Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. II: Vinayapitaka: Suttavibhanga: Bhikkhuvibhanga: Parajika (I.2-4) Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno, London : Pali Text Society 1924 (Reprinted 1975) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 14.3.2016] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ADDITIONAL NOTES Headline references have been standardized according to the following pattern: Bhvibh_n.n. = Bhikkhuvibhaīga_Class of offence(Roman).rule(Arabic). Bhnãvibh_n.n. = Bhikkhuõãvibhaīga_Class of offence(Roman).rule(Arabic). Italicized catchwords of the printed edition were already reduced to plain Roman type in the original Dhammakaya file. ANNOTATED VERSION IN PTS LAYOUT #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 vocalic L ė 236 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ 1 #<[page 285]># %<285>% SAMANTAPâSâDIKâ NâMA VINAYAōōHAKATHâ SUTTAVIBHAđGA-VAööANâ I PâRâJIKA II dutiyaü adutiyena yaü jinena pakāsitaü pārājikaü tassa 'dāni patto saüvaõõanākkamo. yasmā tasmā suvi¤¤eyyaü yaü pubbe va\<*<1>*>\ pakāsitaü taü sabbaü vajjayitvāssa\<*<2>*>\ hoti saüvaõõanā ayaü.\<*<3>*>\ tena samayena buddho bhagavā Rājagahe viharati Gijjhakåņe pabbate ti. tattha\<*<4>*>\ Rājagahe ti evaü nāmake nagare, taü hi Mandhātumahāgovindādãhi pariggahãtattā\<*<5>*>\ Rājagahan ti vuccati. a¤¤e p' ettha pakāre vaõõayanti kintehi nāmam etaü tassa nagarassa, taü pan' etaü buddhakāle ca cakka- vattãkāle ca nagaraü hoti, sesakāle su¤¤aü hoti yakkhaparig- gahãtaü, tesaü vasantavanaü\<*<6>*>\ hutvā tiņņhati. evaü gocara- gāmaü dassetvā nivāsaņņhānam\<*<7>*>\ āha, Gijjhakåņe pabbate ti. so ca gijjhā vāssa\<*<8>*>\ kåņe\<*<9>*>\ vasiüsu, gijjhasadisāni vāssa\<*<10>*>\ kåņāni tasmā Gijjhakåņo ti vuccatãti veditabbo. sambahulā\<*<11>*>\ ti vinayapariyāyena tayo janā sambahulā ti\<*<11>*>\ vuccanti, tato paraü saīgho. suttantapariyāyena tayo tayo eva, tato paņņhāya sambahulā.\<*<11>*>\ idha\<*<12>*>\ suttantapariyāyena sambahulā\<*<11>*>\ \<-------------------------------------------------------------------------- 1 B2.Bp.ca for va. 2 B2.Bp.-yitvāna. 3 B2.adds ti. 4 Bp. omits tattha. 5 Bp.-gahi-,sic passim. 6 B2.Bp.vasanavanaü. 7 B2.Bp.nivāsanaņhānam. 8 B2.Bp.tassa for vāssa. 9 B2.kåņesu. 10 B2.Bp.vā tassa for vāssa 11 B2.sampahålā ti. 12 B2.Bp.insert pana te after idha. >\ #<[page 286]># %<286 Samantapāsādikā [Bhvibh_I.2.>% ti veditabbo. sandiņņhā ti nātivissāsikā na daëhamittā\<*<1>*>\ vuc- canti, tattha tattha saīgammadiņņhattā hi te sandiņņhā ti vuccanti. sambhattā ti vissāsikā\<*<2>*>\ daëhamittā ti vuccanti,\<*<3>*>\ tehi suņņhu bhattā bhajamānā ekasambhogaparibhogā ti katvā sambhattā ti vuccanti. Isigilipasse ti Isigilã\<*<4>*>\ nāma pabbato tassa passe. pubbe kira pa¤casatamattā pacceka- sambuddhā.\<*<5>*>\ Kāsi-Kosalādisu janapadesu piõķāya caritvā pacchābhattaü tasmiü pabbate sannipatitvā samāpattiyā vãtināmenti, manussā te pavisante 'va passanti, na nikkhaman- te, tato āhaüsu; ayaü pabbato ime isã\<*<6>*>\ gilatãti, tad upādāya tassa Isigili tv eva sama¤¤ā udapādi, tassa passe pabbatapāde. tiõakuņiyo karitvā ti tiõacchadanasadvārabandhā\<*<7>*>\ kuņiyo katvā. vassaü upagacchantena hi nālakapaņipadaü paņi- pannenāpi pa¤cannaü chadanānaü a¤¤atarena channe yeva sadvārabandhe senāsane upagantabbaü. vuttaü h' etaü; na bhikkhave asenāsanikena vassaü upagantabbaü, yo upagac- cheyya āpatti dukkaņassā 'ti. tasmā vassakāle sace senāsanaü labhati, icc' etaü kusalaü, no ce labhati, hatthakammaü pariyesetvā\<*<8>*>\ kātabbaü, hatthakammaü alabhantena sāmam pi kātabbaü, na tv eva asenāsanikena vassaü upagantabbaü, ayam anudhammatā. tasmā te bhikkhå tiõakuņiyo karitvā rattiņņhānadivāņņhānādãni paricchinditvā katikavattāni ca khandhakavattāni ca adhiņņhāya tãsu sikkhāsu sikkhamānā vassaü upagacchiüsu. āyasmāpi Dhaniyo ti na kevalaü te therā'va imassa sikkhāpadassa ādikammika\<*<9>*>\ āyasmā Dhaniyo pi. kumbhakāraputto ti kumbhakārassa putto, tassa hi nāmaü Dhaniyo, pitā kumbhakāro, tena vuttaü Dhaniyo kumbhakāraputto ti. vassaü upaga¤chãti\<*<10>*>\ tehi therehi sad- dhiü ekaņņhāne yeva tiõakuņikaü karitvā vassaü upaga¤chi.\<*<11>*>\ vassaü vutthā ti purimikāya\<*<12>*>\ upagatā mahāpavāraõāya pavāritā\<*<13>*>\ pāņipadadivasato paņņhāya vutthavassā ti vuccanti, \<-------------------------------------------------------------------------- 1 B2. adds ti. 2 B2.Bp ativissāsikā. 3 Bp. omits vuccanti. 4 Bp. Isigili. 5 B2.Bp. paccekabuddhā. 6 Bp. isayo. 7 Bp.-danāsa-. 8 B2.Bp. pariyesitvāpi. 9 B2-mmiko. 10 B2.Bp. upagacchãti. 11 B2.Bp. upagacchi. 12 B2. påri-. 13 B2. pavāritvā; Bp. pavāretvā. >\ #<[page 287]># %% evaü vassaü vutthā hutvā. tiõakuņiyo bhinditvā ti na daõķa- muggarappahārādãhi\<*<1>*>\ cuõõavicuõõaü katvā, vattasãsena pana tiõa¤ ca dāruvalli ādãni ca oropetvā ti attho. yena hi vihāra- paccante kuņi\<*<2>*>\ katā hoti, tena sace āvāsikā bhikkhå honti, te āpucchitabbā, sace imaü kuņiü paņijaggitvā koci vasituü ussahati, tassa dethā 'ti vatvā pakkamitabbaü. yena ara¤¤e vā katā hoti paņijagganakaü vā na labhati, tena a¤¤esam pi paribhogaü bhavissatãti paņisāmetvā gantabbaü. te pana bhikkhå ara¤¤e kuņiyo katvā paņijagganakaü alabhantā tiõa¤ ca kaņņha¤ ca paņisāmetvā saīgopetvā ti attho. yathā ca ņhapitaü\<*<3>*>\ upacikāhi na khajjati anovassaka¤ ca hoti, tathā ņhapetvā imaü ņhānaü āgantvā vasitukāmānaü sabrahmacārãnaü upakārāya bhavissatãti gamiyavattaü påretvā. janapadacārikaü pakkamiüså 'ti attano attano cittānukålaü\<*<4>*>\ janapadaü agamaüsu. āyasmā pana Dhaniyo kumbhakāraputto tatth' eva vassaü vasãti ādi uttānattham eva. yāva tatiyakan ti yāva tatiyakaü\<*<5>*>\ vāraü. anavayo ti anu avayo sandhivasena ukāralopo, anu anu avayo, yaü yaü kumbhakārehi kattabbaü nāma atthi, sabbattha anåno paripuõõasippo ti attho. sake ti attano santake. ācariyake ti ācariyakamme. kumbhakārakamme ti kumbhakārānaü kamme, kumbhakārehi kattabbakamme ti attho. etena sakaü ācariyakaü saråpato dassitaü hoti. pariyodātasippo ti parisuddhasippo, anavayatte pi sati a¤¤ehi asadisasippo ti vuttaü hoti. sabbamattikāmayan ti piņņhisaīghāņakavāņasu- cãghaņikavātapānakavāņamattaü\<*<6>*>\ ņhapetvā avasesaü bhit- ticchadanakaņņhakammādibhedaü\<*<7>*>\ sabbaü gehasambhāraü mattikāmayam eva katvā ti attho. tiõa¤ ca kaņņha¤ ca gomaya¤ ca saīkaķķhitvā taü kuņikaü pacãti\<*<8>*>\ sabbamattikāmayaü katvā pāõikāya ghaüsitvā sukkhāpetvā telatambamattikāya\<*<9>*>\ parimajjitvā anto ca bahi ca tiõādãhi påretvā yathā pakkā supakkā hoti evaü paci, evaü pakkā ca pana sā ahosi \<-------------------------------------------------------------------------- 1 B2.Bp.-muggarādãhi. 2 B2.kuņikā; Bp.kuņã. 3 B2. Bp.insert taü after ņhapitaü.4 Bp. -kulaü. 5 B2.Bp.tatiyavāraü. 6 B2.piņakavāņasu-; Bp.piņasaīghāņakavāņasåcighaņika-. 7 B2.Bp. bhittichadaniņņhakathambhādibhedaü. 8 B2.Bp. add taü after ti. 9 B2. telatampa-. >\ #<[page 288]># %<288 Samantapāsādikā [Bhvibh_I.2.>% kuņikā. abhiråpā ti suråpā. pāsādikā ti pasādajanikā. lohitikā ti lohitavaõõā. kiükiõikasaddo\<*<1>*>\ ti kiükiõikajā- lasaddo,\<*<2>*>\ yathā kira nānāratanehi katassa kiükiõikajālassa\<*<1>*>\ saddo hoti, evaü tassā kuņiyā\<*<3>*>\ vātapānantarikādãhi paviņ- ņhena vātena samāhatāya saddo ahosi. eten' assā anto ca bahi ca supakkabhāvo dassito hoti. Mahā-aņņhakathāyaü pana kiükiõikā ti kaüsabhājanaü, tasmā yathā abhiha- tassa kaüsabhājanassa saddo, evam assā vātāhatāya\<*<4>*>\ saddo ahosãti vuttaü. kiü etaü bhikkhave ti ettha jānanto 'va bhagavā kathāsamuņņhāpanatthaü pucchi. bhagavato etam atthaü ārocesun ti sabbamattikāmayāya kuņikāya karaõa- bhāvaü ādito paņņhāya bhagavato ārocesuü. kathaü hi nāma so bhikkhave ... pe... taü\<*<5>*>\ kuņikaü karissatãti idaü atãtatthe anāgatavacanaü akāsãti vuttaü hoti, tassa lakkhaõaü saddasatthato pariyesitabbaü. na hi nāma bhikkhave tassa moghapurisassa pāõesu anuddayā anukampā avihesā bhavissa- tãti, ettha anuddayā ti anurakkhaõā, etena mettāpubba- bhāvam dasseti. anukampā ti paradukkhena cittakampanā. avihesā ti avihiüsanā etehi karuõāpubbabhāgaü dasseti. idaü vuttaü hoti; bhikkhave tassa moghapurisassa patha- vikhaõanacikkhallamaddanāggidānesu\<*<6>*>\ bahu khuddānu- khuddake pāõe byābādhentassa\<*<7>*>\ vināsentassa tesu pāõesu mettākaruõānaü pubbabhāgamattāpi anuddayā anukampā avihesā.\<*<8>*>\ na hi bhavissatãti\<*<9>*>\ appamattakāpi nāma na bhavis- sati. mā pacchimā janatā pāõesu pātabyataü āpajjãti pacchimo janasamåho pāõesu pātabyabhāvaü mā āpajji, buddhakāle pi bhikkhåhi evaü kataü, ãdisesu ņhānesu pāõātipātaü ka- rontānaü n' atthi doso ti üa¤¤itvā imassa diņņhānugatiü āpajjamānā pacchimā janatā mā pāne pātabbe\<*<10>*>\ ghaüsitabbe eva\<*<11>*>\ ma¤¤ãti vuttam hoti. \<-------------------------------------------------------------------------- 1 B2.Bp. kiükaõika-, sic passim. 2 B2. kiükaõikajālassa saddo. 3 B2.Bp. kuņikāya. 4 B2. vātapahatāya; Bp. vātappahatāya. 5 B2.Bp. omit taü. 6 B2.Bp. paņhavã-, sic passim. 7 B2. byāpādhentassa. 8 Bp. runs as follows: avihesā na hi nāma bhavissati, appamattakāpi nāma na bhavissatãti. 9 B2. bhavissati. 10 B2. pātabyate; Bp. pātabye. 11 B2. Bp. evaü. >\ #<[page 289]># %% evaü Dhaniyaü garahitvā, na ca bhikkhave sabbamatti- kāmayā kuņikā kātabbā ti āyatiü tādisāya kuņikāya ka- raõaü paņikkhipi,\<*<1>*>\ paņikkhipitvā\<*<2>*>\ yo kareyya āpatti duk- kaņassā 'ti sabbamattikāmayakuņikākaraõe āpattiü ņhapesi. tasmā yo pi paņhavikhaõanādinā\<*<3>*>\ pāõesu pātabyataü anā- pajjanto tādisaü\<*<4>*>\ kuņikaü karoti, so pi dukkaņaü āpajjati, paņhavikhaõanādãhi pana pāõesu pātabyataü āpajjanto yaü yaü vatthuü vãtikkamati, tattha tattha vuttam eva āpattiü āpajjati, Dhaniyattherassa ādikammikattā anāpatti, sesānam sikkhāpadaü atikkamitvā karontānam pi kataü labhitvā tattha vasantānam pi dukkaņam eva, dabbasambhāramissakā pana yathā\<*<5>*>\ tathā vā missakā\<*<6>*>\ hotu vaņņati, suddhamatti- kāmayā 'va na vaņņati. sāpi iņņhakāhi gi¤jakāvasathasaī- khepena katā vaņņati. evaü bhante ti kho ... pe... taü kutikaü\<*<7>*>\ bhindiüså 'ti bhagavato vacanaü sampaņicchitvā kaņņhehi ca pāsāõehi ca taü kuņikaü vikirantā bhindiüsu. atha kho āyasmā Dhaniyo ti ādiühi ayaü saīkhepato Dhaniyo ekapasse divāvihāraü nisinno tena saddena āgantvā te bhikkhå; kissa me tumhe āvuso kuņiü bhindathā 'ti pucchitvā bhagavā bhedāpetãti sutvā subbacatāya sampaņicchi. kasmā pana bhagavā iminā atimahantena ussāhena attano vasa- natthaü kataü kuņikaü bhedāpesi, nanu etass' ettha vaya- kammam pi atthãti ki¤cāpi atthi, atha kho taü\<*<8>*>\ bhagavā akappiyā ti bhindāpesi, titthiyadhajo ti bhindāpesi, ayam ettha vinicchayo. aņņhakathāyaü\<*<9>*>\ pana a¤¤āni pi kāraõāni vuttāni, sattānuddayāya pattacãvaraguttatthāya senāsana- bāhullapaņisedhanāyā\<*<10>*>\ 'ti ādãni. tasmā idāni pi yo bhikkhu bahussuto vinaya¤¤å a¤¤aü bhikkhuü akappiyaparikkhā- raü\<*<11>*>\ gahetvā vicarantaü disvā naü\<*<12>*>\ chindāpeyya vā bhi- ndāpeyya vā anupavajjo, so n' eva codetabbo na sāretabbo, na taü labbhā vattuü mama parikkhāro tayā nāsito taü me dehãti. \<-------------------------------------------------------------------------- 1 B2. paņikkhãpi. 2 B2.Bp. add ca after this. 3 Bp. paņhavã-,sic passim. 4 B2.Bp. add pi after this. 5 Bp. adds vā. 6 B2. missā. 7 B2.Bp. kuņiü. 8 B2.Bp. naü for taü. 9 B2. Mahā-aņņhakathāyam. 10 B2 .Bp. -bāhulyapaņi-. 11 B2.Bp. akappiyaü pari-. 12 B2.Bp.taü for naü. >\ #<[page 290]># %<290 Samantapāsādikā [Bhvibh_I.2.>% tatrāyaü pāëimuttako kappiyākappiyaparikkhāravinic- chayo. keci tālapaõõacchattaü anto vā bahi vā pa¤cavaõ- õena suttena sibbetvā\<*<1>*>\ vaõõamaņņaü\<*<2>*>\ karonti taü na vaņņati, ekavaõõena pana nãlena vā pãtakena vā yena kenaci suttena anto vā bahi vā sibbituü, chattadaõķagāhanakaü\<*<3>*>\ salākapa¤jaraü vā vinandhituü vaņņati, ta¤ ca kho thira- karaõatthaü na vaõõamaņņatthāya,\<*<4>*>\ chattapaõõesu\<*<5>*>\ maka- radantakaü vā aķķhacandakaü vā chindituü na vaņņati, chattadaõķe gehatthambhesu\<*<6>*>\ viya ghaņako vā vāëaråpaü\<*<7>*>\ vā na vaņņati, sace pi sabbattha āraggena lekhā dinnā hoti sāpi na vaņņati, ghaņakam pi vāëaråpam pi bhinditvā dhāre- tabbaü, lekhāpi ghaüsitvā vā apanetabbā suttakena vā daõķo veņhetabbo, daõķabunde pana ahicchattakasaõņhānaü vaņņati, vātappahārena acalanatthaü chattamaõķaëikaü\<*<8>*>\ rajjukehi gahetvā\<*<9>*>\ daõķe bandhanti, tasmiü bandhanaņņhāne valayam iva ukkiritvā lekhaü ņhapenti sā vaņņati. cãvara- maõķanatthāya nānāsuttakehi satapadisadisaü\<*<10>*>\ sibbantā āgantukapattaü\<*<11>*>\ ņhapenti, a¤¤am pi yaü ki¤ci såcikamma- vikāraü karonti pattamukhe\<*<12>*>\ vā pariyante vā veõiü vā saükhalikaü vā evam ādi sabbaü na vaņņati, pakatisåci- kammam eva vaņņati, gaõņhikapaņņaka¤ ca pāsakapaņņaka¤ ca aņņhakonakam\<*<13>*>\ pi soëasakoõakam\<*<13>*>\ pi karonti, tattha agghiyāhayamuggarādãni\<*<14>*>\ dassenti kakkaņakkhãni ukkiranti sabbaü na vaņņati, catukoõam\<*<15>*>\ eva vaņņati. koõasuttaka- pilakā\<*<16>*>\ ca cãvare ratte duvi¤¤eyyaråpā vaņņanti, ka¤jika- piņņhakali\<*<17>*>\ ādisu cãvaraü pakkhipituü na vaņņati, cãvarakam- makāle pana hatthamalasåcimalādãnaü\<*<18>*>\ dhovanatthaü kiliņ- ņhakāle ca dhovanatthaü vaņņati, gandhaü vā lākhaü vā \<-------------------------------------------------------------------------- 1 B2.Bp. sibbantā. 2 B2.-maņņhaü. 3 Bp.-õakaü. 4 Bp.-maņņhatthāya 5 B2. -paõõakesu. 6 Bp. gehathaü-. 7 B2.Bp. vāëaråpakaü. 8 B2. Bp. -likaü. 9 B2. gāhitvā; Bp. gāhetvā. 10 Bp. -padãsa-. 11 Bp. -paņņaü. 12 Bp. paņņa-. 13 B2.Bp. -koõaü for -koõakaü,sic passim. 14 B2. aggiya gayamu-. 15 B2. -õoõam by mistake. 16 B2.-suttapiëakā; Bp. suttapãëakā. 17 Bp.-khali. 18 B2. -suci-. >\ #<[page 291]># %% telaü vā rajane pakkhipituü\<*<1>*>\ na vaņņati. cãvaraü ra¤jitvā\<*<2>*>\ saīkhena vā maõinā vā yena kenaci na ghaņņetabbaü. bhå- miyaü jānukā\<*<3>*>\ nihantvā hatthehi gahetvā doõiyam pi na ghaüsitabbaü, doõiyaü vā phalake vā ņhapetvā anto\<*<4>*>\ gāhāpetvā hatthena\<*<5>*>\ paharituü pana vaņņati, tam pi muņ- ņhinā na kātabbaü, porāõakattherā pana doõiyam pi na ņhapesuü, eko gahetvā tiņņhati aparo hatthe katvā hatthena paharati. cãvarassa kaõõasuttakaü na vaņņati rajitakāle chinditabbaü. yaü pana; anujānāmi bhikkhave kaõõasut- takaü ti, evaü anu¤¤ātaü taü anuvāte pāsakaü katvā bandhitabbaü rajanakāle lagganatthāya, gaõņhike pi sobhā- karaõatthaü lekhā vā pilakā\<*<6>*>\ vā na vaņņati nāsetvā paribhu¤- jitabbaü. patte vā thālake vā āraggena lekhaü karonti anto vā bahi vā na vaņņati, pattaü bhamaü āropetvā majjitvā pacanti maõivaõõaü karissāmā 'ti na vaņņati, telavaõõo pana vaņņati, pattamaõķale bhattikammaü\<*<7>*>\ na vaņņati, makaradantakaü pana vaņņati. dhammakarakacchattakassa\<*<8>*>\ upari vā heņņhā vā dhammakarakakucchiyaü\<*<9>*>\ vā lekhā na vaņņati, chatta- mukhavaņņiyaü pan' assa lekhā vaņņati. kāyabandhanassa sobhanatthaü\<*<10>*>\ tahim tahiü duguõaü\<*<11>*>\ suttaü koņņenti kak- kaņakacchãni\<*<12>*>\ uņņhāpenti\<*<13>*>\ na vaņņati, ubhosu pana antesu dasāmukhassa thirabhāvāya duguõaü\<*<11>*>\ koņņetuü vaņņati. dasāmukhe pana ghaņakaü vā makaramukhaü\<*<14>*>\ vā deķķhu- bhasãsaü vā yaü ki¤ci vikāraråpaü kātuü na vaņņati, tattha tattha acchãni dassetvā mālākammādãni\<*<15>*>\ vā katvā koņņita- kāyabandhanam pi na vaņņati, ujukam eva pana maccha- kaõņakaü vā khajjåripattakaü\<*<16>*>\ vā maņņapaņņikā\<*<17>*>\ vā katvā \<-------------------------------------------------------------------------- 1 B2. pakkhãpituü. 2 B2.Bp. rajitvā. 3 B2.Bp. jānukāni. 4 B2.Bp. ante. 5 B2.Bp. hatthehi. 6 B2. piëakā; Bp. pãëakā. 7 B2.Bp. bhitti-. 8 B2.-karaõachatta-; Bp. dhamakaraõachatta-. 9 B2.-karaõa-; Bp dhamakaraõa-. 10 Bp. sobhaõa-. 11 B2.Bp. diguõaü. 12 B2.Bp. kakkaņacchãni. 13 B2.Bp. uņņhapenti. 14 B2.-måkha-. 15 B2.Bp.-kammalatākammādãni. 16 B2.Bp. khajjuri-. 17 B2.-paņņakaü; Bp. maņņhapaņņakaü. >\ #<[page 292]># %<292 Samantapāsādikā [Bhvibh_I.2.>% koņņitaü\<*<1>*>\ vaņņati. kāyabandhanassa dasā ekā vaņņati, dve tãõi cattāri pi vaņņanti, tato paraü na vaņņanti, rajjukakā- yabandhanaü ekam eva vaņņati, pāmaīgasaõņhānaü pana ekam pi na vaņņati. dasā pana pāmaīgasaõņhānāpi vaņņati, bahurajjuke ekato katvā ekena nirantaraü veņhetvā kataü bahurajjukan ti na vattabbaü\<*<2>*>\ vaņņati. kāyabandhanavãte\<*<3>*>\ aņņhamaīgalādikam yaü ki¤ci vikāraråpaü na vaņņati, paricchedalekhā mattam pi\<*<4>*>\ vaņņati, vãņakassa\<*<5>*>\ ubhosu antesu thirakaraõatthāya ghaņakaü karonti ayam pi vaņņati. a¤janiyaü itthipurisacatuppadasakuõaråpaü vā mālākam- malatākammamakaradantaü\<*<6>*>\ gomuttaka addhacandakādi- bhedaü\<*<7>*>\ vā vikāraråpaü na vaņņati, ghaüsitvā vā chinditvā vā yathā vā na pa¤¤āyati tathā suttakena\<*<8>*>\ veņhetvā vaëa¤- jetabbā, ujukam eva pana caturassā\<*<9>*>\ vā aņņhaüsā vā soëa- saüsā vā a¤jani\<*<10>*>\ vaņņati, heņņhato pi 'ssā dve vā tisso vā vaņņalekhāyo vaņņanti, gãvāyam pi 'ssā\<*<11>*>\ pidhānakabandha- natthaü ekā vaņņalekhā vaņņati. a¤janisalākāya\<*<12>*>\ pi vaõõa- maņņakammaü\<*<13>*>\ na vaņņati. a¤janitthavikāya\<*<14>*>\ pi yaü ki¤ci nānāvaõõena suttena vaõõamaņņakammaü\<*<13>*>\ na vaņņati. es' eva nayo ku¤cikakosake pi. ku¤cike\<*<15>*>\ vaõõamaņņakammaü na vaņņati, tathā sipāņikāya ekavaõõasuttena pan' ettha yena kenaci\<*<16>*>\ sibbituü vaņņati. ārakaõņake\<*<17>*>\ pi vaņņamaõikaü vā a¤¤aü vā vaõõamaņņaü na vaņņati, gãvāya\<*<18>*>\ pana paric- chedalekhā vaņņati. pipphalake\<*<19>*>\ pi maõikaü vā pilakaü\<*<20>*>\ vā yaü ki¤ci ņhapetuü\<*<21>*>\ na vaņņati, daõķake pana paric- chedalekhā vaņņati. nakhacchedanaü valikataü\<*<22>*>\ yeva karonti, tasmā taü vaņņati. uttarāraõiyaü vā\<*<23>*>\ araõidhanuke \<-------------------------------------------------------------------------- 1 B2.Bp. koņņituü. 2 B2.Bp. taü after this. 3 B2.Bp. -vidhe. 4 B2.Bp. omit pi. 5 B2.Bp. vidhakassa. 6 B2. -danta; Bp. -dantaka. 7 B2. aķķhacan-. 8 B2.Bp. suttena. 9 B2.Bp. caturaüsā. 10 Bp. a¤janã. 11 B2. pi 'ssā pidhānakaü bandhanatthaü. 12 Bp. a¤janã-. 13 Bp. -maņņha-,sic passim. 14 Bp. a¤janãthavithāyaü. 15 B2. ku¤cikāya. 16 B2.Bp. insert yaü ki¤ci after kenaci. 17 B2. -kaõķake; Bp.-kaõņake. 18 B2.Bp. gãvāyaü. 19 B2.Bp. pipphalike. 20 B2. piëakaü; Bp. pãëakaü. 21 B2.Bp. uņņhapetuü. 22 B2.Bp. valitakaü. 23 B2.Bp. insert adharāraõiyaü vā after this. >\ #<[page 293]># %% vā uparipellanadaõķake vā mālākammādikaü yaü ki¤ci vaõõamaņņaü na vaņņati. pellanadaõķakassa pana vemajjhe maõķalaü hoti, tattha paricchedalekhā mattaü vaņņati. såcisaõķāsaü\<*<1>*>\ karonti, yena såciü ķaüsāpetvā ghaüsanti, tattha makaramukhādikaü yaü ki¤ci vaõõamaņņaü na vaņņati, såci ķaüsanatthaü pana mukhamattaü hoti, taü vaņņati. dantakaņņhacchedanavāsiyam pi yaü ki¤ci vaõõa- maņņaü na vaņņati. ujåkam\<*<2>*>\ eva kappiyalohena ubhosu vā passesu caturassaü\<*<3>*>\ vā aņņhaüsaü vā bandhituü vaņņati. kattaradaõķe pi yaü ki¤ci vaõõamaņņaü na vaņņati. heņņhā ekā vā dve vā vaņņalekhā vā\<*<4>*>\ upari ahicchattakamakula- mattaü\<*<5>*>\ ca vaņņati. telabhājanesu visāõe vā nāëiyaü vā alābuke vā āmaõķasārake vā ņhapetvā itthiråpaü purisarå- pa¤ ca avasesaü sabbam pi vaõõamaņņakammaü vaņņati. ma¤capãņhe bhisibimbohane bhummattharaõapādapu¤jane\<*<6>*>\ caīkamaõabhisiyā sammujjaniyaü\<*<7>*>\ kacavarachaķķanake\<*<8>*>\ ra- janadoõikāya pānãyauluīke\<*<9>*>\ pānãyaghaņe pādakaņhalikāya phalakapãņhake valayādhārake daõķadhārikāya\<*<10>*>\ pattapi- dhāne tālavaõņe\<*<11>*>\ ca\<*<12>*>\ vijāne\<*<13>*>\ etesu sabbaü mālākammādi vaõõamaņņakammaü vaņņati. senāsane pana dvārakavāņa- vātapānakavāņādisu sabbaratanamayam pi vaõõamaņņakam- maü vaņņati, senāsane ki¤ciaņisedhetabbaü n' atthi a¤¤atra viruddhasenāsanā, viruddhasenāsanaü nāma a¤¤esaü sãmāya rājavallabhehi katasenāsanaü vuccati, tasmā ye tādisaü senāsanaü karonti, te vattabbā; mā amhākaü sãmāya senā- sanaü karothā 'ti, anādiyitvā karonti yeva, puna pi vattabbā; mā evaü akattha mā amhākaü uposathapavāraõādãnaü\<*<14>*>\ antarāyam akattha mā sāmaggiü bhindittha tumhākaü senāsanaü katam pi kataņņhāne na ņhassatãti, sace balak- kārena karonti yeva yedā tesaü lajjiparisā ussannā hoti, \<-------------------------------------------------------------------------- 1 B2. suci-, sic passim. 2 B2.Bp. uju-. 3 B2.Bp. caturaüsaü. 4 B2.Bp. omit vā. 5 Bp. -kuëa-. 6 B2.-raõe pāda-; Bp. bhåmattharaõe pådapunchane. 7 B2.Bp. samu¤janiyaü. 8 B2. -chaņņanake. 9 Bp. -uëuīke. 10 B2.Bp. -dhārake. 11 B2. -vaõķe. 12 B2.Bp. omit ca. 13 B2. Bp. insert ti after this. 14 B2.Bp. -õānaü. >\ #<[page 294]># %<294 Samantapāsādikā [Bhvibh_I.2.>% sakkā ca hoti laddhuü dhammiko vinicchayo, tadā tesaü pesetabbaü taü\<*<1>*>\ āvāsaü harathā 'ti, sace yāvatatiyaü pesite haranti sādhu. no ce haranti, thapetvā bodhi¤ ca cetiya¤ ca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaü karontehi, paņipāņiyā pana chadanagopānasiiņņhakādãni\<*<2>*>\ apa- netvā tesaü pesetabbaü; dabbasambhāre\<*<3>*>\ haratha 'ti, sace haranti sādhu. no ce haranti atha tesu dabbasambhāresu himavassātapādãhi\<*<4>*>\ påtibhåtesu vā corehi vā haņesu\<*<5>*>\ agginā vā daķķhesu, sãmasāmikā\<*<6>*>\ bhikkhå anupavajjā na labbhā codetuü; tumhehi amhākaü dabbasambhārā nāsitā ti vā tumhākaü gãvā vā ti,\<*<7>*>\ yaü pana sãmasāmikehi\<*<6>*>\ bhikkhåhi kataü, taü sukatam eva hotãti. pālimuttakavinicchayo\<*<8>*>\ niņņhito. evaü bhinnāya pana kuņikāya Dhaniyassa parivitakka¤ ca puna kuņikaraõatthāya ussāha¤ ca dassetuü atha kho āyasmato ti ādi vuttaü. tattha dārugahe gaõako ti ra¤¤o dārubhaõķāgāre dārugopako. devagahadārunãti devena ga- hitadāråni, rājapariggahitāni\<*<9>*>\ dārånãti attho. nagarapaņi- saükhārikānãti nagarassa paņisaīkhāråpakaraõāni. āpadat- thāya nikkhittānãti aggiķāhena\<*<10>*>\ vā purāõabhāvena vā paņirājå- parundhanādinā vā gopuraņņālakarājantepurahatthisālādãnaü vipatti āpadā ti vuccati, tad atthaü nikkhittānãti vuttaü hoti. khaõķākhaõķikaü chedāpetvā ti attano kuņiyā pamāõaü sallakkhetvā ki¤ci agge ki¤ci majjhe ki¤ci måle khaõķā- khaõķaü karonto chedāpesi. Vassakāro ti tassa brāhmaõassa nāmaü, Magadhamahāmatto ti Magadharaņņhe mahāmatto, mahatiyā issariyamattāya samannāgato Magadhara¤¤o vā mahāmatto mahāamacco\<*<11>*>\ ti vuttaü hoti. anusa¤¤āyamāno ti tattha tattha gantvā paccavekkhamāno. bhaõe ti issarānaü\<*<12>*>\ nãcaņņhānikapurisālapanaü. baddhaü\<*<13>*>\ āõāpesãti brāhmaõo \<-------------------------------------------------------------------------- 1 B2.Bp. tumhākaü for taü. 2 Bp. -nasã iņņha-. 3 B2.Bp. insert tumhākaü before dabba-. 4 B2. himavassa vātātapādãhi. 5 Bp. hatesu. 6 Bp. sãmassā-. 7 B2. Bp. ti vā for vā ti. 8 Bp. pāëimuttā-. 9 B2. -ggahabhåtāni; Bp. -ggahitabhåtāni. 10 B2.Bp. aggidāhena. 11 B2. mahāmacco. 12 B2.issariyānaü. 13 B2. bandhaü, sic passim >\ #<[page 295]># %% pakatiyāpi tasmim issāpakato 'va so ra¤¤o āõāpehãti vacanaü sutvā yasmā pakkosāpehãti ra¤¤ā\<*<1>*>\ vuttaü tasmā naü hat- thesu\<*<2>*>\ pādesu ca baddhaü katvā āõāpessāmãti baddhaü āõā- pesi. addasā\<*<3>*>\ kho āyasmā Dhaniyo ti kathaü addasa. so kira attanā lesena dārånaü haņabhāvaü ¤ātvā; nissaüsayaü esa dārånaü kāranā rājakulato vadhaü vā bandhanaü\<*<4>*>\ vā pāpuõissati, tadā naü aham eva mocessāmãti, niccakālaü tassa pavattiü suõanto yeva vicarati, tasmā taü khaõa¤ ¤eva\<*<5>*>\ gantvā addasa. tena vuttaü: addasā\<*<3>*>\ kho āyasmā Dhaniyo ti. dārånaü kiccā 'ti dārånaü kāraõā. purāhaü ha¤¤āmãti ahaü purā ha¤¤āmi, yāva ahaü na ha¤¤āmi tāva tvaü eyyāsãti attho. iīgha bhante sarāpehãti ettha iīghā 'ti codanatthe nipāto. paņhamābhisitto ti abhisitto hutvā paņha- maü. evaråpiü vācaü bhāsita\<*<6>*>\ ti dinna¤ ¤eva samaõa- brāhmaõānaü tiõakaņņhodakaü paribhu¤jantå 'ti imaü evaråpiü vācaü abhisitto hutvā paņhamam eva yaü tvaü abhāsi taü sayam eva bhāsitvā\<*<7>*>\ idāni sarasi\<*<8>*>\ na sarasãti vuttaü hoti. rājāno kira abhisittamatto yeva dhamma- bheriü carāpenti: dinna¤ ¤eva samaõabrāhmaõānaü tiõa- kaņņhodakaü paribhu¤jantå 'ti, naü\<*<9>*>\ sandhāya esa vadati, tesaü mayā sandhāya bhāsitan ti tesaü appamattake pi kukkuccāyantānaü samitabāhitapāpānaü\<*<10>*>\ samaõabrāhmaõā- naü tiõakaņņhodakaharaõaü sandhāya mayā evaü\<*<11>*>\ bhāsitaü, na tumhādisānan ti adhippāyo. ta¤ ca kho ara¤¤e aparig- gahitan ti ta¤ ca tiõakaņņhodakaü yaü ara¤¤e apariggahitaü hoti etaü sandhāya mayā bhāsitan ti dãpeti. lomena tvaü mutto\<*<12>*>\ ti ettha lomam iva lomaü, kiü pana taü, pabbajjā liīgaü.\<*<13>*>\ kiü vuttaü hoti; yathā nāma dhuttā maüsaü khādissāmā 'ti mahagghalomaü eëakaü gaõheyyuü, tam enaü a¤¤o vi¤¤å puriso disvā imassa eëakassa maüsaü \<-------------------------------------------------------------------------- 1 B2.Bp. insert na after this. 2 B2.Bp. insert ca after this. 3 B2.Bp. addasa. 4 B2.Bp. bandhaü. 5 B2. khaõaü yeva. 6 B2.Bp. bhāsitan ti. 7 B2. bhāsetvā. 8 B2.Bp. omit sarasi na. 9 B2.Bp. taü for naü. 10 B2. samitapāpabāhi-. 11 B2.Bp. etaü for evaü. 12 B2. muttotãti; Bp. mutto 'si; Text, mutto 'si. 13 B2. liīgan ti and omits kiü. >\ #<[page 296]># %<296 Samantapāsādikā [Bhvibh_I.2.>% kahāpanamattaü\<*<1>*>\ agghati, lomāni pana lomavāre lomavāre aneke kahāpaõe agghatãti\<*<2>*>\ dve alomake eëake datvā gaõheyya, evaü so eëake vi¤¤åpurisam āgamma lomena mucceyya,\<*<3>*>\ evam eva tvaü imassa kammassa katattā vadhabandhanā- raho, yasmā pana arahaddhajo sabbhi avajjharåpo, tva¤ ca sāsane pabbajitattā taü\<*<4>*>\ pabbajjā liīgabhåtaü arahaddha- jaü dhāresi, tasmā tvaü iminā pabbajjāliīgalomena eëako viya vi¤¤åpurisaü\<*<5>*>\ āgamma mutto 'si.\<*<6>*>\ manussā ujjhā- yantãti ra¤¤o parisatiü\<*<7>*>\ bhāsamānassa sammukhā ca param- mukhā ca sutvā tattha tattha manussā ujjhāyanti avajjhā- yanti, avajānantā taü jhāyanti olokenti, lāmakato vā cinten- tãti attho. khãyantãti\<*<8>*>\ tassa avaõõaü kathenti pakāsenti. vipācentãti vitthārikaü karonti sabbattha pattharanti, aya¤ ca attho saddasatthānusārena veditabbo. ayaü pan' ettha yojanā alajjino ime samaõasakyaputtiyā\<*<9>*>\ ti ādãni cintentā ujjhāyanti, n' atthi imesaü sāma¤¤an ti ādãni bhaõantā khãyanti, apagatā ime sāma¤¤ā ti ādãni tattha tattha vitthā- rento vipācentãti, etena nayena imesaü padānaü ito param pi tattha tattha āgatapadānuråpena yojanā veditabbā. tattha brahmacārino ti seņņhacārino. sāma¤¤an ti samaõa- bhāvo, brahma¤¤an ti seņņhabhāvo, sesaü uttānattham eva. ra¤¤o dārånãti ādimhi adinnaü ādiyissatãti ayaü ujjhāya- nattho. yaü pana\<*<10>*>\ adinnaü ādiyi taü dassetuü ra¤¤o dārå- nãti vuttam, iti vacanabhede asammuyhante hi attho vedi- tabbo. purāõavohāriko\<*<11>*>\ mahāmatto ti bhikkhubhāvato pu- rāõe\<*<11>*>\ gihãkāle vinicchayavohāre niyuttattā vohāriko ti sa¤- khaü gato mahāamaccho. atha kho bhagavā taü bhikkhuü etad avocā 'ti bhagavā sāma¤ ¤eva\<*<12>*>\ lokavohāram pi jānāti atã- tabuddhānaü pa¤¤attim pi jānāti, pubbe pi buddhā ettakena pārājikaü pa¤¤āpenti,\<*<13>*>\ ettakena thullaccayaü ettakena dukkaņan ti. evaü sante pi sace a¤¤ehi lokavohāra¤¤å- \<-------------------------------------------------------------------------- 1 Bp. kahāpaõa-. 2 B2.Bp. agghantãti. 3 B2. mu¤ceyya. 4 B2. tvaü; Bp. yaü. 5 Bp. vi¤¤uü purisam. 6 Bp. 'sãti. 7 Bp. -sati. 8 Bp. khiyyantãti. 9 B2. samaõā Sakya-. 10 B2.Bp. pan' etaü for pana. 11 B2. påra-. 12 B2.Bp. sāmaü yeva. 13 Bp. pa¤¤ape-. >\ #<[page 297]># %% hi\<*<1>*>\ saddhiü asaüsanditvā pādamattena pārājikaü pa¤¤ā- peyya.\<*<2>*>\ ten' assa siyuü vattāro; sãlasaüvaro nāma ekabhik- khussa pi\<*<3>*>\ appameyyo asaīkheyyo mahāpaņhavãsamudda- ākāsāni viya ativitthinno taü\<*<4>*>\ nāma bhagavā pādamattakena nāsesãti. tato tathāgatassa ¤āõabalaü ajānantā sikkhā- padaü kopeyyuü pa¤¤attam pi sikkhāpadaü yathāņhāne na tiņņheyya lokavohāra¤¤åhi\<*<1>*>\ pana saddhiü saüsandetvā\<*<5>*>\ pa¤¤atte so upavādo na hoti. a¤¤adatthu evaü vattāro honti; ime hi nāma agārikāpi pādamattena coraü hananti pi bandhanti pi pabbājenti pi, kasmā bhagavā pabbajitaü na nāsessati yena parasantakaü tiõasalākamattam pi na gahe- tabbaü ti, tathāgatassa ca ¤āõabalaü jānissanti, pa¤¤attam pi ca sikkhāpadaü akuppaü bhavissati yathāņhāne ņhassati, tasmā lokavohāra¤¤åhi saddhiü saüsandetvā pa¤¤āpetu- kāmo\<*<6>*>\ sabbā vantaü parisaü anuvilokento, atha kho bhagavā avidåre nisinnaü disvā taü bhikkhuü etad avoca etaü\<*<7>*>\ avoca; kittakena kho bhikkhu rājā Māgadho seniyo Bimbi- sāro coraü gahetvā hanti\<*<8>*>\ vā bandhati vā pabbājeti vā ti. tattha Māgadho Magadhānaü issaro, seniyo ti senāya sam- paõõo,\<*<9>*>\ Bimbisāro ti tassa nāmaü. pabbājeti vā ti raņņhato nikkhāmeti. sesam ettha uttānattham eva. pa¤camāsako pādo ti tadā Rājagahe vãsatimāsako kahāpaõo hoti, tasmā pa¤camāsako pādo, etena lakkhaõena sabbajanapadesu ka- hāpaõassa catuttho bhāgo pādo ti veditabbo. so ca kho porāõassa nãlakahāpaõassa vasena na itaresaü Rudradā- makādãnaü,\<*<10>*>\ tena pādena atãtā\<*<11>*>\ buddhāpi pārājikaü pa¤¤ā- pesuü anāgatāpi pa¤¤āpessanti, sabbabuddhānaü hi pārā- jikavatthumhi vā pārājike vā nānattaü n' atthi, imān' eva cattāri pārājikavatthåni imān' eva\<*<12>*>\ cattāri pārājikāni ito ånaü vā atirittaü\<*<13>*>\ vā n' atthi, tasmā bhagavāpi Dhani- \<-------------------------------------------------------------------------- 1 B2.Bp. -hāravi¤¤åhi. 2 Bp. pa¤¤ape-. 3 B2. -kkhussāpi. 4 B2.Bp. kataü hi for taü. 5 B2.Bp. saüsanditvā, sic passim. 6 Bp. pa¤¤a-,sic passim. 7 B2.Bp. omit etaü avoca. 8 B2.Bp. hanati. 9 Bp. -panno. 10 B2.Bp. Dudra-; Chimese, Rudra-. 11 B2.Bp. atãtabu-. 12 B2. adds ca. 13 B2.Bp. atirekaü. >\ #<[page 298]># %<298 Samantapāsādikā [Bhvibh_I.2.>% yaü vigarahitvā pāden' eva dutiyapārājikaü pa¤¤āpento; yo pana bhikkhu adinnaü theyyasaīkhātaü ti ādim āha. evaü målacchejjavasena daëhaü katvā dutiyapārājike pa¤¤atte aparam pi anuppa¤¤attatthāya rajakabhaõķika- vatthuü\<*<1>*>\ udapādi, tass' uppatti dãpanattham etaü vuttaü; eva¤ c' idam bhagavatā bhikkhånaü sikkhāpadaü pa¤¤attaü hotãti, tass' attho\<*<2>*>\ anuppa¤¤attisambandho ca paņhamapārā- jikavaõõanāya\<*<3>*>\ vuttanayen' eva veditabbo. yathā ca idha evaü resu sabbasikkhāpadesu yaü yaü pubbe vuttaü taü\<*<4>*>\ sabbaü vajjetvā uparåpari apubbam eva vaõõayissāma, yadi hi yaü yaü vuttanayaü, taü\<*<5>*>\ taü puna pi vaõõayis- sāma, kadā vaõõanāya antaü gamissāma, tasmā yaü yaü pubbe vuttaü, taü\<*<4>*>\ sabbaü sādhukaü upalakkhetvā\<*<6>*>\ tattha tattha attho ca yojanā ca veditabbo,\<*<7>*>\ apubbaü pana yaü ki¤ci anuttānatthaü, sabbaü\<*<8>*>\ mayam eva vaõõayissāma. rajakattharaõaü gantvā ti rajakatitthaü gantvā. ta¤hi yasmā tattha rajakāvatthāni attharanti, tasmā rajakattha- raõan\<*<9>*>\ ti vuccati. rajakabhaõķikan ti rajakānaü bhaõķikaü, rajakā sāyaõhasamaye nagaraü pavisantā bahåni vatthāni ekekaü bhaõķikaü bandhanti, tato ekaü bhaõķikaü tesaü pamādena apassantānam avaharitvā thenetvā ti attho. gāmo nāmā ti evam ādi gāmā vā ara¤¤ā vā ti ettha vuttassa gāmassa ca ara¤¤assa ca pabhedadassanatthaü vuttaü. tattha yasmiü gāme ekā eva kuņi\<*<10>*>\ ekaü\<*<11>*>\ gehaü seyyathāpi Malayajanapade, ayaü ekakuņiko gāmo nāma, etena nayena pare\<*<12>*>\ veditabbā. amanusso nāma yo sabbaso vā manussānaü abhāvena yakkhapariggahabhåto yato vā manussā kenaci kāraõena puna pi āgantukāmā eva apakkantā. parikkhitto nāma iņņhakapākāraü ādiü katvā antamaso kaõņakasākhā- parikkhito.\<*<13>*>\ gonisādiniviņņho nāma vãthisannivesādivasena anivisitvā yathā gāvo tattha tattha dve tisso\<*<14>*>\ nisãdanti, \<-------------------------------------------------------------------------- 1 B2.Bp. -vatthu. 2 B2.Bp. insert ca. 3 B2.Bp. -nāyaü. 4 Bp. inserts tan before taü. 5 Bp. tan for taü. 6 Bp. upasallakkhe-. 7 Bp. -bbā. 8 B2.Bp. insert taü before this. 9 B2. -ran ti. 10 Bp. kuņã. 11 B2. eka. 12 B2.Bp. apare pi vedi-. 13 B2. kaõķakasakhāhi pi parikkhito; Bp. kaõakasākhāhi pi prikkhito. 14 B2.Bp. tayo. >\ #<[page 299]># %% evaü tattha tattha dve tãõi gharāni katvā niviņņho. sattho ti jaīghasatthasakaņasatthādãsu yo koci. imasmi¤ ca sik- khāpade nigamo pi nagaram pi gāmagahaõen'\<*<1>*>\ eva gahitan ti veditabbaü. gāmåpacāro ti ādi ara¤¤aparicchedadassanat- thaü vuttaü. indakhãle ņhitassā'ti yassa gāmassa Anurādha- purass' eva dve indakhãlā. tassa abbhantarime indakhãle ņhitassa, tassa hi bāhiro indakhãlo abhidhammikanayena\<*<2>*>\ ara¤¤asaīkhepaü gacchati. yassa pana eko tassa gāmadvā- rabāhānam\<*<3>*>\ vemajjhe ņhitassa, yatrāpi hi indakhãlo n' atthi, tatra gāmadvārabāhānaü vemajjham eva indakhãlo ti vuc- cati, tena vuttaü gāmadvārabāhānaü vemajjhe ņhitassā 'ti. majjhimassā 'ti thāmamajjhimassa, no pamāõamajjhimassa n' eva appathāmassa na mahāthāmassa majjhimathāmassā 'ti vuttaü hoti. leķķupāto ti yathā mātugāmo kāke uņņha- pento\<*<4>*>\ ujukam eva hatthaü ukkhipitvā\<*<5>*>\ leķķum khipati\<*<6>*>\ yathā ca udakukkhepe udakaü khipanti evaü akkhipitvā\<*<7>*>\ yathā taruõamanussā attano balaü\<*<8>*>\ dassentā\<*<9>*>\ bāhaü pasā- retvā\<*<10>*>\ leķķuü khipanti evaü khittassa leķķussa patanaņ- ņhānaü, patito pana luņhitvā,\<*<11>*>\ yattha gacchati taü na gahetabbaü. aparikkhittassa gāmassa gharåpacāre ņhitassa majjhimassa purisassa leķķupāto ti ettha pana nimbakosassa\<*<12>*>\ udakapātaņņhāne ņhitassa mātugāmassa\<*<13>*>\ suppapāto vā musa- lapāto vā gharåpacāre nāma, tasmiü gharåpacāre ņhitassa leķķupāto gāmåpacāro ti Kurundaņņhakaņhāyaü vuttaü. Mahāpaccariyam pi tādisam eva. Mahāaņņhakathāyaü pana gharaü nāma, gharåpacāro nāma gāmo nāma gamåpacāro nāmā 'ti mātikaü ņhapetvā nimbakosassa udakapātaņņhā- nabbhantaraü gharaü nāma, yaü pana dvāre ņhito mātu- gāmo bhājanadhovanaudakaü chaķķeti tassa patanaņņhāna¤\<*<14>*>\ ca mātugāmen' eva anto gehe ņhitena pakatiyā bahi khittassa \<-------------------------------------------------------------------------- 1 Bp. gāmagga-. 2 B2.Bp. ābhidh-. 3 Bp. gāmaradvāra- by mistake. 4 B2.Bp. uņņhāpento. 5 B2. ukkhã-. 6 B2. khãpa-,sic passim. 7 B2. akkhã-; Bp. akhi-. 8 B2. phalaü. 9 B2, -sento. 10 B2. pasāritvā. 11 B2. ludhitvā. 12 B2.Bp. nibba-, sic passim. 13 B2.Bp. majjhimassa purisassa for mātugāmassa. 14 Bp. pataõa-. >\ #<[page 300]># %<300 Samantapāsādikā [Bhvibh_I.2.>% suppassa vā sammujjaniyā\<*<1>*>\ vā patanaņņhāna¤ ca gharass'\<*<2>*>\ eva purato dvãsu koõesu sambandhitvā majjhe rukkhasu- cidvāraü\<*<3>*>\ ņhapetvā goråpānaü pavesanivāraõatthaü\<*<4>*>\ kata- parikkhepe\<*<5>*>\ ca ayaü sabbo pi gharåpacāro nāma, tasmiü gharåpacāre ņhitassa majjhimassa purisassa leķķupātab- bhantaraü gāmo nāma, tato a¤¤assa leķķupātassa abbhan- taraü gāmåpacāro nāmā 'ti vuttaü, idam ettha pamāõaü. yathā ca ettha, evaü sabbattha yo so\<*<6>*>\ aņņhakathāvādo vā theravādo vā pacchā vuccati, so pamāõato daņņhabbo. ya¤ c' etaü Mahāaņņhakathāyaü vuttaü, taü pāliyā viruddham iva dissati, pāliyaü hi gharåpacāre ņhitassa majjhimassa purisassa leķķupāto ti ettakam eva vuttaü. aņņhakathāyaü pana taü leķķupātaü gāmasaīkhepaü katvā tato paraü gāmåpacāro\<*<7>*>\ vutto ti. vuccati; sabbam etam\<*<8>*>\ pāëiyaü vuttaü adhippāyo pan' ettha veditabbo, so ca aņņhakathā- cariyānam eva vidito, tasmā yathā gharåpacāre ņhitassā 'ti\<*<9>*>\ gharåpacāralakkhaõaü pāëiyaü avuttam pi aņņhaka- thāya\<*<10>*>\ vuttavasena gahitaü, evaü sesam pi gahetabbaü. tatrāyaü nayo: idha gāmo nāma duvidho hoti, parikkhitto ca aparikkhito ca, tatra parikkhittassa parikkhepo yeva paric- chedo, tasmā tassa visuü paricchedaü avatvā gāmåpācāro nāma parikkhittassa gāmassa indakhãle ņhitassa majjhimassa purisassa leķķupāto ti pāëiyaü vuttaü. aparikkhittassa pana gāmassa gāmaparicchedo vattabbo, tasmā tassa gāmassa\<*<11>*>\ paricchedadassanatthaü aparikkhittassa gāmassa gharå- pacāre ņhitassa majjhimassa purisassa leķķupāto ti pāëiyaü\<*<12>*>\ vuttaü. gāmaparicchede ca dassite gāmåpacāralakkhaõaü pubbe vuttanayen' eva sakkā ¤ātun ti puna tattha ņhitassa majjhimassa purisassa leķķupāto ti na vuttaü. yo pana gharåpacāre ņhitassa leķķupātaü yeva gāmåpacāro ti vadati, tassa gharåpacāro gāmo ti āpajjati. tato gharaü gharåpacaro \<-------------------------------------------------------------------------- 1 B2. samu¤caniyā; Bp. sammu¤janiyā. 2 B2. gharassa på-; Bp. gharassa pu-. 3 Bp. -såci-. 4 B2.Bp. pavesanani-. 5 B2.Bp. -kkhepo. 6 Bp. yo for so. 7 B2. adds ti. 8 B2. sabbam eva pāëi-; Bp. saccam eva pāëi-. 9 Bp. adds ettha after ti. 10 Bp. -yaü. 11 B2.Bp. gāmapari-. 12 B2.Bp. omit pāëiyaü. >\ #<[page 301]># %% gāmo gāmåpacāro ti esa vibhāgo saīkãyati,\<*<1>*>\ asaükarato c' ettha vinicchayo veditabbo, vikāle gāmappavesanādãsu. tasmā pāëi¤ ca aņņhakatha¤ ca saüsandetvā\<*<2>*>\ vuttanayen' ev' ettha gāmo ca gamåpacāro ca veditabbo. yo pi ca gāmo pubbe mahā hutvā pacchā kulesu naņņhesu appako hoti, so gharåpacārato leķķupāten' eva paricchinditabbo, purimaparic- chedo\<*<3>*>\ pan' assa parikkhittassāpi aparikkhittassāpi appa- māõam evā 'ti. ara¤¤aü nāma ņhapetvā gāma¤ ca gāmåpa- cāra¤ cā 'ti imaü\<*<4>*>\ yathāvuttalakkhaõaü gāma¤ ca gamå- pacāra¤ ca ņhapetvā imasmiü adinnādānasikkhāpade ava- sesaü ara¤¤aü nāmā 'ti veditabbaü. abhidhamme pana ara¤¤an ti nikkhamitvā bahi indakhãlā sabbam etaü ara¤¤an ti vuttaü. ara¤¤asikkhāpade\<*<5>*>\ āra¤¤akaü nāma senāsanaü pa¤cadhanusatikaü pacchiman ti vuttaü, taü indakhãlato paņņhāya āropitena ācariyadhanunā pa¤cadhanusatappamāõan ti veditabbaü. evaü bhagavatā gāmā vā ara¤¤ā vā ti etassa atthaü vibhajantena gharaü, gharåpacāro gāmo gāmåpacāro ara¤¤an ti pāpabhikkhånaü lesokāsanisedhanat- thaü pa¤cakoņņhāsā dassitā, tasmā ghare ca gharåpacāre vā gāme vā gamåpacāre vā ara¤¤e vā pādagghanakato paņ- ņhāya sassāmikaü bhaõķaü avaharantassa pārājikam evā 'ti veditabbaü. idāni adinnaü theyyasaīkhātaü ādiyeyyā 'ti ādãnaü attha- dassanatthaü adinnaü nāmā 'ti ādim āha. tattha adinnan ti dantapoõasikkhāpade attano santakam pi apaņiggahitakaü kappiyaü ajjhoharaõãyaü vuccati. idha pana yaü ki¤ci parapariggahãtaü sassāmikabhaõķaü\<*<6>*>\ tad eņaü tehi sāmi- kehi kāyena vā vācāya vā na dinnan ti adinnaü. attano hatthato vā yathāņhitaņņhānato vā na nissaņņhan ti anissaņ- ņhaü. yathāņhāne ņhitam pi anapekkhatāya na pariccattan ti apariccallaü. ārakkhasaüvidhānena rakkhitattā rakkhi- taü. ma¤jåsādisu\<*<7>*>\ pakkhipitvā\<*<8>*>\ gopitattā gopitaü, mama idan ti taõhā mamattena mamāyitattā mamāyilaü, tāhi \<-------------------------------------------------------------------------- 1 Bp. saīkiyati. 2 B2. -sanditvā: Bp. -sandisvā by mistake. 3 B2. pårima-, sic passim. 4 B2.Bp. idaü for imaü. 5 Bp. āra¤¤a-. 6 B2. sassāmikaü bhaõķaü. 7 Bp. ma¤jusādãsu. 8 B2. pakkhã-. sic passim. >\ #<[page 302]># %<302 Samantapāsadikā [Bhvibh_I.2.>% apariccāgarakkhaõagopanāhi tehi bhaõķasāmikehi parehi pariggahãtan ti parapariggahãtaü, etaü adinnaü nāma. theyyasaīkhātan ti ettha theno ti coro, thenassa bhāvo theyyaü, avaharaõacittass'\<*<1>*>\ etaü adhivacanaü, saīkhātan\<*<2>*>\ ti atthato ekaü, koņņhāsass' etaü adhivacanaü, sa¤¤ānidānā hi papa¤casaīkhā ti ādisu viya. theyya¤ ca taü saīkhāta¤ cā 'ti theyyasaīkhātaü. theyyacittasaīkhāto eko cittakoņ- ņhāso ti attho. karaõatthe c' etaü paccattavacanaü, tasmā theyyasaīkhātenā 'ti atthato daņņhabbaü. yo ca theyya- saīkhātena ādiyati, so yasmā theyyacitto hoti, tasmā vya¤- janaü anādiyitvā attham eva dassetuü theyyacitto avahara- õacitto ti evam assa padabhājanaü vuttan ti veditabbaü. ādiyeyya\<*<3>*>\ --pe-- saīkhetaü vãtināmeyyā 'ti ettha pana paņha- mapadaü abhiyogavasena vuttaü. dutiyapadaü a¤¤esaü bhaõķaü harantassa gacchato vasena, tatiyapadaü upanik- khittabhaõķavasena, catutthaü savi¤¤āõakavasena, pa¤ca- maü thale nikkhittādivasena, chaņņhaü parikappavasena vā suīkhaghātavasena vā vuttan ti veditabbaü. yojanā pan' ettha ekabhaõķavasenāpi\<*<4>*>\ nānābhaõķavasenāpi\<*<4>*>\ hoti ekabhaõķavasena ca\<*<5>*>\ savi¤¤āõaken' eva labbhati. nānā- bhaõķavasena\<*<6>*>\ savi¤¤āõakāvi¤¤āõakamissakena. tattha nā- nābhaõķavasena tāva evaü veditabbā.\<*<7>*>\ ādiyeyyā'ti ārāmaü abhiyu¤jati āpatti dukkaņassa, sāmikassa vimatiü uppādeti āpatti thullaccayassa, sāmiko na mayhaü bhavissatãti dhuraü nikkhipati āpatti pārājikassa. hareyyā 'ti a¤¤assa bhaõķaü haranto sãse bhāraü theyyacitto āmasati āpatti dukkaņassa, phandāpeti āpatti thullaccayassa, khandhaü oropeti āpatti pārājikassa. avahareyyā'ti upanikkhittaü bhaõķaü dehi me bhaõķaü ti vuccamāno nāhaü gaõhāmãti bhaõati āpatti dukkaņassa, sāmikassa vimatim uppādeti āpattithullaccayassa. sāmiko na mayhaü dassatãti dhuraü\<*<8>*>\ nikkhipati\<*<9>*>\ āpatti \<-------------------------------------------------------------------------- 1 Bp. -cittassa taü. 2 B2. saīkhā saīkhatan ti; Bp. saīkhā saīkhātan ti. 3 Bp. runs as follows: hareyya avahareyya iriyāpathaü vikopeyya ņhānā cāveyya saīkhetaü... 4 B2.Bp. -sena pi. 5 B2.Bp. pi for ca. 6 B2.Bp. insert pi after this. 7 Bp. -tabbo. 8 B2. dhåraü. 9 B2. nikkhã-, sic passim. >\ #<[page 303]># %% pārājikassa. iriyāpathaü vikopeyyā 'ti saha bhaõķahārakaü nessāmãti paņhamaü pādaü saīkāmeti āpatti thullaccayassa, dutiyaü pādaü saīkāmeti āpatti pārājikassa. ņhānā cāveyyā 'ti thalaņņhaü bhaõķaü theyyacitto āmasati āpatti dukka- ņassa, phandāpeti āpatti thullaccayassa ņhānā cāveti āpatti pārājikassa. saīketaü vãtināmeyyā ti parikappitaņņhānaü paņhamaü pādaü atikkāmeti āpatti thullaccayassa, dutiyaü pādaü atikkāmeti āpatti pārājikassa. atha vā paņhamaü pādaü suīkaghātaü atikkāmeti āpatti thullaccayassa, duti- yaü pādaü atikkāmeti āpatti pārājikassā 'ti ayam ettha nānābhaõķavasena yojanā. ekabhaõķavasena pana sassāmikaü\<*<1>*>\ dāsaü vā tiracchānaü vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati vā iriyāpaņhaü vā kopeti\<*<2>*>\ ņhānā\<*<3>*>\ cāveti, paric- chedaü vā atikkāmeti ayam ettha ekabhaõķavasena yojanā. api ca imāni chappadāni vaõõayantena\<*<4>*>\ pa¤capa¤cake samo- dhānetvā pa¤cavãsati avahārā dassetabbā. evaü vaõõitaü\<*<5>*>\ yathā hi idaü adinnādānapārājikaü suvaõõitaü hoti, imasmi¤\<*<6>*>\ ca ņhāne sabbaņņhakathā\<*<7>*>\ ākulā lulitā\<*<8>*>\ duvi¤¤eyyavinicchayā. tathā hi sabbāņņhakathāsu yāni tāni pāëiyaü: pa¤cah' ākārehi adinnaü ādiyantassa āpatti pārājikassa, paraparig- gahãta¤ ca hotãti, ādinā nayena avahāraīgāni vuttāni, tāni pi gahetvā katthaci ekaü pa¤cakaü dassitaü. katthaci chah' ākārehãti āgatehi saddhiü dve pa¤cakāni dassitāni, etāni ca pa¤cakāni na honti, yattha hi ekekena padena ava- hāro sijjhati, taü pa¤cakaü nāma vuccati. ettha pana sab- behi pi padehi eko yeva avahāro, yāni pi ca tattha labbhamā- nāni yeva pa¤cakāni dassitāni, tesam pi na sabbesaü attho pakāsito. evam imasmiü ņhāne sabbāņņhakathā ākulā lulitā\<*<9>*>\ duvi¤¤eyyavinicchayā, tasmā pa¤capa¤cake samo- dhānetvā dassiyamānā ime pa¤cavãsati avahārā sādhukaü sallakkhetabbā. pa¤capa¤cakāni nāma, nānābhaõķapa¤ca- kaü ekabhaõķapa¤cakaü sāhatthipa¤cakaü pubbapayoga- \<-------------------------------------------------------------------------- 1 B2. sasāmikaü. 2 B2.Bp. vikopeti. 3 B2.Bp. insert vā after this. 4 B2.Bp. vaõõentena. 5 B2.Bp. vaõõayathā hi idaü. 6 Bp. imasasmiü by mistake 7 B2.Bp. sabba aņņha-. 8 Bp. luëitā. 9 B2.Bp. luëitā. >\ #<[page 304]># %<304 Samantapāsādikā [Bhvibh_I.2.>% pa¤cakaü theyyāvahārapa¤cakan ti. tattha nānābhaõķa- pa¤caka¤ ca ekabhaõķapāacaka¤ ca ādiyeyya hareyya ava- hareyya iriyāpathaü vikopeyya ņhānā cāveyyā 'ti imesaü padānaü vasena labbhanti, tāni pubbe yojetvā dassitanayen' eva veditabbāni. yaü pan' etaü saīketaü vãtināmeyyā 'ti chaņņhaü padaü taü parikappāvahārassa ca nissaggiyā- vahārassa ca sādhāraõaü, tasmā taü tatiyapa¤camesu pa¤cakesu labbhamānapadavasena yojetabbaü. vuttaü nānābhaõķapa¤caka¤ ca ekabhaõķapa¤caka¤ ca. katamaü sāhatthikapa¤cakaü, pa¤ca avahārā sāhatthiko āõattiko nissaggiko atthasādhako dhuranikkhepo ti. tattha sāhatthiko nāma parassa bhaõķaü sahatthā avaharati, āõat- tiko nāma asukassa bhaõķaü avaharā 'ti a¤¤aü āõāpeti, nissaggiyo nāma anto suīkaghāte ņhito bahi suīkaghātaü pāteti āpatti pārājikassā 'ti, iminā ca saddhiü saīketaü vãtināmeyyā ' ti idaü padaü\<*<1>*>\ yojanaü labhati. atthasā- dhako nāma asukabhaõķaü\<*<2>*>\ yadā sakkosi tadā avaharā 'ti āõapeti. tattha sace paro anantarāyiko hutvā taü avaharati, āõāpako āõattikkhaõe yeva pārājiko hoti, avahārako pana avahaņakāle, ayaü atthasādhako. dhuranikkhepo pana upanikkhittabhaõķavasena veditabbo, idaü sāhatthika- pa¤cakaü. katamaü pubbapayogapa¤cakaü, apare pi pa¤cāvahārā pubbapayogo, sahapayogo saüvidāvahāro saīketakammaü nimittakamman ti. tattha āõattivasena\<*<3>*>\ pubbapayogo veditabbo, ņhānācāvanavasena sahapayogo, itare pana tayo pāliyaü āgātanayen' eva veditabbā ti, idaü pubbapayogapa¤cakaü. katamaü theyyāvahārapa¤cakaü. apare pi pa¤cāvahārā theyyāvahārā pasayhāvahāro pari- kappāvahāro paņicchannāvahāro kusāvahāro ti. te pa¤cāpi: a¤¤atari bhikkhu saīghassa cãvare bhājiyamāne theyyacitto kusaü saīkāmetvā cãvaraü aggahesãti etasmiü kusasaīkā- manavatthusmiü vaõõayissāma, idaü theyyāvahārapa¤- cakaü. evam imāni pa¤capa¤cakāni samodhānetvā ime pa¤cavãsati avahārā veditabbā. imesu ca pana pa¤casu pa¤cakesu kusalena vinayadharena otiõõaü vatthuü sahasā \<-------------------------------------------------------------------------- 1 B2.Bp. pada 2 B2.Bp. asukaü nāma bhaõķaü. 3 B2. āna-. >\ #<[page 305]># %% avinicchinitvā\<*<1>*>\ va pa¤caņhānāni oloketabbāni, yāni sandhāya porāõā āhu: vatthuü kāla¤ ca desa¤ ca, agghaü paribhogapa¤- camaü tulayitvā pa¤caņhānāni dhāreyyatthaü vicakkhaõo ti. tattha vatthun ti bhaõķaü, avahārakena hi mayā idaü nāma avahaņan ti vutte pi āpattiü anāropetvā 'va taü bhaõķaü sassāmikaü vā assāmikaü\<*<2>*>\ vā ti upaparikkhi- tabbaü. sassāmike pi sāmikānaü sālayabhāvo vā nirālaya- bhāvo vā upaparikkhitabbo. sace tesaü sālayakāle haņaü bhaõķaü agghāpetvā āpatti kātabbā. sace nirāyakāle na pārājikena kāretabbo. bhaõķasāmikesu pana bhaõķaü āharāpentesu bhaõķaü dātabbaü, ayam ettha sāmici. imassa pan' atthassa dãpanattham idaü vatthu. Bhātiyarājakāle kira mahācetiyapåjāya dakkhiõadisato eko bhikkhu satta- hatthaü paõķukāsāvaü aüse karitvā cetiyaīgaõaü pāvisi. taīkhaõam eva ca rājāpi cetiyavandanatthaü āgato tato\<*<3>*>\ ussāranāya vattamānāya mahājanasammaddo ahosi. atha kho\<*<4>*>\ so bhikkhu janasammaddapãëito aüsato patantaü kāsāvaü adisvā 'va nikkhanto, nikkhamitvā\<*<5>*>\ kāsāvaü apassanto ko ãdise janasammadde kāsāvaü lacchati\<*<6>*>\ na dāni taü mayhan ti dhuranikkhepaü\<*<7>*>\ katvā gato. ath' a¤¤o bhikkhu paccā āgacchanto naü\<*<8>*>\ kāsāvaü disvā theyyacit- tena gahetvā puna vippaņisārã hutvā assamaõo\<*<9>*>\ dāni 'mhi vibbhamissāmãti citte\<*<10>*>\ uppanne\<*<11>*>\ vinayadhare pucchitvā\<*<12>*>\ ¤assāmãti cintesi. tena\<*<13>*>\ samayena Cålabhayasumanatthero\<*<14>*>\ nāma sabbapariyattidharo vinayācariyapāmokkho mahā- vihāre paņivasati. so bhikkhu theraü upasaīkamitvā van- ditvā okāsaü kāretvā attano kukkuccaü pucchi. thero tena \<-------------------------------------------------------------------------- 1 B2. avinicchitvā. 2 B2. asāmikaü. 3 B2.Bp. tatta. 4 B2.Bp. omit kho. 5 B2.Bp. add ca after this. 6 B2. labbhati. 7 B2. dhåra-, sic passim. 8 B2.Bp. taü. 9 B2. asamaõo. 10 B2. adds pi. 11 Bp. adds pi. 12 B2. pucchissāmãti cintesi. 13 B2.Bp. add ca. 14 B2. Cålasumana-; Bp. Cåëasumana-. >\ #<[page 306]># %<306 Samantapāsādikā [Bhvibh_I.2.>% bhaņņhe janakāye pacchā āgantvā gahitabhāvaü ¤atvā atthi dāni ettha okāso ti cintetvā āha; sace kāsāvasāmikaü bhik- khuü āneyyāsi sakkā bhaveyya tava patiņņhā kātun ti. ka- thāhaü bhante taü\<*<1>*>\ dakkhissāmãti. tahiü tahiü gantvā olokehãti. so pa¤ca pi mahāvihāre oloketvā n' eva addakkhi. tato naü thero pucchi: katarāya disāya bahå bhikkhå āgac- chantãti. dakkhiõadisāya bhante ti. tena hi kāsāvaü dãghato ca tiriya¤ ca minitvā ņhapehi, ņhapetvā dakkhiõadisāya vihārapaņipāņiyā vicinitvā taü bhikkhuü ānehãti. so tathā katvā taü bhikkhuü disvā therassa santikaü ānesi. thero pucchi: tavedaü kāsāvan ti. āma bhante ti. kuhiü te pāti- tan ti. so sabbaü ācikkhi. thero\<*<2>*>\ tena kataü dhuranikkhe- paü sutvā itaraü pucchi, tayā idaü kuhiü disvā gahitanti. so pi sabbaü ārocesi. tato naü thero āha: sace te suddha- cittena gahitaü abhavissa anāpatti yeva te assa, theyya- cittena pana gahitattā dukkaņaü āpanno 'si, taü desetvā anāpattiko hohi, ida¤ ca kāsāvaü attano santakaü katvā etass' eva bhikkhuno dehãti, so\<*<3>*>\ amaten' eva abhisitto para- massāsaü\<*<4>*>\ patto ahosi, evaü vatthuü oloketabbaü. kālo ti avahārakālo. tad eva hi bhaõķaü kadāci samagghaü hoti, kadāci mahagghaü. tasmā taü bhaõķaü yasmim kāle ava- haņaü, tasmiü yeva kāle yo tassa aggho hoti, ten'\<*<5>*>\ agghena āpatti kāretabbā, evaü kālo oloketabbo. deso ti avahāra- deso. taü hi bhaõķaü yasmiü dese avahaņaü, tasmiü yeva dese yo tassa aggho hoti, ten' agghena āpatti kāretabbā. bhaõķuņņhānadese hi bhaõķaü samagghaü hoti, a¤¤attha mahagghaü. imassāpi\<*<6>*>\ atthassa dãpanattham idaü vatthu. Antarasamudde kira eko bhikkhu susaõņhānaü nālikeraü\<*<7>*>\ labhitvā bhamaü āropetvā saīkhathālakasadisaü manora- maü\<*<8>*>\ pānãyathālakaü katvā tatth' eva ņhapetvā Cetiyagiriü agamāsi. ath' a¤¤o bhikkhu Antarasamuddaü gantvā tasmiü vihāre paņivasanto taü thālakam disvā theyyacittena ga- hetvā Cetiyagirim eva gato.\<*<9>*>\ tassa tattha yāguü pivantassa \<-------------------------------------------------------------------------- 1 B2. adds bhikkhuü. 2 B2.Bp. add pana. 3 B2.Bp. add bhikkhu. 4 Bp. -ssāsappatto ahosãti. 5 B2.Bp. tena agghena, sic passim. 6 B2.Bp. add ca. 7 B2.Bp. nāëi-, sic passim. 8 Bp. -rammaü. 9 B2.Bp. āgato. >\ #<[page 307]># %% taü thālakaü disvā thālakasāmiko bhikkhu āha, kuto te idaü laddhan ti. Antarasamuddato me ānã. so taü n' etaü tava santakaü theyyāya te gahitan ti saīghamajjhaü ākaķķhi. tattha ca vinicchayaü alabhitvā mahāvihāraü agamiüsu.\<*<1>*>\ tattha bheriü pahārāpetvā\<*<2>*>\ mahācetiyasamãpe sannipātaü katvā vinicchayaü ārabhiüsu. vinayadharat- therā avahāraü pa¤¤āpesuü.\<*<3>*>\ tasmiü sannipāte ābhidhaü- mika-Godhatthero\<*<4>*>\ nāma vinayakusalo hoti, so evam āha: iminā imaü\<*<5>*>\ thālakaü kuhiü avahaņan ti. Antarasamudde avahaņan ti. tatr'\<*<6>*>\ etaü kiü agghatãti. na ki¤ci agghati, tatra hi nālikeraü bhinditvā mi¤jaü khaditvā kapālaü chaķ- ķhenti\<*<7>*>\ dāruatthaü pana pharatãti. imassa bhikkhuno ettha hatthakammaü kiü agghatãti. māsakaü vā ånamāsakaü vā ti. atthi pana katthaci sammāsambuddhena māsake\<*<8>*>\ vā ånamāsake\<*<8>*>\ vā pārājikaü pa¤¤attan ti. evaü vutte, sādhu sādhu sukathitaü suvinicchitan ti ekasādhukāro ahosi. tena ca samayena Bhātiyarājāpi cetiyavandanatthaü nagarato nikkhamanto taü saddaü sutvā kiü idan ti pucchitvā sab- baü paņipātiyā sutvā nagare bheriü carāpesi, mayi sante bhikkhånam pi bhikkhunãnam pi gihãnam pi adhikaraõaü ābhidhammika-Godhattherena\<*<9>*>\ vinicchitaü suvinicchitaü tassa vinicchaye atiņņhamānaü rājāõāyaü\<*<10>*>\ ņhapemãti. evaü deso oloketabbo. aggho ti bhaõķaggho navabhaõķassa hi yo aggho hoti so pacchā parihāyati. yathā navadhoto patto aņņha vā\<*<11>*>\ dasa vā agghati so pacchā chiddo\<*<12>*>\ vā ānigaõķikā- hato\<*<13>*>\ vā appaggho hoti, tasmā na sabbadā bhaõķaü pakatiag- ghen eva kātabban ti, evaü aggho oloketabbo. paribhogo ti bhaõķaparibhogo. paribhogenāpi hi vāsiādibhaõķassa aggho parihāyati, tasmā evaü upaparikkhitabbaü. sace koci kassaci pādagghanakaü vāsiü harati, tatra vāsisāmiko \<-------------------------------------------------------------------------- 1 Bp. āga-. 2 B2.Bp. paharāpetvā. 3 B2.Bp. sa¤¤ā-. 4 B2. Godhatta-; Bp. Godatņa-; Chinese, Godanta. 5 B2.Bp. idaü. 6 B2. tatr'idaü. 7 B2.Bp. chaņņenti. 8 B2. -kena. 9 B2. Godhatta-; Bp. Godatta-. 10 B2. -õāya. 11 B2. adds agghati. 12 Bp. inserts bhinno vā before this. 13 B2. ānigaõņhikāpāto; Bp. āõigaõņhikāhato. >\ #<[page 308]># %<308 Samantapāsādikā [Bhvibh_I.2.>% pucchitabbo, tayā ayaü vāsi kittakena kãtā ti. pādena bhante ti. kim pana te kiõitvā 'va ņhapitā udāhu taü vala¤jesãti. sace vadati ekadivasaü me dantakaņņhaü vā rajanacchalliü vā pattapacanadāruü\<*<1>*>\ vā chinnaü ghaüsitvā vā nisitā ti. ath' assa\<*<2>*>\ porāõo aggho bhaņņho ti veditabbo. yathā ca vāsiyā evaü a¤janiyā vā a¤janisalākāya vā ku¤cikāya vā palālena vā thusehi vā iņņhakacuõõena vā ekavāraü ghaü- sitvā dhovitamattenāpi\<*<3>*>\ aggho bhassati. tipumaõķalassa makaradantacchedanenāpi\<*<4>*>\ parimajjanamattenāpi\<*<5>*>\ udakasā- ņikāya sakiü nivāsanapārupaõenāpi paribhogasãsena aüse vā sãse vā ņhapanamattenāpi taõķulādãnaü papphoņanenāpi\<*<6>*>\ tato ekaü vā dve vā apanayanenāpi\<*<7>*>\ antamaso ekaü\<*<8>*>\ pāsāõa- sakkharaü uddharitva chaķķhitamattenāpi\<*<9>*>\ sappitelādãnaü bhājanantaraparivattanenāpi antamaso tato makkhikaü vā kapillikaü\<*<10>*>\ vā uddharitvā chaķķhanamattenāpi\<*<9>*>\ guëapiõķa- kassa\<*<11>*>\ madhurabhāvajānanatthaü nakhena vijjhitvā anu- mattaü\<*<12>*>\ gahitamattenāpi aggho bhassati. tasmā yaü ki¤ci\<*<13>*>\ pādagghanakaü vuttanayen' eva sāmikehi paribhogena ånakaü\<*<14>*>\ kataü hoti, na taü avahaņo bhikkhu pārājikena kātabbo ti,\<*<15>*>\ evaü aggho\<*<16>*>\ oloketabbo. evaü imāni tulayitvā pa¤caņhānāni dhāreyya atthaü vicakkhaõo. āpattiü vā anāpattiü vā garukaü\<*<17>*>\ lahukaü vā āpattiü yathāņhāne ņhapeyyā 'ti niņņhito ādiyeyya ... pe... saīketaü vãtinā- meyyā 'ti imesaü padānaü vinicchayo. idāni yam idaü\<*<18>*>\ yathāråpe adinnādāne ti ādãni vibhajantena yathāråpaü nāmā 'ti ādivuttaü. tattha yathārupan ti yathājātikaü, taü pana yasmā pādato paņņhāya hoti, tasmā pādaü vā pādārahaü vā atirekapādaü vā ti āha. tattha pādena kahā- panassa\<*<19>*>\ catutthabhāgaü akappiyabhaõķam eva dasseti. \<-------------------------------------------------------------------------- 1 B2.Bp. -pacanakadāruü. 2 B2.Bp. ath' assā. 3 B2.Bp. dhovana-. 4 B2. pakara-. 5 B2.Bp. -majjitama-. 6 B2.- nena pi. 7 Bp. -nena pi. 8 B2. eka. 9 B2. chaņņita-;Bp. chaķķita-. 10 B2. kippillikaü. 11 B2.-piõķikassa. 12 Bp. aõu-. 13 B2. ka¤ci. 14 B2.Bp. ånaü. 15 B2.Bp. omit ti. 16 B2.Bp. paribhogo for aggho. 17 B2.Bp. add vā. 18 Bp. yad idaü. 19 Bp. -paõa-. >\ #<[page 309]># %% pādārahena pādagghanakaü kappiyabhaõķaü, atirekapādena ubhayam pi. ettāvatā sabbākārena dutiyapārājikapahona- vatthuü\<*<1>*>\ dassitaü hoti. pathabbyārājā\<*<2>*>\ ti sakalapaņhaviyā rājā dãpacakkavatti\<*<3>*>\ Asoka sadiso. yo vā pan' a¤¤o pi ekadãpe rājā sãhaëarājasadiso. padesarājā ti\<*<4>*>\ ekadãpassa padesissaro Bimbisāra-Pasenadi\<*<5>*>\ ādāyo viya. maõķalikā nāma ye dãpadese pi\<*<6>*>\ ekam ekaü maõķalaü bhu¤janti. antarabhogikā nāma dvinnaü rājånaü antarā katipaya- gāmisāmikā. akkhadassā ti dhammavinicchanakā, te dham- masabhāyaü nisãditvā aparādhānuråpaü corānaü hattha- pādacchejjādiü anusāsanti. ye pana ņhānantarappattā amaccā vā rājakumārā vā katāparādhā honti, te ra¤¤o āro- centi, garukaü ņhānaü sayaü na vinicchinan ti. mahāmattā ti ņhānantarappattā mahāamaccā, te pi tattha tattha gāme vā nigame vā nisãditvā rājakiccaü karonti. ye vā panā 'ti a¤¤e pi ye rājakulanissitā vā sakakiriyanissitā\<*<7>*>\ vā hutvā chejja- bhejjaü anusāsanti, sabbe pi te imasmiü atthe rājāno ti dasseti. haneyyun ti potheyyu¤ c' eva chindeyyun ti ca.\<*<8>*>\ pabbājeyyun ti nãhareyyuü. coro 'sã ti evam ādãni ca vatvā paribhāseyyuü, ten' evāha paribhāso eso ti. purimaü upā- dāyā 'ti methunadhammaü\<*<9>*>\ patisevitvā\<*<10>*>\ pārājikaü āpattiü āpannaü puggalaü upādāya. sesaü pubbe vuttanayattā uttānapadatthattā ca pākaņam evā 'ti evaü uddiņņha- sikkhāpadaü padānukkamena vibhajitvā idāni yan taü ādiyeyyā 'ti ādãhi chahi padehi saīkhepato ādānaü dassetvā saīkhepato eva pādaü vā pādārahaü vā atirekapādaü vā ti ādātabbaü\<*<11>*>\ bhaõķaü dassitaü. yattha\<*<12>*>\ yatthaņņhitaü\<*<13>*>\ yathā yathā ādānaü gacchati anāgate pāpabhikkhånaü leso kāsanirundhanatthaü\<*<14>*>\ tatha\<*<15>*>\ vitthārato dassetuü bhummaņ- \<-------------------------------------------------------------------------- 1 B2. -pahokavatthu; Bp. -ppahonakavatthu. 2 B2.Bp. pathabhyā-. 3 B2. omits dãpa. 4 Sp. omits ti by mistake. 5 B2.Bp. -dã. 6 B2. ye pi dãpadese pi; Bp. ye dãpapadese pi. 7 B2. sakaviriya-; Bp. sakavãriya-. 8 B2.Bp. -yyun ca. 9 B2. methunaü dha-. 10 Bp. paņi-. 11 B2.Bp. -tabba. 12 B2.Bp. insert taü before yattha. 13 Bp. yattha ņhitaü. 14 B2.Bp. -ruddha-. 15 B2.Bp. repeat tathā. >\ #<[page 310]># %<310 Samantapāsādikā [Bhvibh_I.2.>% ņhaü\<*<1>*>\ thalaņņhan ti ādinā nayena mātikaü ņhapetvā bhummaņ- ņhaü nāma bhaõķaü bhåmiyā\<*<2>*>\ nikkhittaü hotãti ādinnā nayena tassa vibhaīgaü āha. tatrāyaü anuttānapadavaõ- õanāya saddhiü vinicchayakatā. nikhātan ti bhåmiyaü khaõitvā ņhapitaü. paņicchannan ti paüsu iņņhakādãhi paņic- channaü. bhummaņņhaü bhaõķaü ... pe... gacchati vā āpatti dukkaņassā'ti taü evaü nikhaõitvā vā paņicchādetvā vā ņhapitattā bhåmiyaü ņhitabhaõķaü. yo bhikkhu kenacid eva upāyena ¤atvā avaharissāmãti\<*<3>*>\ theyyacitto hutvā ratti- bhāge uņņhāya gacchati, so bhaõķaņņhānaü apatvāpi\<*<4>*>\ sabba- kāyavacãvikāresu dukkaņaü āpajjati. kathaü, so hi tassa āharaõatthāya uņņhahanto yaü yaü aīgapaccaīgaü phandā- peti, sabbattha dukkaņam eva. nivāsanapārupaõaü saõ- ņhapeti hatthavāre hatthavāre dukkaņaü. mahantaü nidhā- naü\<*<5>*>\ na sakkā ekena āharituü dutiyaü pariyesissāmãti kassaci sahāyassa santikaü gantukāmo dvāraü vivarati, padavāre ca hatthavāre ca dukkaņaü. dvārapidahane pana a¤¤asmiü vā gamanassa anupakāre anāpatti. tassa nipanno- kāsaü gantvā itthannāmā 'ti pakkosati, tam atthaü ārocetvā ehi gacchāmā 'ti vadati vācāya vācāya dukkaņaü. so tassa vacanena uņņhahati tassāpi dukkaņaü. uņņhahitvā tassa santikaü gantukāmo nivāsanaü\<*<6>*>\ pārupaõaü saõņhapeti dvāraü vivaritvā tassa samãpaü gacchati hatthavārapada- vāresu sabbattha dukkaņaü. so taü pucchati asuko ca asuko ca kuhiü asuka¤ ca pakkosāhãti vācāya vācāya dukkaņaü. sabbe samāgate disvā mayā asukasmiü nāma ņhāne evaråpo nidhi upaladdho gacchāma taü gahetvā pu¤¤āni ca karis- sāma sukhaü ca jãvissāmāti vadati vācāya vācāya dukkaņam eva. evaü laddhasahāyo kuddāëaü pariyesati, sace pan' assa attano kuddālo\<*<7>*>\ atthi taü āharissāmãti gacchanto ca gaõhanto ca āharanto ca sabbahatthavārapadavāresu\<*<8>*>\ dukkaņaü āpaj- jati. sace n' atthi a¤¤aü bhikkhuü vā gahaņņhaü vā gantvā yācati, yācanto ca\<*<9>*>\ sace kuddālaü me dehi kuddālena me \<-------------------------------------------------------------------------- 1 B2.Bp. bhåma-, sic passim. 2 B2.Bp. bhåmiyaü. 3 B2.Bp. āhari-. 4 Bp. appatvāpi. 5 Sp. nidānaü by mistake. 6 B2.Bp.nivāsana. 7 B2. -laü; Bp. kudālo, sic passim. 8 B2.Bp.sabbatthahattha-. 9 B2.Bp. omit ca. >\ #<[page 311]># %% attho ki¤ci kātabbam atthi, taü katvā paccā harissāmãti āharanto\<*<1>*>\ ca musā bhaõanto\<*<2>*>\ yācati, vācāya vācāya dukkaņaü. sace mātikā sodhetabbā atthi, vihāre bhåmikammaü kātab- baü atthãti musāpi bhaõati, yaü yaü vacanaü musā tattha tattha pācittiyaü. Mahā-aņņhakathāyaü pana sacce pi alike pi dukkaņam eva vuttaü taü pamādalikhitan ti veditabbaü. na hi adinnādānassa pubbapayogapācittiyaņņhāne\<*<3>*>\ dukkaņaü nāma atthi. sace pana kuddālassa daõķo n' atthi daõķaü karissāmãti vāsiü vā pharasuü vā niseti, tad atthāya gac- chati, gantvā sukkhakaņņhaü chindati tacchati ākoņeti, sabbattha hatthavārapadavāresu dukkaņaü. allarukkhaü chindati pācittiyaü. tato paraü sabbapayogesu dukkaņaü. saīkhepa-aņņhakathāyaü pana Mahāpaccariya¤ ca tattha jātakaü\<*<4>*>\ kaņņhalatā chedanatthaü vāsipharasuü pariyesan- tānam pi dukkaņaü vuttaü. sace pana tesaü evaü hoti vāsipharasukuddāle\<*<5>*>\ yācentā āsaīkitā bhavissāma lohaü samuņņhāpetvā karomā 'ti, tato ākaraü\<*<6>*>\ gantvā lohabãjat- thaü paņhaviü khaõanti, akappiyapaņhaviü\<*<7>*>\ khaõantānaü dukkaņehi saddhiü pācittiyānãti Mahāpaccariyaü vuttaü. yathā ca idha evaü sabbattha pācittiyaņņhāne dukkaņā na muccati. kappiyaü\<*<8>*>\ paņhaviü khaõantānam dukkaņāni yeva, bãjaü pana gahetvā tato paraü sabbakiriyāsu\<*<9>*>\ payoge payoge dukkaņaü. piņakapariyesane pi hatthavārapadavāravācāsu\<*<10>*>\ vuttanayen' eva dukkaņaü, musāvāde pācittiyaü, piņakaü kātukāmatāya vallicchedane pācittiyan ti, sabbaü puri- manayen' eva veditabbaü. gacchati vā āpatti dukkaņassā' ti evaü pariyiņņhasahāya- kuddalāpiņako nidhiņņhānaü gacchati, padavāre padavāre dukkaņaü. sace pana gacchanto imaü nidhiü laddhā bud- dhapåjaü vā\<*<11>*>\ saīghabhattaü vā karissāmãti\<*<12>*>\ kusalaü uppā- deti kusalacittena gamane anāpatti. kasmā, theyyacitto \<-------------------------------------------------------------------------- 1 B2.Bp. omit āharanto ca. 2 B2.Bp. musā abha-. 3 B2.Bp. -payoge pāc-. 4 Bp. jātaka. 5 B2.Bp. -kuddālaü(Bp. kudālaü)yācantā. 6 B2.Bp. ara¤¤aü. 7 B2. -vikhaõa-. 8 B2.Bp. kappiya. 9 Bp. -kriyāsu. 10 B2.Bp. -padavāresu. 11 B2.Bp. insert dhammapåjaü vā. 12 B2. -ssāmā 'ti. >\ #<[page 312]># %<312 Samantapāsādikā [Bhvibh_I.2.>% dutiyaü vā ... pe... gacchati vā āpatti dukkaņassā'ti vuttattā. yathā ca idha evaü sabbattha atheyyacittassa anāpatti, maggato okkamma nidhānaņņhānagamanatthāya\<*<1>*>\ maggaü karonto bhåtagāmaü chindati pācittiyaü, sukkhakaņņhaü chindati dukkaņaü. tattha jātakan ti ciranihitāya\<*<2>*>\ kumbhiyā upari jātakaü kaņņhaü vā lataü vā ti na kevalaü kaņņhala- tām eva yaü ki¤ci allaü vā sukkhaü vā tiõarukkhalatādiü chindantassa sahapayogattā dukkaņam eva hoti. aņņhavidha¤ h' etaü dukkaņaü nāma, imasmiü ņhāne samodhānetvā therehi dassitaü, pubbapayogadukkaņaü sahapayogaduk- kaņaü anāmāsadukkaņaü duråpaciõõadukkaņaü vinayaduk- kaņaü ¤ātadukkaņaü ¤attidukkaņaü paņissavadukkaņan ti. tattha theyyacitto dutiyaü vā kuddālaü vā piņakaü vā pariyesati gacchati vā āpatti dukkaņassā 'ti idaü pubba- payogadukkaņaü nāma. ettha hi dukkaņaņņhāne dukkaņaü pācittiyaņņhāne pācittiyam eva hoti. tattha jātakaü kaņņhaü vā lataü vā chindati āpatti dukkaņassā 'ti idaü sahapayoga- dukkaņaü nāma. ettha pana pācittiyavatthu¤\<*<3>*>\ ca dukkaņa- vatthu¤\<*<3>*>\ ca dukkaņaņņhāne yeva tiņņhati, kasmā, avahārassa sahapayogattā 'ti. yaü pana dasavidhaü ratanaü satta- vidhaü dha¤¤aü sabba¤ ca āvudhabhaõķādiü āmasantassa dukkaņaü vuttaü, idaü anāmāsadukkaņaü nāma. yaü kadalinālikerāadãnaü\<*<4>*>\ tattha jātakaphalāni āmasantassa duk- kaņaü vuttaü, idaü duråpaciõõadukkaņaü nāma. yaü pana piõķāya carantassa patte raje patite pattaü apaņigga- hetvā\<*<5>*>\ vā adhovitvā vā tattha bhikkhaü gaõhantassa dukka- ņaü vuttaü, idaü vinayadukkaņaü nāma. sutvā na vadanti āpatti dukkaņassā 'ti idaü ¤ātadukkaņaü nāma. yaü ekādasasu samanubhāsanāsu ¤attiyā dukkaņan ti vuttaü, idaü ¤attidukkaņaü nāma. tassa bhikkhave bhikkhuno purimikā ca na pa¤¤āyati paņissave ca āpatti dukkaņassā 'ti idaü paņissavadukkaņaü nāma, idaü pana sahapayoga- dukkaņaü. tena vuttaü: yaü ki¤ci allaü vā sukkhaü vā tiõarukkhalatādiü chindantassa sahapayogattā dukkaņam eva hotãti. sace pan' assa tattha jātake tiõarukkhalatādimhi \<-------------------------------------------------------------------------- 1 B2.Bp. -ņņhānaü gama-. 2 B2. cãra-. 3 Bp. -tthu. 4 B2.Bp. kadalãnāëikera-. 5 Bp. appaņi-. >\ #<[page 313]># %% chinne pi lajjidhammo okkamati saüvaro uppajjati cheda- napaccayā dukkaņam desetvā muccati. atha dhuranikkhepaü\<*<1>*>\ akatvā saussāho 'va paüsuü khaõati chedanadukkaņaü paņippassambhati khaõanadukkaņe patiņņhāti, akappiyapaņha- viü khaõanto pi hi idha sahapayogattā dukkaņam eva āpaj- jati. sace pan' assa sabbadisāsu khaõitvā kumbhimålaü pattassāpi lajjidhammo okkamati, khaõanapaccayā dukka- ņaü desetvā muccati viyåhati vā ti. atha pana saussāho\<*<2>*>\ paüsuü viyåhati ekapasse rāsiü karoti, khaõanadukkaņaü paņippassambhati viyåhanadukkaņe patiņņhāti, ta¤ ca paüsuü tattha tattha pu¤jaü karonto payoge payoge dukkaņaü āpaj- jati. sace pana rāsiü katvāpi dhuranikkhepaü karoti lajji- dhammaü āpajjati viyåhanadukkaņaü desetvā muccati. uddharati vā ti atha pana saussāho 'va paüsuü uddharitvā bahi pātehi viyåhanadukkaņaü paņippassambhati uddhara- õadukkaņe patiņņhāti. paüsuü pana kuddālena vā hatthehi vā pacchiyā vā tahiü tahiü pātento payoge payoge dukka- ņaü āpajjati. sace pana sabbapaüsuü\<*<3>*>\ nãharitvā kumbhiü thalaņņhaü katvāpi lajjidhammaü āpajjati uddharaõaduk- kaņaü desetvā muccati. atha pana saussāho 'va kumbhiü āmasati uddharaõadukkaņaü paņippassambhati āmasanaduk- kaņe patiņņhāti. āmasitvāpi ca lajjidhammaü āpajjanto āmasanadukkaņaü desetvā muccati. atha saussāho 'va kumbhiü phandāpeti āmasanadukkaņaü paņippassambhati phandāpeti āpatti thullaccayassā 'ti vuttathullaccaye patiņ- ņhāti. tatrāyaü dukkaņathullaccayānaü dvinnam pi vaca- nattho: paņhamaü tāv' ettha duņņhu\<*<4>*>\ kataü satthārā vutta- kiccaü virādhetvā katan ti dukkaņaü. athavā duņņhuü\<*<5>*>\ kataü viråpāsā kiriyā\<*<6>*>\ bhikkhukiriyānam majjhe na sobhatãti evam pi dukkaņaü. vutta¤ c' etaü:-- dukkaņan ti ca\<*<7>*>\ yaü vuttaü taü suõohi yathātathaü, aparaddhaü viraddhaü ca khalitaü ya¤ ca dukkaņaü, yaü manusso kare pāpaü āvi vā yadi vā raho, dukkaņan ti pavedenti ten' etaü iti vuccatãti. \<-------------------------------------------------------------------------- 1 B2. dhåra-, sic passim. 