Input by the Sri Lanka Tripitaka Project [CPD Classification 4.1.2] [SL Vol Mhv - ] [\z Mhv /] [\w I /] [SL Page 001] [\x 1/] MahÃvaæso ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ पठमो परिच्छेदो. नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. 1 नमस्सित्वान सम्बुद्धं सुसुद्धं सुद्धवंसजं महावंसं पवक्खामि नानानूनाधिकारिकं. 2 पोराणेहि कतोऽपेसो अतिवित्थारितो क्वचि, अतीव क्वचि संखित्तो अनेकपुनरुत्तको, 3 वज्जितं तेहि दोसेहि सुखग्गहणधारणं पसादसंवेगकरं सुतितो च उपागतं. 4 पसादजनके ठाने तथा संवेगकारके जनयन्तो पसादञ्च संवेगञ्च सुणाथ तं. 5 दीपङ्करं हि सम्बुद्धं पस्सित्वा नो जिनो पुरा लोकं दुक्खा पमोचेतुं बोधाय पणिधिं अका. 6 ततो तञ्चेव सम्बुद्धं कोण्डञ्ञं मङ्गलं मुनिं सुमनं रेवतं बुद्धं सोभितञ्च महामुनिं 7 अनोमदस्सिं सम्बुद्धं पदुमं नारदं जिनं पदुमुत्तरसम्बुद्धं सुमेधञ्च तथागतं 8 सुजातं पियदस्सिञ्च अत्थदस्सिञ्च नायकं धम्मदस्सिञ्च सिद्धत्थं तिस्सं फुस्सजिनं तथा 9 विपस्सिं सिखिसम्बुद्धं सम्बुद्धं वेस्सभुं विभुं ककुसन्धञ्च सम्बुद्धं कोणागमनमेव च 10 कस्सपं सुगतञ्चेऽमे सम्बुद्धे चतुवीसति आराधेत्वा महावीरो तेहि बोधाय व्याकतो [SL Page 002] [\x 2/] ( 11 पूरेत्वा पारमी सब्बा पत्वा सम्बोधिमुत्तमं उत्तमो गोतमो बुद्धो सत्ते दुक्खापमोचयि.1 12 मगधेसुरुवेलायं बोधिमूले महामुनि विसाखपुण्णमायं सो पत्तो सम्बोधिमुत्तमं. 13 सत्ताहानि तहिं सत्त सो विमुत्तिसुखं परं विन्दं तं 2 मधुरत्तञ्च दस्सयन्तो वसी वसी. 14 ततो बाराणसिं गन्त्वा धम्मचक्कं पवत्तयि, तत्थ वस्सं वसन्तोऽव सट्ठिं अरहतं अका. 15 ते धमम्मदेसनत्थाय विस्सज्जेत्वान भिक्खवो विनेत्वा च ततो तिंससहाये भद्दवग्गिये 16 सहस्सजटिले नाथो विनेतुं कस्सपादिके हेमन्ते उरुवेलायं वसि ते परिपाचयं, 17 उरुवेलकस्सपस्स महायञ्ञे उपट्ठिते Tassa'ttano नागमने इच्छावारं विजानिय 18 उत्तरकुरुतो भिक्खं आहरित्वाऽरिमद्दनो अनोतत्तदहे भुत्वा सायण्हसमये सयं 19 बोधितो नवमे मासे फुस्सपुण्णमियं जिनो लङ्कादीपं विसोधेतुं लङ्कादीपमुपागमि. 20 सासनुज्जोतनं ठानं लङ्का ञाता जिनेन हि, यक्खपुण्णाय लङ्काय यक्खा निब्बासियाति च. 21 ञातोऽव लङ्कामज्झम्हि गङ्गातीरे मनोरमे तियोजनायते रम्मे एकयोजनवित्थते 22 महानागवनुय्याने यक्खसङ्गामभुमिया लङ्कादीपट्ठायक्खानं महायक्खसमागमो, 23 उपागतो तं सुगतो महायक्खसमागमं समागमस्स मज्झम्हि तत्थ तेसं सिरोपरि 24 महियङ्गणथूपस्स ठाने वेहासयं ठितो वुट्ठिवातन्धकारेहि 3 तेसं संवेजनं अका. 