Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. I: Nidana; Vinayapitaka: Suttavibhanga: Bhikkhuvibhanga: Parajika (I.1) Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno, London : Pali Text Society 1924 (Reprinted 1975) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 12.4.2016] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ADDITIONAL NOTES Headline references have been standardized according to the following pattern: Bhvibh_n.n. = BhikkhuvibhaÇga_Class of offence(Roman).rule(Arabic). BhnÅvibh_n.n. = BhikkhuïÅvibhaÇga_Class of offence(Roman).rule(Arabic). The original PTS references in Volume I refer to: PÃrÃjika-rule.section.subsection (now bracketed). Italicized catchwords of the printed edition were already reduced to plain Roman type in the original Dhammakaya file. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) #<...># = BOLD %<...>% = ITALICS \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ #<[page 001]># %<1>% SAMANTAPùSùDIKù NùMA VINAYAèèHAKATHù Namo tassa bhagavato arahato sammÃsambuddhassa. Yo kappakoÂÅhi pi appameyyaæ kÃlaæ karonto atidukkarÃïi khedaæ gato lokahitÃya nÃtho, namo mahÃkÃruïikassa tassa. // Sp_0.1 // asambuddhaæ buddhanisevitaæ yaæ bhavÃbhavaæ gacchati jÅvaloko, namo avijjÃdikilesajÃla- vidhaæsino dhammavarassa tassa. // Sp_0.2 // guïehi yo sÅlasamÃdhipa¤¤Ã- vimutti¤ÃïappabhutÅhi yutto, khettaæ janÃnaæ kusalatthikÃnaæ tam ariyasaæghaæ sirasà namÃmi. // Sp_0.3 // icc evam accantanamassaneyyaæ namassamÃno ratanattayaæ yaæ, pu¤¤Ãbhisandaæ vipulaæ alatthaæ tassÃnubhÃvena hatantarÃyo. // Sp_0.4 // yasmiæ Âhite sÃsanam aÂÂhitassa patiÂÂhitaæ hoti susaïÂhitassa, taæ vaïïayissaæ vinayaæ amissaæ nissÃya pubbÃcariyÃnubhÃvaæ. // Sp_0.5 // kÃma¤ ca pubbÃcariyÃsabhehi ¤ÃïambuniddhotamalÃsavehi #<[page 002]># %<2 SamantapÃsÃdikÃ>% visuddhavijjÃpaÂisambhidehi saddhammasaævaïïanakovidehi, // Sp_0.6 // sallekhiye no sulabhÆpamehi MahÃvihÃrassa dhajÆpamehi, saævaïïito 'yaæ vinayo nayehi cittehi sambuddhavaranvayehi. // Sp_0.7 // saævaïïanà SÅharadÅpakena vÃkyena esà pana saÇkhaÂattÃ, na ki¤ci atthaæ abhisambhuïÃti dÅpantare bhikkhujanassa yasmÃ, // Sp_0.8 // tasmà imaæ pÃlinayÃnurÆpaæ saævaïïanaæ dÃni samÃrabhissaæ ajjhesanaæ Buddhasirivhayassa therassa sammà samanussaranto. // Sp_0.9 // saævaïïanaæ ta¤ ca samÃrabhanto tasmà MahÃaÂÂhakathaæ sarÅraæ katvà MahÃpaccariyaæ tatheva KurundinÃmÃdisu vissutÃsu // Sp_0.10 // vinicchayo aÂÂhakathÃsu vutto yo yuttam atthaæ apariccajanto, tato pi antogadhatheravÃdaæ saævaïïanaæ sammasamÃrabhissaæ. // Sp_0.11 // taæ me nisÃmentu pasannacittà therà ca bhikkhÆ navamajjhimà ca dhammappadÅpassa tathÃgatassa sakkacca dhammaæ paÂimÃnayantÃ: // Sp_0.12 // buddhena dhammo vinayo ca vutto yo tassa puttehi tatheva ¤Ãto, so yehi tesaæ matim accajantà yasmà pure aÂÂhakathà akaæsu, // Sp_0.13 // #<[page 003]># %< Introduction 3>% tasmà hi yaæ aÂÂhakathÃsu vuttaæ taæ vajjayitvÃna pamÃdalekhaæ, sabbam pi sikkhÃsu sagÃravÃnaæ yasmà pamÃïaæ idha paï¬itÃna // Sp_0.14 // tato ca bhÃsantaram eva hitvà vitthÃramagga¤ ca samÃsayitvÃ, vinicchayaæ sabbam asesayitvà tantikkamaæ ka¤ci avokkamitvÃ, // Sp_0.15 // suttantikÃnaæ vacanÃnam atthaæ suttÃnurÆpaæ paridÅpayantÅ, yasmà ayaæ hessati vaïïanà pi sakkacca tasmà anusikkhitabbà ti. // Sp_0.16 // Tattha taæ vaïïayissaæ vinayan ti vuttattà vinayo tÃva vavatthapetabbo, ten' etaæ vuccati: vinayo nÃma idha sakalaæ VinayapiÂakaæ adhippetaæ. saævaïïanatthaæ pan' assa ayaæ mÃtikÃ: vuttaæ yena yadà yasmà dhÃritaæ yena cÃbhataæ, yattha-ppatiÂÂhitaæ c'etametaæ vatvà vidhiæ tato, tenà 'ti ÃdipÃÂhassa atthaæ nÃnappakÃrato dassayanto karissÃmi vinayass' atthavaïïanan 'ti. tattha vuttaæ yena yadà yasmà cà 'ti idam tÃva vacanaæ tena samayena buddho bhagavà Vera¤jÃyaæ viharatÅti evamÃdivacanaæ sandhÃya vuttaæ. idaæ hi buddhassa bhagavato attapaccakkhavacanaæ na hoti, tasmà vattabbam ev' etaæ idaæ vacanaæ kena vuttam, #<[page 004]># %<4 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ kadà kasmà ca vuttan ti. Ãyasmatà UpÃlittherena vuttaæ taæ ca pana paÂhamamahÃsaÇgÅtikÃle. paÂhamamahÃsaÇgÅti nÃma c' esà ki¤cÃpi pa¤casatikasaÇgÅtikkhandhake suvuttÃ, nidÃnakosallatthaæ pana idhÃpi iminà nayena veditabbÃ. dhammacakkappavattanaæ hi Ãdiæ katvà yÃva SubhaddaparibbÃjakavinayanà katabuddhakicce KusinÃrÃyaæ Upavattane MallÃnaæ sÃlavane yamakasÃlÃnam antare VisÃkhapuïïamadivase paccÆsasamaye anupÃdisesÃya nibbÃnadhÃtuyà parinibbute bhagavati lokanÃthe bhagavato parinibbÃne sannipatitÃnaæ sattannaæ bhikkhusatasahassÃnaæ saæghatthero Ãyasmà MahÃkassapo sattÃhaparinibbute bhagavati, Subhaddena bu¬¬hapabbajitena: alaæ Ãvuso mà socittha mà paridevittha, sumuttà mayaæ tena mahÃsamaïena, upaddutà ca homa idaæ vo kappati idam vo na kappatÅti, idÃni pana mayaæ yaæ icchissÃma taæ karissÃma, yaæ na icchissÃma taæ na karissÃmÃ'ti vuttavacanam anussaranto, ÂhÃnaæ kho pan' etaæ vijjati yaæ pÃpabhikkhÆ atÅtasatthukaæ pÃvacanan ti ma¤¤amÃnà pakkhaæ labhitvà na cirass' eva saddhammaæ antaradhÃpeyyuæ. yÃva ca dhammavinayo tiÂÂhati tÃva anatÅtasatthukam eva pÃvacanaæ hoti. vuttaæ h' etaæ bhagavatÃ: yo vo mayà ùnanda dhammo ca vinayo ca desito pa¤¤atto so vo mam' accayena satthà ti. #<[page 005]># %< Introduction 5>% \<[... content straddling page break has been moved to the page above ...]>\ yan nÆnÃhaæ dhamma¤ ca vinaya¤ ca saægÃyeyyaæ yathÃyidaæ sÃsanaæ addhaniyaæ assa ciraÂÂhitikaæ. yaæ cÃhaæ bhagavatÃ: dhÃressasi pana tvaæ me Kassapa sÃnÃni paæsukÆlÃni nibbasanÃnÅti vatvà civare sÃdhÃraïaparibhogena anuggahito: ahaæ bhikkhave yÃvad eva ÃkaÇkhÃmi vivicc' eva kÃmehi --pe-- paÂhamajjhÃnaæ upasampajja viharÃmi, Kassapo pi bhikkhave yÃvad eva ÃkaÇkhati vivicc' eva kÃmehi --pe-- paÂhamajjhÃnaæ upasampajja viharatÅti evamÃdinà nayena navÃnupubbavihÃrachaÊabhi¤¤Ãdibhede uttarimanussadhamme attanà samasamaÂÂhapanena ca anuggahito, tassa me kiæ a¤¤aæ Ãnaïyaæ bhavissati. nanu maæ bhagavà rÃjà viya sakakavacaissariyÃnuppadÃnena attano kulavaæsapatiÂÂhÃpakaæ puttaæ saddhammavaæsapatiÂÂhÃpako me ayaæ bhavissatÅti mantvà iminà asÃdhÃraïena anuggahena anuggahesÅti cintayanto, dhammavinayasaægÃyanatthaæ bhikkhÆnaæ ussÃhaæ janesi. yathÃha: atha kho Ãyasmà MahÃkassapo bhikkhÆ Ãmantesi: ekam idÃhaæ Ãvuso samayaæ PÃvÃya KusinÃraæ addhÃnamaggapaÂipanno mahatà bhikkhusaæghena saddhiæ pa¤camattehi bhikkhusatehÅti sabbaæ Subhaddakaï¬aæ vitthÃrato veditabbaæ. #<[page 006]># %<6 SamantapÃsÃdikÃ>% tato paraæ Ãha: handa mayaæ Ãvuso dhamma¤ ca vinaya¤ ca saægÃyÃma pure adhammo dippati dhammo paÂibÃhÅyati, avinayo dippati vinayo paÂibÃhÅyati, pure adhammavÃdino balavanto honti dhammavÃdino dubbalà honti, avinayavÃdino balavanto honti vinayavÃdino dubbalà hontÅti. bhikkhÆ Ãhaæsu: tena hi bhante thero bhikkhÆ uccinatÆ 'ti. thero sakalanavaÇgasatthusÃsanapariyattidhare puthujjanasotÃpannasakadÃgÃmianÃgÃmisukkhavipassakakhÅïÃsavabhikkhÆ anekasate anekasahasse ca vajjetvà tipiÂakasabbapariyattippabhedadhare paÂisambhidÃppatte mahÃnubhÃve yebhuyyena bhagavatà etadaggaæ Ãropite tevijjÃdibhede khÅïÃsavabhikkhÆ yeva ekÆnapa¤casate pariggahesi. ye sandhÃya idaæ vuttaæ: atha kho Ãyasmà MahÃkassapo eken' Ænapa¤cÃrahantasatÃni uccinÅti. kissa pana thero eken' Ænam akÃsÅti. Ãyasmato ùnandattherassa okÃsakaraïatthaæ. tena h' Ãyasmatà sahÃpi vinÃpi na sakkà dhammasaægÅti kÃtuæ. so h' Ãyasmà sekho sakaraïÅyo, tasmà saha na sakkÃ. yasmà pan' assa ki¤ci dasabaladesitaæ suttaæ geyyÃdikaæ bhagavato asammukhà patiggahiÂaæ nÃma n'atthi, tasmà vinà pi na sakkÃ. yadi evaæ sekho pi samÃno dhammasaægÅtiyà bahÆpakÃrattà therena uccinitabbo assa. atha kasmà na uccinito ti parÆpavÃdavivajjanato. #<[page 007]># %< Introduction 7>% \<[... content straddling page break has been moved to the page above ...]>\ thero hi Ãyasmante ùnande ativiya vissattho ahosi tathà hi naæ sirasmiæ palitesu jÃtesu pi: na v' Ãyaæ kumÃrako mattam a¤¤ÃsÅti, kumÃrakavÃdena ovadati. SakyakulappasÆto cÃyaæ Ãyasmà tathÃgatassa bhÃtà cÆlapituputto, tatra hi bhikkhÆ chandÃgamanaæ viya ma¤¤amÃnà bahÆ asekha- paÂisambhidappatte bhikkhÆ Âhapetvà ùnandaæ sekha- paÂisambhidappattaæ thero uccinÅti upavadeyyum. taæ parÆpavÃdaæ parivajjento:ùnandaæ vinà saægÅti na sakkà kÃtum, bhikkhÆnaæ yevÃnumatiyà gahessÃmÅti taæ na uccini. atha sayaæ eva bhikkhÆ ùnandass' atthÃya theraæ yÃciæsu. yathÃha: bhikkhÆ Ãyasmantaæ MahÃkassapaæ etad avocuæ: ayaæ bhante Ãyasmà ùnando ki¤cÃpi sekho abhabbo chandà dosà mohà bhayà agatiæ gantuæ, bahu vata tena bhagavato santike dhammo ca vinayo ca pariyatto. tena hi bhante thero Ãyasmantaæ pi ùnandaæ uccinatÆ 'ti. atha kho Ãyasmà MahÃkassapo Ãyasmantam pi ùnandaæ uccini. evaæ bhikkhÆnaæ anumatiyà uccinitena tenÃyasmatà saddhim pa¤ca therasatÃni ahesuæ. atha kho therÃnaæ bhikkhÆnaæ etad ahosi: kattha nu kho mayaæ dhamma¤ ca vinaya¤ ca saægÃyeyyÃmà 'ti. atha kho therÃnaæ bhikkhÆnaæ etad ahosi: RÃjagahaæ kho mahÃgocaraæ pahÆtasenÃsanaæ. #<[page 008]># %<8 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ yan nÆna mayaæ RÃjagahe vassaæ vasantà dhamma¤ ca vinaya¤ ca saægÃyeyyÃma, na a¤¤e bhikkhÆ RÃjagahe vassaæ upagaccheyyun ti. kasmà pana tesaæ etad ahosi. idaæ amhÃkaæ thÃvarakammaæ koci visabhÃgapuggalo saæghamajjhaæ pavisitvà ukkoÂeyyà 'ti. athÃyasmà MahÃkassapo ¤attidutiyakammena sÃvesi. taæ SaægÅtikkhandhake vuttanayen' eva veditabbaæ. atha tathÃgatassa parinibbÃnato sattasu sÃdhukÅÊanadivasesu sattasu ca dhÃtupÆjÃdivasesu vÅtivattesu a¬¬hamÃso atikkanto, idÃni gimhÃnaæ diya¬¬ho mÃso seso upakaÂÂhà vassÆpanÃyikà ti mantvà MahÃkassapatthero: RÃjagahaæ Ãvuso gacchÃmà 'ti upa¬¬haæ bhikkhusaæghaæ gahetvà ekaæ maggaæ gato. Anuruddhatthero pi upa¬¬haæ gahetvà ekaæ maggaæ gato. ùnandatthero pana bhagavato pattacÅvaraæ gahetvà bhikkhusaæghaparivuto SÃvatthiæ gantvà RÃjagahaæ gantukÃmo yena SÃvatthi tena cÃrikaæ pakkÃmi. ùnandattherena gatagataÂÂhÃne mahÃparidevo ahosi: bhante ùnanda kuhiæ satthÃraæ Âhapetvà Ãgato 'sÅti. anupubbena pana SÃvatthiæ anuppatte there ca bhagavato parinibbÃnadivase viya mahÃparidevo ahosi. tatra sudaæ Ãyasmà ùnando aniccatÃpaÂisaæyuttÃya dhammiyà kathÃya taæ mahÃjanaæ sa¤¤Ãpetvà Jetavanaæ pavisitvà dasabalena vasitagandhakuÂiyà dvÃraæ vivaritvà ma¤capÅÂhaæ nÅharitvà pappoÂhetvà gandhakuÂiæ sammajjitvà milÃtamÃlÃkacavaraæ cha¬¬etvà ma¤capÅÂhaæ atiharitvà puna yathÃÂÂhÃne Âhapetvà bhagavato ÂhitakÃle karaïÅyaæ vattaæ sabbaæ akÃsi. #<[page 009]># %< Introduction 9>% \<[... content straddling page break has been moved to the page above ...]>\ atha thero bhagavato parinibbÃnato ppabhuti ÂhÃnanisajjabahulattà ussannadhÃtukaæ kÃyaæ samassÃsetuæ dutiyadivase khÅravirecanaæ pivitvà vihÃre yeva nisÅdi. yaæ sandhÃya Subhena mÃïavena pahitaæ mÃïavakaæ etaæ avoca: akÃlo kho mÃïavaka, atthi me ajja bhesajjamattà pÅtÃ, app eva nÃma sve pi upasaækameyyÃmà 'ti. dutiyadivase Cetakattherena pacchÃsamaïena gantvà Subhena mÃïavena puÂÂho DÅghanikÃye Subhasuttam nÃma dasamaæ suttam abhÃsi. atha kho thero JetavanavihÃre khaï¬aphullapaÂisaækharaïaæ kÃrÃpetvà upakaÂÂhÃya vassÆpanÃyikÃya RÃjagahaæ gato. tathà MahÃkassapatthero ca Anuruddhatthero ca sabbaæ bhikkhusaæghaæ gahetvà RÃjagaham eva gato. tena kho pana samayena RÃjagahe aÂÂhÃrasa mahÃvihÃrà honti. te sabbe pi cha¬¬itapatitauklÃpà ahesuæ. bhagavato hi parinibbÃne sabbe bhikkhÆ attano attano pattacÅvaraæ gahetvà vihÃre ca pariveïe ca cha¬¬etvà agamaæsu. tattha therà bhagavato vacanapÆjanatthaæ titthiyavÃdaparimocanatthaæ ca paÂhamaæ mÃsaæ khaï¬aphullapaÂisaækharaïaæ karomà 'ti cintesuæ. titthiyà hi vadeyyuæ: samaïassa Gotamassa sÃvakà satthari Âhite yeva vihÃre paÂijaggiæsu, parinibbute cha¬¬esun ti. tesaæ vÃdaparimocanattha¤ ca cintesun ti vuttaæ hoti. #<[page 010]># %<10 SamantapÃsÃdikà >% vuttam pi c' etaæ: atha kho therÃnaæ bhikkhÆnaæ etad ahosi: bhagavatà kho Ãvuso khaï¬aphullapaÂisaækharaïaæ vaïïitaæ. handa mayaæ Ãvuso paÂhamaæ mÃsaæ khaï¬aphullapaÂisaækharaïaæ karoma, majjhimaæ mÃsaæ sannipatitvà dhamma¤ ca vinaya¤ ca saægÃyissÃmà 'ti. te dutiyadivase gantvà rÃjadvÃre aÂÂhaæsu. AjÃtasattu rÃjà Ãgantvà vanditvÃ, kiæ bhante Ãgata 'tthà 'ti attanà kattabbakiccaæ paÂipucchi. therà aÂÂhÃrasamahÃvihÃrapaÂisaækharaïatthÃya hatthakammaæ paÂivedesuæ. sÃdhu bhante ti rÃjà hatthakammakÃrake manusse adÃsi. therà paÂhamamÃsaæ sabbavihÃre paÂisaækhÃrÃpetvà ra¤¤o Ãrocesuæ: niÂÂhitaæ mahÃrÃja vihÃrapaÂisaækharaïaæ, idÃni dhammavinayasaægahaæ karomà 'ti. sÃdhu bhante vissatthà karotha, mayhaæ ÃïÃcakkaæ, tumhÃkaæ dhammacakkaæ hotu, ÃïÃpetha me bhante kiæ karomÅti. dhammasaægahaæ karontÃnaæ bhikkhÆnaæ sannisajjaÂÂhÃnam mahÃrÃjà 'ti. kattha karomi bhante ti. VebhÃrapabbatapasse SattapaïïiguhÃdvÃre kÃtum yuttaæ mahÃrÃjà 'ti. sÃdhu bhante ti kho rÃjà AjÃtasattu Vissakammunà nimmitasadisaæ suvibhattabhittithaæbhasopÃnaæ nÃnÃvidhamÃlÃkammalatÃkammavicittaæabhibhavantamivarÃjabhavanavibhÆtiæ avahasantam iva devavimÃnasiriæ siriyà niketam iva ekanipÃtanatittham iva ca devamanussanayanavibhaÇgÃnaæ lokarÃmaïeyyakam iva sampiï¬itaæ daÂÂhabbasÃramaï¬aæ maï¬apaæ kÃrÃpetvÃ, vividhaku- #<[page 011]># %< Introduction 11>% sumadÃmaolambakaviniggalantacÃruvitÃnaæ ratanavicitramaïikoÂÂimatalam iva ca naæ nÃnÃpupphÆpahÃravicitrasupariniÂÂhitabhÆmikammaæ brahmavimÃnasadisaæ alaækaritvÃ, tasmiæ mahÃmaï¬ape pa¤casatÃnaæ bhikkhÆnaæ anagghÃni pa¤ca kappiyapaccattharaïasatÃni pa¤¤ÃpetvÃ, dakkhiïabhÃgaæ nissÃya uttarÃbhimukhaæ therÃsanaæ maï¬apamajjhe puratthÃbhimukhaæ buddhassa bhagavato ÃsanÃrahaæ dhammÃsanaæ pa¤¤ÃpetvÃ, dantakhacitaæ vÅjaniæ Âhapetvà bhikkhusaæghassa ÃrocÃpesi: niÂÂhitaæ bhante mama kiccan ti. tasmiæ kho pana samaye ekacce bhikkhÆ Ãyasmantaæ ùnandaæ sandhÃya evam Ãhaæsu: imasmiæ bhikkhusaæghe eko bhikkhu vissagandhaæ vÃyanto vicaratÅti. thero taæ sutvà imasmiæ bhikkhusaæghe a¤¤o vissagandhaæ vÃyanto vicaraïabhikkhu nÃma n' atthi, addhà ete maæ sandhÃya vadantÅti saævegaæ Ãpajji. ekacce bhikkhÆ Ãyasmantaæ ùnandaæ Ãhaæsu: sve Ãvuso sannipÃto tva¤ ca sekho sakaraïÅyo, tena te na yuttaæ sannipÃtaæ gantuæ, appamatto hohÅti. atha kho Ãyasmà ùnando: sve sannipÃto, na kho pana me taæ patirÆpaæ yv Ãham sekho samÃno sannipÃtaæ gaccheyyan ti bahud eva rattiæ kÃyagatÃya satiyà vÅtinÃmetvà rattiyà paccÆsasamayaæ caækamà orohitvà vihÃraæ pavisitvà nipajjissÃmÅti kÃyaæ Ãvajjesi, dve pÃdà bhÆmito muttà appatta¤ ca sÅsaæ bimbohanaæ, etasmiæ antare anupÃdÃya Ãsavehi cittam vimucci. ayaæ hi Ãyasmà caækamena bahi vÅtinÃmetvà visesaæ nibbattetum asakkonto cintesi: #<[page 012]># %<12 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ nanu maæ bhagavà etad avoca: katapu¤¤o 'si tvaæ ùnanda padhÃnam anuyu¤ja, khippaæ hohisi anÃsavo ti. buddhÃna¤ ca kathÃdoso nÃma n' atthi. mama accÃraddhaæ viriyan, tena me cittaæ uddhaccÃya saævattati. handÃhaæ viriyasamathaæ yojemÅti, caækamà orohitvà pÃdadhovanaÂÂhÃne Âhatvà pÃde dhovitvà vihÃraæ pavisitvà ma¤cake nisÅditvà thokaæ vissamissÃmÅti kÃyaæ ma¤cake apanÃmesi. dve pÃdà bhÆmito muttà sÅsam bimbohanam asampattaæ. etasmim antare anupÃdÃya Ãsavehi cittaæ vimuttaæ. catuiriyÃpathavirahitaæ therassa arahattaæ ahosi. tena imasmiæ sÃsane anipanno anisinno aÂÂhito acaækamanto ko bhikkhu arahattaæ patto ti vutte, ùnandatthero ti vattuæ vaÂÂati. atha therà bhikkhÆ dutiyadivase katabhattakiccà pattacÅvaraæ paÂisÃmetvà dhammasabhÃyaæ sannipatitÃ. ùnandatthero pana attano arahattapattiæ ¤ÃpetukÃmo bhikkhÆhi saddhim na gato. bhikkhÆ yathÃbu¬¬haæ attano attano Ãsane nisÅdantà ùnandattherassa Ãsanaæ Âhapetvà nisinnÃ. tattha kehici pi etam Ãsanam kassà 'ti vutte, ùnandassà 'ti. ùnando pana kuhim gato ti. tasmiæ samaye thero cintesi: idÃni mayhaæ hamanakÃlo ti. tato attano ÃnubhÃvaæ dassento paÂhaviyaæ nimujjitvà attano Ãsane yeva attÃnaæ dassesi. #<[page 013]># %< Introduction 13>% \<[... content straddling page break has been moved to the page above ...]>\ ÃkÃsena gantvà nisÅdÅti pi eke. evaæ nisinne tasmiæ Ãyasmante MahÃkassapatthero bhikkhÆ Ãmantesi: Ãvuso kim paÂhamaæ saægÃyÃma dhammaæ và vinayaæ và ti. bhikkhÆ Ãhaæsu: bhante MahÃkassapa, vinayo nÃma buddhasÃsanassa Ãyu, vinaye Âhite sÃsanaæ Âhitam hoti, tasmà paÂhamaæ vinayaæ saægÃyÃmà 'ti. kaæ dhuram katvà ti. Ãyasmantaæ UpÃlin ti. kiæ ùnando na ppahotÅti. no na ppahoti, api ca kho pana sammÃsambuddho dharamÃno yeva vinayapariyattiæ nissÃya Ãyasmantaæ UpÃliæ etadagge Âhapesi: etadaggaæ bhikkhave mama sÃvakÃnaæ bhikkhÆnaæ vinayadharÃnaæ yadidaæ UpÃlÅti. tasmà UpÃlittheraæ pucchitvà vinayaæ saægÃyÃmà 'ti. tato thero vinayaæ pucchanatthÃya attanà 'va attÃnaæ sammanni, UpÃlitthero pi vissajjanatthÃya sammanni. tatrÃyaæ pÃli. atha kho Ãyasmà MahÃkassapo saæghaæ ¤Ãpesi: suïÃtu me Ãvuso saægho. yadi saæghassa pattakallaæ, ahaæ UpÃliæ vinayaæ puccheyyan ti. Ãyasmà pi UpÃli saæghaæ ¤Ãpesi: suïÃtu me bhante saægho. yadi saæghassa pattakallaæ, ahaæ Ãyasmatà MahÃkassapena vinayaæ puÂÂho vissajjeyyan ti. evaæ attÃnaæ sammannitvà Ãyasmà UpÃli vuÂÂhÃyÃsanà ekaæsaæ cÅvaraæ katvà there bhikkhÆ vanditvà dhammÃsane nisÅdi dantakhacitaæ vÅjaniæ gahetvÃ. tato MahÃkassapo therÃsane nisÅditvà Ãyasmantaæ UpÃliæ vinayaæ pucchi: paÂhamaæ Ãvuso UpÃli pÃrÃjikaæ kattha bhagavatà pa¤¤attan ti. #<[page 014]># %<14 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ VesÃliyaæ bhante ti. kaæ Ãrabbhà 'ti. Sudinnaæ Kalandakaputtaæ Ãrabbhà 'ti. kismiæ vatthusmin ti. methunadhamme ti. atha kho Ãyasmà MahÃkassapo Ãyasmantaæ UpÃliæ paÂhamassa pÃrÃjikassa vatthum pi pucchi, nidÃnam pi pucchi, puggalam pi pucchi, pa¤¤attim pi pucchi, anuppa¤¤attim pi pucchi, Ãpattim pi pucchi, anÃpattim pi pucchi. yathà ca paÂhamassa tathà dutiyassa tathà tatiyassa tathà catutthassa pÃrÃjikassa vatthum pi pucchi --pe-- anÃpattim pi pucchi, puÂÂho puÂÂho UpÃlitthero vissajjesi. tato imÃni cattÃri pÃrÃjikÃni pÃrÃjikakaï¬aæ nÃma idan ti saægahaæ Ãropetvà terasa saæghÃdisesÃni terasakan ti Âhapesuæ. dve sikkhÃpadÃni aniyatÃnÅti Âhapesuæ tiæsasikkhÃpadÃni nissaggiyapÃcittiyÃnÅti Âhapesuæ. dvenavutisikkhÃpadÃni pÃcittiyÃnÅti Âhapesuæ. catÃri sikkhÃpadÃni pÃÂidesaniyÃnÅti Âhapesuæ. pa¤casattatisikkhÃpadÃni sekhiyÃnÅti Âhapesuæ. satta dhamme adhikaraïasamathà ti Âhapesuæ. evaæ MahÃvibhaïgaæ saægahaæ Ãropetvà BhikkhunÅvibhaÇge aÂÂha sikkhÃpadÃni pÃrÃjikakaï¬aæ nÃma idan ti Âhapesuæ. sattarasa sikkhÃpadÃni sattarasakan ti Âhapesuæ. tiæsasikkhÃpadÃni nissaggiyapÃcittiyÃnÅti Âhapesuæ. chasaÂÂhisatasikkhÃpadÃni pÃcittiyÃnÅti Âhapesuæ. aÂÂha sikkhÃpadÃni pÃÂidesaniyÃnÅti Âhapesuæ. pa¤casattati sikkhÃpadÃni sekhiyÃnÅti Âhapesuæ. satta dhamme adhikaraïasamathà ti Âhapesuæ. #<[page 015]># %< Introduction 15>% \<[... content straddling page break has been moved to the page above ...]>\ evaæ BhikkhunÅvibhaÇgaæ saægahaæ Ãropetvà eten' eva upÃyena Khandhaka-ParivÃre pi Ãropesuæ. evaæ etaæ saubhatovibhaÇgakkhandhakaparivÃraæ VinayapiÂakaæ saægahaæ ÃrÆÊhaæ. sabbaæ MahÃkassapatthero pucchi, Upalitthero vissajjesi. pucchÃvissajjanapariyosÃne pa¤ca arahantasatÃni saægahaæ Ãropitanayen' eva gaïasajjhÃyaæ akaæsu. vinayasaægahÃvasÃne UpÃlitthero dantakhacitaæ vÅjaniæ nikkhipitvà dhammÃsanà orohitvà bu¬¬he bhikkhÆ vanditvà attano pattÃsane nisÅdi. vinayaæ saægÃyitvà dhammaæ saægÃyitukÃmo Ãyasmà MahÃkassapo bhikkhÆ pucchi: dhammaæ saægÃyantehi kaæ puggalaæ dhuraæ katvà dhammo saægÃyitabbo ti. bhikkhÆ ùnandattheraæ dhuraæ katvà ti Ãhaæsu. atha kho Ãyasmà MahÃkassapo saægha¤ ¤Ãpesi: suïÃtu me Ãvuso saægho. yadi saæghassa pattakallaæ, ahaæ ùnandaæ dhammaæ puccheyyan ti. atha kho Ãyasmà ùnando saæghaæ ¤Ãpesi: suïÃtu me bhante saægho. yadi saæghassa pattakallaæ, ahaæ Ãyasmatà MahÃkassapena dhammaæ puÂÂho vissajjeyyan ti. atha kho Ãyasmà ùnando uÂÂhÃyÃsanà ekaæsaæ cÅvaraæ katvà there bhikkhÆ vanditvà dhammÃsane nisÅdi dantakhaciæ vÅjaniæ gahetvÃ. MahÃkassapatthero ùnandattheraæ dhammaæ pucchi: BrahmajÃlaæ Ãvuso ùnanda kattha bhÃsitan ti. antarà ca bhante RÃjagahaæ antarà ca NÃlandaæ rÃjÃgÃrake AmbalaÂÂhikÃyan ti. #<[page 016]># %<16 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ kaæ Ãrabbhà 'ti. Suppiya¤ ca paribbÃjakaæ Brahmadatta¤ ca mÃïavakan ti. kismiæ vatthusmiæ. vaïïÃvaïïe ti. atha kho Ãyasmà MahÃkassapo Ãyamantaæ ùnandaæ BrahmajÃlassa nidÃnam pi pucchi, puggalam pi pucchi. SÃma¤¤aphalaæ panÃvuso ùnanda kattha bhÃsitan ti. RÃjagahe bhante JÅvakambavane ti. kena saddhin ti. AjÃtasattunà Vedehiputtena saddhin ti. atha kho Ãyasmà MahÃkassapo Ãyasmantaæ ùnandaæ SÃma¤¤aphalassa nidÃnam pi pucchi, puggalam pi pucchi. eten' eva upÃyena pa¤ca pi nikÃye pucchi. pa¤ca nikÃyà nÃma DÅghanikÃyo MajjhimanikÃyo SaæyuttanikÃyo AÇguttaranikÃyo KhuddakanikÃyo ti. tattha KhuddakanikÃyo nÃma cattÃro nikÃye Âhapetvà avasesaæ buddhavacanaæ. tattha vinayo Ãyasmatà UpÃlittherena vissajjito, sesaKhuddakanikÃyo cattÃro ca nikÃyà ùnandattherena. tad' etaæ sabbam pi buddhavacanaæ rasavasena ekavidhaæ, dhammavinayavasena duvidhaæ, paÂhamamajjhimapacchimavasena tividhaæ tathà piÂakavasena, nikÃyavasena pa¤cavidhaæ, aÇgavasena navavidhaæ, dhammakkhandhavasena caturÃsÅtisahassavidhan ti veditabbaæ. kathaæ rasavasena ekavidhaæ. yaæ hi bhagavatà anuttaraæ sammÃsambodhiæ abhisambujjhitvà yÃva anupÃdisesÃya nibbÃnadhÃtuyà parinibbÃyati etthantare pa¤cacattÃÊÅsavassÃni devamanussanÃgayakkhÃdayo anusÃsantena paccavekkhantena và vuttaæ sabbaæ taæ ekarasaæ vimuttirasam eva hoti. evaæ rasavasena ekavidhaæ. #<[page 017]># %< Introduction 17>% kathaæ dhammavinayavasena duvidhaæ. sabbam ev' etaæ dhammo ca vinayo cà 'ti saÇkhaæ gacchati. tattha VinayapiÂakaæ vinayo, avasesaæ buddhavacanaæ dhammo. ten' evÃha: yan nÆna mayaæ Ãvuso dhamma¤ ca vinaya¤ ca saægÃyeyyÃmà 'ti, ahaæ UpÃliæ vinayaæ puccheyyaæ ùnandaæ dhammaæ puccheyyan ti ca. evaæ dhammavinayavasena duvidhaæ. kathaæ paÂhamamajjhimapacchimavasena tividhaæ. sabbam eva h' idaæ paÂhamabuddhavacanaæ majjhimabuddhavacanaæ pacchimabuddhavacanan ti tippabhedaæ hoti. tattha: anekajÃtisaæsÃraæ sandhÃvissaæ anibbisaæ, gahakÃrakaæ gavesanto, dukkhà jÃti punappunaæ. gahakÃraka diÂÂho 'si puna gehaæ na kÃhasi, sabbà te phÃsukà bhaggà gahakÆÂaæ visaækhitaæ, visaækhÃragataæ cittaæ taïhÃnaæ khayam ajjhagà 'ti. idam paÂhamabuddhavacanam. keci, yadà have pÃtubhavanti dhammà ti khandhake udÃnagÃthaæ Ãhu. esà pana pÃÂipadadivase sabba¤¤ÆbhÃvappattassa somanassamaya¤Ãïena paccayÃkÃraæ paccavekkhantassa uppannà udÃnagÃthà ti veditabbÃ. yam pana parinibbÃnakÃle abhÃsi: handa dÃni bhikkhave ÃmantayÃmi vo vayadhammà saækhÃrÃ, appamÃdena sampÃdethà 'ti idaæ pacchimabuddhavacanaæ. ubhinnam antare yaæ vuttam etaæ majjhimabuddhavacanaæ. evaæ paÂhamamajjhimapacchimavasena tividhaæ. #<[page 018]># %<18 SamantapÃsÃdikÃ>% kathaæ piÂakavasena tividhaæ. sabbam pi h' etaæ VinayapiÂakaæ SuttantapiÂakaæ AbhidhammapiÂak ti tippabhedam eva hoti. tattha paÂhamasaægÅtiyaæ saægÅta¤ ca asaægÅta¤ ca sabbam pi samodhÃnetvÃ, ubhayÃni PÃtimokkhÃni, dve VibhaÇgÃni, dvÃvÅsati KhandhakÃni, soÊasa ParivÃrà ti idaæ VinayapiÂakaæ nÃma. BrahmajÃlÃdicatuttiæsasuttasaægaho DÅghanikÃyo, MÆlapariyÃyasuttÃdidiya¬¬hasatadvesuttasaægaho MajjhimanikÃyo, OghataraïasuttÃdisattasuttasahassasattasatadvÃsaÂÂhisuttasaægaho SaæyuttanikÃyo, CittapariyÃdÃnasuttÃdinavasuttasahassapa¤casatasattapa¤¤Ãsasuttasaægaho AïguttaranikÃyo, KhuddakapÃÂha-Dhammapada-UdÃna-Itivuttaka-SuttanipÃta-VimÃnavatthu-Petavatthu - Thera - TherÅgÃthÃ-JÃtaka-Niddesa-PaÂisambhidÃ-ApadÃna-BuddhavaæsaCariyÃpiÂakavasena pa¤¤arasabhedo KhuddakanikÃyo ti idaæ SuttantapiÂakaæ nÃma. DhammasaÇgani, VibhaÇgo, DhÃtukathÃ, Puggalapa¤¤atti, KathÃvatthu, Yamakaæ, PaÂÂhÃnan ti idaæ AbhimapiÂakaæ nÃma. tattha: vividhavisesanayattà vinayanato c' eva kÃyavÃcÃnaæ, vinayatthavidÆhi ayaæ vinayo vinayo ti akkhÃto. vividhà hi ettha pa¤cavidhaPÃtimokkhuddesa-PÃrÃjikÃdisattÃapattikkhandha-MÃtikÃ-VibhaÇgÃdippabhedanayÃ, visesabhÆtà ca daÊhÅkammasithilÅkaraïapayojanà anuppa¤¤attinayÃ, #<[page 019]># %< Introduction 19>% \<[... content straddling page break has been moved to the page above ...]>\ kÃyikavÃcasikÃjjhÃcÃranisedhanato c' esa kÃyaæ vÃca¤ ca vineti, tasmà vividhanayattà visesanayattà kÃyavÃcÃna¤ ca vinayanato vinayo ti akkhÃto. ten' etam etassa vacanatthakosallatthaæ vuttaæ: vividhavisesanayattà vinayanato c' eva kÃyavÃcÃnaæ, vinayatthavidÆhi ayaæ vinayo vinayo ti akkhÃto ti. itaraæ pana: atthÃnaæ sÆcanato suvuttato savanato ca sÆdanato suttÃïà suttasabhÃgato ca suttaæ suttan ti akkhÃtaæ. taæ hi attatthaparatthÃdibhede atthe sÆceti, suvuttà c' ettha atthà veneyyajjhÃsayÃnulomena vuttattÃ, pasavati c' etaæ atthe sassam iva phalaæ pasavatÅti vuttaæ hoti. sÆdati c' etaæ dhenu viya khÅraæ paggharatÅti vuttaæ hoti. suÂÂhu ca ne tÃyati rakkhatÅti vuttaæ hoti. suttasabhÃga¤ ca naæ yathà hi tacchakÃnaæ suttaæ pamÃïaæ hoti, evam etam pi vi¤¤Ænaæ yathà ca suttena saægahÅtÃni pupphÃni na vikirÅyanti na viddhaæsiyanti evam etena saægahÅtà atthÃ. ten' etam etassa vacanatthakosallatthaæ vuttaæ: atthÃnaæ sÆcanato suvuttato savanato ca sÆdanato suttÃïà suttasabhÃgato ca suttaæ suttan ti akkhÃtan ti. #<[page 020]># %<20 SamantapÃsÃdikÃ>% itaro pana: yaæ ettha vuddhimanto salakkhaïà pÆjità paricchinnà vuttÃdhikà ca dhammà abhidhammo tena akkhÃto. ayaæ hi abhisaddo vuddhisalakkhaïapÆjitaparicchinnÃdhikesu dissati. tathà h' esa, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamantÅti Ãdisu vuddhiyaæ Ãgato. yà tà rattiyo abhi¤¤Ãtà abhilakkhità ti Ãdisu salakkhaïe. rÃjÃbhirÃjà manujindo ti Ãdisu pÆjite. paÂibalo vinetuæ abhidhamme abhivinaye ti Ãdisu paricchinne. a¤¤ama¤¤aæ saækaravirahite dhamme ca vinaye cà 'ti vuttaæ hoti. abhikkantena vaïïenà 'ti Ãdisu adhike. ettha ca rÆpÆpapattiyà maggaæ bhÃveti, mettÃsahagatena cetasà ekaæ disaæ pharitvà viharatÅti Ãdinà nayena vuddhimanto pi dhammà vuttÃ. rÆpÃrammaïaæ và saddÃrammaïaæ và ti Ãdinà nayena ÃrammaïÃdÅhi lakkhaïÅyattà salakkhaïà pi. sekhà dhammà asekhà dhammà lokuttarà dhammà ti Ãdinà nayena pÆjità pi pÆjÃrahà ti adhippÃyo. phasso hoti, vedanà hotÅti Ãdinà nayena sabhÃvaparicchinnattà paricchinnà pi. mahaggatà dhammà appamÃïà dhammà anuttarà dhammà ti Ãdinà nayena adhikà pi dhammà vuttÃ. ten' etam etassa vacanatthakosallatthaæ vuttaæ: yaæ ettha vuddhimanto salakkhaïà pÆjità paricchinnà vuttÃdhikà ca dhammà abhidhammo tena akkhÃto ti. yaæ pan' ettha avisiÂÂhaæ, taæ piÂakaæ piÂakatthavidÆ pariyattibhÃjanatthato Ãhu, tena samodhÃnetvà tayo pi vinayÃdayo ¤eyyÃ. #<[page 021]># %< Introduction 21>% pariyatti pi hi, mà piÂakasampadÃnenà 'ti Ãdisu piÂakan ti vuccati. atha puriso Ãgaccheyya kuddÃlapiÂakaæ ÃdÃyà 'ti Ãdisu yaæ ki¤ci bhÃjanam pi. tasmÃ: piÂakaæ piÂakatthavidÆ pariyattibhÃjanatthato Ãhu, tena samodhÃnetvà tayo pi vinayÃdayo ¤eyyà ti. tena evaæ duvidhatthena piÂakasaddena saha samÃsaæ katvà vinayo ca so piÂaka¤ ca pariyattibhÃvato tassa tassa atthassa bhÃjanato cà 'ti VinayapiÂakaæ. Yathà vutten' eva nayena sutta¤ ca taæ piÂakaæ cà 'ti SuttapiÂakaæ, abhidhammo ca so piÂakaæ cà 'ti AbhidhammapiÂakan ti, evam ete tayo pi vinayÃdayo ¤eyyÃ. evaæ ¤atvà ca puna pi tesv eva piÂakesu nÃnappakÃrakosallatthaæ: desanÃsÃsanakathÃbhedaæ tesu yathÃrahaæ sikkhÃppahÃnagambhÅrabhÃva¤ ca paridÅpaye. pariyattibhedaæ sampattiæ vipatti¤ cÃpi yaæ yahiæ pÃpuïÃti yathà bhikkhu tam pi sabbaæ vibhÃvaye ti. tatrÃyaæ paridÅpanà vibhÃvanà ca. etÃni hi tÅïi piÂakÃni yathÃk-kamam ÃïÃvohÃraparamatthadesanÃ, yathÃparÃdhayathÃnulomayathÃdhammasÃsanÃni, saævarÃsaævaradiÂÂhiviniveÂhananÃmarÆpaparicchedakathà cÃ'ti vuccanti. ettha hi VinayapiÂakaæ ÃïÃrahena bhagavatà ÃïÃbÃhullato desitattà ÃïÃdesanÃ, SuttapiÂakaæ vohÃrakusalena bhagavatà vohÃrabÃhullato desitattà vohÃradesanÃ, AbhidhammapiÂakaæ paramatthakusalena bhagavatà paramatthabÃhullato desitattà paramatthadesanà ti vuccati. #<[page 022]># %<22 SamantapÃsÃdikÃ>% tathà paÂhamaæ ye te pacurÃparÃdhà sattà te yathÃparÃdhaæ ettha sÃsità ti yathÃparÃdhasÃsanaæ. dutiyaæ anekajjhÃsayÃnusayacaritÃdhimuttikà sattà yathÃnulomaæ ettha sÃsità ti yathÃnulomasÃsanaæ. tatiyaæ dhammapu¤jamatte ahaæ mamà 'ti sa¤¤ino sattà yathÃdhammaæ ettha sÃsità ti yathÃdhammasÃsanan ti vuccati. tathà paÂhamaæ ajjhÃcÃrapaÂipakkhabhÆto saævarÃsaævaro ettha kathito ti saævarÃsaævarakathÃ. dutiyaæ dvÃsaÂÂhi diÂÂhipaÂipakkhabhÆtà diÂÂhiviniveÂhanà ettha kathità ti diÂÂhiviniveÂhanakathÃ. tatiyaæ rÃgÃdipaÂipakkhabhÆto nÃmarÆpaparicchedo ettha kathito ti nÃmarÆpaparicchedakathà ti vuccati. tÅsu pi ca etesu tisso sikkhà tÅni pahÃïÃni catubbidho ca gambhÅrabhÃvo veditabbo. tathà hi VinayapiÂake visesena adhisÅlasikkhà vuttÃ, SuttapiÂake adhicittasikkhÃ, AbhidhammapiÂake adhipa¤¤ÃsikkhÃ. VinayapiÂake ca vÅtikkamappahÃnaæ kilesÃnaæ vÅtikkamapaÂipakkhattà sÅlassa. SuttapiÂake pariyuÂÂhÃnappahÃnaæ pariyuÂÂhÃnapaÂipakkhattà samÃdhissa. AbhidhammapiÂake anusayappahÃnaæ anusayapaÂipakkhattà pa¤¤Ãya. paÂhame ca tadaÇgappahÃnaæ kilesÃnaæ itaresu vikkhambhanasamucchedappahÃnÃni. paÂhame duccaritasaækilesassa pahÃnaæ itaresu taïhÃdiÂÂhisaækilesÃnaæ. ekamekasmiæ c' ettha catubbidho pi dhammatthadesanÃpaÂivedhagambhÅrabhÃvo veditabbo. tattha dhammo ti pÃli, attho ti tassà yeva attho, desanà ti tassà manasà avatthÃpitÃya pÃliyà desanÃ, paÂivedho ti pÃliyà pÃliatthassa ca yathÃbhÆtÃvabodho. tÅsu pi c' etesu ete dhammatthadesanà paÂivedhà yasmà sasÃdÅhi viya mahÃsamuddo mandabuddhÅhi dukkhogÃhà alabbhaneyyapatiÂÂhà ca, #<[page 023]># %< Introduction 23>% \<[... content straddling page break has been moved to the page above ...]>\ tasmà gambhÅrÃ. evaæ ekamekasmiæ ettha catubbidho pi gambhÅrabhÃvo veditabbo. aparo nayo. dhammo ti hetu, vuttaæ h' etaæ: hetumhi ¤Ãïaæ dhammapaÂisambhidà ti. attho ti hetuphalaæ, vuttaæ h' etaæ: hetuphale ¤Ãïaæ atthapaÂisambhidà ti. desanà ti pa¤¤atti. yathÃdhammaæ dhammÃbhilÃpo ti adhippÃyo. paÂivedho ti abhisamayo, so ca lokiyo lokuttaro visayato asammohato ca atthÃnurÆpaæ dhammesu dhammÃnurÆpaæ atthesu pa¤¤atti, pathÃnurÆpaæ pa¤¤attÅsu avabodho. idÃni yasmà etesu piÂakesu yaæ yaæ dhammajÃtaæ atthajÃtaæ yo cÃyaæ yathà yathà ¤Ãpetabbo attho sotÆnaæ ¤Ãïassa abhimukho hoti tathà tathà tadatthajotakadesanà yo c' ettha aviparÅtÃvabodhasaækhÃto paÂivedho sabbaæ p' etaæ anupacitakusalasaæbhÃrehi duppa¤¤ehi sasÃdÅhi mahÃsamuddo viya dukkhogÃhaæ alabbhaneyyapatiÂÂhaæ ca, tasmà evam pi ekamekasmiæ ettha catubbidho pi gambhÅrabhÃvo veditabbo. #<[page 024]># %<24 SamantapÃsÃdikÃ>% ettÃvatà ca: desanÃsÃsanakathÃbhedaæ tesu yathÃrahaæ sikkhÃppahÃnagambhÅrabhÃva¤ ca paridÅpaye iti ayaæ gÃthà vuttatthà hoti. pariyattibhedaæ sampattiæ vippattiæ cÃpi yaæ yahiæ pÃpuïÃti yathà bhikkhu tam pi sabbaæ vibhÃvaye iti. ettha pana tÅsu piÂakesu tividho pariyattibhedo daÂÂhabbo. tisso hi pariyattiyo, alagaddÆpamà nissaraïatthà bhaï¬ÃgÃrikapariyattÅti. tattha duggahità upÃrambhÃdihetu pariyÃputà alagaddÆpamÃ. yaæ sandhÃya vuttaæ: seyyathà pi bhikkhave puriso alagaddatthiko alagaddagavesÅ alagaddapariyesanaæ caramÃno so passeyya mahantaæ alagaddaæ. tam enaæ bhoge và naÇguÂÂhe và gaïheyya. tassa so alagaddo paÂiparivattitvà hatthe và bÃhÃya và a¤¤atarasmiæ và aÇgapaccaÇge ¬aseyya. so tatonidÃnaæ maraïaæ và nigaccheyya maraïamattaæ và dukkhaæ. taæ kissa hetu. duggahÅtattà bhikkhave alagaddassa. evam eva kho bhikkhave idh' ekacce moghapurisà dhammaæ pariyÃpuïanti suttaæ --pe-- Vedallaæ. te taæ dhammaæ pariyÃpuïitvà tesaæ dhammÃnaæ pa¤¤Ãya atth na upaparikkhanti, tesaæ te dhammà pa¤¤Ãya atthaæ anupaparikkhataæ na nijjhÃnaæ khamanti, te pÃrambhÃnisamsà c' eva dhammaæ pariyÃpuïanti itivÃdappamokkhÃnisaæsà ca, yassa c' atthÃya dhammaæ pariyÃpuïanti, taæ c' assa atthaæ nÃnubhonti, tesaæ te dhammà duggahÅtà dÅgharattaæ ahitÃya dukkhÃya saævattanti. taæ kissa hetu. duggahÅtattà bhikkhave dhammÃnan ti. #<[page 025]># %< Introduction 25>% yà pana suggahÅtà sÅlakkhadhÃdipÃripÆriæ yeva ÃkaækhamÃnena pariyÃputà na upÃrambhÃdihetu ayaæ nissaraïatthÃ. yaæ sandhÃya vuttaæ: tesaæ te dhammà suggahÅtà dÅgharattaæ hitÃya sukhÃya saævattanti. taæ kissa hetu. suggahÅtattà bhikkhave dhammÃnan ti. yaæ pana pari¤¤Ãtakkhandho pahÅïakileso bhÃvitamaggo paÂividdhÃkuppo sacchikatanirodho khÅïÃsavo kevalaæ paveïipÃlanatthÃya vaæsÃnurakkhaïatthÃya pariyÃpuïÃti, ayaæ bhaï¬ÃgÃrikapariyattÅti. vinaye pana suppaÂipanno bhikkhÆ sÅlasampattim nissÃya tisso vijjà pÃpuïÃti, tÃsaæ yeva ca tattha pabhedavacanato. sutte suppaÂipanno samÃdhisampadaæ nissÃya cha abhi¤¤Ã pÃpuïÃti, tÃsaæ yeva ca tattha pabhedavacanato. abhidhamme suppaÂipanno pa¤¤Ãsampadaæ nissÃya catasso paÂisambhidà pÃpuïÃti, tÃsa¤ ca tatth' eva pabhedavacanato. evam etesu suppaÂipanno yathÃkkamaæ imaæ vijjÃttayaæ chaÊabhi¤¤ÃcatupaÂisambhidÃbhedaæ sampattiæ pÃpuïÃti. vinaye pana duppaÂipanno anu¤¤ÃtasukhasamphassÃttharaïapÃpuraïÃdiphassasÃma¤¤ato paÂikkhittesu upÃdinnaphassÃdisu anavajjasa¤¤Å hoti. vuttam pi h' etaæ: tathÃhaæ bhagavatà dhammaæ desitaæ ÃjÃnÃmi yathà ye me antarÃyikà dhammà vuttà bhagavatà te paÂisevato nÃlaæ antarÃyÃyà 'ti. tato dussÅlabhÃvaæ pÃpuïÃti. #<[page 026]># %<26 SamantapÃsÃdikÃ>% sutte duppaÂipanno, cattÃro 'me bhikkhave puggalà santo saævijjamÃnà ti Ãdisu adhippÃyaæ ajÃnanto duggahÅtaæ gaïhÃti. yaæ sandhÃya vuttaæ: attanà duggahÅtena amhe c' eva abbhÃcikkhati attÃna¤ ca khaïati bahu¤ ca apu¤¤am pasavatÅti. tato micchÃdiÂÂhitaæ pÃpuïÃti. abhidhamme duppaÂipanno dhammacittaæ atidhÃvanto acinteyyÃni pi cinteti. tato cittakkhepaæ pÃpuïÃti. vuttaæ h' etaæ: cattÃri 'mÃni bhikkhave acinteyyÃni, na cintetabbÃni yÃni cintento ummÃdassa vighÃtassa bhÃgÅ assà 'ti. evam etesu duppaÂipanno yathÃkkamena imaæ dussÅlabhÃvamicchÃdiÂÂhitÃcittakkhepabhedaæ vipattiæ pÃpuïÃtÅti. ettÃ. vatÃ: pariyattibhedaæ sampattiæ vipattiæ cÃpi yaæ yahiæ pÃpuïÃtiathà bhikkhu tam pi sabbaæ vibhÃvaye iti, ayam pi gÃthà vuttatthà hoti. evam pi nÃnappakÃrato piÂakÃni ¤atvà tesaæ vasen' etaæ buddhavacanaæ tividhan ti ¤Ãtabbaæ. kathaæ nikÃyavasena pa¤cavidhaæ sabbam eva c' etaæ DÅghanikÃyo, MajjhimanikÃyo, SaæyuttnikÃyo, AÇguttaranikÃyo, KhuddakanikÃyo ti pa¤cappabhedaæ hoti. tattha katamo DÅghanikÃyo. tivaggasaægahÃni BrahmajÃlÃdÅni catuttiæsasuttÃni. catuttiæs' eva suttantà tivaggo yassa saægaho esa DÅghanikÃyo ti paÂhamo anulomiko. kasmà pan' esa DÅghanikÃyo ti vuccati. dÅghappamÃïÃnaæ suttÃnaæ samÆhato nivÃsato ca, samÆhanivÃsà hi nikÃyo ti vuccanti. #<[page 027]># %< Introduction 27>% \<[... content straddling page break has been moved to the page above ...]>\ nÃhaæ bhikkhave a¤¤am ekanikÃyam pi samanupassÃmi evaæcittaæ yathayidaæ bhikkhave tiracchÃnagatà pÃïÃ, ponikinikÃyo, cikkhallikanikÃyo ti evamÃdÅni c' ettha sÃdhakÃni sÃsanato lokato ca. evaæ sesÃnam pi nikÃyabhÃve vacanattho veditabbo. katamo MajjhimanikÃyo. majjhimappamÃïÃni pa¤cadasavaggasaægahÃni MÆlapariyÃyasuttÃdÅni diya¬¬hasataæ dve ca suttÃni. diya¬¬hasatasuttantà dve ca suttÃni yattha so nikÃyo majjhimo pa¤cadasavaggapariggaho. katamo SaæyuttanikÃyo. devatÃsaæyuttÃdivasena ÂhitÃni OghataraïasuttÃdÅni satta suttasahassÃni satta ca suttasatÃni dvÃsaÂÂhi ca suttÃni. satta suttasahassÃhi satta suttasatÃni ca dvÃsaÂÂhi c' eva suttantà eso saæyuttasaægaho. katamo AÇguttaranikÃyo. ekekÃÇgÃtirekavasena ÂhitÃni CittapariyÃdÃnÃdÅni nava suttasahassÃni pa¤ca suttasatÃni sattapaïïÃsà ca suttÃni. nava suttasahassÃni pa¤ca suttasatÃni ca sattapa¤¤ÃsasuttÃni saÇkhà aÇguttare ayaæ. katamo KhuddakanikÃyo. sakalaæ VinayapiÂakaæ, AbhidhammapiÂakam KhuddakapÃÂhÃdayo ca pubbe nidassità pa¤cadasabhedà Âhapetvà cattÃro nikÃye avasesaæ buddhavacanan ti. #<[page 028]># %<28 SamantapÃsÃdikÃ>% Âhapetvà caturo p' ete nikÃye dÅghÃdike tada¤¤aæ buddhavacanaæ nikÃyo khuddako mato ti. evaæ nikÃyavasena pa¤cavidhaæ. kathaæ aÇgavasena navavidhaæ. sabbam eva h' idaæ suttaæ, geyyaæ, veyyÃkaraïaæ, gÃthÃ, udÃnaæ, itivuttakaæ, jÃtakaæ, abbhutadhammaæ, vedallan ti navappabhedaæ hoti. tattha ubhato-VibhaÇga-Niddesa-Khandhaka-ParivÃrÃ, suttanipÃte MaÇgalasutta-Ratanasutta-NÃlakasutta-TuvaÂakasuttÃni, a¤¤am pi suttanÃmakaæ tathÃgatavacanaæ suttan ti veditabbaæ. sabbam pi sagÃthakaæ suttaæ geyyan ti veditabbaæ visesena saæyuttake sakalo pi sagÃthakavaggo. sakalaæ AbhidhammapiÂakaæ niggÃthakaæ suttaæ ya¤ ca a¤¤am pi aÂÂhahi aÇgehi asaægahÅtaæ buddhavacanaæ taæ veyyÃkaraïan ti veditabbaæ. Dhammapadaæ TheragÃthà TherigÃthà SuttanipÃti nosuttanÃmikà suddhikagÃthà ca gÃthà ti veditabbÃ. somanassa¤ÃïamayikagÃthà paÂisaæyuttà dve asÅti suttantà udÃnan ti veditabbaæ. vuttaæ h' etaæ bhagavatà ti Ãdinayappavattà dvÃdasuttarasatasuttantà itivuttakan ti veditabbaæ. ApaïïakajÃtakÃdÅni pa¤¤ÃsÃdhikÃni pa¤ca jÃtakasatÃni jÃtakan ti veditabbaæ. cattÃro 'me bhikkhave acchariyà abbhutà dhammà ùnandeti Ãdinayappavattà sabbe pi acchariyÃbbhutadhammapaÂisaæyuttasuttantà abbhutadhamman ti veditabbaæ. CÆÊavedalla-MahÃvedalla-SammÃdiÂÂhi-Sakkapa¤ha-SaækhÃrabhÃjaniya-MahÃpuïïamasuttÃdayo sabbe pi vedaæ ca tuÂÂhiæ ca laddhà laddhà pucchitasuttantà vedallan ti veditabbaæ. #<[page 029]># %< Introduction 29>% \<[... content straddling page break has been moved to the page above ...]>\ evaæ aÇgavasena navavidhaæ. kathaæ dhammakkhandhavasena caturÃsÅtisahassavidhaæ. sabbam eva c' etaæ buddhavacanaæ dvÃsÅtiæ buddhato gaïhiæ dve sahassÃni bhikkhuto caturÃsÅtisahassÃni ye'me dhammà pavattino ti, evaæ paridÅpitadhammakkhandhavasena caturÃsÅtisahassappabhedaæ hoti. tattha ekÃnusandhikaæ suttaæ eko dhammakkhandho. yaæ anekÃnusandhikaæ tattha anusandhivasena dhammakkhandhagaïanÃ. gÃthÃbandhesu pa¤hapucchanaæ eko dhammakkhandho vissajjanaæ eko. abhidhamme ekamekaæ tikadukabhÃjanaæ ekamekaæ ca cittavÃrabhÃjanaæ eko dhammakkhandho. vinaye atthi vatthu, atthi mÃtikÃ, atthi padabhÃjaniyaæ, atthi antarÃpatti, atthi anÃpatti, atthi tikacchedo. tattha ekameko koÂÂhÃso ekameko dhammakkhandho ti veditabbo. evaæ dhammakkhandhavasena caturÃsÅtihassavidhaæ. evam etaæ abhedato rasavasena ekavidhaæ bhedato dhammavinayÃdivasena duvidhÃdibhedaæ buddhavacanaæ saægÃyantena MahÃkassapapamukhena vasÅgaïena, ayaæ dhammo, ayam vinayo, idaæ paÂhamabuddhavacanaæ, idaæ majjhimabuddhavacanaæ, idaæ pacchimabuddhavacanam, idaæ VinayapiÂakaæ, idaæ SuttapiÂakaæ, idaæ AbhidhammapiÂakam, ayaæ DÅghanikÃyo ...pe... ayaæ KhuddakanikÃyo, imÃni suttÃdÅni navaÇgÃni, imÃni caturÃsÅti dhammakkhandhasahassÃnÅti imaæ pabhedaæ vavatthapetvà 'va saægÅtaæ. #<[page 030]># %<30 SamantapÃsÃdikÃ>% na kevalaæ ettakam eva a¤¤am pi uddÃnasaægahavaggasaægaha-peyyÃlasaægaha-ekanipÃtadukanipÃtÃdinipÃtasaægaha-saæyuttasaægaha-païïÃsakasaægahÃdiæ anekavidhaæ tÅsu piÂakesu sandissamÃnaæ saægahappabhedaæ vavatthapetvà evaæ sattahi mÃsehi saægÅtaæ. saægÅtipariyosÃne c' assa: idaæ MahÃkassapattherena dasabalassa sÃsanaæ pa¤cavassasahassaparimÃïaæ kÃlaæ pavattanasamatthaæ katan ti sa¤jÃtappamodà sÃdhukÃraæ viya dadamÃnà ayaæ mahÃpaÂhavÅ udakapariyantaæ katvà anekappakÃram kampi saækampi sampakampi sampavedhi. anekÃni ca acchariyÃni pÃtur ahesun ti. ayaæ paÂhamamahÃsaægÅti nÃma, yà loke: satehi pa¤cahi katà tena pa¤casatà ti ca, thereh' eva katattà ca therikà ti pavuccatÅti. imissà pana paÂhamamahÃsaægÅtiyà pavattamÃnÃya vinayaæ pucchantena Ãyasmatà MahÃkassapena: paÂhamaæ Ãvuso UpÃli pÃrÃjikaæ kattha pa¤¤attan ti evamÃdivacanapariyosÃne vatthum pi pucchi, nidÃnam pi pucchi, puggalam pi pucchÅti ettha nidÃne pucchite taæ nidÃnaæ Ãdito pabhuti vitthÃretvà yena ca pa¤¤attaæ yasmà ca pa¤¤attaæ sabbam etaæ kathetukÃmena Ãyasmatà UpÃlittherena vuttaæ: tena samayena buddho bhagavà Vera¤jÃyaæ viharatÅti sabbaæ vattabbaæ. #<[page 031]># %< Introduction 31>% \<[... content straddling page break has been moved to the page above ...]>\ evam idaæ Ãyasmatà UpÃlittherena vuttaæ. ta¤ ca pana paÂhamamahÃsaægÅtikÃle vuttan ti veditabbaæ. ettÃvatà ca idaæ vacanaæ kena vuttaæ kadà ca vuttan ti etesaæ padÃnaæ attho pakÃsito hoti. idÃni kasmà vuttan ti ettha vuccate. yasmà ayam Ãyasmà MahÃkassapattherena nidÃnaæ puÂÂho tasmà pan' etaæ nidÃnaæ Ãdito pabhuti vitthÃretuæ vuttan ti, evam idaæ Ãyasmatà UpÃlittherena paÂhamamahÃsaægÅtikÃle vadantenÃpi iminà kÃraïena vuttan ti veditabbaæ. ettÃvatà ca ‘vuttaæ yena yadà yasmÃ' ti imesam mÃtikÃpadÃnaæ attho pakÃsito hoti. idÃni . . . . . . . . dhÃritam yena cÃbhataæ yattha paÂiÂÂhitaæ c' etam etaæ vatvà vidhiæ tato ti etesaæ atthappakÃsanatthaæ idaæ vuccati. taæ pan' etaæ, tena samayena buddho bhagavà Vera¤jÃyaæ viharatÅti evamÃdivacanapaÂimaï¬itanidÃnaæ VinayapiÂakaæ kena dhÃritaæ kenÃbhataæ kattha patiÂÂhitan ti vuccate. Ãdito tÃva idaæ bhagavato sammukhà Ãyasmatà UpÃlittherena dhÃritaæ, tassa sammukhato aparinibbute tathÃgate chaÊabhi¤¤Ãdibhedehi anekehi bhikkhusahassehi, parinibbute tathÃgate MahÃkassapapamukhehi dhammasaægÃhakattherehi. kenÃbhatan ti, JambudÅpe tÃva UpÃlittheram adiæ katvà ÃcariyaparamparÃya yÃva tatiyasaægÅti tÃva Ãbhataæ. #<[page 032]># %<32 SamantapÃsÃdikÃ>% tatrÃyaæ ÃcariyaparamparÃ: UpÃli DÃsako c' eva Sonako Siggavo tathà Tisso Moggaliputto ca pa¤c' ete vijitÃvino paramparÃya vinayaæ dÅpe Jambusirivhaye acchijjamÃnaæ Ãnesuæ tatiyo yÃva saægaho. Ãyasmà hi UpÃli imaæ vinayavaæsaæ vinayatantiæ vinayapaveïiæ bhagavato sammukhà uggahetvà bahunnaæ bhikkhÆnam hadaye patiÂÂhÃpesi. tassa h' Ãyasmato santike vinayaæ uggahetvà vinaye pakata¤¤utaæ pattesu puggalesu puthujjanasotÃpannasakadÃgÃmianÃgÃmino gaïanapathaæ vÅtivattÃ, khÅïÃsavÃnaæ sahassaæ ekaæ ahosi. DÃsakatthero pi tass' eva saddhivihÃriko ahosi. so UpÃlittherassa sammukhà uggahetvà tath' eva vinayaæ vÃcesi. tassÃpi Ãyasmato santike uggahetvà vinaye pakata¤¤utaæ pattà puthujjanÃdayo gaïanapathaæ vÅtivattÃ, khÅïÃsavÃnaæ sahassam eva ahosi. Sonakatthero pana DÃsakattherassa saddhivihÃriko ahosi. so pi attano upajjhÃyassa DÃsakattherassa sammukhà uggahetvà tath' eva vinayaæ vÃcesi. tassÃpi Ãyasmato santike uggahetvà vinaye pakata¤¤utaæ pattà puthujjanÃdayo gaïanapathaæ vÅtivattÃ, khÅïÃsavÃnaæ sahassam eva ahosi. Siggavatthero pi Sonakattherassa saddhivihÃriko ahosi. so pi attano upajjhÃyassa Sonakattherassa santike vinayaæ uggahetvà arahantasahassassa dhuraggÃho ahosi. tassa panÃyasmato santike uggahetvà vinaye pakata¤¤utaæ pattà puthujjanasotÃpannasakadÃgÃmianÃgÃmino pi khÅïÃsavÃpi ettakÃni satÃnÅti và ettakÃni sahassÃnÅti và aparicchinnà ahesuæ. #<[page 033]># %< Introduction 33>% \<[... content straddling page break has been moved to the page above ...]>\ tadà kira JambudÅpe atimahÃbhikkhusamudayo ahosi. Moggaliputtatissattherassa pana ÃnubhÃvo tatiyasaægÅtiyaæ pÃkaÂo bhavissati. evaæ idaæ VinayapiÂakaæ JambudÅpe tÃva imÃya ÃcariyaparamparÃya yÃva tatiyasaægÅti tÃva Ãbhatan ti veditabbaæ. dutiyasaægÅtivijÃnanatthaæ pana ayam anukkamo veditabbo. yadà hi saægÃyitvÃna saddhammaæ jotayitvà ca sabbadhÅ yÃva jÅvitapariyantaæ Âhatvà pa¤casatÃpi te, khÅïÃsavà jutÅmanto therà KassapÃadayo khÅïasnehapadÅpà va nibbÃyiæsu anÃlayÃ. athÃnukkamena gacchantesu rattiædivesu vassasataparinibbute bhagavati VesÃlikà Vajjiputtakà bhikkhÆ VesÃliyaæ, kappati siÇgiloïakappo kappati dvaÇgulakappo kappati gÃmantarakappo kappati ÃvÃsakappo kappati anumatikappo kappati Ãciïïakappo kappati amathitakappo kappati jalogi pÃtuæ kappati adasakaæ nisÅdanaæ kappati jÃtarÆparajatan ti imÃni dasa vatthÆni dÅpesuæ. tesaæ SusunÃgaputto KÃlÃsoko nÃma rÃjà pakkho ahosi. tena khpana samayena Ãyasmà Yaso KÃkaï¬akaputto VajjÅsu cÃrikaæ caramÃno VesÃlikà kira Vajjiputtakà bhikkhÆ VesÃliyaæ dasa vatthÆni dÅpentÅti sutvà na kho pan' etaæ patirÆpaæ yv Ãham dasabalassa sÃsanavipattiæ sutvà appossukko bhaveyyaæ, handÃhaæ adhammavÃdino niggahetvà dhammaæ dÅpemÅti cintento yena VesÃlÅ tad avasari. #<[page 034]># %<34 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ tatra sudam Ãyasmà Yaso KÃkaï¬akaputto VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. tena kho pana samayena VesÃlikà Vajjiputtakà bhikkhÆ tadah' uposathe kaæsapÃtiæ udakena pÆretvà majjhe bhikkhusaæghassa Âhapetvà Ãgate VesÃlike upÃsake evaæ vadenti: dethÃvuso saæghassa kahÃpaïam pi a¬¬ham pi pÃdam pi mÃsakarÆpam pi, bhavissati saæghassa parikkhÃrena karaïÅyan ti sabbaæ tÃva vattabbaæ yÃva, imÃya pana vinayasaægÅtiyà satta bhikkhusatÃni anÆnÃni anadhikÃni ahesuæ, tasmÃyaæ dutiyasaægÅti sattasatikà 'ti vuccatÅti. evaæ tasmi¤ ca sannipÃte dvÃdasabhikkhusatasahassÃni sannipatiæsu Ãyasmatà Yasena samussÃhitÃ. tesaæ majjhe Ãyasmatà Revatena puÂÂhena SabbakÃmittherena vinayaæ vissajjentena tÃni dasa vatthÆni vinicchitÃni adhikaraïaæ vÆpasamitaæ. atha therà puna dhamma¤ ca vinaya¤ ca saægÃyissÃmà 'ti tipiÂakadhare pattapaÂisambhide sattasate bhikkhÆ uccinitvà VesÃliyaæ VÃÊukÃrÃme sannisÅditvà MahÃkassapattherena saægÃyitasadisam eva sabbaæ sÃsanamalaæ sodhetvà puna piÂakavasena nikÃyavasena aÇgavasena dhammakkhandhavasena ca sabbaæ dhamma¤ ca vinaya¤ ca saægÃyiæsu. ayaæ saægÅti aÂÂhahi mÃsehi niÂÂhitÃ, yà loke satehi sattahi katà tena sattasatà ti ca pubbe katam upÃdÃya dutiyà ti ca vuccatÅti. sà panÃyaæ yehi therehi saægÅtà saægÅti tesu vissutà SabbakÃmÅ ca SÃÊho ca Revato Khujjasobhito #<[page 035]># %< Introduction 35>% Yaso ca SÃnasambhÆto ete saddhivihÃrikà therà ùnandattherassa diÂÂhapubbà tathÃgataæ. Sumano VÃsabhagÃmÅ ca ¤eyyà saddhivihÃrikà dve ime Anuruddhassa diÂÂhapubbà tathÃgataæ. dutiyo pana saægÅto yehi therehi saægaho sabbe pi pannabhÃrà te katakiccà anÃsavà ti, ayaæ dutiyasaægÅti. evam imaæ dutiyasaægÅtiæ saægÃyitvà te therà uppajjissati nu kho anÃgate pi sÃsanassa evarÆpaæ abbudan ti olokayamÃnà idaæ addasaæsu: ito vassasatassa upari aÂÂhÃrasame vasse PÃÂaliputte DhammÃsoko nÃma rÃjà uppajjitvà sakala-JambudÅpe rajjaæ kÃressatÅti. so buddhasÃsane pasÅditvà mahantaæ lÃbhasakkÃraæ pavattayissati. tato titthiyà lÃbhasakkÃraæ patthayamÃnà sÃsane pabbajitvà sakaæ sakaæ diÂÂhiæ paridÅpessanti. evaæ sÃsane mahantaæ abbudaæ uppajjissatÅti. atha nesaæ etad ahosi: kin nu kho mayaæ etasmiæ abbude uppanne sammukhà bhavissÃma na bhavissÃmà 'ti. atha sabb' eva tadà attano asammukhabhÃva¤ ¤atvÃ, ko nu kho taæ adhikaranaæ vÆpasametuæ samattho bhavissatÅti sakalamanussaloka¤ ca chakÃmÃvacaradevaloka¤ ca olokentà na ka¤ci disvà Brahmaloke Tissaæ nÃma mahÃbrahmÃnaæ addasaæsu parittÃyukaæ uparibrahmaÊokÆpapattiyà bhÃvitamaggaæ. disvÃna nesaæ etad ahosi: sace mayaæ etassa brahmuno manussaloke nibbattanatthÃya ussÃhaæ kareyyÃma, addhà esa MoggalibrÃhmaïassa gehe paÂisandhiæ gahessati tato ca mantehi palobhito nikkhamitvà pabbajissati, #<[page 036]># %<36 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ so evaæ pabbajitvà sakalabuddhavacanaæ uggahetvà adhigatapaÂisambhido hutvà titthiye madditvà taæ adhikaraïaæ vinicchinitvà sÃsanaæ paggaïhissatÅti. te Brahmalokaæ gantvà Tissaæ mahÃbrahmÃnaæ etad avocuæ: ito vassasatassa upari aÂÂhÃrasame vasse sÃsane mahantaæ abbudaæ uppajjissati, maya¤ ca sakalaæ manussalokam chakÃmÃvacaradevaloka¤ ca olokayamÃnà ka¤ci sÃsanaæ paggaïhetuæ samatthaæ adisvà Brahmalokaæ vicinantà bhavantaæ addasÃma. sÃdhu sappurisa manussaloke nibbattitvà dasabalassa sÃsanaæ paggaïhituæ paÂi¤¤aæ dehÅti. evaæ vutte mahÃbrahmÃ, ahaæ kira sÃsane uppannaæ abbudaæ sodhetvà sÃsanaæ paggahetuæ samattho bhavissÃmÅti haÂÂhapahaÂÂho udaggudaggo hutvà sÃdhÆ 'ti paÂisuïitvà paÂi¤¤aæ adÃsi. therà Brahmaloke taæ karaïÅyaæ tÅretvà puna paccÃgamiæsu. tena kho pana samayena Siggavatthero ca Candavajjitthero ca dve pi navakà honti daharabhikkhÆ tipiÂakadharà pattapaÂisambhidà khÅïÃsavÃ, te taæ adhikaraïaæ na pÃpuïiæsu. therà tumhe Ãvuso amhÃkaæ imasmiæ adhikaraïe no sahÃyakà ahuvattha, tena vo idaæ daï¬akammaæ hotu: Tisso nÃma brahmà MoggalibrÃhmaïassa gehe paÂisandhiæ gaïhissati, taæ tumhÃkaæ eko nÅharitvà pabbÃjetu, eko buddhavacanaæ uggaïhÃpetÆ 'ti vatvà sabbe pi yÃvatÃyukaæ ÂhatvÃ. SabbakÃmippabhutayo te pi therà mahiddhikà aggikkhandhà va lokamhi jalitvà parinibbutÃ. dutiyasaægahaæ katvà visodhetvÃna sÃsanam #<[page 037]># %< Introduction 37>% anÃgate pi katvÃna hetuæ saddhammasuddhiyà khÅïÃsavà vasippattà pabhinnapaÂisambhidà aniccatÃvasaæ therà te pi nÃma upÃgatÃ. evaæ aniccataæ jammiæ ¤atvà durabhisambhavaæ taæ pattuæ vÃyame dhÅro yaæ niccaæ amataæ padanti. ettÃvatà sabbÃkÃrena dutiyasaægÅtivaïïanà niÂÂhità hoti. Tisso pi kho mahÃbrahmà Brahmalokà cavitvà MoggalibrÃhmaïassa gehe paÂisandhiæ aggahesi. Siggavatthero pi tassa paÂisandhigahaïato pabhuti sattavassÃni brahmaïassa gehaæ piï¬Ãya pÃvisi. ekadivasam pi uÊuækamattaæ và yÃguæ kaÂacchumattaæ và bhattaæ nÃlattha. sattannaæ pana vassÃnaæ accayena ekadivasaæ, aticchatha bhante ti vacanamattaæ alattha. taæ divasam eva brÃhmaïo pi bahiddhà ki¤ci karaïÅyaæ katvà Ãgacchanto paÂipathe theraæ disvÃ, bho pabbajita amhÃkaæ gehaæ agamitthà 'ti Ãha. Ãma brÃhma agamamhà 'ti. api ki¤ci labhitthà 'ti. Ãma brÃhmaïa labhimhà 'ti. so gehaæ gantvà pucchi: tassa pabbajitassa ki¤ci adatthà 'ti. na ki¤ci adamhà 'ti. brÃhmaïo dutiyadivase gharadvÃre yeva nisÅdi, ajja pabbajitaæ musÃvÃdena niggahessÃmÅti. thero dutiyadivase brÃhmaïassa gharadvÃraæ saæpatto. brÃhmaïo theraæ disvà 'va evaæ Ãha: tumhe hiyyo amhÃkaæ gehe ki¤ci aladdhà yeva labhimhà 'ti avocuttha. vaÂÂati nu kho tumhÃkaæ musÃvÃdo ti. thero Ãha: mayaæ brÃhmaïa tumhÃkaæ gehe sattavassÃni aticchathà 'ti vacanamattam pi alabhitvà hiyyo aticchathà 'ti vacanamattaæ labhimha. ath' etaæ paÂisanthÃraæ upÃdÃya evam avocamhà 'ti. brÃhmaïo cintesi: ime paÂisanthÃramattam pi labhitvà labhimhà 'ti pasaæsanti. a¤¤aæ ki¤ci khÃdaniyaæ bhojaniyaæ labhitvà kasmà na ppasaæsantÅti pasÅditvà attano atthÃya paÂiyÃditabhattato kaÂacchubhikkhaæ tadÆpiya¤ ca vya¤janaæ dÃpetvà imaæ bhikkhaæ sabbakÃlaæ tumhe labhissathà 'ti Ãha. #<[page 038]># %<38 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ so punadivasato pabhuti upasaækamantassa therassa upasamaæ disvà bhiyyosomattÃya pasÅditvà theraæ niccakÃlaæ attano ghare bhattavissaggakaraïatthÃya yÃci. thero adhivÃsetvà divase divase bhattakiccaæ katvà gacchanto thokathokaæ buddhavacanaæ kathetvà gacchati. so pi kho mÃïavako soÊasavassuddesiko yeva tiïïaæ vedÃnaæ pÃragu ahosi. Brahmalokato Ãgatasuddhasattassa Ãsane và sayane và a¤¤o koci nisajjità và nipajjità và n' atthi. so yadà Ãcariyagharaæ gacchati tadÃssa ma¤capÅÂhaæ setena vatthena paÂicchÃdetvà laggetvà Âhapenti. thero cintesi: samayo dÃni mÃïavakaæ pabbÃjetuæ, cira¤ ca me idhÃgacchantassa na kÃci mÃïavakena saddhiæ kathà uppajjati. handa dÃni iminà upÃyena pallaÇkaæ nissÃya uppajjissatÅti. gehaæ gantvà yathà tasmiæ gehe Âhapetvà mÃïavakassa pallaÇkaæ a¤¤aæ na ki¤ci Ãsanaæ dissati tathà adhiÂÂhÃsi. brÃhmaïassa gehe jano theraæ disvà a¤¤aæ ki¤ci Ãsanaæ apassanto mÃïavakassa pallaÇkaæ attharitvà adÃsi. nisÅdi thero pallaÇke. mÃïavako pi kho taækhaïaæ yeva Ãcariyagharà Ãgamma theraæ attano pallaÇke nisinnaæ disvà kupito anattamano, ko mama pallaÇkaæ samanassa pa¤¤ÃpesÅti Ãha. thero bhattakiccaæ katvà vÆpasante mÃïavakassa caï¬ikkabhÃve evaæ Ãha: kiæ pana tvaæ mÃïavaka ka¤ci mantaæ jÃnÃsÅti. #<[page 039]># %< Introduction 39>% \<[... content straddling page break has been moved to the page above ...]>\ mÃïavo, bho pabbajita mayi dÃni mante ajÃnante a¤¤e ke jÃnissantÅti vatvà theraæ pucchi: tumhe pana mantaæ jÃnÃthà 'ti. puccha mÃïava, pucchitvà sakkà jÃnitun ti. atha kho mÃïavo tÅsu vedesu sanighaï¬ukeÂubhesu sÃkkharappabhedesu itihÃsapa¤camesu yÃni yÃni gaïÂhiÂÂhÃnÃni yesaæ nayaæ n' eva attanà passati nÃpi 'ssa Ãcariyo addasa tesu theraæ pucchi. thero pakatiyÃpi tiïïaæ vedÃnaæ pÃragu, idÃni pana patisambhidapatto, ten' assa n' atthi nesaæ pa¤hÃnaæ vissajjane 'va bhÃro ti tÃvad eva te pa¤he vissajjetvà mÃïavaæ Ãha: mÃïava ahaæ tayà bahuæ pucchito, aham pi dÃni taæ ekaæ pa¤haæ pucchÃmi, vyÃkarissasi me ti. Ãma bho pabbajita puccha, vyÃkarissÃmÅti. thero Cittayamake imaæ pa¤haæ pucchi: yassa cittaæ uppajjati na nirujjhati, tassa cittaæ nirujjhissati n' uppajjissati, yassa và pana cittaæ nirujjhissati n' uppajjissati, tassa cittaæ uppajjati na nirujjhatÅti. mÃïavo uddhaæ và adho và sarituæ asakkonto, kiæ nÃma bho pabbajita idan ti Ãha. buddhamanto nÃmÃyaæ mÃïavà 'ti. sakkà panÃyÃæ bho mayhaæ pi dÃtun ti. sakkà mÃïava amhehi gahitaæ pabbajjaæ gaïhantassa dÃtun ti. #<[page 040]># %<40 SamantapÃsÃdikà >% tato mÃïavo mÃtÃpitaro upasaækamitvà Ãha: ayaæ pabbajito buddhamantaæ nÃma jÃnÃti na ca attano santike apabbajitassa deti. ahaæ etassa santike pabbajitvà mantaæ uggaïhissÃmÅti. ath' assa mÃtÃpitaro, pabbajitvà pi no putto mante gaïhÃtu, gahetvà punÃgamissatÅti ma¤¤amÃnÃ, gaïha puttà 'ti anujÃniæsu. thero dÃrakaæ pabbÃjetvà dvatiæsÃkÃrakammaÂÂhÃnaæ tÃva Ãcikkhi. so tattha parikammaæ karonto na cirass' eva sotÃpattiphale patiÂÂhÃsi. tato thero cintesi: sÃmaïero sotÃpattiphale patiÂÂhito, abhabbo dÃni sÃsanato nivattituæ. sace pan' assÃhaæ kammaÂÂhÃnaæ va¬¬hetvà katheyyaæ, arahattaæ pÃpuïeyya appossukko bhaveyya buddhavacanaæ gahetuæ. samayo dÃni naæ Candavajjittherassa santikaæ pesetun ti. tato naæ Ãha: ehi tvaæ sÃmaïera therassa santikaæ gantvà buddhavacanaæ uggaïha. mama vacanena Ãrogyaæ puccha evaæ ca vadehi: upajjhÃyo maæ bhante tumhÃkam santikaæ pahiïÅti. konÃmo te upajjhÃyo ti ca vutte Siggavatthero nÃma bhante ti vadeyyÃsi. ahaæ konÃmo ti vutte avaæ vadeyyÃsi: mama upajjhÃyo bhante tumhÃkaæ nÃmaæ jÃnÃtÅti. evaæ bhante ti kho Tisso sÃmaïero theraæ abhivÃdetvà padakkhiïaæ katvà anupubbena Candavajjittherassa santikaæ gantvà vanditvà ekamantaæ aÂÂhÃsi. thero sÃmaïeraæ pucchi: kuto Ãgato 'sÅtÅ Ãha. upajjhÃyo maæ bhante tumhÃkaæ santikaæ pahiïÅti. konÃmo te upajjhÃyo ti. Siggavatthero nÃma bhante ti. ahaæ konÃmo ti. mama upajjhÃyo bhante tumhÃkaæ nÃmaæ jÃnÃtÅti. pattacÅvaraæ dÃni paÂisÃmehÅti. sÃdhu bhante ti sÃmaïero pattacÅvaraæ paÂisÃmetvà punadivase pariveïaæ sammajjitvà udakadantapoïaæ upaÂÂhÃpesi. #<[page 041]># %< Introduction 41>% \<[... content straddling page break has been moved to the page above ...]>\ thero sammaÂÂhaÂÂhÃnaæ pana sammajji, taæ udakaæ cha¬¬etvà a¤¤aæ udakaæ Ãhari, ta¤ ca dantakaÂÂhaæ apanetvà a¤¤aæ dantakaÂÂhaæ gaïhi. evaæ sattadivasÃni katvà sattame divase puna pucchi. sÃmaïero puna pi pubbe kathitasadisam eva kathesi. thero so vatÃyaæ brÃhmaïo ti sa¤jÃnitvÃ, kimatthaæ Ãgato 'sÅti Ãha. buddhavacanaæ uggaïhanatthÃya bhante ti. thero uggaïha dÃni sÃmaïerà 'ti vatvà punadivasato pabhuti. buddhavacanaæ paÂÂhapesi. Tisso sÃmaïero 'va hutvà Âhapetvà VinayapiÂakaæ sabbaæ buddhavacanaæ uggaïhi saddhiæ aÂÂhakathÃya. upasampannakÃle pana avassiko 'va samÃno tipiÂakadharo ahosi. ÃcariyupajjhÃyà Moggaliputtatissattherassa hatthe sakalabuddhavacanaæ patiÂÂhapetvà yÃvatÃyukaæ Âhatvà parinibbÃyiæsu. Moggaliputtatissatthero pi aparena samayena kammaÂÂhÃnaæ va¬¬hetvà arahattaæ patto bahunnaæ dhammavinayaæ vÃcesi. tena kho pana samayena BindusÃrassa ra¤¤o ekasataputtà ahesuæ. te sabbe Asoko attanà saddhiæ ekamÃtikaæ TissakumÃraæ Âhapetvà ghÃtesi. ghÃtento cattÃri vassÃni anabhisitto 'va rajjaæ kÃretvà catunnaæ vassÃnaæ accayena tathÃgatassa parinibbÃnato dvinnaæ vassasatÃnaæ upari aÂÂhÃrasame vasse sakala-JambudÅpe ekarajjÃbhisekaæ pÃpuïi. #<[page 042]># %<42 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ abhisekÃnubhÃvena c' assa imà rÃjiddhiyo ÃgatÃ: mahÃpaÂhaviyà heÂÂhà yojanappamÃïe Ãïà pavattati, tathà upari ÃkÃse, Anotattadahato aÂÂhahi, kÃjehi soÊasa pÃniyaghaÂe divase divase devatà Ãharanti, yato sÃsane uppannasaddho hutvà aÂÂhaghaÂe bhikkhusaæghassa adÃsi, dve ghaÂe saÂÂhimattÃnaæ sahassÃnaæ tipiÂakadharabhikkhÆnaæ, dve ghaÂe aggamahesiyà AsandhimittÃya, cattÃro ghaÂe attanà paribhu¤ji. devatà eva, Himavante nÃgalatÃdantakaÂÂhaæ nÃma atthi siniddhaæ mudukaæ rasavantaæ, taæ divase divase Ãharanti, yena ra¤¤o ca mahesiyà ca soÊasanna¤ ca nÃÂakasahassÃnaæ saÂÂhimattÃna¤ ca bhikkhusahassÃnaæ devasikaæ dantapoïakiccaæ nippajjati. devasikam eva tassa devatà agadÃmalakaæ agadaharÅtakaæ suvaïïavaïïa¤ ca gandharasasampannaæ ambapakka¤ ca Ãharanti. tathà Chaddantadahato pa¤cavaïïaæ nivÃsanapÃpuraïaæ pÅtakavaïïaæ hatthapu¤chanapaÂÂakaæ dibba¤ ca pÃnakaæ Ãharanti pi nÃnÃgandhaæ. devasikam eva pana 'ssa anuvilepanagandhaæ, pÃrupanatthÃya asuttamayikaæ sumanapupphapaÂaæ, mahÃraha¤ ca a¤janaæ nÃgabhavanato nÃgarÃjÃno Ãharanti. #<[page 043]># %< Introduction 43>% Chaddantadahe ca uÂÂhitassa sÃlino nava vÃhasahassÃni divase divase suvà Ãharanti, musikà nitthusakaæ karonti, eko pi khaï¬ataï¬ulo na hoti, ra¤¤o sabbaÂÂhÃnesu ayaæ eva taï¬ulo paribhogaæ gacchati. madhumakkhikà madhuæ karonti. kammÃrasÃlÃdÅsu acchà kÆÂaæ paharanti. karavikasakuïà Ãgantvà madhurassaraæ vikÆjantà ra¤¤o balikammaæ karonti. imÃhi iddhÅhi samannÃgato rÃjà ekadivasaæ suvaïïasaækhalikabandhanaæ pesetvà catunnaæ buddhÃnaæ adhigatarÆpadassanaæ kappÃyukaæ KÃlaæ nÃma nÃgarÃjÃæ Ãnayitvà setacchattassa heÂÂhà mahÃrahe pallaïke nisÅdÃpetvà anekasatavaïïehi jalajathalajapupphehi suvaïïapupphehi ca pÆjaæ katvà sabbÃlaÇkÃrapatimaï¬itehi soÊasahi nÃÂakasahassehi samantato parikkhipitvÃ, ananta¤Ãïassa tÃva me saddhammavaracakkavattino sammÃsambuddhassa rÆpaæ imesaæ akkhÅnaæ ÃpÃthaæ karohÅti vatvà tena nimmitaæ sakalasarÅre vippakiïïapu¤¤appabhÃvanibbattÃsÅtianuvya¤janapatimaï¬itaæ dvattiæsamahÃpurisalakkhaïasassirÅkatÃya vikasitakamaluppalapuï¬arÅkapatimaï¬itam iva salilatalaæ tÃrÃgaïarasmiæ jÃlavisadavisphuritasobhÃsamujjalam iva gaganatalaæ nÅlapÅtalohitÃdibhedavicitravaïïaraæsivinaddhabyÃmappabhÃparikkhepavilÃsitÃya sandhyÃppabhÃnurÃgaindadhanuvijjullatÃparikkhittam iva kanakagirisikharaæ nÃnÃvirÃgavimalaketumÃlÃsamujjalitacÃrumatthakasobhaæ. #<[page 044]># %<44 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ nayanarasÃyanam iva brahmadevamanujanÃgayakkhagaïÃnaæ buddharÆpam passanto sattadivasÃni akkhipÆjaæ nÃma akÃsi. rÃjà kira abhisekaæ pÃpuïitvà tÅïi yeva saævaccharÃni bÃhirakapÃsaï¬aæ parigaïhi, catutthe saævacchare buddhasÃsane pasÅdi. tassa kira pità BindusÃro brÃhmaïabhatto ahosi. so brÃhmaïÃna¤ ca brÃhmaïajÃtiyapÃsaï¬Ãna¤ ca paï¬araÇgaparibbÃjakÃdÅnaæ saÂÂhisahassamattÃnaæ niccabhattaæ paÂÂhapesi. Asoko pitarà pavattitaæ dÃnaæ attano antepure tath' eva dadamÃno ekadivasaæ sÅhapa¤jare Âhito te upasamaparibÃhirena ÃcÃrena bhu¤jamÃne asantindriye avinÅtairiyÃpathe disvà cintesi: Ådisaæ dÃnaæ upaparikkhitvà yuttaÂÂhÃne dÃtum vaÂÂatÅti. evaæ cintetvà amacce Ãha: gacchatha bhaïe attano attano sÃdhusammate samaïabrÃhmaïe antepuraæ atiharatha dÃnaæ dassÃmà 'ti. amaccÃ, sÃdhu devà 'ti ra¤¤o paÂissutvà te te paï¬araÇgaparibbÃjakÃjÅvikaniganthÃdayo ÃnetvÃ, ime mahÃrÃja amhÃkaæ arahanto ti Ãhaæsu. atha rÃjà antepure uccÃvacÃni ÃsanÃni pa¤¤Ãpetvà ÃgacchantÆ 'ti vatvà ÃgatÃgate Ãha: attano attano patirÆpe Ãsane nisÅdathà 'ti. #<[page 045]># %< Introduction 45>% \<[... content straddling page break has been moved to the page above ...]