2 B2.Bp. add va. 3 Bp. sabbaü paü-. 4 B2. duņņhuü. 5 Bp. duņņhu. 6 Bp. kriyā,sic passim. 7 B2. hi for ca; Bp. iti for ti and omits ca. >\ #<[page 314]># %<314 Samantapāsādikā [Bhvibh_I.2.>% itaram pana thålattā accayattā ca thullaccayaü, sampa- rāye ca duggati, taü hoti kaņukapphalan ti ādãsu viya c' ettha saüyogabhāvo veditabbo. ekassa santike desetabbesu hi accayesu tena samo thålo accayo n' atthi, tasmā vuttam thålattā accayattā ca thullaccayan ti. vutta¤ h' etaü\<*<1>*>\:-- thullaccayan ti yaü vuttaü taü suõohi yathātathaü, ekassa måle\<*<2>*>\ deseti yo ca naü\<*<3>*>\ patigaõhati\<*<4>*>\ accayo tena samo n' atthi ten' etaü iti vuccatãti* phandāpentassa ca payoge payoge thullaccayan ti,\<*<5>*>\ lajji- dhammaü\<*<6>*>\ okkanto thullaccayaü desetvā muccati, sahapayo- gato paņņhāyeva c' ettha purimā purimā āpatti paņippassam- bhati sahapayogaü pana akatvā lajjidhammaü okkantena yā pubbapayoge dukkaņapācittiyo āpannā, sabbā tā dese- tabbā. sahapayoge ca tattha jātakacchedane bahukāni pi dukkaņāni paüsukhaõanaü patvā paņippassambhanti, ekaü khaõanadukkaņam eva hoti. khaõane bahukāni pi viyå- hanaü viyåhaõe bahukāni pi uddharaõaü uddharaõe bahu- kāni pi āmasanaü, āmasane bahukāni pi phandāpanaü patvā paņippassambhanti. paüsukhaõanādãsu ca lajjidhamme up- panne bahukāpi āpattiyo hontu ekam eva desetvā muccatãti Kurundaņņhakathāyaü vuttaü. purimāpatti\<*<7>*>\ paņippassaddhi ca nām' esā ¤attiyā dukkaņaü dvãhi kammavācāhi thullac- cayā paņippassambhantãti evaü anusāvaõāsu yeva sutte āgatā.\<*<8>*>\ idha pana dutiyapārājike aņņhakathācariyappamā- õena gahetabbā ti. ņhānā cāveti āpatti pārsā 'ti yo pana phandāpetvā pi lajjidhammaü anokkamitvā\<*<9>*>\ 'va taü kum- bhiü ņhānato antamaso kesaggamattam pi cāveti pārājikam eva āpajjatãti attho. ņhānācāvanaü c' ettha chahi\<*<10>*>\ ākā- rehi veditabbaü. kathaü, kumbhimukhavaņņiyaü\<*<11>*>\ gahetvā attano abhimukhaü ākaķķhanto iminā antena phuņņhokāsaü \<-------------------------------------------------------------------------- 1 B2. Bp. c' etaü. 2 B2.Bp. add yo. 3 B2.Bp. taü. 4 B2. patigaõhāti; Bp. paņiggaõhati. 5 B2.Bp. omit ti, and add phandāpetvā pi ca before lajji-. 6 Bp. lajjã-, sic passim. 7 B2. pårimā āpatti. 8 B2. -vaõā suttesu yeva āgatā. 9 B2. -metvā. 10 Bp. chah'. 11 B2.Bp. kumbhiü mukha-. * Vin. v, 148. .pa 315 1 B2. -kāsa. 2 B2. uddhaü ukkhipento; Bp. uddhaü ukkhipanto for this. 3 B2. baddhā. 4 B2.Bp. catåsu. 5 B2.Bp. catå-, sic passim. 6 B2.Bp. baddhā. 7 B2.Bp. baddhakumbhiyā paņhamaü. 8 B2. -vuttena nayena. 9 B2.Bp. eten' upāyena. 10 B2.Bp. sesesu. 11 B2.Bp. insert nãharati pārājikaü, atha målaü achetvā valayaü after this valayaü. 12 B2.Bp. add pi. >\ #<[page 315]># %% kesaggamattam pi pārimantena atikkāmeti pārājikaü. tath' eva gahetvā parato pellento pārimantena phuņņhokāsaü\<*<1>*>\ kesaggamattam pi iminā antena atikkāmeti pārājikaü. vāmato vā dakkhiõato vā apanāmento vāmantena phuņņho- kāsaü kesaggamattam pi dakkhiõantena atikkāmeti pārā- jikaü. dakkhiõantena vā phuņņhokāsaü kesaggamattam pi vāmantena atikkāmeti pārājikaü. ukkhipanto\<*<2>*>\ kesagga- mattam pi bhåmito moceti pārājikaü. khaõitvā heņņhato osãdento bundena phuņņhokāsaü kesaggamattam pi mukha- vaņņiyā atikkāmeti pārājikan ti evaü ekaņņhāne ņhitāya kumbhiyā, yadi pana kumbhimukhavaņņiyā pāsaü katvā lohakhāõuü vā khadirasārādikhāõuü vā paņhaviyaü āko- ņetvā tattha saīkhalikāya bandhitvā ņhapenti, ekissā disāya ekāya saīkhalikāya baddhāya\<*<3>*>\ dve ņhānāni labbhanti. dvãsu tãsu catusu\<*<4>*>\ disāsu catuhi\<*<5>*>\ saīkhalikāhi baddhāya\<*<6>*>\ pa¤ca ņhānāni labbhanti. tattha ekakhāõuke baddhakumbhimu- khavaņņiyā\<*<7>*>\ paņhamaü khāõukaü vā uddharati saīkhali- kaü vā chindati thullaccayaü. tato kumbhiü yathāvutta- nayena\<*<8>*>\ kesaggamattam pi ņhānā cāveti pārājikaü. atha paņhamaü kumbhiü uddharati thullaccayaü. tato khāõu- kaü kesaggamattam pi ņhānā cāveti saīkhalikaü vā chindati pārājikaü. etena\<*<9>*>\ upāyena dvãsu tãsu catusu khāõukesu baddhakumbhiyāpi pacchime ņhānācāvane pārājikaü, sese\<*<10>*>\ thullaccayaü veditabbaü. sace khāõu n' atthi saīkhalikāya agge valayaü katvā tattha jātake måle pavesitaü hoti, paņhamaü kumbhiü uddharitvā pacchā målaü chetvā valayaü\<*<11>*>\ ito cito ca sāreti rakkhati. sace pana målato anã- haritvā\<*<12>*>\ hatthena gahetvā ākāsagataü karoti pārājikaü, ayam ettha viseso, sesaü vuttanayaü eva. #<[page 316]># %<316 Samantapāsādikā [Bhvibh_I.2.>% keci pana nimittatthāya kumbhimatthake nigrodharuk- khādãni ropenti, målāni kumbhiü vinandhitvā ņhitāni honti. målāni chinditvā kumbhiü gahessāmãti chindantassa payoge payoge dukkaņaü. chinditvā okāsaü katvā kumbhiü kesag- gamattam pi ņhānā cāveti pārājikaü. målāni\<*<1>*>\ chindato 'va luņhitvā\<*<2>*>\ kumbhi\<*<3>*>\ ninnaņņhānaü gatā rakkhati tāvā, gataņ- ņhānato uddharati pārājikaü. sace chinnesu målesu ekamåla- mattena kumbhi tiņņhati so ca taü imasmiü måle chinne patissatãti chindati, chinnamatte pārājikaü. sace pana ekamålen' eva pāse baddhasåkaro viya ņhitā hoti a¤¤aü ki¤ci lagganakaü n' atthi tasmim pi måle chinnamatte pārā- jikaü. sace kumbhimatthake mahāpāsāõo ņhapito hoti, taü daõķena ukkhipitvā apanetukāmo kumbhimatthake jātarukkhaü chindati dukkaņaü. tassā samãpe jātakaü chetvā āharati, atatthajātakattā naü\<*<4>*>\ chindato pācittiyaü. attano bhājanan ti sace pana kumbhiü uddharituü asakkonto kumbhigatabhaõķaü\<*<5>*>\ gahaõatthaü attano bhājanaü pa- vesetvā anto kumbhiyaü pa¤camāsakaü\<*<6>*>\ vā atirekapa¤ca- māsakaü va agghanakaü theyyacitto āmasati, āpatti dukka- ņassa. paricchedo c' ettha pārājikaniyamanatthaü vutto. theyyacittena pana ånapa¤camāsakaü pi āmasanto duk- kaņaü āpajjati yeva. phandāpetãti ettha yāva ekābaddhaü kaņvā attano bhājanaü paveseti tāva phandāpetãti vuccati. api ca ito cito ca apabyåhanto pi phandāpeti yeva so thullac- cayaü āpajjati. yadā pana ekābaddhabhāvo chinno kumbhi- gataü kumbhiyam eva bhājanagatam pi bhājane yeva hoti tadā attano bhājanagataü nāma hoti. evaü katvā kumbhito anãhaņe pi\<*<7>*>\ bhājane pārājikaü āpajjati. mutthiü vā chindatãti ettha yathā aīgulantarehi nikkhantakahāpaõā kumbhigate kahāpaõe na samphusanti. evaü\<*<8>*>\ muņņhiü karonto muņņhiü chindati nāma, so pi pārājikaü āpajjati. suttāråëhan\<*<9>*>\ ti sutte āråëhaü\<*<10>*>\ sutte\<*<11>*>\ āvutassa pi\<*<12>*>\ suttamayassa pi\<*<13>*>\ etaü adhiva- \<-------------------------------------------------------------------------- 1 Bp. målā. 2 B2. ludhitvā. 3 Bp. kumbhã, sic passim. 4 B2.Bp. taü. 5 Bp. -bhaõķaggahaõatthaü. 6 B2. pa¤caü mā-. 7 Bp. adds ca. 8 B2. eva. 9 B2. -råëan ti. 10 B2. āråëaü. 11 Bp. suttena. 12 B2.Bp. -tass pi. 13 B2. -ssāpi. >\ #<[page 317]># %% canaü. pāmaīgādãni\<*<1>*>\ sovaõõamayāni pi honti råpimayāni\<*<2>*>\ pi suttamayāni pi muttāvaliādayo\<*<3>*>\ pi etth' eva saīgahaü gatā. veņhanan ti sãsaveņhanapaņņo\<*<4>*>\ vuccati, etesu yaü ki¤ci theyyacitto āmasati dukkaņaü, phandāpeti\<*<5>*>\ koņiyaü gahetvā ākāsaņņhaü akaronto uddhāreti\<*<6>*>\ thullaccayaü. ghaüsanto nãharatãti ettha pana paripuõõāya kumbhiyā upari samatitti- kaü kumbhiü katvā ņhapitaü vā ekaü koņiü bunde ekaü koņiü mukhavaņņiyaü katvā ņhapitaü vā ghaüsantassa\<*<7>*>\ nãharato thullaccayaü, kumbhimukhā mocentassa pārājikaü. yaü pana upaķķhakumbhiyaü vā rittakumbhiyaü vā ņhapitaü, tassa attano phuņņhokāso 'va ņhānaü. na sakalā kumbhi. tasmā taü ghaüsantassāpi nãharato patiņņhitokā- sato kesaggamatte mutte pārājikam eva. kumbhiyā pana paripuõõāya vā ånāya vā ujukam eva uddharantassa heņ- ņhimakoņiyā patiņņhitokāsā mutte ca pārājikam eva.\<*<8>*>\ anto kumbhiyaü ņhapitaü yaü ki¤ci pārājikapahonakaü\<*<9>*>\ bhaõķaü sakalakumbhiyaü cārentassa pāmaīgādiü ca ghaüsitvā nãharantassa yāva mukhavaņņiü\<*<10>*>\ nātikkamati tāva thullaccayam eva. tassa hi sabbāpi kumbhiņhānan ti saīkhepa-Mahāpaccariyādãsu\<*<11>*>\ vuttaü. Mahā-aņņhakathā- yaü pana ņhapitaņņhānam eva thānaü, no\<*<12>*>\ sakalā kumbhi. tasmā yathāņhitaņņhānato kesaggamattam pi mocentassa pārājikam evā 'ti vuttaü, taü pamāõaü. itaraü pana ākāsa- gataü akarontassa cãvaravaüse ņhapitacãvaraveņhakanayena\<*<13>*>\ vuttaü, taü na gahetabbaü. vinayavinicchayehi āgate ga- ruke ņhātabbaü, esā vinayadhammatā. api ca attano bhāja- nagataü vā karoti muņņhiü vā chindatãti vacanato p' etaü veditabbaü. yathā antokumbhiyaü ņhitassa na sabbā kumbhiņhānan ti, sappiādãsu yaü ki¤ci pivato ekapayogena \<-------------------------------------------------------------------------- 1 B2.Bp. add hi. 2 B2.Bp. råpiyamayāni pi. 3 B2. muttāvaëi; Bp. -vaëã. 4 Bp. -paņo. 5 B2.Bp. insert thullaccayaü, pāmaīgādãni after this. 6 B2.Bp. uccāreti. 7 B2. ghasantassa, sic passim. 8 B2.Bp. muttamatt' eva pārājikaü. 9 Bp. -ppaho-. 10 B2. -vaņņi. 11 B2.Bp. -paccari ādãsu. 12 B2.Bp. na for no. 13 Bp. -ņhanakanayena. >\ #<[page 318]># %<318 Samantapāsādikā [Bhvibh_I.2.>% pãtamatte pārājikan ti Mahā-aņņhakathāyaü vuttaü. Mahā- paccariyādãsu\<*<1>*>\ pana ayaü vibhāgo dassito mukhaü apa- netvā\<*<2>*>\ ākaķķhantassa pivato sace paragalagataü pādaü na agghati mukhagatena saddhiü agghati rakkhati tāva, kaõ- ņhena pana paricchinnakāle yeva pārājikaü hoti. sace pi oņņhehi paricchindanto oņņhe pidahati pārājikaü eva. uppala- daõķaveëunāli\<*<3>*>\ nalanāliādãhi pivantassāpi\<*<4>*>\ sace\<*<5>*>\ paragala- gatam eva pādaü agghati\<*<6>*>\ pārājikaü. sace saha mukhaga- tena agghati uppaladaõķādigatena saddhiü ekābaddhabhā- vaü kopetvā oņņhehi paricchinnamatte pārājikaü. sace uppaladaõķādigatena saddhiü agghati uppaladaõķādãnaü bunde aīguliyā\<*<7>*>\ pihitamatte pārājikaü. pādagghanake paragalaü appaviņņhe uppaladaõķādãsu ca mukhe ca atire- kapādam\<*<8>*>\ pi ekābaddhaü hutvā tiņņhati rakkhati yevā 'ti. taü sabbam pi yasmā attano bhājanagataü vā karoti muņ- ņhiü vā chindatãti imaü nayaü bhajati, tasmā sudassitam eva. esa tāva ekābaddhe nayo. sace pana hatthena vā pattena vā thālakādinā vā kenaci bhājanena gahetvā pivati, yamhi payoge pādagghanakaü påreti tamhi kate\<*<9>*>\ pārājikaü. atha mahagghaü hoti sappikā\<*<10>*>\ yamhi ekapayogen' eva pādagghanakaü gahetuü sakkoti ekuddhāre yeva pārājikaü. bhājanaü pana nimujjāpetvā gaõhantassa yāva ekābaddhaü hoti tāva rakkhati. mukha- vaņņiparicchedena vā uddhārena vā pārājikaü. yadā pana sappi\<*<11>*>\ vā telaü vā acchaü telasadisam eva madhuphāõitaü\<*<12>*>\ vā kumbhiü āvi¤jetvā attano bhājane paveseti, tadā tesaü acchatāya ekābaddhatā n' atthãti pādagghanake mukha- vaņņito gaëitamatte pārājikaü. yaü\<*<13>*>\ pacitvā ņhapitaü pana madhuphāõitaü sileso viya cikkanaü ākaķķhanavikaķķhana- yoggaü hoti. uppanne kukkucce ekābaddham eva hutvā \<-------------------------------------------------------------------------- 1 Bp. -ri ādãsu. 2 B2.Bp. anapanetvā. 3 B2. -nāëi; Bp. -nāëi naëanāëi. 4 B2. -ssa pi. 5 B2. inserts pana. 6 Bp. adds na tāva pārājikaü hoti. 7 Bp. adds pi. 8 Bp. -pādāraham. 9 B2.Bp. gate. 10 B2. sappikāya pi eka-; Bp. sappi ādi yamhi eka-. 11 B2.Bp. sappiü. 12 B2. madhuü vā phāõitaü vā 13 Bp. omits yaü. >\ #<[page 319]># %% paņinãharitum sakkoti etaü mukkhavaņņiyā nikkhamitvā\<*<1>*>\ bhājane paviņņham pi bāhirena\<*<2>*>\ saddhiü ekābaddhattā rak- khati, mukhavaņņito chinnamatte pana pārājãkaü. yo pi theyyacittena parassa kumbhiyā pādagghanakaü sappiü vā telaü vā avassapivanakaü\<*<3>*>\ yaü ki¤ci dukulasāņakaü\<*<4>*>\ vā cammakhaõķādãnaü vā a¤¤ataraü pakkhipati hatthato muttamatte pārājikaü. rittakumbhiyā idāni telaü ākiris- santãti ¤atvā yaü ki¤ci bhaõķaü theyyacitto pakkhipati, taü ce tattha tele ākiõõe pa¤camāsakaü\<*<5>*>\ agghanakaü pivati pãtamatte pārājikan ti Mahā-aņņhakathāyaü vuttaü. taü pana tatth' eva sukkhataëāke sukkhamātikāya ujukaraõa- vinicchayena virujjhati avahāralakkhaõaü c' ettha na pa¤- ¤āyati, tasmā na gahetabbaü. Mahā-paccariyādãsu pana tassa uddhāre pārājikaü vuttaü, taü yuttaü. parassa rittakumbhiyā saügopanatthāya bhaõķaü ņhapetvā tattha tele ākiõõe sace ayaü jānissati maü paëibujjhissatãti\<*<6>*>\ bhãto pādagghanakaü\<*<7>*>\ telaü pãtaü bhaõķaü theyyacittena ud- dharati pārājikaü. suddhacittena uddharati pare āharā- pente bhaõķadeyyuü,\<*<8>*>\ bhaõķadeyyaü nāma yaü parassa naņņhaü tassa målaü vā, tad eva vā bhaõķaü dātabban ti attho. no ce deti sāmikassa dhuranikkhepe pārājikaü. sace parassa kumbhiyaü\<*<9>*>\ a¤¤o sappiü vā telaü vā ākirati, tatra cāyaü theyyacittena telapivanakaü bhaõķaü pakkhipati vuttanayen' eva pārājikaü. attano rittakumbhiyā parassa sappiü vā telaü vā ākiraõabhāvaü ¤atvā theyyacittena bhaõķaü nikkhipati pubbanayen'\<*<10>*>\ eva uddhāre pārājikaü. suddhacitto nikkhipitvā pacchā theyyacittena uddharati pārājikam eva. suddhacitto vā uddharati n' eva avahāro na gãvā Mahā-paccariyaü pana anāpattimattam eva vuttaü. kissa mama kumbhiyaü telaü ākirasãti kupito attano bhaõķaü uddharitvā chaķķheti\<*<11>*>\ no bhaõķadeyyan ti Kurundiyaü vuttaü. theyyacittena mukhavaņņiyaü gahetvā kumbhiü \<-------------------------------------------------------------------------- 1 B2. -tvāna. 2 B2. bāhãrena. 3 B2.Bp. avassaü pi vanakaü. 4 Bp. dukåla-. 5 B2.Bp. -saka. 6 B2. pali-; Bp. palibuddhissatãti. 7 B2.Bp. -ka. 8 B2.Bp. -yyaü. 9 B2.Bp. -yā. 10 B2.Bp. pubbe vuttanayen' eva. 11 Bp. chaķķeti. >\ #<[page 320]># %<320 Samantapāsādikā [Bhvibh_I.2.>% āvi¤jati telaü gāëetukāmo\<*<1>*>\ pādagghanake gaëite pārājikaü. theyyacitten' eva jajjaraü karoti savitvā gamissatãti pādag- ghanake savitvā gate pārājikaü. theyyacitten' eva chiddaü karoti omaņņhaü vā ummaņņhaü vā vemaņņhaü vā. idaü pana sammohaņņhānaü tasmā suņņhu sallakkhetabbaü, ayaü h' ettha vinicchayo omaņņhaü nāma adhomukhachiddaü. ummaņņhaü nāma uddhamukhacchiddaü.\<*<2>*>\ vemaņņhaü nāma uluīkass' eva ujugatachiddaü. tattha omaņņhassa bahi paņņhāya\<*<3>*>\ katassa abbhantaranto pādagghanake tele gaëite bahi anikkhante pi pārājikaü. kasmā, yasmā tato gaëitamat- tam eva bahi gataü nāma hoti, na kumbhigatasaīkhyaü\<*<4>*>\ labhati. antopaņņhāya katassa bāhirantato\<*<5>*>\ pādagghanake gaëite pārājikaü. ummaņņhassa yathā tathā vā katassa bāhirantato\<*<6>*>\ gaëite pārājikaü. taü hi yāva bāhirantato na gaëati tāva kumbhigatam eva hoti. vemaņņhassa\<*<7>*>\ kapālamaj- jhato gaëitavasena kāretabbo ti aņņhakathāsu vuttaü. taü pana anto ca bahi ca paņņhāya majjhe ņhapetvā katachidde taëākassa\<*<7>*>\ mariyādābhedena\<*<8>*>\ na sameti. antopaņņhāya kate pana bāhirantena\<*<9>*>\ bahipaņņhāya kate abbhantarantena kāre- tabbo ti idam ettha yuttaü. yo pana vaņņetvā\<*<10>*>\ gacchissatãti theyyacittena kumbhiyā ādhārakaü vā upatthambhanaleķ- ķuke vā apaneti vaņņitvā gatāya pārājikaü. telākiraõa- bhāvaü pana ¤atvā rittakumbhiyā jajjarabhāve vā chiddesu vā katesu pacchā nikkhantatelappamāõena bhaõķadeyyaü hoti. aņņhakathāsu pana katthaci pārājikan ti pi likhitaü taü pamādalikhitaü. paripuõõāya kumbhiyā upari Kaņhalaü\<*<11>*>\ vā pāsāõaü vā patitvā bhindissati tato telaü paggharissatãti\<*<12>*>\ theyyacittena dubbandhaü vā karoti duņņhapitaü vā ņhapeti avassaü patanakaü tathā karontassa katamatte pārājikam. rittakumbhiyā upari karoti taü pacchā puõõakāle patitvā bhindati bhaõķadeyyaü. ãdisesu hi ņhānesu bhaõķassa \<-------------------------------------------------------------------------- 1 Bp. gaëe-. 2 B2.Bp. uddhaü mukha-. 3 B2. upaņņhāya. 4 B2. saīkha. 5 B2. bāhã-. 6 B2.Bp. add pādagghanate. 7 Bp. adds ca. 8 B2. -dabhedena. 9 B2. bahã-. 10 B2.Bp. vaņņitvā, sic passim. 11 B2.Bp. kaņņhaü. 12 B2. maggha-. >\ #<[page 321]># %% natthikāle katapayogattā\<*<1>*>\ ādito 'va pārājikaü na hoti. bhaõ- ķavināsadvārassa pana katattā bhaõķadeyyaü hoti, āharā- pentesu\<*<2>*>\ adadato sāmikānaü dhuranikkhepena pārājikaü. theyyacittena mātikaü ujuü\<*<3>*>\ karoti vaņņetvā vā gamissati velaü vā uttarāpessatãti veņņetvā vā gacchatu velaü vā uttaratu, ujukaraõakāle pārājikaü. ãdisāhi payogā pubba- payogāvahāre saīgahaü gacchanti. sukkhamātikāya ujuka- tāya pacchā udake āgate luņhitvā\<*<4>*>\ vā gacchatu, velaü vā uttaratu bhaõķadeyyaü. kasmā, ņhānācāvanapayogassa abhāvā, tassa lakkhaõaü nāvaņņhe āvibhavissati.\<*<5>*>\ tatth' eva bhindati vā 'ti ādãsu aņņhakathāyaü tāva vuttaü bhindati vā 'ti muggarena pothetvā bhindati. chaķķeti vā 'ti udakaü vā vālikaü vā ākiritvā uttārapeti. jhāpeti vā 'ti dāråni āharitvā jhāpeti. aparibhogaü vā karotãti akhāditab- baü vā apātabbaü vā karoti, uccāraü vā passāvaü vā visaü vā ucciņņhaü\<*<6>*>\ vā kuõapaü vā pāteti. āpatti dukkaņassā\<*<7>*>\ 'ti ņhānācāvanassa natthitāya dukkaņaü. buddhavisayo nām' eso, ki¤cāpi dukkaņaü āharāpento\<*<8>*>\ bhaõķadeyyan ti. tattha purimadvayaü na sameti, taü hi kumbhijajjarakaraõena ca mātikā ujukaraõena ca saddhiü ekalakkhaõaü. pacchimaü pana dvayaü ņhānā acāventenāpi\<*<9>*>\ sakkā kātuü tasmā ettha evaü vinicchayaü vadanti, aņņhakathāyaü kira thānācā- vanassa natthitāya dukkaņan ti. idaü pacchimadvayaü sandhāya vuttaü. ņhānācāvanaü akaronto yeva hi theyya- cittena vā vināsetukāmatāya\<*<10>*>\ vā jhāpeyyāpi\<*<11>*>\ aparibhogam pi kareyya. purimadvaye pana vuttanayena bhindantassa vā chaķķentassa\<*<12>*>\ vā ņhānācāvanaü atthi. tasmā\<*<13>*>\ karontassa vināsetukāmatāya bhaõķadeyyaü, theyyacittena pārājikan ti, pāëiyaü dukkaņan ti vuttattā ayuttan ti ce, na a¤¤athā gahetabbatthato, pāëiyaü hi theyyacittapakkhe bhindati vā \<-------------------------------------------------------------------------- 1 B2. gata-. 2 Bp. -peõtasu. 3 B2.Bp. ujukaü. 4 B2.Bp. vaņņitvā. 5 B2. āvã-. 6 Bp. ucchiņņhaü. 7 B2. -ņassa ti; Bp. pāteti āpatti dukkaņassa ņhānā-. 8 B2. adds pana; Bp. -pente pana. 9 B2. acāpe-. 10 B2. -kāmatā vā taü. 11 Bp. -yya pi. 12 B2. chaņņe-, sic passim. 13 B2.Bp. insert tathā. >\ #<[page 322]># %<322 Samantapāsādikā [Bhvibh_I.2.>% ti udakena sambhindati. chaķķeti vā ti vaccaü\<*<1>*>\ vā passāvaü vā chaķķetãti evaü eke vadanti. ayam pan' ettha sāro. vinã- tavatthumhi tiõajjhāpako viya ņhānā acāvetukāmo 'va ke- valaü bhindati. bhinnattā pana telādãni nikkhamanti, yaü vā pan' ettha patthinnaü, taü ekābaddham eva tiņņhati, achaķķetukāmo\<*<2>*>\ yeva ca kevalaü tattha udakavālikādãni ākirati, ākiõõattā pana telaü chaddãyati,\<*<3>*>\ tasmā vohāravā- sena bhindati vā chaķķeti vā 'ti vuccatãti. evaü etesaü padānaü attho gahetabbo. nāsetukāmatāpakkhe pana itara- thāpi yujjati. evaü hi kathãyamāne\<*<4>*>\ pāëi\<*<5>*>\ ca aņņhakathā ca pubbāparena saüsanditvā kaņhitā honti. ettāvatāpi ca santo- saü akatvā ācariye payirupāsitvā\<*<6>*>\ payirupāsitvā\<*<6>*>\ vinic- chayo veditabbo.\<*<7>*>\ --bhummaņņhakathā niņņhitā--. thalaņņhe thale nikkhittan ti bhåmitale vā pāsādapabbatā- talādãsu\<*<8>*>\ vā yatthakatthaci paņicchanne vā apaņicchanne\<*<9>*>\ vā ņhapitaü thalaņņhan ti veditabbaü. taü sace rāsikataü hoti, anto kumbhiyaü bhājanagatakaraõamuņņhicchedana- vinicchayena vinicchinitabbaü.\<*<10>*>\ sace ekābaddhaü silesa- nãyāsādipakkamadhuphāõitavinicchayena\<*<11>*>\ vinicchinitabbaü. sace garukaü hoti bhārabaddhaü\<*<12>*>\ lohapiõķatelamadhu- ghaņādiü\<*<13>*>\ vā kumbhiyā\<*<14>*>\ ņhānācāvanavinicchayena vinic- chinitabbaü, saīkhalikabaddhassa ca ņhānabhedo sallakkhe- tabbo. pattharitvā ņhapitaü pana pāvārattharaõasāņakādiü ujukaü gahetvā ākaķķhati, pārimante orimantena phuņņho- kāsaü atikkante pārājikaü. evaü sabbadisāsu sallakkhe- tabbaü. veņhetvā uddharati kesaggamattaü ākāsagataü karontassa pārājikaü, sesaü vuttanayam evā 'ti --thalaņņhakathā niņņhitā--. \<-------------------------------------------------------------------------- 1 B2. tatha vamati vā for vaccaü vā. 2 B2. achaņņetu-. 3 Bp. chaķķi-. 4 Bp. kathi-. 5 B2. pāëiü ca. 6 B2. payirå-; Bp. omits one of these two. 7 B2. adds ti. 8 B2.Bp. pāsāõapa-. 9 Bp. appaņi-. 10 B2.Bp. vinicchitabbaü, sic passim. 11 B2. sãle-; Bp. silesaniyyāsādi-. 12 B2. -bandhaü. 13 B2.Bp. -piõķitelamadhughatādi. 14 B2.Bp. kumbhiyaü. >\ #<[page 323]># %% ākāsatthe morassa chahi\<*<1>*>\ ākārehi ņhānaparicchedo vedi- tabbo, purato mukhatuõķakena\<*<2>*>\ pacchato kalāpaggena ubha- yapasseu pakkhapariyantehi adho pādanakhasikhāya uddhaü sikhaggenā 'ti. bhikkhu sassāmikaü ākāsaņņhaü moraü gahessāmãti purato vā tiņņhati hatthaü vā pasāreti, moro ākāse yeva pakkhe cāreti vātaü gāhāpetvā gamanaü upac- chinditvā tiņņhati, tassa bhikkuno dukkaņaü. taü aphan- danto\<*<3>*>\ hatthena āmasati dukkaņam eva. ņhānā acāvento phandāpeti thullaccayaü. hatthena pana gahetvā vā aga- hetvā\<*<4>*>\ vā mukhatuõķakena phuņņhokāsaü kalāpaggaü, kalāpaggena vā phuņņhokāsaü mukhatuõķakaü atikkāmeti pārājikaü. tathā vāmapakkhapariyantena phuņņhokāsaü dakkhiõapakkhapariyantaü dakkhiõapakkhapariyantena vā phuņņhokāsaü vāmapakkhapariyantaü atikkāmeti pārā- jikaü. tathā pādanakhasikhāya phuņņhokāsaü sikhaggaü, sikhaggena vā phuņņhokāsaü pādanakhasikhaü atikkāmeti pārājikaü. ākāsena gacchanto moro sãsādisu yasmiü aīge nilãyati, taü tassa ņhānaü. tasmā taü hatthe nilãnaü ito cito ca karonto pi phandāpeti yeva. yadi pana itarena hat- thena gahetvā ņhānā cāveti pārājikaü. itaraü hatthaü upaneti moro sayam eva uķķetvā tattha nilãyati anāpatti. aīge nilãnabhāvaü ¤atvā theyyacittena ekaü padavāraü gacchati thullaccayaü, dutiye\<*<5>*>\ pārājikaü. bhåmiyaü ņhita- moro dvinnaü pādānaü kalāpassa ca vasena tãõi ņhānāni labhati, taü ukkhipantassa yāva ekam pi ņhānaü paņhaviü phusati tava thullaccayaü, kesaggamattam pi paņhaviyā mocitamatte pārājikaü. pa¤jare ņhitaü sahapa¤jarena uddha- rati pārājikaü. yadi pana pādaü na agghati sabbattha aggha- vasena kātabbaü. anto vatthumhi carantaü moraü theyya- cittena padasā bahi vatthuü nãharanto dvāraparicchedaü atikkāmeti pārājikaü, vajeņhitabalivaddassa hi vajo viya antovatthuü\<*<6>*>\ tassa ņhānaü. hatthena pana gahetvā anto- vatthusmiü pi ākāsagataü karontassa pārājikam eva. anto- gāme carantam pi gāmaparikkhepaü atikkāmentassa pārā- \<-------------------------------------------------------------------------- 1 Bp. chah', sic passim. 2 B2. mukhaü tu-. 3 Bp. -dento. 4 Bp. agga-. 5 B2.Bp. dutiyaü. 6 B2.Bp. -tthu. >\ #<[page 324]># %<324 Samantapāsādikā [Bhvibh_I.2.>% jikaü. sayam eva nikkhamitvā bahi\<*<1>*>\ gāmåpacāre vā vatthå- pacāre\<*<2>*>\ vā carantaü pana theyyacitto kaņņhena vā kaņhalāya\<*<3>*>\ vā utrāsetvā\<*<4>*>\ aņavimukhaü karoti moro uķķetvā antogāme vā antovatthumhi vā chadanapiņņhe vā nilãyati rakkhati. sace pana aņavimukho\<*<5>*>\ uķķeti vā gacchati vā aņaviü pavesetvā gahessāmãti parikappe sati\<*<6>*>\ paņhavito kesaggamattam pi uppatitamatte\<*<7>*>\ dutiyapadavāre vā pārājikaü. kasmā, yasmā gāmato nikkhantassa ņhitaņņhānam eva ņhānaü hoti, kapi¤- jarādãsu pi ayam eva vinicchayo. sāņakaü vā ti vātavegukkhittaü paņhavitale\<*<8>*>\ pattharitvā\<*<9>*>\ ņhapitam iva ākāsena gacchantaü khalitathaddhaü\<*<10>*>\ sāņakaü. abhimukhāgataü hatthena ekasmiü ante gaõhāti, ito cito ca ņhānaü avikopento yeva gamanåpacchede\<*<11>*>\ dukkaņaü, thānā- cāvanaü akaronto cāleti, phandāpane thullaccayaü. ņhānā cāveti pārājikaü. ņhānaparicchedo c' assa morass' eva chahi ākārehi veditabbo. abaddhasāņako pana ekasmiü ante gahita- matto\<*<12>*>\ 'va dutiyen' antena patitvā bhåmiyaü patiņņhāti, tassa dve ņhānāni honti hattho c' eva bhåmi ca. taü yathā- gahitam eva paņhamaü gahitokāsappadesato cāleti thullac- cayaü. pacchā bhåmito dutiyahatthena vā pādena vā ukkhi- pati pārājikaü. paņhamaü vā\<*<13>*>\ bhåmito uddharati thullac- cayaü, pacchā gahitokāsappadesato cāveti pārājikaü. ga- haõaü vā amu¤canto ujukam eva hatthaü oõāmetvā\<*<14>*>\ bhåmi- gataü katvā ten' eva hatthena ukkhipati pārājikaü, veņhane pi ayam eva vinicchayo. hira¤¤aü vā suvaõõaü vā chijjamānan ti manussānaü alaī- karontānaü gãveyyakādi pilandhanaü\<*<15>*>\ vā suvaõõasalākaü chindantānaü suvaõõakārānaü suvaõõakhaõķaü vā chijja- mānaü patati. ta¤ ce bhikkhu ākāsena āgacchantaü theyya- cittena hatthena gaõhāti, gahaõam eva ņhānaü gahitappa- \<-------------------------------------------------------------------------- 1 B2.Bp. omit bahi. 2 B2. vatthu-. 3 Bp. katha-. 4 B2. -sitvā. 5 Bp. aņavã-, sic passim. 6 B2.Bp. asati. 7 Bp. uķķitamatte vā. 8 B2. paņhavã-. 9 B2. -retvā. 10 Bp. khalibaddhaü. 11 Bp. -nupa-. 12 B2.Bp. -matteva. 13 Bp. omits vā. 14 Bp. onā-. 15 Bp. piëa-. >\ #<[page 325]># %% desato hatthaü apaneti\<*<1>*>\ pārājikaü. cãvare patitaü hatthena ukkhipati pārājikaü. anuddharitvā 'va yāti, dutiye pada- vāre pārājikaü, patte pe pi es' eva nayo. sãse vā mukhe\<*<2>*>\ vā pāde vā patiņņhitaü hatthena gaõhāti pārājikaü, aga- hetvā\<*<3>*>\ 'va yāti, dutiye padavāre pārājikaü. yattha katthaci patati tassa patiņņhitokāso\<*<4>*>\ 'va ņhānaü, na sabbaü aīgapac- caīgaü pattacãvaraü vā 'ti --ākāsaņņhakathā niņņhitā--. vehāsaņņhe ma¤capãņhādãsu ņhapitaü bhaõķaü āmāsaü vā hotu anāmāsaü vā theyyacittena āmasantassa dukkaņaü. ma¤capãņhesu ņhapitabhaõķesu c' ettha\<*<5>*>\ thalaņņhe vuttana- yen' eva vinicchayo veditabbo. ayaü pana viseso, sace kha- liyā baddhasāņako\<*<6>*>\ ma¤ce vā pãņhe vā patthaņo majjhena ma¤catalaü na phusati ma¤capāde 'va phusati, tesaü vasena ņhānaü veditabbaü. pādānaü upari phuņņhokāsam eva hi atikkāmitamatte\<*<7>*>\ tattha pārājikaü hoti. saha ma¤ca- pãņhehi harantassa pana ma¤capãņhapādānaü patiņņhitokā- savasena ņhānaü veditabbaü. cãvaravaüse ti cãvaraņhapa- natthāya\<*<8>*>\ bandhitvā ņhapite\<*<9>*>\ vaüse vā kaņņhadaõķake vā, tattha saüharitvā pārato antaü orato bhogaü katvā ņhapitacãvarassa patiņņhitokāsena phuņņhokāso 'va ņhānaü, na sabbo cãvaravaüso. tasmā theyyacittena taü bhoge gahetvā ākaķķhantassa pārato vaüse patiņņhitokāsaü orato cãvarena vaüsassa phuņņhapadesaü\<*<10>*>\ atikkāmentassa ekadvaõ- gulamattākaķķhanen' eva pārājikaü, anto gahetvā kaķķhan- tassāpi\<*<11>*>\ es' eva nayo. tatth' eva pana cãvaravaüse vāmato vā dakkhiõato vā cārentassa\<*<12>*>\ vāmantena dakkhiõantaņņhā- naü dakkhiõantena vā vāmantaņņhānaü\<*<13>*>\ atikkantamatte\<*<14>*>\ dasa dvādasaīgulamattasārāõen'\<*<15>*>\ eva pārājikaü. uddhaü ukkhipantassa kesaggamattukkhipanena pārājikaü. civara- \<-------------------------------------------------------------------------- 1 Bp. adds vā. 2 B2. måkhe. 3 Bp. agga-. 4 Bp. patitokāso. 5 B2. pan' ettha. 6 B2. taddha-. 7 B2. -mattena; Bp. atikkamitamattena. 8 B2. cãvaraü ņhapa-; Bp. cãvaraņņhapa-. 9 B2. ņhapita. 10 Bp. phuņņhappa-. 11 Bp. -ssapi. 12 B2.Bp. harantassa. 13 B2. vāmantaü ņhānaü. 14 B2.Bp. -mattena. 15 B2. -mattaü haraõen' eva; Bp. -mattaharaõen' eva. >\ #<[page 326]># %<326 Samantapāsādikā [Bhvibh_I.2.>% vaüsaü phusantaü vā aphusantaü vā rajjukena bandhitvā ņhapitacãvaraü mocentassa thullaccayaü, mutte pārājikaü. muttamattam eva hi taü ņhānam\<*<1>*>\ muttan\<*<2>*>\ ti saīkhyaü\<*<2>*>\ gacchati, vaüse veņhetvā ņhapitaü nibbeņhentassa thullac- cayaü, nibbeņhitamatte pārājikaü, valayaü katvā ņhapite valayaü chindati vā, moceti vā ekaü vā vaüsakoņiü mocetvā nãharati thullaccayaü, chinnamatte\<*<3>*>\ muttamatte nãhaņamatte ca pārājikaü. tathā akatvā\<*<4>*>\ cãvaravaüse ito cito ca sāreti rakkhati tāva, valayassa hi sabbo pi cãvara- vaüso ņhānaü. kasmā, tattha saüsaraõadhammatāya. yadi\<*<5>*>\ pana naü hatthena gahetvā ākāsagataü karoti pārā- jikaü, pasāretvā ņhapitassa patiņņhitokāsena phuņņhokāso 'va ņhānaü. tattha saüharitvā ņhapite vuttanayena vinic- chayo veditabbo. yam pana eken' antena bhåmiü phusitvā ņhitaü hoti, tassa cãvaravaüse ca bhåmiyaü ca patiņņhito- kāsavasena dve ņhānāni. tattha bhåmiyaü eken' antena patiņņhite abaddhasāņake vuttanayen' eva vinicchayo vedi- tabbo, cãvararajjuyāpi ayam eva vinicchayo. aīkusake laggetvā ņhapitabhaõķaü pana bhesajjaghaņo vā bhesajjat- thavikā vā sace bhittiü\<*<6>*>\ vā bhåmiü vā aphusitvā ņhitaü,\<*<7>*>\ lagganakaü ghaüsantassa\<*<8>*>\ nãharato aīkusakakoņito\<*<9>*>\ nik- khantamatte pārājikaü, lagganakaü thaddhaü\<*<10>*>\ hoti, bundena ukkhipitvā ākāsagataü karontassa aīkusakoņito anikkhante pi pārājikaü. bhittinissitam hoti paņhamaü aīkusakakoņito\<*<11>*>\ nãharati thullaccayaü, pacchā bhittiü moceti pārājikaü. paņhamaü bhittiü mocetvā pacchā aīkusato nãharantassā- pi es' eva nayo. sace pana bhārikaü\<*<12>*>\ bhaõķaü nãharitum asakkonto sayaü bhittinissitaü\<*<13>*>\ katvā aīkusato nãharati, puna bhittiü amocetvāpi aīkusato nãhaņamatte yeva pārā- jikaü, attanā kataņhānaü hi ņhānaü na\<*<14>*>\ hoti. bhåmiü phusitvā ņhitassa pana dve eva ņhānāni. tattha vutto yeva \<-------------------------------------------------------------------------- 1 Bp. ņhānā. 2 B2. cutan ti saīkhaü. 3 B2. chindamatte. 4 B2.Bp. add va. 5 B2.Bp. yadā. 6 B2. bhitti. 7 B2.Bp. ņhapitaü. 8 B2. ghaüsentassa. 9 Bp. aīkusakoņito. 10 B2.Bp. baddhaü. 11 B2.Bp. -sakoņito. 12 B2.Bp. -yaü. 13 B2. bhittiü nissitaü 14 B2. omits na. >\ #<[page 327]># %% vinicchayo. yaü pana sikkāya pakkhipitvā laggitaü hoti taü sikkāto\<*<1>*>\ nãharantassāpi\<*<2>*>\ sahasikkāya aīkusato nãharan- tassāpi\<*<3>*>\ pārājikaü. bhittibhåminissitavasena\<*<4>*>\ c' ettha ņhāna- bhedo\<*<5>*>\ veditabbo. bhittikhãlo\<*<6>*>\ ti ujukaü katvā bhittiyaü ākoņito vā tattha jātako eva vā. nāgadanto pana vaīko ākoņito eva, tesu laggetvā ņhapitaü aīkusake vuttanayena\<*<7>*>\ vinicchitabbaü. dvãsu tãsu pana paņipāņiyā ņhitesu\<*<8>*>\ āropetvā ņhapitaü kuntaü vā bhiõķivālaü vā agge vā bunde vā ga- hetvā ākaķķhati, ekaü ekassa phuņņhokāsamatte atikkante pārājikaü. phuņņhokāsamattam eva hi tesaü ņhānaü hoti, na sabbe khãlā vā nāgadantā vā, bhittiabhimukho ņhatvā majjhe gahetvā ākaķķhati, orimantena phuņņhokāsaü pāri- mantena atikkantamatte pārājikaü, parato pellantassāpi es' eva nayo. hatthena gahetvā\<*<9>*>\ ukkhipanto kesaggamattam pi ākāsagataü karoti pārājikaü. bhittiü nissāya ņhapitaü bhittiü ghaüsanto\<*<10>*>\ ākaķķhati, aggena phuņņhokāsaü bun- daü, bundena vā phuņņhokāsaü aggaü atikkamantassa\<*<11>*>\ pārā- jikaü. bhittiabhimukho ņhatvā ākaķķhanto ekena\<*<12>*>\ antena puņņhokāsaü aparantaü atikkāmeti pārājikaü. ujukaü ukkhipanto kesaggamattaü ākāsagataü karoti pārājikaü. rukkhe vā laggitan ti tālarukkhādãsu āropetvā laggite aükusa- kādãsu vuttanayena vinicchayo veditabbo. tattha jātakaü pana tālapiõķaü cālentassa thullaccayaü. yasmiü phale pārājikavatthuü\<*<13>*>\ påreti, tasmiü bandhanā muttamatte pārājikaü, piõķiü chindati pārājikaü, aggena paõõantaraü āropetvā ņhapitā dve ņhānāni labhanti\<*<14>*>\ ņhapitaņņhāõaü ca vaõņaņņhāna¤\<*<15>*>\ ca tattha vuttanayena vinicchayo veditabbo. yo pana chinnamattā patamānā saddaü kareyyā 'ti bhayena sayaü aggena paõõantaraü āropetvā chindati, chinnamatte\<*<16>*>\ \<-------------------------------------------------------------------------- 1 B2. sikkato. 2 Bp. -ssa pi. 3 B2.Bp. -ssa pi. 4 B2.Bp. -bhåmisannissi-. 5 Bp. adds pi. 6 B2.Bp. -khãle ti. 7 B2.Bp. -yen' eva. 8 B2. ņhapitesu. 9 B2.Bp. adds ujukaü after gahetvā. 10 B2. ghaüsento. 11 B2.Bp. atikkāmentassa. 12 B2.Bp. eken' antena. 13 B2.Bp. -vatthu. 14 B2.Bp. labhati. 15 B2. vaõķa-. 16 B2. chindamatte. >\ #<[page 328]># %<328 Samantapāsādikā [Bhvibh_I.2.>% pārājikaü. attanā kataņņhānaü hi ņhānaü na hoti. etena upāyena sabbarukkhānaü pupphaphalesu vinicchayo vedi- tabbo. pattādhārake pãti ettha rukkhādhārako vā hotu vaëa- yādhārako\<*<1>*>\ vā daõķādhārako vā yaü ki¤ci pattaņņhapanakaü pacchikāpi hotu, pattādhārāko tv' eva saīkhyaü\<*<2>*>\ gacchati. tattha ņhapitapattassa pattena phuņņhokāso evaü ņhānaü. tattha\<*<3>*>\ rukkhādhārake pa¤cah' ākārehi ņhānaparicchedo hoti, tattha ņhitaü\<*<4>*>\ pattaü mukhavaņņiü\<*<5>*>\ gahetvā catusu disāsu yato kutoci kaķķhanto eken' antena phuņņhokāsaü aparantaü\<*<6>*>\ atikkāmeti pārājikaü. uddhaü kesaggamattaü ukkhipato pārājikaü, sahādhārakena harantassāpi es' eva nayo ti --vehāsaņņhakathā niņņhita--. udakaņņhe udake nikkhittaü hotãti rājabhayādibhãtehi uda- kena avinassanadhammesu\<*<7>*>\ tambahohabhājanādisu suppa- ņicchannaü katvā pokkharaõiādisu\<*<8>*>\ asandanake udake nik- khittaü. tassa patiņņhitokāso yeva ņhānaü, na sabbaü udakaü. gacchati vā āpatti dukkaņassā 'ti agambhãre udake padasā gacchantassa padavāre padavāre dukkaņaü. gam- bhãre hatthehi vā pādehi vā payogaü karontassa hattha- pādehi\<*<9>*>\ vā\<*<10>*>\ payoge payoge dukkaņaü, es' eva nayo kumbhi- gahaõatthaü nimmujjanummujjanesu, sace pana antarā ka¤ci\<*<11>*>\ udakasappaü vā vāëamacchaü vā disvā bhãto palā- yati anāpatti. āmasanādãsu bhåmigatāya kumbhiyā vuttana- yen' eva vinicchayo veditabbo. ayaü pana viseso:--tattha bhåmiü khaõitvā kaķķhati, idha kaddame\<*<12>*>\ osāreti, evaü chah' ākārehi ņhānaparicchedo.\<*<13>*>\ uppalādãsu yasmiü pupphe vatthuü\<*<14>*>\ påreti tasmiü chinnamatte pārājikaü. uppalajā- tikāna¤ c' ettha yāva ekasmim pi passe vāko na chijjati tāva rakkhati. padumajātikānaü pana daõķe chinne abbhan- tare suttaü acchinnam pi na rakkhati, sāmikehi chinditvā ņhapitāni uppalādãni honti, yaü vatthuü påreti tasmiü \<-------------------------------------------------------------------------- 1 Bp. vaëa-. 2 B2. saīkhaü. 3 B2. tassa for tattha. 4 B2. ņhita. 5 B2.Bp. -vaņņiyaü. 6 B2. aparam antaü. 7 B2.Bp. avinassadha-. 8 B2.Bp. -nã ādãsu. 9 B2.Bp. hatthavārehi. 10 B2.Bp. insert padavārehi vā after this. 11 B2.Bp. ki¤ci 12 B2. Bp. kaddamaü. 13 B2. adds ti; Bp. hoti. 14 B2. vatthu, sic passim. >\ #<[page 329]># %% uddhaņe pārājikaü. hatthakabaddhāni honti, yasmiü hat- thake vatthuü\<*<1>*>\ påreti, tasmiü uddhaņe pārājikaü. bhāra- baddhāni honti taü bhāraü channaü ākārānaü yena kenaci ākārena ņhānā cāventassa bhummaņņhakumbhiyaü vuttana- yena pārājikaü. dãghanāëāni uppalādãni honti\<*<2>*>\ pupphesu vā nāëesu\<*<3>*>\ veõiü katvā udakapiņņhe rajjukhi\<*<4>*>\ tiõāni santharitvā ņhapenti vā bandhanti vā, tesaü dãghato pupphaggena ca nāëantena ca tiriyaü pariyantehi heņņhā patiņņhitokāsena uddhaü upari ņhitassa\<*<5>*>\ piņņhiyā 'ti chahi ākārehi ņhānā- cāvanaparicchedo veditabbo. yo pi\<*<6>*>\ udakapiņņhiyaü ņhapita- pupphakalāpakaü\<*<7>*>\ udakaü cāletvā vãciü uņņhāpetvā kesag- gamattam pi yathāņhitaņņhānato cāveti pārājikaü. atha pana parikappeti ettha gataü gahessāmãti rakkhati tāva, gataņ- ņhāne pana uddharato pārājikaü. udakato accuggatassa pupphassa sakalam udakaü ņhānaü, taü\<*<8>*>\ uppāņetvā ujukaü uddharantassa nāëante kesaggamattaü udakato atikkante pārājikaü. pupphe gahetvā apaõāmetvā ākaķķhanto uppā- ņeti, na udakaü ņhānaü, uppāņitamatte pārājikaü, kalāpa- baddhāni\<*<9>*>\ pupphāni udakaņņhāne vā rukkhe vā gacche vā bandhitvā ņhapenti, bandhanaü amocetvā ito cito ca karon- tassa thullaccayaü. bandhena muttamatte\<*<10>*>\ pārājikaü. paņhamaü bandhanaü mocetvā pacchā harati, ettha chah' ākārehi ņhānaparicchedo ti idaü ubhayaü Mahā-paccari ādisu vuttaü. paduminiyaü pupphāni sahapaduminiyā\<*<11>*>\ gaõhitukāmassa pupphanāëehi ca pattanāëehi ca phuņņha udakavasena uddha¤ c' eva tiriya¤ ca ņhānaparicchedo veditabbo. taü pan' assa paduminiü anuppāņetvā pupphāni vā pattāni vā attano abhimukhaü ākaķķhantassa thullac- cayaü, uppāņitamatte pārājikaü. pupphapattanāëe ņhānato acāvetvāpi paņhamaü paduminiü uppāņentassa thullac- cayaü. pacchā pupphapattanāëesu ņhānā cāvitesu pārājikaü. uppāņitāya padumiyā pupphaü gaõhanto pana bhaõķaü \<-------------------------------------------------------------------------- 1 Bp. vatthu. 2 B2. omits honti. 3 B2.Bp. add vā. 4 B2. -kesu. 5 B2. ņhimassa. 6 B2. omits pi. 7 B2. ņhapitaü pu-. 8 Bp. yaü for taü. 9 B2. -bandhāni. 10 B2. -matta. 11 B2. sahapadå-. >\ #<[page 330]># %<330 Samantapāsādikā [Bhvibh_I.2.>% agghāpetvā kāretabbo, bahi ņhapite rāsikaņakalāpabaddha- bhārabaddhapupphe\<*<1>*>\ pi es' eva nayo. bhisaü vā mulālaü\<*<2>*>\ vā yena vatthuü\<*<3>*>\ påreti taü uppāņentassa pārājikaü. kad- dame\<*<4>*>\ phuņņhokāsavasena c' ettha ņhānaü paricchinditabbaü. tāni uppāņentassa sukhumam pi målaü\<*<5>*>\ acchinnaü hoti rakkhati tāva. bhisapabbe jātaü pattaü vā pupphaü vā hoti, tam pi rakkhatãti Mahā-aņņhakatāyam eva vuttaü. bhisagaõņhimhi pana kaõņako hoti yobbanappattānaü\<*<6>*>\ mu- khapiëakā\<*<7>*>\ viya ayaü adãghattā na rakkhati, sesaü uppalā- dãsu vuttanayam eva. macchakacchapānaü sassāmikānaü\<*<8>*>\ vāpi ādãsu sakalam udakaü ņhānaü, tasmā yo paņijagganaņ- ņhāne sassāmikaü macchaü balisena\<*<9>*>\ vā jālena vā kuminena\<*<10>*>\ vā hatthena vā gaõhāti\<*<11>*>\ tassa yena macchena vatthuü på- reti,\<*<12>*>\ tasmiü kesaggamattam pi udakato uddhaņamatte pārājikaü. koci maccho gayhamāno ito cito ca dhāvati, ākā- saü\<*<13>*>\ uppatati, tire vā patati,\<*<14>*>\ ākāse vā ņhitasü tãre vā patiņ- ņhitaü\<*<15>*>\ gaõhato pi pārājikaü eva. kacchapaü\<*<16>*>\ pi bahi goca ratthaü gataü gaõhato es' eva nayo. udakaņņhaü pana udakā mocayato pārājikaü. tesu tesu pana janapadesu sab- basādhāraõassa mahātāëākassa niddhamanatumbaü\<*<17>*>\ nissāya sabbasādhāraõam eva kunnadãsadisaü udakavāhakaü kha- õanti. tato khuddakamātikāyo nãharitvā mātikā koņiyaü attano attano vala¤janatthāya āvāņe khaõanti. tesaü pana yadā udakena attho hoti, tadā āvāņe khuddakamātikāyo udakavāhaka¤ ca sodhetvā niddhamanatumbaü ugghāņenti, tato udakena saddhiü macchā nikkhamitvā anupubbena āvāņe patvā vasanti. tattha talāke ca udakavāhakesu\<*<18>*>\ ca macche gaõhante na vārenti, khuddikāsu\<*<19>*>\ pana attano attano \<-------------------------------------------------------------------------- 1 B2. rāsikatakalāpabandhaü bhārabandha-. 2 B. muëālaü. 3 Bp. vatthu. 4 B2. kaddamena. 5 B2. måla. 6 B2. yoppana-; Bp. yobbanna-. 7 B2. måkha-; Bp. -pãëakā. 8 B2. sasāmi-, sic passim. 9 Bp. baëi-. 10 Bp. kumã-. 11 B2.Bp. gaõhati. 12 Bp. purati. 13 Bp. adds vā. 14 B2. adds taü. 15 B2.Bp. patitaü. 16 B2. kacchapa. 17 B2. tumba. 18 B2.Bp. -vāhake ca. 19 B2.Bp. khuddakāsu. >\ #<[page 331]># %% mātikāsu udakāavāņesu ca paviņņhamacche gaõhituü na denti vārenti, tattha yo taëāke vā niddhamanatumbe vā udakavā- hake vā macche gaõhati, avahārena\<*<1>*>\ na kāretabbo. khud- dakamātikāsu pana āvāņe\<*<2>*>\ vā paviņņhaü gaõhanto gahitassa agghavasena kāretabbo. sace tato gayhamāno maccho ākāse vā uppatati tãre vā patati, taü ākāsaņņhaü\<*<3>*>\ tãraņņhaü vā udakavinimmuttaü gaõhato avahāro n' atthi. kasmā, yasmā attano pariggahaņņhāne ņhitass' eva te sāmikā. evaråpā hi tattha katikā, kacchape pi es' eva nayo. sace pana maccho gayhamāno āvāņato khuddakamātikaü āruhati\<*<4>*>\ tattha naü gaõhato pi avahāro yeva. khuddakamātikato pana udakavā- hakaü tato ca taëākaü āråëhaü gaõhato avahāro n' atthi, yo āvāņato bhattasitthehi palobhetvā mātikaü āropetvā gaõhāti avahāro 'va. tato pana palobhetvā udakavāhakaü āropetvā gaõhantassa avahāro n' atthi. keci pana kutocid eva sabbasādhāraõaņņhānato macche ānetvā pacchimavatthubhāge udakāvāņe\<*<5>*>\ khipitvā positvā\<*<6>*>\ divase divase dve tãõi uttari- bhaīgatthāya mārenti, evaråpaü macchaü udake vā ākāse 'va\<*<7>*>\ vā tãre vā yattha katthaci ņhitaü gaõhato avahāro eva, kacchape pi es' eva nayo. nidāghakāle pana nadiyā sote pac- chinne katthaci ninnaņņhāne udakaü tiņņhati, tattha manussā macchānaü vināsāya madanaphalavisādãni pakkhipitvā gac- chanti macchā tāni khādanto\<*<8>*>\ maritvā uttānā udake pala- vantā\<*<9>*>\ tiņņhanti. yo tattha gantvā. yāva sāmikā nāgacchanti tāv' ime macche gaõhissāmãti gaõhati agghavasena kāretabbo. paüsukålasa¤¤āya\<*<10>*>\ gaõhato avahāro n' atthi, āharāpente pana bhaõķadeyyaü. macchavisaü pakkhipitvā gatamanussā bhājanāni āharitvā påretvā gacchanti yāva puna pi āgac- chissāmā 'ti sālayā honti tāva te sassāmikamacchā 'va, yadā pana te alaü amhākan ti mirāëaya\<*<11>*>\ pakkamanti, tato paņ- ņhāya theyyacittena gaõhantassa dukkaņaü. paüsukåla- sa¤¤issa anāpatti. yathā ca macchakacchapesu evaü sab- \<-------------------------------------------------------------------------- 1 B2.Bp. add so. 2 B2.Bp. -ņesu. 3 B2.Bp. add vā. 4 B2.Bp. āråhati. 5 B2. udakāavaņe;Bp. udakāavāņe. 6 B2.Bp. posetvā. 7 Bp. omits 'va. 8 B2.Bp. khādantā. 9 B2.Bp. pilavantā 10 B2. paüsuku-, sic passim. 11 B2.Bp. -layā. >\ #<[page 332]># %<332 Samantapāsādikā [Bhvibh_I.2.>% bāya pi odakajātiyā\<*<1>*>\ vinicchayo veditabbo. --udakaņņhakathā niņņhitā--. nāvaņņhe paņhamaü tāva nāvaü dassento nāvā nāma yāya taratãti ādim\<*<2>*>\ āha. tasmā idha antamaso rajakadoõikāpi\<*<3>*>\ veõukalāpako pi nāvā tv' eva veditabbā.\<*<4>*>\ sãmāsammannane pana dhuvanāvā\<*<5>*>\ anto khaõitvā vā phalakehi bandhitvā vā katā sabbantimena paricchedena tiõõaü vāhanikā\<*<6>*>\ eva vat- ņati, idha pana ekassa pi vāhanikā\<*<6>*>\ nāvā tv' eva vuccati. nāvāya nikkhittan ti yaü ki¤ci indriyabaddhaü vā anindri- yabaddhaü vā, tassa avahāralakkhaõaü thalaņņhe vuttana- yen' eva veditabbaü. nāvāü avaharissāmãti ādimhi ca duti- yapariyesanagamanāamasanaphandāpanāni vuttanayān' eva. bandhanaü mocetãti ettha pana yāva\<*<7>*>\ bandhanā muttamatte ņhānā\<*<7>*>\ na cavati, tassā bandhanaü yāva na muttaü hoti tāva dukkaņaü. mutte pana thullaccayam pi pārājikam pi hoti, taü parato āvibhavissati,\<*<8>*>\ sesaü vuttanayam eva, ayaü tāva pāëivaõõanā. ayaü pan' ettha pāëimuttakavinic- chayo, caõķasote bandhitvā ņhapitanāvāya ekaü ņhānaü bandhanam eva, tasmiü muttamatte pārājikaü, tattha yutti pubbe vuttā eva. vippanaņņhanāvā\<*<9>*>\ pana yaü yaü udakappadesaü\<*<10>*>\ pharitvā ņhitā hoti svāssā\<*<11>*>\ ņhānaü, tasmā taü uddhaü vā uccārentassa adho vā opiëāpentassa\<*<12>*>\ catåau\<*<13>*>\ disāsu phuņņhokāsaü atikkāmentassa atikkantamatte pārā- jikaü. niccale udake abandhanaü attano dhammatāya ņhitanāvaü purato vā pacchato vā vāmadakkhiõapassato vā kaķķhantassa eken' antena phuņņhokāsaü aparena udake patiņņhitantena atikkantamatte pārājikaü. uddhaü kesag- gamattaü udakato mocite adho nāvātalena phuņņhokāsaü mukhavaņņiü atikkantamatte pārājikaü. tãre bandhitvā \<-------------------------------------------------------------------------- 1 B2.Bp. udaka-. 2 B2.Bp. omit ādim. 3 B2.Bp. rajanado-. 4 B2. Bp. -tabbo. 5 B2. dhåva-. 6 B2. vahānikā. 7 B2. yā bandhane mutte ņhānā; Bp. yā bandhane muttamatte ņhānā. 8 B2. āvã-. 9 Bp. vipanna-. 10 B2. udakapa-. 11 Bp. svassā. 12 Bp. -opilā-. 13 B2.Bp. add vā. >\ #<[page 333]># %% niccale udake ņhapitanāvāya bandhana¤ ca ņhitokāso cā 'ti dve ņhānāni, taü paņhamaü bandhanā moceti thullaccayaü. pacchā channaü ākārānaü a¤¤atarena cāveti pārā- jikaü. paņhamaü ņhānā cāvetvā pacchā bandhanaü moceti\<*<1>*>\ es' eva nayo. thale ussādetvā\<*<2>*>\ ukkujjetvā\<*<3>*>\ ņhapitanāvāya phuņņhokāso 'va ņhānaü, tassā pa¤cah' ākārehi ņhānaparic- chedo veditabbo. nikkujjetvā\<*<4>*>\ ņhapitanāvāya pana mukha- vaņņiyā phuņņhokāso 'va ņhānaü tassāpi pa¤cah' ākārehi ņhānaparicchedaü ¤atvā yato kutoci phuņņhokāsaü uddhaü ca\<*<5>*>\ kesaggamattaü atikkantamatte pārājikaü veditabbaü. thalaü\<*<6>*>\ pana ussādetvā\<*<2>*>\ dvinnaü dārughaņikānaü upari ņhapitanāvāya dārughaņikānaü phuņņhokāso yeva ņhānaü. tasmā tattha ma¤capādamatthake\<*<7>*>\ yeva patiņņhitabaddha- sāņake nāgadantesu ņhapitabhiõķivāle ca vuttanayena\<*<8>*>\ vinic- chayo veditabbo. yottabaddhāya\<*<9>*>\ pana nāvāya saņņhisattati vyāmappamāõaü yottaü amocetvā 'va ākaķķhitvā paņha- vilaggaü katvā saha yottena thale\<*<10>*>\ ņhapitāya nāvāya na phuņņhokāsamattam eva ņhānaü, atha kho yottakoņito paņņhāya yāva nāvāya paņhaviyaü patiņņhitokāsassa pacchi- manto tāva dãghato tiriyaü pana nāvāya ca yottassa ca paņhaviyaü patiņņhitapariyantapamāõaü\<*<11>*>\ ņhānan ti veditab- baü, taü dãghato vā tiriyato vā kaķķhantassa eken' antena phuņņhokāsaü aparena paņhaviyaü patiņņhitantena atik- kantamatte, uddhaü kesaggamattaü saha yottena paņha- vito mocite pārājikaü. yo pana titthe ņhitanāvaü āruhitvā\<*<12>*>\ theyyacitto arittena vā piyena\<*<13>*>\ vā pājeti pārājikaü. sace pana chattaü vā paõāmetvā cãvaraü vā pādehi akkamitvā hatthehi ukkhipitvā lakārasadisaü\<*<14>*>\ katvā vātaü gaõhāpeti balavā ca vāto āgamma nāvaü harati, vāten' eva sāhaņā\<*<15>*>\ hoti, puggalassa n' atthi avahāro, payogo atthi so pana \<-------------------------------------------------------------------------- 1 B2.Bp. mocano pi. 2 B2.Bp. ussāretvā. 3 B2.Bp. ukkujjitvā. 4 B2.Bp. -jjitvā. 5 B2. omits ca; Bp. uddha¤ ca. 6 Bp. thale. 7 B2.Bp. -kesu. 8 B2. -yen' eva. 9 B2. -bandhāya. 10 B2. thalena. 11 Bp. -yantappamāõaü. 12 Bp. āruhitvā. 13 Bp. phiyena. 14 B2.Bp. laīkāra-. 15 B2. āhatā. >\ #<[page 334]># %<334 Samantapāsādikā [Bhvibh_I.2.>% ņhānācāvanapayogo na hoti. yadi pana taü nāvaü evaü gacchantaü\<*<1>*>\ pakati gamanaü pacchinditvā\<*<2>*>\ a¤¤aü disā- bhāgaü neti pārājikaü. sayam eva yaü ki¤ci gāmatitthaü sampattaü thānā acāvento 'va vikkiõitvā\<*<3>*>\ gacchati n' eva\<*<4>*>\ atthi avahāro bhaõķadeyyaü pana hotãti. --nāvaņņhakathā niņņhitā--. yānaņthe yānaü tāva dassento yānaü nāma vayhanti ādim āha. tattha upari maõķapasadisaü padaracchannaü sabbapaliguõņhimaü vā chādetvā kataü vayhaü. ubhosu passesu suvaõõarajatādimayā gopānasiyo datvā garuëapak- khakanayena katā sandamānikā, ratho ca sakaņa¤ ca pā- kaņam eva, tesu yattha katthaci savi¤¤āõakaü vā avi¤¤āõa- kaü vā rāsiādivasena ņhapitaü bhanķaü theyyacittena ņhānā cāventassa nāvaņņhe ca thalaņņhe ca vuttanayena\<*<5>*>\ pārājikaü veditabbaü. ayaü pana viseso yānaņņhaü. taõķu- ëādibhaõķaü piņakena gaõhato piņake anukkhitte pi piņakaü paharitvā\<*<6>*>\ taõķulādãnaü ekābaddhabhāve vikopite pārā- jikaü. thalaņņhādãsu pi ayaü nayo labbhati. yānaü avaharis- sāmãti ādimhi dutiyapariyesanādãni vuttanayān' eva ņhānā cāvetãti ettha pana dukayuttassa yānassa dvinnaü goõānaü aņņhapādā dve ca cakkānãti dasaņhānāni, taü theyyacittassa dhure nisãditvā pājayato goõānaü pāduddhāre thullaccayaü. cakkānaü pana paņhaviyaü patiņņhitapadesato\<*<7>*>\ kesagga- matte atikkante pārājikaü. sace pana goõā nāyaü amhā- kaü sāmiko ti ¤atvā dhuraü chaķķhetvā\<*<8>*>\ ākaķķhantā tiņ- ņhanti vā phandanti\<*<9>*>\ vā rakkhati tāva. goõe pana ujukaü paņipādetvā dhuraü āropetvā daëhaü yojetvā pācanena\<*<10>*>\ vijjhitvā pājentassa vuttanayen' eva tesaü pāduddhāre thullaccayaü, cakkātikkame pārājikaü. sace pi sakaddame magge ekaü cakkaü kaddame laggaü hoti dutiyacakkaü\<*<11>*>\ goõā praivattentā pavaeņņnti, ekassa ņhitattā na tāva avahāro \<-------------------------------------------------------------------------- 1 Bp. gacchantiü. 2 B2. upacchi-. 3 Bp. vikkã-. 4 B2. n' ev' atthi. 5 B2.Bp. -nayen' eva. 6 B2. āharitvā. 7 Bp. -tappade-. 8 b2.Bp. chaņņetvā. 9 B2.Bp. bandanti. 10 B2.Bp. pājanena. 11 B2.Bp. dutiyaü cakkaü. >\ #<[page 335]># %% hoti, goõe\<*<1>*>\ puna ujukaü paņipādetvā pājentassa ņhitacakke kesaggamattaü phuņņhokāsaü atikkante pārājikaü. catu- yuttakassa pana aņņhārasaņņhānāni,\<*<2>*>\ aņņhayuttakassa catut- tiüsā ti eten' upāyena yuttayānassa ņhānabhedo veditabbo. yaü pana ayuttakaü dhure ekāya pacchato ca dvãhi upat- thambhanãhi upatthambhetvā\<*<3>*>\ ņhapitaü, tassa tiõõaü upat- thambhanãnaü cakkāna¤ ca vasena pa¤caņhānāni. sace dhure upatthambhanã heņņhā bhāge kappakatā hoti chaņhā- nāni. pacchato pana anupatthambhetvā dhure upattham- bhitasse 'va upatthambhanãvasena tãõi vā cattāri vā ņhānāni. dhurena phalakassa vā dārukassa vā upari ņhapitassa tãõi ņhānāni. tathā paņhaviyaü ņhapitassa, taü\<*<4>*>\ kaķķhitvā uk- khipitvā vā purato ca pacchato ca ņhānā cāventassa thullac- cayaü. cakkānaü patiņņhitaņņhāne kesaggamattaü atik- kante pārājikaü. cakkāni apanetvā dvãhi akkhasãsehi dārånaü upari ņhapitassa dveņhānāni, taü kaķķhento vā ukkhipanto\<*<5>*>\ vā phuņņhokāsaü atikkāmeti pārājikaü. bhåmiyā\<*<6>*>\ ņhapi- tassa dhårena\<*<7>*>\ ca catuhi ca akkhuddhãhi patiņņhitavasena pa¤caņhānāni, taü dhåre gahetvā kaķķhato uddhãnaü pac- chimantehi purimante atikkante pārājikaü. uddhãsu ga- hetvā kaķķhato uddhãnaü purimantehi pacchimante atik- kante pārājikaü. passe gahetvā kaķķhato uddhãnaü yeva tiriyaü patiņņhitaņņhānassa atikkamena pārājikaü. majjhe gahetvā ukkhipato kesaggamatte\<*<8>*>\ paņhavito\<*<9>*>\ mutte pārā- jikaü. atha uddhikhāõukā na honti, samam eva bhāgaü\<*<10>*>\ katvā majjhe vijjhitvā akkhasãsāni pavesitāni honti, taü heņņhimatalassa sāmantā\<*<11>*>\ sabbaü paņhaviü phusitvā tiņņhati. tattha catusu disāsu uddha¤ ca phuņņhaņņhānātikkamavasena pārājikaü veditabbaü. bhåmiyaü nābhiyā ņhapitacakkassa ekam eva ņhānaü, tassa pa¤cah' ākārehi paricchedo, nemi- passena ca nābhiyā ca phusitvā ņhitassa dveņhānāni, nemiyā uņņhitabhāgaü pādena atikkamitvā\<*<12>*>\ bhåmiü\<*<13>*>\ phusāpetvā \<-------------------------------------------------------------------------- 1 B2.Bp. add pana. 2 Bp. -saņhānāni. 3 B2. -mbhitvā. 4 Bp. adds dhuraü. 5 B2. ukkhãpento. 6 B2.Bp. bhåmiyaü. 7 Bp. dhurena. 8 B2. -mattaü. 9 Bp. patha-,sic passim. 10 B2.Bp. bhāhaü. 11 B2.Bp. samantā. 12 B2.Bp. akkamitvā. 13 Bp. bhåmiyaü. >\ #<[page 336]># %<336 Samantapāsādikā [Bhvibh_I.2.>% aresu vā nemiyā vā gahetvā ukkhipantassa attanā kataņ- ņhānaü ņhānaü na hoti, tasmā tasmiü ņhite pi avasesaņ- ņhāne atikkantamatte pārājikaü. bhittiü nissāya ņhapita- cakkassa\<*<1>*>\ pi dveņhānāni, tattha paņhamaü bhittito mocen- tassa thullaccayaü. pacchā paņhavito kesaggamattuddhāre pārājikaü. paņhamaü bhåmito mocentassa pana sace bhit- tiyaü patiņņhitaņņhānaü na kuppati es' eva nayo. atha are\<*<2>*>\ gahetvā heņņhā kaķķhantassa bhittiü phusitvā ņhitokāsassa uparimo anto heņņhimaü atikkamati pārājikaü. magga- paņipanne\<*<3>*>\ yāne yānasāmiko kenacid eva karaõãyena orohitvā maggā okkanto hoti. atha¤¤o bhikkhu paņipathaü āgac- chanto ārakkhasu¤¤aü passitvā yānaü avaharissāmãti āro- hati, tassa payogaü vinā yeva goõā gahetvā pakkantā ava- hāro n' atthi, sesaü nāvāya\<*<4>*>\ vuttasadisan ti. --yānaņņhakathā niņņhitā--. ito paraü bhāro yeva bhāraņņhaü, so sãsabhārādivasena catudhā dassito, tattha sãsabhārādãsu asammohatthaü sãsā- dãnaü paricchedo veditabbo. tattha sãsaü\<*<5>*>\ tāva purimagale galavāņako, piņņhigale kesa¤ci kesante āvatto\<*<6>*>\ hoti galakass'\<*<7>*>\ eva ubhosu passesu kesa¤ci kesā oruyha\<*<8>*>\ jāyanti, ye kaõõa- cåëikā ti vuccanti, tesaü adhobhāgo cā 'ti ayaü hetņhima- paricchedo. tato upari sãsaü, etthantare ņhitabhāro sãsa- bhāro nāma. ubhosu passesu kaõõacåëikāhi paņņhāya heņņhā, kapparehi paņņhāya upari, piņņhigalāvattato ca galavāņakato ca paņņhāya heņņņhā, piņņhivemajjhāvattato ca upaparicche- damajjhe hadayāavāņato ca paņņhāya upari khandho, etthan- tare ņhitabhāro khandhabhāro nāma. piņņhivemajjhāvat- tato pana hadayāavāņato ca\<*<9>*>\ heņņhā yāva pādanakhasikhā, ayaü kaņiparicchedo, etthantare samantato sarãre ņhitabhāro kaņibhāro nāma. kapparato paņņhāya pana heņņhā yāva hatthanakhasikhā, ayaü olambakaparicchedo etthantare ņhita- bhāro olambako nāma. idāni sãse bhāran ti ādãsu ayaü \<-------------------------------------------------------------------------- 1 Bp. -ssāpi. 2 B2.Bp. aresu. 3 Bp. maggappaņi-. 4 B2.Bp. nāvāyaü. 5 Bp. sãsassa. 6 Bp. āvaņņo. 7 Bp. galass' eva. 8 Bp. oråyha. 9 B2.Bp. add paņņhāya. >\ #<[page 337]># %% apubbavinicchayo. yo bhikkhu idaü gahetvā ettha yāhãti\<*<1>*>\ sāmikehi anāõatto sayam eva, mayhaü idaü nāma detha ahaü vo bhaõķaü vahāmãti tesaü bhaõķaü sãsena ādāya gacchanto theyyacittena taü bhaõķaü āmasati dukkaņaü. yathāvuttasãsaparicchedaü anatikkamanto\<*<2>*>\ 'va ito cito ca ghaüsento\<*<3>*>\ sāreti pi, paccā\<*<4>*>\ sāreti pi thullaccayaü. khandaü oropitamatte ki¤cāpi sāmikānaü vahatå 'ti cittaü atthi, tehi pana anāõattattā\<*<5>*>\ pārājikaü. khandhaü pana anāropetvāpi\<*<6>*>\ sãsato kesaggamattaü mocentassa pārājikaü- yamakabhārassa pana eko bhāgo\<*<7>*>\ sãse patiņņhāti, eko piņ- ņhiyaü. tattha dvinnaü ņhānānaü vasena vinicchayo vedi- tabbo. ayam pana suddhasãsabhārādãnaü yeva vasena de- sanā āraddhā. yo cāyaü sãsabhāre vutto, khandhabhārādãsu pi ayam eva vinicchayo. hatthe bhāran ti ettha pana hat- thena gahitattā olambako hatthe bhāro ti vutto. so paņha- maü yeva bhåmito 'va\<*<8>*>\ gahito hotu suddhacittena sãsādãhi vā hatthe bhāro tv eva saīkhyaü gacchati, taü theyyacittena tādisaü gahaõaņņhānaü disvā bhåmiyaü vā gacchādãsu vā nikkhipantassa hatthato muttamatte pārājikaü. bhåmito gaõhātãti\<*<9>*>\ ettha pana tesaü bhārānaü yaü ki¤ci pātarāsādi kāraõā suddhacittena bhåmiyaü nikkhipitvā puna theyya- cittena kesaggamattaü uddharantassa pārājikan ti. --bhāraņņhakathā\<*<10>*>\ niņņhitā--. ārāmaņņhe pi ārāmaü tāva dassento ārāmo nāma pupphā- rāmo phalārāmo ti āha. tesu vassikādãnaü pupphanako pupphārāmo. ambaphalādãnaü phalanake\<*<11>*>\ phalārāmo. ārāme catuhi ņhānehi nikkhittassa vinicchayo bhummaņ- ņhādãsu vuttanayo eva. tattha jātake pana målan ti usã- rahiriverādikaü\<*<12>*>\ yaü ki¤ci målaü, taü uppāņetvā pā uppā- ņitaü vā gaõhato\<*<13>*>\ yena målena vatthaü\<*<14>*>\ påreti, tasmiü \<-------------------------------------------------------------------------- 1 B2. yatãti. 2 B2. -kkāmento 'va. 3 Bp. ghaüsanto. 4 B2.Bp. paccābhāge sāreti pi. 5 B2. anāõattā. 6 B2.Bp. anorope-. 7 B2.Bp. bhāro. 8 B2.Bp. vā for 'va 9 B2.Bp. gaõhatãti. 10 Bp. bhārakathā. 11 B2. phalalanako. 12 B2. usãrasiīgive-. 13 B2.Bp. gaõhantassa. 14 B2.Bp. vatthu pårati. >\ #<[page 338]># %<338 Samantapāsādikā [Bhvibh_I.2.>% gahite pārājikaü. kando pi målen' eva saīgahãto,\<*<1>*>\ uppā- ņentassa c' ettha appamattake pi acchinne thullaccayam eva. tattha vinicchayo bhãse vuttanayena\<*<2>*>\ veditabbo. tacan ti bhesajjatthāya vā rajanatthāya vā upabhogagamanåpagaü\<*<3>*>\ yaü ki¤ci rukkhattacaü uppāņetvā\<*<4>*>\ uppāņitaü vā gaõhan- tassa måle vuttanayena pārājikaü. pupphan ti vassikamal- likādi\<*<5>*>\ yaü ki¤ci pupphaü. ocinitvā vā ocitaü\<*<6>*>\ vā gaõhan- tassa uppalapadumesu vuttanayena pārājikaü. pupphānam pi hi vaõņaü\<*<7>*>\ vā bandhanaü\<*<8>*>\ vā acchinnaü rakkhati. vaõņabbhantare\<*<9>*>\ pana kesa¤ci såcikā hoti, sā na rakkhati. phalan ti ambaphalatālaphalādi yaü ki¤ci, taü rukkhato gaõhantassa vinicchayo rukkhe lagitakkathāyaü\<*<10>*>\ vutto, apanetvā ņhapitaü bhummaņņhādãsu\<*<11>*>\ saīgahãtam eva. ārā- maü abhiyu¤jatãti parasantakaü mama santako ayan ti musā bhaõitvā abhiyu¤jati adinnādānassa payogattā duk- kaņaü, sāmikassa vimatiü uppādetãti vinicchayakusalatāya balavanissitādi bhāvena vā ārāmasāmikassa\<*<12>*>\ saüsayaü janeti. kathaü, taü hi tathā vinicchayapasutaü\<*<13>*>\ disvā sāmiko cinteti sakkhissāmi nu kho ahaü imaü ārāmaü attano kātuü na sakkhissāmi nu kho ti. evaü tassa vimatiü\<*<14>*>\ uppajjamānā tena uppāditā hoti, tasmā thullaccayaü āpajjati. dhuraü nikkhipatãti yadā pana sāmiko ayaü thaddho kakhaëo jãvi- tabrahmacariyantarāyam pi me kareyya, alaü dāni may- haü iminā ārāmenā 'ti dhuraü nikkhipati abhiyu¤jako pārā- jikaü āpajjati. sace sayam pi katadhuranikkhepo hoti, atha pana sāmikena dhure nikkhitte pi abhiyu¤jako dhuraü anikkhipitvā 'va imaü suņņhu pãëetvā mama āõāpavattiü dassetvā kiükārapaņissāvibhāve\<*<15>*>\ naü\<*<16>*>\ ņhapetvā dassāmãti dātabbabhāve saussāho\<*<17>*>\ rakkhati tāva. atha\<*<18>*>\ abhiyu¤jako \<-------------------------------------------------------------------------- 1 Bp. saīgahito. 2 B2.Bp. -nayen' eva. 3 B2. upoyogagamanukaü; Bp. upayogagamanåpagaü. 4 B2.Bp. add vā. 5 Bp. -ādikaü. 6 B2.Bp. ocinitaü. 7 B2. vaõķaü. 8 B2. bandhaü. 9 B2. vaõķa-. 10 Bp. laggitakathāyaü. 11 B2.Bp. bhåmaņņhādi. 12 Bp. ārāmassāmikassa. 13 Bp. -yappasutaü. 14 Bp. vimati. 15 B2. -bhāvena; B2. -rappaņissāvibhāve. 16 B2. omits naü. 17 B2.Bp. add hoti. 18 B2.Bp. athāpi. >\ #<[page 339]># %% acchinditvā na dāni naü imassa dassāmãti dhuraü nikkhi- pati, sāmiko pana dhuraü na\<*<1>*>\ nikkhipati pakkhaü pariye- sati, kālaü āgameti lajjiparisaü tāva labhāmi pacchā jānis- sāmãti puna gahaõe yeva saussāho hoti rakkhati yeva, yadā pana so pi na dassāmãti sāmiko pi na lacchāmãti evaü ubho\<*<2>*>\ dhuraü nikkhipanti, tadā abhiyu¤jakassa pārājikaü. atha pana abhiyu¤jitvā vinicchayaü kurumāno aniņņhite vinic- chaye sāmikena pi dhuranikkhepe akate attano assāmikabhā- vaü jānanto yeva tato ki¤ci pupphaü vā phalaü vā gaõ- hāti\<*<3>*>\ bhaõķagghena kāretabbo. dhammaü caranto ti bhik- khusaīghe vā rājakule vā vinicchayaü karonto. sāmikaü parājetãti vinicchayikānaü ukkoņaü datvā kåņasakkhiü otāretvā ārāmasāmikaü jinātãti attho. āpatti pārājikassā 'ti na kevalaü tass' eva sa¤cicca tassa atthasādhane pavat- tānaü kåņavinicchayikānam pi kåņasakkhãnam pi sabbesaü pārājikaü. ettha ca sāmikassa dhuranikkhepavasen' eva parājayo veditabbo. anikkhittadhuro hi aparājito 'va hoti. dhammaü caranto parajjatãti sace pi dhammena vinayena satthusāsanena vinicchayassa pavattattā sayaü parājayaü pāpuõāti, evam pi musāvādena sāmikānaü pãëākaraõappac- cayā\<*<4>*>\ thullaccayaü āpajjatãti. --ārāmaņņhakathā niņņhitā--. vihārāņņhe pi catuhi ņhānehi nikkhittaü vuttanayam eva. abhiyoge pi c' ettha cātuddisaü\<*<5>*>\ saīghaü uddissa bhik- khånam dinnaü vihāraü vā pariveõaü vā āvāsaü vā ma- hantam pi khuddakam pi abhiyu¤jato abhiyogo na råhati, acchinditvā gaõhitum pi na sakkoti. kasmā, sabbesaü dhura- nikkhepābhāvato, na h' ettha sabbe cātuddisā bhikkhå dhuranikkhepaü karontãti, dãghabhāõakādibhedassa\<*<6>*>\ pana gaõassa ekapuggalassa vā santakaü abhiyu¤jitvā gaõhanto sakkoti te dhuraü nikkhipāpetuü. tasmā tattha ārāme vuttanayena\<*<7>*>\ vinicchayo veditabbo ti. --vihāraņņhakathā niņņhitā--. \<-------------------------------------------------------------------------- 1 Bp. omits na. 2 B2.Bp. add pi. 3 B2.Bp. gaõhati. 4 Bp. -õapacca-. 5 B2. -ddisa. 6 Bp. -bhāõākā-. 7 B2. -nayen' eva. >\ #<[page 340]># %<340 Samantapāsādikā [Bhvibh_I.2.>% khettaņņhe pi khettaü tāva dassento khettaü nāma yattha pubbaõõaü vā aparaõõaü vā jāyatãti āha. tattha pubbaõõan ti sāëiādãni\<*<1>*>\ sattadha¤¤āni. aparaõõan ti muggamāsādãni ucchukhettādikam pi etth' eva saīgahãtaü, idhāpi catuhi ņhānehi nikkhittaü vuttanayam eva. tattha jātake pana sāëisãsādãni\<*<1>*>\ nirumbhitvā\<*<2>*>\ vā ekam ekaü hatthen' eva chin- ditvā vā asitena lāyitvā vā bahåni ekato uppāņetvā vā gaõ- hantassa yasmiü bãje vā sãse vā muņņhiyaü vā muggamāsādi phale vā vatthuü\<*<3>*>\ påreti,\<*<4>*>\ tasmiü bandhanā mocitamatte pārājikaü. acchijjamāno pana daõķako vā vāko vā taco vā appamattako pi rakkhati. vãhināëaü\<*<5>*>\ dãgham pi hoti yāva anto nāëito\<*<6>*>\ vãhisãsadaõķako na nikkhamati, tāva rakkhati. kesaggamattam pi nāëato daõķakassa heņņhimatale nikkhante bhaõķagghavasena\<*<7>*>\ kāretabbo. asitena lāyitvā gaõhato pana muņņhigatesu heņņhā chinnesu pi sace sãsāni jaņitāni rak- khati\<*<8>*>\ tāva. vijaņetvā pana kesaggamattam pi ukkhipato sace vatthuü\<*<3>*>\ påreti\<*<4>*>\ pārājikaü. sāmikehi pana lāyitvā ņhapitaü sabhusaü vā abhusaü vā katvā gaõhato yena vatthuü\<*<3>*>\ påreti\<*<4>*>\ tasmiü gahite pārājikaü. sace parikappeti idaü madditvā papphoņetvā sāram eva gaõhissāmãti rak- khati tāva. maddanapapphoņanesu ņhānā cāventassāpi pārājikaü n' atthi. pacchā bhājanagate\<*<9>*>\ katamatte pārā- jikaü. abhiyogo pan' ettha vuttanayo eva, khãlasaīkama- õādãsu\<*<10>*>\ paņhavi nāma anagghā, tasmā sace eken' eva khãlena\<*<11>*>\ kesaggamattam pi paņhavipadesaü sāmikānaü passantānaü vā apassantānaü vā attano santakaü karoti tasmiü khãle nāmaü chinditvā va acchinditvā vā saīkāmitamatte tassa ca ye c' assa\<*<12>*>\ ekacchandā sabbesaü pārājikaü. sace pana dvãhi khãlehi gahetabbaü hoti, paņhame khãle thullaccayaü, dutiye pārājikaü. sace tãhi gahetabbaü hoti, paņhame duaņaü, dutiye thullaccayaü, tatiye pārājikaü. evaü bahukesu pi avasāne dve ņhapetvā purimehi dukkaņaü, \<-------------------------------------------------------------------------- 1 B2.Bp. sāli-. 2 B2.Bp. niram-. 3 B2.Bp. vatthu. 4 Bp. pårati. 5 B2. -nāëi. 6 B2.Bp. nāëato. 7 Bp. bhaõķagghena. 8 B2.Bp. rakkhanti. 9 B2. -nakate. 10 Bp. -nādãsu. 11 Bp. adds ito. 12 B2. sa¤ca for c' assa. >\ #<[page 341]># %% avasāne dvinnaü ekena thullaccayaü, itarena pārājikaü veditabbaü. ta¤ ca kho sāmikānaü dhuranikkhepena evaü sabbattha. rajjuü vā ti mama santakaü idan ti ¤āpetukāmo rajjuü vā pasāreti, saņņhiü vā pāteti dukkaņaü. idāni dvãhi payogehi attano santakaü karissāmãti tesaü paņhame thullac- cayaü dutiye pārājikaü. vatiü vā ti parassa khettaü parik- khepavasena attano kātukāmo\<*<1>*>\ dāråni nikhaõāti\<*<2>*>\ payoge payoge dukkaņaü, ekasmiü anāgate thullaccayaü, tasmiü āgate pārājikaü. sace tattakena asakkonto sākhāparivāren' eva attano kātuü sakkoti, sākhāpātane\<*<3>*>\ pi es' eva nayo. evaü yena yena parikkhãpitvā attano kātuü sakkoti, tattha tattha paņhamehi\<*<4>*>\ payogehi dukkaņaü, avasāne dvinnaü ekena thullaccayaü, itarena pārājikaü veditabbaü. mariyā- daü vā ti parassa khettaü mama idan ti ¤āpetukāmo attano khettamariyādaü\<*<5>*>\ kedārasāëiü yathā parassa khettaü atikkamati evaü saīkāmeti, paüsumattikādãhi vā vaķķhetvā vitthataü karoti, akataü vā pana patiņņhapeti, purima- payogehi dukkaņaü, dvinnaü pacchimānaü ekena thullac- cayaü itarena pārājikan ti. --khettaņņhakathā niņņhitā--. vatthuņņhe pi vatthuü tāva dassento vatthu nāma ārāma- vatthuü\<*<6>*>\ vihāravatthun\<*<7>*>\ ti āha. tattha bãjaü vā uparopake vā āropetvā\<*<8>*>\ 'va kevalaü bhåmiü sodhetvā\<*<9>*>\ tiõõaü pākā- rānaü yena kenaci parikkhipitvā vā aparikkhipitvā vā pupphārāmādãnaü atthāya ņhapito bhåmibhāgo ārāmavatthu nāma. eten' eva nayena ekavihārapariveõāavāsānaü atthāya ņhapito bhåmibhāgo vihāravatthu nāma. yo pi pubbe ārāmo ca vihāro ca hutvā pacchā vinassitvā bhåmimatto\<*<10>*>\ ņhito ārā- mavihārakiccaü na karoti, so pi ārāmavihāravatthusaīgahen' eva saīgahãto. vinicchayo pan' ettha khette\<*<11>*>\ vuttasadiso yevā'ti. --vatthuņņhakathā niņņhitā--. gāmaņņhe yaü vattabbaü taü vuttanayam\<*<12>*>\ eva. \<-------------------------------------------------------------------------- 1 B2. kattukāmo. 2 B2.Bp. nikhaõati. 3 B2. -patane pi. 4 B2.Bp. paņhama. 5 B2. -pari-. 6 Bp. ārāmatthu. 7 Bp. -vatthå. 8 B2.Bp. aropetvā. 9 B2. adds vā. 10 Bp. -matte ņhite. 11 Bp. khettaņņhe. 12 B2.Bp. vuttam eva. >\ #<[page 342]># %<342 Samantapāsādikā [Bhvibh_I.2.>% ara¤¤aņthe ara¤¤aü tāva dassento ara¤¤aü nāma yaü manussānaü pariggahãtaü hoti, taü ara¤¤an ti āha. tattha yasmā ara¤¤a\<*<1>*>\ nāma manussānaü pariggahãtam pi atthi apariggahãtam pi, idha pana yaü pariggahãtaü sārakkhaü yato na vinā målena kaņņhalatādãni gahetuü labbhanti taü adhippetaü. tasmā yaü manussānaü pariggahãtaü hotãti vatvā puna ara¤¤an ti vuttaü. tena imam atthaü dasseti na pariggahãtabhāvo ara¤¤assa lakkhaõaü, yam pana\<*<2>*>\ ara¤¤alakkhaõena ara¤¤aü manussānaü ca pariggahãtaü, taü imasmim atthe ara¤¤an ti. tattha vinicchayo ārāmaņ- ņhādãsu vuttasadiso, tattha jātakesu pan' ettha ekasmim pi mahaggharukkhe chinnamatte pārājikaü. lataü vā ti ettha\<*<3>*>\ vetto pi latāpi latā eva, tattha yo vetto vā latā vā dãghā hoti mahārukkhe ca gacche ca vinivijjhitvā vā veņhetvā vā gatā, sā måle chinnāpi avahāraü na janeti agge chinnāpi. yadā pana agge\<*<4>*>\ måle pi chinnā hoti, tadā avahāraü janeti. sace pana veņhetvā ņhitā hoti, veņhetvā ņhitā pana rukkhato mocitamattā avahāraü janeti. tiõaü vā ti ettha tiõaü vā hotu paõõaü vā sabbaü tiõagahaõena\<*<5>*>\ gahitaü, taü gehac- channādãnam\<*<6>*>\ atthāya parehi chinnaü vā attanā chinditvā vā gaõhanto bhaõķagghena kāretabbo, na kevala¤ ca tiõa- paõõam eva, a¤¤am pi yaü ki¤ci vākacchalli ādiü,\<*<7>*>\ yattha sāmikā sālayā taü gaõhanto bhaõķaggena kāretabbo. tac- chetvā ņhapito addhagato pi rukkho na gahetabbo. yo pana agge ca måle ca chinno hoti, sākhāpi 'ssa påtikā jātā challiyo pi gaëitā, ayaü sāmikehi chaķķito\<*<8>*>\ ti gahetuü vaņņati. lak- khaõacchinnassāpi yadā lakkhaõaü challiyā pariyonad- dhaü\<*<9>*>\ hoti, tadā gahetuü vaņņati. gehādãnaü atthāya rukkhe chinditvā yadā tāni katāni ajjhāvutthāni ca honti, dāråni pi ara¤¤e vassena ca ātapena ca vinassanti ãdisāni pi disvā chaķķitānãti\<*<10>*>\ gahetuü vaņņati. kasmā, yasmā ara¤¤asāmikā\<*<11>*>\ etesaü anissarā, yehi ara¤¤asāmikānaü\<*<11>*>\ deyyadhammaü \<-------------------------------------------------------------------------- 1 B2. ara¤¤a. 2 B2.Bp. add attano. 