25 ते भयट्ठाऽभयं यक्खा अयाचुं अभयं जिनं. जिनो अभयदो आह यक्खे तेऽतिभयद्दिते 4 ----- - ---- 1. [A.D.]पमोचये. 2. [A.] विन्दितं 3. [E.A.D.-] न्धकारादिं 4. [E.] भयट्टिते. [SL Page 003] [\x 3/] ( 26 "यक्खा भयं वो दुक्खञ्च हरिससामि इदं अहं, तुम्हे निसज्जट्ठानम्मे समग्गा देथ नो 5 इध" 27 आहु ते सुगतं यक्खा "देम मारिस ते इमं" सब्बेऽपि "सकलं दीपं, देहि नो अभयं तुवं. 28 भयं सीतं तमं तेसं गन्त्वा तन्दिन्नभुमियं चम्मखण्डं अत्थरित्वा तत्थाऽसीनो जिनो ततो 29 चम्मखण्डं पसारेसि आदित्तं तं समन्ततो, घम्माभिभुता 6 ते भीता ठिता अन्ते समन्ततो, 30 गिरिदीपं ततो नाथो रम्मं तेसं इधाऽनयी, 7 तेसु तत्थ पविट्ठेसु यथाठाने ठपेसि च. 31 नाथो तं संखिपी चम्मं, तदा देवा समागमुं, तस्मिं समागमे तेसं सत्था धम्ममदेसयी. 32 नेकेसं पाणकोटीनं धम्माभिसमयो अहु, सरणेसु च सीलेसु ठिता आसुं असंखिया. 33 सोतापत्तिफलं पत्वा सेले सुमनकूटके महासुमनदेविन्दो पूजियं याचि पूजियं. 34 सिरं परामसित्वान नीलामलसिरोरुहो पाणिमत्ते अदा केसे तस्स पाणहितो 8 जिनो. 35 सो तं सुवण्णवङ्गोटवरेनादाय सत्थूनो निसिन्नट्ठानरचिते नानारतनसञचये 36 सब्बतो सत्तरतने ते ठपेत्वा सिरोरुहे सो इन्दनीलथूपेन पिदहेसि नमस्सि च. 37 परिनिब्बुतम्हि 9 सम्बुद्धे चितकातो च इद्धिया आदाय जिनगीवट्ठिं थेरो सरभुनामको 38 थेरस्स सारिपुत्तस्स सिस्सो आनीय चेतिये तस्मिं येव ठपेत्वान भिक्खूहि परिवारितो 39 छादापेत्वा मेदवण्णपासाणेहि महिद्धिको थूपं द्वादसहत्थुच्चं कारापेत्वान पक्कमि. ----- - ----5. [E.T.@]Ma. 6. [D.T.]चम्माहिभूता. 7. [T.]इधाऽनिय 8.[T.]सब्बपाणहितो. 9. [A.]Parinibbute [SL Page 004] [\x 4/] ( 40 देवानम्पियतिस्सस्स रञ्ञो भातुकुमारको उद्धचूळाभयो नाम दिस्वा चेतियमब्भुतं. 41 तं छादयित्वा कारेसि तिंसहत्थुच्चचेतियं. मद्दन्तो दमिळे राजा तत्रटेठा दुट्ठगामिणी 42 असीतिहत्थं कारेसि तस्स कञ्चुकचेतियं. महियङ्गणथूपोयमेसो एवं पतिट्ठितो. 43 एवं दीपमिमं कत्वा मनुस्सारहमिस्सरो उरुवेलमगा धीरो उरुवीरपरक्कमोति. महियङ्गणागमनं निट्ठितं 44 महाकारुणिको सत्था सब्बलोकहिते रतो बोधितो पञ्चमे वस्से वसं जेतवने जिनो. 