>\ te ekacce bhaddapÅÂhakesu ekacce phalakapÅÂhakesu nisÅdiæsu. taæ disvà rÃjÃ: n' atthi tesaæ antosÃro ti ¤atvà tesaæ anurÆpaæ khÃdaniyabhojaniyaæ datvà uyyojesi. evaæ gacchante kÃle ekadivasaæ sÅhapa¤jare Âhito addasa Nigrodhaæ sÃmaïeraæ rÃjaÇgaïena gacchantaæ dantaæ guttaæ santindriyaæ iriyÃpathasampannaæ. ko panÃyaæ Nigrodho nÃma. BindusÃrara¤¤o jeÂÂhaputtassa SumanarÃjakumÃrassa putto. tatrÃyaæ anupubbikathÃ: BindusÃrara¤¤o kira dubbalakÃle yeva AsokakumÃro attanà laddhaæ Ujjenirajjaæ pahÃya Ãgantvà sabbaæ nagaraæ attano hatthagataæ katvà Sumanaæ rÃjakumÃraæ aggahesi. taæ divasam eva Sumanassa rÃjakumÃrassa Sumanà nÃma rÃjadevÅ paripuïïagabbhà ahosi. sà a¤¤Ãtakavesena nikkhamitvà avidÆre a¤¤ataraæ caï¬ÃlagÃmaæ sandhÃya gacchantÅ jeÂÂhakacaï¬Ãlassa gehato avidÆre a¤¤atarasmim nigrodharukkhe adhivatthÃya devatÃya, ito ehi Sumaneti vadantiyà saddaæ sutvà tassà samÅpaæ gatÃ. devatà attano ÃnubhÃvena ekaæ sÃlaæ nimminitvÃ, ettha vasÃhÅti pÃdÃsi. sà taæ sÃlaæ pÃvisi. gatadivase yeva puttaæ vijÃyi. sà tassa nigrodhadevatÃya pariggahitattà Nigrodho tv eva nÃmaæ akÃsi. jeÂÂhakacaï¬Ãlo diÂÂhadivasato pabhuti taæ attano sÃmidhÅtaraæ ma¤¤amÃno nibaddhavattaæ paÂÂhapesi. rÃjadhÅtà tattha satta vassÃni vasi. #<[page 046]># %<46 SamantapÃsÃdikÃ>% NigrodhakumÃro pi satta vassiko jÃto. tadà MahÃvaruïatthero nÃma eko arahà dÃrakassa hetusampadaæ disvà tattha viharamÃno: sattavassiko dÃni dÃrako, kÃlo naæ pabbÃjetun ti cintetvà rÃjadhÅtÃya ÃrocÃpetvà NigrodhakumÃraæ pabbÃjesi. kumÃro khuragge yeva arahattaæ pÃpuïi. so ekadivasaæ pÃto 'va sarÅraæ jaggetvà ÃcariyupajjhÃyavattaæ katvà pattacÅvaram ÃdÃya mÃtu upÃsikÃya gehadvÃraæ gacchÃmÅti nikkhami. mÃtu nivesanaÂÂhÃna¤ c' assa dakkhiïadvÃrena naÇgaraæ pavisitvà nagaramajjhena gantvà pÃcÅnadvÃrena nikkhamitvà gantabbaæ hoti. tena ca samayena Asoko dhammarÃjà pÃcÅnadisÃbhimukho sÅhapa¤jare caÇkamati. taækhaïaæ yeva Nigrodho rÃjaÇgaïaæ sampÃpuïi santdriyo santamÃnaso yugamattaæ pekkhamÃno. tena vuttaæ: ekadivasaæ sÅhapa¤jare Âhito addasa NigrodhaæsÃmaïeraæ rÃjaÇgaïena gacchantaæ dantaæ guttaæ santindriyaæ iriyÃpathasampannan ti. disvà pan' assa etad ahosi: ayaæ jano sabbo pi vikkhittacitto bhantamigapaÂibhÃgo, ayaæ pana dÃrako avikkhittacitto ativiya c' assa Ãlokitavilokitaæ sammi¤janapasÃraïa¤ ca sobhati, addhà etassa abbhantare lokuttaradhammo bhavissatÅti ra¤¤o saha dassanen' eva sÃmaïere cittaæ pasÅdi, pemaæ saïÂhahi. kasmÃ. pubbe pi kira pu¤¤akaraïakÃle esa ra¤¤o jeÂÂhabhÃtà vÃïijako ahosi. vuttam pi c' etaæ: #<[page 047]># %< Introduction 47>% pubbeva sannivÃsena paccuppannahitena và evaæ taæ jÃyate pemaæ uppalaæ va yathodake ti. atha rÃjà sa¤jÃtapemo sabahumÃno, etaæ sÃmaïeraæ pakkosathà 'ti amacce pesesi. te aticirÃyantÅti puna dve tayo pesesi turitaæ ÃgacchatÆ 'ti. sÃmaïero attano pakatiyà yeva agamÃsi. rÃjÃ, patirÆpam Ãsanaæ ¤atvà nisÅdathà 'ti Ãha. so ito c' ito ca viloketvà n' atthi dÃni a¤¤e bhikkhÆ ti samussitasetacchattaæ rÃjapallaÇkaæ upasaækamitvà pattagahaïatthÃya ra¤¤o ÃkÃraæ dassesi. rÃjà taæ pallaÇkasamÅpaæ upagacchantaæ eva disvà cintesi: ajj' eva dÃni ayaæ sÃmaïero imassa gehassa sÃmiko bhavissatÅti. sÃmaïero ra¤¤o hatthe pattaæ datvà pallaïkaæ abhirÆhitvà nisÅdi. rÃjà attano atthÃya sampÃditaæ sabbaæ yÃgukhajjakabhattavikatiæ upanÃmesi. sÃmaïero khÃdaniyabhojaniyaæ attano yÃpaniyamattam eva sampaÂicchi. bhattakiccÃvasÃne rÃjà Ãha: satthÃrà tumhÃkaæ dinnaovÃdaæ jÃnÃthà 'ti. jÃnÃmi mahÃrÃja ekadesenà 'ti. tÃta mayham pi naæ kathehÅti. sÃdhu mahÃrÃjà 'ti ra¤¤o anurÆpaæ Dhammapade appamÃdavaggaæ anumodanatthÃya abhÃsi. rÃjà pana ‘appamÃdo amatapadaæ pamÃdo maccuno padan' ti sutvà 'va a¤¤Ãtaæ tÃta pariyosÃpehÅti Ãha. anumodanÃvasÃne, aÂÂha te tÃta dhuvabhattÃni dammÅti Ãha. sÃmaïero Ãha: etÃni ahaæ upajjhÃyassa dammi mahÃrÃjà 'ti. ko ayaæ tÃta upajjhÃyo nÃmà 'ti. vajjÃvajjaæ disvà codetà sÃretà mahÃrÃjà 'ti. a¤¤Ãni pi te tÃta aÂÂha dammÅti. #<[page 048]># %<48 SamantapÃsÃdikÃ>% etÃni Ãcariyassa dammi mahÃrÃjà 'ti. ko ayaæ tÃta Ãcariyo nÃmà 'ti. imasmiæ sÃsane sikkhitabbakadhammesu patiÂÂhÃpetà mahÃrÃjà 'ti. sÃdhu tÃta a¤¤Ãni pi te aÂÂha dammÅti. etÃni bhikkhusaæghassa dammi mahÃrÃjà 'ti. ko ayaæ tÃta bhikkhusaægho nÃmà 'ti. yaæ nissÃya mahÃrÃja amhÃkaæ ÃcariyupajjhÃyÃna¤ ca mama¤ ca pabbajjà ca upasampadà cà 'ti. rÃjà bhiyyosomattÃya tuÂÂhacitto Ãha: a¤¤Ãni pi te tÃta aÂÂha dammÅti. sÃmaïero sÃdhÆ 'ti sampaÂicchitvà punadivase dvattiæsa bhikkhÆ gahetvà rÃjantepuraæ pavisitvà bhattakiccaæ akÃsi. rÃjà a¤¤e pi dvattiæsa bhikkhÆ tumhehi saddhiæ sve bhikkhaæ gaïhantÆ 'ti eten' eva upÃyena divase divase va¬¬hÃpento saÂÂhisahassÃnaæ brÃhmaïaparibbÃjakÃdÅnaæ bhattaæ upacchinditvÃnto nivesane saÂÂhisahassÃnaæ bhikkhÆnaæ niccabhattaæ paÂÂhapesi Nigrodhatthere gaten' eva pasÃdena. Nigrodhatthero pi rÃjÃnaæ saparisaæ tÅsu saraïesu pa¤casu ca sÅlesu patiÂÂhÃpetvà buddhasÃsane pothujjanikena pasÃdena acalappasÃdaæ katvà patiÂÂhÃpesi. puna rÃjà AsokÃrÃmaæ nÃma mahÃvihÃraæ kÃrÃpetva saÂÂhisahassÃnaæ bhikkhÆnaæ niccabhattaæ paÂÂhapesi. sakala-JambudÅpe caturÃsÅtiyà naÇgarasahassesu caturÃsÅti vihÃrasahassÃni kÃrÃpesi caturÃsÅtisahassacetiyapatimaï¬itÃni dhammen' eva no adhammena. ekadivasaæ kira rÃjà AsokÃrÃme mahÃdÃnaæ datvà saÂÂhisahassasaækhassa bhikkhusaæghassa majjhe nisajja saæghaæ catÆhi paccayehi pavÃretvà imaæ pa¤haæ pucchi: bhante bhagavatà desitadhammo nÃma kittako hotÅti. aÇgato mahÃrÃja navaÇgÃni, khandhato caturÃsÅtidhammakkhandhasahassÃnÅti. rÃjà dhamme pasÅditvà ekamekaæ dhammakkhandhaæ ekekavihÃrena pÆjessÃmÅti, #<[page 049]># %< Introduction 49>% ekadivasam eva channavutikoÂidhanaæ vissajjetvà amacce ÃïÃpesi: etha bhaïe ekamekasmiæ nagare ekamekaæ vihÃraæ kÃrÃpentà caturÃsÅtiyà naÇgarasahassesu caturÃsÅtivihÃrasahassÃni kÃrÃpethà 'ti, saya¤ ca AsokÃrÃme AsokamahÃvihÃratthÃya kammaæ paÂÂhapesi. saægho Indaguttattheraæ nÃma mahiddhikaæ mahÃnubhÃvaæ khÅïÃsavaæ navakammÃdhiÂÂhÃyakaæ adÃsi. thero yaæ yaæ kammaæ na niÂÂhÃti taæ taæ attano ÃnubhÃvena niÂÂhÃpesi. evam pi tÅhi saævaccharehi vihÃrakammaæ niÂÂhÃpesi. ekadivasam eva sabbanagarehi païïÃni Ãgamimsu; amaccà ra¤¤o Ãrocesum: niÂÂhitÃni deva caturÃsÅtivihÃrasahassÃnÅti. Ãjà naÇgare bheri¤ carÃpesi: ito sattannaæ divasÃnaæ accayena vihÃramaho bhavissati, sabbe aÂÂha sÅlaÇgÃni samÃdiyitvà antonaÇgare ca bahinaÇgare ca vihÃramahaæ paÂiyÃdentÆ 'ti. tato sattannaæ divasÃnaæ accayena sabbÃlaÇkÃravibhÆsitÃya anekasatasahassasaækhÃya caturaÇginÅsenÃya parivuto devaloke Amaravatiyà rÃjadhÃniyà sirito adhikatarasassirikaæ viya naÇgaraæ kÃtukÃmena ussÃhajÃtena mahÃjanena alaækatapaÂiyattaæ naÇgaraæ anuvicaranto vihÃraæ gantvà bhikkhusaæghassa majjhe aÂÂhÃsi. tasmi¤ ca khaïe sannipatità asÅtibhikkhukoÂiyo ahesuæ bhikkhunÅna¤ ca channavutisatasahassÃni. tattha khÅïÃsavabhikkhÆ yeva satasahassasaækhà ahesuæ. tesaæ etad ahosi: sace rÃjà attano adhikÃraæ anavasesaæ passeyya, ativiya buddhasÃsane pasÅdeyyà 'ti. #<[page 050]># %<50 SamantapÃsÃdikÃ>% tato lokavivaraïaæ nÃma pÃÂihÃriyaæ akaæsu. rÃjà AsokÃrÃme Âhito 'va catuddisà anuvilokento samantato samuddapariyantaæ JambudÅpaæ passati caturÃsÅti¤ ca vihÃrasahassÃni passati uÊÃrÃya vihÃramahapÆjÃya virocamÃnÃni. so taæ vibhÆtiæ passamÃno uÊÃrena pÅtipÃmojjena samannÃgato, atthi pana a¤¤assa pi kassaci evarÆpaæ pÅtipÃmojjaæ uppÃpubban ti cintento bhikkhusaæghaæ pucchi: bhante amhÃkaæ lokanÃthassa dasabalassa sÃsane ko mahÃpariccÃgaæ pariccaji, kassa pariccÃgo mahanto ti vadantÅti. bhikkhusaægho Moggaliputtatissattherassa bhÃraæ akÃsi. thero Ãha: mahÃrÃja dasabalassa sÃsane paccayadÃyako nÃma tayà sadiso dharamÃne pi tathÃgate pi na koci ahosi, tav' eva pariccÃgo mahà ti. rÃjà therassa vacanaæ sutvà uÊÃrena pÅtipÃmojjena nirantaraæ phuÂasarÅro hutvà cintesi: n' atthi kira mayà sadiso paccayadÃyako, mayhaæ kira pariccÃgo mahÃ, ahaæ kira deyyadhammena sÃsanaæ paggaïhÃmÅti. kiæ panÃhaæ evaæ sati sÃsanassa dÃyÃdo homi na homÅti. tato bhikkhusaæghaæ pucchi: bhavÃmi nu kho ahaæ bhante sÃsanassa dÃyÃdo ti. tato Moggaliputtatissatthero ra¤¤o idaæ vacanaæ sutvà rÃjaputtassa Mahindassa upanissayasampattiæ sampassamÃno, sace ayaæ kumÃro pabbajissati sÃsanassa ativiya vuddhi bhavissatÅti cintetvà rÃjÃnaæ etad avoca: na kho mahÃrÃja sÃsanassa ettÃvatà dÃyÃdo hoti, api ca kho paccayadÃyako ti và upaÂÂhÃyako ti và saækhaæ gacchati. yo pi hi mahÃrÃja paÂhavito yÃva brahmalokaparimÃïam paccayarÃsiæ dadeyya so pi sÃsane dÃyÃdo ti saækhaæ na gacchatÅti. atha, katha¤ carahi bhante sÃsanassa dÃyÃdo hotÅti. yo hi koci mahÃrÃja a¬¬ho và daliddo và attano orasaæ puttaæ pabbÃjeti, #<[page 051]># %< Introduction 51>% \<[... content straddling page break has been moved to the page above ...]>\ ayaæ vuccati mahÃrÃja dÃyÃdo sÃsanassà 'ti. evaæ vutte Asoko rÃjÃ: ahaæ kira evarÆpaæ pariccÃgaæ katvÃpi n' eva sÃsanassa dÃyÃdabhÃvaæ patto ti sÃsane dÃyÃdabhÃvaæ patthayamÃno ito c' ito ca viloketvà addasa MahindakumÃraæ avidÆre Âhitaæ. disvà pan' assa etad ahosi: ki¤cÃpi ahaæ imaæ kumÃraæ TissakumÃrassa pabbajitakÃlato pabhuti oparajje patiÂÂhÃpetukÃmo, atha kho oparajjato pi pabbajjà va uttamà ti. tato kumÃraæ Ãha: sakkhissasi tvaæ tÃta pabbajitun ti. kumÃro pana pakatiyÃpi TissakumÃrassa pabbajitakÃlato pabhuti pabbajitukÃmo va ra¤¤o vacanaæ sutvà ativiya pÃmujjajÃto hutvà Ãha: pabbajÃmi deva maæ pabbÃjetvà tumhe sÃsane dÃyÃdo hothà 'ti. tena ca samayena rÃjadhÅtà Saæghamittà pi tasmiæ yeva ÂhÃne Âhità hoti. tassà ca sÃmiko Aggibrahmà nÃma kumÃro uparÃjena TissakumÃrena saddhiæ pabbajito hoti. rÃjà taæ disvà Ãha: tvam pi amma pabbajituæ sakkhissasÅti. sÃdhu tÃta sakkomÅti. rÃjà puttÃnaæ manaæ labhitvà pahaÂÂhacitto bhikkhusaæghaæ etad avoca: bhante ime dÃrake pabbÃjetvà maæ sÃsane dÃyÃdaæ karothà 'ti. aægho ra¤¤o vacanaæ sampaÂicchitvà kumÃraæ Mogga- liputtatissattherena upajjhÃyena MahÃdevattherena ca Ãcariyena pabbÃjesi, Majjhantikattherena Ãcariyena upasampÃdesi. tadà kira kumÃro paripuïïavÅsativasso va hoti. So tasmiæ yeva upasampadÃsÅmÃmaï¬ale saha paÂisambhidÃhi arahattaæ pÃpuïi. SaæghamittÃya pi rÃjadhÅtÃya Ãcariyà ùpÃlittherÅ nÃma upajjhÃyà pana DhammapÃlittherÅ nÃma ahosi. #<[page 052]># %<52 SamantapÃsÃdikÃ>% tadà Saæghamittà aÂÂhÃrasa vassÃni hoti. taæ pabbajitamattaæ tasmiæ yeva sÅmÃmaï¬ale sikkhÃya patiÂÂhÃpesuæ. ubhinnaæ pabbajitakÃle rÃjà chavassÃbhiseko hoti. atha Mihindatthero upasampannakÃlato pabhuti attano upajjhÃyass' eva santike dhamma¤ ca vinaya¤ ca pariyÃpuïanto dve pi saægÅtiyo ÃrÆÊhaæ tipiÂakasaægahÅtaæ saÂÂhakathaæ sabbattheravÃdaæ tiïïaæ vassÃnaæ abbhantare uggahetvà attano upajjhÃyassa antevÃsikÃnaæ sahassamattÃnaæ bhikkhÆnaæ pÃmokkho ahosi. tadà Asoko dhammarÃjà navavassÃbhiseko hoti. ra¤¤o pana aÂÂhavassÃbhisekakÃle yeva Kontiputtatissatthero vyÃdhipaÂikammatthaæ bhikkhÃcÃravattena Ãhiï¬anto pasatamattaæ sappiæ alabhitvà vyÃdhibalena parikkhÅïÃyusaækhÃro bhikkhusaæghaæ appamÃdena ovaditvà ÃkÃse pallaÇkena nisÅditvà tejodhÃtuæ samÃpajjitvà parinibbÃyi. rÃjà taæ pavattiæ sutvà therassa sakkÃraæ katvÃ, mayi nÃma rajjaæ kÃrente evaæ bhikkhÆnaæ paccayà dullabhà ti naÇgarassa catusu dvÃresu pokkharaïiyo kÃrÃpetvà bhesajjassa pÆrÃpetvà dÃpesi. tena kira samayena PÃÂaliputtassa catusu dvÃresu cattÃri satasahassÃni, sabhÃyaæ satasahassan ti divase divase pa¤casatasahassÃni ra¤¤o uppajjanti, tato rÃjà Nigrodhattherassa devasikaæ satasahassaæ vissajjesi, buddhassa tiye gandhamÃlÃdÅhi pÆjanatthÃya satasahassaæ, dhammassa satasahassaæ, taæ dhammadharÃnaæ bahussutÃnaæ catupaccayatthÃya upanÅyati, saæghassa satasahassaæ, catusu dvÃresu bhesajjatthÃya satasahassaæ. evaæ sÃsane uÊÃro lÃbhasakkÃro nibbatti. #<[page 053]># %< Introduction 53>% \<[... content straddling page break has been moved to the page above ...]>\ titthiyà parihÅnalÃbhasakkÃrà antamaso ghÃsacchÃdanam pi alabhantà lÃbhasakkÃraæ patthayamÃnà sÃsane pabbajitvà sakÃni sakÃni diÂÂhigatÃni ayaæ dhammo ayaæ vinayo ti dÅpenti. pabbajjaæ alabhamÃnÃpi sayam eva muï¬etvà kÃsÃyÃni vatthÃni acchÃdetvà vihÃresu vicarantà uposatham pi pavÃraïam pi saæghakammam pi gaïakammam pi pavisanti. bhikkhÆ tehi saddhiæ uposatham na karonti. tadà Moggaliputtatissatthero, uppannaæ dÃni idaæ adhikaraïaæ, taæ na cirass' eva kakkhalaæ bhavissati, na kho pan' etaæ sakkà imesaæ majjhe vasantena vÆpasametun ti Mahindattherassa gaïaæ niyyÃdetvà attano phÃsukavihÃrena viharitukÃmo AhogaÇgÃpabbataæ agamÃsi. te pi kho titthiyà bhikkhusaæghena dhammena vinayena satthusÃsanena niggayhamÃnÃpi dhammavinayÃnulomÃya paÂipattiyà asandhahantà anekarÆpaæ sÃsanassa abbuda¤ ca mala¤ ca kaïÂaka¤ ca samuÂÂhÃpesuæ. keci aggiæ paricaranti, keci pa¤cÃtape tappanti, keci Ãdiccaæ anuparivattanti, keci dhamma¤ ca vinaya¤ ca vobhindissÃmà 'ti paggaïhiæsu. tadà bhikkhusaægho na tehi saddhiæ uposathaæ và pavÃraïaæ và ÃkÃsi. AsokÃrame satta vassÃni uposatho upacchijji. ra¤¤o pi etam atthaæ Ãrocesuæ. rÃjà ekaæ amaccaæ ÃïÃpesi, vihÃraæ gantvà adhikaraïaæ vÆpasametvà uposathaæ kÃrÃpehÅti. amacco rÃjÃnaæ paÂipucchituæ avisahanto a¤¤e amacce upasaækamitvà Ãha: rÃjà maæ vihÃraæ gantvà adhikaraïaæ vÆpasametvà uposathaæ kÃrÃpehÅti pahiïi. kathan nu kho adhikaraïaæ vÆpasamatÅti. te Ãhaæsu: #<[page 054]># %<54 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ mayaæ evaæ sallakkhema: yathà nÃma paccantaæ vÆpasamentà core ghÃtenti evam evaæ ye uposathaæ na karonti te mÃrÃpetukÃmo rÃjà bhavissatÅti. atha so amacco vihÃram gantvà bhikkhusaæghaæ sannipÃtetvà Ãha: ahaæ ra¤¤Ã, uposathaæ kÃrÃpehÅti pesito, karotha dÃni bhante uposathan ti. bhikkhÆ: na mayaæ titthiyehi saddhiæ uposathaæ karomà 'ti Ãhaæsu. amacco therÃsanato paÂÂhÃya asinà sÅsÃni pÃtetuæ Ãraddho. addasà kho Tissatthero taæ amaccaæ tathà vippaÂipannaæ. Tissatthero nÃma na yo và so vÃ, ra¤¤o ekamÃtiko bhÃtà TissakumÃro nÃma. taæ kira rÃjà pattÃbhiseko oparajje Âhapesi, so ekadivasaæ vanacÃraæ gato addasa mahantaæ migasaæghaæ cittÃya kÅÊikÃya kÅÊantaæ. disvà tassa etad ahosi: ime tÃva tiïabhakkhà migà evaæ kÅÊanti, ime pana samaïà rÃjakule païÅtÃni bhojanÃni bhu¤jitvà mudukÃsu seyyÃsu sayamÃnà kÅva nÃma kÅÊikaæ na kÅÊissantÅti. so tato Ãgantvà imaæ attano vitakkaæ ra¤¤o Ãrocesi. rÃjÃ: aÂÂhÃne kukkuccÃyitaæ kumÃrena, handa naæ evaæ sa¤¤ÃpessÃmÅti ekadivasaæ kenaci kÃraïena kuddho viya hutvÃ, ehi sattadivase rajjaæ sampaÂiccha, tato taæ ghÃtessamÅti maraïabhayena tajjetvà tam atthaæ sa¤¤Ãpesi. so kira kumÃro, sattame maæ divase mÃressantÅti na cittarÆpaæ nahÃyi, na bhu¤ji, na supi, ativiya lÆkhasarÅro ahosi. tato naæ rÃjà pucchi: kissa tvaæ evarÆpo jÃto ti. maraïabhayena devà 'ti. are tvaæ nÃma paricchinnamaraïaæ sampassamÃno vissattho na kÅÊasi, #<[page 055]># %< Introduction 55>% \<[... content straddling page break has been moved to the page above ...]>\ bhikkhÆ assÃsapassÃsupanibaddhaæ maraïaæ pekkhamÃnà kathaæ kÅÊissantÅti. tato pabhuti kumÃro sÃsane pasÅdi. so puna ekadivasaæ migavaæ nikkhamitvà ara¤¤e anuvicaramÃno addasa YonakamahÃdhammarakkhitattheraæ a¤¤atarena hatthinÃgena sÃlasÃkhaæ gahetvà vÅjayamÃnaæ nisinnaæ. disvà pÃmujjajÃto cintesi: kadà nu kho aham pi ayaæ mahatthero viya pabbajeyyaæ. siyà nu kho so divaso ti. thero tassa ajjhÃsayaæ viditvà tassa passantass' eva ÃkÃse uppatitvà AsokÃrÃme pokkharaïiyà udakathale Âhatvà cÅvara¤ ca uttarÃsaÇga¤ ca ÃkÃse laggetvà nahÃyituæ Ãraddho, kumÃro therassÃnubhÃvaæ disvà ativiya pasanno, ajj' eva pabbajissÃmÅti nivattitvà ra¤¤o Ãrocesi: pabbajissÃm' ahaæ devà 'ti. rÃjà anekappakÃram yÃcitvà tam nivattetum asakkonto AsokÃrÃmagamanÅyaæ maggaæ alaÇkÃrÃpetvà kumÃraæ chaïavesaæ gÃhÃpetvà alaÇkatÃya senÃya parivÃrÃpetvà vihÃraæ nesi. yuvarÃjà kira pabbajissatÅti sutvà bahubhikkhÆ pattacÅvarÃni paÂiyÃdesum, kumÃro padhÃnagharaæ gantvà MahÃdhammarakkhitattherass' eva santike pabbaji saddhiæ purisasatasahassena. kumÃrassa pana anupabbajitÃnaæ gaïanaparicchedo n' atthi. kumÃro ra¤¤o catuvassÃbhisekakÃle pabbajito. ath' a¤¤o pi ra¤¤o bhÃgineyyo SaæghamittÃya sÃmiko Aggibrahmà nÃma kumÃro atthi. Saæghamittà tassa ekam eva puttaæ vijÃyi. #<[page 056]># %<56 SamantapÃsÃdikÃ>% so pi, yuvarÃjà pabbajito ti sutvà rÃjÃnaæ upasaækamitvÃ, aham pi deva pabbajissÃmÅti yÃci. pabbaja tÃtà 'ti ca ra¤¤Ã anu¤¤Ãto taæ divasam eva pabbaji. evam anupabbajitauÊÃravibhavena khattiyajÃtena ra¤¤o kaniÂÂhabhÃtà Tissatthero ti vi¤¤eyyo. so taæ amaccaæ tathà vippaÂipannaæ disvà cintesi: na rÃjà there mÃretum pahiïeyya, addhà imass' ev' etaæ amaccassa duggahÅtaæ bhavissatÅti gantvà sayaæ tassa Ãsanne Ãsane nisÅdi. so theraæ sa¤jÃnitvà satthaæ nipÃtetuæ avisahanto gantvà ra¤¤o Ãrocesi: ahaæ deva uposathaæ kÃtuæ anicchantÃnaæ ettakÃnaæ nÃma bhikkhÆnaæ sÅsÃni pÃtesiæ, atha ayyassa Tissattherassa paÂipÃÂi sampattÃ, kinti karomÅti. rÃjà sutvà 'va: are kiæ pana tvaæ mayà bhikkhÆ ghÃtetuæ pesito ti, tÃvad ev' assa sarÅre uppanna¬Ãho hutvà vihÃraæ gantvà there bhikkhÆ pucchi: ayaæ bhante amacco mayà anÃïatto va evaæ akÃsi. kassa nu kho iminà pÃpena bhavitabban ti. ekacce therà ayaæ tava vacanena akÃsi, tuyh' etaæ pÃpan ti Ãhaæsu. ekacce ubhinnam pi vo etaæ pÃpan ti Ãhaæsu. ekacce evam Ãhaæsu: kim pana te mahÃrÃja atthi cittaæ, ayaæ gantvà bhikkhÆ ghÃtetÆ 'ti. n' atthi bhante kusalÃdhippÃyo ahaæ pesesiæ, samaggo bhikkhusaægho uposathaæ karotÆ 'ti. sace tvaæ kusalÃdhippÃyo, n' atthi tuyhaæ pÃpaæ, amaccass' ev' etaæ pÃpan ti. rÃjà dveÊhakajÃto Ãha: atthi nu kho bhante koci bhikkhu mam' etaæ dveÊhakaæ chinditvà sÃsanaæ paggahetuæ samattho ti. atthi mahÃrÃja Moggaliputtatissatthero nÃma, #<[page 057]># %< Introduction 57>% so te imaæ dveÊhakaæ chinditvà sÃsanaæ paggaïhituæ samattho ti. rÃjà tadah' eva cattÃro dhammakathike ekekaæ bhikkhusahassaparivÃraæ cattÃro ca amacce ekekaæ purisasahassaparivÃraæ, theraæ gaïhitvà Ãgacchathà 'ti, pesesi. te gantvÃ, rÃjà pakkosatÅti Ãhaæsu. thero nÃga¤chi, dutiyam pi kho rÃjà aÂÂha dhammakathike aÂÂha ca amacce sahassasahassaparivÃre yeva pesesi, rÃjà bhante pakkosatÅti vatvà gaïhitvà 'va Ãgacchathà 'ti. te tath' eva Ãhaæsu. dutiyam pi thero nÃga¤chi. rÃjà there pucchi: ahaæ bhante dvikkhattuæ pahiïiæ, kasmà thero nÃgacchatÅti. rÃjà pakkosatÅti vuttattà mahÃrÃja nÃgacchatÅti, evaæ pana vutte Ãgaccheyya: sÃsanaæ bhante osÅdati, amhÃkaæ sÃsanaæ paggaïhanatthÃya sahÃyakà hothà ti. atha rÃjà tathà vatvà soÊasa dhammakathike soÊasa ca amacce sahassasahassaparivÃre pesesi. bhikkhÆ ca paÂipucchi: mahallako nu kho bhante thero daharo nu kho 'ti. mahallako mahÃrÃjà 'ti. vayhaæ và sivikaæ và abhirÆhissati bhante 'ti. nÃbhirÆhissati mahÃrÃjà 'ti. kuhiæ bhante thero vasatÅti. upari-GaÇgÃya mahÃrÃjà 'ti. rÃjà Ãha: tena hi bhaïe nÃvÃsaæghÃÂaæ bandhitvà tattha theraæ nisÅdÃpetvà dvÅsu ca tÅresu Ãrakkhaæ saævidhÃya theraæ Ãnethà 'ti. bhikkhÆ ca amaccà ca therassa santikaæ gantvà ra¤¤o sÃsanaæ Ãrocesuæ. thero sutvÃ, ayaæ kho ahaæ mÆlato paÂÂhÃya sÃsanaæ paggaïhissÃmÅti pabbajito 'mhi, ayaæ dÃni me so kÃlo anuppatto ti cammakhaï¬aæ gaïhitvà 'va uÂÂhahi. atha' thero sve PÃÂaliputtaæ sampÃpuïissatÅti rattibhÃge rÃjà supinaæ addasa. #<[page 058]># %<58 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ evarÆpo supino ahosi: sabbaseto hatthinÃgo Ãgantvà rÃjÃnaæ sÅsato paÂÂhÃya parÃmasitvà dakkhiïahatthe aggahesi. punadivase rÃjà supinajjhÃyake pucchi: mayà evarÆpo supino diÂÂho, kim me bhavissatÅti. eko taæ mahÃrÃja samaïanÃgo dakkhiïahatthe gaïhissatÅti. atha rÃjà tÃvad eva, thero Ãgato ti sutvà GaÇgÃtÅraæ gantvà nadiæ otaritvà abbhuggacchanto jÃnumatte udake theraæ sampÃpuïitvà therassa nÃvÃto otarantassa hatthaæ adÃsi. thero rÃjÃnaæ dakkhiïahatthe aggahesi. taæ disvà asiggÃhà therassa sÅsaæ pÃtessÃmà 'ti kosito asiæ abbÃhiæsu. kasmÃ, etaæ kira cÃrittaæ rÃjakulesu yo rÃjÃnaæ hatthe gaïhÃti tassa asinà sÅsaæ pÃtetabban ti. rÃjà chÃyaæ yeva disvà Ãha: pubbe pi ahaæ bhikkhÆsu viruddhakÃraïà assÃsaæ na vindÃmi, mà kho there virajjhitthà 'ti. thero pana kasmà rÃjÃnaæ hatthe aggahesÅti. yasmà ra¤¤Ã pa¤haæ pucchanatthÃya pakkosÃpito, tasmà antevÃsiko me ayan ti aggahesi. rÃjà theraæ attano uyyÃnaæ netvà bÃhirato tikkhattuæ parivÃrÃpetvà Ãrakkhaæ Âhapetvà sayam eva therassa pÃde dhovitvà telena makkhetvà therassa santike nisÅditvÃ, paÂibalo nu kho thero mama kaÇkhaæ chiÇditvà uppannaæ adhikaraïaæ vÆpasametvà sÃsanaæ paggaïhitun ti vÅmaæsanatthÃya, ahaæ bhante ekaæ pÃÂihÃriyaæ daÂÂhukÃmo 'ti Ãha. kataraæ pÃÂihÃriyaæ daÂÂhukÃmo 'si maharÃjà 'ti. paÂhavikampanaæ bhante 'ti. sakalapaÂhavikampanaæ daÂÂhukÃmo 'si mahÃrÃja padesapaÂhavikampanan ti. kataraæ pan' ettha bhante dukkaran ti. kin nu kho mahÃrÃja kaæsapÃtiyà udakapuïïÃya sabbaæ udakaæ kampetuæ dukkaraæ udÃhu upa¬¬han ti. upa¬¬haæ bhante ti. evam eva kho mahÃrÃja padesapaÂhavikampanaæ dukkaran ti. tena hi bhante padesapaÂhavi kampanaæ passissÃmà 'ti. #<[page 059]># %< Introduction 59>% \<[... content straddling page break has been moved to the page above ...]>\ tena hi mahÃrÃja samantato yojane yojane puratthimÃya disÃya ekena cakkena sÅmaæ akkamitvà ratho tiÂÂhatu, dakkhiïÃya disÃya dvÅhi pÃdehi sÅmaæ akkamitvà asso tiÂatu, pacchimÃya disÃya ekena pÃdena sÅmaæ akkamitvà puriso tiÂÂhatu, uttarÃya disÃya upa¬¬habhÃgena sÅmaæ akkamitvà ekà udakapÃtÅ tiÂÂhatÆ 'ti. rÃjà tathà kÃrÃpesi. thero abhi¤¤ÃpÃdakaæ catutthajjhÃïaæ samÃpajjitvà vuÂÂhÃya, rÃjà passatÆ' ti yojanappamÃïaæ paÂhavicalanaæ adhiÂÂhahi. puratthimÃya disÃya rathassa anto sÅmÃya Âhito 'va cakkapÃdo cali, itaro na cali, evaæ dakkhiïapacchimadisÃsu assapurisÃnaæ anto sÅmÃya ÂhitapÃdà eva caliæsu upa¬¬hupa¬¬haæ sarÅra¤ ca, uttarÃya disÃya udakapÃtiyÃpi anto sÅmÃya Âhitaæ upa¬¬habhÃgaÂhitam eva udakaæ cali, avasesaæ niccalam ahosÅti. rÃjà taæ pÃÂihÃriyaæ disvÃ, sakkhissati dÃni thero sÃsanaæ paggaïhitun ti niÂÂhaæ gantvà attano kukkuccaæ pucchi: ahaæ bhante ekaccaæ amaccaæ, vihÃraæ gantvà adhikaraïaæ vÆpasametvà uposathaæ kÃrehÅti pahiïiæ, so vihÃraæ gantvà ettake bhikkhÆ jÅvità voropesi. etaæ pÃpaæ kassa hotÅti. kim pana te mahÃrÃja atthi cittaæ, ayaæ vihÃraæ gantvà bhikkhÆ ghÃtetÆ'ti. n' atthi bhante. sace te mahÃrÃja n' atthi evarÆpaæ cittaæ, n' atthi tuyhaæ pÃpan ti. atha thero rÃjÃnaæ etam atthaæ iminà suttena sa¤¤Ãpesi: cetanÃhaæ bhikkhave kammaæ vadÃmi, cetayitvà kammaæ karoti kÃyena vÃcà manasà 'ti. tam eva atthaæ pidÅpetuæ TittirajÃtakaæ Ãhari: #<[page 060]># %<60 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ atÅte mahÃrÃja dÅpakatittiro tÃpasaæ pucchi: ¤Ãtako no nisinno 'ti bahu Ãgacchati jano, paÂiccakammaæ phusati, tasmiæ me saÇkati mano 'ti. tÃpaso Ãha: atthi pana te cittaæ mama saddena ca rÆpadassanena ca Ãgantvà ete pakkhino bajjhantu và ha¤¤antu và ti. n' atthi bhante ti tittiro Ãha. tato naæ tÃpaso pa¤¤Ãpesi: sace te n' atthi cittaæ, n' atthi pÃpaæ, cetayantam eva hi kammaæ phusati nÃcetayantaæ. na paÂiccakammaæ phusati mano ce na ppadussati, appossukkassa bhadrassa na pÃpam upalimpatÅti. evaæ thero rÃjÃnaæ sa¤¤Ãpetvà tatth' eva rÃjuyyÃne satta divasÃni vasanto rÃjÃnaæ samayaæ uggaïhÃpesi. rÃjà sattame divase AsokÃrÃme bhikkhusaæghaæ sannipÃtÃpetvà sÃïipÃkÃraæ parikkhipÃpetvà sÃïipÃkÃrantare nisinno ekaladdhike ekaladdhike bhikkhÆ ekato ekato kÃretvà ekamekaæ bhikkhusamÆhaæ pakkosÃpetvà pucchi: kiævÃdÅ sammÃsambuddho ti. tato sassatavÃdino sassatavÃdÅti Ãhaæsu, ekaccasassatikà antÃnantikà amarÃvikkhepikà adhiccasamuppattikà sa¤¤ÅvÃdà asa¤¤ÅvÃdà nevasa¤¤ÅnÃsa¤¤ÅvÃdà ucchedavÃdà diÂÂhadhammanibbÃnavÃdà ti Ãhaæsu. #<[page 061]># %< Introduction 61>% \<[... content straddling page break has been moved to the page above ...]>\ rÃjà paÂhamam eva samayassa uggahitattÃ, na ime bhikkhÆ a¤¤atitthiyà ime ti ¤atvà tesaæ setakÃni vat thÃni datvà upapabbÃjesi. te sabbe pi saÂÂhisahassà ahesuæ. ath' a¤¤e bhikkhÆ pakkosÃpetvà pucchi: kiævÃdÅ bhante sammÃsambuddho ti. vibhajjavÃdÅ mahÃrÃjà 'ti. evaæ vutte rÃjà theraæ pucchi: vibhajjavÃdÅ bhante sammÃsambuddho ti. Ãma mahÃrÃjà 'ti. tato rÃjÃ: suddhaæ dÃni bhante sÃsanaæ, karotu bhikkhusaægho uposathan ti Ãrakkhaæ datvà naÇgaraæ pÃvisi. samaggo saægho sannipativà uposathaæ akÃsi. tasmiæ sannipÃte saÂÂhi bhikkhusatasahassÃni ahesuæ. tasmiæ samÃgame Moggaliputtatissatthero parappavÃdaæ maddamÃno KathÃvatthuppakaraïaæ abhÃsi. tato saÂÂhisatasahassasaækheyyesu bhikkhÆsu uccinitvà tipiÂakapariyattidharÃnaæ pabhinnapaÂisambhidÃnaæ tevijjÃdibhedÃnaæ bhikkhÆnaæ sahassam ekaæ gahetvà yathà MahÃkassapatthero ca KÃkaï¬akaputto Yasatthero ca dhamma¤ ca vinaya¤ ca saægÃyiæsu, evam eva dhamma¤ ca vinaya¤ ca saægÃyanto sabbaæ sÃsanamalaæ visodhetvà tatiyasaægÅtiæ akÃsi. saægÅtipariyosÃne anekappakÃraæ paÂhavi akampittha. ayaæ saægÅti navahi mÃsehi niÂÂhità yà loke katà bhikkhusahassena tasmà sahassikà ti ca purimà dve upÃdÃya tatiyà 'ti ca vuccatÅti, ayaæ tatiyasaægÅti. ettÃvatà ca kenÃbhatan ti etassa pa¤hassa vissajjanatthaæ yad avocumha: JambudÅpe tÃva UpÃlittheraæ Ãdiæ katvà ÃcariyaparamparÃya yÃva tatiyasaægÅti tÃva Ãbtaæ, #<[page 062]># %<62 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ tatrÃyaæ ÃcariyaparamparÃ: UpÃli DÃsako c' eva Sonako Siggavo tathÃ, Tisso Moggaliputto ca pa¤c' ete vijitÃvino, paramparÃya vinayaæ dÅpe Jambusirivhaye acchijjamÃnaæ Ãnesuæ tatiyo yÃva saægaho 'ti, tass'attho ettÃvatà pakÃsito hoti. tatiyasaægahato pana uddhaæ imaæ dÅpaæ MahindÃdÅhi Ãbhataæ, Mahindato uggahetvà ka¤ci kÃlaæ AriÂÂhattherÃdÅhi Ãbhataæ, tato yÃva ajjatanà tesaæ yeva antevÃsikaparamparÃbhÆtÃya ÃcariyaparamparÃya Ãbhatan ti veditabbaæ. yathÃhu porÃïÃ: [tato Mahindo IÂÂhiyo Uttiyo Sambalo pi ca, BhaddanÃmo ca paï¬ito;] ete nÃgà mahÃpa¤¤Ã JambudÅpà idhÃgatÃ: vinayaæ te vÃcayiæsu piÂakaæ TaæbapaïïiyÃ. nikÃye pa¤ca vÃcesuæ satta c' eva pakÃraïe. tato AriÂÂho medhÃvÅ Tissadatto ca paï¬ito [visÃrado KÃlasumano thero ca DÅghanÃmako, DÅghasumano ca paï¬ito. punar eva KÃlasumano NÃgatthero ca Buddharakkhito,] Tissatthero ca medhÃvÅ Devatthero ca paï¬ito. punar eva Sumano medhÃvÅ vinaye ca visÃrado, bahussuto CÆlanÃgo gajo 'va duppadhaæsiyo. #<[page 063]># %< Introduction 63>% DhammapÃlinÃmo ca Rohaïe sÃdhupÆjito, tassa sisso mahÃpa¤¤o KhemanÃmo tipeÂako. dÅpe tÃrakarÃjà 'va pa¤¤Ãya atirocatha, Upatisso ca medhÃvÅ Phussadevo mahÃkathi. punar eva Sumano medhÃvÅ PhussanÃmo bahussuto, mahÃkathi MahÃsÅvo piÂake sabbattha kovido. punar eva UpÃli medhÃvÅ vinaye ca visÃrado, MahÃnÃgo mahÃpa¤¤o saddhammavaæsakovido. punar eva Sahayo medhÃvÅ piÂake sabbattha kovido, Tissatthero ca medhÃvÅ vinaye ca visÃrado. tassa sisso mahÃpa¤¤o PupphanÃmo bahussuto, sÃsanaæ anurakkhanto JambudÅpe patiÂÂhito. CÆlÃbhayo ca medhÃvÅ vinaye ca visÃrado, Tissatthero ca medhÃvÅ saddhammavaæsakovido. CÆladevo ca medhÃvÅ vinaye ca visÃrado, SÅvatthero ca medhÃvÅ vinaye sabbattha kovido, ete nÃgà mahÃpa¤¤Ã vinaya¤¤Æ maggakovidÃ, vinayaæ dÅpe pakÃsesuæ piÂakaæ Tambapaïïiyà 'ti. tatrÃyaæ ÃnupubbikathÃ: Moggaliputtatissatthero kira imaæ tatiyaæ dhammasaægÅtiæ katvà evam cintesi: kattha nu kho anÃgate sÃsanaæ suppatiÂÂhitaæ bhaveyyà 'ti. ath' assa upaparikkhato etad ahosi: paccantimesu kho janapadesu suppatiÂÂhitaæ bhavissatÅti. so tesaæ tesaæ bhikkhÆnaæ bhÃraæ katvà te te bhikkhÆ tattha tattha pesesi. Majjhantikattheraæ KasmÅragandhÃraraÂÂhaæ pesesi, tvaæ etaæ raÂÂhaæ gantvà ettha sÃsanaæ patiÂÂhÃpehÅti. MahÃdevattheraæ tath' eva vatvà Mahisakamaï¬alaæ pesesi, Rakkhitattheraæ VanavÃsiæ, Yonakadhammarakkhitattheraæ Aparantakaæ, #<[page 064]># %<64 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ MahÃdhammarakkhitattheraæ MahÃraÂÂhaæ, MahÃrakkhitattheraæ Yonakalokaæ, Majjhimattheraæ HimavantapadesabhÃgaæ, Sonakatthera¤ ca Uttaratthera¤ ca SuvaïïabhÆmiæ, attano saddhivihÃrikaæ Mahindattheraæ Iddhiyattherena Uttiyattherena Sambalattherena BhaddasÃlattherena ca saddhiæ TambapaïïidÅpaæ pesesi, tumhe TambapaïïidÅpaæ gantvà ettha sÃsanaæ patiÂÂhÃpethà 'ti. sabbe pi taæ taæ disÃbhÃgaæ gacchantà attapa¤camà agamaæsu, paccantimesu janapadesu pa¤cavaggo gaïo alaæ upasampadakammÃyà 'ti ma¤¤amÃnÃ. ena kho pana samayena KasmÅragandhÃraraÂÂhe sassapÃkasamaye AravÃlo nÃma nÃgarÃjà karakavassaæ nÃma vassaæ vassÃpetvà sassaæ harÃpetvà mahÃsamuddaæ pÃpesi. Majjhantikatthero PÃÂaliputtato vehÃsaæ abbhuggantvà Himavati AravÃladahassa upari otaritvà AravÃladahapiÂÂhiyaæ caÇkamati pi tiÂÂhati pi nisÅdati pi seyyam pi kappeti. nÃÇgamÃïavakà disvà AravÃlassa nÃÇgarÃjassa Ãrocesuæ: mahÃrÃja eko chinnabhinnapaÂadharo bhaï¬ukÃsÃvavasano amhÃkaæ udakaæ dÆsetÅti. ïÃÇgarÃjà tÃvad eva kodhÃbhibhÆto nikkhamitvà theraæ disvà makkhaæ asahamÃno antalikkhe anekÃni bhiæsanakÃni nimmini, tato tato bhusaæ vÃtà vÃyanti, rukkhà bhijjanti, pabbatakÆÂÃni patanti, meghà gajjanti, vijjullatà niccharanti, asaniyo phalanti, bhinnaæ viya gaganaæ udakaæ paggharati, bhayÃnakarÆpà nÃgakumÃrà sannipatanti, #<[page 065]># %< Introduction 65>% \<[... content straddling page break has been moved to the page above ...]>\ sayam pi dhÆmayati pajjalati paharaïavuÂÂhiyo vissajjeti, ko ayaæ muï¬ako chinnabhinnapaÂadharo ti ÃdÅhi pharusavacanehi theraæ santajjesi, etha gaïhatha bandhatha niddhamatha imaæ samaïan ti nÃgabalam ÃïÃpesi. thero sabban taæ bhiæsanakaæ attano iddhibalena paÂibÃhitvà nÃgarÃjÃnaæ Ãha: sadevako pi ce loko Ãgantvà tÃsayeyya maæ na me paÂibalo assa janetuæ bhayabheravaæ. sace pi tvaæ mahiæ sabbaæ sasamuddaæ sapabbataæ ukkhipitvà mahÃnÃga khipeyyÃsi mam' Æpari. n' eva me sakkuïeyyÃsi janetuæ bhayabheravaæ. a¤¤adatthu tav' assa vighÃto uragÃdhipà 'ti. evaæ vutte nÃgarÃjà vihatÃnubhÃvo nipphalavÃyÃmo dukkhÅ dummano ahosi. taæ thero taækhaïÃnurÆpÃya dhammiyà kathÃya sandassetvà samÃdapetvà samuttejetvà sampahaæsetvà tÅsu saraïesu ca pa¤casu ca sÅlesu patiÂÂhÃpesi saddhiæ caturÃsÅtiyà nÃgasahassehi. a¤¤e pi bahÆ HimavantavÃsino yakkhà ca gandhabbakumbhaï¬Ã ca therassa dhammakathaæ sutvà saraïesu ca sÅlesu ca paÂiÂÂhahiæsu, Pa¤cako pi yakkho saddhiæ bhariyÃya yakkhiniyà pa¤cahi ca puttasatehi paÂhame phale patiÂÂhito. atha Ãyasmà Majjhantikatthero sabbe pi nÃgayakkharakkhase Ãmantetvà evaæ Ãha: mà dÃni kodhaæ janayittha ito uddhaæ yathà pure, sassaghÃta¤ ca mà kattha sukhakÃmà hi pÃïino; karotha mettaæ sattesu, vasantu manujà sukhan ti. #<[page 066]># %<66 SamantapÃsÃdikÃ>% te sabbe sÃdhu bhante ti therassa paÂissutvà yathÃnusiÂÂhaæ paÂipajjiæsu. taæ divasam eva ca nÃgarÃjassa pÆjÃsamayo hoti. atha nÃgarÃjà attano ratanamayaæ pallaÇkaæ ÃharÃpetvà therassa pa¤¤Ãpesi. nisÅdi thero pallaÇke, nÃgarÃjÃpi theraæ vÅjayamÃno samÅpe aÂÂhÃsi. tasmiæ khaïe KasmÅragandhÃraÂÂhavÃsino Ãgataæ theraæ disvÃ, amhÃkaæ nÃgarÃjato pi thero mahiddhikataro ti theram eva vanditvà nisinnÃ. thero tesaæ ùsivisopamasuttantaæ kathesi. suttapariyosÃne asÅtiyà pÃïasahassÃnaæ dhammÃbhisamayo ahosi, kulasatasahassaæ pabbaji, tato pabhuti ca KasmÅragandhÃrà yÃva ajjatanà kÃsÃvapajjotà isivÃtaparivÃtà eva. gantvà KasmÅragandhÃraæ isi Majjhantiko tadà ruÂÂhaæ nÃgaæ pasÃdetvà mocesi bandhanà bahÆ ti. MahÃdevatthero pi Mahiæsakamaï¬alaæ gantvà DevadÆtasuttaæ kathesi, suttapariyosÃne cattÃlÅsapÃïasahassÃni dhammacakkhuæ paÂilabhiæsu, cattÃlÅsaæ yeva pÃïasahassÃni pabbajiæsu. [gantvÃna raÂÂhaæ Mahisaæ MahÃdevo mahiddhiko, codetvà DevadÆtehi mocesi bandhanà bahÆ ti.] Rakkhitatthero ca VanavÃsiæ gantvà ÃkÃse ÂhaÂvà AnamataggapariyÃyakathÃya VanavÃsike pasÃdesi, kathÃpariyosÃne pana saÂÂhisahassÃnaæ dhammÃbhisamayo ahosi, #<[page 067]># %< Introduction 67>% sattatiæsasahassamattà pabbajiæsu, pa¤cavihÃrasatÃni patiÂÂhahiæsu. evaæ so tattha sÃsanaæ patiÂÂhÃpesi. gantvÃna Rakkhitatthero VanavÃsiæ mahiddhiko antalikkhe Âhito tattha desesi Anamataggiyan ti. Yonakadhammarakkhitatthero pi Aparantakaæ gantvà AggikkhandhÆpamasuttantakathÃya Aparantake pasÃdetvà sattatimsapÃïasahassÃni dhammÃmatam pÃyesi. khattiyakulato yeva purisasahassaæ pabbajiæsu samadhikÃni cha itthisahassÃni. evaæ so tattha sÃsanaæ patiÂÂhÃpesi. Aparantaæ vigÃhitvà Yonako Dhammarakkhito AggikkhandhÆpamen' ettha pasÃdesi jane bahÆ ti. MahÃdhammarakkhitatthero pana MahÃraÂÂhaæ gantvà MahÃnÃradakassapajÃtakakathÃya MahÃraÂÂhake pasÃdetvà caturÃsÅtipÃïasahassÃni maggaphalesu patiÂÂhÃpesi, terasa sahassÃni pabbajiæsu. evaæ so tattha sÃsanaæ patiÂÂhÃpesi. MahÃraÂÂhaæ isi gantvà so MahÃdhammarakkhito jÃtakaæ kathayitvÃna pasÃdesi mahÃjanan ti. MahÃrakkhitatthero pi YonakaraÂÂhaæ gantvà KÃlakÃrÃmasuttantakathÃya Yonakalokaæ pasÃdetvà sattatiæsasahassÃdhikassa pÃïasatasahassassa maggaphalÃlaækÃraæ adÃsi, santike c' assa dasasahassà pabbajiæsu. evaæ so pi tattha sÃsanaæ patiÂÂhÃpesi. YonakaraÂÂhaæ tadà gantvà so MahÃrakkhito isi KÃlakÃrÃmasuttena te pasÃdesi Yonake ti. #<[page 068]># %<68 SamantapÃsÃdikÃ>% Majjhimatthero pana Kassapagottattherena Alakadevattherena Dundubhissarattherena Sahadevattherena ca saddhim HimavantapadesabhÃgaæ gantvà DhammacakkappavattanasuttantakathÃya taæ desaæ pasÃdetvà asÅtipÃïakoÂiyo maggaphalaratanÃni paÂilÃbhesi. pa¤ca pi c' ete therà pa¤caraÂÂhÃni pasÃdesuæ, ekamekassa santike satasahassamattà pabbajiæsu. evaæ te tattha sÃsaïaæ paÂiÂÂhÃpesuæ. gantvÃna Majjhimatthero Himavantaæ pasÃdayi yakkhasenaæ pakÃsento Dhammacakkappavattanan ti. Sonakatthero pi saddhiæ Uttarattherena SuvaïïabhÆmiæ agamÃsi. tena ca samayena tattha ekà rakkhasÅ samuddato nikkhamitvà rÃjakule jÃte jÃte dÃrake khÃdati. taæ divasam eva rÃjakule eko dÃrako jÃto hoti. manussà theraæ disvÃ, rakkhasÃnaæ sahÃyako eso ti ma¤¤amÃnà ÃvudhÃni gahetvà theraæ pariharitukÃmà gacchanti. thero kiæ tumhe Ãvudhahatthà ÃgacchathÃ'ti Ãha. te Ãhaæsu: rÃjakule jÃte jÃte dÃrake rakkhasà khÃdanti, tesaæ tumhe sahÃyakà ti. thero, na mayaæ rakkhasÃnaæ sahÃyakÃ, samaïà nÃma mayaæ viratà pÃïÃtipÃtà --pe-- viratà majjapÃnà ekabhattikà sÅlavanto kalyÃïadhammà ti Ãha. tasmiæ yeva ca khaïe sà rakkhasÅ saparivÃrà samuddato nikkhami, rÃjakule dÃrako jÃto taæ khÃdissÃmÅti. manussà taæ disvÃ, esà bhante rakkhasÅ ÃgacchatÅtibhÅtà viraviæsu. thero rakkhasehi diguïe attabhÃve nimminitvà tehi attabhÃvehi taæ rakkhasiæ saparisaæ majjhe katvà ubhosu passesu parikkhipi. #<[page 069]># %< Introduction 69>% \<[... content straddling page break has been moved to the page above ...]>\ tassà saparisÃya etad ahosi: addhà imehi imaæ ÂhÃnaæ laddhaæ bhavissati, mayaæ pana imesaæ bhakkhà bhavissÃmà 'ti, sabbarakkhasà vegena palÃyiæsu. thero pi te yÃva adassanaæ tÃva palÃpetvà dÅpassa samantato rakkhaæ Âhapesi. tasmi¤ ca samaye sannipatitaæ mahÃjanakÃyaæ BrahmajÃlasuttantakathÃya pasÃdetvà saraïesu ca sÅlesu ca patiÂÂhÃpesi. sisahassÃnaæ pan' ettha dhammÃbhisamayo ahosi, kuladÃrakÃnaæ a¬¬hu¬¬hÃni sahassÃni pabbajiæsu, kuladhÅtÃnaæ diya¬¬hasahassaæ. evaæ so tattha sÃsanaæ patiÂÂhÃpesi. tato pabhuti rÃjakule jÃtadÃrakÃïaæ SonuttaranÃmam eva karonti. SuvaïïabhÆmiæ gantvÃna Sonuttarà mahiddhikà pisÃce niddhamitvÃna BrahmajÃlaæ adesayun ti. Mahindatthero pana, TambapaïïidÅpaæ gantvà sÃsanaæ patiÂÂhÃpehÅti upajjhÃyena ca bhikkhusaæghena ca ajjhiÂÂho cintesi: kÃlo nu kho me TambapaïïidÅpaæ gantuæ no ti. ath' assa vÅmaæsato, na tÃva kÃlo ti ahosi. kiæ pan' assa disvà etad ahosi. MuÂasÅvara¤¤o mahallakabhÃvaæ. tato cintesi: ayaæ rÃjà mahallako, na sakkà imaæ gaïhitvà sÃsanaæ paggahetuæ, idÃni pan' assa putto DevÃnampiyatisso rajjaæ kÃressati taæ gaïhitvà sakkà bhavissati sÃsanaæ paggahetuæ. handa yÃva so samayo Ãgacchati tÃva ¤Ãtake olokema, puna dÃni mayaæ imaæ janapadaæ ÃgaccheyyÃma và na và ti. so evaæ cintetvà upajjhÃya¤ ca bhikkhusaægha¤ ca vanditvà AsokÃrÃmato nikkhamma tehi IddhiyÃdÅhi catÆhi therehi SaæghamittÃya puttena SumanasÃmaïerena Bhaï¬ukena ca upÃsakena saddhiæ RÃjagahanagaraparivattakena Dakkhiïagirijanapade cÃrikaæ caramÃno ¤Ãtake olokento cha mÃse atikkÃmesi. #<[page 070]># %<70 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ athÃnupubbena mÃtu nivesanaÂÂhÃnaæ Vedisanagaraæ nÃma sampatto. Asoko kira kumÃrakÃle janapadaæ labhitvà Ujjeniæ gacchanto Vedisanagaraæ patvà DevaseÂÂhissa dhÅtaraæ aggahesi. sà taæ divasam eva gabbhaæ gaïhitvà Ujjeniyaæ MahindakumÃraæ vijÃyi. kumÃrassa cuddasavassakÃle rÃjà abhisekaæ pÃpuïi. sà tassa mÃtà tena samayena ¤Ãtighare vasati. tena vuttaæ: anupubbena mÃtu nivesanaÂÂhÃnaæ Vedisanagaraæ nÃma sampatto ti. sampatta¤ ca pana theraæ disvà theramÃtà DevÅ pÃde sirasà vanditvà bhikkhaæ datvà theraæ attano kataæ VedisagirimahÃvihÃraæ nÃma Ãropesi. thero tasmiæ vihÃre nisinno cintesi: amhÃkaæ idha kattabbakiccaæ niÂÂhitaæ, samayo nu kho idÃni LaÇkÃdÅpaæ gantun ti. tato cintesi: anubhavatu tÃva me pitarà pesitaæ abhisekaæ DevÃnampiyatisso ratanattayaguïa¤ ca suïÃtu chaïattha¤ ca nagarato nikkhamitvà Missakapabbataæ abhirÆhatu, tadà taæ tattha dakkhissÃmà 'ti. athÃparam ekamÃsaæ tatth' eva saækappesi. mÃsÃtikkamena ca jeÂÂhamÆlamÃsapuïïamÃyaæ uposathadivase sannipatità sabbe pi, kÃlo nu kho amhÃkaæ TambapaïïidÅpaæ gamanÃya udÃhu no ti mantayiæsu. tenÃhu porÃïÃ: Mahindo nÃma nÃmena saæghatthero tadà ahÆ, Iddhiyo Vuttiyo thero BhaddasÃlo ca Sambalo; #<[page 071]># %< Introduction 71>% sÃmaïero ca Sumano chaÊabhi¤¤o mahiddhiko, Bhaï¬uko sattamo tesaæ diÂÂhasacco upÃsako: iti ete mahÃnÃgà mantayiæsu rahogatà ti. tadà Sakko devÃnam Indo Mahindattheraæ upasaækamitvà etad avoca: kÃlakato bhante MuÂasÅvarÃjÃ, idÃni DevÃnampiyatissamahÃrÃjà rajjaæ kÃreti. sammÃsambuddhena ca tumhe vyÃkatÃ: anÃgate Mahindo nÃma bhikkhu TambapaïïidÅpaæ pasÃdessatÅti. tasmÃt iha vo bhante kÃlo dÅpavaraæ gamanÃya, ahaæ pi vo sahÃyo bhavissÃmÅti. kasmà pana Sakko evam Ãha. bhagavà kir' assa bodhimÆle yeva buddhacakkhunà lokaæ oloketvà anÃgate imassa dÅpassa sampattiæ disvà etaæ atthaæ Ãrocesi, tadà tvam pi sahÃyo bhaveyyÃsÅti ca ÃïÃpesi. tasmà evaæ Ãha. thero tassa vacanaæ sampaÂicchitvà attasattamo Vedisakapabbatà vehÃsaæ uppatitvà AnurÃdhapurassa puratthimadisÃya Missakapabbate patiÂÂhahi yaæ pan' etarahi Cetiyapabbato ti pi sa¤jÃnanti. tenÃhu porÃïÃ: Vedisagirimhi RÃjagahe vasitvà tiæsarattiyo kÃlo ca gamanassà 'ti gacchÃmi dÅpam uttamaæ. palÅnà JambudÅpÃto haæsarÃjà va ambare evam uppatità therà nipatiæsu naguttame. purato puraseÂÂhassa pabbate meghasannibhe patiÂÂhahiæsu kÆÂamhi haæsà va nagamuddhanÅti. #<[page 072]># %<72 SamantapÃsÃdikÃ>% evaæ IddhiyÃdÅhi saddhiæ Ãgantvà patiÂÂhahanto ca Ãyasmà Mahindatthero sammÃsambuddhassa parinibbÃnato dvinnaæ vassasatÃnaæ upari chattiæsatime vasse imasmiæ dÅpe patiÂÂhahÅti veditabbaæ. AjÃtasattussa hi aÂÂhame vasse sammÃsambuddho parinibbÃyi. tasmiæ yeva vasse SÅhakumÃrassa putto TambapaïïidÅpassa ÃdirÃjà VijayakumÃro imaæ dÅpam Ãgantvà manussavÃsaæ akÃsi. JambudÅpe Udayabhadrassa cuddasame vasse idha Vijayo kÃlam akÃsi. Udayabhadrassa pa¤cadasame vasse Paï¬uvÃsadevo nÃma imasmiæ dÅpe rajjaæ pÃpuïi. tattha NÃgadassakara¤¤o vÅsatime vasse idha Paï¬uvÃsadevo tiæsavassÃni rajjaæ kÃretvà kÃlam akÃsi. tasmiæ vasse Abhayo nÃma rÃjakumÃro imasmiæ dÅpe rajjaæ pÃpuïi. tattha SusunÃgara¤¤o sattarasame vasse idha Abhayara¤¤o vÅsaæ vassÃni paripÆriæsu. atha Abhayassa vÅsatime vasse Pakuï¬akÃbhayo nÃma dÃmariko rajjam aggahesi. tattha KÃlÃsokassa soÊasame vasse idha Pakuï¬akÃbhayassa sattarasa vassÃni paripÆriæsu. tÃni heÂÂhà ekena vassena saha aÂÂhÃrasa honti. tattha Candaguttassa cuddasame vasse idha Pakuï¬akÃbhayo kÃlam akÃsi, MuÂasÅvarÃjà rajjaæ pÃpuïi. tattha AsokadhammarÃjassa sattarasame vasse idha MuÂasÅvarÃjà kÃlam akÃsi, DevÃnaæpiyatisso rajjaæ pÃpuïi. parinibbute ca pana sambuddhe AjÃtasattu catuvÅsativassÃni rajjaæ kÃresi, Udayabhadro ca soÊasa, #<[page 073]># %< Introduction 73>% \<[... content straddling page break has been moved to the page above ...]>\ Anuruddho ca Muï¬o ca aÂÂhÃrasa, NÃgadassako catuvÅsati, SusunÃgo aÂÂhÃrasa, tass' eva putto Asoko aÂÂhavÅsati, Asokassa puttà dasabhÃtukarÃjÃno dvevÅsativassÃni rajjaæ kÃresuæ. tesaæ pacchato nava Nandà dvevÅsatiæ eva, Candagutto ca catuvÅsati, BindusÃro aÂÂhavÅsaæ. tassÃvasÃne Asoko rajjaæ pÃpuïi. tassa pure abhisekà cattÃri, abhisekato aÂÂhÃrasame vasse imasmiæ dÅpe Mahindatthero patiÂÂhito. evam etena rÃjavaæsÃnusÃrena veditabbam eva tam sammÃsambuddhassa parinibbÃnato dvinnaæ vassasatÃnaæ upari chattiæsatime vasse imasmiæ dÅpe patiÂÂhahÅti. tasmi¤ ca divase TambapaïïidÅpe jeÂÂhamÆlanakkhattaæ nÃma nakkhattaæ hoti. rÃjà nakkhattaæ ghosÃpetvà chaïaæ karothà 'ti amacce ÃïÃpetvà cattÃlÅsapurisasahassaparivÃro nagaramhà nikkhamitvà yena Missakapabbato tena pÃyÃsi migavaæ kÅÊitukÃmo. atha tasmiæ pabbate adhivatthà ekà devatà ra¤¤o there dassessÃmÅti rohitamigarÆpaæ gahetvà avidÆre tiïapaïïÃni khÃdamÃnà viya carati. rÃjà disvÃ, ayuttaæ dÃni pamattaæ vijjhitun ti jiyaæ poÂhesi. migo Ambatthalamaggaæ gahetvà palÃyituæ Ãrabhi. rÃjà piÂÂhito piÂÂhito anubandhanto Ambatthalam eva abhirÆhi. migo pi therÃnaæ avidÆre antaradhÃyi. Mahindatthero rÃjÃnaæ avidÆre Ãgacchantaæ disvÃ, mamaæ yeva rÃjà passatu mà itare ti adhiÂÂhahitvÃ, Tissa Tissa ito ehÅti Ãha. rÃjà sutvà cintesi: imasmiæ dÅpe jÃto man Tissà 'ti nÃmaæ gahetvà Ãlapituæ samattho nÃma n' atthi. #<[page 074]># %<74 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ ayaæ pana chinnabhinnapaÂadharo bhaï¬ukÃsÃvavasano maæ nÃmena Ãlapati. ko nu kho ayaæ bhavissati manusso và amanusso và ti. thero Ãha: samaïà mayaæ mahÃrÃja dhammarÃjassa sÃvakà tam eva anukampÃya JambudÅpà idhÃgatà ti. tena ca samayena DevÃnampiyatisso mahÃrÃjà ca AsokadhammarÃjà ca adiÂÂhasahÃyakà honti. DevÃnampiyatissamahÃrÃjassa ca pu¤¤ÃnubhÃvena ChÃtakapabbatapÃde ekamhi veïugumbe tisso veïuyaÂÂhiyo rathayaÂÂhippamÃïà uppajjiæsu, ekà latÃyaÂÂhi nÃma, ekà pupphayaÂÂhi nÃma, ekà sakuïayaÂÂhi nÃma. tÃsu latÃyaÂÂhiyaæ rajatavaïïà hoti, taæ alaækaritvà uppannalatà ka¤canavaïïà khÃyati. pupphayaÂÂhiyaæ pana nÅlapÅtalohitÃvadÃtakÃÊavaïïÃni pupphÃni suvibhattavaïÂapattaki¤jakkhÃni hutvà khÃyanti, sakuïayaÂÂhiyaæ haæsakukkuÂajÅvajÅvakÃdayo sakuïà nÃnappakÃrÃni catuppadÃni sajÅvÃni viya khÃyanti. vuttam pi c' etaæ DÅpavaæse: ChÃtapabbatapÃdamhi veïuyaÂÂhi tayo ahu: setà rajatayaÂÂhi ca latà ka¤canasannibhÃ, nÅlÃdi yÃdisaæ pupphaæ pupphayaÂÂhiæhi tÃdisaæ, sakuïà sakuïayaÂÂhimhi sarÆpen' eva saïÂhità ti. #<[page 075]># %< Introduction 75>% samuddato pi 'ssa muttamaïiveÊuriyÃdi anekavihitaratanaæ uppajji. Tambapaïïiyaæ aÂÂha muttà uppajjiæsu, hayamuttà gajamuttà rathamuttà Ãmalakamuttà valayamuttà aÇguliveÂhakamuttà kakudhaphalamuttà pÃkatikamuttà ti so tà yaÂÂhiyo tà ca muttÃyo a¤¤a¤ ca bahuæ ratanaæ Asokassa dhammara¤¤o païïÃkÃratthÃya pesesi. Asoko pasÅditvà tassa pa¤carÃjakakudhabhaï¬Ãni pahiïi chattaæ cÃmaraæ khaggaæ moliæ ratanaæ pÃdukaæ a¤¤a¤ ca abhisekatthÃya bahuvidhaæ païïÃkÃraæ, seyyath' Ådaæ, saÇkhaæ GaÇgodakaæ va¬¬hamÃnaæ vaÂaæsakaæ bhiÇkÃraæ nandiyÃvaÂÂaæ sivikaæ ka¤¤aæ kaÂacchuæ adhovimaæ dussayugaæ hatthapu¤chanaæ haricandanaæ aruïavaïïamattikaæ a¤janaæ harÅtakaæ Ãmalakan ti. vuttam pi c' etaæ DÅpavaæse: vÃlavÅjani uïhÅsaæ chattaæ khagga¤ ca pÃdukaæ veÂhanaæ sÃrapÃmaÇgaæ bhiÇkÃraæ nandivaÂÂakaæ. sivikaæ saÇkhaæ vaÂamsa¤ ca adhoviæ vatthakoÂikaæ sovaïïapÃtikÃÂacchuæ mahagghaæ hatthapu¤chaniæ Anotattodakaæ kÃjaæ uttamaæ haricandanaæ #<[page 076]># %<76 SamantapÃsÃdikÃ>% aruïavaïïamattika¤ ca a¤janaæ nÃgamÃhaÂaæ. harÅtakaæ Ãmalakaæ mahaggham amatosadhaæ saÂÂhivÃhasataæ sÃliæ sugandhaæ suvakÃhaÂaæ pu¤¤akammÃbhinibbattaæ pÃhesi Asokasavhayo ti. na kevala¤ ca etaæ ÃmisapaïïÃkÃraæ imaæ kira dhammapaïïÃkÃram pi pesesi: ahaæ buddha¤ ca dhamma¤ ca saægha¤ ca saraïaæ gato upÃsakattaæ vedesiæ Sakyaputtassa sÃsane. imesu tÅsu vatthÆsu uttame jinasÃsane tvam pi cittaæ pasÃdehi saddhÃsaraïam upehisÅti. sv' Ãyam rÃjà taæ divasaæ Asokara¤¤o pesitena abhisekena ekamÃbhisitto hoti, VisÃkhapuïïamÃya hi 'ssa abhisekaæ akaæsu. so acirasutaæ taæ sÃsanapavattiæ anussaramÃno taæ therassa, samaïà mayaæ mahÃrÃja dhammarÃjassa sÃvakà ti vacaïaæ sutvÃ, ayyà nu kho Ãgatà ti tÃvad eva Ãvudhaæ nikkhipitvà ekamantaæ nisÅdi sammodanÅyaæ kathaæ kathayamÃno. yathÃha: Ãvudhaæ nikkhipitvÃna ekamantaæ upÃvisi, nisajja rÃjà sammodi bahuæ atthÆpasaæhitan ti. sammodanÅyaæ kathaæ ca kurumÃne yeva tasmiæ tÃni pi cattÃlÅsapurisasahassÃni Ãgantvà taæ parivÃresuæ. tadà thero itare pi cha jane dassesi. rÃjà disvÃ, ime kadà Ãgatà ti Ãha. #<[page 077]># %< Introduction 77>% \<[... content straddling page break has been moved to the page above ...]>\ mayà saddhiæ yeva mahÃrÃjà 'ti. idÃni pana JambudÅpe a¤¤e pi evarÆpà samaïà santÅti. santi mahÃrÃja, etarahi JambudÅpo kÃsÃvapajjoto isivÃtaparivÃto, tasmiæ. tevijjà iddhippattà ca cetopariyÃyakovidà khÅïÃsavà arahantà bahÆ buddhassa sÃvakà ti. bhante kena Ãgata 'tthà 'ti. n' eva mahÃrÃja udakena na thalenà 'ti. rÃjà ÃkÃsena Ãgatà 'ti a¤¤Ãsi. thero atthi nu kho ra¤¤o pa¤¤Ãveyyattikan ti vÅmaæsanatthÃya ÃsannÃmbarukkhaæ Ãrabbha pa¤haæ pucchi: kiænÃmo ayaæ mahÃrÃja rukkho ti. ambarukkho nÃma bhante ti. imaæ pana mahÃrÃja ambaæ mu¤citvà a¤¤o ambo atthi n' atthÅti. atthi bhante a¤¤e pi bahÆ ambarukkhà ti. ima¤ ca ambaæ te ca ambe mu¤citvà atthi nu kho mahÃrÃja a¤¤e rukkhà ti. atthi bhante, te pana na ambarukkhà ti. a¤¤e ambe ca anambe ca mu¤citvà atthi pana a¤¤o rukkho ti. ayam eva bhante ambarukkho ti. sÃdhu mahÃrÃja paï¬ito 'si. atthi pana te mahÃrÃja ¤Ãtakà ti. atthi me bhante bahÆ janà 'ti. te mu¤citvà a¤¤e keci a¤¤ÃtakÃpi atthi mahÃrÃjà 'ti. a¤¤Ãtakà bhante ¤Ãtakehi bahutarà ti. tava ¤Ãtake ca a¤¤Ãtake ca mu¤citvà atth' a¤¤o koci mahÃrÃjà 'ti. ahaæ bhante. sÃdhu mahÃrÃja attà nÃma attano n' eva ¤Ãtako na a¤¤Ãtako ti. atha thero, paï¬ito rÃjà sakkhissati dhammaæ a¤¤Ãtun ti CÆlahatthipadopamasuttaæ kathesi. kathÃpariyosÃne rÃjà tÅsu saraïesu patiÂÂhahi saddhim cattÃlÅsÃya pÃïasahassehi. taæ khaïa¤ ¤eva ra¤¤o bhattaæ Ãhariyittha. #<[page 078]># %<78 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ rÃjà suttaæ suïanto yeva evaæ a¤¤Ãsi: na imesaæ imasmiæ kÃle bhojanaæ kappatÅti, Ãpucchitvà pana bhu¤jituæ ayuttan ti cintetvÃ, bhu¤jissatha bhante ti pucchi. na mahÃrÃja amhÃkaæ imasmiæ kÃle bhojanaæ kappatÅti. kasmiæ kÃle bhante kappatÅti. aruïuggamanato paÂÂhÃya yÃva majjhantikasamayà mahÃrÃjà 'ti. gacchÃma bhante nagaran ti. alaæ mahÃrÃja idh' eva vasissÃmà 'ti. sace bhante tumhe vasatha ayaæ dÃrako ÃgacchatÆ 'ti. mahÃrÃja ayaæ dÃrako Ãgataphalo vi¤¤ÃtasÃsano pabbajjÃpekho idÃni pabbajissatÅti. rÃjà tena hi bhante sve rathaæ pesessÃmi taæ abhirÆhitvà Ãgaccheyyathà 'ti vatvà vanditvà pakkÃmi. thero acirapakkantassa ra¤¤o SumanasÃmaïeraæ Ãmantesi: ehi tvaæ Sumana dhammasavaïassa kÃlaæ ghosehÅti. bhante kittakaæ ÂhÃnaæ sÃvento ghosemÅti. sakalaæ TambapaïïidÅpan ti. sÃdhu bhante ti sÃmaïero abhi¤¤ÃpÃdakaæ catutthajjhÃïaæ samÃpajjitvà vuÂÂhÃya adhiÂÂhahitvà samÃhitena cittena sakalaæ TambapaïïidÅpaæ sÃvento tikkhattuæ dhammasavaïassa kÃlaæ ghosesi. rÃjà taæ saddaæ sutvà therÃnaæ santikaæ pesesi: kim bhante atthi koci upaddavo'ti. n' atth' amhÃkaæ koci upaddavo ti dhammasavaïassa kÃlaæ ghosÃpayimha buddhavacanaæ kathetukÃma 'mhà 'ti. ta¤ ca pana sÃmaïerassa saddaæ sutvà bhummà devatà saddam anussÃvesuæ, eten' upÃyena yÃva Brahmalokà saddo abbhugga¤chi. tena saddena mahÃdevatÃsannipÃto ahosi. thero ca mahantaæ devatÃsannipÃtaæ disvà Samacittasuttantaæ kathesi, kathÃpariyosÃne asaækheyyÃnaæ devatÃnaæ dhammÃbhisamayo ahosi, bahÆ nÃgà ca supaïïà ca saraïesu patiÂÂhahiæsu. #<[page 079]># %< Introduction 79>% \<[... content straddling page break has been moved to the page above ...]>\ yÃdiso SÃriputtattherassa imaæ suttantaæ kathayato devatÃsannipÃto ahosi tÃdiso MahindattherassÃpi jÃto. atha tassà rattiyà accayena rÃjà therÃnaæ rathaæ pesesi. sÃrathi rathaæ ekamante Âhapetvà therÃnaæ Ãrocesi: ÃhaÂo bhante ratho, abhirÆhatha gacchissÃmà 'ti. therÃ, na mayaæ rathaæ abhirÆhÃmÃccha tvaæ, pacchà mayaæ ÃgacchissÃmà 'ti vatvà vehÃsaæ abbhuggantvà AnurÃdhapurassa puratthimadisÃyaæ PaÂhamacetiyaÂÂhÃne otariæsu. taæ hi cetiyaæ therehi paÂhamaæ otiïïaÂÂhÃne katattà yeva PaÂhamacetiyan ti vuccati. rÃjÃpi sÃrathiæ pesetvà antonivesane maï¬apaæ paÂiyÃdethà 'ti amacce ÃïÃpesi. tÃvad eva sabbe haÂÂhatuÂÂhà ativiya pÃsÃdikaæ maï¬apaæ paÂiyÃdesuæ. puna rÃjà cintesi: hiyyo thero sÅlakkhandhaæ kathayamÃno uccÃsayanamahÃsayanaæ na kappatÅti Ãha. nisÅdissanti nu kho ayyà Ãsanesu na nisÅdissantÅti. tass' evaæ cintayantass' eva so sÃrathi nagaradvÃraæ sampatto. tato addasa there paÂhamataraæ Ãgantvà kÃyabandhanaæ bandhitvà cÅvaraæ pÃrupante. disvà ativiya pasannacitto hutvà Ãgantvà ra¤¤o Ãrocesi: Ãgatà deva therà ti. rÃjà rathaæ ÃrÆÊhà 'ti pucchi. na ÃrÆÊhà deva api ca mama pacchato nikkhamitvà paÂhamataraæ Ãgantvà pÃcÅnadvÃre Âhità ti. rÃjà ratham pi nÃrÆhiæsÆ; 'ti sutvÃ, na dÃni ayyà uccÃsayanaæ sÃdiyissantÅti cintetvÃ, tena hi bhaïe therÃnaæ bhummattharaïasaækhepena ÃsanÃni pa¤¤Ãpethà 'ti vatvà paÂipathaæ agamÃsi. amaccà paÂhaviyaæ taddhikaæ pa¤¤Ãpetvà upari kojavakÃdÅni vicitrattharaïÃni pa¤¤Ãpesuæ. uppÃdapÃÂhakà disvÃ, gahità dÃni imehi paÂhavÅ, ime TambapaïïidÅpassa sÃmikà bhavissantÅti vyÃkariæsu. #<[page 080]># %<80 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ rÃjÃpi gantvà there vanditvà Mahindattherassa hatthato pattaæ gahetvà mahatiyà pÆjÃya ca sakkÃrena ca there nagaraæ pavesetvà antonivesanaæ pavesesi. thero Ãsanapa¤¤attiæ disvà amhÃkaæ sÃsaïaæ sakala-LaÇkÃdÅpe paÂhavÅ viya patthataæ niccala¤ ca hutvà patiÂÂhahissatÅti cintento nisÅdi. rÃjà there païÅtena khÃdaniyena bhojaniyena sahatthà santappetvà sampavÃretvÃ, AnulÃdevipamukhÃni pa¤ca itthisatÃni therÃnaæ abhivÃdanaæ pÆjÃsakkÃra¤ ca karontÅti pakkosÃpetvà ekamantaæ nisÅdi. thero bhattakiccÃvasÃne ra¤¤o saparijanassa dhammaratanavassaæ vassento Petavatthuæ VimÃnavatthuæ Saccasaæyutta¤ ca kathesi. taæ therassa dhammadesanaæ sutvà tÃni pa¤ca pi itthisatÃni sotÃpattiphalaæ sacchikariæsu. ye pi te manussà purimadivase Missakapabbate there addasaæsu te tesu tesu ÂhÃnesu therÃnaæ guïe kathenti, tesaæ sutvà mahÃjanakÃyo rÃjaÇgaïe sannipatitvà mahÃsaddaæ akÃsi. rÃjà kiæ eso saddo 'ti pucchi. nÃgarà deva, there daÂÂhuæ na labhÃmà 'ti vilapanti. rÃjÃ, sace idha pavisissanti okÃso na bhavissatÅti cintetvÃ, gacchatha bhaïe hatthisÃlaæ paÂijaggitvà vÃÊukaæ Ãkiritvà pa¤cavaïïÃni pupphÃni vikiritvà celavitÃnaæ bandhitvà maÇgalahatthiÂÂhÃne therÃnaæ ÃsanÃni pa¤¤Ãpethà 'ti Ãha. rÃjÃmaccà tathà akaæsu. thero tattha gantvà nisÅditvà DevadÆtasuttantaæ kathesi. kathÃpariyosÃne pÃïasahassaæ sotÃpattiphale patiÂÂhahi. tato, hatthisÃlà atisambÃdhà 'ti dakkhiïadvÃre NandanavanuyyÃne Ãsanaæ pa¤¤Ãpesuæ. thero tattha nisÅditvà ùsivisopamasuttaæ kathesi. tam pi sutvà pÃïasahassaæ sotÃpattiphalaæ paÂilabhi. #<[page 081]># %< Introduction 81>% \<[... content straddling page break has been moved to the page above ...]>\ evaæ Ãgatadivasato dutiyadivase a¬¬hateyyÃnaæ sahassÃnaæ dhammÃbhisamayo ahosi. therassa Nandanavane ÃgatÃgatÃhi kulitthÅhi kulasuïhÃhi kulakumÃrÅhi saddhiæ sammodamÃnass' eva sÃyaïhasamayo jÃto. thero kÃlaæ sallakkhetvÃ, gacchÃma dÃni Missakapabbatan ti uÂÂhahi. amaccà kattha bhante gacchathà 'ti. amhÃkaæ nivesanaÂÂhÃnan ti. te ra¤¤o saæviditaæ katvà rÃjÃnumatena Ãhaæsu: akÃlo bhante idÃni tattha gantuæ, idam eva Nandanavanaæ uyyÃnaæ ayyÃnam ÃvÃsaÂÂhÃnaæ hotÆ 'ti. alaæ gacchÃmà 'ti. puna ra¤¤o vacanenÃhaæsu: rÃjà bhante Ãha, etaæ Meghavanaæ nÃma uyyÃnaæ mama pitu santakaæ nagarato nÃtidÆran nÃccÃsannaæ gamanÃgamanasampannaæ, ettha therà vÃsaæ kappentÆ 'ti. vasiæsu therà Meghavane uyyÃne. rÃjÃpi kho tassà rattiyà accayena therassa samÅpaæ gantvà sukhasayitabhÃvaæ pucchitvÃ, kappati bhante bhikkhusaæghassa ÃrÃmo ti pucchi. thero kappati mahÃrÃjà 'ti vatvà imaæ suttaæ Ãhari: anujÃnÃmi bhikkhave ÃrÃman ti. rÃjà tuÂÂho suvaïïabhiÇkÃraæ gahetvà therassa hatthe udakaæ pÃtetvMahÃmeghavanauyyÃnaæ adÃsi. saha udakapÃtena paÂhavÅ kampi. ayaæ MahÃvihÃre paÂhamo paÂhavikampo ahosi. rÃjà bhÅto theraæ pucchi: kasmà bhante paÂhavÅ kampatÅti. mà bhÃyi mahÃrÃja, imasmiæ dÅpe dasabalassa sÃsanaæ patiÂÂhahissati, idam ca paÂhamaæ vihÃraÂÂhÃnaæ bhavissati, tass' etaæ pubbanimittan ti. rÃjà bhiyyosomattÃya pasÅdi. thero punadivase pi rÃjagahe yeva bhu¤jitvà Nandanavane AnamataggiyÃni kathesi. punadivase Aggikkhandhopamasuttaæ kathesi. eten' eva upÃyena satta divasÃni kathesi, a¬¬hanavamÃnaæ pÃïasahassÃnaæ dhammÃbhisamayo ahosi. tato paÂÂhÃya Nandanavanaæ sÃsanassa jotipÃtubhÃvaÂÂhÃnaæ ti katvà Jotivanan ti nÃmaæ labhi. #<[page 082]># %<82 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ sattame pana divase therà antopure ra¤¤o MahÃappamÃdasuttaæ kathayitvà Cetiyagirim eva agamaæsu. atha kho rÃjà amacce pucchi: thero amhe gÃÊhena ovÃdena ovadati, gaccheyya nu kho 'ti. amaccÃ, tumhehi deva thero ayÃcito sayam eva Ãgato, tasmà tassa anÃpucchà 'va gamanam pi bhaveyyà 'ti Ãhaæsu. tato rÃjà rathaæ abhirÆhitvà dve ca deviyo Ãropetvà Cetiyagiriæ agamÃsi mahaccà rÃjÃnubhÃvena. gantvà deviyo ekamantaæ apakkamÃpetvà sayaæ therÃnaæ samÅpaæ upasaækamanto ativiya kilantarÆpo hutvà tato naæ thero Ãha: kasmà tvaæ mahÃrÃja evaæ kilamamÃno Ãgato ti. tumhe mama gÃÊhaæ ovÃdaæ datvà idÃni gantukÃmà nu kho ti jÃnanatthaæ bhante ti. na mayaæ mahÃrÃjà gantukÃmÃ, api ca vassÆpanÃyikakÃlo nÃmÃyaæ mahÃrÃja, tatra samaïena ca vassÆpanÃyikaÂÂhÃnaæ ¤Ãtuæ vaÂÂatÅti. taæ divasam eva AriÂÂho nÃma amacco pa¤capannÃsajeÂÂhakaniÂÂhakabhÃtukehi saddhiæ ra¤¤o samÅpe Âhito Ãha: icchÃma mayaæ deva therÃnaæ santike pabbajitun ti. sÃdhu bhaïe pabbajassÆ 'ti rÃjà anujÃnitvà theraæ sampaÂicchÃpesi. thero tadah' eva pabbÃjesi. sabbe khuragge yeva arahattaæ pÃpuïiæsu. rÃjÃpi kho taækhaïaæ yeva KaïÂakacetiyaÇgaïaæ parikkhipitvà aÂÂhasaÂÂhiyà lenesu kammaæ paÂÂhapetvà nagaram eva agamÃsi. te pi therà dasabhÃtikasamÃkulaæ rÃjakulaæ pasÃdetvà mahÃjanaæ ovadamÃnà Cetiyagirimhi vassaæ vasiæsu. #<[page 083]># %< Introduction 83>% \<[... content straddling page break has been moved to the page above ...]>\ tadà Cetiyagirimhi paÂhamavassaæ upagatà dvÃsaÂÂhi arahanto ahesuæ. athÃyasmà MahÃmahindo vutthavasso pavÃretvà kattikapuïïamÃyaæ uposathadivase rÃjÃnaæ etad avoca: mahÃrÃja amhehi ciradiÂÂho sammÃsambuddho, anÃthavassaæ vasimha, icchÃma JambudÅpaæ gantun ti. rÃjÃ, ahaæ bhante tumhe catÆhi paccayehi upaÂÂhahÃmi aya¤ ca mahÃjano tumhe nissÃya tÅsu saraïesu patiÂÂhito, kasmà tumhe ukkaïÂhathà 'ti. ciradiÂÂho no mahÃrÃja sammÃsambuddho abhivÃdanapaccuÂÂhÃnäjalikammasÃmÅcikammakaraïaÂÂhÃnaæ n' atthi, tena 'mha ukkaïÂhità ti. nanu bhante tumhe avocuttha: parinibbuto sammÃsambuddho ti. ki¤ cÃpi mahÃrÃja parinibbuto, atha khv assa sarÅradhÃtuyo tiÂÂhantÅti. a¤¤Ãtam bhante thÆpapatiÂÂhÃnaæ tumhe ÃkaÇkhathà 'ti, karomi bhante thÆpÆmibhÃgaæ dÃni vicinÃtha. api ca bhante dhÃtuyo kuto lacchÃmà 'ti. Sumanena saddhiæ mantehi mahÃrÃjà 'ti. sÃdhu bhante ti rÃjà Sumanaæ upasaækamitvà pucchi: kuto dÃni bhante dhÃtuyo lacchÃmà 'ti. Sumano Ãha: appossukko tvaæ mahÃrÃja vÅthiyo sodhÃpetvà dhajapatÃkapuïïaghaÂÃdÅhi alaækÃrÃpetvà saparijano uposathaæ samÃdiyitvà sabbatÃlÃvacare upaÂÂhapetvà maÇgalahatthiæ sabbÃlaÇkÃrapatimaï¬itaæ kÃretvà upari c' assa setacchattaæ ussÃpetvà sÃyaïhasamaye MahÃnÃgavanuyyÃnÃbhimukho yÃhi, addhà etasmiæ ÂhÃne dhÃtuyo lacchasÅti. #<[page 084]># %<84 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ sa rÃjà sÃdhÆ 'ti sampaÂicchi. therà Cetiyagirim eva agamaæsu. tatrÃyasmà Mahindatthero SumanasÃmaïeram Ãha: gaccha tvaæ sÃmaïera JambudÅpe tava ayyakaæ Asokaæ dhammarÃjÃnaæ upasaækamitvà mama vacanena evaæ vadehi: sahÃyo te mahÃrÃja DevÃnampiyatisso buddhasÃsane pasanno thÆpaæ patiÂÂhà petukÃmo, tumhÃkaæ kira hatthe dhÃtuyo atthi, taæ me dethà 'ti. taæ gahetvà Sakkaæ devarÃjÃnaæ upasaækamitvà evaæ vadehi: tumhÃkaæ kira mahÃrÃja hatthe dve dhÃtuyo atthi, dakkhiïadÃÂhà dakkhiïakkhaka¤ ca, tato tumhe dakkhiïadÃÂhaæ pÆjetha, dakkiïakkhakaæ pana mayhaæ dethà 'ti. eva¤ ca naæ vadehi: kasmà tvaæ mahÃrÃja amhe TambapaïïidÅpaæ pahiïitvà pamajjitthà 'ti. sÃdhu bhante ti kho Sumano therassa vacanaæ sampaÂicchitvà tÃvad eva pattacÅvaram ÃdÃya vehÃsaæ abbhuggantvà PÃÂaliputtadvÃre oruyha ra¤¤o santikaæ gantvà tam attham Ãrocesi. rÃjà tuÂÂho sÃmaïerassa hatthato pattaæ gahetvà gandhehi ubbaÂÂetvà varamuttasadisÃnaæ dhÃtÆnaæ pÆretvà adÃsi. so taæ gahetvà Sakkaæ devarÃjÃnaæ upasaækami. Sakko devarÃjà sÃmaïeraæ disvà 'va: kiæ bhante Sumana Ãhiï¬asÅti Ãha. tvaæ mahÃrÃja amhe TambapaïïidÅpaæ pesetvà kasmà pamajjasÅti. na ppamajjÃmi bhante, vadehi kiæ karomÅti. tumhÃkaæ kira hatthe dve dhÃtuyo atthi dakkhiïadÃÂhà ca dakkhiïakkhaka¤ ca, tato tumhe dakkhiïadÃÂhaæ pÆjetha dakkhiïakkhakam pana mayhaæ dethà 'ti. sÃdhu bhante 'ti kho Sakko devÃnam Indo yojanappamÃïaæ maïithÆpaæ ugghÃÂetvà dakkhiïakkhakadhÃtuæ nÅharitvà Sumanassa adÃsi. so taæ gahetvà Cetiyagirimhi yeva patiÂÂhÃsi. atha kho Mahindapamukhà sabbe pi te mahÃnÃgà AsokadhammarÃjena dinnadhÃtuyo Cetiyagirimhi yeva patiÂÂhÃpetvà dakkhiïakkhakaæ ÃdÃya va¬¬hamÃnakacchÃyÃya MahÃnÃgavanuyyÃnam agamaæsu. #<[page 085]># %< Introduction 85>% \<[... content straddling page break has been moved to the page above ...]>\ rÃjÃpi kho Sumanena vuttappakÃraæ pÆjÃsakkÃraæ katvà hatthikkhandhavaragato sayaæ maÇgalahatthimatthake setacchattaæ dhÃrayamÃno MahÃnÃgavanaæ sampÃpuïi. ath' assa etad ahosi: sace ayaæ sammÃsambuddhassa dhÃtu, chattaæ apanetu, maÇgalahatthÅ jannukehi bhÆmiyaæ patiÂÂhahatu, dhÃtucaÇgoÂakaæ mayhaæ matthake patiÂÂhÃtÆ 'ti. saha ra¤¤o cittuppÃdena chattaæ apanami, hatthÅ jannukehi patiÂÂhahi, dhÃtucaÇgoÂakaæ ra¤¤o matthake patiÂÂhahi. rÃjà amateneva abhisittagatto paramena pÅtipÃmojjena samannÃgato hutvà pucchi: dhÃtuæ bhante kiæ karomà 'ti. hatthikumbhamhi yeva tÃva mahÃrÃja ÂhapehÅti. rÃjà dhÃtucaÇgoÂakam gahetvà hatthikumbhe Âhapesi. pamudito nÃgo ko¤canÃdaæ nadi, mahÃmegho uÂÂhahitvà pokkharavassaæ vassi, udakapariyantaæ katvà mahÃbhÆmicÃlo ahosi, paccante pi nÃma sammÃsambuddhassa dhÃtu patiÂÂhahissatÅti devamanussà pamodiæsu. evaæ iddhÃnubhÃvasiriyà devamanussÃnaæ pÅtiæ janayanto, puïïamÃyaæ mahÃvÅro cÃtumÃsiniyà idha Ãgantvà devalokamhà hatthikumbhe patiÂÂhito ti. ath' assa so hatthinÃgo anekatÃlÃvacaraparivÃrito ativiya uÊÃrÃya pÆjÃya sakkÃrena sakkariyamÃno pacchimadisÃbhimukho hutvà apasakkanto yÃva nagarassa puratthimadvÃraæ tÃva gantvà puratthimadvÃrena nagaraæ pavisitvà sakalanagarena uÊÃrÃya pÆjÃya kayiramÃnÃya dakkhiïadvÃrena nikkhamitvà ThÆpÃrÃmassa pacchimadisÃbhÃge Pahecivatthu nÃma kira atthi tattha gantvà puna ThÆpÃrÃmÃbhimukho eva patinivatti. #<[page 086]># %<86 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ tena ca samayena ThÆpÃrÃme purimakÃnaæ tiïïaæ sammÃsambuddhÃnaæ paribhogacetiyaÂÂhÃnaæ hoti. atÅte kira ayaæ dÅpo OjadÅpo nÃma ahosi, rÃjà pana Abhayo nÃma, nagaraæ Abhayapuraæ nÃma, Cetiyapabbato DevakÆÂapabbato nÃma, ThÆpÃrÃmo PaÂiyÃrÃmo nÃma. tena kho pana samayena Kakusandho bhagavà loke uppanno hoti. tassa sÃvako MahÃdevo nÃma bhikkhusahassena saddhiæ DevakÆÂe patiÂÂhÃsi Mahindatthero viya Cetiyapabbate. tena ca samayena OjadÅpe sattà pajjarakena anayavyasanaæ Ãpajjanti. addasà kho Kakusandho bhagavà buddhacakkhunà lokaæ olokento te satte anayavyasanam Ãpajjante, disvà cattÃlÅsÃya bhikkhusahassehi parivuto agamÃsi. tassÃnubhÃvena tÃvad eva pajjarako vÆpasanto. roge vÆpasante bhagavà dhammaæ desesi, caturÃsÅtipÃïasahassÃnaæ dhammÃbhisamayo ahosi. bhagavà dhammakarakaæ datvà pakkÃmi. taæ anto pakkhipitvà PaÂiyÃrÃme cetiyaæ akaæsu. MahÃdevo dÅpaæ anusÃsanena pÃlayanto vihÃsi. KonÃgamanassa pana bhagavato kÃle ayaæ dÅpo VaradÅpo nÃma ahosi, rÃjà Samiddho nÃma, nagaraæ Va¬¬hamÃnaæ nÃma, #<[page 087]># %< Introduction 87>% \<[... content straddling page break has been moved to the page above ...]