mūlaṭṭho na muccati, pākatikaṃ
labhitvā ṭhapitaṃ hoti na11 muccati, taṃ apanetvā aññaṃ
tikhiṇataraṃ ṭhapeti mūlaṭṭho muccat' eva.
     visamakkhaṇe pi yāva maraṇābhinandane dukkaṭaṃ tāva
esevanayo. sace pana so pi khuddakaṃ visamaṇḍalan ti
sallakkhetvā mahantaraṃ12 karoti mahantaṃ vā atitanukaṃ13
hotīti khuddakaṃ karoti tanukaṃ vā bahaḷaṃ14 bahaḷaṃ vā
tanukaṃ karoti agginā tāpetvā heṭṭhā vā upari vā sañcāreti
tassāpi15 pārājikaṃ. idaṃ aṭṭhāne ṭhitan ti sabbam eva tac-
chetvā puñchitvā aññasmiṃ ṭhāne ṭhapeti, attanā bhesajjāni
yojetvā kate mūlaṭṭho na muccati, attanā akate muccati.
sace pana so imaṃ7 visaṃ atiparittan ti aññam pi ānetvā
pakkhipati yassa visena marati tassa pārājikaṃ. sace ubhin-
nam pi16 santakena marati ubhinnam17 pārājikaṃ. imaṃ7
visaṃ nibbisanti18 taṃ apanetvā attano visam eva ṭhapeti,
tass' eva pārājikaṃ mūlaṭṭho muccati. dubbalaṃ vā ka-
--------------------------------------------------------------------------
1 B2. -ssen.
2 B2. -kaṇḍa-; Bp. Ssp. -kaṇṭakādīnaṃ.
3 B2. dhūva-.
4 B2. nisinnato.
5 Ssp. verī.
6 Ssp. māra-.
7 Bp. idaṃ.
8 Ssp. tikhiṇatarādi-.
9 B2.Bp. Ssp. do not repeat kiñci.
10 B2. Ssp. tassa pi.
11 B2.Bp. Ssp. omit na.
12 B2.Bp. add vā; Ssp. mahantaṃ.
13 B2.Bp. atirekaṃ.
14 B2.Bp. Ssp. bahalaṃ bahalaṃ.
15 Ssp. tassapi.
16 B2. omits pi.
17 Ssp. adds pi.
18 Ssp. nibbiriyanti.


[page 460]
460                Samantapāsādikā                    [Bhvibh_I.3.
rotīti mañcapīṭhaṃ aṭaniyā1 heṭṭhābhāge chinditvā bidalehi2
vā rajjukehi vā yehi vītaṃ3 hoti te vā chinditvā appāvasesam
eva katvā heṭṭhā āvudhaṃ nikkhipati, ettha patitvā maris-
satīti, apassenaphalakādīnam pi caṅkame ālambanarukkha-
phalakapariyosānānaṃ parabhāgaṃ chinditvā heṭṭhā āvu-
dhaṃ nikkhipati, sobbhādīsu mañcaṃ vā pīṭham vā apasse-
naphalakaṃ vā ānetvā ṭhapeti yathā tattha nisinnamatto vā
apassenamatto vā patati, sobbhādīsu vā sañcaraṇasetu hoti
taṃ dubbalaṃ karoti, evaṃ karontassa karaṇe dukkaṭaṃ,
itarassa dukkhuppattiyā thullaccayaṃ maraṇe pārājikaṃ.
bhikkhuṃ ānetvā sobbhādīnaṃ taṭe ṭhapeti disvā bhayena
kampento patitvā marissatīti dukkaṭaṃ. so tath' eva patati
dukkhuppattiyā thullaccayaṃ, maraṇe pārājikaṃ, sayaṃ4
pāteti añna4 pātāpeti añño avutto 'va5 attano dhammatāya
pāteti amanusso pāteti vātappahārena patati attano dham-
matāya patati sabbattha maraṇe pārājikaṃ. kasmā, tassa
payogena sabbhāditaṭe ṭhitattā.
     upanikkhipaṇaṃ6 nāma samīpe nikkhipaṇaṃ,6 tattha yo
iminā asinā mato7 dhanaṃ vā labhatīti ādinā nayena mara-
ṇavaṇṇaṃ vā saṃvaṇṇetvā iminā maraṇatthikā marantu
māraṇatthikā8 mārentū 'ti vā vatvā asiṃ upanikkhipati tassa
upanikkhipaṇe dukkaṭaṃ. maritukāmo vā tena attānaṃ
paharatu māretukāmo vā aññaṃ paharatu ubhayatthāpi9
parassa dukkhuppattiyā upanikkhepakassa thullaccayaṃ,
maraṇena10 pārājikaṃ, anodissa nikkhitte bahunnaṃ11 maraṇe
akusalarāsi pārājikādivatthūsu pārājikādīni, vippaṭisāre up-
panne asiṃ gahitaṭṭhāne ṭhapetvā muccati, kiṇitvā12 gahito
hoti asisāmikānaṃ13 asiṃ14 yesaṃ hatthato mūlaṃ gahitaṃ
tesaṃ mūlaṃ datvā muccati, sace lohapiṇḍiṃ15 vā phālaṃ
vā kuddāḷaṃ16 vā gahetvā asi kārāpito hoti, yaṃ bhaṇḍaṃ
gahetvā kārito tad eva katvā muccati, sace pi17 kuddāḷam16
--------------------------------------------------------------------------
1 B2. aṭṭaniyā.
2 Ssp. vidalehi.
3 B2. ṭhitaṃ for vītaṃ.
4 Bp. adds vā.
5 B2.Bp. vā.
6 Bp. -panaṃ.
7 B2.Bp. Ssp. add so.
8 B2. Ssp.araṇa-.
9 Bp. Ssp. -yathāpi.
10 Bp. Ssp. maraṇe.
11 B2.Bp. Ssp. bahūnaṃ.
12 Ssp. kīṇitvā.
13 Bp. Ssp. asissāmi-.
14 B2. adds datvā.
15 Ssp. -piṇḍaṃ.
16 B2. Ssp. -laṃ; Bp. kudālaṃ.
17 Ssp. omits pi.


[page 461]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           461
gahetvā kāritaṃ vināsesvā phālaṃ kāreti1 phālena pahāraṃ
labhitvā marantesu pi pāṇātipātā2 na muccati. sace pana
lohaṃ samuṭṭhāpetvā upanikkhipaṇattham eva kārito hoti
arena3 ghaṃsitvā cuṇṇavicuṇṇaṃ katvā vippakiṇṇe muccati.
sace pi saṃvaṇṇanā potthako viya bahūhi ekajjhāsayehi kato
hoti potthake vuttanayen' eva kammabandhavinicchayo4 ve-
ditabbo. esa nayo sattibheṇḍīsu,5 laguḷe6 pāsayaṭṭhisadiso
vinicchayo, tathā pāsāṇe satthe asisadiso 'va.
     visaṃ vā ti7 upanikkhipantassa vatthuvasena odissāno-
dissānurūpato pārājikādivatthūsu pārājikādīni veditabbāni,
kiṇitvā8 ṭhapitesu9 purimanayena paṭipākatikaṃ10 katvā
muccati, sayaṃ bhesajjehi yojite avisaṃ katvā muccati, raj-
juyā pāsarajjusadiso 'va vinicchayo. bhesajje, yo bhikkhu
veribhikkhussa pajjarake vā visabhāgaroge vā uppanne asap-
pāyāni pi sappiādīni sappāyānīti maraṇādhippāyena11 de-
ti aññaṃ vā kiñci kandamūlaphalaṃ, tassa evaṃ bhesajja-
dānedukkaṭaṃ parassa dukkhuppattiyaṃ maraṇe ca thullac-
caya-pārājikāni, ānantariyavatthumhi ānantariyan ti vedi-
tabbaṃ. rūpūpahāre, upasaṃharatīti manāpaṃ12 amanāpaṃ
vā rūpaṃ12 tassa samīpe ṭhapeti attanā vā yakkhapetādive-
saṃ gahetvā ṭiṭṭhati tassa upasamhāramatte dukkaṭaṃ, pa-
rassu13 taṃ rūpaṃ disvā bhayuppattiyaṃ thullaccayaṃ, ma-
raṇe pārājikaṃ. sace pana tad evarūpaṃ ekaccassa manā-
paṃ hoti alābhakena ca14 sussitvā marati visaṅketo, manāpiye
pi es' eva nayo. tattha pana visesena itthīnaṃ purisarūpaṃ
purisānañ ca itthīrūpaṃ manāpaṃ taṃ alaṅkaritvā upasaṃha-
rati diṭṭhamattakam eva karoti aticiram passitum pi na deti,
itaro alābhakena sussitvā marati pārājikaṃ. sace uttasitvā
--------------------------------------------------------------------------
1 Bp. karoti.
2 B2.Bp. -pātato.
3 Ssp. ārena.
4 B2. -bandho vini-; Bp. -baddhavini-.
5 Ssp. -bhindīsu.
6 B2. sulaguḷe for laguḷe; Ssp. sūlalaguḷesu.
7 B2.Bp. Ssp. insert visaṃ after ti.
8 Ssp. kīṇitvā.
9 Ssp. ṭhapite.
10 B2. pāka- for paṭipāka-.
11 B2.Bp. Ssp. -ppāyo.
12 B2.Bp. Ssp. paraṃ vā amanāparūpaṃ for manāpaṃ. amanāpaṃ
     vā rūpaṃ.
13 B2.Bp. Ssp. parassa.
14 B2. omits ca.
     II
12


[page 462]
462                Samantapāsādikā                    [Bhvibh_I.3.
marati visaṅketo, atha pana uttasitvā vā alābhakena vā ti
avicāretvā kevalaṃ passitvā marissatīti upasaṃharati utta-
sitvā vā sussitvā vā mate pārājikam eva. eten' eva1 upāyena
saddūpahārādayo pi veditabbā. kevalaṃ h' ettha amanus-
sasaddādayo utrāsajanakā amanāpasaddā, purisānaṃ itthīsad-
daṃ2 madhuraṃ3 gandhabbasaddādayo cittassādakarā manā-
pasaddā, Himavante visarukkhānaṃ mūlādigandhā4 kuṇa-
pagandhā ca amanāpagandhā, kālānusārīmūlagandhādayo5
manāpagandhā, paṭikkūlamūlarasādayo6 amanāparasā apa-
ṭikkūlamūlarasādayo7 manāparasā, visaphassamahākacchu-
phassādayo8 amanāpaphoṭṭhabbā cīnapaṭṭahaṃsapupphatu9-
likaphassādayo10 manāpaphoṭṭhabbā ti veditabbā. dham-
mūpahāre11 dhammo ti desanā dhammo veditabbo. desa-
nāvasena vā niraye ca sagge ca vipattisampattibhedaṃ dham-
mārammaṇam eva. nerayikassā 'ti bhinnasaṃvarassa kata-
pāpassa niraye nibbattanārahasattassa12 pañcavidhabandha-
nakammakaraṇādi nerayikakathaṃ13 katheti, tañ ce sutvā
so uttassitvā marati, kathikassa pārājikaṃ. sace pana14 sutvā-
pi attano dhammatāya marati anāpatti. imaṃ sutvā eva-
rūpaṃ pāpaṃ na karissati oramissati viramissatīti niraya-
kathaṃ15 kathesi, taṃ sutvā itaro uttasitvā marati anāpatti.
saggakathan ti devanāṭakādīnaṃ Nandanavanādīnañ ca
sampattikathaṃ, taṃ sutvā itaro saggādhimutto sīghaṃ16 taṃ
sampattiṃ pāpuṇitukāmo satthāharaṇavisakhādanāahārūpac-
cheda-assāsapassāsa-sanniruddhanādīhi17 dukkhaṃ uppāde-
ti, kathikassa thullaccayaṃ marati pārājikaṃ. sace pi18 so
sutvāpi yāvatāyukaṃ ṭhatvā attano dhammatāya marati
--------------------------------------------------------------------------
1 B2. ev'; Bp. evūpā-.
2 Bp. Ssp. -dda.
3 Bp. Ssp. -ra.
4 B2. Ssp. add ca.
5 Bp. kāḷā-; Ssp. kāḷānusāriyādimūlagandhādayo.
6 Bp. Ssp. paṭikūla-.
7 B2. appaṭikula-; Bp. appaṭikūla-; Ssp. apaṭikūla-.
8 Ssp., -mahākucchu-.
9 B2. cinna-.; Bp. Ssp. cīnapaṭahaṃ-.
10 B2. -tūlaka-; Bp. -tūlika-.
11 B2. dhammupapa-.
12 Ssp. -nārahassa sattassa.
13 Bp. nirayakathaṃ.
14 Bp. adds so.
15 B2. niriya-.
16 B2. siṅghaṃ.
17 Bp. Ssp. -rundhanā-.
18 B2.Bp. Ssp. pana for pi.


[page 463]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           463
anāpatti, imaṃ sutvā puññāni karissatīti katheti, taṃ sutvā
itaro attano1 dhammatāya kālaṃ karoti anāpatti. ācikkha-
nāya2 puṭṭho bhaṇatīti bhante kathaṃ mato dhanaṃ vā
labhati sagge vā uppajjatīti3 evaṃ pucchito bhaṇati. anusā-
saniyaṃ apuṭṭho ti evaṃ apucchito sāmaññ' eva bhaṇati.
saṅketakamma-nimittakammāni4 adinnādānakathāyaṃ vut-
tanayen'5 eva veditabbāni.
     evaṃ nānappakārato āpattibhedaṃ dassetvā idāni anāpatti-
bhedaṃ6 dassento anāpatti asaṃciccā 'ti ādim āha. tattha
asaṃciccā 'ti iminā upakkamena imaṃ māremīti acetetvā,
evaṃ hi7 acetetvā katena upakkamena pare mate pi anāpatti.
vakkhati ca anāpatti bhikkhu asaṃciccā 'ti. ajānantassā 'ti
iminā ayaṃ marissatīti ajānantassa, upakkamena pare mate
pi anāpatti. vakkhati ca visapiṇḍapātavatthusmiṃ8 anā-
patti bhikkhu ajānantassā 'ti, na maraṇādhippāyassā 'ti
maraṇaṃ anicchantassa, yena hi upakkamena paro marati
tena upakkamena tasmiṃ marite9 pi na maraṇādhippāyassa
anāpatti. vakkhati ca anāpatti bhikkhu na maraṇādhippā-
yassā 'ti, ummattakādayo pubbe vuttanayā eva. idha pana
ādikammikā aññamaññaṃ jīvitā voropitabhikkhū tesaṃ
anāpatti, avasesānaṃ maraṇavaṇṇasaṃvaṇṇanakānaṃ10 āpatti
yevā 'ti. padabhājaniyavaṇṇanā11 niṭṭhitā.
     samuṭṭhānādīsu imaṃ12 sikkhāpadaṃ ti-samuṭṭhānaṃ kā-
yacittato13 vācācittato13 kāyavācācittato ca samuṭṭhāti. ki-
riyā,14 saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakam-
maṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. sace
pi hi sirisayanaṃ15 ārūḷho16 rajjasampattisukhaṃ anubhavanto
rājā coro deva ānīto ti vutte, gacchatha17 naṃ mārethā 'ti
hasamāno18 bhaṇati domanassacitten'eva bhaṇatīti veditabbo.
--------------------------------------------------------------------------
1 B2.Bp. Ssp. adhimutto for attano dhammatāya.
2 Bp. -nāyaṃ.
3 Bp. upapa-.
4 B2. -mmādīni.
5 Ssp. -nayena and omits eva.
6 Ssp. -pattiṃ for -pattibhedaṃ. 7 B2.Bp. ca for hi.
8 Bp. visagatapiṇḍa-.
9 B2.Bp. Ssp. mārite.
10 Ssp. -kādīnaṃ.
11 Ssp. -nīya-.
12 Bp. Ssp. idaṃ.
13 B2.Bp. Ssp. add ca.
14 Bp. kriyā.
15 B2. sīri-; Bp. sirī-.
16 Ssp. āruḷho.
17 B2. gaccha.
18 B2.Bp. Ssp. add 'va.


[page 464]
464                Samantapāsādikā                    [Bhvibh_I.3.
sukhavokiṇṇattā pana anuppabandhabhāvā1 ca dujjānam
etaṃ puthujjanehīti. vinītavatthukathāsu2 paṭhamavatthus-
miṃ kāruññenā 'ti te bhikkhū tassa mahantaṃ gelaññaduk-
khaṃ3 disvā kāruññaṃ uppādetvā sīlavā tvaṃ4 katakusalo
kasmā mīyamāno5 bhāyasi nanu sīlavato saggo nāma6 ma-
raṇamattapaṭibaddho7 yevā 'ti evaṃ maraṇatthikā 'va hutvā
maraṇatthikabhāvaṃ ajānantā maraṇavaṇṇaṃ saṃvaṇṇe-
suṃ. so pi bhikkhu tesaṃ samvaṇṇanāya āhārūpacchedaṃ8
katvā antarā 'va9 kālam akāsi, tasmā āpattiṃ āpannā, vo-
hāravasena pana vuttaṃ kāruññena maraṇavaṇṇaṃ saṃ-
vaṇṇesuṃ ti, tasmā idāni pi paṇḍitena bhikkhunā gilānassa
bhikkhuno evaṃ maraṇavaṇṇo na saṃvaṇṇetabbo. sace hi
tassa saṃvaṇṇanaṃ sutvā āhārūpacchedādinā10 upakkamena
ekajavanavārāvasese pi āyusmiṃ antarā kālaṃ karoti iminā
'va mārito hoti. iminā pana11 nayena anusiṭṭhi12 dātabbā:sīla-
vato nāma anacchariyā maggaphaluppatti tasmā vihārādīsu
āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ
kāyagatañ ca satiṃ upaṭṭhapetvā13 manasikāre appamādo
kātabbo ti. maraṇavaṇṇe ca saṃvaṇṇite pi so14 tāya saṃvaṇ-
ṇanāya15 kiñci16 upakkamaṃ akatvā attano dhammatāya
yathāyunā yathānusandhinā 'va17 marati tappaccayā saṃ-
vaṇṇako18 āpattiyā na kāretabbo ti. dutiyavatthusmiṃ na
ca bhikkhave appaṭivekkhitvā19 ti ettha kīdisaṃ20 āsanaṃ
paṭivekkhitabbaṃ kīdisaṃ na paṭivekkhitabbaṃ.21 yaṃ sud-
dhaṃ āsanam eva hoti apaccattharaṇakaṃ yañ ca āgantvā
ṭhitānaṃ passataṃ yeva attharīyati22 taṃ na paccavekkhitab-
--------------------------------------------------------------------------
1 B2. -ndhā bhāvā.
2 Ssp. ṭtthugāthāsu.
3 B2. -ññaṃ du-.
4 B2. taṃ.
5 B2. miyya-; Bp. miya-.
6 B2.Bp. insert na dullabho after nāma.
7 B2. -bandho.
8 Bp. āhāru-.
9 B2. ca for 'va.
10 Bp. āhāru-.
11 B2. inserts na after pana.
12 Ssp. anusaṭṭhī.
13 B2. upatthāpetvā.
14 B2.Bp. Ssp. yo.
15 B2. vaṇṇa-.
16 Ssp. kañci.
17 Ssp. ca for 'va.
18 Bp. -vaṇṇanako.
19 Ssp. apaṭi-.
20 B2. kiṃdisaṃ.
21 Bp. ppaṭive-.
22 Bp. -riyati.


[page 465]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           465
baṃ1 nisīdituṃ vaṭṭati, yam pi manussā sayaṃ hatthena
akkamitvā idha bhante nisīdathā 'ti denti tasmim pi vaṭṭati,
sace pi paṭhamam eva2 āgantvā nisinnā pacchā uddhaṃ vā
adho vā saṅkamanti paccavekkhaṇakiccaṃ3 n' atthi. yam
pi tanukena vatthena yathā talaṃ dissati evaṃ paṭicchannaṃ
hoti tasmim pi4 paccavekkhaṇakiccaṃ3 n' atthi, yam pana
paṭigacc'5 eva pāvārakojavakādīhi6 atthataṃ hoti, taṃ hat-
thene parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpac-
cariyaṃ pana ghaṇasāṭakenāpi atthate yasmiṃ vali7 na pañ-
ñāyati taṃ8 paṭivekkhitabbaṃ9 ti vuttaṃ. musalavatthus-
miṃ asañcicco ti avadhakacetano viruddhapayogo10 hi so ti,11
tenāha asañcicco ahan ti. udukkhalavatthuṃ12 uttānam13
eva. buḍḍhapabbajitavatthūsu paṭhamasmiṃ14 bhikkhusaṅ-
ghassa paṭibandhaṃ15 palibuddhaṃ16 mā akāsīti paṇāmesi,
dutiyasmiṃ17 saṅghamajjhe pi gaṇamajjhe pi mahallakatthe-
rassa putto ti vuccamāno tena vacanena aṭṭiyamāno18 maratu
ayaṃ ti paṇāmesi, tatiyavatthusmiṃ tassa dukkhuppāda-
nena thullaccayaṃ, tato parāni tīṇi vatthūni utthānatthān'
eva. visagatapiṇḍapātavatthusmiṃ sārāṇīyadhammapūra19-
ko20 bhikkhu aggipiṇḍaṃ sabrahmacārīnaṃ datvā 'va bhuñ-
jati, tena vuttaṃ aggakārikaṃ adāsīti. aggakārikan ti
aggakiriyaṃ.21 paṭhamaṃ22 laddhapiṇḍapātaṃ aggaggaṃ vā
paṇītapaṇītaṃ piṇḍapātan ti attho. yā pana23 tassa dāna-
saṅkhātā aggakiriyā24 sā na sakkā dātuṃ piṇḍapātaṃ hi so
--------------------------------------------------------------------------
1 Bp. ppacca-.
2 B2.Bp. ev'.
3 B2. Ssp. paṭivekkh-.
4 B2. omits pi.
5 Bp. Ssp. paṭikacc'.
6 B2. -kojavādīhi.
7 Ssp. valī.
8 B2.Bp. Ssp. add na.
9 Bp. ppaṭive-.
10 B2.Bp. vira-; Ssp. viraddhappayogo.
11 B2.Bp. omit ti.
12 B2.Bp. Ssp. -tthu.
13 Ssp. uttānattham.
14 Bp. Ssp. -mavatthusmiṃ.
15 Bp. -baddhaṃ; Ssp. omits this.
16 B2.Bp. omit this.
17 B2.Bp. Ssp. dutiyavatthusmiṃ.
18 Bp. aṭṭīya-.
19 Bp. sāraṇīya-.
20 B2.Bp. Ssp. add so.
21 Bp. -kriyaṃ.
22 Ssp. paṭhama.
23 B2. panā.
24 Bp. -kriyā.