3 B2.Bp. add ca. 4 B2.Bp. add pi. 5 B2. tiõagahaõen' eva; Bp. tiõaggahaõen' eva. 6 B2. gchacchadanādãnam. 7 B2.Bp. vākachalli ādi. 8 B2. chaņņito ti. 9 B2. -nandhaü. 10 B2. chaņņi-, sic passim. 11 B2. ara¤¤assāmi-. >\ #<[page 343]># %% datvā chinnāni, te eva issarā tehi ca tāni chaķķitāni nirālayā tattha jātā ti. yo bhikkhu paņhamaü yeva ara¤¤apālānaü deyyadhammaü datvā ara¤¤aü pavisitvā yathārucite rukkhe gāhāpeti, tassa tesaü ārakkhaņņhānaü agantvāpi yathāru- citena maggena gantuü vaņņati. athāpi pavisanto adatvā nikkhamanto\<*<1>*>\ dassāmãti rukkhe gāhāpetvā nikkhamanto tesaü dātabbaü datvā gacchati vaņņati eva. athāpi ābhogaü katvā gacchati dehãti vutte\<*<2>*>\ dātabbam eva. sace koci attano dhanaü datvā bhikkhussa gantuü dethā 'ti vadati laddhakap- pam eva gantuü vaņņati. sace pana koci issarajātiko dhanaü adatvā 'va bhikkhånaü bhāgaü mā gaõhathā 'ti vāreti, ara¤- ¤apālā ca mayaü bhikkhånaü tāpasāna¤ ca\<*<3>*>\ agaõhantā kuto lacchāma detha bhante ti vadanti dātabbam eva. yo pana ara¤¤apālesu niddāyantesu vā kãëāpasutesu vā katthaci pakkantesu vā āgantvā kuhim ara¤¤apālā ti pakkositvāpi adisvā gacchati bhaõķadeyyaü. yo pi ārakkhaņņhānaü patvā kammaņņhānādãni manasikaronto vā a¤¤avihito\<*<4>*>\ vā asatiyā atikkamati bhaõķadeyyam eva. yassāpi taü ņhānaü pattassa coro vā hatthã vā vāëamigo vā mahāmegho vā vuņņha- hati, so ca tamhā upaddavā mu¤citukamyatāya\<*<5>*>\ sahasā taü ņhānaü atikkamati rakkhati tāva bhaõķadeyyaü pana hoti. idam pana ra¤¤e ārakkhaņņhānaü nāma suīkaghātato pi garukataraü, suīkaghātakassa hi paricchedaü anukkamitvā\<*<6>*>\ dårato 'va pariharanto dukkaņam\<*<7>*>\ eva āpajjati, idam pana theyyacittena pariharantassa ākāsena gacchato pi pārājikaü eva, tasmā ettha appamattena\<*<8>*>\ bhavitabban ti. --ara¤¤aņņhakathā niņņhitā--. udake pana bhājanagatan ti udakadullabhakāle udaka- manikādãsu\<*<9>*>\ bhājanesu saīgopitvā\<*<10>*>\ ņhapitaü, taü yasmiü bhājane ņhapitaü hoti taü bhājanaü āvi¤jitvā\<*<11>*>\ vā chiddaü katvā vā tattha pokkharaõitaëākesu ca attano bhājanaü \<-------------------------------------------------------------------------- 1 Bp. nikkhanto. 2 B2.Bp. insert dassāmãti, dehãti vutte. 3 B2.Bp. add bhāgaü. 4 Bp. a¤¤āvihito. 5 B2. -kāmatāya; Bp. muccitu-. 6 B2.Bp. anokka-, 7 Bp. dukkaņam evāpajjati. 8 B2.Bp. -tten' eva. 9 Bp. -maõi-. 10 B2.Bp. -petvā. 11 B2. āvi¤jetvā. >\ #<[page 344]># %<344 Samantapāsādikā [Bhvibh_I.2.>% pavesetvā\<*<1>*>\ gaõhantassa sappitelesu vuttanayena vinicchayo veditabbo. mariyādacchedane pana tattha jātakabhåtagā- mena saddhim pi mariyādaü chindantassa adinnādānapayo- gattā\<*<2>*>\ dukkaņaü, ta¤ ca pana panāre hoti. anto ņhatvā bahi mukho chindanto bahi antena kāretabbo. bahi ņhatvā anto mukho chindanto anto antena kāretabbo. anto ca bahi ca chin- danto\<*<3>*>\ majjhe ņhapetvā taü chindanto majjhena kāretabbo. mariyādaü dubbalaü katvā gāvo pakkoseti\<*<4>*>\ vā gāmadāra- kehi vā pakkosāpeti tā āgantvā khurehi\<*<5>*>\ mariyādaü chin- danti, ten' eva chinnā hoti. mariyādaü dubbalaü katvā gāvo udake pavesti gāmadārakehi vā pavesāpeti, tāhi uņņhā- pitavãciyo mariyādaü bhinditvā gacchanti gāmadārake vā udake kãëathā 'ti vadati, kãëante vā utrāseti, tehi uņņhāpita- vãciyo pi mariyādaü bhinditvā gacchanti, anto udake jātaü\<*<6>*>\ rukkhaü chindati, a¤¤ena vā chindāpeti, tena pi patantena uņņhāpitavãciyo mariyādaü bhinditvā gacchanti, ten' eva chinnā hoti. mariyādaü dubbalaü katvā taëākarakkhaõat- thāya taëākato nibbahanaudakaü\<*<7>*>\ vā niddhamanatumbaü vā pidahati, a¤¤ato gacchantaü vā udakaü yathā ettha pavi- sati evaü pāliü vā bandhati, mātikaü vā ujukaü karoti, tassa uparibhāge ņhitaü attano taëākaü vā bhindati, ussannaü uda- kaü mariyādaü gahetvā gacchati, ten' eva chinnā hoti, sab- battha nikkhantaudakagghānuråpena avahārena kāretabbo. niddhamanapanāëiü\<*<8>*>\ ugghāņetvā nãharantassāpi es' eva nayo. sace pana tena mariyādāya dubbalāya katāya attano dham- matāya āgantvā vā anāõattehi gāmadārakehi āropitā vā gāviyo khårehi mariyādaü bhindanti\<*<9>*>\ attano yeva dham- matāya anāõattehi vā gāmadārakehi\<*<10>*>\ udake pavesitā vãciyo uņņhāpenti,\<*<11>*>\ gāmadārakā vā sayam eva pavisitvā kãëantā uņņhāpenti, anto udake vā rukkho a¤¤ena chijjamāno patitvā uņņhāpeti, uņņhāpitā\<*<12>*>\ vãciyo mariyādaü bhindanti. sace pi mariyādaü dubbalaü katvā sukkhataëākassa udakanibba- \<-------------------------------------------------------------------------- 1 Bp. adds vā. 2 B2.Bp. dānassa payo-. 3 B2.Bp. chinditvā. 4 B2.Bp. -sati. 5 B2. khårehi. 6 B2.Bp. jāta. 7 B2.Bp. nibbāha-. 8 B2. nindamananāëiü. 9 B2.Bp. chindanti. 10 B2. adds vo. 11 B2. uņņha- 12 B2. -pita. >\ #<[page 345]># %% hanaņņhānaü\<*<1>*>\ udakaniddhamanatumbaü vā pidahati, a¤¤ato gamanamagge vā pāliü bandhati sukkhamātikaü vā ujukaü karoti, pacchā deve vuņņhe udakaü āgantvā mariyādaü bhindati, sabbattha bhaõķadeyyaü. yo pana nidāghesu\<*<2>*>\ sukkhavāpiyā mariyādaü yāva talaü pāpetvā bhindati,\<*<3>*>\ pacchā deve vuņņhe āgatāgataü udakaü palāyati bhaõķa- deyyaü. yattakaü tappaccayā sassaü uppajjati, tato pāda- mattagghanakam pi adento sāmikānaü dhuranikkhepena assamaõo\<*<4>*>\ hoti. yaü pana sabbasādhāraõaü taëākaü hoti, taëāke udakassa sabbe pi manussā issarā. heņņhato pan' assa sassāni karonti, sassapāyanatthaü\<*<5>*>\ taëākato mahāmātikā nikkhamitvā khettamajjhena yāti, sāpi\<*<6>*>\ sandanakāle sabbasā- dhāraõā. tato pana khuddakamātikā nãharitvā attano attano kedāresu udakaü pavesenti,\<*<7>*>\ taü a¤¤esaü gahetuü na denti, nidāghasamaye 'va\<*<8>*>\ udake mandãbhåte vārena udakaü denti, yo udakavāre sampatte na labhati, tassa sassāni milāyanti, tasmā a¤¤esaü vāre a¤¤o gahetuü na labhati. tattha yo bhikkhu paresaü\<*<9>*>\ khuddakamātikato\<*<10>*>\ vā kedārato vā udakaü theyyacittena attano vā parassa vā mātikaü vā kedāraü vā paveseti aņavimukhaü vā vāheti, avahāro v' assa hoti. yo pi cirena me udakavāro bhavissati, idan ca sassaü milā- yatãti paresaü kedāre pavisantassa\<*<11>*>\ udakassa pavisanamag- gaü pidahitvā attano kedāraü paveseti, avahāro eva. sace pana taëākato aniggate paresaü mātikāmukhaü asampatte vā udake sukkhamātikā\<*<12>*>\ yeva yathā āgacchantaü udakaü a¤¤esaü kedāre apavisitvā\<*<13>*>\ attano yeva kedāraü pavisati, evaü tattha tattha bandhati, anikkhantesu bandhā,\<*<14>*>\ nik- khante bhaõķadeyyaü.\<*<15>*>\ taëākaü gantvā sayam eva niddha manapanāëiü ugghāņetvā attano kedāraü pavesentassāpi \<-------------------------------------------------------------------------- 1 B2.Bp. -nibbāha-; Bp. adds vā after this. 2 B2. -ghe. 3 B2. chindati. 4 B2. asamaõo. 5 B2. -pālanatthaü. 6 Bp. adds sadā. 7 B2. pavesanti. 8 B2. -maye c' eva. 9 B2. a¤¤esaü for paresaü. 10 B2.Bp. -kāto. 11 B2. pavesentassa; Bp. pavesantassa. 12 B2.Bp. -tikaü. 13 Bp. appavisitvā. 14 B2.Bp. baddhā. 15 B2.Bp. baddhābha-. >\ #<[page 346]># %<346 Samantapāsādikā [Bhvibh_I.2.>% n' atthi avahāro. kasmā, taëākaü nissāya khettassa katattā, Kurundãādãsu pana avahāro ti vuttaü. taü vatthuü kāla¤ ca desa¤ cā 'ti iminā lakkhaõena na sameti, tasmā Mahā- aņņhakathāya\<*<1>*>\ vuttam eva yuttan ti. --udakakathā niņņhitā--. dantapoõaü ārāmaņņhakavinicchayena vinicchinitabbaü.\<*<2>*>\ ayam pana viseso, yo saīghassa vetanābhato\<*<3>*>\ hutvā devasi- kaü vā pakkhamāsaü\<*<4>*>\ vā vārena vā dantakaņņhaü āharati, so taü āharitvā chinditvāpi yāva bhikkhusaīghaü na sampaņicchāpeti tāva tass' eva hoti, tasmā taü theyyacittena gaõhanto bhaõķagghena kāretabbo. tattha jātakaü pana garubhaõķaü, tam pi bhikkhusaīghena rakkhitagopitaü\<*<5>*>\ gaõhanto bhaõķagghena kāretabbo. es' eva nayo gaõapug- galagihãmanussa santake pi, chinnake acchinnake ca, tesaü ārāmuyyānabhåmãsu jāte\<*<6>*>\ sāmaõerā vārena bhikkhusaī- ghassa dantakaņņhaü āharantā ācariyaupajjhāyānam\<*<7>*>\ pi āharanti. taü yāva chinditvā saīghaü na sampaņicchāpenti\<*<8>*>\ tāva sabbaü tesaü yeva hoti, tasmā tam pi theyyacittena gaõhanto bhaõķagghena kāretabbo. yadā pana te\<*<9>*>\ chinditvā saīghassa paņicchāpetvā dantakaņņhamāëake nikkhipanti yathāsukhaü bhikkhusaīgho paribhu¤jatå 'ti. tato paņ- ņhāya avahāro n' atthi, vattam pana jānitabbaü. yo hi devasikaü saīghamajjhe osarati, tena divase divase\<*<10>*>\ ekam eva dantakaņņhaü gahetabbaü. yo pana devasikaü na osarati, padhānaghare vasitvā dhammasavaõe\<*<11>*>\ uposathagge vā dissati, tena pamāõaü sallakkhetvā cattāri pa¤cadanta- kaņņhāni attano vasanaņņhāne ņhapetvā khāditabbāni. tesu khãõesu sace puna\<*<12>*>\ pi dantakaņņhamāëake bahåni honti yeva, puna pi āharitvā khāditabbāni. yadi pana pamāõaü asallak- khetvā āharati, tesu akkhãõesu yeva māëake khãyanti. keci\<*<13>*>\ therā yehi gahitāni, te paņiāharantå 'ti vadeyyuü, keci khādantu puna sāmaõerā āharissantãti. tasmā vivādapari- \<-------------------------------------------------------------------------- 1 B2.Bp. -thāyaü. 2 B2.Bp. vinicchitabbaü. 3 Bp. vettanabhaņo. 4 B2.Bp. -māsa and omit vā. 5 B2. rakkhitaü gopitaü. 6 B2.Bp. jātaü. 7 B2.Bp. -riyupa-. 8 B2.Bp. paņi- for sampaņi-. 9 B2.Bp. add pi. 10 Bp. omits one divase. 11 B2.Bp. add vā. 12 Bp. pi puna for puna pi. 13 B2.Bp. tato before keci. >\ #<[page 347]># %% hāratthaü\<*<1>*>\ pamāõaü sallakkhetabbaü. gahaõe pana doso n' atthi, maggaü gacchantenāpi\<*<2>*>\ ekaü vā dve vā thavikāya pakkhipitvā gantabban ti. --dantakaņņhakathā niņņhitā--. vanaspatãti vanassa pati,\<*<3>*>\ vanajeņņhakarukkhass' etaü adhivacanaü. idha pana sabbo pi manussehi pariggahitaruk- kho adhippeto. ambalabujapanasādiko, yattha vā pana maricavalliādãni ropenti,\<*<4>*>\ so chijjamāno sace ekāya pi chal- liyā vā vākena vā sakalikāya vā pheggunā vā sambandho 'va hutvā bhåmiyaü patati, rakkhati tāva. yo pana chinno pi vallãhi vā sāmantarukkhasākhāhi vā sambandho\<*<5>*>\ sandhāri- tattā ujukam eva tiņņhati, patanto vā bhåmiü na pāpuõāti n' atthi tattha parihāro, avahāro eva hoti. yo pi kakacena chinno acchinno viya hutvā tath' eva tiņņhati, tasmim pi es' eva nayo. yo pana rukkhaü dubbalaü katvā pacchā cāletvā\<*<6>*>\ pāteti, a¤¤ena vā cālāpeti, a¤¤aü vāssa\<*<7>*>\ santike rukkhaü chinditvā ajjhottharati, parena vā ajjhottharāpeti, makkaņe\<*<8>*>\ vā paripātetvā tattha āropeti, a¤¤ena vā āropā- peti, vagguliyo vā tattha āropeti,\<*<9>*>\ parena vā āropāpeti, tā taü rukkhaü pātenti, tass' eva avahāro. sace pana tena rukkhe dubbale kate a¤¤o anāõatto eva taü cāletvā pāteti a¤¤ena\<*<10>*>\ vā cālāpeti\<*<10>*>\ rukkhena ca\<*<11>*>\ ajjhottharati, attano dham- matāya makkaņā vā vagguliyo vā ārohanti, paro vā anāõatto āropeti, sayaü vā esa\<*<12>*>\ vātamukhaü sodheti balavavāto āgantvā rukkhaü pāteti, sabbattha bhaõķadeyyaü. vā- tamukhasodhanaü pan' ettha asampatte vāte sukkhamā- tikāya ujukaraõādãhi sameti, no a¤¤athā. rukkhaü āvij- jhitvā\<*<13>*>\ satthena vā ākoņeti, aggiü' vā deti maõķukaõņakaü\<*<14>*>\ vā visaü vā ākoņeti, yena so marati, sabbattha bhaõķa- deyyam evā 'ti. --vanaspatikathā niņņhitā--. \<-------------------------------------------------------------------------- 1 Bp. -pariharaõatthaü. 2 B2. -na pi. 3 B2. vanassa pati vanappati: Bp. vanassa patãti vanappati. 4 B2.Bp. āropenti. 5 B2. omits this. 6 B2.Bp. add vā. 7 B2. tassa. 8 B2.Bp. makkaņena. 9 B2. tatthāropeti. 10 B2.Bp. omit a¤¤ena vā cālāpeti. 11 B2.Bp. vā for ca. 12 B2.Bp. add ce. 13 B2. āvi¤jitvā; Bp. āvijjitvā. 14 B2. -kaõķakaü; Bp. maõķåkakaõņakaü. >\ #<[page 348]># %<348 Samantapāsādikā [Bhvibh_I.2.>% haraõake, a¤¤assa haraõakabhaõķaü\<*<1>*>\ theyyacitto āmasa- tãti paraü sãsabhārādãhi bhaõķam ādāya gacchantaü disvā etaü harissāmãti vegena gantvā āmasati, ettāvatāssa\<*<2>*>\ duk- kaņaü. phandāpetãti ākaķķhanavikaķķhanaü\<*<3>*>\ karoti sāmiko na mu¤cati, ten' assa thullaccayaü. ņhānā cāvetãti ākaķ- ķhitvā\<*<4>*>\ sāmikassa hatthato moceti, ten' assa pārājikaü. sace pana taü bhaõķasāmiko uņņhahitvā pothetvā puna taü bhaõķaü mocāpetvā gaõheyya, bhikkhu paņhamagahaõen'\<*<5>*>\ eva pārājiko. sãsato vā kaõõato vā gãvato vā hatthato vā alaīkāraü\<*<6>*>\ chinditvā\<*<7>*>\ mocetvā vā gaõhantassa sãsādãhi mocitamatte pārājikaü. hatthe pana vaëayaü vā kaņakaü vā anãharitvā aggabāhaü ghaüsanto\<*<8>*>\ vā aparāparaü vā sāreti, ākāsagataü vā karoti rakkhati tāva. rukkhamålacã- varavaüsesu valayam iva na pārājikaü janeti. kasmā, savi¤- ¤āõakattā. savi¤¤āõakakoņņhāsagataü hi yāva tato na nãha- ņaü\<*<9>*>\ tāva tatth' eva hoti, es' eva nayo aīgulimuddikapāda- akakaņåpagapilandhanesu.\<*<10>*>\ yo pana parassa nivatthasā- ņakaü acchindati, paro ca salajjitāya sahasā na muccati,\<*<11>*>\ eken' antena coro kaķķhati, eken' antena paro rakkhati tāva. parassa hatthato muttamatte pārājikaü. athāpi\<*<12>*>\ kaķķhan- tassa\<*<13>*>\ chinditvā\<*<14>*>\ vā\<*<15>*>\ ekadeso hatthagato hoti, so ca pādaü agghati pārājikam eva. saha bhaõķahārakan ti sabhaõķa- hārakaü,\<*<16>*>\ bhaõķaü nessāmãti cintetvā ito yāhãti bhaõķahā- rakaü tajjeti. so bhãto corena adhippetadisābhimukho hutvā ekaü pādaü saīkāmeti corassa thullaccayaü, dutiye pārā- jikaü.. pātāpetãti athāpi coro bhaõķahārakassa hatthe āvu- dhaü disvā sāsaīko hutvā pātāpetvā gahetukāmo ekamantaü paņikkamma santajjetvā pātāpeti, parassa hatthato mutta- matte pārājikaü. pātāpeti āpatti dukkaņassāti ādi pana \<-------------------------------------------------------------------------- 1 B2.Bp. haraõakaü bhaõķaü. 2 Bp. ettāvatā assa. 3 B2. -naü vika-. 4 B2. kaķķhitvā. 5 Bp. -aggaha-. 6 B2. alakāraü. 7 B2.Bp. add vā. 8 B2. ghaüsento. 9 B2. nãhataü. 10 B2. -pādupakakaņupakapilandhanesu; Bp. -piëan-. 11 B2. mu¤cati. 12 B2. adds taü. 13 B2. ākaķķha-. 14 B2.Bp. chijjitvā. 15 Bp. omits vā. 16 B2. sahabhaõķa-. >\ #<[page 349]># %% parikappavasena vuttaü. yo hi bhaõķaü pātāpetvā yaü mama ruccati taü gahessāmãti parikappetvā pātāpeti, tassa pātāpane ca āmasane ca dukkaņaü, phandāpane thullaccayaü, pādagghanakassa ņhānā cāvane pārājikaü. taü pacchā paripātiyamānassa\<*<1>*>\ mu¤cato pi n' atthi yeva samaõabhāvo. yo pi bhaõķahārakaü atikkamantaü disvā anubandhanto tiņņha tiņņha bhaõķaü pātehãti vatvā pātāpeti, tassa pi\<*<2>*>\ tena hatthato muttamatte pārājikaü. yo pana tiņņha tiņņhā 'ti vadati pātehãti na vadati, itaro 'va\<*<3>*>\ taü oloketvā sace esa maü pāpuõeyya ghāteyyāpi mantisālayo 'va hutvā taü bhaõķaü gahaõaņņhāne pakkhipitvā puna nivattitvā gahes- sāmãti pakkamati, pātanappaccayā pārājikaü n' atthi. āgantvā pana theyyacittena gaõhato uddhāre pārājikaü. atha pan' assa evaü hoti mayā pātāpenten'eva imaü\<*<4>*>\ mama santakaü kataü ti. tato naü sakasa¤¤āya gaõhāti\<*<5>*>\ gahaõe rakkhati bhaõķadeyyaü pana hoti. dehãti vutte adentassa sāmikānaü dhuranikkhepe pārājikaü. so imaü chaķķetvā\<*<6>*>\ gato, anajjhāvutthakaü dāni idan ti paüsukålasa¤¤āya gaõhato\<*<7>*>\ pi es' eva nayo. atha vā\<*<8>*>\ pana sāmiko tiņņha tiņņhā 'ti vuttamatten' eva olokento taü disvā na dāni idaü mayhan ti dhuranikkhepaü katvā nirālayo cheķķetvā palāyati, taü theyyacittena gaõhato uddhāre dukkaņaü, āharāpente dātab- baü, adentassa pārājikaü. kasmā, tassa payogena chaķ- ķitattā\<*<9>*>\ ti Mahā-aņņhakathāya\<*<10>*>\ vuttaü. a¤¤esu pana vicā- raõā eva n' atthi. purimanayen' eva sakasa¤¤āya vā paü- sukålasa¤¤āya vā gaõhante pi ayam eva vinicchayo ti. --haraõakakathā niņņhitā--. upanidhimhi nāhaü gaõhāmãti sampajānamusāvāde\<*<11>*>\ pi adinnādānassa payogattā dukkaņaü. kiü tumhe bhaõatha, n' ev' idaü mayhaü anuråpaü na tumhākan ti ādmi vadan- tassāpi\<*<12>*>\ dukkaņam eva. raho mayā etassa hatthe ņhapitaü \<-------------------------------------------------------------------------- 1 Bp. paņipāti-. 2 B2.Bp. tassāpi. 3 B2.Bp. ca for 'va. 4 B2.Bp. idaü for imaü. 5 B2. gaõhi ti; Bp. gaõhati. 6 B2. chaņņetvā, sic passim. 7 B2.Bp. gaõhante pi. 8 B2.Bp. omit vā. 9 B2. chaņņi-. 10 B2.Bp. -thāyaü. 11 B2. -måsā-. 12 Bp. -ssa pi. II 5 >\ #<[page 350]># %<350 Samantapāsādikā [Bhvibh_I.2.>% na a¤¤o koci jānāti. dassati nu kho me no ti sāmiko vi- matiü uppādeti bhikkhussa thullaccayaü. tassa pharusādi- bhāvaü disvā sāmiko na mayhaü dassatãti dhuraü nikkhi- pati, tatra sacāyaü bhikkhu kilametvā taü\<*<1>*>\ dassāmãti dāne saussāho rakkhati tāva. sace pi so dāne nirussāho bhaõķasām- iko\<*<2>*>\ pana gahaõe saussāho rakkhateva. yadi\<*<3>*>\ pana tasmiü\<*<4>*>\ dāne nirussāhe,\<*<4>*>\ bhaõķasāmiko\<*<2>*>\ na\<*<5>*>\ mayhaü dassatãti dhuraü nikkhipati, evaü ubhinnaü dhuranikkhepena bhikkhuno pārājikaü. yadi pi mukhena dassāmãti vadati, cittena pana adātukāmo, evam pi sāmikassa dhuranikkhepa pārājikaü. tam pana upanidhi nāma saīgopanatthāya attano hatthe parehi ņhapitabhaõķaü\<*<6>*>\ aguttadesato\<*<7>*>\ ņhānā cāvetvā gutte\<*<8>*>\ ņhāne ņhapanatthāya harato anāpatti. theyyacittena pi ņhā- nācāventassa avahāro n' atthi. kasmā, attano hatthe nik- khittattā, bhaõķadeyyaü pana hoti. theyyacittena pari- bhu¤jato\<*<9>*>\ pi es' eva nayo, tāvakālikagahaõe\<*<10>*>\ pi tath' eva. dhammaü caranto ti ādi vuttanayaü eva, ayaü tāva pāëi- vaõõanā. pāëimuttakavinicchayo\<*<11>*>\ pan' ettha pattacakuk- kādi\<*<12>*>\ vasena ekaü vutto. eko kira bhikkhu parassa mahagghe patte lobhaü uppādetvā taü haritukāmo ņhapitaņņhānam assa suņņhu\<*<13>*>\ sallakkhetvā attano pi pattaü tass' eva santike ņhapesi. so paccåsasamaye\<*<14>*>\ āgantvā dhammaü vācāpetvā niddāyamānaü mahātheram āha, vandāmi bhante ti. ko eso ti. ahaü bhante āgantukabhikkhu\<*<15>*>\ kālass' ev' amhi gantu- kāmo, asukasmiü ca me ņhāne ãdisena nāma aüsavaņņakena\<*<16>*>\ ãdisāya pattatthavikāya\<*<17>*>\ patto ņhapito, sādhu\<*<18>*>\ bhante taü labheyyaü ti. thero pavisitvā taü gaõhi, uddhāre yeva corassa pārājikaü. sace āgantvā ko 'si tvaü avelāya āgato \<-------------------------------------------------------------------------- 1 B2.Bp. maü for taü. 2 Bp. bhaõķassāmiko. 3 B2. sace for yadi. 4 B2.Bp. so dāne nirussāyo. 5 Bp.. adds pi before na. 6 B2. -taü bhaõķaü. 7 Bp. guttadesato. 8 B2.Bp. gutta. 9 B2.Bp. -jante. 10 Bp. -kaggaha-. 11 B2.Bp. pāëivinimuttaka. 12 B2.Bp. -catukkādi. 13 B2. suņņhuü. 14 B2. paccusa-. 15 B2. āgantuko for āgantukabhikkhu. 16 B2. aüsabandhakena; Bp. aüsabaddhakena. 17 B2. pattathavikāya. 18 B2.Bp. sādhāhaü for sādhu. >\ #<[page 351]># %% ti vutte bhãto palāyati, pārājikaü patvā 'va palāyati, therassa pana suddhacittattā anāpatti. thero taü gaõhissā- mãti a¤¤aü gaõhi, es' eva nayo. ayaü pana a¤¤aü tādisam eva gaõhante yujjati manussaviggahe āõattasadisavadhas- miü\<*<1>*>\ viya. Kurundiyaü pana padavārena kāretabbo ti vut- taü, taü\<*<2>*>\ tādisam, eva gaõhante yujjati, taü ma¤¤amāno attano pattaü gaõhitvā adāsi, corassa sāmikena dinnattā pārājikaü n' atthi, asuddhacittena\<*<3>*>\ gahitattā dukkaņaü. taü ma¤¤amāno corass' eva pattaü gaõhitvā adāsi, idhāpi corassa attano santakattā pārājikaü n' atthi, asuddhacittena pana gahitattā dukkaņam eva, sabbattha therassa anāpatti. aparo pattaü coressāmãti tath' eva niddāyamānaü theraü vandi, ko ayan ti ca vutte, ahaü bhante gilānabhikkhu ekaü tāva me pattaü detha gāmadvāraü gantvā bhesajjaü āharissāmãti. thero idha gilāno n' atthi, coro ayaü bhavissa- tãti sallakkhetvā imaü haratå 'ti attano veribhikkhussa pat- taü nãharitvā adāsi, dvinnam pi uddhāre yeva pārājikaü. veribhikkhussa patto ti sa¤¤āya a¤¤assa pattaü uddharante pi es' eva nayo. sace pana verissāyan ti sa¤¤āya carassa\<*<4>*>\ pat- taü uddharitvā deti, vuttanayen' eva therassa pārājikaü, corassa dukkaņaü. atha verissā\<*<5>*>\ 'ti ma¤¤amāno attano pat- taü deti, vuttanayen' eva ubhinnam pi dukkaņaü. eko ma- hāthero upaņņhākaü daharabhikkhuü pattacãvaraü gaõha asukaü nāma gāmaü gantvā piõķāya carissāmā\<*<6>*>\ 'ti āha. daharo gahetvā therassa pacchato gacchanto theyyacittaü uppādetvā sace sãse bhāraü khandhe karoti, pārājikaü n' atthi. kasmā, āõattiyā gahitattā. sace pana maggato ok- kamma aņaviü pavisati padavārena kātabbo.\<*<7>*>\ atha nivat- titvā vihārābhimukho palāyitvā vihāraü pavisitvā gacchati, upacārātikkame pārājikaü. athāpi mahātherassa nivāsana- parivattakaņņhānato\<*<8>*>\ gāmābhimukho palāyati, gāmåpacārā- tikkame pārājikaü. yadi pana ubho\<*<9>*>\ piõķaya caritvā bhutvā\<*<10>*>\ \<-------------------------------------------------------------------------- 1 B2.Bp. -sadisavatthusmiü. 2 B2. adds a¤¤aü. 3 B2.Bp. add pana. 4 B2.Bp. corass' eva. 5 Bp. verissāyan. 6 B2. -ssāmãti. 7 B2.Bp. kāretabbo. 8 B2.Bp. -vattanaņņhānato. 9 B2.Bp. add pi. 10 B2.Bp. bhu¤jitvā. >\ #<[page 352]># %<352 Samantapāsādikā [Bhvibh_I.2.>% vā gahetvā vā nikkhamanti, thero ca puna pi taü vadeti\<*<1>*>\ pattacãvaraü gaõha vihāraü gamissāmā 'ti, tatra ce so puri- manayen' eva\<*<2>*>\ sãse bhāraü khandhe karoti rakkhati tāva. ataviü pavisati,\<*<3>*>\ padavārena kāretabbo, nivattitvā gāmā- bhimukho yeva\<*<4>*>\ palāyati, gāmåpacārātikkame pārājikaü. purato vihārābhimukho palāyitvā vihāre aņhatvā\<*<5>*>\ anisãditvā avåpasanten' eva theyyacittena gacchati, upacārātikkame pārājikaü. yo pana anāõatto gaõhati, tassa sãse bhāraü khandhe karaõādãsu pi pārājikaü, sesaü purimasadisam eva. yo pana asukaü nāma vihāraü gantvā cãvaraü dhovitvā\<*<6>*>\ rajitvā vā ehãti vutte sādhå 'ti gahetvā gacchati, tassāpi\<*<7>*>\ antarāmagge theyyacittaü uppādetvā sãse bhāraü khandhe karaõādãsu pārājikaü n' atthi, maggā okkamane\<*<8>*>\ padavā- rena kāretabbo. taü vihāraü gantvā tath' eva vasanto they- yacittena\<*<9>*>\ paribhu¤janto jãrāpeti, corā vāssa\<*<10>*>\ taü haranti, avahāro n' thi, bhaõķadeyyaü pana hoti, tato nikkha- mitvā āgacchato pi es' eva nayo. so pana anāõatto therena nimitte vā kate sayam eva vā kiliņņhaü sallakkhetvā detha bhante cãvaraü amukaü\<*<11>*>\ nāma gāmaü gantvā rajitvā āharissāmãti gahetvā gacchati, tassa antarāmagge theyya- cittaü uppādetvā sãse bhāraü khandhe karaõādãsu pārā- jikaü. kasmā, anāõattiyā gahitattā. maggā okkamato pi paņinivattitvā\<*<12>*>\ tam eva vihāraü āgantvā vihārasãmaü atikkamato pi vuttanayen' eva pārājikaü. tattha gantvā rajitvā pacchāgacchato pi theyyacittena uppanne es' eva nayo. sace pana yattha gato tattha vā antarāmagge vihāre vā tam eva vihāraü paccāgantvā tassa ekapasse vā upacā- rasãmaü anatikkamitvā vasanto theyyacittena paribhu¤janto jãrāpeti corā vāssa\<*<10>*>\ taü haranti, yathā\<*<13>*>\ tathā vā nassati bhaõķadeyyaü, upacārasãmaü atikkamato pana pārājikaü. yo pana therena nimitte kayiramāne\<*<14>*>\ detha bhante ahaü \<-------------------------------------------------------------------------- 1 Bp. vadati. 2 B2.Bp. add theyyacittena. 3 B2. pavãsati. 4 Bp. eva. 5 Bp. aņņhatvā. 6 B2.Bp. add vā. 7 Bp. tassa pi. 8 B2. okkamana. 9 B2. adds pana. 10 B2. vā tassa. 11 B2.Bp. asukaü. 12 Bp. paņivattitvā. 13 B2.Bp. add vā. 14 Bp. kariyamāne. >\ #<[page 353]># %% rajitvā āharissāmãti vatvā kattha gantvā bhante rajāmãti pucchati, thero ca taü\<*<1>*>\ yattha icchasi tattha gantvā rajāhãti vadati, ayaü vissaņņhadåto\<*<2>*>\ nāma, theyyacittena palāyanto pi na avahārena kāretabbo. theyyacittena pana palāyato pi paribhogena vā a¤¤athā vā nāsayato pi bhaõķadeyyam eva hoti. bhikkhu bhikkhussa hatthe ka¤ci\<*<3>*>\ parikkhāraü pahiõāti\<*<4>*>\ asukavihāre asukabhikkhussa dehãti, tassa theyya- cittc uppanne sabbaņņhānesu asukaü nāma vihāraü gantvā cãvaraü dhovitvā vā rajitvā vā ehãti ettha vuttasadiso vinic- chayo. aparo bhikkhuü pahiõitukāmo nimittaü karoti ko nu kho gahetvā gamissatãti. tatra ce eko detha bhante ahaü gahetvā gamissāmãti gahetvā gacchati, tassa theyyacitte uppanne sabbaņņhānesu detha bhante cãvaraü asukaü nāma gāmaü gantvā rajitvā āharissāmãti ettha vuttasadiso vinic- chayo. therena cãvaratthāya vatthaü labhitvā upaņņhāka- kule ņhapitaü hoti, ath' assa antevāsiko vatthaü haritukāmo tatra gantvā taü kira vatthaü dethā 'ti therena pesito viya vadati, tassa vacanaü saddahitvā upāsakena ņhapitaü upā- sikā vā upāsikāya ņhapitaü upāsako vā a¤¤o vā koci nã- haritvā deti, uddhāre yev' assa pārājikaü. sace pana therassa upaņņhākehi imaü therassa dassāmā 'ti attano vatthaü ņhapitaü hoti, ath' assa antevāsiko taü haritukāmo tattha gantvā therassa kira vatthaü dātukāmattha taü dethā 'ti vadati, te c' assa saddahitvā mayaü bhante bhojetvā das- sāmā 'ti ņhapayimha,\<*<5>*>\ handa gaõhāhãti denti sāmikehi din- nattā pārājikaü n' atthi, asuddhacittena pana gahitattā dukkaņaü bhaõķadeyya¤ ca hoti. bhikkhu bhikkhussa vatvā gāmaü gacchati itthannāmo mama vassāvāsikaü dassati taü gahetvā ņhapeyyāsãti. sādhå 'ti so bhikkhu tena dinnaü mahagghasāņakaü attanā laddhena appagghasāņa- kena saddhiü ņhapetvā tena āgatena attano mahagghasāņa- kassa laddhabhāvaü ¤atvā vā a¤¤atvā vā dehi me vassā- vāsikan ti vutte tava thålasāņako laddho, mayhaü pana sāņako mahaggho, dve pi amukasmiü\<*<6>*>\ nāma okāse ņhapitā, \<-------------------------------------------------------------------------- 1 B2.Bp. naü for taü. 2 B2. -duto. 3 B2.Bp. ki¤ci. 4 B2.Bp. pahiõati. 5 B2. -yimhā. 6 B2.Bp. asukasmiü. >\ #<[page 354]># %<354 Samantapāsādikā [Bhvibh_I.2.>% pavisitvā gaõhāhãti vadati, tena pavisitvā thålasāņake gahite itarassa itaraü gaõhato uddhāre pārājikaü. athāpi tassa sāņake attano nāmaü attano ca sāņake tassa nāmaü likhitvā gaccha nāmaü vācetvā gaõhāhãti vadati, tatrāpi es' eva nayo. yo pana attanā ca tena ca laddhasāņake ekato ņhapetvā taü evaü vadati tayā ca mayā ca laddhasāņakā dve pi anto- gabbhe ņhapitā, gaccha yaü icchasi taü vicinitvā gaõhā\<*<1>*>\ 'ti, so ca lajjāya āvāsikena laddhaü thålasāņakam eva gaõ- heyya, tatr' āvāsikassa vicinitvā gahitāvasesaü itaram gaõhato anāpatti. āgantuko bhikkhu āvāsikānaü cãvarakaü- maü karontānaü samãpe pattacãvaraü ņhapetvā ete saīgo- pissantãti\<*<2>*>\ ma¤¤amāno nahāyituü\<*<3>*>\ vā a¤¤atra vā gacchati. sace taü\<*<4>*>\ āvāsikā saīgopenti icc etaü kusalaü, no ce naņņhe gãvā na hoti, sace pi so idaü bhante ņhapethā 'ti vatvā gac- chati, itare ca kiccapasutattā\<*<5>*>\ na jānanti, es' eva nayo. athāpi te idaü bhante ņhapethā 'ti vuttā mayaü vyāvaņā\<*<6>*>\ 'ti paņik- khipanti, itaro ca avassaü ņhapessantãti anādiyitvā gacchati es' eva nayo. sace pana yācitā\<*<7>*>\ ayācitā vā mayaü ņhapes- sāma tvaü gacchā\<*<8>*>\ 'ti vadanti taü saīgopitabbaü, no ce saīgopenti naņņhe gãvā. kasmā sampaņicchitattā. yo bhikkhu bhaõķāgāriko hutvā paccåsasamaye eva bhikkhå- naü pattacãvarāni heņņhāpāsādaü oropetvā dvāraü apida- hitvā tesam pi anārocetvā 'va dåre bhikkhācāraü gacchati, tāni te\<*<9>*>\ corā haranti tass' eva gãvā. yo pana bhikkhåhi oro- petha bhante pattacãvarāni kālo salākagahaõassā\<*<10>*>\ 'ti vutte\<*<11>*>\ samāgatatthā 'ti pucchitvā āma samāgatamhā 'ti vutte patta- cãvarāni nãharitvā nikkhipitvā\<*<12>*>\ bhaõķāgāradvāraü ban- dhitvā tumhe pattacãvarāni gahetvā heņņhāpāsādadvāraü jaggitvā\<*<13>*>\ gaccheyyāthā 'ti vatvā gacchati. tatra c' eko alasa- jātiko bhikkhu bhikkhåsu gatesu pacchā akkhãni puüchanto\<*<14>*>\ \<-------------------------------------------------------------------------- 1 Bp. gaõhāhãti. 2 B2.Bp. -pessantãti. 3 B2.Bp. nhāyituü. 4 B2.Bp. nam for taü. 5 B2. sakiccapa-; Bp. sakiccappa-. 6 Bp. byāvaņā. 7 B2. adds vā. 8 B2. gacchāhãti. 9 B2.Bp. ce for te. 10 Bp. -kaggaha-. 11 Bp. vutto. 12 Bp. nikkhamitvā. 13 B2. patijaggitvā; Bp. paņijaggitvā. 14 B2. pu¤janto; Bp. pucchanto. >\ #<[page 355]># %% uņņhahitvā udakaņņhānaü vā mukhadhovanatthaü\<*<1>*>\ vā\<*<2>*>\ gacchati, taü khaõaü disvā corā\<*<3>*>\ pattacãvaraü haranti suhaņaü, bhaõķāgārikassa gãvā na hoti. sace pi koci bhaõ- ķāgārikassa anārocetvā 'va bhaõķāgāre attano parikkhā- raü ņhapeti, tasmim pi naņņhe bhaõķāgārikassa gãvā na hoti. sace pana bhaõķāgāriko taü disvā aņņhāne ņhapitan ti gahetvā ņhapeti naņņhe tassa gãvā. sace pi ņhapitabhikkhunā mayā bhante ãdiso nāma parikkhāro ņhapito, upadhāreyyāthā 'ti vutte\<*<4>*>\ sādhå 'ti sampaņicchati, dunnikkhittaü vā ma¤¤a- māno a¤¤asmiü ņhāne ņhapeti, tass' eva gãvā. nāhaü jānā- mãti paņikkhipantassa pana n' atthi gãvā. yo pi tassa pas- santass' eva ņhapeti, bhaõķāgārika¤ ca na sampaņicchāpeti naņņhaü sunaņņham eva. sace taü bhaõķāgāriko a¤¤atra ņhapeti naņņhe gãvā. sace bhaõķāgāraü suguttaü sabbo saīghassa ca cetiyassa ca parikkhāro tatth' eva ņhapãyati\<*<5>*>\ bhaõķāgāriko ca bālo abyatto dvāraü vivaritvā dhamma- kathaü vā sotuü a¤¤aü vā ki¤ci kātuü katthaci gacchati, taü khaõam disvā yattakaü corā haranti, sabbaü tassa gãvā. bhaõķāgārato\<*<6>*>\ nikkhamitvā bahi caīkamantassa vā dvāraü vivaritvā sarãraü utuü gāhāpentassa vā tatth' eva samaõadhammānuyogena nisinnassa vā tatth' eva nisãditvā kenaci kammena vyāvaņassa vā uccārapassāvapãëitassa\<*<7>*>\ vā sato tatth' eva upacāre vijjamāne bahi gacchato vā a¤¤ena vā kenaci ākārena pamattassa sato dvāraü vivaritvā vā vivaņam eva pavisitvā vā sandhiü chinditvā vā yattakaü tassa pamādappaccayā corā haranti, sabbaü tass' eva gãvā. uõhasamaye pana vātapānaü vivaritvā nipajjituü vaņņatãti vadanti. uccārapãëitassa pana tasmiü upacāre asati a¤¤attha gacchantassa gilānapakkhe ņhitattā avisayo tasmā gãvā na hoti. yo pana anto uõhapãëito dvāraü suguttaü katvā bahi nikkhamati, corā ca taü\<*<8>*>\ gahetvā dvāraü vivarā 'ti vadanti, yāva tatiyaü na vivaritabbaü. yadi pana te corā sace na vivarasi, ta¤ ca\<*<9>*>\ māressāma dvāra¤ ca chinditvā\<*<10>*>\ parikkhā- \<-------------------------------------------------------------------------- 1 B2. måkha-. 2 Bp. omits vā. 3 B2.Bp. aķķ tassa. 4 B2.Bp. vutto. 5 Bp. ņhapiyati. 6 B2.Bp. -gārikassa. 7 B2.Bp. -tassā pi and omits vā. 8 B2.Bp. naü for taü. 9 B2. taü for ta¤ ca. 10 B2.Bp. bhinditvā. >\ #<[page 356]># %<356 Samantapāsādikā [Bhvibh_I.2.>% raü harissāmā 'ti pharasuādãni ukkhipanti, mayi ca mate saīghassa ca senāsane vinaņņhe guõo n' atthãti vivarituü vaņņati, idhāpi avisayattā gãvā n' atthãti vadanti. sace koci āgantuko ku¤cikaü vā deti dvāraü vā vivarati yattakaü corā haranti sabbaü tassa gãvā. saīghena vā\<*<1>*>\ gaõena vā\<*<1>*>\ bhaõķāgāraguttatthāya\<*<2>*>\ såciyantaka¤ ca ku¤cikamuddikā ca yojetvā dinnā hoti, bhaõķāgāriko ghaņikamattaü datvā nipajjati, corā vivaritvā parikkhāraü haranti tass' eva gãvā. såciyantaka¤ ca ku¤cikamuddika¤ ca yojetvā nipannaü pan' etaü sace corā āgantvā vivarā 'ti vadanti, tattha puri- manayen' eva paņipajjitabbaü. evaü guttiü\<*<3>*>\ katvā nipanne pana sace bhittiü vā chadanaü vā bhinditvā ummaggena\<*<4>*>\ vā pavisitvā haranti, na tassa gãvā. sace bhaõķāgāre a¤¤e pi therā vasanti, vivaņe dvāre attano parikkhāraü gahetvā gacchanti, bhaõķāgāriko tesu gatesu dvāraü\<*<5>*>\ jaggati, sace\<*<6>*>\ tattha ki¤ci avaharati\<*<7>*>\ bhaõķāgārikassa issaratāya bhaõķāgā- rikass' eva gãvā. therehi pana sahāyehi bhavitabbaü ayaü\<*<8>*>\ sāmici. yadi bhaõķāgāriko tumhe bahi ņhatvā 'va tumhākaü parikkhāraü gaõhatha mā pavisitthā 'ti vadati, tesa¤ ca eko loëamahāthero sāmaõerehi c' eva upaņņhākehi ca saddhiü bhaõķāgāraü pavisitvā nisãdati c' eva nipajjati ca yattakaü bhaõķaü nassati sabbaü tassa gãvā, bhaõķāgārikena pana avasesattherehi ca sahāyehi bhavitabbaü. atha bhaõķāgā- riko 'va\<*<9>*>\ loëasāmaõere ca upaņņhāke ca gahetvā bhaõķāgāre nisãdati c' eva nipajjati ca, yaü tattha nassati sabbaü tass' eva gãvā. tasmā bhaõķāgāriken' eva tattha vasitabbaü, avasesehi app' eva rukkhamåle vasitabbaü, na ca bhaõķāgā- rehi. yo\<*<10>*>\ pana attano attano sabhāgabhikkhånaü vasana- gabbhesu parikkhāraü ņhapenti, parikkhāre naņņhe yehi ņhapito tesaü yeva gãvā, itarehi pana sahāyehi bhavitabbaü. yadi pana saīgho bhaõķāgārikassa vihāre yeva yāgubhattaü dāpeti, so ca bhikkhācāratthāya gāmaü gacchati naņņhaü \<-------------------------------------------------------------------------- 1 B2.Bp. omit vā gaõena vā. 2 B2. -gāraü gu-. 3 B2. gutti; Bp. guttaü. 4 Bp. umaīgena. 5 B2.Bp. add na. 6 B2.Bp. add pana. 7 B2. avahariyyati; Bp. avahariyati. 8 B2.Bp. add tattha. 9 B2. ca for 'va. 10 B2.Bp. ye. >\ #<[page 357]># %% tass' eva gãvā. bhikkhācāraü pavisantehi atirekacãvararak- khaõatthāya ņhapitavihāracārikassāpi\<*<1>*>\ yāgubhattaü vā nivā- paü vā labhamānass' eva bhikkhācāraü gacchato yaü tattha nassati sabbaü gãvā. na kevala¤ ca etam\<*<2>*>\ eva, bhaõķāgāri- kassa viya yaü tassa pamādappaccayā nassati sabbaü gãvā. sace vihāro mahā hoti a¤¤aü padesaü rakkhituü gacchan- tassa a¤¤asmiü padese nikkhittaü haranti, avisayattā gãvā na hoti. ãdise pana vihāre vemajjhe sabbesaü osaraõaņņhāne parikkhāre ņhapetvā nisãditabbaü, vihāracārikā\<*<3>*>\ vā dve tayo ņhapetabbā. sace tesam pi\<*<4>*>\ appamattānaü ito cito ca rakkhataü yeva ki¤ci nassati gãvā na hoti. vihāracārike\<*<5>*>\ bandhitvā haritabhaõķam pi corānaü paņipathaü gatesu a¤¤ena maggena haritabhaõķam pi na tesaü gãvā. sace vihāracārikānaü vihāre dātabbaü yāgubhattaü vā nivāpo vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā tesaü pahonakabhattasalākā ca ņhapetuü vaņņati. nibad- dhaü\<*<6>*>\ katvā pana na ņhapetabbā, manussāhi vippaņisārino\<*<7>*>\ honti vihāracārikā yeva amhākaü bhattaü bhu¤jantãti, tasmā parivattetvā ņhapetabbā. sace tesaü sabhāgā salāka- bhattāni āharitvā denti, icc etaü kusalaü, no ce denti vāraü gāhāpetvā nãharāpetabbāni,\<*<8>*>\ sace vihāracāriko dve tisso salākā\<*<9>*>\ cattāri pa¤ca salākabhattāni ca labhamāno 'vā bhikkhācāraü gacchati, bhaõķāgārikassa viya sabbaü naņ- ņhaü gãvā hoti. sace saīghassa vihārapālānaü dātabbaü bhattaü vā nivāpo vā n' atthi, bhikkhu\<*<10>*>\ vihāravāraü gahetvā attano attano nissitake jagganti,\<*<11>*>\ sampattaü vāraü aga- hetuü\<*<12>*>\ na labbhati, yathā a¤¤e bhikkhå karonti, tath' eva kātabbaü. bhikkhåhi pana asahāyassa vā adutiyassa vā yassa sabhāgo bhikkhu bhattaü ānetvā dātā n' atthi, evarå- passa vāro na pāpetabbo. yam pi pākavaņņatthāya\<*<13>*>\ vihāre ņhapenti, taü gahetvā upajãvantena ņhātabbaü. yo taü na \<-------------------------------------------------------------------------- 1 B2.Bp. -ravārikassāpi. 2 B2. etakam;Bp. ettakam. 3 B2.Bp. -ravārikā. 4 Bp. omits pi. 5 B2.Bp. vihāravāri- for vihāracāri-, sic passim. 6 B2. nibandhaü. 7 B2. vippaņirino. 8 B2.Bp. -tabbaü. 9 B2.Bp. yāgusalākā. 10 Bp. bhikkhå. 11 B2. jaggenti. 12 Bp. aggahetuü. 13 Bp. -vattatthāya. >\ #<[page 358]># %<358 Samantapāsādikā [Bhvibh_I.2.>% upajãvati\<*<1>*>\ vāraü na gāhāpetabbaü\<*<2>*>\ phalāphalatthāya pi vihāre bhikkhuü\<*<3>*>\ ņhapenti jaggitvā gopetvā phalavārena bhājetvā khādanti, yo tāni khādati tena ņhātabbaü, anupa- jãvanto na gāhāpetabbo.\<*<4>*>\ senāsanama¤capãņhapaccatthara- õarakkhaõatthāya pi ņhapenti, āvāse vasantena ņhātabbaü, abbhokāsiko pana rukkhamåliko vā na gāhetabbo.\<*<5>*>\ eko navako hoti, bahussuto pana bahunnaü\<*<6>*>\ dhammaü vāceti, paripucchaü deti, pāëiü vaõõeti, dhammakathaü katheti, saīghassa bhāraü nittharati, ayaü lābhaü paribhu¤janto pi āvāse vasanto pi vāraü na gāhetabbo,\<*<7>*>\ purisaviseso nāma ¤ātabbo ti vadanti. uposathāgārapaņimāgharajaggikassa\<*<8>*>\ pana dviguõaü\<*<9>*>\ yāgubhattaü devasikaü taõķuëanāëi\<*<10>*>\ saüvacchare ticãvaraü dasavãsagghanakaü kappiyabhaõķa¤ ca dātab- baü. sace pana tassa taü labhamānass' eva pamādena tattha ki¤ci nassati sabbaü gãvā, bandhitvā balakkārena acchinnaü pana na gãvā. tattha cetiyassa vā saīghassa vā santakena cetiyassa santakaü rakkhāpetuü vaņņati. cetiyassa santa- kena sanghassa santakaü rakkhāpetuü na vaņņati. yam pana cetiyassa santakena saddhiü saīghassa santakaü ņhapitaü hoti, taü cetiyasantake\<*<11>*>\ rakkhāpite rakkhitam eva hotãti evaü vaņņati. pakkhavārena uposathāgārādãni rakkhato pi pamādavasena naņņhaü gãvā yevā 'ti. --upanidhikathā niņņhitā--. saīkaü tato hanantãti suīkaghātaü suīkaņņhānass' etaü adhivacanaü, taü hi yasmā tato suīkārahaü bhanķaü suīkaü\<*<12>*>\ adatvā nãharantā ra¤¤o suīkaü hananti vināsenti, tasmā suīkaghātan ti vuttaü. tatra pavisitvā ti tatra pabba- takhaõķādãsu ra¤¤ā paricchedaü katvā ņhapite suīkaņņhāne pavisitvā. rājagghaü bhaõķan ti rājārahaü bhaõķaü, yato ra¤¤o pa¤camāsakaü vā atirekapa¤camāsakaü vā agghanakaü suīkaü dātabbaü hoti, taü bhaõķan ti attho. \<-------------------------------------------------------------------------- 1 Bp. adds so. 2 B2.Bp. -tabbo. 3 B2. bhikkhu. 4 B2. gāhetabbo. 5 Bp. gahāpetabbo. 6 B2.Bp. bahånaü. 7 B2. gāhāpetabbo. 8 Bp. -jaggakassa. 9 B2. duguõaü; Bp. diguõaü. 10 B2. taõķulanāëiü; Bp. taõķulanāëi. 11 B2. cetiyassa santake 12 Bp. omits suīkaü. >\ #<[page 359]># %% rājakan ti pi pāņho ayam eva attho. theyyacitto ti ito ra¤¤o suīkaü na dassāmãti theyyacittaü uppādetvā taü bhaõķaü āmasati dukkaņaü. ņhapitaņņhānato gahetvā thavikāyaü\<*<1>*>\ vā pakkhipati, paņicchannaņņhāne vā årunā\<*<2>*>\ saddhiü bandhati thullaccayaü. saīkaņņhānena paricchinnattā ņhānācāvanaü na hoti, suīkaņņhānaparicchedaü dutiyaü pādaü atikkā- meti pārājikaü. bahi suīkaghātaü pātetãti rājapurisānaü a¤¤avihatabhāvaü\<*<3>*>\ passitvā anto ņhito 'va bahipatanat- thāya khipati,\<*<4>*>\ ta¤ ce avassapatanakaü\<*<5>*>\ hatthato mutta- matte pārājikaü. ta¤ ce rukkhe vā khāõumhi vā paņihataü balavavātavegukkhittaü vā hutvā puna anto yeva patati rakkhati, puna gaõhitvā khipati pubbe vuttanayen' eva pārājikaü. bhåmiyaü patitvā vaņņantaü puna anto pavi- sati pārājikaü eva. Kurundiya-saīkhepaņņhakathāsu pana sace bahi patitaü ņhatvā\<*<6>*>\ ņhatvā vaņņantaü pavisati pārā- jikaü. sace atiņņhamānaü yeva vaņņitvā pavisati rakkhatãti vuttaü. anto ņhatvā hatthena vā pādena vā yaņņhiyā vā vaņņeti, a¤¤ena vā vaņņāpeti, sace aņhatvā\<*<7>*>\ vaņņamānaü gataü pārājikaü. anto ņhatvā ņhatvā\<*<6>*>\ bahigacchantaü rakkhati, vaņņitvā gamissatãti vā a¤¤o naü\<*<8>*>\ vaņņessatãti vā anto ņhapitaü pacchā sayaü vā vaņņamānaü a¤¤ena vā vaņņitaü bahi gacchati rakkhati yeva, suddhacittena ņhapite pana tathāgacchante vattabbam eva n' atthi. dve puņake ekā- baddhe\<*<9>*>\ katvā suīkaņņhānasãmantare ņhapeti. ki¤cāpi bahi- puņake suīkaü pādaü agghati, tena saddhiü ekābaddhatā- ya\<*<10>*>\ anto puņake\<*<11>*>\ rakkhati. sace pana parivattetvā\<*<12>*>\ abbhan- tarimaü bahi ņhapeti pārājikaü. kāje pi ekābaddhaü katvā ņhapite es' eva nayo. sace pana abandhitvā kājakoņiyaü ņhapitamattam eva hoti pārājikaü. gacchante yāne vā assapiņņhiādãsu vā ņhapeti bahi nãharissatãti nãhaņe pi ava- hāro n' atthi, bhaõķadeyyam pi na hoti. kasmā, atra paviņ- \<-------------------------------------------------------------------------- 1 B2.Bp. thavikāya. 2 B2. urunā. 3 B2. a¤¤āvi-; Bp. a¤¤avihita-. 4 B2. khãpati. 5 B2.Bp. avassaü patanakaü. 6 Bp. omits one ņhatvā. 7 Bp. aņņhatvā. 8 B2. na for naü. 9 Bp. eka-. 10 Bp. adds pana. 11 B2.Bp. puņako. 12 Bp. -vattitvā. >\ #<[page 360]># %<360 Samantapākā [Bhvibh_I.2.>% ņhassa suīkaü gaõhantå 'ti vuttattā. ida¤ ca suīkaņņhā- nassa bahi ņhitaü na ca tena nãtaü, tasmā n' eva bhaõķa- deyyaü na pārājikaü. ņhitayānādisu ņhapite\<*<1>*>\ vinā tassa payogaü gatesu theyyacitte pi sati n' ev' atthi avahāro. yadi pana ņhapetvā yānādãni pājento atikkāmeti, hatthisip- pādãsu\<*<2>*>\ vā kataparicayattā purato ņhatvā ehi\<*<3>*>\ re ti pakkosati, sãmātikkame pārājikaü. eëakalomasikkhāpade imasmiü ņhāne a¤¤aü harāpeti\<*<4>*>\ anāpatti idha pārājikaü. tatra a¤¤assa yāne vā bhaõķe vā ajānantassa pakkhipitvāpi\<*<5>*>\ tiyo- janaü atikkāmeti, nissaggiyāni hontãti pācittiyaü, idha anāpatti. suīkaņņhāne suīkaü datvā 'va gantuü vaņņati. eko ābhogaü katvā gacchati sace suīkaü dehãti vakkhanti dassāmi. no ce vakkhanti gamissāmãti. taü disvā eko suī- kiko\<*<6>*>\ eko\<*<7>*>\ bhikkhu gacchati gaõhatha naü suīkan ti ca\<*<8>*>\ vadati. aparo kuto pabbajitassa suīkaü, gacchatå 'ti vadati, laddhakappaü hoti gantabbaü. bhikkhånaü suīkaü adatvā gantuü na vaņņati. gaõha upāsakā 'ti vutte pana bhikkhussa suīkaü gaõhatehi pattacãvaraü gahetabbaü bhavissati, kiü tena gacchatå 'ti vutte pi laddhakappam eva. sace pi suīkikā niddāyanti vā jåtaü vā kãëanti yattha katthaci vā gatā, aya¤ ca kuhiü suīkikā ti pakkositvāpi na passati, laddhakappam eva. sace pi suīkaņņhānaü patvā a¤¤avihito\<*<9>*>\ vā\<*<10>*>\ ki¤ci cintento\<*<11>*>\ vā sajjhāyanto vā manasikāraü anuyu¤- janto vā corahatthisãhabyagghādãhi sahasā vuņņhāya sama- nubaddho\<*<12>*>\ vā mahāmeghaü vuņņhitaü\<*<13>*>\ disvā purato sālaü pavisitukāmo vā hutvā taü ņhānaü atikkāmeti,\<*<14>*>\ laddha- kappam eva. suīkaü pariharatãti ettha upacāraü okka- mitvā kincāpi pariharati, avahāro yevā 'ti Kurundaņņhaka- thāyaü vuttaü. Mahā-aņņhakathāyam pana pariharantaü rājapurisā viheņhentãti\<*<15>*>\ kevalaü ādãnavaü dassetvā upa- \<-------------------------------------------------------------------------- 1 B2.Bp. ņhapitesu. 2 B2.Bp. hatthisuttādãsu. 3 B2. āhara for ehi. 4 B2. harāpetãti. 5 B2.Bp. omit pi. 6 B2. suīkako. 7 Bp. eso. 8 B2.Bp. omit ca. 9 B2. a¤¤āvi-. 10 Bp. omits vā. 11 B2. cintanto. 12 B2. -bandho. 13 B2.Bp. uņņhitaü. 14 Bp. atikkamati. 15 B2. vihedhentãti. >\ #<[page 361]># %% cāraü okkamitvā pariharato dukkataü. anokkamitvā pari- harato anāpattãti vuttaü. idaü pāliyā sameti, ettha dvãhi leķķupātehi upacāro paricchinditabbo ti. --suīkaghātakathā\<*<1>*>\ niņņhitā--. ito parasmiü ekaüsena avahārapahonakapāõaü\<*<2>*>\ dassento manussapāõo ti āha, tam pi bhujissaü harantassa ava- hāro n' atthi. yo pi bhujisso mātarā vā pitarā vā āņhapito hoti attanā vā attano upari katvā pa¤¤āsaü vā saņņhiü vā aggahesi. tam pi harantassa avahāro n' atthi, dhanaü pana gataņņhāne 'va\<*<3>*>\ vaķķhati. antojātakadhanakkãta- kakaramarāõãtakappabhedaü.\<*<4>*>\ pana dāsaü yeva haran- tassa avahāro hoti, tam eva hi sandhāya idaü vuttaü pāõo nāma manussapāõo vuccatãti. ettha ca gehadāsiyā kucchismiü\<*<5>*>\ dāsassa jāto antojātako,\<*<6>*>\ dhanena kãto dha- nakkãto, paradesato haritvā ānetvā dāsavyaü\<*<7>*>\ upagamito karamarāõãto\<*<8>*>\ ti veditabbo. evaråpaü pāõaü harissāmãti āmasati dukkaņaü, hatthe vā pāde vā gahetvā ukkhipanto phandāpeti thullaccayaü, ukkhipitvā\<*<9>*>\ palāyitukāmo kesagga- mattam\<*<10>*>\ pi ņhitaņņhānato atikkāmeti pārājikaü. kesesu vā hatthesu vā gahetvā kaķķhati, padavārena kāretabbo. pa- dasā nessāmãti tajjento vā paharanto vā ito gacchāhãti vadati, tena vuttadisābhāgaü gacchantassa dutiyapadavāre pārā- jikaü. ye pi tena saddhiü ekacchandā honti, sabbesaü ekakkhaõe pārājikaü. bhikkhudāsaü disvā sukhadukkhaü pucchitvā vā apucchitvā vā gaccha palāyitvā sukhaü jãvā 'ti vadati, so ce palāyati dutiyapadavāre pārājikaü. taü attano samãpaü āgataü a¤¤o palāyāhãti\<*<11>*>\ vadati, sace\<*<12>*>\ bhikkhusataü paņipāņiyā attano attano samãpam āgataü\<*<13>*>\ vadati, sabbesaü pārājikaü. yo pana vegasā palāyantaü yeva palāya yāva \<-------------------------------------------------------------------------- 1 B2. -ghātakakathā. 2 Bp. -rappahona-. 3 B2.Bp. omit 'va. 4 B2. antojātadhanakkitakaramarānitappabhedaü; Bp. antojātaka- dhanakkãtakaramarānãtappabhedaü. 5 B2.Bp. kucchimhi. 6 B2. -jāto. 7 Bp. dāsabyaü. 8 B2. -rānito;Bp. -rānãto. 9 B2. -petvā. 10 Bp. keggamasattam by mistake. 11 B2. palāhãti; Bp. palāyā 'ti. 12 B2. adds pi. 13 B2. adds pucchitvā. >\ #<[page 362]># %<362 Samantapāsādikā [Bhvibh_I.2.>% taü sāmikā na gaõhantãti bhaõati, anāpatti pārājikassa. sace pana sanikaü\<*<1>*>\ gacchantaü bhaõati, so ca tassa vacanena sãghaü\<*<2>*>\ gacchati pārājikaü. palāyitvā a¤¤aü gāmaü vā desaü vā gataü disvā tato pi palāpentassa pārājikam, eva. adinnādānaü nāma pariyāyena muccati, yo hi evaü vadati,\<*<3>*>\ tvaü idha kiü karosi, kiü te palāyituü na vaņņatãti vā kiü katthaci gantvā sukhaü jãvituü na vaņņatãti vā dāsādāsiyo palāyitvā amukaü\<*<4>*>\ nāma padesaü gantvā sukhaü jãvissantãti\<*<5>*>\ vā vadati, so ca tassa vacanaü sutvā palāyati avahāro n' atthi. yo pi mayaü amukaü nāma padesaü gacchāma, tatra gatā sukhaü jãvanti, amhehi ca saddhiü gacchantānaü antarāmagge pi pātheyyādãhi kilamatho n' atthãti vatvā sukhaü attanā saddhiü āgacchantaü gahetvā gacchati maggagamanavasena na theyyacittena n' ev' atthi avahāro. antarāmagge ca coresu uņņhitesu are corā vuņņhitā\<*<6>*>\ vegena palāyāhi\<*<7>*>\ ehi yāhãti va- dantassāpi corantarāyamocanatthāya vuttattā avahāraü na vadanti\<*<8>*>\ --pāõakathā niņņhitā--. apadesu ahi nāma sassāmiko ahiguõņhikādãhi\<*<9>*>\ gahitasappo. yaü kãëāpento\<*<10>*>\ aķķham pi pādam pi kahāpaõam pi labhanti. mu¤cantāpi hira¤¤aü vā suvaõõaü vā gahetvā 'va mu¤canti. te kassaci bhikkhuno nisinnokāsaü gantvā sappakaraõķaü ņhapetvā niddāyanti vā katthaci vā gacchanti. tatra ce so bhikkhu theyyacittena taü karaõķaü āmasati dukkaņaü, phandāpeti thullaccayaü, ņhānā cāveti pārājikaü. sace pana karaõķakaü ugghāņetvā sappaü gãvāya gaõhati dukkaņaü, uddharati thullaccayaü, ujukaü katvā uddharantassa ka- raõķatalato sappassa naõguņņhe kesaggamatte mutte pārāji- kaü. ghaüsitvā kaķķhantassa\<*<11>*>\ naīguņņhe mukhavaņņito muttamatte pārājikaü. karaõķamukhaü ãsakaü vivaritvā pahāraü vā datvā ehi re ti nāmena pakkositvā vā\<*<12>*>\ nikkhāmeti \<-------------------------------------------------------------------------- 1 Bp. saõikaü. 2 B2. siīghaü. 3 B2. vadeti. 4 B2. asukaü, sic passim. 5 B2.Bp. jãvantãti, and Bp. omits vā vadati. 6 B2.Bp. uņņhitā. 7 B2.Bp. palāya. 8 B2.Bp. vadantãti. 9 B2.Bp. ahiguõķikā-. 10 Bp. -pentā. 11 B2. kaķķhentassa. 12 B2.Bp. omit vā. >\ #<[page 363]># %% pārājikaü. tath' eva vivaritvā maõķåkasaddaü\<*<1>*>\ måsi- kasaddaü vā lājāvikiraõaü vā katvā nāmena pakkosati accharakaü\<*<2>*>\ vā hanti,\<*<3>*>\ evaü nikkhante pi pārājikaü. mu- khaü avivaritvāpi evaü kate chāto sappo sãsena karaõķapuņaü āhacca okāsaü katvā palāyati pārājikaü eva. sace pana mukhe vivarite sayam eva sappo nikkhamitvā palāyati bhaõķadeyyaü. athāpi mukhaü vivaritvā vā avivaritvā vā kevalaü maõķåkamåsikasaddalājāvikiraõam\<*<4>*>\ eva ca karoti, na nāmaü gahetvā pakkhosati na accharaü\<*<5>*>\ vā hanti,\<*<6>*>\ sappo\<*<7>*>\ chātattā maõķåkādãni khādissāmãti nikkhamitvā palāyati bhaõķadeyyaü\<*<8>*>\ eva. maccho kevalaü idha apa- dagahaõena\<*<9>*>\ āgato, yaü pan' ettha vattabbaü taü udakaņņhe vuttam evā 'ti. --apadakathā niņņhitā--. dinadesu\<*<10>*>\ ye avaharituü sakkā, te dassento manussā pakkhajāto ti āha. devatā pana avaharituü na sakkā, pak khājātā etesan ti pakkhajātā, te lomapakkhā cammapakkhā aņņhipakkhā ti tividhā. tattha morakukkuņādayo lomapakkhā, vagguliādayo cammapakkhā, bhamarādayo aņņhipakkhā ti veditabbā. te sabbe pi manussā ca pakkhajātā ca kevalaü idha dipadagahaõena\<*<11>*>\ āgatā. yam pan'\<*<12>*>\ ettha vattabbaü, taü ākāsaņņhe ca pāõe ca vuttanayam evā 'ti. --dipadakathā niņņhitā--. catuppadesu pasukā ti pāliyaü āgatāvasesā sabbā catuppa- dajātãti\<*<13>*>\ veditabbā. hatthiādāyo pākaņā yeva. tattha theyyacittena hatthiü āmasantassa dukkaņaü, phandāpen- tassa thullaccayaü. yo pana mahābalo balamadena taruõaü bhiīkacchāpaü nābhimåle sãsena uddhāretvā\<*<14>*>\ gaõhanto cattāro pāde soõķa¤ ca bhåmito kesaggamattam pi moceti pārājikaü. hatthã pana koci hatthisālāyaü bandhitvā \<-------------------------------------------------------------------------- 1 B2.Bp. add vā. 2 B2.Bp. -rikaü. 3 B2.Bp. paharati. 4 Bp. -saddaü lājā-. 5 B2.Bp. accharikaü. 6 B2.Bp. paharati. 7 B2. adds ca. 8 B2. -yyaü and omits eva 9 Bp. apadagga-. 10 B2.Bp. dvipadesu. 11 B2.Bp. dvipada-,sic passim; Bp. dvipadaggahaõena. 12 Bp. panattha. 13 B2. -jāti. 14 Bp. uccāretvā. >\ #<[page 364]># %<364 Samantapāsādikā [Bhvibh_I.2.>% ņhapito hoti, koci abaddho\<*<1>*>\ va tiņņhati, koci anto vatthumhi tiņņhati, koci rājaīgaõe,\<*<2>*>\ tattha hatthisālāyaü gãvāya ban- dhitvā ņhapitassa gãvābandhana¤\<*<3>*>\ ca cattāro ca pādā ti pa¤- caņhānāni honti. gãvāya ca ekasmi¤ ca pāde ayasaīkha- likāya baddhassa\<*<4>*>\ chaņhānāni, gãvāya¤\<*<5>*>\ ca dvãsu ca pādesu baddhassa sattaņhānāni, tesaü vasena phandāpanaņņhānā- cāvanādãni\<*<6>*>\ veditabbāni. abaddhassa sakalā hatthisālā ņhānaü, tato atikkāmeti\<*<7>*>\ pārājikaü. anto vatthumhi ņhitassa sakalaü anto vatthum eva ņhānaü, tassa vatthudvārātikka- mane pārājikaü. rājaīgaõe ņhitassa sakalanagaraü ņhānaü, tassa nagaradvārātikkamane pārājikaü. bahinagare ņhitassa ņhitaņņhānam eva ņhānam, tam haranto padavārena kāretabbo, nipannassa ekam eva ņhānaü, taü theyyacittena uņņhāpen- tassa\<*<8>*>\ uņņhitamatte pārājikaü, asse pi ayam eva vinicchayo. sace pana so catusu pādesu baddho\<*<9>*>\ hoti, aņņhaņņhānāni ve- ditabbāni, esa nayo\<*<10>*>\ oņņhe pi. gaõo\<*<11>*>\ pi koci gehe bandhitvā ņhapito hoti, koci abandho\<*<12>*>\ 'va tiņņhati, koci pana vaje ban- dhitvā ņhapito hoti, koci abandho\<*<12>*>\ 'va tiņņhati. tattha gehe bandhitvā ņhapitassa cattāro pādā bandhana¤ cā 'ti pa¤ca- ņhānāni, abaddhassa sakalaü gehaü, vaje pi baddhassa pa¤ca- ņhānāni abaddhassa sakalo vajo, taü vajadvāraü atikkāmeti pārājikaü. vajaü bhinditvā haranto khaõķadvāraü atikkā- meti pārājikaü. dvāraü vā vivaritvā vajaü vā bhindi- tvā bahi ņhito nāmena pakkositvā nikkhāmeti pārājikaü. sākhābhaīgaü dassetvā pakkosantassāpi es' eva nayo. dvāraü avivaritvā vajaü abhinditvā kevalaü\<*<13>*>\ sākhābhaīgaü cāletvā pakkosati, goõo chātatāya vajaü laīghetvā\<*<14>*>\ nikkha- mati pārājikam eva. sace pana dvāre vivarite vaje vā bhinne sayam eva nikkhamati, bhaõķadeyyaü, dvāraü vivaritvā vā avivaritvā vā vajaü\<*<15>*>\ bhinditvā vā abhinditvā vā kevalaü \<-------------------------------------------------------------------------- 1 B2. abandho. 2 Bp. adds tiņņhati. 3 B2. gãvāya bandhana¤; Bp. gãvā bandhana¤. 4 B2. bandhassa, sic passim. 5 Bp. gãvāya. 6 B2.Bp. -vanāni. 7 B2.Bp. atikkamane. 8 B2. upaņhapen-. 9 B2. bandho. 10 B2. es' eva nayo. 11 B2.Bp. goõe. 12 Bp. abaddho. 13 B2.Bp. omit this. 14 B2. laīghitvā. 15 B2.Bp. add pi. >\ #<[page 365]># %% sākhābhaīgaü cāleti na pakkosati, goõo chātatāya padasā vā laīghetvā\<*<1>*>\ vā nikkhamati bhaõķadeyyam eva. eko majjhe gāme bandho\<*<2>*>\ ņhito, eko nipanno ņhitagoõassa pa¤caņhānāni honti, nipannassa dve,\<*<3>*>\ tesaü vasena phandāpanaņņhānācā- vanāni veditabbāni. so pana nipannam anuņņhapetvā tatth' eva ghāteti bhaõķadeyyaü. suparikkhitte pana dvārayutta- gāme\<*<4>*>\ ņhitagoõassa sakalagāmo ņhānaü, aparikkhitte ņhi- tassa vā carantassa vā pādehi akkantaņņhānam eva ņhānaü. gadrabhapasukādãsu\<*<5>*>\ pi ayam eva vinicchayo ti. --catuppadakathā niņņhitā--. bahuppadesu sace ekāya satapadiyā vatthuü\<*<6>*>\ pårati, taü padasā nentassa navanavuti thullaccayāni ekaü pārājikaü, sesaü vuttanayam evā 'ti. --bahuppadakathā niņņhitā--. ocaratãti ocarako tattha tattha anto anupavisatãti vuttaü hoti. ocaritvā ti sallakkhetvā upadhāretvā ti attho. ācik- khatãti parakulesu vā vihārādãsu vā duņņhapitaü asaüvihi- tārakkhaü bhaõķaü a¤¤assa corakammaü kātuü paņiba- lassa āroceti. āpatti ubhinnaü pārājikassā 'ti avassaü hāriye bhaõķe ocarakassa āõattikkhaõe, itarassa ņhānācāvane ti evaü āpatti ubhinnaü pārājikassa. yo pana puriso gehe n' atthi bhaõķaü asukasmiü nāma padese ņhapitaü asaüvihi- tārakkhaü dvāraü asaüvutaü gatamatten' eva sakkā hārituü\<*<7>*>\ n' atthi nāma koci purisakāråpajãvi.\<*<8>*>\ yo\<*<9>*>\ taü gantvā hareyyā 'ti ādinā nayena pariyāya kathaü karoti, ta¤ ca sutvā a¤¤o ahaü dāni harissāmãti gantvā harati, tassa ņhānācāvane pārājikaü itarassa pana anāpatti. pariyāyena hi adinnādānato muccatãti. --ocarakakathā niņņhitā--. oõiü rakkhatãti oõirakkho.\<*<10>*>\ yo parena attano vasanaņ- ņhāne ābhataü bhaõķaü idaü tāva bhante muhuttaü oloketha yāva\<*<11>*>\ ahaü idaü nāma kiccaü katvā āgacchāmãti \<-------------------------------------------------------------------------- 1 B2. laõghitvā. 2 Bp. baddho. 3 B2.Bp. add ņhānāni. 4 B2.Bp. -yutte gāme. 5 B2.Bp. -pasukāsu. 6 B2. vatthu påreti; Bp. vatthu pårati. 7 B2.Bp. harituü. 8 Bp. -råpajivã. 9 B2. adds pi. 10 B2. oõã-,sic passim. 11 B2.Bp. yavāhaü. II 6 >\ #<[page 366]># %<366 Samantapāsādikā [Bhvibh_I.2.>% vutte rakkhati tass' etaü adhivacanaü. ten' ev' āha oõirak- kho nāma āhaņaü bhaõķaü gopento ti, tattha oõirakkho yebhuyyena bandhitvā laggetvā\<*<1>*>\ ņhapitabhaõķaü amocetvā 'va heņņhā pasibbakaü vā puņakaü vā chinditvā ki¤cimat- taü vā\<*<2>*>\ gahetvā sibbanādiü\<*<3>*>\ puna pākatikaü karoti, evaü gaõhissāmãti āmasanādãni karontassa anuråpā āpattiyo vedi- tabbā ti. --oõirakkhakathā niņņhitā--. saüvidhāya avahāro saüvidāvahāro, a¤¤ama¤¤asa¤¤a- tiyā\<*<4>*>\ katāvakāro ti vuttaü hoti. saüvidahitvā ti ekacchan- datāya ekajjhāsayatāya sammantayitvā\<*<5>*>\ ti attho. tatrā- yaü vinicchayo, sambahulā\<*<6>*>\ bhikkhå asukaü nāma gehaü gantvā chadanaü vā bhinditvā saddhiü vā chinditvā bhaõ- ķaü harissāmãti\<*<7>*>\ saüvidahitvā gacchanti, tesu eko bhaõķaü avaharati, tass' uddhāre sabbesaü pārājikaü. Parivāre pi c' etaü vuttaü:-- caturo janā saüvidhāya garubhaõķaü avaharuü,\<*<8>*>\ tayo pārājikā vuttā\<*<9>*>\ eko\<*<10>*>\ na pārājiko, pa¤hā me sā kusalehi cintitā ti.* tassāyaü attho, cattāro janā ācariyantevāsikā chamā- sikaü\<*<11>*>\ garubhaõķaü haritukāmā\<*<12>*>\ jātā. tattha ācariyo, tvaü ekaü māsakaü hara tvāü ekaü tvaü ekaü ahaü tayo harissāmãti āha. antevāsikesu pana paņhamo tumhe bhante tayo haratha tvaü ekaü hara tvaü ekaü ahaü ekaü harissā- mãti āha. itare pi dve evam evaü\<*<13>*>\ āhaüsu. tattha antevāsi- kesu ekam ekassa eko\<*<14>*>\ māsako sāhatthiko hoti tena tesaü\<*<15>*>\ dukkaņāpattiyo, pa¤ca āõattikā, tehi tiõõam pi pārājikaü. ācariyassa pana tayo sāhatthikā tehi 'ssa thullaccayaü, tayo āõattikā tehi pi thullaccayam eva. imasmiü hi adinnā- dānasikkhāpade sāhatthiyaü vā āõattiyassa āõattiyaü vā \<-------------------------------------------------------------------------- 1 B2. la¤jitvā; Bp. la¤jetvā. 2 B2.Bp. omit vā. 3 B2. pasibbanādiü. 4 B2. -ma¤¤assapa¤¤atiyā. 5 B2. samantayitvā. 6 B2. -hålā. 7 Bp. harissāmā 'ti 8 Bp. avāharuü. 9 B2. omits vuttā. 10 B2.Bp. add 'va after eko. 11 B2.Bp. -māsakaü. 12 B2.Bp. āharitu-. 13 B2.Bp. eva. 14 B2.Bp. ekeko. 15 B2.Bp. nesaü. * Vin v, 217. >\ #<[page 367]># %% sāhatthiyassa aīgaü na hoti, sāhatthiyam pana sāhatthiyen' eva kāretabbaü āõattiyaü āõattiyen' eva. tena vuttaü: caturo janā saüvidhāya --pe-- pa¤hā me sā kusalehi cintitā 'ti. api ca saüvidāvahāre asammohatthaü ekaü\<*<1>*>\ bhaõķaü ekaņņhānaü, ekaü\<*<1>*>\ bhaõķaü nānāņņhānaü,\<*<2>*>\ nānābhaõķaü ekaü\<*<1>*>\ ņhanaü, nānābhaõķaü nānāņhānan ti idam pi catuk- kaü atthato sallakkhetabbaü. tattha ekaü\<*<1>*>\ bhaõķaü ekaņņhānan ti ekakulassa āpaõaphalake pa¤camāsakaü bhaõķaü duņņhapitaü disvā sambahulā bhikkhå ekaü āõāpenti gacche taü āharā 'ti, tass' uddhāre sabbesaü pārā- jikaü. ekaü\<*<1>*>\ bhaõķaü nānāņhānan ti ekakulassa pa¤casu āpaõaphalakesu ekekamāsakāü duņņhapitaü disvā samba- hulā ekaü aõāpenti\<*<3>*>\ gacch' ete\<*<4>*>\ āharā 'ti, pa¤camassa māsa- kassa uddhāre sabbesaü pārājikaü. nānābhaõķaü ekaņ- ņhān ti bahunnaü\<*<5>*>\ santakaü pa¤camāsakaü vā atireka- pa¤camāsakaü vā agghaõakaü bhaõķaü ekasmiü ņhāne duņņhapitaü disvā sambahulā ekaü aõāpenti\<*<3>*>\ gacch' ete āharā 'ti, tass' uddhāre sabbesaü pārājikaü. nānābhaõķaü nānāņhānan ti pa¤cannaü kulānaü pa¤casu āpaõaphala- kesu ekekamāsakaü duņņhapitaü\<*<6>*>\ disvā sambahulā ekaü āõāpenti gacch' ete āharā 'ti pa¤camassa māsakassa uddhāre sabbesaü pārājikan ti. --saüvidhāvahārakathā\<*<7>*>\ niņņhitā--. saīketakamman ti sa¤jānanakammaü, kālapariccheda- vasena sa¤¤āõakaraõan ti attho. ettha ca purebhattaü avaharā 'ti vutte ajja vā purebhattaü avaharatu sve vā anāgate vā\<*<8>*>\ saüvacchare, n' atthi visaīketo. ubhinnam pi ocarake vuttanayen' eva pārājikaü. sace pana ajja pure- bhattaü āharā\<*<9>*>\ 'ti vutte sve\<*<10>*>\ harati, ajjā 'ti niyamitaü\<*<11>*>\ taü saīketaü atikkamma pacchā pacchā avahaņaü hoti. sace sve purebhattaü avaharā 'ti vutte ajja purebhattaü \<-------------------------------------------------------------------------- 1 B2.Bp. eka-. 2 Bp. nānāņhānaü. 3 B2.Bp. āõā-. 4 B2. gaccha te. 5 B2.Bp. bahånaü. 6 B2. -pita. 7 Bp. saüvidā- by mistake. 8 B2. this comes after saüvacchare. 9 B2.Bp. harā 'ti. 10 B2. sve 'va avaharati; Bp.sve avaharati. 11 B2.Bp. niyāmitaü. >\ #<[page 368]># %<368 Samantapāsādikā [Bhvibh_I.2.>% avaharati, sve ti niyāmitaü taü saīketaü appatvā pure avahaņaü hoti. evaü avaharantassa avahārakass' eva pārājikam, målaņņhassa anāpatti. sve purebhattan ti vutte tadahe 'va vā sve pacchā bhattaü vā haranto pi taü saīke- taü pure vā\<*<1>*>\ pacchā vā\<*<1>*>\ hara veditabbo. esa nayo\<*<2>*>\ pacchābhattarattindivesu\<*<3>*>\ pi purimayāmamajjhimayāma- pacchimayāma-kālajåõhamāsa\<*<4>*>\-utusaüvaccharādivasenāpi\<*<5>*>\ c' ettha saīketavisaīketatā veditabbā. purebhattaü harā 'ti vutte purebhattam eva harissāmãti vāyamantassa pacchā- bhattaü hoti, ettha kathan ti. Mahāsummatthero tāva āha, purebhattappayogo 'va eso tasmā målaņņho na muccatãti. Mahāpadumatthero panāha, kālaparicchedaü atikkantattā visaīketaü tasmā målaņņho muccatãti. --saīketakammakathā niņņhitā--. nimittakamman ti sa¤¤uppādanatthaü kassaci nimittassa karaõaü, taü akkhi\<*<6>*>\ vā nikhaõissāmãti ādinā nayena tidhā vuttaü. a¤¤am pi pan' ettha hatthaëaīghaõapāõippahārāī- gulipoņhana\<*<7>*>\ -gãvunnāmanaukkāsanādiüanekappakāraü\<*<8>*>\ saī- gahetabbaü, sesam ettha saīketakamme vuttanayam eva 'ti. --nimittakammakathā niņņhitā--. idāni etesv eva saīketakammanimittakammesu asammo- hatthaü bhikkhu bhikkhuü āõāpetãti ādim āha. tattha so taü ma¤¤amāno tan ti so avahārako yaü āõāpakena nimitta- sa¤¤aü katvā vuttaü tam etan ti ma¤¤amāno tam eva ava- harati, ubhinnaü pārājikaü. so taü ma¤¤amāno a¤¤an ti yaü avaharā 'ti vuttaü taü etan ti ma¤¤amāno a¤¤aü tasmiü yeva ņhāne ņhapitaü avaharati, målaņņhassa anāpatti. a¤¤aü ma¤¤amāno tan ti āõāpakena nimittasa¤¤aü katvā vutta- bhaõķaü appagghaü, idaü a¤¤aü tass' eva saüãpe ņhapitaü sārabhaõķan ti evaü a¤¤aü ma¤¤amāno tam eva avaharati, ubhinnaü pārājikaü. a¤¤aü ma¤¤amāno a¤¤an ti purima- nayen' eva idaü a¤¤aü tass' eva samãpe ņhapitaü sārabhaõķan \<-------------------------------------------------------------------------- 1 B2.Bp. ca for vā. 2 B2. es' eva nayo. 3 B2.Bp. -rattidivesu pi. 4 B2.Bp. -juõha-. 5 Bp. -sena pi-. 6 Bp. akkhiü. 7 Bp. -aīguliphoņana-. 8 B2.Bp. -nādi aneka-. >\ #<[page 369]># %% ti ma¤¤ati ta¤ ce a¤¤am eva hoti, tass' eva pārājikaü. itthannāmassa pāvadā 'ti ādisu eko ācariyo tayo buddharak- khitadhammarakkhitasaīgharakkhitanāmakā antevāsikā daņ- ņhabbā. tattha bhikkhu bhikkhuü āõāpetãti ācariyo ki¤ci bhaõķaü katthaci sallakkhetvā tassa haraõatthāya buddha- rakkhitaü āõāpeti. itthannāmassa pāvadā 'ti gaccha tvaü buddharakkhita etam atthaü dhammarakkhitassa pāvada. itthannāmo itthannāmassa pāvadatå 'ti dhammarakkhito pi saīgharakhitassa pāvadatu. itthannāmo itthannāmaü bhan- ķaü avaharatå 'ti evaü tayā āõattena dhammarakkhitena āõatto saīgharakkhito itthannāmaü bhaõķaü avaharatu, so hi amhesu vãrajātiko paņibalo imasmiü kamme ti, āpatti dukkaņassā 'ti evaü āõāpentassa ācariyassa tāva dukkaņaü, sace pana sā āõatti yathādippāyaü gacchati, yaü parato thullaccayaü vuttaü, āõattikkhaõe tad eva hoti. atha taü bhaõķaü avassaü hāriyaü hoti, yaü parato sabbesaü āpatti pārājikassā 'ti vuttaü, tato imassa taükhaõe yeva pārājikaü hotãti, ayaü yutti sabbattha veditabbā. so itarassa ārocetãti buddharakkhito dhammarakkhitassa dhammarakkhito saīgha- rakkhitassa amhākaü ācariyo evaü vadati: itthannāmaü kira bhaõķaü avahara tvaü kira amhesu vãrapuriso ti' āroceti, evaü tesam pi dukkaņaü. avahārako patigaõhātãti\<*<1>*>\ sādhu harissāmãti saīgharakkhito sampaņicchati. målaņņhassa āpatti thullaccayassā 'ti saīgharakkhitena paņiggahitamatte ācari- yassa thullaccayaü. mahājano hi tena pāpe niyojito ti. so taü bhaõķan ti so ce saīgharakkhito taü bhaõķaü ava- harati, sabbesaü catunnam pi janānaü pārājikaü. na keva- la¤ ca catunnaü, etena upāyena visaīketaü akatvā param- parāya ānāpentaü samaõasataü samaõasahassaü vā hotu, sabbesaü pārājikam eva. dutiyavāre so a¤¤aü āõāpetãti so ācariyena āõatto buddharakkhito dhammarakkhitaü adisvā vā avattukāmo vā hutvā saõgharakkhitam eva upasaīka- mitvā amhākaü ācariyo evam āha:itthannāmaü kira bhaõ- ķaü avaharā 'ti āõāpeti. āpatti dukkaņassā 'ti āõattiyā tāva buddharakkhitassa dukkaņaü. patiganhā\<*<2>*>\ 'ti āpatti dukkaņassā 'ti saīgharakkhitena sampaņicchite målaņņhass' \<-------------------------------------------------------------------------- 1 Bp. paņiggaõhātãti. 2 Bp. paņiggaõhā 'ti. >\ #<[page 370]># %<370 Samantapāsādikā [Bhvibh_I.2.>% eva dukkaņaü\<*<1>*>\ veditabbaü. sace pana so taü bhaõķaü avaharati, āõāpakassa ca buddharakkhitassa avahārakassa ca saīgharakkhitassā 'ti ubhinnam pi pārājikaü. målaņņhassa pana ācariyassa visaīketattā pārājikena anāpatti. dham- marakkhitassa ajānanatāya sabbena sabbaü anāpatti. buddharakkhito pana dvinnaü sotthibhāvaü katvā attanā naņņho. ito paresu catusu āõattivāresu paņhame tāva so gantvā puna paccā gacchatãti bhaõķaņņhānaü gantvā anto ca bahi ca ārakkhaü disvā avaharituü asakkonto āgacchati. yadā sakkosi tadā ti kiü ajjeva haņaü hoti, gaccha yadā sak- kosi tadā naü avaharā 'ti. āpatti dukkaņassā 'ti evaü puna āõattiyāpi dukkaņam eva hoti. sace pana taü bhaõķaü avassahāriyaü\<*<2>*>\ hoti, atthasādhakacetanā nāma maggānan- taraphalasadisā, tasmā ayaü āõattikkhaõe yeva pārājiko. sace pi avahārako saņņhivassātikkamena taü bhaõķaü ava- harati, aõāpako\<*<3>*>\ ca\<*<4>*>\ pana\<*<5>*>\ antarā yeva kālaü\<*<6>*>\ karoti, hãnāya vā āvattati, assamaõo 'va hutvā kālaü vā karissati hãnāya vā āvattissa ti, avahārakassa pana avahārakkhaõe yeva pārā- jikaü. dutiyavāre yasmā taü sanikaü\<*<7>*>\ vā bhaõanto tassa vā badhiratāya mā avaharā\<*<8>*>\ 'ti etaü vacanaü na sāvesi,\<*<9>*>\ tasmā målaņņho na mutto, tatiyavāre pana sāvitattā mutto, catuttha- vāre\<*<10>*>\ tena ca sāvitattā itarena\<*<11>*>\ sādhå 'ti sampaņicchitvā oratattā\<*<12>*>\ ubho pi mutto 'ti. --āõattikathā niņņhitā--. idāni tattha tattha ņhānācāvanavasena vuttassa adinnā- dānassa aīgavatthubhedena ca āpattibhedaü dassento pa¤cah' ākārehãti\<*<13>*>\ ādim āha. tattha pa¤cahi ākārehãti pa¤cahi kāra- õehi pa¤cahi aīgehãti vuttaü hoti, tatrāyaü saīkhepattho. adinnaü ādiyantassa parapariggahãta¤ ca hotãti ādinā na- yena vuttehi pa¤cah' ākārehi pārājikaü hoti, na tato åõe- hãti. tatr'ime pa¤cāakārā parapariggahãtaü, parapariggahita- \<-------------------------------------------------------------------------- 1 B2.Bp. -ņan ti. 2 B2.Bp. avassaü hāriyaü. 3 B2.Bp. āõā-. 4 B2. omits ca. 5 Bp. omits pana. 6 B2.Bp. add vā. 7 Bp. saõikaü. 8 B2.Bp. avaharãti. 9 Bp. sāveti. 10 B2. adds pana. 11 B2.Bp. add ca. 12 B2. orakattā. 13 B2.Bp. pa¤cahi. >\ #<[page 371]># %% sa¤¤ã,\<*<1>*>\ parikkhārassa garukabhāvo\<*<2>*>\ theyyacittaü ņhānācā- vanan ti. ito parehi pana dvãhi vārehi lahuke parikkhāre vatthubhedena thullaccaya¤ ca dukkaņa¤ ca dassitaü. chāakārehãti\<*<3>*>\ ādinā nayena vuttavārattaye pi\<*<4>*>\ na sakasa¤¤itā, na vissāsagāhitā, na tāvakālikatā parikkhārassa garukabhāvo theyyacittaü ņhānācāvanan ti evaü chāakārā veditabbā. vatthubhedena pan' etthāpi paņhamavāre pārājikaü, duti- yatatiyavāresu\<*<5>*>\ thullaccayadukkaņāni vuttāni. tato paresu pana tãsu vāresu vijjamāne pi vatthubhede vatthussa parehi apariggahitattā\<*<6>*>\ dukkaņam eva vuttaü. tatra yad etaü na ca parapariggahãtan ti vuttaü, taü anajjhāvutthakaü vā hotu chaķķitachinnamålakaü\<*<7>*>\ assāmikavatthuü\<*<8>*>\ attano san- takaü vā ubhayam pi na ca parapariggahãtan\<*<9>*>\ tv eva ca\<*<10>*>\ saīkhyaü\<*<11>*>\ gacchati. yasmā pan' ettha parapariggahãtasa¤¤ā ca atthi, theyyacittena ca gahitaü, tasmā anāpatti na vuttā ti. evaü vatthuvasena ca cittavasena ca āpattibhedaü dassetvā idāni anāpattiü dassento anāpatti sasa¤¤issā 'ti ādim āha. tattha sasa¤¤issā 'ti sakasa¤¤issa, mayhaü santakaü idaü bhaõķan ti evaü sasa¤¤issa parabhaõķam\<*<12>*>\ pi gaõhato gahaõe anāpatti, gahitaü pana\<*<13>*>\ dātabbaü, sace sāmikehi dehãti vutte\<*<14>*>\ na deti, tesaü dhuranikkhepe pārā- jikaü. vissāsagāhe\<*<15>*>\ ti vissāsagahaõe\<*<16>*>\ pi anāpatti, vissā- sagāhalakkhaõaü\<*<17>*>\ pana iminā suttena jānitabbaü. anu- jānāmi bhikkhave pa¤cah' aõgehi samannāgatassa vissāsaü gahetuü sandiņņho ca hoti, sambhatto ca ālapito ca jãvati ca gahite ca attamano hotãti. tattha sandiņņho ti diņņhamatta- kamitto. sambhatto ti daëhamitto. ālapito ti mama santa- kaü yaü icchasi taü\<*<18>*>\ gaõheyyāsi āpucchitvā gahaõe kāra- õaü n' atthãti vutto. jãvatãti anuņņhānaseyyāya sayito pi \<-------------------------------------------------------------------------- 1 B2.Bp. -sa¤¤itā. 2 B2. garubhāvo. 