>\ pabbato SuvaïïakÆÂo nÃma. tena kho pana samayena VaradÅpe dubbuÂÂhikà ahosi dubbhikkhaæ dussassaæ, sattà chÃtakarogena anayavyasanaæ Ãpajjanti. addasà kho KonÃgamano bhagavà buddhacakkhunà lokaæ olokento te satte anayavyasanaæ Ãpajjante, disvà tiæsabhikkhusahassaparivuto agamÃsi. buddhÃnubhÃvena devo sammà dhÃraæ anupavecchi, subhikkhaæ ahosi. bhagavà dhammaæ desesi, caturÃsÅtiyà pÃïasahassÃnaæ dhammÃbhisamayo ahosi. bhagavà bhikkhusahassaparivÃraæ MahÃsumanaæ nÃma theraæ dÅpe Âhapetvà kÃyabandhanaæ datvà pakkÃmi, taæ anto pakkhipitvà cetiyaæ akaæsu. Kassapassa pana bhagavato kÃle ayaæ dÅpo Maï¬adÅpo nÃma ahosi, rÃjà Jayanto nÃma, nagaraæ VisÃlaæ nÃma, pabbato SubhakÆÂo nÃma. tena kho pana samayena Maï¬adÅpe mahÃvivÃdo hoti, bahusattà kalahaviggahajÃtà anayavyasanaæ Ãpajjanti. addasà kho Kassapo bhagavà buddhacakkhunà lokaæ olokento te satte anayavyasanaæ Ãpajjante, disvà vÅsatibhikkhusahassaparivuto Ãgantvà vivÃdaæ vÆpasametvà dhammaæ desesi. caturÃsÅtiyà pÃïasahassÃnaæ dhammÃbhisamayo ahosi. bhagavà bhikkhusahÃparivÃraæ Sabbanandaæ nÃma theraæ dÅpe patiÂÂhÃpetvà udakasÃÂikaæ datvà pakkÃmi. tam pi anto pakkhipitvà cetiyaæ akaæsÆ 'ti. evaæ ThÆpÃrÃme purimakÃnaæ tiïïaæ buddhÃnaæ cetiyÃni patiÂÂhahiæsu, tÃni sÃsanantaradhÃne nassanti ÂhÃnamattaæ avasissati. tasmà vuttaæ: tena ca samayena ThÆpÃrÃme purimakÃnaæ tiïïaæ sammÃsambuddhÃnaæ paribhogacetiyaÂÂhÃnaæ hotÅti. tad etaæ vinaÂÂhesu cetiyesu devatÃnubhÃvena kaïÂakasamÃkiïïasÃkhehi nÃnÃgacchehi parivutaæ tiÂÂhati, #<[page 088]># %<88 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ mà naæ koci ucchiÂÂhÃsucimalakacavarehi sandÆsesÅti. atha khv assa hatthino purato gantvà rÃjapurisà sabbe gacche chinditvà bhÆmiæ sodhetvà taæ hatthatalasadisaæ akaæsu. hatthinÃgo gantvà taæ ÂhÃnaæ purato katvà tassa pacchimadisÃbhÃge bodhirukkhaÂÂhÃne aÂÂhÃsi. ath' assa matthakato dhÃtuæ oropetuæ Ãrabhiæsu. nÃgo oropetuæ na deti. rÃjà theraæ pucchi: kasmà bhante nÃgo dhÃtuæ oropetuæ na detÅti. ÃrÆÊhaæ mahÃrÃja oropetuæ na vaÂÂatÅti. tasmi¤ ca kÃle AbhayavÃpiyà udakaæ chinnaæ hoti, samantà bhÆmi phalità hoti, sÆddharà mattikÃpiï¬Ã. tato mahÃjano sÅghasÅghaæ mattikaæ Ãharitvà hatthikumbhappamÃïaæ vatthum akÃsi. tÃvad eva ca thÆpakaraïatthaæ iÂÂhikà kÃtuæ Ãrabhiæsu. yÃva iÂÂhikà pariniÂÂhanti tÃva hatthinÃgo katipÃhaæ divà bodhirukkhaÂÂhÃne hatthisÃlÃyaæ tiÂÂhati, rattiæ thÆpapatiÂÂhÃnabhÆmiæ pariyÃyati. atha vatthuæ cinÃpetvà rÃjà theraæ pucchi: kÅdiso bhante thÆpo kÃtabbo ti. vÅhirÃsisadiso mahÃrÃjà 'ti. sÃdhu bhante ti rÃjà jaÇghappamÃïaæ thÆpaæ cinÃpetvà dhÃtuoropanatthÃya mahÃsakkÃraæ kÃresi. sakalanagara¤ ca janapado ca dhÃtumahaæ dassanatthaæ sannipati. sannipatite ca pana tasmiæ mahÃjanakÃye dasabalassa dhÃtu hatthikumbhato sattatÃlappamÃïaæ vehÃsaæ abbhuggantvà yamakapÃÂihÃriyaæ dassesi, tehi tehi dhÃtuppadesehi channaæ vaïïÃnaæ udakadhÃrà ca aggikkhandhà ca pavattanti. SÃvatthiyaæ gaï¬ambamÆle bhagavatà dassitapÃÂihÃriyasadisam eva pÃÂihÃriyaæ ahosi. #<[page 089]># %< Introduction 89>% \<[... content straddling page break has been moved to the page above ...]>\ ta¤ ca kho n' eva therÃnubhÃvena na devatÃnubhÃvena api ca kho buddhÃnubhÃven' eva. bhagavà kira dharamÃno 'va adhiÂÂhÃsi: mayi parinibbute TambapaïïidÅpe AnurÃdhapurassa dakkhiïabhÃge purimakÃnaæ tiïïaæ buddhÃnaæ paribhogacetiyaÂÂhÃne mama dakkhiïakkhakadhÃtupatiÂÂhÃnadivase yamakapÃÂihÃriyaæ hotÆ 'ti. evaæ acintiyà buddhà buddhadhammà acintiyà acintiyesu pasannÃnaæ vipÃko hoti acintiyo ti. sammÃsambuddho kira imaæ dÅpaæ dharamÃnakÃle pi tikkhattuæ agamÃsi. paÂhamaæ yakkhadamanatthaæ ekako 'va Ãgantvà yakkhe dametvÃ, mayi parinibbute imasmiæ dÅpe sÃsanaæ patiÂÂhahissatÅti TambapaïïidÅpe rakkhaæ karonto tikkhattuæ dÅpaæ Ãvijjhi. dutiyaæ mÃtulabhÃgineyyÃnaæ nÃgarÃjÆnaæ damanatthÃya ekako 'va Ãgantvà te dametvà agamÃsi. tatiyaæ pa¤casatabhikkhuparivÃro Ãgantvà MahÃcetiyaÂÂhÃne ca ThÆpÃrÃmacetiyaÂÂhÃne ca mahÃbodhipatiÂÂhitaÂÂhÃne ca MutiyaÇganacetiyaÂÂhÃne ca DÅghavÃpicetiyaÂÂhÃne ca KalyÃïicetiyaÂÂhÃne ca nirodhasamÃpattiæ samÃpajjitvà nisÅdi. idam assa catutthaæ dhÃtusarÅrena Ãgamanaæ. dhÃtusarÅrato ca pan' assa nikkhantaudakaphusitehi sakala-Tambapaïïitale na koci aphuÂÂhokÃso nÃma ahosi. evam assa taæ dhÃtusarÅraæ udakaphusitehi Tambapaïïitalassa pariÊÃhaæ vÆpasametvà mahÃjanassa pÃÂihÃriyaæ dassetvà otaritvà ra¤¤o matthake patiÂÂhÃsi. #<[page 090]># %<90 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ rÃjÃ, saphalaæ manussapaÂilÃbhaæ ma¤¤amÃno mahantaæ sakkÃraæ karitvà dhÃtuæ patiÂÂhÃpesi. saha dhÃtupatiÂÂhÃne mahÃbhÆmicÃlo ahosi. tasmi¤ ca pana dhÃtupÃÂihÃriye cittaæ pasÃdetvà ra¤¤o bhÃtà Abhayo nÃma rÃjakumÃro purisasahassena saddhiæ pabbaji. CetÃligÃmato pa¤ca dÃrakasatÃni pabbajiæsu. tathà DvÃramaï¬alÃdÅhi gÃmakehi nikkhamitvà pa¤ca dÃrakasatÃni sabbÃni pi antonagarato ca bahinagarato ca pabbajitÃni. tiæsa bhikkhusahassÃni ahesuæ. niÂÂhite pana thÆpasmiæ rÃjà ca rÃjabhÃtikà ca deviyo ca devanÃgayakkhÃnam pi vimhayakaraæ paccekaæ paccekaæ pÆjaæ akaæsu. niÂÂhitÃya pana dhÃtupÆjÃya patiÂÂhite dhÃtuvare Mahindatthero MeghavanuyyÃnam eva gantvà vÃsaæ kappeti. tasmiæ kho pana samaye Anulà devÅ pabbajitukÃmà hutvà ra¤¤o Ãrocesi. rÃjà tassà vacanaæ sutvà theraæ etad avoca: Anulà bhante devÅ pabbajitukÃmÃ, pabbÃjetha nan ti. na mahÃrÃja amhÃkaæ mÃtugÃmaæ pabbÃjetuæ kappati. PÃÂaliputte pana mayhaæ bhaginÅ SaæghamittattherÅ nÃma atthi, taæ pakkosÃpehÅti. imasmi¤ ca mahÃrÃja dÅpe purimakÃnaæ tiïïaæ sammÃsambuddhÃnaæ bodhi patiÂÂhÃsi, amhÃkam pi bhagavato sarasaraæsijÃlavissajjanakena bodhinà idha patiÂÂhÃtabbaæ. tasmà tathà sÃsanaæ pahiïeyyÃsi yathà SaæghamittÃpi bodhiæ gahetvà ÃgaccheyyÃ'ti. sÃdhu bhante ti rÃjà therassa vacanaæ sampaÂicchitvà amaccehi saddhiæ mantento AriÂÂhaæ nÃma attano bhÃgineyyaæ Ãha: sakkhissasi tvaæ PÃÂaliputtaæ gantvà mahÃbodhinà saddhiæ ayyaæ Saæghamittattheriæ Ãnetun ti. sakkhissÃmi deva sace pabbajjaæ anujÃnissasÅti. gaccha tÃta theriæ Ãnetvà pabbajÃhÅti. #<[page 091]># %< Introduction 91>% \<[... content straddling page break has been moved to the page above ...]>\ so ra¤¤o ca therassa ca sÃsanaæ gahetvà therassa adhiÂÂhÃnavasena ekadivasena JambukolapaÂÂanaæ gantvà nÃvaæ abhirÆhitvà samuddaæ atikkamitvà PÃÂaliputtam eva agamÃsi. AnulÃpi kho devÅ pa¤cahi ca ka¤¤Ãsatehi pa¤cahi ca antepurikÃsatehi saddhiæ dasa sÅlÃni samÃdiyitvà kÃsÃyÃni vatthÃni acchÃdetvà nagarassa ekadese upassayaæ kÃrÃpetvà nivÃsaæ kappesi. AriÂÂho ca taæ divasam eva gantvà ra¤¤o sÃsanaæ appesi, eva¤ ca avoca: putto te deva Mahindatthero evam Ãha: sahÃyassa kira te DevÃnampiyatissassa bhÃtu jÃyà Anulà nÃma devÅ pabbajitukÃmÃ, taæ pabbÃjetuæ ayyaæ Saæghamittattheriæ pahiïatha ayyÃy' eva ca saddhiæ mahÃbodhin ti therassa sÃsanaæ Ãrocetvà Saæghamittattheriæ upasaækamitvà evaæ Ãha: ayye tumhÃkaæ bhÃtà Mahindatthero maæ tumhÃkaæ santike pesesi, DevÃnampiyatissara¤¤o bhÃtu jÃyà Anulà nÃma devÅ pa¤cahi ka¤¤Ãsatehi ca pa¤cahi ca antepurikÃsatehi saddhiæ pabbajitukÃmÃ, taæ kira Ãgantvà pabbÃjethà 'ti tumhÃkaæ bhÃtà Mahindatthero maæ pesesÅti Ãrocesi. sà tÃvad eva turitaturità ra¤¤o santikaæ gantvà evam Ãha: mahÃrÃja mayhaæ bhÃtà Mahindatthero evaæ pahiïi: ra¤¤o kira bhÃtu jÃyà Anulà nÃma devÅ pa¤cahi ca ka¤¤Ãsatehi pa¤cahi ca antepurikÃsatehi saddhiæ pabbajitukÃmà mayhaæ Ãgamanam udikkhati, gacchÃm' ahaæ mahÃrÃja TambapaïïidÅpan ti. rÃjà Ãha: amma puttopimeMahindattheronattÃca SumanasÃmaïero maæ chinnahatthaæ viya karontà TambapaïïidÅpaæ gatÃ. #<[page 092]># %<92 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ tassa mayhaæ te pi apassantassa uppanno soko tava mukhaæ passantassa vÆpasammati. alaæ amma mà agamÃsÅti. bhÃriyaæ me mahÃrÃja bhÃtuno vacanaæ, AnulÃpi khattiyà itthisahassaparivutà pabbajjÃpurekkhÃrà maæ patimÃneti. gacchÃm' ahaæ mahÃrÃjà 'ti. tena hi amma mahÃbodhiæ gahetvà gacchÃhÅti. kuto ra¤¤o mahÃbodhi. rÃjà kira tato pubbe eva dhÃtugahaïatthÃya anÃgate Sumane LaÇkÃdÅpaæ mahÃbodhiæ pesetukÃmo, kathan nu kho asatthaghÃtÃrahaæ mahÃbodhiæ pesessÃmÅti upÃyaæ apassanto MahÃdevaæ nÃma amaccaæ pucchi. so Ãha: santi deva bahÆ paï¬ità bhikkhÆ ti. taæ sutvà rÃjà bhikkhusaæghassa bhattaæ paÂiyÃdetvà bhattakiccÃvasÃne saæghaæ pucchi: gantabbaæ nu kho bhante bhagavato bodhinà LaÇkÃdÅpaæ no ti. saægho Moggaliputtatissattherassa bhÃraæ akÃsi. thero gantabbaæ mahÃrÃja mahÃbodhinà LaÇkÃdÅpan ti vatvà bhagavato pa¤ca mahÃadhiÂÂhÃnÃni kathesi. katamÃni pa¤ca. bhagavà kira mahÃparinibbÃnama¤ce nipanno, LaÇkÃdÅpe mahÃbodhipatiÂÂhÃpanatthÃya AsahÃjÃmahÃbodhigaïhaïatthaæ gamissati, tadà mahÃbodhissa dakkhiïasÃkhà sayam eva chijjitvà suvaïïakaÂÃhe patiÂÂhÃtÆ 'ti adhiÂÂhÃsi. idam ekaæ adhiÂÂhÃnaæ. tattha patiÂÂhÃnakÃle 'va, mahÃbodhi himavalÃhakagabbhaæ pavisitvà tiÂÂhatÆ 'ti adhiÂÂhÃsi. idaæ dutiyam adhiÂÂhÃïaæ. sattame divase himavalÃhakagabbhato oruyha suvaïïakaÂÃhe patiÂÂhahanto, pattehi ca phalehi ca chabbaïïaraæsiyo mu¤catÆ 'ti adhiÂÂhÃsi. idaæ tatiyam adhiÂÂhÃïaæ ThÆpÃrÃme dakkhiïakkhakadhÃtu cetiyamhi patiÂÂhÃnadivase, yamakapÃÂihÃriyaæ karotÆ'ti adhiÂÂhÃsi. imaæ catuttham adhiÂÂhÃnaæ. LaÇkÃdÅpamhi yeva me doïamattadhÃtuyo MahÃcetiyamhi patiÂÂhÃnakÃle buddhavesaæ gahetvà vehÃsaæ uppatitvà yamakapÃÂihÃriyaæ karontÆ 'ti adhiÂÂhÃsi. #<[page 093]># %< Introduction 93>% \<[... content straddling page break has been moved to the page above ...]>\ idaæ pa¤camaæ adhiÂÂhÃnaæ. rÃjà imÃni pa¤ca mahÃadhiÂÂhÃnÃni sutvà pasannacitto PÃÂaliputtato yÃva mahÃbodhi tÃva maggaæ paÂijaggÃpetvà suvaïïakaÂÃhatthÃya bahuæ suvaïïaæ nÅharÃpesi. tÃvad eva ca ra¤¤o cittaæ ¤atvà Vissakammadevaputto kammÃravaïïam nimminitvà purato aÂÂhÃsi. rÃjà naæ disvÃ, tÃta imaæ suvaïïaæ gahetvà kaÂÃhaæ karohÅti Ãha. pamÃnaæ deva jÃnathà 'ti. tvam eva tÃta ¤atvà karohi. sÃdhu deva karissÃmÅti suvaïïaæ gahetvà attano ÃnubhÃvena hatthena parimadditvà suvaïïakaÂÃhaæ nimmini navahatthaparikkhepaæ pa¤cahatthubbedhaæ tihatthavikkhambhaæ aÂÂhaÇgulabahalaæ hatthisoï¬apamÃïamukhavaÂÂim. atha rÃjà sattayojanÃyÃmÃni yojanavitthÃrÃya mahatiyà senÃya PÃÂaliputtato nikkhamitvà ariyasaæghaæ ÃdÃya mahÃbodhisamÅpaæ agamÃsi. senà samussitadhajapatÃkaæ nÃnÃratanavicittaæ anekÃlaækÃrapatimaï¬itaæ nÃnÃvidhakusumasamÃkiïïaæ anekaturiyasaæghuÂÂhaæ mahÃbodhiæ parikkhipi. rÃjà sahassamatte gaïapÃmokkhe mahÃthere gahetvà sakala-JambudÅpe pattÃbhisekÃnaæ rÃjÃnaæ sahassena attÃna¤ ca mahÃbodhi¤ ca parivÃrÃpetvà mahÃbodhimÆle Âhatvà mahÃbodhiæ ullokesi. mahÃbodhissa khandha¤ ca dakkhiïamahÃsÃkhÃya¤ catuhatthappamÃïaæ padesaæ Âhapetvà avasesaæ adassanaæ agamÃsi. rÃjà taæ pÃÂihÃriyaæ disvà uppannapÅtipÃmojjo, ahaæ bhante imaæ pÃÂihÃriyaæ disvà tuÂÂho mahÃbodhiæ sakala-JambudÅpe rajjena pÆjemÅti bhikkhusaæghassa tvà abhisekaæ adÃsi. #<[page 094]># %<94 SamantapÃsÃdikÃ>% tato pupphagandhÃdÅhi pÆjetvà tikkhattuæ padakkhiïaæ katvà aÂÂhasu ÂhÃnesu vanditvà uÂÂhÃya a¤jaliæ paggayha Âhatvà saccavacanakiriyÃya bodhiæ gaïhitukÃmo bhÆmito yÃva mahÃbodhissa dakkhiïasÃkhà tÃva uccaæ katvà Âhapitassa sabbaratanamayapÅÂhassa upari suvaïïakaÂÃhaæ ÂhapÃpetvà ratanapÅÂhaæ Ãruyha suvaïïatÆlikaæ gahetvà manosilÃya lekhaæ katvÃ, yadi mahÃbodhinà LaÇkÃdÅpe patiÂÂhÃtabbaæ yadi cÃhaæ buddhasÃsane nibbematiko bhaveyyaæ mahÃbodhi sayam eva imasmiæ suvaïïakaÂÃhe patiÂÂhÃtÆ 'ti saccavacanakiriyam akÃsi. saha saccakiriyÃya bodhisÃkhà manosilÃya paricchinnaÂÂhÃne chijjitvà gandhakalalapÆrassa suvaïïakaÂÃhassa upari aÂÂhÃsi. tassa ubbedhena dasahattho khandho hoti, catuhatthà catuhatthà pa¤ca mahÃsÃkhà pa¤cahi eva phalehi patimaï¬itÃ, khuddakasÃkhÃnaæ pana sahassaæ. atha rÃjà mÆle lekhÃya upari tivaÇgule padese a¤¤aæ lekhaæ paricchinditvà tato tÃvad eva bubbulakà hutvà dasa mahÃmÆlÃni nikkhamiæsu, puna uparÆpari tivaÇgule tivaÇgule a¤¤Ã nava lekhà paricchindi. tÃpi dasadasabubbulakà hutvà navuti mÆlÃni nikkhamiæsu. paÂhamakà dasa mahÃmÆlà caturaÇgulamattaæ nikkhantÃ, itare pi gavakkhajÃlasadisaæ anusibbantà nikkhantÃ. ettakaæ pÃÂihÅraæ rÃjà ratanapÅÂhamatthake Âhito yeva disvà a¤jalim paggayha mahÃnÃdaæ nadi, anekÃni bhikkhusahassÃni sÃdhukÃram akaæsu, sakalarÃjasenà unnÃdinÅ ahosi, ceÊukkhepasatasahassÃni pavattiæsu, bhummaÂÂhakadeve Ãdim katvà yÃva brahmakÃyikà devà tÃva sÃdhukÃraæ pavattayiæsu. #<[page 095]># %< Introduction 95>% \<[... content straddling page break has been moved to the page above ...]>\ ra¤¤o imaæ pÃÂihÃriyaæ passantassa pÅtiyà nirantaraæ phuÂasarÅrassa a¤jÃlim paggahetvà Âhitass' eva mahÃbodhi mÆlasatena suvaïïakaÂÃhe patiÂÂhÃsi. dasa mahÃmÆlà suvaïïakaÂÃhatalaæ Ãhacca aÂÂhaæsu, avasesà navuti anupubbena va¬¬hanà hutvà gandhakalale oruyha ÂhitÃ. evaæ suvaïïakaÂÃhe patiÂÂhitamatte mahÃbodhimhi mahÃputhuvi cali, ÃkÃse devadundubhiyo phaliæsu, pabbatÃnaæ naccehi devatÃnaæ sÃdhukÃrehi yakkhÃnaæ hiækÃrehi asurÃnaæ thutijappehi brahmÃïaæ appoÂhanehi meghÃnaæ gajjitehi catuppadÃnaæ ravehi pakkhÅnaæ virutehi sabbatÃlÃvacarÃnaæ sakasakapaÂibhÃnehi puthuvitalato yÃva brahmalokà tÃva ekakolÃhaÊaæ ekaninnÃdaæ ahosi. pa¤casu sÃkhÃsu phalato phalato chabbaïïaraæsiyo nikkhamitvà sakalacakkavÃlaæ ratanagopÃnasÅvinaddham viya kurumÃnà yÃva brahmalokà abbhuggacchiæsu. taækhaïato ca pana pabhuti satta divasÃni mahÃbodhi himavalÃhakagabbhaæ pavisitvà aÂÂhÃsi; na koci mahÃbodhiæ passati. rÃjà ratanapÅÂhato oruyha satta divasÃni mahÃbodhipÆjaæ kÃresi. sattame divase sabbadisÃhi himà ca chabbaïïaraæsiyo ca Ãvattitvà mahÃbodhim eva pavisiæsu. vigatahimavalÃhake vippasanne cakkavÃlagabbhe mahÃbodhi paripuïïakhandhasÃkhÃpasÃkho pa¤caphalapatimaï¬ito suvaïïakaÂÃhe patiÂÂhito 'va pa¤¤Ãyittha. #<[page 096]># %<96 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ rÃjà mahÃbodhiæ disvà tehi pÃÂihÃriyehi sa¤janitapÅtipÃmojjo, sakala-JambudÅpe rajjena taruïamahÃbodhiæ pÆjessÃmÅti abhisekaæ datvà satta divasÃni mahÃbodhiÂÂhÃne yeva aÂÂhÃsi. mahÃbodhi pubbakattikajuïhapavÃraïadivase sÃyaïhasamaye paÂhamaæ suvaïïakaÂÃhe patiÂÂhahi. tato himagabbhasattÃhaæ abhisekasattÃha¤ ca vÅtinÃmetvà kÃlapakkhass' eva uposathadivase rÃjà ekadivasen' eva PÃÂaliputtaæ pavisitvà kattikajuïhapakkhassa pÃÂipadadivase mahÃbodhim pÃcÅnamahÃsÃlamÆle Âhapesi. suvaïïakaÂÃhapatiÂÂhitadivasato sattarasame divase mahÃbodhissa abhinavaÇkurà pÃturahesuæ. te disvÃpi pasanno rÃjà puna mahÃbodhiæ rajjena pÆjento sakala-JambudÅpÃbhisekam adÃsi. SumanasÃmaïero kattikapuïïamadivase dhÃtugahaïatthaæ gato mahÃbodhissa kattikachaïapÆjaæ addasa. evaæ mahÃbodhiæ maï¬ato Ãnetvà PÃÂaliputte Âhapitaæ mahÃbodhiæ sandhÃya Ãha: tena hi amma mahÃbodhiæ gahetvà yÃhÅti. sà sÃdhÆ 'ti sampaÂicchi. rÃjà mahÃbodhirakkhaïatthÃya aÂÂhÃrasa devakulÃni aÂÂha amaccakulÃni aÂÂha brÃhmaïakulÃni aÂÂha kuÂumbikakulÃni aÂÂha gopakakulÃni aÂÂha taracchakulÃni aÂÂha ca KÃliÇgakulÃni datvà udakÃsi¤canatthÃya aÂÂha suvaïïaghaÂe aÂÂha ca rajataghaÂe datvà iminà parivÃrena mahÃbodhiæ GaÇgÃya nÃvaæ Ãropetvà sayam pi nagarato nikkhamitvà Vi¤jhÃÂaviæ samatikkamma anupubbena sattahi divasehi TÃmalittiæ anuppatto. #<[page 097]># %< Introduction 97>% \<[... content straddling page break has been moved to the page above ...]>\ antarÃ-magge devanÃgamanussà uÊÃraæ mahÃbodhipÆjaæ akaæsu. rÃjÃpi samuddatÅre satta divasÃni mahÃbodhim Âhapetvà sakala-JambudÅpe mahÃrajjaæ adÃsi. idam assa tatiyaæ JambudÅpe rajjasampadÃnaæ hoti. evaæ mahÃrajjena pÆjetvà mÃgasiramÃsassa paÂhamapÃÂipadadivase Asoko dhammarÃjà mahÃbodhiæ ukkhipitvà galappamÃïaæ udakaæ oruyha nÃvÃyaæ patiÂÂhapetvà Saæghamittattherim pi saparivÃraæ nÃvaæ Ãropetvà AriÂÂhaæ amaccaæ etad avoca: ahaæ tÃta mahÃbodhiæ tikkhattuæ sakala-JambudÅpe rajjena pÆjetvà galappamÃïaæ udakaæ oruyha mama sahÃyassa pasesiæ, so pi evam eva mahÃbodhiæ pÆjetÆ 'ti. evaæ sahÃyassa sÃsanaæ datvÃ, gacchati vata re dasabalassa sarasaraæsijÃlaæ vimu¤camÃno mahÃbodhirukkho ti kanditvà a¤jaliæ paggahetvà assÆni pavattayamÃno aÂÂhÃsi. sÃpi kho mahÃbodhisamÃrÆÊhà nÃvà passato mahÃrÃjassa mahÃsamuddatalaæ pakkhantÃ. mahÃsamudde pi samantà yojanaæ vÅciyo vÆpasantÃ, pa¤cavaïïÃni padumÃni pupphitÃni, antalikkhe dibbÃni turiyÃni vajjiæsu, ÃkÃsato jalathalarukkhÃdisannissitÃhi devatÃhi pavattità ativiya uÊÃrà pÆjà ahosi. SaæghamittattherÅ supaïïarÆpena mahÃsamudde nÃgakulÃni santÃsesi. te samutrastarÆpà nÃgà Ãgantvà taæ vibhÆtiæ passitvà therim yÃcitvà mahÃbodhiæ nÃgabhavanaæ atiharitvà sattadivasÃni nÃgarajjena pÆjetvà puna nÃvÃyaæ patiÂÂhÃpesuæ. #<[page 098]># %<98 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ taæ divasam eva nÃvà JambukolapaÂÂanaæ agamÃsi. AsokamahÃrÃjÃpi mahÃbodhiviyogadukkhito pi kanditvà roditvà yÃva dassanavisayaæ oloketvà paÂinivatti. DevÃnampiyatisso mahÃrÃjÃpi kho SumanasÃmaïerassa vacanena mÃgasiramÃsassa paÂhamapÃÂipadadivasato pabhuti uttaradvÃrato paÂÂhÃya yÃva JambukolapaÂÂanaæ maggaæ sodhÃpetvà alaækÃrÃpetvà nagarato nikkhamanadivase uttaradvÃrasamÅpe samuddasÃlÃvatthusmiæ Âhito yeva tÃya vibhÆtiyà mahÃsamudde Ãgacchantaæ yeva mahÃbodhiæ therassa ÃnubhÃvena disvà tuÂÂhamÃnaso nikkhamitvà sabbaæ maggaæ pa¤cavaïïehi pupphehi okirÃpento antarantare pupphÃgghiyÃni Âhapento ekÃhen' eva JambukolapaÂÂanaæ gantvà sabbatÃlÃvacaraparivuto pupphadhÆpagandhÃdÅhi pÆjayamÃno galappamÃïaæ udakaæ oruyha, Ãgato vata re dasabalassa sarasaraæsijÃlavissajjanako bodhirukkho ti pasannacitto mahÃbodhiæ ukkhipitvà uttamaÇge sirasmiæ patiÂÂhapetvà mahÃbodhiæ parivÃretvà Ãgatehi soÊasahi jÃtisampannakulehi saddhiæ samuddato paccuttaritvà samuddatÅre mahÃbodhiæ Âhapetvà tÅïi divasÃni sakala-TambapaïïidÅpe rajjena pÆjesi, soÊasannaæ jÃtisampannakulÃnaæ rajjaæ vicÃresi. atha catutthe divase mahÃbodhiæ ÃdÃya uÊÃraæ pÆjaæ kurumÃno anupubbena AnurÃdhapuraæ sampatto. AnurÃdhapure pi mahÃsakkÃraæ katvà cÃtuddasadivase yeva va¬¬hamÃnakacchÃyÃya mahÃbodhiæ uttaradvÃrena pavesetvà nagaramajjhena atiharanto dakkhiïadvÃrena nikkhamitvà dakkhiïadvÃrato pa¤cadhanusatikaÂÂhÃne yattha amhÃkaæ sambuddho nirodhasamÃpattiæ samÃpajjitvà nisÅdi, #<[page 099]># %< Introduction 99>% \<[... content straddling page break has been moved to the page above ...]>\ purimakà ca tayo sammÃsambuddhà samÃpattiæ appetvà nisÅdiæsu, yattha Kakusandhassa bhagavato mahÃsirÅsabodhi KonÃgamanassa bhagavato udumbarabodhi Kassapassa sammÃsambuddhassa ca nigrodhabodhi patiÂÂhÃsi, tasmiæ MahÃmeghavanuyyÃnassa tilakabhÆte SumanasÃmaïerassa vacanena paÂhamam eva katabhÆmiparikamme rÃjavatthudvÃrakoÂÂhakaÂÂhÃne mahÃbodhiæ patiÂÂhÃpesi. kathaæ. tÃni kira bodhiæ parivÃretvà ÃgatÃni soÊasa jÃtisampannakulÃni rÃjavesaæ gaïhiæsu, rÃjà dovÃrikavesaæ gaÇhi, soÊasa kulÃni ca mahÃbodhiæ gahetvà oropayiæsu, mahÃbodhi tesaæ hatthato muttasamanantaram eva asÅtihatthappamÃïaæ vehÃsaæ abbhuggantvà chabbaïïaraæsiyo mu¤ci, sarasaraæsiyo sakaladÅpaæ pattharitvà upari brahmalokaæ Ãhacca aÂÂhaæsu. mahÃbodhipÃÂihÃriyaæ disvà sa¤jÃtappasÃdÃni dasa purisasahassÃni anupubbavipassanaæ paÂÂhapetvà arahattaæ patvà pabbajiæsu. yÃva suriyass' atthaægamà mahÃbodhi antalikkhe aÂÂhÃsi; atthaægamite pana suriye rohiïinakkhattena paÂhaviyaæ patiÂÂhahi. saha bodhipatiÂÂhÃnà udakapariyantaæ katvà mahÃpaÂhavi akampi. patiÂÂhahitvà ca pana mahÃbodhi satta divasÃni himagabbhe sannisÅdi, lokassa adassanaæ agamÃsi. sattame divase vigatavalÃhakaæ nabhaæ ahosi, chabbaïïaraæsiyo jalantà vipphurantà nicchariæsu, mahÃbodhissa khandho ca sÃkhÃyo ca tÃni ca pa¤ca phalÃni dissiæsu. #<[page 100]># %<100 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ Mahindatthero ca SaæghamittattherÅ ca rÃjà ca saparivÃrà mahÃbodhiÂÂhÃnam eva agamiæsu, yebhuyyena ca sabbadÅpavÃsino sannipatiæsu. tesaæ passantÃnaæ yeva uttarasÃkhato ekaæ phalaæ paccitvà sÃkhato mucci. thero hatthaæ upanÃmesi. phalaæ therassa hatthe patiÂÂhÃsi. taæ thero,ropaya mahÃrÃjÃ'ti ra¤¤o adÃsi. rÃjà gahetvà suvaïïakaÂÃhe madhurapaæsÆ Ãkiritvà gandhakalalaæ pÆretvà ropetvà mahÃbodhiÃsannaÂÂhÃne Âhapesi. sabbesaæ passantÃnaæ yeva catuhatthappamÃïà aÂÂha taruïabodhirukkhà uÂÂhahiæsu. rÃjà taæ acchariyaæ disvà aÂÂha taruïabodhirukkhe setacchattena pÆjetvà abhisekaæ adÃsi. tato ekaæ bodhirukkhaæ ÃgamanakÃle mahÃbodhinà paÂhamapatiÂÂhitokÃse JambukolapaÂÂane ropayiæsu, ekaæ TavakkabrÃhmaïassa gÃmadvÃre, ekaæ ThÆpÃrÃme, ekaæ IssaranimmÃnavihÃre, ekaæ PaÂhamacetiyaÂÂhÃne, ekaæ Cetiyapabbate, ekaæ Rohaïajanapadamhi KÃÂaragÃme, ekaæ Rohaïajanapadamhi yeva CandanagÃme. itaresaæ catunnaæ phalÃnaæ bÅjehi dvattiæsabodhitaruïe yojaniyayojaniyesu ÃrÃmesu patiÂÂhÃpesuæ. evaæ puttanattaparamparÃya samantà dÅpavÃsÅnaæ hitÃya sukhÃya patiÂÂhite dasabalassa dhammadhajabhÆte mahÃbodhimhi Anulà devÅ pa¤cahi ka¤¤Ãsatehi pa¤cahi ca antepurikÃsatehÅti mÃtugÃmasahassena saddhiæ Saæghamittattheriyà santike pabbajitvà na cirass' eva saparivÃrà arahatte patiÂÂhÃsi. #<[page 101]># %< Introduction 101>% \<[... content straddling page break has been moved to the page above ...]>\ AriÂÂho pi kho ra¤¤o bhÃgineyyo pa¤cahi purisasatehi saddhiæ therassa santike pabbajitvà na cirass' eva saparivÃro arahatte patiÂÂhÃsi. ath' ekadivasaæ rÃjà mahÃbodhiæ vanditvà therena saddhiæ ThÆpÃrÃmaæ gacchati. tattha LohapÃsÃdaÂÂhÃnaæ sampattassa purisà pupphÃni abhihariæsu. rÃjà therassa pupphÃni adÃsi. thero pupphehi LohapÃsÃdaÂÂhÃnaæ pÆjesi. pupphesu bhÆmiyà patitamattesu mahÃbhÆmicÃlo ahosi. rÃjÃ,kasmà bhante bhÆmi calità ti pucchi. imasmiæ mahÃrÃja okÃse saæghassa anÃgate uposathÃgÃraæ bhavissati, tass' etaæ pubbanimittan ti. rÃjà puna therena saddhiæ gacchanto AmbaÇgaïaÂÂhÃnaæ patto, tatth' assa vaïïagandharasasampannaæ atimadhurarasam ekaæ ambapakkaæ Ãhariyittha. rÃjà taæ therassa paribhogatthÃya adÃsi. thero tatth' eva paribhu¤jitvÃ, idaæ etth' eva ropÃpethà 'ti Ãha. rÃjà taæ ambaÂÂhiæ gahetvà tatth' eva ropÃpetvà udakaæ Ãsi¤ci. saha ambabÅjaropanena paÂhavi saækampi. rÃjà kasmà bhante paÂhavi kampitthà 'ti pucchi. imasmiæ mahÃrÃja okÃse saæghassa anÃgate AmbaÇgaïaæ nÃma sannipÃtaÂÂhÃnaæ bhavissati, tass' etaæ pubbanimittan ti. rÃjà tattha aÂÂha pupphamuÂÂhiyo okiritvà vanditvà puna therena saddhiæ gacchanto MahÃcetiyaÂÂhÃnaæ patto. tatth' assa campakapupphÃni abhihariæsu, tÃni rÃjà therassa adÃsi. thero MahÃcetiyaÂÂhÃnaæ pupphehi pÆjetvà vanditvà tÃvad eva mahÃpaÂhavikampi. rÃjà kasmà bhante paÂhavi kampihà 'tiucc. imasmiæ mahÃrÃja okÃse anÃgate buddhassa bhagavato asadiso mahÃthÆpo bhavissati, tass' etaæ pubbanimittan ti. #<[page 102]># %<102 SamantapÃsÃdikÃ>% \<[... content straddling page break has been moved to the page above ...]>\ ahaæ eva karomi bhante 'ti. alaæ mahÃrÃja tumhÃkaæ a¤¤aæ bahuæ kammaæ atthi, tumhÃkaæ pana nattà DuÂÂhagÃmini Abhayo nÃma rÃjà kÃressatÅti. atha rÃjÃ, sace bhante mayhaæ nattà karissati kataæ yeva mayà 'ti dvÃdasahatthaæ pÃsÃïatthambham ÃharÃpetvÃ, DevÃnampiyatissara¤¤o nattà DuÂÂhagÃmini Abhayo nÃma imasmiæ padese thÆpaæ karotÆ'ti likhÃpetvà patiÂÂhÃpetvà theraæ pucchi: patiÂÂhitaæ nu kho bhante TambapaïïidÅpe sÃsanan ti. patiÂÂhitaæ mahÃrÃja sÃsanaæ, mÆlÃni pan' assa na tÃva otarantÅti. kadà pana bhante mÆlÃni otiïïÃni nÃma bhavissantÅti. yadà mahÃrÃja TambapaïïidÅpakÃnaæ mÃtÃpitunnaæ TambapaïïidÅpe jÃto dÃrako TambapaïïidÅpe pabbajitvà TambapaïïidÅpamhi yeva vinayaæ uggahetvà TambapaïïidÅpe vÃcessati, tadà sÃsanassa mÆlÃni otiïïÃni nÃma bhavisantÅti. atthi pana bhante ediso bhikkhÆ 'ti. atthi mahÃrÃja AriÂÂho bhikkhu paÂibalo etasmiæ kamme. kiæ mayà ettha bhante kÃtabban ti. maï¬apaæ mahÃrÃja kÃtuæ vaÂÂatÅti. sÃdhu bhante ti rÃjà MeghavaïïÃbhayassa amaccassa pariveïaÂÂhÃne mahÃsaægÅtikÃle AjÃtasattumahÃrÃjena katamaï¬apÃkÃraæ rÃjÃnubhÃvena maï¬apaæ kÃrÃpetvà sabbatÃlÃvacare sakasakasippe payojetvÃ, sÃsanassa mÆlÃni otarantÃni passissÃmÅti anekapurisasahassaparivuto ThÆpÃrÃmaæ anuppatto. tena kho pana samayena ThÆpÃrÃme aÂÂhasaÂÂhi bhikkhusahassÃni sannipatiæsu. MahÃmahindattherassa Ãsanaæ dakkhiïÃbhimukhaæ pa¤¤attaæ hoti, #<[page 103]># %< Introduction 103>% \<[... content straddling page break has been moved to the page above ...]>\ MahÃariÂÂhattherassa dhammÃsanaæ uttarÃbhimukham pa¤¤attaæ hoti. atha kho MahÃariÂÂhatthero Mahindattherena ajjhiÂÂho attano anurÆpena pattÃnukkamena dhammÃsane nisÅdi. Mahindattherapamukhà aÂÂhasaÂÂhi mahattherà dhammÃsanaæ parivÃretvà nisÅdiæsu. ra¤¤o pi kaniÂÂhabhÃtà MattÃbhayatthero nÃma dhuraggÃho hutvÃ, vinayaæ gaïhissÃmÅti pa¤cahi bhikkhusatehi saddhim MahÃariÂÂhattherassa dhammÃsanaæ eva parivÃretvà nisÅdi. avasesÃpi bhikkhÆ sarÃjikà ca parisà attano attano pattÃsane nisÅdiæsu. athÃyasmà MahÃariÂÂhatthero: tena samayena buddho bhagavà Vera¤jÃyaæ viharati NalerupucimandamÆle ti vinayanidÃnaæ abhÃsi. bhÃsite ca panÃyasmatà AriÂÂhattherena vinayanidÃne ÃkÃsaæ mahÃviravitaæ viravi, akÃlavijjullatà nicchariæsu, devatà sÃdhukÃraæ adaæsu, mahÃpaÂhavi udakapariyantaæ katvà saækampievaæ anekesu pÃÂihÃriyesu vattamÃnesu Ãyasmà AriÂÂhatthero MahÃmahindattherapamukhehi aÂÂhasaÂÂhiyà paccekagaïÅhi khÅïÃsavamahÃtherehi tada¤¤ehi ca aÂÂhasaÂÂhisahassehi bhikkhÆhi parivuto paÂhamakattikapavÃraïadivase ThÆpÃrÃmavihÃramajjhe satthu karuïÃguïaparidÅpakaæ bhagavato anusiÂÂhikarÃnaæ kÃyakammavacÅkammavipphanditavinayanaæ VinayapiÂakaæ pakÃsesi, pakÃsetvà ca yÃvatÃyukaæ tiÂÂhamÃno bahunnaæ vÃcetvà bahunnaæ hadaye patiÂÂhÃpetvà anupÃdisesÃya nibbÃnadhÃtuyà parinibbÃyi. te pi kho MahÃmahindattherapamukhà tasmiæ samÃgame #<[page 104]># %<104 SamantapÃsÃdikÃ>% aÂÂhasaÂÂhi mahÃtherà dhuraggÃhà samÃgatà paccekagaïino sabbe dhammarÃjassa sÃvakÃ; khÅïÃsavà vasippattà tevijjà iddhikovidà uttamattham abhi¤¤Ãya anusÃsiæsu rÃjino. Ãlokaæ dassayitvÃna obhÃsetvà mahiæ imaæ jalitvà aggikkhandhà va parinibbÃyiæsu mahesayo. tesaæ parinibbÃnato aparabhÃge a¤¤e pi tesaæ therÃïaæ antevÃsikà Tissadatta-KÃlasumana-DÅghasumanÃdayo ca MahÃariÂÂhattherassa antevÃsikà antevÃsikÃnaæ antevÃsikà cà 'ti evaæ pubbe vuttappakÃrà Ãcariyaparamparà imaæ VinayapiÂakaæ yÃva ajjatanà Ãnesuæ. tena vuttaæ. tatiyasaægahato pana uddhaæ imaæ dÅpaæ MahindÃdÅhi Ãbhataæ. Mahindato uggahetvà ka¤ci kÃlaæ AriÂÂhattherÃdÅhi Ãbhataæ, tato yÃva ajjatanà tesaæ yeva antevÃsikaparamparÃbhÆtÃya ÃcariyaparamparÃya Ãbhatan ti. kattha ppatiÂÂhitan ti, yesaæ pÃlito ca atthato ca anÆnaæ vattati maïighaÂe pakkhittatelam iva Åsakam pi na paggharati, evarÆpesu adhimattasatigatidhitimantesu lajjikukkuccakesu sikkhÃkÃmesu puggalesu patiÂÂhitan ti veditabbaæ, tasmà vinayapatiÂÂhÃpanatthaæ vinayapariyattiyà Ãnisaæsaæ sallakkhetvà sikkhÃkÃmena bhikkhunà vinayo pariyÃpuïitabbo. tatrÃyaæ vinayapariyattiyà Ãnisaæso: vinayapariyattikusalo hi puggalo sÃsane paÂiladdhasaddhÃnaæ kulaputtÃnaæ mÃtupituÂÂhÃniyo hoti, tadÃyattà hi nesaæ pabbajjà upasampadà vattÃnuvattapaÂipatti ÃcÃragocarakusalatÃ. api c' assa vinayapariyattiæ nissÃya attano sÅlakhandho sugutto hoti surakkhito kukkuccapakatÃnaæ paÂisaraïaæ hoti, visÃrado saÇghamajjhe voharati, paccatthike sahadhammena suniggahÅtaæ niggaÇhÃti, saddhammaÂÂhitiyà paÂipanno hoti. #<[page 105]># %< Introduction 105>% \<[... content straddling page break has been moved to the page above ...]>\ tenÃha bhagavÃ: pa¤cime bhikkhave Ãnisaæsà vinayadhare puggale, attano sÅlakkhandho sugutto hoti surakkhito --pe-- saddhammaÂÂhitiyà paÂipanno hotÅti. ye cÃpi saævaramÆlakà kusaladhammà vuttà bhagavatÃ, vinayadharo puggalo tesaæ dÃyÃdo vinayamÆlakattà tesaæ dhammÃnaæ. vuttam pi h' etaæ bhagavatÃ:--vinayo saævaratthÃya saævaro avippaÂisÃratthÃya avippaÂisÃro pÃmujjatthÃya pÃmujjaæ pÅtatthÃya pÅti passaddhatthÃya passaddhi sukhatthÃya sukhaæ samÃdhatthÃya samÃdhi yathÃbhÆta¤ÃïadassanatthÃya yathÃbhÆta¤Ãïadassanaæ nibbidatthÃya nibbidà virÃgatthÃya virÃgo vimuttatthÃya vimutti vimutti¤ÃïadassanatthÃya vimutti¤Ãïadassanaæ anupÃdÃparinibbÃnatthÃya, etadatthà kathà etadatthà mantanà etadatthà upanisà etadatthaæ sotÃvadhÃnaæ yadidaæ anupÃdà cittassa vimokkho ti. tasmà vinayapariyattiyà Ãyogo karaïÅyo ti. ettÃvatà ca yà sà vinayasaævaïïanatthaæ mÃtikà ÂhapitÃ, tattha vuttaæ yena yadà yasmà dhÃritaæ yena cÃbhataæ, yattha ppatiÂÂhitaæ c' etam etaæ vatvà vidhiæ tato ti, imissà tÃva gÃthÃya attho pakÃsito, vinayassa ca bÃhiranidÃnavaïïanà yathÃdhippÃyaæ saævaïïità hotÅti. #<[page 106]># %<106 SUTTAVIBHA§GA-VA××ANù>% I PùRùJIKA I IdÃni tenà 'ti ÃdipÃÂhassa atthaæ nÃnappakÃrato dassayanto karissÃmi vinayass' atthavaïïanan ti, vuttattà tena samayena buddho bhagavà ti ÃdÅnaæ atthavaïïanaæ karissÃmi. seyyathÅdaæ: tenà 'ti aniyamaniddesavacanaæ, tassa sarÆpena avuttenÃpi parabhÃge atthato siddhena yenà 'ti iminà vacanena paÂiniddeso kattabbo. parabhÃge hi vinayapa¤¤attiyÃcanahetubhÆto Ãyasmato SÃriputtassa parivitakko siddho. tasmà yena samayena so parivitakko udapÃdi, tena samayena buddho bhagavà Vera¤jÃyaæ viharatÅti evam ettha sambandho veditabbo. ayaæ hi sabbasmiæ vinaye yutti yadidaæ yattha yattha tenà 'ti vuccati, tattha tattha pubbe và pacchà và atthato siddhena yenà 'ti iminà vacanena paÂiniddeso kattabbo ti, tatrÅdaæ mukhamattanidassanaæ: tena hi bhikkhave bhikkhÆnaæ sikkhÃpadaæ pa¤¤ÃpessÃmi yena Sudinno methunaæ dhammaæ paÂisevi, yasmà paÂisevi tasmà pa¤¤ÃpessÃmÅti vuttaæ hoti. evaæ tÃva pubbe atthato siddhena yenà 'ti iminà vacanena paÂiniddeso yujjati, tena samayena buddho bhagavà RÃjagahe viharati, yena samayena Dhaniyo KumbhakÃraputto ra¤¤o dÃrÆni adinnaæ ÃdiyÅti evaæ pacchà atthato siddhena yenà 'ti iminà vacanena so paÂiniddeso yujjatÅti vutto tenà 'ti vacanassa attho. samayenà 'ti ettha pana samayasaddo #<[page 107]># %% samavÃye khaïe kÃle samÆhe hetudiÂÂhisu paÂilÃbhe pahÃne ca paÂivedhe ca dissati. tathà hi 'ssa, appevanÃma sve pi upasaÇkameyyÃma yÃva kÃla¤ ca samaya¤ ca upÃdÃyà 'ti evamÃdisu samavÃyo attho. eko 'va bhikkhave khaïo ca samayo ca brahmacariyavÃsÃyà 'ti evamÃdisu khaïo attho. uïhasamayo pariÊÃhasamayo ti evamÃdisu kÃlo, mahÃsamayo pavanasmiæ ti evamÃdisu samÆho, samayo pi kho te BhaddÃli appaÂividdho ahosi, bhagavÃpi kho SÃvatthiyaæ viharati, bhagavÃpi maæ jÃnissati BhaddÃli nÃma bhikkhu sÃsane sikkhÃya aparipÆrakÃrÅti, ayam pi kho te BhaddÃli samayo appaÂividdho ahosÅti evamÃdisu hetu, tena samayena uggahamÃno paribbÃjako samaïamuï¬ikÃputto samayappavÃdake tindukÃcÅre ekasÃlake mallikÃya ÃrÃme paÂivasatÅti evamÃdisu diÂÂhi. [diÂÂhe 'va dhamme yo attho yo c' attho samparÃyiko, atthÃbhisamayà dhÅro paï¬ito ti pavuccatÅti] evamÃdisu paÂilÃbho, sammà mÃnÃbhisamayà antam akÃsi dukkhassà 'ti evamÃdisu pahÃnaæ, dukkhassa pÅÊanaÂÂho saækhataÂÂho santÃpaÂÂho viparinÃmaÂÂho abhisamayaÂÂho ti evamÃdisu paÂivedho attho. idha pan' assa kÃlo attho. tasmà yena kÃlena Ãyasmato SÃriputtassa vinayapa¤¤attiyÃcanahetubhÆto parivitakko udapÃdi tena kÃlenà 'ti evam ettha attho daÂÂhabbo. etthÃha: atha kasmà yathà suttante ekaæ samayaæ ti upayogavacanena niddeso kato, abhidhamme ca yasmim samaye kÃmÃvacaran ti bhummavacanena, tathà akatvà idha tena samayenà 'ti karaïavacanena niddeso kato ti tattha tathà idha ca a¤¤athà atthasambhavato. kathaæ suttante tÃva accantasaæyogattho sambhavati yaæ hi samayaæ bhagavà BrahmajÃlÃdÅni suttantÃni desesi accantam eva taæ samayaæ karuïÃvihÃrena vihÃsi, tasmà tadatthajotanatthaæ tattha upayoganiddeso kato. abhidhamme ca adhikaraïattho bhÃvena bhÃvalakkhaïattho ca sambhavati; #<[page 108]># %<108 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ adhikaraïaæ hi kÃlattho samÆhattho ca samayo tattha vuttÃnaæ phassÃdidhammÃnaæ, khaïasamavÃyahetusaÇkhÃtassa ca samayassa bhÃvena tesaæ bhÃvo lakkhÅyati, tasmà tadatthajotanatthaæ tattha bhummavacanena niddeso kato. idha pana hetuattho karaïattho ca sambhavati. yo hi so sikkhÃpadapa¤¤attisamayo SÃriputtÃdÅhi pi dubbi¤¤eyyo tena samayena hetubhÆtena karaïabhÆtena ca sikkhÃpadÃni pa¤¤Ãpayanto sikkhÃpadapa¤¤attihetu¤ ca avekkhamÃno bhagavà tattha tattha vihÃsi, tasmà tadatthajotanatthaæ idha karaïavacanena niddeso kato ti veditabbo. hoti c' ettha: upayogena bhummena taæ taæ attham apekkhiya a¤¤atra samayo vutto karaïen' eva so idhà 'ti porÃïà pana vaïïayanti, taæ samayan ti và tasmiæ samaye ti và tena samayenà 'ti và abhilÃpamattabhedo esa sabbattha bhummam eva attho hi, tasmà tesaæ laddhiyà tena samayenà 'ti vutte pi tasmiæ samaye ti attho veditabbo. buddho bhagavà 'ti imesaæ padÃnaæ parato atthaæ vaïïayissÃma. Vera¤jÃyaæ viharatÅti, ettha pana Vera¤jà ti a¤¤atarassa nagarass' etaæ adhivacanaæ, tassaæ Vera¤jÃyaæ samÅpaÂÂhe bhummavacanaæ, viharatÅti avisesena iriyÃpathadibbabrahmÃriyavihÃresu a¤¤ataravihÃrasamaÇgiparidÅpanam etaæ; idha pana ÂhÃnagamanÃsanasayanappabhedesu iriyÃpathesu a¤¤atarairiyÃpathasamÃyogaparidÅpanaæ, tena Âhito pi gacchanto pi nisinno pi sayÃno pi bhagavà viharati 'cc eva veditabbo, so hi ekaæ iriyÃpathabÃdhanaæ a¤¤ena iriyÃpathena vicchinditvà aparipaÂantaæ attabhÃvaæ harati pavatteti, tasmà viharatÅti vuccati. NaÊerupucimandamÆle ti, ettha NaÊeru nÃma yakkho, pucimando ti nimbarukkho, #<[page 109]># %% \<[... content straddling page break has been moved to the page above ...]>\ mÆlan ti samÅpaæ. ayaæ hi mÆlasaddo, mÆlÃni uddhareyya antamaso usÅranÃÊamattÃni pÅti Ãdisu mÆlamÆle dissati, lobho akusalamÆlaæ ti Ãdisu asÃdhÃraïahetumhi, yÃva majjhantike kÃle chÃyà pharati nivÃte païïÃni paÂanti ettÃvatà rukkhamÆlaæ ti Ãdisu samÅpe. idha pana samÅpe adhippeto, tasmà NaÊeruyakkhena adhiggahÅtassa pucimandassa samÅpe ti evam ettha attho daÂÂhabbo. so kira pucimando ramaïÅyo pÃsÃdiko anekesaæ rukkhÃnaæ Ãdhipaccaæ viya kurumÃno tassa nagarassa avidÆre gamanÃgamanasampaïïe ÂhÃne ahosi. atha bhagavà Vera¤jaæ. gantvà patirÆpe ÂhÃne viharanto tassa rukkhassa samÅpe heÂÂhÃbhÃge vihÃsi. tena vuttaæ Vera¤jÃyaæ viharati NaÊerupucimandamÆle ti. tattha siyà yadi tÃva bhagavà Vera¤jÃyaæ viharati NaÊerupucimandamÆle ti na vattabbaæ, atha tattha viharati Vera¤jÃyaæ ti na vattabbaæ, na hi sakkà ubhayattha ten' eva samayena apubbaæ acarimaæ viharitun ti; na kho pan' etaæ evaæ daÂÂhabbaæ. nanu avocumha samÅpaÂÂhe bhummavacanaæ ti, tasmà yathà GaÇgÃyamunÃdÅnaæ samÅpe goyÆthÃni carantÃni GaÇgÃya caranti YamunÃya carantÅti vuccanti evam idhÃpi yadidaæ Vera¤jÃya samÅpe NaÊerupucimandamÆlaæ tattha viharanto vuccati Vera¤jÃyaæ viharati NaÊerupucimandamÆle ti. gocaragÃmanidassanatthaæ hi 'ssa Vera¤jÃvacanaæ, pabbajitÃnurÆpanivÃsanaÂÂhÃnanidassanatthaæ NaÊerupucimandamÆlavacanaæ. tattha Vera¤jÃkittanena Ãyasmà UpÃÊitthero bhagavato gahaÂÂhÃnuggahakaraïaæ dasseti, NaÊerupucimandamÆlakittanena pabbajitÃnuggahakaraïaæ, tathà purimena paccayagahaïato attakilamathÃnuyogavivajjanaæ, pacchimena vatthukÃmappahÃïato kÃmasukhallikÃnuyogavivajjanÆpÃyadassanaæ, purimena ca dhammadesanÃbhiyogaæ, pacchimena vivekÃdhimuttiæ, purimena karuïÃya upagamanaæ, #<[page 110]># %<110 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ pacchimena pa¤¤Ãya apagamanaæ, purimena sattÃnaæ hitasukhanipphÃdanÃdhimuttataæ, pacchimena parahitasukhakaraïe nirupalepanaæ, purimena dhammikasukhapariccÃganimittaæ phÃsuvihÃraæ, pacchimena uttarimanussadhammÃnuyoganimittaæ, purimena manussÃnaæ upakÃrabahulataæ, pacchimena devatÃnaæ, purimena loke jÃtassa loke saævaddhabhÃvaæ, pacchimena lokena anupalittataæ, purimena: ekapuggalo bhikkhave loke uppajjamÃno uppajjati bahujanahitÃya bahujanasukhÃya lokÃnukampÃya atthÃya hitÃya sukhÃya devamanussÃnaæ. katamo ekapuggalo, tathÃgato arahaæ sammÃsambuddho ti vacanato yadatthaæ bhagavà uppanno tadatthaparinipphÃdanaæ, pacchimena yattha uppanno tadanurÆpavihÃraæ, bhagavà hi paÂhamaæ Lumbinivane dutiyaæ bodhimaï¬e tilokiyalokuttarÃya uppattiyà vane yeva uppanno ten' assa vane yeva vihÃraæ dassesÅti evamÃdinà nayen' ettha yojanà veditabbÃ. mahatà bhikkhusaÇghena saddhin ti ettha mahatà ti guïamahantenÃpi mahatà saÇkhyÃmahantenÃpi, so hi bhikkhusaÇgho guïehi pi mahà ahosi, yasmà yo tattha pacchimako so sotÃpanno, saÇkhyÃya pi mahà pa¤casatasaÇkhattÃ, bhikkhÆnaæ saÇghena bhikkhusaÇghena, diÂÂhisÅlasÃma¤¤asaÇkhÃtasaÇghÃtena samaïagaïenà 'ti attho. saddhin ti ekato, pa¤camattehi bhikkhusatehÅti pa¤camattà etesan ti pa¤camattÃ, mattà 'ti pamÃïaæ vuccati, tasmà yathà bhojane matt 'ti vuttehoje mattaæ jÃnÃti pamÃïaæ jÃnÃtÅti attho hoti, evam idhÃpi tesaæ bhikkhusatÃnaæ pa¤camattà pa¤capamÃïan ti evam attho daÂÂhabbo, bhikkhÆnaæ satÃni bhikkhusatÃni, tehi pa¤camattehi bhikkhusatehi; etena yaæ vuttaæ mahatà bhikkhusaÇghena saddhin ti ettha tassa mahato bhikkhusaÇghassa saÇkhyÃmahattaæ dassitaæ hoti. parato pan' assa: #<[page 111]># %% \<[... content straddling page break has been moved to the page above ...]>\ nirabbudo hi SÃriputta bhikkhusaÇgho nirÃdÅnavo apagatakÃlako suddho sÃre patiÂÂhito, imesaæ pi SÃriputta pa¤cannaæ bhikkhusatÃnaæ yo pacchimako so sotÃpanno ti vacanena guïamahattaæ Ãvibhavissati. assosi kho Vera¤jo brÃhmaïoti, assosÅti suïi upalabhi sotadvÃrasampattavacananigghosÃnusÃrena a¤¤Ãsi, kho ti padapÆraïamatte avadhÃraïatthe và nipÃto, tattha avadhÃraïatthena assosi eva nÃssa koci savaïantarÃyo ÃhosÅti ayam attho veditabbo. padapÆraïena pana vya¤janasiliÂÂhatÃmattam eva. Vera¤jÃyaæ jÃto Vera¤jÃyaæ bhavo Vera¤jà và assa nivÃso ti Vera¤jo, mÃtÃpitÆhi katanÃmavasena panÃyaæ udayo ti vuccati, brahmaæ aïatÅti brÃhmaïo, mante sajjhÃyatÅti attho, idam eva hi jÃtibrÃhmaïÃnaæ niruttivacanaæ, ariyà pana bÃhitapÃpattà brÃhmaïà ti vuccanti. idÃni yam atthaæ Vera¤jo brÃhmaïo assosi taæ pakÃsento samaïo khalu bho Gotamo ti Ãdim Ãha. tattha samitapÃpattà samaïo ti veditabbo, vuttaæ h' etaæ: bÃhitapÃpo ti brÃhmaïo, samitattà samaïo ti vuccatÅti, bhagavà ca anuttarena ariyamaggena samitapÃpo, ten' assa yathÃbhuccaguïÃdhigatam etaæ nÃmaæ yadidaæ samaïo ti. khalÆ 'ti anussavatthe nipÃto, bho ti brÃhmaïajÃtikÃnaæ, jÃtisamudÃgataæ Ãlapanamattam, vuttam pi h' etaæ: bhovÃdÅ nÃma so hoti sace hoti saki¤cano ti. Gotamo ti bhagavantaæ gottavasena parikitteti, tasmà samaïo khalu bho Gotamo ti ettha samaïo kira bho Gotamagotto ti evam attho daÂÂhabbo. Sakyaputto ti idaæ pana bhagavato uccÃkulaparidÅpanaæ, Sakyakulà pabbajito ti saddhÃpabbajitabhÃvaparidÅpanaæ kenaci pÃriju¤¤ena anabhibhÆto aparikkhÅïaæ yeva taæ kulaæ pahÃya saddhÃya pabbajito ti vuttaæ hoti. tato paraæ vuttattham eva. taæ kho panÃ' ti itthambhÆtakkhyÃnatthe upayogavacanaæ, #<[page 112]># %<112 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ tassa kho pana bhoto GotamassÃ' ti attho. kalyÃïo ti kalyÃïaguïasamannÃgato, seÂÂho ti vuttaæ hoti. kittisaddo ti kitti eva thutighoso vÃ. iti pi so bhagavà ti Ãdisu pana ayaæ tÃva yojanÃ: so bhagavà iti pi arahaæ, iti pi sammÃsambuddho --pe-- iti pi bhagavà ti, iti iminà ca iminà ca kÃraïenà 'ti vuttaæ hoti. idÃni vinayadharÃnaæ suttantanayakosallatthaæ vinayasaævaïïanÃrambhe buddhaguïapaÂisaæyuttÃya dhammiyà kathÃya cittasampahaæsanattha¤ ca etesaæ padÃnaæ vitthÃranayena saævaïïanaæ karissÃmi, tasmà yaæ vuttaæ so bhagavà iti pi arahaæ ti Ãdi, tattha ÃrakattÃ, arÅnaæ arÃna¤ ca hatattÃ, paccayÃdÅnaæ arahattÃ, pÃpakaraïe rahÃbhÃvà ti imehi tÃva kÃraïehi so bhagavà arahaæ ti veditabbo. Ãrakà hi so sabbakiÊesehi suvidÆravidÆre Âhito maggena savÃsanÃnaæ kilesÃnaæ viddhaæsitattà ti Ãrakattà arahaæ. te ca nena kilesÃrayo maggena hatà ti arÅnaæ hatattÃpi arahaæ. ya¤ c' etaæ avijjÃbhavataïhÃmayanÃbhi pu¤¤ÃdiabhisaÇkhÃrÃraæ jarÃmaraïanemi Ãsavasamudayamayena akkhena vijjhitvà tibhavarathe samÃyojitaæ anÃdikÃlappavattaæ saæsÃracakkaæ, tassÃnena bodhimaï¬e viriyapÃdehi sÅlapaÂhaviyaæ patiÂÂhÃya saddhÃhatthena kammakkhayakara¤Ãïapharasuæ gahetvà sabbe arà hatà ti arÃnaæ hatattÃpi arahaæ. athavà saæsÃracakkan ti anamataggasaæsÃravaÂÂaæ vuccati, tassa ca avijjÃnÃbhimÆlattà jarÃmaraïanemi-pariyosÃnattà sesà dasadhammà arà avijjÃmÆlakattà jarÃmaraïapariyantattà ca, tattha dukkhÃdisu a¤¤Ãïaæ avijjÃ. kÃmabhave ca avijjà kÃmabhave saÇkhÃrÃnaæ paccayo hoti. tathà rÆpabhave avijjà rÆpabhave saÇkhÃrÃnaæ paccayo hoti. arÆpabhave avijjà arÆpabhave saÇkhÃrÃnaæ pacca hoti. kÃmabhave saÇkhÃrà kÃmabhave paÂisandhivi¤¤Ãïassa paccayà honti. #<[page 113]># %% \<[... content straddling page break has been moved to the page above ...]>\ esa nayo itaresu. kÃmabhave paÂisandhivi¤¤Ãïaæ kÃmabhave nÃmarÆpassa paccayo hoti. tathà rÆpabhave, arÆpabhave nÃmass' eva paccayo hoti. kÃmabhave nÃmarÆpaæ kÃmabhave saÊÃyatanassa paccayo hoti. rÆpabhave nÃmarÆpaæ rÆpabhave tiïïaæ ÃyatanÃnaæ paccayo hoti. arÆpabhave nÃmaæ arÆpabhave ekassÃyatanassa paccayo hoti. kÃmabhave saÊÃyatanaæ kÃmabhave chabbidhassa phassassa paccayo hoti. rÆpabhave tÅïi ÃyatanÃni rÆpabhave tiïïaæ phassÃnaæ arÆpabhave ekam Ãyatanaæ arÆpabhave ekassa phassassa paccayo hoti. kÃmabhave cha phassà kÃmabhave channaæ vedanÃnaæ paccayà honti. rÆpabhave tayo tatth' eva tissannaæ arÆpabhave eko tatth' eva ekissà vedanÃya paccayo hoti. kÃmabhave cha vedanà kÃmabhave channaæ taïhÃkÃyÃnaæ paccayà honti. rÆpabhave tisso tatth' eva tiïïaæ, arÆpabhave ekà vedanà arÆpabhave ekassa taïhÃkÃyassa paccayo hoti. tattha tattha sà sà taïhà upÃdÃnassa, upÃdÃnÃdayo bhavÃdÅnaæ. kathaæ. idh' ekacco kÃme paribhu¤jissÃmÅti kÃmÆpÃdÃnapaccayà kÃyena duccaritaæ carati vÃcÃya manasà duccaritaæ carati, duccaritapÃripÆriyà apÃye uppajjati tatth' assa uppattihetubhÆtaæ kammaæ kammabhavo kammanibbattà khandhà uppattibhavo, khandhÃnaæ nibbatti jÃti, paripÃko jarÃ, bhedo maraïaæ. aparo saggasampattiæ anubhavissÃmÅti tath' eva sucaritaæ carati, sucaritapÃripÆriyà sagge uppajjati. tatth' assa uppattihetubhÆtaæ kammaæ kammabhavo ti so eva nayo. aparo pana brahmalokasampattiæ anubhavissÃmÅti kÃmÆpÃdÃnapaccayà eva mettaæ bhÃveti karuïaæ muditaæ upekkhaæ bhÃveti, bhÃvanà pÃripÆriyà brahmaloke nibbattati. tatth' assa nibbattihetubhÆtaæ kammaæ kammabhavo ti so yeva nayo. aparo arÆpabhave sampattiæ anubhavissÃmÅti tath' eva ÃkÃsÃna¤catanÃdi samÃpattiyo bhÃveti, #<[page 114]># %<114 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ bhÃvanà pÃripÆriyà tattha tattha nibbattati. tatth' assa nibbattihetubhÆtaæ kammaæ kammabhavo, kammanibbattà khandhà uppattibhavo, khandhÃnaæ nibbatti jÃti, paripÃko jarÃ, bhedo maraïan ti esa nayo sesesu 'pÃdÃnamÆlikÃsu pi yojanÃsu. evam ayaæ avijjÃhetu, saïkhÃrÃhetusamuppannà ti ubho p' ete hetusamuppannà ti paccayapariggahe pa¤¤Ã dhammaÂÂhiti¤Ãïaæ. atÅtam pi addhÃnaæ anÃgatam pi addhÃnaæ avijjÃhetu, saÇkhÃrÃhetu-samuppannÃ, ubho p' ete hetusamuppannà ti paccayapariggahe pa¤¤Ã dhammaÂÂhiti¤Ãïan ti etena nayena sabbapadÃni vitthÃretabbÃni. tattha avijjà saÇkhÃrà eko saÇkhepo, vi¤¤ÃïanÃmarÆpasaÊÃyatanaphassavedanà eko, taïhÆpÃdÃnabhavà eko, jÃtijarÃmaraïaæ eko, purimasaÇkhepo c' ettha atÅto addhÃ, dve majjhimà paccuppanno, jÃtijarÃmaraïaæ anÃgato, avijjà saÇkhÃragahaïena c' ettha taïhÆpÃdÃnabhavà gahità 'va hontÅti ime pa¤ca dhammà atÅte kammavaÂÂaæ, vi¤¤ÃïÃdayo pa¤ca etarahi vipÃkavaÂÂaæ. taïhÆpÃdÃnabhavagahaïena avijjÃsaÇkhÃrà gahità 'va hontÅti ime pa¤ca dhammà etarahi kammavaÂÂaæ, jÃtijarÃmaraïÃpadesena vi¤¤ÃïÃdinaæ niddiÂÂhattà ime pa¤ca dhammà Ãyati vipÃkavaÂÂaæ. te ÃkÃrato vÅsatividhà honti, saÇkhÃravi¤¤ÃïÃnaæ c' ettha antarà eko sandhi, vedanÃtaïhÃnam antarà eko, bhavajÃtÅnam antarà eko ti, iti bhagavà etaæ catusaÇkhepaæ tiyaddhaæ visatÃkÃraæ tisandhiæ paÂiccasamuppÃdaæ sabbÃkÃrato jÃnÃti passati a¤¤Ãti paÂivijjhati. taæ ¤ÃtaÂÂhena ¤Ãïaæ pajÃnanaÂÂhena pa¤¤Ã, tena vuccati paccayapariggahe pa¤¤Ã dhammaÂÂhiti¤Ãïaæ ti, iminà dhammaÂÂhiti¤Ãïena bhagavà te dhamme yathÃbhÆtaæ ¤atvà tesu nibbindanto virajjanto vimuccanto vuttappakÃrassa imassa saæsÃracakkassa are hani vihani viddhaæsesi, evam pi arÃnaæ hatattà arahaæ. aggadakkhiïeyyattà ca cÅvarÃdipaccaye arahati pÆjÃvisesa¤ ca, #<[page 115]># %% \<[... content straddling page break has been moved to the page above ...]>\ ten' eva uppanne tathÃgate ye keci mahesakkhà devamanussà na te a¤¤attha pÆjaæ karonti, tathà hi Brahmà Sahampati Siïerumattena ratanadÃmena tathÃgataæ pÆjesi, yathÃbala¤ ca a¤¤e devà manussà ca BimbisÃrakosalarÃjÃdayo, parinibbutam pi ca bhagavantaæ uddissa channavutikoÂidhanaæ vissajjetvà AsokamahÃrÃjà sakala-JambudÅpe caturÃsÅti vihÃrasahassÃni patiÂÂhÃpesi, ko pana vÃdo a¤¤esaæ pÆjÃvisesÃnan ti paccayÃdÅnaæ arahattÃpi arahaæ. yathà ca loke keci païditamÃnino bÃlà asilokabhayena raho pÃpaæ karonti evam esa na kadÃci karotÅti pÃpakaraïe rahÃbhÃvato pi arahaæ. hoti c' ettha: Ãrakattà hatattà ca kilesÃrÅna so muni, hatasaæsÃracakkÃro paccayÃdÅna cÃraho, na raho karoti pÃpÃni arahaæ tena pavuccatÅti. sammà sÃma¤ ca sabbadhammÃnaæ buddhattà pana sammÃsambuddho, tathà h' esa sabbadhamme sammÃsambuddho, abhi¤¤eyye dhamme abhi¤¤eyyato buddho, pari¤¤eyye pari¤¤eyyato, pahÃtabbe pahÃtabbato, sacchikÃtabbe sacchikÃtabbato, bhÃvetabbe bhÃvetabbato. ten' eva cÃha: abhi¤¤eyyaæ abhi¤¤Ãtaæ, bhÃvetabba¤ ca bhÃvitaæ, pahÃtabbaæ pahÅnaæ me, tasmà buddho 'smi brÃhmaïà 'ti. api ca cakkhuæ dukkhasaccaæ, tassa mÆlakÃraïabhÃvena samuÂÂhÃpikà purimataïhà samudayasaccaæ, ubhinnam appavatti nirodhasaccaæ, nirodhapajÃnanà paÂipadà maggasaccan ti evaæ ekekapaduddhÃrenÃpi sabbadhamme sammà sÃma¤ ca buddho. esa nayo sotaghÃïajivhÃkÃyamanesu, eten' eva nayena rÆpÃdÅni cha ÃyatanÃni, cakkhuvi¤¤ÃïÃdayo cha vi¤¤ÃïakÃyÃ, cakkhusamphassÃdayo cha phassÃ, cakkhusamphassajÃdayo cha vedanÃ, rÆpasa¤¤Ãdayo cha sa¤¤Ã, rÆpasa¤cetanÃdayo cha cetanÃ, rÆpataïhÃdayo cha taïhÃkÃyÃ, rÆpavitakkÃdayo cha vitakkÃ, rÆpavicÃrÃdayo cha vicÃrÃ, #<[page 116]># %<116 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ rÆpakkhandhÃdayo pa¤cakkhandhÃ, dasakasiïÃni, dasÃnussatiyo, uddhumÃtakasa¤¤Ãdivasena dasasa¤¤Ã, kesÃdayo dvattiæsÃkÃrÃ, dvÃdasÃyatanÃni, aÂÂhÃrasa dhÃtuyo, kÃmabhavÃdayo navabhavÃ, paÂhamÃdÅni cattÃri jhÃnÃni, mettÃbhÃvanÃdayo catasso appama¤¤Ã, catasso arÆpasamÃpattiyo, paÂilomato jarÃmaraïÃdÅni anulomato avijjÃdÅni paÂiccasamuppÃdaÇgÃni ca yojetabbÃni. tatrÃyaæ ekapadayojanÃ: jarÃmaraïaæ dukkhasaccaæ, jÃti samudayasaccaæ, ubhinnam pi nissaraïaæ nirodhasaccaæ, nirodhapajÃnanà paÂipadà maggasaccan ti, evaæ ekekapaduddhÃrena sabbadhamme sammà sÃma¤ ca buddho anubuddho paÂividdho, tena vuttaæ sammà sÃma¤ ca sabbadhammÃnaæ buddhattà pana sammÃsambuddho ti. vijjÃhi pana caraïena ca sampannattà vijjÃcaraïasampanno, tattha vijjà ti tisso vijjà aÂÂha pi vijjÃ, tisso Bhayabheravasutte vuttanayena veditabbÃ, aÂÂha AmbaÂÂhasutte, tatra hi vipassanäÃïena manomayiddhiyà ca saha cha abhi¤¤Ã pariggahetvà aÂÂhavijjà vuttÃ. caraïan ti sÅlasaævaro, indriyesu guttadvÃratÃ, bhojane matta¤¤utÃ, jÃgariyÃnuyogo, sattasaddhammÃ, cattÃri rÆpÃvacarajjhÃnÃnÅti ime païïarasadhammà veditabbÃ, ime yeva hi païïarasadhammà yasmà etehi carati ariyasÃvako gacchati amataæ disaæ tasmà caraïan ti vuttÃ. yathÃha: idha mahÃnÃma ariyasÃvako sÅlavà hotÅti vitthÃro, bhagavà imÃhi vijjÃhi iminà ca caraïena samannÃgato tena vuccati vijjÃcaraïasampanno ti. tattha vijjÃsampadà bhagavato sabba¤¤utam pÆretvà ÂhitÃ, caraïasampadà mahÃkÃruïikataæ so sabba¤¤utÃya sabbasattÃnaæ atthÃnatthaæ ¤atvà mahÃkÃruïikatÃya anatthaæ parivajjetvà atthe niyojeti, yathà taæ vijjÃcaraïasampanno. ten' assa sÃvakà suppaÂipannà honti no duppaÂipannÃ, vijjÃcaraïavipannÃnaæ hi sÃvakà attantapÃdayo viya. sobhanagamanattà sundaraæ ÂhÃnaæ gatattà sammà gatattà sammà ca gadattà sugato, gamanam pi hi gatan ti vuccati ta¤ ca bhagavato sobhanaæ parisuddham anavajjaæ. #<[page 117]># %% kim pana tan ti. ariyamaggo tena h' esa gamanena khemaæ disaæ asajjamÃno gato ti sobhanagamanattà sugato. sundaraæ c' esa ÂhÃnaæ gato amataæ nibbÃnan ti sundaraæ gatattÃpi sugato. sammà ca gato tena tena maggena pahÅïakilese puna apaccÃgacchanto, vutta¤ c' etaæ: sotÃpattimaggena ye kilesà pahÅïà te kilese na pun' eti na pacceti na paccÃgacchatÅti sugato --pe-- arahattamaggena ye kilesà pahÅïà te kilese na pun' eti na pacceti na paccÃgacchatÅti. sammà và gato DÅpaÇkarapÃdamÆlato ppabhÆti yÃva bodhimaï¬Ã tÃva samatiæsapÃramÅpÆritÃya sammÃpaÂipattiyà sabbalokassa hitasukham eva karonto sassataæ ucchedaæ kÃmasukham attakilamathan ti ime ca ante anupagacchanto gato ti sammÃgatattÃpi sugato. sammà c' esa gadati yuttaÂhÃne yuttam eva vÃcaæ bhÃsatÅti sammà gadattÃpi sugato. tatrÅdaæ SÃdhakasuttaæ: yaæ tathÃgato vÃcaæ jÃnÃti abhÆtaæ atacchaæ anatthasaæhitaæ sà ca paresaæ appiyà amanÃpà tam pi tathÃgato vÃcaæ na bhÃsati, ya¤ ca kho tathÃgato vÃcaæ jÃnÃto bhÆtaæ tacchaæ anatthasaæhitaæ sà ca paresaæ appiyà amanÃpà tam pi tathÃgato vÃcaæ na bhÃsati, ya¤ ca kho tathÃgato vÃcaæ jÃnÃti bhÆtaæ tacchaæ atthasaæhitaæ sà ca paresaæ appiyà amanÃpà tatra kÃla¤¤u tathÃgato hoti tassà vÃcÃya veyyÃkaraïÃya, yaæ tathÃgato vÃcaæ jÃnÃti abhÆtaæ atacchaæ anatthasaæhitaæ sà ca paresaæ piyà manÃpà na taæ tathÃgato vÃcaæ bhÃsati, yam pi tathÃgato vÃcaæ jÃnÃti bhÆtaæ tacchaæ anatthasaæhitaæ sà ca paresaæ piyà manÃpà tam pi tathÃgato vÃcaæ na bhÃsati, ya¤ ca kho tathÃgato vÃcaæ jÃnÃti bhÆtaæ tacchaæ atthasaæhitaæ sà ca paresaæ piyà manÃpà tatra kÃla¤¤u tathÃgato hoti tassà vÃcÃya veyyÃkaraïÃyà 'ti, evaæ sammÃgadattÃpi sugato ti veditabbo. sabbathà viditalokattà lokavidÆ, so hi bhagavà sabhÃvato samudayato nirodhato nirodhÆpÃyato ti sabbathà lokaæ avedi abhi¤¤Ãsi paÂivijjhi, yathÃha: yattha kho Ãvuso na jÃyati na jÅyati na mÅyati na cavati na uppajjati nÃhan taæ gamanena lokass' antaæ ¤Ãteyyaæ daÂÂheyyaæ patteyyan ti vadÃmi, #<[page 118]># %<118 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ na cÃhaæ Ãvuso appatvà 'va lokass' antaæ dukkhassa antakiriyaæ vadÃmi, api cÃhaæ Ãvuso imasmiæ yeva vyÃmamatte kalebare sa¤¤imhi samanake loka¤ ca pa¤¤Ãpemi lokasamudaya¤ ca lokanirodha¤ ca lokanirodhagÃmini¤ ca paÂipadaæ. gamanena na pattabbo lokass' anto kudÃcanaæ, na ca appatvà lokantaæ dukkhà atthi pamocanaæ. tasmà have lokavidÆ sumedho, lokantagu vusitabrahmacariyo, lokassa antaæ samitÃvÅ ¤atvÃ, nÃsiæsatÅ lokam imaæ para¤ cà 'ti. api ca tayo lokÃ, saÇkhÃraloko sattaloko okÃsaloko ti, tatra eko loko: sabbe sattà ÃhÃraÂÂhitikà ti ÃgataÂÂhÃne saÇkhÃraloko veditabbo; sassato loko ti và sassato lo và ti ÃgataÂÂhÃne sattaloko. yÃvatà candimasuriyà pariharanti disÃbhanti virocanÃ, tÃva sahassadhà loko, ettha te vattatÅ vaso ti, ÃgataÂÂhÃne okÃsaloko; tam pi bhagavà sabbathà avedi. tathà hi 'ssa eko loko sabbe sattà ÃhÃraÂÂhitikÃ, dve lokà nÃma¤ ca rÆpa¤ ca, tayo lokà tisso vedanÃ, cattÃro lokà cattÃro ÃhÃrÃ, pa¤ca lokà pa¤cupÃdÃnakkhandhÃ, cha lokà cha ajjhattikÃni ÃyatanÃni, satta lokà sattavi¤¤ÃïaÂÂhitiyo, aÂÂha lokà aÂÂha lokadhammÃ, nava lokà nava sattÃvÃsÃ, dasa lokà dasÃyatanÃni, dvÃdasa lokà dvÃdasÃyatanÃni, aÂÂharasa lokà aÂÂhÃrasa dhÃtuyo ti ayaæ saÇkhÃraloko pi sabbathà vidito. yasmà pan' esa sabbesam pi sattÃnaæ Ãsayaæ jÃnÃti anusayaæ jÃnÃti caritaæ jÃnÃti adhimuttim jÃnÃti apparajakkhe mahÃrajakkhe tikkhindriye mudindriye svÃkÃre dvÃkÃre suvi¤¤Ãpaye duvi¤¤Ãpaye bhabbe abhabbe satte jÃnÃti, tasmÃssa sattaloko pi sabbathà vidito; yathà ca sattaloko evaæ okÃsaloko pi, #<[page 119]># %% \<[... content straddling page break has been moved to the page above ...]>\ tathà h' esa ekaæ cakkavÃÊaæ ÃyÃmato ca vitthÃrato ca yojanÃnaæ dvÃdasasatasahassÃni tÅïi sahassÃni cattÃri satÃni pa¤¤Ãsa¤ ca yojanÃni parikkhepato [sabbaæ satasahassÃni chattiæsa parimaï¬alaæ, dasa c' eva sahassÃni a¬¬hu¬¬hÃni satÃni ca.] tattha, [duve satasahassÃni cattÃri nahutÃni ca, ettakaæ bahalattena saÇkhÃtÃyaæ vasundharÃ,] tassà eva sandhÃrakam: [cattÃri satasahassÃni aÂÂh' eva nahutÃni ca, ettakaæ bahalattena jalaæ vÃte patiÂÂhitaæ.] tassÃpi sandhÃrako: [nava satasahassÃni mÃluto nabhamuggato, saÂÂhi c' eva sahassÃni esà lokassa saïÂhiti.] evam saïÂhite c' ettha yojanÃnaæ, [caturÃsÅti sahassÃni ajjhogÃÊho mahaïïave, accuggato tÃvad eva Siïerupabbatuttamo. tato upa¬¬hupa¬¬hena pamÃïena yathÃkkamaæ, ajjhogÃÊhuggatà dibbà nÃnÃratanacittitÃ:--Yugandharo ýsadharo KaravÅko Sudassano, Nemindharo Vinatako Assakaïïo giribrahÃ. ete satta mahÃselà Siïerussa samantato mahÃrÃjÃnamÃvÃsà devayakkhanisevitÃ, yojanÃnaæ satÃnucco Himavà pa¤ca pabbato, yojanÃnaæ sahassÃni tÅïi Ãyatavitthato, caturÃsÅti sahassehi kÆÂehi patimaï¬ito, tipa¤cayojanakkhandhà parikkhepà nagavhayà pa¤¤ÃsayojanakkhandhasÃkhÃyÃmà samantato, satayojanavitthÅïïà tÃvad eva ca uggatÃ, jambÆ yassÃnubhÃvena JambÆdÅpo pakÃsito, dve asÅti sahassÃni ajjhogÃÊho mahaïïave, accuggato tÃvad eva cakkavÃÊasiluccayo, parikkhipitvà taæ sabbaæ lokadhÃtum ayaæ Âhito.] tattha candamaï¬alaæ ekÆïapa¤¤Ãsayojanaæ, suriyamaï¬alaæ pa¤¤Ãsayojanaæ, TÃvatiæsabhavanaæ dasasahassayojanaæ, tathà Asurabhavanaæ AvÅcimahÃnirayo JambudÅpo ca, AparagoyÃnaæ sattasahassayojanaæ, tathà Pubbavideho Uttarakuru aÂÂhasahassayojanaæ, ekameko c' ettha mahÃdÅpo pa¤casatapa¤casataparittadÅpaparivÃro, taæ sabbam pi ekaæ cakkavÃÊaæ ekà lokadhÃtu, #<[page 120]># %<120 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ tadanantaresu lokantarikanirayà evaæ anantÃni cakkavÃÊÃni anantà lokadhÃtuyo bhagavà anantena buddha¤Ãïena avedi a¤¤Ãsi paÂivijjhi, evam assa okÃsaloko pi sabbathà vidito evam pi sabbathà viditalokattà lokavidÆ. attano pana guïehi visiÂÂhatarassa kassaci abhÃvà n' atthi etassa uttaro ti anuttaro, tathà h' esa sÅlaguïenÃpi sabbalokam abhibhavati, samÃdhipa¤¤Ãvimuttivimutti¤ÃïadassanaguïenÃpi, sÅlaguïenÃpi asamo asamasamo appaÂimo appaÂibhÃgo appaÂipuggalo --pe-- vimutti¤ÃïadassanaguïenÃpi, yathÃha: na kho panÃhaæ bhikkhave samanupassÃmi sadevake loke samÃrake --pe-- sadevamanussÃya attanà sÅlasampaïïataran ti vitthÃro, evaæ AggappasÃdasuttÃdÅni, na me Ãcariyo atthÅti Ãdikà gÃthÃyo ca vitthÃretabbÃ. purisadamme sÃretÅti purisadammasÃrathÅ, dameti vinetÅti vuttaæ hoti, tattha purisadammà 'ti adantà dametuæ yuttà tiracchÃnapurisÃpi manussapurisÃpi amanussapurisÃpi, tathà hi bhagavatà tiracchÃnapurisÃpi ApalÃÊo nÃgarÃjà CÆÊodaro Mahodaro Aggisikho DhÆmasikho DhanapÃlo hatthÅti evamÃdayo damità nibbisà katà saraïesu ca sÅlesu ca patiÂÂhÃpitÃ, manussapurisÃpi SaccakanigaïÂhaputta-AmbaÂÂhamÃïava-PokkharasÃti-Soïadaï¬a-KÆÂadantÃdayo, amanussapurisÃpi ùÊavaka-SÆciloma-Kharalomayakkha-SakkadevarÃjÃdayo damità vinÅtà vicitrehi vinayanÆpÃyehi, ahaæ kho Kesi purisadamme saïhena pi vinemi pharusena pi vinemi saïhapharusena pi vinemÅti idaæ c' ettha suttaæ vitthÃretabbaæ. athavà anuttaro purisadammasÃrathÅti ekam ev' idaæ atthapadaæ, #<[page 121]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhagavà hi tathà purisadamme sÃreti yathà ekapallaÇken' eva nisinnà aÂÂhadisà asajjamÃnà dhÃvanti tasmà anuttaro purisadammasÃrathÅti vuccati, hatthidamakena bhikkhave hatthidammo sÃrito ekaæ yeva disaæ dhÃvatÅti ida¤ c' ettha suttaæ vitthÃretabbaæ. diÂÂhadhammikasamparÃyikaparamatthehi yathÃrahaæ anusÃsatÅti satthÃ, api ca satthà viyà 'ti satthà bhagavà satthavÃho; yathà satthavÃho satthe kantÃraæ tÃreti corakantÃraæ tÃreti vÃÊakantÃraæ, dubbhikkhakantÃraæ, nirÆdakakantÃraæ tÃreti uttÃreti nittÃreti patÃreti khemantaæ bhÆmiæ sampÃpeti, evam evaæ bhagavà satthà satthavÃho satte kantÃraæ tÃreti jÃtikantÃraæ tÃretÅti Ãdinà niddesanayena p' ettha attho veditabbo. devamanussÃnan ti devÃnaæ ca manussÃnaæ ca ukkaÂÂhaparicchedavasen' etaæ vuttam bhabbapuggalaparicchedavasena ca, bhagavà pana tiracchÃnagatÃnam pi anusÃsanippadÃnena satthà yeva. te pi hi bhagavato dhammasavaïena upanissayasampattiæ patvà tÃya eva upanissayasampattiyà dutiye tatiye và attabhÃve maggaphalabhÃgino honti, Maï¬ukadevaputtÃdayo c' ettha nidassanaæ: bhagavati kira GaggarÃya pokkharaïiyà tÅre CampÃnagaravÃsÅnaæ dhammaæ desayamÃne eko maï¬uko bhagavato sare nimittaæ aggahesi, taæ eko vacchapÃlako daï¬am olubbha tiÂÂhanto sÅse sannirumbhitvà aÂÂhÃsi. so tÃvad eva kÃlaæ katvà TÃvatiæsabhavane dvÃdasayojanike kaïakavimÃne nibbatti suttappabuddho viya ca. tattha accharÃsaÇghaparivutaæ attÃnaæ disvÃ: are aham pi nÃma idha nibbatto kin nu kho kammaæ akÃsiæ ti Ãvajjento nä¤aæ ki¤ci addasa a¤¤atra bhagavato sare nimittaggÃhÃ, so tÃvad eva saha vimÃnena Ãgantvà bhagavato pÃde sirasà vandi, #<[page 122]># %<122 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ bhagavà jÃnanto 'va pucchi:[ko me vandati pÃdÃni iddhiyà yasasà jalaæ abhikkantena vaïïena sabbà obhÃsayaæ disà ti. maï¬uko 'haæ pure Ãsiæ udake vÃrigocaro, tava dhammaæ suïantassa avadhi vacchapÃlako ti.] bhagavà tassa dhammaæ desesi. desanÃvasÃne caturÃsÅtiyà pÃïasahassÃnaæ dhammÃbhisamayo ahosi, devaputto pi sotÃpattiphale patiÂÂhÃya sitaæ katvà pakkÃmÅti. yaæ pana ki¤ci atthi neyyaæ nÃma tassa sabbassa buddhattà vimokkhantika¤Ãïavasena buddho, yasmà và cattÃri saccÃni attanÃpi bujjhi a¤¤e pi satte bodhesi tasmà evamÃdÅhi pi kÃraïehi buddho, imassa c' atthassa vi¤¤Ãpaïatthaæ bujjhità saccÃnÅti buddho bodhetà pajÃyà 'ti buddho ti evaæ pavatto sabbo pi niddesanayo paÂisambhidÃnayo ca và vitthÃretabbo. bhagavà ti idaæ pan' assa guïavisiÂÂhasattuttamagarugÃravÃdhivacanaæ. tenÃhu porÃïÃ: [bhagavà ti vacanaæ seÂÂhaæ bhagavà ti vacanam uttamaæ, garugÃravayutto so bhagavà tena pavuccatÅti.] catubbidhaæ và nÃmaæ Ãvatthikaæ liÇgikaæ nemittikaæ adhiccasamuppannan ti. adhiccasamuppannaæ nÃma lokiyavohÃrena yadicchakan ti vuttaæ hoti. tattha vaccho dammo balivaddo ti evamÃdi Ãvatthikaæ. daï¬Å chattÅ sikhÅ karÅti evamÃdi liÇgikaæ. tevijjo chaÊabhi¤¤o ti evamÃdi nemittikaæ. siriva¬¬hako dhanava¬¬hako ti evamÃdi vacanattham anapekkhitvà pavattaæ adhiccasamuppannan ti. idaæ pana bhagavà ti nÃmaæ nemittikaæ, na MahÃmÃyÃya na SuddhodanamahÃrÃjena na asÅtiyà ¤Ãtisahassehi kataæ, na SakkasantusitÃdÅhi devatÃvisesehi, vuttaæ c' etaæ DhammasenÃpatinÃ: bhagavà ti pan' etaæ nÃmaæ na mÃtarà kataæ --pe-- vimokkhantikam etaæ buddhÃnaæ bhagavantÃnaæ bodhiyà mÆle saha sabba¤¤uta¤Ãïassa paÂilÃbhà saccikà pa¤¤atti yadidaæ bhagavà ti, #<[page 123]># %% \<[... content straddling page break has been moved to the page above ...]>\ yaæ guïanemittikaæ c' etaæ nÃmaæ tesaæ guïÃnaæ pakÃsanatthaæ imaæ gÃthaæ vadanti: bhagÅ bhajÅ bhÃgi vibhattavà iti akÃsi bhaggan ti garÆ 'ti bhÃgyavà bahÆhi ¤Ãyehi subhÃvitattano bhavantago so bhagavà ti vuccatÅti. niddese vuttaïayen' eva c' ettha tesaæ tesaæ padÃnam attho daÂÂhabbo. ayaæ pana aparo nayo: bhÃgyavà bhaggavà yutto bhagehi ca vibhattavà bhattavà vantagamano bhavesu bhagavà tato ti. tattha vaïïÃgamo vaïïavipariyayo ti etaæ niruttilakkhaïaæ gahetvà saddanayena và pisodarÃdipakkhepalakkhaïaæ gahetvà yasmà lokiyalokuttarasukhÃbhinibbattakaæ dÃnasÅlÃdipÃrappattaæ bhÃgyam assa atthi tasmà bhÃgyavà ti vattabbe bhagavà ti vuccatÅti ¤Ãtabbaæ. yasmà pana lobhadosamoha -viparÅtamanasikÃra -ahirikÃnottappakodhÆpanÃha-makkhapalÃsa-issÃmacchariya-mÃyÃ-sÃÂheyyathambhasÃrambha-mÃnÃtimÃna -madappamÃda -taïhÃvijjÃtividhÃkusalamÆla -duccaritasaÇkilesamala -visamasa¤¤Ã-vitakkapapa¤ca -catubbidhavipariyesa -Ãsavagantha- oghayogÃgati-taïhuppÃdupÃdÃna-pa¤cacetokhila -vinibandhanÅvaraïÃbhinandanÃ-chavivÃdamÆla-taïhÃkÃya-sattÃnusayaaÂÂhamicchatta - navataïhÃmÆlaka - dasÃkusalakammapathadvÃsaÂÂhidiÂÂhigata -aÂÂhasatataïhÃvicaritappabheda -sabbadarathapariÊÃhakilesasatasahassÃni saïkhepato và pa¤ca kilesakhandha-abhisaÇkhÃramaccudevaputtamÃre abha¤ji, tasmà bhaggattà etesaæ parissayÃnaæ bhaggavà ti vattabbe bhagavà ti vuccati, Ãha c' ettha: bhaggarÃgo bhaggadoso bhaggamoho anÃsavo, bhaggÃssa pÃpakà dhammà bhagavà tena pavuccatÅti. #<[page 124]># %<124 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% bhÃgyavatÃya c' assa satapu¤¤alakkhaïadharassa rÆpakÃyasampatti dipità hoti, bhaggadosatÃya dhammakÃyasampatti, tathà lokikaparikkhakÃnam bahumatabhÃvo gahaÂÂhapabbajitehi abhigamanÅyatà abhigatÃna¤ ca tesaæ kÃyacittadukkhÃpanayane paÂibalabhÃvo, ÃmisadÃnadhammadÃnehi upakÃrità lokiyalokuttarasukhehi ca sa¤¤ojanasamatthatà dÅpità hoti, yasmà ca loke issariyadhammayasasirikÃmappayatanesu chasu dhammesu bhagasaddo vattati, parama¤ c' assa sakacitte issariyaæ aïimalaghimÃdikaæ và lokiyasammataæ sabbÃkÃraparipÆraæ atthi, tathà lokuttaro dhammo lokattayavyÃpako yathÃbhuccaguïÃdhigato ativiyaparisuddho yaso rÆpakÃyadassanavyÃvaÂajananayanamanappasÃdajananasamatthà sabbÃkÃraparipÆrà sabbaÇgapaccaÇgasiri yaæ yaæ etena icchitapatthitaæ attahitaæ parahitaæ và tassa tassa tatheva abhinippannattà icchitatthanippattisa¤¤ito kÃmo sabbalokagarubhÃvappattihetubhÆto sammÃvÃyÃmasaÇkhÃto payatano và atthi, tasmà imehi bhagehi yuttattÃpi bhagà assa santÅti iminà atthena bhagavà ti vuccati, yasmà pana kusalÃdÅhi bhedehi sabbadhamme khandhÃyatanadhÃtusaccaindriyapaÂiccasamuppÃdÃdÅhi và kusalÃdidhamme pÅÊanasaÇkhatasantÃpavipariïÃmaÂÂhena và dukkham ariyasaccaæ, ÃyÆhananidÃnasaæyogapaÊibodhaÂÂhena samudayaæ, nissaraïavivekasaÇkhataamataÂÂhena nirodhaæ, nÅyyÃnikahetudassanÃdhipateyyaÂÂhena maggaæ, vibhattavà vibhajitvà vivaritvà desitavà ti vuttaæ hoti, tasmà vibhattavà ti vattabbe bhagavà ti vuccati, #<[page 125]># %% \<[... content straddling page break has been moved to the page above ...]