45 महोदरस्स नागस्स तथा चूळोदरस्स च मातुलभागिनेय्यानं मणिपल्लङ्कहेतुकं 46 दिस्वा सपारिसज्जानं सङ्गामं पच्चुपट्ठितं सम्बुद्धो चित्तमासस्स काळपक्खे उपोसथे 47 पातो येव समादाय पवरं पत्तचीवरं अनुकम्पाय नागानं नागदीपमुपागमि. 48 महोदरोऽपि सो नागो तदा राजा महिद्धिको, समुद्दे नागहवने दसद्धसतयोजने, 49 कणिट्ठिका तस्स कण्हा वड्ढमानम्हि 10 पब्बते नागराजस्स दिन्नाऽसि, तस्स चूळोदरो सुतो. 50 तस्स मातामहा 11 मातु मणिपल्लङ्कमुत्तमं दत्वा कालकता 12 नागी, मातुलेन तथा हि सो 51 अहोसि भागिनेय्यस्स सङ्गामो पच्चुपट्ठितो. पब्बतेय्याऽपि नागा ते अहेसुं हि महिद्धिका. 52 समिद्धिसुमनो नाम देवो जेतवने ठितं राजायतनमादाय अत्तनो भवनं सुभं 53 बुद्धानुमतिया येव छत्ताकारं जिनोपरि धारयन्तो उपागञ्छि ठानं तं पुब्बवुत्थकं. ----- - ----10. [A.]कण्णवडमानम्हि [E.] कण्णा वड्ढमानम्हि. [T.] कञ्ञा वड्ढ मानम्ही 11. [A.E.]मातामहो. Ra12 [X]ग्ञ[X] ई कालकतो नागो [A.E.] कालकतो नागो. [SL Page 005] [\x 5/] ( 54 Devo hi so नागदीपे मनुस्सोऽनन्तरे भवे अहोसि, राजायतनट्ठितट्ठाने स अद्दस 55 पच्चेकबुद्धे भुञ्जन्ते, दिस्वा चित्तं पसादिय 13 पत्तसोधनसाखानि तेसं पादासि, तेन सो 56 निब्बत्ती तस्मिं रुक्खस्मिं जेतुय्याने मनोरमे द्वारकोट्ठकपस्सम्हि, पच्छाबही अहोसि सो. 57 देवातिदेवो देवस्स तस्स वुद्धिञ्च पस्सिय इदं ठानहितत्थञ्च 14 तं सरुक्खं 15 इधानयि. 58 सङ्गाममज्झे आकासे निसिन्नो तत्थ नायको तमं तमोनुदो तेसं नागानं हिंसनं अका. 59 अस्सासेन्तो भयट्टे ते आलोकं पविदंसयि. 16 ते दिस्वा सुगतं तुट्ठा पादे वन्दिंसु सत्थुनो. 60 तेसं धम्ममदेसेसि सामग्गिकरणं जिनो, उभोऽपि ते पतीता तं पल्लङ्कं मुनिनो अदुं. 61 सत्था भुमिगतो तत्थ निसीदित्वान आसने तेहि दिब्बन्नपानेहि नागराजेहि तप्पितो 62 ते जलट्ठे थलट्ठे व भुजगेऽसीतिकोटियो सरणेसुच सीलेसु पतिट्ठापेसि नायको. 63 महोदरस्स नागस्स मातुलो मणिअक्खिको कल्याणियं नागराजा युद्धं कातुं तहिं गतो 64 बुद्धागमम्हि पठमे सुत्वा सद्धम्मदेसनं हितो सरणसीलेसु तत्थाऽयाचि तथागतं, 65 "महती अनुकम्पा नो कता नाथ तया अयं, तवानागमने सब्बे मयं भस्मीभवामहे. 66. अनुकम्पा मयिपि ते विसुं होतु महोदय 17 पुनरागमनेनेत्थ वासभुमिं ममामम." 18 67 अधिवासयित्वा 19 भगवा तुण्हीभावेनिधागमं, पतिट्ठापेसि तत्थेव राजायतनचेतियं, -- 13. [A.] पसीदिय 14. [A.] हानं हितत्थं 15. [A.] तं च रुक्खं. 