3 B2.Bp. chah' ākā-. 4 Bp. pana for pi. 5 B2.Bp. -tatiyesu. 6 Bp. appari-. 7 B2.Bp. -taü chi-. 8 B2.Bp. -vatthu. 9 B2.Bp. -hitaü. 10 Bp. omits ca. 11 B2. saīkham. 12 Bp. -bhaõķakam. 13 Bp. puna. 14 B2.Bp. vutto. 15 Bp. -saggāhe. 16 Bp. -saggahaõe. 17 Bp. -saggāha-. 18 B2. ta for taü. >\ #<[page 372]># %<372 Samantapāsādikā [Bhvibh_I.2.>% yāva jãvitindriyupacchedaü na pāpuõāti. gahite attamano hotãti\<*<1>*>\ gahite tuņņhacitto hoti. evaråpassa santakaü gahi- tam\<*<2>*>\ eva attamano bhavissatãti jānantena gahetuü vaņņati. asesapariyādānavasena\<*<3>*>\ cetāni pa¤caīgāni\<*<4>*>\ vuttāni, vissā- sagāho\<*<5>*>\ pana tãhi\<*<6>*>\ aīgehi råhati sandiņņho jãvati gahite atta- mano sambhatto jãvati gahite attamano ālapito jãvati gahite attamano ti. yo pana jãvati na ca gahite attamano hoti, tassa santakaü vissāsagāhena\<*<7>*>\ gahitam pi puna dātabbaü, dadamānena ca matakadhanaü\<*<8>*>\ tāva ye tassa dhane issarā gahaņņhā vā pabbajitā vā tesaü dātabbaü, anattamanassa santakaü tass' eva dātabbaü. yo pana paņhamaü yeva suņņhukataü tayā mama santakaü gaõhantenā 'ti vacãbhe- dena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraõena kupito paccā harāpetuü na labhati. yo pi adātu- kāmo cittena pana adhivāseti na ki¤ci vadati, so pi puna paccāharāpetuü na labhati. yo pana mayā tumhākaü san- takaü gahitaü vā paribhuttaü vā ti vutte gahitaü vā hotu paribhuttaü vā, mayā puna\<*<9>*>\ taü kenaci devakaraõãyena ņhapitaü taü pākatikaü kātuü vaņņatãti vadati, ayaü paccā harāpetuü labhati. tāvakālike ti paņidassāmi paņikarissā- mãti evaü gaõhantassa tāvakālike pi gahaõe anāpatti. gahi- tam pana sace bhaõķasāmiko puggalo vā gaõo vā tuyh' ev' etaü hotå 'ti anujānāti, icc etaü kusalaü. no ce anujānāti āharāpente dātabbaü, saīghasantakaü pana paņidātum eva vaņņati. petapariggahe ti ettha pana pittivisaye\<*<10>*>\ upapannāpi kālaü katvā tasmi¤ ¤eva\<*<11>*>\ attabhāve nibbattāpi\<*<12>*>\ cātumma- hārājikādayo\<*<13>*>\ devāpi sabbe pi\<*<14>*>\ petā tv eva saīkhyaü gatā, tesaü pariggahe anāpatti. sace pi hi sakko devarājā āpaõaü pasāretvā nisinno hoti, dibbacakkhuko ca bhikkhu taü ¤ātvā attano cãvaratthāya sataü\<*<15>*>\ sahassagghanikam pi sāņa- \<-------------------------------------------------------------------------- 1 B2.Bp. ti for hotãti. 2 B2.Bp. gahite me for gahitam eva. 3 Bp. anavasesapari-. 4 B2. pa¤cāīgāni. 5 Bp. -saggāho. 6 B2.Bp. tãh'. 7 Bp. -saggāhena. 8 B2.Bp. matadhanaü. 9 B2.Bp. pana. 10 Bp. pettivisaye. 11 B2.Bp. tasmiü yeva. 12 B2. nippattāpi. 13 B2.Bp. cātumahā-. 14 B2.Bp. omit pi. 15 B2.Bp. satasahassagghanakaü. >\ #<[page 373]># %% kaü tassa mā gaõha mā gaõhā 'ti viravantassāpi\<*<1>*>\ gahetvā gacchati vaņņati. devatāya\<*<2>*>\ pana uddissa balikammaü ka- rontehi rukkhādisu laggitasāņake vattabbam eva n' atthi. tiracchānagatapariggahe ti tiracchānagatānam pi\<*<3>*>\ pariggahe anāpatti. sace pi hi nāgarājā vā supaõõamāõavako\<*<4>*>\ vā ma- nussaråpena āpaõaü pasāreti. tato c' assa santakaü koci bhikkhu purimanayen' eva gahetvā gacchati vaņņati. sãho vā byaggho vā migamahisādayo\<*<5>*>\ vadhitvā khādanto pi\<*<6>*>\ jighacchāpãëito ādito 'va na vāretabbo, anattham pi hi kareyya. yadi pana thoke khādite\<*<7>*>\ vāretuü sakkoti, vāretvā gahetuü vaņņati. soõādayo\<*<8>*>\ pi āmisaü gahetvā gacchante pātāpetvā gaõhituü vaņņati. paüsukålasa¤¤issā 'ti assāmikaü idaü paüsukålan ti evaü sa¤¤issāpi gahaõe anāpatti. sace pana taü sassāmikaü hoti āharāpente dātabbaü. ummattakassā 'ti pubbe vuttappakārassa ummattakassāpi anāpatti. ādi- kammikassā 'ti idha Dhaniyo ādikammiko tassa anāpatti. avasesānaü pana rajakabhaõķikādi corānaü chabbaggikā- dãnaü\<*<9>*>\ āpatti yevā 'ti. --padabhājaniyavaõõanā niņņhitā--. samuņņhāna¤ ca kiriyā\<*<10>*>\ atho sa¤¤ā sacittakaü, lokavajja¤ ca kamma¤ ca kusalaü vedanāya cā 'ti. imasmim pana pakiõõake idaü sikkhāpadaü tisamuņņhā- naü, sāhatthikaü kāyato ca cittato ca samuņņhāti. āõatti- kaü vācato ca cittato ca samuņņhāti, sāhatthikāõattikaü kāyato ca vācato ca cittato ca samuņņhāti. kiriyāsamuņņhā- na¤\<*<11>*>\ ca karonto yeva hi etaü āpajjati, na akaronto. adinnaü ādiyāmãti\<*<12>*>\ sa¤¤āya\<*<13>*>\ abhāvena muccanato sa¤¤ā- vimokkhaü, sacittakaü lokavajjaü kāyakammaü vacã- kammaü akusalacittaü. tuņņho vā bhãto vā majjhatto vā taü āpajjatãti tivedanan\<*<14>*>\ ti sabbaü paņhamasikkhāpade vuttanayen' eva veditabbaü. \<-------------------------------------------------------------------------- 1 B2.Bp. vadantassāpi. 2 B2.Bp. devatā. 3 B2. omits pi. 4 B2. subaõõa-. 5 B2.Bp. -mahiüsādayo. 6 B2.Bp. omit pi. 7 Bp. khāyite. 8 B2.Bp. seõādayo. 9 Bp. -ggiyādãnaü. 10 Bp. kriyā. 11 Bp. kriyā-. 12 B2. ādiyissāmãti. 13 B2. a¤¤āyābhāvena. 14 B2. tivedanikkan ti. >\ #<[page 374]># %<374 Samantapāsādikā [Bhvibh_I.2.>% vinãtavatthukathāsu chabbaggiyavatthuü\<*<1>*>\ anuppa¤¤at- tiyaü vuttam eva. dutiyavatthumhi cittaü nāma puthuj- janānaü rāgādivasena pakatiü jahitvā\<*<2>*>\ dhāvati sandhāvati vidhāvati. sace bhagavā kāyavacãdvārabhedaü vināpi cit- tuppādamattena āpatti\<*<3>*>\ pa¤¤āpeyya,\<*<4>*>\ ko sakkuõeyya anāpat- tikaü attānaü kātum, tenāha anāpatti bhikkhu cittuppādeti, cittavasikena pana na bhavitabbaü, paņisaīkhānabalena cittaü nivāretabbam evā ti. āmasanaphandāpanaņhānā- cāvanavatthåni uttānatthān' eva. tato parāni ca theyya- citto bhåmito aggahesãti vatthupariyosānāni ca.\<*<5>*>\ nirutti- pathavatthusmiü ādiyãti gaõhi, coro 'si tvan ti parāmasi, itaro pana kena avahaņan ti vutte mayā avahaņan ti pucchā- sabhāgena paņi¤¤aü adāsi. yadi hi itarena kena gahitaü kena apanãtaü kena ņhapitan ti vuttaü abhavissa,\<*<6>*>\ addhā\<*<7>*>\ ayam pi mayā gahitaü apanãtaü ņhapitan ti vā vadeyya. mukhaü nāma bhu¤janatthāya ca kathanatthāya ca kataü, theyyacittaü pana vinā avahāro n' atthi. tenāha bhagavā anāpatti bhikkhu nirutti patheti. vohāravacanamatte anā- pattãti attho. tato paraü veņhanavatthu pariyosānaü sabbaü uttānattham evā\<*<8>*>\ 'ti. abhinnasarãravatthusamiü adhivatto ti sāņakataõhāya tasmiü yeva sarãre nibbatto. anādiyanno\<*<9>*>\ ti tassā vacanaü agaõhanto ādaraü vā akaronto. taü sarãraü uņņhahitvā ti peto attano ānubhāvena taü sarãraü uņņhāpesi. tena vuttaü, taü sarãraü uņņhahitvā ti. dvāraü thakesãti bhikkhussa susānasamãpe yeva vihāro, tasmā\<*<10>*>\ abhãrukajātiko bhikkhu khippam eva tattha pavisitvā dvāraü thakesi. tatth' eva paripaņãti\<*<11>*>\ dvāre thakite peto sāņake nirālayo hutvā taü sarãraü pahāya yathākammaü gato, tasmā taü sarãraü tatth' eva paripaņi,\<*<12>*>\ patitan ti vuttaü hoti. abhinne sarãre ti abbhuõhe allasarãre paüsukålaü na gahetabbaü. gaõhan- tassa evaråpā upaddavā honti dukkaņa¤ ca āpajjati, bhinne \<-------------------------------------------------------------------------- 1 B2.Bp. -vatthu. 2 B2.Bp. vijahitvā. 3 B2.Bp. āpattiü. 4 Bp. pa¤¤apeyya. 5 B2.Bp. omit ca. 6 B2. avibhavissa. 7 B2.Bp. atha for addhā. 8 B2.Bp. eva for evā 'ti. 9 B2.Bp. -yanto. 10 B2.Bp. tasmābhi-. 11 B2.Bp. paripatãti. 12 B2. paripatãti; Bp. paripatitan ti vuttaü hoti. >\ #<[page 375]># %% pana\<*<1>*>\ gahetuü vaņņati. kittāvatā pana bhinnam hoti. kāka- kulalasoõasigālādãhi\<*<2>*>\ mukhatuõķakena vā dāņhāya vā ãsakaü phālitamattenāpi, yassa pana patato\<*<3>*>\ ghaüsanena chavimat- taü chinnaü hoti, cammaü acchinnaü etaü abhiõõam\<*<4>*>\ eva, camme pana chinne bhinnaü. yassāpi sajãvakāle yeva pabhinnagaõķakuņņhapãlakā\<*<5>*>\ vā vaõo vā hoti idam pi bhinnaü. tatiyadivasato ppaphåti\<*<6>*>\ uddhumātakādibhāvena kuõapa- bhāvaü upagatam pi bhinnam eva. sabbena sabbaü pana abhinne pi susānagopakehi vā a¤¤ehi vā manussehi gāhā- petuü vaņņati, no ce a¤¤aü labhati, satthakena vā kenaci vā vaõaü katvā gahetabbaü. visabhāge\<*<7>*>\ sarãre pana satiü upaņņhapetvā samaõasa¤¤aü uppādetvā sãse vā hatthapāda- piņņhiyaü vā vaõaü katvā gahetuü vaņņati. tad antara- vatthusmiü\<*<8>*>\ kusaü saīkāmetvā cãvaraü aggahesãti pubbe ādiyeyyā 'ti imassa padassa atthavaõõanāyaü nāmamat- tena dassitesu theyyāvahāra-pasayhāvahāra-parikappāvakāra- paņicchannāvahāra\<*<9>*>\ -kusāvahāresu kusāvahārena avaharãti attho. imesaü pana avahārānaü evaü nānattaü veditab- baü. yo hi koci sassāmikaü bhaõķaü rattibhāge vā diva- sabhāge vā sandhicchedādãni katvā adissamāno avaharati, kåņamānakåņakahāpaõādãhi vā va¤cetvā gaõhāti, tass' evaü gaõhato avahāro theyyāvahāro ti veditabbo. yo pana pare pasayha balasā abhibhuyya, atha vā pana saütajjetvā bha- yaü dassetvā tesaü santakaü gaõhati panthaghātagāmaghā- tādãni karonto dāmarikacorā viya kodhavasena paragharaü\<*<10>*>\ vilopaü karonto attano pattabalito vā\<*<11>*>\ adhikaü balakkārena gaõhantā rājārājamahāmattādayo\<*<1>*>\ya, tass' evaü gaõhato avahāro pasayhāvahāro ti veditabbo. parikappetvā gaõhato pana\<*<13>*>\ avahāro parikappāvahāro ti vuccati. so bhaõķaparikappaokāsaparikappavasena du- \<-------------------------------------------------------------------------- 1 B2. adds sarãre. 2 B2.Bp. -siīgālādãhi. 3 B2. pakato. 4 Bp. abhinnam. 5 B2.Bp. pabhinnāga-; Bp. -pãëakā. 6 B2. pabhåti; Bp. pabhuti. 7 Bp. visabhāga. 8 Bp. antare va-. 9 B2.Bp. paņicchinnā-. 10 B2.Bp. -ra. 11 B2.Bp. ca for vā. 12 B2. -rājamattādayo. 13 B2. panāvahāro. >\ #<[page 376]># %<376 Samantapāsādikā [Bhvibh_I.2.>% vidho, tatrāyaü bhaõķaparikappo. idh' ekacco sāņakat- thiko antogabbhaü pavisitvā sace sāņako bhavissati gaõhis- sāmi, sace suttaü na gaõhissāmãti parikappetvā andhakāre pasibbakaü gaõhāti,\<*<1>*>\ sāņako ce tatra hoti uddhāre yeva pārā- jikaü. suttaü ce hoti rakkhati, bahi nãharitvā mu¤citvā suttan ti ¤atvā puna\<*<2>*>\ āharitvā yathaņhāne\<*<3>*>\ ņhapeti rakkhati yeva. suttan ti ¤atvā pi yaü laddhaü taü gahetabban ti gacchati, padavārena kāretabbo, bhåmiyaü ņhapetvā gaõhāti uddhāre pārājikaü. coro coro ti sāmikehi pariyuņņhito chad- detvā palāyati rakkhati. sāmikā\<*<4>*>\ disvā gaõhanti, icc etaü kusalaü. a¤¤o ce koci gaõhati bhaõķadeyyaü. atha nivat- tesu sāmikesu sayam eva taü disvā pagev' etaü mayā nã- haņam, mama dāni santakan ti gaõhati rakkhati bhaõķa- deyyaü pana hoti. sace pana\<*<5>*>\ suttaü bhavissati gaõhissāmi, sace sāņako na gaõhissāmi, sace sappi bhavissati\<*<6>*>\ gaõhis- sāmi, sace telaü na gaõhissāmãti ādinā nayena parikappetvā gaõhantassāpi es' eva nayo. Mahāpaccariādãsu pana sāņa- katthiko pi sāņakapasibbakam eva gahetvā nikkhanto bahi ņhatvā mu¤citvā sāņako ayan ti disvā gacchanto pāduddhāren' eva kāretabbo ti vuttaü. ettha pana sace sāņako bhavissati gaõhissāmãti parikappitattā parikappo dissati, disvā haņattā parikappāvahāro na dissati. Mahā-aņņhakathāyam pana yaü\<*<7>*>\ parikappitaü, taü adiņņhaü parikappitabhāve ņhitaü yeva uddharantassa avahāro vutto, tasmā tattha parikappā- vahāro dissati. taü ma¤¤amāno taü avaharãti pāëiyā ca sametãti. tattha yvāyaü sace sāņako bhavissati gaõhissāmãti ādinā nayena pavatto parikappo, ayaü bhaõķaparikappo nāma, okāsaparikappo pana evaü veditabbo. idh' ekacco lolabhikkhu parapariveõaü vā kulagharaü vā ara¤¤e kaü mantasālaü vā pavisitvā tattha kathāsallāpena nisinno 'va\<*<8>*>\ ki¤ci lobhaõeyyaü parikkhāraü oloketi, olokento ca pana disvā dvārapamukha heņņhāpāsāda pariveõa dvārakoņņha- karukkhamålādivasena paricchedaü katvā sace maü etthan- \<-------------------------------------------------------------------------- 1 B2.Bp. gaõhati, sic passim. 2 B2. punāharitvā; Bp. puna haritvā. 3 B2. adds 'va. 4 B2.Bp. add taü. 5 B2.Bp. omit pana 6 Bp. vibhassati by mistake. 7 B2. omits yaü. 8 Bp. vā for 'va. >\ #<[page 377]># %% tare passissanti duņņhukāmatāya gahetvā vicaranto viya tesaü\<*<1>*>\ yeva dassāmi, no ce passissanti harissāmãti parikap- peti, tassa taü ādāya parikappitaparicchedaü atikkanta- matte pārājikaü. sace upacārasãmaü parikappeti, tad abhimukho\<*<2>*>\ gacchanto kammaņņhānādãni manasikaronto vā a¤¤avihito\<*<3>*>\ vā asatiyā upacārasãmaü atikkamati bhaõķa- deyyaü. athāpi 'ssa taü ņhānaü pattassa coro vā hatthã vā vāëamigo vā mahāmegho vā vuņņhahati,\<*<4>*>\ so ca tamhā upad- davā mu¤citukamyatāya\<*<5>*>\ sahasā\<*<6>*>\ taü ņhānaü atikkamati bhaõķadeyyam eva. keci pan' ettha yasmā måle theyyacit- tena gahitaü, tasmā na rakkhati avahāro yevā 'ti vadanti, ayaü tāva Mahā-aņņhakathānayo. Mahāpaccariyam pana sace pi yo\<*<7>*>\ antoparicchede hatthiü vā assaü vā abhiråhitvā naü\<*<8>*>\ n' eva pājeti, na pājāpeti, paricchede atikkante pi pārājikaü n' atthi, bhaõķadeyyam evā 'ti vuttaü. tatra yvāyaü sace maü etthantare passissanti duņņhukāmatāya gahetvā vicaranto viya etesaü yeva dassāmãti pavatto pari- kappo, ayaü okāsaparikappo nāma. evam imesaü dvinnam pi parikappānaü vasena parikappetvā gaõhato avahāro parikappāvahāro ti veditabbo. paņicchādetvā pana avaharaõaü paņicchannāvahāro. so evaü veditabbo; yo bhikkhu manussānaü uyyānādãsu kãëan- tānaü vā parivisantānaü\<*<9>*>\ vā omu¤citvā ņhapitaü alaīkāra- bhaõķakāü\<*<10>*>\ disvā sace onamitā\<*<11>*>\ gaõhissāmi,\<*<12>*>\ kiü samaõo gaõhatãti maü jānitvā viheņheyyun ti paüsunā vā paõõena vā paņicchādeti pacchā gaõhissāmãti, tassa ettāvatā uddhāro n' atthãti na tāva avahāro hoti. yadā pana te manussā anto- gāmaü pavisitukāmā taü bhaõķakaü vicinantāpi apassitvā, idāni andhakāro sve 'va\<*<13>*>\ jānissāmā 'ti sālayā eva gatā honti. ath' assa taü uddharato uddhāre pārājikaü. paticchanna- \<-------------------------------------------------------------------------- 1 Bp. etesaü. 2 B2.Bp. add 'va. 3 B2. a¤¤āvihito. 4 B2. uņņhahati. 5 B2. -tukāmatāya; Bp. muccitu kamyatāya. 6 B2. sahassa. 7 B2.Bp. so for yo. 8 B2.Bp. taü for naü. 9 B2.Bp. pavisan-. 10 Bp. -bhaõķaü. 11 B2.Bp. onamitvā. 12 B2.Bp. gahessāmi. 13 B2.Bp. omit 'va. >\ #<[page 378]># %<378 Samantapāsādikā [Bhvibh_I.2.>% kāle yeva taü mama santakan ti sa¤¤āya\<*<1>*>\ vā gatā dāni te chaķķitabhaõķaü idan ti paüsukålasa¤¤āya vā gaõhantassa pana bhaõķadeyyaü. tesu dutiyadivase āgantvā vicinitvā adisvā dhuranikkhepaü katvā gatesu pi gahitaü bhaõķa- deyyam eva,\<*<2>*>\ yasmā tassa payogena tehi na diņņhaü. yo pana tathāråpaü bhaõķaü disvā yathāņņhāne\<*<3>*>\ ņhitaü yeva appa- ņicchādetvā theyyacitto pādena akkamitvā kaddame vā vālikāya vā paveseti, tassa pavesitamatte yeva pārājikaü. kusaü saīkāmetvā\<*<4>*>\ pana avaharaõaü kusāvahāro ti vuccati. so pi evaü veditabbo, yo hi\<*<5>*>\ bhikkhu kusaü pātetvā cãvare bhājiyamāne attano koņņhāsassa samãpe ņhitaü appaggha- taraü\<*<6>*>\ vā mahagghataraü vā samasamaü vā agghena parassa koņņhāsaü haritukāmo attano koņņhāse patitaü kusadaõ- ķakaü parassa koņņhāse pātetukāmo uddharati rakkhati tāva, parassa koņņhāse pāteti rakkhat' eva. yadā pana tas- miü pātite parassa koņņhāsato parassa kusadaõķakaü uddha- rati, uddhaņamatte pārājikaü hoti. sace paņhamataraü parakoņņhāsato kusadaõķakaü uddharati , attano koņņhāse pātetukāmatāya uddhāre rakkhati, pātane rakkhati, attano koņņhāsato pana attano daõķakaü\<*<7>*>\ uddharati, uddhāre yeva rakkhati. taü uddharitvā parakoņņhāse pātentassa hatthato muttamatte pārājikaü. sace pana dvãsu pi koņņhāsesu pati- tadaõķako adassanaü gameti, tato avasesabhikkhåsu gatesu itaro mayhaü bhante daõķako na pa¤¤āyati, mayhaü pi āvuso na pa¤¤āyati, katamo pana bhante mayhaü bhāgo ti, ayaü tuyhaü bhāgo ti attano bhāgaü dasseti, tasmiü viva- ditvā vā avivaditvā vā taü gaõhitvā gate itaro tassa bhāgaü uddharati, uddhāre pārājikaü. sace pi tena ahaü mama bhāgaü tuyhaü na demi, tvaü pana attano bhāgaü ¤atvā gaõhāti vutte pi nāyaü mamā 'ti jānanto pi tass' eva bhāgaü gaõhāti, uddhāre pārājikaü. sace pana itaro ayaü tuyhaü bhāgo ayaü mayhaü bhāgo ti kiü iminā vivādenā ti cintetvā mayhaü vā patto hotu tumhākaü vā, yo varabhāgo taü \<-------------------------------------------------------------------------- 1 B2.Bp. sakasa¤¤āya. 2 B2.Bp. add kasmā. 3 Bp. yathāņhane. 4 B2. mitvā. 5 B2.Bp. omit hi. 6 B2. samaggataraü for this. 7 Bp. kusadaõķakaü. >\ #<[page 379]># %% tumhe gaõhathā 'ti vadati, dinnakaü nāma gahitaü hoti, n' atth' ettha\<*<1>*>\ avahāro. sace pi so vivādabhãruko bhikkhu yaü tuyhaü ruccati, taü gaõhāti vutto attano pattaü varabhāgaü ņhapetvā lāmaka¤ ¤eva\<*<2>*>\ gahetvā gacchati, tato itarassa vicitāvasesaü\<*<3>*>\ gaõhantassāpi avahāro n' atth' eva 'ti. --kusasaīkāmanavatthukathā\<*<4>*>\ niņņhitā--. aņņhakathāsu pana vuttaü imasmiü ņhāne kusasaīkā- manavasena\<*<4>*>\ cãvarabhājanãyam eva ekaü āgataü, catuõ- õam pi pana paccayānaü uppatti\<*<5>*>\ ca bhājanãya¤ ca nãha- ritvā dassetabban ti. eva¤ ca vatvā cãvarakkhandhake, patigaõhātu\<*<6>*>\ me bhante bhagavā sãveyyakaü\<*<7>*>\ dussayugaü bhikkhusaīghassa ca gahapaticãvaraü anujānātå 'ti, idaü Jãvakavatthuü ādiü katvā ussannacãvarakathā. senā- sanakkhandhake:\<*<8>*>\ tena kho pana samayena Rājagahaü dubbhikkhaü hoti manussā na sakkonti saīghabhattaü kātuü, icchanti uddesabhattaü nimantanaü salākaü\<*<9>*>\ pakkhikaü uposathikaü pātipadikaü kātun ti, idaü suttam ādiü katvā piõķapātakathā. senāsanakkhan- dhake yeva: tena kho pana samayena sattarasavaggiyā bhikkhå a¤¤ataraü paccantimaü vihāraü\<*<10>*>\ paņisaīkha- ronti idha mayaü vassaü vasissāma 'ti, addasāsuü\<*<11>*>\ kho chabbaggiyā bhikkhå sattarasavāggiye bhikkhå vihāraü paņisaīkharonte ti, idaü chabbaggiyavatthuü ādiü katvā āgatasenāsanakathā, tad avasāne\<*<12>*>\ ca sappiādibhesajjakathā vitthārena kathitā, mayam pana taü sabbaü āgatāgataņ- ņhāne yeva kathayissāma, evaü kathane kāraõaü pubbe vuttam eva. itoparaü jantāgharavatthuü\<*<13>*>\ uttānattham eva, pa¤casu vighāsavatthåsu te bhikkhå anupasampannehi\<*<14>*>\ kappiyaü kārāpetvā paribhu¤jiüsu vighāsaü pana gaõhan- tena khāyitāvasesaü chaķķitaü gahetabbaü. yadi sakkoti \<-------------------------------------------------------------------------- 1 B2.Bp. etthāvahāro. 2 B2.Bp. lāmakaü yeva. 3 B2.Bp. vicinitāva-. 4 B2. -kamana-. 5 B2.Bp. uppattiü. 6 Bp. paņiggaõhatu. 7 Bp. sive-. 8 B2. adds pana. 9 B2.Bp. salākabhattaü. 10 B2.Bp. mahāvihāraü. 11 B2. addasāsu; Bp. addasaüsu. 12 B2.Bp. avasesā. 13 B2.Bp. -vatthu. 14 B2. -nnena. >\ #<[page 380]># %<380 Samantapāsādikā [Bhvibh_I.2.>% khādante chaķķāpetvā gaõhituü etam pi vaņņati, attagut- tatthāya pana parānuddayatāya ca na gahetabbaü. oda- nakhādaniyapåvaucchutimbaråsakabhājaniyavatthusu\<*<1>*>\ apa- rassa bhāgaü dehãti asantaü puggalaü āha. amålakaü agga- hesãti sāmikesu dentesu evaü aggahesi. anāpatti bhikkhu pārājikassā 'ti sāmikehi dinnaü aggahesi, ten' assa anāpatti vuttā. āpatti sampajānamusāvāde pācittiyassā 'ti, yo pana\<*<2>*>\ sampajānamusāvādo vutto, tasmiü pācittiyaü āha, parato tekaņulayāguvatthumhi viya, gahaõe pana ayaü vinicchayo. saīghassa santakaü sammatena vā āõattehi vā ārāmikādãhi dãyamānaü\<*<3>*>\ gihãna¤ ca santakaü sāmikena vā āõattena vā dãyamānaü\<*<3>*>\ aparassa bhāgaü dehãti vatvā gaõhato bhaõķadeyyaü, a¤¤ena dãyamānaü\<*<3>*>\ gaõhanto bhaõķagghena kāretabbo. asammatena vā aõānattena\<*<4>*>\ vā dãyyamāne\<*<5>*>\ aparam pi bhāgaü dehãti vatvā vā kåņavassāni gaõetvā vā gaõhanto paņņacatukke viya tassa\<*<6>*>\ uddhāre yeva bhaõķag- ghena kāretabbo. itarehi dãyyamānaü\<*<5>*>\ evaü gaõhato bhaõķa- deyyaü, sāmikena panā imassa dehãti dāpitaü vā sayaü dinnaü vā sudinnan ti ayam ettha sabbaņņhakathāvinic- chayato sāro. odanãyagharādivatthusu\<*<7>*>\ odanãyagharaü nāma vikkā- yikabhattapacanagharaü, sånāgharaü\<*<8>*>\ nāma vikkāyika- maüsapacanagharaü,\<*<9>*>\ påvagharaü nāma vikkāyikakhajja- kapacanagharaü, sesam ettha parikkhāravatthåsu ca pā- kaņam eva. pãņhavatthusmiü so bhikkhu parikappetvā etaü ņhānaü sampattaü gaõhissāmãti saīkāmesi, ten' assa saīka- mane\<*<10>*>\ avahāro n' atthi, saīkāmetvā puna\<*<11>*>\ parikampitokā- sato\<*<12>*>\ gahaõe pārājikaü vuttaü. evaü haranto ca yadi pã- ņhake theyyacittaü n' atthi, thavikaü agghāpetvā kāretabbo, \<-------------------------------------------------------------------------- 1 B2. odaniyakhādaniyapåvaucchåtimparusakabhājanãyavatthåsu; Bp. odaniyakhādanãyapåvaucchutimbarusakabhājanãyavatthåsu. 2 B2.Bp. panānena. 3 Bp. diyyamānaü. 4 Bp. anāõattena. 5 Bp. diyya- for dãyya-. 6 Bp. tassuddhāre. 7 B2. -rādãsu vatthåsu; Bp. odaniyagharādi vatthåsu. 8 B2.Bp. sånagharaü. 9 B2. -maüsassa paca-. 10 B2.Bp. saīkāmane. 11 B2.Bp. pana for puna. 12 B2.Bp. parikappito-. >\ #<[page 381]># %% atha pãņhake pi atthi, ubho agghāpetvā kāretabbo ti. bhisi- ādãni tãõi vatthåni pākaņāne'va. vissāsagāhādisu\<*<1>*>\ tãsu vatthå- su gahaõe anāpatti, āharāpentesu bhaõķadeyyaü piõķāya paviņņhassa paņiviüso\<*<2>*>\ anto upacārasãmāyaü ņhitass' eva gahetuü vaņņati. yadi pana dāyakā bahi upacāraņņhānam pi bhante\<*<3>*>\ gaõhatha āgantvā paribhu¤jissantãti vadanti, evaü antogāmaņņhānam pi gahetuü vaņņati. sesam ettha uttānat- tham eva. sattasu ambacorakādivatthåsu\<*<4>*>\ paüsukålasa¤- ¤āya gahaõe anāpatti, āharāpentesu bhaõķadeyyaü, theyya- cittena paribhoge pārājikaü. tatrāyaü vinicchayo, sāmikāpi sālayā corāpi sālayā paüsukålasa¤¤āya khādantassa bhaõ- ķadeyyaü theyyacittena ganhato uddhāre yeva avahāro bhaõķaü agghāpetvā kāretabbo. sāmikā sālayā corā nirā- layā es' eva nayo. sāmikā nirālayā corā sālayā puna gaõhis- sāmā 'ti kismicid\<*<5>*>\ eva gahaõaņņhāne khãpitvā\<*<6>*>\ gatā es' eva nayo. ubho pi nirālayā paüsukålasa¤¤āya khādato anāpatti. theyyacittena dukkaņaü, saīghassa ambādãsu pana saīghā- rāme jātaü vā hotu ānetvā dinnaü vā pa¤camāsakaü vā atirekapa¤camāsakaü vā agghanakaü avaharantassa pārā- jikaü. paccante coråpaddavena\<*<7>*>\ gāmesu vuņņhahantesu bhikkhå pi\<*<8>*>\ vihāre chaķķetvā puna āvasante janapade āgamis- sāmā 'ti saussāhā 'va gacchanti, bhikkhå tādisaü vihāraü patvā ambapakkādãni chaķķitakāknãti paüsukålasa¤¤āya pari- bhu¤janti anāpatti. theyyacittena paribhu¤jato avahāro hoti, bhaõķaü agghāpetvā kāretabbo. Mahāpaccariyaü pana saīkhepaņņhakathāya¤ ca avisesena vuttaü. chaķķãta- vihāre\<*<9>*>\ phalāphalaü theyyacittena paribhu¤jato na\<*<10>*>\ pārā- jikaü. kasmā, āgatānāgatānaü santakattā ti gaõasantake pana puggalike ca saussāhamattam eva pamāõaü, sace pana tato ambapakkādiü kulasaīgahaõatthāya\<*<11>*>\ deti, kuladåsaka- dukkaņaü, theyyacittena dento agghena kāretabbo. saīghike pi es' eva nayo. senāsanatthāya niyamitaü kulasaīgahat- \<-------------------------------------------------------------------------- 1 Bp. vissāsaggāhādãsu. 2 B2. paņiviso; Bp. paņivãso. 3 B2.Bp. add bhāgaü. 4 B2. -kādisu vatthåsu. 5 B2.Bp. kiüsmiücid eva. 6 Bp. khipitvā. 7 Bp. corupa-. 8 Bp. omits pi. 9 B2.Bp. add pana. 10 B2. na is scratched out; Bp. omits na. 11 B2.Bp. -gahatthāya. II 7 >\ #<[page 382]># %<382 Samantapāsādikā [Bhvibh_I.2.>% thāya dadato dukkaņaü, issaravatāya thullaccayaü, theyya- cittena pārājikaü. no ce vatthuü\<*<1>*>\ pahoti, agghena kāretabbo. bahi upacārasãmāya nisãditvā issaravatāya paribhu¤jato gãvā. gaõķiü paharitvā kālaü ghosetvā mayhaü pāpuõātãti khāditaü\<*<2>*>\ sukhāditaü, gaõķiü\<*<3>*>\ apaharitvā\<*<4>*>\ kālam eva gho- setvā gaõķim eva paharitvā kālaü aghosetvā gaõķim pi apaharitvā\<*<4>*>\ kālam pi aghosetvā a¤¤esaü n' atthi bhāvaü ¤atvā mayhaü pāpuõātãti khāditāpi\<*<5>*>\ sukhāditam eva. pup- phārāmavatthu dvayaü pākaņam eva. vuttavādikavatthuttaye\<*<6>*>\ vutto vajjemãti tayā vutto hutvā tava vacanena vadāmãti attho. anāpatti bhikkhu pārāji- kassā 'ti sāmikehi dinnattā anāpatti. na ca bhikkhave vutto vajjemãti vattabbo ti ahaü tayā vutto hutvā tava vacanena vadāmãti evaü a¤¤o bhikkhu a¤¤ena bhikkhunā na vattabbo ti attho. paricchedaü pana katvā idaü\<*<7>*>\ nāma\<*<8>*>\ tava vacanena gaõhissāmãti vattuü vaņņati. vutto vajjehãti mayā vutto hutvā mama vacanena vadehãti attho, sesaü vuttanayam eva. imesu pi ca dvãsu catthåsu paricchedaü\<*<9>*>\ katvā vattuü vaņņati. ettāvatā hi upārambhā\<*<10>*>\ mutto hotãti. maõivatthuttayassa majjhime vatthusmiü nāhaü akallako ti nāhaü gilāno ti attho, sesaü pākaņam eva. såkaravatthudvaye\<*<11>*>\ ki¤cāpi paņhamassa bhikkhuno chātajjhattaü disvā kāru¤¤ena mo- citattā anāpatti. sāmikesu pana asampaņicchantesu bhaõķa- deyyaü, tāva mahanto vā matasåkaro āharitvā dātabbo, tad agghanakaü vā bhaõķaü. sace pāsasāmike kuhi¤cāpi\<*<12>*>\ na passati, pāsasāmantā tad agghanakaü\<*<13>*>\ kāsāvaü vā thālakāü vā yathā te āgatā passanti, ãdise ņhāne ņhapetvā 'va gan- tabbaü. theyyacittena pana mocentassa pārājikam eva. ettha ca koci såkaro pāsaü pādena kaķķhitvā chinnamatte pāse ņhānācāvanadhammena ņhānena\<*<14>*>\ ņhito hoti caõķasote\<*<15>*>\ \<-------------------------------------------------------------------------- 1 B2.Bp. vatthu. 2 B2. adds pi. 3 B2. gaõķã. 4 Bp. appa-. 5 B2. khādato pi; Bp. khāditam pi. 6 B2.Bp. -vādaka-. 7 B2. ittha¤; Bp. itthan. 8 B2. nāmaü. 9 B2. adds pana. 10 B2. upārabbhā. 11 B2.Bp. add pi. 12 B2.Bp. kuhi¤ci for kuhi¤cāpi. 13 B2.Bp. add sāņakaü vā. 14 Bp. ņhāne. 15 B2. -sota bandhanāvā; Bp. -sota baddhanāvā. >\ #<[page 383]># %% baddhanāvā viya. koci attano dhammatāya ņhito, koci ni- panno, koci kåņapāsena baddho\<*<1>*>\ hoti. kåņapāso nāma yassa ante dhaõukaü\<*<2>*>\ vā aīkusako vā a¤¤o vā koci daõķako baddho\<*<1>*>\ hoti, yo tattha tattha rukkhādãsu laggitvā såkarassa gamanaü nivāreti. tatra pāsaü kaķķhitvā ņhitassa ekam eva ņhānaü pāsabandhanaü, ye\<*<3>*>\ hi pāse muttamatte vā chinna- matte vā palāyati, attano dhammatāya ņhitassa bandhana¤ ca cattāro ca pādā ti pa¤caņhānāni, nipannassa bandhana¤ ca sayana¤ cā 'ti dve ņhānāni. kåņapāsabaddhassa yattha yattha gacchati, taü tad eva ņhānaü. tasmā taü tata tato mocentā dasa pi vãsatim\<*<4>*>\ pi satam pi bhikkhå pārājikaü āpajjanti, tattha tattha āgataü disvā ekam eva dāsaü palā- pento viya. purimānaü pana tiõõaü catuppadakathāyaü vuttanayena phandāpanaņhānācāvanāni veditabbāni. su- õakhadaņņhaü såkaraü vissajjāpentassāpi kāru¤¤ādhippā- yena bhaõķadeyyaü, theyyacittena pārājikaü. pāsaņņhā- nam pana suõakhasamãpaü vā asampattaü paņipathaü gantvā paņhamam eva palāpentassa avahāro n' atthi. yo pi baddhasåkarassa ghāsa¤ ca pānãyaü ca datvā balaü gāhā- petvā ukkuņņhiü karoti utrasto palāyissatãti, so ca\<*<5>*>\ palāyati pārājikaü. pāsaü dubbalaü katvā ukkaņņhisaddena palā- pentassāpi es' eva noyo. yo pana ghāsa¤ ca pānãya¤ ca datvā gacchati balaü gahetvā palāyissatãti, so ca\<*<6>*>\ palāyati bhaõ- ķadeyyaü, pāsaü dubbalaü katvā gacchantassāpi es' evanayo. pāsasantike satthaü vā aggiü vā ņhapeti chinne vā daķķhe vā palāyissatãti, såkaro pāsaü cālento chinne vā daķķhe vā palāyati, bhaõķadeyyam eva. pāsaü yaņņhiyā saha pāteti, pacchā såkaro taü maddanto gacchati bhaõķa- deyyaü. såkaro aduhaëapāsāõehi akkanto hoti, taü pa- lāpetu kāmassa aduhaëaü kāru¤¤ena ukkhipato bhaõķa- deyyaü, theyyacittena pārājikaü. sace ukkhittamatte āgantvā\<*<7>*>\ pacchā gacchati, bhaõķadeyyam eva, ukkhãpitvā ņhapitaü adåhaëaü\<*<8>*>\ pāteti, pacchā såkaro taü maddanto \<-------------------------------------------------------------------------- 1 B2. bandho. 2 B2.Bp. dhanukaü. 3 B2.Bp. so hi for ye hi. 4 B2.Bp. vãsati. 5 B2.Bp. ce for ca. 6 Bp. ce for ca. 7 Bp. agantvā. 8 B2. -halaü; Bp. aduhalaü. >\ #<[page 384]># %<384 Samantapāsādikā [Bhvibh_I.2.>% gacchati bhaõķadeyyaü. opāte patitasåkaram\<*<1>*>\ pi kāru¤¤ena uddharato bhaõķadeyyaü, theyyacittena pārājikaü. opātaü påretvā nāseti, pacchā såkaro taü maddanto gacchati bhaõ- dadeyyaü. såle viddhaü kāru¤¤ena uddharati bhaõķaķey- yaü, theyyacittena pārājikaü. sålaü uddharitvā chaķķeti,\<*<2>*>\ bhaõķadeyyaü. vihārabhåmiyaü pana pāse vā aduhaëaü\<*<3>*>\ vā oķķentā\<*<4>*>\ vāretabbā, migaråpānaü paņisaraõaņņhānam etaü, mā idha evaü karothā 'ti, sace harāpetha bhante ti vadanti, harāpetuü vaņņati. atha sayaü haranti, sundaram eva. atha n' eva haranti na harituü denti, rakkhaü yācitvā harāpetuü vaņņati. manussā sassarakkhaõakāle khettesu pāse ca adåhaëādãni\<*<5>*>\ ca karonti, maüsaü khādantā sassāni rakkhissāmā 'ti. vãtivatte sassakāle tesu anālayesu pakkan- tesu tattha baddhaü vā patitaü vā mocetuü vaņņati\<*<6>*>\. migavatthudvaye pi såkaravatthåsu\<*<7>*>\ vuttasadiso yeva vinicchayo. macchavatthudvaye pi es' eva nayo. ayam pana viseso. kuminamukhaü\<*<8>*>\ vivaritvā vā pacchāmuņakaü\<*<9>*>\ mu¤citvā vā passena chiddaü katvā kuminato\<*<8>*>\ macche po- thetvā palāpentassa pārājikaü. bhattasitthāni dassetvā evaü palāpentassāpi pārājikaü. saha kuminena\<*<8>*>\ uddharato pi pārājikaü. kevalaü kuminamukhaü\<*<8>*>\ vivarati, pacchā muņakaü\<*<10>*>\ mu¤cati, chiddaü vā karoti, macchā pana attano dhammatāya palāyanti bhaõķadeyyaü. evaü katvā bhatta- sitthāni dasseti, macchā gocaratthāya nikkhamitvā palāyanti bhaõķadeyyam eva. mukhaü vivaritvā pacchā muņakaü amu¤citvā passe\<*<11>*>\ chiddaü akatvā kevalaü bhattasitthāni dasseti, macchā pana chātakajjhattā\<*<12>*>\ sãsena paharitvā okāsaü katvā gocaratthāya nikkhamitvā palāyanti bhaõķadeyyam eva. tucchakuminassa\<*<13>*>\ mukhaü\<*<14>*>\ vivarati pacchā, muņakaü vā mu¤cati chiddaü vā karoti, āgatāgatā macchā dvāraü\<*<15>*>\ \<-------------------------------------------------------------------------- 1 B2. patitaü såkaram. 2 B2. chaņņeti. 3 B2. adduhalaü; Bp. aduhalaü. 4 B2. oķķhentā. 5 B2. adduh-; Bp. aduhalapāsāõādãni. 6 Bp. vaņņatãti. 7 B2. suka-. 8 Bp. kumãna-. 9 Bp. pacchāpuņakaü. 10 B2.Bp. puņakaü, sic passim. 11 B2.Bp. passena. 12 B2.Bp. chātajjhattā. 13 Bp. -kumã-. 14 B2.Bp. add vā. 15 B2.Bp. dvārappattā. >\ #<[page 385]># %% pattā muņakacchiddehi\<*<1>*>\ palāyanti bhaõķadeyyam eva, tucchakuminaü\<*<2>*>\ gahetvā gumbe khipati\<*<3>*>\ bhaõķadeyyam evā 'ti. yāne bhaõķaü pãņhesu\<*<4>*>\ thavikāya sadisaü maüsa- pesivatthumhi sace ākāse gaõhāti, gahitaņņhānam eva ņhānaü, taü chah' ākārehi paricchinditvā ņhānācāvanaü veditabbaü. sesam ettha dārugopālakarajakasāņakavatthåsu ca amba- corakādi vatthåsu ca\<*<5>*>\ vuttanayena\<*<6>*>\ vinicchinitabbaü.\<*<7>*>\ kumbãvatthusmiü yo sappitelādãni pādagghanakāni\<*<8>*>\ gahetvā na puna evaü karissāmãti saüvare ņhatvā\<*<9>*>\ ņhatvā dutiya- divasādãsu pi puna citte uppanne evam evaü\<*<10>*>\ dhuranikkhe- paü katvā\<*<11>*>\ katvā paribhu¤janto sabbam pi taü paribhu¤jati n' ev' atthi\<*<12>*>\ pārājikaü, dukkaņaü vā thullaccayaü vā āpajjati bhaõķadeyyam pana hoti. ayam pi bhikkhu evam evaü akāsi. tena vuttaü anāpatti bhikkhu pārājikassā 'ti. dhu- ranikkhepaü pana akatvā divase divase paribhu¤jissāmãti thokaü thokam pi paribhu¤jato yasmiü divase pādaggha- nakaü pårati tasmiü pārājikaü. saüvidāvahāravatthåni saüvidāvahāre muņņhivatthåni odaniyagharādivatthåsu, dve- vighāsavatthåni ambacorakādi vatthåsu vuttavinicchaya- nayena\<*<13>*>\ veditabbāni. dve tiõavatthåni uttānatthān' eva. ambabhājāpanādi vatthåsu te bhikkhå ekaü gāmakāvāsaü paricchinnabhikkhukaü agamaüsu. tattha bhikkhå phalā- phalaü paribhu¤jamānāpi tesu āgatesu therānaü phalāni dethā 'ti kappiyakārakānaü\<*<14>*>\ avocuü. atha te bhikkhå kiü saīghikaü amhākaü na pāpuõātãti gaõķiü\<*<15>*>\ paharitvā bhājāpetvā tesam pi vassaggena bhāgaü datvā attanāpi paribhu¤jiüsu. tena nesaü bhagavā, anāpatti bhikkhave paribhogatthāyā 'ti āha. tasmā idāni pi yattha āvāsikā āgantukānaü na denti, phalavāre ca sampatte a¤¤esaü abhāvaü disvā corikāya attanā 'va khādanti, tattha āgantu- \<-------------------------------------------------------------------------- 1 B2.Bp. puņaka-. 2 B2.Bp. -kumãnaü. 3 B2. khãpati. 4 B2.Bp. pãņhe. 5 B2.Bp. omit ca. 6 B2. -yen' eva. 7 B2.Bp. vinicchitabbaü. 8 B2.Bp. apādā-. 9 B2.Bp. omit one ņhatvā. 10 B2.Bp. eva for evaü. 11 B2.Bp. omit one katvā. 12 B2. n' ev' atthaü. 13 B2. -nayen' eva. 14 B2.Bp. -rakena. 15 Bp. ghaõķiü. >\ #<[page 386]># %<386 Samantapāsādikā [Bhvibh_I.2.>% kehi gaõķiü\<*<1>*>\ paharitvā bhājetvā paribhu¤jituü vaņņati. yat- tha pana\<*<2>*>\ āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti, catåsu paccayesu sammā upanenti, anis- sarā tattha āgantukā. ye pi rukkhā cãvaratthāya niyametvā dinnā, tesu pi āgantukā anissarā. es' eva nayo sesapaccayat- thāya niyametvā dinne\<*<3>*>\ pi. ye pana tathā aniyamitā āvāsikā ca te rakkhitvā gopitvā\<*<4>*>\ corikāya paribhu¤janti, na tesu āvāsikānaü katikāya ņhātabbaü. ye phalaparibhogatthāya dinnā, āvāsikā ca\<*<5>*>\ ne rakkhitvā gopetvā sammā upanenti, tesu yeva tesaü katikāya ņhātabbaü. Mahāpaccariyam pana vuttaü catunnaü paccayānaü niyametvā dinnaü theyya- cittena paribhu¤janto bhaõķaü agghāpetvā kāretabbo. pari- bhogavasena\<*<6>*>\ bhājetvā paribhu¤jantassa bhaõķadeyyaü. yam pan' ettha senāsanatthāya niyamitaü, taü paribhoga- vasen'\<*<7>*>\ eva bhājetvā paribhu¤jantassa thullaccaya¤ ca bhaõ- ķadeyya¤ cā 'ti. odissa cãvaratthāya dinnaü cãvare yeva upanetabbaü. sace\<*<8>*>\ dubbhikkhaü hoti bhikkhå piõķapā- tena kilamanti, cãvaram pana sulabhaü, saīghasuņņhutāya apalokanakammaü katvā piõķapāte pi upanetuü vaņņati. senāsanena gilānapaccayena vā kilamantesu saīghasuņņhutāya apalokanakammaü katvā tad atthāya pi upanetuü vaņņati. odissa piõķapātatthāya gilānapaccayatthāya ca dinne pi es' eva nayo. uddissa\<*<9>*>\ senāsanatthāya dinnaü pana garu- bhaõķaü hoti, taü rakkihtvā gopetvā tad attham eva upa- netabbaü. sace pana dubbhikkhaü hoti, bhikkhå piõķapā- tena na yāpenti, ettha rājarogacorabhayādãhi a¤¤attha gac- chantānaü vihārā palujjanti, tāëanālikerādike\<*<10>*>\ vināsenti. senāsanapaccayam pana nissāya yāpetuü sakkā hoti, evaråpe kāle senāsanaü vissajjetvāpi senāsanajagganatthāya pari- bhogo bhagavatā anu¤¤āto, tasmā ekaü vā dve vā varasenā- sanāni ņhapetvā itarāni lāmakakoņiyā piõķapātatthāya vissaj- jetuü vaņņanti.\<*<11>*>\ målavatthucchedaü pana katvā na upane- \<-------------------------------------------------------------------------- 1 Bp. ghaõķiü. 2 B2.Bp. panāvāsikā. 3 B2.Bp. dinnesu. 4 B2.Bp. gopetvā. 5 B2.Bp. pi for ca. 6 B2.Bp. vasen' eva taü bhā-. 7 B2. -vasena and omits eva. 8 B2. pana. 9 B2.Bp. odissa. 10 B2. talanāëi-; Bp. tālanāli-. 11 Bp. vaņņati. >\ #<[page 387]># %% tabbaü. yo pana ārāmo\<*<1>*>\ catupaccayatthāya\<*<2>*>\ niyāmetvā\<*<3>*>\ dinno, tattha apalokanakammaü na kātabbaü. yena pana paccayena ånaü, tad atthaü upanetuü vaņņati. ārāmo jaggi- tabbo, vetanaü\<*<4>*>\ datvāpi jaggāpetuü vaņņati. ye pana veta- naü\<*<4>*>\ labhitvā ārāme yeva gehaü katvā vasantā rakkhanti, te ce āgatānaü bhikkhånaü nālikeraü\<*<5>*>\ vā tāëapakkaü\<*<6>*>\ vā denti, yaü tesaü saīghena anu¤¤ātaü hoti divase divase ettakaü nāma khādathā 'ti, tad eva te dātuü labbhanti. tato uttariü tesaü dadantānam pi gahetuü na vaņņati. yo pana ārāmaü\<*<7>*>\ keõiyā gahetvā saīghassa catupaccayatthāya\<*<8>*>\ kappiyabhaõķam eva deti, ayaü bahukam pi dātuü labhati. cetiyassa padãpatthāya vā khaõķaphullapaņisaīkharaõat- thāya vā dinnāarāmo\<*<9>*>\ pi jaggitabbo.\<*<9>*>\ vetanaü\<*<4>*>\ datvāpi jaggā- petabbo. vetana¤\<*<4>*>\ ca pan' ettha cetiyasantakam pi saīgha- santakam pi dātuü vaņņati. etam pi ārāmaü vetanena\<*<10>*>\ tatth' eva vasitvā rakkhantāna¤ ca keõiyā gahetvā kappiya- bhaõķadāyakāna¤ ca tattha jātakaphaladānaü vuttanayen' eva veditabbaü.\<*<11>*>\ ambapāëakādivatthåsu\<*<12>*>\ anāpatti bhikkhave gopakassa dāne ti, ettha kataraü\<*<13>*>\ gopakadānaü\<*<14>*>\ vaņņati, kataraü na vaņ- ņatãti. Mahāsummatthero\<*<15>*>\ tāva āha, yaü gopakassa paric- chinditvā dinnaü hoti ettakaü divase divase gaõhāti, tad eva vaņņati, tato uttariü\<*<16>*>\ na vaņņatãti. Mahāpadumatthero panāha, kiü gopakānaü panõõaü āropetvā nimittasa¤¤aü vā katvā dinnaü atthi, etesaü hatthe vissaņņhakassa\<*<17>*>\ ete issarā, tasmā yaü te denti, taü bahukam pi vaņņatãti. Kurun- daņņhakathāyaü pana vuttaü, manussānaü ārāmaü vā a¤¤aü\<*<18>*>\ phalāphalaü dāyakā\<*<19>*>\ rakkhanti, tehi dinnaü vaņ- \<-------------------------------------------------------------------------- 1 B2. panārāmo. 2 Bp. catuppa-. 3 B2.Bp. niyametvā. 4 Bp. vettanaü. 5 Bp. nāëi-. 6 B2.Bp. tāla-. 7 B2. panārāmaü. 8 Bp. catuppa-. 9 Bp. dinno ārāmo paņijaggitabbo. 10 Bp. vettanena. 11 Bp. veditabban ti. 12 Bp. -pāla-. 13 B2.Bp. add pana. 14 B2. gopakassa dānaü. 15 Bp. Mahāsumatthero. 16 Bp. uttari. 17 B2. visaņņha-. 18 B2.Bp. add vā. 19 Bp. dārakā. >\ #<[page 388]># %<388 Samantapāsādikā [Bhvibh_I.2.>% ņati, āharāpetvā pana na gahetabbaü. saīghike pana cetiya- santake ca keõiyā gahetvā rakkhantass' eva dānaü vaņņati. vetanena\<*<1>*>\ rakkhantassa\<*<2>*>\ attano bhāgamattaü vaņņatãti. Mahāpaccariyam pana yaü gihãnaü ārāmarakkhakā bhik- khånaü denti, etaü vaņņati. bhikkhusaīghassa pana ārāmagopakā yaü attano bhatiyā khaõķetvā denti, etaü vaņņati. yo pi upaķķhārāmaü vā kocid\<*<3>*>\ eva rukkho\<*<4>*>\ vā bha- tiü labhitvā rakkhati, tassāpi attano sampattarukkhato\<*<5>*>\ yeva dātuü vaņņati. keõiyā gahetvā rakkhantassa pana sabbam pi vaņņatãti vuttaü. evaü\<*<6>*>\ pana sabbaü vya¤ja- nato nānaü atthato ekam eva, tasmā adhippāyaü ¤atvā gahetabbaü. dāruvatthumhi tāvakāliko ahaü bhagavā ti tāvakālika- citto ahaü bhagavā ti vattukāmena vuttaü, tāvakālikacitto ti puna\<*<7>*>\ āharitvā dassāmãti evaü citto ahan ti vuttaü hoti. bhagavā tāvakālike anāpattãti āha. ayaü pan' ettha pāëi- muttakavinicchayo:sace saīgho saīghikaü kammaü kāreti uposathāgāraü vā bhojanasālaü vā, tato āpucchitvā\<*<8>*>\ tāva- kālikaü haritabbaü, yo pana saīghiko dabbasambhāro agutto deve vassante temati\<*<9>*>\ ātapena sukkhati, taü sabbam pi āharitvā attano āvāse\<*<10>*>\ kātuü vaņņati. saīgho āharāpento a¤¤ena vā dabbasambhārena målena vā sa¤¤āpetabbo. na sakkā ce hoti sa¤¤āpetuü, saīghikena bhante kataü taü\<*<11>*>\ saīghikaparibhogena vaëa¤jathā\<*<12>*>\ 'ti vattabbaü. senāsanassa pana ayam eva bhikkhu issaro ti,\<*<13>*>\ sace pāsāõatthambho vā rukkhatthambho vā kavāņaü vā vātapānaü vā na ppahoti, saīghikaü tāvakālikaü āharitvā pākatikaü\<*<14>*>\ kātuü vaņņati, es'\<*<15>*>\ eva nayo a¤¤esu\<*<16>*>\ dabbasambhāresu.\<*<17>*>\ udakavatthusmiü \<-------------------------------------------------------------------------- 1 Bp. vettanena. 2 B2.Bp. add ca. 3 B2.Bp. kecid for kocid. 4 B2.Bp. rukkhe. 5 Bp. patta- for sampatta-. 6 B2.Bp. etam for evam. 7 B2.Bp. punāha-. 8 B2. adds 'va. 9 B2. taü temeti; Bp. temeti for temati. 10 B2.Bp. āvāso. 11 B2.Bp. omit taü. 12 B2. vala¤jethā 'ti. 13 Bp. omits it. 14 B2. paņipakatikaü; Bp. paņipākatikaü. 15 B2.Bp. esa nayo for es eva nayo. 16 B2.Bp. add pi. 17 Bp. -reså pi. >\ #<[page 389]># %% yadā udakaü dullabhaü hoti, yojanato pi addhayojanato\<*<1>*>\ pi āharãyati, evaråpe pariggahitaudake avahāro. yato pi ahari- mato\<*<2>*>\ vā pokkharaõã ādãsu ņhitato vā kevalaü yāgubhattaü sampādenti, pāniyaparibhoga¤\<*<3>*>\ ca karonti, na a¤¤aü mahā- paribhogaü, taü pi theyyacittena gaõhato avahāro. yato pana ekaü vā dve vā ghaņe gahetvā āsanaü dhovituü\<*<4>*>\ bodhirukkhe si¤cituü, udakapåjaü kātuü, rajanaü pacituü labbhati. tattha saīghassa katikāvasen'\<*<5>*>\ eva paņipajjitabbaü. atirekaü gaõhanto mattikādãni vā theyyacittena pakkhi- panto\<*<6>*>\ bhaõķaü agghāpetvā kāretabbo. sace āvāsikā katika- vattaü daëhaü karonti, a¤¤esaü bhaõķakaü dhovituü vā rajituü vā na denti, attanā\<*<7>*>\ pana a¤¤esaü apassantānaü gahetvā sabbaü karonti, tesaü katikāya na ņhātabbaü. yattakaü te dhovanti, tattakaü dhovitabbaü. sace saīghassa dve tisso pokkharoõiyo vā udakasoõķiyo vā honti, katikā ca katā ettha nahāyitabbaü,\<*<8>*>\ ito pānãyaü gahetabbaü, idha sabbaparibhogo kātabbo ti, katikavatten' eva sabbaü kātabbaü. yattha katikā n' atthi, tattha sabbaparibhogo\<*<9>*>\ vaņņatãti. mattikavatthusmiü yattha mattikā dullabhā honti nānap- pakārā vā vaõõamattikā āharitvā\<*<10>*>\ ņhapitā, tattha thokāpi pa¤camāsakaü agghati, tasmā\<*<11>*>\ pārājikaü. saīghike pana kamme cetiyakamme ca niņņhite saīghaü āpucchitvā\<*<12>*>\ tāva- kālikaü vā gahetuü vaņņati. sudhāyaü\<*<13>*>\ pi cittakamma- vaõõesu pi es' eva nayo. tiõavatthåsu jhāpitatiõe ņhānācā- vanassa abhāvena\<*<14>*>\ dukkaņaü, bhaõķadeyyam pana hoti. saīgho tiõavatthuü jaggitvā saīghikaü āvāsaü chādeti, puna kadāci jaggituü na sakkoti, ath' a¤¤o eko bhikkhu vattasãsena jaggati, saīghass' ev' etaü. no ce jaggati, \<-------------------------------------------------------------------------- 1 Bp. aķķha-. 2 B2. āhari, mātikato for aharimato. 3 B2. pāniyaü pari-; Bp. pānãyaü pari-. 4 B2.Bp. add cãvaraü vā dhovituü. 5 B2.Bp. katikavasen'. 6 B2. pakkhã-. 7 B2. attano. 8 B2.Bp. nhā-. 9 B2. sabbaü pari-. 10 B2. adds 'va. 11 B2.Bp. add tassa. 12 B2. Bp. add vā. 13 B2.Bp. sudhāya. 14 Bp. abhāvā. >\ #<[page 390]># %<390 Samantapāsādikā [Bhvibh_I.2.>% saīghena\<*<1>*>\ eko bhikkhu vattabbo jaggitvā dehãti. so ce bhāgaü icchati bhāgaü datvāpi jaggāpetabbaü. sace bhāgaü vaķķheti, dātabbam eva. vaķķheti yeva, gaccha jaggitvā sabbaü gahetvā attano senāsanaü\<*<2>*>\ chādehãti vat- tabbo. kasmā, naņņhe attho n' atthi, dadantehi pana savat- thukaü na dātabbaü, garubhaõķaü hoti, tiõamattaü pana dātabbaü. tasmiü ce jaggitvā attano senāsanaü chādente puna saīgho jaggituü pahoti, tvaü mā jaggi saīgho jaggis- satãti vattabbo. ma¤cādãni sattavatthåni pākaņā n' eva. pāëiyaü pana anāgatam pi pāsāõatthambhaü vā rukkhattham- bhaü vā a¤¤am vā ki¤ci pādagghanakaü harantassa pārā- jikam eva. padhānagharādãsu chaķķitapatitānaü\<*<3>*>\ pari- veõādãnaü kuķķam\<*<4>*>\ pi pākāram pi bhinditvā iņņhakādãni avaharantassāpi es' eva nayo. kasmā, saīghikaü nāma kadāci ajjhāvasanti, kadāci na\<*<5>*>\ ajjhāvasanti, paccante cora- bhayena janapade vuņņhahante chaķķitavihārādãsu\<*<3>*>\ ki¤ci parikkhāraü harantassāpi es' eva nayo. ye pana tato tāvakālikaü haranti, puna āvasitesu\<*<6>*>\ ca vihāresu\<*<7>*>\ bhikkhå āharāpenti dātabbaü. sace pi tato āharitvā senāsanaü kataü hoti, taü vā tad agghanakaü vā dātabbam eva. puna āvasissāmā\<*<8>*>\ 'ti ālayaü acchinditvā vuņņhitesu janapadesu gaõasantakaü vā puggalikaü vā gahitaü hoti, te ce anu- jānanti, paņikammena kiccaü n' atthi. saīghikam pana- garubhaõķaü, tasmā paņikammaü kattabbam eva. --vihāraparibhogavatthuü\<*<9>*>\ uttānattham eva--. anujānāmi bhikkhave tāvakālikaü haritun ti, ettha yo bhikkhu saīghikaü ma¤caü vā pãņhaü vā tāvakālikaü haritvā attano phāsukaņņhāne ekam pi dve pi māse saīghika- paribhogena paribhu¤jati āgatānaü\<*<10>*>\ buķķhatarānaü deti \<-------------------------------------------------------------------------- 1 B2.Bp. saīghen'. 2 B2. adds santakaü; Bp. adds this before senāsanaü. 3 B2. chaņņita-. 4 B2.Bp. kuņņam. 5 Bp. najjhāvasanti for na ajjh-. 6 B2. āvāsi-; Bp. āvāsikesu. 7 B2.Bp. viharantesu. 8 B2.Bp. āgamissāmā 'ti. 9 B2.Bp. -vatthu. 10 Bp. āgatāgatānaü. >\ #<[page 391]># %% na paņibāhati, tassa tasmiü naņņhe pi jiõõe pi thenāya\<*<1>*>\ avahaņe pi gãvā na hoti, vasitvā pana gacchantena yathā- ņhāne ņhapetabbaü. yo pana puggalikaparibhogena paribhu¤- jati āgatānaü\<*<2>*>\ buķķhatarānaü na deti, tassa\<*<3>*>\ tasmiü naņņhe gãvā hoti. a¤¤am pana āvāsaü haritvā paribhu¤jantena sace tattha buķķhataro āgantvā vuņņhāpeti, mayā idaü asukāvāsato nāma āhaņaü, gacchāmi taü\<*<4>*>\ pākatikaü karo- mãti vattabbaü. sace so bhikkhu ahaü\<*<5>*>\ karissāmãti vadati, tassa bhāraü katvāpi gantuü vaņņatãti saīkhepaņņhakathā- yaü vuttaü. Campāvatthumhi tekaņulayāgå\<*<6>*>\ ti tilataõķula- muggehi vā tilataõķulamāsehi vā tilataõķulakulatthehi\<*<7>*>\ vā tilataõķulehi saddhiü yaü ki¤ci ekaü aparaõõaü pakkhi- pitvā tãhi kaņā.\<*<8>*>\ etaü kira imehi tãhi catubhāgaudakasam- bhinne\<*<9>*>\ khãre sappimadhusakkharādãhi yojetvā karonti. Rājagahavatthumhi madhugolako\<*<10>*>\ ti atirasapåvo\<*<11>*>\ vuccati, madhusãsakam\<*<12>*>\ pi vadanti, sesam ettha vatthudvaye pi odana- bhājaniyavatthusmiü\<*<13>*>\ vuttanayen' eva\<*<14>*>\ veditabbam. Ajju- kavatthusmiü\<*<15>*>\ etad avocā 'ti gilāno hutvā avoca. āyasmā Upāëi āyasmato Ajjukassa pakkho ti na agatigamanavasena pakkho. api ca kho anāpattisa¤¤itāya lajjãanuggahena vinayānuggahena ca thero pakkho ti veditabbo. sesam ettha uttānattham eva Bārāõasãvatthusmiü corehi uddhutan\<*<16>*>\ ti corehi viluttaü. iddhiyā ānetvā pāsāde ņhapesãti thero kira taü kulaü sokasallasamappitaü\<*<17>*>\ āvaņņantaü disvā tassa kulassa anukampāya pasādānurakkhaõaņņhāya dham- mānuggahena attano iddhiyā tesaü yeva pāsādakaü\<*<18>*>\ dāra- kānaü samãpe hotå 'ti adhiņņhāsi. dārakā amhākaü pāsādo ti sa¤jānitvābhiruhiüsu,\<*<19>*>\ato thero iddhiü paņisaühari. \<-------------------------------------------------------------------------- 1 B2. corāya for thenāya; Bp. corāvahaņe for thenāya avahaņe. 2 Bp. āgatāgatānaü. 3 Bp. this tassa comes after naņņhe. 4 Bp. naü for taü. 5 Bp. adds pākatikaü. 6 B2. -yāgun ti. 7 B2. -lamākula-. 8 Bp. katā. 9 B2. -bhāgaü. 10 B2.Bp. -goëako. 11 B2.Bp. atirasakapåvo. 12 Bp. adds ti. 13 B2.Bp. -janãya-. 14 B2. -nayena vedi-. 15 B2. Ajjaka-. 16 B2.Bp. upaddutan ti. 17 Bp. -ppãtaü. 18 Bp. pāsādaü. 19 B2.Bp. abhirå-. >\ #<[page 392]># %<392 Samantapāsādikā [Bhvibh_I.2.>% pāsādo pi sakaņņhāne yeva aņņhāsi. vohāravasena pana vut- taü, te dārake iddhiyā ānetvā pāsāde ņhapesãti. iddhivisaye ti ãdisāya adhiņņhānaiddhiyā\<*<1>*>\ anāpatti, vikubbaõaiddhi\<*<2>*>\ pana na vaņņati. avasāne vatthudvayaü uttānattham evā 'ti. Samantapāsādikāya vinayasaüvaõõanāya dutiyapārājikavaõõanā niņņhitā. tatrāyaü anusāsanã:-- dutiyaü adutiyena yaü jinena pakāsitaü pārājikakilesena\<*<3>*>\ pārājikam idaü idha. sikkhāpadaü samattena\<*<4>*>\ a¤¤aü ki¤ci na vijjati anekanayavokiõõaü gambhãratthavinicchayaü. tasmā vatthumhi\<*<5>*>\ otiõõe bhikkhunā vinaya¤¤utā vinayānuggahen' ettha karontena vinicchayaü. pāëiü\<*<6>*>\ aņņhakatha¤ c' eva sādhippāyamasesato ogayha appamattena karaõãyo vinicchayo. āpattidassanussāho na kātabbo\<*<7>*>\ kudācanaü passissāmi anāpatti mitikayirātha\<*<8>*>\ mānasaü. passitvāpi ca āpattiü avatvā 'va punappunaü vãmaüsitvā 'va vi¤¤åhi\<*<9>*>\ saüsanditvā 'va taü vade. kappiye pi ca vatthusmiü cittassa lahuvattino vasena sāma¤¤aguõā cavantãdha puthujjanā. tasmā paraparikkhāraü āsãvisam ivoragaü aggiü\<*<10>*>\ viya ca sampassaü nāmaseyya vicakkhaõo ti. \<-------------------------------------------------------------------------- 1 B2. adhiņņhaniddhiyā; Bp. adhiņņhāniddhiyā. 2 B2. vikuppana-; Bp. vikubbaniddhi. 3 B2.Bp. parājitakile-. 4 B2.Bp. samantena. 5 B2. vatthusmiü. 6 B2. pāëi. 7 Bp. kattabbo. 8 B2. mãti-. 9 Sp. thavi¤¤åhi for 'va vi¤¤åhi by mistake. 10 B2. aggi. >\ #<[page 393]># %% PâRâJIKA III tatiyaü tãhi suddhena yaü buddhena vibhāvitaü pārājikaü tassa dāni patto saüvaõõanākkamo. yasmā tasmā suvi¤¤eyyaü yaü pubbe ca pakāsitaü taü vajjayitvā\<*<1>*>\ assāpi hoti saüvaõõanā ayaü.\<*<2>*>\ Tena samayena buddho bhagavā Vesāliyaü viharati Mahāvane Kåņāgārasālāyan ti, ettha\<*<3>*>\ Vesāliyan ti evaünāmake itthi- liīgavasena\<*<4>*>\ pattavohāre\<*<5>*>\ nagare, ta¤ hi nagaraü tikkhattuü pākāraparikkhepavaķķhanena visālãbhåtattā Vesālãti vuccati.\<*<6>*>\ idam pi ca nagaraü sabba¤¤utappatte yeva sammāsambud- dhe sabbākārena\<*<7>*>\ vepullataü pattan ti veditabbaü. evaü gocaragāmaü dassetvā nivāsaņņhānaü\<*<8>*>\ āha Mahāvane Kåņā- gārasālāyan ti, tattha Mahāvanaü nāma saya¤jātam\<*<9>*>\ aro- pimaü\<*<10>*>\ saparicchedaü mahantaü vanaü. Kapilavatthusā- mantā pana mahāvanaü Himavantena saha ekābaddhaü aparicchedaü hutvā mahāsamuddaü āhacca ņhitaü, idaü tādisaü na hoti saparicchedaü mahantaü vanan ti Mahā- vanaü. Kåņāgārasālā pana Mahāvanaü nissāya kate ārāme kåņāgāraü anto katvā haüsavaņņakacchannena\<*<11>*>\ katā sab- bākārasampannā buddhassa bhagavato gandhakuņã veditabbā. anekapariyāyena asubhakathaü kathetãti anekehi kāraõehi asubhākārasandassanappavattaü kāyavicchandaniyakathaü\<*<12>*>\ kathesi. seyyathãdaü\<*<13>*>\: atthi imasmiü kāye kesā lomā\<*<14>*>\ \<-------------------------------------------------------------------------- 1 B2. -tvā nassāpi. 2 Ssp. adds ti. 3 Ssp. omits ettha. 4 Ssp. itthã-. 5 B2.Bp. Ssp. pavattavo-. 6 Ssp. adds ayam ettha saükhepo, vitthāro pan' assa anupubbã- kathaü icchantehi Paramatthajotikāya Khuddakaņņhakathāya Rata- nasuttavaõõanāto gahetabbo after vuccati. 7 B2.Bp. -kārato; Ssp. -kāra-. 8 B2.Bp. Ssp. -sanaņņhānam. 9 B2.Bp. -taü. 10 B2. -pitaü. 11 Ssp. -cchadanena. 12 B2. Ssp. -danãya-; Bp. -vicchindaniya-. 13 Bp. -thidaü, sic passim. 14 B2. adds nakhā. >\ #<[page 394]># %<394 Samantapāsādikā [Bhvibh_I.3.>% ... pe...muttan ti. kiü vuttaü hoti: bhikkhave imas- miü vyāmamatte kalebare\<*<1>*>\ sabbādarenāpi\<*<2>*>\ vicãnanto\<*<3>*>\ na koci ki¤ci muttaü vā maõiü vā veëuriyaü vā agaruü vā candanaü vā kuīkumaü\<*<4>*>\ vā kappåraü\<*<5>*>\ vā vāsacuõõādiü\<*<6>*>\ vā anumattam\<*<7>*>\ pi sucibhāvaü passati. atha kho parama- duggandhaü jeguccham\<*<8>*>\ assirãkadassanaü\<*<9>*>\ kesalomādiü\<*<10>*>\ nānappakāram\<*<11>*>\ asuciü\<*<12>*>\ yeva passati, tasmā na ettha chando vā rāgo vā karaõãyo. ye hi pi uttamaīge sirasmmiü\<*<13>*>\ jātā kesā nāma, te pi asubhā c' eva\<*<14>*>\ asucino ca paņikkålā\<*<15>*>\ ca. so ca\<*<16>*>\ nesaü asubhāsucipaņikkålabhāvo\<*<17>*>\ vaõõato pi saõņhā- nato pi gandhato pi āsayato pi okāsato pãti pa¤cahi kāraõehi veditabbo. evaü lomādãnan ti ayam ettha saīkhepo, vitthāro pana Visuddhimagge* vuttanayen'\<*<18>*>\ eva veditabbo. iti bhagavā ekam ekasmiü koņņhāse pa¤capa¤cappabhedena anekapariyāyena\<*<19>*>\ asubhakathaü katheti. asubhāya vaõõaü bhāsatãti uddhumātakādi vasena asu- bhamātikaü nikkhipitvā padabhājaniyena taü vibhajanto vaõõento saüvaõõento asubhāya vaõõaü bhāsati. asu- bhabhāvanāya vaõõaü bhāsatãti yā ayaü kesādãsu vā uddhu- mātakādãsu vā ajjhattabahiddhā vatthusu\<*<20>*>\ asubhākāraü gahetvā pavattassa cittassa bhāvanā vaķķhanā phātikammaü tassā asubhabhāvanāya ānisaüsaü dassento vaõõaü bhāsati guõaü parikitteti. seyyathãdaü: asubhabhāvanā\<*<21>*>\ hi yutto bhikkhave bhikkhu kesādãsu vā vatthusu uddhumātakādãsu vā vatthusu\<*<22>*>\ pa¤caīgavippahãnaü pa¤caīgasamannāgataü tividhakalyāõaü dasalakkhaõasampannaü\<*<23>*>\ paņhamajjhā- \<-------------------------------------------------------------------------- 1 Bp. kaëe-. 2 B2.Bp. sabbākārenāpi; Ssp. sabbādarena pi. 3 B2. vicinto; Bp. Ssp. vicinanto. 4 Ssp. kukkumaü. 5 B2. Ssp. kappuraü. 6 B2.Bp. -õõādãni; Ssp -dãnaü. 7 Bp. aõu-. 8 Bp. -cchaü. 9 B2. assãrika-; Ssp. assirika-. 10 B2. kesāl-; Bp. Ssp. -lomādi. 11 Bp. -kāraü. 12 B2. -suci. 13 B2. sãra-. 14 Ssp. yeva. 15 Bp. Ssp. paņikålā. 16 B2. pi for ca. 17 Bp. -paņikå-. 18 Bp. Ssp. -yena and omit eva. 19 B2. -yāye. 20 Bp. Ssp. -åsu, sic passim. 21 Ssp. -vanābhiyutto for -vanā hi yatto. 22 B2.Bp. omit this vatthusu. 23 Ssp. adds ca. *Cp. Vism. 178 sq. >\ #<[page 395]># %% naü\<*<1>*>\ paņilabhati, so taü paņhamajjhānasaīkhātaü cittama¤- jusaü nissāya vipassanaü vaķķhetvā uttamatthaü arahattaü pāpuõātãti. tatrãmāni\<*<2>*>\ paņhamassa jhānassa dasalakkha- õāni: pāripanthikato\<*<3>*>\ cittavisuddhi majjhimassa samādhi- nimittassa paņipatti, tattha cittapakkhandanaü\<*<4>*>\ visuddhassa cittassa ajjhupekkhaõaü samathapaņipannassa\<*<5>*>\ ajjhupek- khaõaü ekattupaņņhānassa\<*<6>*>\ ajjhupekkhaõaü, tattha jātānaü dhammānaü anativattanaņņhena sampahaüsanā indriyānaü ekarasaņņhena sampahaüsanā tadupakaviriyavāyanaņņhena\<*<7>*>\ sampahaüsanā\<*<8>*>\ āsevanaņņhena sampahaüsanā ti, tatrāyaü\<*<9>*>\ pāëi: paņhamassa jhānassa ko ādi kiü majjhaü\<*<10>*>\ kiü pariyo- sānaü, paņhamassa jhānassa paņipadāvisuddhi ādi, upekkhā- nubråhanā majjhe, sampahaüsanā pariyosānaü, paņhamassa jhānassa paņipadāvisuddhi ādi, ādissa kati lakkhaõāni. ādissa tãõi lakkhaõāni. yo tassa paripantho\<*<11>*>\ tato cittaü visujjhati visuddhattā cittaü majjhimaü samādhinimittaü paņipajjati, paņipannattā tattha cittaü pakkhandati, ya¤ ca paripanthato\<*<12>*>\ cittaü visujjhati, ya¤ ca visuddhattā cittaü majjhimaü samādhinimittaü paņipajjati ya¤ ca paņipannattā tattha cittaü pakkhandati paņhamassa jhānassa paņipadā visuddhi ādi. ādissa imāni tãõi lakkhanāõi. tena vuccati: paņhamajjhānaü\<*<13>*>\ ādikalyāna¤ c' eva hoti\<*<14>*>\ lakkhaõasam- paõõa¤\<*<15>*>\ cā\<*<16>*>\ 'ti. paņhamassa jhānassa upekkhānubråhanā majjhe, majjhassa\<*<17>*>\ kati lakkhaõāni, majjhassa tãõi lakkha- õāni visuddhaü cittaü ajjhupekkhati samathapaņipannaü\<*<18>*>\ ajjhupekkhati ekattupaņņhānaü ajjhupekkhati, ya¤ ca visud- dhaü cittaü ajjhupekkhati ya¤ ca samathapaņipannaü\<*<18>*>\ \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. paņhamaü jhā-. 2 Bp. tatri-. 3 B2.Bp. pāribandhakato. 4 Ssp. cittappa-. 5 Bp. -thappaņi-. 6 Ssp. ekaggåpa-. 7 B2. -pagavi-; Bp. -pagavãriyavāhan-; Ssp. tadanuråpagaviriya- vāhanaņņhena. 8 Bp. Ssp. omit this. 9 Ssp. pāli. 10 Bp. Ssp. majjhe. 11 B2. paribandho; Bp. paņibandho. 12 B2.Bp. paribandhato. 13 B2.Bp. Ssp. paņhamaü jhā-, sic passim. 14 B2.Bp. hotãti; Ssp. hoti ti-la-. 15 Bp. Ssp. -panna¤. 16 B2. ca for cā 'ti. 17 B2. majjhimassa. 18 Bp. -thappaņi-. >\ #<[page 396]># %<396 Samantapāsādikā [Bhvibh_I.3.>% ajjhupekkhati, ya¤ ca ekattupaņņhānaü\<*<1>*>\ ajjhupekkhati, paņhamassa jhānassa upekkhānubråhanā majjhe, majjhassa imāni tãõi lakkhaõāni. tena vuccati: paņhamajjhānaü majjhekalyāna¤ c' eva hoti lakkhaõasampanna¤\<*<2>*>\ cā\<*<3>*>\ 'ti. paņhamassa jhānassa sampahaüsanā pariyosānaü, pariyo- sānassa kati lakkhaõāni, pariyosānassa cattāri lakkhaõāni, tattha jātānaü dhammānaü anativattanaņņhena sampahaü- sanā indriyānaü ekarasaņņhena sampahaüsanā tadupakaviri- yavāyanaņņhena\<*<4>*>\ sampahaüsanā āsevanaņņhena sampahaü- sanā, paņhamassa\<*<5>*>\ jhānassa sampahaüsanā pariyosānaü, pariyosānassa imāni cattāri lakkhaõāni. tena vuccati: paņha- majjhānaü pariyosānakalyāõa¤ c' eva hoti lakkhaõasampan- na¤\<*<6>*>\ cā\<*<7>*>\ 'ti. evaü tividhattagataü\<*<8>*>\ cittaü tividhakalyāõa- kaü\<*<9>*>\ dasalakkhaõasampannaü vitakkasampanna¤ c' eva hoti vicārapãtisukhasampanna¤ ca cittassa adhiņņhānasam- panna¤ ca saddhāsampanna¤ ca viriyasatisamādhipa¤¤āsam- panna¤\<*<10>*>\ cā 'ti. ādissa ādissa asubhasamāpattiyā vaõõaü bhāsatãti evam pi ittham pãti punappuna\<*<11>*>\ vavatthānaü\<*<12>*>\ katvā ādisanto asu- bhasamāpattiyā vaõõaü bhāsati ānisaüsaü katheti guõaü parikitteti. seyyathãdaü: asubhasa¤¤ā paricitena bhikkhave bhikkhuno cetasā bahulaü viharato methunadhammasamā- pattiyā cittaü patilãyati\<*<13>*>\ patikuņati\<*<14>*>\ pativaņņati\<*<13>*>\ na sampa- sārãyati\<*<15>*>\ upekkhā vā paņikkålyatā\<*<16>*>\ vā saõņhāti, seyyathāpi bhikkhave kukkuņapattaü vā nahārudaddulaü\<*<17>*>\ vā aggimhi pakkhittaü patilãyati\<*<13>*>\ patikuņati\<*<14>*>\ pativaņņati\<*<13>*>\ na sampasā- rãyati,\<*<15>*>\ evam eva kho bhikkhave asubhasa¤¤ā paricitena \<-------------------------------------------------------------------------- 1 Ssp. ekattåpa-. 2 Bp. Ssp. tila-. 3 B2.Bp. ca for cā 'ti. 4 Bp. -pagavãriyavāhana-; Ssp. tadanuråpagaviriyavāhana-. 5 Bp. inserts āsevanaņņhena sampahaüsanā before this. 6 B2.Bp. Ssp. catulak-. 7 B2.Bp. ca for cā 'ti. 8 B2.Bp. tivattagataü for tividhattagataü cittaü. 9 Bp. -yāõaü. 10 B2. vãri-. 11 Bp. Ssp. -ppunaü. 12 Ssp. vavaņņhānaü. 13 Bp. Ssp. paņi- for pati-, sic passim. 14 Bp. paņi-; Ssp. paņikuņņati, sic passim. 15 Bp. -riya-. 16 B2. pāņikullatā; Bp. Ssp. pāņikulyatā. 17 B2.Bp. nhāru; Ssp. -daddalaü. >\ #<[page 397]># %% bhikkhuno cetasā bahulaü viharato methunadhammasamā- pattiyā cittaü patilãyati patikuņati pativaņņati na sampasārã- yatãti.\<*<1>*>\ icchām' ahaü bhikkhave addhamāsaü\<*<2>*>\ patisallãyitum\<*<3>*>\ ti ahaü bhikkhave ekaü addhamāsaü\<*<2>*>\ patisallãyituü\<*<3>*>\ nilãyituü\<*<4>*>\ eko 'va hutvā viharituü icchāmãti attho. n' amhi kenaci upasaīkamitabbo a¤¤atra ekena piõķapātanãhārakenā 'ti yo attanā payuttavācaü\<*<5>*>\ akatvā mamatthāya saddhesu kulesu paņiyattaü piõķapātaü nãharitvā mayhaü upanāmeti, taü piõķapātanãhārakaü ekaü bhikkhuü ņhapetvā n' amhi\<*<6>*>\ a¤¤ena kenaci bhikkhunā vā gahaņņhena vā upasaīkamitabbo ti, kasmā pana evam āhā 'ti, atãte kira pa¤casatā migaluddakā\<*<7>*>\ mahatãhi daõķavākarāhi\<*<8>*>\ ara¤¤aü parikkhipitvā haņņhatuņņhā ekato yeva yāvajãvaü migapakkhighātakammena jãvikaü\<*<9>*>\ kappetvā niraye uppannā\<*<10>*>\ te tattha paccitvā\<*<11>*>\ pubbe katena kenacid eva kusalakammena manussesu uppannā kalyāõå- panissayavasena sabbe pi bhagavato santike pabbajja¤ ca upasampada¤ ca labhimsu, tesaü tato målākusalakammato avipakkavipākā aparāparacetanā tasmiü addhamāsabbhan- tare attåpakkamena ca paråpakkamena ca jãvitåpacchedāya\<*<12>*>\ okāsam akāsi, naü\<*<13>*>\ bhagavā addasa, kammavipāko nāma na sakkā kenaci paņibāhituü, tesu ca bhikkhåsu puthujjanāpi atthi sotāpannā sakadāgāmã\<*<14>*>\ anāgāmi khãõāsavāpi, tattha khãõāsavā appaņisandhikā\<*<15>*>\ itare ariyasāvakā niyatagatikā sugatiparāyaõā,\<*<16>*>\ puthujjanānaü\<*<17>*>\ gati aniyatā, atha bhagavā cintesi: ime attabhāve chandarāgena maraõabhayabhãtā na sakkhissanti gatiü visodhetuü,\<*<18>*>\ handa nesaü chanda- rāgappahāõāya asubhakathaü kathemi, taü sutvā attabhāve vigatachandarāgatāya gativisodhanaü katvā sagge paņi- sandhiü gaõhissanti, evaü tesaü\<*<19>*>\ mama santike pabbajjā \<-------------------------------------------------------------------------- 1 Bp. -riya-. 2 Ssp. aķķha-. 3 Ssp. -salliyi-. 4 Ssp. nili-. 5 Ssp. -vāpaü. 6 B2. nāmhi for n' amhi. 7 Ssp. -luddhakā. 8 B2. -vākurāhi; Bp. Ssp. -vāgurāhi. 9 Bp. Ssp. jãvitaü. 10 B2.Bp. upapannā,sic passim. 11 B2. Ssp. pacitvā. 12 Bp. -tupa-. 13 B2.Bp.Ssp taü. 14 B2.Bp. Ssp. -gāmi. 15 Ssp. apaņi-. 16 B2. Ssp. -yanā. 17 B2.Bp. add pana. 18 B2.Bp. sodhetuü. 19 B2.Bp. Ssp. nesaü. II 8 >\ #<[page 398]># %<398 Samantapāsādikā [Bhvibh_I.3.>% sātthikā bhavissatãti. tato tesaü\<*<1>*>\ anuggahāya asubhakathaü katheti,\<*<2>*>\ kammaņņhānasãsena, no maraõasaüvaõõanādhippā- yena.\<*<3>*>\ kathetvā ca pan' assa etad ahosi: sace maü imaü addhamāsaü\<*<4>*>\ bhikkhå passissanti ajja eko bhikkhu mato ajja dve. . . pe. . . ajja dasā 'ti āgantvā\<*<5>*>\ ārocessanti aya¤ ca kammavipāko na sakkā mayā vā a¤¤ena vā paņibāhituü svāhaü taü sutvāpi kiü karissāmi kim me anatthikena\<*<6>*>\ anayabyasanena sutena handāhaü bhikkhånaü adassanaü upagacchāmãti. tasmā evam āha: icchām' ahaü bhikkhave addhamāsaü patisallãyituü\<*<7>*>\ n' amhi\<*<8>*>\ kenaci upasaīkamitabbo a¤¤atra ekena piõķapātanãhārakenā 'ti. apare panāhu parå- pavādavivajjanatthaü evaü vatvā patisallãno ti, pare kira bhagavantaü upadissanti\<*<9>*>\: ayaü sabba¤¤å ahaü saddham- mavaracakkavattãti paņijānamāno attano pi sāvake a¤¤a- ma¤¤aü ghātente nivāretuü na sakkoti kim a¤¤aü sakkhis- satãti. tattha paõķitā vakkhanti: bhagavā patisallānam anuyutto imaü\<*<10>*>\ pavattim na jānāti\<*<10>*>\ koci 'ssa ārocayitāpi n' atthi, sace jāneyya addhā nivāreyyā 'ti, idaü pana icchā- mattaü paņhamam ev' ettha kāraõaü. nāssudhā 'ti ettha assudhā 'ti padapåraõamatte avadhā- raõatthe vā nipāto. n' eva koci bhagavantaü upasaīkama- tãti\<*<11>*>\ attho.\<*<12>*>\ anekehi vaõõasaõņhānādãhi kāraõehi vokāro assā 'ti anekākāravokāro anekākāravokiõõo anekākārasam- misso\<*<13>*>\ ti vuttaü hoti. ko so, asubhabhāvanānuyogo taü anekākāravokāraü asubhabhāvanānuyogaü. anuyuttā viha- rantãti yuttā\<*<14>*>\ payuttā viharanti. aņņiyantãti\<*<15>*>\ tena kāyena aņņā dukkhitā honti. harāyantãti lajjanti. jigucchantãti sa¤jāta- jigucchā honti. daharo ti taruõo. yuvā 'ti yobbanena\<*<16>*>\ samannāgato. maõķanakajātiyo ti maõķanakapakatiko. \<-------------------------------------------------------------------------- 1 Ssp. nesaü. 2 Bp. Ssp. kathesi. 3 B2.Bp. Ssp. maraõavaõõasaüvaõõādhã-. 4 Ssp. aķķha-,sic passim. 5 B2.Bp. āgantvā repeated. 6 B2.Bp. Ssp. anatthakena. 7 Ssp. paņisalli-. 8 Bp. nāmhi. 9 B2.Bp. Ssp. upavadissanti. 10 B2.Bp. na yimaü pavattiü jānāti; Ssp. na yimaü pavuņņiü jānāti. 11 B2. -kamãti. 12 B2. Ssp. omit this. 13 Bp.Bp. anekakāraõasam-. 14 B2.Bp. yuttapayuttā. 15 Bp. aņņãyanti. 16 B2.Bp. yobbannena. >\ #<[page 399]># %% sãsaü nahāto ti sãsena saddhiü nahāto. daharo yuvā 'ti ca\<*<1>*>\ ettha daharavacanena paņhamayobbanabhāvaü\<*<2>*>\ dasseti, pa- ņhamayobbane\<*<3>*>\ hi sattā visesena maõķanakajātiyā honti. sãsaü nahāto ti iminā maõķanānuyogakālaü. yuvāpi hi ki¤ci kammaü katvā saīkiliņņhasarãro na maõķanānuyutto hoti sãsaü nahāto pana so maõķanam evānuyu¤jati, ahikuõa- pādãni daņņhum pi na icchati, so tasmiü khaõe ahikuõapena vā kukkurakuõapena vā manussakuõapena vā kaõņhe āsattena\<*<4>*>\ kenacid eva paccatthikena ānetvā kaõņhe baddhena\<*<5>*>\ paņimukkena yathā aņņiyeyya\<*<6>*>\ harāyeyya jiguccheyya, evam evaü\<*<7>*>\ ti bhikkhå sakena kāyena aņņãyantā\<*<8>*>\ harāyantā jiguc- chantā so viya puriso taü kuõapaü vigatacchandarāgatāya attano kāyaü pariccajitukāmā hutvā satthaü ādāya attanāpi attānaü jãvitā voropenti: tvaü maü jãvitā voropehi ahaü tvan te\<*<9>*>\ evaü a¤¤ama¤¤am pi jãvitā voropenti. Migaladdhi- kam\<*<10>*>\ pi samaõakuttakan ti Migaladdhiko\<*<10>*>\ ti tassa nāmaü. samaõakuttako ti samaõavesadhārako, so kira sikhāmattaü ņhapetvā sãsaü muõķetvā ekaü kāsāvaü nivāsetvā ekaü aüse katvā vihāraü yeva\<*<11>*>\ upanissāya vighāsādabhāvena jãvati. tam pi Migaladdhikaü\<*<10>*>\ samaõakuttakaü upasaī- kamitvā evaü vadanti. sādhå 'ti āyācanatthe nipāto. no ti upayogabahuvacanaü, sādhu āvuso amhe jãvitā voropehãti vuttaü hoti. tattha\<*<12>*>\ ca ariyā n' eva pāõātipātaü kariüsu, na samādapesuü na samanu¤¤ā\<*<13>*>\ ahesuü. puthujjanā pana sabbam akaüsu. lohitakan ti lohitamakkhitaü. yena vag- gumådā\<*<14>*>\ 'ti vaggumatā lokassa pu¤¤asammatā nādã. so pi kira taü\<*<15>*>\ pāpaü tattha pavāhessāmãti sa¤¤āya gato. ahud eva kukkuccan ti tesu kira bhikkhåsu kenaci pi kāyavikāro \<-------------------------------------------------------------------------- 1 Bp c'; Ssp. omits ca. 2 B2. -nakabhāvaü; Bp. -nnabhāvaü. 3 Bp. -bbanne. 4 Ssp. ālaggena for āsattena. 5 Bp. bandhena. 6 B2. aņņiseyya; Bp. aņņãyeyya. 7 B2.Bp. evam ete for evaü te; Ssp. evam eva te. 8 Ssp. aņņi-. 9 B2.Bp. Ssp. tan for tvan. 10 B2.Bp. Ssp. -laõķi-. 11 B2. yev'. 12 B2.Bp. Ssp. ettha. 13 Ssp. samanu¤¤āpesuü. 14 B2.Bp. Ssp. Vaggumudā nadãti. 15 B2. ta for taü. >\ #<[page 400]># %<400 Samantapāsādikā [Bhvibh_I.3.>% vā vacãvikāro vā na kato, sabbe sattā\<*<1>*>\ sampajānā dakkhiõena passena nipajjiüsu, taü anussarato tassa kukkuccaü ahosi yeva, nadiyā\<*<2>*>\ ānubhāvena appamattakam\<*<3>*>\ pi pāpaü pahãnaü nāma n' atthi.\<*<2>*>\ ahu vippaņisāro\<*<4>*>\ ti tass' eva kukkuccassa sabhāvaniyamanattham etaü vuttaü, vippaņisārakukkuc- caü ahosi na vinayakukkuccan ti. alābhā vata me ti ādi kukkuccassa pavatti ākāradassanatthaü vuttaü. tattha alābhā vata me ti āyatiü dāni mama hitasukhalābhā nāma n' atthãti anutthunāti. na vata me lābhā ti iminā pana tam ev' atthaü daëhaü karoti. ayaü h' etthā adhippāyo. sace pi koci lābhā vateti\<*<5>*>\ vadeyya taü micchā na\<*<6>*>\ vata me lābhā ti. dulladdhaü vata me ti kusalānubhāvena laddham\<*<7>*>\ pi idaü manussattaü dulladdhaü vata me. na vata me sulad- dhan ti iminā pana tam ev' atthaü daëhaü karoti. aya¤ h' ettha adhippāyo. sace pi koci suladdhaü te ti vadeyya taü micchā, na vata me suladdhan ti. apu¤¤aü pasutan ti apu¤¤aü upacitaü janitaü vā. kasmā iti ce.\<*<8>*>\ yv\<*<9>*>\ āhaü bhikkhå ... pe... voropesin ti. tass' attho yo ahaü sãlavante tāya eva sãlavantatāya kalyāõadhamme\<*<10>*>\ uttama- dhamme seņņhadhamme bhikkhå jãvitā voropesin ti. a¤¤a- tarā Mārakāyikā ti nāmavasena apākaņā ekā bhummadevatā\<*<11>*>\ micchādiņņhikā mārapakkhikā mārassa anuvattikā\<*<12>*>\: evam ayaü māradheyyaü māravisayaü nātikkamissatãti cintetvā sabbābharaõavibhåsitā hutvā attano ānubhāvaü dassaya- mānā\<*<13>*>\ abhijjamāne udake paņhavãtale caīkamamānā viya āgantvā Migaladdhikaü samaõakuttakaü etad avoca. sādhu sadhå 'ti sampahaüsanatthe nipāto, tasmā eva¤\<*<14>*>\ ca dviva- \<-------------------------------------------------------------------------- 1 Bp. Ssp. satā. 2 Bp. this sentence comes before ahud eva . . . ahosi yeva. 3 B2. appamattaü. 4 Ssp. vipaņi-, sic passim. 5 Bp. Ssp. teti for vateti. 6 Ssp. n' atth' eva for na vata. 7 Bp. laddhabbam. 8 Bp. kasmāti ce for kasmā iti ce. 9 Bp. yohaü for yv āhaü. 10 B2. adds ti. 11 B2. bhåma-for bhumma-, sic passim. 12 B2. mārassānuvattitā for mārassa anuvattikā. 13 B2. dassiya-. 14 Bp. eva for eva¤ ca; Ssp. eva¤ c' ettha. >\ #<[page 401]># %% canaü.