>\ yasmà ca esa dibbabrahmÃriyavihÃre kÃyacittaupadhiviveke su¤¤atÃppaïihitÃnimittavimokhe a¤¤e ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulam akÃsi tasmà bhattavà ti vattabbe bhagavà ti vuccati, yasmà pana tÅsu bhavesu taïhÃsaÇkhÃtaæ gamanaæ anena vantaæ, tasmà bhavesu vantagamano ti vattabbe bhavasaddato bhakÃraæ gamanasaddato gakÃraæ vantasaddato vakÃra¤ ca dÅghaæ katvà ÃdÃya bhagavà ti vuccati, yathà loke mehanassa khassa mÃlà ti vattabbe mekhalà ti vuccati. so imaæ lokan ti so bhagavà imaæ lokaæ idÃni vattabbaæ nidasseti, sadevakan ti saha devehi sadevakaæ, evaæ saha mÃrena samÃrakaæ, saha brahmuïà sabrahmakaæ, saha samaïabrÃhmaïehi sassamaïabrÃhmaïiæ, pajÃtattà pajÃ, taæ pajaæ, saha devamanussehi sadevamanussaæ, tattha sadevakavacanena pa¤cakÃmÃvacaradevagahaïaæ veditabbaæ, samÃrakavacanena chaÂÂhakÃmÃvacaradevagahaïaæ, sabrahmavacanena brahmakÃyikÃdibrahmagahaïaæ, sassamaïabrÃhmaïavacanena sÃsanassa paccatthikapaccÃmittasamaïabrÃhmaïagahaïaæ samitapÃpabÃhitapÃpasamaïabrÃhmaïagahaïa¤ ca, pajÃvacanena sattalokagahaïaæ, sadevamanussavacanena sammutidevÃvasesamanussagahaïaæ, evam ettha tÅhi padehi okÃsaloko dvÅhi pajÃvasena sattaloko gahito ti veditabbo. aparo nayo: sadevakagahaïena arÆpÃvacaraloko gahito, samÃrakagahaïena chakÃmÃvacaradevaloko, sabrahmakagahaïena rÆpÅbrahmaloko, sassamaïabrÃhmaïÃdigahaïena catuparisavasena sammutidevehi và saha manussaloko avasesasabbasattaloko vÃ. api c' ettha sadevakavacanena ukkaÂÂhaparicchedato sabbassÃpi lokassa sacchikatabhÃvaæ sÃvento tassa bhagavato kittisaddo abbhuggato, tato yesaæ siyà mÃro mahÃnubhÃvo chakÃmÃvacarissaro vasavatti kiæ so pi etena sacchikato ti, tesaæ vimatiæ vidhamanto samÃrakan ti abbhuggato, yesaæ pana siyà brahmà mahÃnubhÃvo ekaÇguliyà ekasmiæ cakkavÃÊasahasse Ãlokaæ pharati, #<[page 126]># %<126 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ dvÅhi --pe-- dasahi aÇgulÅhi dasasu cakkavÃÊasahassesu Ãlokaæ pharati anuttara¤ ca jhÃnasamÃpattisukhaæ paÂisaævedeti kiæ so pi sacchikato ti, tesaæ vimatiæ vidhamanto sabrahmakan ti abbhuggato, tato yesaæ siyà puthusamaïabrÃhmaïà sÃsanapaccatthikà kiæ te pi sacchikatà ti, tesaæ vimatiæ vidhamanto sassamaïabrÃhmaïim pajan ti abbhuggato, evaæ ukkaÂÂhukkaÂÂhÃnaæ sacchikatabhÃvaæ pakÃsetvà atha sammutideve avasesamanusse ca upÃdÃya ukkaÂÂhaparicchedavasena sesasattalokassa sacchikatabhÃvaæ pakÃsento sadevamanussan ti abbhuggato, ayam ettha anusandhikkamo. sayaæ abhi¤¤Ã sacchikatvà pavedetÅti ettha pana sayan ti sÃmaæ aparaneyyo hutvÃ, abhi¤¤Ã ti abhi¤¤Ãya adhikena ¤Ãïena ¤atvà ti attho, sacchikatvà ti paccakkhaæ katvà etena anumÃnÃdipaÂikkhepo kato hoti, pavedetÅti bodheti ¤Ãpeti pakÃseti, so dhammaæ deseti Ãdi --pe-- pariyosÃnakaÊyÃïan ti so bhagavà sattesuÃru¤¤ataæ Âic hitvÃpi anuttaraæ vivekasukhaæ dhammaæ deseti ta¤ ca kho appaæ và bahuæ và desento ÃdikalyÃïÃdippakÃram eva deseti. kathaæ. ekagÃthÃpi hi samantabhadrakattà dhammassa paÂhamapÃdena ÃdikalyÃïaæ dutiyatatiyapÃdehi majjhekalyÃïam pacchimapÃdena pariyosÃnakalyÃïaæ ekÃnusandhikaæ suttaæ nidÃnena ÃdikalyÃïaæ nigamanena pariyosÃnakalyÃïaæ sesena majjhe-kalyÃïaæ, nÃnÃnusandhikaæ suttaæ paÂhamÃnusandhinà ÃdikalyÃïaæ pacchimena pariyosÃnakalyÃïaæ sesehi majjhe-kalyÃïaæ, sakalo pi sÃsanadhammo attano attabhÆtena sÅlena ÃdikalyÃïo samathavipassanÃmaggaphalehi majjhe-kalyÃïo nibbÃnena pariyosÃnakalyÃïo, sÅlasamÃdhÅhi và ÃdikalyÃïo vipassanÃmaggehi majjhekalyÃïo phalanibbÃnehi pariyosÃnakalyÃïo, buddhasubodhitÃya và ÃdikalyÃïo dhammasudhammatÃya majjhe-kalyÃïo saÇghasuppaÂipattiyà pariyosÃnakalyÃïo, taæ sutvà tathattÃya paÂipannena adhigantabbÃya abhisambodhiyà và ÃdikalyÃïo paccekabodhiyà majjhe -kalyÃïo sÃvakabodhiyà pariyosÃnakalyÃïo, suyyamÃno c' esa nÅvaranÃïi vikkhambhaïato savaïena pi kalyÃïam eva ÃvahatÅti ÃdikalyÃïo, #<[page 127]># %% \<[... content straddling page break has been moved to the page above ...]>\ paÂipajjiyamÃno samathavipassanÃsukhÃvahanato paÂipattiyÃpi kalyÃïam eva ÃvahatÅti majjhe-kalyÃïo, tathà paÂipanno ca paÂipattiphale niÂÂhite tÃdibhÃvÃvahanato paÂipattiphalena pi kalyÃïam eva ÃvahatÅti pariyosÃnakalyÃïo, nÃthappabhavattà ca pabhavasuddhiyà ÃdikalyÃïo atthasuddhiyà majjhekalyÃïo kiccasuddhiyà pariyosÃnakalyÃïo, tasmà eso bhagavà appaæ và bahuæ và desento ÃdikalyÃïÃdippakÃram eva desetÅti veditabbo. sÃtthaæ sabya¤janan ti evamÃdisu pana yasmà imaæ dhammaæ desento sÃsanabrahmacariyaæ maggabrahmacariya¤ ca pakÃseti nÃnÃnayehi dÅpeti, ta¤ ca yathÃnurÆpaæ atthasampattiyà sÃtthaæ, bya¤janasampattiyà sabya¤janaæ, saÇkÃsanapakÃsanavivaraïavibhajanauttÃnikaraïapa¤¤attiatthapadasamÃyo gato sÃtthaæ, akkharapadavya¤janÃkÃraniruttiniddesasampattiyà sabya¤janaæ, atthagambhÅratÃpaÂivedhagambhÅratÃhi sÃtthaæ, dhammagambhÅratÃdesanÃgambhÅratÃhi sabya¤janaæ, atthapaÂibhÃïapaÂisambhidÃvisayato sÃtthaæ, dhammaniruttipaÂisambhidÃvisayato sabya¤janaæ, paï¬itavedanÅyato parikkhakajanappasÃdakan ti sÃtthaæ, saddheyyato lokiyajanappasÃdakan ti sabya¤janaæ, gambhÅrÃdhippÃyato sÃtthaæ, uttÃnapadato sabya¤janaæ, upanetabbassa abhÃvato sakalaparipuïïabhÃvena kevalaparipuïïaæ, apanetabbassa abhÃvato niddosabhÃvena parisuddhaæ, sikkhÃttayapariggahÅtattà brahmabhÆtehi seÂÂhehi caritabbato tesaæ cariyabhÃvato brahmacariyaæ, tasmà sÃtthaæ sabya¤janaæ --pe-- brahmacariyaæ pakÃsetÅti vuccati. api ca: yasmà sanidÃnaæ sauppattika¤ ca desento ÃdikalyÃïaæ deseti, veneyyÃnaæ anurÆpato atthassa aviparÅtatÃya ca hetu udÃharaïayuttato ca majjhekalyÃïaæ sotÆnaæ saddhÃpaÂilÃbhena nigamanena ca pariyosÃnakalyÃïam deseti, evaæ desento ca parisuddhaæ brahmacariyaæ pakÃseti, ta¤ ca paÂipattiyà adhigamavyattito sÃtthaæ, pariyattiyà Ãgamavyattito sabya¤janaæ, sÅlÃdipa¤cadhammakkhandhayuttato kevalaparipuïïaæ, nirupakkilesato nittharaïatthÃya pavattito lokÃmisanirapekkhato ca parisuddhaæ, #<[page 128]># %<128 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.1)>% \<[... content straddling page break has been moved to the page above ...]>\ seÂÂhaÂÂhena brahmabhÆtÃnaæ buddhapaccekabuddhabuddhasÃvakÃnaæ cariyaæ brahmacariyan ti vuccati, tasmà pi so dhammaæ deseti ÃdikalyÃïaæ --pe-- brahmacariyaæ pakÃsetÅ ti vuccati. sÃdhu kho panà 'ti sundaraæ kho pana atthÃvahaæ sukhÃvahan ti vuttaæ hoti. tathÃrÆpÃnaæ arahatan ti yathÃrÆpo so bhavaæ Gotamo evarÆpÃnaæ yathÃbhuccaguïÃdhigamena loke arahanto ti laddhasaddÃnam arahataæ. dassanaæ hotÅti pasÃdasommÃni akkhÅni ummÅletvà dassanamattam pi sÃdhu hotÅti. ||1|| evaæ ajjhÃsayaæ katvÃ, atha kho Vera¤jo brÃhmaïo yena bhagavà ten' upasaÇkami. yenà 'ti bhÆmmatthe karaïavacanaæ, tasmà yattha bhagavà tattha upasaÇkamÅti evam ettha attho daÂÂhabbo, yena và kÃraïena bhagavà devamanussehi upasaÇkamitabbo tena kÃraïena upasaÇkamÅti evam ettha attho daÂÂhabbo. kena ca kÃraïena bhagavà upasaÇkamitabbo. nÃnappakÃraguïavisesÃdhigamÃdhippÃyena sÃduphalÆpabhogÃdhippÃyena dvijagaïehi niccaphalitamahÃrukkho viya, upasaÇkamÅti ca gato ti vuttaæ hoti, upasaÇkamitvà ti upasaÇkamaïapariyosÃnadÅpanaæ, atha và evaæ gato tato Ãsannataraæ ÂhÃnaæ bhagavato samÅpasaÇkhÃtaæ gantvà ti vuttaæ hoti. bhagavatà saddhiæ sammodÅti yathÃkhamanÅyÃdÅni pucchanto bhagavà tena evaæ so pi bhagavatà saddhim samappavattamodo ahosi sÅtodakaæ viya uïhodakena sammoditaæ ekÅbhÃvaæ agamÃsi, yÃya ca:kacci bho Gotama khamanÅyaæ kacci yÃpanÅyaæ kacci bhoto ca Gotamassa GotamasÃvakÃna¤ ca appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃro ti ÃdikÃya kathÃya sammoditaæ pÅtipÃmujjasaÇkhÃtasammodajananato sammodituæ yuttabhÃvato ca sammodanÅyaæ, atthabya¤janamadhuratÃya suciram pi kÃlaæ sÃretuæ nirantaraæ pavattetuæ araharÆpato saritabbabhÃvato ca sÃrÃïÅyaæ, #<[page 129]># %% \<[... content straddling page break has been moved to the page above ...]>\ suyyamÃnasukhato ca sammodanÅyam anussariyamÃnasukhato sÃrÃïÅyaæ, tathà bya¤janaparisuddhatÃya sammodanÅyam, atthaparisuddhatÃya sÃrÃïÅyan ti evaæ anekehi pariyÃyehi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà pariyosÃpetvà niÂÂhÃpetvà yen' atthena Ãgato taæ pucchitukÃmo ekamantaæ nisÅdi. ekamantan ti bhÃvanapuæsakaniddeso visamaæ candimasuriyà parivattantÅti Ãdisu viya, tasmà yathà nisinno pana ekamante nisinno hoti, tathà nisÅdÅti evam ettha attho daÂÂhabbo; bhummatthe và etaæ upayogavacanaæ. nisÅdÅti upÃvisi, paï¬ità hi purisà garuÂÂhÃnÅyaæ upasaÇkamitvà ÃsanakusalatÃya ekamantaæ nisÅdanti, aya¤ ca tesaæ a¤¤ataro tasmà ekamantaæ nisÅdi. kathaæ nisinno pana ekamantaæ nisinno hotÅti. cha nisajjadose vajjetvÃ; seyyathÅdaæ: atidÆram accÃsannaæ uparivÃtam unnatappadesaæ atisammukham atipacchà ti. atidÆre nisinno hi sace kathetukÃmo hoti uccÃsaddena kathetabbaæ hoti, accÃsanne nisinno saÇghaÂÂanaæ karoti, uparivÃte nisinno sarÅragandhena bÃdhati, unnatappadese nisinno agÃravaæ pakÃseti, atisammukhà nisinno sace daÂÂhukÃmo hoti cakkhunà cakkhuæ Ãhacca daÂÂhabbaæ hoti, atipacchà nisinno sace daÂÂhukÃmo hoti gÅvaæ pasÃretvà daÂÂhabbaæ hoti, tasmà ayam pi ete cha nisajjadose vajjetvà nisÅdi. tena vuttaæ ekamantaæ nisÅdÅti. ekamantaæ nisinno kho Vera¤jo brÃhæano bhagavantaæ etad avocÃ'ti etan ti idÃni vattabbam atthaæ dasseti, dakÃro padasandhikaro. avocà 'ti abhÃsi, sutam metan ti sutaæ me etaæ, etaæ mayà sutan ti idÃni vattabbam atthaæ dasseti, bho Gotamà 'ti bhagavantaæ gottena Ãlapati. idÃni yaæ tena sutaæ taæ dassento na samaïo Gotamo ti evam Ãdim Ãha. tatrÃyaæ anuttÃnapadavaïïanÃ: brÃhmaïe ti jÃtibrÃhmaïe, jiïïe ti jajjarÅbhÆte jarÃya khaddhiccÃdibhÃvaæ ÃpÃdite, #<[page 130]># %<130 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.2.)>% \<[... content straddling page break has been moved to the page above ...]>\ vuddhe ti aÇgapaccaÇgÃnaæ vuddhimariyÃdappatte, mahallake ti jÃtimahallakatÃya samannÃgate cirakÃlappasute ti vuttaæ hoti. addhagate ti addhÃnaæ gate dve tayo rÃjaparivaÂÂe atÅte ti adhippÃyo, vayo anuppatte ti pacchimavayaæ sampatte, pacchimavayo nÃma vassasatassa pacchimo tatiyabhÃgo. api ca jiïïe ti porÃïe cirakÃlappavattakulanvaye ti vuttaæ hoti, vuddhe ti sÅlÃcÃrÃdiguïavuddhiyutte. mahallake ti vibhavamahantatÃya samannÃgate mahaddhane mahÃbhoge, addhagate ti maggapaÂipanne brÃhmaïÃnaæ vatacariyÃdimariyÃdaæ avÅtikkamma caramÃïe, vayo anuppatte ti jÃtivuddhabhÃvam antimavayaæ anuppatte ti evam p' ettha yojanà veditabbÃ. idÃni abhivÃdetÅti evamÃdÅni na samaïo Gotamo ti ettha vuttanakÃrena yojetvà evam atthato veditabbÃni: na vandati nÃsanà ÂÂhahati nÃpi idha bhonto nisÅdantÆ 'ti evaæ Ãsanena và upanimantetÅti. ettha hi vÃsaddo vibhÃvano nÃma attho, rÆpaæ niccaæ và aniccaæ và ti Ãdisu viya, evaæ vatvà atha attano abhivÃdanÃdÅni akarontaæ bhagavantaæ disvà Ãha: tayidaæ bho Gotama tath' evà 'ti, yaæ taæ mayà sutaæ taæ tath' eva, taæ savaïa¤ ca me dassana¤ ca saæsandati sameti atthato ekÅbhÃvaæ gacchati na hi bhavaæ Gotamo --pe-- Ãsanena và nimantetÅti evaæ attanà sutaæ diÂÂhena nigametvà nindanto Ãha: tayidaæ bho Gotama na sampannam evà 'ti, taæ, abhivÃdanÃdÅnaæ akaraïaæ ayuttam eva. ath' assa bhagavà attukkaæsanaparavambhanadosaæ anupagamma karuïÃsÅtalahadayena taæ a¤¤Ãïaæ vidhamitvà yuttabhÃvaæ dassetukÃmo Ãha: nÃhan taæ brahmaïa --pe-- muddhÃpi tassa vipateyyà 'ti, #<[page 131]># %% \<[... content straddling page break has been moved to the page above ...]>\ tatrÃyaæ saÇkhepattho: ahaæ brÃhmaïa appaÂihatena sabba¤¤uta¤Ãïacakhunà olokento pi taæ puggalaæ etasmiæ sadevakÃdibhede loke na passÃmi yam ahaæ abhivÃdeyyaæ và paccuÂÂheyyaæ và Ãsanena và nimanteyyaæ,anacchariyaæ và etaæ yv Ãhaæ ajja sabba¤¤utaæ patto evarÆpaæ nipaccakÃrÃrahaæ puggalaæ na passÃmi, api ca kho yadÃp' ahaæ sampatijÃto 'va uttarÃbhimukho sattapadavÅtihÃre gantvà sakalaæ dasasahassÅlokadhÃtuæ olokesiæ tadÃpi etasmiæ sadevakÃdibhede loke taæ puggalaæ na passÃmi yam ahaæ abhivÃdeyyaæ và paccuÂÂheyyaæ và Ãsanena và nimanteyyaæ, atha kho maæ soÊasakappasahassÃyuko khÅïÃsavamahÃbrahmÃpi a¤jaliæ paggahetvÃ: tvaæ loke mahÃpuriso tvaæ sadevakassa lokassa aggo ca jeÂÂho ca seÂÂho ca,n' atthi tayà uttaritaro ti sa¤jÃtasomanasso paÂimÃnesi, tadÃpi cÃhaæ attanà uttaritaraæ apassanto Ãsabhiæ vÃcaæ nicchÃresiæ: aggo 'ham asmi lokassa, jeÂÂho 'ham asmi lokassa, seÂÂho 'ham asmi lokassà 'ti, evaæ sampatijÃtassÃpi mayhaæ abhivÃdanÃdiraho puggalo n' atthi sv Ãhaæ idÃni sabba¤¤utaæ patto kaæ abhivÃdeyyaæ và --pe-- Ãsanena và nimanteyyaæ, tasmà tvaæ brÃhmaïa mà tathÃgatà evarÆpaæ nipaccÃkÃraæ patthayittha yaæ hi brÃhmaïa tathÃgato abhivÃdeyya vÃ---pe ---Ãsanena và nimanteyya, muddhÃpi tassa puggalassa rattipariyosÃne paripÃkasithilabandhanaæ vaïÂà pamuttatÃlaphalam iva gÅvato pacchijjitvà sahas' eva bhÆmiyaæ vipateyyÃ'ti. ||2|| evaæ vutte pi brÃhmaïo dua¤¤atÃya tathÃgatassa lokajeÂÂhabhÃvaæ asallakkhento kevalaæ taæ vacanaæ asahamÃno Ãha: arasarÆpo bhavaæ Gotamo ti. ayaæ kir' assa adhippÃyo: yaæ loke abhivÃdanapaccuÂÂhÃnäjalikammasÃmÅcikammaæ sÃmaggiraso ti vuccati taæ bhoto Gotamassa n' atthi, #<[page 132]># %<132 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.3.)>% \<[... content straddling page break has been moved to the page above ...]>\ tasmà arasarÆpo bhavaæ Gotamo arasajÃtiko arasasabhÃvo ti. ath' assa bhagavà cittamudubhÃvajananatthaæ ujuvipaccanÅkabhÃvaæ pariharanto a¤¤athà tassa vacanassa 'ttham attani sandassento atthi khv esa brÃhmaïa pariyÃyo ti Ãdim Ãha, tattha pariyÃyo ti kÃraïaæ; ayaæ hi pariyÃyasaddo desanÃvÃrakÃraïesu vattati. madhupiï¬ikapariyÃyo tv eva naæ dhÃrehÅti Ãdisu hi esa desanÃyaæ vatatti. kassa nu kho ùnanda ajja pariyÃyo bhikkhuïiyo ovadituæ ti Ãdisu vÃre. sÃdhu bhante bhagavà a¤¤aæ pariyÃyaæ Ãcikkhatu yathÃyaæ bhikkhusaÇgho a¤¤Ãya saïÂhaheyyà 'ti Ãdisu kÃraïe. sv Ãyaæ idha kÃraïe vatatti, tasmà ettha evam attho daÂÂhabbo: atthi kho brÃhmaïa etaæ kÃraïaæ yena kÃraïena maæ arasarÆpo bhavaæ Gotamo ti vadamÃno puggalo sammà vadeyya avitathavÃdÅti saÇkham gaccheyya, katamo pana so ti. ye te brÃhmaïa rÆparasà --pe-- phoÂÂhabbarasà te tathÃgatassa pahÅïà ti, kiæ vuttaæ hoti. ye te jÃtivasena uppattivasena và seÂÂhasammatÃnam pi puthujjanÃnaæ rÆpÃrammaïÃdÅni assÃdentÃnaæ abhinandantÃnaæ rajjantÃnaæ uppajjanti kÃmasukhassÃdasaÇkhÃtà rÆparasà saddarasà gandharasà rasarasà phoÂÂhabbarasà ye imaæ lokaæ gÅvÃya bandhitvà viya Ãvi¤janti vatthÃrammaïÃdisÃmaggiya¤ ca uppannattà sÃmaggirasà ti vuccanti te sabbe pi tathÃgatassa pahÅïÃ, mayhaæ pahÅïà ti vattabbe pi mamaæ kÃrena attÃnaæ anukkhipanto dhammaæ deseti, desanÃvilÃso và esa bhagavato. tattha pahÅïà ti cittasantÃnato vigatà jahità và etasmiæ pan' atthe karaïe sÃmivacanaæ daÂÂhabbaæ, ariyamaggasatthena ucchinnaæ taïhÃvijjÃmayaæ mÆlam etesan ti ucchinnamÆlÃ, tÃlavatthu viya nesaæ vatthu katan ti tÃlà vatthukatÃ, yathà hi talarukkhaæ samÆlaæ uddharitvà tassa vatthumatte tasmiæ padese kate na puna tassa tÃlassa uppatti pa¤¤Ãyati. #<[page 133]># %% \<[... content straddling page break has been moved to the page above ...]>\ evaæ ariyamaggasatthena samÆle rÆpÃdirase uddharitvà tesaæ pubbe uppannapubbabhÃvena vatthumatte cittasantÃne kate sabbe pi te tÃlà vatthukatà ti vuccanti, avirÆÊhidhammattà và matthakacchinnatÃlo viya katà ti tÃlà vatthukatÃ, yasmà pana evaæ tÃlà vatthukatà anabhÃvakatà honti, yathà nesaæ pacchÃbhÃvo na hoti tathà katà honti, tasmà Ãha anabhÃvakatà ti. ayaæ h' ettha padacchedo anuabhÃvaæ katà anabhÃvakatÃ, anabhÃvaægatà ti pi pÃÂho, tassa anuabhÃvaæ gatà ti attho, tattha padacchedo anuabhÃvaæ gatà anabhÃvaægatà ti yathà anuacchariyà anacchariyà ti. Ãyatiæ anuppÃdadhammà ti anÃgate anuppajjanakasabhÃvÃ, ye hi abhÃvaÇgatà te puna kathaæ uppajjissanti, tenÃha anabhÃvagatà Ãyatiæ anuppÃdadhammà ti. ayaæ kho brÃhmaïa pariyÃyo ti idaæ kho brÃhmaïa kÃraïaæ, yena maæ sammÃvadamÃno vadeyya arasarÆpo samaïo Gotamo ti. no ca kho yaæ tvaæ sandhÃya vadesÅti ya¤ ca kho tvaæ sandhÃya vadesi so pariyÃyo na hoti. kasmà pana bhagavà evam Ãha, nanu evaæ vutte so brÃhmaïena vutto sÃmaggiraso tass' attani vijjamÃnatà anu¤¤Ãtà hotÅti vuccate. na hoti. yo hi taæ sÃmaggirasaæ kÃtuæ bhabbo hutvà na karoti so tad abhÃvena arasarÆpo ti vattabbo bhaveyya. bhagavà pana abhabbo 'va taæ kÃtuæ, ten'assa karaïe abhabbataæ pakÃsento Ãha: no ca kho yaæ tvaæ sandhÃya vadesÅti, yaæ pariyÃyaæ sandhÃya tvaæ maæ arasarÆpo ti vadesi so amhesu n' eva vattabbo ti. evaæ brÃhmaïo attanà adhippetaæ arasarÆpataæ Ãropetuæ asakkonto athÃparaæ nibbhogo bhavaæ ti Ãdim Ãha. sabbapariyÃyesu c' ettha vuttanayen' eva yojanÃkkamaæ viditvà sandhÃya bhÃsitam atthaæ evaæ veditabbam: #<[page 134]># %<134 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.3.)>% \<[... content straddling page break has been moved to the page above ...]>\ brÃhmaïo tam eva vayovu¬¬hÃnaæ abhivÃdanakammÃdiæ loke sÃmaggiparibhogo ti ma¤¤amÃno tad abhÃvena bhagavantaæ nibbhogo ti Ãha, bhagavà yv Ãyaæ rÆpÃdisu sattÃnaæ chandarÃgaparibhogo tad abhÃvaæ attani sampassamÃno aparaæ pariyÃyaæ anujÃnÃti. puna brÃhmaïo yaæ loke vayovu¬¬hÃnaæ abhivÃdanÃdi kulasamudÃcÃrakammaæ lokiyà karonti tassa akiriyaæ sampassamÃno bhagavantakiriyavÃdti a, bhagavà pana yasmà kÃyaduccaritÃdÅnaæ akiriyaæ vadati tasmà taæ akiriyavÃdaæ attani sampassamÃno aparaæ pariyÃyaæ anujÃnÃti. tattha ca kÃyaduccaritan ti pÃïÃtipÃtÃdinnÃdÃnamicchÃcÃracetanà veditabbÃ, vacÅduccaritan ti musÃvÃdapisunÃvÃcapharusÃvÃcasapphappalÃpacetanà veditabbÃ, manoduccaritan ti abhijjhÃbyÃpÃdamicchÃdiÂÂhiyo veditabbÃ, Âhapetvà te dhamme avasesà akusaladhammà anekavihità pÃpakà akusalà dhammà ti veditabbÃ. puna brÃhmaïo tam eva abhivÃdanÃdikammaæ bhagavati apassanto imaæ Ãgamma ayaæ lokatanti lokapaveïi ucchijjatÅti ma¤¤amÃno bhagavantaæ ucchedavÃdo ti Ãha. bhagavà pana yasmà aÂÂhasu lobhasahagatacittesu uppajjamÃnassa pa¤cakÃmaguïikarÃgassa dvÅsu akusalacittesu uppajjamÃnakadosassa ca anÃgÃmi-maggena ucchedaæ vadati, sabbÃkusalasambhavassa pana niravasesassa mohassa arahattamaggena ucchedaæ vadati, Âhapetvà te tayo avasesÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ yathÃnurÆpaæ catÆhi maggehi ucchedaæ vadati, tasmà taæ ucchedavÃdaæ attani sampassamÃno aparaæ pariyÃyaæ anujÃnÃti. puna brÃhmaïo jigucchati ma¤¤e samaïo Gotamo idaæ vayovu¬¬hÃnaæ abhivÃdanÃdikulasamudÃcÃrakammaæ tena naæ na karotÅti ma¤¤amÃno bhagavantaæ jegucchÅti Ãha. bhagavà pana yasmà jigucchati kÃyaduccaritÃdÅhi, kiæ vuttaæ hoti. #<[page 135]># %% \<[... content straddling page break has been moved to the page above ...]>\ ya¤ ca tividhaæ kÃyaduccaritam ya¤ ca catubbidhaæ vacÅduccaritaæ ya¤ ca tividaæ manoduccaritaæ yà ca Âhapetvà tÃni duccaritÃni avasesÃnaæ lÃmakaÂÂhena pÃpakÃnaæ akosallasambhÆtaÂÂhena akusalÃnaæ dhammÃnaæ samÃpatti samÃpajjanà samaÇgibhÃvo taæ sabbam pi gÆthaæ viya maï¬anakajÃtiyo puriso jigucchati hirÅyati tasmà taæ jegucchitaæ attani sampassamÃno aparaæ pariyÃyaæ anujÃnÃti. tattha kÃyaduccaritenà 'ti upayogatthe karaïavacanaæ daÂÂhabbaæ. puna brÃhmaïo tam eva abhivÃdanÃdikammaæ bhagavati apassanto ayaæ imaæ lokajeÂÂhakakammaæ vineti vinÃseti, athavà yasmà etaæ sÃmÅcikammaæ na karoti tasmà ayaæ vinetabbo niggaïhitabbo ti ma¤¤amÃno bhagavantaæ venayiko ti Ãha. tatrÃyaæ padattho: vinayatÅti vinayo vinÃsetÅti vuttaæ hoti, vinayo eva venayiko vinayaæ và arahatÅti venayiko niggahaæ arahatÅti vuttam hoti, bhagavà pana yasmà rÃgÃdÅnaæ vinayÃya vÆpasamÃya dhammaæ deseti tasmà venayiko hoti, ayam eva c' ettha padattho: vinayÃya dhammaæ desetÅti venayiko, vicitrÃhi taddhitavutti, sv Ãyaæ taæ venayikabhÃvaæ attani sampassamÃno aparaæ pariyÃyaæ anujÃnÃti. puna brÃhmaïo, yasmà abhivÃdanÃdÅni sÃmÅcikammÃni karontà vayovu¬¬he tosenti hÃsenti, akarontà pana tÃpenti vihesenti domanassaæ nesaæ uppÃdenti, bhagavà ca tÃni na karoti, tasmà ayaæ vayovu¬¬he tapatÅti ma¤¤amÃno sappurisÃcÃravirahitattà và kapaïapuriso ayaæ ti ma¤¤amÃno bhagavantaæ tapassÅti Ãha. tatrÃyaæ padattho: tapatÅti tapo roseti vihesetÅti vuttaæ hoti, sÃmÅcikammÃkaraïass' etaæ nÃmaæ, tapo assa atthÅti tapassÅ, dutiye atthavikappe vya¤janÃni avicÃretvà loke kapaïapuriso tapassÅti vuccati. bhagavà pana ye akusalà dhammà lokaæ tapanato tapanÅyà ti vuccanti tesaæ hi pahÅïattà yasmà tapassÅti saÇkhaæ gato, tasmà taæ tapassitaæ attani sampassamÃno aparaæ pariyÃyaæ anujÃnÃti. tatrÃyaæ padattho: tapantÅti tapÃ, akusalÃnaæ dhammÃnam etaæ adhivacanaæ. #<[page 136]># %<136 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ vuttam pi h' etaæ: idha tappati pecca tappatÅti, tathÃyaæ te tape assi nirassi pahÃsi vidhaæsÅti tapassÅ. puna brÃhmaïo taæ abhivÃdanÃdikammaæ devalokagabbhasampattiyà devalokapaÂisandhipaÂilÃbhÃya saævattatÅti. ma¤¤amÃno bhagavati c' assa abhÃvaæ disvà bhagavantaæ apagabbho ti Ãha, kodhavasena và bhagavato mÃtukucchismiæ paÂisandhigahaïe dosaæ dassento pi evam Ãha. tatrÃyaæ padattho: gabbhato apagato ti apagabbho, abhabbo devalokÆpapattiæ pÃpuïitun ti adhippÃyo. hÅno và gabbho assà 'ti apagabbho, devalokagabbhaparibÃhirattà Ãyatiæ hÅnagabbhapaÂilÃbhabhÃgÅti hÅno vÃssa mÃtukucchismiæ gabbhavÃso ahosÅti adhippÃyo. bhagavato pana yasmà Ãyatiæ gabbhaseyyà apagatà tasmà so taæ apagabbhataæ attani sampassamÃno aparaæ pariyÃyaæ anujÃnÃti. tatra ca yassa kho brÃhmaïa Ãyatiæ gabbhaseyyà punabbhavÃbhinibbatti pahÅïà ti etesaæ padÃnaæ evam attho daÂÂhabbo: brÃhmaïa yassa puggalassa anÃgate gabbhaseyyà punabbhave ca abhinibbatti anuttarena maggena vigatakÃraïattà pahÅïÃ, gabbhaseyyÃgahaïena c' ettha jalÃbujayoni gahitÃ, punabbhavÃbhinibbattigahaïena itarà tisso pi, api ca gabbhassa seyyà gabbhaseyyÃ, punabbhavo eva abhinibbatti punabbhavÃbhinibbattÅti evam ettha attho daÂÂhabbo. yathà ca vi¤¤ÃïaÂÂhitÅti vutte pi na vi¤¤Ãïato a¤¤Ã Âhiti atthi evam idhÃpi na gabbhato a¤¤Ã seyyà veditabbÃ. abhinibbatti ca nÃma yasmà punabbhavabhÆtÃpi apunabbhavabhÆtÃpi atthi idha ca punabbhavabhÆtÃpi adhippetà tasmà vuttaæ punabbhavo eva abhinibbatti punabbhavÃbhinibbattÅti. ||3|| evaæ ÃgatakÃlato paÂÂhÃya arasarÆpatÃdÅhi aÂÂhahi akkosavatthÆhi akkosantam pi brÃhmaïam bhagavà dhammissaro dhammarÃjà dhammassÃmi tathÃgato anukampÃsÅtaleneva cakkhunà brÃhmaïaæ olokento yaæ dhammadhÃtuæ paÂivijjhitvà desanÃvilÃsappatto hoti tassà dhammadhÃtuyà suppaÂividdhattà vigatavalÃhake antalikkhe samabbhuggato puïïacando viya saradakÃlasuriyo viya ca brÃhmaïassa hadayandhakÃraæ vidhamanto tÃni yeva akkosavatthÆni tena tena pariyÃyena a¤¤athà dassetvà puna pi attano karuïÃvipphÃraæ aÂÂhahi lokadhammehi akampiyabhÃvena paÂiladdhaæ tÃdiguïalakkhaïaæ paÂhavisamacittataæ akuppadhammata¤ ca pakÃsento ayaæ brÃhmaïo kevalaæ patasirakhaï¬adantavalittacatÃdÅhi attano vu¬¬habhÃvaæ sa¤jÃnÃti no ca kho jÃnÃti attÃnaæ jÃtiyà anugataæ jarÃya anusaÂaæ vyÃdhinÃbhibhÆtaæ maraïena abbhÃhataæ vaÂÂakhÃnubhÆtaæ ajja maritvà puna sv eva uttÃnasayanadÃrakabhÃvagamanÅyaæ, #<[page 137]># %% \<[... content straddling page break has been moved to the page above ...]>\ mahantena kho pan' assa ussÃhena mama santikaæ Ãgato tad assa Ãgamanaæ sÃtthakaæ hotÆ 'ti cintetvà imasmiæ loke attano appaÂisamaæ purejÃtabhÃvaæ dassento seyyathÃpi brÃhmaïà 'ti Ãdinà nayena brÃhmaïassa dhammadesanaæ va¬¬hesi. tattha seyyathÃpÅti opammatthe nipÃto, pÅti sambhÃvanatthe, ubhayenÃpi yathà nÃma brÃhmaïà 'ti dasseti. kukkuÂiyà aï¬Ãni aÂÂha và dasa và dvÃdasa và ti ettha pana ki¤cÃpi kukkuÂiyà vuttappakÃrato ÆnÃdhikÃni pi aï¬Ãni honti atha kho vacanasiliÂÂhatÃya evaæ vuttan ti veditabbaæ. evaæ hi loke siliÂÂhaæ vacanaæ hoti. tÃn' assÆ'ti tÃni assu, bhaveyyun ti vuttaæ hoti. kukkuÂiyà sammà adhisayitÃnÅti tÃya janettiyà kukkuÂiyà pakkhe pasÃretvà tesaæ upari sayantiyà sammà adhisayitÃni. sammà pariseditÃnÅti kÃlena kÃlaæ utuæ gaïhÃpentiyà suÂÂhu samantato seditÃni, usmÅkatÃnÅti vuttaæ hoti. sammà paribhÃvitÃnÅti kÃlena kÃlaæ suÂÂhu samantato bhÃvitÃni, kukkuÂagandhaæ gÃhÃpitÃnÅti vuttaæ hoti. idÃni yasmà tÃya kukkuÂiyà evaæ tÅhi pakÃrehi tÃni aï¬Ãni paripÃliyamÃnÃni na pÆtÅni honti. yo pi nesaæ allasineho so pariyÃdÃnaæ gacchati, kapÃlaæ tanukaæ hoti, pÃdanakhasikhà ca mukhatuï¬aka¤ ca kharaæ hoti, kukkuÂapotakà pariïÃmaæ gacchanti, kapÃlassa tanukattà bahiddhà Ãloko anto pa¤¤Ãyati. #<[page 138]># %<138 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ atha te kukkuÂapotakÃ, ciraæ vata mayaæ saækucitahattapÃdà sambÃdhe sayimha, ayaæ ca bahi Ãloko dissati ettha dÃni no sukhavihÃro bhavissatÅti nikkhamitukÃmà hutvà kapÃlaæ pÃdena paharanti gÅvaæ pasÃrenti. tato taæ kapÃlaæ dvedhà bhijjati, kukkuÂapotakà pakkhe vidhÆnantà taæ khaïÃnurÆpaæ viravantà nikkhamanti. evaæ nikkhamantÃna¤ ca tesam yo paÂhamataraæ nikkhamati so jeÂÂho ti vuccati, tasmà bhagavà tÃya upamÃya attano jeÂÂhabhÃvaæ sÃdhetukÃmo brÃhmaïaæ pucchati yo nu kho tesaæ kukkuÂacchÃpakÃnaæ --pe-- kinti sv Ãssa vacanÅyo ti. tatra kukkuÂacchÃpakÃnan ti kukkuÂapotakÃnaæ. kinti sv Ãssa vacanÅyo ti so kinti vacanÅyo assa, kiæ vattabbo bhaveyya jeÂÂho và kaniÂÂho và ti sesaæ uttÃnattham eva. tato brÃhmaïo Ãha: jeÂÂho ti'ssa bho Gotama vacanÅyo ti bho Gotama jeÂÂho iti assa vacanÅyo, kasmà iti ce so hi nesaæ jeÂÂho ti. yasmà so nesaæ vu¬¬hataro ti attho. ath' assa bhagavà opammaæ sampaÂipÃdento Ãha: evam eva kho brÃhmaïa yathà so kukkuÂacchÃpako evaæ aham pi avijjÃgatÃya pajÃyà 'ti Ãdi, tattha avijjÃgatÃyà 'ti avijjà vuccati a¤¤Ãïaæ, tattha gatÃya pajÃyà 'ti sattÃdhivacanam etaæ, tasmà ettha avijjaï¬akosassa anto paviÂÂhesu sattesÆ 'ti evaæ attho daÂÂhabbo. aï¬abhÆtÃyà 'ti aï¬e bhÆtÃya jÃtÃya sa¤jÃtÃya, yathà hi aï¬e nibbattà ekacce sattà aï¬abhÆtà ti vuccanti, evam ayaæ sabbÃpi pajà avijjaï¬akose nibbattattà aï¬abhÆtà ti vuccati. pariyonaddhÃyà 'ti tena avijjaï¬akosena samantato onaddhÃya baddhÃya veÂhitÃya.avijjaï¬akosaæ padÃÊetvà ti taæ avijjÃmayaæ aï¬akosaæ chinditvÃ. #<[page 139]># %% \<[... content straddling page break has been moved to the page above ...]>\ eko 'va loke ti sakale pi lokasannivÃse aham eva eko adutiyo. anuttaraæ sammà sambodhiæ abhisambuddho ti anuttaran ti uttaravirahitaæ sabbaseÂÂhaæ, sammÃsambodhin ti sammà sÃma¤ ca bodhiæ, atha và pasatthaæ sundara¤ ca bodhiæ, bodhÅti rukkho pi maggo pi sabba¤¤uta¤Ãïam pi nibbÃnam pi. bodhirukkhamÆle paÂhamÃbhisambuddho ti ca antarà ca Bodhiæ antarà ca Gayaæ ti ÃgataÂÂhÃnesu hi rukkho bodhi. bodhÅti vuccati catÆsu maggesu ¤Ãïaæ ti ÃgataÂÂhÃne maggo. pappoti bodhiæ varabhÆrimedhaso ti ÃgataÂÂhÃne sabba¤¤uta¤Ãïaæ. patvÃna bodhim amataæ asaÇkhataæ ti ÃgataÂÂhÃne nibbÃnaæ. idha pana bhagavato arahattamagga¤Ãïaæ adhippetaæ. sabba¤¤uta¤Ãïan ti pi vadanti. a¤¤esaæ arahattamaggo anuttarà bodhi hoti na hotÅti. na hoti. kasmÃ. asabbaguïadÃyakattÃ, tesaæ hi kassaci arahattamaggo arahattaphalam eva deti kassaci tisso vijjà kassaci cha abhi¤¤Ã kassaci catasso paÂisambhidà kassaci sÃvakapÃramŤÃïaæ, paccekabuddhÃnam pi paccekabodhi¤Ãïam eva deti, buddhÃnaæ pana sabbaguïasampattiæ deti, abhiseko viya ra¤¤o sabbalokissariyabhÃvaæ. tasmà a¤¤assa kassaci pi anuttarà bodhi na hotÅti. abhisambuddho ti abbha¤Ãsiæ paÂivijjhiæ, patto 'mhi adhigato 'mhÅti vuttaæ hoti. idÃni yad etaæ bhagavatà evam eva kho ahaæ brÃhmaïà 'ti Ãdinà nayena vuttaæ opammasampaÂipÃdanaæ taæ evaæ atthena saæsandetvà veditabbam: yathà hi tassà kukkuÂiyà attano aï¬esu adhisayanÃdi tividhakiriyÃ-karaïaæ, evaæ bodhipallaÇke nisinnassa bodhisattabhÆtassa bhagavato attano santÃne aniccaæ dukkham anattà ti tividhÃnupassanÃkaraïaæ. kukkuÂiyà tividhakiriyÃ-sampÃdanena aï¬Ãnaæ apÆtibhÃvo viya bodhisattabhÆtassa bhagavato tividhÃnupassanÃsampÃdanena vipassanäÃïassa aparihÃni. kukkuÂiyà tividhakiriyÃ-karaïena aï¬Ãnaæ allasinehapariyÃdÃnaæ viya bodhisattabhÆtassa bhagavato tividhÃnupassanà -sampÃdanena bhavattayÃnugatanikantisinehapariyÃdÃnaæ. #<[page 140]># %<140 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.4-5.)>% \<[... content straddling page break has been moved to the page above ...]>\ kukkuÂiyà tividhakiriyà -karaïena aï¬akapÃlÃnaæ tanubhÃvo viya bodhisattabhÆtassa bhagavato tividhÃnupassanà -sampÃdanena avijjaï¬akosassa tanubhÃvo. kukkuÂiyà tividhakiriyÃkaraïena kukkuÂacchÃpakassa pÃdanakhatuï¬akÃnaæ thaddhakharabhÃvo viya bodhisattabhÆtassa bhagavato tividhÃnupassanà -sampÃdanena vipassanäÃïassa tikkhakharavippasannasÆrabhÃvo. kukkuÂiyà tividhakiriyà -karaïena kukkuÂacchÃpakassa pariïÃmakÃlo viya bodhisattabhÆtassa bhagavato tividhÃnupassanÃsampÃdanena vipassanäÃïassa pariïÃmakÃlo va¬¬hitakÃlo gabbhagahaïakÃlo ti veditabbo. tato kukkuÂiyà tividhakiriyÃkaraïena kukkuÂacchÃpakassa pÃdanakhasikhÃya và mukhatuï¬akena và aï¬akosaæ padÃÊetvà pakkhe papphoÂetvà sotthinà abhinibbhijjanakÃlo viya tassa bhagavato tividhÃnupassanÃ-sampÃdanena vipassanäÃïaæ gabbhaæ gaïhÃpetvà anupubbÃdhigatena arahattamaggena avijjaï¬akosaæ papadÃÊetvà abhi¤¤Ãpakkhe papphoÂetvà sotthinà sakalabuddhaguïasacchikatakÃlo veditabbo. sv Ãhaæ brÃhmaïa jeÂÂho seÂÂho lokassà 'ti so ahaæ brÃhmaïa yathà tesaæ kukkuÂapotakÃnaæ paÂhamataraæ aï¬akosaæ padÃÊetvà abhinibbatto kukkuÂapotako jeÂÂho hoti---evaæ avijjÃgatÃya pajÃya taæ avijjaï¬akosaæ padÃÊetvà paÂhamataraæ ariyÃya jÃtiyà jÃtattà jeÂÂho vuddhatamo ti saÇkhaæ gato, sabbaguïehi pana appaÂisamattà seÂÂho ti. ||4|| evaæ bhagavà attano anuttaraæ jeÂÂhaseÂÂhabhÃvaæ brÃhmaïassa pakÃsetvà idÃni yÃya paÂipadÃya taæ adhigato taæ paÂipadaæ pubbabhÃgato ppabhÆti dassetuæ Ãraddhaæ kho pana me brÃhmaïà 'ti Ãdim Ãha. imaæ và bhagavato anuttaraæ jeÂÂhaseÂÂhabhÃvaæ sutvà brÃhmaïassa cittaæ evam uppannaæ kÃya nu kho paÂipadÃya imaæ patto ti, #<[page 141]># %% \<[... content straddling page break has been moved to the page above ...]>\ tassa cittam a¤¤Ãya imÃyÃhaæ paÂipadÃya imaæ anuttaraæ jeÂÂhaseÂÂhabhÃvaæ patto ti dassento evam Ãha. ettha Ãraddhaæ kho pana me brÃhmaïa viriyaæ ahosÅti brÃhmaïa na mayà ayaæ anuttaro jeÂÂhaseÂÂhabhÃvo kusÅtena muÂÂhassatinà sÃraddhakÃyena vikkhittacittena adhigato, api ca kho tad adhigamÃya Ãraddhaæ kho pana me viriyaæ ahosi, bodhimaï¬e nisinnena mayà caturaÇgasamannÃgataæ viriyaæ Ãraddhaæ ahosi paggahÅtaæ asithilappavattitan ti vuttaæ hoti. Ãraddhattà yeva ca me taæ asallÅnaæ ahosi, na kevala¤ ca viriyam eva sati pi me ÃrammaïÃbhimukhÅbhÃvena upaÂÂhità ahosi upaÂÂhitattà eva ca apammuÂÂhÃ. passaddho kÃyo asÃraddho ti kÃyacittapassaddhivasena kÃyo pi me passaddho ahosi, tattha yasmà nÃmakÃye passaddhe rÆpakÃyo passaddho yeva hoti, tasmà nÃmakÃyo rÆpakÃyo ti avisesetvà va passaddho kÃyo ti vuttaæ. asÃraddho ti so ca kho passaddhattà yeva asÃraddho, vigatadaratho ti vuttaæ hoti. samÃhitaæ cittaæ ekaggan ti cittam pi me sammà Ãhitaæ suÂÂhapitaæ appitaæ viya ahosi, samÃhitattà eva ca ekaggaæ acalaæ nipphandaæ. ettÃvatà jhÃnassa pubbabhÃgapaÂipadà kathità hoti. idÃni imÃya paÂipadÃya adhigataæ paÂhamaæ jhÃnaæ Ãdiæ katvà vijjÃttayapariyosÃnaæ visesaæ dassento so kho ahaæ ti Ãdim Ãha, tattha vivicc'eva kÃmehi vivicca akusalehi dhammehÅti ÃdÅnaæ, ki¤cÃpi tattha katame kÃmÃ, chando kÃmo, rÃgo kÃmo, chandarÃgo kÃmo, saÇkappo kÃmo, rÃgo kÃmo, saÇkapparÃgo kÃmo, ime vuccanti kÃmÃ, tattha katame akusalà dhammà kÃmacchando --pe-- vicikicchÃ, ime vuccanti akusalà dhammÃ, iti imehi kÃmehi imehi ca akusalehi dhammehi vivitto hoti pavivitto, #<[page 142]># %<142 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ tena vuccati, vivicc'eva kÃmehi vivicca akusalehi dhammehÅti Ãdinà nayena VibhaÇge yeva attho vutto, tathÃpi aÂÂhakathÃnayaæ vinà na suÂÂhu pÃkaÂo hoti aÂÂhakathÃnayen' eva naæ pakÃsayissÃmi. seyyathÅdaæ. vivicc' eva kÃmehÅti kÃmehi viviccitvà vinà hutvà apasakkitvÃ, yo panÃyam ettha evakÃro so niyamattho ti veditabbo. yasmà ca niyamattho tasmà tasmim paÂhamaæ jhÃnaæ upasampajja viharaïasamaye avijjamÃnÃnam pi kÃmÃnaæ tassa paÂhamajjhÃnassa paÂipakkhabhÃvaæ kÃmapariccÃgen' eva c' assa adhigamaæ dÅpeti. kathaæ vivicc' eva kÃmehÅti evaæ hi niyame kayiramÃne idaæ pa¤¤Ãyati nÆnam assa jhÃnassa kÃmà paÂipakkhabhÆtà yesu sati idaæ na ppavattati andhakÃre sati padÅpo viya, tesaæ pariccÃgen' eva c' assa adhigamo hoti orimatÅrapariccÃgena pÃrimatÅrasseva, tasmà niyamaæ karotÅti. tattha siyÃ: kasmà pan' esa pubbapade yeva vutto na uttarapade kiæ akusalehi dhammehi aviviccÃpi jhÃnaæ upasampajja vihareyyà 'ti, na kho pan' etaæ evaæ daÂÂhabbaæ, taæ nissaraïato hi pubbapade eva vutto kÃmadhÃtusamatikkamaïato hi kÃmarÃgapaÂipakkhato ca idaæ jhÃnaæ kÃmÃnam eva nissaraïaæ. yathÃha: kÃmÃnam etaæ nissaraïaæ yadidaæ nekkhamman ti, uttarapade pi pana yathÃ, idh' eva bhikkhave samaïo idha dutiyo samaïo ti ettha evakÃro Ãnetvà vuccati evaæ vattabbo, na hi sakkà ito a¤¤ehi pi nÅvaraïasaÇkhÃtehi akusaladhammehi avivicca jhÃnaæ upasampajja viharituæ, tasmà vivicc' eva kÃmehi vivicc' eva akusalehi dhammehi evaæ padadvaye pi esa daÂÂhabbo. padadvaye pi ca ki¤cÃpi viviccà 'ti iminà sÃdhÃraïavacanena tadaÇgavivekÃdayo kÃyavivekÃdayo ca sabbe pi vivekà saÇgahaæ gacchanti, tathÃpi kÃyaviveko cittaviveko vikkhambhaïaviveko ti tayo eva idha daÂÂhabbo. kÃmehÅti iminà pana padena ye ca Niddese, katame vatthukÃmà manÃpiyà rÆpà ti Ãdinà nayena vatthukÃmà vuttà yeva, tatth' eva VibhaÇge ca, chando kÃmo ti Ãdinà nayena kilesakÃmà vuttÃ, #<[page 143]># %% \<[... content straddling page break has been moved to the page above ...]>\ te sabbe pi saÇgahÅtà icc' eva daÂÂhabbÃ. evaæ hi sati vivicc' eva kÃmehÅti vatthukÃmehi pi vivicc' evà 'ti attho yujjati, tena kÃyaviveko vutto hoti. vivicca akusalehi dhammehÅti kilesakÃmehi sabbÃkusalehi và viviccà 'ti attho yujjati, tena cittaviveko vutto hoti. purimena c' ettha vatthukÃmehi vivekavacanato yeva kÃmasukhapariccÃgo, dutiyena kilesakÃmehi vivekavacanato nekkhammasukhapariggaho vibhÃvito hoti. evam vatthukÃmakilesakÃmavivekavacanato yeva ca etesaæ paÂhamena saækilesavatthuppahÃïaæ, dutiyena saækilesappahÃïaæ, paÂhamena lolabhÃvassa hetu pariccÃgo, dutiyena bÃlabhÃvassa, paÂhamena ca payogasuddhi, dutiyena Ãsayaposanaæ vibhÃvitaæ hotÅti vi¤¤Ãtabbaæ. esa tÃva nayo kÃmehÅti ettha vuttakÃmesu vatthukÃmapakkhe, kilesakÃmapakkhe pana chando ti ca rÃgo ti ca evamÃdÅhi anekabhedo kÃmacchando yeva ko ti adhippeto. so ca akusalapariyÃpanno pi samÃno, tattha katamo kÃmacchando kÃmo ti Ãdinà nayena VibhaÇge jhÃnapaÂipakkhato viæ vutto, kilesakÃmattà và purimapade vutto, akusalapariyÃpannattà dutiyapade, anekabhedato c' assa kÃmato ti avatvà kÃmehÅti vuttaæ. a¤¤esam pi ca dhammÃnaæ akusalabhÃve vijjamÃne, tattha katame akusalà dhammà kÃmacchando ti Ãdinà nayena VibhaÇge uparijhÃnaÇgÃnaæ paccanÅkapaÂipakkhabhÃvadassanato nÅvaraïÃn' eva vuttÃni. nÅvaraïÃni hi jhÃnaÇgapaccanÅkÃni, tesaæ jhÃnaÇgÃn' eva paÂipakkhÃ, viddhaæsakÃni vighÃtakÃnÅti vuttaæ hoti, yathà hi samÃdhi kÃmacchandassa paÂipakkho, pÅti byÃpÃdassa, vitakko thÅnamiddhassa, sukhaæ uddhaccakukkuccassa, vicÃro vicikicchÃyà 'ti PeÂake vuttaæ---evam ettha vivicc' eva kÃmehÅti iminà kÃmacchandassa vikkhambhaïaviveko vutto hoti. viviccÃkusalehi dhammehÅti iminà pa¤cannam pi nÅvaraïÃnaæ, agahitagahaïena paÂhamena kÃmacchandassa, dutiyena sesanÅvaraïÃnaæ, tathà paÂhamena tÅsu akusalamÆlesu pa¤cakÃmaguïabhedavisayassa lobhassa, dutiyena ÃghÃtavatthubhedÃdivisayÃnaædosamohÃnaæ, #<[page 144]># %<144 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ oghÃdisu và dhammesu paÂhamena kÃmoghakÃmayogakÃmÃsavakÃmÆpÃdÃnÃbhijjhÃkÃyaganthakÃmarÃgasaæyojanÃnaæ, dutiyena avasesaoghayogÃsavaupÃdÃnaganthasaæyojanÃnaæ, paÂhamena ca taïhÃya taæ sampayuttakÃna¤ ca, dutiyena avijjÃya taæ sampayuttakÃna¤ ca, api ca paÂhamena lobhasampayuttÃÂÂhacittuppÃdÃnaæ, dutiyena sesÃnaæ catunnaæ akusalacittuppÃdÃnaæ vikkhambhaïaviveko vutto hotÅti veditabbo. ayaæ tÃva vivicc' eva kÃmehi vivicca akusalehi dhammehÅti ettha atthappakÃsanÃ. ettÃvatà ca paÂhamassa jhÃnassa pahÃïaÇgaæ dassetvà idÃni sampayogaÇgaæ dassento savitakkaæ savicÃran ti Ãdim Ãha. tattha vitakkaïaæ vitakko Æhanan ti vuttaæ hoti. sv Ãyaæ Ãrammaïe cittassa abhiniropaïalakkhaïo, ÃhananapariyÃhananaraso, tathà hi tena yogÃvacaro Ãrammaïaæ vitakkÃhataæ vitakkapariyÃhataæ karotÅti vuccati, Ãrammaïe cittassa ÃnayanapaccupaÂÂhÃno. vicaraïaæ vicÃro, anusa¤caraïan ti vuttaæ hoti, sv Ãyaæ ÃrammaïÃnumajjanalakkhaïo, tattha sahajÃtÃnuyojanaraso, cittassa anuppabandhanapaccupaÂÂhÃno, sante pi ca tesaæ katthaci avippayoge oÊÃrikaÂÂhena ghaïÂÃbhighÃtasaddo viya cetaso paÂhamÃbhinipÃto vitakko, sukhumaÂÂhena anurÃvo viya anuppabandho vicÃro, vipphÃravà c' ettha vitakko paripphandabhÃvo cittassa ÃkÃse uppatitukÃmassa pakkhino pakkhavikkhepo viya padumÃbhimukhapÃto viya ca gandhÃnubaddhacetaso bhamarassa, santavutti vicÃro na atiparipphandabhÃvo cittassa ÃkÃse uppatitassa pakkhino pakkhappasÃraïaæ viya paribbhamaïaæ viya ca padumÃbhimukhapatitassa bhamarassa padumassa uparibhÃge, so pana nesaæ viseso paÂhamadutiyajjhÃnesu pÃkaÂo hoti. iti iminà ca vitakkena iminà ca vicÃrena saha vattati rukkho viya pupphena ca phalena cà 'ti idaæ jhÃnaæ savitakkaæ savicÃran ti vuccati. VibhaÇge pana iminà ca vitakkena iminà ca vicÃrena upeto hoti samupeto hotÅti Ãdinà nayena puggalÃdhiÂÂhÃnà desanà katÃ, #<[page 145]># %% \<[... content straddling page break has been moved to the page above ...]>\ attho pana tatrÃpi evam eva daÂÂhabbo. vivekajan ti ettha vivitti viveko, nÅvaraïÃnaæ vigamo ti attho, vivitto ti và viveko, nÅvaraïà vivitto jhÃnasampayuttadhammarÃsÅti. attho, tasmà vivekà tasmiæ và viveke jÃtan ti vivekajam. pÅtisukhan ti ettha pÅïayatÅti pÅti, sà sampiyÃyanalakkhaïà kÃyacittapÅïanarasà pharaïarasà vÃ, odagyapaccupaÂÂhÃnÃ, sukhanaæ sukhaæ, suÂÂhu và khÃdati khaïati ca kÃyacittÃbÃdhan ti sukhaæ, taæ sÃtalakkhaïaæ sampayuttÃnaæ upabrÆhaïarasaæ anuggahapaccupatÂhÃnaæ, sati pi ca nesaæ katthaci avippayoge iÂÂhÃrammaïapaÂilÃbhatuÂÂhi pÅti, paÂiladdharasÃnubhavanaæ sukhaæ, yattha pÅti tattha sukhaæ, yattha sukhaæ tattha na niyamato pÅti, saÇkhÃrakkhandhasaÇgahÅtà pÅti, vedanÃkkhandhasaÇgahÅtaæ sukhaæ, kantÃrakhinnassa vanantÆdakadassanasavaïesu viya pÅti, vanacchÃyÃpavesaudakaparibhogesu viya sukhaæ. tasmiæ tasmiæ samaye pÃkaÂabhÃvato c' etaæ vuttan ti veditabbaæ. aya¤ ca pÅti ida¤ ca sukhaæ assa jhÃnassa asmiæ và jhÃne atthÅti idaæ jhÃnaæ pÅtisukhan ti vuccati, athavà pÅti ca sukha¤ ca pÅtisukhaæ dhammavinayÃdayo viya. vivekajaæ pÅtisukham assa jhÃnassa asmiæ và jhÃne atthÅti evaæ vivekajaæ pÅtisukhaæ. yatheva hi jhÃnaæ evaæ pÅtisukham p' ettha vivekajam eva hoti, ta¤ c' assa atthÅti tasmà ekapaden' eva vivekajaæ pÅtisukhan ti pi vattuæ yujjati. VibhaÇge pana, idaæ sukha¤ imÃya pÅtiyà sahagataæ ti Ãdinà nayen' etaæ vuttaæ, attho pana tatrÃpi evam eva daÂÂhabbo. paÂhaman ti gaïanÃnupubbato paÂhamaæ, idaæ paÂhamaæ samÃpajjatÅti paÂhamaæ. paccanÅkadhamme jhÃpetÅti jhÃnaæ, iminà yogino jhÃyantÅti pi jhÃnaæ, paccanÅkadhamme dahanti gocaraæ và cintentÅti attho. sayaæ và taæ jhÃyati upanijjhÃyatÅti jhÃnaæ, ten' eva upanijjhÃyanalakkhaïan ti vuccati. tad etaæ ÃrammaïÆpanijjhÃnaæ lakkhaïÆpanijjhÃnan ti duvidhaæ hoti. #<[page 146]># %<146 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ tattha ÃrammaïÆpanijjhÃnan ti saha upacÃrena aÂÂha samÃpattiyo vuccanti. kasmÃ. kasiïÃrammaïÆpanijjhÃyanato; lakkhaïÆpanijjhÃnan ti vipassanÃmaggaphalÃni vuccanti. kasmÃ. lakkhaïÆpanijjhÃyanato, ettha hi vipassanà aniccalakkhaïÃdÅni upanijjhÃyati. vipassanÃya upanijjhÃnakiccaæ pana maggena sijjhatÅti maggo lakkhaïÆpanijjhÃnan ti vuccati. phalaæ pana nirodhassa tathÃlakkhaïam upanijjhÃyatÅti lakkhaïÆpanijjhÃnan ti vuccati; imasmiæ pan' atthe ÃrammaïÆpanijjhÃnam eva jhÃnan ti adhippetaæ. etthÃha: katamaæ pana jhÃnaæ nÃma yaæ savitakkaæ savicÃraæ --pe-- pÅtisukhan ti evaæ apadesaæ arahatÅti vuccati. yathà sadhano saparijano ti Ãdisu Âhapetvà dhanaæ ca parijanaæ ca a¤¤o apadesÃraho na hoti evaæ Âhapetvà vitakkÃdidhamme a¤¤aæ apadesÃrahaæ n' atthi, yathà pana sarathà sapattisenà ti vutte senaÇgesu eva senà sammuti--evam idha pa¤casu aÇgesu yeva jhÃnasammuti veditabbÃ. katamesu pa¤casu. vitakko vicÃro pÅti sukhaæ cittekaggatà ti, etesu etÃn' eva hi 'ssa savitakkaæ savicÃran ti Ãdinà nayena aÇgabhÃvena vuttÃni. avuttattà ekaggatà aÇgaæ na hotÅti ce, ta¤ ca na. kasmÃ. vuttattà eva. sÃpi hi VibhaÇge, jhÃnan ti vitakko vicÃro pÅti sukhaæ cittass' ekaggatà 'ti evaæ vuttà yeva, tasmà yathà savitakkaæ savicÃran ti evaæ sacittekaggatan ti idha avutte pi iminà VibhaÇgavacanena cittekaggatÃpi aÇgam evà 'ti veditabbÃ, yena hi adhippÃyena bhagavatà uddeso kato so evÃnena VibhaÇge pi pakÃsito ti. upasampajjà 'ti upagantvÃ, pÃpuïitvà ti vuttaæ hoti, upasampÃdayitvà và nipphÃdetvà ti vuttaæ hoti. VibhaÇge pana, upasampajjà 'ti paÂhamassa jhÃnassa lÃbho paÂilÃbho patti sampatti passanà sacchikiriyà upasampadà ti vuttaæ, tassÃpi evam ev' attho veditabbo. vihÃsin ti bodhimaï¬e nisajjÃsaÇkhÃtena iriyÃpathavihÃrena, iti vuttappakÃrajhÃnasamaÇgÅ hutvà attabhÃvassa irÅyanaæ vuttiæ pÃlanaæ yapanaæ yÃpanaæ cÃraæ vihÃraæ abhinipphÃdesin ti attho. #<[page 147]># %% \<[... content straddling page break has been moved to the page above ...]>\ vuttaæ h' etaæ VibhaÇge, viharatÅti irÅyati vattati pÃleti yapeti yÃpeti carati viharati, tena vuccati viharatÅti. kiæ pana katvà bhagavà imaæ jhÃnaæ upasampajja vihÃsÅti. kammaÂÂhÃnaæ bhÃvetvÃ. kataraæ. ÃnÃpÃïasatikammaÂÂhÃnaæ. a¤¤ena tadatthikena kiæ kÃtabban ti. a¤¤ena pi etaæ và kammaÂÂhÃnaæ paÂhavikasiïÃdÅnaæ và a¤¤ataraæ bhÃvetabbaæ. tesaæ bhÃvanÃnayo Visuddhimagge vuttanayen' eva veditabbo. idha pana vuccamÃne atibhÃriyaæ vinayanidÃnaæ hoti, tasmà pÃliyà atthappakÃsanamattam eva karomà 'ti. paÂhamajjhÃnakathà niÂÂhitÃ. vitakkavicÃrÃnaæ vÆpasamà ti vitakkassa ca vicÃrassa cà 'ti imesaæ dvinnaæ vÆpasamà samatikkamÃ, dutiyajjhÃnakkhaïe apÃtubhÃvà ti vuttaæ hoti. tattha ki¤cÃpi dutiyajjhÃne sabbe pi paÂhamajjhÃnadhammà na santi, a¤¤e yeva hi paÂhamajjhÃne phassÃdayo a¤¤e idha, olÃrikassa olÃrikassa pana aÇgassa samatikkamà paÂhamajjhÃnato paresaæ dutiyajjhÃnÃdÅnaæ adhigamo hotÅti dÅpanatthaæ vitakkavicÃrÃnaæ vÆpasamà ti evaæ vuttan ti veditabbam. ajjhattan ti idha niyakajjhattam adhippetaæ, VibhaÇge pana ajjhattaæ paccattaæ ti ettakam eva vuttaæ, yasmà pana niyakajjhattaæ adhippetaæ, tasmà attani jÃtaæ attano santÃne nibbattan ti ayam ettha attho. sampasÃdanan ti sampasÃdanaæ vuccati saddhÃ, sampasÃdanayogato jhÃnam pi sampasÃdanaæ nÅlavaïïayogato nÅlavatthaæ viya, yasmà và taæ jhÃnaæ sampasÃdanasamannÃgatattà vitakkavicÃrakkhobhavÆpasamanena ceto sampasÃdayati tasmÃpi sampasÃdanan ti vuttaæ, imasmi¤ ca atthavikappe sampasÃdanaæ cetaso ti evaæ padasambandho veditabbo. purimasmiæ pana atthavikappe cetaso ti etaæ ekodibhÃvena saddhiæ yojetabbaæ. tatrÃyaæ atthayojanÃ: eko udetÅti ekodi, vitakkavicÃrehi anajjhÃrÆÊhattà aggo seÂÂho hutvà udetÅti attho; #<[page 148]># %<148 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ seÂÂho pi hi loke eko ti vuccati, vitakkavicÃravirahato và eko asahÃyo hutvà iti pi vaÂÂati, athavà sampayuttadhamme udÃyatÅti udi, uÂÂhÃpetÅti attho, seÂÂhaÂÂhena eko ca so udi cà 'ti ekodi; samÃdhiss' etaæ adhivacanaæ. iti imaæ ekodiæ bhÃveti va¬¬hayatÅti idam dutiyajjhÃnaæ ekodibhÃvaæ, so panÃyaæ ekodi yasmà cetaso na sattassa na jÅvassa tasmà etaæ cetaso ekodibhÃvan ti vuttam. nanu cÃyaæ saddhà paÂhamajjhÃne pi atthi aya¤ ca ekodinÃmako samÃdhi, atha kasmà idam eva sampasÃdanaæ cetaso ekodibhÃva¤ cà 'ti vuttaæ. vuccate: aduæ hi paÂhamaæ jhÃnaæ vitakkavicÃrakkhobhena vÅcitaraÇgasamÃkulam iva jalaæ na suppasannaæ hoti, tasmà satiyÃpi saddhÃya sampasÃdanan ti na vuttaæ, na suppasannattà yeva c' ettha samÃdhi pi na suÂÂhu pÃkaÂo tasmà ekodibhÃvan ti pi na vuttaæ. imasmiæ pana jhÃne vitakkavicÃrapalibodhÃbhÃvena laddhokÃsà balavatÅ saddhÃ, balavasaddhÃsahÃya paÂilÃbhen' eva ca samÃdhi pi pÃkaÂo tasmà idam eva evaæ vuttan ti veditabbaæ. VibhaÇge pana sampasÃdanan ti yà saddhà saddahanà okappanà abhippasÃdo, cetaso ekodibhÃvan ti yà cittassa Âhiti --pe-- sammÃsamÃdhÅti ettakam eva vuttaæ, evaæ vuttena pan' etena saddhiæ ayaæ atthavaïïanà yathà na virujjhati a¤¤adatthu saæsandati c' eva sameti ca evaæ veditabbo. avitakkaæ avicÃran ti bhÃvanÃya pahÅïattà etasmiæ etassa và vitakko n' atthÅti avitakkaæ, iminà 'va nayena avicÃram. VibhaÇge pi vuttaæ, iti ayaæ ca vitakko ayaæ ca vicÃro santà honti samità vÆpasantà atthaÇgatà abbhatthaÇgatà appità vyappità sosità visosità vyantikatÃ, tena vuccati avitakkaæ avicÃraæ ti. etthÃha: nanu ca vitakkavicÃrÃnaæ vÆpasamà ti iminÃpi ayam attho siddho, atha kasmà puna vuttaæ avitakkaæ avicÃran ti. vuccate: evam etaæ siddho vÃyam attho na pan' etaæ tad atthadÅpakaæ nanu avocumha, oÊÃrikassa oÊÃrikassa pana aÇgassa samatikkamà paÂhamajjhÃnato paresaæ dutiyajjhÃnÃdÅnaæ adhigamo hotÅti dÅpanatthaæ vitakkavicÃrÃnaæ vÆpasamà ti evaæ vuttaæ ti. #<[page 149]># %% \<[... content straddling page break has been moved to the page above ...]>\ api ca vitakkavicÃrÃnaæ vÆpasamà idaæ sampasÃdanaæ na kilesakÃlussiyassa vitakkavicÃrÃnaæ ca vÆpasamà ekodibhÃvaæ na upacÃrajjhÃnam iva nÅvaraïappahÃïà paÂhamajjhÃnam iva ca aÇgapÃtubhÃvà ti, evaæ sampasÃdanaekodibhÃvÃnaæ hetuparidÅpakam idaæ vacanaæ. tÃa vitakkavÃrÃæ vÆpasamà idaæ avitakkaæ avicÃraæ na tatiyacatutthajjhÃnÃni viya cakkhuvi¤¤ÃïÃdÅni viya ca abhÃvà ti. evaæ avitakkÃvicÃrabhÃvassa hetuparidÅpaka¤ ca na vitakkavicÃrÃbhÃvamattaparidÅpakaæ, vitakkavicÃrÃbhÃvamattaparidÅpakam eva pana avitakkaæ avicÃran ti idam vacanaæ, tasmà purimaæ vatvà pi vattabbam evà 'ti. samÃdhijan ti paÂhamajjhÃnasamÃdhito sampayuttasamÃdhito và jÃtan ti attho. tattha ki¤cÃpi paÂhaman pi sampayuttasamÃdhito jÃtaæ atha kho ayam eva samÃdhÅti vattabbataæ arahati vitakkavicÃrakkhobhavirahena ativiya acalattà suppasannattà ca, tasmà imassa vaïïabhaïanatthaæ idam eva samÃdhijan ti vuttaæ. pÅtisukhan ti idaæ vuttanayam eva. dutÅyan ti gaïanÃnupubbato dutiyaæ, idaæ dutiyaæ samÃpajjatÅti dutiyaæ. jhÃnan ti ettha pana yathà paÂhamajjhÃnaæ vitakkÃdÅhi pa¤caÇgikaæ hoti am idaæ sampasÃdÃdÅhi caturaÇgikan ti veditabbaæ. yathÃha: jhÃnan ti sampasÃdo pÅti sukhaæ cittassa ekaggatà ti pariyÃyo yeva, cetaso sampasÃdaæ pana Âhapetvà nippariyÃyena tivaÇgikam ev' etaæ hoti. yathÃha: katamaæ tasmiæ samaye tivaÇgikaæ jhÃnaæ hoti, pÅti sukham cittassa ekaggatà ti. sesaæ vuttanayam evà 'ti. dutiyajjhÃnakathà niÂÂhitÃ. pÅtiyà ca virÃgà ti ettha vuttatthà yeva pÅti, virÃgo ti tassà jigucchanaæ và samatikkamo vÃ, ubhinnam antarà ca saddo sampiï¬anattho, so vÆpasamaæ và sampiï¬eti vitakkavicÃravÆpasam vÃ, tattha yadà vÆpasamam eva sampiï¬eti tadà pÅtiyà virÃgà ca ki¤ca bhÅyyo vÆpasamà cà 'ti evaæ yojanà veditabbÃ. #<[page 150]># %<150 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ imissà ca yojanÃya virÃgo jigucchanattho hoti, tasmà pÅtiyà jigucchanà ca vÆpasamà cà 'ti ayam attho daÂÂhabbo. yadà pana vitakkavicÃravÆpasamaæ sampiï¬eti, tadà pÅtiyà ca virÃgà ki¤ca bhÅyyo vitakkavicÃrÃna¤ ca vÆpasamà ti evaæ yojanà veditabbÃ. imissà ca yojanÃya virÃgo samatikkamanattho hoti, tasmà pÅtiyà ca samatikkamà vitakkavicÃrÃna¤ ca vÆpasamà ti ayam attho daÂÂhabbo. kÃma¤ c' ete vitakkavicÃrà dutiyajjhÃne yeva vÆpasantÃ. imassa pana jhÃnassa maggaparidÅpanatthaæ vaïïabhaïanattha¤ c' etaæ vuttaæ. vitakkavicÃrÃna¤ ca vÆpasamà ti hi vutte idaæ pa¤¤Ãyati: nÆna vitakkavicÃrÃnaæ vÆpasamo maggo imassa jhÃnassà 'ti, yathà ca tatiye ariyamagge appahÅïÃnaæ pi sakkÃyadiÂÂhÃdÅnaæ pa¤cannaæ orambhÃgiyÃnaæ saæyojanÃnaæ pahÃïà ti vuccamÃnaæ vaïïabhaïanaæ hoti, tad adhigamÃya ussukkÃnaæ ussÃhajanakaæ, evam evaæ idha avÆpasantÃnam pi vitakkavicÃrÃnaæ vÆpasamo vuccamÃno vaïïabhaïanaæ hoti, tenÃyam attho vutto pÅtiyà ca samatikkamà vitakkavicÃrÃna¤ ca vÆpasamà ti. upekkhako ca vihÃsin ti ettha uppattito ikkhatÅti upekkhà samaæ passati apakkhapatità 'va hutvà passatÅti attho. tÃya visadÃya vipulÃya thÃmagatÃya samannÃgatattà tatiyajjhÃnasamaÇgÅ upekkhako ti vuccati. upekkhà pana dasavidhà hoti, chaÊaÇgupekkhà brahmavihÃrupekkhà bojjhaÇgupekkhà viriyÆpekkhà saÇkhÃrupekkhà vedanÆpekkhà vipassanÆpekkhà tatra majjhattupekkhà jhÃnupekkhà pÃrisuddhiupekkhà ti, evam ayaæ dasavidhÃpi tattha tattha Ãgatanayato bhÆmipuggalacittÃrammaïato khandhasaÇgahaekakkhaïakusalattikasaÇkhepavasena ca AtthasÃliniyà DhammasaÇgahaÂÂhakathÃya vuttanayena veditabbÃ, #<[page 151]># %% \<[... content straddling page break has been moved to the page above ...]>\ idha pana vuccamÃnà vinayanidÃnaæ atibhÃriyaæ karotÅti na vuttÃ. lakkhaïÃdito pana idha adhippetupekkhà majjhattalakkhaïà anÃbhogarasà abyÃpÃrapaccupaÂÂhÃnà pÅtivirÃgapadaÂÂhÃnà ti. etthÃha: nanu cÃyaæ atthato tatra majjhattupekkhà 'va hoti, sà ca paÂhamadutiyajjhÃnesu pi atthi tasmà tatrÃpi upekkhako ca vihÃsin ti evam ayaæ vattabbà siyÃ, sà kasmà na vuttà ti. aparivyattakiccato; aparivyattaæ hi tassà tattha kiccaæ vitakkÃdÅhi abhibhÆtattÃ, idha panÃyaæ vitakkavicÃrapÅtÅhi anabhibhÆtattà ukkhittasirà viya hutvà parivyattakiccà jÃtÃ, tasmà vuttà 'ti. niÂÂhità ca upekkhako ca vihÃsin ti etassa sabbaso atthavaïïanÃ. idÃnÅ sato ca sampajÃno ti ettha saratÅti sato, sampajÃnÃtÅti sampajÃno; puggalena sati ca sampaja¤¤a¤ ca vuttaæ, tattha saraïalakkhaïà sati apammussanarasà ÃrakkhapaccupaÂÂhÃnÃ, asammohalakkhaïaæ sampaja¤¤aæ tÅraïarasaæ pavicayapaccupaÂÂhÃnaæ. tattha ki¤cÃpi idaæ satisampaja¤¤aæ purimajjhÃnesu pi atthi, muÂÂhassatissa hi asampajÃnassa upacÃramattam pi na sampajjati pageva appanà oÊÃrikattà pana tesaæ jhÃnÃnaæ bhÆmiyaæ viya purisassa cittassa gatisukhà hoti, aparivyattaæ tattha satisampaja¤¤akiccaæ, oÊÃrikaÇgappahÃïena pana sukhumattà imassa jhÃnassa purisassa khuradhÃrÃyaæ viya satisampaja¤¤akiccapariggahÅtà yeva cittassa gati icchitabbà ti idh' eva vuttaæ. ki¤ca bhÅyyo yathÃpi dhenÆpago vaccho dhenuto apanÅto arakkhiyamÃno punad eva dhenuæ upagacchati, evam idaæ tatiyajjhÃnasukhaæ pÅtito apanÅtaæ taæ satisampaja¤¤arakkhena arakkhiyamÃnaæ punad eva pÅtiæ upagaccheyya, pÅtisampayuttam eva siyÃ, sukhe cÃpi sattà rajjanti idaæ ca atimadhuraæ sukhaæ tato paraæ sukhabhÃvÃ, #<[page 152]># %<152 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ satisampaja¤¤ÃnubhÃvena pan' ettha sukhe asÃrajjanà hoti no a¤¤athà ti imam pi atthavisesaæ dassetuæ idaæ idh' eva vuttan ti veditabbaæ. idÃni sukha¤ ca kÃyena paÂisaævedesin ti ettha ki¤cÃpi tatiyajjhÃnasamaÇgino sukhapaÂisaævedanÃbhogo n' atthi evaæ sante pi yasmà tassa nÃmakÃyena sampayuttaæ sukhaæ yaæ và taæ nÃmakÃyasampayuttaæ sukhaæ taæ samuÂÂhÃnen' assa yasmà atipaïÅtena rÆpena rÆpakÃyo phuÂo yassa phuÂattà jhÃnà vuÂÂhito pi sukhaæ paÂisaævedeyya, tasmà etam atthaæ dassento sukha¤ ca kÃyena paÂisaævedesin ti Ãha. idÃni yaæ taæ ariyà Ãcikkhanti upekkhako satimà sukhavihÃrÅti ettha yaæ jhÃnahetu yaæ jhÃnakÃraïà taæ tatiyajjhÃnasamaÇgipuggalaæ buddhÃdayo ariyà Ãcikkhanti desenti pa¤¤apenti paÂÂhapenti vivaranti vibhajanti uttÃnÅ-karonti pakÃsenti pasaæsantÅti adhippÃyo. kin ti upekkhako satimà sukhavihÃrÅti, taæ tatiyajjhÃnaæ upasampajja vihÃsin ti evam ettha yojanà veditabbÃ. kasmà pana taæ te evaæ pasaæsantÅti, pasaæsÃrahato, ayaæ hi yasmà atimadhurasukhe sukhapÃramippatte pi tatiyajjhÃne upekkhako na tattha sukhÃbhisaÇgena Ãka¬¬hÅyati, yathà ca pÅti na uppajjati evaæ upaÂÂhitasatitÃya satimÃ. yasmà ca ariyakantaæ ariyajanasevitam eva ca asaÇkiliÂÂhasukhaæ nÃmakÃyena paÂisaævedeti tasmà pasaæsÃraho, iti pasaæsÃrahato naæ ariyà te evaæ pasaæsÃhetubhÆte guïe pakÃsentà upekhako satimà sukhavihÃrÅti evaæ pasaæsantÅti veditabbaæ. tatiyan ti gaïanÃnupubbato tatiyaæ. idaæ tatiyaæ samÃpajjatÅti tatiyaæ. jhÃnan ti ettha ca yathà dutiyaæ sampasÃdÃdÅhi caturaÇgikaæ evam idaæ upekkhÃdÅhi pi pa¤caÇgikaæ. yathÃha: jhÃnan ti upekkhà satisampaja¤¤aæ sukhaæ cittassa ekaggatà ti, pariyÃyo 'va c' eso, upekkhà satisaæpaja¤¤Ãni Âhapetvà nippariyÃyena duvaÇgikam eva taæ hoti. yathÃha: katamaæ tasmiæ samaye duvaÇgikaæ jhÃnaæ hoti, #<[page 153]># %% \<[... content straddling page break has been moved to the page above ...]>\ sukhaæ cittass' ekaggatà ti, sesaæ vuttanayam evà 'ti. tatiyajjhÃnakathà niÂÂhitÃ. sukhassa ca pahÃïà dukkhassa ca pahÃïà ti kÃyikasukhassa ca kÃyikadukkhassa ca pahÃïÃ. pubbevÃ'ti ta¤ ca kho pubbeva na catutthajjhÃnakkhaïe. somanassadomanassÃnaæ atthagamà ti cetasikasukhassa cetasikadukkhassa cà 'ti imesam pi dvinnaæ pubbe yeva atthagamà pahÃïà icc eva vuttaæ hoti. kadà pana nesaæ pahÃïaæ hoti, catunnaæ jhÃnÃnaæ upacÃrakkhaïe, somanassaæ hi catutthassa jhÃnassa upacÃrakkhaïe yeva pahÅyati, dukkhadomanassa--sukhÃni paÂhamadutiyatatiyÃnaæ upacÃrakkhaïesu, evam etesaæ pahÃïakkamena avuttÃnaæ IndriyavibhaÇge pana indriyÃnaæ uddesakkamen' eva idhÃpi vuttÃnaæ sukhadukkhasomanassadomanassÃnaæ pahÃïaæ veditabbaæ. yadi pan' etÃni tassa tassa jhÃnass' ÆpacÃrakkhaïe yeva pahÅyanti, atha kasmÃ: kattha c' uppannaæ dukkhindriyaæ aparisesaæ nirujjhati, idha bhikkhave bhikkhu vivicc' eva kÃmehi --pe-- paÂhamaæ jhÃnaæ upasampajja viharati etth' uppannaæ dukkhindriyam aparisesam nirujjhati, kattha c' uppannaæ domanassindriyaæ sukhindriyaæ somanassindriyaæ aparisesaæ nirujjhati, idha bhikkhave bhikkhu sukhassa ca pahÃïà --pe-- catutthajjhÃnaæ upasampajja viharati, etth' uppannaæ somanassindriyaæ aparisesaæ nirujjhatÅti evaæ jhÃne sv' eva nirodho vutto ti. atisayanirodhattÃ, atisayanirodho hi nesaæ paÂhamajjhÃnÃdÅsu na, nirodho yeva pana upacÃrakkhaïe, nÃtisayanirodho, tathà hi nÃnÃvajjane paÂhamajjhÃnÆpacÃre nirudhassÃpi dukkhindriyassa ¬aæsamakasÃdisamphassena và visamÃsanÆpatÃpena và siyà uppatti na tv eva anto appaïÃya, upacÃre và niruddham p' etaæ na suÂÂhu niruddhaæ hoti paÂipakkhena avihatattÃ, anto appaïÃya pana pÅtipharaïena sabbo kÃyo sukhokkanto hoti, sukhokkantakÃyassa ca suÂÂhu niruddhaæ hoti dukkhindriyaæ paÂipakkhena vihatattÃ, nÃnÃvajjane eva ca dutiyajjhÃnÆpacÃre pahÅïassÃpi domanassindriyassa. #<[page 154]># %<154 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ yasmà etaæ vitakkavicÃrappaccaye pi kÃyakilamathe cittÆpaghÃte ca sati uppajjati, vitakkavicÃrÃbhÃve ca n' eva uppajjati, yattha pana uppajjati tattha vitakkavicÃrÃbhÃve, appahÅïà eva ca dutiyajjhÃnÆpacÃre vitakkavicÃrà ti tatth' assa siyà uppatti appahÅïapaccayattÃ, na tv eva dutiyajjhÃne pahÅïapaccayattÃ, tathà tatiyajjhÃnÆpacÃre pahÅïassÃpi sukhindriyassa pÅtisamuÂÂhÃnapaïÅtarÆpaphuÂakÃyassa siyà uppatti na tv eva tatiyajjhÃne, tatiyajjhÃne hi sukhassa paccayabhÆtà pÅti sabbaso niruddhà ti, tathà catutthajjhÃnÆpacÃre pahÅïassÃpi somanassindriyassa Ãsannattà appaïÃppattÃya upekhÃya abhÃvena sammà anatikkantattà ca siyà uppatti na tv eva catutthajjhÃne, tasmà eva ca etth' uppannaæ dukkhindriyaæ aparisesam nirujjhatÅti tattha tattha aparisesagahaïaæ katan ti. etthÃha: ath' evaæ tassa tassa jhÃnass' ÆpacÃre pahÅïÃpi età vedanà idha kasmà samÃharÅti. sukhagahaïatthaæ. yÃhi ayaæ adukkhamasukhan ti ettha adukkhamasukhavedanà vuttÃ, sà sukhumà duvi¤¤eyyà na sakkà sukhena gahetuæ, tasmà yathà nÃma duÂÂhassa yathà tathà và upasaÇkamitvà gahetuæ asakkuneyyassa goïassa gahaïatthaæ gopo ekasmiæ vaje sabbà gÃvo samÃharati ath' ekekaæ nÅharanto paÂipÃÂiyà Ãgataæ ayaæ so, gaïhÃtha naæ ti tam pi gÃhayati evam evaæ bhagavà sukhagahaïatthaæ sabbà età samÃhari. evaæ hi samÃhaÂà età dassetvà yaæ n' eva sukhaæ na dukkhaæ na somanassaæ na domanassaæ ayaæ adukkhamasukhà vedanà ti sakkà hoti esà gÃhayituæ. api ca adukkhamasukhÃya ceto vimuttiyà paccayadassanatthaæ cà 'ti pi età vuttà ti veditabbÃ, sukhappahÃïÃdayo hi tassà paccayÃ. yathÃha: cattÃro kho Ãvuso paccayà adukkhamasukhÃya cetovimuttiyà samÃpattiyÃ: idhÃvuso bhikkhu sukhassa ca pahÃïà --pe-- catutthajjhÃnaæ upasampajja viharati, #<[page 155]># %% \<[... content straddling page break has been moved to the page above ...]>\ ime kho Ãvuso cattÃro paccayà adukkhamasukhÃya cetovimuttiyà samÃpattiyà ti. yathà và a¤¤attha pahÅïÃpi sakkÃyadiÂÂhiÃdayo tatiyamaggassa vaïïabhaïanatthaæ tattha pahÅïà ti vuttÃ, evaæ vaïïabhaïanattham p'etassa jhÃnass' età idha vuttà ti veditabbÃ. paccayaghÃtena và ettha rÃgadosÃnaæ atidÆrabhÃvaæ dassetum p' età vuttà ti veditabbÃ. etÃsu hi sukhaæ somanassassa paccayo, somanassaæ rÃgassa, dukkhaæ domanassassa paccayo, domanassaæ dosassa, sukhÃdighÃtena ca sappaccayà rÃgadosà hatà atidÆre hontÅti. adukkhamasukhan ti dukkhÃbhÃvena adukkhaæ, sukhÃbhÃvena asukhaæ, eten' ettha dukkhasukhapaÂipakkhabhÆtaæ tatiyavedanaæ dÅpeti na dukkhasukhÃbhÃvamattaæ, tatiyavedanà nÃma adukkhà asukhà upekkhà ti pi vuccati, sà iÂÂhÃniÂÂhaviparÅtÃnubhavanalakkhaïÃ, majjhattarasà avibhÆtapaccupaÂÂhÃnà sukhanirodhapadaÂÂhÃnà ti veditabbÃ. upekhÃsatipÃrisuddhin ti upekhÃya janitasatipÃrisuddhiæ, imasmiæ jhÃne suparisuddhà sati, yà ca tassà satiyà pÃrisuddhi sà upekkhÃya katà na a¤¤ena, tasmà etaæ upekhÃsatipÃrisuddhÅti vuccati. VibhaÇge pi vuttaæ, ayaæ sati imÃya upekhÃya visadà hoti parisuddhà pariyodÃtà tena vuccati upekhÃsatipÃrisuddhÅti, yÃya ca upekhÃya ettha satiyà pÃrisuddhi hoti sà atthato tatra majjhattatà ti veditabbÃ. na kevala¤ c' ettha tayà satiy' eva parisuddhà api ca kho sabbe pi sampayuttadhammÃ, satisÅsena pana desanà vuttÃ. tattha ki¤cÃpi ayaæ upekhà heÂÂhÃpi tÅsu jhÃnesu vijjati, yathà pana divà suriyappabhÃbhibhavà sommabhÃvena ca attano upakÃrakattena và shÃgÃya rattiyà alÃbhà divà vijjamÃnÃpi candalekhà aparisuddhà hoti apariyodÃtÃ, evam ayam pi tatra majjhattupekkhà candalekhà vitakkÃdipaccanÅkadhammatejÃbhibhavà sabhÃgÃya ca upekkhà vedanà rattiyà alÃbhà vijjamÃnÃpi paÂhamÃdijhÃnabhede aparisuddhà hoti, #<[page 156]># %<156 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ tassà ca aparisuddhÃya divà aparisuddhacandalekhÃya pabhà viya sahajÃtÃpi satiÃdayo aparisuddhà 'va honti, tasmà tesu ekam pi upekhÃsatipÃrisuddhÅti na vuttaæ. idha pana vitakkÃdipaccanÅkadhammatejÃbhibhavà sabhÃgÃya ca upekhÃvedanÃrattiyà paÂilÃbhà ayaæ tatra majjhattupekkhà candalekhà ativiya parisuddhà tassà parisuddhattà parisuddhacandalekhÃppabhà viya sahajÃtÃpi satiÃdayo parisuddhà honti pariyodÃtÃ, tasmà idam eva upekkhÃsatipÃrisuddhin ti vuttan ti veditabbaæ. catutthan ti gaïanÃnupubbato catutthaæ, idaæ catutthaæ samÃpajjatÅti catutthaæ. jhÃnan ti ettha yathà tatiyaæ upekkhÃdÅhi pa¤caÇgikaæ evam idaæ upekkhÃdÅhi tivaÇgikaæ. yathÃha: jhÃnan ti upekkhà sati cittass' ekaggatà ti, pariyÃyo eva c' eso, Âhapetvà pana sati upekhÃvedanam eva gahetvà nippariyÃyena duvaÇgikam etaæ hoti. yathÃha: katamaæ tasmiæ samaye duvaÇgikajhÃnaæ hoti, upekkhà cittass' ekaggatà ti, sesaæ vuttanayam evà 'ti. catutthajjhÃnakathà niÂÂhitÃ. iti imÃni cattÃri jhÃnÃni kesa¤ci cittekaggatatthÃni honti, kesa¤ci vipassanÃpÃdakÃni, kesa¤ci abhi¤¤ÃpÃdakÃni, ke sa¤ci nirodhapÃdakÃni, kesa¤ci bhavokkamanatthÃni. tattha khÅïÃsavÃnaæ cittekaggatatthÃni honti. te hi, samÃpajjitvà ekaggacittà sukhaæ divasaæ viharissÃmà 'ti icc' evaæ kasiïaparikammaæ katvà aÂÂhasamÃpattiyo nibbattentiekhaputhujnÃn samÃpattito vuÂÂhÃya samÃhitena cittena vipassissÃmà 'ti nibbattentÃnaæ vipassanÃpÃdakÃni honti. ye pana aÂÂhasamÃpattiyo nibbattetvà abhi¤¤ÃpÃdakam jhÃnaæ samÃpajjitvà samÃpattito vuÂÂhÃya eko pi hutvà bahudhà hotÅti vuttanayà abhi¤¤Ãyo patthentà nibbattenti tesaæ abhi¤¤ÃpÃdakÃni honti. ye pana aÂÂhasamÃpattiyo nibbattetvà nirodhasamÃpattiæ samÃpajjitvà sattÃhaæ acittà hutvà diÂÂh' eva dhamme nirodhaæ nibbÃnaæ patvà sukhaæ viharissÃmà 'ti nibbattenti, tesaæ nirodhapÃdakÃni honti. #<[page 157]># %% \<[... content straddling page break has been moved to the page above ...]