[page 466]
466                Samantapāsādikā                    [Bhvibh_I.3.
therāsanato paṭṭhāya adāsi. te bhikkhū ti1 therāsanato paṭ-
ṭhāya paribhuttapiṇḍapātā bhikkhū. te kira sabbe pi kālam
akaṃsu, sesam ettha uttānam eva. assaddhesu2 pana mic-
chādiṭṭhikulesu3 sakkaccaṃ4 paṇītabhojanaṃ labhitvā anu-
paparikkhitvā n' eva attanā paribhuñjitabbaṃ, na paresaṃ
dātabbaṃ. yam pi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā
tato labbhati tam pi na paribhuñjitabbaṃ. apihitavatthum
pi hi sappavicchikādihi adhisayitaṃ chaḍḍaniyadhammaṃ5
tāni kulāni denti, gandhahaliddādi makkhito6 pi tato piṇḍapāto
na gahetabbo sarīre rogaṭṭhānāni puñchitvā ṭhapitaṃ7 bhat-
tam pi hi tāni dātabbaṃ maññantīti. vīmaṃsanavatthus-
miṃ vīmaṃsamāno dve vīmaṃsati sakko8 nu kho imaṃ9
māretuṃ no ti. visaṃ vā vīmaṃsati, māreyya10 nu kho ayaṃ
imaṃ visaṃ khāditvā no ti puggalaṃ vā, ubhayathāpi vī-
maṃsādhippāyena dinne maratu vā mā vā thullaccayaṃ,
idaṃ visaṃ etaṃ māretū 'ti vā idaṃ11 visaṃ khāditvā ayaṃ
maratū 'ti vā evaṃ dinne pana sace marati pārājikaṃ, no
ce thullaccayaṃ. ito parāni tīṇi silāvatthūni12 tīṇi13 tiṇa-
vatthūni tīṇi iṭṭhaka-vāsi-gopāṇasī-vatthūni ca uttānatthān'
eva, na kevalañ ca silādīnaṃ yeva vasena ayaṃ āpattānāpat-
tibhedo hoti, daṇḍamuggaranikhādanam14 evādīnam pi vasena
hoti yeva. tasmā pāliyaṃ anāgatam pi āgatanayen' eva vedi-
tabbaṃ.
     aṭṭakavatthūsu aṭṭako ti vehāsamañco vuccati, yaṃ seta-
kamma-mālākamma-latākammādīnaṃ atthāya bandhanti
tatra15 āvuso atra ṭhito bandhāhīti maraṇādhippāyo yatra16
ṭhito patitvā khāṇunā vā bhijjeyya, sobbhapapātādīsu vā
--------------------------------------------------------------------------
1 B2.Bp. insert te after ti.
2 Ssp. asaddhesu.
3 B2.Bp. -diṭṭhikesu kulesu; Ssp. -diṭṭhikakulesu.
4 B2. -cca.
5 B2. chaṭṭanīya-; Bp. Ssp. chaḍḍanīya-.
6 B2. pakkhito.
7 B2.Bp. Ssp. -pita.
8 B2.Bp. Ssp. add ti.
9 B2.Bp. Ssp. idaṃ.
10 B2.Bp. mareyya.
11 Ssp. imaṃ.
12 Ssp. silākammavatthūni.
13 B2.Bp. Ssp. omit tīṇi tiṇavatthūni.
14 B2.Bp. Ssp. -danavemādīnam.
15 B2.Bp. tattha.
16 Bp. yattha.


[page 467]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           467
mareyya tādisaṃ ṭhānaṃ sandhāyāha. ettha ca koci upariṭ-
ṭhānaṃ1 niyāmeti2 ito patitvā marissatīti. koci heṭṭhāṭ-
ṭhānaṃ3 idha patitvā marissatīti. koci ubhayam pi ito idha
patitvā marissatīti. tatra yo upariniyamitaṭṭhānā apatitvā
aññato patati heṭṭhā niyamitaṭṭhāne vā apatitvā aññattha
patati, ubhayaniyāme4 vā yaṃ kiñci ekaṃ virādhetvā patati,
tasmiṃ mate visaṅketattā anāpatti. vihāracchādanavat-
thusmim pi es' eva nayo. anabhirativatthusmiṃ so kira bhik-
khu kāmavitakkādīnaṃ samudācāraṃ disvā nivāretuṃ asak-
konto sāsane anabhirato gihī5 bhāvābhimukho jāto, tato cintesi
yāva sīlabhedaṃ na pāpuṇāmi6 tāva marissāmīti. atha7
pabbataṃ abhiruhitvā8 papāte papatanto9 aññataraṃ vili-
vakāraṃ ottharitvā māresi, vilivakāran ti veṇukāraṃ. na ca
bhikkhave attānaṃ pātetabban ti na attā pātetabbo, vibhat-
tivyattayena10 pan' etaṃ vuttaṃ. ettha ca na kevalaṃ
na pātetabbaṃ aññena pi yena kenaci upakkamena anta-
maso āhārūpaccheden'11 pi na māretabbo,12 yo pi hi gilāno
vijjamāne bhesajje ca13 upaṭṭhākesu ca maritukāmo āhāraṃ
upacchindati dukkaṭam eva, yassa pana mahāābādho cirā-
nubandho14 bhikkhū upaṭṭhahantā kilamanti jigucchanti,
kadā nu kho gilānato muñcissāmā15 'ti aṭṭīyanti,16 sace so
ayaṃ attabhāvo paṭijaggiyamāno pi na tiṭṭhati bhikkhū ca
kilamantīti āhāraṃ upacchindati bhesajjaṃ na sevati vaṭ-
ṭati. yo17 ayaṃ rogo kharo āyusaṅkhārā na tiṭṭhanti ayañ
ca me visesādhigamo hatthappatto viya dissatīti upacchin-
dati vaṭṭati yeva. agilānassāpi uppannasaṃvegassa āhāra-
pariyesanaṃ nāma papañco kammaṭṭhānam eva anuyuñjis-
sāmīti kammaṭṭhānasīsena upacchindantassa vaṭṭati. vise-
sādhigamaṃ vyākaritvā18 āhāraṃ upacchindati na vaṭṭati.
--------------------------------------------------------------------------
1 Bp. upariṭhānaṃ.
2 Ssp. niyameti.
3 Bp. Ssp. -ṭhānaṃ.
4 Ssp. -niyame.
5 Bp. Ssp. gihi.
6 B2. -ṇāti.
7 B2.Bp. add taṃ; Ssp. adds naṃ.
8 Sp. abhirū-.
9 Ssp. patanto.
10 Ssp. -byatta-.
11 Bp. āhārupa-; Ssp. -cchedanena.
12 B2. Ssp. -tabbaṃ.
13 Ssp. omits ca.
14 Bp. -baddho.
15 Bp. Ssp. mucci-.
16 Ssp. aṭṭi-.
17 B2. Ssp. add pana.
18 Ssp. byāka-.


[page 468]
468                Samantapāsādikā                    [Bhvibh_I.3.
sabhāgānaṃ hi lajjībhikkhūnaṃ1 kathetuṃ vaṭṭati. silā-
vatthusmiṃ davāyā 'ti davena hassena2 khiḍḍāyā 'ti attho.
silā ti pāsāṇo, na kevalañ ca pāsāṇo aññam pi yaṃ kiñci dā-
rukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā
pavijjhituṃ na vaṭṭati. cetiyādīnaṃ atthāya pāsāṇādayo
hasantā hasantā3 pavaṭṭenti4 khipanti5 pi ukkhipanti pi kam-
masamayo ti vaṭṭati. aññam pi īdisaṃ navakammaṃ vā
karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍa-
kaṃ vā ukkhipitvā pavijjhanti vaṭṭati. bhattavissaggakā-
lādīsu6 kāke vā soṇe vā kaṭṭhaṃ vā kaṭhalaṃ vā khipitvā
palāpeti vaṭṭati. sedanādivatthūni sabbān' eva uttānat-
thāni, ettha ca ahaṃ kukkuccako ti7 gilānupaṭṭhānaṃ8 na
kātabbaṃ9 hitakāmatāya sabbaṃ10 gilānassa balābalañ ca ruciñ
ca sappāyañ11 ca upalakkhetvā kātabbaṃ. jāragabbhinīvat-
thusmiṃ pavutthapatikā12 'ti pavāsaṃ gatapatikā. gabbha-
pātanan ti yena paribhuttena gabbho patati tādisaṃ bhesaj-
jaṃ. dvipajāpatikavatthūni13 uttānatthān'14 eva. gabbha-
maddanavatthusmiṃ15 madditvā pātehīti vutte aññena mad-
dāpetvā pāteti visaṅketaṃ. maddāpetvā pātāpehīti vutte
pi sayaṃ madditvā pāteti visaṅketam eva. manussavig-
gahe pariyāyo nāma n'atthi, tasmā gabbho nāma maddite16
patatīti vutte sā sayaṃ vā maddatu aññena vā maddāpetvā
pātetu visaṅketo n' atthi pārājikam eva. tāpanavatthusmim pi
es' eva nayo. vañjhitthīvatthusmiṃ17 vañjhitthī nāma yā gab-
bhaṃ na gaṇhati,18 gabbhaṃ19 agaṇhakaitthī20 nāma n' atthi
yassā pana gahito pi gabbho na saṇthāti taṃ yeva21 sandhā-
yetaṃ22 vuttaṃ. utusamaye kira sabbitthiyo gabbhaṃ
gaṇhanti yā panāyaṃ vañjhāti vuccati, tassā kucchiyaṃ nib-
--------------------------------------------------------------------------
1 Ssp. lajji-.
2 B2.Bp. hasena.
3 B2. adds lolenti pi.
4 B2.Bp. Ssp. add pi.
5 Ssp. omits khipanti pi.
6 B2. -ggasālā-; Ssp. -visagga-.
7 B2.Bp. insert na after ti. 8 Ssp. gilānūpa-.
9 Sp. na kātattabbaṃ for this. 10 B2. sabba.
11 B2. sappāyāsappāyañ.
12 Ssp. pavuṭṭha-.
13 B2.Bp. dvepa-.
14 B2. uttān' eva.
15 Ssp. -mandanava-.
16 Ssp. maddito.
17 Bp. vañjhitthi-.
18 Bp. Ssp. gaṇhāti.
19 Ssp. gabbha.
20 B2.Bp. Ssp. -ṇhanaka-.
21 B2. Ssp. omit yeva.
22 B2. sandhāya h' etaṃ.


[page 469]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           469
battasattānaṃ akusalavipāko sampāpuṇāti, te parittakusala-
vipākena gahitapaṭisandhikā akusalavipākena adhibhūtā vi-
nasnti, abhinavapaṭisandhiyaṃ yeva hi kammānubhāvena
dvīh' ākārehi gabbho na saṇthāti vātena vā pāṇakehi vā, vāto
sodhetvā1 antaradhāpeti pāṇakā khāditvā, tassa pana vātassa
pāṇakānaṃ vā paṭighātāya bhesajje kate2 gabbho saṇṭha-
heyya, so bhikkhu taṃ akatvā aññaṃ kharabhesajjaṃ3 adāsi,
tena sā kālam akāsi, bhagavā bhesajjassa kaṭattā4 dukkaṭaṃ
paññāpesi.5
     dutiyavatthusmim6 pi es' eva nayo, tasmā āgatāgatassa
parajanassa bhesajjaṃ na kātabbaṃ karonto dukkaṭam āpaj-
jati, pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhik-
khussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā,7
samasīlasaddhāpaññānaṃ hi etesaṃ tīsu sikkhāsu yuttānaṃ
bhesajjaṃ akātuṃ na labbhati,8 karontena ca sace tesaṃ
atthi, tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ. sace
n' atthi attano santakaṃ dātabbaṃ. sace attano pi n' atthi
bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesi-
tabbaṃ. alabhantena gilānassa atthāya9 akaṭaviññattiyāpi
āharitvā kātabbaṃ. aparesam pi pañcannaṃ kātuṃ vaṭṭati,
mātu pitu10 tad upaṭṭhākānaṃ attano veyyāvaccakarassa
paṇḍupalāsassā 'ti, paṇḍupalāso nāma yo pabbajjāpekkho
yāva pattacīvaraṃ paṭiyādiyati tāva vihāre vasati. tesu
sace mātāpitaro issarā honti na paccāsiṃsanti akātuṃ
vaṭṭati, sace pana rajje pi12 ṭhitā paccāsiṃsanti akātuṃ na
vaṭṭati. bhesajjaṃ paccāsiṃsantānaṃ bhesajjaṃ dātabbaṃ.,
yojetuṃ ajānantānaṃ yojetvā dātabbaṃ, sabbesaṃ atthāya
sahadhammikesu vuttanayen' eva pariyesitabbaṃ. sace pana
mātaraṃ vihāre ānetvā jaggati13 sabbaṃ parikammaṃ anā-
masantena kātabbaṃ. khādanīyaṃ14 bhojanīyaṃ sahatthā
dātabbaṃ, pitā pana yathā sāmaṇero evaṃ sahatthena
--------------------------------------------------------------------------
1 B2.Bp. Ssp. sosetvā.
2 B2. gate.
3 Ssp. kharaṃ bhe-.
4 Bp. Ssp. katattā.
5 Bp. paññapesi.
6 B2. dutiyasmim.
7 Bp. adds pi.
8 Ssp. labhati.
9 Ssp. gilānassatthāya.
10 Ssp. mātāpitūnaṃ.
11 B2.Bp. -sisanti, sic passim.
12 Ssp. omits pi.
13 Ssp. paṭijaggati.
14 Ssp. -nīya.


[page 470]
470                Samantapāsādikā                    [Bhvibh_I.3.
nahāpanasambāhanādīni1 katvā upaṭṭhātabbo. ye2 mātā-
pitaro upaṭṭhahanti paṭijagganti tesam pi evam evaṃ3 kātab-
baṃ. veyyāvaccakaro nāma yo vetanaṃ4 gahetvā araññe
dārūni vā chindati aññaṃ vā kiñci kammaṃ karoti tassa roge
uppanne yāvā ñātakā5 passanti tāva bhesajjaṃ kātabbaṃ.
yo pana bhikkhu nissitako6 hutvā sabbakammāni karoti tassa
bhesajjaṃ kātabbam eva. paṇḍupalāse pi sāmaṇere viya
paṭipajjitabbaṃ.
     aparesam pi dasannaṃ kātuṃ vaṭṭati, jeṭṭhabhātu kaṇit-
ṭhabhātu jeṭṭhabhaginiyā kaṇiṭṭhabhaginiyā cūḷamātuyā ma-
hāmātuyā cūḷapituno mahāpituno pitucchāya mātuḷassā7 'ti,
tesaṃ pana sabbesam pi karontena tesaṃ yeva santakaṃ
bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ, sace pana na
ppahonti8 yācanti ca detha no bhante tumhākaṃ paṭidassāmā
'ti, tāvakālikaṃ dātabbaṃ. sace pi na yācanti amhākaṃ
bhesajjaṃ atthi tāvakālikaṃ gaṇhathā9 'ti vatvā10 yadā
nesaṃ11 bhavissati tadā dassantīti ābhogaṃ vā katvā dātab-
baṃ. sace paṭidenti gahetabbaṃ no ce denti na codetabbā.12
ete dasañātake ṭhapetvā aññesaṃ na kātabbaṃ. etesaṃ
puttaparamparāya pana yāva sattamo kulaparivaṭṭo tāva
cattāro paccaye āharāpentassa akaṭaviññatti vā bhesajjaṃ
karontassa vejjakammaṃ13 vā kuladūsakāpatti vā na hoti.
sace bhātujāyā bhaginisāmiko14 vā gilānā honti ñātakā ce
tesam pi vaṭṭati, aññātakā ce bhātu ca bhaginiyā ca katvā
dātabbaṃ tumhākaṃ jagganaṭṭhāne dethā 'ti athavā tesaṃ
puttānaṃ katvā dātabbaṃ tumhākaṃ mātāpitunnaṃ15 dethā
'ti. etena16 upāyena sabbapadesu vinicchayo veditabbo.
tesaṃ atthāya ca17 sāmaṇerehi araññato bhesajjaṃ āharāpen-
tena ñātisāmaṇerehi vā āharāpetabbaṃ attano atthāya vā
--------------------------------------------------------------------------
1 B2.Bp. nhā-.
2 Bp. adds ca.
3 B2.Bp. Ssp. eva.
4 Bp. Ssp. vettanaṃ.
5 B2. adds na.
6 Bp. Ssp. add 'va.
7 Bp. Ssp. -lassā.
8 B2. adds ca.
9 Ssp. gaṇhāthā 'ti.
10 B2.Bp. Ssp. add vā.
11 Ssp. tesaṃ.
12 B2. -bbaṃ.
13 B2. vajja-.
14 Ssp. bhaginī-.
15 Bp. Ssp. -pitūnaṃ.
16 Bp. eten' upāyena.
17 Ssp. omits ca.


[page 471]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           471
āharāpetvā dātabbaṃ. tehi pi upajjhāyassa āharāmā 'ti
vattasīsena āharitabbaṃ. upajjhāyassa mātāpitaro pi1 gilānā
vihāraṃ āgacchanti, upajjhāyo ca2 disāpakkanto hoti saddhi-
vihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ.
no ce atthi attano bhesajjaṃ upajjhāyassa pariccajitvā
dātabbaṃ. attano pi asante vuttanayena pariyesitvā upaj-
jhāyassa santakaṃ katvā dātabbaṃ. upajjhāyena pi sad-
dhivihārikassa mātāpitūsu evam eva paṭipajjitabbaṃ, esa
nayo ācariyantevāsikesu.3 añño pi yo āgantuko vā coro vā
yuddhaparājito4 issaro vā ñātakehi pariccatto kapaṇo5
gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesaṃ
apaccāsiṃsantena6 bhesajjaṃ kātabbaṃ, saddhaṃ kulaṃ
hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusanghassa
mātāpituṭṭhāniyaṃ tatra ce koci gilāno hoti tass' atthāya
vissāsena bhesajjaṃ katvā bhante dethā 'ti vadanti, n' eva
dātabbaṃ na kātabbaṃ. atha pana kaiyaṃ ñatvā evaṃ
pucchanti: bhante asukassa nāma rogassa kiṃ bhesajjaṃ
karontīti. idañ c' idañ7 ca gahetvā karontīti vattuṃ vaṭṭati.
bhante mayhaṃ mātā gilānā bhesajjaṃ tāva ācikkhathā 'ti
evaṃ pucchite pana na ācikkhitabbaṃ aññamaññaṃ pana
kathā kātabbā āvuso asukassa nāma8 bhikkhuno imasmiṃ
roge kiṃ bhesajjaṃ kariṃsū 'ti idañ c' idañ7 ca bhante ti,
taṃ sutvā itaro mātubhesajjaṃ karoti vaṭṭat' eva.9 Mahā-
padumatthero pi10 kira Vasabharañño deviyā roge uppanne
ekāya itthiyā āgantvā pucchito na jānāmīti avatvā evam eva
bhikkhūhi saddhiṃ sallapesi,11 taṃ sutvā tassā bhesajjam
akaṃsu, vūpasante ca roge ti-cīvarena ca12 tīhi ca kahāpanasa-
tehi saddhiṃ bhesajjacaṅgoṭakaṃ13 pūretvā āharitvā therassa
pādamūle ṭhapetvā bhante pupphapūjaṃ karothā 'ti āhaṃsu.
thero ācariyabhāgo nāma14 ayan ti kappiyavasena gāhāpetvā
pupphapūjaṃ akāsi. evaṃ tāva bhasajje paṭipajjitabbaṃ.
--------------------------------------------------------------------------
1 B2.Bp. omit pi.
2 B2. omits ca.
3 Bp. adds pi.
4 B2. Ssp. add vā.
5 B2. Ssp. omit kapaṇo vā.
6 B2.Bp. -sisantena-.
7 Ssp. īdañ.
8 B2. omits nāma.
9 B2.Ssp. vaṭṭati for vaṭṭat' eva.10 B2.omits pi.
11 B2.Ssp. samullapesi.
12 B2.Bp. Ssp. omit ca.
13 B2.Bp. Ssp. -caṅkoṭakaṃ.
14 B2.Bp. nāmāyan ti.


[page 472]
472                Samantapāsādikā                    [Bhvibh_I.3.
     paritte pana gilānassa parittaṃ karotha bhante ti vutte1
pana2 na kātabbaṃ. bhaṇathā 'ti vutte pana kātabbaṃ.
sace pi 'ssa evaṃ3 hoti manussā nāma na jānanti akayiramāne4
vippaṭisārino bhavissantīti kātabbaṃ. parittodakaṃ parit-
tasuttaṃ katvā dethā 'ti vutte1 pana tesaṃ yeva udakaṃ
hatthena cāletvā suttaṃ parimajjetvā5 dātabbaṃ. sace
vihārato udakaṃ attano santakaṃ vā suttaṃ deti dukkaṭaṃ,
manussā udakañ ca suttañ ca gahetvā6 nisīditvā parittaṃ
bhaṇathā 'ti vadanti kātabbaṃ. no ce jānanti ācikkhitab-
baṃ bhikkhūnaṃ nisinnānaṃ pādesu udakañ ca7 ākiritvā8
suttañ ca ṭhapetvā gacchanti parittaṃ karotha9 bhaṇathā 'ti
na pādā apanetabbā, manussā hi vippaṭisārino10 honti. anto
gāme gilānass' atthāya vihāraṃ pesenti parittaṃ bhaṇantū
'ti bhanitabbaṃ. anto gāme rājagehādīsu roge vā upaddave
vā uppanne pakkosāpetvā bhaṇāpenti Āṭānāṭiyasuttādīni11
bhaṇitabbāni. āgantvā gilānassa sikkhāpadāni dentu dham-
maṃ12 kathentu rājantepure vā amaccagehe vā āgantvā sik-
khāpadāni dentu dhammaṃ kathentū 'ti pesite pi gantvā
sikkhāpadāni dātabbāni dhammo kathetabbo. matānaṃ
parivāratthaṃ āgacchantū 'ti pakkosanti na gantabbaṃ,
sīvathikadassanena13 asubhadassanena14 ca maraṇasatiṃ15
paṭilabhissāmā16 'ti kammaṭṭhānasīsena gantuṃ vaṭṭati,
evaṃ paritte paṭipajjitabbaṃ.
     piṇḍapāte pana anāmaṭṭhapiṇḍapāto kassa dātabbo kassa
na dātabbo. mātāpitunnaṃ17 tāva dātabbo, sace pana18
kahāpaṇagghanako hoti saddhādeyyavinipātanaṃ n' atthi,
mātāpitu-upaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassā
--------------------------------------------------------------------------
1 Ssp. vuttena.
2 B2.Bp. Ssp. omit pana.
3 B2. Ssp. omit evaṃ.
4 B2.Bp. akiriyamāne; Ssp. akarīyamāne.
5 B2.Bp. -majjitvā.
6 B2.Bp. add ṭhapetvā.
7 B2.Bp. Ssp. udakaṃ and omit ca.
8 Bp. ākirantā ; Ssp. ākīritvā.
9 B2. Ssp. add parittaṃ.
10 Ssp. vipaṭi-.
11 B2. -nādiya-.
12 B2. dhammakathaṃ.
13 B2. -dassane; Bp. sivathidassane; Ssp. sivaṭṭhikadassane.
14 B2.Bp. Ssp. -dassane.
15 Bp. Ssp. maraṇassatiṃ.
16 B2.Bp. -ssāmīti.
17 Bp. Ssp. -pitūnaṃ, sic passim.
18 B2.Bp. pi for pana.


[page 473]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           473
'ti etesam pi dātabbo. tattha paṇḍupalāsassa thālake pak-
khipitvā1 dātuṃ vaṭṭati, taṃ ṭhapetvā aññesaṃ agārikānaṃ2
mātāpitunnam pi na vaṭṭati. pabbajitaparibhogo hi agāri-
yānaṃ3 cetiyaṭṭhāniyyo.4 api ca anāmaṭṭhapiṇḍapāto nām'
eso5 sampattassa dāmarikacorassāpi6 issarassāpi dātabbo.
kasmā, te hi ādiyamāne7 pi na dentīti āmasitvā diyyamāne8
pi ucciṭṭhakaṃ9 dentīti kujjhanti, kuddhā jīvitā voropenti
sāsanassāpi antarāyaṃ karonti, rajjaṃ patthayamānassa10
vicarato coranāgassavatthuṃ11 c' ettha kathetabbaṃ, evaṃ
piṇḍapāte paṭipajjitabbaṃ.
     paṭisanthāro12 pana kassa kātabbo kassa na kātabbo, paṭi-
santhāro12 nāma vihāraṃ sampattassa yassa kassaci āgantu-
kassa13 daḷiddassa14 vā corassa vā issarassa vā kātabbo yeva.
kathaṃ, āgantukaṃ tāva khīṇaparibbayaṃ vihāraṃ15 sam-
pattaṃ disvā pānīyaṃ pivā 'ti dātabbaṃ pādamakkhaṇate-
laṃ dātabbaṃ, kāle āgatassa yāgubhattaṃ vikāle āgatassa
sace taṇḍulā atthi taṇḍulā dātabbā. avelāya16 sampatto 'si17
gacchā18 'ti na vattabbo. sayanaṭṭhānaṃ dātabbaṃ sabbaṃ
apaccāsiṃsanten' eva kātabbaṃ, manussā nāma catupaccaya-
dāyakā evaṃ saṅgahe kayiramāne19 punappunaṃ pasīditvā
upakāraṃ karissantīti cittaṃ na uppādetabbaṃ. corānaṃ
pana saṅghikam pi dātabbaṃ. paṭisanthārānisaṃsadīpanat-
thañ20 ca coranāgavatthuṃ21 bhātarā saddhiṃ Jambudīpaga-
tassa mahānāgarañño vatthuṃ22 piturājassa rajje catunnaṃ
amaccānaṃ vatthuṃ22 Abhayacoravatthun23 ti evam ādīni
--------------------------------------------------------------------------
1 B2. adds pi; Bp. pakkhitvā pi.
2 Ssp. āgā-.
3 B2.Bp. -rikānaṃ; Ssp. āgārikānaṃ.
4 Bp. Ssp. -niyo.
5 B2.Bp. esa.
6 Bp. -corassa pi.
7 B2. adiyya-; Bp. Ssp. adīya-.
8 Bp. Ssp. dīya-.
9 Bp. ucchi-.
10 Ssp. paṭṭhaya-.
11 B2.Bp. Ssp. -vatthu.
12 B2.Bp. -sandhāro; Ssp. paṭisanthāre pana paṭisanthāro kassa . . . .
13 Bp.Ssp. add vā.
14 Bp.Ssp. dali-.
15 Ssp. vihāra.
16 B2.Bp. -yaṃ.
17 B2.Bp. omit 'si.
18 B2.Bp. Ssp. gacchāhīti.
19 Bp. kariya-; Ssp. karīya-.
20 Bp. -sandhār-.
21 B2. corā-; Bp. coranāgavatthu.
22 B2 Bp. Ssp. vatthu.
23 B2. -vatthu; Bp. Ssp. -vatthū.