16. [E.A.] पविधंसयि 17. [T.E.] महादय 18. [A.] ममागम. 19. [E.](पाठ) अधिवासयित्थ. [SL Page 006] [\x 6/] ( 68 तञ्वापि राजायतनं पल्लङ्कञ्च महारहं अप्पेसि नागराजूनं लोकनाथो नमस्सितुं. 69 "परिभोगचेतियं मय्हं नागराजा नमस्सथ, तं भविस्सति वो ताता हिताय च सुखाय च." 70 इच्चेवमादिं सुगतो नागानं अनुसासनं कत्वा जेतवनं एव गतो लोकानुकम्पकोऽति. (कत्वा गतो जेतवनं सब्बलोकानुकम्पको टीका) नागदीपागमनं. 71 ततो सो ततिये वस्से नागिन्दो मणिअक्खिको उपसङ्कम्म सम्बुद्धं सह सङ्घं निमन्तयि. 72 बोधितो अट्ठमे वस्से वसं जेतवने जिनो नाथो पञ्चहि भिक्खूनं सतेहि परिवारितो 73 दुतिये दिवसे भत्तकाले आरोचिते जिनो रम्मे वेसाखमासम्हि पुण्णमायं मुनिस्सरो. 74 तत्थेव पारुपित्वान सङ्घाटिं पत्तमादिय आगा कल्याणिदेसं तं मणिअक्खिनिवेसनं. 75 कल्याणिचेतियट्ठाने कते रतनमण्डपे महारहम्हि फल्लङ्के सह saÇghenu'pÃvisi. 76 दिब्बेहि कज्जभोज्जेहि सगणो सगणं जिनं नागराजा धम्मराजं सन्तप्पेसि सुमानसो. 77 तत्थ धम्मं देसयित्वा सत्था लोकानुकम्पको उग्गन्त्वा सुमने कूटे पदं दस्सेसि नायको. 78 तस्मिं पब्बतपादम्हि सहसङ्घो यथासुखं दिवाविहारं कत्वान दीघवापिमुपगमि. 79 तत्थ चेतियट्ठानम्हि ससङ्घो व निसीदिय समाधिं अप्पयी नाथो ठानगारवपत्तिया 80 ततो वुट्ठाय ठानम्हा ठानाठानेसु कोविदो महामेघवनारामट्ठानमाग महामुनि. 81 महाबोधिठितट्ठाने निसीदित्वा ससावको समाधिं अप्पयी नाथो, महाथूपट्ठिते तथा. [SL Page 007] [\x 7/] ( 82 थूपारामम्हि थूपस्स ठितट्ठाने तथेव च. समाधितोऽथ वुट्ठाय सिलाचेतियठानगो 83 सहागते देवगणे गणी मनुय ततो जेतवनं बुद्धो बुद्धसब्बत्थको 20 अगा. 84 एवं लङ्काय नाथो हितममितमती आयतिं पेक्खमानो तस्मिं कालम्हि लङ्कासुरभुजग-गणादीनमत्थञ्च पस्सं आगा तिक्खत्तुमेतं अतिविपुलदयो लोकदीपो सुदीपं दीपो तेनायमासी सुजनबहुमतो धम्मदीपावभासीति. कल्याण्यागमनं. सुजनप्पसादसंवेगत्थाय कते महावंसे तथागताभिगमनं नाम पठमो परिच्छेदो. --------- दुतियो परिच्छेदो. 1 महासम्मतराजस्स वंसजो हि महामुनि कप्पस्सादिम्हि राजाऽसि महासम्मतनामको. 2 रोजो च वररोजो च तथा कल्याणका दुवे उपोसथो च मन्धाता चरकोऽपवरा दुवे 3 चेतियो मुचलो चेव महामुवलनामको मुचलिन्दो सागरो चेव सागरदेवनामको 1 4 भरतो भगीरथो चेव रुची च surucÅ'pi च पतापो महापतापो पनादा च तथा दुवे 5 सुदस्सना च नेरू च तथा एव दुवे दुवे पच्छिमा चाऽति राजानो तस्स पुत्तपपुत्तका 6 असंखियायुका एते अट्ठवीसति भुमिपा कुसावतिं राजगहं मिथिलञ्चापि आवसुं. 