\<*<1>*>\ atiõõe tāresãti saüsārato atiõõe iminā jãvitā voro- paõena tāresi parimocesãti. ayaü kira\<*<2>*>\ etissā devatāya bālāya dummedhāya laddhi ye na matā te saüsārato na muttā ye matā te muttā ti, ā saüsāramocakamilakkhā\<*<3>*>\ viya evaü\<*<4>*>\ laddhikā hutvā tam pi tattha niyojenti evam āha. atha kho Migaladdhiko samaõakuttako tāvabhusaü uppanna- vippaņisāro pi taü devatāya\<*<5>*>\ ānubhāvaü disvā ayaü devatā evam āha: addhā iminā atthena evam eva bhavitabban ti niņņhaü gantvā lābhā kirameti ādãni parikittayanto vihārena vihāraü pariveõena pariveõaü upasaükamitvā. evaü vadetã\<*<6>*>\ ti taü taü vihāra¤ ca pariveõa¤ ca upasaükamitvā dvāraü vivaritvā anto pavisitvā bhikkhå evaü vadeti ko atiõõo kaü tāremãti. hoti yeva bhayan ti maraõaü paņicca cittutrāso hoti.\<*<7>*>\ hoti chambhitattan ti hadayamaüsaü ādiü katvā sarãracalanaü hoti, atibhayena thaddhasarãrattan ti pi eko, thambhitattaü hi chambhitattan ti vuccatãti. lomahaüso ti uddhaü ņhitalomatā, khãõāsavā pana sattasu¤¤atāya sudiņ- ņhattā\<*<8>*>\ maraõakasattam eva na passanti, tasmā tesaü sabbam p'\<*<9>*>\ etaü nāhosãti veditabbaü. ekam pi bhikkhuü dve pi ... pe... saņņhim\<*<10>*>\ pi bhikkhå ekāhen'\<*<11>*>\ eva jãvitā voropesã\<*<12>*>\ ti evaü gaõanavasena sabbāni pi tāni pa¤ca bhikkhusatāni jãvitā voropesi. paņisallānā vuņņhito ti tesaü pa¤cannaü bhikkhusatānaü jãvitakkhayappattibhāvaü\<*<13>*>\ ¤atvā tato ekãbhāvato vuņņhito, jānanto pi ajānanto viya kathāsamuņņhāpanatthaü āyasman- taü ânandaü āmantesi: kinnu\<*<14>*>\ kho ânanda tanubhåto viya bhikkhusaīgho ti ânanda ito pubbe bahå bhikkhå\<*<15>*>\ upaņņhānaü āgacchanti uddesaü paripucchaü gaõhanti sajjhāyanti eka- pajjoto viya\<*<16>*>\ ārāmo dissati idāni pana addhamāsamattassa \<-------------------------------------------------------------------------- 1 B2.Bp. add kataü. 2 B2.Bp. kir' etissāya. 3 Ssp. -kkhu. 4 B2. eva. 5 B2.Bp. -tāyānu-. 6 Ssp. vadeti. 7 Ssp. omits this hoti. 8 B2. sudiņņhittā. 9 B2. omits p' 10 B2.Bp. saņņhi pi. 11 B2.Bp. ekāhena for ekāhen' eva. 12 Sp. -pesi. 13 B2.Bp. -ppattabhāvaü. 14 Bp. kiünu. 15 B2.Bp.Ssp add ekato. 16 Bp. adds anto. >\ #<[page 402]># %<402 Samantapāsādikā [Bhvibh_I.3.>% accayena tanubhåto viya tanuko mando appako viralaviralo\<*<1>*>\ viya jāto bhikkhusaīgho kinnu\<*<2>*>\ kho kāraõaü kiü disāsu pakkantā bhikkhå ti. athāyasmā ânando kammavipākena tesaü jãvitakkhayappattiü asallakkhento asubhakammaņņhā- nanuyogappaccayā\<*<3>*>\ pana sallakkhento tathāhi pana bhante bhagavā ti ādiü\<*<4>*>\ vatvā bhikkhånaü arahattappattiyā\<*<5>*>\ a¤¤aü kammaņņhānaü yācanto sādhu bhante bhagavā ti ādim āha. tass' attho sādhu bhante bhagavā a¤¤aü kāraõaü ācikkhatu yena bhikkhusaīgho arahatte patiņņhaheyya mahā- samuddaü\<*<6>*>\ orohanatitthāni\<*<7>*>\ viya hi a¤¤āni pi dasānussati dasakasiõa-catudhātuvavatthāna\<*<8>*>\-brahmavihārānāpāõasatip- pabhedāni\<*<9>*>\ bahåni nibbāõārohanakammaņņhānāni\<*<10>*>\ santi, tesu bhagavā bhikkhå samassāsetvā a¤¤ataraü kammaņņhānaü ācikkhatå 'ti adhippāyo. atha bhagavā tathākātukāmo theraü uyyojento tena h' ânandā 'ti ādim āha. tattha Vesāliyaü\<*<11>*>\ upanissāyā 'ti Vesāliü upanissāya samantā gāvute pi addhayojane\<*<12>*>\ pi yāvatikā bhikkhå\<*<13>*>\ viharanti, ti sabbe sannipātehãti attho. sabbe upaņņhānasālāyaü sannipātetvā ti attanā gantuü yuttaņņhānaü sayaü gantvā a¤¤āttha daharabhikkhå\<*<14>*>\ pahiõitvā muhutten' eva anavasese bhikkhå upaņņhānasālāyaü samåhaü katvā. yassa dāni bhante bha- gavā kālaü ma¤¤atãti ettha ayam adhippāyo bhagavā bhik- khusaīgho sannipatito, esa kālo bhikkhånaü dhammakathaü kātuü anusāsaniü\<*<15>*>\ dātuü, idāni yassa tumhe kālaü jānātha taü kattabban ti. atha kho bhagavā ... pe... bhikkhå āmantesi: ayam pi kho bhikkhave ti, āmantetvā ca pana bhikkhånaü arahatta- pattiyā pubbe ācikkhitāsubhakammaņņhānato a¤¤aü pari- \<-------------------------------------------------------------------------- 1 Bp. viraëaviraëo; Ssp. viralo for this. 2 Bp. kiünu. 3 B2. -yogapaccaya; Bp. Ssp. -yogapaccayā. 4 B2. ādi. 5 B2. arahattuppa-. 6 Ssp. -dda. 7 B2. ogāha-; Bp. orohaõa-; Ssp. oroõahatiņņhāni. 8 B2. -naü brah-; Ssp. catuddhātu-. 9 Bp. -pāõassati-; Ssp. -vihāra-ānāpānassati-. 10 B2. -õoroha-; Bp. -norohaõa-; Ssp. nibbānorohaõa-. 11 B2.Bp. Ssp. Vesāliü. 12 Bp. Ssp. aķķha-. 13 Ssp. omits bhikkhå. 14 Ssp. -kkhuü. 15 B2. -sani. >\ #<[page 403]># %% yāyaü ācikkhanto ānāpāõasatisamādhã\<*<1>*>\ ti āha. idāni yasmā bhagavatā bhikkhånaü santapaõãtakammaņņhānadassanat- thaü\<*<2>*>\ eva ayaü pāëi vuttā, tasmā aparihāpetvā atthayojanāk- kamaü\<*<3>*>\ ettha vaõõanaü karissāmi. tatra ayam pi kho bhikkhave ti imassa tāva padassa ayaü yojanā bhikkhave na kevalaü asubhabhāvanā yeva kilesappahānāya saüvattati api ca ayam pi kho ānāpāõasati\<*<4>*>\ samādhi . . . pe . . . våpa- sametãti, ayam pan' ettha atthavanõanā, ānāpāõasatãti\<*<5>*>\ assāsapassāsapariggāhikā\<*<6>*>\ sati. vuttaü h' etaü Paņisambhi- dāyaü:* ānan ti assāso no passāso, pāõan\<*<7>*>\ ti passāso no assāso assāsavasena upaņņhānāsati\<*<8>*>\ passāsavasena upaņņhānāsati.\<*<8>*>\ yo assasati tass'\<*<9>*>\ upaņņhāti yo passasati tass'\<*<9>*>\ upaņņhātãti. samādhãti tāya ānāpāõapariggāhikāya satiyā saddhiü uppannā cittekaggatā, samādhisãsena cāyaü desanā na satisãsena, tasmā ānāpāõasatiyā yutto samādhi ānāpāõasatisamādhi,\<*<10>*>\ ānāpāõa- satiyaü\<*<11>*>\ vā samādhi ānāpāõasatisamādhãti\<*<11>*>\ evam ettha attho veditabbo. bhāvito ti uppādito vaķķhito ca.\<*<12>*>\ bahulãkato ti punappuna\<*<13>*>\ kato. santo c' eva paõãto cā 'ti santo c' eva paõãto c' eva, ubhayattha eva saddena niyamo veditabbo. kiü vuttaü hoti, ayaü hi yathā asubhakammaņņhānaü kevalaü paņivedhavasena santa¤ ca paõãta¤ ca oëārikāram- maõattā pana paņikkålārammaõattā\<*<14>*>\ ca ārammaõavasena n' eva santaü na paõãtaü, na evaü kenaci pariyāyena asanto vā appaõãto vā, api ca kho ārammaõasantatāya pi santo våpasanto nibbuto paņivedhasaīkhātāīgasantatāya pi āram- maõapaõãtatāya pi paõãto atittikaro aīgapaõãtatāya pãti, tena vuttaü santo c' eva paõãto cā 'ti. asecanako ca sukho ca vihāro ti ettha pana nāssa secanan ti asecanako, anāsittako \<-------------------------------------------------------------------------- 1 Bp. -õassati-. 2 Ssp. santappa-. 3 B2. janakkamaü. 4 B2. ānāpāõa; Bp. ānāpāõassati; Ssp. ānāpānassati. 5 Bp. -pānassatãti. 6 Ssp. assāsappa-. 7 Bp. Ssp. pānan. 8 B2. upaņņhānasati; Bp. Ssp. upaņņhānaü sati. 9 Ssp. tassa. 10 Ssp. omits this. 11 Bp. -pānassati-. 12 Ssp. vā for ca. 13 B2.Bp. Ssp. -ppunaü. 14 B2. paņikku-; Bp. paņikå-. * Ps. i, 172. >\ #<[page 404]># %<404 Samantapāsādikā [Bhvibh_I.3.>% abbokiõõo pāņekko\<*<1>*>\ āveõiko, n' atth' ettha parikammena vā upacārena vā santatā ādiü manasikārato ppabhåti\<*<2>*>\ attano sabhāven' eva santo ca paõãto cā 'ti attho. keci pana aseca- nako ti anāsittako ojavanto sabhāven' eva madhuro ti vadanti. evam ayaü asecanako ca appitappitakkhane kāyikacetasika- sukhapaņilābhāya\<*<3>*>\ saüvattanato\<*<4>*>\ sukho ca vihāro ti vedi- tabbo. uppannuppanne ti avikkhambhite avikkhambhite. pāpake ti lāmake. akusale dhamme ti akosallasambhåte. dhamme. ņhānaso antaradhāpetãti khaõen' eva antaradhāpeti vikkhambheti. våpasametãti suņņhu upasameti, nibbedha- bhāgiyattā vā anupubbena ariyamaggavuddhippatto\<*<5>*>\ samuc- chindati paņippassambhetãti pi attho. seyyathāpãti opam- manidassanam etaü. gimhānaü pacchime māse ti āsāëha- māse.\<*<6>*>\ åhataü\<*<7>*>\ rajojallan it addhamāse vātātapasukkhāya gomahisādipādappahārasambhinnāya\<*<8>*>\ paņhaviyā uddhaü hataü åhataü\<*<7>*>\ ākāse samuņņhitaraja¤\<*<9>*>\ ca reõu¤ ca. mahā akālamegho ti sabbaü nabhaü ajjhottharitvā uņņhito, āsāë- hajuõhapakkhe\<*<10>*>\ sakalaü addhamāsaü\<*<11>*>\ vassanakamegho. so hi asampatte vassakāle uppannattā akālamegho ti idha\<*<12>*>\ adhippeto. thānaso antaradhāpeti våpasametãti khaõen' eva adassanaü neti paņhaviyaü sannisãdāpeti. evam eva kho ti opammasampaņipādanam etaü, tato paraü vuttanayam eva. idāni kathaü bhāvito ca bhikkhave ānāpāõasatisamādhãti\<*<13>*>\, ettha kathan ti ānāpāõasatisamādhibhāvanaü\<*<14>*>\ nānappakā- rato vitthāretukamyatā\<*<15>*>\ pucchā, bhāvito ca bhikkhave ānāpāõasatisamādhãti\<*<16>*>\ nānappakārato vitthāretukamyatāya \<-------------------------------------------------------------------------- 1 Ssp. peņākko. 2 Bp. pabhuti; Ssp. pabhåti. 3 Bp. -ppaņilā-. 4 B2. adds ca. 5 Bp. Ssp. -vuķķhi-. 6 B2. āsaë-; Bp. āsaëhã-. 7 Bp. uhaņaü; Ssp. åhata. 8 Bp. gomahiü sādi-. 9 B2.Bp. Ssp. samuņņhitaü ra-.10 Bp. āsaëhã-. 11 Ssp. -māsa. 12 B2.Bp. idhādhippeto. 13 Bp. -pānassati-. 14 B2. -satisatisamādhi-; Bp. -pānassati-. 15 B2. -kamyatāya. 16 Bp. -pānassati-, sic passim. >\ #<[page 405]># %% phuņņhadhammanidassanaü,\<*<1>*>\ esevanayo\<*<2>*>\ dutiyapade pi, ayam pan' ettha saīkhepattho bhikkhave kena pakārena kenākā- rena kenaci\<*<3>*>\ vidhinā bhāvito ānāpāõasatisamādhi kenappa- kārena\<*<4>*>\ bahulikato santo c' eva ... pe... våpasametãti. idāni tam atthaü vitthārento idha bhikkhave ti ādim āha. tattha idha bhikkhave bhikkhå 'ti bhikkhave imasmiü sāsane bhikkhu. ayaü h' ettha idhasaddo sabbappakārāanāpāna- satisamādhinibbattakassa puggalassa nissayabhåtasāsanapa- ridãpano\<*<5>*>\ a¤¤asāsanassa tathā bhāvapaņisedhano ca. vuttaü h' etaü: idh' eva bhikkhave samaõo. . . pe. . . su¤¤ā parappavādā samaõehi\<*<6>*>\ a¤¤e\<*<7>*>\ ti. tena vuttaü: imasmiü sāsane bhikkhå 'ti. ara¤¤agato vā . . . pe . . . su¤¤āgā- ragato vā ti idam assa ānāpāõasatisamādhi bhāvanānuråpa- senāsanapariggahaparidãpanaü. imassa hi bhikkhuno dãgha- rattaü råpādãsu ārammaõesu anuvisaņaü cittaü ānāpāõasa- tisamādhi ārammaõaü abhiråhituü\<*<8>*>\ na icchati, kåņagoõa- yuttaratho viya uppatham eva dhāvati. tasmā seyyathāpi nāma gopo kåņadhenuyā sabbaü khãraü pivitvā vaķķhitakå- ņavacchaü\<*<9>*>\ dametukāmo dhenuto apanetvā ekamante mahan- taü thambhaü nikhaõitvā tattha yottena bandheyya. ath' assa so vaccho itocito ca vipphanditvā palāyituü asakkonto tam eva thambhaü upanisãdeyya vā upanipajjeyya vā. evam evaü\<*<10>*>\ imināpi bhikkhunā dãgharattaü råpārammaõā- dirasapānavaķķhitaü\<*<11>*>\ duņņhacittaü dametukāmena råpādi ārammaõato apanetvā ara¤¤aü vā . . . pe . . . su¤¤āgāraü vā pavesetvā tattha assāsapassāsatthambhe\<*<12>*>\ satiyottena bandhitabbaü. evam assa taü cittaü itocito ca vipphan- ditvāpi pubbe āciõõārammaõaü alabhamānaü satiyottaü chinditvā palāyituü asakkontaü tam ev'\<*<13>*>\ ārammaõaü upa- cārappaõāvasena upanisãdati c' eva upanipajjati ca. tenāhu porāõā: \<-------------------------------------------------------------------------- 1 Bp. Ssp. puņņha-. 2 Bp. Ssp. esanayo. 3 Bp. Ssp. kena. 4 Bp. Ssp. kenapa-. 5 B2.Bp. sannissaya-. 6 Ssp. -õebhi. 7 Bp. Ssp. a¤¤ehãti. 8 Ssp. -ruhi-. 9 Bp. Ssp. vaķķhitaü kåta-. 10 B2.Bp. Ssp. eva. 11 Ssp. råpādiārammaõarasa-. 12 Bp. -sathambhe. 13 Ssp. eva. >\ #<[page 406]># %<406 Samantapāsādikā [Bhvibh_I.3.>% yathā thambhe nibandheyya vacchaü dammaü\<*<1>*>\ naro idha bandheyy' evaü\<*<2>*>\ sakaü cittaü satiyārammaõe daëhan ti. evam assa\<*<3>*>\ taü senāsanaü bhāvanānuråpaü hoti. tena vuttaü: idam assa ānāpāõasatisamādhibhāvanānuråpasenā- sanapariggahaparidãpanan\<*<4>*>\ ti. atha vā yasmā idaü kammaņ- ņhānapabhede\<*<5>*>\ buddhabhåtaü sabba¤¤ubuddhapaccekabud- dhabuddhasāvakānaü\<*<6>*>\ visesādhigamadiņņhadhammasukhavi- hārapadaņņhānaü ānāpāõasatikammaņņhānaü itthipurisahat- thiassādisaddasamākulaü gāmantaü apariccajitvā na su- karaü sampādetuü saddakaõņakattā\<*<7>*>\ jhānassa. agāmake pana ara¤¤e sukaraü yogāvacarena\<*<8>*>\ idaü kammaņņhānaü pariggahetvā ānāpāõacatutthajjhānaü nibbattetvā tad eva ca pādakaü katvā saīkhāre sammasitvā aggaphalaü ara- hattaü sampāpuõituü, tasmāssa anuråpaü\<*<9>*>\ senāsanaü dassento bhagavā ara¤¤agato vā ti ādim āha. vatthuvijjā- cariyo viya hi bhagavā, so yathā vatthuvijjācariyo naga- rabhåmiü passitvā suņņhu upaparikkhitvā ettha nagaraü māpethā 'ti upadisati,\<*<10>*>\ sotthinā ca\<*<11>*>\ nagare niņņhite rājakulato mahāsakkāraü labhati. evam evaü\<*<12>*>\ yogāvacarassa anurå- pasenāsanaü\<*<13>*>\ upaparikkhitvā ettha kammaņņhānam anuyu¤- jitabban ti upadisati,\<*<10>*>\ tato tattha kammaņņhānam anuyut- tena yoginā kamena\<*<14>*>\ arahatte patte sammāsambuddho vata so bhagavā ti mahantaü sakkāraü labhati. ayaü pana bhikkhu dãpisadiso ti vuccati. yathāpi\<*<15>*>\ mahādãpirājā ara¤¤e tiõagahaõaü vā vanagahaõaü va pabbatagahaõam vā \<-------------------------------------------------------------------------- 1 Bp. damaü. 2 B2. -yyebhåvaü. 3 B2.Bp. ass' etaü. 4 B2. -rupaü senāsanaü pariggahāpa-. 5 B2. -daü; Bp. Ssp. -ppabhede. 6 B2. sabbabuddhabuddhabhāvakānaü vise-; Ssp. -paccekabuddha- sāvakānaü. 7 B2. saddasaõķa-. 8 B2. -care. 9 B2.Bp.Ssp -råpa. 10 Ssp. -dissati. 11 Ssp. 'va for ca. 12 B2. Ssp. eva. 13 B2. -råpaü senā-. 14 B2. anukkamena. 15 Ssp. yathā hi. >\ #<[page 407]># %% nissāya nilãyitvā\<*<1>*>\ vanamahisagokaõõasåkarādayo\<*<2>*>\ mage\<*<3>*>\ gaõ- hāti. evam evāyaü ara¤¤ādãsu kammaņņhānaü anuyu¤janto bhikkhu yathākkamena sotāpatti sakadāgāmi anāgāmi ara- hattamagge c' eva ariyaphala¤ ca gaõhātãti veditabbo. ten' āhu porāõā: yathāpi dãpiko nā nilãyitvā\<*<1>*>\ gaõhatã mage\<*<3>*>\ tath' evāyaü buddhaputto yuttayogo vipassako\<*<4>*>\ ara¤¤aü pavisitvāna gaõhāti\<*<5>*>\ phalamuttaman ti. ten' assa parakkamajavayoggabhåmiü\<*<6>*>\ ara¤¤asenāsanaü dassento bhagavā ara¤¤agato vā ti ādim āha. tattha ara¤- ¤agato vā\<*<7>*>\ ti ara¤¤aü nāma nikkhamitvā bahi indakhãlā sabbam etaü ara¤¤an ti cā.\<*<8>*>\ ara¤¤akaü\<*<9>*>\ nāma senāsanaü pa¤cadhanusatikaü\<*<10>*>\ pacchiman ti ca. evaü vuttalakkhaõesu ara¤¤esuanuråpaü\<*<11>*>\ yaü ki¤ci pavivekasukham ara¤¤aü gato. rukkhamålagato vā\<*<12>*>\ ti rukkhamålasamãpaü\<*<13>*>\ gato, su¤¤āgā- ragato\<*<14>*>\ vā\<*<12>*>\ ti su¤¤aü vivittokāsaü gato. ettha ca ņhapetvā ara¤¤a¤ ca rukkhamåla¤ ca avasesasattavidhasenāsagato\<*<15>*>\ pi su¤¤āgāragato pãti\<*<16>*>\ vattuü vaņņati. evam assa ututtayānu- kulaü\<*<17>*>\ dhātucariyānukåla¤\<*<18>*>\ ca ānāpāõasatibhāvanānuråpaü senāsanaü upadisitvā alãnānuddhaccapakkhikaü santam iriyāpathaü upadisanto nisãdatãti āha. ath' assa nisajjāya daëhabhāvaü assāsapassāsānaü pavattanasukhattaü\<*<19>*>\ āram- maõapariggahåpāya¤\<*<20>*>\ ca dassento pallaīkaü ābhujitvā ti ādim āha. tattha pallaīkan ti samantato årubaddhāsanaü.\<*<21>*>\ ābhujitvā ti ābandhitvā. ujuü kāyaü panidhāyā\<*<22>*>\ 'ti upari \<-------------------------------------------------------------------------- 1 Ssp. niliyitvā. 2 B2.Bp. -mahiüsa-. 3 B2.Bp. Ssp. mige. 4 B2. vipassiko. 5 B2. gaõhati. 6 B2. -bhåmi. 7 B2. omits vā. 8 Bp. omits ti ca. 9 Ssp. ara¤¤ikaü. 10 B2. dhanupa¤casatikaü. 11 B2. Ssp. omit anuråpaü. 12 B2.Bp. omit vā. 13 B2.Bp. Ssp. rukkhasamãpaü. 14 B2. -gārato. 15 B2.Ssp -sanaü gato; Bp. -sanagato. 16 B2.Bp. Ssp. ti for pãti. 17 Bp. Ssp. -kulaü. 18 Bp. Ssp. -kula¤. 19 Bp. Ssp. -sukhataü. 20 B2. -ggaha-. 21 B2. uru-. 22 Bp. Ssp. paõi-. >\ #<[page 408]># %<408 Samantapāsādikā [Bhvibh_I.3.>% sarãraü ujukaü ņhapetvā, aņņhārasapiņņhikaõņake\<*<1>*>\ koņiyā koņiü paņipādetvā. evaü\<*<2>*>\ hi nisinnassa cammamaüsanahā- råni\<*<3>*>\ na panamanti.\<*<4>*>\ ath' assa yā tesaü panamanappaccayā\<*<4>*>\ khaõe khaõe vedanā uppajjeyyuü tā na uppajjanti. tāsu anuppajjamānāsu cittaü ekaggaü hoti. kammaņņhānaü\<*<5>*>\ na paripaņati uddhiü\<*<5>*>\ phātiü upagacchati. parimukhaü satiü upaņņhapetvā ti kammaņņhānābhimukhaü satiü ņhapayi- tvā. atha vā parãti pariggahaņņho. mukhan ti niyyānaņņho, satãti upaņņhānaņņho, tena vuccati parimukhaü satin\<*<6>*>\ ti. evaü Paņisambhidāya\<*<7>*>\ vuttanayena\<*<8>*>\ p' ettha attho daņņhabbo. tatrāyaü saīkhepo, pariggahãtaniyyānaü\<*<9>*>\ satiü\<*<10>*>\ katvā ti. so sato 'va assasatãti so bhikkhu evaü nisãditvā eva¤ ca satiü\<*<10>*>\ upaņņhapetvā taü satiü avijahanto sato yeva\<*<11>*>\ assasati sato passasati, sato kārã hotãti vuttaü hoti.\<*<12>*>\ idāni yeh' ākārehi sato kārã hoti, te dassento dãghaü vā assasanto ti ādim āha. vuttaü h' etaü Paņisambhidāyaü:* so sato 'va assasati sato passasatãti. etass' eva Vibhaīge dvattiüsāya\<*<13>*>\ ākārehi sato kārã hoti, dãghaü assāsavasena cittassa ekaggataü avikkhe- paü pajānato sati upaņņhitā hoti, tāya satiyā tena ¤āõena sato kārã hoti. dãghaü passāsavasena ... pe... paņi- nissaggānupassã assāsavasena paņinissaggānupassã passāsava- sena cittassa ekaggataü avikkhepaü pajānato sati upaņņhitā hoti, tāya satiyā tena ¤āõena sato kārã hotãti. tattha dãghaü vā assasanto ti dãghaü vā assāsaü pavattento,\<*<14>*>\ assāso ti bahi nikkhamanavāto, passāso ti anto pavisanavāto.\<*<15>*>\ suttantaņņhakathāsu pana uppaņipāņiyā āgataü, tattha sab- \<-------------------------------------------------------------------------- 1 B2. -kaõķake. 2 B2. omits hi. 3 B2.Bp. -nhāråni. 4 Bp. Ssp. paõa-, and Ssp. adds eva. 5 B2. na kammaņņhānaü paripaņņati vuddhiü; Bp. Ssp. kammaņņhā- naü na paripatati vuķķhiü. 6 B2. satãti. 7 B2. Ssp. -dāyaü. 8 Ssp. -yen' eva c' ettha for -yena p' ettha. 9 Bp. Ssp. -hitaniyyāna. 10 B2. sati. 11 Bp. Ssp. eva. 12 B2. hotãti vuttaü hoti for hoti. 13 B2. vattisāya; Bp. bāttiüsāya; Ssp. battiüsāya. 14 B2. pavattanto. 15 Ssp. adds ti vinayaņņhakathāyaü vuttaü. * Ps. i, 176 sq.; Vism. 272 sq. >\ #<[page 409]># %% besam pi gabbhaseyyakānaü mātukucchito nikkhamanakāle paņhamaü abbhantaravāto bahi nikkhamati, pacchā bāhira- vāto sukhumaü\<*<1>*>\ rajaü gahetvā abbhantaraü pavisanto tāluü āhacca nibbāyati, evaü tāva assāsapassāsā veditabbā. yā pana tesaü dãgharassatā sā addhānavasena veditabbā. yathā hi okāsaddhānaü pharitvā ņhitaü udakaü vā vālikā\<*<2>*>\ vā dãgham udakaü dãghavālikā\<*<3>*>\ rassam udakaü rassavālikā\<*<4>*>\ ti vuccati. evaü cuõõavicuõõāpi assāsapassāsā hatthisarãre ahisarãre ca tesaü attabhāvasaīkhātaü dãghaü addhānaü sanikaü\<*<5>*>\ påretvā sanikam\<*<5>*>\ eva nikkhamanti, tasmā dãghā\<*<6>*>\ 'ti vuccanti. suõakhasasādãnaü attabhāvasaīkhātaü\<*<7>*>\ ras- saü addhānaü sãghaü påretvā\<*<8>*>\ sãgham\<*<9>*>\ eva nikkhamanti, tasmā rassā ti vuccanti. manussesu pana keci hatthi ahi- ādāyo viya kāladdhānavasena dãghaü\<*<10>*>\ assasan ti ca passasan ti ca, keci suõakhasasādayo viya rassaü, tasmā tesaü kāla- vasena dãgham addhānaü nikkhamantā ca pavisantā ca te dãghā, ittaram addhānaü nikkhamantā ca pavisantā ca rassā 'ti veditabbā. tatrāyaü bhikkhu navahi\<*<11>*>\ ākārehi dãghaü\<*<10>*>\ assasanto ca\<*<12>*>\ passasanto ca dãghaü assasāmi passasāmãti pajānāti. evaü pajānato c' assa eken' ākārena kāyānu- passanāsatipaņņhānabhāvanā sampajjatãti veditabbā. ya- thāha Paņisambhidāyaü\<*<13>*>\ :kathaü dãghaü assasanto dãghaü\<*<10>*>\ assasāmãti pajānāti,\<*<14>*>\ dãghaü passassanto dãghaü passasā- mãti pajānāti. dãghaü assāsaü addhānasaīkhāte assasati dãghaü passāsaü addhānasaīkte passasati dãghaü assāsa- passāsaü addhānasaīkhāte assasati pi passasati\<*<1>*>\pi dãghaü assāsapassāsaü addhānasaīkhāte assasato\<*<16>*>\ pi passasato\<*<17>*>\ pi \<-------------------------------------------------------------------------- 1 B2. sukhuma. 2 B2. vālukaü. 3 B2. -vālukā; Bp. Ssp. dãghā-. 4 B2. rassāvālukā; Bp. Ssp. rassā-. 5 Bp. Ssp. saõikam. 6 B2. dãghan. 7 B2. -ta. 8 B2. påritvā. 9 B2. siīgam eva. 10 B2. dãgha. 11 Bp. omits ca. 12 B2.Bp. Ssp. navah'. 13 B2. -dāya. 14 Ssp. adds ...pe... rassaü passasanto rassaü passasāmãti pajānāti, and omits dãghaü passasanto dãghaü passasāmãti. 15 B2. omits passasati pi. 16 B2. assāsato. 17 B2. passāsato. >\ #<[page 410]># %<410 Samantapāsādikā [Bhvibh_I.3.>% chando uppajjati, chandavasena tato sukhumataraü dãghaü assāsaü addhānasaīkhāte assasati chandavasena tato su- khumataraü dãghaü passāsaü\<*<1>*>\ ... pe... dãghaü\<*<2>*>\ assā- sapassāsaü addhānasaīkhāte assasati pi passasati pi, chanda- vasena tato sukhumataraü dãghaü assāsapassāsaü addhāna saīkhāte assasato pi passasato pi pāmojjaü\<*<3>*>\ uppajjati. pāmujjavasena\<*<4>*>\ tato sukhumataraü dãghaü assāsaü addhā- nasaīkhāte assasati, pāmujjavasena\<*<4>*>\ tato sukhumataraü dãghaü assāsaü\<*<5>*>\ dãghaü\<*<6>*>\ assāsapassāsaü addhānasaīkhāte assasati pi passasati pi, pāmujjavasena\<*<4>*>\ tato sukhumataraü dãghaü assāsapassāsaü addhānasaīkhāte assasato pi passa- sato pi dãghaü assāsapassāsaü\<*<7>*>\ cittaü vivaņņati upekkhā saõņhāti, imehi navahi\<*<8>*>\ ākārehi dãghaü assāsapassāsa\<*<9>*>\ kāyo upaņņhānaü sati, anupassanā ¤āõaü kāyo upaņņhānaü no sati, sati upaņņhāna¤ c' eva sati ca, tāya satiyā tena ¤āõena taü kāyaü anupassatãti,\<*<10>*>\ tena vuccati kāye kāyānupassanā satipaņņhānabhāvanā ti esevanayo rassapade pi. ayam pana viseso: yathā nāma\<*<11>*>\ ettha dãghaü assāsaü addhānasaīkhāte ti vuttaü evaü idha\<*<12>*>\ rassaü assāsaü ittarasaīkhāte assasa- tãti āgataü, tasmā tassavasena yāva: tena vuccati kāye kāyā- nupassanāsatipaņņhānabhāvanā ti tāva yojetabbaü. evam ayaü addhānavasena ittaravasena ca imehi\<*<13>*>\ ākārehi assāsa- passāse pajānanto dãghaü vā assasanto dãghaü assasāmãti pajānāti ... pe... rassaü vā passasanto rassaü passa- sāmãti pajānātãti veditabbo. evaü jānato\<*<14>*>\ c' assa: dãgho rasso ca assāso passāso pi ca tādiso cattāro vaõõā vattanti nāsikagge 'va bhikkhuno ti.* \<-------------------------------------------------------------------------- 1 Bp. Ssp. add addhānasaīkhāte passasati, chandavasena tato su- khumataraü for . . .pe . . . 2 Ssp. omits this. 3 B2. Ssp. pāmujjaü. 4 Bp. pāmojja-. 5 B2.Bp. passāsaü; Ssp. -ppassāsaü. 6 B2.Bp. Ssp. ...pe... before dãghaü. 7 B2.Bp. -passāsā; Ssp. -ppassāsā. 8 Ssp. navah'. 9 B2.Bp. -ssāsākāyo; Ssp. -ppassāsākāyo. 10 B2.Bp. -ssati. 11 Bp. Ssp. omit nāma. 12 B2. idhāpi. 13 Ssp. adds navahi. 14 ssp. pajānato. * Cp. Vism. 273. >\ #<[page 411]># %% sabbakāyapaņisaüvedã assasissāmi ... pe... passasissā- mãti sikkhatãti sakalassa assāsakāyassa ādimajjhapariyosānaü viditaü karonto pākaņaü karonto assasissāmãti sikkhati, sakalassa passāsakāyassa ādimajjhapariyosānaü viditaü ka- ronto pākaņaü karonto passasissāmãti sikkhati. evaü viditaü karonto pākaņaü karonto ¤āõasampayuttacittena assasati c' eva passasati ca, tasmā assasissāmi passasissāmãti sikkhatãti vuccati. ekassa hi bhikkhuno cuõõavisaņe\<*<1>*>\ assāsakāye\<*<2>*>\ pas- sāsakāye vā ādi pākaņo hoti, na majjhapariyosānaü, so ādim eva pariggahetuü sakkoti, majjhe\<*<3>*>\ pariyosāne kilamati. ekassa majjhaü pākataü hoti, na ādipariyosānaü,\<*<4>*>\ ekassa pariyosānaü pākaņaü hoti na ādimajjhaü, so pariyosānaü yeva pariggahetuü sakkoti ādimajjhe kilamati. ekassa sabbaü\<*<5>*>\ pākaņaü hoti, so sabbam pi pariggahetuü sakkoti, na katthaci kilamati. tādisena bhavitabban ti dassento āha sabbakāyapaņisaüvedã assasissāmi ... pe... passasissā- mãti sikkhatãti. tattha sikkhatãti evaü ghaņati vāyamati yo vā tathābhåtassa saüvaro ayam ettha adhisãlasikkhā, yo tathābhåtassa samādhi ayaü adhicittasikkhā, yā tathābhå- tassa pa¤¤ā ayaü adhipa¤¤āsikkhā 'ti imā tisso sikkhāyo tasmiü ārammaõe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulãkarotãti evam ettha attho daņņhabbo. tattha yasmā purimanaye kevalaü assasitabbaü passasitab- bam\<*<6>*>\ eva ca\<*<7>*>\ na a¤¤aü' ki¤ci kātabbaü, ito paņņhāya pana ¤āõuppādanādãsu yogo karaõãyo, tasmā tattha assasāmãti pajānāti passasāmãti pajānāti cc' eva\<*<8>*>\ vattamānakālavasena pāëiü vatvā ito paņņhāya kattabbassa ¤āõuppādanādino ākārassa dassanatthaü sabbakāyapaņisaüvedã assasissāmãti sikkhatãti ādinā nayena anāgatavacanavasena pāëi āropitā ti veditabbā. passambhayaü kāyasaīkhāraü assasissāmi ... pe... passasissāmãti sikkhatãti oëārikaü kāyasaīkhā- raü passambhento paņippassambhento nirodhento våpasa- \<-------------------------------------------------------------------------- 1 B2. -vivāte; Ssp. -vigate. 2 Ssp. adds vā. 3 B2.Bp. Ssp. majjha-. 4 Ssp. adds so majjham eva pariggahetuü sakkoti ādipariyosāne kilamata. 5 B2.Bp. Ssp. add pi. 6 B2. passitabbam eva. 7 B2. omits ca. 8 Ssp. tveva for cc' eva. >\ #<[page 412]># %<412 samantapāsādikā [Bhvibh_I.3.>% mento assasissāmi passasissāmãti sikkhati. tatr' evaü oëā- rikasukhumatā ca passaddhi ca veditabbā. imassa hi bhik- khuno pubbe apariggahitakāle kāyo ca citta¤ ca sadarathā honti oëārikānaü\<*<1>*>\ kāyacittānaü oëārikatte avåpasante assā- sapassāsāpi oëārikā honti balavatarā hutvā pavattan ti nāsikā na ppahoti mukhena assasanto pi passasanto pi tiņņhati. yadā pan' assa kāyo pi cittam pi pariggahãtā\<*<2>*>\ honti tadā te santā honti våpasantā, tesu santesu\<*<3>*>\ assāsapassāsā sukhumā hutvā pavattanti atthi nu kho n' atthãti vicetabbatākārap- pattā\<*<4>*>\ honti. seyyathāpi purisassa dhāvitvā sabbatā vā orohitvā mahābhāraü vā sãsato oropetvā ņhitassa oëārikā assāsapassāsā honti, nāsikā na ppahoti mukhena assasanto pi passasanto pi tiņņhati. yadā pan' esa taü parissamaü vino- detvā nahātvā\<*<5>*>\ ca pivitvā ca allasāņakaü hadaye katvā sãtāya chāyāya nipanno hoti ath' assa te assāsapassāsā su- khumā honti atthi nu kho n' atthãti vicetabbākārappattā. evam evaü imassa bhikkhuno pubbe apariggahitakāle kāyo ca\<*<6>*>\ ... pe... vicetabbākārappattā honti. taü kissa he- tu, tathā hi' ssa pubbe appariggahitakāle oëārikoëārike kāyasaī- khāre passambhessāmãti\<*<7>*>\ ābhogasamannāhāramanasikārapac- cavekkhaõā n' atthi pariggahãtakāle pana atthi, ten' assa apariggahãtakālato pariggahãtakāle kāyasaīkhāro sukhumo hoti. ten' āhu porāõā: sāraddhe kāyacitte\<*<8>*>\ ca adhimattaü pavattati asāraddhamhi kāyamhi sukhumaü sampavattatãti. pariggahe pi oëāriko paņhamajjhānåpacāre sukhumo tasmim pi oëāriko paņhamajjhāne sukhumo paņhamajjhāne ca duti- yajjhānåpacāre\<*<9>*>\ ca oëāriko dutiyajjhāne sukhumo dutiyaj- jhāne\<*<10>*>\ tatiyajjhānåpacāre ca oëāriko tatiyajjhāne sukhumo tatiyajjhāne ca catutthajjhānåpacāre ca oëāriko catutthaj- jhāne atisukhumo appavattim eva pāpuõāti. idaü tāva \<-------------------------------------------------------------------------- 1 Bp. -rikā. 2 Bp. Ssp. -hitā. 3 B2. tesåvåpasantesu for tesu santesu; Bp. tesu våpa-. 4 Bp.Ssp. vicetabbākāra-. 5 B2. nātvā; Bp. nhātvā. 6 B2. citta¤ ca. 7 Ssp. -bhemãti. 8 B2.Bp. Ssp. kāye citte. 9 B2. -cāro ca. 10 B2.Bp. Ssp. add ca. >\ #<[page 413]># %% Dãghabhāõaka-Sa¤¤uttabhāõakānaü\<*<1>*>\ mataü, Majjhimabhā- õakā pana paņhamajjhāne\<*<2>*>\ oëāriko, dutiyajjhānåpacāre su- khumo ti evaü heņņhimaheņņhimajjhānato uparåpari jhānå- pacāre ca\<*<3>*>\ sukhumataraü icchanti. sabbesaü yeva pana matena apariggahãtakāle pavattakāyasaīkhāro pariggahãta- kāle paņippassambhati\<*<4>*>\ pariggahãtakāle pavattakāyasaīkhāro paņhamajjhānåpacāre ... pe... catutthajjhānåpacāre pa- vattakāyasaīkhāro catutthajjhāne paņippassambhati,\<*<4>*>\ ayaü tāva samathe\<*<5>*>\ nayo. vipassanāya\<*<6>*>\ pana apariggahe pavatto kāyasaīkhāro oëāriko mahābhåtapariggahe sukhumo, so pi oëāriko upādāråpapariggahe sukhumo, so pi oëāriko sakalarå- papariggahe sukhumo, so pi oëāriko aråpapariggahe sukhumo, so pi oëāriko råpāråpapariggahe sukhumo, so pi oëāriko pac- cayapariggahe sukhumo, so pi oëāriko sappaccayanāmaråpadas- sane\<*<7>*>\ sukhumo, so\<*<8>*>\ pi oëāriko lakkhaõārammaõikavipassa- nāya sukhumo,\<*<8>*>\ so pi dubbalavipassanāya oëāriko balavavi- passanāya sukhumo. tattha pubbe vuttanayen' eva puri- massa purimassa pacchimena pacchimena passaddhi veditabbā. evam ettha oëārikasukhumatā ca passaddhi ca veditabbā. Paņisambhidāyaü pan' assa saddhiü codanasodhanāhi evam\<*<9>*>\ attho vutto. kathaü:passambhayaü kāyasaīkhāraü assa- sissāmi ... pe... passasissāmãti sikkhati. katame kāya- saīkhārā, dãghaü assāsākāyikā ete dhammā kāyapaņibaddhā\<*<10>*>\ kāyasaīkhārā te kāyasaīkhāre passambhento nirodhento våpasamento sikkhati, dãghaü passāsākāyikā ete dhammā ... pe...\<*<11>*>\ rassaü assāsā rassaü passāsā sabbakāyapaņi- samvedã assāsā sabbakāyapaņisaüvedã passāsā kāyikā ete dhammā kāyapaņibaddhā\<*<10>*>\ kāyasaīkhārā, te\<*<12>*>\ kāyasaīkhāre passambhento nirodhento våpasamento sikkhati. yathārå- pehi kāyasaīkhārehi yā kāyassa ānamanā vinamanā sanna- \<-------------------------------------------------------------------------- 1 Bp. saüyutta-. 2 B2. jhāne. 3 B2.Bp.Ssp. pi for ca. 4 B2. paņipassambhati. 5 B2. samatha. 6 B2.Bp. -nāyaü. 7 Bp. -råpapariggahe. 8 B2. repeats this sentence. 9 B2. adds ettha. 10 B2. -bandhā. 11 Bp. omits . . .pe . . .. 12 B2. inserts kāya te after this te. II 9 >\ #<[page 414]># %<414 Samantapāsādikā [Bhvibh_I.3.>% manā panamanā\<*<1>*>\ i¤janā phandanā calanā kampanā santaü\<*<2>*>\ sukhumaü\<*<2>*>\ passambhayaü kāyasaīkhāraü assasissāmãti sik- khati passambhayaü kāyasaīkhāraü passasissāmãti sikkhati. yathāråpehi kāyasaīkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā na paõāmanā\<*<3>*>\ ani¤janā aphandanā\<*<4>*>\ acalanā akampanā, santaü sukhumaü passambhayaü kāya- saīkhāraü assasissāmi\<*<5>*>\ passasissāmãti sikkhati. iti kira passambhayaü kāyasaīkhāraü assasissāmãti sikkhati. pas- sambhayaü kāyasaīkhāraü passasissāmãti sikkhati. evaü sante vātåpaladdhiyā ca pabhāvanā na hoti, assāsapassāsāna¤ ca pabhāvanā na hoti, āõāpāõasatiyā\<*<6>*>\ ca pabhāvanā na hoti āõāpāõasatisamādhissa\<*<6>*>\ ca pabhāvanā na hoti, na ca\<*<7>*>\ taü samāpattiü paõķitā samāpajjanti pi vuņņhahanti pi, iti kira passambhayaü kāyasaīkhāraü assasissāmi\<*<8>*>\ passasissamãti sikkhati. evaü sante vātåpaladdhiyā ca pabhāvanā hoti assāsapassāsāna¤ ca pabhāvanā hoti āõāpāõasatiyā\<*<9>*>\ ca pabhāvanā hoti āõāpāõasatisamādhissa\<*<9>*>\ ca pabhāvanā hoti, ta¤ ca\<*<10>*>\ samāpattiü paõķitā samāpajjanti pi vuņņhahanti pi, yathā kathaü viya. seyyathāpi kaüse ākoņite\<*<11>*>\ paņhamaü oëārikā saddā pavattanti, oëārikānaü saddānaü nimittaü suggahitattā sumanasikatattā såpadhāritattā\<*<12>*>\ niruddhe pi oëārike sadde atha pacchā sukhumakā saddā pavattanti, su- khumakānaü saddānaü nimittaü suggahitattā sumanasika- tattā såpadhāritattā\<*<12>*>\ niruddhe pi sukhumake sadde atha pacchā sukhumasaddanimittārammaõatā pi cittaü pavattati. evam evaü paņhamaü oëārikā assāsapassāsā pavattanti, oëārikānaü assāsapassāsānaü nimittaü suggahitattā sumana- sikatattā såpadhāritattā niruddhe pi oëārike assāsapassāse atha pacchā sukhumakā assāsapassāsā pavattanti, sukhuma- kānaü assāsapassāsānaü nimittaü suggahitattā sumanasi- \<-------------------------------------------------------------------------- 1 Bp. Ssp. paõa-. 2 B2.Bp. Ssp. omit santaü sukhumaü. 3 B2.Bp. Ssp. paõa-. 4 B2. abandanā. 5 B2. inserts ...pe.... 6 Bp. Ssp. ānāpānassati. 7 B2. naü taü after ca. 8 B2.Bp. insert ...pe.... 9 Bp. ānāpānassati-. 10 B2.Bp.Ssp. insert naü after ca. 11 Ssp. ākoņņite. 12 Bp. supa-, sic passim. >\ #<[page 415]># %% katattā såpadhāritattā niruddhe\<*<1>*>\ pi sukhumake assāsapassāse atha pacchā sukhumāssāsapassāsanimittārammaõatāpi cit- taü na vikkhepaü\<*<2>*>\ gacchati. evaü sante vātåpaladdhiyā ca pabhāvanā hoti assāsapassāsāna¤ ca pabhāvanā hoti, āõāpā- õasatiyā\<*<3>*>\ ca pabhāvanā hoti āõāpāõasatisamādhissa\<*<3>*>\ ca pabhāvanā hoti, ta¤ ca\<*<4>*>\ samāpattiü paõķitā samāpajjanti pi vuņņhahanti pi. passambhayaü kāyasaīkhāraü assāsa- passāsā kāyo upaņņhānaü satianupassanā ¤āõaü kāyo upaņ- ņhānaü no sati sati upaņņhāna¤ c' eva sati ca tāya satiyā tena ¤āõena taü kāyaü anupassatãti,\<*<5>*>\ tena vuccati: kāye kāyānu- passanā satipaņņhānabhāvanā ti. ayaü tāv' ettha kāyānu- passanāvasena vuttassa paņhamacatukkassa anupubbapada- vaõõanā. yasmā pan' ettha idam eva catukkaü ādikammikassa kammaņņhānavasena vuttaü itarāni pana tãõi catukkāni ettha paņhamajjhānassa vedanā cittadhammānupassanāva- sena vuttāni. tasmā idaü kammaņņhānaü bhāvetvā āõāpā- õacatutthajjhānapadaņņhānāya\<*<6>*>\ vipassanāya saha paņisam- bhidāhi arahattaü pāpuõitukāmena buddhaputtena yaü kā- tabbaü\<*<7>*>\ taü sabbaü idh' eva tāva ādikammikassa kulaput- tassa vasena ādito ppabhuti\<*<8>*>\ evaü veditabbam. catubbi- dhaü tāva sãlaü visodhetabbaü. tattha tividhā visodhanā anāpajjanaü āpannavuņņhānaü kilesehi ca appatipãlanaü,\<*<9>*>\ evaü visuddhasãlassa hi bhāvanā sampajjati. yad\<*<10>*>\ idaü cetiyaīgaõavattaü bodhiyaīgaõavattaü\<*<11>*>\ upajjhāyavattaü ācariyavattaü jantāgharavattaü uposathāgāravattaü dve asãtikhandhakavattāni cuddasavidhaü mahāvattan ti imesaü vasena ābhisamācārikasãlaü\<*<12>*>\ vuccati, tam pi sādhukaü paripåretabbaü. yo hi ahaü sãlaü rakkhāmi kiü ābhisamā- cārikena\<*<13>*>\ kammaü ti vadeyya tassa sãlaü paripåressatãti \<-------------------------------------------------------------------------- 1 Bp. ruddheni by mistake. 2 B2. -pa. 3 Bp. ānāpānassati-. 4 Bp. naü comes after ca 5 Bp. -ssati. 6 B2. -pāõasatica-; Bp. pānassatica-. 7 Bp. katta-. 8 B2.Bp. pabhuti; Ssp. pabhåti. 9 Bp. appaņi; Ssp. apati-. 10 Bp. Ssp. yam p'idam. 11 B2. -aīgakava-; Ssp. bodhiaīga-. 12 B2. -cārikaü sãlaü. 13 B2. abhi-. >\ #<[page 416]># %<416 Samantapāsādikā [Bhvibh_I.3.>% n' etaü ņhānaü vijjati. ābhisamācārikavatte\<*<1>*>\ pana paripåre sãlaü paripåreti\<*<2>*>\ sãle paripåre samādhi gabbhaü gaõhāti. vuttaü h' etaü bhagavatā: so vata bhikkhave bhikkhu ābhisamācārikaü dhammaü aparipåretvā sãlāni paripåres- satãti\<*<3>*>\ n' etaü ņhānaü vijjatãti vitthāretabbaü tasmā tena\<*<4>*>\ yam p' idaü\<*<5>*>\ cetiyaīgaõavattādi ābhisamācārikaü\<*<6>*>\ sãlaü\<*<7>*>\ vuccati, tam pi sādhukaü paripåretabbaü, tato: āvāso ca kulaü lābho gaõo kammena pa¤camaü addhānaü ¤āti ābādho gandho\<*<8>*>\ iddhãti te dasā 'ti.* evaü vuttesu dasasu paëibodhesu\<*<9>*>\ yo paëibodho\<*<9>*>\ atthi so pacchinditabbo.\<*<10>*>\ evaü upacchinnapaëibodhena kammaņņhā- naü uggahetabbaü. tam pi\<*<11>*>\ duvidhaü\<*<12>*>\ hoti sabbattha\<*<13>*>\ kammaņņhāna¤ ca pārihāriyakammaņņhāna¤ ca, tattha sab- battha\<*<13>*>\ kammaņņhānaü nāma bhikkhusaīghādãsu mettāma- raõasati\<*<14>*>\ ca asubhasa¤¤ā pãti\<*<15>*>\ eke. kammaņņhānikena hi bhikkhunā paņhamaü tāva paricchinditvā sãmaņņhakabhik- khusaīgho mettā bhāvetabbā. tato sãmaņņhakadevatāsu tato gocaragāme issarajane tato tattha manusse upādāya sabbasattesu, so hi bhikkhusaīgho mettāya sahavāsãnaü muducittataü janeti, ath' assa sukhasaüvāsatā hoti. sãmaņ- ņhakadevatāsu mettāya mudukatacittāhi devatāhi dhammi- kāya rakkāya susaü vihitārakkho hoti. gocaragāme issa- rajane mettāya mudukatacittasantānehi issarehi dhammikāya rakkhāya surakkhitaparikkhāro hoti. tattha manussesu met- tāya pasāditacittehi tehi aparibhåto hutvā vicarati, sabba- sattesu mettāya sabbattha appaņihatacāro\<*<16>*>\ hoti. maraõa- satiyā\<*<17>*>\ pana avassaü maritabban ti cintento anesanaü pahāya \<-------------------------------------------------------------------------- 1 B2. abhi-,sic passim. 2 B2.Bp. Ssp. -pårati. 3 B2. -pårissatãti. 4 Ssp. nena. 5 B2. yam idaü for yam p' idaü. 6 B2,Bp. -rika. 7 Ssp. omits sãlaü. 8 Ssp. gaõņho. 9 B2.Bp. pali-. 10 B2.Bp. Ssp. upacchi-. 11 B2.Bp. omit pi. 12 Ssp. dubbidhaü. 13 B2.Bp. Ssp. -tthaka for -ttha. 14 Bp. Ssp. -õassati. 15 B2.Bp. Ssp. ti pi. 16 Ssp. apaņi-. 17 Bp. Ssp. -õassati-. * Vism. 90 sq. >\ #<[page 417]># %% uparåpari vaķķhāmānasaüvego anolãnavuttiko hoti. asu- bhasa¤¤āya dibbesu pi ārammaõesu taīhā na uppajjati.\<*<1>*>\ ten' ass' etaü tayaü evaü bahåpakārattā sabbattha atthari- tabbaü\<*<2>*>\ icchitabban ti katvā adhippetassa ca yogānuyoga- kammassa padaņņhānattā sabbattha\<*<3>*>\ kammaņņhānan ti vuc- cati. aņņhatiüsārammaõesu\<*<4>*>\ pana yaü yassa caritānukålaü\<*<5>*>\ taü tassa niccaü pariharitabbatāya yathāvutten' eva nayena pārihāriyakammaņņhānan ti pi\<*<6>*>\ vuccati. idha pana idam eva ānāpāõa\<*<7>*>\ kammaņņhānaü pārihāriyakammaņņhānan ti vuccati. ayam ettha saīkhepo vitthārato\<*<8>*>\ pana sãlavisodhanakathaü paëibodhupacchedakatha¤\<*<9>*>\ ca icchantena Visuddhimaggato gahetabbo. evaü visuddhasãlena pana upacchinnapaëibodhena\<*<10>*>\ ca idaü kammaņņhānaü uggaõhantena iminā 'va kammaņņhānena catutthajjhānaü nibbattetvā vipassanaü vaķķhetvā arahat- taü pattassa buddhaputtassa santike uggahetabbaü, taü alabhantena anāgāmissa tam pi alabhantena sakadāgāmissa taü pi alabhantena sotāpannassa tam pi alabhantena ānā- pāõacatutthajjhānalābhissa tam pi alabhantena pāliyā\<*<11>*>\ aņņhakathāya ca asammåëhassa\<*<12>*>\ vinicchayācariyassa santike uggahetabbaü, arahantādayo hi attanā gatamaggam\<*<13>*>\ eva ācikkhanti ayaü pana gahane padese\<*<14>*>\ mahā hatthipathaü nãharanto viya sabbattha\<*<15>*>\ asammåëho\<*<16>*>\ sappāyāsappāyaü paricchinditvā katheti. tatrāyaü anupubbakathā\<*<17>*>\: tena bhikkhunā sallahukavut- tinā vinayācārasampannena vuttappakāram ācariyaü upa- saīkamitvā vattapaņivattiyā ārādhitacittassa tassa\<*<18>*>\ santike pa¤casandhikaü kammaņņhānaü uggahetabbaü. tatr' ime\<*<19>*>\ \<-------------------------------------------------------------------------- 1 Bp. n' uppa-. 2 B2.Bp. Ssp. -yi- for -ri-. 3 B2.Bp. Ssp. -tthaka for -ttha. 4 Ssp. aņņhattiü-. 5 Bp. Ssp. -kulaü. 6 B2.Bp. Ssp. omit pi. 7 B2. -pāõasatika-; Bp. -pānassatika-. 8 B2.Bp. Ssp. vitthāro. 9 Bp. pali-; Ssp. palibodhåpa-. 10 Bp. Ssp. -pali-. 11 B2.Bp. pāëiyā. 12 Ssp. -muëhassa. 13 B2.Bp. Ssp. adhigata-. 14 B2. Ssp. -nappadese; Bp. -na padese. 15 Ssp. sabbatthārammaõe for sabbattha. 16 Ssp. -muëho. 17 Bp. -bbãkathā. 18 Bp. omits tassa. 19 Ssp. tatrãmā. >\ #<[page 418]># %<418 Samantapāsādikā [Bhvibh_ I.3.>% pa¤casandhiyo\<*<1>*>\ uggaho paripucchā upaņņhānaü appaõālak- khaõan ti. tattha uggaho nāma kammaņņhānassa uggaha- õaü\<*<2>*>\ paripucchā nāma kammaņņhānaparipucchanā,\<*<3>*>\ upaņņhā- naü nāma kammaņņhānassa\<*<4>*>\ upaņņhānaü, appanā nāma kam- maņņhānappaõā,\<*<5>*>\ lakkhaõaü nāma kammaņņhānassa lakkha- naü. evaü lakkhaõam idaü kammaņņhānan ti kammaņņhā- nasabhāvåpadhāraõan\<*<6>*>\ ti vu hoti. evaü pa¤casandhi- kaü kammaņņhānaü uggaõhanto attanāpi na kilamati āca- riyaü pi na viheņheti,\<*<7>*>\ tasmā thokaü uddisāpetvā bahukā- laü\<*<8>*>\ sajjhāyitvā evaü pa¤casandhikaü kammaņņhānaü ugga- hetvā sace tattha sappāyaü hoti tatth' eva vasitabbaü. no ce tattha sappāyaü hoti ācariyaü āpucchitvā sace manda- pa¤¤o yojanaparamaü gantvā sace tikkhapa¤¤o dåram pi gantvā aņņhārasasenāsanadosavivajjitaü\<*<9>*>\ pa¤casenāsanaī- gasamannāgataü senāsanaü upagamma tattha vasantena upacchinnakhuddakapaëibodhena katabhattakiccena bhatta- sammadaü\<*<10>*>\ paņivinodetvā\<*<11>*>\ ratanattayaguõānussaraõena cittaü sampahaüsetvā ācariyuggahato ekapadam pi apam- mussantena\<*<12>*>\ imaü\<*<13>*>\ ānāpāõāsatikammaņņhānaü manasikā- tabbaü. ayam ettha saīkhepo vitthārato\<*<14>*>\ pana imaü\<*<15>*>\ kathāmaggaü icchentena Visuddhimaggato\<*<19>*>\ gahetabbo. yaü pana vuttaü imaü\<*<15>*>\ ānāpāõasatikammaņņhānaü manasikātabban ti tatrāyaü manasikāravidhi: gaõanā anubandhanā phusanā ņhapanā sallakkhaõā vivaņņanā pārisuddhi tesa¤ ca patipassanā\<*<16>*>\ 'ti.\<*<17>*>\ \<*<20>*>\ gaõanā ti gaõanā yeva, anubandhanā ti anupadahanā.\<*<18>*>\ phusanā ti phuņņhaņņhānaü. ņhapanā ti appanā. sallak- \<-------------------------------------------------------------------------- 1 Bp. -sandhayo. 2 B2.Bp. Ssp. uggaõhanaü. 3 B2.Bp. Ssp. -ņņhānassapari-. 4 Bp. -ss'. 5 Ssp. -ņņhānassa appanā. 6 B2. -ņņhānaü sabhā-. 7 B2. vibodheti. 8 Ssp. bahuü kāëāü. 9 B2. -vãvajjitaü. 10 B2. -sampadaü. 11 Bp. vino-. 12 B2. asaümussantena; Ssp. appamuss-. 13 B2.Bp. idaü. 14 B2.Bp. vitthāro. 15 B2. idam; Bp. imaü. 16 Bp. Ssp. paņipa-. 17 B2. omits 'ti. 18 B2. anupatanā; Ssp. anuvahanā. 19 Vism. 84 sq. 20 Vism. 278. >\ #<[page 419]># %% khaõā ti vipassanā vivaņņanā ti maggo. pārisuddhãti phalaü. tesa¤ ca patipassanā\<*<1>*>\ ti paccavekkhaõā. tattha iminā ādikammikakulaputtena paņhamaü gaõanāya imaü\<*<2>*>\ kam- maņņhānaü manasikātabbaü. gaõayantena\<*<3>*>\ ca pa¤cannaü heņņhā na ņhapetabbaü, dasannaü upari na netabbaü. antare khaõķaü na dassetabbaü pa¤cannaü heņņhā ņha- pentassa hi sambādhe okāse cituppādo vipphandati sam- bādhe vaje sanniruddhagogaõo\<*<4>*>\ viya, dasannaü upari nentassa gaõananissito 'va cittuppādo\<*<5>*>\ hoti, antarā khaõķaü dassentassa sikhāppattaü nu kho me kammaņņhānaü no ti cittaü vikampati, tasmā ete dose vajjetvā gaõetabbaü. gaõayantena\<*<6>*>\ ca paņhamaü dandhagaõanāya dha¤¤amāpa- kagaõanāya gaõetabbaü. dha¤¤amāpako hi nāëiü påretvā ekan ti vatvā okirati puna pårento ki¤ci\<*<7>*>\ kacavaraü disvā taü chaķķento ekaü ekan ti vadati, esanayo dve dve ti ādisu, evam evaü imināpi assāsapassāsesu\<*<8>*>\ yo upaņņhāti taü gahetvā ekaü ekan ti ādiü katvā yāva dasadasā ti pavattamānaü pavattamānaü upalakkhetvā 'va\<*<9>*>\ gaõetab- baü. tassa\<*<10>*>\ evaü gaõayato nikkhantā\<*<11>*>\ ca pavisantā ca assāsapassāsā pākaņā honti. ath' anena\<*<12>*>\ taü dandhagaõa- naü dha¤¤amāpakagaõanaü pahāya sãghagaõanāya\<*<13>*>\ gopā- lagaõanāya\<*<14>*>\ gaõetabbaü. cheko hi gopālako sakkharāyo ucchaīgena gahetvā rajjudaõķahattho pāto 'va vajaü gantvā gāvo piņņhiyaü paharitvā palighatthambhamatthake nisinno dvāraü pattaü\<*<15>*>\ pattaü yeva gāviü\<*<15>*>\ eko dve ti sakkharaü khipitvā\<*<16>*>\ gaõeti. tiyāmarattiü sambādhe okāse dukkhaü\<*<1>*>\ \<-------------------------------------------------------------------------- 1 Bp. Ssp. paņipa-. 2 B2.Bp. idaü. 3 B2. Ssp. gaõantena; Bp. gaõentena. 4 Ssp. -ruddhagoõo. 5 B2.Bp. insert vikkhitta before cittu-. 6 B2.Bp. Ssp. gaõentena. 7 Ssp. ka¤ci. 8 B2. -passāsāsesu. 9 Ssp. omits va. 10 Bp. tass'. 11 B2. Ssp. nikkhamantā. 12 Bp. Ssp. athānena; B2. athānena for ath' anena. 13 B2. siīgha-. 14 B2.Bp. -pālakaga-. 15 B2. dvārapattaü dvārapattaü yeva gāvaü for pattaü pattaü yeva gāviü;Bp. gāvaü for gāviü. 16 B2. khãpitvā khãpitvā for khipitvā. 17 B2.Bp. dukkha. >\ #<[page 420]># %<420 Samantapāsādikā [Bhvibh_I.3.>% vutthagogaõo\<*<1>*>\ nikkhamanto\<*<2>*>\ a¤¤ama¤¤aü upanighaü- santo\<*<3>*>\ vegena\<*<4>*>\ pu¤japu¤jo\<*<5>*>\ hutvā nikkhamati.\<*<6>*>\ so vegena vegena\<*<7>*>\ tãõi\<*<8>*>\ cattāri pa¤ca\<*<9>*>\ dasā 'ti gaõeti yeva. evaü imassāpi purimanayena gaõayato assāsapassāsā pākaņā hutvā sãghasãghaü\<*<10>*>\ punappunaü\<*<11>*>\ sa¤caranti. tato tena\<*<12>*>\ punap- punaü\<*<13>*>\ sa¤carantãti ¤atvā anto ca bahi ca agahetvā\<*<14>*>\ dvā- rappattaü dvārappattaü yeva gahetvā eko dve tãõi cattāri pa¤ca,\<*<15>*>\ eko dve tãõã cattāri pa¤ca cha, eko\<*<16>*>\ dve tãõi cattāri pa¤ca cha\<*<16>*>\ satta aņņha nava dasā 'ti sãghasãghaü\<*<17>*>\ gaõetabbam eva. gaõanapaņibaddhe\<*<18>*>\ hi kammaņņhāne gaõanabalen'\<*<19>*>\ eva cittaü ekaggaü hoti arittåpatthambhanavasena caõ- ķasote nāvāņhapanam iva, tass' evaü sãghasãghaü gaõayato kammaņņhānaü nirantarappavattaü viya hutvā upaņņhāti. atha nirantaraü\<*<20>*>\ pavattatãti ¤ātvā anto ca bahi ca vātaü apariggahetvā purimanayen' eva vegavegena\<*<21>*>\ gaõetabbaü. anto pavisanavātena hi saddhiü\<*<22>*>\ cittaü pavesayato abbhan- taraü vātabbhāhataü medapåritaü viya hoti, bahi nik- khamanavātena hi\<*<23>*>\ saddhiü cittaü nãharato bahiddhā puthuttārammaõe cittaü vikkhipati phuņņhokāse pana satiü ņhapetvā bhāventass' eva bhāvanā sampajjati, tena vuttaü \<-------------------------------------------------------------------------- 1 Ssp. vuņņha-. 2 B2. nikkamanto and repeats this; Bp. repeats nikkhamanto. 3 B2. -ghaüsento. 4 Bp. repeats vegena; Ssp. vegavegena. 5 Bp. pu¤jopu¤jo. 6 B2. nikkamati. 7 Ssp. vegavegena for vegena vegena. 8 B2.Bp. eko dve before tãõi. 9 B2.Bp. insert ...pe... after pa¤ca. 10 B2. siīgham siīghaü; Bp. Ssp. sãghaü sãghaü. 11 B2. -ppunnaü. 12 B2. nena for tena; Ssp. inserts sãghaü. sãghaü after tena. 13 B2. -ppunnaü. 14 Bp. Ssp. aggahe-. 15 B2. inserts ...pe... after pa¤ca. 16 B2. omits these words from this eko to this cha. 17 B2. siīgham siīghaü, sic passim; Bp. Ssp. sãghaü sãghaü, sic passim. 18 B2. -bandhe;Bp. gaõanā-. 19 Bp. gaõanā-. 20 B2. -tarappava-. 21 B2.Bp. vegena for this; Ssp. vegavegena. 22 B2. saddhi. 23 B2.Bp. Ssp. omit hi. >\ #<[page 421]># %% anto ca bahi ca vātaü apariggahetvā purimanaye\<*<1>*>\ 'va vegavegena\<*<2>*>\ gaõetabban ti. kãvaciraü\<*<3>*>\ pan' etaü gaõetab- ban ti, yāva vinā gaõanāya assāsapassāsārammaõe sati santiņņhati, bahi visaņavitakkavicchedaü katvā assāsapassā- sārammaõe sati saõņhapanatthaü\<*<4>*>\ yeva hi gaõanā ti, evaü gaõanāya manasikatvā anubandhanāya manasikātabbaü. anubandhanā nāma gaõanaü paņisaüharitvā satiyā niran- taraü assāsapassāsānaü anugamanaü. ta¤ ca kho na ādimajjhapariyosānānugamanavasena, bahi nikkhamanavā- tassa hi nābhiādi hadayaü majjhaü nāsikā\<*<5>*>\ pariyosānaü, abbhantaraü\<*<6>*>\ pavisanavātassa nāsikaggaü ādi hadayaü majjhaü nābhi pariyosānaü, ta¤ c' assa anugacchato vik- khepagataü cittaü sārambhāya\<*<7>*>\ c' eva hoti i¤janāya ca, yathāha:* assāsādimajjhapariyosānaü satiyā anugacchato ajjhattaü vikkhepagatena cittena kāyo pi cittam pi sāraddhā 'va\<*<8>*>\ honti, i¤jitā ca phanditā ca, passāsādimajjhapariyosānaü satiyā anugacchato ba- hiddhā vikkhepagatena cittena kāyo pi cittam pi sāraddhā ca honti, i¤jitā ca phanditā cā'ti. tasmā anubandhanāya manasikarontena ādimajjhapari- yosānavasena manasikātabbaü. api ca kho phusanāvasena ca\<*<9>*>\ ņhapanāvasena ca manasikātabbaü. gaõanānubandha- nāvasena viya hi phusanāvasena\<*<10>*>\ ņhapanāvasena\<*<11>*>\ visuü ma- nasikāro n' atthi, phuņņhaphuņņhaņņhāne ņhāne\<*<12>*>\ yeva pana gaõento gaõanāya ca phusanāya ca manasikaroti,. tatth' eva\<*<13>*>\ gaõanaü paņisaüharitvāte satiyā anubandhanto appaõāvasena \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. -nayen' eva. 2 Bp. vegena; Ssp. vegavegena. 3 B2. kiüvacãraü. 4 B2.Bp. saõņhāpa-. 5 Bp. nāsikaggaü. 6 Bp. -tarappavisa-. 7 B2.Bp. sāraddhāya. 8 B2.Bp. Ssp. ca for 'va. 9 Bp. omits ca. 10 Ssp. phusanāņhapanāvasena for phusanāvasena ņhapanāvasena. 11 B2.Bp. add ca. 12 Ssp. omits ņhāne. 13 B2. adds ca. * Ps. i, 164. >\ #<[page 422]># %<422 Samantapāsādikā [Bhvibh_I.3.>% ca cittaü ņhapento anubandhanāya ca phusanāya ca ņhapanāya ca manasikarotãti vuccati. svāyam attho aņņhakathāyaü vuttapaīguladovārikopamāhi\<*<1>*>\ Paņisambhidāyaü\<*<2>*>\ vuttakakacopamāya ca veditabbo. ta- trāyaü paīguëopamā: seyyathāpi paīguëo doëāya\<*<3>*>\ kãëataü mātāputtānaü doëaü\<*<4>*>\ khipitvā tatth' eva doëatthambhamåle\<*<5>*>\ nisinno kamena āgacchantassa gacchantassa vā\<*<6>*>\ doëaphalakassa ubhokoņiyo\<*<7>*>\ majjha¤ ca passati na ca ubhokoņimajjhānaü dassanatthaü vyāvaņo hoti evam evāyaü bhikkhu sativasena upanibandhanatthambhamåle ņhatvā\<*<8>*>\ assāsapassāsadoëaü khipitvā tatth' eva nimitte satiyā nisinno kamena āgacchan- tāna¤ ca gacchantāna¤ ca puņņhaņņhāne assāsapassāsānaü ādimajjhapariyosānaü satiyā anugacchanto tatth' eva\<*<9>*>\ cittaü ņhapento passati, na ca tesaü dassanatthaü vyāvaņo hoti, ayaü paīgulopamā. ayaü pana dovārikopamā: seyyathāpi dovāriko nagarassa anto ca bahi ca purise ko tvaü kuto vā āgato kuhiü vā gacchasi kiü\<*<10>*>\ vā te hatthe ti na vãmaüsati, na hi tassa te bhārā dvārappattaü dvārappattaü yeva pana vãmaüsati evam, evaü imassa bhikkhuno anto paviņņhavātā ca bahinikkhantavātā ca na bhārā honti, dvārappattā dvārap- pattā yeva bhārā ti, ayaü dovārikopamā. kakacopamā pana ādito ppabhåti\<*<11>*>\ evaü\<*<12>*>\ veditabbā. vuttaü h' etaü:* nimittaü assāsapassāsā anārammaõam ekacittassa ajānato ca tayo dhamme bhāvanānåpalabbhati,\<*<13>*>\ nimittaü assāsapassāsā ārammaõanam ekacittassa jānato ca\<*<14>*>\ tayo dhamme bhāvanā upalabbhatãti. kathaü ime tayo dhammā ekacittassa ārammaõā\<*<15>*>\ na honti, na c' ime tayo dhammā aviditā honti, na ca cittaü vikkhepaü gacchati padhāna¤ ca pa¤¤āyati payoga¤ ca sādheti visesam \<-------------------------------------------------------------------------- 1 Bp. -guëa-. 2 B2. -bhãdāyaü. 3 Bp. dolāya. 4 Bp. Ssp. dolaü. 5 Bp. Ssp. dola-, sic passim. 6 Bp. Ssp. ca for vā. 7 B2. adds ca. 8 Ssp. ņhapetvā. 9 B2.Bp. Ssp. tattha ca for tatth ;eva. 10 B2. ki for kiü. 11 Bp. pabhuti, sic passim 12 Ssp. omits evaü. 13 Bp. -nānupa-. 14 Bp. 'va for ca. 15 Bp. Ssp. -maõaü. * Ps. i, 170; Vism. 281. >\ #<[page 423]># %% adhigacchati, seyyathāpi rukkho same bhåmibhāge nikkhitto, tam enaü puriso kakacena chindeyya rukkhe phuņņhakaka- cadantānaü vasena purisassa sati upaņņhitā hoti, na āgate vā gate vā kakacadante manasikaro ti na āgatā vā gatā vā kakacadantā aviditā honti padhāna¤ ca pa¤¤āyati payo- ga¤ ca sādheti,\<*<1>*>\ yathā\<*<2>*>\ rukkho same bhåmibhāge nikkhitto evaü upanibandhanimittaü,\<*<3>*>\ yathā kakacadantā evaü assā- sapassāsā,\<*<4>*>\ yathārukkhe phuņņhakakacadantānaü vasena purisassa satiupaņņhitā hoti na āgate vā gate vā kakacadante manasikaroti na āgatā vā gatā vā kakacadantā aviditā honti padhāna¤ ca pa¤¤āyati payoga¤ ca sādheti,\<*<1>*>\ evam evaü bhikkhu nāsikagge vā mukhanimitte vā satiü upaņņhapetvā nisinno hoti na āgate vā gate vā assāsapassāse manasikaroti na āgatā vā gatā vā assāsapassāsā aviditā honti padhāna¤ ca pa¤¤āyati payoga¤ ca sādheti visesam adhigacchati. padhā- nan ti katamaü padhānaü. āraddhaviriyassa kāyo pi cittam pi kammaniyaü hoti idaü padhānaü. katamo payogo ārad- dhaviriyassa\<*<5>*>\ upakkilesā pahãyanti vitakkā våpasammanti\<*<6>*>\ ayaü payogo. katamo viseso āraddhaviriyassa\<*<5>*>\ saüyojanā\<*<7>*>\ pahãyanti anusayā vyanti honti ayaü viseso. evaü ime tayo dhammā ekacittassa ārammaõā\<*<8>*>\ na honti, an c' ime\<*<9>*>\ tayo dhammā aviditā honti na ca cittaü vikkhepaü gacchati padhā- na¤ ca pa¤¤āyati payoga¤ ca sādheti visesam adhigacchati. ānāpāõasati\<*<10>*>\ yassa paripuõõā subhāvitā anupubbaü paricitā yathā buddhena desitā so imaü\<*<11>*>\ lokaü pabhāseti abbhā mutto 'va candimā 'ti.* ayaü kakacopamā. idha pan' assa āgatāgatavasena amanasikāramattam eva payojanan ti veditabbaü. idaü kammaņņhānaü manasikaroto kassaci na ciren'\<*<12>*>\ eva nimitta¤ \<-------------------------------------------------------------------------- 1 Bp. inserts visesam adhigacchati after sādheti. 2 Ssp. adds pi. 3 B2.Bp. Ssp. -bandhanani-. 4 B2. adds daņņhabbā. 5 B2.Bp. -vãri-. 6 Bp. Ssp. -samanti. 7 Bp. sa¤¤o-. 8 Bp. Ssp. -maõaü. 9 Ssp. c' ãme. 10 B2.-satã; Bp. -nassati; Ssp. -nassatã. 11 Ssp. maü for imaü. 12 B2. cãren'. * Vism. 282. >\ #<[page 424]># %<424 Samantapāsādikā [Bhvibh_I.3.>% ca uppajjati avasesajjhānaīgapatimaõķitā\<*<1>*>\ appaõāsaīkhātā ņhapanā ca sampajjati. kassaci pana gaõanāvasen' eva manasikārakālato ppabhåti\<*<2>*>\. anukkamato oëārikassāsapas- sāsanirodhavasena\<*<3>*>\ kāyadarathe våpasante kāyo pi cittaü pi lahukaü hoti sarãraü\<*<4>*>\ ākāse laīghanākārappattaü viya hoti, yathā sāraddhakāyassa ma¤ce vā pãņhe vā nisãdato ma¤capãņhaü onamati vikåjati\<*<5>*>\ paccatthara¤aü valiü gaõ- hati,\<*<6>*>\ asāraddhakāyassa pana nisãdato n' eva ma¤capãņhaü onamati na vikåjati\<*<5>*>\ na paccattharaõaü valiü gaõhati, tå- lapicupåritaü\<*<7>*>\ viya ma¤capãņhaü hoti, kasmā yasmā asārad- dho\<*<8>*>\ kāyo lahuko hoti. evam evaü gaõanāvasena manasi- kārakālato pabhåti anukkamato oëārikāssāsapassāsanirodha- vasena kāyadarathe våpasante kāyo pi cittam pi lahukaü hoti sarãraü ākāse laīghanākārappattaü viya hoti, tassa oëārike assāsapassāse niruddhe sukhumassāsapassāsanimit- tārammaõaü\<*<9>*>\ cittaü pavattati, tasmim pi niruddhe aparā- paraü tato sukhumatarasukhumatamaü\<*<10>*>\ nimittārammaõaü pavattati yeva. kathaü, yathā puriso mahatiyā lohasalākāya kaüsatālaü\<*<11>*>\ ākoņeyya\<*<12>*>\ ekappahārena mahāsaddo uppajjeyya, tassa oëārikasaddārammaõaü cittaü pavatteyya, niruddhe oëārike sadde atha pacchā sukhumasaddanimittārammaõaü,\<*<13>*>\ tasmim pi niruddhe aparāparaü tato sukhumatarasukhuma- tamasaddanimittārammaõaü\<*<14>*>\ pavattat' eva, evan\<*<15>*>\ ti vedi- tabbaü. vuttam pi c' etaü: seyyathāpi kaüse akoņite\<*<16>*>\ ti vitthāro. yathā hi a¤¤āni kammaņņhānāni uparåparibhå- tāni\<*<17>*>\ honti na tathā idaü idaü pana uparåpari bhāventassa\<*<18>*>\ \<-------------------------------------------------------------------------- 1 B2. -parima-; Bp. Ssp. -paņima-. 2 Ssp. omits anukkamato . . . laīghanākārappattaü viya hoti, and yathā follows this pabhåti. 3 B2.Bp. -rika assā-. 4 B2. omits sarãraü. 5 Ssp. vikuņņati. 6 Bp. Ssp. gaõhāti, sic passim. 7 B2. -puritaü. 8 Ssp. -raddha kāyo. 9 B2.Bp. -ma assā-. 10 B2. repeats sukhumataraü; Bp. Ssp. -tara for -tamaü. 11 B2. -tālakam;Bp. -ņālaü. 12 Ssp. ākoņņeyya. 13 B2. adds uppajjati. 14 B2. sukhumataraü sukhumataraü sadda-; Bp. -sukhupatara sadda- (sukhupa- by mistake); Ssp. sukhumatarasukhumatarasadda-. 15 Bp. evaü for evan ti. 16 Ssp. akoņņite. 17 B2. Ssp. -parivibhå-. 18 Bp. Ssp. repeat this. >\ #<[page 425]># %% sukhumattaü\<*<1>*>\ gacchati upaņņhānam pi na upagacchati, evaü anupaņņhahante pana tasmiü na tena bhikkhunā uņņhāyā- sanā cammakhaõķaü papphoņhetvā\<*<2>*>\ gantabbaü. kiü kā- tabbaü. ācariyaü pucchissāmãti vā naņņhaü dāni me kam- maņņhānan ti vā na vuņņhātabbaü. iriyāpathaü vikopetvā gacchato hi kammaņņhānaü navanavaü\<*<3>*>\ eva hoti, tasmā yathānisinnen' eva desato āharitabbaü, tatrāyaü āharanå- pāyo. tena hi bhikkhunā kammaņņhānassa anupaņņha- hanabhāvaü\<*<4>*>\ ¤atvā itipaņisa¤cikkhitabbaü ime assāsapassā- sā nāma kattha atthi kattha n' atthi kassa vā atthi kassa vā n' atthãti. ath' evaü paņisa¤cikkhato\<*<5>*>\ ime antomātukucchiyaü n' atthi udake nimuggānaü n' atthi tathā asa¤¤ãbhåtānaü matānaü catutthajjhānasamāpannānaü råpāråpabhava- samaīgãnaü\<*<6>*>\ nirodhasamāpannānan ti ¤atvā evaü attanā 'va attā\<*<7>*>\ codetabbo. nanu tvaü paõķita neva mātukucchigato na udake nimuggo na asa¤¤ãbhåto na mato na catutthajjhā- nasamāpanno na råpāråpabhavasamaīgã\<*<8>*>\ na nirodhasamā- panno, atthi yeva te assāsapassāsā\<*<9>*>\ mandapa¤¤atāya pana pariggahetuü na sakkosãti, athānena pakatiphuņņhavasen' eva cittaü ņhapetvā manasikāro pavattetabbo, ime hi dãghanāsi- kassa nāsāpuņaü ghaņņentā pavattanti, rassanāsikassa uttaroņ- ņhaü tasmānena imaü nāma ņhānaü ghaņņentãti nimittaü ņhapetabbaü, idam\<*<10>*>\ eva hi atthavasaü paņicca vuttaü bha- gavatā: nāhaü bhikkhave muņņhassatissa asampajānassa ānāpāõasatibhāvanaü vadāmãti. ki¤cāpi hi yaü ki¤ci kammaņņhānaü satassa sampajānass' eva sampajjati. ito a¤¤aü pana manasikarontassa pākaņaü hoti, idam pana ānāpāõasatikammaņņhānaü garukaü garukabhāvanaü buddha-paccekabuddha-buddhaputtānaü mahāpurisānaü yeva manasikārabhåmibhåtaü na c' eva ittaraü na\<*<11>*>\ ittara- sattasamāsevitaü, yathā yathā manasikayirati,\<*<12>*>\ tathā tathā \<-------------------------------------------------------------------------- 1 Ssp. -mataü. 2 Bp. Ssp. -ņetvā. 3 Ssp. navaü navam. 4 B2. -paņhāhanassa bhāvaü. 5 Bp. -kkhatā. 6 Ssp. -råpakavasama-. 7 B2. attānaü paņico-;Bp. Ssp. attā paņico-. 8 B2. -råpā bhava-. 9 Ssp. assāsappa-. 10 Ssp. imam. 11 Bp. adds ca. 12 B2.Bp. Ssp. -kariyati. >\ #<[page 426]># %<426 Samantapāsādikā [Bhvibh_I.3.>% santa¤ c' eva hoti sukhuma¤ ca tasmā ettha balavatã sati ca pa¤¤ā ca icchitabbā. yathā hi paņņasāņakassa\<*<1>*>\ tunnaka- raõakāle suci\<*<2>*>\ pi sukhumā icchitabbā sucipāsavedhanam pi tato sukhumataraü, evam evaü\<*<3>*>\ puņņasāņakasadisassa imassa kammaņņhānassa bhāvanākāle sucipaņibhāgā sati pi sucipāsa- vedhanapaņibhāgā taü sampayuttā\<*<4>*>\ pa¤¤āpi balavatã icchi- tabbā. tāhi ca pana satipa¤¤āhi samannāgatena bhikkhunā na te assāsapassāsā a¤¤atra pakatiphuņņhokāsā pariyesitabbā. yathā pana kassako\<*<5>*>\ kasiü\<*<6>*>\ kasitvā balivadde\<*<7>*>\ mu¤citvā gocarābhimukhe katvā chāyāya\<*<8>*>\ nisinno vissameyya\<*<9>*>\ ath' assa te balivaddā\<*<7>*>\ vegena aņaviü\<*<10>*>\ paviseyyuü, yo hoti cheko kassakol\<*<1>*>\ so puna te gahetvā yojetukāmo na tesaü anupadaü gantvā aņaviü\<*<10>*>\ āhiõķati. atha kho rasmi¤ ca patoda¤\<*<12>*>\ ca gahetvā ujukam eva tesaü sannipātatitthaü\<*<13>*>\ gantvā nisãdati vā nipajjati vā. atha\<*<14>*>\ te gone divasabhāgaü caritvā nipā- tatitthaü\<*<15>*>\ otaritvā nahātvā\<*<16>*>\ ca pivitvā ca paccuttaritvā ņhite disvā rasmiyā bandhitvā patodena\<*<12>*>\ vijjhanto ānetvā yojetvā puna kammaü karoti. evam eva tena bhikkhunā na te assāsapassāsā\<*<17>*>\ a¤¤atra pakatiphuņņhokāsā pariyesitabbā. satirasmiü pana pa¤¤āpatoda¤\<*<18>*>\ ca gahetvā pakatiphuņņho- kāse cittaü ņhapetvā manasikāro pavattetabbo.\<*<19>*>\ evaü hi 'ssa manasikaroto na cirass' eva te upaņņhahanti nipātatitthe\<*<20>*>\ viya goõā, tato tena satirasmiyā bandhitvā tasmiü yeva ņhāne yojetvā pa¤¤āpatodena\<*<21>*>\ vijjhantena puna kammaņņhānaü anuyu¤jitabbaü. tass' evam anuyu¤jato na cirass' eva nimittaü upaņņhāti, tam pan' etaü na sabbesaü ekasadisaü \<-------------------------------------------------------------------------- 1 Bp. Ssp. maņņhasāņa-. 2 B2.Bp. Ssp. såci for suci, sic passim. 3 B2. eva maņņa-; Bp. Ssp. eva maņņha-. 4 B2. -yutta. 5 Ssp. kasako. 6 Ssp. omits this. 7 Bp. baliba-. 8 B2. -yaü. 9 Ssp. visameyya. 10 B2. aņņaviü. 11 Ssp. kasako. 12 Ssp. paņoda¤. 13 B2.Bp. nipāta-; Ssp. nipātatiņņhaü. 14 B2.Bp. add kho. 15 Ssp. udapānatiņņhaü. 16 B2.Bp. nhatvā. 17 Ssp. omits this. 18 Ssp. -paņoda¤. 19 B2. vattetabbo. 20 Ssp. -tiņņhe. 21 Ssp. -paņodena. >\ #<[page 427]># %% hoti. api ca kho kassaci sukhasamphassaü\<*<1>*>\ uppādayamāno\<*<2>*>\ tålapicu viykappāsapicu viya vātadhārā viya ca upaņņhātãti ekacce āhu. ayam pana aņņhakathāvinicchayo : idaü hi kassaci karåpaü viya maõigulikā\<*<3>*>\ viya muttāgulikā\<*<4>*>\ viya ca kassaci kharasamphassaü hutvā kappāsaņņhi viya sāradārusåci\<*<5>*>\ viya ca kassaci dãghapāmaõgasuttaü viya kusumadāmaü viya ca\<*<6>*>\ dhåpāsikhā\<*<7>*>\ viya ca kassaci vitthataü\<*<8>*>\ makkaņasuttaü\<*<9>*>\ viya vaëāhakapaņalaü\<*<10>*>\ viya padumapup- phaü viya rathacakkaü viya suriyamaõķalaü\<*<11>*>\ viya ca upaņ- ņhāti. ta¤ ca pan' etaü yathā sambahulesu\<*<12>*>\ bhikkhåsu suttantaü sajjhāyitvā nisinnesu ekena bhikkhunā: tumhā- kaü kãdisaü\<*<13>*>\ hutvā idaü suttaü upaņņhātãti vutte, eko: mayhaü mahatã pabbateyyā nadi\<*<14>*>\ viya hutvā upaņņhātãti āha. aparo: mayhaü ekā vanarāji viya. a¤¤o : mayhaü sãtac- chāyo sākhāsampanno phalabhārabharitarukkho viyā 'ti. tesaü hi taü\<*<15>*>\ ekam eva suttaü sa¤¤ānānatāya nānato upaņ- ņhāti.\<*<16>*>\ evaü ekam eva kammaņņhānaü sa¤¤ānānatāya nā- nato upaņņhāti,\<*<17>*>\ sa¤¤ajaü\<*<18>*>\ hi etaü sa¤¤ānidānaü sa¤¤āp- pabhavaü,\<*<19>*>\ tasmā\<*<20>*>\ sa¤¤ānānatāya nānato upaņņhātãti ve- ditabbaü. ettha ca a¤¤am eva assāsārammaõaü cittaü a¤¤aü passāsārammaõaü a¤¤aü nimittārammaõaü, yassa hi ime tayo dhammā n' atthi, tassa kammaņņhānaü, n' eva appaõaü na\<*<21>*>\ upacāraü\<*<22>*>\ pāpuõāti, yassa pan' ime\<*<23>*>\ tayo dhammā atthi, tass' eva kammaņņhānaü appana¤ ca upacāra¤ ca pāpuõāti, vuttaü h' etaü:* \<-------------------------------------------------------------------------- 1 B2. -sambassaü. 2 B2. -mānaü. 3 B2.Bp. Ssp. -guëikā. 4 B2.Bp. -guëikā. 5 B2. -darå-. 6 B2.Bp.Ssp. omit ca. 7 B2. Ssp. dhåmasi-. 8 Ssp. vitthata. 9 B2.Bp. ņakasu-. 10 B2.Bp. valā-. 11 B2.Bp. såri-: Bp. Ssp. insert candamaõķalaü viya before såri-. 12 B2. sampahålesu. 13 B2. kiüdisaü. 14 B2.Bp.Ssp. nadã. 15 Ssp. omits taü. 16 Sp. Ssp. upaņņhāsi. 17 Ssp. upaņņhāsi. 18 Ssp. sa¤¤ājaü. 19 Ssp. sa¤¤āpa-. 20 B2. omits this. 21 B2. omits na. 22 B2. adds ca. 23 Ssp. panãme. * Ps. i, 170 sq.; Vism. 285 sq. >\ #<[page 428]># %<428 Samantapāsādikā [Bhvibh_I.3.>% nimittaü assāsapassāsā anārammaõam ekacittassa ajānato ca tayo dhamme bhāvanānåpalabbhati,\<*<1>*>\ nimittaü assāsapassāsā ārammaõam\<*<2>*>\ ekacittassa jānato ca\<*<3>*>\ tayo dhamme bhāvanā upalabbhātãti. evaü upaņņhite pana nimitte tena bhikkhunā ācariya- santikaü gantvā ārocetabbaü mayhaü bhante evaråpaü nāma upaņņhātãti. ācariyena pana etaü nimittan ti vā na vā nimittan ti na vattabbaü. evaü hoti āvuso ti vatvā\<*<4>*>\ pu- nappunaü manasikarohãti vattabbo. nimittan ti hi vutte osānaü\<*<5>*>\ āpajjeyya na\<*<6>*>\ nimittan ti vutte nirāso\<*<7>*>\ visãdeyya,\<*<8>*>\ tasmā tad ubhayam pi avatvā manasikāre yeva niyojetabbo ti, evaü tāva Dãghabhāõakā. Majjhimabhāõakā pan' āhu: nimittam idaü āvuso kammaņņhānaü punappunaü mana- sikarohi sappurisā 'ti vattabbo ti. athānena nimitte yeva cittaü ņhapetabbaü, evam assāyaü ito pabhåti ņhapa- nāvasena bhāvanā hoti. vuttaü h' etaü porāõehi:* nimitte ņhapayaü cittaü nānākāraü vibhāvayaü, dhãro assāsapassāse sakaü cittaü nibandhatãti. tass' evaü nimittupaņņhānato\<*<9>*>\ pabhåti nãvaraõāni vik- khambhitān' eva honti, kilesā sannisinnā\<*<10>*>\ 'va\<*<11>*>\ sati upaņ- ņhitā yeva cittaü samāhitam eva, idaü hi dvãhākārehi cittaü samāhitaü nāma hoti upacārabhåmiyaü vā nãva- raõappahānena paņilābhabhåmiyaü vā aõgapātubhāvena, tattha upacārabhåmãti upacārasamādhi. paņilābhabhåmãti appanāsamādhi. tesaü kiü nānākaraõaü. upacārasamādhi kusalavãthiyaü javitvā\<*<12>*>\ bhavaīgaü otarati. appanāsamādhi divasabhāge appetvā nisinnassa divasabhāgam pi kusalavã- thiyaü javati bhavaīgaü na\<*<13>*>\ otarati. imesu dvãsu samādhãsu nimittapātubhāve\<*<14>*>\ upacārasamādhinā samāhitaü cittaü \<-------------------------------------------------------------------------- 1 B2.Bp. -nānupa-. 2 B2. anāramma-. 3 Bp. va for ca. 4 B2.Bp. add pana. 5 B2.Bp. vosānaü. 6 B2. adds ca. 7 B2.Bp. add 'va. 8 B2. nisã-. 9 Ssp. nimittå-. 10 B2. -nisannā. 11 B2. yeva for 'va. 12 B2. repeats javitvā. 13 B2.Bp. this na comes before bhavaīgaü. 14 Bp. Ssp. -bhāvena. * Cp. Vism. 286. >\ #<[page 429]># %% hoti. athānena taü nimittaü n' eva vaõõato manasikātab- baü, na lakkhaõato paccavekkhitabbaü. api ca kho Khat- tiyamahesiyā Cakkavattigabbho viya kassakena\<*<1>*>\ sāëiyava- gabbho\<*<2>*>\ viya ca appamattena rakkhitabbaü, rakkhitaü hi 'ssa phaladaü\<*<3>*>\ hoti. nimittaü rakkhato laddhaü parihāni na vijjati. ārakkhamhi asantamhi laddhaü laddhaü vinassatãti. tatrāyaü rakkhaõåpāyo\<*<4>*>\: tena bhikkhunā āvāso gocaro bhassaü puggalo bhojanaü utu iriyāpatho ti imāni satta asappāyāni vajjetvā\<*<5>*>\ tān' eva satta sappāyāni sevantena punappunaü taü nimittaü manasikātabbaü, evaü sap- pāyasevanena nimittaü thiraü katvā vuddhiü\<*<6>*>\ viråëhiü gamayitvā vatthuvisadakiriyā\<*<7>*>\ indriyasamattapaņipādanatā nimittakusalatā yasmiü samaye cittaü niggahetabbaü tas- miü samaye cittaü niggaõhanāya\<*<8>*>\ yasmiü samaye cittaü paggaõhetabbaü\<*<9>*>\ tasmiü samaye cittaü\<*<10>*>\ paggaõhanā yas- miü samaye cittaü sampahaüsetabbaü\<*<11>*>\ tasmiü samaye cittaü\<*<10>*>\ sampahaüsanā yasmiü samaye cittaü ajjhupekkhi- tabbaü tasmiü samaye cittaü\<*<10>*>\ ajjhupekkhaõā asamāhita- puggalaparivajjanā samāhitapuggalasevanā tad adhimuttatā ti imāni dasa appanākosallāni avijahantena yogo karaõãyo. tass' evam anuyuttassa\<*<12>*>\ viharato idāni appanā uppajjissatãti bhavaīgaü vicchinditvā nimittārammaõaü manodvārā- vajjanaü uppajjati. tasmi¤ ca niruddhe tad evārammaõaü gahetvā cattāri pa¤ca vā\<*<13>*>\ javanāni yesaü paņhamaü pari- kammaü dutiyaü upacāraü tatiyaü\<*<14>*>\ anulomaü catutthaü \<-------------------------------------------------------------------------- 1 Ssp. kasakena. 2 B2.Bp. Ssp. sāli-. 3 B2. phalaü. 4 Ssp. -õupāyo. 5 B2. vajji-. 6 B2. vuddhi viruëiü; Ssp. vuķķhiü viruëhiü and adds vepullaü. 7 Bp. -kriyā. 8 B2. Ssp. -hanā; Bp. cittapaggaõhanā for cittaü niggaõ-. 9 B2. Ssp. paggahe-; Bp. niggahe-. 10 Bp. citta. 11 B2. -haüsita-. 12 Ssp. anuyu¤jantassa. 13 B2. omits vā. 14 B2. tatiya. II 10 >\ #<[page 430]># %<430 Samantapāsādikā [Bhvibh_I.3.>% gotrabhå\<*<1>*>\ pa¤camaü appanācittaü, paņhamaü vā parikamma¤ c' eva upacāra¤ ca, dutiyaü anulomaü, tatiyaü gotrabhå,\<*<1>*>\ catutthaü appanācittan ti vuccati, catuttham eva hi pa¤ca- maü vā appeti na chaņņhaü sattamaü vā āsannabhavaīga- pātattā. ābhidhammika Godhatthero\<*<2>*>\ pan' āha:āsevanapac- cayena kusalā dhammā balavanto honti, tasmā chaņņhaü sattamaü vā appetãti. taü aņņhakathāsu paņikkhittaü, tattha pubbabhāgacittāni kāmāvacarāni,\<*<3>*>\ appanācittaü pana råpā- vacaraü, evam anena pa¤caīgavippahãnaü pa¤caīgasaman- nāgataü dasalakkhaõasampannaü tividhakalyāõam paņha- majjhānam adhigataü hoti. so tasmiü yeva\<*<4>*>\ ārammaõe vitakkādayo våpasametvā dutiyatatiyacatutthajjhānāni pā- puõāti, ettāvatā ca ņhapanavasena\<*<5>*>\ bhāvanāya pariyosānap- patto hoti. ayam ettha saīkhepakathā vitthāraü\<*<6>*>\ pana icchantena Visuddhimaggato* gahetabbaü.