[page 474]
474                Samantapāsādikā                    [Bhvibh_I.3.
bahūni vatthūni Mahāaṭṭhakathāyaṃ vitthārato vuttāni.
tatrāyaṃ ekavatthudīpanā: Sīhaḷadīpe kira Abhayo nāma
coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ ban-
dhitvā samantā ti-yojanaṃ uppātetvā1 vasati. Anurādha-
puravāsino Kalambunadiṃ2 na uttaranti. Cetiyagirimagge
janasañcāro upacchinno, ath' ekadivasaṃ coro Cetiyagiriṃ
vilumpissāmīti agamāsi, ārāmikā disvā Dīghabhāṇaka-Abha-
yattherassa ārocesuṃ. thero sappiphāṇitādīni atthīti pucchi,
atthi bhante,3 corānaṃ detha taṇḍulā atthīti, atthi bhante
saṅghass' atthāya āhaṭā taṇḍulā ca pattasākañ4 ca goraso cā
'ti, bhattaṃ sampādetvā corānaṃ dethā 'ti. ārāmikā tathā
kariṃsu. corā bhattaṃ bhuñjitvā kenāyaṃ paṭisanthāro
kato ti pucchiṃsu. amhākaṃ ayyena Abhayattherenā 'ti.
corā therassa santikaṃ gantvā vanditvā āhaṃsu: mayaṃ
saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmā
'ti āgatā, tumhākaṃ, pan'5 iminā paṭisanthāren' amhā pasannā
ajjapaṭṭhāya6 vihāre dhammikā rakkhā amhākaṃ āyattā
hotu, nāgarā āgantvā dānaṃ dentu cetiyaṃ vandantū 'ti.
tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīre
yeva paccuggantvā rakkhantā vihāraṃ nenti, vihāre pi
dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti, te pi bhikkhūnaṃ
bhuttāvasesaṃ corānaṃ denti, āgamanakāle pi te corā nadī-
tīraṃ pāpetvā nivattanti. ath' ekadivasaṃ bhikkhusaṅghe
khīyanakakathā uppannā: thero issaravatāya saṅghassa
santakaṃ corānaṃ adāsīti. thero sannipātaṃ kārāpetvā
āha: corā saṅghassa pakativaṭṭañ7 ca cetiyasantakañ ca
acchinditvā gaṇhissāmā 'ti āgamaṃsu,8 atha nesaṃ mayā9
etaṃ10 na harissantīti ettako nāma paṭisanthāro11 kato, taṃ
sabbam pi ekato sampiṇḍetvā12 agghāpetha tena kāraṇena
aviluttaṃ13 bhaṇḍaṃ ekato piṇḍetvā agghāpethā 'ti, tato
sabbam pi therena dinnakaṃ cetiyaghare ekaṃ varapottha-
--------------------------------------------------------------------------
1 B2. Ssp. ubbāsetvā; Bp. uppāsetvā.
2 Ssp. Kaḷamba-.
3 Bp. Ssp. add ti.
4 B2. Ssp. pakkasākañ.
5 Ssp. pana.
6 Ssp. ajjato paṭṭhāya.
7 Bp. -vattañ.
8 Bp. Ssp. -miṃsu.
9 Bp. tesaṃ mahā.
10 Ssp. evaṃ.
11 Bp. -sandhāro.
12 B2.Bp. piṇḍetvā.
13 B2. -lutta.


[page 475]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           475
kacittattharaṇaṃ1 na agghati.2 tato āhaṃsu: therena kata-
paṭisanthāro3 sukato codetuṃ vā sāretuṃ vā na labbhati,4
givā vā avahāro vā n' atthīti, evaṃ mahānisaṃso paṭisan-
thāro3 ti sallakkhetvā kattabbo paṇḍitena bhikkhunā 'ti.
     aṅgulipatodakavatthusmiṃ5 uttasanto6 ti kiḷanto.7 anas-
sāsako ti nirassāso. imasmiñ ca8 pana vatthusmiṃ yāya
āpattiyā bhavitabbaṃ, sā khuddakesu niddiṭṭhā 'ti idha na
vuttā, tad anantare vatthusmiṃ ottharitvā ti akkamitvā,
so kira tehi ākaḍḍhiyamāne patito, eko tassa udaraṃ abhirū-
hitvā9 nisīdi. sesāpi paṇṇarasajanā10 paṭhaviyaṃ ajjhottha-
ritvā11 aduhaḷapāsāṇā12 viya migaṃ māresuṃ, yasmā pana te
kammādhippāyā na maranādhippāyā tasmā pārājikaṃ na
vuttaṃ. bhūtavijjāvatthusmiṃ13 yakkhaṃ māresīti bhūta-
vijjāpāṭhakā14 yakkhagahitakaṃ15 mocetukāmā yakkhaṃ āvā-
hetvā16 muñcā 'ti vadanti, no ce muñcatipiṭṭhena vā mattikāya
vā rūpaṃ katvā hatthapādādīni chindanti, yaṃ yaṃ tassa
chijjati taṃ taṃ yakkhassa chinnam eva hoti. sīse chinne
yakkho pi marati evaṃ so pi māresi, tasmā thullaccayaṃ
vuttaṃ, na kevalañ ca yakkham eva yo pi hi sakkaṃ devarā-
jaṃ17 māreyya so pi thullaccayam eva āpajjati. vāḷayakkha-
vatthusmiṃ vāḷayakkhavihāran ti yasmiṃ vihāre vāḷo caṇḍo
yakkho vasati taṃ vihāraṃ. yo hi evarūpaṃ vihāraṃ ajā-
nanto kevalaṃ vasanatthāya peseti anāpatti. yo maraṇā-
dhippāyo peseti so itarassa maraṇena pārājikaṃ, amaraṇena
thullaccayaṃ āpajjati. yathā ca18 vāḷayakkhavihāraṃ evaṃ
yattha vāḷasīhavyagghādi19 migā vā ajagarakaṇhasappādayo
dīghajātikā vā vasanti, taṃ vāḷavihāraṃ pesentassāpi āpat-
--------------------------------------------------------------------------
1 Ssp. -rakaṃ.
2 Ssp. agghi.
3 Bp. -sandhāro.
4 Bp. labbhā ; Ssp. labhati.
5 B2. -todavatthu-; Ssp. -ṭadavatthu-.
6 B2. uttanto; Bp. utsanto.
7 Bp. kilamanto; Ssp. kilanto. 8 B2.Bp. omit ca.
9 Ssp. -ruhitvā.
10 Bp. panna-.
11 B2. -ttharetvā.
12 B2.Bp.Ssp. -halapā-.
13 B2. bhūtavejakava-; Bp. Ssp. bhūtavejjakava-.
14 B2. -vejakapā-; Bp. Ssp. vejjakapā-.
15 B2.Bp. -gahitaṃ.
16 B2. ābhāhitvā.
17 B2.Bp. Ssp. -rājānaṃ.
18 B2. omits ca.
19 B2. adds pi; Bp. -byagghadīpikā vā aja-.


[page 476]
476                Samantapāsādikā                    [Bhvibh_I.3.
tānāpattibhedo veditabbo. ayaṃ pāḷimuttakanayo. yathā
ca bhikkhuṃ vāḷayakkhavihāraṃ pesentassa, evaṃ vāḷa-
yakkham pi bhikkhusantikaṃ pesentassa āpattānāpattibhedo
veditabbo, es' eva nayo1 vāḷakantārādivatthūsu2 pi, kevalaṃ
h' ettha yasmiṃ kantāre vāḷamigā3 vā dīghajātikā vā atthi
so vāḷakantāro, yasmiṃ corā atthi so corakantāro ti evaṃ
padatthamattam eva nānaṃ, manussaviggahapārājikañ ca
nām' etaṃ saṇhaṃ pariyāya kathāya na muccati, tasmā yo
vadeyya: asukasmiṃ nāma okāse coro nisinno yo tassa sīsaṃ
chinditvā āharati so rājato sakkāravisesaṃ labhatīti. tassa
ce taṃ vacanaṃ sutvā koci naṃ4 gantvā māreti ayaṃ pārājiko
hotīti. taṃ maññamāno ti ādīsu so kira bhikkhu attano
veribhikkhuṃ5 māretukāmo cintesi:imaṃ me divā mārentassa
na sukaraṃ bhaveyya sotthinā gantuṃ rattiṃ naṃ māressā-
mīti sallakkhetvā rattiṃ āgamma bahunnaṃ6 sayitaṭṭhāne
taṃ maññamāno tam eva jīvitā voropesi. aparo taṃ mañ-
ñamāno aññaṃ, aparo aññaṃ tass' eva sahāyaṃ maññamāno
taṃ, aparo aññaṃ tass' eva sahāyaṃ maññamāno aññaṃ
tassa sahāyam eva jīvitā voropesi, sabbesam pi pārājikam eva.
amanussagahitavatthūsu paṭhame7 yakkhaṃ palāpessāmīti
pahāraṃ adāsi, itaro na dānāyaṃ8 virajjhituṃ9 samattho
māressāmi naṃ ti. ettha ca na maraṇādhippāyassa anāpatti
vuttā ti, ettaken' eva na10 amanussagahitassa pahāro dātabbo,
tāḷapaṇṇam11 pana parittasuttaṃ vā hatthe vā pāde vā ban-
dhitabbaṃ. Ratanasuttādīni parittāni bhaṇitabbāni mā sīla-
vantaṃ bhikkhuṃ viheṭhehīti12 dhammakathā kātabbā13 ti.
saggakathādīni uttānatthāni, yaṃ h' ettha vattabbaṃ taṃ
vuttam eva. rukkhacchedanavatthuṃ14 aṭṭabandhanavat-
thusadisaṃ, ayam pana viseso yo rukkhena otthaṭo pi na
--------------------------------------------------------------------------
1 B2.Bp. esa nayo.
2 Ssp. -tārādīsu vatthūsu.
3 Bp. vāḷāmigā.
4 B2.Bp. taṃ.
5 Bp. veriṃ bhikkhuṃ.
6 Bp. Ssp. bahūnaṃ.
7 Bp. adds vatthusmiṃ; Ssp. omits this.
8 B2. tadānāha; Bp. na dānāhaṃ for na dānāyaṃ.
9 Bp. virujjhituṃ.
10 Ssp. na comes before ettaken' eva.
11 B2.Bp. Ssp. tāla-.
12 B2. vihedhahīti.
13 B2. -bbo; Ssp. omits ti.
14 Ssp. -vatthu.


[page 477]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           477
marati, sakkā ca hoti ekena passena rukkhaṃ chetvā paṭhaviṃ
vā khaṇitvā nikkhamituṃ hatthe c' assa vāsi vā kuṭṭhāri1
vā atthi tena2 api jīvitaṃ pariccajitabbaṃ na ca rukkho3
chinditabbo na paṭhavī vā khanitabbā. kasmā, evaṃ ka-
ronto hi pācittiyaṃ āpajjati buddhassa āṇaṃ bhañjati na4
jīvitapariyantaṃ sīlaṃ karoti tasmā api jīvitaṃ pariccajitab-
baṃ na ca sīlaṃ ti pariggahetvā5 na evaṃ kātabbaṃ. aññassa
pana bhikkhuno rukkhaṃ vā chinditvā paṭhaviṃ vā khaṇitvā6
nīharituṃ vaṭṭati. sa udukkhalayantakena rukkhaṃ pa-
vaṭṭetvā nīharitabbo hoti, taṃ yeva rukkhaṃ chinditvā
udukkhalaṃ gahetabbaṃ ti. Mahāsummatthero7 āha: añ-
ñam pi chinditvā gahetuṃ vaṭṭatīti. Mahāpadumatthero:
sobbhādīsu patitassāpi nisseniṃ bandhitvā uttāraṇe8 es' eva
nayo, attanā bhūtagāmaṃ chinditvā nisseṇi9 na kātabbā
aññesaṃ katvā uddharituṃ vaṭṭatīti. dāyālimpanavatthūsu
dāyaṃ ālimpesun10 ti vane aggiṃ adaṃsu. ettha pana odissā-
nodissavasena pārājikānantariya-thullaccayā-pācittayavat-
thūnaṃ anurūpato pārājikādīni akusalarāsibhāvo ca pubbe
vuttanayen' eva veditabbo. allatiṇavanappagumbādayo11
ḍayhantū12'ti ālimpentassa ca pācittiyaṃ, dabbūpakaraṇāni
vinassantū 'ti ālimpentassa dukkaṭaṃ. khiḍḍādhippāyenāpi
dukkatan ti Saṅkhepaṭṭhakathāyaṃ vuttaṃ. yaṃ kiñci
allasukkhaṃ saindriyānindriyaṃ ḍayhatū12 'ti ālimpentassa
vatthuvasena pārājika-thullaccaya-pācittiya-dukkaṭāni vedi-
tabbāni. paṭaggidānaṃ13 pana parittakaraṇañ ca bhagavatā
anuññāṭaṃ, tasmā araññe14 vanakammikehi vā15 dinnaṃ
sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā tiṇakuṭiyo mā
vinassantū 'ti tassa aggino paṭiaggiṃ16 dātuṃ vaṭṭati. yena
saddhiṃ āgacchanto aggi ekato hutvā nirūpādāno17 nibbāti.18
--------------------------------------------------------------------------
1 Bp. kuṭhārī; Ssp. kudhārī.
2 Ssp. tenapi.
3 Ssp. adds vā.
4 B2. omits na.
5 Ssp. parigaṇetvā.
6 Ssp. adds taṃ.
7 Ssp. Mahāsuma-.
8 Bp. uttaraṇe.
9 Ssp. nisseṇī.
10 Ssp. limpe-.
11 B2. Ssp. -ppatayo.
12 Ssp. dayh-.
13 B2. paṭiggi-.
14 B2. adds ca.
15 Ssp. omits vā.
16 B2. -aggīdi.
17 Bp. Ssp. niru-.
18 Bp. nibbāyati.


[page 478]
478                Samantapāsādikā                    [Bhvibh_I.3.
parittam pi kātuṃ vaṭṭatīti,1 tiṇakuṭikānaṃ samantā bhū-
mitacchanaṃ parikhākhaṇanaṃ2 vā yathā āgato aggi upādā-
naṃ alabhitvā nibbāti etañ ca sabbaṃ uṭṭhite yeva aggismiṃ
kātuṃ vaṭṭati. anuṭṭhite anupasampannehi kappiyavohā-
rena kāretabbaṃ, udakena pana3 nibbāpentehi appāṇakam
eva udakaṃ āsiñcitabbaṃ. āghātanavatthusmiṃ yathā ekap-
pahāravacanena4 evaṃ dvīhi pahārehīti ādivacanesu pi
pārājikaṃ veditabbaṃ. dvīhīti vutte ca ekena pahārena
mārite pi khettam eva otiṇṇattā pārājikaṃ. tīhi mārite pana
visaṅketaṃ. iti yathā paricchede vā paricchedabbhantare
vā avisaṅketaṃ paricchedātikkame pana sabbattha visaṅ-
ketaṃ hoti āṇāpako muccati vadhakass' eva doso. yathā ca
pahāresu evaṃ parisesu pi eko5 māretū 'ti vutte eken' eva
mārite pārājikaṃ, dvīhi mārite visaṅketaṃ. mārentū6 'ti
vutte ekena vā dvīhi vā mārite pārājikaṃ, tīhi mārite visaṅ-
ketan ti veditabbaṃ. eko7 saṅgāme vegena dhāvato purisassa
asinā8 sīsaṃ chindi9 asīsakaṃ kavandhaṃ10 dhāvati, tam
añño paharitvā pātesi11 kassa pārājikan ti vutte upaḍḍhā
therā12 gamanūpacchedakassā13 'ti āhaṃsu. ābhidhammika-
Godhakatthero14 sīsacchedakassā 'ti evarūpāni pi15 vatthūni
imassa vatthussa atthadīpane vattabbānīti. takkavatthus-
miṃ aniyametvā takkaṃ pāyethā 'ti vutte yaṃ vā taṃ vā
takkaṃ pāyetvā16 mārite pārājikaṃ, niyametvā pana gotakkaṃ
mahisatakkaṃ17 ajikātakkan ti vā sītaṃ uṇhaṃ dhūpitaṃ
adhūpitan ti vā vutte yaṃ vuttaṃ tato aññaṃ pāyetvā16
mārite visaṅketaṃ. suvīrakavatthusmiṃ18 loṇasuvīrakaṃ
nāma sabbarasābhisaṅkhaṭam18 ekaṃ bhesajjaṃ, taṃ kira
--------------------------------------------------------------------------
1 Ssp. vaṭṭati.
2 B2. -khādhananaṃ; Ssp. -khākhannaṃ.
3 Ssp. ca.
4 Bp. Ssp. -cane.
5 Ssp. adds ekaṃ.
6 Bp. Ssp. dve mārentū.
7 B2. cke.
8 Bp. asinā comes after sīsaṃ.
9 B2.Bp. chindati.
10 Bp. Ssp. kabandhaṃ asīsakabandhaṃ.
11 Bp. pāteti.
12 Bp. Ssp. upaḍḍhattherā.
13 Bp. gamanupa-.
14 Bp. Ssp. Godattatthero.
15 Bp.i for pi.
16 B2. pāyitvā.
17 B2.Bp. mahiṃsa-.
18 Ssp. loṇasocirakavatthusmiṃ loṇasocirakan nāma sabbassasā-
     bhisaṃkhataṃ.


[page 479]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           479
karontā1 harīṭakāmalakavibhīṭakakasāve2 sabbadhaññāni
sabbāpaṇṇāni sattannam pi dhaññānaṃ odanaṃ kadali-
phalādīni sabbaphalāni vettaketakakhajjūrikaḷīrādayo3 sab-
bakaḷīre4 macchamaṃsakhaṇḍāni anekāni ca madhuphāṇita-
sindhavaloṇāni5 kaṭukādīni bhesajjāni pakkhipitvā kumbhi-
mukhaṃ6 limpitvā7 ekaṃ vā8 dve vā8 tīṇi vā saṃvaccharāni
ṭhapenti, taṃ paripaccitvā9 jamburasavaṇṇaṃ10 hoti, vāta-
kāsakuṭṭhapaṇḍubhagandarādīnaṃ11 siniddhabhojanabhuttā-
nañ12 ca uttaraṃ13 pāṇaṃ bhattajiraṇakabhesajjaṃ14 tādisam
n' atthi, tam pan' etaṃ bhikkhūnaṃ pacchābhattam pi
vaṭṭati, gilānānaṃ pākatikam eva agilānānaṃ pana udaka-
sambhinnaṃ pānaparibhogenā 'ti.
          Samantapāsādikāya vinayasaṃvaṇṇaṇāya15
               tatiyapārājikavaṇṇanā niṭṭhitā.
--------------------------------------------------------------------------
1 Ssp. karonto.
2 B2. -vibheṭa-; Ssp. -khajjūrīkalīrādayo.
3 Bp. -khajjurī-
4 Ssp. -kalīre.
5 B2. -loṇati; Ssp. -loṇatikaṭukādīni.
6 Ssp. kumbhī-.
7 Ssp. vilimpitvā.
8 B2.Bp. omit these two vā.
9 Ssp. -pacitvā.
10 Ssp. jambū-.
11 B2. -bhagantarā-.
12 B2.Bp. Ssp. -janaṃ bhu-.
13 B2.Bp. Ssp. uttara.
14 Ssp. -jīra-.
15 B2. omits vinaya.


[page 480]
480                                   [Bhvibh_I.4
                          PĀRĀJIKA IV
          catusaccavidū satthā catutthaṃ yaṃ pakāsayi
          pārājikaṃ tassa dāni patto saṃvaṇṇanākkamo,
          yasmā tasmā suviññeyyaṃ yaṃ pubbe ca pakāsitaṃ
          taṃ vajjayitvā assāpi hoti saṃvaṇṇanā ayaṃ.
     Tena samayena buddho bhagavā Vesāḷiyaṃ1 viharati . . .
pe . . . jihīnaṃ kammanlaṃ adhiṭṭhemā 'ti gihīnaṃ khettesu
c' eva ārāmādīsu ca kattabbaṃ2 kiccaṃ adhiṭṭhāma, evaṃ
kātabbaṃ evaṃ na kātabban ti ācikkhāma c' eva anusāsāma
cā 'ti vuttaṃ hoti. dūteyyan ti dūtakammaṃ. uttarimanus-
sadhammassā 'ti manusse uttiṇṇadhammassa3 manusse atik-
kamitvā brahmattaṃ vā nibbānaṃ vā pāpanakadhammassā
'ti attho. uttarimanussānaṃ vā seṭṭhapurisānaṃ jhāyīnañ
ca4 ariyānañ ca dhammassa. asuko bhikkhū 'ti ādīsu attanā
evaṃ mantayitvā pacchā gihīnaṃ bhāsantā Buddharakkhito
nāma bhikkhu paṭhamassa jhānassa lābhī, Dhammarakkhito
dutiyassā 'ti evaṃ nāmavasen' eva vaṇṇaṃ bhāsiṃsū 'ti
veditabbo5 ti.6 tattha eso eva kho āvuso seyyo ti kammantā-
dhiṭṭhānaṃ dūteyya haraṇañ ca bahusapattaṃ mahāsamā-
rambhaṃ7 na ca samaṇasāruppaṃ, tato pana ubhayato pi
eso eva8 pāsaṃ sataro9 sundarataro yo amhākaṃ gihīnaṃ
aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. kiṃ
vuttaṃ hoti: iriyāpathaṃ sanṭhapetvā nisinnaṃ vā caṇ-
kamantaṃ vā pucchantānaṃ vā apucchantānaṃ vā gihīnaṃ
ayaṃ asuko nāma bhikkhu paṭhamassa jhānassa lābhīti
evam ādinā nayena yo amhākaṃ aññena aññassa10 uttarima-
--------------------------------------------------------------------------
1 Ssp. Vesāliyaṃ.
2 B2. Ssp. -bba.
3 Bp. utiṇṇa-.
4 Ssp. c' eva for ca.
5 Ssp. veditabbā.
6 Bp. Ssp. omit ti.
7 B2. -mārabbhaṃ.
8 Bp. adds seyyo.
9 Ssp. adds anuttaro.
10 Ssp. aññamaññassa for these.
480


[page 481]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           481
nussadhammassa vaṇṇo bhāsito bhavissati eso eva seyyo ti,
anāgatasambandhe pana asati na etehi yo1 tasmiṃ khaṇe
bhāsito 'va tasmā na yujjati, tasmā anāgatasambandhaṃ
katvā yo evaṃ bhāsito bhavissati so2 seyyo ti evam ettha
attho veditabbo. lakkhaṇaṃ pana saddasatthato pariyesi-
tabbaṃ. vaṇṇavā ahesun ti añño yeva nesaṃ3 abhinavo
sarīravaṇṇo uppajji4 tena vaṇṇena vaṇṇavanto ahesuṃ.
pīnindriyā ti pañcahi pasādehi abhiniviṭṭhokāsassa paripuṇ-
ṇattā manacchaṭṭhānaṃ5 indriyānaṃ amilātabhāvena pīnin-
driyā. pasannamukhavaṇṇā 'ti kiñcāpi avisesena vaṇṇavanto
sarīravaṇṇato pana nesaṃ mukhavaṇṇo adhikataraṃ pasanno
accho anāvilo parisuddho ti attho. vippasannachavivaṇṇā
ti yena ca6 te kaṇikārapupphādi7 sadisena8 vaṇṇena vaṇṇa-
vanto tādiso aññesam pi manussānaṃ vaṇṇo atthi, yathā
pana imesaṃ evaṃ na tesaṃ chavivaṇṇo vippasanno, tena
vuttaṃ vippasannachavivaṇṇā ti, itiha9 te bhikkhū n' eva
uddesaparipucchaṃ10 na kammaṭṭhānaṃ anuyuñjantā.11 atha
kho kuhakatāya abhūtaguṇasaṃvaṇṇanāya12 laddhāni paṇī-
tabhojanāni bhuñjitvā yathāsukhaṃ niddārāmataṃ saṅga-
nikārāmatañ ca anuyuñjantā imaṃ sarīrasobhaṃ anupāpu-
ṇiṃsu,13 yathā taṃ bālā bhantamigapaṭibhāgā14 ti. Vaggu-
mudātīriyā 'ti Vaggumudātīravāsino. kacci bhikkhave khama-
nīyan ti bhikkhave kacci tumhākaṃ idaṃ catucakkaṃ15
navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ
sahituṃ pariharituṃ na kiñci dukkhaṃ uppādetīti. kacci
yāpanīyan ti kacci sabbakiccesu yāpetuṃ gametuṃ16 sakkā
na kiñci antarāyaṃ dassetīti. kucchi parikanto ti kucchiṃ
parikantito varaṃ bhaveyya, parikatto17 ti pi pāṭho yujjati.
--------------------------------------------------------------------------
1 Bp. Ssp. so.
2 B2.Bp. add eva.
3 Ssp. tesaṃ.
4 Ssp. uppajjati.
5 Ssp. nanacha-.
6 Bp. omits ca.
7 Bp. mahākaṇi-; Ssp. kaṇṇi-.
8 B2.Bp. -sadisen' eva.
9 Bp. itih' ete for itiha te.
10 B2. -saṃ paripu-; Bp. -saṃ na paripu-.
11 B2.Bp. -anti.
12 B2. -guṇaṃ saṃ-.
13 B2.Bp. Ssp. pāpu-.
14 Bp. -migappaṭi-.
15 B2. catukkaṃ; Ssp. catuccakkaṃ.
16 B2. gahetuṃ.
17 Ssp. inserts kucchi before this.