7 ततो सतञ्च राजानो छप्पञ्ञास च सट्ठि 2 च चतुरासीतिसहस्सानि छत्तिंसा च ततो परे ---- 20. [T]ग[E]ग बुद्धिसब्बद्धगो 1. [A.T.] मुचलिन्दो च सगरो सागरो देवतामको 2. [A.T.] छप्पञ्ञास ससट्ठी . [SL Page 008] [\x 8/] ( 8 द्वत्तिंस अट्ठवीसा 3 च द्वावीसति ततो परे अट्ठारस सत्तरस पञ्चदस 4 चतुद्दस 9 नव सत्त द्वादस च पञ्चवीस ततो परे पञ्चवीसं द्वादस च द्वादसञ्च नवापि च 10 चतुरासीतिसहस्सानि मखादेवादिकापि च चतुरासीतिसहस्सानि कळारजनकादयो 11 सोळस याव ओक्काकं 5 पपुत्ता रासितो इमे विं विसुं पुरे रज्जं कमतो अनुसासिसुं 12 ओक्कामुखो जेट्ठपुत्तो ओक्काकस्साऽसि भूपति, निपुरो 6 चन्दिमा चन्दमुखो च सिवि सञ्जयो 7 13 वेस्सन्तरमहाराजा जाली 8 च सीहवाहनो सीहस्सरो च इचेचते तस्स पुत्तपपुत्तका 14 द्वेअसीति-सहस्सानि सीहस्सरस्स राजिनो पुत्तप्पुत्तराजानो, जयसेनो तदन्तिमो. 15 एते कपिलवत्थुस्मिं सक्यराजाति विस्सुता. सीहहनु महाराजा जयसेनस्स अत्रजो, 16 जयसेनस्स धीता च नामेनाऽसि यसोधरा देवदहे देवदहसक्को नामाऽसि भूपति, 17 अञ्जनो चाऽथ कच्चना आसुं तस्स सुता दुवे, महेसी वाऽसि कच्चना रञ्ञो सीहहनुस्स सा. 18 आसि अञ्जनसक्कस्स महेसी सा यसोधरा, अञ्जनस्स दुवे धीता माया वाथ पजापती, 19 पुत्ता दुवे दण्डपाणी सुप्पबुद्धो च साकियो. पञ्च पुत्ता दुवे धीता आसुं सीहहनुस्स तु. 20 सुद्धोदनो धोतोदनो सक्कसुक्कामितोदनो 9 अमिता पमिता चाऽति इमे पञ्च, इमा दुवे. 21 सुप्पबुद्धस्स सक्कस्स महेसी अमिता अहु, तस्साऽसुं भद्दकच्चाना देवदत्तो दुवे सुता. ---- 3. [E.] अट्ठवीसं 4. [E.] पण्णरस 5. [E.] ओक्काका 6. [E.] निपुणो. 7. [A.T.] सिरिसञ्जयो. [E.] सिविसञ्जयो 8. [A.T.] चामी 9. [A.T.]Sukkodano mitodano [SL Page 009] [\x 9/] ( 22 माया पजापती चेव सुद्धोदनमहेसियो, सुद्धोदनमहारञ्ञो पुत्तो मायाय सो जिनो. 23 महासम्मतवंसम्हि असम्भिन्ने महामुनी एवं पवत्ते सञ्जातो सब्बखत्तीयमुद्धनि 24 सिद्धत्थस्स कुमारस्स बोधिसत्तस्स सा अहु महेसी भद्दकच्चाना, पुत्तो तस्सासि राहुलो. 25 बिम्बिसारो च सिद्धत्थकुमारो च सहायका, उभिन्नं पितरो चापि सहाया एव ते अहुं. 26 बोधिसत्तो बिम्बिसारा पञ्चवस्साधिको अहु. एकूनतिंसो वयसा बोधिसत्तोऽभिनिक्खमि. 27 पदहित्वान छब्बस्सं बोधिं पत्वा कमेन च पञ्चतिंसो थ वयसा बिम्बिसारमुपागमि. 