>\ ye pana aÂÂhasamÃpattiyo nibbattetvà aparihÅïajjhÃnà brahmaloke uppajjissÃmà 'ti nibbattenti, tesaæ bhavokkamanatthÃni honti. bhagavatà pan' idaæ catutthajjhÃnaæ bodhirukkhamÆle nibbattitaæ taæ tassa vipassanÃpÃdaka¤ c' eva ahosi abhi¤¤ÃpÃdaka¤ ca nirodhapÃdaka¤ ca sabbakiccasÃdhaka¤ ca, sabbalokiyalokuttaraguïadÃyakan ti veditabbaæ. ||5|| yesa¤ ca guïÃnaæ dÃyakaæ ahosi tesaæ ekadesaæ dassento so evaæ samÃhite citte ti Ãdim Ãha. tattha so ti so ahaæ. evan ti catutthajjhÃnakkamanidassanam etaæ, iminà kkamena catutthajjhÃnam paÂilabhitvà ti vuttaæ hoti. samÃhite ti iminà catutthajjhÃnasamÃdhinà samÃhite. parisuddhe ti Ãdisu pana upekhÃsatipÃrisuddhibhÃvena parisuddhe. parisuddhattà yeva pariyodÃte, pabhassare ti vuttaæ hoti. sukhÃdÅnaæ paccayÃnaæ ghÃtena vihatarÃgÃdi -aÇgaïattà anaÇgaïe. anaÇgaïattà yeva vigatÆpakkilese, aÇgaïena hi cittaæ upakkilissati. subhÃvitattà mudubhÆte vasÅbhÃvappatte ti vuttaæ hoti, vase vattamÃnaæ hi cittaæ mudÆ 'ti vuccati. muduttà eva ca kammaniye, kammakkhame kammayogge ti vuttaæ hoti. mudÆ hi cittaæ kammaniyaæ hoti suddhantam iva suvaïïaæ, tad ubhayam pi ca subhÃvitattà eva. yathÃha: nÃhaæ bhikkhave a¤¤aæ ekadhammam pi samanupassÃmi yaæ evaæ bhÃvitaæ bahulÅkataæ mudu¤ ca hoti kammaniya¤ ca yathayidaæ bhikkhave cittaæ ti. etesu parisuddhabhÃvÃdisu Âhitattà Âhite. Âhitattà yeva Ãnejjappatte acale niri¤jane ti vuttaæ hoti. mudukamma¤¤abhÃvena và attano vase Âhitattà Âhite. saddhÃdÅhi pariggahÅtattà Ãnejjappatte. saddhÃpariggahÅtaæ hi cittaæ assaddhiyena na i¤jati, viriyapariggahÅtaæ kosajjena na i¤jati, satipariggahÅtaæ pamÃdena na i¤jati, samÃdhipariggahÅtam uddhaccena na i¤jati, pa¤¤ÃpariggahÅtaæ avijjÃya na i¤jati, obhÃsagataæ kilesandhakÃrena na i¤jati, imehi chahi dhammehi pariggahÅtaæ Ãnejjappattaæ hoti. #<[page 158]># %<158 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.6.)>% \<[... content straddling page break has been moved to the page above ...]>\ evaæ aÂÂhaÇgasamannÃgataæ cittaæ abhinÅhÃrakkhamaæ hoti abhi¤¤ÃsacchikaraïÅyÃnaæ dhammÃnaæ abhi¤¤Ã sacchikiriyÃya. aparo nayo: catutthajjhÃnasamÃdhinà samÃhite, nÅvaraïadÆrÅbhÃvena parisuddhe, vitakkÃdisamatikkamena pariyodÃte, jhÃnapaÂilÃbhapaccayÃnaæ pÃpakÃnaæ icchÃvacarÃnaæ abhÃvena anaÇgaïe, abhijjhÃdÅnaæ cittÆpakkilesÃnaæ vigamena vigatÆpakkilese, ubhayam pi c' etaæ AnaÇgaïavatthasuttÃnusÃrena veditabbaæ. vasippattiyà mudubhÆte, iddhipÃdabhÃvÆpagamena kammaniye, bhÃvanÃpÃripÆriyà païÅtabhÃvÆpagamena Âhite Ãnejjappatte, yathà anejabhÃvam Ãnejjappattaæ hoti evam Âhite ti attho. evaæ pi aÂÂhaÇgasamannÃgataæ cittaæ abhinÅhÃrakkhamaæ hoti abhi¤¤ÃsacchikaraïÅyÃnaæ dhammÃnaæ abhi¤¤Ã sacchikiriyÃya pÃdakaæ padaÂÂhÃnabhÆtan ti. pubbenivÃsÃnussati¤ÃïÃyà 'ti evaæ abhi¤¤ÃpÃdake jÃte etasmiæ citte pubbenivÃsÃnusstimhi yaæ ¤Ãnaæ tad atthÃya. tattha pubbenivÃso ti pubbe atÅtajÃtÅsu nivutthakkhandhÃ, nivutthà ti ajjhÃvutthà anubhÆtà attano santÃne uppajjitvà niruddhÃ, nivutthadhammà vÃ; nivutthà ti gocaranivÃsena nivutthà attano vi¤¤Ãïena vi¤¤Ãtà paricchinnà paravi¤¤Ãïavi¤¤ÃtÃpi vÃ. chinnavaÂumakÃnussaraïÃdisu pubbenivÃsÃnussatÅti yÃya satiyà pubbenivÃsaæ anussarati, pubbenivÃsÃnussati, ¤Ãïan ti tÃya satiyà sampayuttaæ ¤Ãïaæ. evam imassa pubbenivÃsÃnussati¤Ãïassa atthÃya pubbenivÃsÃnussati¤ÃïÃya, etassa ¤Ãïassa adhigamÃya pattiyà 'ti vuttaæ hoti. abhininnÃmesin ti abhihariæ. so ti so ahaæ. anekavihitan ti anekavidhaæ, anekehi và pakÃrehi pavattitaæ saævaïïitan ti attho. pubbenivÃsan ti samanantarÃtÅtaæ bhavaæ Ãdiæ katvà tattha tattha nivutthasantÃnaæ. anussarÃmÅti ekam pi jÃtiæ dve pi jÃtiyo ti evaæ jÃtipaÂipÃtiæ anugantvà anugantvà sarÃmi, anudeva và citte abhininnÃmitamatte eva sarÃmÅti dasseti. #<[page 159]># %% \<[... content straddling page break has been moved to the page above ...]>\ pÆritapÃramÅnaæ hi mahÃpurisÃnaæ parikammakaranaæ n' atthi, tena te cittaæ abhininnÃmetvà 'va saranti, Ãdikammikakulaputtà pana parikammaæ katvà saranti, tasmà tesaæ vasena parikammaæ vattabbaæ siyÃ, tam pana vuccamÃnaæ atibhÃriyaæ vinayanidÃnaæ karoti tasmà taæ na vadÃma. atthikehi pana Visuddhimagge vuttanayena gahetabbaæ, idha pana pÃÊim eva vaïïayissÃma. seyyathÅdan ti ÃraddhappakÃradassanatthe nipÃto. ten' eva yv Ãyaæ pubbenivÃso Ãraddho tassa pakÃraæ pabhedaæ dassento ekam pi jÃtin ti Ãdim Ãha. tattha ekam pi jÃtin ti ekam pi paÂisandhimÆlaæ cutipariyosÃnaæ ekabhavapariyÃpannaæ khandhasantÃnaæ. esa nayo dve pi jÃtiyo ti Ãdisu. aneke pi saævaÂÂakappe ti Ãdisu pana parihÃyamÃno kappo saævaÂÂakappo, va¬¬hamÃno vivaÂÂakappo ti veditabbo. tattha saævaÂÂena saævaÂÂaÂÂhÃyÅ gahito hoti taæ mÆlakattÃ, vivaÂÂena ca vivaÂÂaÂÂhÃyÅ. evaæ hi sati yÃni tÃni: cattÃrimÃni bhikkhave kappassa asaÇkheyyÃni, katamÃni cattÃri, saævaÂÂo saævaÂÂaÂÂhÃyÅ vivaÂÂo vivaÂÂaÂÂhÃyÅti vuttÃni, tÃni sabbÃni pariggahÅtÃni honti. tattha tayo saævaÂÂà tejosaævaÂÂo ÃposaævaÂÂo vÃyosaævaÂÂo ti, tisso saævaÂÂasÅmà Ãbhassarà subhakiïhà vehapphalà ti. yadà kappo tejena saævaÂÂati Ãbhassarato heÂÂhà agginà ¬ayhati, yadà udakena saævaÂÂati subhakiïhato heÂÂhà udakena vilÅyati, yadà vÃtena saævaÂÂati vehapphalato heÂÂhà vÃtena viddhaæsÅyati. vitthÃrato pana sadÃpi ekaæ buddhakkhettaæ vinassati. buddhakkhettaæ nÃma tividhaæ hoti, jÃtikkhettaæ Ãïakkhettaæ visayakkhetta¤ ca. tattha jÃtikkhettaæ dasasahassacakkavÃÊapariyantaæ hoti, yaæ tathÃgatassa paÂisandhiÃdisu kampati. Ãïakkhettaæ koÂisatasahassacakkavÃÊapariyantaæ yathà ratanaparittaæ khandhaparittaæ dhajaggaparittaæ ÃÂÃnÃÂiyaparittaæ moraparittan ti imesaæ parittÃnaæ ÃnubhÃvo pavattati. visayakkhettaæ anantam aparimÃïaæ, #<[page 160]># %<160 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.6.)>% yaæ yÃvatà và pana ÃkaÇkheyyà 'ti vuttaæ, yattha yaæ yaæ ÃkaÇkhati taæ taæ anussarati. evam etesu tÅsu buddhakkhettesu ekaæ Ãïakkhettaæ vinassati, tasmiæ pana vinassante jÃtikkhettaæ vinaÂÂham eva hoti, vinassanta¤ ca ekato va vinassati, saïÂhahanta¤ ca ekato va saïÂhahati, tassa vinÃso ca saïÂhahana¤ ca Visuddhiæagge vuttaæ, atthikehi tato gahetabbaæ. ye pana te saævaÂÂavivaÂÂà vuttÃ-etesu bhagavà bodhimaï¬e sammÃsambodhiæ abhisambujjhanatthÃya nisinno aneke pi saævaÂÂakappe aneke pi vivaÂÂakappe aneke pi saævaÂÂavivaÂÂakappe sari. kathaæ. amutrÃsin ti Ãdinà nayena. tattha amutrÃsin ti amumhi saævaÂÂakappe ahaæ amumhi bhave và yoniyà và gatiyà và vi¤¤ÃïaÂÂhitiyà và sattÃvÃse và sattanikÃye và ahosiæ. evaænÃmo ti Vessantaro và JotipÃlo vÃ. evaægotto ti Bhaggavo và Gotamo vÃ. evaævaïïo ti odÃto và sÃmo vÃ. evamÃhÃro ti sÃlimaæ sodanÃhÃro và pavattaphalabhojano vÃ. evaæsukhadukkhapaÂisaævedÅti anekappakÃrena kÃyikacetasikÃnaæ sÃmisanirÃmisÃdippabhedÃnaæ và sukhadukkhÃnaæ paÂisaævedÅ. evamÃyupariyanto ti evaæ vassasataparamÃyupariyanto và caturÃsÅtikappasahassaparamÃyupariyanto. so tato cuto amutra uppÃdin ti so 'haæ tato bhavato yonito gatito vi¤¤ÃïaÂÂhitito sattÃvÃsato và sattanikÃyato và cuto puna amukasmiæ nÃma bhave yoniyà gatiyà vi¤¤ÃïaÂÂhitiyà sattÃvÃse sattanikÃye và uppÃdiæ. tatrÃp' Ãsin ti atha tatrÃpi bhave yoniyà gatiyà vi¤¤ÃïaÂÂhitiyà sattÃvÃse sattanikÃye và puna ahosiæ. evaænÃmo ti Ãdivuttanayam eva. athavà yasmà amutrÃsin ti idaæ anupubbena Ãrohantassa yÃvadicchakaæ saraïaæ. so tato cuto ti paÂinivattantassa paccavekkhaïaæ; tasmà idhÆpapanno ti imasmà idhÆpapattiyà anantaraæ amutra uppÃdin ti Tusitabhavanaæ sandhÃyà 'ti veditabbo. tatrÃp'Ãsim evaæ nÃmo ti tatrÃpi Tusitabhavane Setaketu nÃma devaputto ahosiæ. #<[page 161]># %% \<[... content straddling page break has been moved to the page above ...]>\ evaægotto ti tÃhi devatÃhi saddhiæ ekagotto. evaævaïïo ti suvaïïavaïïo. evamÃhÃro ti dibbasudhÃhÃro. evaæsukhadukkhapaÂisaævedÅti evaæ dibbasukhapaÂisaævedi, dukkhaæ pana saækhÃradukkhamattam eva. evamÃyupariyanto ti evaæ sattapa¤¤ÃsavassakoÂisaÂÂhivassasatasahassÃyupariyanto. so tato cuto ti so ahaæ tato Tusitabhavanato cuto, idh' Æpapanno ti idha MahÃmÃyÃya deviyà kucchismiæ nibbatto. itÅti evaæ. sÃkÃraæ sauddesan ti nÃmagottavasena sauddesaæ vaïïÃdivasena sÃkÃraæ, nÃmagottena hi satto Tisso Gotamo ti uddisÅyati vaïïÃdÅhi odÃto sÃmo ti nÃnattato pa¤¤Ãyati, tasmà nÃmagottaæ uddeso, itare ÃkÃrÃ. kiæ pana buddhà eva pubbenivÃsaæ sarantÅti. vuccate, na buddhà yeva, paccekabuddhabuddhasÃvakatitthiyÃpi no ca kho avisesena, titthiyà hi cattÃÊÅsaæ yeva kappe saranti na tato paraæ. kasmÃ. dubalapa¤¤attÃ; tesaæ hi nÃmarÆpaparicchedavirahato dubbalà pa¤¤Ã hoti. sÃvakesu pana asÅtimahÃsÃvakà satasahassaæ saranti, dve aggasÃvakà ekam asaÇkheyyaæ satasahassa¤ ca, paccekasambuddhà dve asaÇkheyyÃni satasahassa¤ ca; ettako hi tesaæ abhinÅhÃro, buddhÃnaæ pana paricchedo n' atthi, yÃva icchanti tÃva saranti. titthiyà ca khandhapaÂipÃtim eva saranti paÂipÃÂiæ mu¤citvà cutipaÂisandhivasena sarituæ na sakkonti, tesaæ hi andhÃnaæ viya icchitapadesokkamaïam n' atthi; sÃvakà ubhayathÃpi saranti, tathà paccekabuddhÃ, buddhà pana khandhapaÂipÃÂiyÃpi cutipaÂisandhivasena pi sÅhokkantavasena pi anekÃsu kappakoÂÅsu heÂÂhà và upari và yaæ yaæ ÂhÃnaæ ÃkaÇkhanti taæ sabbaæ saranti yeva. ayaæ kho me brÃhmaïà 'ti Ãdisu, me ti mayÃ. vijjà ti viditakaraïaÂÂhena vijjÃ. kim viditaæ karoti, pubbenivÃsaæ. avijjà ti tass' eva pubbenivÃsassa aviditakaraïaÂÂhena tappaÂicchÃdakamoho vuccati. tamo ti sv eva moho pacchÃdakaÂÂhena tamo ti vuccati. #<[page 162]># %<162 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.6-7.)>% \<[... content straddling page break has been moved to the page above ...]>\ Ãloko ti sà yeva vijjà obhÃsakaraïaÂÂhena Ãloko ti vuccati. ettha ca vijjà adhigatà ti ayaæ attho, sesaæ pasaæsÃvacanaæ, yojanà pan' ettha ayaæ kho me brÃhmaïa vijjà adhigatà tassa me adhigatavijjassa avijjà vihatà vinaÂÂhà ti attho. kasmÃ. yasmà vijjà uppannÃ, esa nayo itarasmim pi padadvaye. yathà tan ti ettha yathà ti opamme, tan ti nipÃto. satiyà avippavÃsena appamattassa, viriyatÃpena atÃpino, kÃye ca jÅvite ca anapekkhatÃya pahitattassa pasitattassà 'ti attho. idaæ vuttaæ hoti: yathà appamattassa ÃtÃpino pahitattassa viharato avijjà viha¤¤eyya vijjà uppajjeyya tamo viha¤¤eyya Ãloko uppajjeyya, evam evaæ mama avijjà vihatà vijjà uppannà tamo vihato Ãloko uppanno, etassa me padhÃnÃnuyogassa anurÆpam eva phalaæ laddhan ti. ayaæ kho me brÃhmaïa paÂhamà abhinibbhidà ahosi kukkuÂacchÃpakass' eva aï¬akosamhà ti ayaæ kho mama brÃhmaïa pubbenivÃsÃnussati¤Ãïamukhatuï¬akena pubbe nivutthakkhandhapaÂicchÃdakaæ avijjaï¬akosaæ padÃletvà paÂhamà abhinibbhidà paÂhamà nikkhanti paÂhamà ariyà jÃti ahosi kukkuÂacchÃpakass' eva mukhatuï¬akena và pÃdanakhasikhÃya và aï¬akosaæ padÃletvà tamhà aï¬akosamhà abhinibbhidà nikkhanti kukkuÂanikÃye paccÃjÃtÅti. pubbenivÃsakaÂhà niÂÂhitÃ. ||6|| so evaæ --pe-- cutÆpapÃta¤ÃïÃyà 'ti cutiyà ca upapÃte ca ¤ÃïÃya, yena ¤Ãïena sattÃnaæ cuti ca upapÃto ca ¤Ãyati tad atthan ti vuttaæ hoti. cittaæ abhininnÃmesin. ti parikammacittaæ nÅhariæ. so dibbena --pe-- passÃmÅti ettha pana pÆritapÃramÅnaæ mahÃsattÃnaæ parikammakaraïaæ n' atthi, te hi citte abhininnÃmitamatte yeva dibbena cakkhunà satte passanti, Ãdikammikakulaputtà pana parikammaæ katvÃ, tasmà tesaæ vasena parikammaæ vattabbaæ siyÃ, taæ pana vuccamÃnaæ atibhÃriyaæ vinayanidÃnaæ karoti tasmà taæ na vadÃma. atthikehi pana Visuddhimagge vuttanayena gahetabbaæ, idha pana pÃÊim eva vaïïayissÃma. so ti so ahaæ. dibbenà 'ti Ãdisu dibbasadisattà dibbaæ, #<[page 163]># %% \<[... content straddling page break has been moved to the page above ...]>\ devatÃnaæ hi sucaritakammanibbattaæ pittasemharuhÅrÃdÅhi apaÊibuddhaæ upakkilesavimuttatÃya dÆre pi ÃrammaïasampaÂicchanasamatthaæ dibbaæ pasÃdacakkhuæ hoti. ida¤ cÃpi viriyabhÃvanÃbalanibbattaæ ¤Ãïacakkhuæ. tÃdisam evà 'ti dibbasadisattà dibbaæ, dibbavihÃravasena paÂiladdhattà attanà ca dibbavihÃrasannissitattÃpi dibbaæ, Ãlokapariggahena mahÃjutikattÃpi dibbaæ, tiroku¬¬ÃdigatarÆpadassanena mahÃgatikattÃpi dibbaæ, taæ sabbaæ saddasatthÃnusÃrena veditabbaæ. dassanaÂÂhena cakkhu, cakkhukiccakaraïena cakkhum ivà 'ti pi cakkhu. cutÆpapÃtadassanena diÂÂhivisuddhihetuttà visuddhaæ, yo hi cutimattam eva passati na upapÃtaæ so ucchedadiÂÂhiæ gaïhÃti, yo upapÃtamaÂÂam eva passati na cutiæ so navasattapÃtubhÃvadiÂÂhiæ gaïhÃti, yo pana tad ubhayaæ passati so yasmà duvidham pi taæ diÂÂhigataæ anivattati, tasmÃssa taæ dassanaæ diÂÂhivisuddhihetu hoti; tad ubhayaæ bhagavà addasa, ten' etaæ vuttaæ: cutÆpapÃtadassanena diÂÂhivisuddhihetuttà visuddhan ti. ekÃdasa upakkilesavirahato và visuddhaæ, bhagavato hi ekÃdasÆpakkilesavirahitaæ dibbacakkhu. yathÃha: so kho ahaæ Anuruddhà vicikicchà cittassa upakkileso ti iti viditvà vicikicchaæ cittassa upakkilesaæ pajahiæ, amanasikÃro cittassa, thÅnamiddhaæ cittassa, chambhitattaæ cittassa, ubbillaæ cittassa, duÂÂhullaæ cittassa, accÃraddhaviriyaæ cittassa, atilÅnaviriyaæ cittassa, abhijappà cittassa, nÃnattasa¤¤Ã cittassa, atinijjhÃyitattaæ rÆpÃnaæ cittassa upakkileso ti iti viditvà atinijjhÃyitattaæ rÆpÃnaæ cittassa upakkilesaæ pajahiæ, so kho ahaæ AnuruddhÃappamatto ÃtÃpi pahitatto viharanto obhÃsaæ hi kho sa¤jÃnÃmi na ca rÆpÃni passÃmi, rÆpÃni hi kho passÃmi na ca obhÃsaæ sa¤jÃnÃmÅti evam Ãdi, tad evaæ ekÃdasÆpakkilesavirahato và visuddhaæ. #<[page 164]># %<164 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.7.)>% \<[... content straddling page break has been moved to the page above ...]>\ manussÆpacÃraæ atikkaà rÆpadasnenatikkantamÃnusakaæ, mÃnusakaæ và maæsacakkhuæ atikkantattà atikkantamÃnusakan ti veditabbaæ; tena dibbena cakkhunà visuddhena atikkantamÃnusakena. satte passÃmÅti manussamaæsacakkhunà viya satte passÃmi dakkhÃmi olomi. cavamÃne uppajjamÃne ti ettha cutikkhaïe và uppattikkhaïe và dibbacakkhunà daÂÂhuæ na sakkÃ, ye pana Ãsannacutikà idÃni cavissantÅti te cavamÃnÃ, ye ca gahitapaÂisandhikà sampati nibbattà và te uppajjamÃnà ti adhippetÃ, te evarÆpe cavamÃne uppajjamÃne ca passÃmÅti dasseti. hÅne ti mohanissandayuttattà hÅnÃnaæ jÃtikulabhogÃdÅnaæ vasena hÅÊite ohÅÊite o¤Ãte ava¤Ãte. païÅte ti amohanissandayuttattà tabbiparÅte. suvaïïe ti adosanissandayuttattà iÂÂhakantamanÃpavaïïayutte. dubbaïïe ti dosanissandayuttattà aniÂÂhÃkantÃmanÃpavaïïayutte, abhirÆpavirÆpe ti pi attho. sugate ti sugatigate alobhanissandayuttattà và a¬¬he mahaddhane. duggate ti duggatigate lobhanissandayuttattà và daÊidde appannapÃne. yathÃkammÆpage ti yaæ yaæ kammaæ upacitam tena tena upagate. tattha purimehi cavamÃne ti ÃdÅhi dibbacakkhukiccaæ vuttaæ, iminà pana padena yathà kammÆpaga¤Ãïakiccaæ, tassa ca ¤Ãïassa ayam uppattikkamo: heÂÂhà nirayÃbhimukhaæ Ãlokaæ va¬¬hetvà nerayikasatte passati mahantaæ dukkham anubhavamÃne, taæ dassanaæ dibbacakkhukiccam eva. so evaæ manasikaroti: kin nu kho kammaæ katvà ime sattà evaæ dukkham anubhavantÅti, ath' assa idaæ nÃma katvà ti taæ kammÃrammaïam ¤Ãïaæ uppajjati, tathà uparidevalokÃbhimukhaæ Ãlokaæ va¬¬hetvà Nandanavana-Missakavana-PhÃrusakavanÃdisu satte passati mahÃsampattiæ anubhavamÃne, tam pi dassanaæ dibbacakkhukiccam eva. so evaæ manasikaroti: kin nu kho kammaæ katvà ime sattà etaæ sampattiæ anubhavantÅti. ath' assa idaæ nÃma kammaæ katvà ti taæ kammÃrammaïaæ ¤Ãïaæ uppajjati. #<[page 165]># %% \<[... content straddling page break has been moved to the page above ...]>\ idaæ yathÃ-kammÆpaga¤Ãïaæ nÃma, imassa visuæ parikammaæ nÃma n' atthi, yathà c' imassa evaæ anÃgataæ sa¤ÃïassÃpi, dibbacakkhupÃdakÃn' eva hi imÃni dibbacakkhunà sah' eva ijjhanti, kÃyaduccaritenà 'ti Ãdisu duÂÂhu caritaæ duÂÂhaæ và caritaæ kilesapÆtikattà 'ti duccaritaæ. kÃyena duccaritaæ kÃyato và uppannaæ duccaritan ti kÃyaduccaritaæ, evaæ vacÅmanoduccaritÃni pi daÂÂhabbÃni. samannÃgatà ti samaÇgÅbhÆtÃ, ariyÃnaæ upavÃdakà ti buddhapaccekabuddhabuddhasÃvakÃnaæ ariyÃnam antamaso gihÅsotÃpannÃnam pi anatthakÃmà hutvà antimavatthunà và guïaparidhaæsanena và upavÃdakÃ, akkosakà garahakà ti vuttaæ hoti. tattha n' atthi imesaæ samaïadhammo assamaïà ete ti vadanto antimavatthunà upavadati, n' atthi imesaæ jhÃnaæ và vimokkho và maggo và phalaæ và ti vadanto, guïaparidhaæsanena upavadatÅti veditabbo. so ca jÃnaæ và upavadeyya ajÃnaæ vÃ, ubhayathÃpi ariyÆpavÃdo 'va hoti. bhÃriyaæ kammaæ saggÃvaraïaæ maggÃvaraïa¤ ca, tassa ca ÃvibhÃvatthaæ idaæ vatthum udÃharanti: a¤¤atarasmiæ kira gÃme eko thero ca daharabhikkhu ca piï¬Ãya caranti, te paÂhamaghare yeva uÊuÇkamattaæ uïhayÃguæ labhiæsu, therassa ca kucchivÃto atthi, so cintesi ayaæ yÃgu mayhaæ sappÃyà yÃva na sÅtalà hoti tÃva naæ pivÃmÅti, so manussehi ummÃratthÃya ÃhaÂe dÃrukhaï¬e nisÅditvà taæ pivi. itaro taæ jigucchi, aticchÃto vatÃyaæ mahallako amhÃkaæ lajjitabbakaæ akÃsÅti. thero gÃme caritvà vihÃraæ gantvà daharabhikkhuæ Ãha: atthi te Ãvuso imasmiæ sÃsane patiÂÂhà 'ti. Ãma bhante sotÃpanno ahaæ ti. tena h' Ãvuso upari maggatthÃya vÃyÃmaæ mà akÃsi khÅïÃsavo tayà upavadito ti. so taæ khamÃpesi, ten' assa taæ pÃkatikaæ ahosi. tasmà yo a¤¤o pi ariyam upavadati tena gantvà sace attanà bu¬¬hataro hoti: ahaæ Ãyasmantaæ ida¤ c' ida¤ ca avacaæ taæ me khamÃhÅti khamÃpetabbo, sace navakataro hoti vanditvà ukkuÂikaæ nisÅditvà a¤jaliæ paggahetvÃ: #<[page 166]># %<166 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.7.)>% \<[... content straddling page break has been moved to the page above ...]>\ ahaæ bhante tumhÃkaæ ida¤ c' ida¤ ca avacaæ tam me khamathà 'ti khamÃpetabbo, sace so na kkhamati disà pakkanto và hoti, ye tasmiæ vihÃre bhikkhÆ vasanti tesaæ santikaæ gantvÃ, sace attanà bu¬¬hataro hoti Âhitaken' eva, sace navakataro ukkuÂikaæ nisÅditvà a¤jaliæ paggahetvà khamÃpetabbaæ: ahaæ bhante asukaæ nÃma Ãyasmantaæ ida¤ c' ida¤ ca avacaæ khamatu me so Ãyasmà ti evaæ vadantena khamÃpetabbam, sace so parinibbuto hoti parinibbutama¤caÂÂhÃnaæ gantvà yÃva sÅvathikaæ gantvà pi khamÃpetabbaæ, evaæ kate saggÃvaraïa¤ ca maggÃvaraïa¤ ca na hoti pÃkatikam eva hoti. micchÃdiÂÂhikà ti viparÅtadassanÃ, micchÃdiÂÂhikammasamÃdÃnà ti micchÃdiÂÂhivasena samÃdinnanÃnavidhakammÃ, ye ca micchÃdiÂÂhimÆlakesu kÃyakammÃdisu a¤¤e pi samÃdapenti; tattha vacÅduccaritagahaïen' eva ariyÆpavÃde manoduccaritagahaïena ca micchÃdiÂÂhiyà saÇgahÅtÃya pi imesaæ dvinnaæ puna vacanaæ mahÃsÃvajjabhÃvadassanatthan ti veditabbaæ. mahÃsÃvajjo hi ariyÆpavÃdo Ãnantariyasadiso, yathÃha: seyyathÃpi SÃriputta bhikkhu sÅlasampanno samÃdhisampanno pa¤¤Ãsampanno diÂÂh' eva dhamme a¤¤aæ ÃrÃdheyya, evaæ sampadam idaæ SÃriputta vadÃmi, taæ vÃcaæ appahÃya taæ cittaæ appahÃya taæ diÂÂhiæ appaÂinissajjitvà yathÃbhataæ nikkhitto evam niraye ti, micchÃdiÂÂhito ca mahÃsÃvajjataraæ nÃma a¤¤aæ n' atthi. yathÃha: nÃhaæ bhikkhave a¤¤aæ ekadhammam pi samanupassÃmi evaæ mahÃsÃvajjataraæ yathayidaæ micchÃdiÂÂhi, micchÃdiÂÂhiparamÃni bhikkhave vajjÃnÅti. kÃyassa bhedà ti upÃdinnakkhandhapariccÃgÃ, paraæ maraïà ti tad anantaraæ abhinibbattakhandhagahaïe. athavà kÃyassa bhedà ti jÅvitindriyass' upacchedÃ, param maraïà ti cuticittato uddhaæ. apÃyan ti evam Ãdi sabbaæ nirayavevacanaæ, nirayo hi saggamokkhahetubhÆtà pu¤¤asammatà ayà apetattà sukhÃnaæ và Ãyassa abhÃvà apÃyo, #<[page 167]># %% \<[... content straddling page break has been moved to the page above ...]>\ dukkhassa gati paÂisaraïan ti duggati, dosabahulatÃya và duÂÂhena kammunà nibbattà gatÅti duggati, vivasà nipatanti tattha dukkatakÃrino ti vinipÃto, vinassantà và ettha nipatanti sambhijjamÃnaÇgapaccaÇgà ti vinipÃto, n' atthi ettha assÃdasa¤¤ito ayo ti nirayo. athavà apÃyagahaïena tiracchÃnayoniæ dÅpeti, tiracchÃnayoni hi apÃyo sugatito apetattà na duggati mahesakkhÃnaæ nÃgarÃjÃdÅnaæ sambhavato, duggatigahaïena pettivisayaæ dÅpeti, so hi apÃyo c' eva duggati ca sugatito apayÃtattà dukkhassa ca gatibhÆÂattÃ, na tu vinipÃto asurasadisaæ avinipatitattÃ, petamahiddhikÃnaæ hi vimÃnÃni pi nibbattanti, vinipÃtagahaïena asurakÃyaæ dÅpeti, so hi yathÃvutten' atthena apÃyo c' eva duggati ca, sabbasamussayehi ca vinipatitattà vinipÃto ti vuccati, nirayagahaïena avÅciÃdim anekappakÃraæ nirayam eva dÅpeti. uppannà ti upagatÃ, tattha abhinibbattà ti adhippÃyo. vuttavipariyÃyena sukkapakkho veditabbo, ayaæ pana viseso. ettha sugatigahaïena manussagati pi saÇgayhati, saggagahaïena devagati yeva, tattha sundarà gatÅti sugati, rÆpÃdÅhi visayehi suÂÂhu aggo ti saggo, so sabbo pi lujjanapalujjanaÂÂhena loko ti ayaæ vacanattho. vijjà ti dibbacakkhu¤ÃïavijjÃ. avijjà ti sattÃnaæ cutipaÂisandhicchÃdikà avijjÃ. sesaæ vuttanayam evà 'ti. dibbacakkhukathà niÂÂhitÃ. ||7|| ayam eva h' ettha viseso. yathà pubbenivÃsakathÃya pubbenivÃsÃnussati¤Ãïamukhatuï¬akena pubbenivutthakhandhapaÂicchÃdakaæ avijjaï¬akosaæ padÃÊetvà ti vuttaæ, evam idha cutÆpapÃta¤Ãïamukhatuï¬akena cutÆpapÃtapaÂicchÃdakaæ avijjaï¬akosaæ padÃÊetvà ti vattabbaæ. so evaæ samÃhite citte ti idha vipassanÃpÃdakaæ catutthajjhÃnacittaæ veditabbaæ. ÃsavÃnaæ khaya¤ÃïÃyà 'ti arahattamagga¤ÃïatthÃya, arahattamaggo hi ÃsavavinÃsanato ÃsavÃnaæ khayo ti vuccati, tatra c' taæ ¤Ãïaæ tattha pariyÃpannattà ti. #<[page 168]># %<168 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.8.)>% \<[... content straddling page break has been moved to the page above ...]>\ cittaæ abhininnÃmesin ti vipassanÃcittaæ abhinÅhariæ. so idaæ dukkhan ti evam Ãdisu ettakaæ dukkhaæ na ito bhÅyyo ti sabbam pi dukkhasaccaæ sarasalakkhaïapaÂivedhena yathÃbhÆtam abbha¤¤Ãsiæ jÃniæ paÂivijjhiæ, tassa ca dukkhassa nibbattikaæ taïhaæ ayaæ dukkhasamudayo ti tad ubhayam pi yaæ ÂhÃnaæ patvà nirujjhati taæ tesaæ appavatti nibbÃnaæ ayaæ dukkhanirodho ti tassa ca sampÃpakaæ ariyamaggaæ ayaæ dukkhanirodhagÃminÅ paÂipadà ti sarasalakkhaïapaÂivedhena yathÃbhÆtaæ abbha¤¤Ãsiæ jÃniæ paÂivijjhin ti evam attho veditabbo. evaæ sarÆpato saccÃni dassetvà idÃni kilesavasena pariyÃyato dassento ime Ãsavà ti Ãdim Ãha. tassa me evaæ jÃnato evaæ passato ti tassa mayhaæ evaæ jÃnantassa evaæ passantassa saha vipassanÃya koÂippattaæ maggaæ katheti. kÃmÃsavà ti kÃmÃsavato. vimuccitthà 'ti iminà phalakkhaïaæ dasseti, maggakkhaïehi cittaæ vimuccati phalakkhaïe vimuttaæ hoti. vimuttasmiæ vimuttam iti ¤Ãïan ti iminà paccavekkhaïa¤Ãïaæ dasseti, khÅïà jÃtÅti ÃdÅhi tassa bhÆmiæ; tena hi ¤Ãïena bhagavà paccavekkhanto khÅïà jÃtÅti Ãdinà abbha¤¤Ãsi. katamà pana bhagavato jÃti khÅïà katha¤ ca naæ abbha¤¤ÃsÅti. vuccate: na tÃv' assa atÅtà jati khÅïà pubbe va khÅïattà na anÃgatà anÃgate vÃyÃmÃbhÃvato na paccuppannà vijjamÃnattÃ, yà pana maggassa abhÃvitattà uppajjeyya ekacatupa¤cavokÃrabhavesu ekacatupa¤cakkhandhappabhedà jÃti, sà maggassa bhÃvitattà anuppÃdadhammataæ Ãpajjanena khÅïÃ, taæ so maggabhÃvanÃya pahÅïakilese paccavekkhitvà kilesÃbhÃve vijjamÃnam pi kammaæ Ãyatiæ appaÂisandhikaæ hotÅti jÃnanto abbha¤¤Ãsi. vusitan ti vutthaæ parivutthaæ kataæ caritaæ niÂÂhitan ti attho. brahmacariyan ti maggabrahmacariyaæ, puthujjanakalyÃïakena hi saddhiæ sattasekhà brahmacariyavÃsaæ vasanti nÃma, khÅïÃsavo vutthavÃso, tasmà bhagavà attano brahmacariyavÃsaæ paccavekkhanto vusitaæ brahmacariyan ti abbha¤¤Ãsi. kataæ karaïÅyan ti catusu saccesu catuhi maggehi pari¤¤ÃpahÃïasacchikiriyabhÃvanÃvasena soÊasavidham pi kiccaæ niÂÂhÃpitan ti attho. #<[page 169]># %% \<[... content straddling page break has been moved to the page above ...]>\ puthujjanakalyÃïakÃdayo hi taæ kiccaæ karonti, khÅïÃsavo katakaraïÅyo, tasmà bhagavà attano karaïÅyaæ paccavekkhanto kataæ karaïÅyan ti abbha¤¤Ãsi. nÃparaæ itthattÃyà 'ti idÃni puna itthabhÃvÃya evaæ soÊasakiccabhÃvÃya kilesakkhayÃya và maggabhÃvanÃkiccaæ me n' atthÅti abbha¤¤Ãsi. idÃni evaæ paccavekkhaïa¤ÃïapariggahÅtaæ taæ ÃsavÃnaæ khaya¤ÃïÃdhigamaæ brÃhmaïassa dassento ayaæ kho me brÃhmaïà 'ti Ãdim Ãha. tattha vijjà ti arahattamagga¤ÃïavijjÃ. avijjà ti catusaccapaÂicchÃdikà avijjÃ, sesaæ vuttanayam eva. ayaæ pana viseso: ayaæ kho me brÃhmaïa tatiyà abhinibbhidà ahosÅti ettha ayaæ kho mama brÃhmaïa ÃsavÃnaæ khaya¤Ãïamukhatuï¬akena catusaccapaÂicchÃdakaæ avijjaï¬akosaæ padÃÊetvà tatiyà abhinibbhidà tatiyà nikkhanti tatiyà ariyajÃti ahosi kukkuÂacchÃpakasseva mukhatuï¬akena và pÃdanakhasikhÃya và aï¬akosaæ padÃÊetvà tamhà aï¬akosamhà abhinibbhidà nikkhanti kukkuÂanikÃye paccÃjÃtÅti. ettÃvatà kiæ dassetÅti so hi brÃhmaïa kukkuÂacchÃpako aï¬akosaæ padÃÊetvà tato nikkhanto sakid eva jÃyati ahaæ pana pubbe nivutthakkhandhapaÂicchÃdakaæ avijjaï¬akosaæ bhinditvà paÂhamaæ tÃva pubbenivÃsÃnussati¤ÃïavijjÃya jÃto tato sattÃnaæ cutipaÂisandhipaÂicchÃdakaæ avijjaï¬akosaæ padÃÊetvà dutiyaæ dibbacakku¤ÃïavijjÃya jÃto. puna catusaccapaÂicchÃdakaæ avijjaï¬akosaæ padÃÊetvà tatiyaæ ÃsavÃnaæ khaya¤ÃïavijjÃya jÃto. evaæ tÅhi vijjÃhi tikkhattuæ jÃto 'mhi, sà ca me jÃti ariyà suparisuddhà ti idaæ dassesi. evaæ dassento ca pubbenivÃsa¤Ãïena atÅtaæsa¤Ãïaæ dibbacakkhuïà paccuppannÃnÃgataæsa¤ÃïaæÃsavakkhayena sakalalokiyalokuttaraguïan ti evaæ tÅhi vijjÃhi sabbe pi sabba¤¤uguïe pakÃsetvà attano ariyÃya jÃtiyà jeÂÂhaseÂÂhabhÃvaæ brÃhmaïassa dassesi. Ãsavakkhayakathà niÂÂhitÃ. ||8|| #<[page 170]># %<170 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.9.)>% evaæ vutte Vera¤jo brÃhmaïo ti evaæ bhagavatà lokÃnukampakena brÃhmaïaæ anukampamÃnena vinigÆhitabbe pi attano ariyÃya jÃtiyà jeÂÂhaseÂÂhabhÃve vijjÃttayappakÃsikÃya dhammadesanÃya vutte pÅtivipphÃraparipuïïagattacitto Vera¤jo brÃhmaïo taæ bhagavato ariyÃya jÃtiyà jeÂÂhaseÂÂhabhÃvaæ viditvÃ, Ådisaæ nÃmÃhaæ sabbalokajeÂÂhaseÂÂhaæ sabbaguïasamannÃgataæ sabba¤¤uæ a¤¤esaæ abhivÃdanÃdikammaæ na karotÅti avacaæ, dhiratthu vata re a¤¤Ãïaæ ti attÃnaæ garahitvÃ, ayaæ dÃni loke ariyÃya jÃtiyà pure jÃtaÂÂhena jeÂÂho sabbaguïehi appaÂisamaÂÂhena seÂÂho ti niÂÂhaæ gantvà bhagavantaæ etad avoca: jeÂÂho bhavaæ Gotamo seÂÂho bhavaæ Gotamo ti. eva¤ ca pana vatvà puna taæ bhagavato dhammadesanaæ abbhanumodamÃno, abhikkantaæ bho Gotama abhikkantaæ bho Gotamà 'ti Ãdim Ãha. tatthÃyaæ abhikkantasaddo khayasundarÃbhirÆpÃbbhanumodanesu dissati. abhikkantà bhante ratti nikkhanto paÂhamo yÃmo ciranisinno bhikkhusaÇgho ti Ãdisu hi khaye dissati. ayaæ imesaæ catunnaæ puggalÃnaæ abhikkantataro ca païÅtataro cà 'ti Ãdisu sundare. [ko me vandati pÃdÃni iddhiyà yasasà jalaæ, abhikkantena vaïïena sabbà obhÃsayaæ disà ti] Ãdisu abhirÆpe. abhikkantaæ bhante ti Ãdisu abbhanumodane. idhÃpi abbhanumodane yeva; yasmà ca abbhanumodane tasmÃ, sÃdhu sÃdhu bho Gotamà 'ti vuttaæ hotÅti veditabbaæ. [bhaye kodhe pasaæsÃyaæ turite kotÆhalacchare hÃse soke pasÃde ca kare Ãmeï¬itaæ budho ti,] iminà ca lakkhaïena idha pasÃdavasena pasaæsÃvasena cÃyaæ dvikkhattuæ vutto ti veditabbo. atha và abhikkantan ti atikantaæ atiiÂÂhaæ atimanÃpaæ atisundaran ti vuttaæ hoti. tattha ekena abhikkantasaddena desanaæ thometi ekena attano pasÃdaæ. ayaæ hi ettha adhippÃyo: abhikkantaæ bho Gotama yadidaæ bhoto Gotamassa dhammadesanà abhikkantaæ yadidaæ bhoto Gotamassa dhammadesanaæ Ãgamma mama pasÃdo. bhagavato yeva và vacanaæ dve dve atthe sandhÃya thometi: #<[page 171]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhoto Gotamassa vacanaæ abhikkantaæ dosanÃsanato abhikkantaæ guïÃdhigamanato, tathà saddhÃjananato pa¤¤Ãjananato sÃtthato sabya¤janato uttÃnapadato gambhÅratthato kaïïasukhato hadayaÇgamato anattukkaæsanato aparavambhanato karuïÃsÅtalato pa¤¤ÃvadÃtato ÃpÃtharamaïÅyato vimaddakkhamato suyyÃnasukhato maæsiyamÃnahitato ti evam ÃdÅhi yojetabbaæ. tato param pi catuhi upamÃhi desanaæ yeva thometi. tattha nikkujjitan ti adhomukhaÂhapitaæ, heÂÂhà mukhajÃtaæ vÃ. ukkujjeyyà 'ti upari mukhaæ kareyya. paÂicchannan ti tiïapaïïÃdÅhi paÂicchÃditaæ. vivareyyà 'ti ugghÃÂeyya. mÆÊhassà 'ti disÃmÆÊhassa. maggaæ Ãcikkheyyà 'ti hatthe gahetvà esa maggo ti vadeyya. andhakÃre ti kÃÊapakkhacÃtuddasÅ a¬¬harattighaïavanasaï¬ameghapaÂalehi caturaÇge tamasi, ayaæ tÃva anuttÃnapadattho; ayaæ pana adhippÃyayojanÃ: yathà koci nikkujjitaæ ukkujjeyya evaæ saddhammavimukhaæ asaddhamme patiÂÂhitaæ maæ asaddhammà uÂÂhÃpentena yathà paÂicchannaæ vivareyya evaæ Kassapassa bhagavato sÃsanantaradhÃnà pabhÆti (sic) micchÃdiÂÂhigahaïapaÂicchannaæ sÃsanaæ vivarantena yathà mÆÊhassa maggaæ Ãcikkheyya evaæ kummaggamicchÃmaggapaÂipannassa me saggamokkhamaggaæ Ãcikkhantena yathà andhakÃre telapajjotaæ dhÃreyya, evaæ mohandhakÃre nimuggassa me buddhÃdiratanarÆpÃni apassato tappaÂicchÃdakamohandhakÃraviddhaæsakadesanÃpajjotadhÃraïena mayhaæ bhotà Gotamena etehi pariyÃyehi pakÃsitattà anekapariyÃyena dhammo pakÃsito. evaæ desanaæ thometvà imÃya desanÃya ratanattaye pasannacitto pasannÃkÃraæ karonto esÃhan ti Ãdim Ãha. tattha esÃhan ti eso ahaæ. bhagavantaæ Gotamaæ saraïaæ gacchÃmÅti bhagavantaæ Gotamaæ saraïan ti gacchÃmi bhavaæ me Gotamo saraïaæ parÃyanaæ aghassa tÃtà hitassa ca vidhÃtà ti iminà adhippÃyena bhavantaæ Gotamaæ gacchÃmi bhajÃmi sevÃmi payirupÃsÃmi evaæ jÃnÃmi bujjhÃmÅti, #<[page 172]># %<172 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.9.)>% \<[... content straddling page break has been moved to the page above ...]>\ yesaæ hi dhÃtÆnaæ gati attho buddhi pi tesaæ attho tasmà gacchÃmÅti imassa jÃnÃmi bujjhÃmÅti ayam pi attho vutto. dhamma¤ ca bhikkhusaÇgha¤ cà 'ti ettha pana adhigatamagge sacchikatanirodhe yathÃnusiÂÂhaæ paÂipajjamÃne catusu apÃyesu apatamÃne dhÃretÅti dhammo, so atthato ariyamaggo c' eva nibbÃna¤ ca, vuttaæ h' etaæ: yÃvatà bhikkhave dhammà saÇkhatà ariyo aÂÂhaÇgiko maggo tesaæ aggam akkhÃyatÅti vitthÃro. na kevalaæ ariyamaggo c' eva nibbÃna¤ ca api ca kho ariyaphalehi saddhiæ pariyattidhammo pi. vuttam pi h' etaæ ChattamÃnavakavimÃne: [rÃgavirÃgam anejam asokaæ dhammam asaÇkhatam appaÂikÆlaæ madhuram imaæ paguïaæ suvibhattaæ dhammam imaæ saraïattham upehÅti.] ettha hi rÃgavirÃgo ti maggo kathito, anejam asokan ti phalaæ, dhammam asaÇkhatan ti nibbÃnaæ, appaÂikÆlaæ madhuram imaæ paguïaæ suvibhattan ti piÂakattayena vibhattasabbadhammakkhandhà ti. diÂÂhisÅlasaÇghÃtena saæhato ti saÇgho, so atthato aÂÂha ariyapuggalasamÆho. vuttaæ h' etaæ tasmiæ yeva vimÃne: [yattha ca dinnamahapphalam Ãhu catusu sucÅsu purisayugesu, aÂÂha ca puggaladhammadasà te, saÇgham imaæ saraïattham upehÅti.] bhikkhÆnaæ saÇgho bhikkhusaÇgho. ettÃvatà ca brÃhmaïo tÅïi saraïagamanÃni paÂivedesi. idÃni te sv eva tÅsu saraïagamanesu kosallatthaæ saraïaæ saraïagamanaæ yo saranaæ gacchati saraïagamanappabhedo saranagamanaphalaæ saÇkileso bhedo ti ayaæ vidhi veditabbo. so pana idha vuccamÃno atibhÃriyaæ vinayanidÃnaæ karotÅti na vutto, atthikehi pana Papa¤casÆdaniyaæ và MajjhimaÂÂhakathÃyaæ Bhayabheravasuttavaïïanato, SumaÇgalavilÃsiniyaæ và DÅghaÂÂhakathÃyaæ saraïavaïïato gahetabbo ti. upÃsakaæ maæ bhavaæ Gotamo dhÃretÆ 'ti maæ bhavaæ Gotamo, upÃsako ayaæ ti evaæ dhÃretÆ 'ti attho. upÃsakavidhikosallatthaæ pan' ettha ko upÃsako, kasmà upÃsako ti vuccati. #<[page 173]># %% \<[... content straddling page break has been moved to the page above ...]>\ kim assa sÅlaæ, ko ÃjÅvo, kà vipatti, kà sampattÅti, imaæ pakiïïakaæ veditabbaæ. taæ atibhÃriyakaraïato idha na vibhattaæ, atthikehi pana Papa¤casÆdaniyaæ MajjhimaÂÂhakathÃyaæ vuttanayena veditabbaæ. ajjatagge ti ayaæ aggasaddo ÃdikoÂikoÂÂhÃsaseÂÂhesu dissati, ajjatagge samma dovÃrika ÃvarÃmi dvÃraæ nigaïÂhÃnaæ nigaïÂhÅnaæ ti Ãdisu hi Ãdimhi dissati, ten' eva aÇgulaggena taæ aÇgulaggaæ parÃmaseyya ucchaggaæ velaggan ti Ãdisu koÂiyaæ, ambilaggaæ và madhuraggaæ và tittaggaæ và anujÃnÃmi bhikkhave vihÃraggena và pariveïaggena và bhÃjetuæ ti Ãdisu koÂÂhÃse, yÃvatà bhikkhave sattà apÃdà và dvipÃdà và --pe-- tathÃgato tesaæ aggam akkhÃyatÅti Ãdisu seÂÂhe: idha panÃyaæ Ãdimhi daÂÂhabbo, tasmà ajjatagge ti ajjataæ Ãdiæ katvà ti evam ettha attho veditabbo. ajjatan ti ajjabhÃvan ti vuttaæ hoti. ajjadagge icc' eva và pÃÂho dakÃro padasandhikaro, ajja aggaæ katvà ti vuttaæ hoti. pÃïupetan ti pÃïehi upetaæ yÃva me jÅvitaæ pavattati tÃva upetaæ ana¤¤asatthukaæ tÅhi saraïagamanehi saraïagataæ maæ bhavaæ Gotamo dhÃretu jÃnÃtu; ahaæ hi sace pi me tikhiïena asinà sÅsaæ chindeyyuæ n' eva buddhaæ na buddho ti và dhammaæ na dhammo ti và saÇghaæ na saÇgho ti và vadeyyan ti. ettha ca brÃhmaïo pÃïupetaæ saraïagatan ti puna saraïagamanam vadanto attaniyyÃtanaæ pakÃsetÅti veditabbo. evaæ attÃnaæ nÅyyÃtetvà bhagavantam saparisaæ upaÂÂhÃtukÃmo Ãha: adhivÃsetu ca me bhavaæ Gotamo Vera¤jÃyaæ vassÃvÃsaæ saddhiæ bhikkhusaÇghenà 'ti. kim vuttaæ hoti. upÃsaka¤ ca maæ bhavaæ Gotamo dhÃretu, adhivÃsetu ca me Vera¤jÃyaæ vassÃvÃsaæ, tayo mÃse Vera¤jaæ upanissÃya mama anuggahatthaæ vassÃvÃsaæ sampaÂicchatÆ 'ti. adhivÃsesi bhagavà tuïhÅbhÃvenà 'ti ath' assa vacanaæ sutvà bhagavà kÃyaÇgaæ và vÃcaÇgaæ và acopetvà abbhantare yeva khantiæ cÃretvà tuïhÅbhÃvena adhivÃsesi, brÃhmaïassa anuggahatthaæ manasà 'va, sampaÂicchÅti vuttam hoti. #<[page 174]># %<174 SamantapÃsÃdikà [Bhvibh_I.1. (I.1.9;2.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ atha kho Vera¤jo brÃhmaïo bhagavato adhivÃsanaæ viditvà ti atha Vera¤jo brÃhmaïo, sace me samaïo Gotamo nÃdhivÃseyya kÃyena và vÃcÃya và paÂikkhipeyya, yasmà pana apaÂikkhitvà abbhantare khantiæ cÃresi tasmà me manasà 'va adhivÃsesÅti evaæ ÃkÃrasallakkhaïakusalatÃya bhagavato adhivÃsanaæ viditvÃ, attano nisinnÃsanato vuÂÂhÃya catusu disÃsu bhagavantaæ sakkaccaæ abhivÃdetvà tikkhattuæ padakkhiïaæ katvà ÃgatakÃlato pabhÆti jÃtimahallakabrÃhmaïÃnaæ abhivÃdanÃdÅni na karotÅti vigarahitvà pi idÃni vi¤¤Ãtabuddhaguïo kÃyena vÃcÃya manasà ca anekakkhattuæ vandanto pi atitto yeva hutvà dasanakhasamodhÃnasamujjalaæ anjaliæ paggayha sirasmiæ patiÂÂhapetvà yÃva dassanavisayo tÃva paÂimukho yeva apakkamitvà dassanavisayaæ vijahanaÂÂhÃne vanditvà pakkÃmi. ||9||1|| tena kho pana samayena Vera¤jà dubbhikkhà hotÅti yasmiæ samaye Vera¤jena brÃhmaïena bhagavà Vera¤jaæ upanissÃya vassÃvÃsaæ yÃcito tena samayena Vera¤jà dubbhikkhà hoti. dubbhikkhà ti dullabhabhikkhÃ, sà pana dullabhabhikkhatà yattha manussà assaddhà honti appasannà tattha susassakÃle pi atisamahagghe pi pubbaïïÃparaïïe hoti. Vera¤jÃyaæ pana yasmà na tathà ahosi, api ca kho dussassa tÃya chÃtakadosena ahosi, tasmà tam atthaæ dassento dvÅhitikà ti Ãdim Ãha. tattha dvÅhitikà ti dvidhÃpavattaÅhitikÃ, Åhitikaæ nÃma iriyà dvidhà pavattà cittairiyà cittaÅhÃ, ettha lacchÃma nu kho ki¤ci bhikkhamÃnà na lacchÃmà 'ti jÅvituæ và sakkhissÃma nu kho no ti ayam ettha adhippÃyo. athavà dvÅhitikà ti dujjÅvitikà Åhataæ Åhà irÅyanaæ pavattanam jÅvitan ti ÃdÅni pi padÃni ekatthÃni, tasmà dukkhena Åhitaæ ettha pavattatÅti dvÅhitikà ti ayam ettha padattho. #<[page 175]># %% \<[... content straddling page break has been moved to the page above ...]>\ setakÃni aÂÂhÅni etthà 'ti setaÂÂhikÃ, divasam pi yÃcitvà ki¤ci aladdhà matakÃnaæ kapaïamÃnusakÃnÃæ ahicchattakavaïïehi aÂÂhikehi tatra tatra parikiïïà ti vuttaæ hoti. setaÂÂikà ti pi pÃÂho, tass' attho setà aÂÂi etthà ti setaÂÂikÃ. aÂÂÅti Ãturatà vyÃdhi rogo. tattha ca sassÃnaæ gabbhagahaïakÃle setakarogena upahatam eva pacchinnakhÅraæ agahitataï¬ulaæ paï¬arapaï¬araæ sÃlisÅsaæ và yavagodhÆmasÅsaæ và nikkhamati tasmà setaÂÂikà ti vuccati. vappakÃle suÂÂhu abhisaÇkharitvà pi vuttasassaæ tattha salÃkà yeva sampajjatÅti salÃkÃvuttÃ. salÃkÃya và tattha jÅvikaæ pavattentÅti salÃkÃvuttÃ. kiæ vuttaæ hoti. tattha kira dha¤¤avikkayakÃnaæ santikaæ kayakesu gatesu dubbalamanusse abhibhavitvà balavamanussà va dha¤¤aæ kiïitvà gacchanti, dubbalamanussà alabhamÃnà mahÃsaddaæ karonti. dha¤ ¤avikkayakà sabbesaæ saÇgahaæ karissÃmà 'ti dha¤¤akaraïaÂÂhÃne dha¤¤amÃpakaæ nisÅdÃpetvà ekapasse vaïïajjhakkhaæ nisÅdÃpesuæ. dha¤¤atthikà vaïïajjhakkhassa santikaæ gacchanti. so ÃgatapaÂipÃÂiyà mÆlaæ gahetvà itthannÃmassa ettakaæ dÃtabban ti salÃkaæ likhitvà deti. te taæ gahetvà dha¤¤amÃpakassa santikaæ gantvà dinnapaÂipÃÂiyà dha¤¤aæ gaïhanti, evaæ salÃkÃya tattha jÅvitaæ vattentÅti salÃkÃvuttÃ. na sukarà u¤chena paggahena yÃpetun ti paggahena yo u¤cho tena yÃpetuæ na sukarÃ. pattaæ gahetvà yaæ ariyà u¤chaæ karonti, bhikkhÃcariyaæ caranti, tena u¤chena yÃpetuæ na sukarà ti vuttaæ hoti. tadà kira tattha sattaÂÂhagÃme piï¬Ãya caritvà ekadivasam pi yÃpanamattaæ na labhanti. tena kho pana samayena uttarÃpathakà assavÃïijà --pe-- assosi kho bhagavà udukkhalasaddan ti, tenà 'ti yasmiæ samaye bhagavà Vera¤jaæ upanissÃya vassÃvÃsaæ upagato tena samayena. uttarÃpathavÃsikà uttarÃpathato và Ãgatattà evaæ laddhavohÃrà assavÃïijà uttarÃpathe assÃnaæ uÂÂhÃnaÂÂhÃne pa¤cÃssasatÃni gahetvà diguïaæ tiguïaæ lÃbhaæ patthayamÃnà desantaraæ gacchantà tehi attano vikkÃyikabhaï¬abhÆtehi pa¤camattehi assasatehi Vera¤jaæ vassÃvÃsaæ upagatà honti. #<[page 176]># %<176 SamantapÃsÃdikà [Bhvibh_I.1. (I.2.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ kasmÃ. na hi sakkà tasmiæ dese vassike cattÃro mÃse addhÃnaæ paÂipajjituæ, upagacchantà ca bahinagare udakena anajjhottharaïÅye ÂhÃne attano ca vÃsÃgÃrÃni assÃna¤ ca mandiraæ kÃrÃpetvà vatiyà parikkhipiæsu, tÃni tesaæ vasanaÂÂhÃnÃni assamaï¬alikÃyo ti pa¤¤Ãyiæsu. tenÃha: tehi assamaï¬alikÃsu bhikkhÆnaæ patthapatthapulakaæ pa¤¤attaæ hotÅti, patthapatthapulakan ti ekamekassa bhikkhuno patthapatthapamÃïaæ pulakaæ, pattho nÃma nÃÊimattaæ hoti, ekassa purisassa alaæ yÃpanÃya. vuttam pi h' etaæ, patthodano nÃÊamayaæ duvinnaæ ti. pulakaæ nÃma nitthusaæ katvà ussedetvà gahitayavataï¬ulà vuccanti. yadi hi sathusà honti pÃïakà vijjhanti addhÃnakkhamà na honti, tasmà te vÃïijà addhÃnakkhamaæ katvà yavataï¬ulaæ ÃdÃya addhÃnaæ paÂipajjanti, yattha assÃnaæ khÃdaniyatinaæ dullabhaæ bhavissati tatth' etaæ assabhattaæ bhavissatÅti. kasmà pana tehi taæ bhikkhÆnaæ pa¤¤attan ti. vuccate, na hi te dakkhiïÃpathamanussà viya appasannà te pana saddhà pasannà buddhamÃmakà dhammamÃmakà saÇghamÃmakÃ, te pubbaïhasamayaæ kenacid eva karaïÅyena nagaraæ pavisantà dve tayo divase addasaæsu sattaÂÂhabhikkhÆ sunivatthe supÃrute iriyÃpathasampanne sakalam pi nagaraæ piï¬Ãya caritvà ki¤ci alabhamÃne, disvÃna nesaæ etad ahosi: ayyà imaæ nagaraæ upanissÃya vassaæ upagatÃ, chÃtaka¤ ca vattati, na ca ki¤ci labhanti ativiya kilamanti, maya¤ c' amhÃgantukà na sakkoma nesaæ devasikaæ yÃgu¤ ca bhatta¤ ca paÂiyÃdetuæ, amhÃkaæ pana assà sÃya¤ ca pÃto ca dvikkhattuæ bhattaæ labhaïti, yannÆna mayaæ ekamekassa assassa pÃtarÃsabhattato ekamekassa bhikkhuno patthapatthapulakaæ dadeyyÃma, evaæ ayyà ca na kilamissanti assà ca yÃpessantÅti. #<[page 177]># %% \<[... content straddling page break has been moved to the page above ...]>\ te bhikkhÆnaæ santikaæ gantvà etam atthaæ ÃrocetvÃ, bhante tumhe patthapatthapulakaæ paÂiggahetvà yaæ và taæ và katvà paribhu¤jathà 'ti yÃcitvà devasikaæ patthapatthapulakaæ pa¤¤Ãpesuæ. tena vuttaæ: tehi assamaï¬alikÃsu bhikkhÆnaæ patthapatthapulakaæ pa¤¤attaæ hotÅti. pa¤¤attan ti niccabhattasaÇkhepena Âhapitaæ. idÃni bhikkhÆ pubbaïhasamayaæ nivÃsetvà ti Ãdisu pubbaïhasamayan ti divasassa pubbabhÃgasamayaæ pubbaïhasamaye ti attho. pubbaïhe và samayaæ pubbaïhasamayaæ pubbaïhe ekaæ khaïan ti vuttaæ hoti, evaæ accantasaæyoge upayogavacanaæ labbhati. nivÃsetvà ti paridahitvà vihÃranivÃsanaparivattanavasenedaæ veditabbaæ; na hi te tato pubbe anivatthà ahesum. pattacÅvaraæ ÃdÃyà 'ti pattaæ hatthehi cÅvaraæ kÃyehi Ãdiyitvà sampaÂicchitvà dhÃretvà ti attho; yena tena và hi pakÃrena gaïhantà ÃdÃya icc' eva vuccanti, yathà samÃdÃy' eva pakkamatÅti. piï¬aæ alabhamÃnà ti sakalam pi Vera¤jaæ caritvà tiÂÂhatu piï¬o antamaso aticchathà 'ti vÃcam pi alabhamÃnÃ. pattha patthapulakaæ ÃrÃmaæ haritvà ti gatagataÂÂhÃne laddhaæ ekamekaæ patthapatthapulakaæ gahetvà ÃrÃmaæ netvÃ. udukkhale koÂÂetvà koÂÂetvà paribhu¤jantÅti therÃnaæ koci kappiyakÃrako n' atthi, yo nesaæ taæ gahetvà yÃguæ và bhattaæ và paceyya, sÃmam pi pacanaæ samaïasÃruppaæ na hoti, na ca vaÂÂati, te evaæ no sallahukavuttità ca bhavissati sÃmapÃkaparimocana¤ cà 'ti aÂÂhaÂÂhajanà và dasadasajanà và ekato hutvà udukkhale koÂÂetvà koÂÂetvà sakaæ sakaæ paÂiviæsaæ udakena temetvà paribhu¤janti. evaæ paribhu¤jitvà appossukkà samaïadhammaæ karonti. bhagavato pana te assavÃïijà patthapulaka¤ ca denti tadupiya¤ ca sappimadhusakkaraæ, taæ Ãyasmà ùnando Ãharitvà silÃyaæ piæsati; pu¤¤avatà paï¬itapurisena kataæ manÃpam eva hoti. atha naæ piæsitvà sappiÃdÅhi samÃyojetvà bhagavato upanÃmeti. #<[page 178]># %<178 SamantapÃsÃdikà [Bhvibh_I.1. (I.2.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ ath' ettha devatà dibbojaæ pakkhipanti, tam bhagavà paribhu¤jati, paribhu¤jitvà phalasamÃpattiyà kÃlaæ atinÃmeti, na tato paÂÂhÃya piï¬Ãya carati. kim pan' ùnandatthero tadà upaÂÂhÃko hotÅti. no ca kho nibaddhaupaÂÂhÃkaÂÂhÃnaæ laddho. bhagavato hi paÂhamabodhiyam vÅsativassantare nibaddhupaÂÂhÃko nÃma n' atthi. kadÃci NÃgasamÃlatthero bhagavantaæ upaÂÂhÃsi, kadÃci NÃgitatthero, kadÃci Meghiyatthero, kadÃci UpavÃnatthero, kadÃci SÃgatatthero, kadÃci Sunakkhatto Licchaviputto, te attano ruciyà upaÂÂhahitvà yadà icchanti tadà pakkamanti. ùnandatthero tesu upaÂÂhahantesu appossukko hoti, pakkantesu sayam eva vattapaÂivattaæ karoti, bhagavà pi ca: ki¤cÃpi me ¤ÃtiseÂÂho upaÂÂhÃkaÂÂhÃnaæ na tÃva labhati, atha kho evarÆpesu ÂhÃnesu ayam eva patirÆpo ti adhivÃseti. tena vuttaæ: Ãyasmà ùnando patthapulakaæ silÃyaæ piæsitvà bhagavato upanÃmeti taæ bhagavà paribhu¤jatÅti. nanu ca manussà dubbhikkhakÃle ativiya ussÃhajÃtà pu¤¤Ãni karonti, attanà abhu¤jitvà pi bhikkhÆnaæ dÃtabbaæ ma¤¤anti, te tadà kasmà kaÂacchubhikkham pi na adadaæsu. aca Vera¤jo brÃhmaïo mahatà ussÃhena bhagavantaæ vassÃvÃsaæ yÃci. so kasmà bhagavato atthibhÃvam pi na jÃnÃtÅti. vuccate, mÃrÃvaÂÂanÃya. Vera¤jaæ hi brÃhmaïaæ bhagavato santikà pakkantamattam eva sakala¤ ca nagaraæ samantà ca yojanamattaæ yattha sakkà purebhattaæ piï¬Ãya caritvà paccÃgantuæ taæ sabbaæ mÃro ÃvaÂÂetvà mohetvà sabbesaæ asallakkhaïabhÃvaæ katvà pakkÃmi, tasmà na koci antamaso sÃmÅcikammam pi kattabbaæ ma¤¤ittha. kiæ pana bhagavà pi mÃrÃvaÂÂanaæ ajÃnitvà va tattha vassaæ upagato ti. no ajÃnitvÃ. atha kasmà CampÃ-SÃvatthiRÃjagahÃdÅnam a¤¤atarasmiæ na upagato ti. tiÂÂhantu CampÃ-SÃvatthi-RÃjagahÃdÅni, sace pi bhagavà tasmiæ saævacchare Uttarakuruæ và Tidasapuraæ và gantvà vassaæ upagaccheyya tam pi mÃro ÃvaÂÂeyya. #<[page 179]># %% \<[... content straddling page break has been moved to the page above ...]>\ so kira taæ saævaccharaæ ativiya ÃghÃtena pariyuÂÂhitacitto ahosi. idha pana bhagavà imaæ atirekakÃraïaæ addasa: assavÃïijà bhikkhÆnaæ saÇgahaæ karissantÅti. tasmà Vera¤jÃyam eva vassaæ upaga¤chi. kiæ pana mÃro vÃïijake ÃvaÂÂetuæ na sakkotÅti. no na sakkoti, te pana mÃrÃvaÂÂitapariyosÃne Ãgamiæsu. paÂinivattitvà kasmà na ÃvaÂÂesÅti. avisayahatÃya. na hi so tathÃgatassa abhihaÂabhikkhÃya nibbaddhadÃnassa appitavaÂÂassa antarÃyo kÃtuæ visahati. catunnaæ hi na sakkà antarÃyo kÃtuæ, katamesaæ catunnaæ, tathÃgatassa abhihaÂabhikkhÃsaÇkhepena và nibaddhadÃnasaÇkhepena và appitavaÂÂasaÇkhepena và pariccattÃnaæ catunnaæ paccayÃnaæ na sakkà kenaci antarÃyo kÃtuæ, buddhÃnaæ jÅvitassa na sakkà kenaci antarÃyo kÃtuæ, asÅtiyÃnubya¤janÃnaæ vyÃmappabhÃya và na sakkà kenaci antÃrayo kÃtuæ, candimasuriyadevabrahmÃnam pi hi pabhà tathÃgatassa anuvya¤janavyÃmappabhÃpadesaæ patvà vigatÃnubhÃvà honti, buddhÃnaæ sabba¤¤uta¤Ãïassa na sakkà kenaci antarÃyo kÃtun ti imesaæ catunnaæ na sakkà kenaci antarÃyo kÃtuæ. tasmà mÃrena akatantarÃyaæ bhikkham bhagavà sasÃvakasaÇgho tadà paribhu¤jÅti veditabbo. evaæ paribhu¤janto ca ekadivasaæ assosi kho bhagavà udukkhalasaddan ti bhagavà patthapatthapulakaæ koÂÂentÃnaæ bhikkhÆnaæ musalasaÇghaÂÂajanitaæ udukkhalasaddaæ suïi. tato paraæ jÃnantÃpi tathÃgatà ti evamÃdiyam parato kin nu kho so ùnanda udukkhalasaddo ti pucchitassa parihÃradassanatthaæ vuttaæ. tatrÃyaæ saÇkhepavaïïanÃ: tathÃgatà nÃma jÃnantÃpi sace tÃdisaæ pucchÃkÃraïaæ hoti pucchanti, sace pana tÃdisaæ pucchÃkÃraïaæ n' atthi jÃnantÃpi na pucchanti, #<[page 180]># %<180 SamantapÃsÃdikà [Bhvibh_I.1. (I.2.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ yasmà pana buddhÃnaæ ajÃnanaæ nÃma n' atthi tasmà ajÃnantÃpÅti na vuttaæ. kÃlaæ viditvà pucchantÅti sace tassà pucchÃya yo kÃlo hoti evaæ taæ kÃlaæ viditvà pucchanti, sace na hoti evam pi kÃlaæ viditvà na pucchanti, evaæ pucchantÃpi ca atthasaæhitaæ tathÃgatà pucchanti yaæ atthanissitaæ kÃraïanissitaæ tadeva pucchanti no anatthasaæhitaæ. kasmÃ. yasmà anatthasaite setughÃto tathÃgatÃnaæ; setu vuccati maggo, maggen' eva tÃdisassa vacanassa ghÃto samucchedo ti vuttaæ hoti. idÃni atthasaæhitan ti ettha yaæ atthanissitaæ vacanaæ tathÃgatà pucchanti taæ dassento dvÅhi ÃkÃrehÅti Ãdim Ãha. tattha ÃkÃrehÅti kÃraïehi, dhammaæ và desessÃmà 'ti aÂÂhuppattiyuttaæ suttaæ và pubbacaritakÃraïayuttaæ jÃtakaæ và kathayissÃma. sÃvakÃnaæ và sikkhÃpadaæ pa¤¤ÃpessÃmà 'ti sÃvakÃnaæ và tÃya pucchÃya vÅtikkamaæ pÃkaÂaæ katvà garukaæ và lahukaæ và sikkhÃpadaæ pa¤¤ÃpessÃma, Ãïaæ ÂhapessÃmà 'ti atha kho bhagavà --pe-- etam atthaæ ÃrocesÅti ettha n' atthi ki¤ci vattabbaæ pubbe vuttaæ eva, bhikkhÆnaæ patthapatthapulakapaÂilÃbhaæ sallahukavuttitaæ sÃmaæ pÃkaparimocana¤ ca Ãrocento etam atthaæ ÃrocesÅti vuccati. sÃdhu sÃdhu ùnandà 'ti idaæ pana bhagavà Ãyasmantaæ ùnandaæ sampahaæsento Ãha. sÃdhukÃraæ pana datvà dvÅsu ÃkÃresu ekaæ gahetvà dhammaæ desento Ãha: tumhehi ùnanda sappurisehi vijitaæ, pacchimà janatà sÃlimaæsodanaæ atima¤¤issatÅti. tatrÃyam adhippÃyo: tumhehi ùnanda sappurisehi evaæ dubbhikkhe dullabhapiï¬e imÃya sallahukavuttitÃya iminà ca sallekhena vijitaæ. kiæ vijitan ti, dubbhikkhaæ vijitaæ lobho vijito icchÃcÃro vijito. kathaæ. ayaæ Vera¤jà dubbhikkhà samantato pana antarà gÃmanigamà phalabhÃranamitasassà subhikkhà sulabhapiï¬Ã evaæ sante pi bhagavà idh' eva amhe gaïhitvà vasatÅti ekabhikkhussa pi cintà và vighÃto và n' atthi, evaæ tÃva dubbhikkhaæ vijitaæ abhibhÆtaæ attano vase vattitaæ. kathaæ lobho vijito. ayaæ Vera¤jà dubbhikkhà samantato pana antarà gÃmanigamà phalabhÃranamitasassà subhikkhà sulabhapiï¬Ã, #<[page 181]># %% \<[... content straddling page break has been moved to the page above ...]>\ handa mayaæ tattha gantvà paribhu¤jissÃmà 'ti lobhavasena ekabhikkhunÃpi ratticchedo và pacchimikÃya tattha vassaæ upagacchissÃmà 'ti vassacchedo và na kato, evaæ lobho vijito. kathaæ icchÃcÃro vijito. ayaæ Vera¤jà dubbhikkhà ime ca manussà amhe dvetayo mÃse vasante pi na kismici ma¤¤anti, yan nÆna mayaæ guïavaïijjaæ katvà asuko bhikkhu paÂhamajjhÃnassa lÃbhÅ --pe-- asuko chaÊabhi¤¤o ti evaæ manussÃnaæ a¤¤ama¤¤aæ pakÃsetvà kucchiæ paÂijaggitvà pacchà sÅlaæ adhiÂÂhaheyyÃmà 'ti ekabhikkhunà pi evarÆpà icchà na uppÃditÃ, evaæ icchÃcÃro vijito abhibhÆto attano vase vattito ti. anÃgate pana pacchimà janatà vihÃre nisinnà appakasiren' eva labhitvÃpi: kiæ idaæ uttaï¬ulaæ atikilinnaæ aÊoïaæ atiÊoïaæ anambilaæ accambilaæ, ko iminà attho ti Ãdinà nayena sÃlimaæsodanaæ atima¤¤issati, o¤Ãtaæ ava¤Ãtaæ karissati. athavà janapado nÃma na sabbakÃlaæ dubbhikkho hoti, ekadà dubbhikkho hoti ekadà subhikkho hoti. sv Ãyaæ yadà subhikkho bhavissati tadà tumhÃkaæ sappurisÃnaæ imÃya paÂipattiyà pasannà manussà bhikkhÆnaæ yÃgukhajjakÃdippabhedena anekappakÃraæ sÃlivikatiæ maæsodana¤ ca dÃtabbaæ ma¤¤issanti, taæ tumhe nissÃya uppannaæ sakkÃraæ tumhÃkaæ sabrahmacÃrisaÇkhÃtà pacchimà janatà tumhÃkaæ antare nisÅditvà anubhavamÃnà ca atima¤¤issati tappaccayaæ mÃna¤ ca omÃna¤ ca karissati. kathaæ. kasmà ettakaæ pakkaæ kiæ tumhÃkaæ bhÃjanÃni n' atthi yattha attano santakaæ pakkhipitvà thapeyyathà 'ti. ||1|| atha kho Ãyasmà MahÃmoggallÃno ti Ãdisu, Ãyasmà ti piyavacanam etaæ, garugÃravasappatissÃdhivacanam etaæ. MahÃmoggallÃno ti mahà ca so guïamahantatÃya MoggallÃno ca gottenà 'ti MahÃmoggallÃno. etad avocà 'ti etaæ avoca, idÃni vattabbaæ etarahi bhante ti Ãdivacanaæ dasseti. kasmà avoca. thero kira pabbajitvà sattame divase sÃvakapÃramŤÃïassa matthakaæ patto satthÃrÃpi mahiddhikatÃya etadagge Âhapito. #<[page 182]># %<182 SamantapÃsÃdikà [Bhvibh_I.1. (I.2.2.)>% \<[... content straddling page break has been moved to the page above ...]>\ so taæ attano mahiddhikataæ nissÃya cintesi: ayaæ Vera¤jà dubbhikkhà bhikkhÆ ca kilamanti yan nÆnÃhaæ puthaviæ parivattetvà bhikkhÆ pappaÂakojaæ bhojeyyaæ ti. ath' assa etad ahosi: sace panÃhaæ bhagavato santike viharanto bhagavantaæ ayÃcitvà evaæ kareyyaæ na me taæ assa patirÆpaæ, yugaggÃho viya bhagavatà saddhiæ kato bhaveyya, tasmà yÃcitukÃmo Ãgantvà bhagavantaæ etad avoca. heÂÂhimaæ talaæ sampannan ti paÂhaviyà kira heÂÂhimatale paÂhavimaï¬o paÂhavojo paÂhavipappaÂako atthi, taæ sandhÃya vadati, tattha sampannan ti madhuraæ sÃdurasan ti attho. yath' eva hi, tatrÃssa rukkho sampannaphalo ca uppannaphalo cà 'ti ettha madhuraphalo ti attho. evam idhÃpi sampannan ti madhuraæ sÃdurasan ti veditabbaæ. seyyathÃpi khuddaæ madhuæ anÅÊakan ti idaæ pan' assa madhuratÃya opammanidassanatthaæ vuttaæ, khuddaæ madhun ti khuddakamakkhikÃhi katamadhuæ. anÅÊakan ti nimmakkhikaæ nimmakkhikaï¬akaæ parisuddhaæ etaæ kira madhuæ sabbamadhÆhi agga¤ ca seÂÂha¤ ca surasa¤ ca ojavanta¤ ca. tenÃha: seyyathÃpi khuddaæ madhuæ anÅÊakaæ evam assÃdan ti. sÃdh' Ãhaæ bhante ti sÃdhu ahaæ bhante, ettha ca sÃdhÆ 'ti ÃyÃcanavacanam etaæ, puthaviparivattanaæ ÃyÃcanto hi thero bhagavantaæ evam Ãha. parivatteyyan ti ukkujjeyyaæ heÂÂhimaæ talaæ uparimaæ kareyyaæ. kasmÃ. evaæ hi kate sukhena bhikkhÆ pappaÂakojaæ paÂhavimaï¬aæ paribhu¤jissantÅti. atha bhagavà ananu¤¤ÃtukÃmo pi theraæ sÅhanÃdaæ nadÃpetuæ pucchi: ye pana te MoggallÃna puthavinissità pÃïà te kathaæ karissasÅti, ye puthavinissità gÃmanigamÃdisu pÃïà te paÂhaviyà parivattiyamÃnÃya ÃkÃse saïÂhÃtuæ asakkonte kathaæ karissasi kattha ÂhapessasÅti. #<[page 183]># %% \<[... content straddling page break has been moved to the page above ...]>\ atha thero bhagavatà etadagge ÂhapitabhÃvÃnurÆpaæ attano iddhÃnubhÃvaæ pakÃsento ekÃhaæ bhante ti Ãdim Ãha. tass' attho: ekaæ ahaæ bhante hatthaæ yathà ayaæ mahÃputhavi, evaæ abhinimminissÃmi puthavisadisaæ karissÃmi, evaæ katvà ye puthavinissità pÃïà te ekasmiæ hatthatale Âhite pÃïe dutiyahatthatale saÇkÃmento viya tattha saÇkÃmessÃmÅti. ath' assa bhagavà ÃyÃcanaæ paÂikkhipanto alaæ MoggallÃnà 'ti Ãdim Ãha; tattha alan ti paÂikkhepavacanaæ. vipallÃsam pi sattà paÂilabheyyun ti viparÅtagÃham pi sattà sampÃpuïeyyuæ. kathaæ. ayaæ na kho puthuvi udÃhu na ayan ti, athavà amhÃkaæ nu kho ayaæ gÃmo udÃhu a¤¤esan ti, evaæ nigamajanapadakhettÃrÃmÃdisu. na và esa vipallÃso, acinteyyo hi iddhimato iddhivisayo, evaæ pana vipallÃsaæ paÂilabheyyuæ, idaæ dubbhikkhaæ nÃma na idÃni yeva hoti, anÃgate pi bhavissati tadà bhikkhÆ tÃdisaæ iddhimantaæ sabrahmacÃriæ kuto labhissanti, te sotÃpannasakadÃgÃmianÃgÃmisukkavipassakajhÃnalÃbhipaÂisambhidappattà khÅïÃsavÃpi samÃnà iddhibalÃbhÃvà parakulÃni piï¬Ãya upasaÇkamissanti, tatra ca manussÃnaæ evaæ bhavissati: buddhakÃle bhikkhÆ sikkhÃsu paripÆrakÃrino ahesuæ te guïe nibbattetvà dubbhikkhakÃle puthuviæ parivattetvà pappaÂakojaæ paribhu¤jiæsu, idÃni pana sikkhÃya paripÆrakÃrino n' atthi, yadi siyuæ tath' eva kareyyuæ, amhÃkaæ yaæ ki¤ci pakkaæ và Ãmaæ và khÃdituæ na dadeyyun ti, evaæ te santesu yeva ariyapuggalesu n' atthi ariyapuggalà 'ti imaæ vipallÃsaæ paÂilabheyyuæ, vipallÃsavasena ca ariye garahantà upavadantà apÃyÆpagà bhaveyyuæ, tasmà mà te rucci puthuviæ parivattetun ti. atha thero imaæ yÃcanaæ alabhamÃno a¤¤aæ yÃcanto sÃdhu bhante ti Ãdim Ãha. tam pi'ssa bhagavà paÂikkhipanto alaæ MoggallÃnà 'ti Ãdim Ãha. #<[page 184]># %<184 SamantapÃsÃdikà [Bhvibh_I.1. (I.2.2;3.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ tattha ki¤cÃpi na vuttaæ vipallÃsam pi sattà paÂilabheyyun ti. atha kho pubbe vuttanayen'eva gahetabbaæ, attho pi c' assa vuttasadisam eva veditabbo. yadi pana bhagavà anujÃneyya thero kiæ kareyyà 'ti. mahÃsamuddaæ ekena padavÅtihÃrena atikkamitabbaæ mÃtikÃmattaæ adhiÂÂhahitvà NaÊerupucimandato Uttarakuru- abhimukhaæ maggaæ nÅharitvà Uttarakuruæ gamanÃgamanasampanne ÂhÃne katvà dasseyya, yathÃpi bhikkhÆ gocaragÃmaæ viya yathà sukhaæ piï¬Ãya pavisitvà nikkhameyyun ti. niÂÂhità MahÃmoggallÃnassa sÅhanÃdakathÃ. ||2||2|| idÃni Ãyasmà UpÃli vinayapa¤¤attiyà mÆlatoppabhÆti nidÃnaæ dassetuæ SÃriputtattherassa sikkhÃpadapaÂisaæyuttaæ vitakkuppÃdaæ dassento atha kho Ãyasmato SÃriputtassà 'ti Ãdim Ãha. tattha rahogatassà 'ti rahasi gatassa. patisallÅnassà 'ti lÅnassa ekibhÃvaæ gatassa. katamesÃnan ti atÅtesu Vipassi Ãdisu buddhesu katamesaæ ciraæ assa Âhiti cirà và assa ÂhitÅti ciraÂÂhitikaæ. sesam ettha uttÃnapadattham eva. kiæ pana thero imaæ attano parivitakkaæ sayaæ vinicchituæ na sakkotÅti. vuccate, sakkoti ca na sakkoti ca, ayaæ hi imesaæ nÃma buddhÃnaæ sÃsanaæ na ciraÂÂhitikaæ ahosi imesaæ ciraÂÂhitikan ti ettakaæ sakkoti vinicchituæ, iminà pana kÃraïena na ciraÂÂhitikaæ ahosi iminà ciraÂÂhitikan ti etaæ na sakkoti. MahÃpadumatthero pana Ãha: etam pi soÊasavidhÃya pa¤nÃya matthakaæ pattassa aggasÃvakassa na bhÃriyaæ, sammÃsambuddhena pana saddhiæ ekaÂÂhÃne vasantassa sayaæ vinicchayakaraïaæ tulaæ cha¬¬etvà hatthena tulanasadisaæ hotÅti bhagavantaæ yeva upasaÇkamitvà pucchi. ath' assa bhagavà pucchaæ vissajjento bhagavato ca SÃriputta Vipassissà 'ti Ãdim Ãha, tam uttÃnattham eva. ||1|| puna thero kÃraïaæ pucchanto ko nu kho bhante hetÆ'ti Ãdim Ãha. tattha ko nu kho bhante ti kÃraïapucchÃ, #<[page 185]># %% \<[... content straddling page break has been moved to the page above ...]>\ tassa katamo nu kho bhante ti attho. hetu-paccayo ti ubhayam etaæ kÃraïÃdhivacanaæ kÃraïaæ hi, yasmà tena tassa phalaæ hinoti pavattati tasmà hetÆ 'ti vuccati, yasmà taæ paÂicca eti pavattati tasmà paccayo ti vuccati. evaæ atthato ekam pi vohÃravasena vacanasiliÂÂhatÃya ca tatra tatra etaæ ubhayam pi vuccati, sesam ettha uttÃnam eva. idÃni taæ hetun ca paccaya¤ ca dassetuæ bhagavÃ: bhagavà ca SÃriputta VipassÅti Ãdiæ Ãha. tattha kiÊÃsuno ahesun ti na ÃlasiyakiÊÃsuno ahesuæ, na hi buddhÃnaæ Ãlasiyaæ và osannaviriyatà và atthi, buddhà hi ekassa và dvinnaæ và sakalacakkavÃÊassa và dhammaæ desentà samaken' eva ussÃhena desenti, na parisÃya appabhÃvaæ disvà osannaviriyà honti, nÃpi mahantabhÃvaæ disvà ussannaviriyÃ, yathà sÅho migarÃjà sattannaæ divasÃnaæ accayena gocarÃya pakkamanto khuddake và mahante và pÃïe ekasadisena vegena patati. taæ kissa hetu. mà me javo parihÃyÅti. evaæ buddhà appakÃya và mahatiyà và parisÃyaæ samaken' eva ussÃhena dhammaæ desenti. taæ kissa hetu. mà no dhammagarutà parihÃyÅti, dhammagaruno hi buddhà dhammagÃravà ti. yathà pana amhÃkaæ bhagavà mahÃsamuddaæ pÆrayamÃno viya vitthÃrena dhammaæ desesi evaæ te na desesuæ. kasmÃ. sattÃnaæ apparajakkhatÃya. tesaæ kira kÃle dÅghÃyukà sattà apparajakkhà ahesuæ, te catusaccapaÂisaæyuttaæ ekagÃtham pi sutvà dhammaæ abhisamenti, tasmà na vitthÃrena dhammaæ desesuæ. ten' eva kÃraïena appaka¤ ca tesaæ ahosi suttaæ --pe-- vedallan ti. tattha suttÃdÅnaæ nÃnattaæ paÂhamasaÇgÅtivaïïanÃya vuttam eva. apa¤¤attaæ sÃvakÃnaæ sikkhÃpadan ti sÃvakÃnaæ niddosatÃya dosÃnurÆpato pa¤¤Ãpetabbaæ sattÃpattikkhandhavasena ÃïÃsikkhÃpadaæ apa¤¤attaæ. anuddiÂÂhaæ pÃtimokkhan ti anvaddhamÃsaæ ÃïÃpÃtimokkhaæ anuddiÂÂhaæ ahosi. #<[page 186]># %<186 SamantapÃsÃdikà [Bhvibh_I.1. (I.3.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ ovÃdapÃtimokkham eva te uddisiæsu, tam pi ca no anvaddhamÃsaæ, tathà hi VipassÅ bhagavà channaæ channaæ vassÃnaæ sak sakiæ ovÃdapÃtimokkhaæ uddisi, ta¤ ca kho sÃmaæ yeva, sÃvakà pan' assa attano attano vasanaÂÂhÃnesu na uddisiæsu. sakala-JambudÅpe ekasmiæ yeva ÂhÃne Bandhumatiyà rÃjadhÃniyà kheme MigadÃye Vipassissa bhagavato vasanaÂÂhÃne sabbo pi bhikkhusaÇgho uposathaæ akÃsi, ta¤ ca kho saÇghuposatham eva na gaïÆposathaæ na puggalÆposathaæ na pÃrisuddhiuposathaæ na adhiÂÂhÃnÆposathaæ. tadà kira JambudÅpe caturÃsÅti vihÃrasahassÃni honti ekam ekasmiæ vihÃre abbokiïïÃni dasa pi vÅsatim pi bhikkhusahassÃni vasanti bhÅyyo pi vasanti, uposathÃrocitakà devatà tattha tattha gantvà Ãrocenti: mÃrisà ekaæ vassaæ atikkantaæ dve tÅïi cattÃri pa¤ca vassÃni atikkantÃni idaæ chaÂÂhaæ vassaæ ÃgÃminiyà puïïamÃsiniyà buddhadassanatthaæ uposathakaraïattha¤ ca gantabbaæ sampatto vo sannipÃtakÃlo ti. tato sÃnubhÃvà bhikkhÆ attano attano ÃnubhÃvena gacchanti, itare devatÃnubhÃvena. kathaæ. te kira bhikkhÆ pÃcÅnasamuddante pacchimauttaradakkhiïasamuddante và Âhità gamiyavattaæ pÆretvà pattacÅvaram ÃdÃya, gacchÃmà 'ti cittaæ uppÃdenti, saha cittuppÃdà uposathaggaæ gatà 'va honti. te VipassÅsammÃsambuddhaæ abhivÃdetvà nisÅdanti, bhagavà pi sannisinnÃya parisÃya idaæ ovÃdapÃtimokkhaæ uddisati: [khantÅ paramaæ tapo titikkhÃ, nibbÃnaæ paramaæ vadanti buddhÃ: na hi pabbajito parÆpaghÃti, samaïo hoti paraæ viheÂhayanto.] sabbapÃpassa akaraïaæ kusalassa upasampadà sacittapariyodapanaæ etaæ buddhÃna sÃsanaæ. #<[page 187]># %% anupavÃdo anupaghÃto pÃtimokkhe ca saævaro matta¤¤utà ca bhattasmiæ pattha¤ ca sayanÃsanaæ adhicitte ca Ãyogo etaæ buddhÃna sÃsanan ti. eten' eva upÃyena itaresam pi buddhÃnaæ pÃtimokkhuddeso veditabbo, sabbabuddhÃnaæ hi imà tisso ovÃdapÃtimokkhagÃthà honti, tà dÅghÃyukabuddhÃnaæ yÃva sÃsanapariyantà uddesam Ãgacchanti, appÃyukabuddhÃnaæ paÂhamabodhiyaæ yeva sikkhÃpadapa¤¤attikÃlato pabhÆti ÃïÃpÃtimokkham eva uddisÅyati, ta¤ ca kho bhikkhÆ yeva uddisanti na buddhÃ. tasmà amhÃkam pi bhagavà paÂhamabodhiyaæ vÅsativassamattam eva idaæ ovÃdapÃtimokkhaæ uddisi. ath' ekadivasaæ PubbÃrÃme MigÃramÃtupÃsÃde nisinno bhikkhÆ Ãmantesi: na dÃn' Ãhaæ bhikkhave ito paraæ uposathaæ karissÃmi pÃtimokkhaæ uddisissÃmi, tumhe 'va dÃni bhikkhave ito paraæ uposathaæ kÃreyyÃtha pÃtimokkhaæ uddiseyyÃtha, aÂÂhÃnam etaæ bhikkhave anavakÃso yaæ tathÃgato aparisuddhÃya parisÃya uposatham kareyya pÃtimokkhaæ uddiseyyà 'ti. tato paÂÂhÃya bhikkhÆ ÃïÃpÃtimokkhaæ uddisanti, idaæ ÃïÃpÃtimokkhaæ tesaæ anuddiÂÂhaæ ahosi, tena vuttaæ anuddiÂÂhaæ pÃtimokkhan ti. tesaæ buddhÃnan ti tesaæ VipassÅ ÃdÅnaæ tiïïaæ buddhÃ- naæ. antaradhÃnenà 'ti khandhantaradhÃnena parinibbÃnenà 'ti vuttaæ hoti. buddhÃnubuddhÃnan ti ye tesaæ buddhÃnaæ anubuddhà sammukhasÃvakà tesa¤ ca khandhantaradhÃnena. ye te pacchimasÃvakà ti ye tesaæ sammukhasÃvakÃnaæ santike pabbajità pacchimà sÃvakÃ. nÃnÃnÃmà ti Buddharakkhito Dhammarakkhito ti ÃdinÃmavasena vividhà nÃmÃ. nÃnÃgottà ti Gotamo MoggallÃno ti Ãdigottavasena vividhà gottÃ. nÃnÃjaccà ti khattiyo brÃhmaïo ti ÃdijÃtivasena nÃnÃjaccÃ. nÃnÃkulà pubbajità ti khattiyakulÃdivasen' eva uccanÅcauÊÃruÊÃrabhogÃdikulavasena và vividhakulà nikkhamma pabbajitÃ. te taæ brahmacariyan ti te pacchimasÃvakà yasmà ekanÃmà ekagottà ekajÃtikà ekakulà pabbajitÃ, #<[page 188]># %<188 SamantapÃsÃdika [Bhvibh_I.1. (I.3.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ amhÃkaæ sÃsanaæ tanti paveïÅti attano bhÃraæ katvà brahmacariyaæ rakkhanti ciraæ pariyattidhammaæ pariharanti, ime ca tÃdisà na honti, tasmà a¤¤ama¤¤aæ viheÂhentà vilomaæ gaïhantÃ, asukho thero jÃnissati asukho thero jÃnissatÅti sithilaæ karontà naæ brahmacariyaæ khippaæ yeva antaradhÃpesuæ, saÇgahaæ Ãropetvà na rakkhiæsu. seyyathÃpÅti tass' atthassa opammanidassanaæ. vikiratÅti vikkhipati. vidhamatÅti ÂhÃnantaraæ neti. viddhaæsetÅti ÂhitaÂÂhÃnato apaneti. yathà taæ suttena asaÇgahÅtattà ti yathà suttena aganthitattà abaddhattà evaæ vikirati, yathà suttena asaÇgahÅtÃni vikirÅyanti evaæ vikiratÅti vuttaæ hoti. evam eva kho ti opammasampaÂipÃdanaæ. antaradhÃpesun ti vaggasaÇgahapaïïÃsasaÇgahÃdÅhi asaÇgaïhantà yaæ yaæ attano ruccati taæ tad eva gahetvà dassesuæ sesaæ vinÃsesuæ adassanaæ nayiæsu. akilÃsuno ca te bhagavanto ahesuæ sÃvakÃnaæ cetasà ceto paricca ovaditun ti api ca SÃriputta te buddhà attano cetasà sÃvakÃnaæ ceto paricca paricchinditvà ovadituæ akilÃsuno ahesuæ paracittaæ ¤atvà anusÃsaniæ na bhÃriyato na papa¤cato addasaæsu. bhÆtapubbaæ SÃriputtà 'ti Ãdi tesaæ akilÃsubhÃvappakÃsanatthaæ vuttaæ. bhiæsanake ti bhayÃnake, bhayajanake. evaæ vitakkethà 'ti nekkhammavitakkÃdayo tayo vitakke vitakketha. mà evaæ vitakkayitthà 'ti kÃmavitakkÃdayo tayo akusalavitakke mà vitakkayittha. evaæ manasikarothà 'ti aniccaæ dukkham anattà asubhan ti manasikarotha. mà evaæ manas' Ãkatthà 'ti niccaæ sukhaæ attà subhan ti mà manasi akattha. idaæ pajahathà 'ti akusalaæ pajahatha. idaæ upasampajja viharathà 'ti kusalaæ upasampajja paÂilabhitvà nipphÃdetvà viharatha. anupÃdÃya Ãsavehi cittÃni vimucciæsÆ 'ti agahetvà vimucciæsu, #<[page 189]># %% \<[... content straddling page break has been moved to the page above ...]