[page 482]
482                Samantapāsādikā                    [Bhvibh_I.4.
     evaṃ Vaggumudātīriye anekapariyāyena vigarahitvā idāni
yasmā tehi katakammaṃ corakammaṃ hoti, tasmā āyatiṃ
aññesam pi evarūpassa kammassa akaraṇatthaṃ atha kho
bhagavā bhikkhū āmantesi, āmantetvā ca pana pañcime bhik-
khave mahācorā ti adim āha. tattha santo saṃvijjamānā
ti atthi c' eva upalabbhanti cā 'ti vuttaṃ hoti. idhā 'ti
imasmiṃ sattaloke. evaṃ hotīti evaṃ pubbabhāge icchā
uppajjati. kudassu1 nāmāhan ti ettha su iti nipāto, kudā
nāmā 'ti attho. so aparena samayena 'ti so pubbabhāge
evaṃ cintetvā anukkamena parisaṃ vaḍḍhento panthadū-
hanakammaṃ2 paccantimagāmavilopan3 ti evam ādīni katvā
vepullappattapariso4 hutvā gāme pi agāme janapade pi
ajanapade karonto hananto ghātento ... pe... pacanto
pācento, iti bāhirakacoraṃ5 dassetvā tena sadise sāsane
pañca mahācore dassetuṃ evam eva kho ti ādim āha. tattha
pāpabhikkhuno ti aññesu ṭhānesu mūlacchinno pārājikappatto
pāpabhikkhū ti vuccati. idha pana pārājikaṃ anāpanno
icchācāre ṭhito khuddānukhuddakāni sikkhāpadāni madditvā
vicaranto6 pāpabhikkhū ti adhippeto. tassāpi bāhiraka-
mahācorassa7 viya pubbabhāge evaṃ hoti kudassu8 nāmāhaṃ
... pe... parikkhārānaṃ ti. tattha sakkato ti sakkā-
rappatto garukato ti garukārappatto.9 mānito ti manasā
piyāyito. pūjito ti catupaccayābhihārapūjāya10 pūjito. apa-
cito ti apacitippatto. tattha yassa cattāro paccaye sakkaritvā
suṭṭhu abhisaṅkaṭe11 paṇītapaṇīte12 katvā denti, so sakkato,
yasmiṃ garubhāvaṃ13 paccupaṭṭhapetvā14 denti, so garukato
yaṃ manasā piyāyan ti so mānito, yassa sabbam etaṃ15
karonti so pūjito, yassa abhivādanapaccuṭṭhāna16 añjalikam-
--------------------------------------------------------------------------
1 B2.Bp. kudāssu; Ssp. kudāsu.
2 B2. Ssp. bandhaduhana-.
3 B2. pacchantigāmavilopanan ti.
4 Ssp. -puriso.
5 Bp. -kamahācoraṃ.
6 Ssp. caranto.
7 B2.Bp. bāhirakacorassa.
8 B2. kudāssu ; Ssp. kudāsu.
9 Ssp. garukappatto.
10 Ssp. catuppacca-.
11 Ssp. -khate-.
12 Ssp. -ppaṇīte.
13 B2. garukabhāvaṃ.
14 B2.Bp. paṭṭhapetvā.
15 Ssp. p' etaṃ for etaṃ.
16 B2. -ṭṭhānañjalīka-; Bp. -ṭṭhānañjalika-.


[page 483]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           483
mādivasena paramanipaccākāraṃ1 karonti,so apacito, imassa2
pana pabbam pi imaṃ lokāmisaṃ patthayamānassa evaṃ
hoti. so aparena samayenā 'ti so pubbabhāge evaṃ cintetvā
anukkamena sikkhāya atibbagārave uddhate unnaḷe3 capale
mukhare vikiṇṇavāce muṭṭhassati4 asampajāne pākatindriye5
ācariyaupajjhāyehi pariccattake lābhagaruke pāpabhikkhū
saṃgaṇhitvā iriyāpathasaṇṭhapanādīni kuhakavattāni sikkhā-
petvā ayaṃ thero amukasmiṃ6 nāma senāsane vassaṃ upa-
gamma vattapaṭivattaṃ7 pūrayamāno vassaṃ vasitvā niggato
ti. lokasammatasināsanasaṃvaṇṇanādīhi upāyehi lokaṃ pa-
ripācetuṃ paṭibalehi jātakādisu kataparicayehi8 sarasampan-
nehi pāpabhikkhūhi saṃvaṇṇiyamānaguṇo hutvā satena vā
sahassena vā parivuto ... pe... bhesajjaparikkhārānaṃ.
ayaṃ bhikkhave paṭhamo mahācoro ti ayaṃ sandhicchedādi
coro9 viya na ekaṃ kulaṃ na dve, atha kho mahājanaṃ
vañcetvā catupaccayagahaṇato10 paṭhamo mahācoro ti vedi-
tabbo. ye pana suttantikā vā ābhidhammikā vā vinayadharā
vā bhikkhū bhikkhācāre asampajjamāne pāḷiṃ vācentā
aṭṭhakathaṃ kathentā anumodanāya dhammakathāya iriyā-
pathasampattiyā ca lokaṃ pasādentā janapadacārikaṃ caranti
sakkatā garukatā mānitā pūjitā apacitā te tantiṃ11 paveṇiṃ12
ghaṭanakā sāsanajotakā ti veditabbā.
     tathāgatappaveditan ti tathāgatena paṭividdhaṃ paccak-
khakataṃ jānāpitaṃ vā. attano dahatīti parisamajjhe pāḷiñ
ca aṭṭhakathañ ca saṃsandetvā13 madhurena sarena pāsā-
danīyaṃ14 suttantaṃ kathetvā dhammakathāvasāne acchari-
yabbhūtajātena viññūjanena aho bhante pāḷi ca aṭṭhakathā
ca suparisuddhā kassa sanṭike uggaṇhitthā 'ti pucchito ko
amhādise15 uggahāpetuṃ samattho ti ācariyaṃ anuddisitvā
--------------------------------------------------------------------------
1 B2.Bp. Ssp. -paccakāraṃ.
2 B2.Bp. add ca.
3 B2.Bp. unnale.
4 Bp. Ssp. muṭṭhasatī.
5 Ssp. pākaṭin-.
6 Bp. asukasmiṃ.
7 Bp. -paṭipattiṃ.
8 Ssp. -paricca-.
9 B2.Bp. -cchedakādi corakā; Ssp. -cchedakādi corako.
10 Bp. -yaggaha-; Ssp. catuppaccayaggahaṇato.
11 Ssp. tanti.
12 Bp. Ssp. -ṇi.
13 Bp. -ditvā.
14 B2. pasādaniya; Bp. pasādanīyaṃ.
15 B2. -disena.


[page 484]
484                Samantapāsādikā                    [Bhvibh_I.4.
attanā paṭividdhasayambhūñāṇādhigataṃ1 taṃ2 dhamma-
vinayaṃ pavedeti, ayaṃ tahāgatena kappasatasahassādhi-
kāni3 cattāri asaṅkheyyāni pāramiyo pūretvā kicchena kasire-
na paṭividdhadhammatthenako dutiyo mahācoro. suddhaṃ
ca4 brahmacārin ti khīṇāsavabhikkhuṃ.5 parisuddhaṃ brah-
macariyaṃ carantan6 ti nirupakkilesaṃ7 seṭṭhacariyaṃ ca-
rantaṃ, aññam pi vā anāgāmiṃ adiṃ katvā yāva sīlavantaṃ
puthujjanaṃ avippaṭisārādivatthukaṃ8 parisuddhaṃ brahma-
cariyaṃ carantaṃ. amūlakena abrahmacariyena anuddhaṃ-
setīti tasmiṃ puggale avijjamānena antimavattunā anuvadati
codeti. ayaṃ vijjamānaguṇamakkhī ariyaguṇatthenako
tatiyo mahācoro. garubhaṇḍāni garuparikkhārāṇīti yathā
adinnādāne: caturo janā saṃvidhāya garubhaṇḍaṃ avaharuṃ9
ti, ettha pañcamāsakagghaṇakaṃ10 garubhaṇḍan ti vuccati.
na11 idha evaṃ atha kho:pañcimāni bhikkhave avissajjanī-
yāni12 na vissajjetabbāni13 saṅghena vā gaṇena vā puggalena
vā vissajjitāni13 pi avissajjitani13 honti, yo vissajjeyya13 āpatti
thullaccayassa. katamāni pañca, ārāmo ārāmavatthu ...
pe... dārubhaṇḍaṃ mattikābhaṇḍaṃ ti vacanato avissaj-
jitabbattā14 garubhaṇḍāni. pañcimāni bhikkhave avebhaṅ-
giyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā
vibhattāni pi avibhattāni honti, yo vibhajeyya āpatti thullac-
cayassa. katamāni pañca, ārāmo ārāmavatthu. . . pe . . .
dārubhaṇḍaṃ mattikābhaṇḍan ti vacanato avebhaṅgikattā15
sādhāraṇaparikkhārabhāvena garuparikkhārāni. ārāmo ārā-
mavatthun16 ti ādīsu yaṃ vattabbaṃ taṃ sabbaṃ pañcimāni
bhikkhave avissajjiyānīti Khandhake āgatasuttavaṇṇanā-
--------------------------------------------------------------------------
1 B2.Bp. Ssp. -viddhaṃ saya-.
2 Bp. Ssp. omit taṃ.
3 B2.Bp. Ssp. satasahassakappādhikāni.
4 B2.Bp. Ssp. omit ca.
5 Ssp. -savaṃ bhi-.
6 B2. caran ti.
7 B2. nirūpa-; Ssp. niruppa-.
8 Ssp. avipaṭi-.
9 Bp. Ssp. avāharun.
10 B2. -māsaggha-.
11 B2. Ssp. na comes after idha; Bp. idha pana na.
12 B2.Bp. -jjiyāni; Ssp. avisajjanīyāni.
13 Ssp. visajj-.
14 Ssp. avisa-.
15 Bp. -giyattā.
16 Bp. Ssp. -tthū.


[page 485]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           485
yam eva bhaṇissāma. tehi gihī1 saṃgaṇhātīti tāni datvā
datvā gihī1 saṅgaṇhati2 anuggaṇhati.2 upalāpetīti aho amhā-
kaṃ ayyo ti evaṃ lepanake anubandhanake sasnehe3 karoti,
ayaṃ avissajjiyaṃ4 avebhaṅgiyañ ca garuparikkhāraṃ tathā
bhāvato thenetvā gihīnaṃ5 saṅgaṇhako catuttho mahācoro.
so ca panāyaṃ imaṃ garubhaṇḍaṃ kulasaṃgaṇhanatthaṃ
vissajjento6 kuladūsakadukkaṭaṃ āpajjati, pabbājaniya-
kammāraho7 ca hoti, bhikkhusaṅghaṃ abhibhavitvā issara-
vatāya vissajjento8 thullaccayaṃ āpajjati, theyyacittena
vissajjento8 bhaṇḍaṃ agghāpetvā kāretabbo ti, ayaṃ aggo
mahācoro ti9 corānaṃ jeṭṭhacoro, iminā sadiso coro nāma n'
atthi. yo pañcindriyagahaṇātītaṃ10 atisaṇhasukhumaṃ11 lo-
kuttaradhammaṃ theneti,12 kim pana sakkā lokuttaradhammo
hiraññasuvaṇṇādīni viya vañcetvā thenetvā gahetun ti. na
sakkā. ten' evāha:yo asantaṃ abhūtaṃ uttarimanussadham-
maṃ ullapatīti, ayaṃ hi attani asantaṃ taṃ13 dhammaṃ
kevalaṃ atthi mayhaṃ eso ti ullapati. na pana sakkoti
ṭhānā cāvetuṃ attani vā saṃvijjamānaṃ kātuṃ, atha kasmā
coro ti vutto. yasmā taṃ ullapitvā asantasambhāvanāya
uppanne paccaye gaṇhati.14 evaṃ hi gaṇhatā te paccayā su-
khumena upāyena vañcetvā thenetvā gahitā honti. ten' evāha:
taṃ kissa hetu theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto ti.
ayaṃ hi ettha attho yaṃ avocumhā:ayaṃ aggo mahācoro yo
asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatīti. taṃ
kissa hetū 'ti kena kāraṇena etaṃ avocumha15 iti ce. they-
yāya vo bhikkhave raṭṭhapiṇḍo bhutto ti, bhikkhave yasmā
so tena raṭṭhapiṇḍo theyyāya16 theyyacittena bhutto hoti.
ettha hi vokāro: yehi vo ariyā araññe17 vanapanthānīti ādīsu
--------------------------------------------------------------------------
1 Bp. gihiṃ.
2 B2.Bp. Ssp. -aṇhāti.
3 B2.Bp. Ssp. sinehe.
4 Ssp. avisa-.
5 Ssp. gihisaṅgaṇhanako.
6 Ssp. visajjento.
7 Ssp. -nīya-.
8 B2. vissassanto; Ssp. visajjento.
9 B2.Bp. insert idh' esaṃ; Ssp. ayaṃ imesaṃ mahā after ti.
10 Bp. Ssp. -ggahaṇā-.
11 B2. Ssp. -ṇhaṃ sukhu-.
12 B2. thenoti.
13 Ssp. omits taṃ.
14 B2.Bp. Ssp. gaṇhāti.
15 B2.Bp. Ssp. -mhā 'ti.
16 Ssp. omits theyyāya.
17 B2.Bp. arañña vanapattānīti; Ssp. arañña vanapaṭṭhānīti.


[page 486]
486                Samantapāsādikā                    [Bhvibh_I.4.
viya padapūraṇamatte nipāto, tasmā tumhehi bhutto ti evam
assa attho na daṭṭhabbo.
     idāni tam ev' atthaṃ gāthāhi vibhūtataraṃ karonto añ-
ñathā santaṃ ti ādim āha. tattha aññathā santan ti apari-
suddhakāyasamācārādikena aññena1 ākārena santaṃ. añ-
ñathā yo pavedaye ti parisuddhakāyasamācārādikena aññena
ākārena yo pavedeyya paramaparisuddho ahaṃ atthi me
abbhantare lokuttaradhammo ti evaṃ jānāpeyya, pavedetvā
ca pana tāya pavedanāya uppannaṃ bhojanaṃ arahā viya
bhuñjati. nikacca kitavass' eva bhuttaṃ theyyena tassa tan
ti nikaccā 'ti vañcetvā, aññathā santaṃ aññathā dassetvā.
agumbāgacchabhūtaṃ2 eva sākhāpalāsa pallavādicchada-
nena3 gumbam iva gaccham iva ca attānaṃ dassetvā. kita-
vass' evā 'ti vañcakassa kerāṭikassa gumbagacchasaññāya
araññe āgatāgate sakuṇe gahetvā jīvikakappakassa sāku-
ṇikass' eva. bhuttaṃ theyyena tassa tan ti tassāpi anarahan-
tass' eva sato arahantabhāvaṃ dassetvā laddhhabhojanaṃ4
bhuñjato, yan taṃ bhuttaṃ taṃ yathā sākuṇikakitavassa
nikacca vañcetvā sakuṇagahaṇaṃ5 evaṃ manusse vañcetvā
laddhassa bjanassa bhuttattā theyyena bhuttaṃ nāma
hoti. imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti.
kāsāvakaṇṭhā ... pe... nirayan te upapajjare. kāsā-
vakaṇthā ti kāsāvena veṭhitakaṇṭhā. ettakam eva ariyad-
dhajadhāraṇamattaṃ sesaṃ6 sāmaññaṃ7 n' atthīti vuttaṃ
hoti. bhavissanti kho pana8 Ānada anāgatam addhānaṃ
gotrabhuno kāsāvakaṇṭhā ti evaṃ vuttadussīlānaṃ etaṃ
adhivacanaṃ. pāpadhammā ti lāmakadhammā. asaññatā
ti kāyādīhi assaññatā. pāpā ti lāmakapuggalā. pāpehi
kammehī ti tehi karaṇakāle ādīnavaṃ adisvā katehi paravañ-
canādīhi pāpakammehi. nirayan te upapajjare ti nirassādaṃ
duggatiṃ te upapajjanti, tasmā seyyo ayoguḷo ti gāthā. tass'
attho: sacāyaṃ dussīlo asaññato icchācāre ṭhito kuhaṇāya
lokaṃ9 vañcako puggalo tattaṃ aggisikhūpamaṃ ayoguḷaṃ
--------------------------------------------------------------------------
1 Bp. aññenākārena.
2 B2.Bp. Ssp. -dicchādanena.
3 Ssp. -bāgaccha-.
4 B2. Ssp. laddhaṃ bho-.
5 Bp. Ssp. -ggaha-.
6 B2.Bp. Ssp. yesaṃ.
7 Ssp. adds aññaṃ.
8 Bp. Ssp. pan'.
9 B2. Ssp. loka.


[page 487]
Bhvibh_I.4.]           suttavibhaṅga-vaṇṇanā           487
bhuñjeyya ajjhohareyya, tassa yañ c' etaṃ raṭṭhapiṇḍaṃ
bhuñjeyya, yañ c' etaṃ ayoguḷaṃ. tesu dvīsu ayoguḷo1
bhutto seyyo sundarataro paṇītataro ca bhaveyya, na hi
ayoguḷassa bhuttattā samparāye sabbaññutañāṇenāpi dujjā-
naparicchedaṃ dukkhaṃ anubhavati, evaṃ paṭiladdhassa
pana raṭṭhapiṇḍassa bhuttattā samparāye vuttappakāraṃ
dukkhaṃ anubhoti,2 ayaṃ hi koṭippatto micchājīvo ti.
     evaṃ pāpakiriyāya3 anādīnavadassāvīnaṃ ādīnavaṃ das-
setvā atha kho bhagavā Vaggumudātiriye4 bhikkhū anekapari-
yāyena vigarahitvā dubharatāya5 dupposatāya ... pe...
imaṃ sikkhāpadaṃ uddiseyyāthā 'ti ca6 vatvā catutthaṃ7
pārājikaṃ paññapento8 yo pana bhikkhu anabhijānaṃ ti
ādim āha. evaṃ mūlacchejjavasena daḷhaṃ katvā catuttha-
pārājike paññatte aparam pi anuppaññattatthāya9 adhimā-
navatthuṃ10 udapādi, tass' uppatti dīpanatthaṃ etaṃ vuttaṃ
evañ c' idaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññat-
taṃ hotīti. tattha adiṭṭhe diṭṭhasaññino ti arahattañāṇacak-
khunā11 adiṭṭhe yeva diṭṭhaṃ amhehi arahattan ti diṭṭhasañ-
ñino hutvā. esa nayo appattādīsu, ayam pana viseso:appatte
ti attano santāne uppattivasena appatte. anadhigate ti
maggabhāvanāya anadhigate, appaṭiladdhe ti pi attho. asac-
chikate ti appaṭividdhe paccavekkhaṇāvasena12 vā apaccak-
khakate. adhimānenā13 'ti adhigatamānena, adhigatā mayam
ti evaṃ uppannamānenā 'ti attho. adhikamānena vā thad-
dhamānenā 'ti attho. aññaṃ vyākariṃsū14 'ti arahattaṃ vyā-
kariṃsu,15 pattaṃ āvuso amhehi arahattaṃ kataṃ karṇīyan
ti bhikkhūnaṃ ārocesuṃ, tesaṃ maggena appahīnakilesattā
kevalaṃ samathavipassanābalena vikkhambhitakilesānaṃ
aparena samayena tathārūpappaccayasamāyoge rāgāya16
cittaṃ namati rāgatthāya namatīti attho, esa nayo itaresu.
--------------------------------------------------------------------------
1 B2. Ssp. add 'va.
2 B2. anubhavati.
3 Bp. -kriyāya.
4 Bp. -dātīre,
5 B2. dubbhara-.
6 Bp. Ssp. omit ca.
7 B2.Bp. catuttha.
8 B2. Ssp. paññāpe-.
9 Bp. anupaññ-.
10 Bp. -tthu.
11 Ssp. arahatte ñāṇa-.
12 Ssp. -ṇavasena.
13 B2.Bp. uppannena mānena.
14 B2. vyākaṃsū 'ti.
15 Ssp. byā-.
16 B2. Ssp. add pi.