28 बिम्बिसारो पण्णरसवस्सोऽथ पितरा सयं अभिसित्तो महापञ्ञो पत्तो रज्जस्स, तस्स तु 29 पत्ते 10 सोळसमे वस्से सत्था धम्ममदेसयि. द्वापञ्ञासेव वस्सानि रज्जं कारेसि सो पन. 30 रज्जे समा पण्णरस पुब्बे जिनसमागमा, सत्ततिंस समा तस्स धरमाने तथागते 31 बिम्बिसारसुतोऽजातसत्तु तं घातियाऽमती 11 रज्जं द्वत्तिंसवस्सानि महामित्तद्दु कारयि. 32 अजासत्तुनो वस्से अट्ठमे मुनि निब्बुतो. पच्छा सो कारयी रज्जं वस्सानि चतुवीसति. 33 तथागतो सकलगुणग्गतं गतो अनिच्चतावसमवसो उपागतो ItÅ'dha यो भयजननिं अनिच्चतं अवेक्खते, स भवति दुक्खपारगु 12 ति. सुजनप्पसादसंवेगत्थाय कते महावंसे महासम्मतवंसो नाम दुतियो परिच्छेदो --- 10.[A.] पत्तो. 11. [A.T.] घातियामरि. 12. [E.] पारगो. [SL Page 010] [\x 10/] ( Tatiyo paricchedo 1 पञ्चनेत्तो जिनो पञ्चवत्ताळिससमाऽसमो हत्वा सब्बनि किच्चानि कत्वा लोकस्स सब्बथा 2 कुसिनाराय यमकसालानमन्तरे वरे वेसाखपुण्णमायं सो दीपो लोकस्स निब्बुतो. 3 सङ्ख्यापथमतिक्कन्ता भिक्खु तत्थ समागता खत्तिया ब्राह्मणा वेस्सा सुद्दा देवा तथेव च. 4 सत्त सतसहस्सानि तेसु पामोक्खभिक्खवो, थेरो महकस्सपोऽच सङ्घत्थेरो तदा अहु 5 सत्थु सरीरसारीर - धातुकिच्चानि कारिय इच्छन्तो सो महाथेरो सत्थु धम्मविरट्ठितिं 6 लोकनाथे दसबले सत्ताहपरिनिब्बुते दुब्भासितं सुभद्दस्स बुड्ढस्स वचनं सरं, 7 सरं चीवरदानञ्च समत्ते ठपनं तथा "सद्धम्मट्ठपनत्थाय मुनिनानुग्गहं कतं" 8 कातुं सद्धम्मसंगीतिं सम्बुद्धानुमते 2 यति नवड्ग सासनधरे सब्बङ्गसमुपागते 9 भीक्खू पञ्चसते येव 3 महाखीणासवे वरे सम्मन्ति एकेनूने तु आनन्दत्थेरकारणा. 10 पुन आनन्दथेरोऽपि भिक्खुहि अभियाचितो सम्मन्ति कातुं सङ्गितिं सा न सक्का हि तं विना. 11 साधुकीळनसत्ताहं, सत्ताहं धातुपूजनं, इच्चद्धमासं खेपेत्वा सब्बलोकानुकम्पका 12 "वस्सं वसं 4 राजगहे कस्साम 5 धम्मसङ्गहं, Nä¤ehi तत्थ वत्थब्ब" मिति कत्वान निच्छयं 13 सोकातुरं तत्थ तत्थ अस्सासेन्ता महाजनं जम्बुदीपम्हि ते थेरा विचरित्वान चारिकं 14 आसाळ्हिसुक्कपक्खिम्हि सुक्कपक्खठितत्थिका उपागमुं राजगहं सम्पन्नचतुपच्चयं. --- 1. [A.T.]धम्म सत्थु चिरडितिं 2. [E.] सम्बुद्धानुमतिं सतिं 3. पञ्चासनानेव 4. [E.]वसन्ता. 5. [E.] करिस्साम. [SL Page 011] [\x 11/] ( 15 Tatthe'va वस्सूपगता ते महाकस्सपादयो थेरा थिरगुणूपेता सम्बुद्धमतकोविदा 16 वस्सानं पठमं मासं sabbasenÃsanesu'pi कारेसुं पटिसङ्खारं वत्वानाऽजातसत्तुनो. 