\<*<7>*>\ evaü pattacatutthajjhāno pan' ettha bhikkhu sallakkha- õāvivaņņanāvasena\<*<8>*>\ kammaņņhānaü vaķķhetvā pārisuddhiü pattukāmo tad eva jhānaü\<*<9>*>\ āvajjanasamāpajjanādhiņņhā- navuņņhānapaccavekkhaõāsaīkhātehi\<*<10>*>\ pa¤cahākārehi vasip- pattaü paguõaü katvā aråpapubbaīgamaü vā råpaü råpa- pubbaīgamaü vā aråpan ti råpāråpaü\<*<11>*>\ pariggahetvā vipas- sanaü paņņhapeti. kathaü, so hi jhānā vuņņhahitvā jhānaī- gāni pariggahetvā tesaü nissayaü hadayavatthuü taü nissa- yāni ca bhåtāni tesa¤ ca nissayaü\<*<12>*>\ sakalam pi karajakāyaü passati, tato jhānaīgāni aråpaü vatthādãni råpan ti råpārå- paü vavatthapeti.\<*<13>*>\ athavā samāpattito vuņņhahitvā kesā- dãsu koņņhāsesu paņhavãdhātu ādivasena cattāri bhåtāni taü- nissitaråpāni ca pariggahetvā yathā pariggahitaråpāram- maõaü\<*<14>*>\ yathā pariggahitaråpavatthudvārārammaõaü\<*<15>*>\ vā \<-------------------------------------------------------------------------- 1 Bp. -bhu. 2 B2.Bp. Ssp. Godhattatthero. 3 B2.Bp. add honti. 4 Bp. yevārammaõe. 5 B2.Bp. -panāva-. 6 Bp. vitthāro. 7 Bp. -tabbo. 8 B2. -ņņanav-; Bp. -kkhaõavivaņņanā-. 9 Bp.āvajjana-samāpajjana-adhiņņhāna-vuņņhāna-paccavekkhana- saīkhātehi. 10 Ssp. -vekkhaõasaī-. 11 B2. råparåpa. 12 B2. -ya. 13 Ssp. vavaņņha. 14 B2. -hitam råpā-. 15 B2. -hitaü vatthu-. * Vism. 266 sq. >\ #<[page 431]># %% sasampayuttadhammaü vi¤¤āõaü\<*<1>*>\ passati, tato bhåtādãni råpaü sasampayuttadhammaü\<*<2>*>\ vi¤¤āõam aråpan ti vavat- thapeti.\<*<3>*>\ athavā samāpattito vuņņhahitvā assāsapassāsānaü samudayo karajakāyo ca cittaü cā 'ti passati, yathā hi kam- māragaggariyā dhamamānāya bhasta¤ ca purisassa ca tajjaü vāyāmaü paņicca vāto sa¤carati, evam evaü\<*<4>*>\ kāya¤ ca citta¤ ca paņicca assāsapassāsā ti. tato assāsapassāse ca kāya¤ ca råpaü citta¤ ca taü sampayuttadhamme ca aråpan ti\<*<5>*>\ va- vatthapeti.\<*<3>*>\ evaü nāmaråpaü vavatthapetvā\<*<3>*>\ tassa pacca- yaü pariyesati, pariyesanto ca taü disvā tãsu pi addhāsu nā- maråpassa pavattiü ārabbha kaõkhaü vitarati. vitiõõa- kaīkho kalāpasammasanavasena ti-lakkhaõaü āropetvā uda- yabbayānupassanāya pubbabhāge uppanne obhāsādayo da- savipassanåpakkilese\<*<6>*>\ pahāya upakkilesavimuttaü paņipa- dā¤āõaü maggo ti vavatthapetvā\<*<3>*>\ udayaü pahāya bhaīgā- nupassanaü patvā nirantaraü bhaīgānupassanena bhayato upaņņhitesu sabbasaīkhāresu\<*<7>*>\ nibbindanto virajjanto vimuc- canto yathākkamaü\<*<8>*>\ cattāro ariyamagge pāpuõitvā arahat- taphale patiņņhāya ekåõavãsatibhedassa paccavekkhaõā¤ā- õassa\<*<9>*>\ pariyantappatto sadevakassa lokassa aggadakkhiõeyyo hoti. ettāvatā c' assa gaõanaü ādiü katvā vipassanā\<*<10>*>\ pa- riyosānā ānāpāõasatisamādhibhāvanā ca\<*<11>*>\ samattā\<*<12>*>\ hotãti. ayaü sabbākārato paņhamacatukkavaõõanā. itaresu pana tãsu catukkesu yasmā vãsuü\<*<13>*>\ kammaņņhā- nabhāvanānayo nāma n' atthi, tasmā anupadavaõõanā nayen' eva tesaü\<*<14>*>\ attho veditabbo. pãtipaņisaüvedãti pãti\<*<15>*>\ paņisaü- viditaü\<*<16>*>\ karonto pākaņaü karonto assasissāmi passasissāmãti sikkhati. tattha dvãhākārehi pãtipaņisaüviditā\<*<17>*>\ hoti āram- \<-------------------------------------------------------------------------- 1 Bp. adds ca. 2 B2. Ssp. sampa-. 3 Ssp. vavaņņha-. 4 Bp. Ssp. eva. 5 B2. adds ca. 6 Bp. -ssanupa-. 7 B2. sabbesu saī-. 8 B2. -kkamena. 9 Bp. -na¤āõassa; Ssp. -õa¤¤āõassa. 10 Ssp. paņipassanā. 11 Bp. Ssp. omit ca. 12 B2.Bp. add nāma. 13 B2.Bp. Ssp. visuü. 14 Bp. nesaü. 15 Ssp. pãtiü. 16 B2. -veditaü. 17 B2. -veditā. >\ #<[page 432]># %<432 Samantapāsādikā [Bhvibh_I.3.>% maõato ca\<*<1>*>\ asammohato ca, kathaü ārammaõato pãtipaņi- saüviditā\<*<2>*>\ hoti. sappãtike dve jhāne samāpajjati tassa samāpattikkhaõe jhānapaņilābhena ārammaõato pãti paņi- saüviditā\<*<3>*>\ hoti, ārammaõassa paņisaüveditattā.\<*<4>*>\ kathaü asammohato. sappãtike dve jhāne samāpajjitvā vuņņhāya jhānasampayuttakapãtiü khayato vayato sammasati, tassa vipassanākkhaõe lakkhaõapaņivedhena\<*<5>*>\ asammohato lak- khaõapaņisaüviditā\<*<6>*>\ hoti. vutta¤ c' etaü Paņisambhidā- yaü:* dãghaü assāsavasena cittassa ekaggataü avikkhepaü pajānato sati upaņņhitā hoti tāya satiyā tena ¤āõena sā pãti- paņisaüviditā hoti, dãghaü\<*<7>*>\ passāsavasena, rassaü assāsa- vasena rassaü passāsavasena, sabbakāyapaņisaüvedã assā- sapassāsavasena, passambhayaü kāyasaīkhāraü assāsapas- sāpavasena cittassa ekaggataü avikkhepaü pajānato sati upaņņhitā hoti. tāya satiyā tena ¤āõena sā pãtipaņisaüviditā hoti, āvajjato sā pãti paņisaüviditā hoti, jānato passato paccavekkhato cittaü adhiņņhahato saddhāya adhimuccato viriyaü\<*<8>*>\ paggaõhato satiü upaņņhāpayato cittaü samāda- hato pa¤¤āya pajānato abhi¤¤eyyaü\<*<9>*>\ pari¤¤eyyaü\<*<10>*>\ pahā- tabbaü\<*<11>*>\ bhāvetabbaü\<*<12>*>\ sacchikātabbaü sacchikaroto sā pãtipaņisaüviditā\<*<13>*>\ hoti. evaü sā pãtipaņisaüviditā hotãti. eten' eva nayena avasesapadāni pi atthato veditabbāni. idam pan' ettha visesamattaü tiõõaü jhānānaü vasena sukhapaņisaüvedita\<*<14>*>\ catunnam pi vasena cittasaīkhārapa- ņisaüveditā\<*<15>*>\ veditabbā. cittasaīkhāro ti vedanādayo duve\<*<16>*>\ khandhā, sukhapaņisaüvedãpade c' ettha vipassanābhåmi dassanatthaü sukhan ti dve sukhāni kāyika¤ ca sukhaü \<-------------------------------------------------------------------------- 1 B2. omits ca. 2 B2. -veditā. 3 B2. Ssp. -veditā. 4 Bp. paņillaviditattā; Ssp. paņisaüviditattā. 5 B2. -paņisaüve-. 6 B2. Ssp. pãtipati- for lakkhaõapaņi-. 7 B2. dãgha. 8 Bp. vãriyaü. 9 B2.Bp. add abhijānato. 10 Bp. adds parijānato. 11 Bp. adds pajahato. 12 Bp. bhāvayato. 13 B2. -veditā. 14 B2. viditā. 15 B2. -khāraü paņisamviditā; Bp. -khārapaņisaüviditā. 16 Bp. Ssp. dve. * Ps. i, 183. >\ #<[page 433]># %% cetasika¤ cā 'ti Paņisambhidāya\<*<1>*>\ vuttaü. passambhayaü cittasaīkhāran ti oëārikaü oëārikaü cittasaīkhāraü passam- bhento nirodhento ti attho. so vitthārato kāyasaīkhāre vuttanayen' eva veditabbo. api c' ettha pãtipade pãtisãsena vedanā vuttā. sukhapaņisaüvedãpade\<*<2>*>\ saråpen' eva vedanā. dvãsu cittasaīkhārapadesu sa¤¤ā ca vedanā ca cetasikā ete dhammā cittapaņibaddhā\<*<3>*>\ cittasaīkhārā ti vacanato sa¤¤ā- sampayuttā vedanā ti, evaü vedanānupassanānayena idaü catukkaü bhāsitan ti veditabbaü. tatiyacatukke pi catun- naü\<*<4>*>\ jhānānaü vasena cittapaņisaüveditā veditabbā. abhippamodayaü cittan ti cittaü modento pamodento hāsento pahāsento assasissāmi passasissāmãti sikkhati. tattha dvãhākārehi abhippamodo hoti. samādhivasena ca vipas- sanāvasena ca. kathaü samādhivasena. sappãtike dve jhāne samāpajjati. so samāpattikkhaõe sampayuttapãtiyā\<*<5>*>\ cittaü āmodeti pamodeti. kathaü vipassanāvasena. sap- pãtike dve jhāne samāpajjitvā vuņņhāya jhānasampayutta- kapãtiü\<*<6>*>\ khayato vayato sammasati. evaü vipassanāk- khaõe jhānasampayuttakapãtiü\<*<7>*>\ ārammaõaü katvā cittaü āmodeti pamodeti. evaü paņipanno abhippamodayaü cit- taü assasissāmi passasissāmãti sikkhatãti vuccati. samāda- haü cittan ti paņhamajjhānādivasena ārammaõe cittaü samaü\<*<8>*>\ ādahanto samaü ņhapento, tāni vā pana jhānāni samāpajjitvā vuņņhāya jhānasampayuttakacittaü\<*<9>*>\ khayato vayato sammasato vipassanā khaõe lakkhaõapaņivedhena uppajjati khaõikacittekaggatā. evaü uppannāya khaõika- cittekaggatāyavasena pi ārammaõe cittaü samaü\<*<8>*>\ ādahanto samaü ņhapento samādahaü cittaü assasissāmi passasissā- mãti sikkhatãti vuccati. vimocayaü cittan ti paņhamajjhā- nena nãvaraõehi cittaü mocento vimocento, dutiyena vitak- kavicārehi tatiyena pãtiyā catutthena sukhadukkhehi cittaü mocento vimocento, tāni vā pana jhānāni samāpajjitvā vuņ- \<-------------------------------------------------------------------------- 1 B2.Bp. -dāyaü. 2 B2.Bp. sukhapadesaråp-. 3 B2. -bandhā. 4 B2.Bp. add pi. 5 Ssp. -yuttāya pãtiya. 6 Ssp. -yuttaü pãtiü. 7 Ssp. -yuttiü pãtiü. 8 Bp. samādahanto. 9 Ssp. -yuttaü cittaü. >\ #<[page 434]># %<434 Samantapāsādikā [Bhvibh_I.3.>% ņhāya jhānasampayuttakacittaü\<*<1>*>\ khayato vayato sammasati. yo\<*<2>*>\ vipassanākhaõe\<*<3>*>\ aniccānupassanāya niccasa¤¤ato\<*<4>*>\ cittaü mocento vimocento dukkhānupassanāya sukhasa¤¤ato\<*<5>*>\ anat- tānupassanāya attasa¤¤ato\<*<5>*>\ nibbidānupassanāya nandito, virāgānupassanāya rāgato nirodhānupassanāya samudayato paņinissaggānupassanāya ādānato cittaü mocento vimocento assasati c' eva passasati ca, tena vuttaü:vimocayaü cittaü assasissāmi passasissāmãti sikkhatãti. evaü cittānupassa- nāya\<*<6>*>\ vasena idaü catukkaü bhāsitan ti veditabbaü. catutthacatukke pana aniccānupassãti ettha tāva aniccaü veditabbaü aniccatā veditabbā aniccānupassanā veditabbā aniccānupassã veditabbo. tattha aniccan ti pa¤cakkhandhā, kasmā, uppādavaya¤¤athattabhāvā. aniccatā ti tesa¤\<*<7>*>\ ¤eva uppādavaya¤¤athattaü hutvā abhāvo vā nibbattānaü ten' ev' ākārena aņhatvā\<*<8>*>\ khaõabhaīgena bhedo ti attho. anic- cānupassanā ti tassa\<*<9>*>\ aniccatāya vasena råpādãsu aniccan ti anupassanā. aniccānupassãti tāya anupassanāya samannā- gato, tasmā evaü bhåto assasanto\<*<10>*>\ passasanto ca idha aniccānupassã assasissāmi passasissāmãti sikkhatãti veditabbo. virāgānupassãti ettha pana dve virāgā khayavirāgo ca accan- tavirāgo ca. ettha\<*<11>*>\ khayavirāgo ti saīkhārānaü khaõa- bhaīgo, accantavirāgo ti nibbāõaü. virāgānupassanā ti tad ubhayadassanavasena pavattā vipassanā ca maggo ca. tāya duvidhāya pi anupassanāya samannāgato hutvā assa- santo ca passasanto ca virāgānupassã assasissāmi passasissā- mãti sikkhatãti veditabbo. nirodhānupassã\<*<12>*>\ pade pi eseva- nayo. paņinissaggānupassãti etthāpi dve paņinissaggā paric- cāgapaņinissaggo ca pakkhandanapaņinissaggo ca, paņinis- saggo yeva anupassanā paņinissaggānupassanā, vipassanāmag- gānaü etaü adhivacanaü. vipassanā hi tad aīgavasena saddhiü khandhābhisaīkhāre hi kilese pariccajati, saīkha- \<-------------------------------------------------------------------------- 1 B2. -ttakaü cittaü; Ssp. -yuttaü cittaü. 2 B2.Bp. Ssp. so for yo. 3 Ssp. -nākkhaõe. 4 B2. -¤¤āņo;Bp. Ssp. -¤¤āto. 5 B2.Bp. Ssp. -¤¤āto. 6 B2.Bp. -ssanā. 7 Ssp. tesaü yeva. 8 Ssp. aņņhatvā. 9 Ssp. tassā. 10 B2.Bp. add ca. 11 B2.Bp. tattha. 12 Ssp. -passipade pi. >\ #<[page 435]># %% tadosadassanena ca tabbiparite\<*<1>*>\ nibbāõe tanninnatāya pak- khandatãti pariccāgapaņinissaggo c' eva pakkhandanapaņi- nissaggo ti ca vuccati. maggo samucchedavasena saddhiü khandhābhisaīkhārehi kilese pariccajati, ārammaõakaraõena ca nibbāõe pakkhandatãti pariccāgapaņinissaggo c' eva pak- khandanapaņinissaggo ti ca vuccati, ubhayam pi pana purimapurima¤āõānaü\<*<2>*>\ anu-anupassanato anupassanā ti vuccati, tāya duvidhāya paņinissaggānupassanāya samannā- gato hutvā assasanto ca passasanto ca paņinissaggānupapassã assasissāmi passasissāmãti sikkhatãti veditabbo. evaü bhāvito ti evaü soëasahi ākārehi bhāvito, sesaü vuttanayam eva. ānāpāõasatisamādhikathā niņņhitā. atha kho bhagava ti ādimhi pana ayaü saīkhepattho evaü bhagavā ānāpāõasatisamādhikathāya bhikkhå samassāsetvā atha yantaü tatiyapārājikapa¤¤attiyā\<*<4>*>\ nidāna¤ c' eva pa- karaõa¤ ca\<*<5>*>\ uppannaü bhikkhånaü a¤¤ama¤¤aü jãvitā voropaõaü etasmiü ne etasmiü pakaraõe bhikkhusaī- ghaü sannipātāpetvā paņipucchitvā vigarahitvā ca yasmā tattha attanā attānaü jãvitā voropaõaü migaladdhikena\<*<6>*>\ ca voropāpanaü pārājikavatthuü\<*<7>*>\ na hoti, tasmā taü ņhapetvā pārājikassa vatthubhåtaü a¤¤ama¤¤aü jãvitā voropaõaü eva gahetvā pārājikaü pa¤¤apento\<*<8>*>\ yo pana bhikkhu sa¤cicca manussaviggahan ti ādim āha. ariyapuggalamissakattā pan' ettha mogharipurisā 'ti avatvā te bhikkhå ti vuttaü. evaü målacchejjavasena daëhaü katvā tatiyapārājike pa¤¤atte aparam pi anuppa¤¤attatthāya maraõavaõõasaüvaõõana- vatthå\<*<9>*>\ udapādi, tass' uppattidãpanatthaü eva¤ c' idaü bhagavatā\<*<10>*>\ ti ādi vuttaü. tattha paņibaddhacittā\<*<11>*>\ ti chanda- rāgena paņibaddhacittā,\<*<11>*>\ sārattā apekkhavanto ti attho. maraõavaõõaü saüvaõõemā ti jãvite ādãnavaü dassento\<*<12>*>\ \<-------------------------------------------------------------------------- 1 Bp. -parãte; Ssp. tabbãparite. 2 Ssp. -rima¤¤āõānaü. 3 Bp. yaü. 4 Ssp. -jikappa-. 5 B2. ce. 6 B2.Bp. -landhi-; Ssp. -laõķi-. 7 Bp. Ssp. -tthu. 8 B2. Ssp. pa¤¤ā-. 9 B2. -õõavanavatthu; Ssp. -õõanāvatthu. 10 B2. bhagavā. 11 B2. -bandha-. 12 B2.Bp. Ssp. dassetvā. >\ #<[page 436]># %<436 samantapāsādikā [Bhvibh_I.3.>% maraõassa guõaü vaõõema ānisaüsaü dassemā 'ti. kata- kalyāõo ti ādisu ayaü padattho, kalyāõaü sucikammaü kataü tayā ti tvāü kho asi katakalyāõo, kataü\<*<1>*>\ kusalaü anavajjaü\<*<2>*>\ kammaü kataü tayā ti katakusalo. maraõa- kāle sampatte yā sattānaü uppajjati bhayasaīkhātā bhãru,\<*<3>*>\ tato tāya naü rakkhaõakammaü kataü tayā ti katabhãrut- tāno. pāpaü lāmakakammaü\<*<4>*>\ akataü tayā ti akatapāpo. luddaü\<*<5>*>\ dāruõaü dussãlyakammaü\<*<6>*>\ akataü tayā ti akata- luddo.\<*<7>*>\ kibbisaü sāhasikakammaü\<*<8>*>\ lobhādikilesåssadaü\<*<9>*>\ akataü tayā ti akatakibbiso. kasmā idaü vuccati, yasmā sabbappakāram pi kataü tayā kalyāõaü akataü tayā pāpaü, ten'\<*<10>*>\ etaü vadāma. kiü tuyhaü iminā rogābhibhåtattā lāmakena\<*<11>*>\ pāpakena dukkhabahulattā dukkhena jãvitena dujjãvitena.\<*<12>*>\ mataü te jãvitā seyyo ti tava maraõaü jãvitā sundarataraü, kasmā, yasmā ito tvaü kālakato\<*<13>*>\ katakālo hutvā kālaü karitvā\<*<14>*>\ maritvā ti attho. kāyassa bhedā ... pe... uppajjissasi,\<*<15>*>\ evaü uppanno\<*<16>*>\ ca tattha dibbehi devaloke uppannehi pa¤cahi kāmaguõehi manāpiyaråpādi- kehi pa¤cahi vatthukāmakoņņhāsehi. samappito samaīgi- bhåto paricarissatãti\<*<17>*>\ sampayutto samodhānagato hutvā ito cito\<*<18>*>\ vicarissasi\<*<19>*>\ viharissasi\<*<20>*>\ abhiramissasãti\<*<21>*>\ attho. asap- pāyānãti ahitāni avuddhikarāni\<*<22>*>\ yāni khippam eva jãvitak- khayaü pāpenti., sa¤ciccā 'ti ayaü sa¤cicca\<*<23>*>\ manussavigga- han ti mātikāya vuttassa sa¤cicca padassa uddhāro, tattha santi upasaggo tena saddhiü ussukkavacanam etaü sa¤ciccā \<-------------------------------------------------------------------------- 1 Bp. Ssp. tathā. 2 Ssp. -vajja-. 3 B2. bhirå; Ssp. bhãrutā. 4 Bp. Ssp. lāmakaü kammaü 5 Ssp. luddhaü. 6 Bp. dussilya-. 7 Ssp. -luddho. 8 B2. Ssp. sāhasiyaka-. 9 Bp. -kilesussadaü; Ssp. -kkilesussadaü. 10 Ssp. tena taü. 11 B2. this comes after pāpakena. 12 B2.Bp. Ssp. omit this. 13 Bp. kālaīkato. 14 B2.Bp. Ssp. katvā. 15 B2.Bp. upapajji-. 16 B2.Bp. upapa-. 17 B2. -caressa-.;Bp. -carissati; Ssp. -cāressatãti. 18 B2.Bp. add ca carissasi. 19 Ssp. omits this. 20 B2.Bp. omit this. 21 B2.Bp. Ssp. -ssasi vā ti attho. 22 Bp. Ssp. avuķķhi-. 23 Bp. sa¤cissa. >\ #<[page 437]># %% 'ti, tassa sa¤cetetvā suņņhu cetetvā ti attho. yasmā pana yo sa¤cicca voropeti, so jānanto sa¤jānanto hoti, taü c' assa voropaõaü cecca abhivitaritvā vãtikkamo hoti, tasmā vya¤- jane ādaraü akatvā attham eva dassetuü jānanto sa¤jānanto cecca abhivitaritvā vãtikkamo\<*<1>*>\ ti evam assa padabhājanaü vuttaü. tattha jānanto ti pāõo ti jānanto. sa¤jānanto ti jãvitā voropemãti sa¤jānanto. ten' eva pāõajānanākārena saddhiü sa¤jānanto\<*<2>*>\ ti attho. ceccā ti vadhakacetanāvasena cetetvā pakappetvā, abhivitaritvā ti upakkamavasena mad- danto nirāsaīkacittaü pesetvā. vãtikkamo ti evaü pavat- tassa yo vãtikkamo\<*<3>*>\ ayaü sa¤cicca saddassa sikhāppatto attho ti vuttaü hoti. idāni manussaviggahaü jãvitā voropeyya 'ti ettha vuttaü manussattabhāvaü ādito paņņhāya dassetuü manussaviggaho nāmā 'ti ādim āha. tattha gabbhaseyyakā- naü vasena sabbasukhumāttabhāvadassanatthaü yaü mā- tukucchismin ti vuttaü. paņhamaü cittan ti paņhamaü\<*<4>*>\ paņisandhicittaü. uppannan ti jātaü. paņhamaü vi¤¤āõaü pātubhåtan ti idaü tass' eva vevacanaü. mātukucchismiü paņhamaü cittan ti vacanena\<*<5>*>\ c' ettha sakalāpi pa¤cavokāra- paņisandhi dassitā hoti, tasmā ta¤ ca paņhamaü cittaü taü sampayuttā ca tayo aråpakkhandhā tena saha nibbatta¤ ca kalalaråpan ti ayaü sabbapaņhamo manussaviggaho. tattha kalalaråpan ti itthipurisānaü kāyavatthubhāvadasakavasena samatiüsaråpāni,\<*<6>*>\ na puüsakānaü kāyavatthudasakavasena vãsati, tattha itthipurisānaü kalalaråpaü jātiuõõāya ekena aüsunā uddhaņatelabindumattaü\<*<7>*>\ hoti acchaü vippasannaü. vutta¤\<*<8>*>\ c' etaü aņņhakathāyaü: tilatelassa yathā bindu sappimanķo anāvilo, evaü vaõõapaņibhāgaü kalalan\<*<9>*>\ ti pavuccatãti. evaü parittakaü vatthuü ādiü katvā pakatiyā vãsaü- vassasatāyukassa\<*<10>*>\ sattassa yāva maraõakālā\<*<11>*>\ etthantare \<-------------------------------------------------------------------------- 1 B2. vitakkamo. 2 B2.Bp. Ssp. jānanto. 3 B2. viti-. 4 B2. Ssp. omit paņhamaü. 5 Ssp. vacanen' ev' ettha. 6 Ssp. samattiüsa- 7 B2. uddhataütela-. 8 B2. vuttaü h' etaü. 9 Ssp. kalalaråpan. 10 B2.Bp. Ssp. vãsavassa-. 11 B2.Bp. -kālo. >\ #<[page 438]># %<438 Samantapāsādikā [Bhvibh_I.3.>% anupubbena vuddhippatto\<*<1>*>\ attabhāvo eso manussaviggaho nāma. jãvitā voropeyyā 'ti kalalakāle pi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddham pi tad anurå- pena upakkamena jãvitā viyojeyyā 'ti attho. yasmā pana jãvitā voropaõaü nāma atthato jãvitindriyåpacchedanam\<*<2>*>\ eva hoti, tasmā etassa padabhājane jãvitindriyaü upacchindati uparodheti santatiü\<*<3>*>\ vikopetãti vuttaü. tattha jãvitindri- yassa paveõighaņanaü upacchindanto uparodhento ca jãvi- tindriyaü upacchindati uparodhetãti vuccati, svāyam attho santatiü vikopetãti padena dassito, vikopetãti viyojeti. tattha duvidhaü jãvitindriyaü råpajãvitindriyaü\<*<4>*>\ aråpajãvitindri- ya¤ ca. tesu aråpajãvitindriye upakkamo n' atthi taü voropetuü na sakkā, råpajãvitindriye pana atthi, taü voro- petuü sakkā. tam pana voropento aråpajãvitindriyam pi voropeti ten' eva hi saddhiü taü nirujjhati tadāyattavuttito, taü pana voropento kiü atãtaü voropeti anāgataü paccup- pannan ti, n' eva atãtaü na anāgataü tesu hi ekaü niruddham ekam anuppannan ti ubhayam pi asantaü asantattā upak- kamo n' atthi, upakkamassa natthitāya tam\<*<5>*>\ pi voropetuü na sakkā. vuttam pi c' etaü: atãte cittakkhaõe jãvittha na jãvati na jãvissati, anāgate cittakkhane jãvissati na jãvittha na jãvati paccuppanne cittakkhaõe jãvati na jãvittha na jãvis- satãti. tasmā yattha jãvati tattha upakkamo yutto ti paccup- pannaü voropeti. paccuppanna¤ ca nām' etaü khaõapac- cuppannaü santatipaccuppannaü addhānapaccuppannan\<*<6>*>\ ti tividhaü, tattha khaõapaccuppannaü nāma uppādajarā bhaīgasamaīgã\<*<7>*>\ taü voropetuü na sakkā, kasmā sayam eva nirujjhanato. santatipaccuppannaü nāma sattaņņha- javanavāramattaü sabhāgasantativasena pavattitvā niruj- jhanakaü yāva\<*<8>*>\ vā uõhato āgantvā ovarakaü pavisitvā nisinnassa andhakāraü hoti sãtato vā āgantvā ovarake nisin- nassa yāva visabhāgautupātubhāvena purimako utu na paņippassambhati.\<*<9>*>\ etthantare santatipaccuppannan ti vuc- \<-------------------------------------------------------------------------- 1 Bp. Ssp. vuķķhi-. 2 B2. -cchedaü; oriyupa-. 3 B2. -tati. 4 Ssp. adds ca. 5 B2.Bp. Ssp. ekaü for taü. 6 B2. addhapa-. 7 Ssp. -maīgi. 8 Ssp. yāvatā for yāva vā. 9 Bp. ppaņi-. >\ #<[page 439]># %% cati, paņisandhito pana yāva cuti etaü addhānapaccuppan- naü\<*<1>*>\ nāma, tad ubhayam pi voropetuü sakkā. kathaü, tasmiü hi upakkame kate laddhåpakkamaü\<*<2>*>\ jãvitanavakaü\<*<3>*>\ nirujjhamānaü dubbalassa parihãnavegassa saītānassa pac- cayo hoti, tato santatipaccuppannaü vā addhānapaccuppan- naü\<*<1>*>\ vā yathā paricchinnaü\<*<4>*>\ kālaü appatvā antarāva nirujjhati. evaü tad ubhayam pi voropetuü sakkā, tasmā tad eva sandhāya santatiü vikopetãti idaü vuttan ti veditabbaü. imassa pan' atthassa āvibhāvatthaü\<*<5>*>\ pāõo veditabbo pāõātipāto veditabbo pāõātipātã veditabbo pāõātipātassa payogo veditabbo. tattha pāõo ti vohārato satto paramat- thato\<*<6>*>\ jãvitindriyaü, jãvitindriyaü hi atipātento\<*<7>*>\ pānam ati- pātetãti\<*<8>*>\ vuccati, taü vuttappakāram eva. pāõātipāto ti yāya cetanāya jãvitindriyupacchedakaü\<*<9>*>\ payogaü samuņ- ņhāpeti, sā vadhakacetanā pāõātipāto vuccati, pāõātipātãti vuttacetanāsamaīgipuggalo daņņhabbo. pāõātipātassa pa- yogo ti pāõātipātassa chappayogā\<*<10>*>\ sāhatthiko āõattiyo\<*<11>*>\ nissaggiyo thāvaro vijjāmayo iddhimayo ti, tattha sāhatthiko ti sayaü mārentassa kāyena vā kāyapaņibaddhena vā paha- raõaü. āõattiyo\<*<12>*>\ ti a¤¤aü āõāpentassa evaü vijjhitvā vā paharitvā vā mārāpehãti\<*<13>*>\ āõāpanaü, nissaggiyo ti dåre ņhitaü māretukāmassa kāyena vā kāyapaņibaddhena vā ususattiyan- tapāsāõādãnaü nissajjanaü. thāvaro ti asa¤cārimena\<*<14>*>\ upa- karaõena māretukāmassa opātaü\<*<15>*>\ apassenaü\<*<16>*>\ upanikkhi- panaü bhesajjasaüvidhānaü. te cattāro pi parato pāëivaõ- õanāyam eva\<*<17>*>\ vitthārato āvibhavissanti, vijjāmayaiddhimayā pana pāëiyaü anāgatā te evaü veditabbā. saīkhepato hi māraõatthaü vijjāparijapanaü\<*<18>*>\ vijjāmayo payogo, aņņha- \<-------------------------------------------------------------------------- 1 B2. addhapa-. 2 B2.Bp. laddhu-. 3 Ssp. -dasakaü. 4 Bp. -cchanna. 5 B2. āvã-. 6 B2. adds pana. 7 B2. -pāpento. 8 B2. -papetãti. 9 Ssp. -driyåpa-. 10 B2. -yogo; chapayogā. 11 B2. Ssp. -ttiko. 12 Ssp. -ttiko. 13 B2.Bp. Ssp. mārehãti. 14 Ssp. asaühārimena. 15 B2.Bp. Ssp. -pāta. 16 B2.Bp. Ssp. 'ssena. 17 B2. -nāyaü yeva. 18 Bp. Ssp. -jappanaü. >\ #<[page 440]># %<440 Samantapāsādikā [Bhvibh_I.3.>% kathāsu pana katamo vijjāmayo payago, āthabbaõikā ātab- baõaü\<*<1>*>\ payojentiõagare vā rundhe\<*<2>*>\ saīgāme vā. paccu- paņņhite paņisenāya\<*<3>*>\ paccatthikesu paccāmittesu itiü\<*<4>*>\ uppā- denti upaddavaü uppādenti rogaü uppādenti pajjarakaü uppādenti såcikaü karonti visåcikaü\<*<5>*>\ karonti pakkhandiyaü karonti. evaü āthabbaõikā\<*<6>*>\ ātabbaõaü\<*<1>*>\ payojenti. vijjā- dharā vijjaü parivattetvā nagare vā rundhe\<*<7>*>\. . . pe . . . pakkhandiyaü karontãti. evaü vijjāmayaü payogaü dasse- tvā āthabbaõikehi\<*<8>*>\ ca vijjādharehi ca māritānaü bahåni vatthåni vuttāni. kiü\<*<9>*>\ tehi, idaü h' ettha lakkhanaü: māraõatthaü\<*<10>*>\ vijjāparijapaõaü\<*<11>*>\ vijjāmayo payogo ti. kam- mavipākajāya iddhiyā payojanaü iddhimayo payogo, kam- mavipākajiddhi ca nām' esā nāgānaü nāgiddhi supaõõānaü\<*<12>*>\ supaõõiddhi yakkhānaü yakkhiddhi devānaü deviddhi rājånaü rājiddhãti bahuvidhā. tattha diņņhadaņņhaphuņņha- visānaü nāgānaü disvā ķasitvā\<*<13>*>\ phusitvā ca\<*<14>*>\ paråpaghāta- karaõe nāgiddhi veditabbā. supaõõānaü\<*<12>*>\ mahāsamuddato dvattivyā\<*<15>*>\ masatappamāõanāguddharaõe\<*<16>*>\ supaõõiddhi\<*<12>*>\ ve- ditabbā. yakkhā pana n' eva āgacchantā na paharantā dissanti, tehi pahaņasattā\<*<17>*>\ pana tasmiü yeva ņhāne\<*<18>*>\ maranti, tatra tesaü\<*<19>*>\ yakkhiddhi daņņhabbā.\<*<20>*>\ Vessavaõassa sotāpan- nakālato pubbe nayanāvudhena olokitakumbhaõķānaü ma- raõe a¤¤esa¤ ca devānaü yathāsakaü iddhānubhāve deviddhi veditabbā. Ra¤¤o Cakkavattissa saparisassa ākāsagamanā- dãsu Asokassa heņņhā upari ca yojane āõāpavattanādãsu\<*<21>*>\ pitu- ra¤¤o ca Sãhaëanarindassa dāņhākoņanena\<*<22>*>\ Cålasumanaku- \<-------------------------------------------------------------------------- 1 Bp. ātha-. 2 Bp. Ssp. ruddhe. 3 Ssp. -sedhāya. 4 B2. ãti; Bp. Ssp. ãtiü. 5 Ssp. omits visåcikaü karonti. 6 B2. ātappaõikā ātappaõaü. 7 B2.Bp. Ssp. ruddhe. 8 B2. ātappa-. 9 B2.Bp. Ssp. kin. 10 Bp. Ssp. -jappa-. 11 B2. mara-. 12 B2. suba-. 13 B2.Bp. Ssp. ķaüsitvā. 14 Ssp. omits ca 15 B2. dvitivya-; Ssp. dvattiüsavya-. 16 B2. adds pana. 17 Ssp. pahata-. 18 B2. repeats thāne. 19 B2.Bp. nesaü. 20 Ssp. veditabbā for daņņhabbā. 21 Bp. Ssp. āõāppa-. 22 Ssp. -koņņanena. >\ #<[page 441]># %% timbiyamāraõe\<*<1>*>\ rājiddhi daņņhabbā\<*<2>*>\ ti. keci pana: puna ca paraü bhikkhave samaõo vā brāhamaõo vā iddhimā ceto- vasippatto a¤¤issā kucchigataü gabbhaü pāpakena manasā- nupekkhitā hoti aho vatāyaü\<*<3>*>\ kucchigataü gabbhaü na sotthinā abhinikkhameyyā 'ti. evam pi bhikkhave kuņum- bassa\<*<4>*>\ upaghāto hotãti ādikāni suttāni dassetvā bhāvanāma- yiddhiyāpi paråpaghātakammaü vadanti, saha paråpaghā- takaraõena ca ādittagharåpanikkhittassa\<*<5>*>\ udakaghaņassa bhedanam iva iddhivināsa¤\<*<6>*>\ ca icchanti, taü tesaü icchā- mattam eva. kasmā, yasmā kusalavedanāvitakkaparittat- tikehi na sameti. kathaü, ayaü hi bhāvanāmayiddhi nāma kusalattike kusalā c' eva abyākatā ca pāõātipāto akusalo. vedanattike\<*<7>*>\ adukkham-asukhasampayuttā pāõātipāto duk- khasampayutto, vitakkattike avitakkāvicārā, pāõātipāto sa- vitakko savicāro parittattike mahaggatā pāõātipāto paritto ti. satthahārakaü vāssa pariyeseyyā 'ti ettha, haratãti hāra- kaü,\<*<8>*>\ kiü harati, jãvitaü, atha vā haritabban ti hārakaü upanikkhipitabban ti attho. sattha¤ ca taü hāraka¤ cā 'ti satthahārakaü. assā 'ti manussaviggahassa, pariyesey- yā 'ti yathā labhati tathā kareyya, upanikkhipeyyā 'ti attho. etena thāvarappayogam dasseti, itarathā hi\<*<9>*>\ pariyiņņhamatten' eva pārājiko bhaveyya na c' etaü yuttaü. pāëiyam pana sabbaü vya¤janaü anādiyitvā yaü ettha thāvarappayoga- saīgahãtaü\<*<10>*>\ satthaü, tad eva dasseņuü asiü vā ... pe... rajjuü vā ti padabhājanaü\<*<11>*>\ vuttaü. tattha satthan ti vuttāvasesaü yaü ki¤ci samukhaü veditabbaü. lagula- pāsāõavisarajjåna¤\<*<12>*>\ ca jãvitavināsanabhāvato satthasaīgaho veditabbo. maraõavaõõaü vā ti ettha, yasmā kiü tuyhaü\<*<13>*>\ \<-------------------------------------------------------------------------- 1 B2. Cåëasumanakuņumpassamaraõe; Bp. Cåëasumanakuņumbiyassa māraõe; Ssp. Cuëasumanakutumbiyamāraõe. 2 B2. -bbo ti. 3 B2. Ssp. vatāyan taü; Bp. vatayaü taü for vatāyaü. 4 B2. kulumpassa; Ssp. kulumbhassa. 5 B2.Bp. Ssp. -parikkhi-. 6 Ssp. -vināsana¤. 7 Bp. Ssp. -nāttike. 8 B2. harakaü. 9 Ssp. pi for hi. 10 Bp. Ssp. -hitaü. 11 Ssp. -jane. 12 B2. lakulapā-; Bp. Ssp. laguëa-. 13 B2.Bp. tuyh'. >\ #<[page 442]># %<442 Samantapāsādikā [Bhvibh_I.3.>% iminā pāpakena dujjãvitena yo tvaü na labhasi paõãtāni\<*<1>*>\ bho- janāni bhu¤jitun\<*<2>*>\ ti ādinā nayena jãvite ādãnavaü dassento pi tvaü kho 'si upāsaka katakalyāõo ... pe... akataü tayā pāpaü mataü\<*<3>*>\ te jãvitā seyyo ito tvaü kālakato\<*<4>*>\ ... pe... paricarissasi\<*<5>*>\ accharāparivuto Nandanavane sukhap- patto viharissasãti ādinā nayena maraõe\<*<6>*>\ vaõõaü bhaõanto pi maraõavaõõam eva saüvaõõe ti, tasmā dvidhā bhinditvā padabhājanaü vuttaü: jãvite ādãnavaü dasseti maraõe vaõõaü bhanatãti. maraõāya vā samādapeyyā 'ti maraõat- thāya vā\<*<7>*>\ upāyaü gāhāpeyya. satthaü vā āharā 'ti ādãsu ca yam pana\<*<8>*>\ vuttaü sobbhe\<*<9>*>\ vā papāte\<*<10>*>\ vā narake vā pa- patā\<*<11>*>\ 'ti ādi, taü sabbaü parato vuttanayattā atthato vut- tam evā 'ti veditabbaü. na hi sakkā sabbaü saråpen' eva vattuü. iticittamano ti iti citto iti mano, matan te jãvitā seyyo ti ettha vuttamaraõacitto maraõamano ti attho, yasmā pan' ettha mano cittassa\<*<12>*>\ atthadãpanatthaü vutto. atthato pan' etaü ubhayam pi ekam eva, tasmā tassa atthato abhedaü dassetuü yaü cittaü taü mano, yaü mano taü citta\<*<13>*>\ ti vuttaü. iti sabbam\<*<14>*>\ pana uddharitvāpi\<*<15>*>\ na tāva attho vutto. cittasaīkappo ti imasmiü pade adhikāravasena itisaddo āhari- tabbo. idaü hi iti cittasaõkappo ti evaü avuttam pi adhi- kārato vuttam eva hotãti veditabbaü. tathā hi 'ssa tam ev'\<*<16>*>\ atthaü dassento maraõasa¤¤ãti ādim āha. yasmā c' ettha saīkappo ti na idaü\<*<17>*>\ vitakkassa nāmaü, atha kho saüvidahanamattass' etaü adhivacanaü. ta¤ ca saüvi- dahanaü imasmiü atthe sa¤¤ā cetanādhippāyehi saīgahaü gacchati, tasmā citto nānappakārako saīkappo assā 'ti cit- tasaīkappo ti evaü attho daņņhabbo. tathā hi 'ssa pada- \<-------------------------------------------------------------------------- 1 Bp. adds pi. 2 B2.Bp. paribhu¤-. 3 B2.Bp. Ssp. matan. 4 B2.Bp. kālaī kato; Ssp. kālato. 5 Ssp. paricārissasi. 6 B2. Ssp. maraõa. 7 B2.Bp. Ssp. omit vā. 8 Bp. Ssp. pi na. 9 B2. sombhe. 10 Bp. papāte vā comes after narake vā; Ssp. papata for papāte vā. 11 Ssp. papātā. 12 Bp. cittasaddassa. 13 B2.Bp. Ssp. cittan. 14 Bp. Ssp. saddaü. 15 B2. -retvāpi. 16 B2.Bp. eva. 17 B2.Bp. idaü na. >\ #<[page 443]># %% bjaniyam\<*<1>*>\ pi sa¤¤ācetanādhippāyavasena vuttaü. ettha ca adhippāyo ti vitakko veditabbo. uccāvacehi ākārehãti mahantāmahantehi upāyehi, tattha maraõavaõõasaüvaõõane tāva jãvite ādãnavadassanavasena avacākāratā, maraõe\<*<2>*>\ vaõ- õabhaõanavasena uccākāratā veditabbā. samādapane pana muņņhijāõunipphoņanādãhi maraõasamādapanavasena uccā- kāratā, ekato bhu¤jantassa nakhe visaü pakkhipitvā\<*<3>*>\ ma- raõādisamādapanavasena avacākāratā veditabbā. sobbhe vā narake vā papāte vā\<*<4>*>\ ti ettha sobbho nāma samantato chinnataņo gambhãro āvāņo, narako nāma tattha tattha phalantiyā bhå- miyā sayam eva nibbattā mahādarã, yattha hatthã pi patanti corā pi nilãnā tiņņhanti. papātā\<*<5>*>\ ti pabbatantare vā thalan- tare vā ekato chinno hoti. purime upādāyā 'ti methunaü dhammaü patisevitvā adinna¤ ca ādãyitvā\<*<6>*>\ pārājikaü āpat- tiü āpannapuggale\<*<7>*>\ upādāya. sesaü pubbe vuttanayattā uttānatthattā ca pākaņam evā 'ti. evaü uddiņņhasikkhāpadaü padānukkamena vibhajitvā idāni yasmā heņņhā padabhājaniyamhi\<*<8>*>\ saīkhepen' eva manussaviggahapārājikaü dassitaü, na vitthārena āpattiü ropetvā\<*<9>*>\ tanti ņhapitā. saõkhepadassite ca atthe na sab- bākāren' eva bhikkhå nayaü gahetuü sakkonti, anāgate ca pāpapuggalānaü pi okāso hoti, tasmā bhikkhåna¤ ca sabbākārena nayagahaõatthāü\<*<10>*>\ anāgate ca pāpapugganaü okāsapaņibāhanatthaü puna sāmaü adhiņņhāyā 'ti ādinā na- yena mātikaü ņhapetvā vitthārato manussaviggahapārāji- kaü dassento sāman ti sayaü hanatãti\<*<11>*>\ ādim āha. tatrāyaü anuttānapadavaõõanāya saddhiü vinicchayakathā: kāyenā 'ti hatthena vā pādena vā muņņhinā vā jāõunā vā yena ke- naci aīgapaccaīgena. kāyapaņibaddhenā 'ti kāyato amocite- na asiādinā paharaõena. nissaggiyenā 'ti kāyato ca kāya- paņibaddhato ca mocitena ususattiādinā. ettāvatā\<*<12>*>\ sāhat- \<-------------------------------------------------------------------------- 1 B2. -bhājane; Bp. Ssp. -bhājanam. 2 Ssp. maraõa. 3 B2. pakkhãpetvā. 4 B2. omits vā. 5 B2.Bp. Ssp. papāto. 6 Bp. Ssp. ādiyi-. 7 B2.Bp. Ssp. -nne pu-. 8 Ssp. -janã-. 9 Bp. Ssp. ārope-. 10 Bp. Ssp. nayagga-. 11 Ssp. hantãti. 12 B2. adds ca. >\ #<[page 444]># %<444 Samantapāsādikā [Bhvibh_I.3.>% thiyo\<*<1>*>\ ca nissaggiyo cā 'ti dve payogā vuttā honti. tattha ekam, eko uddissānuddissabhedato duvidho, tattha udde- sake yaü\<*<2>*>\ uddissa paharati tass' eva maraõena kammanā\<*<3>*>\ baj- jhati, yo koci maratå 'ti evaü anuddesike\<*<4>*>\ pahārappaccayā\<*<5>*>\ yassa kassaci maraõena kammanā\<*<3>*>\ bajjhati, ubhayathāpi ca paharitamatte vā maratu pacchā vā ten' eva rogena\<*<6>*>\ pa- haritamatte yeva kammanā\<*<3>*>\ bajjhati, maraõādhippāyena ca pahāraü datvā tena amatassa puna a¤¤acittena pahāre dinne pacchāpi yadi paņhamappahāren' eva marati, tadā eva kamma- nā\<*<3>*>\ baddho ti.\<*<7>*>\ atha dutiyappahārena marati, n' atthi pā- õātipāto ubhayehi mato pi paņhamappahāren' eva kammanā\<*<3>*>\ baddho, ubhayehi amate n' ev' atthi pāõātipāto. esanayo bahåhi pi ekassa\<*<8>*>\ pahāre dinne, tatrāpi hi yassa pahārena marati tass' eva kammanā\<*<3>*>\ baddho hotãti. kammāpatti- vyattibhāvatthaü c' ettha\<*<9>*>\ eëakacatukkam pi veditabbaü: yo hi eëakaü ekasmiü ņhāne nipannaü upadhāreti rattiü āgantvā vadhissāmãti, eëakassa ca nipannokāse tassa mātā vā pitā vā arahā vā paõķukāsāvaü pārupitvā\<*<10>*>\ nipanno hoti, so rattibhāge āgantvā eëakaü māremãti mātaraü vā pitaraü vā arahantaü vā māreti, imaü\<*<11>*>\ vatthuü māremãti cetanāya atthibhāvato ghātako ca hoti ānantariyakamma¤ ca phasati pārājika¤ ca\<*<12>*>\ āpajjati, a¤¤o koci āgantuko nipanno hoti, eëa- kaü māremãti taü māreti ghātako ca hoti pārājika¤ ca\<*<12>*>\ āpajjati, ānantariyaü na phusati, yakkho vā peto vā nipanno hoti eëakaü mārenãti taü māreti ghātako ca\<*<13>*>\ hoti na ca\<*<14>*>\ ānan- tariyaü phusati na\<*<15>*>\ pārājikaü āpajjati thullaccayaü pana hoti, a¤¤o koci nipanno n' atthi, eëako 'va hoti taü māreti ghātako ca hoti pācittiya¤ ca āpajjati, mātāpituarahantānaü\<*<16>*>\ \<-------------------------------------------------------------------------- 1 B2. Ssp. -iko. 2 B2. omits uddesake yaü; Bp. uddesike yaü; Ssp. uddisike yaü. 3 B2.Bp. Ssp. kammunā. 4 Ssp. anuddisike. 5 Ssp. -rapaccayā. 6 Ssp. adds maratu. 7 B2. omits ti. 8 Bp. adds pi. 9 B2. tattha for c' ettha. 10 B2. -petvā. 11 B2. idaü. 12 B2. cāpajjati for ca āpajjati. 13 B2.Bp. va for ca. 14 B2. omits ca; Bp. cānantariyaü. 15 B2.Bp. add ca. 16 B2. -pitiara-. >\ #<[page 445]># %% a¤¤ataraü māremãti tesaü yeva a¤¤ataraü māreti, ghātako ca hoti ānantariya¤ ca phusati pārājika¤ ca\<*<1>*>\ āpajjati, tesaü\<*<2>*>\ a¤¤ataraü māressāmãti a¤¤aü āgantukaü māreti yakkhaü vā petaü vā māreti eëakaü vā māreti, pubbevuttanayena\<*<3>*>\ veditabbaü. idha pana cetanā dāruõā hotãti. a¤¤āni pi ettha palāëapu¤jādivatthåni veditabbāni. yo hi lohitakaü\<*<4>*>\ asiü vā sattiü vā pu¤chissāmãti palāëapu¤je\<*<5>*>\ pavesento tattha nipannaü mātaraü vā pitaraü vā arahantaü vā āgantuka- purisaü vā yakkhaü vā petaü vā tiracchānagataü vā māreti vohāravasena ghātako ti vuccati vadhakacetanāya pana abhāvato n' eva kammaü phusati na āpattiü āpajjati. yo pana evaü pavesento sarãrasamphassaü sallakkhetvā satto ma¤¤e abbhantaragato maratå 'ti pavesetvā māreti, tassa tesaü vatthånaü anuråpena kammabaddho\<*<6>*>\ ca āpatti ca veditabbā. esanayo tattha nidahanatthaü pavesantassāpi\<*<7>*>\ vanappagumbādãsu khipantassāpi. yo pi coraü māremãti\<*<8>*>\ coravesena gacchantaü pitaraü māreti ānantariya¤ ca phu- sati pārājiko ca hoti. yo pana parasenāya a¤¤a¤ ca yodhaü pitaraü ca kammaü karonte disvā yodhassa usuü khipati\<*<9>*>\ etaü vijjhitvā mama pitaraü vijjhissatãti, yathādhippāyaü gate pitughāto\<*<10>*>\ hoti, yodhe viddhe mama pitā palāyissatãti khipati, usuayathādhippāyaü\<*<11>*>\ gantvā pitaraü māreti vohā- ravasena pitughātako ti vuccati, ānantariyaü pana n' atthãti. adhiņņhahitvāti samãpe ņhatvā. āõāpetãti uddissa vā anud- dissa vā āõāpeti. tattha parasenāya paccupaņņhitāya anud- diss' eva evaü vijjha evaü pahara evaü ghātehãti āõatte yattake āõatto ghāteti tattakā ubhinnam pi\<*<12>*>\ pāõātipātā, sace tattha āõāpakassa mātāpitaro honti ānantariyam pi phusati. sace āõattass' eva mātāpitaro so 'va ānantariyaü phusati,\<*<13>*>\ \<-------------------------------------------------------------------------- 1 B2. cāpi pajjati. 2 Ssp. adds yeva. 3 Ssp. -ttanayen' eva. 4 B2. -takataü. 5 Bp. palāla-; Ssp. palāsa-. 6 B2. Ssp. -bandho. 7 B2. Ssp. -sentassāpi. 8 B2. māreti. 9 Bp. khapati by mistake. 10 B2.Bp. Ssp. -ghātako. 11 B2. ussuü yathā-; Ssp. usu na yathā-. 12 B2.Bp. Ssp. omit pi. 13 B2.Bp. Ssp. sace . . . phusati comes after sace . . . phusanti. >\ #<[page 446]># %<446 Samantapāsādikā [Bhvibh_I.3.>% sace arahā hoti ubho pi ānantariyaü phusanti. uddisitvā pana etaü dãghaü rassaü rattaka¤cukaü nãlaka¤cukaü hatthikkhandhe nisinnaü majjhe nisinnaü vijjha pahara ghā- tehãti āõatte sace so tam eva ghāteti, ubhiõõam pi pānātipāto āõantariyavatthumhi ca ānantariyaü, sace a¤¤aü māreti ānāpakassa n' atthi pāõātipāto, etena āõattiko payogo vutto hoti. tattha vatthuü kāla¤ ca okāsaü āvudhaü iriyāpathaü tulayitvā pa¤cathānāni dhāreyy' atthaü vicakkhaõo aparo nayo vatthukālo\<*<1>*>\ ca okāso āvudhaü iriyāpatho kiriyāviseso ti ime cha āõatti niyāmakā. tattha vatthå\<*<2>*>\ 'ti māretabbo satto. kālo ti pubbaõhasā- yaõhādikālo\<*<3>*>\ ca yobbanathāmaviriyādikālo\<*<4>*>\ ca. okāso ti gāmo vā vanaü vā gehadvāraü vā gehamajjhaü vā rathikā vā siīghāņakaü vā ti evam ādi. āvudhan ti asi vā usu vā satti vā ti evam ādi. iriyāpatho ti māretabbassa gamanaü vā nisajjā vā ti evam ādi. kiriyāviseso ti vijjhanaü vā chedanaü vā bhedanaü vā saīkhamuõķakaü vā ti evam ādi. yadi hi vatthuü visaüvādetvā yaü mārehãti āõatto tato a¤¤aü māreti purato paharitvā mārehãti vā āõatto pacchato vā passato vā\<*<5>*>\ a¤¤asmiü vā padese paharitvā māreti āõāpakassa n' atthi kammabandho\<*<6>*>\ āõattass' eva kammabandho.\<*<6>*>\ atha\<*<7>*>\ vatthuü avisaüvādetvā yathāõat- tiyā\<*<8>*>\ māreti āõāpakassa āõattikkhaõe āõattassa ca māra- õakkhaõe\<*<9>*>\ ti ubhayesam pi kammabandho,\<*<6>*>\ vatthuvisesena pan' ettha kammaviseso ca āpattiviseso ca hotãti. evaü tāva vatthumhi saīketavisaīketatā veditabbā. kāle pana yo ajja sve ti aniyametvā pubbaõhe mārehãti \<-------------------------------------------------------------------------- 1 B2. vatthuü kālo. 2 B2. Ssp. vatthun. 3 B2. -õhāsā-. 4 B2.Bp. yobbannathāvari-; Ssp. yobbanatthāma-. 5 B2. omits vā. 6 Bp. -baddho. 7 Ssp. athavā. 8 B2. Ssp. yathā āõattiyā. 9 B2. mara-; Ssp. pahara-. >\ #<[page 447]># %% āõatto yadā kadāci pubbaõhe māreti n' atthi visaīketo, yo pana ajja pubbaõhe ti vutto majjhaõhe\<*<1>*>\ vā sāyaõhe vā sve vā pubbaõhe māreti visaīketo hoti, āõāpakassa n' atthi kammabandho\<*<2>*>\ pubbaõhe māretuü vāyamantassa majjhaõhe jāte pi es' eva nayo, etena nayena sabbakālappabhedesu saīke- tavisaīketatā veditabbā. okāse pi yo etaü gāme ņhitaü\<*<3>*>\ mārehãti aniyametvā\<*<4>*>\ āõatto taü yattha katthaci māreti n' atthi visaīketo. yo pana gāme yevā 'ti niyametvā āõatto vane māreti, yathā\<*<5>*>\ vane\<*<6>*>\ āõatto gāme māreti anto geha- dvāre\<*<7>*>\ āõatto gehamajjhe māreti visaīketo. etena nayena sabbokāsabhedesu saīketavisaīketatā veditabbā. āvudhe pi yo asinā\<*<8>*>\ usunā\<*<9>*>\ vā ti aniyametvā āvudhena mārehãti āõatto yena kenaci āvudhena māreti n' atthi visaīketo. yo pana asinā 'ti vutto usunā iminā vā asinā 'ti vutto a¤¤ena asinā māreti\<*<10>*>\ etass'\<*<11>*>\ eva vā asissa imāya dhārāya mārehãti vutto itarāya vā dhārāya talena vā tuõķena vā tharunā\<*<12>*>\ vā māreti visaīketo, etena nayena sabba āvudhabhedesu saīketavi- saīketatā veditabbā. iriyāpathe pana yo etaü gacchantaü mārehãti vadati\<*<13>*>\ āõatto ca\<*<14>*>\ naü sace pi gacchantaü māreti n' atthi visaīketo.\<*<15>*>\ gacchantam eva mārehãti vutto\<*<16>*>\ pana sace nisinnaü māreti nisinnam eva\<*<17>*>\ mārehãti vutto\<*<16>*>\ gac- chantaü māreti visaīketo\<*<15>*>\ hoti. etena nayena sabbairiyā- pathabhedesu saīketavisaīketatā veditabbā. kiriyāvisese pi vijjhitvā mārehãti vutto vijjhitvā 'va\<*<18>*>\ māreti n' atthi visaīketo, yo pana vijjhitvā mārehãti vutto chinditvā māreti visaīketo. etena nayena sabbakiriyāvise- sabhedesu saīketavisaīketatā veditabbā. yo pana liīgava- sena dãghaü rassaü kāëaü odātaü kisaü thålaü mārehãti aniyametvā āõāpeti āõatto ca yaü ki¤ci tādisaü māreti \<-------------------------------------------------------------------------- 1 B2. majjhenhe. 2 Bp. -baddho. 3 B2. ņņhitaü. 4 Ssp. omits this. 5 B2.Bp. Ssp. tathā. 6 Bp. Ssp. add pi. 7 B2.Bp. add ti. 8 B2.Bp. Ssp. add vā. 9 B2. ussunā. 10 Ssp. omits this. 11 Ssp. ekass' eva. 12 B2. dharunā. 13 Ssp. omits vadati. 14 Ssp. pana for ca naü. 15 B2.Bp. -ketaü. 16 B2.Bp. Ssp. vutte. 17 B2.Bp. add vā. 18 Ssp. omits 'va. >\ #<[page 448]># %<448 Samantapāsādikā [Bhvibh_I.3.>% n' atthi visaīketo ubhiõõaü pārājikaü. atha pana so attā- naü sandhāya āõāpeti āõatto ca ayam eva ãdiso ti āõāpakam eva māreti āõāpakassa dukkaņaü vadhakassa pārājikaü. āõāpako attānaü sandhāya āõāpeti, itaro a¤¤aü tādisaü māreti āõāpako muccati vadhakass' eva pārājikaü. kasmā, okāsassa aniyamitattā. sace pana attānaü sandhāya āõā- pento pi okāsaü niyameti asukasmiü\<*<1>*>\ nāma rattiņņhāne vā divāņņhāne vā therāsane vā navāsane vā\<*<2>*>\ majjhimāsane vā nisinnaü evaråpaü nāma mārehãti. tattha\<*<3>*>\ a¤¤o nisinno hoti, sace āõatto naü\<*<4>*>\ māreti n'eva vadhako muccati, na āõāpako. kasmā, okāsassa niyamitattā, sace pana niyamito- kāsato a¤¤atra māreti, āõāpako muccatãti. ayaü nayo Mahāaņņhakathāyaü suņņhu daëhaü katvā vutto tasmā ettha na anādariyaü kātabban ti, adhiņņhāyātãti\<*<5>*>\ mātikā- vasena āõattikapayogakathā\<*<6>*>\ niņņhitā. idāni ye dåtenā\<*<7>*>\ 'ti imassa mātikāpadassa niddesatthaü\<*<8>*>\ bhikkhu bhikkhuü āõāpetãti ādayo cattāro vārā vuttā, tesu so taü a¤¤amāno ti so āõatto yo āõāpakena itthannāmo ti akkhāto taü ma¤¤amāno tam eva jãvitā voropeti, ubhinnam pārājikaü. taü ma¤¤amāno a¤¤an ti yaü jãvitā voropehãti vutto taü ma¤¤amāno a¤¤aü tādisaü jãvitā\<*<9>*>\ voropeti måëaņņhassa\<*<10>*>\ anāpatti. a¤¤aü ma¤¤amāno tan ti yo āõā- pakena vutto tassa balavasahāyaü samãpe ņhitaü disvā imassa balenāyaü gacchati\<*<11>*>\ imaü tāva jãvitā voropemãti paharanto itaram eva parivattitvā tasmiü ņhāne ņhitaü sahāyo ti ma¤¤amāno jãvitā voropeti ubhinnaü pārājikaü, a¤¤aü ma¤¤amāno a¤¤an ti purimanayen' eva imaü tāvassa sahāyaü jãvitā voropemãti sahāyaü eva\<*<12>*>\ voropeti tass' eva pārājikaü. dåtaparamparāpadassa niddesavāre itthannā- massa pāvadā 'ti ādãsu eko ācariyo tayo Buddharakkhita- Dhammarakkhita-Saīgharakkhita-nāmakā antevāsikā daņ- ņhabbā. tattha bhikkhu bhikkhuü āõāpetãti ācariyo ka¤ci\<*<13>*>\ \<-------------------------------------------------------------------------- 1 B2. amuka-. 2 Ssp. omits navāsane vā. 3 B2. Ssp. add ca. 4 B2.Bp. Ssp. taü. 5 B2.Bp. -yāti. 6 Ssp. -kappayo-. 7 B2. datenā ti. 8 B2.Bp. -sadassanatthaü. 9 B2. omits this. 10 B2.Bp. måla-. 11 Bp. gajjati. 12 Ssp. adds jãvitā. 13 Bp. ki¤ci. >\ #<[page 449]># %% puggalaü mārāpetukāmo tam\<*<1>*>\ atthaü ācikkhitvā Buddha- rakkhitaü āõāpeti. itthannāmassa pāvadā 'ti gaccha tvaü Buddharakkhita etam atthaü Dhammarakkhitaü\<*<2>*>\ pāvada, itthannāmo itthannāmassa pāvadatå 'ti Dhammarakkhito pi Saīgharakkhitassa pāvadatu, itthannāmo itthannāmaü jãvitā voropetå 'ti. evaü tayā āõattena Dhammarakkhitena āõatto Saīgharakkhito itthaü nāmaü puggalaü jãvitā voro- petu, so hi amhesu vãrajātiko paņibalo imasmiü kamme ti. āpatti dukkaņassā 'ti evaü āõāpentassa ācariyassa tāva dukkataü. so itarassa ārocetãti Buddharakkhito Dhamma- rakkhitassa Dhammarakkhito ca\<*<3>*>\ Saīgharakkhitassa amhā- kaü ācariyo evaü vadeti\<*<4>*>\: itthannāmaü kira jãvitā voropehi tvaü kira amhesu vãrapuriso ti āroceti. evaü tesam pi dukkataü. vadhako patigaõhātãti\<*<5>*>\ sādhu voropessāmãti Saī- gharakkhito sampaņicchati. målaņņhassa āpatti thullaccayassā 'ti Saīgharakkhitena paņiggahitamatte ācariyassa thullacca- yaü. mahājano hi tena pāpe niyojito ti. so tan ti so ce Saīgharakkhito taü puggalaü jãvitā voropeti, sabbesam pi\<*<6>*>\ catunnaü\<*<7>*>\ janānaü pārājikaü. na kevala¤ ca catunnaü etena upāyena\<*<8>*>\ visaīketaü\<*<9>*>\ akatvā paramparāya āõāpentaü samaõasataü samaõasahassaü vā hotu sabbesaü pārājikam eva. visakkiyadåtapadaniddese\<*<10>*>\ so a¤¤aü āõāpetãti so ācariyena āõatto Buddharakkhito Dhammarakkhitaü adisvā vā avat- tukāmo vā hutvā Saīgharakkhitam eva upasaīkamitvā amhākaü ācariyo evam āha:itthannāmaü kira jãvitā voro- pehãti visaīketaü karonto āõāpeti, visaīketakaraõen' eva hi esa visakkiyadåto\<*<11>*>\ ti vuccati. āpatti dukkaņassā 'ti āõat- tiyā tāva Buddharakkhitassa dukkaņaü. patigaõhāti āpatti dukkaņassā 'ti Saīgharakkhitena sampaņicchite målaņņhass' \<-------------------------------------------------------------------------- 1 Ssp. etaü. 2 B2. -tassa. 3 B2. Ssp. omit ca. 4 Ssp. vadati. 5 Bp. paņiggaõ-; Ssp. paņigaõ-, sic passim. 6 Bp. Ssp. pi comes after catunnaü. 7 B2. adds pi. 8 B2. etenupāyena; Bp. etenåpāyena. 9 Bp. -kekaü. 10 B2. -dutapada-. 11 B2. -duto. >\ #<[page 450]># %<450 Samantapāsādikā [Bhvibh_I.3.>% eva dukkaņan ti veditabbaü evaü sante paņiggahaõe āpatti yeva na siyā sa¤carittapaņiggahaõa-maraõābhinandanesu pi ca āpatti hoti, maraõapaņiggahaõe kathaü na siyā tasmā paņiggaõhantass' ev'\<*<1>*>\ etaü dukkataü, ten' ev' ettha målaņ- ņhassā 'ti na vuttaü. purimanayena\<*<2>*>\ pi c' etaü paņiggaõ- hantassa veditabbam eva, okāsābhāvena pana na vuttaü, tasmā yo yo patigaõhāti tassa tassa tappaccayā āpatti yevā 'ti ayam ettha amhākaü khanti, yathā c' ettha evaü adinnā- dāne pãti, sace pana so taü jãvitā vocopeti āõāpakassa ca Buddharakkhitassa voropakassa ca Saīgharakkhitassā 'ti ubhinnam pi\<*<3>*>\ pārājikaü, målaņņhassa pana ācariyassa\<*<4>*>\ visaī- ketattā pārājikena anāpatti, Dhammarakkhitassa ajānanatāya sabbena sabbaü anāpatti, Buddharakkhito pana dvinnaü sotthibhāvaü katvā attanā naņņho ti. gatapaccāgatadåtaniddese\<*<5>*>\ so gantvā puna paccāgacchatãti tassa jãvitā voropetabbassa samãpaü gantvā susaüvihitarak- khattā\<*<6>*>\ naü\<*<7>*>\ jãvitā voropetuü asakkonto āgacchati. yadā sakkosi tadā\<*<8>*>\ ti kiü ajj' eva mārito mārito hoti, gaccha yadā sakkosi tadā naü jivitā voropehãti, āpatti dukkaņassā 'ti evaü puna āõattiyāpi\<*<9>*>\ dukkaņam eva hoti, sace pana so avassaü jãvitā voropetabbo hoti atthasādhikacetanā\<*<10>*>\ maggā- nantaraphalasadisā tasmā ayaü āõattikkhaõe yeva pārājiko. sace pi vadhako saņņhivassātikkamena taü vadheti\<*<11>*>\ āõāpako ca antarā\<*<12>*>\ kālaü karoti hãnāya vā āvattati assamaõo 'va hutvā kāla¤ ca karissati hãnaya vā āvattissati.\<*<13>*>\ sace āõāpako gihãkāle\<*<14>*>\ mātaraü vā pitaraü vā arahantaü vā sandhāya evaü āõāpetvā pabbajati tasmiü pabbajite āõatto taü māreti āõāpako gihãkāle\<*<15>*>\ yeva mātughātako pitughātako arahanta- ghātako\<*<16>*>\ hoti, tasmā n' ev' assa pabbajjā na upasampadā råhati.\<*<17>*>\ sace pi māretabbapuggalo āõattikkhaõe puthujjano \<-------------------------------------------------------------------------- 1 B2. eva taü. 2 B2.Bp. Ssp. -naye pi. 3 B2. omits pi. 4 B2.Bp. panācari-. 5 B2. -duta-. 6 B2.Bp. Ssp. -hitā rak-. 7 B2.Bp. Ssp. taü. 8 Ssp. adds tan. 9 Ssp. -ttiyā and omits pi. 10 Ssp. -sādhaka-. 11 Bp. vadhati. 12 B2.Bp. Ssp. add 'va. 13 B2. vāvatti-. 14 B2. gãhi-; Bp. Ssp. gihi-. 15 B2.Bp. Ssp. gihi-. 16 B2.Bp. add vā. 17 Ssp. ruhati. >\ #<[page 451]># %% yadā pana taü\<*<1>*>\ āõatto māreti tadā arahā hoti, āõattito\<*<2>*>\ vā pahāraü labhitvā dukkhamålikasaddhaü\<*<3>*>\ nissāya vipassanto arahattaü patvā ten' ev' ābādhena kālaü karoti āõāpako ānattikkhaõe yeva arahantaghātako vadhako pana sabbattha upakkamakaraõakkhaõe\<*<4>*>\ yeva pārājiko hoti., idāni ye\<*<5>*>\ sabbesu yev'\<*<6>*>\ imesu dåtavasena\<*<7>*>\ vuttamātikāpadesu saīketa- visaīketadassanatthaü vuttā tayo vārā tesu paņhamavāre tāva, yasmā taü sanikaü\<*<8>*>\ vā bhaõanto tassa vā badhiratāya\<*<9>*>\ mā ghātehãti evaü\<*<10>*>\ vacanaü na sāvesi,\<*<11>*>\ tasmā målaņņho na mutto, dutiyavāre sāvitattā\<*<12>*>\ mutto. tatiyavāre pana tena ca sāvitattā itarena ca sādhå 'ti sampaņicchitvā oratattā\<*<13>*>\ ubho pi muttā 'ti. dåtakathā niņņhitā. araho rahosa¤¤ãniddesādãsu araho ti sammukhe. raho ti parammukhe. tattha yo upaņņhānakāle veribhikkhumhi bhikkhåhi saddhiü āgantvā purato nisinno\<*<14>*>\ yeva andhakāra- dosena tassa āgatabhāvaü ajānanto: aho vata itthannāmo hato assa corāpi nāma\<*<15>*>\ taü na hananti sappo\<*<16>*>\ na ķaüsati na\<*<17>*>\ satthaü vā visaü vā āharatãti tassa maranaü abhinan- danto ãdisāni vacanāni ullapati, ayaü araho rahosa¤¤ã ulla- pati nāma. sammukhe 'va\<*<18>*>\ tasmiü parammukhasa¤¤ãti attho. yo pana taü purato nisinnaü disvā puna upaņņhānaü katvā gatehi bhikkhåhi saddhiü gate pi tasmiü idh' eva so nisinno ti sa¤¤ã hutvā purimanayen' eva ullapati, ayaü raho arahosa¤¤ã ullapati nāma. eten' eva\<*<19>*>\ upāyena araho arahosa¤¤ã\<*<20>*>\ raho rahosa¤¤ã ca veditabbā,\<*<21>*>\ catunnam pi ca\<*<22>*>\ etesaü\<*<23>*>\ vācāya vācāya dukkaņan ti veditabbaü. \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. naü. 2 B2.Bp. Ssp. -ttato. 3 B2.Bp. Ssp. -likaü sad-. 4 B2. -karaõe for -karanakkhane. 5 Ssp. adds ca. 6 Bp. yeva imesu; Ssp. sabbesu pãmesu. 7 B2. duta-, sic passim. 8 Ssp. saõikaü. 9 B2. madhi-. 10 B2. idaü; Bp. Ssp. etaü 11 Bp. Ssp. sāveti. 12 B2.Bp. add målaņņho. 13 Ssp. oramitattā. 14 B2. Ssp. -nne. 15 B2. naü for nāma taü. 16 B2.Bp. add vā. 17 Ssp. inserts koci after na. 18 Ssp. ca for 'va. 19 B2. ev' upa-; Bp. ev' åpa-. 20 B2.Bp. add ca. 21 Ssp. -bbo. 22 Ssp. c'. 23 B2. tesaü. >\ #<[page 452]># %<452 Samantapāsādikā [Bhvibh_I.3.>% idāni maraõavaõõasaüvaõõanāya\<*<1>*>\ vibhāgadassanatthaü vuttesu pa¤casu kāyena saüvaõõanādi mātikāniddesesu kāyena vikāraü dassetãti\<*<2>*>\ yathā so jānāti satthaü vā āha- ritvā visaü vā khāditvā rajjuyā vā ubbandhitvā sobbhādãsu vā papatitvā yo marati so kira dhanaü vā labhati yasaü vā labhati saggaü vā gacchatãti ayam attho etena vutto ti. tattha\<*<3>*>\ hatthamuddādãhi\<*<4>*>\ dasseti vācāya bhaõatãti tam ev' atthaü vākyabhedaü katvā bhaõati. tatiyavāro ubhayavasena vutto, sabbattha saüvaõõanāya payoge payoge dukkaņaü, tassa dukkhuppattiyaü saüvaõ- õakassa thullaccayaü, yaü uddissa vaõõanā\<*<5>*>\ katā, tasmiü mate saüvaõõanakkhaõe\<*<6>*>\ yeva saüvaõõakassa pārājikaü. so taü na jānāti a¤¤o ¤atvā laddho vata me sukhuppatti upāyo ti tāya saüvaõõanāya marati anāpatti. dvinnaü uddissa saüvaõõanāya katāya eko ¤atvā marati pārājikaü, dve pi maranti pārājika¤ ca akusalarāsi\<*<7>*>\ ca, esanayo samba- hulesu. anodissa\<*<8>*>\ maraõaü saüvaõõento āhiõķati yo yo taü saüvaõõanaü ¤atvā marati sabbo tena mārito hoti. dåtena saüvaõõanāya asukaü nāma gehaü vā gāmaü vā gantvā itthannāmassa evaü\<*<9>*>\ maraõavaõõaü saüvaõõehãti sāsane āropitamatte\<*<10>*>\ dukkaņaü. yass' atthāya pahito tassa dukkhuppattiyā målaņņhassa thullaccayaü maraõena pārā- jikaü. dåto ¤āto dāni ayaü saggamaggo ti tassa anārocetvā attano ¤ātissa\<*<11>*>\ vā sālohitassa vā āroceti, tasmiü mate visaü- keto hoti målaņņho muccati, dåto tath' eva cintentvā sayaü saüvaõõanāya vuttaü katvā marati visaüketo 'va, anodissa\<*<8>*>\ pana sāsane āropite\<*<12>*>\ yattakā dåtassa saüvaõõanāya maranti tattakā pāõātipātā, sace mātāpitaro maranti ānantariyam pi hoti. lekhāsaüvaõõanāya lekhaü chindatãti paõõe vā potthake vā akkharāni likhati: yo satthaü vā āharitvā papāte vā papatitvā a¤¤ehi vā aggippavesana-udakappavesanādãhi \<-------------------------------------------------------------------------- 1 Ssp. maraõasaü-. 2 Bp. karotãti. 3 B2.Bp. Ssp. tathā. 4 Ssp. -muddhā-. 5 B2.Bp. Ssp. saüvaõ-. 6 Ssp. -nākkhaõe. 7 B2. -siü. 8 Ssp. anuddissa, sic passim. 9 Ssp. eva. 10 B2.Bp.Ssp. ārocita-. 11 Ssp. ¤ātakassa. 12 Bp. Ssp. ārocite. >\ #<[page 453]># %% upāyehi marati so ida¤\<*<1>*>\ c' ida¤ ca labhatãti, vā tassa dhammo hoti\<*<2>*>\ vā ti etthāpi dukkaņathullaccayā\<*<3>*>\ vuttanayen' eva veti- tabbā. uddissa likhite pana yaü uddissa likhitaü, tass' eva maraõena pārājikaü. bahuü\<*<4>*>\ uddissa likhite yattakā ma- ranti tattakā pāõātipātā, mātāpitunnaü\<*<5>*>\ maraõena\<*<6>*>\ ānanta- riyaü,\<*<7>*>\ anodissa likhite pi esevanayo. bahå marantãti vip- paņisāre uppanne taü potthakaü jhāpetvā vā yathā vā akkharāni na pa¤¤āyanti tathā katvā muccati. sace so parassa potthako hoti odissa likhito vā hoti\<*<8>*>\ anodissa likhito vā gahitaņņhāne ņhapetvā muccati. sace målena kãto hoti potthakasāmikānaü\<*<9>*>\ potthakaü yesaü hatthato målaü gahitaü tesaü målaü datvā muccati. sace sambahulā maraõavaõõaü likhissāmā 'ti ekajjhāsayā hutvā eko ruk- khaü\<*<10>*>\ ārohitvā paõõaü chindati eko āharati eko potthakaü karoti eko likhati eko sace kaõņhakalekho\<*<11>*>\ hoti masiü mak- kheti masiü makkhetvā taü potthakaü sajjetvā sabb' eva sabhāyaü vā āpaõe vā yattha vā pana lekhā dassanakotå- halakā\<*<12>*>\ bahåsannipatanti tattha ņhapenti, taü vācetvā\<*<13>*>\ sace pi eko marati sabbesaü pārājikaü. sace bahukā maranti vuttasadiso 'va nayo. vippaņisāre pana uppanne taü pot- thakaü sace pi ma¤jåsāya\<*<14>*>\ gopenti a¤¤o ca taü disvā nãha- ritvā puna bahunnaü\<*<15>*>\ dasseti n' eva muccanti, tiņņhatu ma¤jåsā\<*<16>*>\ sace pi taü potthakaü nadiyaü\<*<17>*>\ vā samudde vā khipanti dhovanti khaõķākhaõķaü vā chindati aggimhi vā jhāpenti yāva saīghaņņite\<*<18>*>\ pi duddhote vā dujjhāpite vā patte\<*<19>*>\ akkharāni pa¤¤āyanti tāva na muccanti, yathā pana akkharāni na pa¤¤āyanti tath' eva kate muccantãti. \<-------------------------------------------------------------------------- 1 Ssp. ida¤ cãda¤. 2 Ssp. hotãti vā for hoti vā ti. 3 Ssp. -ccayapārājikā. 4 B2.Bp.ssp. bahå. 5 Bp. Ssp. -pitånaü. 6 Ssp. maraõe. 7 B2. anan-. 8 Ssp. hotu. 9 Bp.Ssp. -kassāmikā-. 10 Ssp. tālarukkhaü 11 B2. Ssp. -lekhā. 12 Ssp. -kotuha-. 13 Ssp. vācāpetvā. 14 B2. -sāyaü; Bp. -jusāyaü; Ssp. -jusāya. 15 Bp. Ssp. bahånaü. 16 Bp. Ssp. ma¤jusā. 17 Ssp. nadiyā. 18 Ssp. saīghaņite. 19 Ssp. paõõe for patte. >\ #<[page 454]># %<454 Samantapāsādikā [Bhvibh_I. 3.>% idāni thāvarapayogassa\<*<1>*>\ vibhāvadassanatthaü\<*<2>*>\ vuttesu opātādimātikā niddesesu, manussaü odissa\<*<3>*>\ opātaü khaõa- tãti, itthannāmo pātitvā\<*<4>*>\ marissatãti ka¤ci\<*<5>*>\ manussaü uddi- sitvā yattha so ekato\<*<6>*>\ vicarati tattha āvāņaü khaõati, khaõan- tassa tāva sace pi jātapaņhaviü khaõati pāõātipātassa payo- gattā payoge payoge dukkaņaü, yaü uddissa khaõati tassa dukkhuppattiyā thullaccayaü maraõena\<*<7>*>\ pārājikaü, a¤¤as- miü patitvā mate\<*<8>*>\ anāpatti, sace anodissa yo koci marissatãti khato\<*<9>*>\ hoti yattakā patitvā maranti tattakā pāõātipātā, ānan- tariyavatthåsu ca ānantariyaü thullaccaya-pācittiyavatthåsu thullaccaya-pācittiyāni. bahå tattha cetanā katamāya pārā- jikaü hotãti. Mahāaņņhakathāyaü tāva vuttaü āvāņaü gam- bhãrato ca āyāmavitthārato ca khaõitvā\<*<10>*>\ pamāõe ņhapetvā tacchetvā pu¤chitvā\<*<11>*>\ paüsupacchiü uddharantassa sanniņ- ņhāpakā\<*<12>*>\ atthasādhanacetanā\<*<13>*>\ maggānantaraphalasadisā, sacpi vassasatassa accayena patitvā avassaü maraõakasatto hoti sanniņņhāpakacetanāyam\<*<14>*>\ eva pārājikan ti. Mahāpac- cariyaü pana Saīkhepaņņhakathāya¤ ca imasmiü āvāņe patitvā marissatãti ekasmim pi kuddālappahāre\<*<15>*>\ dinne Sace koci tattha pakkhalito patitvā marati pārājikam eva. suttan- tiyatherā\<*<16>*>\ pana sanniņņhāpakacetanaü\<*<17>*>\ gaõhantãti vuttaü. eko opātaü khaõitvā asukaü nāma ānetvā idha pātetvā mārehãti a¤¤aü āõāpeti. so taü pātetvā māreti ubhinnaü pārājikaü. a¤¤aü pātetvā māreti sayaü patitvā marati a¤¤o attano dhammatāya patitvā marati, sabbattha visaī- keto hoti målaņņho muccati. asuko asukaü ānetvā idha māressatãti khate pi es' eva nayo. yemaritukāmā\<*<18>*>\ idha maris- santãti khaõati, ekassa maraõe pārājikaü bahunnaü\<*<19>*>\ maraõe \<-------------------------------------------------------------------------- 1 Ssp. -ppayo-. 2 B2.Bp. Ssp. vibhāga-. 3 Bp. Ssp. uddissa. 4 Ssp. papatitvā. 5 Bp. ki¤ci. 6 Bp. Ssp. ekako. 7 Ssp. maraõe. 8 Ssp. adds pi. 9 B2. khanito; Bp. khaõito; Ssp. khananto. 10 B2. adds 'va. 11 Bp. pucchitvā; Ssp. pu¤jitvā. 12 B2.Bp. Ssp. -pikā. 13 B2. -dhakace-; Bp. Ssp. -dhikace-. 14 Ssp. -pikacetanā yeva. 15 Bp. kudālappa-. 16 B2.Bp. Ssp. suttantikattherā. 17 Ssp. -ņņhāpika-. 18 B2.Bp. add te. 19 Bp. bahånaü. >\ #<[page 455]># %% akusalarāsi, mātāpitunnaü\<*<1>*>\ maraõe ānantariyaü\<*<2>*>\ thullac- caya-pācittiyavatthåsu thullaccaya-pācittiyāni. ye keci mā- retukāmā te idha pātetvā māressantãti khaõati, tattha pātetvā mārenti, ekasmiü mate pārājikaü. bahusu\<*<3>*>\ akusalarāsi ānantariyādivatthåsu ānantariyādãni, idha\<*<4>*>\ ca arahantāpi saīgahaü gacchanti, purimanaye pana tesaü maritukāma- tāya patanaü n' atthãti te\<*<5>*>\ na saīgayhanti, dvãsu pi nayesu attano dhammatāya patitvā mate visaīketo. ye keci attano verike ettha pātetvā māressantãti khaõati., tattha ca verikā verike pātetvā mārenti, ekasmiü mārite pārājikaü, bahusu\<*<3>*>\ akusalarāsi, mātari vā pitari vā arahante vā verikehi ānetvā tattha mārite ānantariyaü, attano dhammatāya patitvā\<*<6>*>\ mate\<*<7>*>\ visaīketo, yo pana maritukāmā vā amaritukāmā vā māretukāmā vā amāretukāmā vā ye keci ettha patitā vā pātitā vā marissantãti sabbathāpi anodiss' eva khaõati, yo yo marati tassa tassa maraõena yathānuråpaü kamma¤ ca phusati āpatti¤ ca āpajjati. sace gabbhinã patitvā sagabbhā marati dve pāõātipātā, gabbho yeva vinassati eko, gabbho na vinassati mātā marati eko yeva. corehi anubaddho\<*<8>*>\ patitvā marati opātakhaõakass' eva pārājikaü. corā tattha pātetvā mārenti pārājikam eva. tattha patitaü bahi nãha- ritvā mārenti pārājikam eva. kasmā, opāte patitappayogena gahitattā, opātato nikkhamitvā ten' eva\<*<9>*>\ ābādhena marati pārājikam eva. bahåni vassāni atikkamitvā puna kupitena ten' ev' ābādhena marati pārājikam eva. opāte patanap- paccayā\<*<10>*>\ uppannarogena gãlānass'\<*<11>*>\ eva a¤¤o rogo uppajjati opātarogo balavataro hoti tena mate pi opātakhaõako na muccati. sace pacchā\<*<12>*>\ uppannarogo balavā hoti tena mate muccati. ubhohi mate na muccati, opāte opapātikamanusso\<*<13>*>\ nibbattitvā uttarituü asakkonto marati pārājikam eva. manussaü odissa khate yakkhādãsu patitvā matesu anāpatti. \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. -pitånaü. 2 B2. anant-, sic passim. 3 Bp. Ssp. bahåsu. 4 B2. idh' va; Bp. idh' eva. 5 Ssp. omits te. 6 B2.Bp. Ssp. omit patitvā. 7 Ssp. matesu. 8 B2.Bp. anubandho. 9 Ssp. evāba-. 10 Ssp. -napaccayā. 11 Bp. Ssp. gilā-. 12 B2. pacchuppa-. 13 Ssp. upa-. >\ #<[page 456]># %<456 Samantapāsādikā [Bhvibh_I.3.>% yakkhādayo odissa khate manussādãsu marantesu pi es' eva nayo. yakkhādayo odissa khaõantassa pana khaõane pi tesaü dukkhuppatti yam pi dukkaņam eva. maraõavatthu- vasena\<*<1>*>\ thullaccayaü\<*<2>*>\ pācittiyaü vā, anodissa khate opāte yakkharåpena vā petaråpena vā patati tiracchānaråpena marati patanaråpaü\<*<3>*>\ pamāõaü tasmā thullaccayan ti Upa- tissatthero. maraõaråpaü pamāõaü tasmā pācittiyan ti Phussadevatthero.\<*<4>*>\ tiracchānaråpena patitvā yakkhapeta- råpena\<*<5>*>\ mate pi esevanayo. opātakkhaõako\<*<6>*>\ opātaü a¤¤assa vikkiõāti\<*<7>*>\ vā mudhā vā deti yo yo patitvā marati tappaccayā tass' eva\<*<8>*>\ āpatti ca kammabandho\<*<9>*>\ ca. yena laddho so niddoso ti. atha so pi\<*<10>*>\ evaü patitā uttarituü asakkontā\<*<11>*>\ nassissanti såddhārā\<*<12>*>\ vā\<*<13>*>\ na bhavissantãti taü opātaü gam- bhãrataraü vā uttānataraü vā dãghataraü vā rassataraü vā vitthatataraü\<*<14>*>\ vā sambādhataraü vā karoti ubhinnam pi āpatti ca kammabandho ca. bahå marantãti vippaņisāre\<*<15>*>\ uppanne opātaü paüsunā påreti, sace koci paüsumhi patitvā marati påretvāpi målaņņho\<*<16>*>\ na muccati. deve vassante kaddamo hoti tattha laggitvā mate pi,\<*<17>*>\ rukkho vā patanto vāto vā vassodakaü vā paüsuü harati, kandamålatthaü vā paņhaviü\<*<18>*>\ khaõantā tattha āvāņaü karonti. tattha sace koci laggitvā\<*<19>*>\ vā patitvā vā marati målaņņho na muccati. tasmiü pana okāse mahantaü taëākam vā pokkharaõiü vā kāretvā cetiyaü vā patiņņhāpetva bodhiü vā ropetvā āvāsaü vā sakaņamaggaü vā kāretvā\<*<20>*>\ muccati. yadāpi thiraü katvā pårite opāte rukkhādãnaü målāni\<*<21>*>\ målehi saüsibbitāni \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. maraõe vatthu-. 2 B2.Bp. Ssp. add vā. 3 Ssp. adds ca. 4 B2. Phussareva-. 5 Ssp. yakkharåpapeta-. 6 Bp. Ssp. -takhaõako. 7 B2. vikkiõati; Ssp. vikkãõāti. 8 B2.vāpatti. 9 B2. -baddho. 10 Ssp. omits atha so pi. 11 Ssp. sakkontā, and adds na. 12 Bp. Ssp. -uddharā. 13 Ssp. omits va na. 14 B2. vitthārataraü; Ssp. vitthataraü. 15 Ssp. vipaņi-. 16 B2. Ssp. omit this. 17 B2.Bp. inserts pārājikam eva after pi. 18 Bp. pathaviü. 19 B2. laggetvā. 20 Ssp. kārāpetvā. 21 B2. målādãni. >\ #<[page 457]># %% honti, jātapaņhavã vā\<*<1>*>\ jātā tadāpi muccati. sace pi nadã āgantvā opātaü harati evam pi muccatãti. ayaü tāva opātakathā. opatass' eva pana\<*<2>*>\ anulomesu pāsādãsu pi yo tāva pāsaü oķķeti\<*<3>*>\ ettha bajjhitvā sattā marissantãti. avassaü bajjha- nakasattānaü vasena hatthā\<*<4>*>\ muttamatte pārājikānantari- ya-thullaccaya-pācittiyāni veditabbāni. odissa kate yaü odissa oķķito\<*<5>*>\ tato a¤¤esaü bandhane\<*<6>*>\ anāpatti. pāse må- lena vā mudhā vā dinne pi målaņņhass' eva kammabandho, sace yena laddho so uggalitaü\<*<7>*>\ vā pāsaü saõņhapeti passena vā gacchante disvā vatiü katvā sammukhe paveseti thaddha- taraü vā pāsayaņņhiü ņhapeti daëhataraü vā pāsarajjuü bandhati thirataraü vā khāõukaü vā\<*<8>*>\ ākoņeti\<*<9>*>\ ubho pi na muccanti. sace vippaņisāre\<*<10>*>\ uppanne pāsaü uggaëāpetvā gacchati taü disvā puna a¤¤e saõņhapenti baddhā\<*<11>*>\ baddhā maranti målaņņho na muccati. sace pana tena pāsayaņņhi sayaü akatā hoti gahitaņņhāne ņhapetvā muccati. tattha jātakayaņņhiü chinditvā målaņņho\<*<12>*>\ muccati, sayaü katayaņ- ņhiü pana gopento pi na muccati, yadi hi taü a¤¤o gaõhitvā pāsaü saõņhapeti tappaccayā marantesu målaņņho na muccati. sace taü jhāpetvā alātaü katvā chaķķeti tena alātena pahā- raü laddhā marantesu pi na muccati, sabbaso pana jhāpetvā\<*<13>*>\ vināsetvā\<*<14>*>\ vā muccati. pāsarajjum pi a¤¤ehi ca\<*<15>*>\ vaņņitaü gahitaņņhāne ņhapetvā muccati, rajjuke labhitvā sayaü vaņņi- taü ubbaņņetvā vāke labhitvā vaņņitaü hãrahãraü\<*<16>*>\ katvā muccati, ara¤¤ato pana sayavāke āharitvā vaņņitaü gopento pi na muccati, sabbaso pana jhāpetvā vā nāsetvā vā\<*<17>*>\ muccati. adåhalaü\<*<18>*>\ sajjento catåsu padesu adåhalama¤caü ņhapetvā pāsāõe āropeti payoge payoge dukkaņaü, sabbasajjaü katvā \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. omit vā. 2 B2. omits pana. 3 Ssp. oķeti. 4 B2. hattha. 5 Ssp. oķito. 6 B2. baddhane. 7 Bp. uggaëitaü 8 B2.Bp. Ssp. omit vā. 9 Ssp. ākoņņeti. 10 Ssp. vipaņi-. 11 B2. baddha. 12 B2.Bp. Ssp. omit this. 13 Bp. Ssp. add vā. 14 Bp. Ssp. nāsetvā. 15 B2. omits ca. 16 Ssp. hirahiraü. 17 B2. omits vā. 18 B2.Bp. adu-, sic passim. >\ #<[page 458]># %<458 Samantapāsādikā [Bhvibh_I.3.>% hatthato muttamatte avassaü ajjhottharitabbakasattānaü vasena odissānodissakānuråpena\<*<1>*>\ pārājikādãni veditabbāni. adåhaëe\<*<2>*>\ målena vā mudhā vā dinne pi målaņņhass' eva kam- mabandho,\<*<3>*>\ sace yena laddhaü so patitaü vā ukkhipati a¤¤e pi pāsāõe āropetvā garukataraü vā karoti passena vā gacchante disvā vatiü katvā adåhaëaü\<*<4>*>\ paveseti ubho pi na muccanti. sace pi vippaņisāre uppanne adåhaëaü\<*<4>*>\ pātetvā gacchati taü disvā a¤¤o saõņhapeti målaņņho na muccati, pāsāõe pana gahitaņņhāne ņhapetvā adåhaëapāde\<*<5>*>\ ca pāsayaņ- ņhiyaü vuttanayena gahitaņņhāne\<*<6>*>\ ņhapetvā jhāpetvā vā muccati. sålaü ropentassāpi sabbasajjaü katvā hatthato muttamatte sålamukhe patitvā avassaü maraõakasattānaü vasena odissānodissānuråpato pārājikādãni veditabbāni. såle målena vā mudhā vā dinne pi målaņņhass' eva kammabandho,\<*<3>*>\ sace yena laddhaü so ekappahāren' eva marissantãti tikhiõa- taraü\<*<7>*>\ vā karoti dukkhaü marissantãti kuõņataraü\<*<8>*>\ vā karoti uccan ti sallakkhetvā nãcataraü vā nãcan ti sallakkhetvā uccataraü vā puna ropeti, vaīkaü vā ujukaü atiujukaü vā ãsakaü poõaü karoti ubho pi na muccanti. sace pana aņņhāne ņhitan ti a¤¤asmiü ņhāne ņhapeti, ta¤ ce maraõatthāya ādito ppabhåti\<*<9>*>\ pariyesitvā kataü hoti målaņņho na muccati, apariyesitvā pana katam eva labhitvā ropite\<*<10>*>\ målaņņho muccati, vippaņisāre uppanne pāsayaņņhiyaü vuttanayena gahitaņņhāne vā\<*<11>*>\ ņhapetvā jhāpetvā vā muccati. apassene satthaü\<*<12>*>\ vā ti ettha apassenaü nāma nicca- paribhogo\<*<13>*>\ ma¤co vā pãņhaü vā apassenaphalakaü vā divāņ- ņhāne\<*<14>*>\ nisãdantassa\<*<15>*>\ apassenakatthambho vā tattha jātaka- rukkho vā caīkame apassāyatiņņhantassa ālambaõarukkho vā ālambaõaphalakaü vā sabbam p'\<*<16>*>\ etaü apassāyanãyaņņhena\<*<17>*>\ \<-------------------------------------------------------------------------- 1 Bp. odissakānodi-. 2 B2.Bp. aduhale. 3 Bp. -baddho. 4 B2.Bp. aduhale; Ssp. adåhale. 5 Bp. aduhala-. 6 B2.Bp. Ssp. add vā. 7 B2. khiõa- for tikhiõa-. 8 Bp. Ssp. kuõņha-. 9 Bp. pabhuti; Ssp. pabhåti. 10 Ssp. āropite-. 11 B2. vā comes after ņhapetvā. 12 B2. sattha. 13 Bp. -bhovo. 14 Bp. divāņhāne. 15 B2.Bp. nisinnassa. 16 B2.Bp. omit p'. 