[page 488]
488                Samantapāsādikā                    [Bhvibh_I.4.
tañ ca kho etaṃ abbohārikan ti tañ ca kho etaṃ tesaṃ añ-
ñavyākaraṇaṃ1 abbohārikaṃ āpatti paññāpane vohāraṃ
na gacchati, āpattiyā aṅgaṃ na hotīti attho. kassa panāyaṃ
adhimāno uppajjati kassa nūppajjatīti.2 ariyasāvakassa tāva
nūpajjati,3 so hi maggaphalanibbāna pahīnakilesāvasiṭṭha-
kilesapaccavekkhaṇena4 sañjātasomanasso ariyaguṇapaṭi-
vedhe nikkaṅkho, tasmā sotāpannādīnaṃ ahaṃ sakadāgā-
mīti ādivasena adhimāno5 nūppajjati, dussīlassa nūppajjati,
so hi ariyaguṇādhigame6 nirāso 'va, sīlavato pi pariccattakam-
maṭṭhānassa niddārāmatādim anuyuttassa nūppajjati, su-
parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarū-
paṃ vavatthapetvā7 paccayapariggahena8 vitiṇṇakaṅkhassa
ti-lakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavi-
passakassa uppajjati, uppanno ca suddhasamathalābhī9 sud-
dhavipassanālābhī vā antarā ṭhapeti, so hi dasa pi vīsatim pi10
tiṃsam pi vassāni kilesasamudācāraṃ apassanto11 ahaṃ sotā-
panno ti vā sakadāgāmīti vā anāgāmīti vā maññati. sama-
thavipassanālābhī pana arahatte yeva ṭhapeti, tassa hi samā-
dhibalena kilesā vikkhimbhitā12 vipassanābalena saṅkhārā
supariggahītā13 tasmā saṭṭhim14 pi vassāni asītim15 pi vassāni
vassasatam pi kilesā na samudācaranti khīṇāsavass' eva cit-
tācāro16 hoti, so evaṃ dīgharattaṃ kilesasamudācāraṃ apas-
santo antarā aṭhatvā17 'va arahā ahaṃ ti maññatīti.
     anabhijānan ti na abhijānaṃ, yasmā panāyaṃ anabhi-
jānaṃ samudācarati svāssa18 santāne anuppanno ñāṇena
ca asacchikato ti abhūto hoti,19 ten' assa padabhājane asantaṃ
abhūtaṃ asaṃvijjamānan ti vatvā ajānanto apassanto ti
--------------------------------------------------------------------------
1 Ssp. aññaṃ byā-.
2 B2.Bp. Ssp. n' uppajjati, sic passim.
3 Ssp. na ppajjati.
4 Bp. -kilesāvasi-; Ssp. -kkilesāvasiṭṭhakkilesa-.
5 Ssp. māno for adhimāno.
6 B2. -gamane.
7 Ssp. -vaṭṭhape-.
8 B2. paccariya.
9 B2.Bp. add vā.
10 B2. dasaṃ pi vīsaṃ pi; Ssp. dasaṃ pi vīsatim pi.
11 Bp. apassitvā.
12 B2.Bp. Ssp. vikkhambhitā.
13 Bp. -hitā.
14 Bp. saṭṭhi.
15 B2.Bp. asīti pi.
16 B2.Bp. Ssp. cittacāro.
17 Bp. Ssp. aṭṭhatvā.
18 Bp. svassa.
19 Ssp. omits hoti.


[page 489]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           489
vuttaṃ. uttarimanussadhamman ti uttarimanussānaṃ jhā-
yīnañ c' eva ariyānañ ca dhammaṃ. attūpanāyikan1 ti attani
taṃ upaneti attānaṃ vā tattha upanetīti attūpanāyiko, taṃ
attūpanāyikaṃ, evaṃ katvā samudācareyyā 'ti sambandho.
padabhājane pana2 yasmā uttarimanussadhammo nāma jhā-
navimokkhasamādhisamāpattiñāṇadassanaṃ3 ... pe...
suññāgāre abhiratīti. evaṃ jhānādayo anekadhammā vuttā.
tasmā tesaṃ sabbesaṃ vasena attūpanāyikabhāvaṃ dassento
te vā kusale4 dhamme attani upanetīti bahuvacananiddesaṃ
akāsi. tattha ete dhammā mayi santīti5 samudācaranto
attani upaneti, ahaṃ etesu sandissāmīti samudācaranto attā-
naṃ tesu upanetīti veditabbo. alam ariyañāṇadassanan ti
ettha lokiyalokuttarā paññājānanaṭṭhena6 ñāṇaṃ, cakkhuṇā
diṭṭham iva dhammaṃ karaṇato7 dassanaṭṭhena dassanan ti
ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassanan ti
ariyañāṇadassanaṃ, alaṃ pariyattaṃ kilesaviddhaṃsanasam-
atthaṃ ariyañāṇadassanam ettha jhānādibhede uttarimanus-
sadhamme, alaṃ vā ariyañāṇadassanam assā 'ti alam ariya-
ñāṇadassano, taṃ alam ariyañāṇadassanaṃ, uttarimanus-
sadhamman ti evaṃ padatthasambandho veditabbo. tattha
yena ñāṇadassanena so alam ariyañāṇadassano ti vuccati.
tad eva dassetuṃ ñāṇan ti tisso vijjā, dassanan ti yaṃ ñāṇaṃ
taṃ dassaṇam, yaṃ dassanaṃ taṃ ñāṇan ti vijjāsīsena pa-
dabhājanaṃ vuttaṃ mahaggatalokuttarā pan' ettha sabbāpi
paññā ñāṇan ti veditabbā. samudācareyyā 'ti vuttappakāram
etaṃ uttarimanussadhammaṃ attūpanāyikaṃ katvā āroceyya.
itthiyā vā 'ti ādi pana ārocetabbapuggalanidassanaṃ, etesaṃ
hi ārocite ārocitaṃ hoti na devamārabrahmānaṃ nāpi peta-
yakkhatiracchānagatānan ti. iti jānāmi iti passāmīti sam-
udācaraṇākāradassanam8 ev'9 etaṃ. padabhājane pan' assa
jānām' ahaṃ ete dhamme passām' ahaṃ ete dhamme ti
idaṃ tesu jhānādīsu dhammesu jānanapassanānaṃ pavatti-
dīpanaṃ, atthi ca me ete dhammā ti ādi attūpanāyikabhā-
--------------------------------------------------------------------------
1 Bp. attupa-. sic passim.
2 B2. pan' assa.
3 Bp. Ssp. jhānaṃ vimokkhaṃ samādhi-.
4 Ssp. kusala.
5 Bp. Ssp. sandissantīti.
6 B2.Bp. pajāna- for jāna-.
7 Bp. paccakkhakaraṇato.
8 B2.Bp. -kāranidassa-.
9 Bp. Ssp. omit ev'.


[page 490]
490                Samantapāsādikā                    [Bhvibh_I.4.
vadīpanaṃ. tato aparena samayenā 'ti āpattipaṭijānanasam-
ayadassanam etaṃ. ayam pana ārocitakkhaṇe yeva pārā-
jikaṃ āpajjati, āpattiṃ pana āpanno yasmāparena1 codito vā
acodito vā paṭijānāti tasmā samanuggāhiyamāno vā asama-
nuggāhiyamāno vā ti vuttaṃ. tattha samanuggāhiyamāne2
tāva kin te adhigatan ti adhigamapucchā, jhānavimokkhādīsu
sotapattimaggādīsu vā kiṃ tayā adhigatan ti. kinti te adhi-
gatan ti upāyapucchā, ayaṃ hi etthādhippāyo3 kiṃ tayā anic-
calakkhaṇam dhuraṃ katvā adhigataṃ, dukkhānattalak-
khaṇesu aññataraṃ vā,4 kiṃ vā samādhivasena abhinivisitvā
udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā udāhu
arūpe, kiṃ vā ajjhattaṃ abhinivisitvā udāhu bahiddhā ti.
     kadā te adhigatan ti kālapucchā, pubbaṇhamajjhantikā5-
dīsu katarasmiṃ kāle ti vuttaṃ hoti. kattha te adhigatan
ti okāsapucchā, kasmiṃ6 okāse kiṃ rattiṭṭhāne divāṭṭhāne
rukkhamūle maṇḍape katamasmiṃ7 vā vihāre ti vuttaṃ hoti.
katame te kilesā8 pahīnā ti pahīnakilesapucchā.9 katara-
maggavajjhā tava kilesā pahīnā ti vuttaṃ hoti. katamesaṃ
tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā,10 paṭha-
mamaggādīsu katamesaṃ dhammānaṃ tvaṃ lābhī ti vuttaṃ
hoti. tasmā idāni ce pi koci bhikkhu uttarimanussadham-
mādhigamaṃ vyākareyya11 na so ettāvatā 'va sakkātabbo,12
imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo: kiṃ te
adhigataṃ kiṃ jhānaṃ udāhu vimokkhādīsu aññataran ti,
yo hi yena adhigato dhammo, so tassa pākaṭo hoti. sace
idaṃ nāma me adhigatan ti vadati, tato kin ti te adhigatan
ti pucchitabbo, aniccalakkhaṇādisu kiṃ dhuraṃ katvā aṭ-
ṭhatiṃsāya13 vā ārammanesu rūpārūpājjhattabahiddhādibhe-
--------------------------------------------------------------------------
1 B2. yasmā aparena; Ssp. yasmā parena.
2 B2. -mānassa tāva: Ssp. samanuggāhanāya.
3 Ssp. ettha adhi-.
4 B2. Ssp. omit vā.
5 Bp. -jjhanhikā-.
6 B2.Bp. katarasmiṃ.
7 B2.Bp. Ssp. katarasmiṃ, and B2. omits next vā.
8 B2. adds ti.
9 B2. kilesapucchā; Ssp. pahīnakkilesa-.
10 Bp. laddha-for paṭiladdha-.
11 Ssp. byā-.
12 Bp. sakkāro kātatto.
13 Ssp. aṭṭhattiṃsāya.


[page 491]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           491
desu vā dhammesu kena mukhena abhinivisitvā ti, yo hi yas-
sābhiniveso so tassa pākaṭo hoti. sace ayaṃ nāma me abhi-
niveso evaṃ mayā adhigataṃ ti vadati, tato kadā te adhiga-
taṃ ti pucchitabbo. kiṃ pubbaṇhe udāhu majjhantikādīsu
aññatarasmiṃ kāle ti, sabbesaṃ hi attanā adhigātakālo pā-
kaṭo hoti. sace1 amukasmiṃ2 nāma kāle adhigatan ti vadati,
tato kattha te adhigataṃ ti pucchitabbo. kiṃ divāṭṭhāne3
udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse ti, sabbesaṃ hi
attanā adhigatokāso pākaṭo hoti. sace amukasmiṃ2 nāma
me okāse adhigatan ti vadati tato katame te kilesā pahīnā ti
pucchitabbo, kiṃ paṭhamamaggavajjhā udāhu dutiyādimag-
gavajjhā ti, sabbesaṃ hi attanā adhigatamaggena pahīnakilesā
pākaṭā honti. sace ime nāma me kilesā pahīnā ti vadati, tato
katamesaṃ tvaṃ dhammānaṃ lābhīti pucchitabbo. kiṃ
sotāpattimaggassa udāhu sakadāgāmimaggādīsu aññatarassā
'ti, sabbesaṃ4 attanā adhigatadhammo5 pākaṭo hoti.6 sace
imesaṃ nāmāhaṃ dhammānaṃ lābhīti vadati ettāvatā pi
'ssa vacanaṃ na saddhātabbaṃ, bahussutā hi uggahaparipuc-
chā kusalā bhikkhū imāni cha-ṭhānāni7 sodhetuṃ sakkonti,
imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā, yadi
āgamanapaṭipadā na sujjhati imāya paṭipadāya lokuttara-
dhammo nāma na labbhatīti apanetabbo. yadi pan' assa
āgamanapaṭipadā8 sujjhati dīgharattaṃ tīsu sikkhāsu appa-
matto jāgariyam anuyutto catūsu paccayesu alaggo ākāse pā-
ṇisamena cetasā viharatīti paññāyati, tassa bhikkhuno vyā-
karaṇaṃ9 paṭipadāya saddhiṃ saṃsandati. seyyathāpi nāma
Gaṅgodakaṃ Yamunodakena saddhiṃ saṃsandati sameti.
evam evaṃ supaññattā tena bhagavatā sāvakānaṃ nibbāna-
gāminī paṭipadā saṃsandati nibbānañ ca paṭipadā cā 'ti
vuttasadisaṃ hoti. api ca kho na ettakenāpi sakkāro kā-
tabbo. kasmā, ekaccassa hi puthujjanassāpi sato khīṇā-
savapaṭipattisadisā paṭipadā10 hoti, tasmā so bhikkhu tehi
tehi upāyehi uttāsetabbo. khīṇāsavassa nāma asaniyāpi
--------------------------------------------------------------------------
1 B2. adds me.
2 B2. asuka-.
3 Bp. divāṭhāne.
4 B2.Bp. Ssp. add hi.
5 Bp. -mā.
6 Bp. honti.
7 Ssp. -ṭṭhā-.
8 B2. āgamā- for āgamana-.
9 Ssp. byā-.
10 B2. paṭipatti.


[page 492]
492                Samantapāsādikā                    [Bhvibh_I.4.
matthake patamānāya bhayaṃ vā chambhitattaṃ vā loma-
haṃso vā na hoti, sac' assa bhayaṃ vā chambhitattaṃ vā
lomahaṃso vā uppajjati na tvaṃ arahā ti apanetabbo. sace
pana abhīrū1 acchambhī anutrāsī hutvā sīho viya nisīdati
ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājama-
hāmattādīhi pesitaṃ sakkāraṃ arahatīti. pāpiccho ti yā sā
idh' ekacco dussīlo ca2 samāno sīlavā 'ti maṃ jano jānātū 'ti
icchatīti ādinā nayena vuttāya3 pāpicchatāya4 samannāgato.
icchāpakato ti tāya pārājikāya5 icchāya apakato,6 adhibhūto
parājito7 hutvā. visuddhāpekkho ti attano visuddhiṃ apek-
khamāno icchamāno patthayamāno,8 ayaṃ hi yasmā pārāji-
kaṃ āpannto tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni
adhigantuṃ, bhikkhubhāvo hi 'ssa saggantarāyo c' eva hoti
maggantarāyo ca, vuttaṃ h' etaṃ sāmaññaṃ dupparāmaṭ-
ṭhaṃ nirayāyūpakaḍḍhatīti. aparam pi vuttaṃ, saṭhilo9 hi
paribbājo10 bhīyo ākirate11 rajanti: icc assa bhikkhubhāvo
visuddhi nāma na hoti, yasmā pana gihī vā upāsako vā ārāmiko
vā sāmaṇero vā hutvā dānasaraṇasīlasaṃvarādīhi saggamag-
gaṃ vā jhānavimokkhādīhi mokkhamaggaṃ vā ārādhetuṃ
bhabbo hoti, tasmāssa gihī-ādibhāvo visuddhi nāma hoti,
tasmā taṃ visuddhiṃ apekkhaṇato visuddhāpekkho ti vuccati.
ten' eva c' assa padabhājane gihī12 vā hotukāmo ti ādi vuttaṃ.
evaṃ vadeyyā 'ti evaṃ bhaṇeyya. kathaṃ, ajānam evaṃ
āvuso avacaṃ jānāmi apassaṃ passāmīti. padabhājane pana
evaṃ vadeyyā 'ti idaṃ padaṃ anuddharitvā 'va yathā va-
danto ajānam evaṃ āvuso13 jānāmi apassaṃ passāmīti vadati
nāma vuccati, taṃ ākāraṃ dassetuṃ nāhaṃ ete14 dhamme
ajānāmīti15 ādi vuttaṃ. tucchaṃ musā vilapin ti ahaṃ vaca-
natthavirahato16 tucchaṃ vañcanādhippāyato musā vilapiṃ
--------------------------------------------------------------------------
1 Ssp. abhīru.
2 Ssp. 'va.
3 B2. vuttā, tāya for vuttāya; Bp. Ssp. vuttā.
4 Bp. pāpicchā tāya; Ssp. pāpicchatā tāya.
5 B2.Bp. Ssp. pāpikāya for this.
6 Ssp. pakato.
7 Ssp. pārā-.
8 Ssp. paṭṭha-.
9 B2. siṭhilo; Bp. sathilo; Ssp. sithilo.
10 Bp. -bbajo bhiyyo; Ssp. bhiyyo.
11 Ssp. ākīrati.
12 B2. gīhi;Bp. gihi.
13 Bp. Ssp. add avacaṃ.
14 B2. eke.
15 B2.Bp. Ssp. jānāmīti.
16 B2. -viharato.


[page 493]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           493
abhaṇin ti vuttaṃ hoti. padabhājane pan' assa aññena pa-
dabyañjanena atthamattaṃ dassetuṃ tucchakaṃ mayā bha-
ṇitan ti. ādi vuttaṃ. purime upādāyā 'ti purimāni tīṇi
pārājikāni āpanne puggale upādāya. sesaṃ pubbe vuttana-
yattā uttānatthattā ca pākaṭam evā 'ti.
     evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā
idāni yasmā heṭṭhā padabhājaniyam1 hi jhānavimokkha-
samādhi2 samāpatti ñāṇadassanaṃ ... pe... suññāgāre
abhiratīti evaṃ saṅkhitten'eva uttarimanussadhammo dassito
na vitthārena āpattiṃ ropetvā3 tanti ṭhapitā, saṅkhepadassite
ca atthe na sabbe4 sabbākārena nayaṃ gahetuṃ sakkonti.
tasmā sabbākārena nayagahaṇatthaṃ5 puna tad eva pada-
bhājanaṃ mātikāṭhāne ṭhapetvā vitthārato uttarimanussa-
dhammaṃ dassetvā āpattibhedaṃ dassetukāmo jhānan ti
paṭhamaṃ6 jhānaṃ dutiyaṃ7 jhānaṃ ti ādim āha. tattha
paṭhamajjhānādīhi mettājhānādīni pi asubhajjhānādīni pi
ānāpāṇasatisamādhijjhānam pi lokiyajjhānam pi lokuttaraj-
jhānam pi saṅgahītam8 eva, tasmā paṭhamajjhānaṃ9 samā-
pajjin ti pi ... pe10... catutthaṃ11 jhānaṃ mettājhānaṃ
... pe12... upekkhājhānaṃ asubhajjhānam ānāpāṇasati-
samādhijjhānaṃ13 lokiyajjhānaṃ lokuttarajjhānaṃ samā-
pajjin ti pi bhaṇanto pārājiko 'va hotīti veditabbo. suṭṭhu
mutto vividhehi vā kilesehi mutto ti vimokkho, so panāyaṃ
rāgadosamohehi suññattā suññato, rāgadosamohanimittehi
animittattā animitto, rāgadosamohapaṇidhīnaṃ abhāvato
appanihito ti vuccati. cittaṃ samaṃ ādahati ārammaṇe
ṭhapetīti samādhi, ariyehi samāpajjitabbato samāpatti, se-
saṃ14 vuttanayam eva.
     ettha ca vimokkhattikena ca15 samādhittikena ca ariya-
--------------------------------------------------------------------------
1 Ssp. -nīyaṃ.
2 B2.Bp. -kkhaṃ samādhi; Ssp. jhānaṃ vimokkhaṃ samādhi.
3 B2.Bp. Ssp. āropetvā.           3 B2. sabbena.
5 Bp. Ssp. -ggaha-.
6 B2. paṭhama.
7 B2. dutiya.
8 Bp. Ssp. -hitam.
9 Bp. paṭhamaṃ jhānaṃ.
10 Ssp. omits ...pe....
11 B2. catuttha.
12 Bp. omits ...pe....
13 Bp. -pāṇassati-.
14 B2.Bp. add ettha.
15 Bp. omits ca.


[page 494]
494                Samantapāsādikā                    [Bhvibh_I.4.
maggo 'va vutto, samāpattittikena1 phalasamāpatti, tesu
yaṃ kiñci ekam pi padaṃ gahetvā ahaṃ imassa lābhīti2 bha-
ṇanto pārājiko 'va hoti. tisso vijjā ti pubbenivesānussati3
dibbacakkhu āsavānaṃ khaye4 ñāṇan ti, tattha ekissāpi
nāmaṃ gahetvā ahaṃ imissā vijjāya lābhīti2 bhaṇanto pārā-
jiko5 hoti. Saṅkhepaṭṭhakathāyaṃ pana vijjānaṃ lābhim-
hīti6 bhaṇanto pi tissannaṃ vijjānaṃ lābhimhīti6 bhaṇanto pi
pārājiko vā ti vuttaṃ, maggabhāvanā padabhājane vuttā
sattatiṃsabhodhipakkhiyadhammā maggasampayuttā lokut-
tarā 'va idha7 adhippetā tasmā lokuttarānaṃ satipaṭṭhānā-
naṃ sammappadhānānaṃ iddhipādānaṃ indriyānaṃ balā-
naṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa lābhiṃ-
hīti vadato pārājin ti Mahāaṭṭhakathāyaṃ vuttaṃ. Mahā-
paccariādīsu pana satipaṭṭhānānaṃ lābhimhīti evaṃ ekeka-
koṭṭhāsavasenāpi kāyānupassanā satipaṭṭhānassa lābhimhīti
evaṃ tattha ekekadhammavasenāpi vadato pārājikam evā
'ti vuttaṃ. tam pi sameti, kasmā, mgakhaṇuppann
yeva sandhāya vuttattā, phalasacchikiriyāya9 pi ekekaphala-
vasena pārājikaṃ veditabbaṃ. rāgassa pahāṇan ti ādittike
kilesappahānam eva vuttaṃ, taṃ pana yasmā maggena vinā
n' atthi, tatiyamaggena hi rāgadosānaṃ10 pahāṇaṃ catutthena
mohassa tasmā rāgo me pahīṇo ti ādīni vadato pi pārājikaṃ.11
rāgā12 cittaṃ vinīvaraṇatā ti ādittike13 lokuttaracittam eva vut-
taṃ. tasmā rāgā me cittaṃ viṇīvaraṇan ti ādīni14 vadato pi
pārājikam eva. suññāgārapadabhājane pana yasmā jhāne-
na aghaṭṭetvā15 suññāgāre abhiramāmīti vacanamattena
pārājikaṃ na adhippetaṃ,16 tasmā paṭhamena jhānena suñ-
ñāgāre abhiramatīti17 ādi vuttaṃ, tasmā jhānena18 ghaṭetvā
--------------------------------------------------------------------------
1 B2. adds pana.
2 B2.Bp. lābhimhīti.
3 B2.Bp. -nivāsā-.
4 Ssp. khayañ ñāṇan.
5 Ssp. adds 'va.
6 Ssp. lābhīti.
7 B2.Bp. idhādhi-.
8 Bp. maggakkhaṇu-.
9 B2. -kiriyā.
10 B2. kāmarāga- for rāga-.
11 Bp. adds vuttaṃ.
12 B2. adds me.
13 Ssp. inserts saha samāpattiyā after this.
14 B2. ādi.
15 Bp. Ssp. aghaṭetvā.
16 B2.Bp. Ssp. nādhippetaṃ.
17 Bp. abhiratīti; Ssp. abhiramāmīti.
18 Bp. Ssp. add yo.


[page 495]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           495
iminā nāma jhānena suññāgāre abhiramāmīti vadati, ayam
eva pārājiko hotīti veditabbo.
     yā ca ñāṇan ti imassa padabhājane Ambaṭṭhasuttādīsu vut-
tāsu aṭṭhasu vijjāsu vipassanāñāṇamanomayiddhi iddhividha-
dibbasotacetopariyaṅāṇabhedā1 pañcavijjā2 āgatā tāsu ekā
vipassanā 'va pārājikavatthuṃ3 na hoti, sesā hontīti veditab-
baṃ,4 tasmā vipassanāya lābhimhīti pi vipassanāñāṇassa lā-
bhimhīti pi vadato pārājikaṃ n' atthi. Phussadevatthero5
pana bhaṇati; itarāpi catasso vijjā ñāṇena aghaṭitā pārāji-
kavatthūni6 na honti. tasmā manomayassa lābhimhi iddhi-
vidhassa7 dibbāya sotadhātuyā cetopariyassa lābhimhīti va-
dato pi pārājikaṃ n' atthīti. taṃ tassa antevāsikeh' eva
paṭikkhittaṃ, ācariyo na ābhidhammiko bhummantaraṃ8 na
jānāti, abhiññā nāma catutthajjhānapādako9 mahaggata-
dhammo jhānen' eva ijjhati, tasmā manomayassa lābhimhīti
vā manomayañāṇassa lābhimhīti vā yathā10 tathā vā vadati11
pārājikam evā 'ti. ettha12 kiñcāpi nibbānaṃ pāḷiyā na13 āga-
taṃ, atha kho nibbānaṃ14 pattan ti vā sacchikatan ti vā
vadato pārājikam eva. kasmā, nibbānassa15 nibbaṭṭitalokut-
tarattā,16 tathā cattāri saccāni paṭivijjhiṃ17 paṭividdhāni mayā
ti vadato pi pārājikam eva. kasmā, yasmā18 saccapaṭivedho19
hi maggassa pariyāyavacanaṃ, yasmā pana tisso paṭisambhidā
kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu
uppajjanti kiriyato20 catūsu ñāṇasampayuttesu cittuppādesu
uppajjanti, atthapaṭisambhidā etesu c' eva uppajjati catūsu
maggesu catūsu phalesu ca uppajjatīti Vibhaṅge vuttaṃ.
tasmā dhammapaṭisambhidālābhimhīti21 vā nirutti22 paṭibhā-
--------------------------------------------------------------------------
1 Ssp. -vidhidibba -pariyaññā-.
2 B2.Bp. Ssp. add na.
3 B2.Bp. Ssp. -tthu.
4 Bp. Ssp. -bbā.
5 B2.Bp. Phussareva-.
6 B2.Bp. Ssp. -tthū.
7 Ssp. -vidhissa.
8 Bp. bhūmanta-.
9 B2. Ssp. add 'va.
10 B2. adds vā.
11 Bp. Ssp. vadatu.
12 Ssp. adds ca.
13 B2.Bp. anāgataṃ; Ssp. nāgataṃ for na āgataṃ.
14 B2.Bp. Ssp. add me.
15 B2. adds ca.
16 Bp. nibbaṭṭi-.
17 B2. -vijjhi.
18 Bp. omits yasmā.
19 Bp. -ppaṭi-.
20 Bp. kriyato.
21 B2.Bp. Ssp. -mbhidāya lābhi-.
22 Bp. inserts ...pe... after nirutti; Ssp. nirutti paṭisambhi-
     dāya, and adds lābhimhīti vā.