>\ tesaæ hi cittÃni yehi Ãsavehi vimucciæsu, na ca te tÃni gahetvà vimucciæsu, anuppÃdanirodhena pana nirujjhamÃnÃni agahetvà va vimucciæsu, tena vuttaæ anupÃdÃya Ãsavehi cittÃni vimucciæsu 'ti, sabbe pi te arahattappattà suriyarasmisamphuÂÂham iva padumavanaæ vikasitacittà ahesuæ. tatra sudaæ SÃriputta bhiæsanakassa vanasaï¬assa bhiæsanakatasmiæ hotÅti, tatrà 'ti purimavacanÃpekkhaæ. sudan ti padapÆraïamatte nipÃto. SÃriputtà 'ti Ãlapanaæ ayaæ pan' ettha atthayojanÃ. tatrà 'ti yaæ vuttaæ a¤¤atarasmiæ bhiæsanake vanasaï¬e ti, tatra yo so bhiæsanako ti vanasaï¬o vutto tassa bhiæsanakassa vanasaï¬assa bhiæsanakatasmiæ hoti bhiæsanakiriyÃya hotÅti attho. kiæ hoti. idaæ hoti: yo koci avÅtarÃgo --pe-- lomÃni haæsantÅti. athavà tatrà 'ti sÃmi atthe bhummaæ. su iti nipÃto, kiæsu nÃma te bhonto samaïabrÃhmaïà ti Ãdisu viya. idan ti adhippetamatthaæ paccakkhaæ viya katvà dassanavacanaæ. suidan ti sudam, sandhivasena ikÃralopo veditabbo, cakkhundriyaæ itthindriyaæ ana¤¤Ãta¤¤assÃmitindriyaæ kiæsÆdha vittaæ ti Ãdisu viya. ayaæ pan' ettha atthayojanÃ: tassa SÃriputta bhiæsanakassa vanasaï¬assa bhiæsanakatasmiæ idaæ su hoti, bhiæsanakatasmin ti bhiæsanakabhÃve ti attho. ekassa takÃrassa lopo daÂÂhabbo. bhiæsanakattasmiæ yeva và pÃÂho, bhiæsanakatÃya iti và vattabbo liÇgavipallÃso kato, nimittatthe c' etaæ bhummavacanaæ, tasmà evaæ sambandho veditabbo. bhiæsanakabhÃve idaæ su hoti bhiæsanakabhÃvanimittaæ bhiæsanakabhÃvahetu bhiæsanakabhÃvappaccayà idaæ su hoti. yo koci avÅtarÃgo taæ vanasaï¬aæ pavisati yebhuyyena lomÃni haæsantÅti bahutarÃni lomÃni haæsanti uddhamukhÃni sÆcisadisÃni kaïÂakasadisÃni ca hutvà tiÂÂhanti appÃni na haæsanti, bahutarÃnaæ và sattÃnaæ haæsanti appakÃnaæ atisÆrapurisÃnaæ na haæsanti. #<[page 190]># %<190 SamantapÃsÃdikà [Bhvibh_I.1. (I.3.2-3.)>% idÃni ayaæ kho SÃriputta hetÆ 'ti Ãdi nigamanaæ. ya¤ c' ettha antarantarà na vuttaæ taæ uttÃnattham eva tasmà pÃÊikkamen' eva veditabbaæ. yaæ pana vuttaæ na ciraÂÂhitikaæ ahosÅti taæ purisayugavasena vuttan ti veditabbaæ. vassagaïanÃya hi Vipassissa bhagavato asÅtivassasahassÃni Ãyu sammukhasÃvakÃnam pi 'ssa tattakam eva, evaæ yv' Ãssa subbapacchimako sÃvako tena saha ghaÂetvà satasahassaæ saÂÂhimattÃni ca vassasahassÃni brahmacariyaæ aÂÂhÃsi, purisayugavasena pana yugaparamparÃya Ãgantvà dve yeva purisayugÃni aÂÂhÃsi, tasmà na ciraÂÂhitikan ti vuttaæ. Sikhissa pana bhagavato sattativassasahassÃni Ãyu sammukhasÃvakÃnam pi 'ssa tattakam eva, Vessabhussa bhagavato saÂÂhivassasahassÃni Ãyu sammukhasÃvakÃnam pi 'ssa tattakam eva, evaæ tesam pi ye sabbapacchimakà sÃvakà tehi saha ghaÂetvà satasahassato uddhaæ cattaÊÅsamattÃni vÅsatimattÃni ca vassasahassÃni brahmacariyaæ aÂÂhÃsi, purisayugavasena pana yugaparamparÃya Ãgantvà dve dve yeva purisayugÃni aÂÂhÃsi, tasmà na ciraÂÂhitikan ti vuttaæ. ||2|| evaæ Ãyasmà SÃriputto tiïïaæ buddhÃnaæ brahmacariyassa na ciraÂÂhitikÃraïaæ sutvÃna itaresaæ tiïïaæ brahmacariyassa ciraÂÂhitikÃraïaæ sotukÃmo puna bhagavantaæ ko pana bhante hetÆ 'ti Ãdinà nayena pucchi. bhagavà pi 'ssa vyÃkÃsi. taæ sabbaæ vuttapaÂipakkhavasena veditabbaæ. ciraÂÂhitikabhÃve pi c' ettha tesaæ buddhÃnaæ ÃyuparimÃïato pi purisayugato pi ubhayathà ciraÂÂhitikatà veditabbÃ. Kakusandhassa hi bhagavato cattÃÊÅsaæ vassasahassÃni ÃyÆ, KonÃgamanassa bhagavato tiæsavassasahassÃni, Kassapassa bhagavato vÅsativassasahassÃni, sammukhasÃvakÃnam pi nesaæ tattakaæ eva, bahÆni ca nesaæ sÃvaka yugÃni paramparÃya brahmacariyam pavattesuæ, evaæ tesaæ ÃyuparimÃïato pi sÃvakayugato pi ubhayathà brahmacariyaæ ciraÂÂhitikam ahosi. amhÃkaæ pana bhagavato Kassapassa bhagavato upa¬¬hÃyuppamÃïe dasavassasahassÃyukakÃle uppajjitabbaæ siyÃ, #<[page 191]># %% \<[... content straddling page break has been moved to the page above ...]>\ taæ asambhuïantena pa¤cavassasahassÃyukakÃle ekavassasahassÃyukakÃle pa¤cavassasatÃyukakÃle pi và uppajjitabbaæ siyÃ, yasmà pan' assa buddhattakÃrake dhamme esantassa pariyesantassa ¤Ãïaæ paripÃcentassa gabbhaæ gaïhÃpentassa vassasatÃyukakÃle ¤Ãïaæ paripÃkam agamÃsi, tasmà atiparittÃyukakÃle uppanno ten' assa sÃvakaparamparÃvasena ciraÂÂhitikam pi brahmacariyaæ ÃyuparimÃïavasena vassagaïanÃya aciraÂÂhitikam evà 'ti vattuæ vaÂÂati. ||3|| atha kho Ãyasmà SÃriputto ti ko anusandhi. evaæ tiïïaæ buddhÃnaæ brahmacariyassa ciraÂÂhitikÃraïaæ sutvà sikkhÃpadapa¤¤atti yeva ciraÂÂhitikabhÃvahetÆ 'ti niÂÂhaæ gantvà bhagavato pi brahmacariyassa ciraÂÂhitikabhÃvaæ icchanto Ãyasmà SÃriputto bhagavantaæ sikkhÃpadapa¤¤attiæ yÃci, tassà yÃcanavidhi dassanattham etaæ vuttaæ: atha kho Ãyasmà SÃriputto uÂÂhÃyÃsanà --pe-- ciraÂÂhitikan ti. tattha addhaniyan ti addhÃnakkhamaæ dÅghakÃlikan ti vuttaæ hoti, sesaæ uttÃnattham eva. ath' assa bhagavà na tÃvÃyaæ sikkhÃpadapa¤¤attikÃlo ti pakÃsento Ãgamehi tvaæ SÃriputtà 'ti Ãdim Ãha. tattha Ãgamehi tvan ti tiÂÂha tÃva tvaæ adhivÃsehi tÃva tvan ti vuttaæ hoti. Ãdaravasena c' etaæ dvikkhattuæ vuttaæ. etena bhagavà sikkhÃpadapa¤¤attiyà sÃvakÃnaæ visayabhÃvaæ paÂikkhipitvà buddhavisayo sikkhÃpadapa¤¤attÅti ÃvÅkaronto tathÃgato và 'ti Ãdim Ãha. ettha ca tatthà 'ti sikkhÃpadapa¤¤attiyÃcanÃpekkhaæ bhummavacanaæ. tatrÃyaæ yojanÃ: yaæ vuttaæ tayà sikkhÃpadaæ pa¤¤Ãpeyyà 'ti tattha tassà sikkhÃpadapa¤¤attiyà tathÃgato yeva kÃlaæ jÃnissÃtÅti. evaæ vatvà akÃlaæ tÃva dassetuæ na tÃva SÃriputtà 'ti Ãdim Ãha. tattha Ãsavà tiÂÂhanti etesÆ 'ti ÃsavaÂÂhÃnÅyÃ, yesu diÂÂhadhammikasamparÃyikà parÆpavÃdavippaÂisÃravadhabandhanÃdayo c' eva apÃyadukkhavisesabhÆtà ca Ãsavà tiÂÂhanti yeva, yasmà nesaæ te kÃraïà hontÅti attho. #<[page 192]># %<192 SamantapÃsÃdikà [Bhvibh_I.1. (I.3.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ te ÃsavaÂÂhÃnÅyà vÅtikkamadhammà yÃva na saÇghe pÃtubhavanti, na tÃva satthà sÃvakÃnaæ sikkhÃpadaæ pa¤¤ÃpetÅti ayam ettha yojanÃ. yadi hi pa¤¤Ãpeyya parÆpavÃdà parÆpÃrambhà garahadosà na parimucceyya. kathaæ. pa¤¤apentena hi: yo pana bhikkhu methunaæ dhammaæ patiseveyyà 'ti Ãdi sabbaæ pa¤¤apetabbaæ bhaveyya, adisvà 'va vÅtikkamadosaæ imaæ pa¤¤attiæ ¤atvà pare evaæ upavÃda¤ ca upÃrambha¤ ca garaha¤ ca pavatteyyuæ: kathaæ hi nÃma samaïo Gotamo bhikkhusaÇgho me anvÃyiko vacanakaro ti ettÃvatà ca sikkhÃpadehi paliveÂhessati pÃrÃjikaæ pa¤¤apessati, nanu ime kulaputtà mahantaæ bhogakkhandham mahanta¤ ca ¤ÃtiparivaÂÂaæ hatthagatÃni rajjÃni pi pahÃya pabbajitÃ, ghÃsacchÃdanaparamatÃya santuÂÂhà sikkhÃya tibbagÃravà kÃye ca jÅvite ca nirapekkhà viharanti, tesu nÃma ko lokÃmisabhÆtaæ methunaæ và paÂisevissati parabhaï¬aæ và harissati parassa và iÂÂhaæ kantaæ atimadhuraæ jÅvitaæ upacchijjissati abhÆtaguïakathÃya và jÅvikaæ kappessati, nanu pÃrÃjike appa¤¤atte pi pabbajjà saÇkhepen'ev'etaæ pÃkaÂaæ kaæ ti, tathÃgatassa ca thÃma¤ ca bala¤ ca sattà na jÃneyyuæ pa¤¤attam pi sikkhÃpadaæ kuppeyya na yathÃÂÂhÃne tiÂÂheyya. seyyathÃpi nÃma akusalo vejjo ka¤ci anuppannagaï¬aæ purisaæ pakkositvÃ: eh' ambho purisa imasmiæ te sarÅrappadese mahÃgaï¬o uppajjitvà anayabyasanaæ pÃpessati, paÂigacc' eva naæ tikicchÃpehÅti vatvÃ: sÃdhÃcariya tvaæ yeva naæ tikicchassÆ 'ti vutto, tassa arogaæ sarÅrappadesaæ phÃletvà lohitaæ nÅharitvà ÃlepanabandhanadhovanÃdÅhi taæ padesaæ sacchaviæ katvà taæ purisaæ vadeyya: mahÃrogo te mayà tikicchito dehi me deyyadhammaæ ti. so kim ayaæ bÃlo vejjo vadati kataro kira me iminà rogo tikicchito nanu me ayaæ dukkha¤ ca janesi lohitakkhaya¤ ca pÃpesÅti, evaæ upavadeyya c' eva upÃrambheyya ca garaheyya ca na c' Ãssa guïaæ jÃneyya, #<[page 193]># %% \<[... content straddling page break has been moved to the page above ...]>\ evam evaæ yadi anuppanne vÅtikkamadose satthà sÃvakÃnaæ sikkhÃpadaæ pa¤¤apeyya parÆpavÃdÃdÅhi ca na parimucceyya na c' Ãssa thÃmaæ và balaæ và sattà jÃneyyuæ pa¤¤attam pi sikkhÃpadaæ kuppeyya na yathÃÂÂhÃne tiÂÂheyya, tasmà vuttaæ na tÃva SÃriputta satthà sÃvakÃnaæ --pe-- pÃtubhavantÅti. evaæ akÃlaæ dassetvà puna kÃlaæ dassetuæ yato ca kho SÃriputtà 'ti Ãdim Ãha. tattha yato ti yadà yasmiæ kÃle ti vuttaæ hoti, sesaæ vuttÃnusÃren' eva veditabbaæ. ayaæ và ettha saÇkhepattho: yasmiæ nÃma kÃle ÃsavaÂÂhÃnÅyà dhammà ti saÇkhaÇgatà vÅtikkamadosà saÇghe pÃtubhavanti, tadà satthà sÃvakÃnaæ sikkhÃpadaæ pa¤¤apeti uddissati pÃtimokkhaæ. kasmÃ. tesaæ yeva ÃsavaÂÂhÃnÅyà dhammà ti saÇkhaÇgatÃnaæ vÅtikkamadosÃnaæ paÂighÃtÃya evaæ pa¤¤apento, yathÃnÃma kusalo vejjo uppannaæ gaï¬aæ phÃlanalepanabandhanadhovanÃdÅhi tikicchanto rogaæ vÆpasametvà sacchaviæ katvà na tv eva upavÃdÃdiraho hoti, sake ca Ãcariyake viditÃnubhÃvo hutvà sakkÃraæ pÃpuïÃti evaæ na ca upavÃdÃdiraho hoti, sake ca sabba¤¤uvisaye viditÃnubhÃvo hutvà sakkÃraæ pÃpuïÃta¤ c' assa sikkpadaæ akuppaæ hoti yathÃÂÂhÃne tiÂÂhatÅti. evaæ ÃsavaÂÂhÃnÅyÃnaæ dhammÃnaæ anuppatti sikkhÃpadapa¤¤attiyà akÃlaæ uppatti ca kÃlan ti vatvà idÃni tesaæ dhammÃnaæ anuppattikÃla¤ ca uppattikÃla¤ ca dassetuæ na tÃva SÃriputta idh' ekacce ti Ãdim Ãha. tattha uttÃnatthÃni padÃni pÃÊivasen' eva veditabbÃni. ayaæ pana anuttÃnapadavaïïanÃ: rattiyo jÃnantÅti ratta¤¤u, attano pabbajitadivasato paÂÂhÃya pahÆtà rattiyo jÃnanti cirapabbajità ti vuttaæ hoti. ratta¤¤Æhi mahattaæ ratta¤¤umahattaæ, cirapabbajitehi mahantabhÃvan ti attho. tatra ratta¤¤umahattaæ patte saÇghe Upasenaæ VaÇgantaputtaæ Ãrabbha sikkhÃpadaæ pa¤¤attan ti veditabbaæ. #<[page 194]># %<194 SamantapÃsÃdikà [Bhvibh_I.1. (I.3.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ so h' Ãyasmà Ænadasavasse bhikkhÆ upasampÃdente disvà ekavasso saddhivihÃriyam upasampÃdesi. atha kho bhagavà sikkhÃpadaæ pa¤¤apesi: na bhikkhave Ænadasavassena upasampÃdetabbo yo upasampÃdeyya Ãpatti dukkaÂassà 'ti. evam pa¤¤atte sikkhÃpade puna bhikkhÆ dasavass' amha dasavass' amhà 'ti bÃlà abyattà upasampÃdenti. atha bhagavà aparam pi sikkhÃpadaæ pa¤¤apesi: na bhikkhave bÃlena abyattena dasavassena upasampÃdetabbo yo upasampÃdeyya Ãpatti dukkaÂassa, anujÃnÃmi bhikkhave vyattena bhikkhunà paÂibalena dasavassena và atirekadasavassena và upasampÃdetuæ ti, ratta¤¤umahattaæ pattakÃle dve sikkhÃpadÃni pa¤¤attÃni. vepullamahattan ti vipulabhÃvena mahattaæ, saÇgho hi yÃva na theranavamajjhimÃnaæ vasena vepullamahattaæ patto hoti, tÃva senÃsanÃni pahonti, sÃsane ekacce ÃsavaÂÂhÃnÅyà dhammà na uppajjanti, vepullamahattaæ patte pana te uppajjanti, atha satthà 'va sikkhÃpadaæ pa¤¤apeti, tattha vepullamahattaæ patte saÇghe pa¤¤attasikkhÃpadÃni: yo pana bhikkhu anupasampannena uttariæ dvirattatirattaæ sahaseyyaæ kapeyya pÃcittiyaæ; yà pana bhikkhunÅ anuvassaæ vuÂÂhÃpeyya pÃcittiyaæ; yà pana bhikkhunÅ ekaæ vassaæ dve vuÂÂhÃpeyya pÃcittiyaæ ti, iminà nayena veditabbÃni. lÃbhaggamahattan ti lÃbhassa aggamahattaæ, yo lÃbhassa aggo uttamo mahantabhÃvo taæ patto hotÅti attho. lÃbhena và aggamahattam pi lÃbhena seÂÂhatta¤ ca mahattatta¤ ca patto ti attho. saÇgho hi yÃva na lÃbhaggamahattaæ patto hoti, tÃva lÃbhaæ paÂicca ÃsavaÂÂhÃnÅyà dhammà na uppajjanti, patte pana uppajjanti. atha satthà sikkhÃpadaæ pa¤¤apeti: #<[page 195]># %% \<[... content straddling page break has been moved to the page above ...]>\ yo pana bhikkhu acelakassa và paribbÃjakassa và paribbÃjikÃya và sahatthà khÃdaniyaæ và bhojaniyaæ và dadeyya pÃcittiyaæ ti, idaæ hi lÃbhaggamahattaæ patte saÇghe sikkhÃpadaæ pa¤¤attaæ. bÃhusaccamahattan ti bÃhusaccassa mahantabhÃvaæ. saÇgho hi yÃva na bÃhusaccamahattaæ patto hoti, tÃva na ÃsavaÂÂhÃnÅyà dhammà uppajjanti, bÃhusaccamahattaæ patte pana yasmà ekam pi nikÃyaæ dve pi --pe-- pa¤ca pi nikÃye uggahetvà ayoniso ummujjamÃnà puggalà rasena rasaæ saæsandetvà uddhammaæ ubbinayaæ satthusÃsanaæ dÅpenti. atha satthÃ: yo pana bhikkhu evaæ vadeyya tathÃhaæ bhagavatà dhammaæ desitaæ ÃjÃnÃmi --pe-- samaïuddeso pi ce evaæ vadeyyà 'ti Ãdinà nayena sikkhÃpadaæ pa¤¤apetÅti. evaæ bhagavà ÃsavaÂÂhÃnÅyÃnaæ dhammÃnaæ anuppattikÃla¤ ca uppattikÃla¤ ca dassetvà tasmiæ samaye sabbaso pi tesaæ abhÃvam dassento nirabbudo hi SÃriputtà 'ti Ãdim Ãha. tattha nirabbudo ti abbudavirahito; abbudà vuccanti corà niccoro ti attho, corà ti ca imasmiæ atthe dussÅlà adhippetÃ, te hi assamaïà 'va hutvà samaïapaÂi¤¤atÃya paresaæ paccaye corenti, tasmà nirabbudo niccoro niddussÅlo ti vuttaæ hoti. nirÃdÅnavo ti nirupaddavo nirupassaggo dussÅlÃdÅnavarahito yevà 'ti vuttaæ hoti. apagatakÃÊako ti kÃÊakà vuccanti dussÅlà yeva, te hi suvaïïavaïïà pi saæÃnà kÃÊakadhammayogà kÃÊakà tv eva veditabbÃ, tesaæ abhÃvà apagatakÃÊako, apagatakÃÊako ti pi pÃÂho. suddho ti apagatakÃÊakattà yeva suddho pariyodÃto pabhassaro. sÃre patiÂÂhito ti sÃrà vuccanti sÅlasamÃdhipa¤¤Ãvimuttivimutti¤ÃïadassanaguïÃ; tasmiæ sÃre patiÂÂhitattà sÃre patiÂÂhito. evaæ sÃre patiÂÂhitabhÃvam vatvà puna so c' assa sÃre patiÂÂhitabhÃvo evaæ veditabbo ti dassento imesaæ hi SÃriputtà 'ti Ãdim Ãha. tatrÃyaæ saÇkhepavaïïanÃ: yÃn' imÃni Vera¤jÃyaæ vassÃvÃsaæ upagatÃni pa¤cabhikkhusatÃni imesaæ yo guïavasena pacchimako sabbaparittaguïo bhikkhu so sotÃpanno. #<[page 196]># %<196 SamantapÃsÃdikà [Bhvibh_I.1. (I.3.4;4.)>% \<[... content straddling page break has been moved to the page above ...]>\ sotÃpanno ti sotaæ Ãpanno, soto ti ca maggass' etaæ adhivacanaæ, sotÃpanno ti tena samannÃgatassa puggalassa. yathÃha: soto soto ti h' idaæ SÃriputta vuccati katamo nu kho SÃriputta soto ti. ayam eva hi bhante ariyo aÂÂhaÇgiko maggo, seyyathÅdaæ: sammÃdiÂÂhi --pe-- sammÃsamÃdhi, sotÃpanno sotÃpanno ti h' idaæ SÃriputta vuccati, katamo nu kho SÃriputta sotÃpanno ti. yo hi bhante iminà ariyena aÂÂhaÇgikena maggena samannÃgato ayaæ vuccati sotÃpanno, yo 'yam Ãyasmà evaæ-nÃmo evaæ-gotto ti idha pana maggena phalassa nÃmaæ dinnaæ tasmà phalaÂÂho sotÃpanno ti veditabbo. avinipÃtadhammo ti vinipÃtetÅti vinipÃto, nÃssa vinipÃto dhammo ti avinipÃtadhammo, na attÃnaæ apÃyesu vinipÃtanasabhÃvo ti vuttaæ hoti. kasmÃ. ye dhammà apÃyagamaniyo tesaæ parikkhayÃ, vinipÃtanam và vinipÃto, nÃssa vinipÃto dhammo ti avinipÃtadhammo, apÃyesu vinipÃtanasabhÃvo assa n' atthÅti vuttaæ hoti. sammattaniyÃmena maggena niyatattà niyato. sambodhiparaæ ayanaæ parà gati assà 'ti sambodhi parÃyano, uparimaggattayaæ avassaæ sampÃpako ti attho. kasmÃ. paÂiladdhapaÂhamamaggattà ti. ||4||3|| evaæ dhammasenÃpatiæ pa¤¤Ãpetvà Vera¤jÃyaæ taæ vassÃvÃsaæ vÅtinÃmetvà vutthavasso mahÃpavÃraïÃya pavÃretvÃ, atha kho bhagavà Ãyasmantaæ ùnandaæ Ãmantesi. ÃmantesÅti Ãlapi abhÃsi sambodhesi. kinti. Ãciïïaæ kho pan' etan ti evam Ãdi. Ãciïïan ti caritaæ vattaæ anudhammatà taæ kho pan' etaæ Ãciïïaæ duvidhaæ hoti buddhÃciïïaæ sÃvakÃciïïan ti. katamaæ buddhÃciïïam. idaæ tÃva ekaæ: yehi nimantità vassaæ vasanti na te anapaloketvà anÃpucchitvà janapadacÃrikaæ pakkamanti, sÃvakà pana apaloketvà và anapaloketvà và yathÃsukhaæ pakkamanti. aparam pi buddhÃciïïaæ: vutthavassà pavÃretvà janasaÇgahatthÃya janapadacÃrikaæ pakkamanti yeva. janapadacÃrikaæ carantà ca mahÃmaï¬alaæ majjhimamaï¬alaæ antimamaï¬alan ti, imesaæ tiïïaæ maï¬alÃnaæ a¤¤atarasmiæ maï¬ale caranti. #<[page 197]># %% \<[... content straddling page break has been moved to the page above ...]>\ tattha mahÃmaï¬alaæ navayojanasatikaæ majjhimamaï¬alaæ chayojanasatikaæ antimamaï¬alaæ tiyojanasatikaæ. yadà mahÃmaï¬ale cÃrikaæ caritukÃmà honti, mahÃpavÃraïÃya pavÃretvà pÃÂipadadivase mahÃbhikkhusaÇghaparivÃrà nikkhamitvà gÃmanigamÃdisu mahÃjanaæ ÃmisapaÂiggahena anuggaïhantà dhammadÃnena c' assa vivaÂÂupanissitaæ kusalam va¬¬hentà navahi mÃsehi janapadacÃrikaæ pariyosÃpenti. sace pana antovasse bhikkhÆnaæ samathavipassanà taruïà honti mahÃpavÃraïÃya apavÃretvà pavÃraïÃsaÇgahaæ datvà kattikapuïïamÃya pavÃretvà maggasirassa paÂhamadivase mahÃbhikkhusaÇghaparivÃrà nikkhamitvà vuttanayen' eva majjhimamaï¬ale aÂÂhahi mÃsehi cÃrikaæ pariyosÃpenti. sace pana nesaæ vutthavassÃnaæ aparipÃkindriyà veneyyasattà honti tesaæ indriyaparipÃkaæ Ãgamentà mÃgasiramÃsam pi tatth' eva vasitvà phussamÃsassa paÂhamadivase mahÃbhikkhusaÇghaparivÃrà nikkhamitvà vuttanayen' eva antimamaï¬ale sattahi mÃsehi cÃrikaæ pariyosÃpenti. tesu ca maï¬alesu yattha katthaci vicarantà pi te te satte kilesehi viyojentà sotÃpattiphalÃdÅhi saæyojentà veneyyavasen' eva nÃnÃvaïïÃni pupphÃni ocinantà viya caranti. aparam pi buddhÃnaæ Ãciïïaæ: devasikaæ paccÆsasamaye santaæ sukhaæ nibbÃnÃrammaïaæ katvà phalasamÃpattisamÃpajjanaæ, phalasamÃpattiyà vuÂÂhahitvà mahÃkaruïÃsamÃpattiyà samÃpajjanaæ, tato dasasahassacakkavÃÊe bodhaneyyasattasamolokanaæ. aparam pi Ãciïïaæ: Ãgantukehi saddhiæ paÂhamataraæ paÂisanthÃrakaraïaæ, aÂÂhuppattivasena dhammadesanà otiïïe dose sikkhÃpadapa¤¤Ãpaïan ti idaæ buddhÃciïïaæ. katamaæ sÃvakÃciïïaæ. buddhassa bhagavato kÃle dvikkhattuæ sannipÃto, pure vassÆpanÃyikÃya ca kammaÂÂhÃnagahaïatthaæ, vutthavassÃna¤ ca adhigataguïÃrocanatthaæ uparikammaÂÂhÃnagahaïattha¤ ca, #<[page 198]># %<198 SamantapÃsÃdikà [Bhvibh_I.1. (I.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ idaæ sÃvakÃciïïaæ. idha pana buddhÃciïïaæ dassento Ãha: Ãciïïaæ kho pan' etaæ ùnanda tathÃgatÃnaæ ti. ÃyÃmà 'ti ÃgaccheyyÃma. apalokessÃmà 'ti cÃrikaæ caraïatthÃya ÃpucchissÃma. evan ti sampaÂicchanatthe nipÃto. bhante ti gÃravÃdhivacanam etaæ, satthuno paÂivacanadÃnan ti pi vaÂÂati. bhagavato paccassosÅti bhagavato vacanaæ patiassosi, abhimukho hutvà suïi sampaÂicchi. evan ti iminà vacanena paÂiggahesÅti vuttaæ hoti. atha kho bhagavà nivÃsetvà ti idha pubbaïhasamayan ti và sÃyaïhasamayan ti và na vuttaæ. evaæ sante pi bhagavà katabhattakicco majjhantikaæ vÅtinÃmetvà Ãyasmantaæ ùnandaæ pacchÃsamaïaæ katvà nagaradvÃrato paÂÂhÃya nagaravÅthiyo suvaïïarasapi¤jarÃhi buddharasmÅhi samujjotayamÃno yena Vera¤jassa brÃhmaïassa nivesanaæ ten' upasaÇkami. gharadvÃre Âhitamattam eva c' assa bhagavantaæ disvà parijano Ãrocesi. brÃhmaïo satiæ paÂilabhitvà saævegajÃto sahasà vuÂÂhÃya mahÃrahaæ Ãsanaæ pa¤¤Ãpetvà bhagavantaæ paccuggamma, ito bhagavà upasaÇkamatÆ 'ti Ãha. bhagavà upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. atha kho Vera¤jo brÃhmaïo bhagavantaæ upanisÅditukÃmo attanà Âhitapadesato yena bhagavà ten' upasaÇkami, ito paraæ uttÃnattham eva. yaæ pana brÃhmaïo Ãha: api ca yo deyyadhammo so na dinno ti. tatrÃyam adhippÃyo: mayà nimantÃnaæ vassaæ vutthÃnaæ tumhÃkaæ temÃsaæ divase divase pÃto yÃgukhajjakaæ majjhantike khÃdanÅyaæ bhojanÅyaæ sÃyaïhe anekavidhapÃnavikatigandhapupphÃdÅhi pÆjÃsakkÃro ti evam Ãdiko yo deyyadhammo dÃtabbo assa, so na dinno ti. ta¤ ca kho no asantan ti ettha pana liÇgavipallÃso veditabbo, so ca kho deyyadhammo amhÃkaæ no asanto ti ayaæ h' ettha attho. athavà yaæ yaæ mayaæ tumhÃkaæ dadeyyÃma ta¤ ca kho no asantan ti evam p' ettha attho veditabbo. no pi adÃtukamyatà ti adÃtukÃmatÃpi no atthi, #<[page 199]># %% \<[... content straddling page break has been moved to the page above ...]>\ yathà pahÆtavittÆpakaraïÃnaæ maccharÅnaæ. taæ kut' ettha labbhà bahukiccà gharÃvÃsà ti tatrÃyaæ yojanÃ: yasmà bahukiccà gharÃvÃsà tasmà h' ettha sante pi deyyadhamme dÃtukamyatÃya ca, taæ kuto labbhà kuto taæ sakkà laddhuæ yaæ mayaæ tumhÃkaæ deyyadhammaæ dadeyyÃmà 'ti gharÃvÃsaæ garahanto Ãha. so kira mÃrena ÃvaÂÂitabhÃvaæ na jÃnÃti, gharÃvÃsapalibodhena me satisammoso jÃto ti ma¤¤i, tasmà evam Ãha. api ca taæ kut' ettha labbhà ti imasmiæ temÃsabbhantare yam ahaæ tumhÃkaæ dadeyyaæ taæ kuto labbhà bahukiccà hi gharÃvÃsà ti evam p' ettha yojanà veditabbÃ. atha brÃhmaïo: yan nÆnÃhaæ yaæ me tÅhi mÃsehi dÃtabbaæ siyà taæ sabbaæ ekadivasen' eva dadeyyaæ ti cintetvÃ, adhivÃsetu me bhavaæ Gotamo ti Ãdiæ Ãha. tattha svÃtanÃyà 'ti yaæ me tumhesu sakkÃraæ karoto sve bhavissati pu¤¤a¤ c' eva pÅtipÃmujja¤ ca tad atthÃya. atha tathÃgato: sace 'haæ nÃdhivÃseyyaæ ayaæ temÃsaæ ki¤ci aladdhà kupito ma¤¤e, tena me yÃciyamÃno ekaæ bhattam pi na patigaïhÃti n' atthi imasmiæ adhivÃsanakhanti asabba¤¤Æ ayaæ ti evaæ brÃhmaïo ca Vera¤jÃvÃsino ca gahetvà bahuæ apu¤¤aæ pasaveyyuæ taæ tesaæ mà ahosÅti, tesaæ anukampÃya adhivÃsesi bhagavà tuïhÅbhÃvena. adhivÃsetvà ca atha kho bhagavà Vera¤jaæ brÃhmaïaæ, alaæ gharÃvÃsapalibodhacintÃyà 'ti sa¤¤Ãpetvà taÇkhaïÃnurÆpÃya dhammiyà kathÃya diÂÂhadhammikasamparÃyikaæ atthaæ sandassetvà kusale dhamme samÃdapetvà gaïhÃpetvà tattha ca naæ samuttejetvà saussÃhaæ katvà tÃya saussÃhatÃya a¤¤ehi ca vijjamÃnaguïehi sampahaæsetvà dhammaratanavassaæ vassetvà uÂÂhÃyÃsanà pakkÃmi. pakkante ca pana bhagavati Vera¤jo brÃhmaïo puttadÃraæ Ãmantesi: mayaæ bhaïe bhagavantaæ temÃsaæ nimantetvà ekadivasaæ ekabhattam pi nÃdamha, handa dÃni tathà dÃnaæ paÂiyÃdetha yathà temÃsiko pi deyyadhammo sve ekadivasen' eva dÃtuæ sakkà hotÅti. tato païÅtaæ dÃnaæ paÂiyÃdÃpetvà yaæ divasaæ bhagavà nimantito tassà rattiyà accayena ÃsanaÂÂhÃnaæ alaÇkÃrÃpetvà mahÃrahÃni ÃsanÃni pa¤¤Ãpetvà gandhadhÆmavÃsakusumavicitramahÃpÆjaæ sajjetvà bhagavato kÃlaæ ÃrocÃpesi. #<[page 200]># %<200 SamantapÃsÃdikà [Bhvibh_I.1. (I.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ tena vuttaæ: atha kho Vera¤jo brÃhmaïo tassà rattiyà accayena --pe-- niÂÂhitaæ bhattan ti. bhagavà bhikkhusaÇghaparivuto tattha agamÃsi. tena vuttaæ: atha kho bhagavà --pe-- nisÅdi saddhiæ bhikkhusaÇghenà 'ti. atha kho Vera¤jo brÃhmaïo buddhapamukhaæ bhikkhusaÇghan ti, buddhapamukhan ti buddhaparinÃyakaæ buddhaæ saÇghattheraæ katvà nisinnan ti vuttaæ hoti. païÅtenà 'ti uttamena. sahatthà ti sahatthena. santappetvà ti suÂÂhu tappetvÃ, paripuïïaæ suhitaæ yÃvadatthaæ katvÃ. sampavÃretvà ti suÂÂhu pavÃretvà alaæ alan ti hatthasa¤¤Ãya mukhasa¤¤Ãya vacÅbhedena ca paÂikkhipÃpetvÃ. bhÆttÃvin ti bhuttavantaæ. oïÅtapattapÃïin ti pattato oïÅtapÃïiæ, apaïÅtahatthan ti vuttaæ hoti. ticÅvarena acchÃdesÅti ticÅvaraæ bhagavato adÃsi, idaæ pana vohÃravacanamattaæ hoti ticÅvarena acchÃdesÅti. tasmim ticÅvare ekameko sÃÂako sahassaæ agghati, iti brÃhmaïo bhagavato tisahassagghaïakaæ ticÅvaram adÃsi uttamaæ KÃsikavatthasadisaæ. ekameka¤ ca bhikkhuæ ekamekena dussayugenà 'ti ekamekena dussayugalena, tatra ekasÃÂako pa¤casatÃni agghati, evaæ pa¤cannam bhikkhusatÃnaæ pa¤casatasahassagghaïakÃni dussÃni adÃsi. brÃhmaïo ettakam pi datvà atuÂÂho puna sattaÂÂhasahassagghaïake anekarattakambale ca pattuïïapaÂÂapaÂe ca phÃletvà ÃyogÃæsavaÂÂakakÃyabandhanaparissÃvanÃdÅnaæ atthÃya adÃsi, satapÃkasahassapÃkÃna¤ ca bhesajjatelÃnaæ tumbÃni pÆretvà ekamekassa bhikkhuno abbha¤janatthÃya sahassagghaïakaæ telam adÃsi. kiæ bahunà catusu paccayesu na koci parikkhÃro samaïaparibhogo adinno nÃma ahosi, #<[page 201]># %% \<[... content straddling page break has been moved to the page above ...]>\ pÃÊiyam pana cÅvaramattam eva vuttaæ. evaæ mahÃyÃgaæ yajitvà saputtadÃraæ vanditvà nisinnaæ atha kho bhagavà Vera¤jaæ brÃhmaïaæ temÃsaæ mÃrÃvaÂÂanena dhammasavaïÃmatarasaparibhogà parihÅnaæ ekadivasen' eva dhammÃmatavassaæ vaetvà par pïasaÇkappaæ kurumÃno dhammiyà kathÃya sandassetvÃ---pe---uÂÂhÃyÃsanà pakkÃmi. brÃhmaïo pi saputtadÃro 'va bhagavanta¤ ca bhikkhusaÇgha¤ ca vanditvÃ, puna pi bhante amhÃkaæ anuggahaæ kareyyÃthà 'ti evam ÃdÅni vadanto anupajjitvà assÆni pavattayamÃno nivatti. atha kho bhagavà Vera¤jÃyaæ yathÃbhirantaæ viharitvà yathÃjjhÃsayaæ yathÃrucitaæ vÃsaæ vasitvà Vera¤jÃya nikkhamitvà mahÃmaï¬alacÃrikÃcaraïakÃle gantabbaæ buddhavÅthiæ pahÃya dubbhikkhadosena kilantaæ bhikkhusaÇghaæ ujunà 'va maggena gahetvà gantukÃmo SoreyyÃdÅni anupagamma PayÃgapatiÂÂhÃnaæ gantvà tattha GaÇgÃnadiæ uttaritvà yena BÃrÃïasÅ tad avasari. tena avasari tad avasari. tatrÃpi yathÃjjhÃsayaæ yathÃrucitaæ và viharitvà VesÃliæ agamasi. tena vuttaæ: anupagamma Soreyyaæ --pe-- VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyan ti. ||4|| SamantapÃsÃdikÃya vinayasaævaïïanÃya Vera¤jakaï¬avaïïanà niÂÂhitÃ. @@ #<[page 202]># %<202 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.1.)>% @@ ito paraæ tena kho pana samayena VesÃliyà avidÆre ti Ãdi yebhÆyyena uttÃnatthaæ, tasmà anupadavaïïanaæ pahÃya yattha yattha vattabbaæ atthi, taæ, tadeva vaïïayissÃma. KalandagÃmo ti kalandakà vuccanti kÃÊakà tesaæ vasena laddhanÃmo gÃmo. Kalandaputto ti gÃmavasena laddhanÃmassa rÃjasammatassa cattÃÊÅsakoÂivibhavassa KalandaseÂÂhino putto. yasmà pana tasmiæ gÃme a¤¤e pi KalandanÃmakà manussà atthi tasmà Kalandaputto ti vatvà puna seÂÂhiputto ti vuttaæ. sambahulehÅti bahulakehi. sahÃyakehÅti sukhadukkhÃni saha Ãyanti upagacchantÅti sahÃyÃ, sahÃyà eva sahÃyakÃ, tehi sahÃyakehi. saddhin ti ekato. kenacid eva karaïÅyenà 'ti kenacid eva bhaï¬apayojanauddhÃrasÃraïÃdinà kiccena, kattikanakkhattakÅÊÃkiccenà 'ti pi vadanti, bhagavà hi kattikajuïhapakkhe VesÃliæ sampÃpuïi. kattikanakkhattakÅÊà c' ettha uÊÃlà hoti tad atthaæ gato ti veditabbo. addasa kho ti kathaæ addasa. so kira nagarato bhuttapÃtarÃsaæ suddhuttarÃsaÇgaæ mÃlÃgandhavilepanahatthaæ buddhadassanatthaæ dhammasavaïattha¤ ca nikkhamantaæ mahÃjanaæ disvà kuhiæ gacchathà 'ti pucchi. buddhadassanatthaæ dhammasavaïattha¤ cà 'ti. tena hi aham pi gacchÃmÅti gantvà catubbidhÃya parisÃya parivÆtaæ brahmassarena dhammaæ desentaæ bhagavantaæ addasa. tena vuttaæ addasa kho --pe-- desentan ti. disvÃn' assà 'ti disvÃna assa. etad ahosÅti pubbe katapu¤¤atÃya codiyamÃnassa bhabbakulaputtassa etaæ ahosi. kim ahosi. yan nÆnÃham pi dhammaæ suïeyyan ti, tattha yan nÆnà 'ti parivitakkadassanam etaæ, evaæ kira 'ssa parivitakko uppanno yam ayaæ parisà ekaggacittà dhammaæ suïÃti, aho vatÃham pi taæ suïeyyan ti. #<[page 203]># %% atha kho Sudinno Kalandaputto yena sà parisà ti, idha kasmà yena bhagavà ti avatvà yena sà parisà ti vuttaæ ti ce, bhagavantaæ hi parivÃretvà uÊÃruÊÃrajanà mahatiparisà nisinnÃ, tatra na sakkà iminà pacchà Ãgatena bhagavantaæ upasaÇkamitvà nisÅdituæ, parisÃya pana ekasmiæ padese sakkà ti so taæ parisaæ yeva upasaÇkanto, tena vuttaæ atha kho Sudinno Kalandaputto yena sà parisÃti. ekamantaæ nisinnassa kho Sudinnassa Kalandaputtassa etad ahosÅti na nisinnamattass' eva ahosi, atha kho bhagavato sikkhÃttayÆpasaæhitaæ thokaæ dhammakathaæ sutvÃ, taæ pan' assa yasmà ekamantaæ nisinnass' eva ahosi, tena vuttaæ ekamantaæ nisinnassa kho Sudinnassa Kalandaputtassa etad ahosÅti. kiæ ahosÅti. yathà yathà kho ti Ãdi, tatrÃyaæ saÇkhepakathÃ: ahaæ kho yena yena ÃkÃrena bhagavatà dhammaæ desitaæ ÃjÃnÃmi, tena tena me upaparikkhato evaæ hoti yad etaæ sikkhÃttayabrahmacariyaæ ekam pi divasaæ akhaï¬aæ katvà carimakacittaæ pÃpetabbatÃya ekantaparipuïïaæ caritabbaæ ekadivasam pi ca kilesamalena amalinaæ katvà carimakacittaæ pÃpetabbatÃya ekantaparisuddhaæ saÇkhalikhitaæ likhitasaÇkhasadisaæ dhotasaÇkhasappaÂibhÃgaæ caritabbaæ, idaæ na sukaraæ agÃraæ ajjhÃvasatà agÃramajjhe vasantena ekantaparipuïïaæ --pe-- carituæ, yan nÆnÃhaæ kese ca massu¤ ca ohÃretvà kasÃyarasapÅtatÃya kÃsÃyÃni brahmacariyaæ carantÃnaæ anucchavikÃni vatthÃni acchÃdetvà paridahitvà agÃramhà nikkhamitvà anagÃriyaæ pabbajeyyaæ. ettha ca yasmà agÃrassa hitaæ kasivaïijjÃdikammaæ agÃriyan ti vuccati, ta¤ ca pabbajjÃya n' atthi tasmà pabbajjà anagÃriyà ti ¤ÃtabbÃ, taæ anagÃriyaæ pabbajjaæ. pabbajeyyan ti parivajeyyaæ aciravuÂÂhitÃya parisÃya yena bhagavà ten' upasaÇkamÅti Sudinno aciravuÂÂhitÃya parisÃya na bhagavantaæ pabbajjaæ yÃci. kasmÃ. #<[page 204]># %<204 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.1-2.)>% tatrassa bahu¤Ãti-sÃlohità mittÃmaccà santi. te: tvaæ mÃtÃpitunnaæ ekaputtako na labbhà tayà pabbajituæ ti bÃhÃyam pi gahetvà Ãka¬¬heyyuæ, tato pabbajjÃya antarÃyo bhavissatÅti. sah' eva parisÃya vuÂÂhahitvà thokaæ gantvà puna kenaci sarÅrakiccalesena nivattitvà bhagavantaæ upasaÇkamma pabbajjaæ yÃci. tena vuttaæ atha kho Sudinno Kalandaputto aciravuÂÂhitÃya parisÃya --pe-- pabbÃjetu maæ bhagavà 'ti. bhagavà pana yasmà RÃhulakumÃrassa pabbajjato pabhÆti mÃtÃpitÆhi ananu¤¤Ãtaæ puttaæ na pabbÃjeti, tasmà taæ pucchi, anu¤¤Ãto 'si pana tvaæ Sudinna mÃtÃpitÆhi --pe-- pabbajjÃyà 'ti. ||1|| ito paraæ pÃÂhÃnusÃren' eva gantvà taæ karaïÅyaæ tÅretvà ti ettha evam attho veditabbo: dhuranikkhepen' eva taæ karaïÅyaæ niÂÂhapetvÃ, na hi pabbajjÃya tibbacchandassa bhaï¬apayojanauddhÃrasÃraïÃdisu và nakkhattakiÊÃya và cittaæ namati. amma tÃtà 'ti ettha pana ammà 'ti mÃtaraæ Ãlapati tÃtà ti pitaraæ. tvaæ kho 'sÅti tvaæ kho asi. ekaputtako ti eko 'va puttako a¤¤o te jeÂÂho và kaniÂÂho và n' atthi. ettha ca ekaputto ti vattabbe anukampÃvasena ekaputtako ti vuttaæ. piyo ti pÅtijanako. manÃpo ti manava¬¬hanako. sukhedhito ti sukhena edhito sukhasaæva¬¬hito ti attho. sukhaparibhaÂo ti sukhena paribhaÂo jÃtakÃlato pabhÆti dhÃtÅhi aÇkato aÇkaæ haritvà dhÃriyamÃno assakarathakÃdÅhi bÃlakÅÊanakehi kÅÊamÃno sÃdurasabhojanaæ bhojiyamÃno sukhena paribhaÂo. na tvaæ tÃta Sudinna ki¤ci dukkhassa jÃnÃsÅti tvaæ tÃta Sudinna ki¤ci appamattakam pi kalabhÃgaæ dukkhassa na jÃnÃsi, athavà ki¤ci dukkhena nÃnubhosÅti attho. karaïatthe sÃmivacanaæ anubhavanatthe ca jÃnanÃ, athavà ki¤ci dukkhaæ na sarasÅti attho. upayogathe sÃmivacanaæ saraïatthe ca jÃnanÃ. vikappadvaye pi purimapadassa uttarapadena samÃnavibhattilopo daÂÂhabbo. taæ sabbaæ saddasatthÃnusÃrena ¤Ãtabbaæ. maraïena pi mayaæ te akÃmakà vinà bhavissÃmà 'ti, #<[page 205]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pi tava amhesu jÅvamÃnesu maraïaæ bhaveyya tena te maraïena pi mayaæ akÃmakà anicchakÃ, na attano ruciyà vinà bhavissÃma tayà viyogaæ và pÃpuïissÃmà 'ti attho. kiæ pana mayaæ tan ti evaæ sante kiæ pana kiæ nÃma taæ kÃraïaæ yena mayaæ taæ jÅvantaæ anujÃnissÃma, athavà kiæ pana mayaæ tan ti, kena pana kÃraïena mayaæ taæ jÅvantaæ anujÃnissÃmà 'ti evam ettha attho daÂÂhabbo. tatth' evà 'ti yattha naæ Âhitaæ mÃtÃpitaro nÃnujÃniæsu tatth' eva ÂhÃne. anantarahitÃyà 'ti kenaci attharaïena anatthattÃya. paricÃrehÅti gandhabbanaÂanÃÂakÃdÅhi paccupaÂÂhÃpetvà tattha sahÃyakehi saddhiæ yathÃsukhaæ indriyÃni cÃrehi sa¤cÃrehi ito c' ito ca upanehÅti vuttaæ hoti. athavà paricÃrehÅti gandhabbanaÂanÃÂakÃdÅni paccupaÂÂhapetvà sahÃyakehi saddhiæ laÊa upalaÊa rama kÅÊassÆ 'ti pi vuttaæ hoti. kÃme paribhu¤janto ti attano puttadÃrehi saddhiæ bhoge bhunjanto. pu¤¤Ãni karonto ti buddha¤ ca dhamma¤ ca saÇgha¤ ca Ãrabbha dÃnappadÃnÃdÅni sugatimaggasaæsodhakÃni kusalakammÃni karonto. tuïhÅ ahosÅti kathÃnuppabandhavicchedanatthaæ nirÃlÃpasallÃpo ahosi. ||2|| ath' assa mÃtÃpitaro tikkhattuæ vatvà paÂivacanam pi alabhamÃnà sahÃyake pakkosÃpetvÃ, esa vo sahÃyako pabbajitukÃmo nivÃretha naæ ti Ãhaæsu. te pi taæ upasaÇkamitvà tikkhattuæ avocuæ, tesam pi tuïhÅ ahosi. tena vuttaæ atha kho Sudinnassa Kalandaputtassa sahÃyakà --pe-- tuïhÅ ahosÅti. ||3|| ath' assa sahÃyakÃnaæ etad ahosi: sace ayaæ pabbajjaæ alabhamÃno marissati, na koci guïo bhavissati. pabbajitaæ pana naæ mÃtÃpitaro pi kÃlena kÃlaæ passissanti, mayam pi passissÃma. pabbajjà pi ca nÃm' esà bhÃriyÃ, divase divase mattikÃpattaæ gahetvà piï¬Ãya caritabbaæ ekaseyyà ekabhattaæ brahmacariyaæ atidukkaraæ aya¤ ca sukhumÃlo nÃgariyajÃtiyo so taæ asakkonto na cirass' eva Ãgamissati, hand' assa mÃtÃpitaro anujÃnÃpemà 'ti te tathà akaæsu; #<[page 206]># %<206 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ mÃtÃpitaro pi naæ anujÃniæsu. tena vuttaæ atha kho Sudinnassa Kalandaputtassa sahÃyakà yena Sudinnassa Kalandaptassa mÃtÃpitaro --pe-- anu¤¤Ãto 'si mÃtÃpitÆhi agÃrasmà anagÃriyaæ pabbajjÃyà 'ti. haÂÂho ti tuÂÂho. udaggo ti pÅtivasena abbhunnatakÃyacitto. katipÃhan ti katipayÃni divasÃni. balaæ gÃhetvà ti sappÃyabhojanÃni bhu¤janto ucchÃdananahÃnÃdÅhi ca kÃyaæ pariharanto kÃyabalaæ janetvÃ. mÃtÃpitaro vanditvà assumukhaæ ¤ÃtiparivaÂÂaæ pahÃya yena bhagavà ten' upasaÇkami --pe-- pabbÃjetu maæ bhante bhagavà 'ti. bhagavà samÅpe Âhitaæ a¤¤ataraæ piï¬acÃrikaæ bhikkhuæ Ãmantesi: tena hi bhikkhu Sudinnaæ pabbÃjehi c' eva upasampÃdehi cà 'ti. sÃdhu bhante ti kho so bhikkhu bhagavato paÂissutvà Sudinnaæ Kalandaputtaæ Jinadattiyaæ saddhivihÃrikaæ laddhà pabbÃjesi c' eva upasampÃdesi ca. tena vuttam: alattha kho Sudinno Kalanda putto bhagavato santike pabbajjaæ alattha upampadan ti. ettha pana Âhatvà sabbÃÂÂhakathÃsu pabbajjà ca upasampadà ca kathitÃ, mayaæ pana yathà ÂhitapÃÊivasen' eva Khandhake kathayissÃma. na kevala¤ c' etaæ a¤¤am pi yaæ Khandhake và ParivÃre và kathetabbaæ aÂÂhakathÃcariyehi VibhaÇge kathitaæ taæ sabbaæ tattha tatth' eva kathayissÃma. evaæ hi kathÅyamÃne pÃÊikkamen' eva vaïïanà katà hoti. tato tena tena vinicchayena atthikÃnaæ pÃÊikkamen' eva imaæ vinayasaævaïïanaæ oloketvÃ, so so vinicchayo suvi¤¤eyyo bhavissatÅti. acirÆpasampanno ti aciraæ upasampanno hutvÃ, upasampadato na cirakÃlen' evà 'ti vuttaæ hoti. evarÆpe ti evaæ-vidhe evaæ-jÃtike. dhutaguïe ti kilesaniddhunanake guïe. samÃdÃya vattatÅti samÃdiyitvà gaïhitvà vattati carati viharati. Ãra¤¤iko hotÅti gÃmantasenÃsanaæ paÂikkhipitvà Ãra¤¤akadhutaÇgavasena ara¤¤avÃsiko hoti. piï¬apÃtiko ti atirekalÃbhapaÂikkhepena cuddasabhattÃni paÂikkhipitvà piï¬apÃtiyadhutaÇgavasena piïdapÃtiko hoti. #<[page 207]># %% \<[... content straddling page break has been moved to the page above ...]>\ paæsukÆliko ti gahapaticÅvaraæ paÂikkhipitvà paæsukÆlikadhutaÇgavasena paæsukÆliko hoti. sapadÃnacÃriko ti loluppacÃraæ paÂikkhipitvà sapadÃnacÃriyadhutaÇgavasena sapadÃnacÃriko hoti, gharapaÂipÃÂiyà bhikkhÃya pavisati. VajjigÃman ti VajjÅnaæ và gÃmaæ VajjÅsu và gÃmaæ. ||4|| a¬¬hà mahaddhanà ti Ãdisu upabhogaparibhogÆpakaraïamahantatÃya a¬¬hà ye hi tesaæ upabhogÃyÃni ca upabhogÆpakaraïÃni tÃni mahantÃni bahulÃni sÃrakÃnÅti vuttaæ hoti. nidhetvà ÂhapitadhanamahantatÃya mahaddhanÃ. mahÃbhogà ti divasaparibbayasaækhÃtabhogamahantatÃya mahÃbhogÃ. a¤¤ehi upabhogehi jÃtarÆparajatass' eva pahÆtatÃya pahÆtajÃtarÆparajatÃ. alaækÃrabhÆtassa vittÆpakaraïassa pÅtipÃmujjakaraïassa pahÆtatÃya pahÆtavittÆpakaraïÃ. vohÃravasena parivattentassa dhanadha¤¤assa pahÆtatÃya pahÆtadhanadha¤¤Ã ti veditabbÃ. senÃsanaæ saæsÃmetvà ti senÃsanaæ paÂisÃmetvÃ; yathà na vinassati tathà naæ suÂÂhu Âhapetvà ti attho. saÂÂhimatte thÃlipÃke ti gaïanaparicchedato saÂÂhi thÃlipÃke, ekameko c' ettha thÃlipÃko dasannaæ bhikkhÆnaæ bhattaæ gaïhÃti. taæ sabbam pi channaæ bhikkhusatÃnaæ bhattaæ hoti. bhattÃbhihÃraæ abhihariæsÆ 'ti ettha abhiharÅyatÅti abhihÃro, kiæ abhiharÅyati, bhattaæ; bhattam eva abhihÃro bhattÃbhihÃro, taæ bhattÃbhihÃraæ, abhihariæsÆ'ti abhimukhà hariæsu. tassa santikaæ gantvà agamaæsÆ'ti attho. etassa kim pamÃïan ti saÂÂhithÃlipÃkÃ. tena vuttam saÂÂhimatte thÃlipÃke bhattÃbhihÃraæ abhihariæsÆ 'ti. bhikkhÆnaæ vissajjetvà ti sayaæ ukkaÂÂhapiï¬apÃtikattà sapadÃnacÃraæ caritukÃmo bhikkhÆnaæ paribhogatthÃya pariccajitvà datvÃ. ayaæ hi Ãyasmà bhikkhÆ ca lÃbhaæ lacchanti aha¤ ca piï¬akena na kilamissÃmÅti, etad attham eva Ãgato. tasmà attano ÃgamanÃnurÆpaæ karonto bhikkhÆnaæ vissajjetvà sayaæ piï¬Ãya pÃvisi. #<[page 208]># %<208 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.5-6.)>% \<[... content straddling page break has been moved to the page above ...]>\ ||5|| ¤ÃtidÃsÅti ¤ÃtakÃnaæ dÃsi. Ãbhidosikan ti pÃrivÃsikaæ ekarattÃtikkantaæ pÆtibhÆtaæ. tatrÃyaæ padattho: pÆtibhÃvadosena abhibhÆto ti abhidoso, abhidoso 'va Ãbhidosiko, ekarattÃtikkantassa và nÃmaæ sa¤¤Ã esà yadidaæ Ãbhidosiko ti taæ Ãbhidosikaæ kummÃsan ti yavakummÃsaæ. cha¬¬etukÃmà hotÅti yasmà antamaso dÃsakammakarÃnam pi gorÆpÃnam pi aparibhogÃraho tasmà taæ kacavaraæ viya bahi cha¬¬etukÃmo hoti. sacetan ti sace etaæ. bhaginÅti ariyavohÃrena ¤ÃtidÃsiæ Ãlapati. cha¬¬aniyadhamman ti cha¬¬etabbasabhÃvaæ. idaæ vuttaæ hoti: bhagini sace etaæ bahi cha¬¬aniyadhammaæ nissaÂÂhapariggahaæ idha me patte Ãkirà 'ti. kiæ pana evaæ vattuæ labbhati vi¤¤atti và payuttavÃcà và na hotÅti. na hoti. kasmÃ. nissaÂÂhapariggahattÃ. yaæ hi cha¬¬aniyadhammaæ nissaÂÂhapariggahaæ yattha sÃmikà anÃlayà honti taæ sabbaæ detha Ãharatha idha Ãkirathà 'ti vattuæ vaÂÂati. tathà hi aggÃriyavaæsiko Ãyasmà RaÂÂhapÃlo pi cha¬¬aniyadhammaæ kummÃsaæ idha me patte Ãkirà 'ti avaca. tasmà yaæ evarÆpaæ cha¬¬aniyadhammaæ a¤¤aæ và apariggahÅtaæ vanamÆlaphalabhesajjÃdikaæ sabbaæ yathÃsukhaæ ÃharÃpetvà paribhu¤jitabbaæ. na kukkuccÃyitabbaæ. hatthÃnan ti bhikkhÃgahaïatthaæ pattaæ upanÃmayato maïibandhato pabhuti dvinnam pi hatthÃnaæ. pÃdÃnan ti nivÃsanantato paÂÂhÃya dvinnam pi pÃdÃnaæ. sarassà 'ti sacetaæ bhaginÅti vÃcaæ nicchÃrayato sarassa ca. nimittaæ aggahesÅti gihÅkÃle sallakkhitapubbaæ ÃkÃraæ aggahesi sa¤jÃni sallakkhesi. Sudinno hi bhagavato dvÃdasame vasse pabbajito vÅsatime vasse ¤Ãtikulaæ piï¬Ãya paviÂÂho, sayaæ pabbajjÃya aÂÂhavassiko hutvÃ; tena naæ sà ¤ÃtidÃsÅ disvà 'va na sa¤jÃni, nimittaæ pana aggahesÅti. Sudinnassa mÃtaraæ etad avocà 'ti atigarunÃmapabbajjÆpagatena sÃmiputtena saddhiæ: #<[page 209]># %% \<[... content straddling page break has been moved to the page above ...]>\ tvaæ nu kho me bhante ayyo Sudinno ti, Ãdivacanaæ vattuæ avisahantÅ vegena gharaæ pavisitvà Sudinnassa mÃtaraæ etaæ avoca. yagghe ti Ãrocaïatthe nipÃto. sace je saccan ti ettha je ti Ãlapane nipÃto, evaæ hi tasmiæ dese dÃsijanaæ Ãlapanti, tasmÃ: hambho dÃsi sace saccaæ bhaïasÅti evam ettha attho daÂÂhabbo. a¤¤ataraæ ku¬¬amÆlan ti tasmiæ kira dese dÃnapatÅnaæ gharesu sÃlà honti ÃsanÃni c' ettha pa¤¤attÃni honti, upaÂÂhÃpitaæ udakaka¤jiyaæ; tattha pabbajità piï¬Ãya caritvà nisÅditvà bhu¤janti. sace icchanti dÃnapatÅnam pi santakaæ gaïhanti. tasmà tam pi a¤¤atarassa kulassa ÅdisÃya sÃlÃya a¤¤ataraæ ku¬¬amÆlan ti veditabbaæ. na hi pabbajità kapaïamanussà viya asÃruppe ÂhÃne nisÅditvà bhu¤jantÅti. atthi nÃma tÃtà 'ti ettha atthÅti vijjamÃnatthe; nÃmà 'ti pucchanatthe ma¤¤anatthe ca nipÃto. idaæ vuttaæ hoti: atthi nu kho tÃta Sudinna amhÃkaæ dhanaæ, na mayaæ niddhanà ti vattabbÃ, yesaæ no tvaæ Ådise ÂhÃne nisÅditvà Ãbhidosikaæ kummÃsaæ bhu¤jissasi tathà atthi nu kho tÃta Sudinna amhÃkaæ jÅvitaæ, na mayaæ matà ti vattabbÃ, yesaæ no tvaæ Ådise ÂhÃne nisÅditvà Ãbhidosikaæ kummÃsaæ paribhu¤jissasi. tathà atthi ma¤¤e tÃta Sudinna tava abbhantare sÃsanaæ nissÃya paÂiladdho samaïaguïo yaæ tvaæ subhojanarasasaæva¬¬hito pi imaæ jigucchanÅyaæ Ãbhidosikaæ kummÃsaæ amatam iva nibbikÃro paribhu¤jissasÅti. so pana gahapati dukkhÃbhituïïatÃya etam atthaæ paripuïïaæ katvà vattum asakkonto atthi nÃma tÃta Sudinna Ãbhidosikaæ kummÃsaæ paribhu¤jissasÅti ettakam eva avoca. akkharacintakà pan' ettha imaæ lakkhaïaæ vadanti: anokappanÃmarisanatthavasena etaæ atthi nÃma sadde upapade paribhu¤jissasÅti anÃgatavacanaæ kataæ. tassÃyam attho: atthi nÃma --pe-- paribhu¤jissasÅti idaæ paccakkham pi ahaæ na saddahÃmi na parisayÃmÅti. #<[page 210]># %<210 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.6-7.)>% \<[... content straddling page break has been moved to the page above ...]>\ tatrÃyaæ Ãbhidosiko ti tato tava gehato ayaæ Ãbhidosiko kummÃso laddho ti attho. tato 'yan ti pi pÃÂho. tadÃyan ti pi paÂhanti taæ na sundaraæ. yena sakapitu nivesanan ti yena sakassa pitu attano pitu nivesanan ti attho. thero pitari pemen' eva subbaco hutvà agamÃsi. adhivÃsesÅti thero ukkaÂÂhapiï¬apÃtiko pi samÃno sace ekabhattam pi na gahessÃmi ativiya nesaæ domanassaæ bhavissatÅti ¤ÃtÅnaæ anukampÃya adhivÃsesi. opu¤jÃpetvà ti upalimpÃpetvÃ. ekaæ hira¤¤assà 'ti ettha hira¤¤an ti kahÃpaïo veditabbo. puriso ti na atidÅgho na atirasso majjhimappamÃïo veditabbo. tirokaraïÅyan ti karaïatthe bhummaæ; sÃïipÃkÃrena parikkhipitvà ti attho. athavà tirokaronti etenà 'ti tirokaraïÅyaæ, taæ parikkhipitvà samantato katvà ti attho. tena hÅti yasmà ajja Sudinno Ãgamissati tena kÃraïena. hi iti padapÆraïatthe nipÃto. tenà 'ti ayam pi uyyojanatthe nipÃto yeva. ||6|| pubbaïhasamayan ti ettha ki¤cÃpi pÃÊiyaæ kÃlÃrocanaæ na vuttaæ, atha kho Ãrocite yeva kÃle agamÃsÅti veditabbo. idaæ te tÃtà 'ti te dve pu¤je dassento Ãha. mÃtu iti janettiyÃ. mattikan ti mÃtito Ãgataæ, idaæ te mÃtÃmahiyà mÃtu imaæ gehaæ Ãgacchantiyà dinnadhanan ti attho. itthikÃya itthidhanan ti hÅÊento Ãha, itthikÃya nÃma itthiparibhogÃnaæ yeva nahÃnacuïïÃdÅnaæ atthÃya laddhaæ dhanaæ kittakaæ bhaveyya, tassa pi tÃva parimÃïaæ passa, athavà idaæ te tÃta Sudinna mÃtudhanaæ ta¤ ca kho mattikaæ na mayà dinnaæ tava mÃtu yeva santakan ti vuttaæ hoti. taæ pan' etaæ na kasiyà na vaïijjÃya sambhataæ, api ca itthikÃya itthidhanaæ yaæ itthikÃya ¤Ãtikulato sÃmikulaæ gacchantiyà laddhabbaæ nahÃnacuïïÃdÅnaæ atthÃya itthidhanaæ, taæ tÃva ettakan ti evam p' ettha attho daÂÂhabbo. #<[page 211]># %% \<[... content straddling page break has been moved to the page above ...]>\ a¤¤aæ pettikaæ a¤¤aæ pitÃmahan ti yaæ pana te pitu ca pitÃmahÃna¤ ca santakaæ taæ a¤¤aæ yeva nihita¤ ca payutta¤ ca ativiya bahu. ettha ca pitÃmahan ti taddhitalopaæ katvà veditabbaæ, petÃmahan ti và pÃÂho. labbhà tÃta Sudinna hÅnÃyÃvattitvà ti tÃta Sudinna uttamaæ ariyadhajaæ pabbajitaliÇgam pahÃya hÅnÃya gihÅbhÃvÃya Ãvattitvà labbhà bhogà bhu¤jituæ, nÃlabbhanti, na tvaæ rÃjabhÅto pabbajito na iïÃyikehi paÊibuddho hutvà 'ti. tÃta na ussahÃmÅti ettha pana tÃtà 'ti vacanaæ gehasitapemena Ãha na samaïatejena, na ussahÃmÅti na sakkomi, na visahÃmÅti na ppahomi na samattho 'mhi. vadeyyÃma kho taæ gahapatÅti idaæ pana vacanaæ samaïatejen' Ãha. nÃtika¬¬heyyasÅti yaæ te mayi pemaæ patiÂÂhitaæ taæ kodhavasena na atika¬¬heyyÃsi, sace na kujjheyyÃsÅti vuttaæ hoti. tato seÂÂhi, putto me saÇgahaæ ma¤¤e kattukÃmo ti udaggacitto Ãha: vadehi tÃta Sudinnà 'ti. tena hÅti uyyojanatthe vibhattipatirÆpako nipÃto. tato nidÃnan ti taæ nidÃnaæ taæ hetukan ti paccattavacanassa to Ãdeso veditabbo, samÃso c' assa tolopÃbhÃvo. bhayaæ và ti kinti me bhoge n' eva rÃjÃno hareyyun ti Ãdinà nayena vuttaæ rÃjÃdibhayaæ cittutrÃso ti attho. chambhitattan ti rÃjÆhi và corehi và dhanaæ dehÅti kammakÃraïaæ kÃriyamÃnassa kÃyi¤janaæ kÃyakampo hadayamaæsacalanaæ. lomahaæso ti uppanne bhaye lomÃnaæ haæsanaæ uddhaggabhÃvo. Ãrakkho ti anto ca bahi ca ratti¤ ca divà ca Ãrakkhaïaæ. tena hi vadhÆ 'ti seÂÂhi gahapati dhanaæ dassetvà puttaæ attano gihÅbhÃvatthÃya palobhetuæ asakkonto mÃtugÃmasadisaæ dÃni purisÃnaæ bandhanaæ n' atthÅti ma¤¤itvà tassa purÃïadutiyikaæ Ãmantesi tena hi vadhÆ 'ti. purÃnadutiyikan ti purÃnaæ dutiyikaæ pubbe gihÅkÃle dutiyikaæ gehasitasukhÆpabhogasahÃyikaæ. bhÆtapubbabhariyan ti attho. tena hÅ ti yena kÃraïena mÃtugÃmasadisaæ bandhanaæ n' atthi. pÃdesu gahetvà ti pÃde gahetvÃ; #<[page 212]># %<212 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.7-8-9.)>% \<[... content straddling page break has been moved to the page above ...]>\ upayogatthe bhummavacanaæ, pÃdesu và naæ gahetvÃ. kÅdisà nÃma tà ayyaputta accharÃyo ti kasmà evam Ãha. tadà kira sambahule khattiyakumÃre pi brÃhmaïakumÃre pi seÂÂhiputte pi mahÃsampattiyo pahÃya pabbajante disvà pabbajjÃguïaæ ajÃnantà kathaæ samuÂÂhÃpenti kasmà ete pabbajantÅti. ath' a¤¤e vadanti, devaccharÃnaæ devanÃÂakÃnaæ kÃraïà ti. sà kathà vitthÃrikà ahosi. taæ gahetvà ayaæ evam Ãhà 'ti. thero taæ paÂikkhipanto na kho ahaæ bhaginÅti Ãha. samudÃcaratÅti voharati vadeti. tatth' eva mucchità papatà ti taæ bhaginivÃdena samudÃcarantaæ disvÃ, anatthiko dÃni mayà ayaæ yo maæ pajÃpatiæ samÃnaæ attanà saddhiæ ekamÃtukucchiyà sayitadÃrikaæ viya ma¤¤atÅti samuppannabalavasokà hutvà tasmiæ yeva padese mucchità papatÃ, patità ti attho. ||7|| mà no viheÂhayitthà 'ti mà amhe dhanaæ dassetvà mÃtugÃma¤ ca uyyojetvà viheÂhayittha; vihesà h' esà pabbajitÃnan ti. tena hi tÃta Sudinna bÅjakam pi dehÅti ettha tena hÅti abhiratiyaæ uyyojeti. sace tvaæ abhirato brahmacariyaæ carasi, cara. ÃkÃse nisÅditvà parinibbÃyità hoti. amhÃkaæ pana kulavaæsabÅjakaæ ekaæ puttaæ dehi. mà no aputtakaæ sÃpateyyaæ Licchaviyo atiharÃpeyyun ti mayaæ hi LicchavÅnaæ gaïarÃjÆnaæ rajje vasÃma, te te pituno accayena imaæ sÃpateyyaæ evaæ mahantaæ vibhavaæ aputtakaæ kuladhanaæ rakkhaïakena puttena virahitaæ attano rÃjantepuraæ atiharÃpessanti; taæ te mà atiharÃpesuæ, mà atiharÃpentÆ 'ti. ||8|| etaæ kho me amma sakkà kÃtun ti, kasmà evam Ãha. so kira cintesi etesaæ sÃpateyyassa aham eva sÃmi a¤¤o n' atthi. te maæ sÃpateyyarakkhaïatthÃya niccaæ anubandhissanti, tenÃhaæ na lacchÃmi appossukko samaïadhammaæ kÃtuæ, puttakaæ pana labhitvà oramissanti, tato ahaæ yathÃsukhaæ sumaïadhammaæ karissÃmÅti iti imaæ nayaæ passanto evam Ãhà 'ti. #<[page 213]># %% \<[... content straddling page break has been moved to the page above ...]>\ pupphan ti utukÃle uppannalohitassa nÃmaæ. mÃtugÃmassa hi utukÃle gabbhapatiÂÂhÃnaÂÂhÃne lohitavaïïà piÊakà saïÂhahitvà sattadivasÃni va¬¬hitvà bhijjanti, tato lohitaæ paggharati; tass' etaæ nÃmaæ pupphan ti. tam pana yÃva balavaæ hoti bahuæ paggharati, tÃva dinnà pi paÂisandhi na tiÂÂhati, dosen' eva saddhiæ paggharati, dose pana paggharite suddhe vatthumhi dinnà paÂisandhi khippaæ patiÂÂhÃti. pupphaæsà uppajjÅti pupphaæ assà uppajji; akÃralopena saddhiæ saæyogalopo. purÃïadutiyikÃya bÃhÃyaæ gahetvà ti purÃïadutiyikÃya yà bÃhà tatra naæ gahetvà ti attho. appa¤¤atte sikkhÃpade ti paÂhamapÃrÃjikasikkhÃpade aÂÂhapite. bhagavato kira paÂhamabodhiyaæ vÅsativassÃni bhikkhÆ cittam ÃrÃdhayiæsu, na evarÆpaæ ajjhÃcÃram akaæsu, taæ sandhÃy' eva idaæ suttam Ãha: ÃrÃdhayiæsu vata me bhikkhave bhikkhÆ ekaæ samayaæ cittan ti. atha bhagavà ajjhÃcÃraæ apassanto pÃrÃjikaæ và saÇghÃdisesaæ và na pa¤¤Ãpesi. tasmiæ tasmiæ pana vatthusmiæ avasese pa¤cakhuddakÃpattikkhandhe 'va pa¤¤apesi. tena vuttaæ appa¤¤atte sikkhÃpade ti. anÃdÅnavadasso ti yaæ bhagavà idÃni sikkhÃpadaæ pa¤¤Ãpento ÃdÅnavaæ dasseti taæ apassanto anavajjasa¤¤Å hutvÃ, sace hi ayaæ idaæ na karaïÅyan ti và mÆlacchejjÃya và saævattatÅti jÃneyya saddhÃpabbajito kulaputto tato nidÃnaæ jÅvitakkhayaæ pÃpuïanto pi na kareyya. ettha pana ÃdÅnavaæ apassanto niddosasa¤¤Å ahosi. tena vuttaæ anÃdÅnavadasso ti. purÃïadutiyikÃyà 'ti bhummavacanaæ abhivi¤¤ÃpesÅti pavattesi. pavattanÃpi hi kÃyavi¤¤atticopanato vi¤¤Ãpaïà ti vuccati. tikkhattum abhivi¤¤Ãpaïaæ c' esa gabbhasaïÂhÃnasanniÂÂhÃnatthaæ akÃsÅti veditabbo. sà tena gabbhaæ gaïhÅti sà ca ten' eva ajjhÃcÃrena gabbhaæ gaïhi, na a¤¤athÃ. kim pana a¤¤athÃpi gabbhagahaïaæ hotÅti. #<[page 214]># %<214 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.9.)>% \<[... content straddling page break has been moved to the page above ...]>\ hoti. kathaæ. kÃyasaæsaggena coÊagahaïena asucipÃnena nÃbhiparÃmasanena rÆpadassanena saddena gandhena. itthiyo hi ekaccà utusamaye chandarÃgarattà purisÃnaæ hatthagÃhaveïigÃhÃÇgapaccaÇgaparÃmasanaæ sÃdiyantiyo pi gabbhaæ gaïhanti. evaæ kÃyasaæsaggena gabbhagahaïaæ hoti. UdÃyittherassa pana purÃïadutiyikà bhikkhunÅ taæ asuciæ ekadesaæ mukhena aggahesi ekadesaæ coÊaken' eva saddhim aÇgajÃte pakkhipi. sà tena gabbhaæ gaïhi. evaæ coÊagahaïena gabbhagahaïaæ hoti. MigasiÇgatÃpasassa mÃtà migÅ utusamaye tÃpasassa passÃvaÂÂhÃnaæ Ãgantvà sa-sambhavaæ passÃvaæ pivi. sà tena gabbhaæ gaïhitvà MigasiÇgaæ vijÃyi. evaæ asucipÃnena gabbhagahaïaæ hoti. SÃmassa pana bodhisattassa mÃtÃpitunnaæ cakkhuparihÃniæ ¤atvà Sakko puttaæ dÃtukÃmo Dukulapaï¬itaæ Ãha: vaÂÂati tumhÃkaæ methunadhammo ti. anatthikà mayaæ etena isipabbajjaæ pabbajit' amhà 'ti. tena hi imissà utusamaye aÇguÂÂhena nÃbhiæ parÃmaseyyathà 'ti. so tathà akÃsi. sà tena gabbhaæ gaïhitvà SÃmaæ tÃpasadÃrakaæ vijÃyi. evaæ nÃbhiparÃmasanena gabbhagahaïaæ hoti. eten' eva nayena Maï¬avyassa ca Caï¬apajjotassa ca vatthu veditabbaæ. kathaæ rÆpadassanena hoti. idh' ekaccà itthi utusamaye purisasaæsaggaæ alabhamÃnà chandarÃgavasena antogehagatà 'va purisaæ upanijjhÃyati rÃjorodhà viya. sà tena gabbhaæ gaïhÃti, evaæ rÆpadassanena gabbhagahaïaæ hoti. balÃkÃsu pana puriso nÃma n' atthi, tà utusamaye meghasaddaæ sutvà gabbhaæ gaïhanti. kukkuÂiyo pi kadÃci ekassa kukkuÂassa saddaæ sutvà bahukÃpi gabbhaæ gaïhanti. tathà gÃvÅ usabhassa. evaæ saddena gabbhagahaïaæ hoti. gÃvÅ eva kadÃci usabhagandhena gabbhaæ gaïhanti. evaæ ganhena gabbhagahaïaæ hoti. idha panÃyaæ ajjhÃcÃrena gabbhaæ gaïhi. yaæ sandhÃya vuttaæ: mÃtÃpitaro ca sannipatità honti mÃtà ca utunÅ hoti gandhabbo ca paccupaÂÂhito hoti evaæ tiïïaæ sannipÃtà gabbhassÃvakkanti hotÅti. #<[page 215]># %% bhummà devà saddam anussÃvesun ti yasmà n' atthi loke raho nÃma pÃpakammaæ pakubbato sabbapaÂhamaæ hi 'ssa taæ pÃpaæ attà jÃnÃti, tato ÃrakkhadevatÃ, ath' a¤¤Ãpi paracittavidÆniyo devatÃ. tasmÃssa paracittavidÆ sakalavanasaï¬anissità bhummà devà taæ ajjhÃcÃraæ disvà saddaæ anussÃvesuæ, yathà a¤¤e pi devà suïanti tathà nicchÃresuæ. kinti. nirabbudo vata bho --pe-- adÅnavo uppÃdito ti, tass' attho Vera¤jakaï¬e vuttanayen' eva veditabbo. bhummÃnaæ devÃnaæ saddaæ sutvà cÃtummahÃrÃjikà ti ettha pana bhummÃnaæ devÃnaæ saddaæ ÃkÃsaÂÂhà devatà assosuæ, ÃkÃsaÂÂhÃnaæ cÃtummahÃrÃjikà ti ayam anukkamo veditabbo. brahmakÃyikà ti asa¤¤asatte ca arÆpÃvacare ca Âhapetvà sabbe pi brahmÃno assosuæ, sutvà 'va saddam anussÃvesun ti veditabbo. iti ha tena khaïenà 'ti evaæ tena Sudinnassa ajjhÃcÃrakkhaïena. tena muhuttenà 'ti ajjhÃcÃramuhutten' eva. yÃva brahmalokà ti yÃva akaniÂÂhabrahmalokÃ. abbhugga¤chÅti abhiugga¤chÅ abbhÆÂÂhÃsi ekakolÃhaÊam ahosÅti. puttaæ vijÃyÅti suvaïïabimbasadisaæ pacchimabhavikasattaæ janesi. BÅjako ti nÃmaæ akaæsÆ 'ti na a¤¤aæ nÃmaæ kÃtum adaæsu, bÅjakam pi dehÅti pitÃmahiyà vuttabhÃvassa pÃkaÂattà BÅjako tv ev' assa nÃmaæ hotÆ 'ti BÅjako ti nÃmam akaæsu. puttassa nÃmavasen' eva ca mÃtÃpitunnaæ pi 'ssa nÃmam akaæsu. te aparena samayenà 'ti BÅjaka¤ ca BÅjakamÃtara¤ ca sandhÃya vuttaæ. BÅjakassa kira sattaÂÂhavassakÃle tassa mÃtà bhikkhunÅsu so ca bhikkhÆsu pabbajitvà kalyÃïamitte upanissÃya arahatte patiÂÂhahiæsu. tena vuttaæ: ubho agÃrasmà anagÃriyaæ pabbajitvà arahattaæ sacchÃkaæsÆ 'ti. ||9|| evaæ mÃtÃputtÃnaæ pabbajjà saphalà ahosi. pità pana vippaÂisÃrÃbhibhÆto vihÃsi. tena vuttaæ: atha kho Ãyasmato Sudinnassa ahud eva kukkuccan ti Ãdi. tattha ahud evà 'ti ahu eva dakÃro padasandhikaro, ahosi evà 'ti attho. kukkuccan ti ajjhÃcÃrahetuko pacchÃnutÃpo. vippaÂisÃro ti pi tass' eva nÃmaæ; #<[page 216]># %<216 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.10.)>% \<[... content straddling page break has been moved to the page above ...]>\ so hi vi¤¤Æhi akattabbatÃya kucchitakiriyabhÃvato kukkuccaæ; kataæ ajjhÃcÃraæ nivattetuæ asamatthatÃya taæ paÂicca virÆpaæ saraïabhÃvato vippaÂisÃro ti vuccati. alÃbhà vata me ti mayhaæ vata alÃbhÃ; ye jhÃnÃdÅnaæ; guïÃnaæ alÃbhà nÃma te mayhaæ na a¤¤assà 'ti adhippÃyo. na vata me lÃbhti ye pi me paÂiddhà pabbajjà saraïagamanasikkhÃsamÃdÃnaguïà te pi n' eva mayhaæ lÃbhà ajjhÃcÃramalinattÃ. dulladdhaæ vata me ti idaæ sÃsanaæ laddham pi me dulladdhaæ. na vata me suladdhan ti yathà a¤¤esaæ kulaputtÃnaæ, evaæ na vata me suladdhaæ. kasmÃ. so 'haæ evaæ svÃkkhÃte dhammavinaye --pe-- brahmacariyaæ caritun ti. brahmacariyan ti sikkhÃttayasaÇgahÅtamaggabrahmacariyaæ. kiso ahosÅti khÃdituæ và bhu¤jituæ và asakkonto tanuko ahosi appamaæsalohito. uppaï¬uppaï¬ukajÃto ti sa¤jÃtuppaï¬uppaï¬ukabhÃvo paï¬upalÃsapaÂibhÃgo. dhamanisanthatagatto ti pariyÃdinnamaæsalohitattà sirÃjÃlen' eva santharitagatto. antomano ti anusocanavasena abbhantare yeva Âhitacitto; hadayavatthuæ nissÃya vattanavasena pana sabbe pi antomanà yeva. lÅnamano ti uddese paripucchÃya kammaÂÂhÃne adhisÅle adhicitte adhipa¤¤Ãya vattapaÂivattapÆraïe ca nikkhittadhuro avipphÃriko a¤¤adatthukosajjavasen' eva lÅno saækucito mano assà 'ti lÅnamano. dukkhÅti cetodukkhena dukkhÅ. dummano ti dosena duÂÂhamano virÆpamano và domanassÃbhibhÆtatÃya. pajjhÃyÅti vippaÂisÃravasena vahacchinno viya gadrabho taæ taæ cintayi. sahÃyakà bhikkhÆ ti taæ evam bhÆtaæ gaïasaÇgaïikÃpapa¤cena vÅtinÃmentaæ disvà yassa vissÃsikà kathÃphÃsukà bhikkhÆ, te naæ etad avocuæ. pÅïitindriyo ti pasÃdapatiÂÂhÃnokÃsassa sampuïïattà paripuïïacakkhÃdi indriyo. so dÃni tvan ti ettha dÃnÅti nipÃto, so pana tvan ti vuttaæ hoti. kacci no tvan ti kacci nu tvaæ. #<[page 217]># %% \<[... content straddling page break has been moved to the page above ...]>\ anabhirato ti ukkaïÂhito gihÅbhÃvaæ patthayamÃno ti attho. tasmà tam eva anabhiratiæ paÂikkhipanto Ãha na kho ahaæ Ãvuso anabhirato ti. adhikusalÃnaæ pana dhammÃnaæ bhÃvanÃya anabhirato vÃhan ti. atthi me pÃpaæ kammaæ katan ti mayà kataæ ekaæ pÃpakammaæ atthi upalabbhati saævijjati, niccakÃlaæ abhimukhaæ viya me tiÂÂhati. atha naæ pakÃsento purÃïadutiyikÃyà 'ti Ãdim Ãha. alaæ hi te Ãvuso Sudinna kukkuccÃyà 'ti Ãvuso Sudinna tuyh' etaæ pÃpakammaæ alaæ samatthaæ kukkuccÃya; paÂibalaæ kukkuccam uppÃdetun ti vuttaæ hoti. yaæ tvan ti Ãdimhi yena pÃpena tvaæ na sakkhissasi brahmacariyaæ carituæ taæ te pÃpaæ alaæ kukkuccÃyà 'ti evaæ sambandho veditabbo. atha naæ anusÃsantà nanu Ãvuso bhagavatà ti Ãdim Ãhaæsu. tattha nanu iti anumatigahaïatthe nipÃto. anekapariyÃyenà 'ti anekakÃraïena. virÃgÃyà 'ti virÃgatthÃya. no sarÃgÃyà 'ti no rÃgena ra¤janatthÃya, bhagavatà hi imaæ me dhammaæ sutvà sattà sabbabhavabhogesu virajjissanti no rajjissantÅti, etadatthÃya dhammo desito ti adhippÃyo. esa nayo sabbapadesu. idam pan' ettha pariyÃyavacanamattaæ. visaæyogÃyà 'ti kilesehi visaæyujjanatthÃya. no saæyogÃyà 'ti na saæyujjanatthÃya. anupÃdÃnÃyà 'ti agahaïatthÃya. no savupÃdÃnÃyà 'ti na saÇgahaïatthÃya. tattha nÃma tvan ti tasmiæ nÃma tvaæ. sarÃgÃya cetessasÅti sarÃgena vattamÃnÃya methunadhammÃya cetessasi kappessasi pakappessasi, etadatthaæ vÃyamissatÅti attho. esa nayo sabbattha. puna rÃgavirÃgÃdÅni navapadÃni nibbattitalokuttaranibbÃnam eva sandhÃya vuttÃni. tasmà rÃgavirÃgÃyà 'ti và madanimmadanÃyà 'ti và vutte pi nibbÃnatthÃyà 'ti evam ettha attho daÂÂhabbo. nibbÃnaæ hi yasmà taæ Ãgamma Ãrabbha paÂicca rÃgo virajjati na hoti tasmà rÃgavirÃgo ti vuccati. yasmà pana taæ Ãgamma mÃnamadapurisamadÃdayo madà nimmadà amadà honti vinassanti tasmà madanimmadanan ti vuccati. #<[page 218]># %<218 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.10-11.)>% yasmà và taæ Ãgamma sabbÃpi kÃmapipÃsà vinayaæ abbhatthaæ yÃti tasmà pipÃsavinayo ti vuccati. yasmà pana taæ Ãgamma pa¤cakÃmaguïÃlayà samugghÃtaæ gacchanti tasmà ÃlayasamugghÃto ti vuccati. yasmà ca taæ Ãgamma tebhÆmakavaÂÂaæ ucchijjati tasmà vaÂÂupacchedo ti vuccati. yasmà pana taæ Ãgamma sabbaso taïhà khayaæ gacchati virajjati nirujjhati ca tasmà taïhakkhayo virÃgo nirodho ti vuccati. yasmà pan' etaæ catasso yoniyo pa¤cagatiyo sattavi¤¤ÃïaÂÂhitiyo navasattÃvÃse aparÃparabhÃvÃya vinanato Ãbandhanato saæsibbanato vÃnan ti laddhavohÃrÃya taïhÃya nikkhantaæ nissaÂaæ visaæyuttam tasmà nibbÃnan ti vuccatÅti. kÃmÃïaæ pahÃïaæ akkhÃtan ti vatthukÃmÃnaæ kilesakÃmÃna¤ ca pahÃïaæ vuttaæ. kÃmasa¤¤Ãnaæ pari¤¤Ã ti sabbÃsam pi kÃmasa¤¤Ãnaæ ¤ÃtatÅraïapahÃïavasena tividhà pari¤¤Ã akkhÃtÃ. kÃmapipÃsÃnan ti kÃmesu pÃtabyatÃnaæ kÃme và pÃtumicchataæ. kÃmavitakkÃnan ti kÃmÆpasaæhitÃnaæ vitakkÃnaæ. kÃmapariÊÃhÃnan ti pa¤cakÃmaguïikarÃgavasena uppannapariÊÃhÃnaæ anto-dÃhÃnaæ. imesu pa¤casu ÂhÃnesu kilesakkhayakaro lokuttaramaggo' va kathito. sabbapaÂhamesu pana tÅsu ÂhÃnesu lokiyalokuttaramissako maggo kathito ti veditabbo. n' etaæ Ãvuso ti etaæ Ãvuso tava pÃpaæ kammaæ na appasannÃnaæ và pasÃdaya evarÆpÃnaæ pasÃdatthÃya na hoti. atha khv etan ti atha kho etaæ, atha kho tan ti pi pÃÂho. a¤¤athattÃyà 'ti pasÃda¤¤athÃbhÃvÃya vippaÂisÃrÃya hoti; ye maggena anÃgatasaddhà tesaæ vippaÂisÃraæ karoti: Ådise pi nÃma dhammavinaye mayaæ pasannà yatth' evaæ duppaÂipannà bhikkhÆ ti. ye pana maggenÃgatasaddhà tesaæ Sineru viya vÃtehi acalo pasÃdo, Ådisehi vatthÆhi ito và dÃruïatarehi. tena vuttam: ekaccÃnaæ a¤¤athattÃyà 'ti. ||10|| bhagavato etam atthaæ Ãrocesun ti bhagavato etaæ attham Ãcikkhiæsu paÂivedayiæsu, ÃrocayamÃnà ca n' eva piyakamyatÃya, na bhedapurekkhÃratÃya, #<[page 219]># %% \<[... content straddling page break has been moved to the page above ...]>\ na tass' Ãyasmato avaïïaæ pakÃsanatthÃya, na kalisÃsanaæ ÃropaïatthÃya, nÃpi idaæ sutvà bhagavà imassa sÃsane patiÂÂhÃnaæ na dassati nikka¬¬hÃpessati nan ti ma¤¤amÃnà Ãrocesuæ. atha kho imaæ sÃsane uppannaæ abbudaæ ¤atvà bhagavà sikkhÃpadaæ pa¤¤apessati velaæ mariyÃdaæ Ãïaæ ÂhapessatÅti Ãrocesuæ. etasmiæ nidÃne etasmiæ pakaraïe ti ettha Sudinnassa ajjhÃcÃravÅtikkamo sikkhÃpadapa¤¤attiyà kÃraïattà nidÃna¤ c' eva pakaraïa¤ cà 'ti vutto ti veditabbo. kÃraïaæ hi yasmà nideti attano phalaæ gaïhatha nan ti dassentaæ viya appeti, pakaro ti ca naæ kattuæ Ãrabhati karoti yeva vÃ, tasmà nidÃna¤ c' eva pakaraïa¤ cà 'ti vuccati. vigarahi buddho bhagavà ti buddho bhagavà vigarahi nindi, yathà taæ vaïïÃvaïïarahÃnaæ vaïïa¤ ca avaïïa¤ ca bhaïantesu aggapuggalo, na hi bhagavato sÅlavÅtikkamakÃrakaæ puggalaæ disvà ayaæ jÃtiyà và gottena và kolaputtiyena và ganthena và dhutaÇgena và ¤Ãto yasassÅ, Ådisaæ puggalaæ rakkhituæ vaÂÂatÅti cittaæ uppajjati. nÃpi pesalaæ guïavantaæ disvà tassa guïaæ paÂicchÃdetuæ cittaæ uppajjati. atha kho garahitabbaæ garahati eva pasaæsitabba¤ ca pasaæsati eva, aya¤ ca garahitabbo. tasmà taæ tÃdilakkhaïe Âhito avikampamÃnena cittena vigarahi buddho bhagavà ananucchaviyan ti ÃdÅhi vacanehi. tatthÃyaæ atthavaïïanÃ: yadidaæ tayà moghapurisa tucchamanussa kammaæ kataæ taæ samaïakaraïÃnaæ dhammÃnaæ maggaphalanibbÃnasÃsanÃnaæ và ananucchavikaæ, tesaæ chaviæ chÃyaæ sundarabhÃvaæ na anveti nÃnugacchati, atha kho ÃrakÃva tehi. ananucchavikattà eva ca ananulomikaæ tesaæ ananulometi, atha kho vilomapaccanÅkabhÃve Âhitaæ; ananulomikattà eva ca appatirÆpaæ patirÆpaæ sadisaæ paÂibhÃgaæ na hoti, atha kho asadisam appaÂibhÃgam eva. appatirÆpattà eva ca assÃmaïakaæ samaïÃnaæ kammaæ na hoti; #<[page 220]># %<220 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.11.)>% \<[... content straddling page break has been moved to the page above ...]>\ assÃmaïakattà akappiyaæ, yaæ hi samaïakammaæ na hoti taæ tesaæ na kappati. akappiyattà akaraïÅyaæ, na hi samaïà yaæ na kappati taæ karonti; ta¤ c' etaæ tayà kataæ tasmÃ: ananucchaviyaæ te moghapurisa kataæ --pe-- akaraïÅyan ti. kathaæ hi nÃmà 'ti kena nÃma kÃraïena kiæ nÃma kÃraïaæ passanto ti vuttaæ hoti. tato kÃraïÃbhÃvaæ dassento parato nanu mayà moghapurisà ' ti Ãdim Ãha, taæ sabbaæ vuttattham eva. idÃni yasmÃyaæ tena pÃpaæ kammaæ kataæ, taæ vipaccamÃnaæ ativiyadukkhavipÃkaæ hoti, tasmÃssa taæ vipÃkaæ dassetuæ katÃparÃdhaæ viya puttaæ anukampakà mÃtÃpitaro dayÃlukena cittena Sudinnaæ paribhÃsanto varaæ te moghapurisà 'ti Ãdim Ãha. tattha Ãsu sÅghaæ etassa visaæ ÃgacchatÅti Ãsiviso, ghoraæ caï¬am assa visan ti ghoraviso, tassa Ãsivisassa ghoravisassa pakkhittan ti etassa varan ti iminà sambandho. Ådisassa Ãsivisassa ghoravisassa mukhe aÇgajÃtaæ varaæ pakkhittaæ; sace pakkhittaæ bhaveyya varaæ siyà sundaraæ sÃdhu suÂÂhu siyà ti attho. na tv evà 'ti na tv eva varaæ na sundaram eva na sÃdhum eva na suÂÂhum eva, esa nayo sabbattha. kaïhasappassà 'ti kÃÊasappassa. aÇgÃrakÃsuyà ti aÇgÃrapuïïakÆpe aÇgÃrarÃsimhi vÃ. ÃdittÃyà 'ti padittÃya gahitaggivaïïÃya. sampajjalitÃyà 'ti samantato pajjalitÃya acciyo muccantiyÃ. sajotibhÆtÃyà 'ti sappabhÃya, samantato vuÂÂhitÃhi jÃlÃhi ekappabhÃsamudayabhÆtÃyà 'ti vuttaæ hoti. taæ kissa hetÆ 'ti yaæ mayà vuttaæ varan ti taæ kissa hetu katarena kÃraïenà 'ti ce. maraïaæ và nigaccheyyà 'ti yo tattha aÇgajÃtaæ pakkhipeyya so maraïaæ và nigaccheyya. itonidÃna¤ ca kho --pe-- uppajjeyà 'ti yaæ idaæ mÃtugÃmassa aÇgajÃte aÇgajÃtapakkhipaïaæ, itonidÃnaæ tassa kÃrako puggalo nirayaæ uppajjeyya. evaæ kammassa mahÃsÃvajjataæ passanto taæ garahi na tassa dukkhÃgamaæ icchamÃno. tattha nÃma tvan ti tasmiæ nÃma evarÆpe kamme evaæ mahÃsÃvajje samÃne pi tvaæ. #<[page 221]># %% \<[... content straddling page break has been moved to the page above ...]