17 Bp. apassaya-; Ssp. apassanãya-. >\ #<[page 459]># %% apassenaü\<*<1>*>\ nāma, tasmiü apassene yathā apassayantaü vijjhati vā chindati vā tathā katvā vāsi-pharasu-satti-āra- kaõņādãnaü\<*<2>*>\ a¤¤ataraü satthaü ņhapeti dukkaņaü. dhuva- paribhogaņņhāne\<*<3>*>\ nirāsaīkassa nisãdato\<*<4>*>\ vā nipajjato vā apassayantassa vā satthasamphassapaccayā dukkhuppattiyā thullaccayaü, maraõena pārājikaü. ta¤ ce a¤¤o pi tassa veribhikkhu\<*<5>*>\ vihāracārikaü caranto disvā: imassa ma¤¤e maraõatthāya\<*<6>*>\ imaü\<*<7>*>\ nikkhittaü sādhu suņņhu maratå 'ti abhinandanto gacchati dukkaņaü. sace pana so pi tattha evaü kate sukataü bhavissatãti tikhiõadhārādikaraõena\<*<8>*>\ ki¤ci\<*<9>*>\ ki¤ci kammaü karoti tassāpi\<*<10>*>\ pārājikaü. sace pana aņņhāne ņhitan ti uddharitvā a¤¤asmiü ņhāne ņhapeti tad attham eva katvā ņhapite målaņņho na muccati, pākatikaü labhitvā ņhapitaü hoti na\<*<11>*>\ muccati, taü apanetvā a¤¤aü tikhiõataraü ņhapeti målaņņho muccat' eva. visamakkhaõe pi yāva maraõābhinandane dukkaņaü tāva esevanayo. sace pana so pi khuddakaü visamaõķalan ti sallakkhetvā mahantaraü\<*<12>*>\ karoti mahantaü vā atitanukaü\<*<13>*>\ hotãti khuddakaü karoti tanukaü vā bahaëaü\<*<14>*>\ bahaëaü vā tanukaü karoti agginā tāpetvā heņņhā vā upari vā sa¤cāreti tassāpi\<*<15>*>\ pārājikaü. idaü aņņhāne ņhitan ti sabbam eva tac- chetvā pu¤chitvā a¤¤asmiü ņhāne ņhapeti, attanā bhesajjāni yojetvā kate målaņņho na muccati, attanā akate muccati. sace pana so imaü\<*<7>*>\ visaü atiparittan ti a¤¤am pi ānetvā pakkhipati yassa visena marati tassa pārājikaü. sace ubhin- nam pi\<*<16>*>\ santakena marati ubhinnam\<*<17>*>\ pārājikaü. imaü\<*<7>*>\ visaü nibbisanti\<*<18>*>\ taü apanetvā attano visam eva ņhapeti, tass' eva pārājikaü målaņņho muccati. dubbalaü vā ka- \<-------------------------------------------------------------------------- 1 B2. -ssen. 2 B2. -kaõķa-; Bp. Ssp. -kaõņakādãnaü. 3 B2. dhåva-. 4 B2. nisinnato. 5 Ssp. verã. 6 Ssp. māra-. 7 Bp. idaü. 8 Ssp. tikhiõatarādi-. 9 B2.Bp. Ssp. do not repeat ki¤ci. 10 B2. Ssp. tassa pi. 11 B2.Bp. Ssp. omit na. 12 B2.Bp. add vā; Ssp. mahantaü. 13 B2.Bp. atirekaü. 14 B2.Bp. Ssp. bahalaü bahalaü. 15 Ssp. tassapi. 16 B2. omits pi. 17 Ssp. adds pi. 18 Ssp. nibbiriyanti. >\ #<[page 460]># %<460 Samantapāsādikā [Bhvibh_I.3.>% rotãti ma¤capãņhaü aņaniyā\<*<1>*>\ heņņhābhāge chinditvā bidalehi\<*<2>*>\ vā rajjukehi vā yehi vãtaü\<*<3>*>\ hoti te vā chinditvā appāvasesam eva katvā heņņhā āvudhaü nikkhipati, ettha patitvā maris- satãti, apassenaphalakādãnam pi caīkame ālambanarukkha- phalakapariyosānānaü parabhāgaü chinditvā heņņhā āvu- dhaü nikkhipati, sobbhādãsu ma¤caü vā pãņham vā apasse- naphalakaü vā ānetvā ņhapeti yathā tattha nisinnamatto vā apassenamatto vā patati, sobbhādãsu vā sa¤caraõasetu hoti taü dubbalaü karoti, evaü karontassa karaõe dukkaņaü, itarassa dukkhuppattiyā thullaccayaü maraõe pārājikaü. bhikkhuü ānetvā sobbhādãnaü taņe ņhapeti disvā bhayena kampento patitvā marissatãti dukkaņaü. so tath' eva patati dukkhuppattiyā thullaccayaü, maraõe pārājikaü, sayaü\<*<4>*>\ pāteti a¤na\<*<4>*>\ pātāpeti a¤¤o avutto 'va\<*<5>*>\ attano dhammatāya pāteti amanusso pāteti vātappahārena patati attano dham- matāya patati sabbattha maraõe pārājikaü. kasmā, tassa payogena sabbhāditaņe ņhitattā. upanikkhipaõaü\<*<6>*>\ nāma samãpe nikkhipaõaü,\<*<6>*>\ tattha yo iminā asinā mato\<*<7>*>\ dhanaü vā labhatãti ādinā nayena mara- õavaõõaü vā saüvaõõetvā iminā maraõatthikā marantu māraõatthikā\<*<8>*>\ mārentå 'ti vā vatvā asiü upanikkhipati tassa upanikkhipaõe dukkaņaü. maritukāmo vā tena attānaü paharatu māretukāmo vā a¤¤aü paharatu ubhayatthāpi\<*<9>*>\ parassa dukkhuppattiyā upanikkhepakassa thullaccayaü, maraõena\<*<10>*>\ pārājikaü, anodissa nikkhitte bahunnaü\<*<11>*>\ maraõe akusalarāsi pārājikādivatthåsu pārājikādãni, vippaņisāre up- panne asiü gahitaņņhāne ņhapetvā muccati, kiõitvā\<*<12>*>\ gahito hoti asisāmikānaü\<*<13>*>\ asiü\<*<14>*>\ yesaü hatthato målaü gahitaü tesaü målaü datvā muccati, sace lohapiõķiü\<*<15>*>\ vā phālaü vā kuddāëaü\<*<16>*>\ vā gahetvā asi kārāpito hoti, yaü bhaõķaü gahetvā kārito tad eva katvā muccati, sace pi\<*<17>*>\ kuddāëam\<*<16>*>\ \<-------------------------------------------------------------------------- 1 B2. aņņaniyā. 2 Ssp. vidalehi. 3 B2. ņhitaü for vãtaü. 4 Bp. adds vā. 5 B2.Bp. vā. 6 Bp. -panaü. 7 B2.Bp. Ssp. add so. 8 B2. Ssp.araõa-. 9 Bp. Ssp. -yathāpi. 10 Bp. Ssp. maraõe. 11 B2.Bp. Ssp. bahånaü. 12 Ssp. kãõitvā. 13 Bp. Ssp. asissāmi-. 14 B2. adds datvā. 15 Ssp. -piõķaü. 16 B2. Ssp. -laü; Bp. kudālaü. 17 Ssp. omits pi. >\ #<[page 461]># %% gahetvā kāritaü vināsesvā phālaü kāreti\<*<1>*>\ phālena pahāraü labhitvā marantesu pi pāõātipātā\<*<2>*>\ na muccati. sace pana lohaü samuņņhāpetvā upanikkhipaõattham eva kārito hoti arena\<*<3>*>\ ghaüsitvā cuõõavicuõõaü katvā vippakiõõe muccati. sace pi saüvaõõanā potthako viya bahåhi ekajjhāsayehi kato hoti potthake vuttanayen' eva kammabandhavinicchayo\<*<4>*>\ ve- ditabbo. esa nayo sattibheõķãsu,\<*<5>*>\ laguëe\<*<6>*>\ pāsayaņņhisadiso vinicchayo, tathā pāsāõe satthe asisadiso 'va. visaü vā ti\<*<7>*>\ upanikkhipantassa vatthuvasena odissāno- dissānuråpato pārājikādivatthåsu pārājikādãni veditabbāni, kiõitvā\<*<8>*>\ ņhapitesu\<*<9>*>\ purimanayena paņipākatikaü\<*<10>*>\ katvā muccati, sayaü bhesajjehi yojite avisaü katvā muccati, raj- juyā pāsarajjusadiso 'va vinicchayo. bhesajje, yo bhikkhu veribhikkhussa pajjarake vā visabhāgaroge vā uppanne asap- pāyāni pi sappiādãni sappāyānãti maraõādhippāyena\<*<11>*>\ de- ti a¤¤aü vā ki¤ci kandamålaphalaü, tassa evaü bhesajja- dānedukkaņaü parassa dukkhuppattiyaü maraõe ca thullac- caya-pārājikāni, ānantariyavatthumhi ānantariyan ti vedi- tabbaü. råpåpahāre, upasaüharatãti manāpaü\<*<12>*>\ amanāpaü vā råpaü\<*<12>*>\ tassa samãpe ņhapeti attanā vā yakkhapetādive- saü gahetvā ņiņņhati tassa upasamhāramatte dukkaņaü, pa- rassu\<*<13>*>\ taü råpaü disvā bhayuppattiyaü thullaccayaü, ma- raõe pārājikaü. sace pana tad evaråpaü ekaccassa manā- paü hoti alābhakena ca\<*<14>*>\ sussitvā marati visaīketo, manāpiye pi es' eva nayo. tattha pana visesena itthãnaü purisaråpaü purisāna¤ ca itthãråpaü manāpaü taü alaīkaritvā upasaüha- rati diņņhamattakam eva karoti aticiram passitum pi na deti, itaro alābhakena sussitvā marati pārājikaü. sace uttasitvā \<-------------------------------------------------------------------------- 1 Bp. karoti. 2 B2.Bp. -pātato. 3 Ssp. ārena. 4 B2. -bandho vini-; Bp. -baddhavini-. 5 Ssp. -bhindãsu. 6 B2. sulaguëe for laguëe; Ssp. sålalaguëesu. 7 B2.Bp. Ssp. insert visaü after ti. 8 Ssp. kãõitvā. 9 Ssp. ņhapite. 10 B2. pāka- for paņipāka-. 11 B2.Bp. Ssp. -ppāyo. 12 B2.Bp. Ssp. paraü vā amanāparåpaü for manāpaü. amanāpaü vā råpaü. 13 B2.Bp. Ssp. parassa. 14 B2. omits ca. II 12 >\ #<[page 462]># %<462 Samantapāsādikā [Bhvibh_I.3.>% marati visaīketo, atha pana uttasitvā vā alābhakena vā ti avicāretvā kevalaü passitvā marissatãti upasaüharati utta- sitvā vā sussitvā vā mate pārājikam eva. eten' eva\<*<1>*>\ upāyena saddåpahārādayo pi veditabbā. kevalaü h' ettha amanus- sasaddādayo utrāsajanakā amanāpasaddā, purisānaü itthãsad- daü\<*<2>*>\ madhuraü\<*<3>*>\ gandhabbasaddādayo cittassādakarā manā- pasaddā, Himavante visarukkhānaü målādigandhā\<*<4>*>\ kuõa- pagandhā ca amanāpagandhā, kālānusārãmålagandhādayo\<*<5>*>\ manāpagandhā, paņikkålamålarasādayo\<*<6>*>\ amanāparasā apa- ņikkålamålarasādayo\<*<7>*>\ manāparasā, visaphassamahākacchu- phassādayo\<*<8>*>\ amanāpaphoņņhabbā cãnapaņņahaüsapupphatu\<*<9>*>\- likaphassādayo\<*<10>*>\ manāpaphoņņhabbā ti veditabbā. dham- måpahāre\<*<11>*>\ dhammo ti desanā dhammo veditabbo. desa- nāvasena vā niraye ca sagge ca vipattisampattibhedaü dham- mārammaõam eva. nerayikassā 'ti bhinnasaüvarassa kata- pāpassa niraye nibbattanārahasattassa\<*<12>*>\ pa¤cavidhabandha- nakammakaraõādi nerayikakathaü\<*<13>*>\ katheti, ta¤ ce sutvā so uttassitvā marati, kathikassa pārājikaü. sace pana\<*<14>*>\ sutvā- pi attano dhammatāya marati anāpatti. imaü sutvā eva- råpaü pāpaü na karissati oramissati viramissatãti niraya- kathaü\<*<15>*>\ kathesi, taü sutvā itaro uttasitvā marati anāpatti. saggakathan ti devanāņakādãnaü Nandanavanādãna¤ ca sampattikathaü, taü sutvā itaro saggādhimutto sãghaü\<*<16>*>\ taü sampattiü pāpuõitukāmo satthāharaõavisakhādanāahāråpac- cheda-assāsapassāsa-sanniruddhanādãhi\<*<17>*>\ dukkhaü uppāde- ti, kathikassa thullaccayaü marati pārājikaü. sace pi\<*<18>*>\ so sutvāpi yāvatāyukaü ņhatvā attano dhammatāya marati \<-------------------------------------------------------------------------- 1 B2. ev'; Bp. evåpā-. 2 Bp. Ssp. -dda. 3 Bp. Ssp. -ra. 4 B2. Ssp. add ca. 5 Bp. kāëā-; Ssp. kāëānusāriyādimålagandhādayo. 6 Bp. Ssp. paņikåla-. 7 B2. appaņikula-; Bp. appaņikåla-; Ssp. apaņikåla-. 8 Ssp., -mahākucchu-. 9 B2. cinna-.; Bp. Ssp. cãnapaņahaü-. 10 B2. -tålaka-; Bp. -tålika-. 11 B2. dhammupapa-. 12 Ssp. -nārahassa sattassa. 13 Bp. nirayakathaü. 14 Bp. adds so. 15 B2. niriya-. 16 B2. siīghaü. 17 Bp. Ssp. -rundhanā-. 18 B2.Bp. Ssp. pana for pi. >\ #<[page 463]># %% anāpatti, imaü sutvā pu¤¤āni karissatãti katheti, taü sutvā itaro attano\<*<1>*>\ dhammatāya kālaü karoti anāpatti. ācikkha- nāya\<*<2>*>\ puņņho bhaõatãti bhante kathaü mato dhanaü vā labhati sagge vā uppajjatãti\<*<3>*>\ evaü pucchito bhaõati. anusā- saniyaü apuņņho ti evaü apucchito sāma¤¤' eva bhaõati. saīketakamma-nimittakammāni\<*<4>*>\ adinnādānakathāyaü vut- tanayen'\<*<5>*>\ eva veditabbāni. evaü nānappakārato āpattibhedaü dassetvā idāni anāpatti- bhedaü\<*<6>*>\ dassento anāpatti asaüciccā 'ti ādim āha. tattha asaüciccā 'ti iminā upakkamena imaü māremãti acetetvā, evaü hi\<*<7>*>\ acetetvā katena upakkamena pare mate pi anāpatti. vakkhati ca anāpatti bhikkhu asaüciccā 'ti. ajānantassā 'ti iminā ayaü marissatãti ajānantassa, upakkamena pare mate pi anāpatti. vakkhati ca visapiõķapātavatthusmiü\<*<8>*>\ anā- patti bhikkhu ajānantassā 'ti, na maraõādhippāyassā 'ti maraõaü anicchantassa, yena hi upakkamena paro marati tena upakkamena tasmiü marite\<*<9>*>\ pi na maraõādhippāyassa anāpatti. vakkhati ca anāpatti bhikkhu na maraõādhippā- yassā 'ti, ummattakādayo pubbe vuttanayā eva. idha pana ādikammikā a¤¤ama¤¤aü jãvitā voropitabhikkhå tesaü anāpatti, avasesānaü maraõavaõõasaüvaõõanakānaü\<*<10>*>\ āpatti yevā 'ti. padabhājaniyavaõõanā\<*<11>*>\ niņņhitā. samuņņhānādãsu imaü\<*<12>*>\ sikkhāpadaü ti-samuņņhānaü kā- yacittato\<*<13>*>\ vācācittato\<*<13>*>\ kāyavācācittato ca samuņņhāti. ki- riyā,\<*<14>*>\ sa¤¤āvimokkhaü, sacittakaü, lokavajjaü, kāyakam- maü, vacãkammaü, akusalacittaü, dukkhavedanaü. sace pi hi sirisayanaü\<*<15>*>\ āråëho\<*<16>*>\ rajjasampattisukhaü anubhavanto rājā coro deva ānãto ti vutte, gacchatha\<*<17>*>\ naü mārethā 'ti hasamāno\<*<18>*>\ bhaõati domanassacitten'eva bhaõatãti veditabbo. \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. adhimutto for attano dhammatāya. 2 Bp. -nāyaü. 3 Bp. upapa-. 4 B2. -mmādãni. 5 Ssp. -nayena and omits eva. 6 Ssp. -pattiü for -pattibhedaü. 7 B2.Bp. ca for hi. 8 Bp. visagatapiõķa-. 9 B2.Bp. Ssp. mārite. 10 Ssp. -kādãnaü. 11 Ssp. -nãya-. 12 Bp. Ssp. idaü. 13 B2.Bp. Ssp. add ca. 14 Bp. kriyā. 15 B2. sãri-; Bp. sirã-. 16 Ssp. āruëho. 17 B2. gaccha. 18 B2.Bp. Ssp. add 'va. >\ #<[page 464]># %<464 Samantapāsādikā [Bhvibh_I.3.>% sukhavokiõõattā pana anuppabandhabhāvā\<*<1>*>\ ca dujjānam etaü puthujjanehãti. vinãtavatthukathāsu\<*<2>*>\ paņhamavatthus- miü kāru¤¤enā 'ti te bhikkhå tassa mahantaü gela¤¤aduk- khaü\<*<3>*>\ disvā kāru¤¤aü uppādetvā sãlavā tvaü\<*<4>*>\ katakusalo kasmā mãyamāno\<*<5>*>\ bhāyasi nanu sãlavato saggo nāma\<*<6>*>\ ma- raõamattapaņibaddho\<*<7>*>\ yevā 'ti evaü maraõatthikā 'va hutvā maraõatthikabhāvaü ajānantā maraõavaõõaü saüvaõõe- suü. so pi bhikkhu tesaü samvaõõanāya āhāråpacchedaü\<*<8>*>\ katvā antarā 'va\<*<9>*>\ kālam akāsi, tasmā āpattiü āpannā, vo- hāravasena pana vuttaü kāru¤¤ena maraõavaõõaü saü- vaõõesuü ti, tasmā idāni pi paõķitena bhikkhunā gilānassa bhikkhuno evaü maraõavaõõo na saüvaõõetabbo. sace hi tassa saüvaõõanaü sutvā āhāråpacchedādinā\<*<10>*>\ upakkamena ekajavanavārāvasese pi āyusmiü antarā kālaü karoti iminā 'va mārito hoti. iminā pana\<*<11>*>\ nayena anusiņņhi\<*<12>*>\ dātabbā:sãla- vato nāma anacchariyā maggaphaluppatti tasmā vihārādãsu āsattiü akatvā buddhagataü dhammagataü saīghagataü kāyagata¤ ca satiü upaņņhapetvā\<*<13>*>\ manasikāre appamādo kātabbo ti. maraõavaõõe ca saüvaõõite pi so\<*<14>*>\ tāya saüvaõ- õanāya\<*<15>*>\ ki¤ci\<*<16>*>\ upakkamaü akatvā attano dhammatāya yathāyunā yathānusandhinā 'va\<*<17>*>\ marati tappaccayā saü- vaõõako\<*<18>*>\ āpattiyā na kāretabbo ti. dutiyavatthusmiü na ca bhikkhave appaņivekkhitvā\<*<19>*>\ ti ettha kãdisaü\<*<20>*>\ āsanaü paņivekkhitabbaü kãdisaü na paņivekkhitabbaü.\<*<21>*>\ yaü sud- dhaü āsanam eva hoti apaccattharaõakaü ya¤ ca āgantvā ņhitānaü passataü yeva attharãyati\<*<22>*>\ taü na paccavekkhitab- \<-------------------------------------------------------------------------- 1 B2. -ndhā bhāvā. 2 Ssp. ņtthugāthāsu. 3 B2. -¤¤aü du-. 4 B2. taü. 5 B2. miyya-; Bp. miya-. 6 B2.Bp. insert na dullabho after nāma. 7 B2. -bandho. 8 Bp. āhāru-. 9 B2. ca for 'va. 10 Bp. āhāru-. 11 B2. inserts na after pana. 12 Ssp. anusaņņhã. 13 B2. upatthāpetvā. 14 B2.Bp. Ssp. yo. 15 B2. vaõõa-. 16 Ssp. ka¤ci. 17 Ssp. ca for 'va. 18 Bp. -vaõõanako. 19 Ssp. apaņi-. 20 B2. kiüdisaü. 21 Bp. ppaņive-. 22 Bp. -riyati. >\ #<[page 465]># %% baü\<*<1>*>\ nisãdituü vaņņati, yam pi manussā sayaü hatthena akkamitvā idha bhante nisãdathā 'ti denti tasmim pi vaņņati, sace pi paņhamam eva\<*<2>*>\ āgantvā nisinnā pacchā uddhaü vā adho vā saīkamanti paccavekkhaõakiccaü\<*<3>*>\ n' atthi. yam pi tanukena vatthena yathā talaü dissati evaü paņicchannaü hoti tasmim pi\<*<4>*>\ paccavekkhaõakiccaü\<*<3>*>\ n' atthi, yam pana paņigacc'\<*<5>*>\ eva pāvārakojavakādãhi\<*<6>*>\ atthataü hoti, taü hat- thene parāmasitvā sallakkhetvā nisãditabbaü. Mahāpac- cariyaü pana ghaõasāņakenāpi atthate yasmiü vali\<*<7>*>\ na pa¤- ¤āyati taü\<*<8>*>\ paņivekkhitabbaü\<*<9>*>\ ti vuttaü. musalavatthus- miü asa¤cicco ti avadhakacetano viruddhapayogo\<*<10>*>\ hi so ti,\<*<11>*>\ tenāha asa¤cicco ahan ti. udukkhalavatthuü\<*<12>*>\ uttānam\<*<13>*>\ eva. buķķhapabbajitavatthåsu paņhamasmiü\<*<14>*>\ bhikkhusaī- ghassa paņibandhaü\<*<15>*>\ palibuddhaü\<*<16>*>\ mā akāsãti paõāmesi, dutiyasmiü\<*<17>*>\ saīghamajjhe pi gaõamajjhe pi mahallakatthe- rassa putto ti vuccamāno tena vacanena aņņiyamāno\<*<18>*>\ maratu ayaü ti paõāmesi, tatiyavatthusmiü tassa dukkhuppāda- nena thullaccayaü, tato parāni tãõi vatthåni utthānatthān' eva. visagatapiõķapātavatthusmiü sārāõãyadhammapåra\<*<19>*>\- ko\<*<20>*>\ bhikkhu aggipiõķaü sabrahmacārãnaü datvā 'va bhu¤- jati, tena vuttaü aggakārikaü adāsãti. aggakārikan ti aggakiriyaü.\<*<21>*>\ paņhamaü\<*<22>*>\ laddhapiõķapātaü aggaggaü vā paõãtapaõãtaü piõķapātan ti attho. yā pana\<*<23>*>\ tassa dāna- saīkhātā aggakiriyā\<*<24>*>\ sā na sakkā dātuü piõķapātaü hi so \<-------------------------------------------------------------------------- 1 Bp. ppacca-. 2 B2.Bp. ev'. 3 B2. Ssp. paņivekkh-. 4 B2. omits pi. 5 Bp. Ssp. paņikacc'. 6 B2. -kojavādãhi. 7 Ssp. valã. 8 B2.Bp. Ssp. add na. 9 Bp. ppaņive-. 10 B2.Bp. vira-; Ssp. viraddhappayogo. 11 B2.Bp. omit ti. 12 B2.Bp. Ssp. -tthu. 13 Ssp. uttānattham. 14 Bp. Ssp. -mavatthusmiü. 15 Bp. -baddhaü; Ssp. omits this. 16 B2.Bp. omit this. 17 B2.Bp. Ssp. dutiyavatthusmiü. 18 Bp. aņņãya-. 19 Bp. sāraõãya-. 20 B2.Bp. Ssp. add so. 21 Bp. -kriyaü. 22 Ssp. paņhama. 23 B2. panā. 24 Bp. -kriyā. >\ #<[page 466]># %<466 Samantapāsādikā [Bhvibh_I.3.>% therāsanato paņņhāya adāsi. te bhikkhå ti\<*<1>*>\ therāsanato paņ- ņhāya paribhuttapiõķapātā bhikkhå. te kira sabbe pi kālam akaüsu, sesam ettha uttānam eva. assaddhesu\<*<2>*>\ pana mic- chādiņņhikulesu\<*<3>*>\ sakkaccaü\<*<4>*>\ paõãtabhojanaü labhitvā anu- paparikkhitvā n' eva attanā paribhu¤jitabbaü, na paresaü dātabbaü. yam pi ābhidosikaü bhattaü vā khajjakaü vā tato labbhati tam pi na paribhu¤jitabbaü. apihitavatthum pi hi sappavicchikādihi adhisayitaü chaķķaniyadhammaü\<*<5>*>\ tāni kulāni denti, gandhahaliddādi makkhito\<*<6>*>\ pi tato piõķapāto na gahetabbo sarãre rogaņņhānāni pu¤chitvā ņhapitaü\<*<7>*>\ bhat- tam pi hi tāni dātabbaü ma¤¤antãti. vãmaüsanavatthus- miü vãmaüsamāno dve vãmaüsati sakko\<*<8>*>\ nu kho imaü\<*<9>*>\ māretuü no ti. visaü vā vãmaüsati, māreyya\<*<10>*>\ nu kho ayaü imaü visaü khāditvā no ti puggalaü vā, ubhayathāpi vã- maüsādhippāyena dinne maratu vā mā vā thullaccayaü, idaü visaü etaü māretå 'ti vā idaü\<*<11>*>\ visaü khāditvā ayaü maratå 'ti vā evaü dinne pana sace marati pārājikaü, no ce thullaccayaü. ito parāni tãõi silāvatthåni\<*<12>*>\ tãõi\<*<13>*>\ tiõa- vatthåni tãõi iņņhaka-vāsi-gopāõasã-vatthåni ca uttānatthān' eva, na kevala¤ ca silādãnaü yeva vasena ayaü āpattānāpat- tibhedo hoti, daõķamuggaranikhādanam\<*<14>*>\ evādãnam pi vasena hoti yeva. tasmā pāliyaü anāgatam pi āgatanayen' eva vedi- tabbaü. aņņakavatthåsu aņņako ti vehāsama¤co vuccati, yaü seta- kamma-mālākamma-latākammādãnaü atthāya bandhanti tatra\<*<15>*>\ āvuso atra ņhito bandhāhãti maraõādhippāyo yatra\<*<16>*>\ ņhito patitvā khāõunā vā bhijjeyya, sobbhapapātādãsu vā \<-------------------------------------------------------------------------- 1 B2.Bp. insert te after ti. 2 Ssp. asaddhesu. 3 B2.Bp. -diņņhikesu kulesu; Ssp. -diņņhikakulesu. 4 B2. -cca. 5 B2. chaņņanãya-; Bp. Ssp. chaķķanãya-. 6 B2. pakkhito. 7 B2.Bp. Ssp. -pita. 8 B2.Bp. Ssp. add ti. 9 B2.Bp. Ssp. idaü. 10 B2.Bp. mareyya. 11 Ssp. imaü. 12 Ssp. silākammavatthåni. 13 B2.Bp. Ssp. omit tãõi tiõavatthåni. 14 B2.Bp. Ssp. -danavemādãnam. 15 B2.Bp. tattha. 16 Bp. yattha. >\ #<[page 467]># %% mareyya tādisaü ņhānaü sandhāyāha. ettha ca koci upariņ- ņhānaü\<*<1>*>\ niyāmeti\<*<2>*>\ ito patitvā marissatãti. koci heņņhāņ- ņhānaü\<*<3>*>\ idha patitvā marissatãti. koci ubhayam pi ito idha patitvā marissatãti. tatra yo upariniyamitaņņhānā apatitvā a¤¤ato patati heņņhā niyamitaņņhāne vā apatitvā a¤¤attha patati, ubhayaniyāme\<*<4>*>\ vā yaü ki¤ci ekaü virādhetvā patati, tasmiü mate visaīketattā anāpatti. vihāracchādanavat- thusmim pi es' eva nayo. anabhirativatthusmiü so kira bhik- khu kāmavitakkādãnaü samudācāraü disvā nivāretuü asak- konto sāsane anabhirato gihã\<*<5>*>\ bhāvābhimukho jāto, tato cintesi yāva sãlabhedaü na pāpuõāmi\<*<6>*>\ tāva marissāmãti. atha\<*<7>*>\ pabbataü abhiruhitvā\<*<8>*>\ papāte papatanto\<*<9>*>\ a¤¤ataraü vili- vakāraü ottharitvā māresi, vilivakāran ti veõukāraü. na ca bhikkhave attānaü pātetabban ti na attā pātetabbo, vibhat- tivyattayena\<*<10>*>\ pan' etaü vuttaü. ettha ca na kevalaü na pātetabbaü a¤¤ena pi yena kenaci upakkamena anta- maso āhāråpaccheden'\<*<11>*>\ pi na māretabbo,\<*<12>*>\ yo pi hi gilāno vijjamāne bhesajje ca\<*<13>*>\ upaņņhākesu ca maritukāmo āhāraü upacchindati dukkaņam eva, yassa pana mahāābādho cirā- nubandho\<*<14>*>\ bhikkhå upaņņhahantā kilamanti jigucchanti, kadā nu kho gilānato mu¤cissāmā\<*<15>*>\ 'ti aņņãyanti,\<*<16>*>\ sace so ayaü attabhāvo paņijaggiyamāno pi na tiņņhati bhikkhå ca kilamantãti āhāraü upacchindati bhesajjaü na sevati vaņ- ņati. yo\<*<17>*>\ ayaü rogo kharo āyusaīkhārā na tiņņhanti aya¤ ca me visesādhigamo hatthappatto viya dissatãti upacchin- dati vaņņati yeva. agilānassāpi uppannasaüvegassa āhāra- pariyesanaü nāma papa¤co kammaņņhānam eva anuyu¤jis- sāmãti kammaņņhānasãsena upacchindantassa vaņņati. vise- sādhigamaü vyākaritvā\<*<18>*>\ āhāraü upacchindati na vaņņati. \<-------------------------------------------------------------------------- 1 Bp. upariņhānaü. 2 Ssp. niyameti. 3 Bp. Ssp. -ņhānaü. 4 Ssp. -niyame. 5 Bp. Ssp. gihi. 6 B2. -õāti. 7 B2.Bp. add taü; Ssp. adds naü. 8 Sp. abhirå-. 9 Ssp. patanto. 10 Ssp. -byatta-. 11 Bp. āhārupa-; Ssp. -cchedanena. 12 B2. Ssp. -tabbaü. 13 Ssp. omits ca. 14 Bp. -baddho. 15 Bp. Ssp. mucci-. 16 Ssp. aņņi-. 17 B2. Ssp. add pana. 18 Ssp. byāka-. >\ #<[page 468]># %<468 Samantapāsādikā [Bhvibh_I.3.>% sabhāgānaü hi lajjãbhikkhånaü\<*<1>*>\ kathetuü vaņņati. silā- vatthusmiü davāyā 'ti davena hassena\<*<2>*>\ khiķķāyā 'ti attho. silā ti pāsāõo, na kevala¤ ca pāsāõo a¤¤am pi yaü ki¤ci dā- rukhaõķaü vā iņņhakakhaõķaü vā hatthena vā yantena vā pavijjhituü na vaņņati. cetiyādãnaü atthāya pāsāõādayo hasantā hasantā\<*<3>*>\ pavaņņenti\<*<4>*>\ khipanti\<*<5>*>\ pi ukkhipanti pi kam- masamayo ti vaņņati. a¤¤am pi ãdisaü navakammaü vā karontā bhaõķakaü vā dhovantā rukkhaü vā dhovanadaõķa- kaü vā ukkhipitvā pavijjhanti vaņņati. bhattavissaggakā- lādãsu\<*<6>*>\ kāke vā soõe vā kaņņhaü vā kaņhalaü vā khipitvā palāpeti vaņņati. sedanādivatthåni sabbān' eva uttānat- thāni, ettha ca ahaü kukkuccako ti\<*<7>*>\ gilānupaņņhānaü\<*<8>*>\ na kātabbaü\<*<9>*>\ hitakāmatāya sabbaü\<*<10>*>\ gilānassa balābala¤ ca ruci¤ ca sappāya¤\<*<11>*>\ ca upalakkhetvā kātabbaü. jāragabbhinãvat- thusmiü pavutthapatikā\<*<12>*>\ 'ti pavāsaü gatapatikā. gabbha- pātanan ti yena paribhuttena gabbho patati tādisaü bhesaj- jaü. dvipajāpatikavatthåni\<*<13>*>\ uttānatthān'\<*<14>*>\ eva. gabbha- maddanavatthusmiü\<*<15>*>\ madditvā pātehãti vutte a¤¤ena mad- dāpetvā pāteti visaīketaü. maddāpetvā pātāpehãti vutte pi sayaü madditvā pāteti visaīketam eva. manussavig- gahe pariyāyo nāma n'atthi, tasmā gabbho nāma maddite\<*<16>*>\ patatãti vutte sā sayaü vā maddatu a¤¤ena vā maddāpetvā pātetu visaīketo n' atthi pārājikam eva. tāpanavatthusmim pi es' eva nayo. va¤jhitthãvatthusmiü\<*<17>*>\ va¤jhitthã nāma yā gab- bhaü na gaõhati,\<*<18>*>\ gabbhaü\<*<19>*>\ agaõhakaitthã\<*<20>*>\ nāma n' atthi yassā pana gahito pi gabbho na saõthāti taü yeva\<*<21>*>\ sandhā- yetaü\<*<22>*>\ vuttaü. utusamaye kira sabbitthiyo gabbhaü gaõhanti yā panāyaü va¤jhāti vuccati, tassā kucchiyaü nib- \<-------------------------------------------------------------------------- 1 Ssp. lajji-. 2 B2.Bp. hasena. 3 B2. adds lolenti pi. 4 B2.Bp. Ssp. add pi. 5 Ssp. omits khipanti pi. 6 B2. -ggasālā-; Ssp. -visagga-. 7 B2.Bp. insert na after ti. 8 Ssp. gilānåpa-. 9 Sp. na kātattabbaü for this. 10 B2. sabba. 11 B2. sappāyāsappāya¤. 12 Ssp. pavuņņha-. 13 B2.Bp. dvepa-. 14 B2. uttān' eva. 15 Ssp. -mandanava-. 16 Ssp. maddito. 17 Bp. va¤jhitthi-. 18 Bp. Ssp. gaõhāti. 19 Ssp. gabbha. 20 B2.Bp. Ssp. -õhanaka-. 21 B2. Ssp. omit yeva. 22 B2. sandhāya h' etaü. >\ #<[page 469]># %% battasattānaü akusalavipāko sampāpuõāti, te parittakusala- vipākena gahitapaņisandhikā akusalavipākena adhibhåtā vi- nasnti, abhinavapaņisandhiyaü yeva hi kammānubhāvena dvãh' ākārehi gabbho na saõthāti vātena vā pāõakehi vā, vāto sodhetvā\<*<1>*>\ antaradhāpeti pāõakā khāditvā, tassa pana vātassa pāõakānaü vā paņighātāya bhesajje kate\<*<2>*>\ gabbho saõņha- heyya, so bhikkhu taü akatvā a¤¤aü kharabhesajjaü\<*<3>*>\ adāsi, tena sā kālam akāsi, bhagavā bhesajjassa kaņattā\<*<4>*>\ dukkaņaü pa¤¤āpesi.\<*<5>*>\ dutiyavatthusmim\<*<6>*>\ pi es' eva nayo, tasmā āgatāgatassa parajanassa bhesajjaü na kātabbaü karonto dukkaņam āpaj- jati, pa¤cannaü pana sahadhammikānaü kātabbaü bhik- khussa bhikkhuõiyā sikkhamānāya sāmaõerassa sāmaõeriyā,\<*<7>*>\ samasãlasaddhāpa¤¤ānaü hi etesaü tãsu sikkhāsu yuttānaü bhesajjaü akātuü na labbhati,\<*<8>*>\ karontena ca sace tesaü atthi, tesaü santakaü gahetvā yojetvā dātabbaü. sace n' atthi attano santakaü dātabbaü. sace attano pi n' atthi bhikkhācāravattena vā ¤ātakapavāritaņņhānato vā pariyesi- tabbaü. alabhantena gilānassa atthāya\<*<9>*>\ akaņavi¤¤attiyāpi āharitvā kātabbaü. aparesam pi pa¤cannaü kātuü vaņņati, mātu pitu\<*<10>*>\ tad upaņņhākānaü attano veyyāvaccakarassa paõķupalāsassā 'ti, paõķupalāso nāma yo pabbajjāpekkho yāva pattacãvaraü paņiyādiyati tāva vihāre vasati. tesu sace mātāpitaro issarā honti na paccāsiüsanti akātuü vaņņati, sace pana rajje pi\<*<12>*>\ ņhitā paccāsiüsanti akātuü na vaņņati. bhesajjaü paccāsiüsantānaü bhesajjaü dātabbaü., yojetuü ajānantānaü yojetvā dātabbaü, sabbesaü atthāya sahadhammikesu vuttanayen' eva pariyesitabbaü. sace pana mātaraü vihāre ānetvā jaggati\<*<13>*>\ sabbaü parikammaü anā- masantena kātabbaü. khādanãyaü\<*<14>*>\ bhojanãyaü sahatthā dātabbaü, pitā pana yathā sāmaõero evaü sahatthena \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. sosetvā. 2 B2. gate. 3 Ssp. kharaü bhe-. 4 Bp. Ssp. katattā. 5 Bp. pa¤¤apesi. 6 B2. dutiyasmim. 7 Bp. adds pi. 8 Ssp. labhati. 9 Ssp. gilānassatthāya. 10 Ssp. mātāpitånaü. 11 B2.Bp. -sisanti, sic passim. 12 Ssp. omits pi. 13 Ssp. paņijaggati. 14 Ssp. -nãya. >\ #<[page 470]># %<470 Samantapāsādikā [Bhvibh_I.3.>% nahāpanasambāhanādãni\<*<1>*>\ katvā upaņņhātabbo. ye\<*<2>*>\ mātā- pitaro upaņņhahanti paņijagganti tesam pi evam evaü\<*<3>*>\ kātab- baü. veyyāvaccakaro nāma yo vetanaü\<*<4>*>\ gahetvā ara¤¤e dāråni vā chindati a¤¤aü vā ki¤ci kammaü karoti tassa roge uppanne yāvā ¤ātakā\<*<5>*>\ passanti tāva bhesajjaü kātabbaü. yo pana bhikkhu nissitako\<*<6>*>\ hutvā sabbakammāni karoti tassa bhesajjaü kātabbam eva. paõķupalāse pi sāmaõere viya paņipajjitabbaü. aparesam pi dasannaü kātuü vaņņati, jeņņhabhātu kaõit- ņhabhātu jeņņhabhaginiyā kaõiņņhabhaginiyā cåëamātuyā ma- hāmātuyā cåëapituno mahāpituno pitucchāya mātuëassā\<*<7>*>\ 'ti, tesaü pana sabbesam pi karontena tesaü yeva santakaü bhesajjaü gahetvā kevalaü yojetvā dātabbaü, sace pana na ppahonti\<*<8>*>\ yācanti ca detha no bhante tumhākaü paņidassāmā 'ti, tāvakālikaü dātabbaü. sace pi na yācanti amhākaü bhesajjaü atthi tāvakālikaü gaõhathā\<*<9>*>\ 'ti vatvā\<*<10>*>\ yadā nesaü\<*<11>*>\ bhavissati tadā dassantãti ābhogaü vā katvā dātab- baü. sace paņidenti gahetabbaü no ce denti na codetabbā.\<*<12>*>\ ete dasa¤ātake ņhapetvā a¤¤esaü na kātabbaü. etesaü puttaparamparāya pana yāva sattamo kulaparivaņņo tāva cattāro paccaye āharāpentassa akaņavi¤¤atti vā bhesajjaü karontassa vejjakammaü\<*<13>*>\ vā kuladåsakāpatti vā na hoti. sace bhātujāyā bhaginisāmiko\<*<14>*>\ vā gilānā honti ¤ātakā ce tesam pi vaņņati, a¤¤ātakā ce bhātu ca bhaginiyā ca katvā dātabbaü tumhākaü jagganaņņhāne dethā 'ti athavā tesaü puttānaü katvā dātabbaü tumhākaü mātāpitunnaü\<*<15>*>\ dethā 'ti. etena\<*<16>*>\ upāyena sabbapadesu vinicchayo veditabbo. tesaü atthāya ca\<*<17>*>\ sāmaõerehi ara¤¤ato bhesajjaü āharāpen- tena ¤ātisāmaõerehi vā āharāpetabbaü attano atthāya vā \<-------------------------------------------------------------------------- 1 B2.Bp. nhā-. 2 Bp. adds ca. 3 B2.Bp. Ssp. eva. 4 Bp. Ssp. vettanaü. 5 B2. adds na. 6 Bp. Ssp. add 'va. 7 Bp. Ssp. -lassā. 8 B2. adds ca. 9 Ssp. gaõhāthā 'ti. 10 B2.Bp. Ssp. add vā. 11 Ssp. tesaü. 12 B2. -bbaü. 13 B2. vajja-. 14 Ssp. bhaginã-. 15 Bp. Ssp. -pitånaü. 16 Bp. eten' upāyena. 17 Ssp. omits ca. >\ #<[page 471]># %% āharāpetvā dātabbaü. tehi pi upajjhāyassa āharāmā 'ti vattasãsena āharitabbaü. upajjhāyassa mātāpitaro pi\<*<1>*>\ gilānā vihāraü āgacchanti, upajjhāyo ca\<*<2>*>\ disāpakkanto hoti saddhi- vihārikena upajjhāyassa santakaü bhesajjaü dātabbaü. no ce atthi attano bhesajjaü upajjhāyassa pariccajitvā dātabbaü. attano pi asante vuttanayena pariyesitvā upaj- jhāyassa santakaü katvā dātabbaü. upajjhāyena pi sad- dhivihārikassa mātāpitåsu evam eva paņipajjitabbaü, esa nayo ācariyantevāsikesu.\<*<3>*>\ a¤¤o pi yo āgantuko vā coro vā yuddhaparājito\<*<4>*>\ issaro vā ¤ātakehi pariccatto kapaõo\<*<5>*>\ vā gamiyamanusso vā gilāno hutvā vihāraü pavisati, sabbesaü apaccāsiüsantena\<*<6>*>\ bhesajjaü kātabbaü, saddhaü kulaü hoti catåhi paccayehi upaņņhāyakaü bhikkhusanghassa mātāpituņņhāniyaü tatra ce koci gilāno hoti tass' atthāya vissāsena bhesajjaü katvā bhante dethā 'ti vadanti, n' eva dātabbaü na kātabbaü. atha pana kaiyaü ¤atvā evaü pucchanti: bhante asukassa nāma rogassa kiü bhesajjaü karontãti. ida¤ c' ida¤\<*<7>*>\ ca gahetvā karontãti vattuü vaņņati. bhante mayhaü mātā gilānā bhesajjaü tāva ācikkhathā 'ti evaü pucchite pana na ācikkhitabbaü a¤¤ama¤¤aü pana kathā kātabbā āvuso asukassa nāma\<*<8>*>\ bhikkhuno imasmiü roge kiü bhesajjaü kariüså 'ti ida¤ c' ida¤\<*<7>*>\ ca bhante ti, taü sutvā itaro mātubhesajjaü karoti vaņņat' eva.\<*<9>*>\ Mahā- padumatthero pi\<*<10>*>\ kira Vasabhara¤¤o deviyā roge uppanne ekāya itthiyā āgantvā pucchito na jānāmãti avatvā evam eva bhikkhåhi saddhiü sallapesi,\<*<11>*>\ taü sutvā tassā bhesajjam akaüsu, våpasante ca roge ti-cãvarena ca\<*<12>*>\ tãhi ca kahāpanasa- tehi saddhiü bhesajjacaīgoņakaü\<*<13>*>\ påretvā āharitvā therassa pādamåle ņhapetvā bhante pupphapåjaü karothā 'ti āhaüsu. thero ācariyabhāgo nāma\<*<14>*>\ ayan ti kappiyavasena gāhāpetvā pupphapåjaü akāsi. evaü tāva bhasajje paņipajjitabbaü. \<-------------------------------------------------------------------------- 1 B2.Bp. omit pi. 2 B2. omits ca. 3 Bp. adds pi. 4 B2. Ssp. add vā. 5 B2. Ssp. omit kapaõo vā. 6 B2.Bp. -sisantena-. 7 Ssp. ãda¤. 8 B2. omits nāma. 9 B2.Ssp. vaņņati for vaņņat' eva.10 B2.omits pi. 11 B2.Ssp. samullapesi. 12 B2.Bp. Ssp. omit ca. 13 B2.Bp. Ssp. -caīkoņakaü. 14 B2.Bp. nāmāyan ti. >\ #<[page 472]># %<472 Samantapāsādikā [Bhvibh_I.3.>% paritte pana gilānassa parittaü karotha bhante ti vutte\<*<1>*>\ pana\<*<2>*>\ na kātabbaü. bhaõathā 'ti vutte pana kātabbaü. sace pi 'ssa evaü\<*<3>*>\ hoti manussā nāma na jānanti akayiramāne\<*<4>*>\ vippaņisārino bhavissantãti kātabbaü. parittodakaü parit- tasuttaü katvā dethā 'ti vutte\<*<1>*>\ pana tesaü yeva udakaü hatthena cāletvā suttaü parimajjetvā\<*<5>*>\ dātabbaü. sace vihārato udakaü attano santakaü vā suttaü deti dukkaņaü, manussā udaka¤ ca sutta¤ ca gahetvā\<*<6>*>\ nisãditvā parittaü bhaõathā 'ti vadanti kātabbaü. no ce jānanti ācikkhitab- baü bhikkhånaü nisinnānaü pādesu udaka¤ ca\<*<7>*>\ ākiritvā\<*<8>*>\ sutta¤ ca ņhapetvā gacchanti parittaü karotha\<*<9>*>\ bhaõathā 'ti na pādā apanetabbā, manussā hi vippaņisārino\<*<10>*>\ honti. anto gāme gilānass' atthāya vihāraü pesenti parittaü bhaõantå 'ti bhanitabbaü. anto gāme rājagehādãsu roge vā upaddave vā uppanne pakkosāpetvā bhaõāpenti âņānāņiyasuttādãni\<*<11>*>\ bhaõitabbāni. āgantvā gilānassa sikkhāpadāni dentu dham- maü\<*<12>*>\ kathentu rājantepure vā amaccagehe vā āgantvā sik- khāpadāni dentu dhammaü kathentå 'ti pesite pi gantvā sikkhāpadāni dātabbāni dhammo kathetabbo. matānaü parivāratthaü āgacchantå 'ti pakkosanti na gantabbaü, sãvathikadassanena\<*<13>*>\ asubhadassanena\<*<14>*>\ ca maraõasatiü\<*<15>*>\ paņilabhissāmā\<*<16>*>\ 'ti kammaņņhānasãsena gantuü vaņņati, evaü paritte paņipajjitabbaü. piõķapāte pana anāmaņņhapiõķapāto kassa dātabbo kassa na dātabbo. mātāpitunnaü\<*<17>*>\ tāva dātabbo, sace pana\<*<18>*>\ kahāpaõagghanako hoti saddhādeyyavinipātanaü n' atthi, mātāpitu-upaņņhākānaü veyyāvaccakarassa paõķupalāsassā \<-------------------------------------------------------------------------- 1 Ssp. vuttena. 2 B2.Bp. Ssp. omit pana. 3 B2. Ssp. omit evaü. 4 B2.Bp. akiriyamāne; Ssp. akarãyamāne. 5 B2.Bp. -majjitvā. 6 B2.Bp. add ņhapetvā. 7 B2.Bp. Ssp. udakaü and omit ca. 8 Bp. ākirantā ; Ssp. ākãritvā. 9 B2. Ssp. add parittaü. 10 Ssp. vipaņi-. 11 B2. -nādiya-. 12 B2. dhammakathaü. 13 B2. -dassane; Bp. sivathidassane; Ssp. sivaņņhikadassane. 14 B2.Bp. Ssp. -dassane. 15 Bp. Ssp. maraõassatiü. 16 B2.Bp. -ssāmãti. 17 Bp. Ssp. -pitånaü, sic passim. 18 B2.Bp. pi for pana. >\ #<[page 473]># %% 'ti etesam pi dātabbo. tattha paõķupalāsassa thālake pak- khipitvā\<*<1>*>\ dātuü vaņņati, taü ņhapetvā a¤¤esaü agārikānaü\<*<2>*>\ mātāpitunnam pi na vaņņati. pabbajitaparibhogo hi agāri- yānaü\<*<3>*>\ cetiyaņņhāniyyo.\<*<4>*>\ api ca anāmaņņhapiõķapāto nām' eso\<*<5>*>\ sampattassa dāmarikacorassāpi\<*<6>*>\ issarassāpi dātabbo. kasmā, te hi ādiyamāne\<*<7>*>\ pi na dentãti āmasitvā diyyamāne\<*<8>*>\ pi ucciņņhakaü\<*<9>*>\ dentãti kujjhanti, kuddhā jãvitā voropenti sāsanassāpi antarāyaü karonti, rajjaü patthayamānassa\<*<10>*>\ vicarato coranāgassavatthuü\<*<11>*>\ c' ettha kathetabbaü, evaü piõķapāte paņipajjitabbaü. paņisanthāro\<*<12>*>\ pana kassa kātabbo kassa na kātabbo, paņi- santhāro\<*<12>*>\ nāma vihāraü sampattassa yassa kassaci āgantu- kassa\<*<13>*>\ daëiddassa\<*<14>*>\ vā corassa vā issarassa vā kātabbo yeva. kathaü, āgantukaü tāva khãõaparibbayaü vihāraü\<*<15>*>\ sam- pattaü disvā pānãyaü pivā 'ti dātabbaü pādamakkhaõate- laü dātabbaü, kāle āgatassa yāgubhattaü vikāle āgatassa sace taõķulā atthi taõķulā dātabbā. avelāya\<*<16>*>\ sampatto 'si\<*<17>*>\ gacchā\<*<18>*>\ 'ti na vattabbo. sayanaņņhānaü dātabbaü sabbaü apaccāsiüsanten' eva kātabbaü, manussā nāma catupaccaya- dāyakā evaü saīgahe kayiramāne\<*<19>*>\ punappunaü pasãditvā upakāraü karissantãti cittaü na uppādetabbaü. corānaü pana saīghikam pi dātabbaü. paņisanthārānisaüsadãpanat- tha¤\<*<20>*>\ ca coranāgavatthuü\<*<21>*>\ bhātarā saddhiü Jambudãpaga- tassa mahānāgara¤¤o vatthuü\<*<22>*>\ piturājassa rajje catunnaü amaccānaü vatthuü\<*<22>*>\ Abhayacoravatthun\<*<23>*>\ ti evam ādãni \<-------------------------------------------------------------------------- 1 B2. adds pi; Bp. pakkhitvā pi. 2 Ssp. āgā-. 3 B2.Bp. -rikānaü; Ssp. āgārikānaü. 4 Bp. Ssp. -niyo. 5 B2.Bp. esa. 6 Bp. -corassa pi. 7 B2. adiyya-; Bp. Ssp. adãya-. 8 Bp. Ssp. dãya-. 9 Bp. ucchi-. 10 Ssp. paņņhaya-. 11 B2.Bp. Ssp. -vatthu. 12 B2.Bp. -sandhāro; Ssp. paņisanthāre pana paņisanthāro kassa . . . . 13 Bp.Ssp. add vā. 14 Bp.Ssp. dali-. 15 Ssp. vihāra. 16 B2.Bp. -yaü. 17 B2.Bp. omit 'si. 18 B2.Bp. Ssp. gacchāhãti. 19 Bp. kariya-; Ssp. karãya-. 20 Bp. -sandhār-. 21 B2. corā-; Bp. coranāgavatthu. 22 B2 Bp. Ssp. vatthu. 23 B2. -vatthu; Bp. Ssp. -vatthå. >\ #<[page 474]># %<474 Samantapāsādikā [Bhvibh_I.3.>% bahåni vatthåni Mahāaņņhakathāyaü vitthārato vuttāni. tatrāyaü ekavatthudãpanā: Sãhaëadãpe kira Abhayo nāma coro pa¤casataparivāro ekasmiü ņhāne khandhāvāraü ban- dhitvā samantā ti-yojanaü uppātetvā\<*<1>*>\ vasati. Anurādha- puravāsino Kalambunadiü\<*<2>*>\ na uttaranti. Cetiyagirimagge janasa¤cāro upacchinno, ath' ekadivasaü coro Cetiyagiriü vilumpissāmãti agamāsi, ārāmikā disvā Dãghabhāõaka-Abha- yattherassa ārocesuü. thero sappiphāõitādãni atthãti pucchi, atthi bhante,\<*<3>*>\ corānaü detha taõķulā atthãti, atthi bhante saīghass' atthāya āhaņā taõķulā ca pattasāka¤\<*<4>*>\ ca goraso cā 'ti, bhattaü sampādetvā corānaü dethā 'ti. ārāmikā tathā kariüsu. corā bhattaü bhu¤jitvā kenāyaü paņisanthāro kato ti pucchiüsu. amhākaü ayyena Abhayattherenā 'ti. corā therassa santikaü gantvā vanditvā āhaüsu: mayaü saīghassa ca cetiyassa ca santakaü acchinditvā gahessāmā 'ti āgatā, tumhākaü, pan'\<*<5>*>\ iminā paņisanthāren' amhā pasannā ajjapaņņhāya\<*<6>*>\ vihāre dhammikā rakkhā amhākaü āyattā hotu, nāgarā āgantvā dānaü dentu cetiyaü vandantå 'ti. tato paņņhāya ca nāgare dānaü dātuü āgacchante nadãtãre yeva paccuggantvā rakkhantā vihāraü nenti, vihāre pi dānaü dentānaü rakkhaü katvā tiņņhanti, te pi bhikkhånaü bhuttāvasesaü corānaü denti, āgamanakāle pi te corā nadã- tãraü pāpetvā nivattanti. ath' ekadivasaü bhikkhusaīghe khãyanakakathā uppannā: thero issaravatāya saīghassa santakaü corānaü adāsãti. thero sannipātaü kārāpetvā āha: corā saīghassa pakativaņņa¤\<*<7>*>\ ca cetiyasantaka¤ ca acchinditvā gaõhissāmā 'ti āgamaüsu,\<*<8>*>\ atha nesaü mayā\<*<9>*>\ etaü\<*<10>*>\ na harissantãti ettako nāma paņisanthāro\<*<11>*>\ kato, taü sabbam pi ekato sampiõķetvā\<*<12>*>\ agghāpetha tena kāraõena aviluttaü\<*<13>*>\ bhaõķaü ekato piõķetvā agghāpethā 'ti, tato sabbam pi therena dinnakaü cetiyaghare ekaü varapottha- \<-------------------------------------------------------------------------- 1 B2. Ssp. ubbāsetvā; Bp. uppāsetvā. 2 Ssp. Kaëamba-. 3 Bp. Ssp. add ti. 4 B2. Ssp. pakkasāka¤. 5 Ssp. pana. 6 Ssp. ajjato paņņhāya. 7 Bp. -vatta¤. 8 Bp. Ssp. -miüsu. 9 Bp. tesaü mahā. 10 Ssp. evaü. 11 Bp. -sandhāro. 12 B2.Bp. piõķetvā. 13 B2. -lutta. >\ #<[page 475]># %% kacittattharaõaü\<*<1>*>\ na agghati.\<*<2>*>\ tato āhaüsu: therena kata- paņisanthāro\<*<3>*>\ sukato codetuü vā sāretuü vā na labbhati,\<*<4>*>\ givā vā avahāro vā n' atthãti, evaü mahānisaüso paņisan- thāro\<*<3>*>\ ti sallakkhetvā kattabbo paõķitena bhikkhunā 'ti. aīgulipatodakavatthusmiü\<*<5>*>\ uttasanto\<*<6>*>\ ti kiëanto.\<*<7>*>\ anas- sāsako ti nirassāso. imasmi¤ ca\<*<8>*>\ pana vatthusmiü yāya āpattiyā bhavitabbaü, sā khuddakesu niddiņņhā 'ti idha na vuttā, tad anantare vatthusmiü ottharitvā ti akkamitvā, so kira tehi ākaķķhiyamāne patito, eko tassa udaraü abhirå- hitvā\<*<9>*>\ nisãdi. sesāpi paõõarasajanā\<*<10>*>\ paņhaviyaü ajjhottha- ritvā\<*<11>*>\ aduhaëapāsāõā\<*<12>*>\ viya migaü māresuü, yasmā pana te kammādhippāyā na maranādhippāyā tasmā pārājikaü na vuttaü. bhåtavijjāvatthusmiü\<*<13>*>\ yakkhaü māresãti bhåta- vijjāpāņhakā\<*<14>*>\ yakkhagahitakaü\<*<15>*>\ mocetukāmā yakkhaü āvā- hetvā\<*<16>*>\ mu¤cā 'ti vadanti, no ce mu¤catipiņņhena vā mattikāya vā råpaü katvā hatthapādādãni chindanti, yaü yaü tassa chijjati taü taü yakkhassa chinnam eva hoti. sãse chinne yakkho pi marati evaü so pi māresi, tasmā thullaccayaü vuttaü, na kevala¤ ca yakkham eva yo pi hi sakkaü devarā- jaü\<*<17>*>\ māreyya so pi thullaccayam eva āpajjati. vāëayakkha- vatthusmiü vāëayakkhavihāran ti yasmiü vihāre vāëo caõķo yakkho vasati taü vihāraü. yo hi evaråpaü vihāraü ajā- nanto kevalaü vasanatthāya peseti anāpatti. yo maraõā- dhippāyo peseti so itarassa maraõena pārājikaü, amaraõena thullaccayaü āpajjati. yathā ca\<*<18>*>\ vāëayakkhavihāraü evaü yattha vāëasãhavyagghādi\<*<19>*>\ migā vā ajagarakaõhasappādayo dãghajātikā vā vasanti, taü vāëavihāraü pesentassāpi āpat- \<-------------------------------------------------------------------------- 1 Ssp. -rakaü. 2 Ssp. agghi. 3 Bp. -sandhāro. 4 Bp. labbhā ; Ssp. labhati. 5 B2. -todavatthu-; Ssp. -ņadavatthu-. 6 B2. uttanto; Bp. utsanto. 7 Bp. kilamanto; Ssp. kilanto. 8 B2.Bp. omit ca. 9 Ssp. -ruhitvā. 10 Bp. panna-. 11 B2. -ttharetvā. 12 B2.Bp.Ssp. -halapā-. 13 B2. bhåtavejakava-; Bp. Ssp. bhåtavejjakava-. 14 B2. -vejakapā-; Bp. Ssp. vejjakapā-. 15 B2.Bp. -gahitaü. 16 B2. ābhāhitvā. 17 B2.Bp. Ssp. -rājānaü. 18 B2. omits ca. 19 B2. adds pi; Bp. -byagghadãpikā vā aja-. >\ #<[page 476]># %<476 Samantapāsādikā [Bhvibh_I.3.>% tānāpattibhedo veditabbo. ayaü pāëimuttakanayo. yathā ca bhikkhuü vāëayakkhavihāraü pesentassa, evaü vāëa- yakkham pi bhikkhusantikaü pesentassa āpattānāpattibhedo veditabbo, es' eva nayo\<*<1>*>\ vāëakantārādivatthåsu\<*<2>*>\ pi, kevalaü h' ettha yasmiü kantāre vāëamigā\<*<3>*>\ vā dãghajātikā vā atthi so vāëakantāro, yasmiü corā atthi so corakantāro ti evaü padatthamattam eva nānaü, manussaviggahapārājika¤ ca nām' etaü saõhaü pariyāya kathāya na muccati, tasmā yo vadeyya: asukasmiü nāma okāse coro nisinno yo tassa sãsaü chinditvā āharati so rājato sakkāravisesaü labhatãti. tassa ce taü vacanaü sutvā koci naü\<*<4>*>\ gantvā māreti ayaü pārājiko hotãti. taü ma¤¤amāno ti ādãsu so kira bhikkhu attano veribhikkhuü\<*<5>*>\ māretukāmo cintesi:imaü me divā mārentassa na sukaraü bhaveyya sotthinā gantuü rattiü naü māressā- mãti sallakkhetvā rattiü āgamma bahunnaü\<*<6>*>\ sayitaņņhāne taü ma¤¤amāno tam eva jãvitā voropesi. aparo taü ma¤- ¤amāno a¤¤aü, aparo a¤¤aü tass' eva sahāyaü ma¤¤amāno taü, aparo a¤¤aü tass' eva sahāyaü ma¤¤amāno a¤¤aü tassa sahāyam eva jãvitā voropesi, sabbesam pi pārājikam eva. amanussagahitavatthåsu paņhame\<*<7>*>\ yakkhaü palāpessāmãti pahāraü adāsi, itaro na dānāyaü\<*<8>*>\ virajjhituü\<*<9>*>\ samattho māressāmi naü ti. ettha ca na maraõādhippāyassa anāpatti vuttā ti, ettaken' eva na\<*<10>*>\ amanussagahitassa pahāro dātabbo, tāëapaõõam\<*<11>*>\ pana parittasuttaü vā hatthe vā pāde vā ban- dhitabbaü. Ratanasuttādãni parittāni bhaõitabbāni mā sãla- vantaü bhikkhuü viheņhehãti\<*<12>*>\ dhammakathā kātabbā\<*<13>*>\ ti. saggakathādãni uttānatthāni, yaü h' ettha vattabbaü taü vuttam eva. rukkhacchedanavatthuü\<*<14>*>\ aņņabandhanavat- thusadisaü, ayam pana viseso yo rukkhena otthaņo pi na \<-------------------------------------------------------------------------- 1 B2.Bp. esa nayo. 2 Ssp. -tārādãsu vatthåsu. 3 Bp. vāëāmigā. 4 B2.Bp. taü. 5 Bp. veriü bhikkhuü. 6 Bp. Ssp. bahånaü. 7 Bp. adds vatthusmiü; Ssp. omits this. 8 B2. tadānāha; Bp. na dānāhaü for na dānāyaü. 9 Bp. virujjhituü. 10 Ssp. na comes before ettaken' eva. 11 B2.Bp. Ssp. tāla-. 12 B2. vihedhahãti. 13 B2. -bbo; Ssp. omits ti. 14 Ssp. -vatthu. >\ #<[page 477]># %% marati, sakkā ca hoti ekena passena rukkhaü chetvā paņhaviü vā khaõitvā nikkhamituü hatthe c' assa vāsi vā kuņņhāri\<*<1>*>\ vā atthi tena\<*<2>*>\ api jãvitaü pariccajitabbaü na ca rukkho\<*<3>*>\ chinditabbo na paņhavã vā khanitabbā. kasmā, evaü ka- ronto hi pācittiyaü āpajjati buddhassa āõaü bha¤jati na\<*<4>*>\ jãvitapariyantaü sãlaü karoti tasmā api jãvitaü pariccajitab- baü na ca sãlaü ti pariggahetvā\<*<5>*>\ na evaü kātabbaü. a¤¤assa pana bhikkhuno rukkhaü vā chinditvā paņhaviü vā khaõitvā\<*<6>*>\ nãharituü vaņņati. sa udukkhalayantakena rukkhaü pa- vaņņetvā nãharitabbo hoti, taü yeva rukkhaü chinditvā udukkhalaü gahetabbaü ti. Mahāsummatthero\<*<7>*>\ āha: a¤- ¤am pi chinditvā gahetuü vaņņatãti. Mahāpadumatthero: sobbhādãsu patitassāpi nisseniü bandhitvā uttāraõe\<*<8>*>\ es' eva nayo, attanā bhåtagāmaü chinditvā nisseõi\<*<9>*>\ na kātabbā a¤¤esaü katvā uddharituü vaņņatãti. dāyālimpanavatthåsu dāyaü ālimpesun\<*<10>*>\ ti vane aggiü adaüsu. ettha pana odissā- nodissavasena pārājikānantariya-thullaccayā-pācittayavat- thånaü anuråpato pārājikādãni akusalarāsibhāvo ca pubbe vuttanayen' eva veditabbo. allatiõavanappagumbādayo\<*<11>*>\ ķayhantå\<*<12>*>\'ti ālimpentassa ca pācittiyaü, dabbåpakaraõāni vinassantå 'ti ālimpentassa dukkaņaü. khiķķādhippāyenāpi dukkatan ti Saīkhepaņņhakathāyaü vuttaü. yaü ki¤ci allasukkhaü saindriyānindriyaü ķayhatå\<*<12>*>\ 'ti ālimpentassa vatthuvasena pārājika-thullaccaya-pācittiya-dukkaņāni vedi- tabbāni. paņaggidānaü\<*<13>*>\ pana parittakaraõa¤ ca bhagavatā anu¤¤āņaü, tasmā ara¤¤e\<*<14>*>\ vanakammikehi vā\<*<15>*>\ dinnaü sayaü vā uņņhitaü aggiü āgacchantaü disvā tiõakuņiyo mā vinassantå 'ti tassa aggino paņiaggiü\<*<16>*>\ dātuü vaņņati. yena saddhiü āgacchanto aggi ekato hutvā niråpādāno\<*<17>*>\ nibbāti.\<*<18>*>\ \<-------------------------------------------------------------------------- 1 Bp. kuņhārã; Ssp. kudhārã. 2 Ssp. tenapi. 3 Ssp. adds vā. 4 B2. omits na. 5 Ssp. parigaõetvā. 6 Ssp. adds taü. 7 Ssp. Mahāsuma-. 8 Bp. uttaraõe. 9 Ssp. nisseõã. 10 Ssp. limpe-. 11 B2. Ssp. -ppatayo. 12 Ssp. dayh-. 13 B2. paņiggi-. 14 B2. adds ca. 15 Ssp. omits vā. 16 B2. -aggãdi. 17 Bp. Ssp. niru-. 18 Bp. nibbāyati. >\ #<[page 478]># %<478 Samantapāsādikā [Bhvibh_I.3.>% parittam pi kātuü vaņņatãti,\<*<1>*>\ tiõakuņikānaü samantā bhå- mitacchanaü parikhākhaõanaü\<*<2>*>\ vā yathā āgato aggi upādā- naü alabhitvā nibbāti eta¤ ca sabbaü uņņhite yeva aggismiü kātuü vaņņati. anuņņhite anupasampannehi kappiyavohā- rena kāretabbaü, udakena pana\<*<3>*>\ nibbāpentehi appāõakam eva udakaü āsi¤citabbaü. āghātanavatthusmiü yathā ekap- pahāravacanena\<*<4>*>\ evaü dvãhi pahārehãti ādivacanesu pi pārājikaü veditabbaü. dvãhãti vutte ca ekena pahārena mārite pi khettam eva otiõõattā pārājikaü. tãhi mārite pana visaīketaü. iti yathā paricchede vā paricchedabbhantare vā avisaīketaü paricchedātikkame pana sabbattha visaī- ketaü hoti āõāpako muccati vadhakass' eva doso. yathā ca pahāresu evaü parisesu pi eko\<*<5>*>\ māretå 'ti vutte eken' eva mārite pārājikaü, dvãhi mārite visaīketaü. mārentå\<*<6>*>\ 'ti vutte ekena vā dvãhi vā mārite pārājikaü, tãhi mārite visaī- ketan ti veditabbaü. eko\<*<7>*>\ saīgāme vegena dhāvato purisassa asinā\<*<8>*>\ sãsaü chindi\<*<9>*>\ asãsakaü kavandhaü\<*<10>*>\ dhāvati, tam a¤¤o paharitvā pātesi\<*<11>*>\ kassa pārājikan ti vutte upaķķhā therā\<*<12>*>\ gamanåpacchedakassā\<*<13>*>\ 'ti āhaüsu. ābhidhammika- Godhakatthero\<*<14>*>\ sãsacchedakassā 'ti evaråpāni pi\<*<15>*>\ vatthåni imassa vatthussa atthadãpane vattabbānãti. takkavatthus- miü aniyametvā takkaü pāyethā 'ti vutte yaü vā taü vā takkaü pāyetvā\<*<16>*>\ mārite pārājikaü, niyametvā pana gotakkaü mahisatakkaü\<*<17>*>\ ajikātakkan ti vā sãtaü uõhaü dhåpitaü adhåpitan ti vā vutte yaü vuttaü tato a¤¤aü pāyetvā\<*<16>*>\ mārite visaīketaü. suvãrakavatthusmiü\<*<18>*>\ loõasuvãrakaü nāma sabbarasābhisaīkhaņam\<*<18>*>\ ekaü bhesajjaü, taü kira \<-------------------------------------------------------------------------- 1 Ssp. vaņņati. 2 B2. -khādhananaü; Ssp. -khākhannaü. 3 Ssp. ca. 4 Bp. Ssp. -cane. 5 Ssp. adds ekaü. 6 Bp. Ssp. dve mārentå. 7 B2. cke. 8 Bp. asinā comes after sãsaü. 9 B2.Bp. chindati. 10 Bp. Ssp. kabandhaü asãsakabandhaü. 11 Bp. pāteti. 12 Bp. Ssp. upaķķhattherā. 13 Bp. gamanupa-. 14 Bp. Ssp. Godattatthero. 15 Bp.i for pi. 16 B2. pāyitvā. 17 B2.Bp. mahiüsa-. 18 Ssp. loõasocirakavatthusmiü loõasocirakan nāma sabbassasā- bhisaükhataü. >\ #<[page 479]># %% karontā\<*<1>*>\ harãņakāmalakavibhãņakakasāve\<*<2>*>\ sabbadha¤¤āni sabbāpaõõāni sattannam pi dha¤¤ānaü odanaü kadali- phalādãni sabbaphalāni vettaketakakhajjårikaëãrādayo\<*<3>*>\ sab- bakaëãre\<*<4>*>\ macchamaüsakhaõķāni anekāni ca madhuphāõita- sindhavaloõāni\<*<5>*>\ kaņukādãni bhesajjāni pakkhipitvā kumbhi- mukhaü\<*<6>*>\ limpitvā\<*<7>*>\ ekaü vā\<*<8>*>\ dve vā\<*<8>*>\ tãõi vā saüvaccharāni ņhapenti, taü paripaccitvā\<*<9>*>\ jamburasavaõõaü\<*<10>*>\ hoti, vāta- kāsakuņņhapaõķubhagandarādãnaü\<*<11>*>\ siniddhabhojanabhuttā- na¤\<*<12>*>\ ca uttaraü\<*<13>*>\ pāõaü bhattajiraõakabhesajjaü\<*<14>*>\ tādisam n' atthi, tam pan' etaü bhikkhånaü pacchābhattam pi vaņņati, gilānānaü pākatikam eva agilānānaü pana udaka- sambhinnaü pānaparibhogenā 'ti. Samantapāsādikāya vinayasaüvaõõaõāya\<*<15>*>\ tatiyapārājikavaõõanā niņņhitā. \<-------------------------------------------------------------------------- 1 Ssp. karonto. 2 B2. -vibheņa-; Ssp. -khajjårãkalãrādayo. 3 Bp. -khajjurã- 4 Ssp. -kalãre. 5 B2. -loõati; Ssp. -loõatikaņukādãni. 6 Ssp. kumbhã-. 7 Ssp. vilimpitvā. 8 B2.Bp. omit these two vā. 9 Ssp. -pacitvā. 10 Ssp. jambå-. 11 B2. -bhagantarā-. 12 B2.Bp. Ssp. -janaü bhu-. 13 B2.Bp. Ssp. uttara. 14 Ssp. -jãra-. 15 B2. omits vinaya. >\ #<[page 480]># %<480 [Bhvibh_I.4>% PâRâJIKA IV catusaccavidå satthā catutthaü yaü pakāsayi pārājikaü tassa dāni patto saüvaõõanākkamo, yasmā tasmā suvi¤¤eyyaü yaü pubbe ca pakāsitaü taü vajjayitvā assāpi hoti saüvaõõanā ayaü. Tena samayena buddho bhagavā Vesāëiyaü\<*<1>*>\ viharati . . . pe . . . jihãnaü kammanlaü adhiņņhemā 'ti gihãnaü khettesu c' eva ārāmādãsu ca kattabbaü\<*<2>*>\ kiccaü adhiņņhāma, evaü kātabbaü evaü na kātabban ti ācikkhāma c' eva anusāsāma cā 'ti vuttaü hoti. dåteyyan ti dåtakammaü. uttarimanus- sadhammassā 'ti manusse uttiõõadhammassa\<*<3>*>\ manusse atik- kamitvā brahmattaü vā nibbānaü vā pāpanakadhammassā 'ti attho. uttarimanussānaü vā seņņhapurisānaü jhāyãna¤ ca\<*<4>*>\ ariyāna¤ ca dhammassa. asuko bhikkhå 'ti ādãsu attanā evaü mantayitvā pacchā gihãnaü bhāsantā Buddharakkhito nāma bhikkhu paņhamassa jhānassa lābhã, Dhammarakkhito dutiyassā 'ti evaü nāmavasen' eva vaõõaü bhāsiüså 'ti veditabbo\<*<5>*>\ ti.\<*<6>*>\ tattha eso eva kho āvuso seyyo ti kammantā- dhiņņhānaü dåteyya haraõa¤ ca bahusapattaü mahāsamā- rambhaü\<*<7>*>\ na ca samaõasāruppaü, tato pana ubhayato pi eso eva\<*<8>*>\ pāsaü sataro\<*<9>*>\ sundarataro yo amhākaü gihãnaü a¤¤ama¤¤assa uttarimanussadhammassa vaõõo bhāsito. kiü vuttaü hoti: iriyāpathaü sanņhapetvā nisinnaü vā caõ- kamantaü vā pucchantānaü vā apucchantānaü vā gihãnaü ayaü asuko nāma bhikkhu paņhamassa jhānassa lābhãti evam ādinā nayena yo amhākaü a¤¤ena a¤¤assa\<*<10>*>\ uttarima- \<-------------------------------------------------------------------------- 1 Ssp. Vesāliyaü. 2 B2. Ssp. -bba. 3 Bp. utiõõa-. 4 Ssp. c' eva for ca. 5 Ssp. veditabbā. 6 Bp. Ssp. omit ti. 7 B2. -mārabbhaü. 8 Bp. adds seyyo. 9 Ssp. adds anuttaro. 10 Ssp. a¤¤ama¤¤assa for these. 480 >\ #<[page 481]># %% nussadhammassa vaõõo bhāsito bhavissati eso eva seyyo ti, anāgatasambandhe pana asati na etehi yo\<*<1>*>\ tasmiü khaõe bhāsito 'va tasmā na yujjati, tasmā anāgatasambandhaü katvā yo evaü bhāsito bhavissati so\<*<2>*>\ seyyo ti evam ettha attho veditabbo. lakkhaõaü pana saddasatthato pariyesi- tabbaü. vaõõavā ahesun ti a¤¤o yeva nesaü\<*<3>*>\ abhinavo sarãravaõõo uppajji\<*<4>*>\ tena vaõõena vaõõavanto ahesuü. pãnindriyā ti pa¤cahi pasādehi abhiniviņņhokāsassa paripuõ- õattā manacchaņņhānaü\<*<5>*>\ indriyānaü amilātabhāvena pãnin- driyā. pasannamukhavaõõā 'ti ki¤cāpi avisesena vaõõavanto sarãravaõõato pana nesaü mukhavaõõo adhikataraü pasanno accho anāvilo parisuddho ti attho. vippasannachavivaõõā ti yena ca\<*<6>*>\ te kaõikārapupphādi\<*<7>*>\ sadisena\<*<8>*>\ vaõõena vaõõa- vanto tādiso a¤¤esam pi manussānaü vaõõo atthi, yathā pana imesaü evaü na tesaü chavivaõõo vippasanno, tena vuttaü vippasannachavivaõõā ti, itiha\<*<9>*>\ te bhikkhå n' eva uddesaparipucchaü\<*<10>*>\ na kammaņņhānaü anuyu¤jantā.\<*<11>*>\ atha kho kuhakatāya abhåtaguõasaüvaõõanāya\<*<12>*>\ laddhāni paõã- tabhojanāni bhu¤jitvā yathāsukhaü niddārāmataü saīga- nikārāmata¤ ca anuyu¤jantā imaü sarãrasobhaü anupāpu- õiüsu,\<*<13>*>\ yathā taü bālā bhantamigapaņibhāgā\<*<14>*>\ ti. Vaggu- mudātãriyā 'ti Vaggumudātãravāsino. kacci bhikkhave khama- nãyan ti bhikkhave kacci tumhākaü idaü catucakkaü\<*<15>*>\ navadvāraü sarãrayantaü khamanãyaü sakkā khamituü sahituü pariharituü na ki¤ci dukkhaü uppādetãti. kacci yāpanãyan ti kacci sabbakiccesu yāpetuü gametuü\<*<16>*>\ sakkā na ki¤ci antarāyaü dassetãti. kucchi parikanto ti kucchiü parikantito varaü bhaveyya, parikatto\<*<17>*>\ ti pi pāņho yujjati. \<-------------------------------------------------------------------------- 1 Bp. Ssp. so. 2 B2.Bp. add eva. 3 Ssp. tesaü. 4 Ssp. uppajjati. 5 Ssp. nanacha-. 6 Bp. omits ca. 7 Bp. mahākaõi-; Ssp. kaõõi-. 8 B2.Bp. -sadisen' eva. 9 Bp. itih' ete for itiha te. 10 B2. -saü paripu-; Bp. -saü na paripu-. 11 B2.Bp. -anti. 12 B2. -guõaü saü-. 13 B2.Bp. Ssp. pāpu-. 14 Bp. -migappaņi-. 15 B2. catukkaü; Ssp. catuccakkaü. 16 B2. gahetuü. 17 Ssp. inserts kucchi before this. >\ #<[page 482]># %<482 Samantapāsādikā [Bhvibh_I.4.>% evaü Vaggumudātãriye anekapariyāyena vigarahitvā idāni yasmā tehi katakammaü corakammaü hoti, tasmā āyatiü a¤¤esam pi evaråpassa kammassa akaraõatthaü atha kho bhagavā bhikkhå āmantesi, āmantetvā ca pana pa¤cime bhik- khave mahācorā ti adim āha. tattha santo saüvijjamānā ti atthi c' eva upalabbhanti cā 'ti vuttaü hoti. idhā 'ti imasmiü sattaloke. evaü hotãti evaü pubbabhāge icchā uppajjati. kudassu\<*<1>*>\ nāmāhan ti ettha su iti nipāto, kudā nāmā 'ti attho. so aparena samayena 'ti so pubbabhāge evaü cintetvā anukkamena parisaü vaķķhento panthadå- hanakammaü\<*<2>*>\ paccantimagāmavilopan\<*<3>*>\ ti evam ādãni katvā vepullappattapariso\<*<4>*>\ hutvā gāme pi agāme janapade pi ajanapade karonto hananto ghātento ... pe... pacanto pācento, iti bāhirakacoraü\<*<5>*>\ dassetvā tena sadise sāsane pa¤ca mahācore dassetuü evam eva kho ti ādim āha. tattha pāpabhikkhuno ti a¤¤esu ņhānesu målacchinno pārājikappatto pāpabhikkhå ti vuccati. idha pana pārājikaü anāpanno icchācāre ņhito khuddānukhuddakāni sikkhāpadāni madditvā vicaranto\<*<6>*>\ pāpabhikkhå ti adhippeto. tassāpi bāhiraka- mahācorassa\<*<7>*>\ viya pubbabhāge evaü hoti kudassu\<*<8>*>\ nāmāhaü ... pe... parikkhārānaü ti. tattha sakkato ti sakkā- rappatto garukato ti garukārappatto.\<*<9>*>\ mānito ti manasā piyāyito. påjito ti catupaccayābhihārapåjāya\<*<10>*>\ påjito. apa- cito ti apacitippatto. tattha yassa cattāro paccaye sakkaritvā suņņhu abhisaīkaņe\<*<11>*>\ paõãtapaõãte\<*<12>*>\ katvā denti, so sakkato, yasmiü garubhāvaü\<*<13>*>\ paccupaņņhapetvā\<*<14>*>\ denti, so garukato yaü manasā piyāyan ti so mānito, yassa sabbam etaü\<*<15>*>\ karonti so påjito, yassa abhivādanapaccuņņhāna\<*<16>*>\ a¤jalikam- \<-------------------------------------------------------------------------- 1 B2.Bp. kudāssu; Ssp. kudāsu. 2 B2. Ssp. bandhaduhana-. 3 B2. pacchantigāmavilopanan ti. 4 Ssp. -puriso. 5 Bp. -kamahācoraü. 6 Ssp. caranto. 7 B2.Bp. bāhirakacorassa. 8 B2. kudāssu ; Ssp. kudāsu. 9 Ssp. garukappatto. 10 Ssp. catuppacca-. 11 Ssp. -khate-. 12 Ssp. -ppaõãte. 13 B2. garukabhāvaü. 14 B2.Bp. paņņhapetvā. 15 Ssp. p' etaü for etaü. 16 B2. -ņņhāna¤jalãka-; Bp. -ņņhāna¤jalika-. >\ #<[page 483]># %% mādivasena paramanipaccākāraü\<*<1>*>\ karonti,so apacito, imassa\<*<2>*>\ pana pabbam pi imaü lokāmisaü patthayamānassa evaü hoti. so aparena samayenā 'ti so pubbabhāge evaü cintetvā anukkamena sikkhāya atibbagārave uddhate unnaëe\<*<3>*>\ capale mukhare vikiõõavāce muņņhassati\<*<4>*>\ asampajāne pākatindriye\<*<5>*>\ ācariyaupajjhāyehi pariccattake lābhagaruke pāpabhikkhå saügaõhitvā iriyāpathasaõņhapanādãni kuhakavattāni sikkhā- petvā ayaü thero amukasmiü\<*<6>*>\ nāma senāsane vassaü upa- gamma vattapaņivattaü\<*<7>*>\ pårayamāno vassaü vasitvā niggato ti. lokasammatasināsanasaüvaõõanādãhi upāyehi lokaü pa- ripācetuü paņibalehi jātakādisu kataparicayehi\<*<8>*>\ sarasampan- nehi pāpabhikkhåhi saüvaõõiyamānaguõo hutvā satena vā sahassena vā parivuto ... pe... bhesajjaparikkhārānaü. ayaü bhikkhave paņhamo mahācoro ti ayaü sandhicchedādi coro\<*<9>*>\ viya na ekaü kulaü na dve, atha kho mahājanaü va¤cetvā catupaccayagahaõato\<*<10>*>\ paņhamo mahācoro ti vedi- tabbo. ye pana suttantikā vā ābhidhammikā vā vinayadharā vā bhikkhå bhikkhācāre asampajjamāne pāëiü vācentā aņņhakathaü kathentā anumodanāya dhammakathāya iriyā- pathasampattiyā ca lokaü pasādentā janapadacārikaü caranti sakkatā garukatā mānitā påjitā apacitā te tantiü\<*<11>*>\ paveõiü\<*<12>*>\ ghaņanakā sāsanajotakā ti veditabbā. tathāgatappaveditan ti tathāgatena paņividdhaü paccak- khakataü jānāpitaü vā. attano dahatãti parisamajjhe pāëi¤ ca aņņhakatha¤ ca saüsandetvā\<*<13>*>\ madhurena sarena pāsā- danãyaü\<*<14>*>\ suttantaü kathetvā dhammakathāvasāne acchari- yabbhåtajātena vi¤¤åjanena aho bhante pāëi ca aņņhakathā ca suparisuddhā kassa sanņike uggaõhitthā 'ti pucchito ko amhādise\<*<15>*>\ uggahāpetuü samattho ti ācariyaü anuddisitvā \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. -paccakāraü. 2 B2.Bp. add ca. 3 B2.Bp. unnale. 4 Bp. Ssp. muņņhasatã. 5 Ssp. pākaņin-. 6 Bp. asukasmiü. 7 Bp. -paņipattiü. 8 Ssp. -paricca-. 9 B2.Bp. -cchedakādi corakā; Ssp. -cchedakādi corako. 10 Bp. -yaggaha-; Ssp. catuppaccayaggahaõato. 11 Ssp. tanti. 12 Bp. Ssp. -õi. 13 Bp. -ditvā. 14 B2. pasādaniya; Bp. pasādanãyaü. 15 B2. -disena. >\ #<[page 484]># %<484 Samantapāsādikā [Bhvibh_I.4.>% attanā paņividdhasayambhå¤āõādhigataü\<*<1>*>\ taü\<*<2>*>\ dhamma- vinayaü pavedeti, ayaü tahāgatena kappasatasahassādhi- kāni\<*<3>*>\ cattāri asaīkheyyāni pāramiyo påretvā kicchena kasire- na paņividdhadhammatthenako dutiyo mahācoro. suddhaü ca\<*<4>*>\ brahmacārin ti khãõāsavabhikkhuü.\<*<5>*>\ parisuddhaü brah- macariyaü carantan\<*<6>*>\ ti nirupakkilesaü\<*<7>*>\ seņņhacariyaü ca- rantaü, a¤¤am pi vā anāgāmiü adiü katvā yāva sãlavantaü puthujjanaü avippaņisārādivatthukaü\<*<8>*>\ parisuddhaü brahma- cariyaü carantaü. amålakena abrahmacariyena anuddhaü- setãti tasmiü puggale avijjamānena antimavattunā anuvadati codeti. ayaü vijjamānaguõamakkhã ariyaguõatthenako tatiyo mahācoro. garubhaõķāni garuparikkhārāõãti yathā adinnādāne: caturo janā saüvidhāya garubhaõķaü avaharuü\<*<9>*>\ ti, ettha pa¤camāsakagghaõakaü\<*<10>*>\ garubhaõķan ti vuccati. na\<*<11>*>\ idha evaü atha kho:pa¤cimāni bhikkhave avissajjanã- yāni\<*<12>*>\ na vissajjetabbāni\<*<13>*>\ saīghena vā gaõena vā puggalena vā vissajjitāni\<*<13>*>\ pi avissajjitani\<*<13>*>\ honti, yo vissajjeyya\<*<13>*>\ āpatti thullaccayassa. katamāni pa¤ca, ārāmo ārāmavatthu ... pe... dārubhaõķaü mattikābhaõķaü ti vacanato avissaj- jitabbattā\<*<14>*>\ garubhaõķāni. pa¤cimāni bhikkhave avebhaī- giyāni na vibhajitabbāni saīghena vā gaõena vā puggalena vā vibhattāni pi avibhattāni honti, yo vibhajeyya āpatti thullac- cayassa. katamāni pa¤ca, ārāmo ārāmavatthu. . . pe . . . dārubhaõķaü mattikābhaõķan ti vacanato avebhaīgikattā\<*<15>*>\ sādhāraõaparikkhārabhāvena garuparikkhārāni. ārāmo ārā- mavatthun\<*<16>*>\ ti ādãsu yaü vattabbaü taü sabbaü pa¤cimāni bhikkhave avissajjiyānãti Khandhake āgatasuttavaõõanā- \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. -viddhaü saya-. 2 Bp. Ssp. omit taü. 3 B2.Bp. Ssp. satasahassakappādhikāni. 4 B2.Bp. Ssp. omit ca. 5 Ssp. -savaü bhi-. 6 B2. caran ti. 7 B2. niråpa-; Ssp. niruppa-. 8 Ssp. avipaņi-. 9 Bp. Ssp. avāharun. 10 B2. -māsaggha-. 11 B2. Ssp. na comes after idha; Bp. idha pana na. 12 B2.Bp. -jjiyāni; Ssp. avisajjanãyāni. 13 Ssp. visajj-. 14 Ssp. avisa-. 15 Bp. -giyattā. 16 Bp. Ssp. -tthå. >\ #<[page 485]># %% yam eva bhaõissāma. tehi gihã\<*<1>*>\ saügaõhātãti tāni datvā datvā gihã\<*<1>*>\ saīgaõhati\<*<2>*>\ anuggaõhati.\<*<2>*>\ upalāpetãti aho amhā- kaü ayyo ti evaü lepanake anubandhanake sasnehe\<*<3>*>\ karoti, ayaü avissajjiyaü\<*<4>*>\ avebhaīgiya¤ ca garuparikkhāraü tathā bhāvato thenetvā gihãnaü\<*<5>*>\ saīgaõhako catuttho mahācoro. so ca panāyaü imaü garubhaõķaü kulasaügaõhanatthaü vissajjento\<*<6>*>\ kuladåsakadukkaņaü āpajjati, pabbājaniya- kammāraho\<*<7>*>\ ca hoti, bhikkhusaīghaü abhibhavitvā issara- vatāya vissajjento\<*<8>*>\ thullaccayaü āpajjati, theyyacittena vissajjento\<*<8>*>\ bhaõķaü agghāpetvā kāretabbo ti, ayaü aggo mahācoro ti\<*<9>*>\ corānaü jeņņhacoro, iminā sadiso coro nāma n' atthi. yo pa¤cindriyagahaõātãtaü\<*<10>*>\ atisaõhasukhumaü\<*<11>*>\ lo- kuttaradhammaü theneti,\<*<12>*>\ kim pana sakkā lokuttaradhammo hira¤¤asuvaõõādãni viya va¤cetvā thenetvā gahetun ti. na sakkā. ten' evāha:yo asantaü abhåtaü uttarimanussadham- maü ullapatãti, ayaü hi attani asantaü taü\<*<13>*>\ dhammaü kevalaü atthi mayhaü eso ti ullapati. na pana sakkoti ņhānā cāvetuü attani vā saüvijjamānaü kātuü, atha kasmā coro ti vutto. yasmā taü ullapitvā asantasambhāvanāya uppanne paccaye gaõhati.\<*<14>*>\ evaü hi gaõhatā te paccayā su- khumena upāyena va¤cetvā thenetvā gahitā honti. ten' evāha: taü kissa hetu theyyāya vo bhikkhave raņņhapiõķo bhutto ti. ayaü hi ettha attho yaü avocumhā:ayaü aggo mahācoro yo asantaü abhåtaü uttarimanussadhammaü ullapatãti. taü kissa hetå 'ti kena kāraõena etaü avocumha\<*<15>*>\ iti ce. they- yāya vo bhikkhave raņņhapiõķo bhutto ti, bhikkhave yasmā so tena raņņhapiõķo theyyāya\<*<16>*>\ theyyacittena bhutto hoti. ettha hi vokāro: yehi vo ariyā ara¤¤e\<*<17>*>\ vanapanthānãti ādãsu \<-------------------------------------------------------------------------- 1 Bp. gihiü. 2 B2.Bp. Ssp. -aõhāti. 3 B2.Bp. Ssp. sinehe. 4 Ssp. avisa-. 5 Ssp. gihisaīgaõhanako. 6 Ssp. visajjento. 7 Ssp. -nãya-. 8 B2. vissassanto; Ssp. visajjento. 9 B2.Bp. insert idh' esaü; Ssp. ayaü imesaü mahā after ti. 10 Bp. Ssp. -ggahaõā-. 11 B2. Ssp. -õhaü sukhu-. 12 B2. thenoti. 13 Ssp. omits taü. 14 B2.Bp. Ssp. gaõhāti. 15 B2.Bp. Ssp. -mhā 'ti. 16 Ssp. omits theyyāya. 17 B2.Bp. ara¤¤a vanapattānãti; Ssp. ara¤¤a vanapaņņhānãti. >\ #<[page 486]># %<486 Samantapāsādikā [Bhvibh_I.4.>% viya padapåraõamatte nipāto, tasmā tumhehi bhutto ti evam assa attho na daņņhabbo. idāni tam ev' atthaü gāthāhi vibhåtataraü karonto a¤- ¤athā santaü ti ādim āha. tattha a¤¤athā santan ti apari- suddhakāyasamācārādikena a¤¤ena\<*<1>*>\ ākārena santaü. a¤- ¤athā yo pavedaye ti parisuddhakāyasamācārādikena a¤¤ena ākārena yo pavedeyya paramaparisuddho ahaü atthi me abbhantare lokuttaradhammo ti evaü jānāpeyya, pavedetvā ca pana tāya pavedanāya uppannaü bhojanaü arahā viya bhu¤jati. nikacca kitavass' eva bhuttaü theyyena tassa tan ti nikaccā 'ti va¤cetvā, a¤¤athā santaü a¤¤athā dassetvā. agumbāgacchabhåtaü\<*<2>*>\ eva sākhāpalāsa pallavādicchada- nena\<*<3>*>\ gumbam iva gaccham iva ca attānaü dassetvā. kita- vass' evā 'ti va¤cakassa kerāņikassa gumbagacchasa¤¤āya ara¤¤e āgatāgate sakuõe gahetvā jãvikakappakassa sāku- õikass' eva. bhuttaü theyyena tassa tan ti tassāpi anarahan- tass' eva sato arahantabhāvaü dassetvā laddhhabhojanaü\<*<4>*>\ bhu¤jato, yan taü bhuttaü taü yathā sākuõikakitavassa nikacca va¤cetvā sakuõagahaõaü\<*<5>*>\ evaü manusse va¤cetvā laddhassa bjanassa bhuttattā theyyena bhuttaü nāma hoti. imaü pana atthavasaü ajānantā ye evaü bhu¤janti. kāsāvakaõņhā ... pe... nirayan te upapajjare. kāsā- vakaõthā ti kāsāvena veņhitakaõņhā. ettakam eva ariyad- dhajadhāraõamattaü sesaü\<*<6>*>\ sāma¤¤aü\<*<7>*>\ n' atthãti vuttaü hoti. bhavissanti kho pana\<*<8>*>\ ânada anāgatam addhānaü gotrabhuno kāsāvakaõņhā ti evaü vuttadussãlānaü etaü adhivacanaü. pāpadhammā ti lāmakadhammā. asa¤¤atā ti kāyādãhi assa¤¤atā. pāpā ti lāmakapuggalā. pāpehi kammehã ti tehi karaõakāle ādãnavaü adisvā katehi parava¤- canādãhi pāpakammehi. nirayan te upapajjare ti nirassādaü duggatiü te upapajjanti, tasmā seyyo ayoguëo ti gāthā. tass' attho: sacāyaü dussãlo asa¤¤ato icchācāre ņhito kuhaõāya lokaü\<*<9>*>\ va¤cako puggalo tattaü aggisikhåpamaü ayoguëaü \<-------------------------------------------------------------------------- 1 Bp. a¤¤enākārena. 2 B2.Bp. Ssp. -dicchādanena. 3 Ssp. -bāgaccha-. 4 B2. Ssp. laddhaü bho-. 5 Bp. Ssp. -ggaha-. 6 B2.Bp. Ssp. yesaü. 7 Ssp. adds a¤¤aü. 8 Bp. Ssp. pan'. 9 B2. Ssp. loka. >\ #<[page 487]># %% bhu¤jeyya ajjhohareyya, tassa ya¤ c' etaü raņņhapiõķaü bhu¤jeyya, ya¤ c' etaü ayoguëaü. tesu dvãsu ayoguëo\<*<1>*>\ bhutto seyyo sundarataro paõãtataro ca bhaveyya, na hi ayoguëassa bhuttattā samparāye sabba¤¤uta¤āõenāpi dujjā- naparicchedaü dukkhaü anubhavati, evaü paņiladdhassa pana raņņhapiõķassa bhuttattā samparāye vuttappakāraü dukkhaü anubhoti,\<*<2>*>\ ayaü hi koņippatto micchājãvo ti. evaü pāpakiriyāya\<*<3>*>\ anādãnavadassāvãnaü ādãnavaü das- setvā atha kho bhagavā Vaggumudātiriye\<*<4>*>\ bhikkhå anekapari- yāyena vigarahitvā dubharatāya\<*<5>*>\ dupposatāya ... pe... imaü sikkhāpadaü uddiseyyāthā 'ti ca\<*<6>*>\ vatvā catutthaü\<*<7>*>\ pārājikaü pa¤¤apento\<*<8>*>\ yo pana bhikkhu anabhijānaü ti ādim āha. evaü målacchejjavasena daëhaü katvā catuttha- pārājike pa¤¤atte aparam pi anuppa¤¤attatthāya\<*<9>*>\ adhimā- navatthuü\<*<10>*>\ udapādi, tass' uppatti dãpanatthaü etaü vuttaü eva¤ c' idaü bhagavatā bhikkhunaü sikkhāpadaü pa¤¤at- taü hotãti. tattha adiņņhe diņņhasa¤¤ino ti arahatta¤āõacak- khunā\<*<11>*>\ adiņņhe yeva diņņhaü amhehi arahattan ti diņņhasa¤- ¤ino hutvā. esa nayo appattādãsu, ayam pana viseso:appatte ti attano santāne uppattivasena appatte. anadhigate ti maggabhāvanāya anadhigate, appaņiladdhe ti pi attho. asac- chikate ti appaņividdhe paccavekkhaõāvasena\<*<12>*>\ vā apaccak- khakate. adhimānenā\<*<13>*>\ 'ti adhigatamānena, adhigatā mayam ti evaü uppannamānenā 'ti attho. adhikamānena vā thad- dhamānenā 'ti attho. a¤¤aü vyākariüså\<*<14>*>\ 'ti arahattaü vyā- kariüsu,\<*<15>*>\ pattaü āvuso amhehi arahattaü kataü karõãyan ti bhikkhånaü ārocesuü, tesaü maggena appahãnakilesattā kevalaü samathavipassanābalena vikkhambhitakilesānaü aparena samayena tathāråpappaccayasamāyoge rāgāya\<*<16>*>\ cittaü namati rāgatthāya namatãti attho, esa nayo itaresu. \<-------------------------------------------------------------------------- 1 B2. Ssp. add 'va. 2 B2. anubhavati. 3 Bp. -kriyāya. 4 Bp. -dātãre, 5 B2. dubbhara-. 6 Bp. Ssp. omit ca. 7 B2.Bp. catuttha. 8 B2. Ssp. pa¤¤āpe-. 9 Bp. anupa¤¤-. 10 Bp. -tthu. 11 Ssp. arahatte ¤āõa-. 12 Ssp. -õavasena. 13 B2.Bp. uppannena mānena. 14 B2. vyākaüså 'ti. 15 Ssp. byā-. 16 B2. Ssp. add pi. >\ #<[page 488]># %<488 Samantapāsādikā [Bhvibh_I.4.>% ta¤ ca kho etaü abbohārikan ti ta¤ ca kho etaü tesaü a¤- ¤avyākaraõaü\<*<1>*>\ abbohārikaü āpatti pa¤¤āpane vohāraü na gacchati, āpattiyā aīgaü na hotãti attho. kassa panāyaü adhimāno uppajjati kassa nåppajjatãti.\<*<2>*>\ ariyasāvakassa tāva nåpajjati,\<*<3>*>\ so hi maggaphalanibbāna pahãnakilesāvasiņņha- kilesapaccavekkhaõena\<*<4>*>\ sa¤jātasomanasso ariyaguõapaņi- vedhe nikkaīkho, tasmā sotāpannādãnaü ahaü sakadāgā- mãti ādivasena adhimāno\<*<5>*>\ nåppajjati, dussãlassa nåppajjati, so hi ariyaguõādhigame\<*<6>*>\ nirāso 'va, sãlavato pi pariccattakam- maņņhānassa niddārāmatādim anuyuttassa nåppajjati, su- parisuddhasãlassa pana kammaņņhāne appamattassa nāmarå- paü vavatthapetvā\<*<7>*>\ paccayapariggahena\<*<8>*>\ vitiõõakaīkhassa ti-lakkhaõaü āropetvā saīkhāre sammasantassa āraddhavi- passakassa uppajjati, uppanno ca suddhasamathalābhã\<*<9>*>\ sud- dhavipassanālābhã vā antarā ņhapeti, so hi dasa pi vãsatim pi\<*<10>*>\ tiüsam pi vassāni kilesasamudācāraü apassanto\<*<11>*>\ ahaü sotā- panno ti vā sakadāgāmãti vā anāgāmãti vā ma¤¤ati. sama- thavipassanālābhã pana arahatte yeva ņhapeti, tassa hi samā- dhibalena kilesā vikkhimbhitā\<*<12>*>\ vipassanābalena saīkhārā supariggahãtā\<*<13>*>\ tasmā saņņhim\<*<14>*>\ pi vassāni asãtim\<*<15>*>\ pi vassāni vassasatam pi kilesā na samudācaranti khãõāsavass' eva cit- tācāro\<*<16>*>\ hoti, so evaü dãgharattaü kilesasamudācāraü apas- santo antarā aņhatvā\<*<17>*>\ 'va arahā ahaü ti ma¤¤atãti. anabhijānan ti na abhijānaü, yasmā panāyaü anabhi- jānaü samudācarati svāssa\<*<18>*>\ santāne anuppanno ¤āõena ca asacchikato ti abhåto hoti,\<*<19>*>\ ten' assa padabhājane asantaü abhåtaü asaüvijjamānan ti vatvā ajānanto apassanto ti \<-------------------------------------------------------------------------- 1 Ssp. a¤¤aü byā-. 