[page 496]
496                Samantapāsādikā                    [Bhvibh_I.4.
ṇapaṭisambhidāya lābhimhīti vā lokiya atthapaṭisambhi-
dāya lābhimhīti vā vutte pi1 pārājikaṃ n' atthi, paṭisambhi-
dāṇaṃ labhimhīti vutte pi na tāva sīsaṃ otarati, lokuttara-
atthapaṭisambhidāya lābhimhīti vutte pana pārājikaṃ hoti.
Saṅkhepaṭṭhakathāyaṃ pana atthapaṭisambhidāppatto2
'mhīti avisesenāpi vadato pārājikaṃ vuttaṃ. Kurundiyam
pi na muccatīti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ettāvatā
pārājikaṃ n' atthi ettāvatā sīsaṃ na otarati, na3 ettāvatā
pārājikan ti vicāritattā na sakkā aññaṃ pamāṇaṃ kātun ti,
nirodhasamāpattiṃ samāpajjāmīti4 vā lābhī vā ahaṃ4 tassā
'ti5 vadato pi pārājikaṃ n' atthi. kasmā nirodhasamāpat-
tiyā n' eva lokiyattā na lokuttarattā ti, sace pan' assa evaṃ
hoti nirodhaṃ nāma anāgāmī vā khīṇāsavo vā samāpajjati,
tesaṃ maṃ aññataro ti jānissantīti6 vyākaroti,7 so ca naṃ
tathā jānāti pārājikan ti Mahāpaccariya-Saṅkhepaṭṭhaka-
thāsu8 vuttaṃ, taṃ vīmaṃsitvā gahetabbaṃ, atītabhave9 Kas-
sapasammāsambuddhakāle sotāpanno 'mhīti vadato pi pārā-
jikaṃ n' atthi, atītakkhandhānaṃ hi parāmaṭṭhattā sīsaṃ
na otaratīti.10 Saṅkhepaṭṭhakathāyam pana atīte aṭṭhasa-
māpattilābhimhīti vadato pārājikaṃ n' atthi kuppadhammat-
tā, idha pana atthi akuppadhammattā ti keci vadantīti vut-
taṃ. tam pi tatth' eva atītattabhāvaṃ sandhāya kathentassa
pārājikaṃ na hoti, paccuppannattabhāvaṃ sandhāya kathen-
tass' eva hotīti paṭikkhittaṃ.
     evaṃ jhānādīni dasamātikāpadāni vitthāretvā idāni utta-
rimanussadhammaṃ ullapanto11 yaṃ sampajānamusāvādaṃ
bhaṇati tassa aṅgaṃ dassetvā tass' eva vitthārassa12 vasena
cakkapeyyālaṃ bandhanto ullapanākārañ ca āpattibhedañ
ca dassetuṃ tīh' ākārehīti ādim āha. tattha suddhikavāro
vattukāmavāro paccayapaṭisaṃyuttavāro ti tayo mahāvārā,
--------------------------------------------------------------------------
1 Ssp. omits pi.
2 B2.Bp. -mbhidāya patto.
3 B2.Bp. Ssp. na comes after next ettāvatā.
4 B2. -jjāmi- lābhimhi ti vāhaṃ; Bp. -jjāmīti vā lābhimhāhaṃ;
     Ssp. vāhan.
5 Bp. adds vā.
6 B2.Bp. jānissatīti.
7 Ssp. byākaroti.
8 B2.Bp. -ccari-Saṅkhe-; Ssp. -ccarī-Saṅkhe-.
9 Ssp. atīte bhave.
10 B2. -rati.
11 B2. -pento.
12 Bp. -ranaya.


[page 497]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           497
tesu suddhikavāre paṭhamajjhānaṃ ādiṃ katvā yāva mohā
cittaṃ vinīvaraṇapadaṃ1 tāva ekam ekasmiṃ pade samāpaj-
jaṃ2 samāpajjāmi samāpanno lābhi 'mhi vasi 'mhi sacchika-
taṃ mayā ti imesu chasu padesu ekam ekaṃ padaṃ tīh' ākārehi
catūhi pañcahi chahi sattah' ākārehīti evaṃ pañcakkhattuṃ
yojetvā suddhikanayo nāma vutto. tato paṭhamañ ca jhā-
naṃ dutiyañ ca jhānan ti evaṃ paṭhamajjhānena saddhiṃ
ekam ekaṃ padaṃ ghaṭentena sabbapadāni ghaṭetvā ten' eva
vitthārena khaṇḍacakkaṃ nāma vuttaṃ, taṃ hi puna ānetvā
paṭhamajjhānādīhi3 na yojitaṃ tasmā khaṇḍacakkan ti vuc-
cati. tato dutiyañ ca jhānaṃ tatiyañ ca jhānan ti evaṃ duti-
yajjhānena saddhiṃ ekam ekaṃ padaṃ ghaṭetvā puna ānetvā
paṭhamajjhānena saddhiṃ sambandhitvā ten' eva vitthārena
baddhacakkaṃ4 nāma vuttaṃ tato yathā dutiyajjhānena
saddhiṃ evaṃ tatiyajjhānādīhi pi5 saddhiṃ ekam ekaṃ
padaṃ ghaṭetvā puna ānetvā dutiyajjhānādīhi saddhiṃ sam-
bandhitvā ten' eva vitthārena aññāni pi ekūnatiṃsabaddhacak-
kāni6 vatvā ekamūlakanayo niṭṭhāpito, pāṭho pana saṅkhe-
pena dassito so asammuyhantena7 vitthārato veditabbo.
yathā ca ekamūlako evaṃ dukamūlādayo8 pi sabbasabbamū-
lakapariyosānā9 catunnaṃ satānaṃ upari pañcatiṃsanayā
vuttā. seyyathīdaṃ,10 dvimūlikā11 ekūnatiṃsati timūlikā12
aṭṭhavīsati13 catumūlikā14 sattavīsaṃ15 evaṃ pañcamūlakāda-
yo16 ekekaṃ ūnaṃ katvā yāva tiṃsamūlakā tāva veditabbā.
pāṭhe17 pana tesaṃ nāmam pi saṅkhipitvā imaṃ18 sabbamūla-
kan ti tiṃsamūlakanayo eko dassito, yasmā ca suññāgāra-
padaṃ jhānena aghaṭitaṃ sīsaṃ na otarati, tasmā taṃ anā-
--------------------------------------------------------------------------
1 Ssp. vinīvaraṇatā padaṃ.
2 Bp. Ssp. -pajjiṃ.
3 Ssp. adds saddhiṃ.
4 B2. bandha-.
5 B2. Ssp. omit pi.
6 B2. -bandha-; Ssp. -tiṃsaṃ baddha-.
7 B2. amuyhantena.
8 B2. -lakādayo; Bp. Ssp. dumūlakādayo.
9 B2.Bp. Ssp. sabbamūla-.
10 Bp. -thidaṃ.
11 B2.Bp. Ssp. -mūlakā.
12 B2.Bp. Ssp. -tiṃsa tiṃūlakā.
13 B2.Bp. Ssp. -vīsa.
14 Bp. -mūlakā; Ssp. catummūlakā.
15 B2.Bp. Ssp. -vīsa.
16 B2.Bp. Ssp. add pi.
17 B2. paṭṭho.
18 B2.Bp. idaṃ.


[page 498]
498                Samantapāsādikā                    [Bhvibh_I.4.
masitvā mohācittaṃ vinīvaraṇapadapariyosānā1 sabbattha
yojanā dassitā ti veditabbā. evaṃ paṭhamajjhānādīni paṭi-
pātiyā vā uppaṭipāṭiyā vā dutiyajjhānādīhi ghaṭṭetvā2
aghaṭṭetvā3 vā samāpajjanti ādinā nayena ullapato mokkho
n' atthi pārājikaṃ āpajjati yevā 'ti, imassa atthassa dassa-
navasena vutte ca pan' etasmiṃ suddhikamahāvāre ayaṃ
saṅkhepato atthavaṇṇanā.
     tīh' ākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi
kāraṇehi. pubb' ev' assa hotīti pubbabhāge yeva assa pug-
galassa evaṃ hoti, musā bhaṇissan ti bhaṇantassa hotīti bha-
ṇamānassa hoti. bhaṇitassa hotīti bhaṇite assa hoti, yaṃ vat-
tabbaṃ tasmim vutte hotīti attho. athavā bhaṇitassā 'ti
vuttavacanato4 niṭṭhitavacanassa hotīti. evaṃ5 so pubba-
bhāge pi jānāti bhaṇanto pi jānāti pacchāpi jānāti musā mayā
bhaṇitan ti. so paṭhamajjhānaṃ6 samāpajjin ti bhaṇanto
pārājikaṃ āpajjatīti ayam ettha attho dassito. kiñcāpi
dassito atha kho ayam ettha viseso, pucchā7 tāva hoti masā
bhaṇissan ti pubbabhāgo atthi musā8 bhaṇitan ti pacchābhāgo9
n' atthi, vuttamattam eva hi koci pammussati,10 kiṃ tassa
pārājikaṃ hoti na hotīti. sā evaṃ aṭṭhakathāsu vissajjitā11
pubbabhāge musā bhaṇissan ti ca bhaṇantassa musā bhaṇā-
mīti ca jānato pacchābhāge musā mayā bhaṇitan ti na sakkā
na bhavituṃ, sace pi na hoti pārājikam eva,12 purimam eva
hi aṅgadvayaṃ pamāṇaṃ, yassāpi pubbabhāge musā bhaṇis-
san ti ābhogo n' atthi, bhaṇanto pana musā bhaṇāmīti jānāti,
bhaṇite pi musā mayā bhaṇitan ti jānāti so āpattiyā na kāre-
tabbo, pubbabhāgo hi pamāṇataraṃ, tasmiṃ asati davā
bhaṇitaṃ vā ravā bhaṇitaṃ13 vā hotīti. ettha ca taññāṇatā14
ca ñāṇasamodhānañ ca pariccajitabbaṃ taññāṇatā14 paricca-
--------------------------------------------------------------------------
1 B2. -padaṃ pariyo-, and B2. Ssp. omit yeva.
2 Bp. Ssp. ghaṭetvā.
3 Bp. Ssp. aghaṭetvā.
4 B2.Bp. Ssp. vuttavato.
5 B2.Bp.yo evaṃ for evaṃ so; Ssp. evaṃ yo.
6 B2.Bp. Ssp. paṭhamaṃ jhā-.
7 B2. inserts bhaṇissanti after viseso.
8 B2. adds mayā.
9 B2. pacchābhāvo.
10 B2. saṃmussati; Bp. Ssp. pamussati.
11 Ssp. visajjitā.
12 B2. adds hoti.
13 B2. bhaṇi.
14 Bp. taṃ ñā-.


[page 499]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           499
jitabbā ti yena cittena musā bhaṇissan ti jānāti, ten' eva musā
bhaṇāmīti ca1 musā mayā bhaṇitan ti ca jānātīti evaṃ eka-
citten' eva tīsu khaṇesu jānātīti ayaṃ taññāṇatā2 pariccaji-
tabbā, na hi sakkā ten' eva cittena taṃ3 cittaṃ jānituṃ. ya-
thā na sakkā ten' eva asinā so asi chinditun ti purimaṃ puri-
maṃ pana4 cittaṃ pacchimassa pacchimassa cittassa tathā
uppattiyā5 paccayo hutvā nirujjhati, ten'6 etaṃ vuccati.
          pamāṇapubbabhāgo7 'va tasmiṃ sati na hessati,
          sesadvayan8 ti natth' etam iti vācā9 tivaṅgikā ti.
     taṃ10 ñāṇasamodhānaṃ pariccajitabban ti etāni tīṇi cit-
tāni ekakkhaṇe uppajjantīti na gahetabbā11 ti idaṃ hi cittaṃ
nāma.
          aniruddhamhi paṭhame na uppajjati pacchimaṃ,
          nirantaruppajjanato ekaṃ viya pakāsati.12
     ito param13 pana yvāgaṃ paṭhamajjhānaṃ14 samāpajjanti
sampajānamusā bhaṇati yasmā so n' atthi me paṭhamajjhā-
nan14 ti evaṃ diṭṭhiko hoti, tassa hi atth' eva ayaṃ15 laddhi,
tathā n' atthi me paṭhamajjhānan14 ti evam assa khamati c'
eva ruccati ca, evaṃ sabhāvam ev' assa16 cittaṃ n' atthi me
paṭhamajjhānan14 ti, yadā pana musā vattukāmo hoti tadā
taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi
saddhiṃ ruciṃ17 vā diṭṭhikhantiruacīhi saddhiṃ bhāvaṃ vā
vinidhāya nikkhipitvā18 paṭicchādetvā abhūtaṃ katvā bhaṇati,
tasmā tesam pi vasena aṅgabhedaṃ dassetuṃ catūhīti19 ādi
vuttaṃ. Parivāre ca aṭṭhangiko musāvādo ti vuttattā tattha
adhippetāya saññāya saddhiṃ añño pi idha aṭṭhah' ākārehīti
--------------------------------------------------------------------------
1 B2. omits ca.
2 Bp. taṃ ñā-.
3 Ssp. omits taṃ.
4 Bp. omits pana.
5 B2.Bp. uppatipaccayo.
6 B2. ten' eva.
7 B2.Bp. Ssp. pamāṇaṃ pubba-.
8 B2. sesaṃdvayan.
9 B2. natth' eva iti.
10 B2.Bp. Ssp. omit taṃ.
11 B2.Bp. -tabbāni for -tabbā ti.
12 B2.Bp. Ssp. -satīti.
13 B2. payam.
14 B2.Bp. Ssp. -maṃ jhā-.
15 B2.Bp. evāyaṃ.
16 B2. Ssp. eva c' assa.
17 B2. ruci.
18 B2. -petvā.
19 B2.Bp. Ssp. catūhi ākārehīti.


[page 500]
500                Samantapāsādikā                    [Bhvibh_I.4.
eko nayo yojetabbo. ettha ca vinidhāya diṭṭhin ti balavadham-
mavinidhānavasen'1 etaṃ vuttaṃ, vinidhāya khantin ti
ādīni tato dubbaladubbalānaṃ vinidhānavasena. vinidhāya
saññan ti idam pan' ettha sabbadubbaladhammavinidhānaṃ
saññāmattam pi nāma, anividhāya sampajānamusā bhāsis-
santīti2 n' etaṃ ṭhānaṃ vijjati, yasmā pana samāpajjissāmīti
ādinā anāgatavacanena pārājikaṃ na hoti, tasmā samāpaj-
jin ti ādīni atītavattamānapadān' eva pāṭhe vuttānīti veditab-
bāni. ito paraṃ sabbam pi imasmiṃ suddhikamahāvāre
vuttānatthaṃ3 eva hoti,4 na h' ettha5 atthi, yaṃ iminā vinic-
chayena na sakkā bhaveyya viññātuṃ, ṭhapetvā kilesappa-
hānapadassa padabhājane rāgo, me catto vanto ti ādīnaṃ
padānaṃ atthaṃ, svāyaṃ vuccati. ettha6 catto ti idaṃ saka-
bhāvapariccajanavasena vuttaṃ. vanto ti idaṃ puna anādi-
yanabhāvadassanavasena. mutto ti idaṃ santatito vinimo-
canavasena.7 pahīno ti idaṃ muttassāpi kvaci anavatthā-
nadassanavasena.8 paṭinissaṭṭho ti idaṃ āciṇṇapubbassa9
nissaggadassanavasena.10 ukkheṭito ti idaṃ ariyamaggena
uttāsitattā puna anallīyanabhāvadassanavasena,11 svāyam
attho saddasatthato pariyesitabbo. samukkheṭito ti idaṃ
suṭṭhu uttāsetvā12 anusahagatassāpi puna anallīyanabhāva-
dassanavasena11 vuttan ti. suddhikavārakathā niṭṭhitā.
     vattukāmavāre13 pi tīh' ākārehīti ādīnaṃ attho vārapeyyā-
lappabhedo ca sabbo idha vuttanayen' eva veditabbo. keva-
laṃ hi yadidaṃ14 mayā virajjhitvā aññaṃ vattukāmena aññaṃ
vuttaṃ tasmā n' atthi mayhaṃ āpattīti evaṃ okāsagavesakā-
naṃ pāpapuggalānaṃ okāsanisedhanatthaṃ vutto. yath'
eva hi buddhaṃ paccakkhāmīti vattukāmo dhammaṃ pac-
cakkhāmīti ādīsu sikkhāpaccakkhānapadesu yaṃ vā taṃ vā
vadanto khette otiṇṇattā sikkhāpaccakkhā kato15 'va hoti,
--------------------------------------------------------------------------
1 Ssp. -vasena and omits etaṃ.
2 Ssp. bhaṇissatīti.
3 Bp. uttā-.
4 Bp. Ssp. omit hoti.
5 Bp. adds taṃ.
6 B2. adds ti; Bp. Ssp. add hi.
7 B2.Bp. Ssp. vimoca-.
8 Ssp. anavaṭṭhā-.
9 B2. pubbe āciṇṇapubbassa; Bp. Ssp. pubbe ādinnapubbassa.
10 B2.Bp. Ssp. paṭinissa-.
11 B2.Bp. Ssp. anālīyana-.
12 B2. uttāsitvā.
13 B2. vattukamā-.
14 B2. Ssp. yaṃ idaṃ.
15 Bp. tāva for kato 'va; Ssp. tako 'va.


[page 501]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           501
evaṃ paṭhamajjhānādīsu1 uttarimanussadhammapadesu yaṃ
kiñci ekaṃ vattukāmo tato aññaṃ yaṃ vā taṃ vā vadento pi
khette otiṇṇattā pārājiko 'va hoti. sace yassa vadeti,2 so
tam atthaṃ taṃ khaṇañ ñeva3 jānāti, jānanalakkhaṇaṃ c'
ettha sikkhāpaccakkhāne vuttanayen' eva veditabbam, ayaṃ
pana viseso sikkhāpaccakkhānaṃ hatthamuddāya sīsaṃ na
otarati, idaṃ abhūtārocanaṃ hatthamuddāya pi otarati, yo
hi hatthavikārādīhi pi aṅgapaccaṅgacopanehi abhūtaṃ utta-
rimanussadhammaṃ viññattipathe ṭhitassa puggalassa āro-
ceti, so ca naṃ4 atthaṃ jānāti pārājiko5 hoti. atha pan'6
assa āroceti, so na jānāti vā7 kiṃ ayaṃ bhaṇatīti saṃsayaṃ
vā āpajjati, ciraṃ vīmaṃsitvā vā pacchā jānāti apaṭivijā-
nanto8 icceva saṅkhyaṃ gacchati. evaṃ apaṭivijānantassa9
vutte thullaccayaṃ hoti. yo pana jhānādīni attano adhi-
gamavasena vā uggahaparipucchādivasena vā na jānāti
kevalaṃ jhānan ti vā vimokkho ti vā ti10 vacanamattam eva
sutaṃ hoti. so pi tena vutte jhānaṃ kira samāpajjanti esa
vadatīti yadi ettakamattam pi jānāti jānāti cceva saṅkhyaṃ
gacchati, tassa vutte pārājikam eva. seso11 ekassa va dvinnaṃ
vā bahunnaṃ12 vā niyamitāniyamitavasena viseso sabbo sik-
khāpaccakkhānakathāya13 vuttanayen' eva veditabbo ti.
vattukāmavārakathā niṭṭhitā.
     paccayapaṭisaṃyuttavāre pi sabbaṃ vārapeyyālabhedaṃ
pubbe āgatapadānañ ca atthaṃ vuttanayen' eva ñatvā pā-
ḷikkamo tāva evaṃ jānitabbo. ettha hi yo te vihāre vasi
yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te
senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhā-
raṃ paribhuñjīti ime pañca paccattavacanavārā, yena te vi-
hāro paribhutto ti ādayo pañca karaṇavacanavārā, yaṃ tvaṃ
āgamma14 vihāraṃ adāsīti ādayo pañca upayogavacanavārā
--------------------------------------------------------------------------
1 Ssp. -nādi uttari-.
2 B2. Ssp. vadati.
3 B2. Ssp. khaṇaṃ yeva.
4 B2.Bp. Ssp. taṃ.
5 B2.Bp. Ssp. add 'va.
6 B2.Bp. Ssp. pana yassa.
7 B2.Bp. omit vā.
8 B2. apaṭijānanto; Bp. appaṭivijā-.
9 Bp. appaṭivi-.
10 B2.Bp. Ssp. omit ti.
11 Ssp. so for seso.
12 Bp. Ssp. bahūnaṃ.
13 Ssp. -thāyaṃ.
14 B2. āgama.


[page 502]
502                Samantapāsādikā                    [Bhvibh_I.4.
vuttā, tesaṃ vasena idha vuttena suññāgārapadena saddhiṃ
pubbe vuttesu paṭhamajjhānādīsu sabbapadesu vārapeyyā-
labhedo veditabbo. yo te vihāre yena te vihāro yaṃ tvaṃ
āgamma vihāran ti evaṃ pariyāyena vuttattā pana ahan ti
avuttattā paṭivijānantassa vutte pi idha thullaccayaṃ, apa-
ṭijānantassa1 dukkaṭan ti ayam ettha vinicchayo. evaṃ
vitthāravasena āpattibhedaṃ dassetvā idāni anāpattiṃ das-
sento anāpatti2 adhimānenā 'ti ādim āha. tattha adhimā-
nenā 'ti adhikamānena3 samudācarantassa anāpatti. anul-
lapanādhippāyassā'ti kohaññe4 icchācāre aṭhatvā5 anullapanā-
dhippāyassa, sabrahmacārīnaṃ santike aññaṃ vyākarontassa6
anāpatti. ummattakādayo pubbe vuttanayā eva, idha pana
ādikammikā Vaggumudātīriyā bhikkhū, nesaṃ7 anāpattīti.
padabhājaniyavaṇṇanā8 niṭṭhitā.
     samuṭṭhānādīsu idam sikkhāpadaṃ ti-samuṭṭhānaṃ, hat-
thamuddāya9 ārocentassa kāyacittato vacībhedena ārocen-
tassa vācātittato ubhayaṃ karontassa kāyavācācittato samut-
thāti. kiriyā10 saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kā-
yakammaṃ vacīkammaṃ akusalacittaṃ ti-vedanīyaṃ,11 ha-
santo pi hi somanassiko12 ullapati bhāyanto pi majjhatto pīti.13
     vinītavatthūsu adhimānavatthu anuppaññattiyaṃ14 vut-
tanayam eva. dutiyavatthusmiṃ panidhāyā15 'ti patthanaṃ16
katvā. evaṃ maṃ jo sambhāvessatīti evaṃ araññe vasan-
taṃ maṃ jano arahatte vā sekkhabhūmiyaṃ vā sambhā-
vessati, tato lokassa sakkato bhavissāmi garukato mānito
pūjito ti. āpatti dukkaṭassā 'ti evaṃ panidhāya15 araññe
vasissāmīti gacchantassa padavāre padare dukkataṃ,
tathā arñe kuṭi17 -karaṇacaṅkamananisīdananivāsanapā-
puraṇādīsu18 sabbakiccesu payoge payoge dukkaṭaṃ, tasmā
--------------------------------------------------------------------------
1 Bp. Ssp. appaṭivijā-.
2 B2. omits this.
3 B2.Bp. adhigatamā-.
4 Ssp. -ññena.
5 Bp. Ssp. aṭṭhatvā.
6 Ssp. byākarontassa.
7 B2.Bp. Ssp. tesaṃ.
8 Ssp. -nīya-.
9 Ssp. -muddhāya.
10 Bp. kriyaṃ.
11 B2.Bp. -vedanaṃ; Ssp. -vedanikaṃ.
12 Ssp. -nassiko.
13 Ssp. pi.
14 Bp. anupañ-.
15 Bp. pani-; Ssp. paṇi-.
16 Ssp. paṭṭhanaṃ.
17 Bp. kuṭī-.
18 B2. -pārupa-; Bp. -pāvuraṇādīsu; Ssp. -pārupanādīsu.