>\ yaæ tvan ti ettha yan ti hÅÊanatthe nipÃto, tvan ti taæ-saddassa vevacanaæ. dvÅhi pi yaæ và taæ và hÅÊitam ava¤¤Ãtan ti vuttaæ hoti. asaddhamman ti asataæ nÅcajanÃnaæ dhammaæ; tehi sevitabban ti attho. gÃmadhamman ti gÃmÃnaæ dhammaæ; gÃmavÃsikamanussÃnaæ dhamman ti vuttaæ hoti. vasaladhamman ti pÃpadhamme vassanti paggharantÅti vasalÃ, tesaæ vasalÃnaæ hÅnapurisÃnaæ dhammaæ; vasalaæ và kilesapaggharaïakadhammaæ. duÂÂhullan ti duÂÂha¤ ca kilesasandÆsi taæ thÆla¤ ca asukhumaæ anipunan ti vuttaæ hoti. odakantikan ti udakakiccaæ antikam avasÃnaæ assà 'ti odakantiko taæ odakantikaæ. rahassan ti rahobhÃvaæ paÂicchanne okÃse uppajjanakaæ. ayaæ hi dhammo jigucchanÅyattà na sakkà Ãvi a¤¤esaæ dassanavisaye kÃtuæ. tena vuttaæ rahassan ti. dvayaæ-dvayasamÃpattin ti dvÅhi dvÅhi samÃpajjitabbaæ. dvayaæ dvayaæ samÃpattin ti pi pÃÂho. dayaæ-dayasamÃpattin ti pi paÂhanti, taæ na sundaraæ. samÃpajjissasÅti etaæ tattha nÃma tvan ti ettha vuttanÃmasaddena yojetabbaæ, samÃpajjissasi nÃmà 'ti. bahuÇnaæ kho --pe-- Ãdikattà pubbaÇgamo ti sÃsanaæ sandhÃya vadati. imasmiæ sÃsane tvaæ bahunnaæ puggalÃnaæ akusalÃnaæ dhammÃnaæ ÃdikattÃ, sabbapaÂhamaæ karaïato pubbaÇgamo. sabbapaÂhamaæ etaæ maggaæ paÂipannattà dvÃraæ-dado, upÃyadassako ti vuttaæ hoti. imaæ hi lesaæ laddhà tava anusikkhamÃnà bahupuggalà nÃnappakÃrake makkaÂiyà methunapatisevanÃdike akusaladhamme karissantÅti ayam ettha adhippÃyo. anekapariyÃyenà 'ti imehi ananucchaviyan ti Ãdinà nayena vuttehi bahÆhi kÃraïehi. dubharatÃya --pe-- kosajjassa avaïïaæ bhÃsitvà ti dubharatÃdÅnaæ vatthubhÆtassa asaævarassa avaïïaæ nindaæ garahaæ bhÃsitvà ti attho. yasmà hi asaævare Âhitassa puggalassa attà dubharata¤ c' eva dupposata¤ ca Ãpajjati tasmà asaævaro dubharatà dupposatà ti ca vuccati. yasmà pana asaævare Âhitassa attà catusu paccayesu mahicchataæ SiïeruppamÃïe pi ca paccaye laddhà asantuÂÂhitaæ Ãpajjati tasmà asaævaro mahicchatà asantuÂÂhità ti ca vuccati. #<[page 222]># %<222 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.11.)>% \<[... content straddling page break has been moved to the page above ...]>\ yasmà ca asaævare Âhitassa attà gaïasaÇgaïikÃya c' eva kilesasaÇgaïikÃya ca saævattati kosajjÃnugato ca hoti aÂÂhakusÅtavatthupÃripÆriyà saævattati tasmà asaævaro saÇgaïikà c' eva kosajja¤ cà 'ti vuccati. subharatÃya-pe-viriyÃrambhassa vaïïaæ bhÃsitvà ti subharatÃdÅnaæ vatthubhÆtassa saævarassa ca vaïïaæ bhÃsitvà ti attho. yasmà hi asaævaraæ pahÃya saævare Âhitassa attà subharo hoti supposo, catusu paccayesu appicchataæ nittaïhabhÃvaæ Ãpajjati, ekam ekasmi¤ ca paccaye yathÃlÃbha-yathÃbala-yathÃsÃruppavasena tippabhedÃya santuÂÂhiyà sÃævattati tasmà saævaro subharatà c' eva supposatà ca appiccho ca santuÂÂho cà 'ti vuccati. yasmà pana asaævaraæ pahÃya saævare Âhitassa attà kilesÃnaæ sallekhanatÃya c' eva niddhunanatÃya ca saævattati tasmà saævaro sallekho ca dhuto cà 'ti vuccati. yasmà ca asaævaraæ pahÃya saævare Âhitassa attà kÃyavÃcÃnaæ apÃsÃdikaæ appasÃdanÅyaæ asantam asÃruppaæ kÃyavacÅduccaritaæ cittassa apÃsÃdikam appasÃdanÅyaæ asantam asÃruppaæ akusalavitakkattaya¤ ca anupagamma tabbiparÅtassa kÃyavacÅsucaritassa kusalavitakkattayass' eva ca pÃsÃdikassa pasÃdanÅyassa santassa sÃruppassa pÃripÆriyà saævattati, tasmà saævaro pÃsÃdiko ti vuccati. yasmà pana asaævaraæ pahÃya saævare Âhitassa attà sabbakilesÃpacayabhÆtÃya vivaÂÂÃya aÂÂhaviriyÃrambhavatthupÃripÆriyà ca saævattati, tasmà saævaro apacayo c' eva viriyÃrambho cà 'ti vuccati. bhikkhÆnaæ tadanucchavikaæ tadanulomikan ti tattha sannipatitÃnaæ bhikkhÆnaæ yaæ idÃni sikkhÃpadaæ pa¤¤apessati tassa anucchavika¤ c' eva anulomika¤ ca. yo và ayaæ subharatÃdÅhi saævaro vutto tassa anucchavika¤ c' eva anulomika¤ ca saævarapahÃïapaÂisaæyuttaæ asuttantanibaddhaæ pÃÊivinimmuttaæ okkantikadhammadesanaæ katvà ti attho. #<[page 223]># %% \<[... content straddling page break has been moved to the page above ...]>\ bhagavà kira Ådesesu ÂhÃnesu pa¤cavaïïakusumamÃlaæ karonto viya ratanadÃmaæ sajjento viya ye paÂikkhipaïÃdhippÃyà asaævarÃbhiratà te samparÃyikena vaÂÂabhayena tajjento anekappakÃrÃdÅnavaæ dassento ye sikkhÃkÃmà saævare Âhità te appekacce arahatte patiÂÂhÃpento appekacce anÃgÃmisakadÃgÃmisotÃpattiphalesu upanissayavirahite pi saggamagge patiÂÂhÃpento DÅghanikÃyappamÃïam pi MajjhimanikÃyappamÃïam pi dhammadesanaæ karoti, taæ sandhÃy' etaæ vuttaæ: bhikkhÆnaæ tad anucchavikaæ tad anulomikaæ dhammiæ kathaæ katvà ti. tena hÅti tena Sudinnassa ajjhÃcÃrena kÃraïabhÆtena. sikkhÃpadan ti ettha sikkhitabbà ti sikkhÃ, pajjate iminà ti padaæ, sikkhÃya padaæ sikkhÃpadaæ, sikkhÃya adhigamÆpÃyo ti attho. athavà mÆlaæ nissayo patiÂÂhÃti vuttaæ hoti. methunaviratiyà methunasaævarass' etaæ adhivacanaæ. methunasaævaro hi tad a¤¤esaæ sikkhÃsaÇkhÃtÃnaæ sÅlavipassanÃjhÃnamÃdhammÃnaæ vtatthavasena padattà idha sikkhÃpadan ti adhippeto. aya¤ ca attho sikkhÃpadavibhaÇge vuttanayen' eva veditabbo. api ca tass' atthassa dÅpakaæ vacanam pi sikkhÃpadan ti veditabbaæ. vuttam pi c' etaæ: sikkhÃpadan ti yo tattha nÃmakÃyo padakÃyo niruttikÃyo vya¤janakÃyo ti. athavà yathà anabhijjhà dhammapadan ti vutte anabhijjhà eko dhammakoÂÂhÃso ti attho hoti evam idhà pi sikkhÃpadan ti sikkhÃkoÂÂhÃso sikkhÃya eko padeso ti pi attho veditabbo. dasa atthavase paÂiccà 'ti dasakÃraïavase sikkhÃpadapa¤¤attihetuadhigamanÅye hitavisese paÂicca Ãgamma Ãrabbha, dasannaæ hitavisesÃnaæ nipphattiæ sampassamÃno ti vuttaæ hoti. idÃni te dasa atthavase dassento saÇghasuÂÂhutÃyà 'ti Ãdim Ãha. tattha saÇghasuÂÂhutà nÃma saÇghassa suÂÂhubhÃvo, suÂÂhu devà 'ti ÃgataÂÂhÃne viya suÂÂhu bhante ti vacanasampaÂicchanabhÃvo; yo ca tathÃgatassa vacanaæ sampaÂicchati tassa taæ dÅgharattaæ hitÃya sukhÃya hoti tasmà saÇghassa suÂÂhu bhante ti mama vacanaæ sampaÂicchanatthaæ pa¤¤apessÃmi, #<[page 224]># %<224 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.11.)>% \<[... content straddling page break has been moved to the page above ...]>\ asampaÂicchane Ãdinavaæ sampaÂicchane ca Ãnisaæsaæ dassetvÃ, na balakkÃrena abhibhavitvà ti etam atthaæ Ãvikaronto Ãha saÇghasuÂÂhutÃyà 'ti. saÇghaphÃsutÃyà 'ti saÇghassa phÃsubhÃvÃya sahajÅvitÃya sukhavihÃratthÃyà 'ti attho. dummaÇkÆnam puggalÃnaæ niggahÃyà 'ti dummaÇkÆ nÃma dussÅlapuggalÃ, ye maÇkutaæ ÃpÃdiyamÃnà pi dukkhena Ãpajjanti vÅtikkamaæ karonto và katvà và na lajjanti tesaæ niggahatthÃya. tehi sikkhÃpade asati kiæ tumhehi diÂÂhaæ kiæ sutaæ kiæ amhehi kataæ katamasmiæ vatthusmiæ katamaæ Ãpattiæ Ãropetvà amhe niggaïhathà 'ti saÇghaæ viheÂhessanti sikkhÃpade pana sati tesaæ saÇgho sikkhÃpadaæ dassetvà dhammena vinayena satthusÃsanena niggahessati. tena vuttaæ: dummaÇkÆnaæ puggalÃnaæ niggahÃyà 'ti. pesalÃnaæ bhikkhÆnaæ phÃsuvihÃrÃyà 'ti pesalÃnaæ piyasÅlÃnaæ bhikkhÆnaæ phÃsuvihÃratthÃya. piyasÅlà hi bhikkhÆ kattabbÃkattabbaæ sÃvajjÃnavajjaæ velaæ mariyÃdaæ ajÃnantà sikkhÃttayapÃripÆriyà ghaÂamÃnà kilamanti sandiÂÂhamÃnà ubbÃÊhà honti. kattabbÃkattabbaæ pana sÃvajjÃnavajjaæ velaæ mariyÃda¤ ca ¤atvà sikkhÃttayapÃripÆriyà ghaÂantà na kilamanti sandiÂÂhamÃnà na ubbÃÊhà honti, tena tesaæ sikkhÃpadapa¤¤Ãpanaæ phÃsuvihÃrÃya saævattati. yo và dummaÇkÆnaæ puggalÃnaæ niggaho sv eva etesaæ phÃsuvihÃro. dussÅlapuggale nissÃya hi uposatho tiÂÂhati pavÃraïà tiÂÂhati saÇghakammÃni na ppavattanti sÃmaggi na hoti, bhikkhÆ anekaggà uddesaparipucchÃkammaÂÂhÃnÃdÅni anuyuÇjituæ na sakkonti. dussÅlesu pana niggahÅtesu sabbo pi ayaæ upaddavo na hoti, tato pesalà bhikkhÆ phÃsu viharanti. evaæ pesalÃnaæ bhikkhÆnaæ phÃsuvihÃrÃyà 'ti ettha dvidhà attho veditabbo. #<[page 225]># %% \<[... content straddling page break has been moved to the page above ...]>\ diÂÂhadhammikÃnaæ ÃsavÃnaæ saævarÃyà 'ti diÂÂhadhammikà Ãsavà nÃma asaævare Âhitena tasmiæ yeva attabhÃve pattabbà pÃïippahÃradaï¬appahÃrahatthacchedapÃdacchedÃkittiayasavippaÂisÃrÃdayo dukkhavisesÃ, iti imesaæ diÂÂhadhammikÃnaæ ÃsavÃnaæ saævarÃya pidhÃnÃya ÃgamanamaggatthakanÃyà 'ti attho. samparÃyikÃnaæ ÃsavÃnaæ paÂighÃtÃyà 'ti samparÃyikà Ãsavà nÃma asaævare Âhitena katapÃpakammamÆlakà samparÃye narakÃdisu pattabbà dukkhavisesÃ, tesaæ paÂighÃtatthÃya paÂippassambhanatthÃya vÆpasamanatthÃyà 'ti vuttaæ hoti. appasannÃnaæ và pasÃdÃyà 'ti sikkhÃpadapa¤¤attiyà hi sati sikkhÃpadapa¤¤attiæ ¤atvà và yathà pa¤¤attaæ paÂipajjamÃne bhikkhÆ disvà và ye pi appasannà paï¬itamanussà te: yÃni vata loke mahÃjanassa rajjanadussanamuyhanaÂÂhÃnÃni tehi, ime samaïà sakyaputtiyà Ãrakà viratà viharanti, dukkaraæ vata karonti bhÃriyaæ vata karontÅti pasÃdaæ Ãpajjanti, VinayapiÂake potthakaæ disvà micchÃdiÂÂhikativedi brÃhmaïo viya. tena vuttaæ appasannÃnaæ pasÃdÃyà 'ti. pasannÃnaæ bhÅyyobhÃvÃyà 'ti ye pi sÃsane pasannà kulaputtà te pi sikkhÃpadapa¤¤attiæ và yathÃ-pa¤¤attaæ paÂipajjamÃne bhikkhÆ và disvÃ: aho ayyà dukkarakÃrino ye yÃvajÅvaæ ekabhattaæ brahmacariyaæ vinayasaævaraæ anupÃlentÅti bhÅyyo bhÅyyo pasÅdanti. tena vuttaæ pasannÃnaæ bhÅyyobhÃvÃyà 'ti. saddhammaÂÂhitiyà 'ti tividho saddhammo: pariyattisaddhammo paÂittisaddhammo adhigamasaddhammo 'ti. tattha piÂakattayasaÇgahÅtaæ sabbam pi buddhavacanaæ pariyattisaddhammo nÃma, terasadhutaguïà cuddasa khandhakavattÃni dveasÅti mahÃvattÃni sÅlasamÃdhivipassanà ti ayaæ paÂipattisaddhammo nÃma, cattÃro ariyamaggà cattÃri ca sÃma¤¤aphalÃni nibbÃna¤ cà 'ti ayaæ adhigamasaddhammo nÃma. so sabbo pi yasmà sikkhÃpadapa¤¤attiyà sati bhikkhÆ sikkhÃpada¤ ca tassa vibhaÇga¤ ca tadatthajotanatthaæ a¤¤a¤ ca buddhavacanaæ pariyÃpuïanti, yathÃpa¤¤atta¤ ca paÂipajjamÃnà paÂipattiæ pÆretvà paÂipattiyà adhigantabbaæ lokuttaradhammaæ adhigacchanti, #<[page 226]># %<226 SamantapÃsÃdikà [Bhvibh_I.1. (I.5.11.)>% \<[... content straddling page break has been moved to the page above ...]>\ tasmà sikkhÃpadapa¤¤attiyà ciraÂÂhitiko hoti. tena vuttaæ saddhammaÂÂhitiyà 'ti. vinayÃnuggahÃyà 'ti sikkhÃpadapa¤¤attiyà hi sati saævaravinayo ca pahÃïavinayo ca samathavinayo ca pa¤¤attivinayo cà 'ti catubbidho pi vinayo anuggahÅto hoti upatthambhito sÆpatthambhito. tena vuttaæ vinayÃnuggahÃyà 'ti. sabbÃn' eva cetÃni padÃni sikkhÃpadaæ pa¤¤ÃpessÃmÅti iminà vacanena saddhiæ yojetabbÃni. tatrÃyaæ paÂhamapacchimapadayojanÃ: saÇghasuÂÂhutÃya sikkhÃpadaæ pa¤¤apessÃmi vinayÃnuggahÃya sikkhÃpadaæ pa¤¤apessÃmÅti. api c' ettha yaæ saÇghasuÂÂhu taæ saÇghaphÃsu, yaæ saÇghaphÃsu taæ dummaÇkÆnaæ puggalÃnaæ niggahÃyà 'ti evaæ saÇkhalikanayaæ, yaæ saÇghasuÂÂhu taæ saÇghaphÃsu yaæ saÇghasuÂÂhu taæ dummaÇkÆnaæ puggalÃnaæ niggahÃyà 'ti eva¤ ca ekekapadamÆlikaæ dasakkhattuæ yojanaæ katvÃ, yaæ vuttam ParivÃre: [atthasataæ dhammasataæ dve ca niruttisatÃni, cattÃri ca ¤ÃïasatÃni atthavase pakaraïe ti,] taæ sabbaæ veditabbaæ. taæ pan' etaæ yasmà ParivÃre yeva Ãvibhavissati tasmà idha na vaïïitan ti. evaæ sikkhÃpadapa¤¤attiyà Ãnisaæsaæ dassetvà tasmiæ sikkhÃpade bhikkhÆhi kattabbakiccaæ dÅpento: eva¤ ca pana bhikkhave imaæ sikkhÃpadaæ uddiseyyÃthà 'ti Ãha. kiæ vuttaæ hoti. bhikkhave imaæ pana mayà iti sandassitÃnisaæsaæ sikkhÃpadaæ evaæ PÃtimokkhuddese uddiseyyÃtha ca pariyÃpuïeyyÃtha ca dhÃreyyÃtha ca a¤¤esa¤ ca vÃceyyÃthà 'ti. atirekÃnayanattho hi ettha ca saddo tenÃyam attho ÃnÅto hotÅti. idÃni yaæ vuttaæ, imaæ sikkhÃpadan ti taæ dassento yo pana bhikkhu methunaæ dhammaæ patiseveyya pÃrÃjiko hoti asaævÃso ti Ãha. evaæ mÆlacchejjavasena daÊhaæ katvà paÂhamapÃrÃjike pa¤¤atte aparam pi anuppa¤¤attatthÃya makkaÂÅvatthuæ udapÃdi. tassuppattidÅpanattham etaæ vuttaæ: eva¤ c' idaæ bhagavatà bhikkhÆnaæ sikkhÃpadaæ pa¤¤attaæ hotÅti. tass' attho bhagavatà bhikkhÆnaæ idaæ sikkhÃpadaæ evaæ pa¤¤attaæ hoti ca ida¤ ca a¤¤aæ vatthuæ udapÃdÅti. paÂhamapa¤¤attikathà niÂÂhitÃ. ||11||5|| #<[page 227]># %% idÃni yaæ taæ a¤¤aæ vatthuæ uppannaæ taæ dassetuæ tena kho pana samayenà 'ti Ãdim Ãha. tatrÃyaæ anuttÃnapadavaïïanÃ. makkaÂiæ Ãmisenà 'ti MahÃvane bhikkhÆnaæ khantimettÃdiguïÃnubhÃvena nirÃsaÇkacittà bahÆ migamorakukkuÂamakkaÂÃdayo tiracchÃnà padhÃnÃgÃraÂÂhÃnesu vicaranti. tattha ekaæ makkaÂiæ Ãmisena yÃgubhattakhajjakÃdinà upalÃpetvà saÇgaïhitvà ti vuttaæ hoti. tassà 'ti bhummavacanaæ. paÂisevatÅti pacurapaÂisevano hoti pacuratthe vattamÃnavacanaæ. so bhikkhÆ 'ti so methunadhammapaÂisevanako bhikkhu. senÃsanacÃrikaæ Ãhiï¬antà ti te bhikkhÆ Ãgantukà buddhadassanÃya Ãgatà pÃto 'va ÃgantukabhattÃni labhitvà katabhattakiccà bhikkhÆnaæ nivÃsanaÂÂhÃnÃni passissÃmà 'ti vicariæsu, tena vuttaæ senÃsanacÃrikaæ Ãhiï¬antà ti. yena te bhikkhÆ ten' upasaÇkamÅti tiracchÃnagatà nÃma ekabhikkhunà saddhiæ vissÃsaæ katvà a¤¤esu pi tÃdisa¤ ¤eva cittaæ uppÃdenti. tasmà sà makkaÂÅ yena te bhikkhÆ ten' upasaÇkami, upasaÇkamitvà ca attanà vissÃsikabhikkhussa viya tesam pi taæ vikÃraæ dassesi. cheppan ti naÇguÂÂhaæ. o¬¬Åti abhimukhaæ Âhapesi. nimittam pi akÃsÅti yena niyÃmena yÃya kiriyÃya methunÃdhippÃyaæ te jÃnanti taæ akÃsÅti attho. so bhikkhÆ 'ti yassÃyaæ vihÃro. ekamantaæ nilÅyiæsÆ 'ti ekasmiæ okÃse paÂicchannà acchiæsu. saccaæ Ãvuso ti sabhaï¬agahito coro viya paccakkhaæ disvà coditattà kiæ và mayà kataæ ti ÃdÅni vattuæ asakkonto saccaæ Ãvuso ti Ãha. nanu Ãvuso tath' eva taæ hotÅti Ãvuso yathà manussitthiyà nanu tiracchÃnagatitthiyÃpi taæ sikkhÃpadaæ tath' eva hoti, manussitthiyÃpi hi dassanam pi gahaïaæ pi Ãmasanam pi phusanam pi ghaÂÂanam pi duÂÂhullam eva, tiracchÃnagatitthiyÃpi taæ sabbaæ duÂÂhullam eva. ko ettha viseso; alesaÂÂhÃne tvaæ lesaæ o¬¬esÅti. antamaso tiracchÃnagatÃya pi pÃrÃjiko hoti asaævÃso ti tiracchÃnagatÃya pi methunaæ dhammaæ patisevitvà pÃrÃjiko eva hotÅti daÊhataraæ sikkhÃpadam akÃsi. #<[page 228]># %<228 SamantapÃsÃdikà [Bhvibh_I.1. (I.6.-7.)>% duvidhaæ hi sikkhÃpadaæ: lokavajjaæ païïattivajja¤ ca. tattha yassa sacittakapakkhe cittaæ akusalam eva hoti taæ lokavajjaæ nÃma, sesaæ païïattivajjaæ. tattha lokavajje anuppa¤¤atti uppajjamÃnà rundhanti dvÃraæ pidahanti sotaæ pacchindamÃnà gÃÊhataraæ karonti uppajjati, a¤¤atra adhimÃnÃa¤¤atra supinantà ti ayaæ pana vÅtikkamÃbhÃvà abbohÃrikattà ca vuttÃ. païïattivajje akate vÅtikkame uppajjamÃnà sithilaæ karonti mocanti dvÃraæ dadamÃnà ca aparÃparaæ anÃpattiæ kurumÃnà ca uppajjati, gaïabhojanaparamparabhojanÃdisu anuppa¤¤attiyo viya. antamÃso, taÇkhaïikÃya pÅti evarÆpe pana kate vÅtikkame uppannattà pa¤¤attigatikà va hoti. idaæ pana paÂhamasikkhÃpadaæ yasmà lokavajjaæ na païïattivajjaæ tasmà ayam anuppa¤¤atti rundhanti dvÃraæ pidahanti sotaæ pacchindamÃnà gÃÊhataraæ karonti uppajjati. evaæ dve pi vatthÆni sampiï¬etvà mÆlacchejjavasena daÊhataraæ katvà paÂhamapÃrÃjike pa¤¤atte aparam pi anuppa¤¤attatthÃya Vajjiputtakavatthuæ udapÃdi. tass' uppattidassanattham etaæ vuttaæ: eva¤ c' idaæ bhagavatà bhikkhÆnaæ sikkhÃpadaæ pa¤¤attaæ hotÅti. tass' attho: bhagavatà bhikkhÆnaæ idaæ sikkhÃpadaæ evaæ pa¤¤attaæ hoti ca ida¤ ca a¤¤aæ vatthuæ udapÃdÅti. makkaÂiyà vatthukathà niÂÂhitÃ. ||6|| idÃni yaæ taæ a¤¤aæ pi vatthuæ uppannaæ taæ dassetuæ tena kho pana samayenà 'ti Ãdim Ãha. tatrÃpi ayam anuttÃnapadavaïïanÃ. VesÃlikà ti VesÃlivÃsino. Vajjiputtakà ti VajjiraÂÂhe VesÃliyaæ kulÃnaæ puttÃ. sÃsane kira yo yo upaddavo ÃdÅnavo abbudam uppajji sabbaæ taæ Vajjiputtake nissÃya. tathà hi Devadatto pi Vajjiputtake pakkhe labhitvà saÇghaæ bhindi. Vajjiputtakà eva ca vassasataparinibbute bhagavati uddhammaæ ubbinayaæ satthusÃsanaæ dÅpesuæ. ime pi tesaæ yeva ekaccÃ. evaæ pa¤¤atte pi sikkhÃpade yÃvadatthaæ nahÃyiæsu --pe-- methunaæ dhammaæ patiseviæsÆ 'ti. #<[page 229]># %% \<[... content straddling page break has been moved to the page above ...]>\ ¤Ãtibyasanena pÅti ettha asanaæ vyasanaæ vikkhepo viddhaæsanaæ vinÃso ti sabbam etaæ ekatthaæ, ¤ÃtÅnaæ byasanaæ ¤Ãtibyasanaæ tena ¤Ãtibyasanena. rÃjadaï¬abyÃdhimaraïavippavÃsanimittena ¤ÃtivinÃsenà 'ti attho. esa nayo dutiyapade pi. tatiyapade pana ÃrogyavinÃsako rogo eva rogabyasanaæ, so hi Ãrogyaæ vyasati vikkhipati vinÃsetÅti byasanaæ, rogo 'va byasanaæ rogabyasanaæ tena rogabyasanenÃpi. phuÂÂhà ti adhipannà abhibhÆtà tÃya samannÃgatà ti attho. na mayaæ bhante ùnanda buddhagarahino ti bhante ùnanda mayaæ buddhaæ na garahÃma na buddhassa dosaæ vadena, na dhammagarahino na saÇghagarahino. attagarahino mayan ti attÃnam eva mayaæ garahÃma attano dosaæ vadema. alakkhikà ti nissirÅkÃ. appapu¤¤Ã ti parittapu¤¤Ã. vipassakà kusalÃnaæ dhammÃnan ti ye aÂÂhatiæsÃrammaïesu vibhattà kusalà dhammà tesaæ vipassakÃ; tato tato Ãrammaïato vuÂÂhÃya te ca dhamme vipassamÃnà ti attho. pubbarattÃpararattan ti rattiyà pubbaæ pubbarattaæ rattiyà aparaæ apararattaæ; paÂhamayÃma¤ ca pacchimayÃma¤ cà 'ti vuttaæ hoti. bodhipakkhikÃnan ti bodhissa pakkhe bhavÃnaæ arahattamagga¤Ãïassa upakÃrakÃnan ti attho. bhÃvanÃnuyogan ti va¬¬hanÃnuyogaæ. anuyuttà vihareyyÃmà 'ti gihÅpaÊibodhaæ ÃvÃsapaÊibodha¤ ca pahÃya vivittesu senÃsanesu yuttà payuttà ana¤¤akiccà vihareyyÃma. evam Ãvuso ti thero etesaæ Ãsayaæ ajÃnanto idaæ nesaæ mahÃgajjitaæ sutvÃ, sace ime Ådisà bhavissanti sÃdhÆ 'ti ma¤¤amÃno evam Ãvuso ti sampaÂicchi. aÂÂhÃnam etaæ anavakÃso ti ubhayam p' etaæ kÃraïapaÂikkhepavacanaæ. kÃraïaæ hi yasmà tattha tadÃyattavuttibhÃvena phalaæ tiÂÂhati yasmà c' assa taæ okÃso hoti tadÃyattavuttibhÃvena, tasmà ÂhÃna¤ ca avakÃso cà 'ti vuccati, taæ paÂikkhipanto Ãha: aÂÂhÃnam etaæ ùnanda anavakÃso ti, #<[page 230]># %<230 SamantapÃsÃdikà [Bhvibh_I.1. (7-8.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ etaæ ÂhÃnaæ và okÃso n' atthi. yaæ tathÃgato ti yena tathÃgato. VajjÅnaæ và --pe-- samÆhaneyya, taæ kÃraïaæ n' atthÅti attho. yadi hi bhagavà etesaæ, labheyyÃma upasampadaæ ti yÃcantÃnaæ upasampadaæ dadeyya, evaæ sante pÃrÃjiko hoti asaævÃso ti pa¤¤attaæ samÆhaneyya, yasmà pan' etaæ na samÆhanti tasmà aÂÂhÃnam etan ti Ãdim Ãha. so Ãgato na upasampÃdetabbo ti yadi hi evaæ Ãgato upasampadaæ labheyya sÃsane agÃravo bhaveyya sÃmaïerabhÆmiyaæ pana Âhito sagÃravo bhavissati attattha¤ ca karissatÅti ¤atvà anukampamÃno 'va bhagavà Ãha: so Ãgato na upasampÃdetabbo ti. so Ãgato upasampÃdetabbo ti yadi hi evaæ Ãgato bhikkhubhÃve Âhatvà avipannasÅlatÃya sÃsane sagÃravo bhavissati, so sati upanissaye na cirass' eva uttamatthaæ pÃpuïissatÅti upasampÃdetabbo ti Ãha. evaæ methunaæ dhammaæ patisevitvà Ãgatesu anupasampÃdetabba¤ ca upasampÃdetabba¤ ca dassetvà tÅïi pi vatthÆni samodhÃnetvà paripuïïam katvà sikkhÃpadaæ pa¤¤ÃpetukÃmo eva¤ ca pana bhikkhave imaæ sikkhÃpadaæ uddiseyyÃthà 'ti vatvà yo pana bhikkhu --pe-- asaævÃso ti paripuïïaæ sikkhÃpadaæ pa¤¤apesi. ||7|| idÃni 'ssa atthaæ vibhajanto yo panà 'ti yo yÃdiso ti Ãdim Ãha. tasmiæ pana sikkhÃpade ca sikkhÃpadavibhaÇge ca sakale ca vinayavinicchaye kosallaæ patthayantena catubbidho vayo jÃnitabbo: catubbidhaæ hi vinayaæ mahÃtherà mahiddhikà nÅharitvà pakÃsesuæ dhammasaÇgÃhakà purÃ. katamaæ catubbidhaæ; suttaæ, suttÃnulomaæ, ÃcariyavÃdo, attanomatÅti. yaæ sandhÃya vuttaæ: Ãhaccapadena kho mahÃrÃja rasena Ãcariyavaæsatà adhippÃyo ti. ettha hi Ãhaccapadan ti suttaæ adhippetaæ, raso ti suttÃnulomaæ, Ãcariyavaæso ti ÃcariyavÃdo, adhippÃyo ti attanomati. tattha suttaæ nÃma sakalavinayapiÂake pÃÊi, suttÃnulomaæ nÃma cattÃro mahÃpadesÃ, ye bhagavatà evaæ vuttÃ: yaæ bhikkhave mayà idaæ na kappatÅti apaÂikkhittaæ ta¤ ce akappiyaæ anulometi kappiyaæ paÂibÃhati, #<[page 231]># %% \<[... content straddling page break has been moved to the page above ...]>\ taæ vo na kappati; yaæ bhikkhave mayà idaæ na kappatÅti apaÂikkhittaæ ta¤ ce kappiyaæ anulometi akappiyaæ paÂibÃhati, taæ vo kappati; yaæ bhikkhave mayà idaæ kappatÅti ananu¤¤Ãtaæ ta¤ ce akappiyam anulometi kappiyaæ paÂibÃhati, taæ vo na kappati; yaæ bhikkhave mayà idaæ kappatÅti ananu¤¤Ãtaæ ta¤ ce kappiyaæ anulometi akappiyaæ paÂibÃhati, taæ vo kappatÅti. ÃcariyavÃdo nÃma dhammasaÇgÃhakehi pa¤cahi arahantasatehi Âhapità pÃÊivinimmuttà okkantikavinicchayappavattà aÂÂhakathÃ-tanti. attanomati nÃma suttasuttÃnulomÃacariyavÃde mu¤citvà anumÃnena attano anubuddhiyà nayaggÃhena upaÂÂhitÃkÃrakathanaæ. api ca suttantÃbhidhammavinayaÂÂhakathÃsu Ãgato sabbo pi theravÃdo attanomati nÃma. taæ pana attanomatiæ gahetvà kathentena na daÊhagÃhaæ gahetvà voharitabbaæ. kÃraïaæ sallakkhetvà atthena pÃÊiæ pÃÊiyà ca atthaæ saæsandetvà kathetabbaæ. attanomati ÃcariyavÃde otÃretabbÃ. sace tattha otarati c' eva sameti ca gahetabbÃ. sace n' eva otarati na sameti na gahetabbÃ. ayaæ hi attanomati nÃma sabbadubbalÃ, attanomatito ÃcariyavÃdo balavataro. ÃcariyavÃdo pi suttÃnulome otÃretabbo. tattha otaranto samento eva gahetabbo, itaro na gahetabbo. ÃcariyavÃdato hi suttÃnulomaæ balavataraæ, suttÃnulomam pi sutte otÃretabbaæ, tattha otarantaæ samentam eva gahetabbaæ, itaraæ na gahetabbaæ. suttÃnulomato hi suttam eva balavataraæ. suttaæ hi appativattiyaæ kÃrakasaÇghasadisaæ buddhÃnaæ ÂhitakÃlasadisaæ. tasmà yadà dve bhikkhÆ sÃkacchanti sakavÃdÅ suttaæ gahetvà katheti paravÃdÅ suttÃnulomaæ, tehi a¤¤ama¤¤aæ khepaæ và garahaæ và akatvà suttÃnulomaæ sutte otÃretabbaæ. sace otarati sameti gahetabbaæ; no ce na gahetabbaæ. suttasmiæ yeva ÂhÃtabbaæ. athÃyaæ suttaæ gahetvà katheti, paro ÃcariyavÃdaæ, tehi pi a¤¤ama¤¤aæ khepaæ và garahaæ và akatvà ÃcariyavÃdo sutte otÃretabbo. sace otarati sameti gahetabbo; anotaranto asamento ca gÃrayhÃcariyavÃdo na gahetabbo. suttasmiæ yeva ÂhÃtabbaæ. athÃyaæ suttaæ gahetvà katheti, #<[page 232]># %<232 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ paro attanomatiæ, tehi pi a¤¤ama¤¤aæ khepaæ và garahaæ và akatvà attanomati sutte otÃretabbÃ. sace otarati sameti gahetabbÃ; no ce na gahetabbÃ. suttasmiæ yeva ÂhÃtabbaæ. athÃyaæ suttÃnulomaæ gahetvà katheti paro suttaæ, suttaæ suttÃnulome otÃretabbaæ. sace otarati sameti tisso saÇgÅtiyo ÃrÆÊhaæ pÃÊiÃgataæ pa¤¤Ãyati, gahetabbaæ; no ce tathà pa¤¤Ãyati na otarati na sameti, bÃhirakasuttaæ và hoti siloko và a¤¤aæ và gÃrayhasuttaæ gÆÊhavessantaragÆÊhavinayavedallÃdÅnaæ a¤¤atarato Ãgataæ, na gahetabbaæ. suttÃnulomasmiæ yeva ÂhÃtabbaæ. athÃyaæ suttÃnulomaæ gahetvà katheti paro ÃcariyavÃdaæ, ÃcariyavÃdo suttÃnulome otÃretabbo. sace otarati sameti gahetabbo; no ce na gahetabbo. suttÃnulome yeva ÂhÃtabbaæ. athÃyaæ suttÃnulomaæ gahetvà katheti, paro attanomatiæ, attanomati suttÃnulome otÃretabbÃ. sace otarati sameti gahetabbÃ; no ce na gahetabbÃ. suttÃnulome yeva ÂhÃtabbaæ. atha panÃyaæ ÃcariyavÃdaæ gahetvà katheti paro suttaæ, suttaæ ÃcariyavÃde otÃretabbaæ. sace otarati sameti gahetabbaæ. itaraæ gÃrayhasuttaæ na gahetabbaæ. ÃcariyavÃde yeva ÂhÃtabbaæ. athÃyaæ ÃcariyavÃdaæ gahetvà katheti paro suttÃnulomaæ, suttÃnulomaæ ÃcariyavÃde otÃretabbaæ. otarantaæ samentam eva gahetabbaæ. itaraæ na gahetabbaæ. ÃcariyavÃde yeva ÂhÃtabbaæ. athÃyaæ ÃcariyavÃdaæ gahetvà katheti paro attanomatiæ, attanomati ÃcariyavÃde otÃretabbÃ. sace otarati sameti gahetabbÃ; no ce na gahetabbÃ. ÃcariyavÃde yeva ÂhÃtabbaæ. atha panÃyaæ attanomatiæ gahetvà katheti paro suttaæ, suttaæ attanomatiyaæ otÃretabbaæ. sace otarati sameti gahetabbaæ. itaraæ gÃrayhasuttaæ na gahetabbaæ. attanomatiyam eva ÂhÃtabbaæ. athÃyaæ attanomatiæ gahetvà katheti paro suttÃnulomaæ, suttÃnulomaæ attanomatiyaæ otÃretabbaæ. otarantaæ samentam eva gahetabbaæ. itaraæ na gahetabbaæ. attanomatiyam eva ÂhÃtabbaæ. athÃyaæ attanomatiæ gahetvà katheti paro ÃcariyavÃdaæ, ÃcariyavÃdo attanomatiyaæ otÃretabbo. sace otarati sameti gahetabbo. itaro gÃrayhÃcariyavÃdo na gahetabbo. attanomatiyam eva ÂhÃtabbaæ. attano gahaïam eva balÅyaæ kÃtabbaæ. #<[page 233]># %% \<[... content straddling page break has been moved to the page above ...]>\ sabbaÂÂhÃnesu ca khepo và garahà và na kÃtabbà ti. atha panÃyaæ kappiyan ti gahetvà katheti paro akappiyan ti, sutte ca suttÃnulome ca otÃretabbaæ. sace kappiyaæ hoti kappiye ÂhÃtabbaæ, sace akappiyaæ akappiye ÂhÃtabbaæ. athÃyaæ tassa kappiyabhÃvasÃdhakaæ suttato bahuæ kÃraïa¤ ca vinicchaya¤ ca dasseti, paro kÃraïaæ na vindati, kappiye ÂhÃtabbaæ. atha paro tassa akappiyabhÃvasÃdhakaæ suttato bahuæ kÃraïa¤ ca vinicchaya¤ ca dasseti, anena attano gahaïan ti katvà daÊhaæ ÃdÃya na ÂhÃtabbaæ. sÃdhÆ 'ti sampaÂicchitvà akappiye eva ÂhÃtabbaæ. atha dvinnam pi kÃraïacchÃyà dissati, paÂikkhittabhÃvo yeva sÃdhu, akappiye ÂhÃtabbaæ. vinayaæ hi patvà kappiyÃkappiyavicÃraïam Ãgamma rundhitabbaæ gÃÊhaæ kattabbaæ sotaæ pacchinditabbaæ garukabhÃve yeva ÂhÃtabbaæ. atha panÃyaæ akappiyan ti gahetvà katheti paro kappiyan ti, sutte ca suttÃnulome ca otÃretabbaæ. sace kappiyaæ hoti kappiye ÂhÃtabbaæ, sace akappiyaæ akappiye ÂhÃtabbaæ. athÃyaæ bahÆhi suttavinicchayakÃraïehi akappiyabhÃvaæ dasseti, paro kÃraïaæ na vindati, akappiye ÂhÃtabbaæ. atha paro bahÆhi suttavinicchayakÃraïehi kappiyabhÃvaæ dasseti ayaæ kÃraïaæ na vindati, kappiye ÂhÃtabbaæ. atha dvinnam pi kÃraïacchÃyà dissati, attano gahaïaæ na vissajjetabbaæ. yathà cÃyaæ kappiyÃkappiye akappiyÃkappiye ca vinicchayo vutto evaæ anÃpattiÃpattivÃde ÃpattÃnÃpattivÃde ca lahukagarukÃpattivÃde garukalahukÃpattivÃde cÃpi vinicchayo veditabbo. nÃmamatto yeva hi ettha nÃnaæ, yojanÃnaye nÃnaæ n' atthi; tasmà na vitthÃritaæ. evaæ kappiyÃkappiyÃdi vinicchaye uppanne yo suttasuttÃnulomÃacariyavÃdaattanomatÅsu atirekakÃraïaæ labhati, tassa vÃde ÂhÃtabbaæ. sabbaso pana kÃraïavinicchayaæ alabhantena suttaæ na jahitabbaæ suttasmiæ yeva ÂhÃtabban ti. evaæ tasmim sikkhÃpade ca sikkhÃpadavibhaÇge ca sakale ca vinayavinicchaye kosallaæ patthayantena ayaæ catubbidho vinayo jÃnitabbo. #<[page 234]># %<234 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.1.)>% ima¤ ca pana catubbidhaæ vinayaæ ¤atvà pi vinayadharena puggalena tilakkhaïasamannÃgatena bhavitabbaæ. tÅïi hi vinayadharassa lakkhaïÃni icchitabbÃni. katamÃni tÅïi. sutta¤ c' assa svÃgataæ hoti suppavatti suvinicchitaæ suttato anuvya¤janaso ti idam ekaæ lakkhaïaæ, vinaye kho pana Âhito hoti asaæhÅro ti idaæ dutiyaæ, Ãcariyaparamparà kho pan' assa suggahÅtà hoti sumanasikatà sÆpadhÃrità ti idaæ tatiyaæ. tattha suttaæ nÃma sakalaæ VinayapiÂakaæ; tad assa svÃgataæ hoti suÂÂhu Ãgataæ. suppavattÅti suÂÂhu pavattaæ paguïaæ vÃcuggataæ suvinicchitaæ. suttato anuvya¤janaso ti pÃÊito ca paripucchato ca aÂÂhakathÃto ca suvinicchitaæ hoti kaÇkhÃchedaæ katvà uggahÅtaæ. vinaye kho pana Âhito hotÅti vinaye lajjibhÃvena patiÂÂhito hoti; alajjÅ hi bahussuto pi samÃno lÃbhagarukatÃya tantiæ visaævÃdetvà uddhammaæ ubbinayaæ satthusÃsanaæ dÅpetvà sÃsane mahantaæ upaddavaæ karoti saÇghabhedam pi saÇgharÃjim pi uppÃdeti. lajjÅ pana kukkuccako sikkhÃkÃmo jÅvitahetu pi tantiæ avisaævÃdetvà dhammam eva vinayam eva ca dÅpeti satthusÃsanaæ garuæ katvà Âhapeti. tathÃhi: pubbe mahÃtherà tikkhattuæ vÃcaæ nicchÃresuæ: anÃgate lajjÅ rakkhissati lajjÅ rakkhissati lajjÅ rakkhissatÅti. evaæ yo lajji so vinayaæ avijahanto avokkamanto lajjibhÃvena vinaye Âhito hoti patiÂÂhito ti. asaæhÅro ti, saæhÅro nÃma pÃÊiyà heÂÂhato và upari và padapaÂipÃÂiyà và aÂÂhakathÃya và paripucchiyamÃno vitthanati vipphandati santiÂÂhituæ na sakkoti. yaæ yaæ parena vuccati taæ taæ anujÃnÃti sakavÃdaæ cha¬¬etvà paravÃdaæ gaïhÃti. yo và pana pÃÊiyaæ và aÂÂhakathÃya và heÂÂhupariyena và padapaÂipÃÂiyà và pucchiyamÃno na vitthanati na vipphandati ekekalomaæ saï¬Ãsena gaïhanto viya, #<[page 235]># %% \<[... content straddling page break has been moved to the page above ...]>\ evaæ mayaæ vadÃma evaæ no Ãcariyà vadantÅti vissajjeti, yamhi pÃÊi ca pÃÊivinicchayo ca suvaïïabhÃjane pakkhittasÅhavasà viya parikkhayaæ pariyÃdÃnaæ agacchanto tiÂÂhati, ayaæ vuccati asaæhÅro ti. Ãcariyaparamparà kho pan' assa suggahÅtà hotÅti theraparamparà vaæsaparamparà ca assa suÂÂhÆ gahità hoti. sumanasikatà ti suÂÂhÆ manasikatÃ, Ãvajjitamatte ujjalitapadÅpo viya hoti. sÆpadhÃrità ti suÂÂhu upadhÃrità pubbÃparÃnusandhito atthato kÃraïato ca upadhÃritÃ; attanomatiæ pahÃya Ãcariyasdhiyà vattà hoti, mayhaæ Ãcariyo asukÃcariyassa santike uggaïhi so asukassà 'ti evaæ sabbaæ Ãcariyaparamparaæ therataraÇgaæ Ãharitvà yÃva UpÃÊitthero SammÃsambuddhassa santike uggaïhÅti pÃpetvà Âhapeti. tato pi Ãharitvà UpÃÊitthero SammÃsambuddhassa santike uggaïhi, DÃsakatthero attano upajjhÃyassa UpÃÊittherassa, Soïakatthero attano upajjhÃyassa DÃsakattherassa, Siggavatthero attano upajjhÃyassa Soïakattherassa, Moggaliputtatissatthero attano upajjhÃyassa Siggavattherassa, Caï¬avajjittherassa cà 'ti evaæ sabbaæ Ãcariyaparamparaæ therataraÇgaæ Ãharitvà attano Ãcariyaæ pÃpetvà Âhapeti. evaæ uggahÅtà hi Ãcariyaparamparà suggahÅtà hoti. evaæ asakkontena pana avassaæ dve tayo parivaÂÂà uggahetabbà sabbapacchimena hi nayena yathà Ãcariyo ca ÃcariyÃcariyo ca pÃÊi¤ ca paripuccha¤ ca vadanti tathà ¤Ãtuæ vaÂÂati. imehi ca pana tÅhi lakkhaïehi samannÃgatena vinayadharena vatthuvinicchayatthaæ sannipatite saÇghe otiïïe vatthusmiæ codakena ca cuditakena ca vutte vattabbe sahasà avinicchinitvà 'va cha ÂhÃnÃni oloketabbÃni. katamÃni cha. vatthuæ oloketabbaæ mÃtikà oloketabbà padabhÃjaniyaæ oloketabbaæ tikaparicchedo oloketabbo antarÃpatti oloketabbà anÃpatti oloketabbà ti. vatthuæ olokento pi hi: #<[page 236]># %<236 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ tiïena và païïena và paÂicchÃdetvà Ãgantabbaæ na tv eva naggena Ãgantabbaæ yo Ãgaccheyya Ãpatti dukkaÂassà 'ti, evaæ ekaccaæ Ãpattiæ passati, so taæ suttaæ Ãnetvà taæ adhikaraïaæ vÆpasamessati. mÃtikaæ olokento pi: sampajÃnamusÃvÃde pÃcittiyaæ ti Ãdinà nayena pa¤cannaæ ÃpattÅnaæ a¤¤ataraæ Ãpattiæ passati, so taæ suttaæ Ãnetvà taæ adhikaraïaæ vÆpasamessati. padabhÃjaniyaæ olokento pi: akkhayite sarÅre methunaæ dhammaæ patisevati Ãpatti pÃrÃjikassa yebhÆyyena khÃyite methunaæ dhammaæ patisevati Ãpatti thullaccayassà 'ti Ãdinà nayena sattannaæ ÃpattÅnaæ a¤¤ataraæ Ãpattiæ passati, so padabhÃjaniyato suttaæ Ãnetvà taæ adhikaraïaæ vÆpasamessati. tikaparicchedaæ olokento pi tikasaÇghÃdisesaæ và tikapÃccitiyaæ và tikadukkaÂaæ và a¤¤ataraæ và Ãpattiæ tikaparicchede passati, so tato suttaæ Ãnetvà taæ adhikaraïaæ vÆpasamessati. antarÃpattiæ olokento pi: paÂilÃtaæ ukkhipati Ãpatti dukkaÂassà 'ti, evaæ yà sikkhÃpadantaresu antarÃpatti hoti taæ passati, so taæ suttaæ Ãnetvà taæ adhikaraïaæ vÆpasamessati. anÃpattiæ olokento pi: anÃpatti bhikkhu asÃdiyantassa atheyyacittassa na maraïÃdhippÃyassa anullapanÃdhippÃyassa na mocanÃdhippÃyassa asa¤cicca asatiyà ajÃnantassà 'ti, evaæ tasmiæ tasmiæ sikkhÃpade niddiÂÂhaæ anÃpattiæ passati, so taæ suttaæ Ãnetvà taæ adhikaraïaæ vÆpasamessati. yo hi bhikkhu catubbidhavinayakovido tilakkhaïasampanno imÃni cha ÂhÃnÃni oloketvà adhikaraïaæ vÆpasamessati tassa vinicchayo appativattiyo, buddhena sayaæ nisÅditvà vinicchitasadiso hoti. ta¤ ce evaæ vinicchayakusalaæ bhikkhuæ koci katasikkhÃpadavÅtikkamo bhikkhu upasaÇkamitvà attano kukkuccaæ puccheyya, tena sÃdhukaæ sallakkhetvà sace anÃpatti hoti anÃpattÅti vattabbaæ, sace panÃpatti hoti ÃpattÅti vattabbaæ, sà desanÃgÃminÅ ce desanÃgÃminÅti vattabbaæ uÂÂhÃnagÃminÅ ce uÂÂhÃnagÃminÅti vattabbaæ, ath' assa pÃrÃjikacchÃyà dissati pÃrÃjikÃpattÅti na vattabbaæ. #<[page 237]># %% \<[... content straddling page break has been moved to the page above ...]>\ kasmÃ. methunadhammavÅtikkamo ca uttarimanussadhammavÅtikkamo ca oÊÃriko adinnÃdÃnamanussaviggahavÅtikkamà pana sukhumà cittalahukÃ. te sukhumen' eva Ãpajjati sukhumena rakkhati, tasmà visesena taæ-vatthukaæ kukkuccaæ pucchiyamÃno ÃpattÅti avatvÃ, sac' assa Ãcariyo dharati tato tena so bhikkhu: amhÃkaæ Ãcariyaæ pucchà 'ti pesetabbo. sace so puna ÃgantvÃ: tumhÃkaæ Ãcariyo suttato nayato oloketvà sa-tekiccho ti maæ Ãhà 'ti vadati, tato tena so: sÃdhu suÂÂhu yaæ Ãcariyo bhaïati taæ karohÅti vattabbo. atha pan' assa Ãcariyo n' atthi saddhiæ uggahitathero pana atthi tassa santikaæ pesetabbo: amhehi saddhiæ uggahitathero gaïapÃmokkho taæ gantvà pucchà 'ti. tenÃpi satekiccho ti vinicchite: sÃdhu suÂÂhu tass' eva vacanaæ karohÅti vattabbo. atha saddhiæ uggahitathero pi n' atthi antevÃsiko paï¬ito atthi tassa santikaæ pesetabbo: asukadaharam gantvà pucchà 'ti. tenÃpi satekiccho ti vinicchite: sÃdhu suÂÂhu tass' eva vacanaæ karohÅti vattabbo. atha daharassÃpi pÃrÃjikacchÃyà 'va upaÂÂhÃti tenÃpi pÃrÃjiko 'sÅti na vattabbo. dullabho hi buddhuppÃdo tato dullabhatarà pabbajjà ca upasampadà ca. evaæ pana vattabbaæ: vivittaæ okÃsaæ sammajjitvà divà vihÃraæ nisÅditvà sÅlÃni sodhetvà dvattiæsÃkÃram tÃva manasikarohÅti. sace tassa arogaæ sÅlaæ kammaÂÂhÃnaæ ghaÂÅyati saÇkhÃrà pÃkaÂà hutvà upaÂÂhahanti upacÃrappanÃpattaæ viya cittaæ ekaggaæ hoti divasaæ atikkamantam pi na jÃnÃti, so divasÃtikkame upaÂÂhÃnaæ Ãgato evaæ vattabbo: kÅdisà te cittappavattÅti. ÃrocitÃya cittappavattiyà vattabbo: pabbajjà nÃma cittavisuddhatthÃya, appamatto samaïadhammam karohÅti. yassa pa sÅlaæ bhinnaæ ti tassa kammaÂÂhÃnaæ na ghaÂÅyati patodÃbhituïïaæ viya cittaæ vikampati vippaÂisÃragginà ¬ayhati tattapÃsÃïe nisinno viya taÇkhaïaæ yeva vuÂÂhÃti, so Ãgato: #<[page 238]># %<238 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ kà te pavattÅti pucchitabbo. ÃrocitÃya ca pavattiyÃ: n' atthi loke raho nÃma pÃpakammaæ pakubbato sabbapaÂhamaæ hi pÃpaæ karonto attanà jÃnÃti, ath' assa Ãrakkhadevatà paracittavidÆ samaïabrÃhmaïà a¤¤e ca devatà jÃnanti tvaæ yeva dÃni tava sotthiæ pariyesÃhÅti vattabbo. niÂÂhità catubbidhavinayakathà vinayadharassa ca lakkhaïÃdi kathÃ. idÃni sikkhÃpadavibhaÇgassa atthaæ vaïïayissÃma. yaæ vuttaæ, yo panà 'ti yo yÃdiso ti Ãdi, ettha yo panà 'ti vibhajitabbaæ padaæ. yo yÃdiso ti ÃdÅni tassa vibhajanapadÃni. ettha ca yasmà panà 'ti nipÃtamattaæ, yo ti atthapadaæ, ta¤ ca aniyamena puggalaæ dÅpeti, tasmÃssa atthaæ dassento aniyamena puggaladÅpakaæ yo-saddam eva Ãha. tasmà ettha evam attho veditabbo. yo panà 'ti yo kocÅti vuttaæ hoti, yasmà pana yo koci nÃma so avassaæ liÇgayuttajÃti-nÃmagottasÅlavihÃragocaravayesu ekenÃkÃrena pa¤¤Ãyati tasmà taæ tathà ¤Ãpetuæ taæ và bhedaæ pakÃsento yÃdiso ti Ãdim Ãha. tattha yÃdiso ti liÇgavasena yÃdiso và tÃdiso và hotu, dÅgho và rasso và kÃlo và odÃto và maÇguracchavÅ và kiso và thÆlo và ti attho. yathÃyutto ti yogavasena yena và tena và yutto hotu, navakammayutto và uddesayutto và vÃsadhurayutto và ti attho. yathÃjacco ti jÃtivasena yaæjacco và taæ-jacco và hotu, khattiyo và brÃhmaïo và vesso và suddo và ti attho. yathÃnÃmo ti nÃmavasena yathÃnÃmo và tathÃnÃmo và hotu, Buddharakkhito và Dhammarakkhito và SaÇgharakkhito và ti attho. yathÃgotto ti gottavasena yathÃgotto và tathÃgotto và yena và tena và gottena hotu, KaccÃyano và VÃseÂÂho và Kosiyo và ti attho. yathÃsÅlo ti sÅlesu yathÃsÅlo và tathÃsÅlo và hotu, navakammasÅlo và uddesasÅlo và vÃsadhurasÅlo và ti attho. yathÃ--vihÃrÅti vihÃresu pi yathÃvihÃrÅ và tathÃvihÃrÅ và hotu, navakammavihÃrÅ và uddesavihÃrÅ và vÃsadhuravihÃrÅ và ti attho. yathÃgocaro ti gocaresu pi yathÃgocaro và tathÃgocaro và hotu, navakammagocaro và uddesagocaro và vÃsadhuragocaro và ti attho. #<[page 239]># %% \<[... content straddling page break has been moved to the page above ...]>\ thero và ti Ãdisu vayovatthÃsu yo và so và hotu, paripuïïadasavassatÃya thero và Ænapa¤cavassatÃya navo và atirekapa¤cavassatÃya majjhimo và ti attho. atha kho sabbo 'va imasmiæ atthe eso vuccati yo panà 'ti. bhikkhuniddese bhikkhatÅti bhikkhako, labhanto và alabhanto và ariyÃya yÃcanÃya yÃcatÅti attho. buddhÃdÅhi ajjhÆpagataæ bhikkhÃcariyaæ ajjhÆpagatattà bhikkhÃcariyaæ ajjhÆpagato nÃma. yo hi koci appaæ và mahantaæ và bhogakkhandhaæ pahÃya agÃrasmà anagÃriyaæ pabbajito so kasigorakkhÃdÅhi jÅvikakappanaæ hitvà liÇgasampaÂicchanen' eva bhikkhÃcariyaæ ajjhÆpagato ti bhikkhu. parapaÂibaddhajÅvikattà và vihÃramajjhe kÃjabhattaæ bhu¤jamÃno pi bhikkhÃcariyaæ ajjhÆpagato ti bhikkhu. piï¬iyÃlopabhojanaæ nissÃya pabbajjÃya ussÃhajÃtattà và bhikkhÃcariyaæ ajjhÆpagato ti bhikkhu. agghaphassavaïïabhedena bhinnaæ paÂaæ dhÃretÅti bhinnapaÂadharo. tattha satthakacchedanena agghabhedo veditabbo, sahassagghanako pi hi paÂo satthakena khaï¬haï¬ikaæ chinno bhinnaggho hoti purimagghato upa¬¬ham pi na agghati. suttasaæsibbanena phassabhedo veditabbo. sukhasamphasso pi hi paÂo suttehi saæsibbito bhinnaphasso hoti. kharasamphassataæ pÃpuïÃti. sÆcimalÃdÅhi vaïïabhedo veditabbo. parisuddho pi hi paÂo sÆcikammato paÂÂhÃya sÆcimalena hatthasedamalajallikÃhi avasÃne rajanakappakaraïehi ca bhiïïavaïïo hoti, pakativaïïaæ vijahati. evaæ tÅhÃkÃrehi bhinnaæ paÂam dhÃraïato bhinnapaÂadharo ti bhikkhu. gihÅvatthavisabhÃgÃnaæ và kÃsÃvÃnaæ dhÃraïamatten' eva bhinnapaÂadharo ti bhikkhu. sÃma¤¤Ãyà 'ti pa¤¤atiyà vohÃrenà 'ti attho, sÃma¤¤Ãya eva hi ekacco bhikkhÆ 'ti pa¤¤Ãyati. tathà hi nimantanÃdimhi bhikkhÆsu gaïÅyamÃnesu sÃmaïere pi gahetvà sataæ bhikkhÆ sahassaæ bhikkhÆ ti vadanti. paÂi¤¤Ãyà 'ti attano paÂijÃnanena. paÂi¤¤Ãya pi hi ekacco bhikkhÆ 'ti pa¤¤Ãyati, tassa ko etthà 'ti ahaæ Ãvuso bhikkhÆ 'ti evamÃdisu sambhavo daÂÂhabbo. #<[page 240]># %<240 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ ayaæ pana ùnandattherena vuttatà dhammikà paÂi¤¤Ã, rattibhÃge pana dussÅlà pi paÂipathaæ Ãgacchantà ko etthà 'ti vutte adhammikÃya pati¤¤Ãya abhÆtattÃya mayaæ bhikkhÆ ti vadanti. ehi bhikkhÆ 'ti ehibhikkhu nÃma bhagavato ehi bhikkhÆ 'ti vacanamattena bhikkhubhÃvaæ ehibhikkhÆpasampadaæ patto. bhagavà hi ehibhikkhubhÃvÃya upanissaya-sampannaæ puggalaæ disvà rattapaæsukÆlantarato suvaïïavaïïaæ dakkhiïahatthaæ nÅharitvà brahmaghosaæ nicchÃrento: ehi bhikkhu cara brahmacariyaæ sammà dukkhassa antakiriyÃyà 'ti vadati. tassa sah' eva bhagavato vacanena gihiliÇgaæ antaradhÃyati pabbajjà ca upasampadà ca rÆhati bhaï¬ukÃsÃvavasano hoti, ekaæ nivÃsetvà ekaæ pÃrupitvà ekaæ aæse ÂhapetvÃ, vÃmaæsakÆÂe ÃsattanÅluppalavaïïamattikÃpatto. [ticÅvara¤ ca patto ca, vÃsi sÆci ca bandhanaæ, parissÃvanena aÂÂh' ete yuttayogassa bhikkhuno ti,] evaæ vuttehi aÂÂhahi parikkhÃrehi sarÅre paÂimukkehi yeva vassasaÂÂhikatthero viya iriyÃpathasampanno buddhÃcariyako buddhÆpajjhÃyako sammÃsambuddhaæ vandamÃno yeva tiÂÂhati. bhagavà hi paÂhamabodhiyaæ ekasmiæ kÃle ehibhikkhu upasampadÃya eva upasampÃdesi. evaæ upasampannÃni ca sahassassÆpari ekacattÃÊÅsuttarÃni tÅïi bhikkhusatÃni ahesuæ, seyyathÅdaæ pa¤cavaggiyà therà Yaso kulaputto tassa parivÃrà catupaïïÃsa sahÃyakà tiæsa bhaddavaggiyà sahassaæ purÃïajaÂilà saddhiæ dvÅhi aggasÃvakehi a¬¬hateyyasatà paribbÃjakà eko AÇgulimÃlatthero ti. vutta¤ c' etaæ aÂÂhakathÃyaæ:-- tÅni sataæ sahassaæ ca cattÃÊÅsaæ punÃpare eko ca thero sappa¤¤o sabbe te ehibhikkhukà ti. na kevala¤ ca ete a¤¤e pi bahÆ santi, seyyathÅdaæ tisataparivÃro Selo brÃhmaïo sahassaparivÃro MahÃkappino dasasahassà KapilavatthuvÃsino kulaputtà soÊasasahassà PÃrÃyaïikabrÃhmaïà ti evaæ Ãdayo. #<[page 241]># %% \<[... content straddling page break has been moved to the page above ...]>\ te pana VinayapiÂake pÃÊiyaæ na niddiÂÂhattà na vuttÃ. ime tattha niddiÂÂhattà vuttà ti. sattavÅsasahassÃni tÅïi yeva satÃni ca ete hi sabbe saÇkhÃtà sabbe te ehibhikkhukà ti. tÅhi saraïagamaïehi upasampanno ti buddhaæ saraïaæ gacchÃmÅti Ãdinà nayena tikkhattuæ vÃcaæ bhinditvà vuttehi tÅhi saraïagamaïehi upasampanno. ayaæ hi upasampadà nÃma aÂÂhavidhÃ: ehibhikkhÆpasampadà saraïagamanaupasampadà ovÃdapaÂiggahaïaupasampadà pa¤havyÃkaraïaupasampadà garudhammapaÂiggahaïaupasampadà dÆtenaupasampadà aÂÂhavÃcikà upasampadà ¤atticatutthakammaupasampadà ti. tattha ehibhikkhÆpasampadà saraïagamanaupasampadà cavuttà eva. ovÃdapaÂiggahaïaupasampadà nÃma, tasmÃ-ti-ha te Kassapa evaæ sikktabbaæ: tibbaæ me hirottappaæ paccupaÂÂhitaæ bhavissati theresu navesu majjhimesu cà 'ti evaæ hi te Kassapa sikkhitabbaæ, tasmÃti-ha te Kassapa evaæ sikkhitabbaæ: yaæ ki¤ci dhammaæ sossÃma kusalÆpasaæhitaæ sabbaæ taæ aÂÂhikatvà manasikatvà sabbacetaso samannÃharitvà ohitasoto dhammaæ sossÃmÅti evaæ hi te Kassapa sikkhitabbaæ, tasmÃ-ti-ha te Kassapa evaæ sikkhitabbaæ: sÃtasahagatà ca me kÃyagatà sati na vijahissatÅti evaæ hi te Kassapa sikkhitabbaæ ti iminà ovÃdapaÂiggahaïena MahÃkassapattherassa anu¤¤ÃtaupasampadÃ. pa¤havyÃkaraïaupasampadà nÃma SopÃkassa anu¤¤ÃtaupasampadÃ. bhagavà kira PubbÃrÃme anucaÇkamantaæ SopÃkaæ sÃmaïeraæ: uddhumÃtakasa¤¤Ã ti và SopÃka rÆpasa¤¤Ã ti và ime dhammà nÃnaÂÂhÃnà nÃnÃvya¤janà udÃhu ekaÂÂhÃnà vya¤janam eva nÃnaæ ti dasÃsubhanissite pa¤he pucchi. #<[page 242]># %<242 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ so te vyÃkÃsi, bhagavà tassa sÃdhukÃraæ datvÃ, kati vasso 'si tvaæ SopÃkà 'ti pucchi. sattavasso 'haæ bhagavà ti. SopÃka tvaæ mama saba¤¤uta¤Ãïena saddhiæ saæsandetvà pa¤he vyÃkÃsÅti Ãraddhacitto upasampadaæ anujÃni. ayaæ pa¤havyÃkaraïaupasampadÃ. garudhammapaÂiggahaïaupasampadà nÃma MahÃpajÃpatiyà aÂÂhagarudhammapaÂiggahaïe anu¤¤ÃtaupasampadÃ. dÆtenaupasampadà nÃma A¬¬hakÃsiyà gaïikÃya anu¤¤ÃtaupasampadÃ. aÂÂhavÃcikà upasampadà nÃma bhikkhuniyà bhikkhunÅsaÇghato ¤atticatutthena bhikkhusaÇghato ¤atticatutthenà 'ti imehi dvÅhi kammehi upasampadÃ. ¤atticatutthakammaupasampadà nÃma bhikkhÆnaæ etarahi upasampadÃ. imÃsu aÂÂhasu upasampadÃsu yà ayaæ: anujÃnÃmi bhikkhave imehi tÅhi saraïagamanehi pabbajjaæ upasampadaæ ti evaæ anu¤¤ÃtÃya imÃya upasampadÃya upasampanno ti vuttaæ hoti. bhadro ti apÃpako; kalyÃïaputhujjanÃdayo hi yÃva arahÃ, tÃva bhadrena sÅlena samÃdhinà pa¤¤Ãya vimuttiyà vimutti¤Ãïadassanena ca samannÃgatattà bhadrà bhikkhÆ 'ti saÇkhaæ gacchanti. sÃro ti tehi yeva sÅlasÃrÃdÅhi samannÃgatattà nÅlasamannÃgamena nÅlo paÂo viya sÃro bhikkhÆ 'ti veditabbo, vigatakilesapheggubhÃvato khÅïÃsavo va sÃro ti veditabbo. sekho ti puthujjanakalyÃïakena saddhiæ sattÃriyÃ. tisso sikkhà sikkhantÅti sekho, tesu yo koci sekho bhikkhÆ 'ti veditabbo. na sikkhatÅti asekho, sekhadhamme atikkamma aggaphale Âhito; tato uttariæ sikkhitabbÃbhÃvato khÅïÃsavo asekho ti vuccati. samaggena saÇghenà 'ti sabbantimena pariyÃyena pa¤cavaggakaraïÅye kamme yÃvatikà bhikkhÆ kammappattà tesaæ Ãgatattà chandÃrahÃnaæ chandassa ÃhaÂattà sammukhÅbhÆtÃna¤ ca apaÂikkosanato ekasmiæ kamme samaggabhÃvaæ upagatena saÇghena. ¤atticatutthenà 'ti tÅhi anusÃvaïÃhi ekÃya ¤attiyà kattabbena. #<[page 243]># %% \<[... content straddling page break has been moved to the page above ...]>\ kammenà 'ti dhammikena vinayakammena. akuppenà 'ti vatthu¤attianusÃvaïasÅmÃparisasampatti-sampannattà akopetabbataæ appaÂikkositabbataæ upagatena. ÂhÃnÃrahenà 'ti kÃraïÃrahena satthusÃsanÃrahena. upasampanno nÃma uparibhÃvaæ samÃpanno patto ti attho. bhikkhubhÃvo hi uparibhÃvo, ta¤ c' esa yathÃvuttena kammena samÃpannattà upasampanno ti vuccati. ettha ca ¤atticatutthakammaæ ekam eva Ãgataæ. imasmiæ pana ÂhÃne Âhatvà cattÃri saÇghakammÃni nÅharitvà vitthÃrato kathetabbÃnÅti sabbÃÂÂhakathÃsu vuttaæ. tÃni ca apalokanakammaæ ¤attikammaæ ¤attidutiyakammaæ ¤atticatutthakamman ti paÂipÃÂiyà Âhapetvà vitthÃrena Khandhakato ParivÃrÃvasÃne KammavibhaÇgato ca pÃÊiæ Ãharitvà kathitÃni, tÃni mayaæ ParivÃrÃvasÃne KammavibhaÇge yeva vaïïayissÃma. evaæ hi sati paÂhamapÃrÃjikavaïïanà ca na bhÃriyà bhavissati, yathÃÂhitÃya ca pÃÊiyà vaïïanà suvi¤¤eyyà bhavissati, tÃni ca ÂhÃnÃni asu¤¤Ãni bhavissanti; tasmà anupadavaïïanam eva karoma. tatrà 'ti tesu bhikkhako ti Ãdinà nayena vuttesu bhikkhÆsu. yv Ãyaæ bhikkhÆ 'ti yo ayaæ bhikkhu. samaggena saÇghena--pe---upasampanno ti aÂÂhasu upasampadÃsu ¤atticatutthen' eva kammena upasampanno. ayaæ imasmiæ atthe adhippeto bhikkhÆ 'ti ayaæ imasmiæ methunaæ dhammaæ patisevitvà pÃrÃjiko hotÅti atthe bhikkhÆ 'ti adhippeto, itare pana bhikkhako ti Ãdayo atthuddhÃravasena vuttÃ. tesu ca bhikkhako ti Ãdayo niruttivasena vuttÃ, sama¤¤Ãya bhikkhu paÂi¤¤Ãya bhikkhÆ 'ti ime dve abhilÃpavasena vuttÃ, ehi bhikkhÆ 'ti buddhena upajjhÃyena paÂiladdhaupasampadÃvasena vutto, saraïagamanabhikkhu anuppannÃya kammavÃcÃya upasampadÃvasena vutto, bhadro ti Ãdayo guïavasena vuttà ti veditabbo. idÃni bhikkhÆnan ti imaæ padaæ visesatthÃbhÃvato avibhajitvà va yaæ sikkha¤ ca sÃjÅva¤ ca samÃpannattà bhikkhÆnaæ sikkhÃsÃjÅvasamÃpanno hoti, taæ dassento sikkhà ti Ãdim Ãha. tattha sikkhitabbà ti sikkhÃ. tisso ti gaïanaparicchedo. #<[page 244]># %<244 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ adhisÅlasikkhà ti adhikaæ uttamaæ sÅlan ti adhisÅlaæ, adhisÅla¤ ca taæ sikkhitabbato sikkhà cà 'ti adhisÅlasikkhÃ. esa nayo adhicittÃdhipa¤¤ÃsikkhÃsu. katamaæ pan' ettha sÅlaæ, katamaæ adhisÅlaæ, katamaæ cittaæ, katamaæ adhicittaæ, katamà pa¤¤Ã, katamà adhipa¤¤Ã ti. vuccate, pa¤caÇgadasaÇgasÅlaæ tÃva sÅlam eva; taæ hi buddhe uppanne pi anuppanne pi loke pavattati. uppanne buddhe tasmiæ sÅle buddhÃpi sÃvakÃpi mahÃjanaæ samÃdapenti, anuppanne buddhe paccekabuddhà ca kammavÃdino dhammikà samaïabrÃhmaïà cakkavatti ca mahÃrÃjà mahÃbodhisattà ca samÃdapenti; sÃmam pi paï¬ità samaïabrÃhmaïà samÃdiyanti. te taæ kusalaæ dhammaæ paripÆretvà devesu ca manussesu ca sampattiæ anubhonti. pÃtimokkhasaævarasÅlaæ pana adhisÅlan ti vuccati. taæ hi suriyo viya pajjotÃnaæ Siïeru viya pabbatÃnaæ sabbalokiyasÅlÃnaæ adhika¤ c' eva uttama¤ ca buddhuppÃde eva ca pavattati, na vinà buddhuppÃdÃ. na hi taæ pa¤¤attiæ uddharitvà a¤¤o satto Âhapetuæ sakkoti. buddhà eva pana sabbaso kÃyavacÅdvÃrajjhÃcÃrasotaæ chinditvà tassa tassa vÅtikkamassa anucchavikaæ taæ sÅlasaævaraæ pa¤¤apentÅti. pÃtimokkhasaævarato pi ca maggaphalasampayuttam eva sÅlaæ adhisÅlaæ, taæ pana idha anadhippetaæ, na hi taæ samÃpanno bhikkhu methunaæ dhammaæ paÂisevati. kÃmÃvacarÃni pana aÂÂhakusalacittÃni lokiyÃÂÂhasamÃpatticittÃni ca ekajjhaæ katvà cittam evà 'ti veditabbÃni. buddhuppÃdÃnuppÃde c' assa pavatti samÃdapanasamÃdÃna¤ ca sÅle vuttanayen' eva veditabbaæ. vipassanÃpÃdakÃÂÂhasamÃpatticittaæ pana adhicittan ti vuccati. taæ hi adhisÅlaæ viya sÅlÃnaæ sabbalokiyacittÃnaæ adhika¤ c' eva uttama¤ ca buddhuppÃde eva ca hoti na vinà buddhuppÃdÃ. tato pi ca maggaphalacittam eva adhicittaæ; taæ pana idha anadhippetaæ, na hi taæ samÃpanno bhikkhu methunaæ dhammaæ patisevati. atthi dinnaæ atthi yiÂÂhan ti Ãdinayappavattaæ pana kammassakata¤Ãnaæ pa¤¤Ã; sà hi buddhe uppanne pi anuppanne pi loke pavattati. #<[page 245]># %% \<[... content straddling page break has been moved to the page above ...]>\ uppanne buddhe tassà pa¤¤Ãya buddhÃpi sÃvakà pi mahÃjanaæ samÃdapenti, anuppanne buddhe paccekabuddhà kammavÃdino ca dhammikà samaïabrÃhmaïà cakkavatti ca mahÃrÃjà mahÃbodhisattà ca samÃdapenti; sÃmam pi paï¬itasattà samÃdiyanti. tathà hi AÇkuro dasavassasahassÃni mahÃdÃnaæ adÃsi, VelÃmo Vessantaro a¤¤e ca bahÆ paï¬itamanussà mahÃdÃnÃni adaæsu, te taæ kusalaæ dhammaæ paripÆretvà devesu ca manussesu ca sampaiæ anubhavisuæ.tilakkhaïaparicchedakaæ pana vipassanäÃïaæ adhipa¤¤Ã ti vuccati. sà hi adhisÅlÃdhicittÃni viya sÅlacittÃnaæ sabbalokiyapa¤¤Ãnaæ adhikà c' eva uttamà ca; na vinà buddhuppÃdà loke pavattati. tato pi ca maggaphalapa¤¤Ã 'va adhipa¤¤Ã, sa pana idha anadhippetÃ, na hi taæ samÃpanno bhikkhu methunaæ dhammaæ paÂisevatÅti. tatrà 'ti tÃsu tÅsu sikkhÃsu. yÃyaæ adhisÅlasikkhà ti yà ayaæ pÃtimokkhasÅlasaÇkhÃtà adhisÅlasikkhÃ. etaæ sÃjÅvaæ nÃmà 'ti etaæ sabbam pi bhagavatà vinaye Âhapitaæ sikkhÃpadaæ, yasmà ettha nÃnÃdesajÃtigottÃdibhedabhinnà bhikkhÆ saha jÅvanti ekajÅvikà sabhÃgavuttino honti tasmà sÃjÅvan ti vuccati. tasmiæ sikkhatÅti ki¤cÃpi taæ sikkhÃpadaæ cittassa adhikaraïaæ katvà yathà sikkhÃpadaæ nu kho sikkhÃmi na sikkhÃmÅti cittena olokento sikkhati. na kevala¤ cÃyam eva tasmiæ sÃjÅvasaÇkhÃte sikkhÃpade yeva sikkhati, sikkhÃya pi sikkhati, etaæ sÃjÅvaæ nÃmà 'ti imassa pana anantarassa padassa vasena tasmiæ sikkhatÅti vuttaæ. ki¤cÃpi taæ evaæ vuttaæ atha kho evam ettha attho daÂÂhabbo. tassà ca sikkhÃya sikkhaæ paripÆrento sikkhati, tasmi¤ ca sikkhÃpade avÅtikkamanto sikkhatÅti. tena vuccati sÃjÅvasamÃpanno ti idam pi anantarassa sÃjÅvapadassa vasena vuttaæ, yasmà pana so sikkham pi samÃpanno tasmà sikkhÃsamÃpanno ti pi atthato veditabbo. evaæ hi sati sikkhÃsÃjÅvasamÃpanno ti etassa padassa padabhÃjanaæ paripuïïaæ hoti. #<[page 246]># %<246 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.2.)>% \<[... content straddling page break has been moved to the page above ...]>\ ||1|| sikkhaæ apaccakkhÃya dubbalyaæ anÃvikatvà ti sikkha¤ ca apaÂikkhipitvà dubbalabhÃva¤ ca appakÃsetvÃ, yasmà dubbalye Ãvikate pi sikkhà apaccakkhÃtà 'va hoti, sikkhÃya pana paccakkhÃtÃya dubbalyaæ Ãvikatam eva hoti, tasmà dubbalyaæ anÃvikatvà ti iminà padena na koci visesattho labbhati, yathà pana dvirattatirattaæ sahaseyyaæ kappeyyà 'ti vutte dvirattavacanena na koci visesattho labbhati kevalaæ lokavohÃravasena vya¤janasiliÂÂhatÃya mukhÃrÆÊhatÃya etaæ vuttaæ, evam idam pi vohÃrasukhatÃya bya¤janasiliÂÂhatÃya mukhÃrÆÊhatÃya vuttan ti veditabbaæ. yasmà và bhagavÃsÃtthaæ sabya¤janaæ dhammaæ deseti tasmà sikkhaæ apaccakkhÃyà 'ti iminà atthaæ sampÃdetvà dubbalyaæ anÃvikatvà ti iminà byaÇjanaæ sampÃdeti, parivÃrakapadavirahitam hi ekam eva atthapadaæ vuccamÃnaæ parivÃravirahito rÃjà viya vatthÃlaÇkÃravirahito viya ca puriso na sobhati, parivÃrakena pana atthÃnulomena sahÃya-padena saddhiæ taæ sobhatÅti. yasmà và sikkhÃpaccakkhÃnassa ekaccaæ dubbalyÃvikammaæ attho hoti tasmà taæ sandhÃya sikkhaæ apaccakkhÃyà 'ti padassa atthaæ vivaranto dubbalyaæ anÃvikatvà ti Ãha. tattha siyà yasmà na sabbaæ dubbalyÃvikammaæ sikkhÃpaccakkhÃnaæ tasmà dubbalyaæ anÃvikatvà ti paÂhamam vatvà tassa atthaniyamanatthaæ sikkhaæ apaccakkhÃyà 'ti vattabban ti. ta¤ ca na kasmÃ. atthÃnukkamÃbhÃvato. sikkhÃsÃjÅvasamÃpanno ti hi vuttattà yaæ sikkhaæ samÃpanno taæ apaccakkhÃyà 'ti vuccamÃno anukkamena attho vutto hoti na a¤¤athÃ. tasmà idam eva paÂhamam vuttan ti. api ca anupaÂipÃÂiyÃpi ettha attho veditabbo, kathaæ sikkhÃsÃjÅvasamÃpanno ti ettha yaæ sikkhaæ samÃpanno taæ apaccakkhÃya ya¤ ca sÃjÅvaæ samÃpanno tattha dubbalyaæ anÃvikatvà ti. idÃni sikkhÃpaccakkhÃnadubbalyÃvikammÃnaæ visesÃvisesaæ sikkhÃpaccakkhÃnalakkhaïa¤ ca dassento atthi bhikkhave ti Ãdim Ãha. #<[page 247]># %% \<[... content straddling page break has been moved to the page above ...]>\ tattha atthi bhikkhave ti ÃdÅni dve mÃtikÃ-padÃni; tÃni vibhajanto katha¤ ca bhikkhave ti Ãdim Ãha. tatrÃyaæ anuttÃnapadavaïïanÃ. kathan ti kena ÃkÃrena. dubbalyÃvikamma¤ cà 'ti dubbalyassa Ãvikamma¤ ca. idhà 'ti imasmiæ sÃsane. ukkaïÂhito ti anabhiratiyà imasmiæ sÃsane kicchajÅvikaæ patto. athavà ajja yÃmi sve yÃmi ito yÃmi ettha yÃmÅti uddhaæ kaïÂhaæ katvà viharamÃno vikkhitto anekaggo ti vuttaæ hoti. anabhirato ti sÃsane abhirativirahito. sÃma¤¤Ã cavitukÃmo ti samaïabhÃvato apagantukÃmo. bhikkhubhÃvan ti bhikkhubhÃvena; karaïatthe upayogavacanaæ. kaïÂhe Ãsattena aÂÂiyeyyà 'ti Ãdisu pana yathÃlakkhaïaæ karaïavacanen' eva vuttaæ. aÂÂiyamÃno ti aÂÂaæ pÅÊitaæ dukkhitaæ viya attÃnaæ ÃcaramÃno; tena và bhikkhubhÃvena aÂÂo kayiramÃno pÅÊiyamÃno ti attho. harÃyamÃno ti lajjamÃno. jigucchamÃno ti asuciæ viya taæ jigucchanto. gihÅbhÃvaæ patthayamÃno ti ÃdÅni uttÃnatthÃni yeva. yan nÆnÃhaæ buddhaæ paccakkheyyan ti ettha yan nÆnà 'ti parivitakkadassane nipÃto. iæ vuttaæ hoti: sac' Ãhaæ buddhaæ paccakkheyyaæ sÃdhu vata me siyà 'ti. vadati vi¤¤Ãpeti, imam atthaæ etehi a¤¤ehi vya¤janehi vacÅbhedaæ katvà vadati c' eva yassa ca vadati taæ vi¤¤Ãpeti jÃnÃpeti. evam pÅti upariatthasampiï¬anattho pikÃro. evam pi dubbalyÃvikamma¤ c' eva hoti sikkhà ca apaccakkhÃtÃ. a¤¤athÃpi, dubbalyÃvikammaæ sikkhÃya ca apaccakkhÃnaæ dassento athavà panà 'ti Ãdim Ãha, taæ sabbaæ atthato uttÃnam eva. padato pan' ettha ÃditopaÂÂhÃya buddhaæ paccakkheyyaæ dhammaæ saÇghaæ sikkhaæ vinayaæ pÃtimokkhaæ uddesaæ upajjhÃyaæ Ãcariyaæ saddhivihÃrikaæ antevÃsikaæ samÃnupajjhÃyakaæ samÃnÃcariyakaæ sabrahmacÃriæ paccakkheyyan ti imÃni cuddasapadÃni paccakkhanÃkÃrena vuttÃnil gihÅ assan ti ÃdÅni gihÅ upÃsako ÃrÃmiko sÃmaïero titthiyo titthiyasÃvako assamaïo asakyaputtiyo assan ti imÃni aÂÂhapadÃni assan ti iminà bhÃvavikappÃkÃrena vuttÃni. #<[page 248]># %<248 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.2-3.)>% \<[... content straddling page break has been moved to the page above ...]>\ evaæ yan nÆnÃhan ti iminà paÂisaæyuttÃni dvÃvÅsati padÃni, yathà ca etÃni, evaæ yadi panÃhaæ ap' Ãhaæ handÃhaæ hoti me ti imesu ekamekena paÂisaæyuttÃni dvÃvÅsatÅti sabbÃn' eva sata¤ ca dasa ca padÃni honti. tato paraæ saritabbavatthudassananayena pavattÃni mÃtaraæ sarÃmÅti ÃdÅni sattarasapadÃni. tattha khettan ti sÃÊikhettÃdi. vatthun ti tiïapaïïasÃkaphalÃphalasamuÂÂhÃnaÂÂhÃnaæ. sippan ti kumbhakÃrapesakÃrasippÃdikaæ. tato paraæ saki¤canasapalibodhabhÃvadassanavasena pavattÃni mÃtà me atthi sà mayà posetabbà ti ÃdÅni navapadÃni. tato paraæ sanissayasappatiÂÂhabhÃvadassanavasena pavattÃni mÃtà me atthi sà maæ posessatÅti ÃdÅni soÊasapadÃni. tato paraæ ekabhattaekaseyyÃbrÃhmacariyÃnaæ dukkarabhÃvadassanavasena pavattÃni dukkaran ti ÃdÅni aÂÂhapadÃni. tattha dukkaran ti ekabhattÃdÅnaæ karaïe dukkarataæ dasseti. na sukaran ti sukarabhÃvaæ paÂikkhipati. evaæ duccaraæ na sucaran ti ettha. na ussahÃmÅti tattha ussÃhÃbhÃvaæ asakkuneyyataæ dasseti. na visahÃmÅti asayhataæ dasseti. na ramÃmÅti ratiyà abhÃvaæ dasseti. nÃbhiramÃmÅti abhiratiyà abhÃvaæ dasseti. evaæ imÃni ca pa¤ ¤Ãsa purimÃni ca dasuttarasatan ti saÂÂhisataæ padÃni dubbalyÃvikammavÃre vuttÃnÅti veditabbÃni. ||2|| sikkhÃpaccakkhÃnavÃre pi katha¤ ca bhikkhave ti Ãdim Ãha, sabbaæ atthato uttÃnam eva, padato pan' etthÃpi buddhaæ paccakkhÃmi dhammaæ saÇghaæ sikkhaæ vinayam pÃtimokkhaæ uddesaæ upajjhÃyaæ Ãcariyaæ saddhivihÃrikam antevÃsikaæ samÃnupajjhÃyakaæ samÃnÃcariyakaæ sabrahmacÃriæ paccakkhÃmÅti imÃni cuddasapadÃni sikkhÃpaccakkhÃnavacanasambandhena pavattÃni. sabbapadesu ca vadati vi¤¤ÃpetÅti vacanassa ayam attho: vacÅbhedaæ katvà ca vadati yassa ca vadati taæ ten' eva vacÅbhedena ayaæ sÃsanaæ jahitukÃmo sÃsanato muccitukÃmo bhikkhubhÃvaæ jahitukÃmo imaæ vÃkyabhedaæ karotÅti vi¤¤Ãpeti sÃveti jÃnÃpeti, #<[page 249]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace panÃyaæ buddhaæ paccakkhÃmÅti vattukÃmo padapaccÃbhaÂÂhaæ katvà paccakkhÃmi buddhan ti và vadeyya, milakkhabhÃsÃdÅsu và a¤¤atarabhÃsÃya tam atthaæ vadeyya, buddhaæ paccakkhÃmÅti vattukÃmo uppaÂipÃÂiyà dhammaæ paccakkhÃmÅti và sabrahmacÃriæ paccakkhÃmÅti và vadeyya, seyyathÃpi uttarimanussadhammavibhaÇge paÂhamajjhÃnaæ samÃpajjÃmÅti vattukÃmo dutiyajjhÃnan ti vadati, sace yassa vadati so ayaæ bhikkhubhÃvaæ cajitukÃmo etam atthaæ vadatÅti ettakam pi jÃnÃti, viraddhaæ nÃma n' atthi, khettam eva otiïïaæ, paccakkhÃtà va hoti sikkhÃ, Sakkattà và Brahmattà và cutasatto viya cuto va hoti sÃsanÃ. sace pana buddhaæ paccakkhin ti và buddhaæ paccakkhissÃmÅti và buddhaæ paccakkheyyan ti và ti atÅtÃnÃgataparikappavacanehi vadati dÆtaæ và pahiïÃti sÃsanaæ và peseti akkharaæ và chindati hatthamuddÃya và tam atthaæ Ãroceti apaccakkhÃtà hoti sikkhÃ. uttarimanussadhammÃrocanaæ pana hatthamuddÃya pi sÅsaæ eti. sikkhÃpaccakkhÃnaæ manussajÃtikasattassa santike cittasampayuttavacÅbhedaæ karontass' eva sÅsaæ eti. vacÅbhedaæ katvà vi¤¤Ãpento pi ca yadi ayam eva jÃnÃtÆ 'ti ekaæ niyametvà Ãroceti ta¤ ca so eva jÃnÃti paccakkhÃtà hoti sikkhÃ. atha so na jÃnÃti, a¤¤o samÅpe Âhito jÃnÃti, apaccakkhÃtà hoti sikkhÃ. atha dvinnaæ ÂhitaÂÂhÃne dvinnam pi niyametvà etesaæ ÃrocemÅti vadati, tesu ekasmiæ jÃnante pi dvÅsu jÃnantesu pi paccakkhÃtà 'va hoti sikkhÃ. evaæ sambahulesu pi veditabbaæ sace pana anabhiratiyà pÅÊito sabhÃge bhikkhÆ parisaÇkamÃno yo koci jÃnÃtÆ 'ti uccÃsaddaæ karonto buddhaæ paccakkhÃmÅti vadati, ta¤ ca avidÆre Âhito navakammiko và a¤¤o và samaya¤¤Æpuriso sutvÃ, ukkaïÂhito ayaæ samaïo gihÅbhÃvaæ patthayati sÃsanato cuto ti jÃnÃti, #<[page 250]># %<250 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.3.)>% \<[... content straddling page break has been moved to the page above ...]>\ paccakkhÃtà 'va hoti sikkhÃ. taÇkhaïa¤ ¤eva pana apubbaæ acarimaæ dujjÃnaæ, sace Ãvajjanasamaye na jÃnÃti yathà pakatiyà loke manussà vacanaæ sutvà jÃnanti paccakkhÃtà 'va hoti sikkhÃ. athÃparabhÃge kiæ iminà vuttan ti kaÇkhanto cirena jÃnÃti apaccakkhÃtà 'va hoti sikkhÃ. idaæ hi sikkhÃpaccakkhÃna¤ ca upari abhÆtÃrocanaduÂÂhullavÃcÃttakÃmaduÂÂhadosabhÆtÃrocanasikkhÃpadÃni ca ekaparicchedÃni, Ãvajjanasamayena ¤Ãte eva sÅsaæ enti. kiæ ayaæ bhaïatÅti kaÇkhatà cirena ¤Ãte sÅsaæ na enti. yathà cÃyaæ buddhaæ paccakkhÃmÅti pade vinicchayo vutto evaæ sabbapadesu veditabbo. yasmà ca yadà sikkhà paccakkhÃtà hoti tadà yan nÆnÃhaæ buddhaæ paccakkheyyan ti ÃdÅni avadatÃpi dubbalyaæ Ãvikatam eva hoti, tasmà sabbesaæ padÃnaæ avasÃne vuttaæ evam pi bhikkhave dubbalyÃvikamma¤ c' eva hoti sikkhà ca paccakkhÃtà ti. tato paraæ gihÅti maæ dhÃrehÅti ettha sace gihÅ bhavissÃmÅti và gihÅ homÅti và gihÅ jÃto 'mhÅti và vadati apaccakkhÃtà 'va hoti sikkhÃ. sace pana ajja paÂÂhÃya gihÅti maæ dhÃrehÅti và jÃnÃhÅti và manasikarohÅti và vadati ariyakena và vadati milakkhakena vÃ, evam eva tasmiæ atthe vutte yassa vadati sace so jÃnÃti, paccakkhÃtà hoti sikkhÃ. esa nayo sesesu pi upÃsako ti Ãdisu sattasu padesu. evaæ imÃni ca aÂÂha purimÃni ca cuddasÃti dvÃvÅsati padÃni honti. ito paraæ purimÃn' eva cuddasa alaæ me, kinnu me, na mam' attho, sumutt' Ãhan ti imehi catÆhi yojetvà vuttÃni chappa¤¤Ãsà honti. tattha alan ti hotu pariyattan ti attho. kinnu me ti kiæ mayhaæ kiccaæ kiæ karanÅyaæ kiæ sÃdhetabban ti attho. na mam' attho ti n' atthi mama attho. sumutt' Ãhan ti sumutto ahaæ. sesam ettha vuttanayam eva. evaæ imÃni ca chappa¤¤Ãsa purimÃni ca dvÃvÅsatÅti aÂÂhasattatipadÃni sarÆpen' eva vuttÃni. #<[page 251]># %% \<[... content straddling page break has been moved to the page above ...]>\ yasmà pana tesaæ vevacanehi pi sikkhÃpaccakkhÃnaæ hoti tasmà yÃni và pan' a¤¤Ãni pÅti Ãdim Ãha. tattha yÃni và pan' a¤¤Ãni pÅti pÃÊiyà buddhan ti ÃdÅni ÃgatapadÃni Âhapetvà yÃni a¤¤Ãni atthi buddhavevacanÃni và ti buddhassa và pariyÃyanÃmÃni --pe-- asakyaputtiyassa và ti. tattha vaïïapaÂÂhÃne Ãgataæ nÃmasahassaæ UpÃÊigÃthÃsu nÃmasataæ a¤¤Ãni ca guïato labbhamÃnÃni nÃmÃni buddhavevacanÃnÅti veditabbÃni. sabbÃni pi dhammassa nÃmÃni dhammavevacanÃnÅti veditabbÃni. esa nayo sabbattha. ayaæ pan' ettha yojanÃ: buddhaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ yathÃrutam eva, sammÃsambuddhaæ paccakkhÃmi anantabuddhiæ anomabuddhiæ bodhipa¤¤Ãïaæ dhÅram vigatamohaæ pabhinnakhÅlaæ vijitavijayaæ paccakkhÃmÅti evam Ãdi buddhavevacanena sikkhÃpaccakkhÃnaæ. dhammaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ yathÃrutam eva, svÃkkhÃtaæ dhammaæ paccakkhÃmi, sanditÂÂhikaæ akÃlikaæ ehipassikaæ opanayikaæ paccattaæ veditabbaæ vi¤¤Æhi dhammaæ paccakkhÃmi asaÇkhataæ dhammaæ paccakkhÃmi virÃgaæ nirodhaæ amataæ dhammaæ paccakkhÃmi, DÅghanikÃyaæ paccakkhÃmi BrahmajÃlaæ paccakkhÃmi MajjhimanikÃyaæ MÆlapariyÃyaæ SaæyuttanikÃyaæ AÇguttaranikÃyaæ JÃtakanikÃyaæ abhidhammaæ kusalaæ dhammaæ akusalaæ dhammaæ abyÃkataæ dhammaæ satipaÂÂhÃnaæ sammappadhÃnaæ iddhipÃdaæ indriyaæ balaæ bojjhaÇgaæ maggaæ phalaæ nibbÃnaæ paccakkhÃmÅti caturÃsÅtidhammakkhandhasahassesu ca ekadhammakkhandhassÃpi nÃmaæ dhammavevacanam eva, evaæ dhammavevacanena sikkhÃpaccakkhÃnaæ hoti. saÇghaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ supaÂipannaæ saÇghaæ paccakkhÃmi ujupaÂipannaæ ¤ÃyapaÂipannaæ sÃmÅcipaÂipannaæ saÇghaæ, cattÃripurisayugaæ saÇghaæ aÂÂhapurisapuggalaæ saÇghaæ Ãhuneyyaæ pÃhuneyyaæ dakkhiïeyyaæ a¤jalikaraïÅyaæ anuttaraæ pu¤¤akkhettaæ saÇghaæ paccakkhÃmÅti, evaæ saÇghavevacanena sikkhÃpaccakkhÃnaæ hoti. #<[page 252]># %<252 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.3.)>% \<[... content straddling page break has been moved to the page above ...]