17 विहारपटिसङ्खारे निट्ठिते आहु भूपतिं "इदानि धम्मसंगीतिं करिस्साम मयं" इति 18 "कत्तब्बं किन्ति" पुट्ठस्स निसज्जट्ठानमादिसुं 6 राजा कत्थाऽति पुच्छित्वा वुत्तट्ठानम्हि तेहि सो 19 सीघं वेहारसेलस्स पस्से कारेसि मण्डपं सत्तपण्णिगुहाद्वारे रम्मं देवसभोपमं 20 सब्बथा मण्डयित्वा तं अत्थरापेसि तत्थ सो भिक्खूनं गणनायेव अनग्घत्थरणानि च. 21 निस्साय दक्खिणं भागं उत्तरामुखमुत्तमं थेरासनं सुपञ्ञत्तं आसि तत्थ महारहं 22 तस्मिं मण्डपमज्झस्मिं पुरत्थामुखमुत्तमं धम्मासनं सुपञ्ञत्तं अहोसि सुगतारहं. 23 राजाऽरोवयि थेरानं "कम्मं नो निट्ठितं" इति. ते थेरा थेरमानन्दमानन्दकरमब्रवुं, 24 "स्वे सन्तिपातो आनन्द, सेखेन गमनं तहिं न युत्तनेत युत्तन्ते, सदत्थे त्वं अप्पमत्तो ततो भव" 25 इच्चेवं चोदितो थेरो कत्वान विरियं समं इरियापथतो मुत्तं अरहत्तमपापुणि. 26 वस्सानं दुतिये मासे दुतिये दिवसे पन रुचिरे मण्डपे तस्मिं थेरा सन्निपतिंसु ते. 27 हपेत्वाऽनन्दथेरस्स अनुच्छविकमासनं आसनेसु निसीदिंसु अरहन्तो यथारहं. 28 थेरोऽरहत्तप्पत्तिं सो ञापेतुं तेहि नागमा, "कुहिं Ãnandathero"ti वुच्चमाने तु केहिचि 29 निम्मुज्जित्वा पठविया गन्थ्वा जोतिपथेन वा निसीदि थेरो आनन्दो अत्तनो ठपितासने. ------ 6. [E.] माहु ते [S.] माह te. [SL Page 012] [\x 12/] ( 30 उपालिथेरं विनये, सेसधम्मे असेसके आनन्दत्थेरमकरुं सब्बे थेरा धुरन्धरे.7 31 महाथेरो सकत्तानं विनयं पुच्छितुं सयं Sammannu'pÃlithero च विस्सज्जेतुं तमेव तु. 32 थेरासने निसीदित्वा विनयं तमपुच्छि सो, धम्मासने निसीदित्वा विस्सज्जेसि तमेव सो. 33 विनयञ्ञुनमग्गेन विस्सज्जितकमेन ते सब्बे सज्झायमकरुं विनयं नयकोविदा. 34 अग्गं बहुस्सुतादीनं कोसारक्खं महेसिनो सम्मन्तित्वान अत्तानं थेरो धम्ममपुच्छि सो. 35 तथा sammantiya'ttÃnaæ धम्मासनगतो सयं विस्सज्जेसि तमानन्दत्थेरो धम्ममसेसतो. 36 वेदेहमुनिना तेन विस्सज्जितकमेन ते सब्बे सज्झायमकरुं धम्मं धम्मत्थकोविदा. 37 एवं सत्तहि मासेहि धम्मसंगीति निट्ठिता सब्बलोकहितत्थाय सब्बलोकहितेहि सा. 38 महाकस्सपथेरेन इदं सुगतसासनं पञ्चवस्ससहस्सानि समत्थं वत्तने कतं 39 अतीव जातपामोज्जा सन्धारकजलन्तिका संगीतिपरियोसाने छद्धा कम्पि महामही. 40 अच्छरियानि वाऽहेसुं लोके नेकानि नेकधा. थेरेहेव कतत्ता च थेरियायं परम्परा. 41 पठमं सङ्गहं कत्वा सब्बलोकहितं बहुं ते यावतायुकं ठत्वा थेरा सब्बेऽपि निब्बुता. 