[page 503]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           503
evaṃ araññe na vasitabbaṃ, evaṃ vasanto pi1 hi sambhāva-
naṃ labhatu vā mā vā dukkaṭaṃ āpajjati, yo pana samādin-
nadhutaṅgo dhutaṅgaṃ rakkhissāmīti vā gāmante me vasato
cittaṃ vikkhipati araññaṃ sappāyan ti cintetvā vā addhā-
raññe2 tiṇṇam vivekānaṃ aññataraṃ pāpuṇissāmīti vā, arañ-
ñaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmīti
vā. araññavāso nāma bhagavatā pasattho3 mayi ca4 araññe
vasante bahū sabrahmacārino gāmantaṃ hitvā āraññakā
bhavissantīti vā evaṃ anavajjavāsaṃ vasitukāmo hoti tena
vasitabbaṃ, tatiyavatthusmiṃ abhikkantādīni saṇṭhapetvā
piṇḍāya carissāmīti nivāsanapārupaṇakiccato ppabhuti5 yāva
bhojanapariyosānaṃ tāvā payoge payoge dukkaṭaṃ. sam-
bhāvanaṃ labhatu vā mā vā dukkaṭam eva. khandhaka-
vatta-sekhiyavatta-paripūraṇatthaṃ pana sabrahmacārīnaṃ
diṭṭhānugatiṃ6ā pajjanatthaṃ vā pāsādikehi abhikkama-
paṭikkamanādīhi7 piṇḍāya pavisanto anupavajjo viññūnan
ti. catutthapañcamavatthūsu yo te vihāre vasīti ettha vutta
nayen' eva ahan ti avuttattā pārājikaṃ n' atthi. attūpanā-
yikam eva hi samudācarantassa pārājikaṃ vuttaṃ. pani-
dhāya caṅkamīti ādīni heṭṭhā vuttanayān' eva. saṃyojana-
vatthusmiṃ saṃyojanā pahīṇā ti pi dasasaññojanā8 pahīṇā
ti pi ekaṃ saññojanaṃ8 pahīṇan ti pi vadato kilesappahāṇam
eva ārocitaṃ hoti tasmā pārājikaṃ. rahovatthūsu raho ulla-
patīti rahogato arahā ahan ti vadati na manasā cintitam eva
karoti ten' ettha dukkaṭam vuttaṃ,9 vihāravatthuṃ10 upaṭṭhā-
navatthuñ10 ca vuttanayam eva. nadukkaravatthusmiṃ tassa
bhikkhuno ayaṃ laddhi ariyapuggalā ca11 bhagavato sāvakā
ti. ten' āha: ye kho te bhagavato sāvakā te evaṃ vadeyyun
ti. yasmā c' assa ayam adhippāyo sīlavatā āraddhavipas-
sakena na dukkaraṃ aññaṃ vyākātuṃ12 paṭibaḷo so arahattaṃ
pāpuṇitun ti, tasmā anullapanādhippāyo ahan ti āha. viri-
--------------------------------------------------------------------------
1 B2.Bp. Ssp. omit pi.
2 Ssp. addhā araññe.
3 B2. pasaṃsito.
4 B2. omits ca.
5 Bp. pabhuti; Ssp. pabhūti.
6 Bp. Ssp. -gati.
7 B2. -kkantapaṭikkamādīhi.
8 B2.Bp. Ssp. saṃyojanaṃ.
9 B2. omits this.
10 B2.Bp. Ssp. -tthu.
11 B2.Bp. Ssp. 'va for ca.
12 Ssp. byā-.


[page 504]
504                Samantapāsādikā                    [Bhvibh_I.4.
yavatthusmiṃ1 ārādhanīyo ti sakkā ārādhetuṃ sampādetuṃ
nibbattetun ti attho. sesaṃ vuttanayam eva. maccuvat-
thusmiṃ so bhikkhu yassa vippaṭisāro uppajjati so bhāyeyya,
mayhaṃ pana avippaṭisāravatthukāni2 parisuddhāni sīlāni
svāhaṃ kiṃ maraṇassa bhāyissāmīti etam atthavasaṃ pa-
ṭicca nāhaṃ āvuso maccuno bhāyāmīti āha, ten' assa anāpatti,
vippaṭisāravatthusmiṃ2 pi es' eva nayo, tato parāni tīṇi
vatthūni viriyavatthusadisān'1 eva. vedanāvatthūsu paṭha-
mavatthusmiṃ tāva3 so bhikkhu paṭisaṅkhānabalena adhivā-
sanakhantiyaṃ ṭhatvā na4 āvuso sakkā yena vā tena vā adhi-
vāsetuṃ ti āha, ten' assa anāpatti.
     dutiye pana attūpanāyikaṃ akatvā na5 āvuso sakkā pu-
thujjanenā 'ti pariyāyena vuttattā thullaccayaṃ. brāh-
maṇavatthusmiṃ6 so kira brāhmaṇo7 kevalaṃ āyantu bhonto
arahanto ti āha. yaṃ yaṃ pan' assa vacanaṃ mukhato8
niggacchati sabbaṃ arahantānaṃ āsanāni paññāpetha pādo-
dakaṃ detha arahanto pāde dhovantū 'ti arahantavādapaṭi-
saññuttaṃ yeva, tam pan' assa pasādabhaññaṃ saddhācari-
tattā attano saddhābalena samussāhitassa vacanaṃ, tasmā
bhagavā anāpatti bhikkhave pasādabhaññe ti āha. evaṃ
vuccamānena pana bhikkhunā9 haṭṭhatuṭṭhen' eva paccayā
paribhuñjitabbā. arahattasampāpakaṃ10 pana11 paṭipadaṃ
paripūressāmīti12 evaṃ yogo karaṇīyo ti. aññavyākaraṇa-
vatthūni13 saṃyojanavatthu sadisān' eva. agāravatthusmiṃ
so bhikkhu gihībhāve14 anatthikatāya15 abhabbo kho āvuso
mādiso ti āha, na ullapanādhippāyena ten' assa anāpatti.
āvaṭakāmavatthusmiṃ so bhikkhu vatthukāmesu ca kilesa-
kāmesu ca lokiken'16 eva ādīnavadassanena nirapekkho, tasmā
āvaṭā me āvuso kāmā 'ti āha, ten' assa anāpatti. ettha ca
--------------------------------------------------------------------------
1 Bp. vīriya-.
2 Ssp. avipati-.
3 B2.Bp. paṭhamasmiṃ for this.
4 Ssp. nāvuso.
5 Bp. Ssp. nāvuso.
6 B2. brahma-; Bp. Ssp. brāhmavatthūsu.
7 B2. brah-; Bp. Ssp. add na.
8 B2. mūkhato.
9 B2.Bp. Ssp. add na.
10 B2. Ssp. -pāpikaṃ.
11 Bp. omits pana.
12 B2. -pūrissā-.
13 Ssp. aññabyā-.
14 Bp. Ssp. gihi-.
15 B2.Bp. Ssp. add anapekkhatāya
16 Bp. lokiyen'.


[page 505]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           505
āvaṭā ti āvāritā nivāritā paṭikkhittā ti attho. abhirativat-
thusmiṃ so bhikkhu sāsane anukkaṇṭhitabhāvena uddesa-
paripucchādīsu ca abhiratabhāvena abhirato ahaṃ āvuso
paramāya abhiratiyā ti āha, na ullapanādhippāyena ten' assa
anāpatti. pakkamanavatthusmiṃ yo imamhā āvāsā paṭha-
maṃ pakkamissatīti evaṃ āvāsaṃ vā maṇḍapaṃ vā sīmaṃ
1 kiñci ṭhānaṃ parindicchitvā2 katāya katikāya yo maṃ
arahā ti jānantū 'ti tamhā ṭhānā paṭhamaṃ pakkamati pārā-
jiko hoti, yo pana ācariyupajjhāyānaṃ3 vā kiccena mātā-
pitunnaṃ4 vā kenacid eva karaṇīyena bhikkhācāratthaṃ vā
uddesaparipucchānaṃ vā atthāya aññena vā tādisena ka-
raṇiyena taṃ ṭhānam atikkamitvā gacchati anāpatti. sace
pi 'ssa evaṃ gatassa pacchā icchācāro uppajjati na dānāhaṃ
tattha gamissāmi5 evaṃ maṃ arahā ti sambhāvessantīti
anāpatti yeva, yo pi kenacid eva karaṇīyena taṃ ṭhānaṃ
patvā sajjhāya manasikārādivasena aññavihito6 vā hutvā
corādīhi vā anubaddho7 meghaṃ vā uṭṭhitaṃ disvā anovassa-
kaṃ pavisitukāmo taṃ ṭhānaṃ atikkamitvā8 gacchati9 anā-
patti. yānena vā iddhiyā vā gacchanto pi pārājikaṃ na10
āpajjati. padagamanen' eva āpajjati, tam pi yehi saha katikā
katā tehi saddhiṃ apubbaṃ acarimaṃ gacchanto na10 āpajja-
ti, evaṃ gacchantā hi sabbe pi aññamaññaṃ rakkhanti. sace
pi maṇḍaparukkhamūlādīsu kiñci ṭhānaṃ paricchinditvā yo
ettha nisīdati vā cañkamati vā taṃ arahā ti jānissāma pup-
phāni vā ṭhapetvā yo imāni gahetvā pūjaṃ karissati taṃ
arahā ti jānissāmā 'ti ādinā nayena katikā katā hoti, tatrāpi
icchācāravasena tathā karontassa pārājikam eva. sace pi
upāsakena antarāmagge vihāro vā kato hoti ticīvarādīni11
vā ṭhapitāni honti ye arahanto12 imasmiṃ vihāre vasantu cī-
varādīni ca gaṇhantū 'ti tatrāpi icchācāravasena vasantassa
vā tāni13 vā gaṇhantassa pārājikam eva. etam pana adham-
--------------------------------------------------------------------------
1 B2.Bp. Ssp. add yaṃ.
2 B2.Bp. Ssp. paricchindi-.
3 Ssp., -yūpa-.
4 Bp. Ssp. -pitūnaṃ.
5 B2. -ssāmīti.
6 Ssp. aññāvihito.
7 Bp. -bandho.
8 Bp. Ssp. atikkamati.
9 Bp. Ssp. omit gacchati.
10 Bp. nāpajjati.
11 Bp. Ssp. cīva- for ticīva-.
12 Ssp. adds te.
13 Bp. cīvarādīni for tāni.


[page 506]
506                Samantapāsādikā                    [Bhvibh_I.4.
mikakatikavattaṃ1 tasmā na kātabbaṃ, aññaṃ vā evarūpaṃ
imasmiṃ temāsabbhantare sabb'2 eva āraññakā3 hontu piṇḍa-
pātiyaṅgā4 avasesadhutaṅgadharā vā, atha vā sabb' eva
khīṇāsavā hontu5 evam ādi. nānā Verañjakā hi bhikkhū
sannipatanti, tattha keci dubbalā appathāmā evaūpaṃ6
vattaṃ anupāletuṃ na sakkonti, tasmā6 evarūpam pi vattaṃ
na kātabbaṃ. imaṃ temāsaṃ sabbeh' eva na uddisitabbaṃ
na paripucchitabbaṃ na pabbājetabbaṃ, na7 mūgabbataṃ8
gaṇhitabbaṃ, bahi sīmaṭṭhassāpi saṅghalābho dātabbo ti
evam ādikaṃ pana9 na kātabbam eva.
     Lakkhaṇasaṃyutte yvāyaṃ āyasmā10 Lakkhaṇo ti Lakkha-
natthero vutto. esa jaṭilasahassassa abbhantaro11 ehi-bhikkhu12
upasampadāya upasampanno ādittapariyāyāvasāne arahaṭṭaṃ
patto13 eko mahāsāvako ti veditabbo, yasmā pan' esa lakkhaṇa-
sampannena sabbākāraparipūrena brahmasamena attabhāve-
na samannāgato tasmā Lakkhaṇo ti saṅkhyaṃ gato. Mahā-
moggalāno14 pana pabbajitadivasato sattame divase arahattap-
patto15 dutiyo aggasāvako. sitaṃ pātvākāsīti mandahasitaṃ
pātuakāsi, pakāsayi dassesīti vuttaṃ hoti. kim pana disvā
thero sitam pātvākāsīti. upari pāḷiyaṃ āgataṃ aṭṭhikasaṅ-
khalikaṃ ekaṃ petalokenibbattaṃ16 sattaṃ disvā, tañ ca kho17
dibbena cakkhunā na pasādacakkhunā pasādacakkhussa hi
ete attabhāvā na āpāthaṃ āgacchanti, evarūpam pi18 attabhā-
vaṃ disvā kāruññe kattabbe19 kasmā sitaṃ pātvākāsīti. at-
tano ca buddhañāṇassa ca sampatti samaṇussaraṇato, taṃ
hi disvā thero adiṭṭhasaccena nāma puggalena paṭilabhitabbā
evarūpā attabhāvā mutto ahaṃ, lābhā vata me suladdhaṃ
vata me ti attano ca sampattiṃ anussaritvā aho buddhassa
--------------------------------------------------------------------------
1 B2. Ssp. -mikaṃ katika-.
2 Ssp. sabbe for sabb' eva.
3 Ssp. āraññikā.
4 B2. -tikaṅgā; Bp. Ssp. -tikaṅgādi.
5 B2.Bp. Ssp. hontū 'ti.
6 B2. adds pi.
7 B2.Bp. Ssp. omit na.
8 Ssp. mūgavattaṃ.
9 B2. pi for pana.
10 Ssp. adds ca.
11 B2.Bp. -tare.
12 Bp. -bhikkhūpasam-.
13 Bp. -hattappatto.
14 B2.Bp. Ssp. -lānatthero.
15 B2. Ssp. -ttaṃ patto.
16 Bp. Ssp. -tta.
17 B2. omits kho.
18 Ssp. pana for pi.
19 B2.Bp. kātabbe.


[page 507]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           507
bhagavato ñāṇasampatti yo1 kammavipāko bhikkhave acin-
teyyo na cintetabbo ti desesi.2 paccakkhaṃ3 vata katvā
buddhā desenti suppaṭividdhā buddhānaṃ dhammadhātū
'ti evaṃ buddhañāṇasampattiñ ca saritvā sitaṃ pātvākāsīti.4
yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ karonti,5
tasmā taṃ6 Lakkhaṇatthero pucchi: ko nu kho āvuso Moggal-
lāna hetu ko paccayo sitassa pātukammāyā 'ti. thero pana
yasmā yehi ayaṃ uppatti7 sāmaṃ adiṭṭhā te dussaddhāpayā
honti, tasmā bhagavantaṃ sakkhiṃ8 katvā vyākātukāmatāya9
akālo kho āvuso ti ādim āha. tato bhagavato santike puṭ-
ṭho idhāhaṃ āvuso ti ādinā nayena vyākāsi.10 tattha aṭṭhisaṅ-
khalikan11 ti setaṃ nimmaṃsalohitaṃ aṭṭhikasaṅghāṭakaṃ.12
gijjhāpi kākā13 pi kulalā pīti ete pi yakkhagijjhā c' eva yakkha-
kākā14 ca yakkhakulalā ca paccetabbā. pākatikānaṃ pana
gijjhādīnaṃ āpātham pi etaṃ rūpaṃ nāgacchati. anupatitvā
anupatitvā ti anubandhitvā anubandhitvā. vituddhentī ti15
vinivijjhitvā gacchanti, vitudantīti16 vā pāṭho, asidhārūpame-
hi tikhiṇehi lohatuṇḍehi vijjhantīti attho. sāssudaṃ17 aṭṭas-
saraṃ karatīti ettha sudan ti nipāto, sā aṭṭhikasaṅkhalikā
aṭṭassaraṃ āturassaraṃ karotīti attho. akusalavipākānu-
bhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nib-
battan ti pasādussadā ca honti pakkagaṇḍasadisā, tasmā sā
aṭṭhisaṅkhalikā11 balavavedenāturā tādisaṃ saram akāsīti.
evañ ca18 vatvā puna āyasmā Mahāmoggallāno vaṭṭagāmī19
sattā nāma evarūpā attabhāvā na muccantīti sattesu kāruñ-
ñaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento tassa
mayhaṃ āvuso etad ahosi acchariyaṃ vata bho ti ādim āha.
bhikkhū ujjhāyantīti yesaṃ sā petuppatti20 apaccakkhā21 te
--------------------------------------------------------------------------
1 B2. omits yo.
2 B2. deseti.
3 B2. paccakkha.
4 B2. patvākā-.
5 B2.Bp. pātukaro-.
6 B2.Bp. naṃ.
7 B2.Bp. upapatti.
8 B2. sakkhi.
9 Ssp. byā-.
10 Ssp. byākāsi.
11 B2.Bp. Ssp. aṭṭhikasaṅ-.
12 B2.Bp. Ssp. -ghātaṃ.
13 Ssp. kaṅkā.
14 Ssp. -kaṅkā.
15 B2. vituḍentīti; Bp. vituṇḍentīti; Ssp. vitudentīti.
16 B2.Bp. vitudentīti.
17 Bp. Ssp. sā sudaṃ.
18 B2.Bp. add pana.
19 B2.Bp. -gāmika; Ssp. -gāmi.
20 B2. cetupapatti; Bp. petūpapatti.21 Bp. appa-.


[page 508]
508                Samantapāsādikā                    [Bhvibh_I.4.
ujjhāyanti. bhagavā pana therassa1 ānubhāvaṃ pakāsento
cakkhubhūtā vata bhikkhave sāvakā viharantīti ādim āha. tat-
tha cakkhubhūtaṃ jātam uppannaṃ tesan ti cakkhubhūtā,
bhūtacakkhukā uppannacakkhukā. cakkhuṃ uppādetvā vi-
harantīti attho, dutiyapade pi es' eva nayo. yatra hi nāmā 'ti
ettha yaṭrā 'ti kāraṇavacanaṃ, tatrāyam atthayojanā yasmā
nāma sāvako pi evarūpoaṃ2 ñassati vā dakkhati34 sakkhiṃ5
vā karissati, tasmā avocumha6: cakkhubhūtā vata bhikkhave
sāvakā viharanti. ñāṇabhūtā vata bhikkhave sāvakā vi-
harantīti. pubb' eva me so bhikkhave satto diṭṭho ti bodhimaṇḍe
sabbaññutañāṇapaṭivedhena7 appamāṇesu8 cakkavāḷesu ap-
pamāṇe sattanikāye9 bhavagatiṭṭhiti10 nivāse ca paccakkhaṃ
karontena mayā pubb' eva yo11 satto diṭṭho ti vadati. goghā-
tako ti gāvo vadhitvā12 vadhitvā aṭṭhito maṃsaṃ mocetvā
vikkiṇitvā jīvikaṃ13 kappanakasatto.13 tass' eva kammassa
vipākāvasesenā 'ti tassa14 nānācetanāhi āyūhi tassa aparāpari-
yakammassa.15 tatrāhi16 yāya cetanāya narake paṭisandhi
janitā tassā vipāke parikkhīṇe avasesakammaṃ17 vā kam-
manimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi
nibbattati, tasmā sā paṭisandhi kammasabhāgatāya vā āram-
maṇasabhāgatāya vā tass' eva kammassa vipākāvaseso ti
vuccati, ayañ ca satto evaṃ uppanno. ten' āha: tass' eva
kammassa vipākāvasesenā 'ti. tassa kira narakā cavanakāle
nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsi eva nimittaṃ ahosi,
paṭicchannam18 pi taṃ kammaṃ viññūnaṃ pākataṃ viya
karonto19 aṭṭhisaṅkhalikapeto20 jāto.
--------------------------------------------------------------------------
1 Bp. therassānu-.
2 B2. adds pi.
3 B2. Ssp. dakkhissati.
4 B2. omits vā.
5 B2. sakkhi.
6 B2. -mhā.
7 Bp. -ppaṭive-.
8 B2. adds ca.
9 B2.Bp. add ca.
10 B2. bhavayonigatiṭṭhi; Bp. bhavagatiyoniṭhiti; Ssp. bhagavati-
     ṭhiti.
11 Ssp. so for yo.
12 B2. repeats vadhetvā ; Ssp. vadhitva and does not repeat it.
13 B2. jīvitakappako satto; Bp. Ssp. jīvita-.
14 Ssp. tass' eva.
15 B2. apara apari-.
16 Ssp. tatra hi.
17 B2. -saṃ kammaṃ.
18 Ssp. inserts so before this.
19 B2. adds so.
20 Ssp. aṭṭhikasaṅkha-.


[page 509]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           509
     maṃsapesivatthusmiṃ goghātako1 maṃsapesiyo katvā
sukkhāpetvā vallūravikkayena anekāni vassāni jīvikaṃ2
kappesi, ten' assa narakā cavanakāle maṃsapesi yeva nimit-
taṃ ahosi, so maṃsapesi peto jāto. maṃsapiṇḍavatthusmiṃ
so sākuṇiko sakuṇe gahetvā vikkīṇanakāle3 nipakkhacamme
maṃsapiṇḍamatte katvā vikkiṇanto3 jīvikaṃ4 kappesi, ten'
assa narakā cavanakāle maṃsapiṇḍo 'va nimittaṃ ahosi, so
maṃsapiṇḍapeto jāto. nicchavivatthusmiṃ5 tassa orabbhi-
kassa eḷake vadhitvā niccamme katvā kappitajīvikassa6 pu-
rimanayen' eva niccammaṃ cḷakasarīraṃ7 nimittaṃ ahosi, so
nicchavipeto5 jāto. asilomavatthusmiṃ so sūkariko dīgha-
rattaṃ nivāpaphuṭṭhe8 sūkare asinā vadhitvā9 vadhitvā
dīgharattaṃ jīvikaṃ4 kappesi, tassa10 ukkhittāsikabhāvo 'va
nimittaṃ ahosi, tasmā asilomapeto jāto. sattilomavatthus-
miṃ so māgaviko11 ekaṃ migañ ca sattiñ ca gahetvā vanaṃ
gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā nib-
bhijjitvā12 māresi, tassa sattiyā vijjhanakabhāvo13 yeva ni-
mittaṃ ahosi, tasmā sattilomapeto jāto. usulomavatthusmiṃ
kāraṇiko ti rājā14 parādhioke anekāhi kāraṇāhi pīḷetvā avasāne
kaṇḍena vijjhitvā māraṇakapuriso, so kira asukasmiṃ15 pa-
dese viddho maratīti ñatvā16 vijjhati, tass' evaṃ jīvikaṃ17
kappetvā narake uppannassa tato pakkāvasesena18 idhūpa-
pattikāle usunā vijjhanabhāvo yeva nimittaṃ ahosi,19 tasma
usulonapeto jāto. sūcilomavatthusmiṃ sārathīti assadamako
godamako ti pi Kurundaṭṭhakathāyaṃ vuttaṃ, tassa pato-
dasūciyā20 vijjhanabhāvo yeva nimittaṃ ahosi, tasmā sūci-
lomapeto jāto. dutiye21 sūcilomavatthusmiṃ sūcako22 ti pesuñ-
--------------------------------------------------------------------------
1 B2.Bp. add it, and gomaṃsa- for maṃsa-.
2 Ssp. jīvitaṃ.
3 B2. vikiṇṇana-; BP. Ssp. vikkī-.
4 B2.Bp. Ssp. jīvitaṃ.
5 Bp. nicchavī-.
6 B2. Ssp. -jīvitassa.
7 B2. ekaḷaka-.
8 Ssp. nivāpavuṭṭhe.
9 Ssp. does not repeat this.
10 B2.Bp. ten' assa for tassa.
11 B2. māgadhito.
12 B2.Bp. vijjhitvā vijjhitvā for this; Ssp. vijjhitva.
13 Ssp. vijjhaṇabhāvo.
14 B2. rāja.
15 B2. amuka-.
16 B2. Ssp. add 'va.
17 B2.Bp. Ssp. jīvitaṃ.
18 Ssp. vipākāvasesena.
19 B2. hoti.
20 B2. -suciyā; Ssp. paṭoda-.
21 B2.Bp. Ssp. dutiya.
22 Ssp. sūciko.