>\ sikkhaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. bhikkhusikkhaæ paccakkhÃmi bhikkhunÅsikkhaæ paccakkhÃmi adhisÅlasikkhaæ adhicittasikkhaæ adhipa¤¤Ãsikkhaæ paccakkhÃmÅti evaæ sikkhÃvevacanena sikkhÃpaccakkhÃnaæ hoti. vinayaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. bhikkhuvinayaæ paccakkhÃmi bhikkhunÅvinayaæ paccakkhÃmi paÂhamapÃrÃjikaæ dutiyaæ tatiyaæ catutthaæ pÃrÃjikaæ saÇghÃdisesaæ thullaccayaæ pÃcittiyaæ pÃÂidesaniyaæ dukkaÂaæ dubbhÃsitaæ paccakkhÃmÅti evam Ãdinà vinayavevacanena sikkhÃpaccakkhÃnaæ hoti. pÃtimokkhaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. bhikkhupÃtimokkhaæ bhikkhunÅpÃtimokkhaæ paccakkhÃmÅti evaæ pÃtimokkhavevacanena sikkhÃpaccakkhÃnaæ hoti. uddesaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. bhikkhupÃtimokkhuddesaæ bhikkhunÅpÃtimokkhuddesaæ paÂhamaæ pÃtimokkhuddesaæ dutiyaæ tatiyaæ catutthaæ pa¤camaæ pÃtimokkhuddesaæ sammÃsambuddhuddesaæ anantabuddhiuddesaæ anomabuddhiuddesaæ bodhipa¤¤Ãïuddesaæ dhÅruddesaæ vigatamohuddesaæ pabhiïïakhÅluddes vijitavijayuddesaæ paccakkhÃmÅti, evam Ãdi udddesavevacanena sikkhÃpaccakkhÃnaæ hoti. upajjhÃyaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. yo maæ pabbÃjesi yo maæ upasampÃdesi yassa mÆlenÃhaæ pabbajito yassa mÆlenÃhaæ upasampanno yassa mÆlikà mayhaæ pabbajjà yassa mÆlikà mayhaæ upasampadà tÃhaæ paccakkhÃmÅti evaæ upajjhÃyavevacanena sikkhÃpaccakkhÃnaæ hoti. Ãcariyaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. yo maæ pabbÃjesi yo maæ anusÃvesi yÃhaæ nissÃya vasÃmi yÃhaæ uddisÃpemi yÃhaæ paripucchÃmi yo maæ uddisati yo maæ paripucchÃpeti, tÃhaæ paccakkhÃmÅti evaæ Ãcariyavevacanena sikkhÃpaccakkhÃnaæ hoti. saddhivihÃrikaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. yÃhaæ pabbÃjesiæ yÃhaæ upasampÃdesiæ mayhaæ mÆlena yo pabbajito mayhaæ mÆlena yo upasampanno mayhaæ mÆlikà yassa pabbajjà mayhaæ mÆlikà yassa upasampadÃ, tÃhaæ paccakkhÃmÅti evaæ saddhivihÃrikavevacanena sikkhÃpaccakkhÃnaæ hoti. #<[page 253]># %% \<[... content straddling page break has been moved to the page above ...]>\ antevÃsikaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. yÃhaæ pabbÃjesiæ yÃhaæ anusÃvesiæ, yo maæ nissÃya vasati yo maæ uddisÃpeti yo maæ paripucchati yassÃhaæ uddisissÃmi yÃhaæ paripucchÃpemi, taæ paccakkhÃmÅti evaæ antevÃsikavevacanena sikkhÃpaccakkhÃnaæ hoti. samÃnupajjhÃyakaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. mayhaæ upajjhÃyo yaæ pabbÃjesi yaæ upasampÃdesi, yo tassa mÆle pabbajito yo tassa mÆle upasampanno yassa tam mÆlikà pabbajjÃyassa tam mÆlikà upasampadà taæ paccakkhÃmÅti evaæ samÃnupajjhÃyakavevacanena sikkhÃpaccakkhÃnaæ hoti. samÃnÃcariyakaæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. mayhaæ Ãcariyo yaæ pabbÃjesi yaæ upasampÃdesi yaæ anusÃvesi, yo taæ nissÃya vasati, yo taæ uddisÃpeti paripucchati, yassa me Ãcariyo uddisati yaæ paripucchÃpeti taæ paccakkhÃmÅti evaæ samÃnÃcariyakavevacanena sikkhÃpaccakkhÃnaæ hoti. sabrahmacÃriæ paccakkhÃmÅti na vevacanena paccakkhÃnaæ. yenÃhaæ saddhiæ adhisÅlaæ sikkhÃmi adhicittaæ adhipa¤¤aæ sikkhÃmi, taæ paccakkhÃmÅti evaæ sabrahmacÃrÅvevacanena sikkhÃpaccakkhÃnaæ hoti. gihÅti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. ÃgÃriko ti maæ dhÃrehi kassako vÃïijo gorakkho otallako molibaddho kÃmaguïiko ti maæ dhÃrehÅti evam gihÅvevacanena sikkhÃpaccakkhÃnaæ hoti. upÃsako ti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. dvevÃciko upÃsako ti maæ dhÃrehi tevÃciko buddhaæ saraïagamaniko dhammaæ saÇghaæ saraïagamaniko pa¤casikkhÃpadiko dasasikkhÃpadiko upÃsako ti maæ dhÃrehÅti evaæ upÃsakavevacanena sikkhÃpaccakkhÃnaæ hoti. ÃrÃmiko ti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. kappiyakÃrako ti maæ dhÃrehi veyyÃvaccakaro appaharitakÃrako yÃgubhÃjako phalabhÃjako khajjakabhÃjako ti maæ dhÃrehÅti evaæ ÃrÃmikavevacanena sikkhÃpaccakkhÃnaæ hoti. sÃmaïero ti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. kumÃrako ti maæ dhÃrehi cellako ceÂako monigallo samanuddeso ti maæ dhÃrehÅti evaæ sÃmaïeravevacanena sikkhÃpaccakkhÃnaæ hoti. #<[page 254]># %<254 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.3-4.)>% \<[... content straddling page break has been moved to the page above ...]>\ titthiyo ti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. nigaïÂho ti maæ dhÃrehi ÃjÅvako tÃpaso paribbÃjako paï¬araÇgo ti maæ dhÃrehÅti evaæ titthiyavevacanena sikkhÃpaccakkhÃnaæ hoti. titthiyasÃvako ti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. nigaïÂhasÃvako ti maæ dhÃrehi ÃjÅvakatÃpasaparibbÃjakapaï¬araÇgasÃvako ti maæ dhÃrehÅti evaæ titthiyasÃvakavevacanena sikkhÃpaccakkhÃnaæ hoti. assamaïo ti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. dussÅlo ti maæ dhÃrehi pÃpadhammo asucisaÇkassarasamÃcÃro paÂicchannakammanto assamaïo samaïapaÂi¤¤o abrahmacÃrÅ brahmacÃrÅpaÂi¤¤o antopÆti avassuto kasambujÃto koï¬o ti maæ dhÃrehÅti evaæ assamaïavevacanena sikkhÃpaccakkhÃnaæ hoti. asakyaputtiyo ti maæ dhÃrehÅti na vevacanena paccakkhÃnaæ. na sammÃsambuddhaputto ti maæ dhÃrehi na anantabuddhiputto na anomabuddhiputto na bodhipa¤¤Ãïaputto na dhÅraputto na vigatamohaputto na pabhinnakhÅlaputto na vijitavijayaputto ti maæ dhÃrehÅti evamÃdi asakyaputtiyavevacanena sikkhÃpaccakkhÃnaæ hoti. tehi ÃkÃrehi tehi liÇgehi tehi nimittehÅti tehi buddhavevacanÃni và ti Ãdinà nayena vuttehi buddhÃdÅnaæ vevacanehi. vevacanÃni hi sikkhÃpaccakhÃnassa kÃraïattà ÃkÃrÃ, buddhÃdÅnaæ saïÂhÃnadÅpanattà sikkhÃpaccakkhÃnasaïÂhÃnattà eva và liÇgÃni. sikkhÃpaccakkhÃnassa sa¤jÃnanahetuto manussÃnaæ tilakÃdÅni viya nimittÃnÅti vuccanti. evaæ kho bhikkhave ti ito paraæ a¤¤assa sikkhÃpaccakkhÃnakÃraïassa abhÃvato niyamento Ãha. ayaæ h' ettha attho evam eva dubbalyÃvikamma¤ c' eva hoti sikkhÃpaccakkhÃna¤ ca na ito paraæ kÃraïam atthÅti. ||3|| evaæ sikkhÃpaccakkhÃnalakkhÃïaæ dassetvà apaccakkhÃne asammohatthaæ tass' eva ca sikkhÃpaccakkhÃnalakkhaïassa puggalÃdivasena vipattidassanatthaæ katha¤ ca bhikkhave apaccakkhÃtà ti Ãdim Ãha. tattha yehi ÃkÃrehÅti Ãdi vuttanayam eva. ummattako ti yakkhummattako và pittummattako và yo koci viparÅtasa¤¤o; so sace paccakkhÃti apaccakkhÃtà hoti sikkhÃ, #<[page 255]># %% \<[... content straddling page break has been moved to the page above ...]>\ ummattakassà 'ti tÃdisass' eva ummattakassa; tÃdisassa hi santike sace pakatatto sikkhaæ paccakkhÃti ummattako na jÃnÃti,apaccakkhÃtà hoti sikkhÃ. khittacitto ti yakkhummattako vuccati; purimapade pana ummattakasÃma¤¤ena vuttaæ yakkhummattako và pittummattako vÃ. ubhinnam pi viseso anÃpatti vÃre Ãvibhavissati. evaæ khittacitto paccakkhÃtÃpi apaccakkhÃtà hoti, tassa santike paccakkhÃtÃpi tamhi ajÃnante apaccakkhÃtà hoti. vedanaÂÂo ti balavatiyà dukkhavedanÃya phuÂÂho mucchÃpareto; tena vippalapantena paccakkhÃtÃpi apaccakkhÃtà hoti. tassa santike paccakkhÃtÃpi tam hi ajÃnante apaccakkhÃtà hoti. devatÃya santike ti Bhummadevataæ Ãdiæ katvà yÃva AkaniÂÂhadevatÃya pi santike paccakkhÃtÃpi apaccakkhÃtà 'va hoti. tiracchÃnagatassà 'ti nÃgamÃïavakassa và supaïïamÃïavakassa và kinnarahatthimakkaÂÃdÅnaæ và yassa kassaci santike paccakkhÃtÃpi apaccakkhÃtà 'va hoti. tatra ummattakÃdÅnaæ santike ajÃnanabhÃvena apaccakkhÃtà ti Ãha. devatÃya santike atikhippaæ jÃnanabhÃvena, devatà nÃma mahÃpa¤¤Ã tihetupaÂisandhikà atikhippaæ jÃnanti; citta¤ ca nÃmetaæ lahuparivattaæ tasmà cittalahukassa puggalassa cittavasen' eva mà atikhippaæ vinÃso ahosÅti devatÃya santike sikkhÃpaccakkhÃnaæ paÂikkhipi. manussesu pana niyamo n' atthi. yassa kassaci sabhÃgassa và visabhÃgassa và gahaÂÂhassa và pabbajitassa và vi¤¤ussa santike paccakkhÃtà paccakkhÃtà 'va hoti. sace pana so na jÃnÃti apaccakkhÃtà 'va hotÅti etam atthaæ dassento ariyakenà 'ti Ãdim Ãha. tattha ariyakaæ nÃma ariyavohÃro MagadhabhÃsÃ. milakkhakaæ nÃma yo koci anariyako Andha DamiÊÃdi. so ca na paÂivijÃnÃtÅti bhÃsantare và anabhi¤¤ÃtÃya buddhasamaye và akovidatÃya imaæ nÃma atthaæ esa bhaïatÅti na paÂijÃnÃti. davÃyà 'ti sahasà a¤¤aæ bhaïitukÃmo sahasà buddhaæ paccakkhÃmÅti bhaïati. ravÃyà 'ti ravà bha¤¤ena, a¤¤aæ bhaïissÃmÅti a¤¤aæ bhaïanto, purimena ko viseso ti ce. #<[page 256]># %<256 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.4-5.)>% \<[... content straddling page break has been moved to the page above ...]>\ purimaæ paï¬itassÃpi sahasÃvasena a¤¤aæ bhaïanaæ, idaæ pana mandattà momÆhattà apakata¤¤uttà pakkhalantassa a¤¤aæ bhaïissÃmÅti a¤¤aæ bhaïanaæ. asÃvetukÃmo sÃvetÅti imassa sikkhÃpadassa pÃliæ vÃceti paripucchati uggaïhÃti sajjhÃyaæ karoti vaïïeti, ayaæ vuccati asÃvetukÃmo sÃvetÅti. sÃvetukÃmo na sÃvetÅti dubbalabhÃvaæ Ãvikatvà sikkhaæ paccakkhanto vacÅbhedaæ na karoti, ayaæ vuccati sÃvetukÃmo na sÃvetÅti. avi¤¤ussa sÃvetÅti mahallakassa và potthakarÆpasadisassa garumedhassa và samaye akovidassa gÃmadÃrakÃnaæ và avi¤¤utaæ pattÃnaæ sÃveti. vi¤¤ussa na sÃvetÅti paï¬itassa ¤Ãtuæ samatthassa na sÃveti. sabbaso và panà 'ti buddhaæ paccakkhÃmÅti Ãdisu yena yena pariyÃyena sikkhÃpaccakkhÃtà hoti, tato ekam pi vacÅbhedaæ katvà na sÃveti. evaæ kho ti apaccakkhÃnalakkhaïaæ niyameti. ayaæ hi ettha attho: evam eva sikkhà apaccakkhÃtà hoti na a¤¤ena kÃraïenà 'ti attho. ||4|| idÃni methunaæ dhammaæ patiseveyyà 'ti ÃdÅnaæ atthadassanatthaæ methunadhammo nÃmà 'ti Ãdim Ãha. tattha methunadhammo nÃmà 'ti idaæ niddisitabbassa methunadhammassa uddesapadaæ. asaddhammo ti asataæ nÅcajanÃnaæ dhammo. gÃmadhammo ti gÃmavÃsÅnaæ sevanadhammo. vasaladhammo ti vasalÃnaæ dhammo kilesavassanato và sayam eva vasalo dhammo ti vasaladhammo. duÂÂhullan ti duÂÂhu ca kilesehi duÂÂhattà thÆla¤ ca anipuïabhÃvato ti duÂÂhullaæ. ito paÂÂhÃya ca tÅsu padesu yo so ti idaæ parivattetvà yaæ tan ti katvà yojetabbaæ, yaæ taæ duÂÂhullaæ yaæ taæ odakantikaæ yaæ taæ rahassan ti. ettha ca yasmà tassa kammassa parivÃrabhÆtaæ dassanam pi gahaïam pi Ãmasanam pi phusanam pi ghaÂÂanam pi duÂÂhullaæ, tasmÃpi taæ kammaæ duÂÂhullaæ. yaæ taæ duÂÂhullaæ so methunadhammo. udakaæ assa ante suddhatthaæ ÃdiyissatÅti udakantaæ udakantam eva odakantikaæ. yaæ taæ odakantikaæ so methunadhammo. #<[page 257]># %% \<[... content straddling page break has been moved to the page above ...]>\ raho paÂicchanne okÃse kattabbatÃya rahassaæ. yaæ taæ rahassaæ so methunadhammo ti evaæ yojanà veditabbÃ. dvayena dvayena samÃpajjitabbato dvayaæ-dvayasamÃpatti. tattha yojanÃ: yà sà dvayaæ-dvayasamÃpatti so methunadhammo nÃmà 'ti. idha pana taæ sabbaæ ekajjhaæ nigamento Ãha, eso methunadhammo nÃmà 'ti. kiæ kÃraïà vuccati methunadhammo ti. ubhinnaæ rattÃnaæ sÃrattÃnaæ avassutÃnaæ pariyuÂÂhitÃnaæ ubhinnaæ sadisÃnaæ dhammo ti, taæ-kÃraïà vuccati methunadhammo ti. patisevati nÃmà 'ti idaæ patiseveyyà 'ti ettha yenÃkÃrena patiseveyyà 'ti vuccati, tassÃkÃrassa dassanatthaæ mÃtikÃpadaæ. yo nimittena nimittan ti Ãdisu yo bhikkhu itthiyà nimittena attano nimittaæ itthiyà aÇgajÃtena attano aÇgajÃtaæ sabbantimena pamÃïena ekatilabÅjamattam pi vÃtena asamphuÂÂhe allokÃse paveseti, eso patisevati nÃmÃ; ettakena sÅlabhedaæ pÃpuïÃti pÃrÃjiko hoti. ettha ca itthinimitte cattÃri passÃni vemajjhan cà 'ti pa¤ca ÂhÃnÃni labbhanti. purisanimitte cattÃri passÃni majjhaæ uparÅti cha. tasmà itthinimitte heÂÂhÃpavesento pi pÃrÃjiko hoti, uparito pavesento pi ubhohi passehi pavesento pi cattÃri ÂhÃnÃni mu¤citvà majjhena pavesento pi pÃrÃjiko hoti. purisanimittaæ pana heÂÂhÃbhÃgena chupantaæ pavesento pi pÃrÃjiko hoti, uparibhÃgena chupantaæ pavesento pi ubhohi passehi chupantaæ pavesento pi majjhen' eva chupantaæ pavesento pi sammi¤jitaÇguli viya majjhimapabbapiÂÂhiyà saÇkocetvà uparibhÃgena chupantaæ pavesento pi pÃrÃjiko hoti. tattha tuÊÃdaï¬asadisaæ pavesentassÃpi cattÃri passÃni majjhan cà ti pa¤caÂhÃnÃni. saÇkocetvà pavesentassÃpi cattÃri passÃni uparibhÃgam majjha¤ cà ti pa¤ca ÂhÃnÃni. evaæ sabbÃni pi purisanimitte dasa ÂhÃnÃni honti. nimitte jÃtaæ anaÂÂhakÃyappasÃdaæ cammakhÅlaæ và piÊakaæ và paveseti Ãpatti pÃrÃjikassa. naÂÂhakÃyappasÃdaæ matacammaæ và sukkhapiÊakaæ và paveseti Ãpatti dukkaÂassa. #<[page 258]># %<258 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.5.)>% \<[... content straddling page break has been moved to the page above ...]>\ methunassÃdena lomaæ và aÇguli aÇguÂÂhabÅjÃdÅni và pavesentassÃpi dukkaÂam eva. aya¤ ca methunakathà nÃma yasmà duÂÂhullakathà asabbhakathà tasmà etaæ và a¤¤aæ và vinaye Ådisaæ ÂhÃnaæ kathentena paÂikkÆlamanasikÃra¤ ca samaïasa¤¤a¤ ca hirottappa¤ ca paccupaÂÂhÃpetvà sammÃsambuddhe gÃravaæ uppÃdetvà asamakaruïassa lokanÃthassa karuïÃguïaæ Ãvajjetvà kathetabbÃ. so hi nÃma bhagavà sabbaso kÃmehi vinivattamÃnaso pi sattÃnuddayalokÃnukampÃya sattesu kÃru¤¤ataæ paÂicca sikkhÃpadapa¤¤ÃpanatthÃya Ådisaæ kathaæ kathesi, aho satthukaruïÃguïo ti evaæ lokanÃthassa karuïÃguïaæ Ãvajjitvà kathetabbaæ. api ca yadi bhagavà sabbÃkÃrena Ådisam kathaæ na katheyya, ko jÃneyya ettakesu ÂhÃnesu pÃrÃjikaæ, ettakesu thullaccayaæ, ettakesu dukkaÂan ti, tasmà suïantenÃpi kathentenÃpi vÅjanakena, mukhaæ apidhÃya dantavidaæsakaæ hasamÃnena na nisÅditabbaæ. sammÃsambuddhenÃpi Ådisaæ kathitan ti paccavekkhitvà ussÃhena gabbhitena hirottappasampannena sathupaÂibhÃgena hutvà kathetabban ti. mÆlapa¤¤attaæ niÂÂhitaæ. anuppa¤¤attivÃre antamaso ti sabbantimena paricchedena. tiracchÃnagatÃya pÅti paÂisandhivasena tiracchÃnesu gatÃya. pageva manussitthiyà 'ti paÂhamataraæ manussajÃtikÃya itthiyÃ, pÃrÃjikavatthubhÆtà eva c' ettha tiracchÃnagatitthi tiracchÃnagatà ti gahetabbÃ, na sabbÃ. tatrÃyaæ paricchedo: apadÃnaæ ahi macchà dvipadÃna¤ ca kukkuÂÅ catuppadÃnaæ majjÃri vatthu pÃrÃjikass' imà 'ti. #<[page 259]># %% tattha ahigahaïena sabbÃpi ajagaragonisÃdibhedà dÅghajÃti saÇgahÅtÃ, tasmà dÅghajÃtÅsu yattha tiïïaæ maggÃnaæ a¤¤atarasmiæ sakkà tilaphalamattaæ pavesetuæ sà pÃrÃjikavatthu. avasesà dukkaÂavatthÆ 'ti veditabbÃ. macchagahaïena sabbÃpi macchakacchapamaï¬ÆkÃdibhedà odakajÃti saÇgahÅtÃ, tatrÃpi dÅghajÃtiyaæ vuttanayen' eva pÃrÃjikavatthu¤ ca dukkaÂavatthu¤ ca veditabbaæ. ayam pana viseso baraÇkamukhamaï¬ukà nÃma honti, tesaæ mukhasaïÂhÃnaæ mahantaæ chiddaæ appakaæ, tattha pavesanaæ na ppahoti, mukhasaïÂhÃnaæ pana vaïasaÇkhepaæ gacchati, tasmà taæ thullaccayavatthÆ 'ti veditabbaæ. kukkuÂÅgahaïena sabbÃpi kÃkakapotÃdibhedà pakkhijÃti saÇgahÅtÃ, tatrÃpi vuttaneyen' eva pÃrÃjikavatthu¤ ca dukkaÂavatthu¤ ca veditabbaæ. majjÃrigahaïena sabbÃpi rukkhasuïakhamuÇgusagodhÃdibhedà catuppadajÃti saÇgahÅtÃ, tatrÃpi vuttanayen' eva pÃrÃjikavatthu¤ ca dukkaÂavatthu¤ ca veditabbaæ. pÃrÃjiko ti parÃjito parÃjayaæ Ãpanno. ayaæ hi pÃrÃjikasaddo sikkhÃpadÃpattipuggalesu vattati. tattha, aÂÂhÃnam etaæ ùnanda anavakÃso yaæ tathÃgato VajjÅnaæ và VajjiputtakÃnaæ và kÃraïà sÃvakÃnaæ pÃrÃjikaæ sikkhÃpadaæ pa¤¤attaæ taæ samÆhaneyyà 'ti evam sikkhÃpade vattamÃno veditabbo. Ãpattiæ tvaæ bhikkhu Ãpanno pÃrÃjikaæ ti evaæ ÃpattiyÃ. na mayaæ pÃrÃjikà yo avahaÂo so pÃrÃjiko ti evaæ puggale vattamÃno veditabbo. pÃrÃjikena dhammena anuddhaæseyyà 'ti Ãdisu pana dhamme vattatÅti vadanti. yasmà pana tattha dham ti katthaci Ãpatti katthaci sikkhÃpadam eva adhippetaæ, tasmà so visuæ na vattabbo. tattha sikkhÃpadaæ yo taæ atikkamati taæ parÃjeti, tasmà pÃrÃjikan ti vuccati. Ãpatti pana yo naæ ajjhÃpajjati taæ parÃjeti tasmà pÃrÃjikà ti vuccati. puggalo yasmà parÃjito parÃjayam Ãpanno tasmà pÃrÃjiko ti vuccati. #<[page 260]># %<260 SamantapÃsÃdikà [Bhvibh_I.1. (I.8.5;9.1.)>% \<[... content straddling page break has been moved to the page above ...]>\ etam eva hi atthaæ sandhÃya ParivÃre pi: [pÃrÃjikan ti yaæ vuttaæ taæ suïohi yathÃ-tathaæ, cuto' paraddho bhaÂÂho ca saddhammÃbhiniraÇkato, saævÃso ca tahiæ n' atthi; ten' etaæ iti vuccatÅti] vuttaæ. ayaæ h' ettha attho: taæ sikkhÃpadaæ vÅtikkamanto Ãpatti¤ ca Ãpanno puggalo cuto hotÅti sabbaæ yojetabbaæ. tena vuccatÅti yena kÃraïena assamaïo hoti asakyaputtiyo paribhaÂÂho chinno parÃjito sÃsanato tena vuccati kinti pÃrÃjiko hotÅti. saha vasanti etthà 'ti saævÃso, taæ dassetuæ saævÃso nÃmà 'ti vatvà ekaæ kamman ti Ãdim Ãha. tatrÃyaæ saddhiæ yojanÃya vaïïanÃ: catubbidham pi saÇghakammaæ sÅmÃparicchinnehi pakatattehi bhikkhÆhi ekato kattabbattà ekaæ kammaæ nÃma, tathà pa¤cavidho pi pÃtimokkhuddeso ekato uddisitabbattà ekuddeso nÃma pa¤¤attaæ pana sikkhÃpadaæ sabbehi pi lajjipuggalehi samaæ sikkhitabbabhÃvato samasikkhatà nÃma. ettha yasmà sabbe pi lajjino etesu kammÃdisu saha vasanti, na eko pi tato bahiddhà sandissati, tasmà tÃni sabbÃni pi gahetvà eso saævÃso nÃmà 'ti Ãha. so ca vuttappakÃro saævÃso tena puggalena saddhiæ n' atthi, tena kÃraïena so pÃrÃjiko puggalo asaævÃso ti vuccatÅti. ||5||8|| evaæ udiÂÂhasikkhÃpadaæ padÃnukkamena vibhajitvà idÃni yaæ taæ patiseveyyà 'ti ettha yenÃkÃrena patiseveyyà 'ti vuccati, tassÃkÃrassa dassanatthaæ patisevati nÃmà 'ti idaæ mÃtikÃpadaæ Âhapetvà nimittena nimittaæ aÇgajÃtena aÇgajÃtan ti vuttaæ. tattha yasmà na kevalaæ itthiyà eva nimittaæ pÃrÃjikavatthu, nÃma manussitthiyà eva, suvaïïarajatÃdimayÃna¤ ca itthinam pi nimittaæ vatthum eva na hoti, tasmà yaæ yaæ vatthu hoti, taæ taæ dessetuæ tisso itthiyo ti Ãdinà nayena yesaæ nimittÃni vatthÆni honti, te satte vatvà manussitthiyà tayo magge ti Ãdinà nayena tÃni vatthÆni Ãha. tattha tisso itthiyo tayo ubhatobya¤janakà tayo paï¬akà tayo purisà ti pÃrÃjikavatthÆnaæ nimittÃnaæ nissayà dvÃdasa sattà honti. tesu itthipurisà pÃkaÂà eva. #<[page 261]># %% \<[... content straddling page break has been moved to the page above ...]>\ paï¬akaubhatobya¤janakabhedo pabbajjÃkhandhakavaïïanÃyaæ pÃkaÂo bhavissati. manussitthiyà tayo magge methunaæ dhammaæ patisevantassà 'ti ettha ca manussitthiyà tÅsu maggesÆ 'ti attho veditabbo. ||1|| evaæ sabbattha sabbe eva c' ete manussitthiyà tayo maggÃ, amanussitthiyà tayo tiracchÃnagatitthiyà tayo ti nava, manussaubhatobya¤janakÃdÅnaæ nava manussapaï¬akÃdÅnaæ dvedve katvà cha, tathà manussapurisÃdÃnan ti samatiæsa maggà honti. etesu nimittasaÇkhÃtesu yattha katthaci attano aÇgajÃtaæ tilaphalamattam pi pavesetvà methunaæ dhammaæ patisevanto pÃrÃjikaæ Ãpajjati, Ãpajjanto pana yasmà sevanacitten' eva Ãpajjati, na vinà tena, tasmà taæ lakkhaïaæ dassento bhagavà bhikkhussa sevanacittaæ paccupaÂÂhitan ti Ãdim Ãha. tattha bhikkhussà 'ti methunasevanakassa bhikkhussa, sevanacittaæ paccupaÂÂhitan ti bhÆmmatthe paccattavacanaæ, sevanacitte paccupaÂÂhite ti attho. vaccamaggaæ aÇgajÃtaæ pavesentassà 'ti yena maggena vaccaæ nikkhamati taæ maggaæ attano aÇgajÃtaæ purisanimittaæ tilaphalamattam pi pavesentassa. Ãpatti pÃrÃjikassà 'ti Ãpatti pÃrÃjikà assa hotÅti attho. athavà ÃpattÅti Ãpajjanaæ hoti. pÃrÃjikassà 'ti pÃrÃjikadhammassa. ||2|| esa nayo sabbattha evaæ sevanacitten' eva pavesentassa Ãpatti dassetvà idÃni yasmà taæ pavesanam nÃma na kevalaæ attÆpakkamena parÆpakkamenÃpi hoti. tatrÃpi ca sÃdiyantass' eva Ãpatti sevanacittasamaÇgissa na itarassa. tasmà ye saddhà pabbajità kulaputtà sammà paÂipannakà parÆpakkamena pavesane pi sati na sÃdiyanti, tesaæ rakkhaïatthaæ bhikkhupaccatthikà manussitthin ti Ãdim Ãha. tattha paÂipakkhaæ atthaæ yanti icchantÅti paccatthikÃ, bhikkhÆ eva paccatthikà bhikkhupaccatthikÃ, visabhÃgÃnaæ verÅbhikkhÆnam etaæ adhivacanaæ. manussitthiæ bhikkhuno santike Ãnetvà ti issÃpakatà taæ bhikkhuæ nÃsetukÃmà Ãmisena và upalÃpetvà mittasanthavavasena và idaæ amhÃkaæ kiccaæ karohÅti vatvà ki¤ci manussitthiæ rattibhÃge tassa bhikkhussa vasanokÃsaæ ÃnetvÃ. #<[page 262]># %< 262 SamantapÃsÃdikà [Bhvibh_I.1. (I.9.4.)>% \<[... content straddling page break has been moved to the page above ...]>\ vaccamaggena aÇgajÃtaæ abhinisÅdentÅti taæ bhikkhuæ hatthapÃdasÅsÃdÅsu sugahitaæ nipparipphandaæ gahetvà itthiyà vaccamaggena tassa bhikkhuno aÇgajataæ abhinisÅdenti sampayojentÅti attho. so ce ti Ãdisu so ce bhikkhu vaccamaggabbhantaraæ attano aÇgajÃtassa pavesanaæ sÃdiyati adhivÃseti, tasmiæ khaïe sevanacittaæ upaÂÂhÃpeti paviÂÂhaæ sÃdiyati adhivÃseti, paviÂÂhakÃle sevanacittaæ upaÂÂhÃpeti, Âhitaæ sÃdiyati adhivÃseti, ÂhÃnappattakÃle sukkavissaÂÂhisamaye sevanacittaæ upaÂÂhÃpeti, uddharaïaæ sÃdiyati adhivÃseti, nÅharaïakÃle sevanacittaæ upaÂÂhÃpeti, evaæ catusu ÂhÃnesu sÃdiyanto mama verÅsamaïehi idaæ kataæ ti vattuæ na labhati, pÃrÃjikÃpattim eva Ãpajjati. yathà ca imÃni cattÃri sÃdiyanto Ãpajjati, evaæ purimaæ ekaæ asÃdiyitvà tÅïi sÃdiyanto pi dve asÃdiyitvà dve sÃdiyanto pi tÅïi asÃdiyitvà ekaæ sÃdiyanto pi Ãpajjati yeva. sabbaso pana asÃdiyanto Ãsivisamukhaæ viya aÇgÃrakÃsuæ viya ca paviÂÂhaæ aÇgajÃtaæ ma¤¤amÃno nÃpajjati, tena vuttaæ pavesanaæ na sÃdiyati --pe-- uddharaïaæ na sÃdiyati anÃpattÅti. imaæ hi evarÆpaæ Ãraddhavipassakaæ kÃye ca jÅvite ca anapakkhaæ ekÃdasahi aggÅhi sampajjalitÃni va sabbÃyatanÃni ukkhittÃsike viya ca vÃdhake pa¤cakÃmaguïe passantaæ puggalaæ rakkhanto bhagavà paccatthikÃna¤ c' assa manorathavighÃtaæ karonto imaæ pavesanaæ na sÃdiyatÅti Ãdikaæ catukkaæ nÅharitvà thapesÅti. paÂhamacatukkakathà niÂÂhitÃ. evaæ paÂhamacatukkaæ dassetvà idÃni yasmà bhikkhupaccatthikà itthiæ Ãnetvà na kevalaæ vaccamaggen' eva abhinisÅdenti, atha kho passÃvamaggena pi mukhena pi. itthiæ ÃnentÃpi ca keci jÃgarantiæ Ãnenti, keci suttaæ, keci mattaæ, keci ummattaæ, keci pamattaæ, a¤¤avihitaæ vikkhittacittan ti attho. #<[page 263]># %% \<[... content straddling page break has been moved to the page above ...]>\ keci mataæ akkhayitaæ sonasigÃlÃdÅhi akkhayitanimittan ti attho. keci mataæ yebhuyyena akkhayitaæ, yebhuyyena akkhayità nÃma yassà nimitte vaccamagge và passÃvamagge và mukhe và bahutaro okÃso akkhayito hoti. keci mataæ yebhuyyena khayitaæ, yebhuyyena khayità nÃma yassà vaccamaggÃdike nimitte bahuæ khayitaæ hoti appaæ akkhayitaæ. na kevala¤ ca manussitthim eva Ãnenti, atha kho amanussitthim pi tiracchÃnagatitthim pi, na kevala¤ ca vuttappakÃraæ itthim eva ubhatobya¤janakam pi paï¬akam pi purisam pi Ãnenti. tasmà tesaæ vasena a¤¤Ãni pi catukkÃni dassento bhikkhupaccatthikà manussitthiæ jÃgarantin ti Ãdim Ãha. tattha pÃliyà asammohatthaæ vuttacatukkÃni evaæ saÇkhÃto veditabbÃni. manussitthiyà tiïïam maggÃnaæ vasena tÅïi suddhikacatukkÃni tÅïi jÃgaranticatukkÃni tÅïi suttacatukkÃni tÅïi mattacatukkÃni tÅïi ummattacatukkÃni tÅïi pamattacatukkÃni tÅïi matÃkkhayitacatukkÃni tÅïi yebhuyyena akkhayitacatukkÃni tÅïi yebhuyyena khayitacatukkÃnÅti sattavÅsati catukkÃni. tathà amanussitthiyà tathà tiracchÃnagatitthiyà ti itthivÃre ekÃsÅti catukkÃni. yathà ca itthivÃre evaæ ubhatobya¤janakavÃre. paï¬akapurisavÃresu pana dvinnaæ maggÃnaæ vasena catupaïïÃsa catupaïïÃsa honti. evaæ sabbÃni pi dvesatÃni sattati ca catukkÃni honti. tÃni uttÃnatthÃni yeva. sabbavÃresu pan' ettha mataæ yebhuyyena akkhayitaæ khayitan ti etasmiæ ÂhÃne ayaæ vinicchayo: TambapaïïidÅpe kira dve vinayadharà samÃnÃcariyakà therà ahesuæ, Upatissatthero ca Phussadevatthero ca. te mahÃbhaye uppanne VinayapiÂakaæ pariharantà rakkhiæsu. tesu Upatissatthero byattataro. tassÃpi dve antevÃsikà ahesuæ MahÃpadumatthero ca MahÃsummatthero ca. tesu MahÃsummatthero navakkhattuæ VinayapiÂakaæ assosi. MahÃpadumatthero tena saddhiæ navakkhattuæ visu¤ ca ekako 'va navakkhattun ti aÂÂhÃrasakkhattuæ assosi. ayam etesu byattataro. #<[page 264]># %<264 SamantapÃsÃdikà [Bhvibh_I.1. (I.9.4-6.)>% \<[... content straddling page break has been moved to the page above ...]>\ tesu MahÃsummatthero navakkhattuæ VinayapiÂakaæ sutvà Ãcariyaæ mu¤citvà aparagaÇgaæ agamÃsi. tato MahÃpadumatthero Ãha: sÆro vata re esa vinayadharo, yo dharamÃnakaæ yeva Ãcariyaæ mu¤citvà a¤¤attha vasitabbaæ ma¤¤ati, nanu Ãcariye dharamÃne VinayapiÂaka¤ ca aÂÂhakathà ca anekakkahattuæ gahetvÃpi na vissajjetabbaæ, niccakÃlaæ sotabbaæ, anusaævaccharaæ sajjhÃyitabban ti. evaæ vinayagarukÃnaæ bhikkhÆnaæ kÃle ekadivasaæ Upatissatthero pana MahÃpadumattherapamukhÃnaæ pa¤cannaæ antevÃsikasatÃnaæ paÂhamapÃrÃjikasikkhÃpade imaæ padesaæ vaïïento nisinno hoti. taæ antevÃsikà pucchiæsu: bhante yebhuyyena akkhayite pÃrÃjikaæ, yebhuyyena khayite thullaccayaæ, upa¬¬hakkhayite kena bhavitabban ti. thero Ãha: Ãvuso buddhà nÃma pÃrÃjikaæ pa¤¤Ãpento na sÃvasesaæ katvà pa¤¤Ãpenti anavasesaæ katvà sabbaæ pariyÃdiyitvà sotaæ chinditvà pÃrÃjikavatthusmiæ pÃrÃjikam eva pa¤¤Ãpenti. idaæ hi sikkhÃpadaæ lokavajjaæ na païïattivajjaæ. tasmà yadi upa¬¬hakkhayite pÃrÃjikaæ bhaveyya, pa¤¤Ãpeyya sammÃsambuddho, pÃrÃjikacchÃyà pan' ettha na dissati, thullaccayam eva dissatÅti. api ca matasarÅre pÃrÃjikaæ pa¤¤Ãpento bhagavà yebhuyyena akkhayite Âhapesi, tato paraæ pÃrÃjikaæ n' atthÅti dassetuæ thullaccayaæ pa¤¤Ãpento yebhuyyena khayite Âhapesi, tato paraæ thullaccayaæ n' atthÅti dassetun ti pi veditabbaæ. khayitÃkhayita¤ ca nÃm' etaæ matasarÅrasmiæ yeva veditabbaæ na jÅvamÃne. jÅvamÃne hi nakhapiÂÂhippamÃïe chavimaæse và nahÃrumhi và sati pÃrÃjikam eva hoti. yadi pi nimittaæ sabbaso khayitaæ chavicammaæ n' atthi nimittasaïÂhÃnaæ pa¤¤Ãyati pavesanaæ jÃyati pÃrÃjikam eva. nimittasaïÂhÃnaæ pana anavasesetvà sabbasmiæ nimitte chinditvà samantato tacchetvà uppÃÂite vaïasaÇkhepavasena thullaccayaæ. nimittato patitÃya maæsapesiyà upakkamantassa dukkaÂaæ. matasarÅre pana yadi pi sabbaæ sarÅraæ khayitaæ hoti, yadi pi akkhayitaæ, tayo pana maggà akkhayitÃ, tesu upakkamantassa pÃrÃjikaæ. #<[page 265]># %% \<[... content straddling page break has been moved to the page above ...]>\ yebhuyyena akkhayite pÃrÃjikam eva, upa¬¬hakkhayite ca yebhuyyena khayite ca thullaccayaæ. manussÃnaæ jÅvamÃnakasarÅre akkhinÃsakaïïacchiddavatthikosesu satthakÃdÅhi katavaïe và methunarÃgena tilaphalamattam pi aÇgajÃtaæ pavesantassa thullaccayam eva. avasesasarÅre upakacchakÃdisu dukkataæ. mate allasarÅre pÃrÃjikakkhette pÃrÃjikaæ thullaccayakkhette thullaccayaæ dukkaÂakkhette dukkataæ. yadà pana sarÅraæ uddhumÃtakaæ hoti kuthitaæ nÅlamakkhikasamÃkiïïaæ kimikulasamÃkulaæ navahi vaïamukhehi paggaÊitapubbam kuïapabhÃvena upagantum pi asakkuneyyaæ, tadà pÃrÃjikavatthu¤ ca thullaccayavatthu¤ ca vijahati. tÃdise sarÅre yattha katthaci upakkamato dukkaÂaæ eva. tiracchÃnagatÃnaæ hatthiassagogadrabhaoÂÂhamahisÃdÅnaæ nÃsÃya thullaccayaæ. vatthikose thullaccayam eva. sabbesam pi tiracchÃnagatÃnaæ akkhikaïïanÃsÃvaïesu dukkaÂaæ. avasesasarÅre dukkaÂam eva. matÃnam allasarÅre pÃrÃjikakkhette pÃrÃjikaæ thullaccayakkhette thullaccayaæ dukkaÂakkhette dukkaÂaæ. kuthitakuïape pubbe vuttanayen' eva sabbattha dukkaÂaæ. kÃyasaæsaggarÃgena methunarÃgena và jÅvamÃnakapurisassa vatthikosaæ appavesento nimittena nimittaæ chupati dukkaÂaæ. methunarÃgena itthiyà appavesento nimittena nimittaæ chupati thullaccayaæ. MahÃaÂÂhakathÃyaæ pana itthinimittaæ methunarÃgena mukhena chupati thullaccayan ti vuttaæ. Cammakkhandhake: chabbaggiyà bhikkhÆ Aciravatinadiyà gÅvÅnaæ tarantÅnaæ visÃïesu pi gaïhanti kaïïesu pi gaïhanti gÅvÃya pi gaïhanti cheppÃya pi gaïhanti piÂÂhim pi abhirÆhanti, rattacittÃpi aÇgajÃtaæ chupantÅti imissà aÂÂhÆppattiyà avisesena vuttaæ: na ca bhikkhave rattacittena aÇgajÃtaæ chupitabbaæ, yo chupeyya Ãpatti thullaccayassà 'ti. taæ sabbam pi saæsandetvà yathà na virujjhati, tathà gahetabbaæ. #<[page 266)]># %<266 SamantapÃsÃdikà [Bhvibh_I.1. (I.9.4-6.)>% katha¤ ca na virujjhati. yaæ tÃva MahÃaÂÂhakathÃyaæ vuttaæ, methunarÃgena mukhena chupatÅti, tatra kira nimittamukhaæ mukhan ti adhippetaæ. methunarÃgenà 'ti ca vuttattÃpi ayam eva tattha adhippÃyo ti veditabbo. na hi itthinimitte pakatimukhena methunÆpakkamo hoti. Khandhake pi,ye piÂÂhiæ abhiruhantà methunarÃgena aÇgajÃtena aÇgajÃtaæ chupiæsu, te sandhÃya thullaccayaæ vuttan ti veditabbaæ. itarathÃhi dukkaÂaæ siyÃ. keci panÃhu: Khandhake pi mukhen' eva chupantaæ sandhÃya olÃrikattà kammassa thullaccayaæ vuttaæ, aÂÂhakathÃyam pi taæ sandhÃya bhÃsitaæ gahetvà 'va methunarÃgena mukhena chupati thullaccayan ti vuttaæ ti. tasmà suÂÂhu sallakkhetvà ubhosu vinicchayesu yo yuttataro so gahetabbo. vinaya¤¤Æ pana purimaæ pasaæsanti kÃyasaæsaggarÃgena pana pakatimukhena nimittamukhena và itthinimittaæ chupantassa saÇghÃdisesaæ. tiracchÃnagatitthiyà passÃvamaggaæ nimittamukhena chupantassa vuttanayen' eva thullaccayaæ,kÃyasaæsaggarÃgena dukkaÂan ti. avasesaekÆnasattatidvisatacatukkakathà niÂÂhitÃ. evaæ bhagavà vippaÂipannakassa bhikkhuno rakkhaïatthaæ sattati dvisatacatukkÃni nÅharitvà idÃni ye anÃgate pÃpabhikkhÆ santhataæ imaæ na ki¤ci upÃdinnakaæ upÃdinnakena chupati, ko ettha doso ti sa¤cicca lesaæ o¬¬essanti, tesaæ sÃsane patiÂÂhà evna bhavissatÅti disvà tesu sattati dvisatacatukkesu ekam ekaæ catukkaæ catÆhi santhatÃdi-bhedehi bhinditvà dassento: bhikkhÆpaccatthikà manussitthiæ bhikkhussa santike Ãnetvà vaccamaggena passÃvamaggena mukhena aÇgajÃtaæ abhinisÅdenti santhatÃya asanthatassà 'ti Ãdim Ãha. tattha santhatÃya asanthatassà 'ti Ãdisu santhatÃya itthiyà vaccamaggena passÃvamaggena mukhena asanthatassa bhikkhussa aÇgajÃtaæ abhinisÅdentÅti iminà nayena yojanà veditabbÃ. tattha santhatà nÃma yassà tÅsu maggesu yo koci maggo paÊiveÂhetvà và anto và pavesetvà yena kenaci vatthena và païïena và vÃkapaÂÂena và cammena và tipusÅsÃdÅnaæ paÂÂena và paÂicchanno santhato nÃma. #<[page 267]># %% \<[... content straddling page break has been moved to the page above ...]>\ yassa aÇgajÃtaæ tesaæ yeva vatthÃdÅnaæ na kenaci paÂicchannaæ tattha upÃdinnakena và anupÃdinnakaæ ghaÂÂÅyatu,anupÃdinnakena và upÃdinnakaæ, anupÃdinnakena và anupÃdinnakaæ, upÃdinnakena và upÃdinnakaæ, sace yattake paviÂÂhe pÃrÃjikaæ hotÅti vuttaæ tattakaæ pavisati, sabbattha sÃdiyantassa pÃrÃjikakkhette pÃrÃjikaæ thullaccayakkhette thullaccayaæ dukkaÂakkhette dukkaÂam eva hoti. sace itthinimittaæ khÃïuæ katvà santhataæ khÃïuæ ghaÂÂentassa dukkaÂam. sace purisanimittaæ khÃïuæ katvà santhataæ khÃïuæ pavesantassa dukkaÂaæ. sace ubhayaæ khÃïuæ katvà santhataæ khÃïunà khÃïuæ ghaÂÂentassa dukkaÂaæ. sace itthinimitte veÊunaÊapabbÃdÅnaæ ki¤ci pakkhittaæ tassa heÂÂhÃbhÃga¤ ce pi phusanto tilaphalamattaæ pavesati pÃrÃjikaæ. uparibhÃga¤ ce pi ubhosu passesu ekaæ passa¤ ce pi phusanto paveseti pÃrÃjikaæ. cattÃri pi passÃni aphusanto pavesetvà tassa tala¤ ce pi phusati pÃrÃjikaæ. yadi pana passesu và talesu và aphusanto ÃkÃsagatam eva katvà pavesetvà nÅharati dukkaÂaæ, bahiddhà khÃïuke phusati dukkaÂam eva. yathà ca itthinimitte vuttaæ evaæ sabbattha lakkhaïaæ veditabban ti. santhatacatukkabhedakathà niÂÂhitÃ. evaæ santhatacatukkabhedaæ vatvà idÃni yasmà na kevalaæ manussitthiÃdike bhikkhussa santike Ãnenti, atha kho bhikkhum pi tÃsaæ santike Ãnenti, tasmà taæ pabhedaæ dassento bhikkhupaccatthikà bhikkhuæ manussitthiyà santike ti Ãdinà nayena sabbÃni tÃni catukkÃni puna pi nÅharitvà dassesi. tesu vinicchayo vuttanayen' eva veditabbo. bhikkhupaccatthikavasena catukkabhedavaïïanà niÂÂhitÃ. ||6|| #<[page 268]># %<268 SamantapÃsÃdikà [Bhvibh_I.1. (I.9.7.)>% yasmà pana na bhikkhupaccatthikà eva evaæ karonti rÃjapaccatthikÃdayo pi karonti, tasmà tam pi bhedaæ dassento rÃjapaccatthikà ti Ãdiæ Ãha. tattha rÃjÃno yeva paccatthikà rÃjapaccatthikÃ, te ca sayaæ ÃnentÃpi a¤¤ehi ÃnÃpentÃpi Ãnenti yevà 'ti veditabbÃ. corà eva paccatthikà corapaccatthikÃ. dhuttà ti methunÆpasaæhitakhi¬¬Ãpasutà nÃgariyakerÃÂiyapurisÃ, itthidhuttasurÃdhuttÃdayo vÃ. dhuttà yeva paccatthikà dhuttapaccatthikÃ. gandhan ti hadayaæ vuccati, taæ uppÃÂentÅti uppalagandhÃ, uppalagandhà eva paccatthikà uppalagandhapaccatthikÃ. ete kira na kasivaïijjÃdÅhi jÅvanti, panthaghÃtagÃmaghÃtÃdÅni katvà puttadÃraæ posenti. te kammasiddhiæ patthayamÃnà devatà ÃyÃcitvà tÃsaæ balikammatthaæ manussÃnaæ hadayaæ uppÃÂenti. sabbakÃla¤ ca manussà dullabhÃ. bhikkhÆ pana ara¤¤e viharantà sulabhà honti. te sÅlavantaæ bhikkhuæ gahetvà sÅlavato vadho nÃma bhÃriyo hotÅti ma¤¤amÃnà tassa sÅlavinÃsanatthaæ manussitthiÃdike và Ãnenti, taæ và tattha nenti. ayam ettha viseso. sesaæ vuttanayen' eva veditabbaæ. bhikkhupaccatthikavÃre vuttanayen' eva ca imesu catusu pi vÃresu catukkÃni veditabbÃni. pÃli pana saÇkhittena vuttÃni. sabbÃkÃrena catukkabhedakathà niÂÂhitÃ. ||7|| idÃni yaæ vuttaæ: manussitthiyà tayo magge methunaæ dhammaæ paÂisevantassà 'ti Ãdi. ettha asammohatthaæ maggena maggan ti Ãdim Ãha. tattha maggena maggan ti itthiyà tÅsu maggesu a¤¤atarena maggena attano aÇgajÃtaæ paveseti. athavà sambhiïïesu dvÅsu maggesu passÃvamaggena vaccamaggaæ vaccamaggena và passÃvamaggaæ paveseti. maggenÃmaggan ti passÃvÃdimaggena pavesetvà tassa sÃmanta-vaïena nÅharati. amaggena maggan ti maggasÃmantavaïena pavesetvà maggena nÅharati. #<[page 269]># %% \<[... content straddling page break has been moved to the page above ...]>\ amaggena amaggan ti dvÅsu sambhiïïavaïesu ekena vaïena pavesetvà dutiyena nÅharati. imassa suttassa anulomavasena sabbattha vaïasaÇkhepe thullaccayaæ veditabbaæ. idÃni yaæ parato vakkhati: anÃpatti ajÃnantassa asÃdiyantassà 'ti, tattha asammohatthaæ bhikkhu suttabhikkhumhÅti Ãdim Ãha. tatrÃyaæ adhippÃyo: yo paÂibuddho sÃdiyati so, suttamhi mayi eso vippaÂipajji nÃhaæ jÃnÃmÅti na muccati. ubho nÃsetabbà ti ettha dve pi liÇganÃsanena nÃsetabbÃ. tatra dÆsakassa paÂi¤¤Ãkaraïaæ n' atthi. dÆsito ti pucchitvà paÂi¤¤Ãya nÃsetabbo. sace na sÃdiyati na nÃsetabbo. esa nayo sÃmaïeravÃre pi. ||7|| evaæ tattha tattha taæ taæ Ãpatti¤ ca anÃpatti¤ ca dassetvÃ, idÃni anÃpattim eva dassento anÃpatti ajÃnantassà 'ti Ãdim Ãha. tattha ajÃnanto nÃma yo mahÃniddaæ okkanto parena kataæ upakkamam pi na jÃnÃti VesÃliyaæ MahÃvane divÃvihÃraæ gato bhikkhu viya evarÆpassa anÃpatti. vuttam pi c' etaæ: nÃham bhagavà jÃnÃmÅti anÃpatti bhikkhu ajÃnantassà 'ti. asÃdiyanto nÃma yo jÃnitvÃpi na sÃdiyati tatth' eva sahasà uÂÂhitabhikkhu viya. vuttam pi c' etaæ:nÃhaæ bhagavà sÃdiyin ti anÃpatti bhikkhu asÃdiyantassà 'ti. ummattako nÃma pittummattako. duvidhaæ hi pittaæ,baddhapittaæ abaddhapittaæ ca; abaddhapittaæ lohitaæ viya sabbaÇgagataæ tamhi kupite sattÃnaæ kaï¬ukacchusarÅrakampÃdÅni honti. tÃni bhesajjakiriyÃya vÆpasammanti. baddhapittaæ pana pittakosake Âhitaæ. tamhi kupite sattà ummattakà honti, vipallattasa¤¤Ã hirottappaæ cha¬¬etvà asÃruppacÃriyaæ caranti, lahukagarukÃni sikkhÃpadÃni maddantÃpi na jÃnanti, bhesajjakiriyÃya pi atekicchà honti. evarÆpassa ummattakassa anÃpatti. khittacitto nÃma vissaÂÂhacitto yakkhummattako vuccati. yakkhà kira bheravÃrammaïÃni dassetvà mukhena hatthaæ pavesetvà hadayarÆpaæ và maddantà satte vikkhittacitte vipallattasa¤¤e karonti. #<[page 270]># %<270 SamantapÃsÃdikà [Bhvibh_I.1. (I.9.8.)>% \<[... content straddling page break has been moved to the page above ...]>\ evarÆpassa khittacittassa anÃpatti. tesaæ pana ubhinnaæ ayaæ viseso:pittummattako niccam eva ummattako hoti,pakatisa¤¤aæ na labhati. yakkhummattako antarantrà pakatisa¤¤aæ paÂilabhati. idha pana pittummattako và hotu yakkhummattako vÃ, yo sabbaso muÂÂhassati ki¤ci na jÃnÃti aggim pi suvaïïaæ pi gÆtham pi candanam pi ekasadisaæ maddanto vicarati, evarÆpassa anÃpatti. antarantarà sa¤¤aæ paÂilabhitvà ¤atvà karontassa pana Ãpatti yeva. vedanaÂÂo nÃma, yo adhimattÃya dukkhavedanÃya Ãturo ki¤ci na jÃnÃti, evarÆpassa anÃpatti. Ãdikammiko nÃma, yo tasmiæ tasmiæ kamme ÃdhibhÆto. idha pana Sudinnatthero Ãdikammiko. tassa anÃpatti. avasesÃnaæ makkaÂisamaïavajjiputtakÃdÅnaæ Ãpatti yevà 'ti. padabhÃjaniyavaïïanà niÂÂhitÃ. imasmiæ pana sikkhÃpade kosallatthaæ imaæ pakiïïakaæ veditabbaæ:-- samuÂÂhÃna¤ ca kiriyà atho sa¤¤Ã sacittakaæ lokavajja¤ ca kamma¤ ca kusalaæ vedanÃya ca. tattha samuÂÂhÃnan ti sabbasaÇgÃhiyavasena cha sikkhÃpadasamuÂÂhÃnÃni tÃni ParivÃre Ãvibhavissanti. samÃsato pana sikkhÃpadaæ nÃma atthi cha samuÂÂhÃnaæ, atthi catusamuÂÂhÃnaæ, atthi tisamuÂÂhÃnaæ, atthi kaÂhinasamuÂÂhÃnaæ, atthi eÊakalomasamuÂÂhÃnaæ, atthi dhuranikkhepÃdisamuÂÂhÃnaæ. tatrÃpi ki¤ci kiriyato samuÂÂhÃti, ki¤ci akiriyato samuÂÂhÃti, ki¤ci kiriyÃkiriyato samuÂÂhÃti, ki¤ci siyà kiriyato siyà akiriyato samuÂÂhÃti, ki¤ci siyà kiriyato siyà kiriyÃkiriyato samuÂÂhÃti. tatrÃpi atthi sa¤¤Ãvimokkhaæ, atthi no sa¤¤Ãvimokkhaæ. tattha yaæ cittaÇgaæ labhati yeva, taæ sa¤¤Ãvimokkhaæ. itaraæ no sa¤¤Ãvimokkhaæ. puna atthi sacittakaæ, atthi acittakaæ. yaæ sah' eva cittena Ãpajjati taæ sacittakaæ, yaæ vinÃpi cittena Ãpajjati taæ acittakaæ. #<[page 271]># %% \<[... content straddling page break has been moved to the page above ...]>\ taæ sabbam pi lokavajjaæ païïativajjan ti duvidhaæ. tesaæ lakkhaïaæ vuttam eva. kammakusalavedanÃvasenÃpi c' ettha atthi sikkhÃpadaæ kÃyakammaæ, atthi vacÅkammaæ, tattha yaæ kÃyadvÃrikaæ taæ kÃyakammaæ yaæ vacÅdvÃrikaæ taæ vacÅkamman ti veditabbaæ. atthi pana sikkhÃpadaæ kusalaæ, atthi akusalaæ, atthi avyÃkataæ. dvattiæs' eva hi ÃpattisamuÂÂhÃpakacittÃni: aÂÂha kÃmÃvacarakusalÃni, dvÃdasÃkusalÃni, dasa kÃmÃvacarakiriyacittÃni kusalato ca kiriyato ca dve abhi¤¤ÃcittÃnÅti. tesu yaæ kusalacittena Ãpajjati taæ kusalaæ. itarehi itaraæ. atthi ca sikkhÃpadaæ tivedanaæ, atthi dvivedanaæ. atthi ekavedanaæ. tattha yaæ Ãpajjanto tÅsu vedanÃsu a¤¤ataravedanÃsamaÇgÅ hutvà Ãpajjati taæ tivedanaæ. yaæ Ãpajjanto sukhasamaÇgÅ và upekkhÃsamaÇgÅ và Ãpajjati taæ dvivedanaæ. yaæ Ãpajjanto dukkhavedanÃ-samaÇgÅ yeva Ãpajjati taæ ekavedanan ti veditabbaæ. evaæ: samuÂÂhÃna¤ ca kiriyà atho sa¤¤Ã sacittakaæ lokavajja¤ ca kamma¤ ca kusalaæ vedanÃya cà 'ti. idaæ pakiïïakaæ viditvà tesu samuÂÂhÃnÃdÅsu imaæ sikkhÃpadaæ samuÂÂhÃnato ekaæ samuÂÂhÃnaæ. aÇgavasena dÆkasamuÂÂhÃnaæ kÃyacittato samuÂÂhÃti. kiriyasamuÂÂhÃna¤ ca karonto yeva hi eva taæ Ãpajjati. methunapaÂisaæyuttÃya kÃmasa¤¤Ãya abhÃvena muccanato sa¤¤Ãvimokkhaæ. anÃpatti ajÃnantassa asÃdiyantassà 'ti hi vuttaæ methunacitten' eva nam Ãpajjati,na vinà cittenà 'ti sacittakaæ. rÃgavasen' eva Ãpajjitabbato lokavajjaæ. kÃyadvÃren' eva samuÂÂhÃnato kÃyakammaæ. cittaæ pan' ettha aÇgamattaæ hoti, na tassa vasena kammabhÃvo labbhati. lobhacittena Ãpajjitabbato akusalacittaæ, sukhasamaÇgÅ và upekkhÃsamaÇgÅ và taæ ÃpajjatÅti dvivedanan ti veditabbaæ. sabba¤ c' etaæ Ãpattiyaæ yujjati. sikkhÃpadasÅsena pana aÂÂhakathÃsu desanà ÃrÆÊhÃ,tasmà evam vuttan ti. ||8||9|| #<[page 272]># %<272 SamantapÃsÃdikà [Bhvibh_I.1. (I.10.1-5.)>% makkhaÂÅ Vajjiputtà ca --pe-- bu¬¬hapabbajitomigo ti idaæ kiæ. imÃni vinÅtavatthÆni bhagavatà sayaæ vinicchitÃnaæ tesaæ tesaæ vatthÆnaæ uddÃnagÃthà nÃma. tÃni vatthÆni sukhaæ vinayadharà uggaïhissantÅti dhammasaÇgÃhakattherehi ÂhapitÃ. vatthugÃthà pana dharamÃne yeva bhagavati UpÃÊittherena ÂhapitÃ, iminà lakkhaïena Ãyatiæ vinayadharà vinayaæ vinicchinissantÅti, tasmà ettha vuttalakkhaïaæ sÃdhukaæ sallakkhetvà paÂhamasikkhÃpadaæ vinchinitabbaæ. dutiyÃdÅna¤ ca vinÅtavatthÆsu vuttalakkhaïena dutiyÃdÅni. vinÅtavatthÆni hi sippikÃnaæ paÂicchandakarÆpÃni viya vinayadharÃnaæ paÂicchandakavatthÆni hontÅti. tattha purimÃni dve vatthÆni anuppa¤¤attiyaæ yeva vuttatthÃni. tatiye vatthumhi gihÅliÇgenà 'ti gihÅvesena odÃtavattho hutvÃ. catutthe na ki¤ci vattabbaæ. tato paresu sattasu kusacÅran ti kuse ganthitvà katacÅraæ. vÃkacÅraæ nÃma tÃpasÃnaæ vakkalaæ. phalakacÅraæ nÃma phalakasaïÂhÃnÃni phalakÃni sibbetvà katacÅraæ. kesakambalo ti kesehi tante vÃyitvà katakambalo. vÃÊakambalo ti camaravÃÊehi vÃyitvà katakambalo. uÊÆkapakkhan ti ulukasakunassa pakkhehi katanivÃsanaæ. ajinakkhipan ti salomaæ sakhuraæ ajinamigacammaæ. ||3|| dvÃdasame vatthumhi sÃratto ti kÃyasaæsaggarÃgena sÃratto, taæ rÃgaæ ¤atvà bhagavÃ: Ãpatti saÇghÃdisesassà 'ti Ãha. ||4|| terasame vatthumhi, Uppalavaïïà ti sà therÅ SÃvatthiyaæ seÂÂhidhÅtà satasahassakappe abhinÅhÃrasampannà tassà pakatiyÃpi atidassaniyà nÅlÆppalavaïïakÃyacchavi abbhantare pana kilesasantÃpassa abhÃvena ativiya virocati. #<[page 273]># %% \<[... content straddling page break has been moved to the page above ...]>\ sà tÃy' eva vaïïapokkharatÃya Uppalavaïïà ti nÃmaæ labhi. paÂibaddhacitto ti gihÅkÃlato paÂÂhÃya rattacitto, so kira tassà ¤ÃtidÃrako hoti. atha kho ti anantaratthe nipÃto; ma¤cake nisinnÃnantaram evà 'ti vuttaæ hoti. divà bÃhirato Ãgantvà dvÃraæ pidhÃya nisinnÃnaæ hi paÂhamaæ andhakÃraæ hoti, so yÃv' assà taæ andhakÃraæ na nassati tÃvad eva evam akÃsÅti attho. dÆsesÅti padhaæsesi, therÅ pana anavajjà attano samaïasa¤¤aæ paccupaÂÂhapetvà asÃdiyanti nisÅdÅ asaddhammÃdhippÃyena parÃmaÂÂhà aggikkhandhasilÃtthambhakhadirasÃrakhÃïukà viya. so pi attano manorathaæ pÆretvà gato. tassa theriyà dassanapathaæ vijahantass' eva ayaæ mahÃpaÂhavÅ Siïerupabbataæ dhÃretuæ samatthÃpi taæ pÃpapurisaæ byÃmamattaæ kalebalaæ dhÃretuæ asakkonti viya bhijjitvà vivaram adÃsi. so taÇkhaïa¤ ¤eva avÅcijÃlÃnaæ indhanabhÃvaæ agamÃsi. bhagavà taæ sutvÃ: anÃpatti bhikkhave asÃdiyantiyà 'ti vatvà theriæ sandhÃya Dhammapade imaæ gÃthaæ abhÃsi: vÃri pokkharapatte 'va, Ãragger iva sÃsapo, yo na limpati kÃmesu, taæ ahaæ brÆmi brÃhmaïan ti ||5|| cuddasame vatthumhi itthiliÇgaæ pÃtubhÆtan ti rattibhÃge niddaæ okkantassa purisasaïÂhÃnaæ massudÃÂhikÃdisabbaæ antarahitaæ itthisaïÂhÃnaæ uppannaæ. taæ yeva upajjhaæ tam eva upasampadan ti pubbe gahitaupajjham eva pubbe kataupasampadam eva ca anujÃnÃmi, puna upajjhaæ na gahetabbaæ, upasampadà na kÃtabbà ti attho. #<[page 274]># %<274 SamantapÃsÃdikà [Bhvibh_I.1. (I.10.6-7.)>% tÃni vassÃnÅti bhikkhÆpasampadato ppabhuti yÃva vassagaïanà ca taæ yeva vassagaïanaæ anujÃnÃmi,na ito paÂÂhÃya vassagaïanà kÃtabbà ti attho. bhikkhunÅhi saÇkamitun ti bhikkhunÅhi c' assà saddhiæ saÇkamituæ saÇgantuæ samaÇgÅ-bhavituæ anujÃnÃmÅti attho. idaæ vuttaæ hoti: appatirÆpaæ dÃn' assà bhikkhÆnaæ majjhe vasitum, bhikkhunÅupassayaæ gantvà bhikkhÆnÅhi saddhiæ vasatÆ ti. yà Ãpattiyo bhikkhÆnaæ bhikkhÆnÅhi sÃdhÃraïà ti yà desanÃgÃminiyo và uÂÂhÃnagÃminiyo và Ãpattiyo bhikkhÆnaæ bhikkhunÅhi saddhiæ sÃdhÃraïÃ. tà Ãpattiyo bhikkhunÅnaæ santike vuÂÂhÃtun ti tà sabbÃpi bhikkhunÅhi kÃtabbaæ vinayakammaæ katvà bhikkhunÅnaæ santike vuÂÂhÃtuæ anujÃnÃmÅti attho. tÃhi ÃpattÅhi anÃpattÅti yà pana bhikkhÆnaæ bhikkhunÅhi asÃdhÃraïà sukkavissaÂÂhikÃdikà Ãpattiyo. tÃhi anÃpattÅti liÇgaparivattanena tà Ãpattiyo uÂÂhità 'va honti. puna pakatiliÇge uppanne pi tÃhi ÃpattÅhi tassa anÃpatti yevà 'ti ayaæ tÃv ettha pÃlivinicchayo. ||6|| ayaæ pana pÃlimutto okkantikavinicchayo: imesu tÃva dvÅsu liÇgesu purisaliÇgaæ uttamaæ itthiliÇgaæ hÅnaæ. tasmà purisaliÇgaæ balavÃkusalena antaradhÃyati. itthiliÇgaæ dubbalakusalena patiÂÂhÃti. itthiliÇgaæ pana antaradhÃyantaæ dubbalÃkusalena antaradhÃyati purisaliÇgaæ balavakusalena patiÂÂhÃti, evaæ ubhayam pi akusalena antaradhÃyati kusalena paÂilabbhati. tattha sace dvinnaæ bhikkhÆnaæ ekato sajjhÃyaæ và dhammasÃkaccaæ và katvà ekÃgÃre nipajjitvà niddaæ okkantÃnaæ ekassa itthiliÇgaæ pÃtubhavati ubinnam pi sahaseyyÃpatti hoti. so ce paÂibujjhitvà attano taæ vippakÃraæ disvà dukkhÅ dummano rattibhÃge yeva itarassa Ãroceyya. tena samassÃsetabbo: hotu mà citayittha vaÂÂass' ev' eso doso sammÃsambuddhena dvÃraæ dinnaæ bhikkhu và hotu bhikkhunÅ và anÃvaÂo dhammo arito saggamaggo ti. #<[page 275]># %% \<[... content straddling page break has been moved to the page above ...]>\ samassÃsetvà ca evaæ vattabbaæ: tumhehi bhikkhunÅupassayaæ gantuæ vaÂÂati, atthi vo kÃci sandiÂÂhà bhikkhuniyo ti. sac' assà honti tÃdisà bhikkhuniyo, atthÅti no ce honti n' atthÅti vatvà so bhikkhu vattabbo: mama saÇgahaæ karotha idÃni yeva maæ bhikkhunÅupassayaæ nethà 'ti. tena bhikkhunà taæ gahetvà tassà và sandiÂÂhÃnaæ attano và sandiÂÂhÃnaæ bhikkhunÅnaæ santikaæ gantabbaæ. gacchantena ca na ekakena gantabbaæ. catÆhi pa¤cahi bhikkhÆhi saddhiæ jotika¤ ca kattaradaï¬a¤ ca gahetvà saævidahanaæ parimocetvà mayaæ amukaæ nÃma ÂhÃnaæ gacchÃmà 'ti gantabbaæ. sace bahi gÃme dÆre vihÃro hoti antarÃmagge gÃmantaranadÅpÃrarattivippavÃsagaïaohiyanÃpattÅhi anÃpatti. bhikkhunopassayaæ gantvà tà bhikkhuniyo vattabbÃ: asukaæ nÃma bhikkhuæ jÃnÃthà 'ti. Ãma ayyÃ. tassa itthiliÇgaæ pÃtubhÆtaæ saÇgahaæ dÃni 'ssa karothà 'ti. tà ce: sÃdhu ayyà idÃni mayam pi sajjhÃyissÃma dhammaæ sossÃma gacchatha tumhe ti vatvà saÇgaham karonti. ÃrÃdhikà ca honti saÇgÃhikà lajjiniyo, tà kopetvà a¤¤attha na gantabbaæ. gacchati ce gÃmantaranadÅpÃrarattivippavÃsagaïaohiyanÃpattÅhi na muccati. sace pana lajjiniyo honti na saÇgÃhikÃyo a¤¤attha gantuæ labbhati. sace pi alajjiniyo honti saÇgahaæ pana karonti, tÃpi pariccajitvà a¤¤attha gantuæ labbhati. sace lajjiniyo ca saÇgÃhikà ca ¤Ãtikà na honti, ÃsannagÃme pana ¤Ãtikà honti paÂijagginikà tÃsam pi santikaæ gantuæ vaÂÂatÅti vadanti. gantvà sace bhikkhubhÃve pi nissayapaÂipanno patirÆpÃya bhikkhuniyà santike nissayo gahetabbo. mÃtikà và vinayo và uggahito suggahito puna uggaïhanakÃraïaæ n' atthi. sace bhikkhubhÃve parisÃvacaro tassa santike ye upasampannà sÆpasampannà a¤¤atarassa santike nissayo gahetabbo. #<[page 276]># %<276 SamantapÃsÃdikà [Bhvibh_I.1. (I.10.7.)>% \<[... content straddling page break has been moved to the page above ...]>\ pubbe taæ nissÃya vasantehi pi a¤¤assa santike nissayo gahetabbo. paripuïïavassa sÃmaïerenÃpi a¤¤assa santike upajjhà gahetabbÃ. yaæ pan' assa bhikkhubhÃve adhiÂÂhitaæ ticÅvara¤ ca patto ca taæ adhiÂÂhÃnaæ vijahati, puna adhiÂÂhÃtabbaæ. saÇkaccikà ca udakasÃÂikà ca gahetabbÃ. yaæ atirekacÅvaraæ và atirekapatto và vinayakammaæ katvà Âhapito hoti, tam pi sabbaæ vinayakammaæ vijahati, puna kÃtabbaæ. paÂiggahitatelamadhapphÃïitÃdÅni pi paÂiggahaïaæ vijahanti. sace paÂiggahaïato sattame divase liÇgaæ parivattati puna paÂiggahetvà sattÃhaæ vaÂÂati, yaæ pana bhikkhukÃle a¤¤assa bhikkhuno santakaæ paÂiggahÅtaæ taæ paÂiggahaïaæ na vijahati. yam pi ubhinnaæ sÃdhÃraïaæ avibhajitvà Âhapitaæ taæ pakatatto rakkhati, yaæ pana vibhattaæ etass' eva santakaæ, taæ paÂiggahaïaæ vijahati. vutta¤ c' etaæ ParivÃre: [telaæ madhuæ phÃïitaæ cÃpi sappiæ, sÃmaæ gahetvÃna nikkhipeyya avÅtivatte sattÃhe, sati paccaye paribhu¤jantassa Ãpatti, pa¤hà m-esà kusalehi cintità ti.] idaæ hi liÇgaparivattanaæ sandhÃya vuttaæ. paÂiggahaïaæ nÃma liÇgaparivattena kÃlakiriyÃya sikkhÃpaccakkhÃnena hÅnÃyÃvattanena anupasampannassa dÃnena anapekkhavissajjanena acchinditvà gÃhena ca vijahati. tasmà sace pi harÅÂakakhaï¬am pi paÂiggahetvà Âhapitam atthi, sabbam assa paÂiggahaïaæ vijahati. bhikkhuvihÃre pana yaæ ki¤c' assà santakaæ paÂiggahetvà và apaÂiggahetvà và Âhapitaæ, sabbassa sÃva issarÃ, ÃharÃpetvà gahetabbaæ. yaæ pan' ettha thÃvaraæ tassà santakaæ senÃsanaæ và uparopakà vÃ, te yass' icchati tassa dÃtabbÃ. terasasu sammutÅsu yà bhikkhukÃle laddhà sammuti sabbà tà paÂippassambhanti, #<[page 277]># %% \<[... content straddling page break has been moved to the page above ...]>\ purimikÃya senÃsanagÃho paÂippassambhati. sace pacchimikÃya senÃsane gahite liÇgaæ parivattati, bhikkhunÅsaÇgho c' assà uppannaæ lÃbhaæ dÃtukÃmo hoti, apaloketvà dÃtabbo. sace bhikkhunÅhi sÃdhÃraïÃya paÂicchannÃya Ãpattiyà parivasantassa liÇgaæ parivattati pakkhamÃnattam eva dÃtabbaæ. sace mÃnattaæ carantassa parivattati puna pakkhamÃnattam eva dÃtabbaæ. sace ciïïamÃnattassa parivattati bhikkhunÅhi abbhÃnakammaæ kÃtabbaæ. sace akusalavipÃke parikkhÅïe pakkhamÃnattakÃle punad eva liÇgaæ parivattati, chÃrattamÃnattam eva dÃtabbaæ. sace ciïïe pakkhamÃnatte parivattati bhikkhÆhi abbhÃnakammaæ kÃtabban ti. anantare bhikkhuniyà liÇgaparivattanavatthumhi idha vuttanayen' eva sabbo vinicchayo veditabbo. ayaæ pana viseso: sace pi bhikkhunÅkÃle Ãpannà sa¤carittÃpatti paÂicchannà hoti parivÃsadÃnaæ n' atthi. chÃrattamÃnattam eva dÃtabbaæ. sace pakkhamÃnattaæ carantiyà liÇgaæ parivattati, tato tatth' eva chÃrattamÃnattam eva dÃtabbaæ. sace ciïïamÃnattÃya parivattati, puna mÃnattaæ adatvà bhikkhÆhi abbhetabbo. atha bhikkhÆhi mÃnatte adinne puna liÇgaæ parivattati, bhikkhunÅhi pakkhamÃnattam eva dÃtabbaæ. atha chÃrattamÃnattaæ carantassa puna parivattati, pakkhamÃnattam eva dÃtabbaæ. ciïïamÃnattassa pana liÇgaparivatte jÃte bhikkhunÅhi abbhÃnaæ kÃtabbaæ. puna parivatte ca liÇge bhikkhunÅbhÃve ÂhitÃya pi yà Ãpattiyo pubbe paÂipassaddhà tà suppaÂippassaddhà evà 'ti. ito parÃni mÃtuyà methunaæ dhammanti ÃdÅni cattÃri vatthÆni uttÃnatthÃni yeva. ||7|| mudupiÂÂhikavatthumhi so kira bhikkhu naÂapubbako tassa sippakosallatthaæ parikammakatà piÂÂhi mudukà ahosi, #<[page 278]># %<278 SamantapÃsÃdikà [Bhvibh_I.1. (I.10.8-13.)>% \<[... content straddling page break has been moved to the page above ...]>\ tasmà evaæ kÃtuæ asakkhi. lambÅvatthumhi tassa bhikkhussa aÇgajÃtaæ dÅghaæ hoti lambati tasmà lambÅti vutto. ito parÃni dve vaïavatthÆni uttÃnÃn' eva. ||8-9|| lepacittavatthumhi lepacittaæ nÃma cittakammarÆpaæ. dÃrudhÅtalikavatthumhi, dÃrudhÅtalikà nÃma kaÂÂharÆpaæ. yathà ca imesu dvÅsu evaæ a¤¤esu pi dantarÆpapotthakarÆpaloharÆpÃdÅsu anupÃdinnakesu itthirÆpesu nimitte methunarÃgena upakkamantassa asuci muccatu và mà và dukkaÂam eva. kÃyasaæsaggarÃgena upakkamantassÃpi tath' eva dukkaÂaæ. mocanarÃgena pana upakkamantassa mutte saÇghÃdiseso amutte thullaccayan ti. ||10|| Sundaravatthumhi ayaæ Sundaro nÃma RÃjagahe kuladÃrako saddhÃya pabbajito attabhÃvassa abhirÆpatÃya Sundaro ti nÃmaæ labhi. taæ rathiyÃya gacchantaæ disvà samuppannachandarÃgà sà itthi imaæ vippakÃraæ akÃsi. thero pana anÃgÃmÅ tasmà so na sÃdiyi, a¤¤esaæ pana avisayo eso. ||11|| ito paresu catusu vatthusu te bhikkhÆ jaÊà dummedhà mÃtugÃmassa vacanaæ gahetvà tathà katvà pacchà kukkuccÃyiæsu. ||12|| akkhÃyitÃdÅni tÅïi vatthÆni uttÃnatthÃn' eva. dvÅsu chinnasÅsavatthÆsu ayaæ vinicchayo: vattakate mukhe vivaÂe aÇgajÃtaæ pavesanto sace heÂÂhà và upari và ubhayapasse và chupantaæ paveseti pÃrÃjikaæ. catuhi passehi acchupantaæ pavesetvà abbhantare tÃlukaæ chupati pÃrÃjikam eva. cattÃri passÃni tÃluka¤ ca acchupanto ÃkÃsagatam eva katvà paveseti ca nÅharati ca dukkaÂaæ. yadi pana dantÃdi suphassità anto-mukhe okÃso n' atthi, dantà ca bahi oÂÂhamaæsena paÂicchannÃ, tattha vÃtena asamphuÂÂhaæ allokÃsaæ tilaphalamattam pi pavesantassa pÃrÃjikam eva. uppÃÂite pana oÂÂhamaæse dantesu yeva upakkamantassa thullaccayaæ. yo pi danto bahi nikkhamitvà tiÂÂhati na sakkà oÂÂhehi pidahituæ, #<[page 279]># %% \<[... content straddling page break has been moved to the page above ...]>\ tattha upakkamante pi bahi nikkhantajÅvhÃya upakkamante pi thullaccayam eva. jÅvamÃnasarÅre pi bahi nikkhantajÅvhÃya thullaccayam eva. yadi pana bahi nikkhantajÅvhÃya paÊiveÂhetvà antomukhaæ pavesayati pÃrÃjikam eva. upari gÅvÃya chinnasÅsassÃpi adhobhÃgena aÇgajÃtaæ pavesetvà tÃlukaæ chupantassa pÃrÃjikam eva. aÂÂhikavatthumhi susÃnaæ gacchantassÃpi dukkaÂaæ, aÂÂhikÃni saÇka¬¬hantassÃpi ghaÂÂentassÃpi nimitte methunarÃgena upakkamantassÃpi kÃyasaæsaggarÃgena upakkamantassÃpi muccatu và mà và dukkaÂam eva. mocanarÃgena pana upakkamantassa muccante saÇghÃdiseso, amuccante thullaccayaæ. ||13|| nÃgitavatthumhi nÃgamÃïavikà và hotu kinnarÅadÅnaæ và a¤¤atarÃ, sabbattha pÃrÃjikaæ. yakkhivatthumhi sabbÃpi devatà yakkhiyo 'va. petivatthumhi nijjhÃmataïhikÃdi petiyo allÅyitum pi na sakkÃ, vimÃnapetiyo pana atthi, yÃsaæ kÃlapakkhe akusalaæ vipaccati juïhapakkhe devatà viya sampattiæ anubhonti. evarÆpÃya petiyà và yakkhiyà và sace dassanagahaïÃamasanaphusanaghaÂÂanÃni pa¤¤Ãyanti pÃrÃjikaæ. athÃpi dassanaæ n'atthi, itarÃni pa¤¤Ãyanti, pÃrÃjikam eva. atha dassanagahanÃni na pa¤¤Ãyanti, ÃmasanaphusanaghaÂÂanehi pa¤¤ÃyamÃnehi taæ puggalaæ visa¤¤aæ katvà attano manorathaæ pÆretvà gacchati, ayaæ avisayo nÃma. tasmà ettha avisayattà anÃpatti. paï¬akavatthu pÃkaÂam eva. ||14|| upahatindriyavatthumhi upahatindriyo ti upahatakÃyappasÃdo khÃïukaïÂakam iva sukhaæ và dukkham và na vediyati. avediyantassÃpi sevanacittavasena Ãpatti. ||15|| chupitamattavatthumiæ yo methunaæ sevissÃmÅti mÃtugÃmaæ gaïhitvà methune virajjitvà vippaÂisÃrÅ hoti, #<[page 280]># %<280 SamantapÃsÃdikà [Bhvibh_I.1. (I.10.16-21.)>% \<[... content straddling page break has been moved to the page above ...]>\ dukkaÂam ev' assa hoti. methunadhammassa hi pubbapayogà hatthagÃhÃdayo yÃva sÅsaæ na pÃpuïanti, tÃva dukkaÂe tiÂÂhanti. sÅse patte pÃrÃjikaæ hoti. paÂhamapÃrÃjikassa hi dukkaÂaæ eva sÃmantaæ, itaresaæ tiïïam thullaccayaæ. ayaæ pana bhikkhu methunadhamme virajjitvà kÃyasaæsaggaæ sÃdiyÅti veditabbo. tenÃha bhagavà Ãpatti saÇghÃdisesassà 'ti. ||16|| Bhaddiyavatthusmiæ Bhaddiyaæ nÃma taæ nagaraæ. jÃtiyà vanaæ nÃma jÃtipupphagumbÃnaæ ussannatÃya evaæ laddhanÃmaæ. taæ tassa nagarassa upacÃre vanaæ hoti, so tattha nipanno, tena vÃtupatthambhena mahÃniddaæ okkami ekarasaæ bhavaÇgam eva pavattati. kilinnaæ passitvà ti asucikiliÂÂhaæ passitvÃ. ||17|| ito parÃni sÃdiyanapaÂiyuttÃni cattÃri vatthÆni ajÃnanavatthu cà 'ti pa¤ca uttÃnatthÃn' eva. dvÅsu asÃdiyanavatthusu sahasà vuÂÂhÃsÅti Ãsivisena daÂÂho viya agginà da¬¬ho viya ca turitaæ vuÂÂhÃsi. akkamitvà pavaÂÂesÅti appamatto bhikkhu Ãraddhavipassako upaÂÂhitasati khippaæ vuÂÂhahanto 'va akkamitvà bhÆmiyaæ vaÂÂento parivaÂÂento viloÂhento pÃtesi. puthujjanakalyÃïakena hi evarÆpesu ÂhÃnesu cittam rakkhitabbaæ. aya¤ ca tesaæ a¤¤ataro saÇgÃmasÅsayodho bhikkhu. ||18-20|| dvÃraæ vivaritvà nipannavatthumhi, divà patisallÅyantenà 'ti divà nipajjantena, dvÃraæ saævaritvà patisallÅyitun ti dvÃraæ pidahitvà nippajjituæ. ettha ca ki¤cÃpi pÃliyaæ ayaæ nÃma ÃpattÅti na vuttÃ, vivaritvà nipannadosena pana uppanne vatthusmiæ: anujÃnÃmi bhikkhave divà patisallÅyantena dvÃraæ saævaritvà patisallÅyitun ti vuttattà asaævaritvà patisallÅyantassa dukkaÂaæ vuttaæ. bhagavato hi adhippÃyaæ ¤atvà UpÃÊittherÃdÅhi aÂÂhakathà ÂhapitÃ. atthÃpatti divà Ãpajjati no rattin ti iminÃpi c' etaæ siddhaæ. #<[page 281]># %% kÅdisaæ pana dvÃraæ saævaritabbaæ, kÅdisaæ na saævaritabbaæ. rukkhapadaraveïupadarakila¤japaïïÃdÅnaæ yena kenaci kavÃÂaæ katvà heÂÂhà udukkhale upari uttarapÃsake ca pavesetvà kataæ parivattakadvÃram eva saævaritabbaæ. a¤¤aæ gorÆpÃnaæ vajesu viya rukkhasucikaïÂakadvÃraæ gÃme gÃmatthakanakaæ cakkalakayuttadvÃram phalakesu và kiÂikÃsu và dve tÅïi cakkalakÃni yojetvà kataæ saæsaraïakiÂikadvÃraæ Ãpaïesu viya kataæ ugghÃÂanakiÂikadvÃraæ dvÅsu tÅsu ÂhÃnesu veïusalÃkà gopphetvà païïakuÂÅsu kataæ salÃkahatthakadvÃraæ, dussasÃïidvÃran ti evarÆpaæ dvÃraæ na saævaritabbaæ. pattahatthassa kavÃÂapaïÃmane pana ekaæ dussasÃïidvÃram eva anÃpattikaraæ. avasesÃni païÃmentassa Ãpatti. divà patisallÅyantassa pana parivattakadvÃram eva Ãpattikaraæ. sesÃni saævaritvà và asaævaritvà và nipajjantassa Ãpatti n' atthi. saævaritvà pana nipajjitabbaæ. etaæ vattaæ. parivattakadvÃraæ pana kittakena saævutaæ hoti. sucighaÂikÃdisu dinnÃsu susaævutam eva hoti. api ca kho sucimatte pi dinne vaÂÂati. ghaÂikÃmatte pi dinne vaÂÂati. dvÃrabÃhaæ phassetvà pihitamatte pi vaÂÂati, Åsakaæ aphassite pi vaÂÂati. sabbantimena vidhinà yÃvatà sÅsaæ na ppavisati tÃvatà aphassite pi vaÂÂati. sace bahunnaæ vaÊa¤janaÂÂhÃnaæ hoti, bhikkhuæ và sÃmaïeraæ và dvÃraæ Ãvuso jaggÃhÅti vatvà nippajjituæ vaÂÂati. atha bhikkhÆ cÅvarakammaæ và a¤¤aæ và ki¤ci karonto nisinnà honti, ete dvÃraæ jaggissantÅti Ãbhogaæ katvÃpi nipajjituæ vaÂÂati. KurundaÂÂhakathÃyaæ pana, upÃsakam pi Ãpucchitvà vÃ: esa jaggissatÅti Ãbhogaæ katvà và nipajjituæ vaÂÂati. kevalaæ bhikkhuniæ và mÃtugÃmaæ và Ãpucchituæ na vaÂÂatÅti vuttaæ. atha dvÃrassa udukkhalaæ và uttarapÃsako và bhinno hoti aÂÂhapito và saævarituæ na sakkoti, #<[page 282]># %<282 SamantapÃsÃdikà [Bhvibh_I.1. (I.10.21.)>% \<[... content straddling page break has been moved to the page above ...]>\ navakammatthaæ và pana iÂÂhakapu¤jo và mattikÃdÅnaæ và rÃsi anto-dvÃre kato hoti, aÂÂaæ và bandhanti yathà saævarituæ na sakkoti, evarÆpe antarÃye asaævaritvÃpi nippajjituæ vaÂÂati. yadi pana kavÃÂaæ n' atthi laddhakappam eva. upari sayantena nisseïiæ Ãropetvà nipajjitabbaæ. sace nisseïimatthake thakanakaæ hoti thaketvà nipajjitabbaæ. gabbhe nipajjantena gabbhadvÃraæ và pamukhadvÃraæ và yaæ ki¤ci saævaritvà nipajjituæ vaÂÂati. sace ekaku¬¬ake gehe dvÅsu passesu dvÃrÃni katvà vala¤janti, dve pi dvÃrÃni jaggitabbÃni. tibhÆmake pi pÃsÃde dvÃraæ jaggitabbam eva. sace bhikkhÃcÃrà paÂikkamma lohapÃsÃdasadisaæ pÃsÃdaæ bahÆ bhikkhÆ divÃvihÃratthaæ pavisanti saÇghattherena dvÃrapÃlassa dvÃraæ jaggÃhÅti vatvà và dvÃrajagganaæ etassa bhÃro ti Ãbhogaæ katvà và pavisitvà nipajjitabbaæ. yÃva saÇghanavakena evam eva kattabbaæ. pure pavisantÃnaæ dvÃrajagganaæ nÃma pacchimÃnaæ bhÃro ti evaæ Ãbhogaæ kÃtum pi vaÂÂati. anÃpucchà và Ãbhogaæ và akatvà anto gabbhe và asaævÆtadvÃre và bahi và nipajjantÃnaæ Ãpatti. gabbhe và bahi và nipajjanakÃle pi dvÃrajagganaæ nÃma mahÃdvÃre dvÃrapÃlassa bhÃro ti Ãbhogaæ katvà nipajjituæ vaÂÂati yeva. lohapÃsÃdÃdisu ÃkÃsatale nipajjantenÃpi dvÃraæ saævaritabbam eva. ayaæ h' ettha saÇkhepo. idaæ hi divà patisallÅn yena kenaci pakkhitte sadvÃrabandhe ÂhÃne kathitaæ. tasmà abbhokÃse và rukkhamÆle và maï¬ape và yattha katthaci sadvÃrabandhe nipajjantena dvÃraæ saævaritvà 'va nipajjitabbaæ. sace mahÃpariveïaæ hoti mahÃbodhiaïgaïalohapÃsÃdaÇgaïasadisaæ bahunnaæ otaraïaÂÂhÃnaæ, yattha dvÃraæ saævutam pi saævutaÂÂhÃne na tiÂÂhati, dvÃraæ alabhantà pÃkÃraæ ÃruhitvÃpi pavisanti, tattha saævaraïakiccaæ n' atthi. rattiæ dvÃraæ vivaritvà nipanno aruïe uggate uÂÂhahati anÃpatti. #<[page 283]># %% \<[... content straddling page break has been moved to the page above ...]>\ sace pabujjhitvà puna supati Ãpatti. yo pana aruïe uggate uÂÂhahissÃmÅti paricchinditvà 'va dvÃraæ asaævaritvà rattiæ nipajjati, yathÃparicchedam eva ca vuÂÂhÃti tassa Ãpattiæ eva. MahÃpaccariyaæ pana evaæ nipajjanto anÃdariyadukkaÂà na muccatÅti vuttaæ. yo pana bahud eva rattiæ jÃgaritvà addhÃnaæ và gantvà divà kilantarÆpo ma¤ce nisinno pÃde bhÆmito amocetvà 'va niddÃvasena nipajjati, tassa anÃpatti. sace okkantaniddo ajÃnanto pi pÃde ma¤cakaæ Ãropeti Ãpatti yeva. nisÅditvà apassÃya supantassa anÃpatti. yo pi ca niddaæ vinodessÃmÅti caÇkamanto patitvà sahasà 'va vuÂÂhÃti tassa pi anÃpatti. yo pana patitvà tatth' eva sayati na vaÂÂhÃti tassa Ãpatti. ko muccati ko na muccatÅti. MahÃpaccariyaæ tÃva ekabhaÇgena nipannako eva muccati. pÃde pana bhÆmito mocetvà nipanno pi yakkhagahitako pi visa¤¤ibhÆto pi na muccatÅti vuttaæ. KurundaÂÂhakathÃyaæ, bandhitvà nipajjÃpito 'va muccatÅti vuttaæ. MahÃaÂÂhakathÃyaæ pana yo caÇkamanto mucchitvà patito tatth' eva supati tassÃpi avasattà Ãpatti na dissati. Ãcariyà pana evaæ na kathayanti. tasmà Ãpatti yevà 'ti MahÃpadumattherena vuttaæ. dve pana janà Ãpattito muccanti yeva, yo ca yakkhagahitako, yo ca bandhitvà nipajjÃpito ti. ||21|| BhÃrukacchakavatthumhi anÃpatti supinantenà 'ti yasmà supinante avasattà evaæ hoti. tasmà UpÃÊitthero bhagavatà avinicchitapubbaæ pi imaæ vatthuæ nayaggÃhena vinicchini. bhagavÃpi ca sutvÃ: sukathitaæ bhikkhave UpÃÊinà apade padaæ karonto viya ÃkÃse padaæ dassento viya UpÃÊi imaæ pa¤haæ kathesÅti vatvà theraæ etadagge Âhapesi. etadaggaæ bhikkhave mama sÃvakÃnaæ bhikkhÆnaæ vinayadharÃnaæ yadidaæ UpÃÊÅti. ||22|| ito parÃni supabbÃdÅni vatthÆni uttÃnatthÃn' eva. #<[page 284]># %<284 SamantapÃsÃdikà [Bhvibh_I.1. (I.10.23-27.)>% \<[... content straddling page break has been moved to the page above ...]>\ ||23-24|| bhikkhunÅsampayojanÃdÅsu te LicchavikumÃrakà khi¬¬Ãpasutà attano anÃcÃrena evaæ akaæsu. tato paÂÂhÃya ca LicchavÅnaæ vinÃso eva udapÃdi. ||25|| Bu¬¬hapabbajitavatthumhi dassanaæ agamÃsÅti anukampÃya taæ dakkhissÃmÅti gehaæ agamÃsi. ath' assà attano ca dÃrakÃna¤ ca nÃnappakÃrehi anÃthabhÃvaæ saævaïïesi, anapekkha¤ ca naæ ¤atvà kupità ehi vibbhamÃhÅti balakkÃrena aggahesi. so attÃnaæ mocetuæ paÂikkamanto jarÃdubbalatÃya uttÃno paripati. tato sà attano manaæ akÃsi. so pana bhikkhu anÃgÃmi samucchinnakÃmarÃgo, tasmà na sÃdiyÅti. ||26|| migapotakavatthu uttÃnattham evà 'ti. ||27||10|| SamantapÃsÃdikÃya vinayasaævaïïanÃya paÂhamapÃrÃjikavaïïanà niÂÂhitÃ. tatr' idaæ SamantapÃsÃdikÃya SamantapÃsÃdikattasmiæ: Ãcariyaparamparato nidÃnavatthuppabhedadÅpanato, parasamayavivajjanato sakasamayavisuddhito c' eva. bya¤janaparisodhanato padatthato pÃÊiyojanakkamato, sikkhÃpadanicchayato vibhaÇganayabhedadassanato. sampassataæ na dissati ki¤ci apÃsÃdikaæ yato ettha vi¤¤Ænamayaæ tasmà SamantapÃsÃdikà tv eva. samvaïïanà pavattà vinayassa vineyyadamanakusalena. vuttassa lokanÃthena lokam anukampamÃnenà 'ti.