2 B2.Bp. Ssp. n' uppajjati, sic passim. 3 Ssp. na ppajjati. 4 Bp. -kilesāvasi-; Ssp. -kkilesāvasiņņhakkilesa-. 5 Ssp. māno for adhimāno. 6 B2. -gamane. 7 Ssp. -vaņņhape-. 8 B2. paccariya. 9 B2.Bp. add vā. 10 B2. dasaü pi vãsaü pi; Ssp. dasaü pi vãsatim pi. 11 Bp. apassitvā. 12 B2.Bp. Ssp. vikkhambhitā. 13 Bp. -hitā. 14 Bp. saņņhi. 15 B2.Bp. asãti pi. 16 B2.Bp. Ssp. cittacāro. 17 Bp. Ssp. aņņhatvā. 18 Bp. svassa. 19 Ssp. omits hoti. >\ #<[page 489]># %% vuttaü. uttarimanussadhamman ti uttarimanussānaü jhā- yãna¤ c' eva ariyāna¤ ca dhammaü. attåpanāyikan\<*<1>*>\ ti attani taü upaneti attānaü vā tattha upanetãti attåpanāyiko, taü attåpanāyikaü, evaü katvā samudācareyyā 'ti sambandho. padabhājane pana\<*<2>*>\ yasmā uttarimanussadhammo nāma jhā- navimokkhasamādhisamāpatti¤āõadassanaü\<*<3>*>\ ... pe... su¤¤āgāre abhiratãti. evaü jhānādayo anekadhammā vuttā. tasmā tesaü sabbesaü vasena attåpanāyikabhāvaü dassento te vā kusale\<*<4>*>\ dhamme attani upanetãti bahuvacananiddesaü akāsi. tattha ete dhammā mayi santãti\<*<5>*>\ samudācaranto attani upaneti, ahaü etesu sandissāmãti samudācaranto attā- naü tesu upanetãti veditabbo. alam ariya¤āõadassanan ti ettha lokiyalokuttarā pa¤¤ājānanaņņhena\<*<6>*>\ ¤āõaü, cakkhuõā diņņham iva dhammaü karaõato\<*<7>*>\ dassanaņņhena dassanan ti ¤āõadassanaü, ariyaü visuddhaü uttamaü ¤āõadassanan ti ariya¤āõadassanaü, alaü pariyattaü kilesaviddhaüsanasam- atthaü ariya¤āõadassanam ettha jhānādibhede uttarimanus- sadhamme, alaü vā ariya¤āõadassanam assā 'ti alam ariya- ¤āõadassano, taü alam ariya¤āõadassanaü, uttarimanus- sadhamman ti evaü padatthasambandho veditabbo. tattha yena ¤āõadassanena so alam ariya¤āõadassano ti vuccati. tad eva dassetuü ¤āõan ti tisso vijjā, dassanan ti yaü ¤āõaü taü dassaõam, yaü dassanaü taü ¤āõan ti vijjāsãsena pa- dabhājanaü vuttaü mahaggatalokuttarā pan' ettha sabbāpi pa¤¤ā ¤āõan ti veditabbā. samudācareyyā 'ti vuttappakāram etaü uttarimanussadhammaü attåpanāyikaü katvā āroceyya. itthiyā vā 'ti ādi pana ārocetabbapuggalanidassanaü, etesaü hi ārocite ārocitaü hoti na devamārabrahmānaü nāpi peta- yakkhatiracchānagatānan ti. iti jānāmi iti passāmãti sam- udācaraõākāradassanam\<*<8>*>\ ev'\<*<9>*>\ etaü. padabhājane pan' assa jānām' ahaü ete dhamme passām' ahaü ete dhamme ti idaü tesu jhānādãsu dhammesu jānanapassanānaü pavatti- dãpanaü, atthi ca me ete dhammā ti ādi attåpanāyikabhā- \<-------------------------------------------------------------------------- 1 Bp. attupa-. sic passim. 2 B2. pan' assa. 3 Bp. Ssp. jhānaü vimokkhaü samādhi-. 4 Ssp. kusala. 5 Bp. Ssp. sandissantãti. 6 B2.Bp. pajāna- for jāna-. 7 Bp. paccakkhakaraõato. 8 B2.Bp. -kāranidassa-. 9 Bp. Ssp. omit ev'. >\ #<[page 490]># %<490 Samantapāsādikā [Bhvibh_I.4.>% vadãpanaü. tato aparena samayenā 'ti āpattipaņijānanasam- ayadassanam etaü. ayam pana ārocitakkhaõe yeva pārā- jikaü āpajjati, āpattiü pana āpanno yasmāparena\<*<1>*>\ codito vā acodito vā paņijānāti tasmā samanuggāhiyamāno vā asama- nuggāhiyamāno vā ti vuttaü. tattha samanuggāhiyamāne\<*<2>*>\ tāva kin te adhigatan ti adhigamapucchā, jhānavimokkhādãsu sotapattimaggādãsu vā kiü tayā adhigatan ti. kinti te adhi- gatan ti upāyapucchā, ayaü hi etthādhippāyo\<*<3>*>\ kiü tayā anic- calakkhaõam dhuraü katvā adhigataü, dukkhānattalak- khaõesu a¤¤ataraü vā,\<*<4>*>\ kiü vā samādhivasena abhinivisitvā udāhu vipassanāvasena, tathā kiü råpe abhinivisitvā udāhu aråpe, kiü vā ajjhattaü abhinivisitvā udāhu bahiddhā ti. kadā te adhigatan ti kālapucchā, pubbaõhamajjhantikā\<*<5>*>\- dãsu katarasmiü kāle ti vuttaü hoti. kattha te adhigatan ti okāsapucchā, kasmiü\<*<6>*>\ okāse kiü rattiņņhāne divāņņhāne rukkhamåle maõķape katamasmiü\<*<7>*>\ vā vihāre ti vuttaü hoti. katame te kilesā\<*<8>*>\ pahãnā ti pahãnakilesapucchā.\<*<9>*>\ katara- maggavajjhā tava kilesā pahãnā ti vuttaü hoti. katamesaü tvaü dhammānaü lābhãti paņiladdhadhammapucchā,\<*<10>*>\ paņha- mamaggādãsu katamesaü dhammānaü tvaü lābhã ti vuttaü hoti. tasmā idāni ce pi koci bhikkhu uttarimanussadham- mādhigamaü vyākareyya\<*<11>*>\ na so ettāvatā 'va sakkātabbo,\<*<12>*>\ imesu pana chasu ņhānesu sodhanatthaü vattabbo: kiü te adhigataü kiü jhānaü udāhu vimokkhādãsu a¤¤ataran ti, yo hi yena adhigato dhammo, so tassa pākaņo hoti. sace idaü nāma me adhigatan ti vadati, tato kin ti te adhigatan ti pucchitabbo, aniccalakkhaõādisu kiü dhuraü katvā aņ- ņhatiüsāya\<*<13>*>\ vā ārammanesu råpāråpājjhattabahiddhādibhe- \<-------------------------------------------------------------------------- 1 B2. yasmā aparena; Ssp. yasmā parena. 2 B2. -mānassa tāva: Ssp. samanuggāhanāya. 3 Ssp. ettha adhi-. 4 B2. Ssp. omit vā. 5 Bp. -jjhanhikā-. 6 B2.Bp. katarasmiü. 7 B2.Bp. Ssp. katarasmiü, and B2. omits next vā. 8 B2. adds ti. 9 B2. kilesapucchā; Ssp. pahãnakkilesa-. 10 Bp. laddha-for paņiladdha-. 11 Ssp. byā-. 12 Bp. sakkāro kātatto. 13 Ssp. aņņhattiüsāya. >\ #<[page 491]># %% desu vā dhammesu kena mukhena abhinivisitvā ti, yo hi yas- sābhiniveso so tassa pākaņo hoti. sace ayaü nāma me abhi- niveso evaü mayā adhigataü ti vadati, tato kadā te adhiga- taü ti pucchitabbo. kiü pubbaõhe udāhu majjhantikādãsu a¤¤atarasmiü kāle ti, sabbesaü hi attanā adhigātakālo pā- kaņo hoti. sace\<*<1>*>\ amukasmiü\<*<2>*>\ nāma kāle adhigatan ti vadati, tato kattha te adhigataü ti pucchitabbo. kiü divāņņhāne\<*<3>*>\ udāhu rattiņņhānādãsu a¤¤atarasmiü okāse ti, sabbesaü hi attanā adhigatokāso pākaņo hoti. sace amukasmiü\<*<2>*>\ nāma me okāse adhigatan ti vadati tato katame te kilesā pahãnā ti pucchitabbo, kiü paņhamamaggavajjhā udāhu dutiyādimag- gavajjhā ti, sabbesaü hi attanā adhigatamaggena pahãnakilesā pākaņā honti. sace ime nāma me kilesā pahãnā ti vadati, tato katamesaü tvaü dhammānaü lābhãti pucchitabbo. kiü sotāpattimaggassa udāhu sakadāgāmimaggādãsu a¤¤atarassā 'ti, sabbesaü\<*<4>*>\ attanā adhigatadhammo\<*<5>*>\ pākaņo hoti.\<*<6>*>\ sace imesaü nāmāhaü dhammānaü lābhãti vadati ettāvatā pi 'ssa vacanaü na saddhātabbaü, bahussutā hi uggahaparipuc- chā kusalā bhikkhå imāni cha-ņhānāni\<*<7>*>\ sodhetuü sakkonti, imassa pana bhikkhuno āgamanapaņipadā sodhetabbā, yadi āgamanapaņipadā na sujjhati imāya paņipadāya lokuttara- dhammo nāma na labbhatãti apanetabbo. yadi pan' assa āgamanapaņipadā\<*<8>*>\ sujjhati dãgharattaü tãsu sikkhāsu appa- matto jāgariyam anuyutto catåsu paccayesu alaggo ākāse pā- õisamena cetasā viharatãti pa¤¤āyati, tassa bhikkhuno vyā- karaõaü\<*<9>*>\ paņipadāya saddhiü saüsandati. seyyathāpi nāma Gaīgodakaü Yamunodakena saddhiü saüsandati sameti. evam evaü supa¤¤attā tena bhagavatā sāvakānaü nibbāna- gāminã paņipadā saüsandati nibbāna¤ ca paņipadā cā 'ti vuttasadisaü hoti. api ca kho na ettakenāpi sakkāro kā- tabbo. kasmā, ekaccassa hi puthujjanassāpi sato khãõā- savapaņipattisadisā paņipadā\<*<10>*>\ hoti, tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. khãõāsavassa nāma asaniyāpi \<-------------------------------------------------------------------------- 1 B2. adds me. 2 B2. asuka-. 3 Bp. divāņhāne. 4 B2.Bp. Ssp. add hi. 5 Bp. -mā. 6 Bp. honti. 7 Ssp. -ņņhā-. 8 B2. āgamā- for āgamana-. 9 Ssp. byā-. 10 B2. paņipatti. >\ #<[page 492]># %<492 Samantapāsādikā [Bhvibh_I.4.>% matthake patamānāya bhayaü vā chambhitattaü vā loma- haüso vā na hoti, sac' assa bhayaü vā chambhitattaü vā lomahaüso vā uppajjati na tvaü arahā ti apanetabbo. sace pana abhãrå\<*<1>*>\ acchambhã anutrāsã hutvā sãho viya nisãdati ayaü bhikkhu sampannaveyyākaraõo samantā rājarājama- hāmattādãhi pesitaü sakkāraü arahatãti. pāpiccho ti yā sā idh' ekacco dussãlo ca\<*<2>*>\ samāno sãlavā 'ti maü jano jānātå 'ti icchatãti ādinā nayena vuttāya\<*<3>*>\ pāpicchatāya\<*<4>*>\ samannāgato. icchāpakato ti tāya pārājikāya\<*<5>*>\ icchāya apakato,\<*<6>*>\ adhibhåto parājito\<*<7>*>\ hutvā. visuddhāpekkho ti attano visuddhiü apek- khamāno icchamāno patthayamāno,\<*<8>*>\ ayaü hi yasmā pārāji- kaü āpannto tasmā bhikkhubhāve ņhatvā abhabbo jhānādãni adhigantuü, bhikkhubhāvo hi 'ssa saggantarāyo c' eva hoti maggantarāyo ca, vuttaü h' etaü sāma¤¤aü dupparāmaņ- ņhaü nirayāyåpakaķķhatãti. aparam pi vuttaü, saņhilo\<*<9>*>\ hi paribbājo\<*<10>*>\ bhãyo ākirate\<*<11>*>\ rajanti: icc assa bhikkhubhāvo visuddhi nāma na hoti, yasmā pana gihã vā upāsako vā ārāmiko vā sāmaõero vā hutvā dānasaraõasãlasaüvarādãhi saggamag- gaü vā jhānavimokkhādãhi mokkhamaggaü vā ārādhetuü bhabbo hoti, tasmāssa gihã-ādibhāvo visuddhi nāma hoti, tasmā taü visuddhiü apekkhaõato visuddhāpekkho ti vuccati. ten' eva c' assa padabhājane gihã\<*<12>*>\ vā hotukāmo ti ādi vuttaü. evaü vadeyyā 'ti evaü bhaõeyya. kathaü, ajānam evaü āvuso avacaü jānāmi apassaü passāmãti. padabhājane pana evaü vadeyyā 'ti idaü padaü anuddharitvā 'va yathā va- danto ajānam evaü āvuso\<*<13>*>\ jānāmi apassaü passāmãti vadati nāma vuccati, taü ākāraü dassetuü nāhaü ete\<*<14>*>\ dhamme ajānāmãti\<*<15>*>\ ādi vuttaü. tucchaü musā vilapin ti ahaü vaca- natthavirahato\<*<16>*>\ tucchaü va¤canādhippāyato musā vilapiü \<-------------------------------------------------------------------------- 1 Ssp. abhãru. 2 Ssp. 'va. 3 B2. vuttā, tāya for vuttāya; Bp. Ssp. vuttā. 4 Bp. pāpicchā tāya; Ssp. pāpicchatā tāya. 5 B2.Bp. Ssp. pāpikāya for this. 6 Ssp. pakato. 7 Ssp. pārā-. 8 Ssp. paņņha-. 9 B2. siņhilo; Bp. sathilo; Ssp. sithilo. 10 Bp. -bbajo bhiyyo; Ssp. bhiyyo. 11 Ssp. ākãrati. 12 B2. gãhi;Bp. gihi. 13 Bp. Ssp. add avacaü. 14 B2. eke. 15 B2.Bp. Ssp. jānāmãti. 16 B2. -viharato. >\ #<[page 493]># %% abhaõin ti vuttaü hoti. padabhājane pan' assa a¤¤ena pa- dabya¤janena atthamattaü dassetuü tucchakaü mayā bha- õitan ti. ādi vuttaü. purime upādāyā 'ti purimāni tãõi pārājikāni āpanne puggale upādāya. sesaü pubbe vuttana- yattā uttānatthattā ca pākaņam evā 'ti. evaü uddiņņhasikkhāpadaü padānukkamena vibhajitvā idāni yasmā heņņhā padabhājaniyam\<*<1>*>\ hi jhānavimokkha- samādhi\<*<2>*>\ samāpatti ¤āõadassanaü ... pe... su¤¤āgāre abhiratãti evaü saīkhitten'eva uttarimanussadhammo dassito na vitthārena āpattiü ropetvā\<*<3>*>\ tanti ņhapitā, saīkhepadassite ca atthe na sabbe\<*<4>*>\ sabbākārena nayaü gahetuü sakkonti. tasmā sabbākārena nayagahaõatthaü\<*<5>*>\ puna tad eva pada- bhājanaü mātikāņhāne ņhapetvā vitthārato uttarimanussa- dhammaü dassetvā āpattibhedaü dassetukāmo jhānan ti paņhamaü\<*<6>*>\ jhānaü dutiyaü\<*<7>*>\ jhānaü ti ādim āha. tattha paņhamajjhānādãhi mettājhānādãni pi asubhajjhānādãni pi ānāpāõasatisamādhijjhānam pi lokiyajjhānam pi lokuttaraj- jhānam pi saīgahãtam\<*<8>*>\ eva, tasmā paņhamajjhānaü\<*<9>*>\ samā- pajjin ti pi ... pe\<*<10>*>\... catutthaü\<*<11>*>\ jhānaü mettājhānaü ... pe\<*<12>*>\... upekkhājhānaü asubhajjhānam ānāpāõasati- samādhijjhānaü\<*<13>*>\ lokiyajjhānaü lokuttarajjhānaü samā- pajjin ti pi bhaõanto pārājiko 'va hotãti veditabbo. suņņhu mutto vividhehi vā kilesehi mutto ti vimokkho, so panāyaü rāgadosamohehi su¤¤attā su¤¤ato, rāgadosamohanimittehi animittattā animitto, rāgadosamohapaõidhãnaü abhāvato appanihito ti vuccati. cittaü samaü ādahati ārammaõe ņhapetãti samādhi, ariyehi samāpajjitabbato samāpatti, se- saü\<*<14>*>\ vuttanayam eva. ettha ca vimokkhattikena ca\<*<15>*>\ samādhittikena ca ariya- \<-------------------------------------------------------------------------- 1 Ssp. -nãyaü. 2 B2.Bp. -kkhaü samādhi; Ssp. jhānaü vimokkhaü samādhi. 3 B2.Bp. Ssp. āropetvā. 3 B2. sabbena. 5 Bp. Ssp. -ggaha-. 6 B2. paņhama. 7 B2. dutiya. 8 Bp. Ssp. -hitam. 9 Bp. paņhamaü jhānaü. 10 Ssp. omits ...pe.... 11 B2. catuttha. 12 Bp. omits ...pe.... 13 Bp. -pāõassati-. 14 B2.Bp. add ettha. 15 Bp. omits ca. >\ #<[page 494]># %<494 Samantapāsādikā [Bhvibh_I.4.>% maggo 'va vutto, samāpattittikena\<*<1>*>\ phalasamāpatti, tesu yaü ki¤ci ekam pi padaü gahetvā ahaü imassa lābhãti\<*<2>*>\ bha- õanto pārājiko 'va hoti. tisso vijjā ti pubbenivesānussati\<*<3>*>\ dibbacakkhu āsavānaü khaye\<*<4>*>\ ¤āõan ti, tattha ekissāpi nāmaü gahetvā ahaü imissā vijjāya lābhãti\<*<2>*>\ bhaõanto pārā- jiko\<*<5>*>\ hoti. Saīkhepaņņhakathāyaü pana vijjānaü lābhim- hãti\<*<6>*>\ bhaõanto pi tissannaü vijjānaü lābhimhãti\<*<6>*>\ bhaõanto pi pārājiko vā ti vuttaü, maggabhāvanā padabhājane vuttā sattatiüsabhodhipakkhiyadhammā maggasampayuttā lokut- tarā 'va idha\<*<7>*>\ adhippetā tasmā lokuttarānaü satipaņņhānā- naü sammappadhānānaü iddhipādānaü indriyānaü balā- naü bojjhaīgānaü ariyassa aņņhaīgikassa maggassa lābhiü- hãti vadato pārājin ti Mahāaņņhakathāyaü vuttaü. Mahā- paccariādãsu pana satipaņņhānānaü lābhimhãti evaü ekeka- koņņhāsavasenāpi kāyānupassanā satipaņņhānassa lābhimhãti evaü tattha ekekadhammavasenāpi vadato pārājikam evā 'ti vuttaü. tam pi sameti, kasmā, mgakhaõuppann yeva sandhāya vuttattā, phalasacchikiriyāya\<*<9>*>\ pi ekekaphala- vasena pārājikaü veditabbaü. rāgassa pahāõan ti ādittike kilesappahānam eva vuttaü, taü pana yasmā maggena vinā n' atthi, tatiyamaggena hi rāgadosānaü\<*<10>*>\ pahāõaü catutthena mohassa tasmā rāgo me pahãõo ti ādãni vadato pi pārājikaü.\<*<11>*>\ rāgā\<*<12>*>\ cittaü vinãvaraõatā ti ādittike\<*<13>*>\ lokuttaracittam eva vut- taü. tasmā rāgā me cittaü viõãvaraõan ti ādãni\<*<14>*>\ vadato pi pārājikam eva. su¤¤āgārapadabhājane pana yasmā jhāne- na aghaņņetvā\<*<15>*>\ su¤¤āgāre abhiramāmãti vacanamattena pārājikaü na adhippetaü,\<*<16>*>\ tasmā paņhamena jhānena su¤- ¤āgāre abhiramatãti\<*<17>*>\ ādi vuttaü, tasmā jhānena\<*<18>*>\ ghaņetvā \<-------------------------------------------------------------------------- 1 B2. adds pana. 2 B2.Bp. lābhimhãti. 3 B2.Bp. -nivāsā-. 4 Ssp. khaya¤ ¤āõan. 5 Ssp. adds 'va. 6 Ssp. lābhãti. 7 B2.Bp. idhādhi-. 8 Bp. maggakkhaõu-. 9 B2. -kiriyā. 10 B2. kāmarāga- for rāga-. 11 Bp. adds vuttaü. 12 B2. adds me. 13 Ssp. inserts saha samāpattiyā after this. 14 B2. ādi. 15 Bp. Ssp. aghaņetvā. 16 B2.Bp. Ssp. nādhippetaü. 17 Bp. abhiratãti; Ssp. abhiramāmãti. 18 Bp. Ssp. add yo. >\ #<[page 495]># %% iminā nāma jhānena su¤¤āgāre abhiramāmãti vadati, ayam eva pārājiko hotãti veditabbo. yā ca ¤āõan ti imassa padabhājane Ambaņņhasuttādãsu vut- tāsu aņņhasu vijjāsu vipassanā¤āõamanomayiddhi iddhividha- dibbasotacetopariyaīāõabhedā\<*<1>*>\ pa¤cavijjā\<*<2>*>\ āgatā tāsu ekā vipassanā 'va pārājikavatthuü\<*<3>*>\ na hoti, sesā hontãti veditab- baü,\<*<4>*>\ tasmā vipassanāya lābhimhãti pi vipassanā¤āõassa lā- bhimhãti pi vadato pārājikaü n' atthi. Phussadevatthero\<*<5>*>\ pana bhaõati; itarāpi catasso vijjā ¤āõena aghaņitā pārāji- kavatthåni\<*<6>*>\ na honti. tasmā manomayassa lābhimhi iddhi- vidhassa\<*<7>*>\ dibbāya sotadhātuyā cetopariyassa lābhimhãti va- dato pi pārājikaü n' atthãti. taü tassa antevāsikeh' eva paņikkhittaü, ācariyo na ābhidhammiko bhummantaraü\<*<8>*>\ na jānāti, abhi¤¤ā nāma catutthajjhānapādako\<*<9>*>\ mahaggata- dhammo jhānen' eva ijjhati, tasmā manomayassa lābhimhãti vā manomaya¤āõassa lābhimhãti vā yathā\<*<10>*>\ tathā vā vadati\<*<11>*>\ pārājikam evā 'ti. ettha\<*<12>*>\ ki¤cāpi nibbānaü pāëiyā na\<*<13>*>\ āga- taü, atha kho nibbānaü\<*<14>*>\ pattan ti vā sacchikatan ti vā vadato pārājikam eva. kasmā, nibbānassa\<*<15>*>\ nibbaņņitalokut- tarattā,\<*<16>*>\ tathā cattāri saccāni paņivijjhiü\<*<17>*>\ paņividdhāni mayā ti vadato pi pārājikam eva. kasmā, yasmā\<*<18>*>\ saccapaņivedho\<*<19>*>\ hi maggassa pariyāyavacanaü, yasmā pana tisso paņisambhidā kāmāvacarakusalato catåsu ¤āõasampayuttesu cittuppādesu uppajjanti kiriyato\<*<20>*>\ catåsu ¤āõasampayuttesu cittuppādesu uppajjanti, atthapaņisambhidā etesu c' eva uppajjati catåsu maggesu catåsu phalesu ca uppajjatãti Vibhaīge vuttaü. tasmā dhammapaņisambhidālābhimhãti\<*<21>*>\ vā nirutti\<*<22>*>\ paņibhā- \<-------------------------------------------------------------------------- 1 Ssp. -vidhidibba -pariya¤¤ā-. 2 B2.Bp. Ssp. add na. 3 B2.Bp. Ssp. -tthu. 4 Bp. Ssp. -bbā. 5 B2.Bp. Phussareva-. 6 B2.Bp. Ssp. -tthå. 7 Ssp. -vidhissa. 8 Bp. bhåmanta-. 9 B2. Ssp. add 'va. 10 B2. adds vā. 11 Bp. Ssp. vadatu. 12 Ssp. adds ca. 13 B2.Bp. anāgataü; Ssp. nāgataü for na āgataü. 14 B2.Bp. Ssp. add me. 15 B2. adds ca. 16 Bp. nibbaņņi-. 17 B2. -vijjhi. 18 Bp. omits yasmā. 19 Bp. -ppaņi-. 20 Bp. kriyato. 21 B2.Bp. Ssp. -mbhidāya lābhi-. 22 Bp. inserts ...pe... after nirutti; Ssp. nirutti paņisambhi- dāya, and adds lābhimhãti vā. >\ #<[page 496]># %<496 Samantapāsādikā [Bhvibh_I.4. >%õapaņisambhidāya lābhimhãti vā lokiya atthapaņisambhi- dāya lābhimhãti vā vutte pi\<*<1>*>\ pārājikaü n' atthi, paņisambhi- dāõaü labhimhãti vutte pi na tāva sãsaü otarati, lokuttara- atthapaņisambhidāya lābhimhãti vutte pana pārājikaü hoti. Saīkhepaņņhakathāyaü pana atthapaņisambhidāppatto\<*<2>*>\ 'mhãti avisesenāpi vadato pārājikaü vuttaü. Kurundiyam pi na muccatãti vuttaü. Mahāaņņhakathāyaü pana ettāvatā pārājikaü n' atthi ettāvatā sãsaü na otarati, na\<*<3>*>\ ettāvatā pārājikan ti vicāritattā na sakkā a¤¤aü pamāõaü kātun ti, nirodhasamāpattiü samāpajjāmãti\<*<4>*>\ vā lābhã vā ahaü\<*<4>*>\ tassā 'ti\<*<5>*>\ vadato pi pārājikaü n' atthi. kasmā nirodhasamāpat- tiyā n' eva lokiyattā na lokuttarattā ti, sace pan' assa evaü hoti nirodhaü nāma anāgāmã vā khãõāsavo vā samāpajjati, tesaü maü a¤¤ataro ti jānissantãti\<*<6>*>\ vyākaroti,\<*<7>*>\ so ca naü tathā jānāti pārājikan ti Mahāpaccariya-Saīkhepaņņhaka- thāsu\<*<8>*>\ vuttaü, taü vãmaüsitvā gahetabbaü, atãtabhave\<*<9>*>\ Kas- sapasammāsambuddhakāle sotāpanno 'mhãti vadato pi pārā- jikaü n' atthi, atãtakkhandhānaü hi parāmaņņhattā sãsaü na otaratãti.\<*<10>*>\ Saīkhepaņņhakathāyam pana atãte aņņhasa- māpattilābhimhãti vadato pārājikaü n' atthi kuppadhammat- tā, idha pana atthi akuppadhammattā ti keci vadantãti vut- taü. tam pi tatth' eva atãtattabhāvaü sandhāya kathentassa pārājikaü na hoti, paccuppannattabhāvaü sandhāya kathen- tass' eva hotãti paņikkhittaü. evaü jhānādãni dasamātikāpadāni vitthāretvā idāni utta- rimanussadhammaü ullapanto\<*<11>*>\ yaü sampajānamusāvādaü bhaõati tassa aīgaü dassetvā tass' eva vitthārassa\<*<12>*>\ vasena cakkapeyyālaü bandhanto ullapanākāra¤ ca āpattibheda¤ ca dassetuü tãh' ākārehãti ādim āha. tattha suddhikavāro vattukāmavāro paccayapaņisaüyuttavāro ti tayo mahāvārā, \<-------------------------------------------------------------------------- 1 Ssp. omits pi. 2 B2.Bp. -mbhidāya patto. 3 B2.Bp. Ssp. na comes after next ettāvatā. 4 B2. -jjāmi- lābhimhi ti vāhaü; Bp. -jjāmãti vā lābhimhāhaü; Ssp. vāhan. 5 Bp. adds vā. 6 B2.Bp. jānissatãti. 7 Ssp. byākaroti. 8 B2.Bp. -ccari-Saīkhe-; Ssp. -ccarã-Saīkhe-. 9 Ssp. atãte bhave. 10 B2. -rati. 11 B2. -pento. 12 Bp. -ranaya. >\ #<[page 497]># %% tesu suddhikavāre paņhamajjhānaü ādiü katvā yāva mohā cittaü vinãvaraõapadaü\<*<1>*>\ tāva ekam ekasmiü pade samāpaj- jaü\<*<2>*>\ samāpajjāmi samāpanno lābhi 'mhi vasi 'mhi sacchika- taü mayā ti imesu chasu padesu ekam ekaü padaü tãh' ākārehi catåhi pa¤cahi chahi sattah' ākārehãti evaü pa¤cakkhattuü yojetvā suddhikanayo nāma vutto. tato paņhama¤ ca jhā- naü dutiya¤ ca jhānan ti evaü paņhamajjhānena saddhiü ekam ekaü padaü ghaņentena sabbapadāni ghaņetvā ten' eva vitthārena khaõķacakkaü nāma vuttaü, taü hi puna ānetvā paņhamajjhānādãhi\<*<3>*>\ na yojitaü tasmā khaõķacakkan ti vuc- cati. tato dutiya¤ ca jhānaü tatiya¤ ca jhānan ti evaü duti- yajjhānena saddhiü ekam ekaü padaü ghaņetvā puna ānetvā paņhamajjhānena saddhiü sambandhitvā ten' eva vitthārena baddhacakkaü\<*<4>*>\ nāma vuttaü tato yathā dutiyajjhānena saddhiü evaü tatiyajjhānādãhi pi\<*<5>*>\ saddhiü ekam ekaü padaü ghaņetvā puna ānetvā dutiyajjhānādãhi saddhiü sam- bandhitvā ten' eva vitthārena a¤¤āni pi ekånatiüsabaddhacak- kāni\<*<6>*>\ vatvā ekamålakanayo niņņhāpito, pāņho pana saīkhe- pena dassito so asammuyhantena\<*<7>*>\ vitthārato veditabbo. yathā ca ekamålako evaü dukamålādayo\<*<8>*>\ pi sabbasabbamå- lakapariyosānā\<*<9>*>\ catunnaü satānaü upari pa¤catiüsanayā vuttā. seyyathãdaü,\<*<10>*>\ dvimålikā\<*<11>*>\ ekånatiüsati timålikā\<*<12>*>\ aņņhavãsati\<*<13>*>\ catumålikā\<*<14>*>\ sattavãsaü\<*<15>*>\ evaü pa¤camålakāda- yo\<*<16>*>\ ekekaü ånaü katvā yāva tiüsamålakā tāva veditabbā. pāņhe\<*<17>*>\ pana tesaü nāmam pi saīkhipitvā imaü\<*<18>*>\ sabbamåla- kan ti tiüsamålakanayo eko dassito, yasmā ca su¤¤āgāra- padaü jhānena aghaņitaü sãsaü na otarati, tasmā taü anā- \<-------------------------------------------------------------------------- 1 Ssp. vinãvaraõatā padaü. 2 Bp. Ssp. -pajjiü. 3 Ssp. adds saddhiü. 4 B2. bandha-. 5 B2. Ssp. omit pi. 6 B2. -bandha-; Ssp. -tiüsaü baddha-. 7 B2. amuyhantena. 8 B2. -lakādayo; Bp. Ssp. dumålakādayo. 9 B2.Bp. Ssp. sabbamåla-. 10 Bp. -thidaü. 11 B2.Bp. Ssp. -målakā. 12 B2.Bp. Ssp. -tiüsa tiüålakā. 13 B2.Bp. Ssp. -vãsa. 14 Bp. -målakā; Ssp. catummålakā. 15 B2.Bp. Ssp. -vãsa. 16 B2.Bp. Ssp. add pi. 17 B2. paņņho. 18 B2.Bp. idaü. >\ #<[page 498]># %<498 Samantapāsādikā [Bhvibh_I.4.>% masitvā mohācittaü vinãvaraõapadapariyosānā\<*<1>*>\ sabbattha yojanā dassitā ti veditabbā. evaü paņhamajjhānādãni paņi- pātiyā vā uppaņipāņiyā vā dutiyajjhānādãhi ghaņņetvā\<*<2>*>\ vā aghaņņetvā\<*<3>*>\ vā samāpajjanti ādinā nayena ullapato mokkho n' atthi pārājikaü āpajjati yevā 'ti, imassa atthassa dassa- navasena vutte ca pan' etasmiü suddhikamahāvāre ayaü saīkhepato atthavaõõanā. tãh' ākārehãti sampajānamusāvādassa aīgabhåtehi tãhi kāraõehi. pubb' ev' assa hotãti pubbabhāge yeva assa pug- galassa evaü hoti, musā bhaõissan ti bhaõantassa hotãti bha- õamānassa hoti. bhaõitassa hotãti bhaõite assa hoti, yaü vat- tabbaü tasmim vutte hotãti attho. athavā bhaõitassā 'ti vuttavacanato\<*<4>*>\ niņņhitavacanassa hotãti. evaü\<*<5>*>\ so pubba- bhāge pi jānāti bhaõanto pi jānāti pacchāpi jānāti musā mayā bhaõitan ti. so paņhamajjhānaü\<*<6>*>\ samāpajjin ti bhaõanto pārājikaü āpajjatãti ayam ettha attho dassito. ki¤cāpi dassito atha kho ayam ettha viseso, pucchā\<*<7>*>\ tāva hoti masā bhaõissan ti pubbabhāgo atthi musā\<*<8>*>\ bhaõitan ti pacchābhāgo\<*<9>*>\ n' atthi, vuttamattam eva hi koci pammussati,\<*<10>*>\ kiü tassa pārājikaü hoti na hotãti. sā evaü aņņhakathāsu vissajjitā\<*<11>*>\ pubbabhāge musā bhaõissan ti ca bhaõantassa musā bhaõā- mãti ca jānato pacchābhāge musā mayā bhaõitan ti na sakkā na bhavituü, sace pi na hoti pārājikam eva,\<*<12>*>\ purimam eva hi aīgadvayaü pamāõaü, yassāpi pubbabhāge musā bhaõis- san ti ābhogo n' atthi, bhaõanto pana musā bhaõāmãti jānāti, bhaõite pi musā mayā bhaõitan ti jānāti so āpattiyā na kāre- tabbo, pubbabhāgo hi pamāõataraü, tasmiü asati davā bhaõitaü vā ravā bhaõitaü\<*<13>*>\ vā hotãti. ettha ca ta¤¤āõatā\<*<14>*>\ ca ¤āõasamodhāna¤ ca pariccajitabbaü ta¤¤āõatā\<*<14>*>\ paricca- \<-------------------------------------------------------------------------- 1 B2. -padaü pariyo-, and B2. Ssp. omit yeva. 2 Bp. Ssp. ghaņetvā. 3 Bp. Ssp. aghaņetvā. 4 B2.Bp. Ssp. vuttavato. 5 B2.Bp.yo evaü for evaü so; Ssp. evaü yo. 6 B2.Bp. Ssp. paņhamaü jhā-. 7 B2. inserts bhaõissanti after viseso. 8 B2. adds mayā. 9 B2. pacchābhāvo. 10 B2. saümussati; Bp. Ssp. pamussati. 11 Ssp. visajjitā. 12 B2. adds hoti. 13 B2. bhaõi. 14 Bp. taü ¤ā-. >\ #<[page 499]># %% jitabbā ti yena cittena musā bhaõissan ti jānāti, ten' eva musā bhaõāmãti ca\<*<1>*>\ musā mayā bhaõitan ti ca jānātãti evaü eka- citten' eva tãsu khaõesu jānātãti ayaü ta¤¤āõatā\<*<2>*>\ pariccaji- tabbā, na hi sakkā ten' eva cittena taü\<*<3>*>\ cittaü jānituü. ya- thā na sakkā ten' eva asinā so asi chinditun ti purimaü puri- maü pana\<*<4>*>\ cittaü pacchimassa pacchimassa cittassa tathā uppattiyā\<*<5>*>\ paccayo hutvā nirujjhati, ten'\<*<6>*>\ etaü vuccati. pamāõapubbabhāgo\<*<7>*>\ 'va tasmiü sati na hessati, sesadvayan\<*<8>*>\ ti natth' etam iti vācā\<*<9>*>\ tivaīgikā ti. taü\<*<10>*>\ ¤āõasamodhānaü pariccajitabban ti etāni tãõi cit- tāni ekakkhaõe uppajjantãti na gahetabbā\<*<11>*>\ ti idaü hi cittaü nāma. aniruddhamhi paņhame na uppajjati pacchimaü, nirantaruppajjanato ekaü viya pakāsati.\<*<12>*>\ ito param\<*<13>*>\ pana yvāgaü paņhamajjhānaü\<*<14>*>\ samāpajjanti sampajānamusā bhaõati yasmā so n' atthi me paņhamajjhā- nan\<*<14>*>\ ti evaü diņņhiko hoti, tassa hi atth' eva ayaü\<*<15>*>\ laddhi, tathā n' atthi me paņhamajjhānan\<*<14>*>\ ti evam assa khamati c' eva ruccati ca, evaü sabhāvam ev' assa\<*<16>*>\ cittaü n' atthi me paņhamajjhānan\<*<14>*>\ ti, yadā pana musā vattukāmo hoti tadā taü diņņhiü vā diņņhiyā saha khantiü vā diņņhikhantãhi saddhiü ruciü\<*<17>*>\ vā diņņhikhantiruacãhi saddhiü bhāvaü vā vinidhāya nikkhipitvā\<*<18>*>\ paņicchādetvā abhåtaü katvā bhaõati, tasmā tesam pi vasena aīgabhedaü dassetuü catåhãti\<*<19>*>\ ādi vuttaü. Parivāre ca aņņhangiko musāvādo ti vuttattā tattha adhippetāya sa¤¤āya saddhiü a¤¤o pi idha aņņhah' ākārehãti \<-------------------------------------------------------------------------- 1 B2. omits ca. 2 Bp. taü ¤ā-. 3 Ssp. omits taü. 4 Bp. omits pana. 5 B2.Bp. uppatipaccayo. 6 B2. ten' eva. 7 B2.Bp. Ssp. pamāõaü pubba-. 8 B2. sesaüdvayan. 9 B2. natth' eva iti. 10 B2.Bp. Ssp. omit taü. 11 B2.Bp. -tabbāni for -tabbā ti. 12 B2.Bp. Ssp. -satãti. 13 B2. payam. 14 B2.Bp. Ssp. -maü jhā-. 15 B2.Bp. evāyaü. 16 B2. Ssp. eva c' assa. 17 B2. ruci. 18 B2. -petvā. 19 B2.Bp. Ssp. catåhi ākārehãti. >\ #<[page 500]># %<500 Samantapāsādikā [Bhvibh_I.4.>% eko nayo yojetabbo. ettha ca vinidhāya diņņhin ti balavadham- mavinidhānavasen'\<*<1>*>\ etaü vuttaü, vinidhāya khantin ti ādãni tato dubbaladubbalānaü vinidhānavasena. vinidhāya sa¤¤an ti idam pan' ettha sabbadubbaladhammavinidhānaü sa¤¤āmattam pi nāma, anividhāya sampajānamusā bhāsis- santãti\<*<2>*>\ n' etaü ņhānaü vijjati, yasmā pana samāpajjissāmãti ādinā anāgatavacanena pārājikaü na hoti, tasmā samāpaj- jin ti ādãni atãtavattamānapadān' eva pāņhe vuttānãti veditab- bāni. ito paraü sabbam pi imasmiü suddhikamahāvāre vuttānatthaü\<*<3>*>\ eva hoti,\<*<4>*>\ na h' ettha\<*<5>*>\ atthi, yaü iminā vinic- chayena na sakkā bhaveyya vi¤¤ātuü, ņhapetvā kilesappa- hānapadassa padabhājane rāgo, me catto vanto ti ādãnaü padānaü atthaü, svāyaü vuccati. ettha\<*<6>*>\ catto ti idaü saka- bhāvapariccajanavasena vuttaü. vanto ti idaü puna anādi- yanabhāvadassanavasena. mutto ti idaü santatito vinimo- canavasena.\<*<7>*>\ pahãno ti idaü muttassāpi kvaci anavatthā- nadassanavasena.\<*<8>*>\ paņinissaņņho ti idaü āciõõapubbassa\<*<9>*>\ nissaggadassanavasena.\<*<10>*>\ ukkheņito ti idaü ariyamaggena uttāsitattā puna anallãyanabhāvadassanavasena,\<*<11>*>\ svāyam attho saddasatthato pariyesitabbo. samukkheņito ti idaü suņņhu uttāsetvā\<*<12>*>\ anusahagatassāpi puna anallãyanabhāva- dassanavasena\<*<11>*>\ vuttan ti. suddhikavārakathā niņņhitā. vattukāmavāre\<*<13>*>\ pi tãh' ākārehãti ādãnaü attho vārapeyyā- lappabhedo ca sabbo idha vuttanayen' eva veditabbo. keva- laü hi yadidaü\<*<14>*>\ mayā virajjhitvā a¤¤aü vattukāmena a¤¤aü vuttaü tasmā n' atthi mayhaü āpattãti evaü okāsagavesakā- naü pāpapuggalānaü okāsanisedhanatthaü vutto. yath' eva hi buddhaü paccakkhāmãti vattukāmo dhammaü pac- cakkhāmãti ādãsu sikkhāpaccakkhānapadesu yaü vā taü vā vadanto khette otiõõattā sikkhāpaccakkhā kato\<*<15>*>\ 'va hoti, \<-------------------------------------------------------------------------- 1 Ssp. -vasena and omits etaü. 2 Ssp. bhaõissatãti. 3 Bp. uttā-. 4 Bp. Ssp. omit hoti. 5 Bp. adds taü. 6 B2. adds ti; Bp. Ssp. add hi. 7 B2.Bp. Ssp. vimoca-. 8 Ssp. anavaņņhā-. 9 B2. pubbe āciõõapubbassa; Bp. Ssp. pubbe ādinnapubbassa. 10 B2.Bp. Ssp. paņinissa-. 11 B2.Bp. Ssp. anālãyana-. 12 B2. uttāsitvā. 13 B2. vattukamā-. 14 B2. Ssp. yaü idaü. 15 Bp. tāva for kato 'va; Ssp. tako 'va. >\ #<[page 501]># %% evaü paņhamajjhānādãsu\<*<1>*>\ uttarimanussadhammapadesu yaü ki¤ci ekaü vattukāmo tato a¤¤aü yaü vā taü vā vadento pi khette otiõõattā pārājiko 'va hoti. sace yassa vadeti,\<*<2>*>\ so tam atthaü taü khaõa¤ ¤eva\<*<3>*>\ jānāti, jānanalakkhaõaü c' ettha sikkhāpaccakkhāne vuttanayen' eva veditabbam, ayaü pana viseso sikkhāpaccakkhānaü hatthamuddāya sãsaü na otarati, idaü abhåtārocanaü hatthamuddāya pi otarati, yo hi hatthavikārādãhi pi aīgapaccaīgacopanehi abhåtaü utta- rimanussadhammaü vi¤¤attipathe ņhitassa puggalassa āro- ceti, so ca naü\<*<4>*>\ atthaü jānāti pārājiko\<*<5>*>\ hoti. atha pan'\<*<6>*>\ assa āroceti, so na jānāti vā\<*<7>*>\ kiü ayaü bhaõatãti saüsayaü vā āpajjati, ciraü vãmaüsitvā vā pacchā jānāti apaņivijā- nanto\<*<8>*>\ icceva saīkhyaü gacchati. evaü apaņivijānantassa\<*<9>*>\ vutte thullaccayaü hoti. yo pana jhānādãni attano adhi- gamavasena vā uggahaparipucchādivasena vā na jānāti kevalaü jhānan ti vā vimokkho ti vā ti\<*<10>*>\ vacanamattam eva sutaü hoti. so pi tena vutte jhānaü kira samāpajjanti esa vadatãti yadi ettakamattam pi jānāti jānāti cceva saīkhyaü gacchati, tassa vutte pārājikam eva. seso\<*<11>*>\ ekassa va dvinnaü vā bahunnaü\<*<12>*>\ vā niyamitāniyamitavasena viseso sabbo sik- khāpaccakkhānakathāya\<*<13>*>\ vuttanayen' eva veditabbo ti. vattukāmavārakathā niņņhitā. paccayapaņisaüyuttavāre pi sabbaü vārapeyyālabhedaü pubbe āgatapadāna¤ ca atthaü vuttanayen' eva ¤atvā pā- ëikkamo tāva evaü jānitabbo. ettha hi yo te vihāre vasi yo te cãvaraü paribhu¤ji, yo te piõķapātaü paribhu¤ji, yo te senāsanaü paribhu¤ji, yo te gilānapaccayabhesajjaparikkhā- raü paribhu¤jãti ime pa¤ca paccattavacanavārā, yena te vi- hāro paribhutto ti ādayo pa¤ca karaõavacanavārā, yaü tvaü āgamma\<*<14>*>\ vihāraü adāsãti ādayo pa¤ca upayogavacanavārā \<-------------------------------------------------------------------------- 1 Ssp. -nādi uttari-. 2 B2. Ssp. vadati. 3 B2. Ssp. khaõaü yeva. 4 B2.Bp. Ssp. taü. 5 B2.Bp. Ssp. add 'va. 6 B2.Bp. Ssp. pana yassa. 7 B2.Bp. omit vā. 8 B2. apaņijānanto; Bp. appaņivijā-. 9 Bp. appaņivi-. 10 B2.Bp. Ssp. omit ti. 11 Ssp. so for seso. 12 Bp. Ssp. bahånaü. 13 Ssp. -thāyaü. 14 B2. āgama. >\ #<[page 502]># %<502 Samantapāsādikā [Bhvibh_I.4.>% vuttā, tesaü vasena idha vuttena su¤¤āgārapadena saddhiü pubbe vuttesu paņhamajjhānādãsu sabbapadesu vārapeyyā- labhedo veditabbo. yo te vihāre yena te vihāro yaü tvaü āgamma vihāran ti evaü pariyāyena vuttattā pana ahan ti avuttattā paņivijānantassa vutte pi idha thullaccayaü, apa- ņijānantassa\<*<1>*>\ dukkaņan ti ayam ettha vinicchayo. evaü vitthāravasena āpattibhedaü dassetvā idāni anāpattiü das- sento anāpatti\<*<2>*>\ adhimānenā 'ti ādim āha. tattha adhimā- nenā 'ti adhikamānena\<*<3>*>\ samudācarantassa anāpatti. anul- lapanādhippāyassā'ti koha¤¤e\<*<4>*>\ icchācāre aņhatvā\<*<5>*>\ anullapanā- dhippāyassa, sabrahmacārãnaü santike a¤¤aü vyākarontassa\<*<6>*>\ anāpatti. ummattakādayo pubbe vuttanayā eva, idha pana ādikammikā Vaggumudātãriyā bhikkhå, nesaü\<*<7>*>\ anāpattãti. padabhājaniyavaõõanā\<*<8>*>\ niņņhitā. samuņņhānādãsu idam sikkhāpadaü ti-samuņņhānaü, hat- thamuddāya\<*<9>*>\ ārocentassa kāyacittato vacãbhedena ārocen- tassa vācātittato ubhayaü karontassa kāyavācācittato samut- thāti. kiriyā\<*<10>*>\ sa¤¤āvimokkhaü sacittakaü lokavajjaü kā- yakammaü vacãkammaü akusalacittaü ti-vedanãyaü,\<*<11>*>\ ha- santo pi hi somanassiko\<*<12>*>\ ullapati bhāyanto pi majjhatto pãti.\<*<13>*>\ vinãtavatthåsu adhimānavatthu anuppa¤¤attiyaü\<*<14>*>\ vut- tanayam eva. dutiyavatthusmiü panidhāyā\<*<15>*>\ 'ti patthanaü\<*<16>*>\ katvā. evaü maü jo sambhāvessatãti evaü ara¤¤e vasan- taü maü jano arahatte vā sekkhabhåmiyaü vā sambhā- vessati, tato lokassa sakkato bhavissāmi garukato mānito påjito ti. āpatti dukkaņassā 'ti evaü panidhāya\<*<15>*>\ ara¤¤e vasissāmãti gacchantassa padavāre padare dukkataü, tathā ar¤e kuņi\<*<17>*>\ -karaõacaīkamananisãdananivāsanapā- puraõādãsu\<*<18>*>\ sabbakiccesu payoge payoge dukkaņaü, tasmā \<-------------------------------------------------------------------------- 1 Bp. Ssp. appaņivijā-. 2 B2. omits this. 3 B2.Bp. adhigatamā-. 4 Ssp. -¤¤ena. 5 Bp. Ssp. aņņhatvā. 6 Ssp. byākarontassa. 7 B2.Bp. Ssp. tesaü. 8 Ssp. -nãya-. 9 Ssp. -muddhāya. 10 Bp. kriyaü. 11 B2.Bp. -vedanaü; Ssp. -vedanikaü. 12 Ssp. -nassiko. 13 Ssp. pi. 14 Bp. anupa¤-. 15 Bp. pani-; Ssp. paõi-. 16 Ssp. paņņhanaü. 17 Bp. kuņã-. 18 B2. -pārupa-; Bp. -pāvuraõādãsu; Ssp. -pārupanādãsu. >\ #<[page 503]># %% evaü ara¤¤e na vasitabbaü, evaü vasanto pi\<*<1>*>\ hi sambhāva- naü labhatu vā mā vā dukkaņaü āpajjati, yo pana samādin- nadhutaīgo dhutaīgaü rakkhissāmãti vā gāmante me vasato cittaü vikkhipati ara¤¤aü sappāyan ti cintetvā vā addhā- ra¤¤e\<*<2>*>\ tiõõam vivekānaü a¤¤ataraü pāpuõissāmãti vā, ara¤- ¤aü pavisitvā arahattaü apāpuõitvā na nikkhamissāmãti vā. ara¤¤avāso nāma bhagavatā pasattho\<*<3>*>\ mayi ca\<*<4>*>\ ara¤¤e vasante bahå sabrahmacārino gāmantaü hitvā āra¤¤akā bhavissantãti vā evaü anavajjavāsaü vasitukāmo hoti tena vasitabbaü, tatiyavatthusmiü abhikkantādãni saõņhapetvā piõķāya carissāmãti nivāsanapārupaõakiccato ppabhuti\<*<5>*>\ yāva bhojanapariyosānaü tāvā payoge payoge dukkaņaü. sam- bhāvanaü labhatu vā mā vā dukkaņam eva. khandhaka- vatta-sekhiyavatta-paripåraõatthaü pana sabrahmacārãnaü diņņhānugatiü\<*<6>*>\ā pajjanatthaü vā pāsādikehi abhikkama- paņikkamanādãhi\<*<7>*>\ piõķāya pavisanto anupavajjo vi¤¤ånan ti. catutthapa¤camavatthåsu yo te vihāre vasãti ettha vutta nayen' eva ahan ti avuttattā pārājikaü n' atthi. attåpanā- yikam eva hi samudācarantassa pārājikaü vuttaü. pani- dhāya caīkamãti ādãni heņņhā vuttanayān' eva. saüyojana- vatthusmiü saüyojanā pahãõā ti pi dasasa¤¤ojanā\<*<8>*>\ pahãõā ti pi ekaü sa¤¤ojanaü\<*<8>*>\ pahãõan ti pi vadato kilesappahāõam eva ārocitaü hoti tasmā pārājikaü. rahovatthåsu raho ulla- patãti rahogato arahā ahan ti vadati na manasā cintitam eva karoti ten' ettha dukkaņam vuttaü,\<*<9>*>\ vihāravatthuü\<*<10>*>\ upaņņhā- navatthu¤\<*<10>*>\ ca vuttanayam eva. nadukkaravatthusmiü tassa bhikkhuno ayaü laddhi ariyapuggalā ca\<*<11>*>\ bhagavato sāvakā ti. ten' āha: ye kho te bhagavato sāvakā te evaü vadeyyun ti. yasmā c' assa ayam adhippāyo sãlavatā āraddhavipas- sakena na dukkaraü a¤¤aü vyākātuü\<*<12>*>\ paņibaëo so arahattaü pāpuõitun ti, tasmā anullapanādhippāyo ahan ti āha. viri- \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. omit pi. 2 Ssp. addhā ara¤¤e. 3 B2. pasaüsito. 4 B2. omits ca. 5 Bp. pabhuti; Ssp. pabhåti. 6 Bp. Ssp. -gati. 7 B2. -kkantapaņikkamādãhi. 8 B2.Bp. Ssp. saüyojanaü. 9 B2. omits this. 10 B2.Bp. Ssp. -tthu. 11 B2.Bp. Ssp. 'va for ca. 12 Ssp. byā-. >\ #<[page 504]># %<504 Samantapāsādikā [Bhvibh_I.4.>% yavatthusmiü\<*<1>*>\ ārādhanãyo ti sakkā ārādhetuü sampādetuü nibbattetun ti attho. sesaü vuttanayam eva. maccuvat- thusmiü so bhikkhu yassa vippaņisāro uppajjati so bhāyeyya, mayhaü pana avippaņisāravatthukāni\<*<2>*>\ parisuddhāni sãlāni svāhaü kiü maraõassa bhāyissāmãti etam atthavasaü pa- ņicca nāhaü āvuso maccuno bhāyāmãti āha, ten' assa anāpatti, vippaņisāravatthusmiü\<*<2>*>\ pi es' eva nayo, tato parāni tãõi vatthåni viriyavatthusadisān'\<*<1>*>\ eva. vedanāvatthåsu paņha- mavatthusmiü tāva\<*<3>*>\ so bhikkhu paņisaīkhānabalena adhivā- sanakhantiyaü ņhatvā na\<*<4>*>\ āvuso sakkā yena vā tena vā adhi- vāsetuü ti āha, ten' assa anāpatti. dutiye pana attåpanāyikaü akatvā na\<*<5>*>\ āvuso sakkā pu- thujjanenā 'ti pariyāyena vuttattā thullaccayaü. brāh- maõavatthusmiü\<*<6>*>\ so kira brāhmaõo\<*<7>*>\ kevalaü āyantu bhonto arahanto ti āha. yaü yaü pan' assa vacanaü mukhato\<*<8>*>\ niggacchati sabbaü arahantānaü āsanāni pa¤¤āpetha pādo- dakaü detha arahanto pāde dhovantå 'ti arahantavādapaņi- sa¤¤uttaü yeva, tam pan' assa pasādabha¤¤aü saddhācari- tattā attano saddhābalena samussāhitassa vacanaü, tasmā bhagavā anāpatti bhikkhave pasādabha¤¤e ti āha. evaü vuccamānena pana bhikkhunā\<*<9>*>\ haņņhatuņņhen' eva paccayā paribhu¤jitabbā. arahattasampāpakaü\<*<10>*>\ pana\<*<11>*>\ paņipadaü paripåressāmãti\<*<12>*>\ evaü yogo karaõãyo ti. a¤¤avyākaraõa- vatthåni\<*<13>*>\ saüyojanavatthu sadisān' eva. agāravatthusmiü so bhikkhu gihãbhāve\<*<14>*>\ anatthikatāya\<*<15>*>\ abhabbo kho āvuso mādiso ti āha, na ullapanādhippāyena ten' assa anāpatti. āvaņakāmavatthusmiü so bhikkhu vatthukāmesu ca kilesa- kāmesu ca lokiken'\<*<16>*>\ eva ādãnavadassanena nirapekkho, tasmā āvaņā me āvuso kāmā 'ti āha, ten' assa anāpatti. ettha ca \<-------------------------------------------------------------------------- 1 Bp. vãriya-. 2 Ssp. avipati-. 3 B2.Bp. paņhamasmiü for this. 4 Ssp. nāvuso. 5 Bp. Ssp. nāvuso. 6 B2. brahma-; Bp. Ssp. brāhmavatthåsu. 7 B2. brah-; Bp. Ssp. add na. 8 B2. måkhato. 9 B2.Bp. Ssp. add na. 10 B2. Ssp. -pāpikaü. 11 Bp. omits pana. 12 B2. -pårissā-. 13 Ssp. a¤¤abyā-. 14 Bp. Ssp. gihi-. 15 B2.Bp. Ssp. add anapekkhatāya 16 Bp. lokiyen'. >\ #<[page 505]># %% āvaņā ti āvāritā nivāritā paņikkhittā ti attho. abhirativat- thusmiü so bhikkhu sāsane anukkaõņhitabhāvena uddesa- paripucchādãsu ca abhiratabhāvena abhirato ahaü āvuso paramāya abhiratiyā ti āha, na ullapanādhippāyena ten' assa anāpatti. pakkamanavatthusmiü yo imamhā āvāsā paņha- maü pakkamissatãti evaü āvāsaü vā maõķapaü vā sãmaü vā\<*<1>*>\ ki¤ci ņhānaü parindicchitvā\<*<2>*>\ katāya katikāya yo maü arahā ti jānantå 'ti tamhā ņhānā paņhamaü pakkamati pārā- jiko hoti, yo pana ācariyupajjhāyānaü\<*<3>*>\ vā kiccena mātā- pitunnaü\<*<4>*>\ vā kenacid eva karaõãyena bhikkhācāratthaü vā uddesaparipucchānaü vā atthāya a¤¤ena vā tādisena ka- raõiyena taü ņhānam atikkamitvā gacchati anāpatti. sace pi 'ssa evaü gatassa pacchā icchācāro uppajjati na dānāhaü tattha gamissāmi\<*<5>*>\ evaü maü arahā ti sambhāvessantãti anāpatti yeva, yo pi kenacid eva karaõãyena taü ņhānaü patvā sajjhāya manasikārādivasena a¤¤avihito\<*<6>*>\ vā hutvā corādãhi vā anubaddho\<*<7>*>\ meghaü vā uņņhitaü disvā anovassa- kaü pavisitukāmo taü ņhānaü atikkamitvā\<*<8>*>\ gacchati\<*<9>*>\ anā- patti. yānena vā iddhiyā vā gacchanto pi pārājikaü na\<*<10>*>\ āpajjati. padagamanen' eva āpajjati, tam pi yehi saha katikā katā tehi saddhiü apubbaü acarimaü gacchanto na\<*<10>*>\ āpajja- ti, evaü gacchantā hi sabbe pi a¤¤ama¤¤aü rakkhanti. sace pi maõķaparukkhamålādãsu ki¤ci ņhānaü paricchinditvā yo ettha nisãdati vā ca¤kamati vā taü arahā ti jānissāma pup- phāni vā ņhapetvā yo imāni gahetvā påjaü karissati taü arahā ti jānissāmā 'ti ādinā nayena katikā katā hoti, tatrāpi icchācāravasena tathā karontassa pārājikam eva. sace pi upāsakena antarāmagge vihāro vā kato hoti ticãvarādãni\<*<11>*>\ vā ņhapitāni honti ye arahanto\<*<12>*>\ imasmiü vihāre vasantu cã- varādãni ca gaõhantå 'ti tatrāpi icchācāravasena vasantassa vā tāni\<*<13>*>\ vā gaõhantassa pārājikam eva. etam pana adham- \<-------------------------------------------------------------------------- 1 B2.Bp. Ssp. add yaü. 2 B2.Bp. Ssp. paricchindi-. 3 Ssp., -yåpa-. 4 Bp. Ssp. -pitånaü. 5 B2. -ssāmãti. 6 Ssp. a¤¤āvihito. 7 Bp. -bandho. 8 Bp. Ssp. atikkamati. 9 Bp. Ssp. omit gacchati. 10 Bp. nāpajjati. 11 Bp. Ssp. cãva- for ticãva-. 12 Ssp. adds te. 13 Bp. cãvarādãni for tāni. >\ #<[page 506]># %<506 Samantapāsādikā [Bhvibh_I.4.>% mikakatikavattaü\<*<1>*>\ tasmā na kātabbaü, a¤¤aü vā evaråpaü imasmiü temāsabbhantare sabb'\<*<2>*>\ eva āra¤¤akā\<*<3>*>\ hontu piõķa- pātiyaīgā\<*<4>*>\ avasesadhutaīgadharā vā, atha vā sabb' eva khãõāsavā hontu\<*<5>*>\ evam ādi. nānā Vera¤jakā hi bhikkhå sannipatanti, tattha keci dubbalā appathāmā evaåpaü\<*<6>*>\ vattaü anupāletuü na sakkonti, tasmā\<*<6>*>\ evaråpam pi vattaü na kātabbaü. imaü temāsaü sabbeh' eva na uddisitabbaü na paripucchitabbaü na pabbājetabbaü, na\<*<7>*>\ mågabbataü\<*<8>*>\ gaõhitabbaü, bahi sãmaņņhassāpi saīghalābho dātabbo ti evam ādikaü pana\<*<9>*>\ na kātabbam eva. Lakkhaõasaüyutte yvāyaü āyasmā\<*<10>*>\ Lakkhaõo ti Lakkha- natthero vutto. esa jaņilasahassassa abbhantaro\<*<11>*>\ ehi-bhikkhu\<*<12>*>\ upasampadāya upasampanno ādittapariyāyāvasāne arahaņņaü patto\<*<13>*>\ eko mahāsāvako ti veditabbo, yasmā pan' esa lakkhaõa- sampannena sabbākāraparipårena brahmasamena attabhāve- na samannāgato tasmā Lakkhaõo ti saīkhyaü gato. Mahā- moggalāno\<*<14>*>\ pana pabbajitadivasato sattame divase arahattap- patto\<*<15>*>\ dutiyo aggasāvako. sitaü pātvākāsãti mandahasitaü pātuakāsi, pakāsayi dassesãti vuttaü hoti. kim pana disvā thero sitam pātvākāsãti. upari pāëiyaü āgataü aņņhikasaī- khalikaü ekaü petalokenibbattaü\<*<16>*>\ sattaü disvā, ta¤ ca kho\<*<17>*>\ dibbena cakkhunā na pasādacakkhunā pasādacakkhussa hi ete attabhāvā na āpāthaü āgacchanti, evaråpam pi\<*<18>*>\ attabhā- vaü disvā kāru¤¤e kattabbe\<*<19>*>\ kasmā sitaü pātvākāsãti. at- tano ca buddha¤āõassa ca sampatti samaõussaraõato, taü hi disvā thero adiņņhasaccena nāma puggalena paņilabhitabbā evaråpā attabhāvā mutto ahaü, lābhā vata me suladdhaü vata me ti attano ca sampattiü anussaritvā aho buddhassa \<-------------------------------------------------------------------------- 1 B2. Ssp. -mikaü katika-. 2 Ssp. sabbe for sabb' eva. 3 Ssp. āra¤¤ikā. 4 B2. -tikaīgā; Bp. Ssp. -tikaīgādi. 5 B2.Bp. Ssp. hontå 'ti. 6 B2. adds pi. 7 B2.Bp. Ssp. omit na. 8 Ssp. mågavattaü. 9 B2. pi for pana. 10 Ssp. adds ca. 11 B2.Bp. -tare. 12 Bp. -bhikkhåpasam-. 13 Bp. -hattappatto. 14 B2.Bp. Ssp. -lānatthero. 15 B2. Ssp. -ttaü patto. 16 Bp. Ssp. -tta. 17 B2. omits kho. 18 Ssp. pana for pi. 19 B2.Bp. kātabbe. >\ #<[page 507]># %% bhagavato ¤āõasampatti yo\<*<1>*>\ kammavipāko bhikkhave acin- teyyo na cintetabbo ti desesi.\<*<2>*>\ paccakkhaü\<*<3>*>\ vata katvā buddhā desenti suppaņividdhā buddhānaü dhammadhātå 'ti evaü buddha¤āõasampatti¤ ca saritvā sitaü pātvākāsãti.\<*<4>*>\ yasmā pana khãõāsavā nāma na akāraõā sitaü karonti,\<*<5>*>\ tasmā taü\<*<6>*>\ Lakkhaõatthero pucchi: ko nu kho āvuso Moggal- lāna hetu ko paccayo sitassa pātukammāyā 'ti. thero pana yasmā yehi ayaü uppatti\<*<7>*>\ sāmaü adiņņhā te dussaddhāpayā honti, tasmā bhagavantaü sakkhiü\<*<8>*>\ katvā vyākātukāmatāya\<*<9>*>\ akālo kho āvuso ti ādim āha. tato bhagavato santike puņ- ņho idhāhaü āvuso ti ādinā nayena vyākāsi.\<*<10>*>\ tattha aņņhisaī- khalikan\<*<11>*>\ ti setaü nimmaüsalohitaü aņņhikasaīghāņakaü.\<*<12>*>\ gijjhāpi kākā\<*<13>*>\ pi kulalā pãti ete pi yakkhagijjhā c' eva yakkha- kākā\<*<14>*>\ ca yakkhakulalā ca paccetabbā. pākatikānaü pana gijjhādãnaü āpātham pi etaü råpaü nāgacchati. anupatitvā anupatitvā ti anubandhitvā anubandhitvā. vituddhentã ti\<*<15>*>\ vinivijjhitvā gacchanti, vitudantãti\<*<16>*>\ vā pāņho, asidhāråpame- hi tikhiõehi lohatuõķehi vijjhantãti attho. sāssudaü\<*<17>*>\ aņņas- saraü karatãti ettha sudan ti nipāto, sā aņņhikasaīkhalikā aņņassaraü āturassaraü karotãti attho. akusalavipākānu- bhavanatthaü kira yojanappamāõāpi tādisā attabhāvā nib- battan ti pasādussadā ca honti pakkagaõķasadisā, tasmā sā aņņhisaīkhalikā\<*<11>*>\ balavavedenāturā tādisaü saram akāsãti. eva¤ ca\<*<18>*>\ vatvā puna āyasmā Mahāmoggallāno vaņņagāmã\<*<19>*>\ sattā nāma evaråpā attabhāvā na muccantãti sattesu kāru¤- ¤aü paņicca uppannaü dhammasaüvegaü dassento tassa mayhaü āvuso etad ahosi acchariyaü vata bho ti ādim āha. bhikkhå ujjhāyantãti yesaü sā petuppatti\<*<20>*>\ apaccakkhā\<*<21>*>\ te \<-------------------------------------------------------------------------- 1 B2. omits yo. 2 B2. deseti. 3 B2. paccakkha. 4 B2. patvākā-. 5 B2.Bp. pātukaro-. 6 B2.Bp. naü. 7 B2.Bp. upapatti. 8 B2. sakkhi. 9 Ssp. byā-. 10 Ssp. byākāsi. 11 B2.Bp. Ssp. aņņhikasaī-. 12 B2.Bp. Ssp. -ghātaü. 13 Ssp. kaīkā. 14 Ssp. -kaīkā. 15 B2. vituķentãti; Bp. vituõķentãti; Ssp. vitudentãti. 16 B2.Bp. vitudentãti. 17 Bp. Ssp. sā sudaü. 18 B2.Bp. add pana. 19 B2.Bp. -gāmika; Ssp. -gāmi. 20 B2. cetupapatti; Bp. petåpapatti.21 Bp. appa-. >\ #<[page 508]># %<508 Samantapāsādikā [Bhvibh_I.4.>% ujjhāyanti. bhagavā pana therassa\<*<1>*>\ ānubhāvaü pakāsento cakkhubhåtā vata bhikkhave sāvakā viharantãti ādim āha. tat- tha cakkhubhåtaü jātam uppannaü tesan ti cakkhubhåtā, bhåtacakkhukā uppannacakkhukā. cakkhuü uppādetvā vi- harantãti attho, dutiyapade pi es' eva nayo. yatra hi nāmā 'ti ettha yaņrā 'ti kāraõavacanaü, tatrāyam atthayojanā yasmā nāma sāvako pi evaråpoaü\<*<2>*>\ ¤assati vā dakkhati\<*<3>*>\ vā\<*<4>*>\ sakkhiü\<*<5>*>\ vā karissati, tasmā avocumha\<*<6>*>\: cakkhubhåtā vata bhikkhave sāvakā viharanti. ¤āõabhåtā vata bhikkhave sāvakā vi- harantãti. pubb' eva me so bhikkhave satto diņņho ti bodhimaõķe sabba¤¤uta¤āõapaņivedhena\<*<7>*>\ appamāõesu\<*<8>*>\ cakkavāëesu ap- pamāõe sattanikāye\<*<9>*>\ bhavagatiņņhiti\<*<10>*>\ nivāse ca paccakkhaü karontena mayā pubb' eva yo\<*<11>*>\ satto diņņho ti vadati. goghā- tako ti gāvo vadhitvā\<*<12>*>\ vadhitvā aņņhito maüsaü mocetvā vikkiõitvā jãvikaü\<*<13>*>\ kappanakasatto.\<*<13>*>\ tass' eva kammassa vipākāvasesenā 'ti tassa\<*<14>*>\ nānācetanāhi āyåhi tassa aparāpari- yakammassa.\<*<15>*>\ tatrāhi\<*<16>*>\ yāya cetanāya narake paņisandhi janitā tassā vipāke parikkhãõe avasesakammaü\<*<17>*>\ vā kam- manimittaü vā ārammaõaü katvā puna petādãsu paņisandhi nibbattati, tasmā sā paņisandhi kammasabhāgatāya vā āram- maõasabhāgatāya vā tass' eva kammassa vipākāvaseso ti vuccati, aya¤ ca satto evaü uppanno. ten' āha: tass' eva kammassa vipākāvasesenā 'ti. tassa kira narakā cavanakāle nimmaüsakatānaü gunnaü aņņhirāsi eva nimittaü ahosi, paņicchannam\<*<18>*>\ pi taü kammaü vi¤¤ånaü pākataü viya karonto\<*<19>*>\ aņņhisaīkhalikapeto\<*<20>*>\ jāto. \<-------------------------------------------------------------------------- 1 Bp. therassānu-. 2 B2. adds pi. 3 B2. Ssp. dakkhissati. 4 B2. omits vā. 5 B2. sakkhi. 6 B2. -mhā. 7 Bp. -ppaņive-. 8 B2. adds ca. 9 B2.Bp. add ca. 10 B2. bhavayonigatiņņhi; Bp. bhavagatiyoniņhiti; Ssp. bhagavati- ņhiti. 11 Ssp. so for yo. 12 B2. repeats vadhetvā ; Ssp. vadhitva and does not repeat it. 13 B2. jãvitakappako satto; Bp. Ssp. jãvita-. 14 Ssp. tass' eva. 15 B2. apara apari-. 16 Ssp. tatra hi. 17 B2. -saü kammaü. 18 Ssp. inserts so before this. 19 B2. adds so. 20 Ssp. aņņhikasaīkha-. >\ #<[page 509]># %% maüsapesivatthusmiü goghātako\<*<1>*>\ maüsapesiyo katvā sukkhāpetvā vallåravikkayena anekāni vassāni jãvikaü\<*<2>*>\ kappesi, ten' assa narakā cavanakāle maüsapesi yeva nimit- taü ahosi, so maüsapesi peto jāto. maüsapiõķavatthusmiü so sākuõiko sakuõe gahetvā vikkãõanakāle\<*<3>*>\ nipakkhacamme maüsapiõķamatte katvā vikkiõanto\<*<3>*>\ jãvikaü\<*<4>*>\ kappesi, ten' assa narakā cavanakāle maüsapiõķo 'va nimittaü ahosi, so maüsapiõķapeto jāto. nicchavivatthusmiü\<*<5>*>\ tassa orabbhi- kassa eëake vadhitvā niccamme katvā kappitajãvikassa\<*<6>*>\ pu- rimanayen' eva niccammaü cëakasarãraü\<*<7>*>\ nimittaü ahosi, so nicchavipeto\<*<5>*>\ jāto. asilomavatthusmiü so såkariko dãgha- rattaü nivāpaphuņņhe\<*<8>*>\ såkare asinā vadhitvā\<*<9>*>\ vadhitvā dãgharattaü jãvikaü\<*<4>*>\ kappesi, tassa\<*<10>*>\ ukkhittāsikabhāvo 'va nimittaü ahosi, tasmā asilomapeto jāto. sattilomavatthus- miü so māgaviko\<*<11>*>\ ekaü miga¤ ca satti¤ ca gahetvā vanaü gantvā tassa migassa samãpaü āgatāgate mige sattiyā nib- bhijjitvā\<*<12>*>\ māresi, tassa sattiyā vijjhanakabhāvo\<*<13>*>\ yeva ni- mittaü ahosi, tasmā sattilomapeto jāto. usulomavatthusmiü kāraõiko ti rājā\<*<14>*>\ parādhioke anekāhi kāraõāhi pãëetvā avasāne kaõķena vijjhitvā māraõakapuriso, so kira asukasmiü\<*<15>*>\ pa- dese viddho maratãti ¤atvā\<*<16>*>\ vijjhati, tass' evaü jãvikaü\<*<17>*>\ kappetvā narake uppannassa tato pakkāvasesena\<*<18>*>\ idhåpa- pattikāle usunā vijjhanabhāvo yeva nimittaü ahosi,\<*<19>*>\ tasma usulonapeto jāto. såcilomavatthusmiü sārathãti assadamako godamako ti pi Kurundaņņhakathāyaü vuttaü, tassa pato- dasåciyā\<*<20>*>\ vijjhanabhāvo yeva nimittaü ahosi, tasmā såci- lomapeto jāto. dutiye\<*<21>*>\ såcilomavatthusmiü såcako\<*<22>*>\ ti pesu¤- \<-------------------------------------------------------------------------- 1 B2.Bp. add it, and gomaüsa- for maüsa-. 2 Ssp. jãvitaü. 3 B2. vikiõõana-; BP. Ssp. vikkã-. 4 B2.Bp. Ssp. jãvitaü. 5 Bp. nicchavã-. 6 B2. Ssp. -jãvitassa. 7 B2. ekaëaka-. 8 Ssp. nivāpavuņņhe. 9 Ssp. does not repeat this. 10 B2.Bp. ten' assa for tassa. 11 B2. māgadhito. 12 B2.Bp. vijjhitvā vijjhitvā for this; Ssp. vijjhitva. 13 Ssp. vijjhaõabhāvo. 14 B2. rāja. 15 B2. amuka-. 16 B2. Ssp. add 'va. 17 B2.Bp. Ssp. jãvitaü. 18 Ssp. vipākāvasesena. 19 B2. hoti. 20 B2. -suciyā; Ssp. paņoda-. 21 B2.Bp. Ssp. dutiya. 22 Ssp. såciko. >\ #<[page 510]># %<510 Samantapāsādikā [Bhvibh_I.4.>% ¤akārako, so kira manusse a¤¤ama¤¤a¤ ca bhindi rājakule ca imassa imaü\<*<1>*>\ nāma atthi iminā idaü nāma\<*<2>*>\ katan ti såcetvā såcetvā anayabyasanaü pāpesi, tasmā yathānena\<*<3>*>\ såcetvā manussā bhinnā tathā såcãhi bhedanadukkhaü paccanu- bhottuü\<*<4>*>\ kammaü eva nimittaü katvā såcilomapeto jāto. aõķabhārivutthusmiü\<*<5>*>\ gāmakåņo ti vinicchayāmacco,\<*<6>*>\ tassa kammasabhāgatāya kumbhamattā mahāghaņappamāõā aõķā ahesuü, so hi yasmā raho paņicchannaņņhāne\<*<7>*>\ la¤chaü gahetvā kåņavinicchayena pākaņaü\<*<8>*>\ dosaü karonto sāmike assāmike akāsi, tasmāssa rahassaü\<*<9>*>\ aīgaü pākaņaü nibbat- taü, yasmā daõķaü paņņhapento paresaü asayhaü\<*<10>*>\ bhāraü āropesi, tasmāssa rahassaīgaü\<*<11>*>\ asayhabhāro hutvā nibbat- taü, yasmā yasmiü ņhāne ņhitena samena bhavitabbaü, tasmiü ņhatvā visamo ahosi, tasmāssa rahassaīge visamā nisajjā ahosãti, paradārikavatthusmiü\<*<12>*>\ so satto parassa rakkhitaü\<*<13>*>\ gopitaü sassāmikaü phassaü phusanto mãëha- sukhena\<*<14>*>\ kāmasukhena cittaü ramayitvā\<*<15>*>\ kammasabhāga- tāya guthaphassaü\<*<16>*>\ phusanto dukkham anubhavituü tattha nibbatto. duņņhabrāhmaõavatthusu\<*<17>*>\ pākaņam eva. nic- chavivatthusmiü\<*<18>*>\ yasmā mātugāmo nāma attano phasse anissaro sā ca naü\<*<19>*>\ sāmikassa santakaü phassaü ņhenetvā\<*<20>*>\ paresaü abhiratiü uppādesi, tasmā kammasabhāgatāya sukhasamphassā\<*<21>*>\ dhaüsitvā dukkhasamphassaü anubha- vituü nicchavitthã hutvā uppannā.\<*<22>*>\ maīgulivatthusmiü\<*<23>*>\ \<-------------------------------------------------------------------------- 1 Bp. idaü. 2 Bp. adds kammaü. 3 Ssp. yathā tena. 4 Bp. Ssp. -bhotuü. 5 B2. -bhāriyava-; Bp. -bhāritava-; Ssp. -bhārava-. 6 Bp. vinicchaya amacco. 7 B2.Bp. Ssp. -nne ņhāne. 8 B2. pākaņa. 9 B2.Bp. Ssp. -ssaīgaü. 10 B2. Ssp. asayha. 11 Ssp. rahassaü aīgaü. 12 Bp. pāradā-. 13 B2. parakkhi-; Ssp. rakkita. 14 Bp. mãëhaphusena. 15 B2. rammayitvā. 16 Ssp. gåtha-. 17 B2.Bp. -vatthu; Ssp. -vatthusmiü and omits pākataü eva. niccha-. 18 B2.Bp. nicchavitthivatthu-. 19 B2.Bp. Ssp. taü. 20 B2. adds 'va. 21 B2. Ssp. -ssaü. 22 B2.Bp. upapannā. 23 B2.Bp. -gulitthi va-; Ssp. -guëitthã va-. >\ #<[page 511]># %% maīgulin ti viråpaü duddasikaü\<*<1>*>\ bãbhacchaü\<*<2>*>\ sā kira\<*<3>*>\ ikkhi- nikākammaü yakkhadāsikammaü karonti\<*<4>*>\ iminā ca iminā ca evaü balikamme kate ayaü nāma tumhākaü vaķķhi\<*<5>*>\ bhavissatãti mahājanassa gandhapupphādãni va¤canāya ga- hetvā mahājanaü duddiņņhiü\<*<6>*>\ micchādiņņhiü gaõhāpesi, tasmā tāya kammasabhāgatāya gandhapphādãnaü theni- tattā duggandhā duddassanassa gāhitattā duddasikā viråpā bãbhaccā\<*<7>*>\ hutvā nibbattā. okilinivatthusmiü\<*<8>*>\ uppakkaü okiliniü okiriõin\<*<9>*>\ ti sā kira aīgāracitake\<*<10>*>\ nipannā vipphandamānā viparivattamānā\<*<11>*>\ paccati, tasmā uppakkā c' eva hoti kharena agginā pakka- sarãr okilinã ca kilinnasarãrā\<*<12>*>\ bindubindåni 'ssā\<*<13>*>\ sarãrato paggharanti, okiriõã\<*<14>*>\ ca aīgāraparikiõõā,\<*<15>*>\ tassā hi heņņhato pi kiüsukapupphavaõõā aīgārā ubhayapassesu pi, ākāsato pi 'ssā upari aīgārā patanti, tena vuttaü: uppakkaü okili- niü\<*<16>*>\ okiriõiü\<*<17>*>\ ti. sā\<*<18>*>\ issā pakatāya\<*<19>*>\ sapattiü aīgāra- kaņāhena okiriti.\<*<20>*>\ tassā\<*<21>*>\ kira ra¤¤o\<*<22>*>\ ekānāņakinã aīgāra- kaņāhaü samãpe ņhapetvā gattato udaka¤ ca pu¤chati pā- õinā ca sedaü karoti, rājā pi\<*<23>*>\ tāya saddhiü katha¤ ca karoti parituņņhākāra¤\<*<24>*>\ ca dasseti, aggamahesã taü asayhamānā\<*<25>*>\ issā pakatā hutvā acirapakkantassa ra¤¤o taü aīgārakaņāhaü gahetvā tassā upari aīgāre okiri,\<*<26>*>\ sā taü kammaü katvā tādisaü yeva vipākaü paccanubhavituü petaloke nibbattā. \<-------------------------------------------------------------------------- 1 Bp. duddassikaü. 2 B2. bãgacchaü; Bp. vãbhacchaü; Ssp. vibhacchaü. 3 B2. kir' ikkhanikā-; Bp. Ssp. kira ikkhaõikā-. 4 Bp. Ssp. karontã. 5 B2. Ssp. vuķķhi. 6 B2. -ņņhi. 7 B2. bãgacchā; Bp. vãbhacchā; Ssp. vibhacchā. 8 Ssp. okilinitthiva-. 9 B2. -lini okirinãti; Ssp. -liniü okãraõin. 10 Ssp. -cittake. 11 Ssp. pariva-. 12 Ssp. adds ca. 13 B2.Bp. hi 'ssā. 14 Ssp. okãraõã. 15 B2.Bp. -rasaüpari-. 16 B2. -lãni. 17 Ssp. okãraõin. 18 B2. Bp. insert pubbe after sā. 19 B2. Ssp. pakatā. 20 Bp. okirati; Ssp. okãrati. 21 Ssp. tassa. 22 B2. Kaliīkara¤¤o; Bp. Kalira¤¤o. 23 Ssp. omits pi. 24 Ssp. upari tuņņhā-. 25 Bp. Ssp. asahamānā. 26 Ssp. okãri. >\ #<[page 512]># %<512 Samantapāsādikā [Bhvibh_I.4.>% coraghātakavatthusmiü so ra¤¤o āõāya dãgharattaü corā- naü sãsāni chinditvā petaloke nibbattento\<*<1>*>\ asãsakavandhaü\<*<2>*>\ hutvā nibbatti. bhikkhuvatthusmiü pāpabhikkhå 'ti lā- makabhikkhu. so kira lokassa-saddhādeyye\<*<3>*>\ cattāro paccaye paribhu¤jitvā kāyavacãdvārehi asa¤¤ato\<*<4>*>\ bhinnājãvo citta- keëiü\<*<5>*>\ kãëanto vicari, tato ekaü buddhantaraü niraye pacitvā\<*<6>*>\ petaloke nibbattento\<*<1>*>\ bhikkhusadisen' eva atta- bhāvena nibbatti. bhikkhuõãsikkhamānasāmaõerasāmaõerã\<*<7>*>\- vatthåsu\<*<8>*>\ pi ayam eva vinicchayo. Tapodavatthusmiü\<*<9>*>\ acchodiko\<*<10>*>\ ti pasannodako. sãtodiko\<*<11>*>\ti sãtaudako.\<*<12>*>\ sātodiko\<*<13>*>\ ti madhurodako. setako\<*<14>*>\ ti parisuddho,\<*<15>*>\ nissevālapanakakad- damo. supatittho\<*<16>*>\ ti sundarehi titthehi\<*<17>*>\ uppanno.\<*<18>*>\ ramaõãyo ti ratijanako. cakkamattānãti rathacakkappamāõāni. ka- ņhitā\<*<19>*>\ sandatãti tattā santattā hutvā sandati. yat' āyaü bhik- khave ti yato ayaü bhikkhave. so daho ti so rahado.\<*<20>*>\ kuto panāyaü sandatãti vebhārapabbatassa kira heņņhā bhum- maņņhanāgānaü\<*<21>*>\ pa¤cayojanasatikaü nāgabhavanaü deva- lokasadisaü maõimayena\<*<22>*>\ talena ārāmuyyānehi ca saman- nāgataü, tattha nāgānaü kãëanaņņhāne so udakadaho, tato ayaü Tapodā sandati. dvinnaü mahānirayānaü antarikāya āgacchatãti Rājagahanagaraü kira āvi¤jhitvā\<*<23>*>\ mahāpetaloko, tattha dvinnaü mahālohakumbhinirayānaü\<*<24>*>\ antarena ayaü tapodā āgacchati, tasmā kathitā\<*<25>*>\ sandatãti. yuddhavatthus- \<-------------------------------------------------------------------------- 1 Ssp. nibbattanto. 2 B2. -sakakavandhaü; Bp. -sakaü bandhaü. 3 B2. -yya. 4 Bp. asaüyato. 5 B2. -keli. 6 Bp. Ssp. paccitvā. 7 Bp. bhikkhånã-. 8 B2. -bhikkamāna-. 9 B2.Bp. Ssp. -podāva-. 10 B2.Bp. Ssp. -dako. 11 B2.Bp. Ssp. -todako. 12 B2.Bp. sãtalaudako; Ssp. sãtalådako. 13 B2.Bp. Ssp. -dako. 14 B2.Bp. Ssp. setodako. 15 Ssp. -ddhodako. 16 Bp. såpa-; Ssp. sutiņņho. 17 Ssp. tiņņhehi. 18 B2.Bp. Ssp. upapanno. 19 B2. kudhitā; Bp. kuņhitā; Ssp.kuņņhitā. 20 B2. dahado. 21 B2.Bp. bhåmaņņhakanā-; Ssp. bhummaņņhakanā-. 22 B2.Bp. ramaõãyena. 23 B2.Bp. Ssp. āvijjhitvā. 24 Ssp. -bhãnira-. 25 B2. kudhitā; Bp. kuthitā; Ssp. kuņņhitā. >\ #<[page 513]># %% miü nandi\<*<1>*>\ caratãti vijayabheri\<*<2>*>\ āhiõķati. rājā āvuso Lic- chavãhãti thero kira attano divāņņhāne\<*<3>*>\ ca rattiņņhāne ca nisã- ditvā Licchaviyo\<*<4>*>\ katahatthā katåpāsanā,\<*<5>*>\ rājā ca tehi sad- dhiü sampahāraü detãti āvajjento\<*<6>*>\ dibbena cakkhunā rajā- naü parājitaü palāyamānaü addasa, tato bhikkhå āmantetvā rājāvuso\<*<7>*>\ tumhākaü upaņņhāko Licchavãhi pabhaggo ti āha. saccaü bhikkhave Moggallāno āhā 'ti parājitakāle āvajjitvā yaü diņņhaü taü bhaõanto saccaü āha. nāgogāhavatthus- miü sappãnikāyā\<*<8>*>\ 'ti evaü\<*<9>*>\ nāmikāya. āna¤jasamādhin\<*<10>*>\ ti anejam\<*<11>*>\ acalaü kāyavācāvipphandavirahitaü catutthaj- jhānasamādhiü.\<*<12>*>\ nāgānan ti hatthãnaü. ogāhaü\<*<13>*>\ uttaran- tānan ti ogayha\<*<14>*>\ ogāhitvā\<*<15>*>\ puna uttarantānaü. te kira gambhãraü odakaü\<*<16>*>\ otaritvā tattha nahātvā\<*<17>*>\ ca pivitvā ca soõķāya udakaü gahetvā a¤¤ama¤¤aü āloletvā\<*<18>*>\ uttaranti, tesaü evaü ogayha\<*<19>*>\ uttarantānan ti vuttaü hoti. ko¤caü karontānan ti nadãtãre\<*<20>*>\ ņhatvā soõķaü mukhe pakkhipitvā\<*<21>*>\ ko¤canādaü karontānaü. saddaü assosin ti taü ku¤canā- dasaddaü\<*<22>*>\ assosiü.\<*<23>*>\ atth' eso bhikkhave samādhi so ca\<*<24>*>\ aparisuddho ti atthi eso samādhi Moggallānassa, so ca kho parisuddho na hoti. thero kira pabbajjato\<*<25>*>\ sattame divase tad ahu arahattaü\<*<26>*>\ patto aņņhasamāpattãsu\<*<27>*>\ pa¤cah' ākārehi \<-------------------------------------------------------------------------- 1 Bp. nandiü. 2 B2.Bp. -bheriü. 3 Bp. divāņhāne. 4 Bp. Ssp. -vayo. 5 Bp. katu-. 6 B2. -jjanto. 7 B2.Bp. Ssp. rājā āvuso. 8 B2. sippãni-; Bp. sippini-; Ssp. sappini-. 9 B2. eva. 10 B2. -¤jaü samā-; Bp. Ssp. āne¤jaü samā.- 11 Ssp. āne¤jam. 12 B2. catutthe jhāna-. 13 B2.Bp. ogayha utta-. 14 Ssp. omits ogayha. 15 B2.Bp. ogāhetvā. 16 B2.Bp. Ssp. udakaü. 17 B2. nhātvā; Bp. nhatvā. 18 B2. āloëento; Bp. ālolentā.19 Bp. ogāyha. 20 B2.Bp. tãre for nadã-. 21 B2. -kkhãpetvā. 22 B2. ko¤janā-; Bp. Ssp. ko¤canā-. 23 B2. assosi. 24 B2.Bp. Ssp. add kho. 25 B2. pabbajjitato; Bp. Ssp. pabbajitato. 26 Bp. Ssp. arahattappatto. 27 B2.Bp. Ssp. aņņhasu samā-. >\ #<[page 514]># %<514 Samantapāsādikā [Bhvibh_I.4.>% āciõõavasãbhāvo\<*<1>*>\ samādhiparipanthike\<*<2>*>\ dhamme na\<*<3>*>\ suņņhu parisodhetvā āvajjana-samāpajjana\<*<4>*>\ -adhiņņhāna-uņņhāna\<*<5>*>\- paccavekkhanānaü sa¤¤āmattakam eva katvā catutthajjhā- naü appetvā nisinno, jhānaīgehi uņņhāya\<*<6>*>\ nāgānaü saddaü sutvā antosamāpattiyaü assosin\<*<7>*>\ ti evaü sa¤¤ã ahosi. tena vuttaü:atth' eso bhikkhave samādhi yo\<*<8>*>\ ca kho aparisuddho ti. Sobhitavatthusmiü ahaü āvuso pa¤cakappasatāni anus- sarāmãti ekāvajjanena anussarāmãti āha. itarathā hi anac- chariyaü ariyasāvakānaü paņipāņiyā nānāvajjanena tassa tassa atãte\<*<9>*>\ nivāsassa anussaraõan ti na bhikkhå ujjhāyeyyuü, yasmā pan' esa ekāvajjanena anussarāmãti āha, tasmā bhik- khå ujjhāyiüsu. atth' esā bhikkhave Sobhitassa sā ca kho ekā yeva jātãti yaü Sobhito jātiü anussarāmãti āha. atth' esā jāti Sobhitassa sā ca kho ekā yeva antarā\<*<10>*>\ na uppaņipā- ņiyā anussaritā ti adhippāyo. katham panāyaü etaü anus- sarãti, ayaü\<*<11>*>\ kira pa¤cannaü kappasatānaü upari titthāya- tane pabbajitvā asa¤¤asamāpattiü nibbattetvā aparihãnaj- jhāno kālaü katvā asa¤¤abhave\<*<12>*>\ nibbatti. tattha yāvatā- yukaü ņhatvā avasāne manussaloke uppanno sāsane\<*<13>*>\ pabba- jitvā tisso vijjā sacchākāsi, so pubbe nivāsaü anussaramāno imasmiü attabhāve paņisandhiü disvā tato paraü tatiye attabhāve cutim eva addasa. atha ubhinnaü antarā acit- takaü attabhāvaü anussarituü asakkonto nayato sallakkhesi: addhāhaü\<*<14>*>\ asa¤¤ãbhave\<*<15>*>\ nibbatto ti. evaü sallakkhentena\<*<16>*>\ pana\<*<17>*>\ tena dukkaraü kataü, satadhā\<*<18>*>\ bhinnassa vāëassa koņiyā koņi\<*<19>*>\ paņividdhā ākāse padaü dassitaü, tasmā taü\<*<20>*>\ \<-------------------------------------------------------------------------- 1 Bp. anāciõõa-; Ssp. aciõõavasi-. 2 B2. -pāribandhike; Bp. -pāribandhake; Ssp. -pāripanthike. 3 B2. omits na. 4 B2.Bp. -jjanādhi-. 5 B2.Bp. Ssp. -vuņņhāna-. 6 B2.Bp. Ssp. vuņņhāya. 7 B2. -sãti. 8 Bp. Ssp. so. 9 Ssp. atãta. 10 B2.Bp. Ssp. anantarā. 11 Bp. ahaü. 12 Ssp. asa¤¤i-. 13 B2. so sānesane for sāsane. 14 B2.Bp. addhā ahaü. 15 B2.Bp. asa¤¤abhave; Ssp. asa¤¤ibhave. 16 B2. -kkhantena. 17 B2.Bp. panānena; Ssp. omits pana. 18 Ssp. sattadhā. 19 B2. kotiü. 20 Bp. Ssp. naü. >\ #<[page 515]># %% bhagavā imasmiü yeva vatthusmiü etad agge ņhapesi, etad aggaü bhikkhave mama sāvakānaü bhikkhånaü pubbe nivāsaü anussarantānaü yad idaü Sobhido ti. uddiņņhā kho āyasmanto cattāro pārājikā dhammā ti idaü idha uddiņņhapārājikaparidãpanam eva. samodhānetvā pana sabbān' eva catuvãsati\<*<1>*>\ pārajikāni veditabbāni. katamāni catuvãsati,\<*<1>*>\ pāëiāgatāni\<*<2>*>\ tāva bhikkhånaü cattāri bhikkhuõã- naü asādhāraõāni cattārãti aņņha. ekādasa abhabbapuggalā, tesu paõķakatiracchānagatā\<*<3>*>\ ubhato bya¤janakā tayo vat- thuvipannā ahetukapaņisandhikā, tesaü saggo avārito maggo pana vārito, abhabbā hi te maggaphalapaņilābhāya\<*<4>*>\ vatthuvi- pannattā ti,\<*<5>*>\ pabbajjāpi tesaü\<*<6>*>\ paņikkhittā, tasmā te pi pārājikā. theyyasaüvāsako titthiyapakkantako mātughā- tako pitughātako arahantaghātako bhikkhuõãdåsako rudhirup- pādako\<*<7>*>\ saīghabhedako ti ime aņņha attano kiriyāya\<*<8>*>\ vipan- nattā abhabbaņņhānaü pattā ti pārājikā 'va.\<*<9>*>\ tesu\<*<10>*>\ theyya- saüvāsako titthiyapakkantako bhikkhuõãdåsako ti imesaü tiõõaü saggo avārito maggo pana vārito'va. itaresaü pa¤can- naü ubhayam pi vāritaü, te hi anantarā\<*<11>*>\ 'va narake nibbat- tanakasattā, iti ime ca ekādasa purimā ca aņņha\<*<12>*>\ ekånavãsati te gihãliīge\<*<13>*>\ ruciü uppādetvā gihãnivāsananivatthāya\<*<13>*>\ bhik- khuõiyā saddhiü vãsati,\<*<14>*>\ sā hi ajjhācāravãtikkamaü akatvāpi ettāvatā 'va\<*<15>*>\ assamaõãti, imāni tāva vãsati pārājikāni. apa- rāni pi lambã mudupiņņhiko parassaīgajātaü\<*<16>*>\ mukhena gaõ- hati\<*<17>*>\ parassa aīgajāte abhinisãdatãti imesaü catunnaü vasena cattāri anulomapārājikāni\<*<18>*>\ vadanti. etāni hi yasmā ubhin- naü rāgavasena sadisabhāvåpagatānaü dhammo methuna- dhammo ti vuccati. tasmā etena pariyāyena methunadham- \<-------------------------------------------------------------------------- 1 Ssp. catå-. 2 B2.Bp. pāëiyam āgatāni 3 Ssp. -gata. 4 B2.Bp. Ssp. magga- for maggaphala-. 5 B2.Bp. Ssp. omit ti. 6 B2.Bp. Ssp. nesaü. 7 B2.Bp. lohituppā-; Ssp. ruhiruppā-. 8 Bp. kriyāya. 9 Ssp. ca. 10 B2. etesu. 11 B2.Bp. -tarabhave; Ssp. omits 'va. 12 Bp. aņņhāti. 13 Bp. gihi-; Ssp. gihinivāsaü ni-. 14 Bp. vãsa. 15 B2.Bp. ca for 'va; Ssp. omits 'va. 16 B2.Bp. Ssp. 'ssa aīga-. 17 B2.Bp. Ssp. gaõhāti. 18 B2.Bp. Ssp. -jikānãti. >\ #<[page 516]># %<516 Samantapāsādikā [Bhvibh_I.4.>% maü apatisevitvā\<*<1>*>\ yeva kevalaü maggena maggaü\<*<2>*>\ pavesana- vasena āpajjitabbattā methunadhammapājārikassa anulomen- tãti anulomapārājikānãti vuccanti.\<*<3>*>\ iti\<*<4>*>\ imāni\<*<5>*>\ cattāri puri- māni ca vãsatãti\<*<6>*>\ samodhānetvā sabbān' eva catuvãsati\<*<7>*>\ pārā- jikāni veditabbāni. na labhati bhikkhåhi saddhiü saüvāsan ti uposatha- pavāraõa\<*<8>*>\ -pātimokkhuddesa-saīghakammabhedaü\<*<9>*>\ bhik- khåhi saddhiü saüvāsaü na labhati. yathā pure tathā pac- chā ti yathā pure\<*<10>*>\ gihãkāle\<*<11>*>\ anupasampannakāle ca pacchā- pārājikaü āpanno pi tath' eva asaüvāso hoti, n' atthi tassa bhikkhåhi saddhiü uposatha-pavāraõa-pātimokkhuddesa- saīghakammappabhedo saüvāso ti bhikkhåhi\<*<12>*>\ saddhiü saü- vāsaü na labhati.\<*<12>*>\ tatthāyasmante pucchāmãti tesu catåsu pārājikesu āyasmante kaccittha parisuddhā ti pucchāmi. kacci 'tthā 'ti kacci ettha. etesu catåsu pārājikesu kacci pari- suddhā ti attho. athavā kacci 'ttha parisuddhā ti kacci pari- suddhā atthabhavathā\<*<13>*>\ 'ti attho. sesaü sabbattha uttānat- tham evā' ti. Samantapāsādikāya vinayasaüvaõõanāya catutthapārā- jikavaõõanā niņņhitā. [Iti Pārājika-kaõķaü.] \<-------------------------------------------------------------------------- 1 Bp. appaņise-; Ssp. apaņi-. 2 B2. magga; Bp. Ssp. maggappa-. 3 Ssp. vuccantãti. 4 B2.Bp. omit iti. 5 B2. adds ca. 6 Ssp. vãsati. 7 Ssp. catå-. 8 Ssp. ppavā-. 9 B2.Bp.Ssp. -kammappabhedaü. 10 B2.Bp.Ssp. pubbe for pure. 11 Bp.Ssp. gihi-; and Ssp. adds ca. 12 B2.Bp. omit these five words. 13 Ssp. bhavathā 'ti. >\