[page 510]
510                Samantapāsādikā                    [Bhvibh_I.4.
ñakārako, so kira manusse aññamaññañ ca bhindi rājakule ca
imassa imaṃ1 nāma atthi iminā idaṃ nāma2 katan ti sūcetvā
sūcetvā anayabyasanaṃ pāpesi, tasmā yathānena3 sūcetvā
manussā bhinnā tathā sūcīhi bhedanadukkhaṃ paccanu-
bhottuṃ4 kammaṃ eva nimittaṃ katvā sūcilomapeto jāto.
aṇḍabhārivutthusmiṃ5 gāmakūṭo ti vinicchayāmacco,6 tassa
kammasabhāgatāya kumbhamattā mahāghaṭappamāṇā aṇḍā
ahesuṃ, so hi yasmā raho paṭicchannaṭṭhāne7 lañchaṃ
gahetvā kūṭavinicchayena pākaṭaṃ8 dosaṃ karonto sāmike
assāmike akāsi, tasmāssa rahassaṃ9 aṅgaṃ pākaṭaṃ nibbat-
taṃ, yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhaṃ10 bhāraṃ
āropesi, tasmāssa rahassaṅgaṃ11 asayhabhāro hutvā nibbat-
taṃ, yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ,
tasmiṃ ṭhatvā visamo ahosi, tasmāssa rahassaṅge visamā
nisajjā ahosīti, paradārikavatthusmiṃ12 so satto parassa
rakkhitaṃ13 gopitaṃ sassāmikaṃ phassaṃ phusanto mīḷha-
sukhena14 kāmasukhena cittaṃ ramayitvā15 kammasabhāga-
tāya guthaphassaṃ16 phusanto dukkham anubhavituṃ tattha
nibbatto. duṭṭhabrāhmaṇavatthusu17 pākaṭam eva. nic-
chavivatthusmiṃ18 yasmā mātugāmo nāma attano phasse
anissaro sā ca naṃ19 sāmikassa santakaṃ phassaṃ ṭhenetvā20
paresaṃ abhiratiṃ uppādesi, tasmā kammasabhāgatāya
sukhasamphassā21 dhaṃsitvā dukkhasamphassaṃ anubha-
vituṃ nicchavitthī hutvā uppannā.22 maṅgulivatthusmiṃ23
--------------------------------------------------------------------------
1 Bp. idaṃ.
2 Bp. adds kammaṃ.
3 Ssp. yathā tena.
4 Bp. Ssp. -bhotuṃ.
5 B2. -bhāriyava-; Bp. -bhāritava-; Ssp. -bhārava-.
6 Bp. vinicchaya amacco.
7 B2.Bp. Ssp. -nne ṭhāne.
8 B2. pākaṭa.
9 B2.Bp. Ssp. -ssaṅgaṃ.
10 B2. Ssp. asayha.
11 Ssp. rahassaṃ aṅgaṃ.
12 Bp. pāradā-.
13 B2. parakkhi-; Ssp. rakkita.
14 Bp. mīḷhaphusena.
15 B2. rammayitvā.
16 Ssp. gūtha-.
17 B2.Bp. -vatthu; Ssp. -vatthusmiṃ and omits pākataṃ eva. niccha-.
18 B2.Bp. nicchavitthivatthu-.
19 B2.Bp. Ssp. taṃ.
20 B2. adds 'va.
21 B2. Ssp. -ssaṃ.
22 B2.Bp. upapannā.
23 B2.Bp. -gulitthi va-; Ssp. -guḷitthī va-.


[page 511]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           511
maṅgulin ti virūpaṃ duddasikaṃ1 bībhacchaṃ2 sā kira3 ikkhi-
nikākammaṃ yakkhadāsikammaṃ karonti4 iminā ca iminā
ca evaṃ balikamme kate ayaṃ nāma tumhākaṃ vaḍḍhi5
bhavissatīti mahājanassa gandhapupphādīni vañcanāya ga-
hetvā mahājanaṃ duddiṭṭhiṃ6 micchādiṭṭhiṃ gaṇhāpesi,
tasmā tāya kammasabhāgatāya gandhapphādīnaṃ theni-
tattā duggandhā duddassanassa gāhitattā duddasikā virūpā
bībhaccā7 hutvā nibbattā.
     okilinivatthusmiṃ8 uppakkaṃ okiliniṃ okiriṇin9 ti sā
kira aṅgāracitake10 nipannā vipphandamānā viparivattamānā11
paccati, tasmā uppakkā c' eva hoti kharena agginā pakka-
sarīr okilinī ca kilinnasarīrā12 bindubindūni 'ssā13 sarīrato
paggharanti, okiriṇī14 ca aṅgāraparikiṇṇā,15 tassā hi heṭṭhato
pi kiṃsukapupphavaṇṇā aṅgārā ubhayapassesu pi, ākāsato
pi 'ssā upari aṅgārā patanti, tena vuttaṃ: uppakkaṃ okili-
niṃ16 okiriṇiṃ17 ti. sā18 issā pakatāya19 sapattiṃ aṅgāra-
kaṭāhena okiriti.20 tassā21 kira rañño22 ekānāṭakinī aṅgāra-
kaṭāhaṃ samīpe ṭhapetvā gattato udakañ ca puñchati pā-
ṇinā ca sedaṃ karoti, rājā pi23 tāya saddhiṃ kathañ ca karoti
parituṭṭhākārañ24 ca dasseti, aggamahesī taṃ asayhamānā25
issā pakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ
gahetvā tassā upari aṅgāre okiri,26 sā taṃ kammaṃ katvā
tādisaṃ yeva vipākaṃ paccanubhavituṃ petaloke nibbattā.
--------------------------------------------------------------------------
1 Bp. duddassikaṃ.
2 B2. bīgacchaṃ; Bp. vībhacchaṃ; Ssp. vibhacchaṃ.
3 B2. kir' ikkhanikā-; Bp. Ssp. kira ikkhaṇikā-.
4 Bp. Ssp. karontī.
5 B2. Ssp. vuḍḍhi.
6 B2. -ṭṭhi.
7 B2. bīgacchā; Bp. vībhacchā; Ssp. vibhacchā.
8 Ssp. okilinitthiva-.
9 B2. -lini okirinīti; Ssp. -liniṃ okīraṇin.
10 Ssp. -cittake.
11 Ssp. pariva-.
12 Ssp. adds ca.
13 B2.Bp. hi 'ssā.
14 Ssp. okīraṇī.
15 B2.Bp. -rasaṃpari-.
16 B2. -līni.
17 Ssp. okīraṇin.
18 B2. Bp. insert pubbe after sā. 19 B2. Ssp. pakatā.
20 Bp. okirati; Ssp. okīrati.
21 Ssp. tassa.
22 B2. Kaliṅkarañño; Bp. Kalirañño.
23 Ssp. omits pi.
24 Ssp. upari tuṭṭhā-.
25 Bp. Ssp. asahamānā.
26 Ssp. okīri.


[page 512]
512                Samantapāsādikā                    [Bhvibh_I.4.
coraghātakavatthusmiṃ so rañño āṇāya dīgharattaṃ corā-
naṃ sīsāni chinditvā petaloke nibbattento1 asīsakavandhaṃ2
hutvā nibbatti. bhikkhuvatthusmiṃ pāpabhikkhū 'ti lā-
makabhikkhu. so kira lokassa-saddhādeyye3 cattāro paccaye
paribhuñjitvā kāyavacīdvārehi asaññato4 bhinnājīvo citta-
keḷiṃ5 kīḷanto vicari, tato ekaṃ buddhantaraṃ niraye
pacitvā6 petaloke nibbattento1 bhikkhusadisen' eva atta-
bhāvena nibbatti. bhikkhuṇīsikkhamānasāmaṇerasāmaṇerī7-
vatthūsu8 pi ayam eva vinicchayo. Tapodavatthusmiṃ9
acchodiko10 ti pasannodako. sītodiko11ti sītaudako.12 sātodiko13
ti madhurodako. setako14 ti parisuddho,15 nissevālapanakakad-
damo. supatittho16 ti sundarehi titthehi17 uppanno.18 ramaṇīyo
ti ratijanako. cakkamattānīti rathacakkappamāṇāni. ka-
ṭhitā19 sandatīti tattā santattā hutvā sandati. yat' āyaṃ bhik-
khave ti yato ayaṃ bhikkhave. so daho ti so rahado.20 kuto
panāyaṃ sandatīti vebhārapabbatassa kira heṭṭhā bhum-
maṭṭhanāgānaṃ21 pañcayojanasatikaṃ nāgabhavanaṃ deva-
lokasadisaṃ maṇimayena22 talena ārāmuyyānehi ca saman-
nāgataṃ, tattha nāgānaṃ kīḷanaṭṭhāne so udakadaho, tato
ayaṃ Tapodā sandati. dvinnaṃ mahānirayānaṃ antarikāya
āgacchatīti Rājagahanagaraṃ kira āviñjhitvā23 mahāpetaloko,
tattha dvinnaṃ mahālohakumbhinirayānaṃ24 antarena ayaṃ
tapodā āgacchati, tasmā kathitā25 sandatīti. yuddhavatthus-
--------------------------------------------------------------------------
1 Ssp. nibbattanto.
2 B2. -sakakavandhaṃ; Bp. -sakaṃ bandhaṃ.
3 B2. -yya.
4 Bp. asaṃyato.
5 B2. -keli.
6 Bp. Ssp. paccitvā.
7 Bp. bhikkhūnī-.
8 B2. -bhikkamāna-.
9 B2.Bp. Ssp. -podāva-.
10 B2.Bp. Ssp. -dako.
11 B2.Bp. Ssp. -todako.
12 B2.Bp. sītalaudako; Ssp. sītalūdako.
13 B2.Bp. Ssp. -dako.
14 B2.Bp. Ssp. setodako.
15 Ssp. -ddhodako.
16 Bp. sūpa-; Ssp. sutiṭṭho.
17 Ssp. tiṭṭhehi.
18 B2.Bp. Ssp. upapanno.
19 B2. kudhitā; Bp. kuṭhitā; Ssp.kuṭṭhitā.
20 B2. dahado.
21 B2.Bp. bhūmaṭṭhakanā-; Ssp. bhummaṭṭhakanā-.
22 B2.Bp. ramaṇīyena.
23 B2.Bp. Ssp. āvijjhitvā.
24 Ssp. -bhīnira-.
25 B2. kudhitā; Bp. kuthitā; Ssp. kuṭṭhitā.


[page 513]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           513
miṃ nandi1 caratīti vijayabheri2 āhiṇḍati. rājā āvuso Lic-
chavīhīti thero kira attano divāṭṭhāne3 ca rattiṭṭhāne ca nisī-
ditvā Licchaviyo4 katahatthā katūpāsanā,5 rājā ca tehi sad-
dhiṃ sampahāraṃ detīti āvajjento6 dibbena cakkhunā rajā-
naṃ parājitaṃ palāyamānaṃ addasa, tato bhikkhū āmantetvā
rājāvuso7 tumhākaṃ upaṭṭhāko Licchavīhi pabhaggo ti āha.
saccaṃ bhikkhave Moggallāno āhā 'ti parājitakāle āvajjitvā
yaṃ diṭṭhaṃ taṃ bhaṇanto saccaṃ āha. nāgogāhavatthus-
miṃ sappīnikāyā8 'ti evaṃ9 nāmikāya. ānañjasamādhin10 ti
anejam11 acalaṃ kāyavācāvipphandavirahitaṃ catutthaj-
jhānasamādhiṃ.12 nāgānan ti hatthīnaṃ. ogāhaṃ13 uttaran-
tānan ti ogayha14 ogāhitvā15 puna uttarantānaṃ. te kira
gambhīraṃ odakaṃ16 otaritvā tattha nahātvā17 ca pivitvā ca
soṇḍāya udakaṃ gahetvā aññamaññaṃ āloletvā18 uttaranti,
tesaṃ evaṃ ogayha19 uttarantānan ti vuttaṃ hoti. koñcaṃ
karontānan ti nadītīre20 ṭhatvā soṇḍaṃ mukhe pakkhipitvā21
koñcanādaṃ karontānaṃ. saddaṃ assosin ti taṃ kuñcanā-
dasaddaṃ22 assosiṃ.23 atth' eso bhikkhave samādhi so ca24
aparisuddho ti atthi eso samādhi Moggallānassa, so ca kho
parisuddho na hoti. thero kira pabbajjato25 sattame divase
tad ahu arahattaṃ26 patto aṭṭhasamāpattīsu27 pañcah' ākārehi
--------------------------------------------------------------------------
1 Bp. nandiṃ.
2 B2.Bp. -bheriṃ.
3 Bp. divāṭhāne.
4 Bp. Ssp. -vayo.
5 Bp. katu-.
6 B2. -jjanto.
7 B2.Bp. Ssp. rājā āvuso.
8 B2. sippīni-; Bp. sippini-; Ssp. sappini-.
9 B2. eva.
10 B2. -ñjaṃ samā-; Bp. Ssp. āneñjaṃ samā.-
11 Ssp. āneñjam.
12 B2. catutthe jhāna-.
13 B2.Bp. ogayha utta-.
14 Ssp. omits ogayha.
15 B2.Bp. ogāhetvā.
16 B2.Bp. Ssp. udakaṃ.
17 B2. nhātvā; Bp. nhatvā.
18 B2. āloḷento; Bp. ālolentā.19 Bp. ogāyha.
20 B2.Bp. tīre for nadī-.
21 B2. -kkhīpetvā.
22 B2. koñjanā-; Bp. Ssp. koñcanā-.
23 B2. assosi.
24 B2.Bp. Ssp. add kho.
25 B2. pabbajjitato; Bp. Ssp. pabbajitato.
26 Bp. Ssp. arahattappatto.
27 B2.Bp. Ssp. aṭṭhasu samā-.


[page 514]
514                Samantapāsādikā                    [Bhvibh_I.4.
āciṇṇavasībhāvo1 samādhiparipanthike2 dhamme na3 suṭṭhu
parisodhetvā āvajjana-samāpajjana4 -adhiṭṭhāna-uṭṭhāna5-
paccavekkhanānaṃ saññāmattakam eva katvā catutthajjhā-
naṃ appetvā nisinno, jhānaṅgehi uṭṭhāya6 nāgānaṃ saddaṃ
sutvā antosamāpattiyaṃ assosin7 ti evaṃ saññī ahosi. tena
vuttaṃ:atth' eso bhikkhave samādhi yo8 ca kho aparisuddho
ti. Sobhitavatthusmiṃ ahaṃ āvuso pañcakappasatāni anus-
sarāmīti ekāvajjanena anussarāmīti āha. itarathā hi anac-
chariyaṃ ariyasāvakānaṃ paṭipāṭiyā nānāvajjanena tassa
tassa atīte9 nivāsassa anussaraṇan ti na bhikkhū ujjhāyeyyuṃ,
yasmā pan' esa ekāvajjanena anussarāmīti āha, tasmā bhik-
khū ujjhāyiṃsu. atth' esā bhikkhave Sobhitassa sā ca kho
ekā yeva jātīti yaṃ Sobhito jātiṃ anussarāmīti āha. atth'
esā jāti Sobhitassa sā ca kho ekā yeva antarā10 na uppaṭipā-
ṭiyā anussaritā ti adhippāyo. katham panāyaṃ etaṃ anus-
sarīti, ayaṃ11 kira pañcannaṃ kappasatānaṃ upari titthāya-
tane pabbajitvā asaññasamāpattiṃ nibbattetvā aparihīnaj-
jhāno kālaṃ katvā asaññabhave12 nibbatti. tattha yāvatā-
yukaṃ ṭhatvā avasāne manussaloke uppanno sāsane13 pabba-
jitvā tisso vijjā sacchākāsi, so pubbe nivāsaṃ anussaramāno
imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye
attabhāve cutim eva addasa. atha ubhinnaṃ antarā acit-
takaṃ attabhāvaṃ anussarituṃ asakkonto nayato sallakkhesi:
addhāhaṃ14 asaññībhave15 nibbatto ti. evaṃ sallakkhentena16
pana17 tena dukkaraṃ kataṃ, satadhā18 bhinnassa vāḷassa
koṭiyā koṭi19 paṭividdhā ākāse padaṃ dassitaṃ, tasmā taṃ20
--------------------------------------------------------------------------
1 Bp. anāciṇṇa-; Ssp. aciṇṇavasi-.
2 B2. -pāribandhike; Bp. -pāribandhake; Ssp. -pāripanthike.
3 B2. omits na.
4 B2.Bp. -jjanādhi-.
5 B2.Bp. Ssp. -vuṭṭhāna-.
6 B2.Bp. Ssp. vuṭṭhāya.
7 B2. -sīti.
8 Bp. Ssp. so.
9 Ssp. atīta.
10 B2.Bp. Ssp. anantarā.
11 Bp. ahaṃ.
12 Ssp. asaññi-.
13 B2. so sānesane for sāsane.
14 B2.Bp. addhā ahaṃ.
15 B2.Bp. asaññabhave; Ssp. asaññibhave.
16 B2. -kkhantena.
17 B2.Bp. panānena; Ssp. omits pana.
18 Ssp. sattadhā.
19 B2. kotiṃ.
20 Bp. Ssp. naṃ.


[page 515]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           515
bhagavā imasmiṃ yeva vatthusmiṃ etad agge ṭhapesi, etad
aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ pubbe
nivāsaṃ anussarantānaṃ yad idaṃ Sobhido ti.
     uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā ti idaṃ
idha uddiṭṭhapārājikaparidīpanam eva. samodhānetvā pana
sabbān' eva catuvīsati1 pārajikāni veditabbāni. katamāni
catuvīsati,1 pāḷiāgatāni2 tāva bhikkhūnaṃ cattāri bhikkhuṇī-
naṃ asādhāraṇāni cattārīti aṭṭha. ekādasa abhabbapuggalā,
tesu paṇḍakatiracchānagatā3 ubhato byañjanakā tayo vat-
thuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito maggo
pana vārito, abhabbā hi te maggaphalapaṭilābhāya4 vatthuvi-
pannattā ti,5 pabbajjāpi tesaṃ6 paṭikkhittā, tasmā te pi
pārājikā. theyyasaṃvāsako titthiyapakkantako mātughā-
tako pitughātako arahantaghātako bhikkhuṇīdūsako rudhirup-
pādako7 saṅghabhedako ti ime aṭṭha attano kiriyāya8 vipan-
nattā abhabbaṭṭhānaṃ pattā ti pārājikā 'va.9 tesu10 theyya-
saṃvāsako titthiyapakkantako bhikkhuṇīdūsako ti imesaṃ
tiṇṇaṃ saggo avārito maggo pana vārito'va. itaresaṃ pañcan-
naṃ ubhayam pi vāritaṃ, te hi anantarā11 'va narake nibbat-
tanakasattā, iti ime ca ekādasa purimā ca aṭṭha12 ekūnavīsati
te gihīliṅge13 ruciṃ uppādetvā gihīnivāsananivatthāya13 bhik-
khuṇiyā saddhiṃ vīsati,14 sā hi ajjhācāravītikkamaṃ akatvāpi
ettāvatā 'va15 assamaṇīti, imāni tāva vīsati pārājikāni. apa-
rāni pi lambī mudupiṭṭhiko parassaṅgajātaṃ16 mukhena gaṇ-
hati17 parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena
cattāri anulomapārājikāni18 vadanti. etāni hi yasmā ubhin-
naṃ rāgavasena sadisabhāvūpagatānaṃ dhammo methuna-
dhammo ti vuccati. tasmā etena pariyāyena methunadham-
--------------------------------------------------------------------------
1 Ssp. catū-.
2 B2.Bp. pāḷiyam āgatāni
3 Ssp. -gata.
4 B2.Bp. Ssp. magga- for maggaphala-.
5 B2.Bp. Ssp. omit ti.
6 B2.Bp. Ssp. nesaṃ.
7 B2.Bp. lohituppā-; Ssp. ruhiruppā-.
8 Bp. kriyāya.
9 Ssp. ca.
10 B2. etesu.
11 B2.Bp. -tarabhave; Ssp. omits 'va. 12 Bp. aṭṭhāti.
13 Bp. gihi-; Ssp. gihinivāsaṃ ni-.
14 Bp. vīsa.
15 B2.Bp. ca for 'va; Ssp. omits 'va. 16 B2.Bp. Ssp. 'ssa aṅga-.
17 B2.Bp. Ssp. gaṇhāti.
18 B2.Bp. Ssp. -jikānīti.


[page 516]
516                Samantapāsādikā                    [Bhvibh_I.4.
maṃ apatisevitvā1 yeva kevalaṃ maggena maggaṃ2 pavesana-
vasena āpajjitabbattā methunadhammapājārikassa anulomen-
tīti anulomapārājikānīti vuccanti.3 iti4 imāni5 cattāri puri-
māni ca vīsatīti6 samodhānetvā sabbān' eva catuvīsati7 pārā-
jikāni veditabbāni.
     na labhati bhikkhūhi saddhiṃ saṃvāsan ti uposatha-
pavāraṇa8 -pātimokkhuddesa-saṅghakammabhedaṃ9 bhik-
khūhi saddhiṃ saṃvāsaṃ na labhati. yathā pure tathā pac-
chā ti yathā pure10 gihīkāle11 anupasampannakāle ca pacchā-
pārājikaṃ āpanno pi tath' eva asaṃvāso hoti, n' atthi tassa
bhikkhūhi saddhiṃ uposatha-pavāraṇa-pātimokkhuddesa-
saṅghakammappabhedo saṃvāso ti bhikkhūhi12 saddhiṃ saṃ-
vāsaṃ na labhati.12 tatthāyasmante pucchāmīti tesu catūsu
pārājikesu āyasmante kaccittha parisuddhā ti pucchāmi.
kacci 'tthā 'ti kacci ettha. etesu catūsu pārājikesu kacci pari-
suddhā ti attho. athavā kacci 'ttha parisuddhā ti kacci pari-
suddhā atthabhavathā13 'ti attho. sesaṃ sabbattha uttānat-
tham evā' ti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya catutthapārā-
jikavaṇṇanā niṭṭhitā.
                     [Iti Pārājika-kaṇḍaṃ.]
--------------------------------------------------------------------------
1 Bp. appaṭise-; Ssp. apaṭi-.
2 B2. magga; Bp. Ssp. maggappa-.
3 Ssp. vuccantīti.
4 B2.Bp. omit iti.
5 B2. adds ca.
6 Ssp. vīsati.
7 Ssp. catū-.
8 Ssp. ppavā-.
9 B2.Bp.Ssp. -kammappabhedaṃ.
10 B2.Bp.Ssp. pubbe for pure.
11 Bp.Ssp. gihi-; and Ssp. adds ca.
12 B2.Bp. omit these five words.
13 Ssp. bhavathā 'ti.