42 थेराऽपि ते मतिपदीपहतन्धकारा लोकन्धकारहननम्हि महापदीपा निब्बापिता मरणघोरमहानिलेन तेनापि जिवितमदं मतिमा जहेय्याति. सुजनप्पसादसंवेगत्थाय कते महावंसे पठमधम्मसंगीति नाम ततियो परिच्छेदो. ------- 7. [A.] धुरन्धरा [SL Page 013] [\x 13/] ( Catuttho paricchedo. 1 अजातसत्तुपुत्तो तं घातेत्वोऽदायिभद्दको रज्जं सोळसवस्सानि कारेसि मित्तदूभिको. 2 उदायिभद्दपुत्तो तं घातेत्वा अनुरुद्धको, अनुरुद्धस्स पुत्तो तं घातेत्वा मुण्डुनामको 3 मित्तददुनो दुम्मतिनो तेऽपि रज्जमकारयुं, तेसं उभिन्नं रज्जेसु aÂÂhavassÃna'tikkamuæ. 4 मुण्डस्स पुत्तो पितरं घातेत्वा नागदासको चतुवीसति वस्सानि रज्जं कारेसि पापको 5 "PitughÃtakavaæso'yami"ti कुद्धाऽथ नागरा नागदासकराजानं अपनेत्वा समागता 6 सुसुनागोऽति पञ्ञातं अमच्चं साधुसम्मतं रज्जे समहिसिञ्चिंसु सब्बेसं हितमानसा. 7 सो अट्ठारस वस्सानि राजा रज्जमकारयि. कालासोको तस्स पुत्तो अट्ठवीसति कारयि. 8 अतीते दसमे वस्से कालासोकस्स राजिनो सम्बुद्धपरिनिब्बाणा एवं वस्ससतं अहु 9 तदा वेसालिया भिक्खू अनेका वज्जिपुत्तका सिङ्गिलोणं, द्वङ्गुलञ्च, तथा gÃmantaraæ'pi च, 10 आवासाऽनुमताऽचिण्णं, अमथितं, जलोगि च निसीदनं अदसकं, जातरूपादिकं इति 11 दनवत्थूनि दीपेसुं कप्पन्तीति अलज्जिनो. तं सुत्वान यसत्थेरो चरं वज्जिसु चारिकं 12 छलभिञ्ञो बलप्पत्तो यसो काकण्डकत्रजो तं समेतुं सउस्साहो तत्थाऽगमि महावनं. 13 हपेत्वा' पोसथग्गे ते कंसपातिं सहोदकं "कहापणादिं सङ्घस्स देथे" ताऽहु उपासके. 14 "न कप्पतेऽतं मा देथ" इति थेरो स वारयि. पटिसारणियं कम्मं यसत्थेरस्स ते करुं. [SL Page 014] [\x 14/] ( 15 याचित्वा अनुदुतं सो सह तेन पुरं गतो अत्तनो धम्मवादित्तं सञ्ञोपेत्वाऽग 8 नागरे. 16 अनुदूतवचो सुत्वा तमुक्खिपितुमागता परिक्खिपिय अट्ठंसु घरं थेरस्स भिक्खवो. 17 थेरो उग्गम्म नभसा गन्त्वा कोसम्बियं ततो पावेय्यकावन्तिकानं भिक्खूनं सन्तिकं लहुं. 18 पेसेसि दूते तु, सयं गन्त्वाऽहोगङ्गपब्बतं आह सम्भुतथेरस्स तं सब्बं साणवासिनो 19 पवेय्यका सट्ठिथेरा असीताऽवन्तिकापि च महाखीणासवा सब्बे अहोगङ्गम्हि ओतरुं. 20 भिक्खवो सन्निपतिता सब्बे तत्थ ततो ततो आसुं नवुतिसहस्सानि, मन्तेत्वा अखिलाऽपि ते 21 सोरेय्य रेवतत्थेरं bahussuta'manÃsavaæ तङ्कालपमुखं ञत्वा पस्सितुं निक्खमिंसु तं. 22 थेरो तम्मन्तणं सुत्वा वेसालिं गन्तुमेव सो इच्छन्तो फासुगमनं ततो निक्खमि तङ्खणं. 23 पातो पातोऽव निक्खन्त-ठानं तेन महत्तना सायं सायमुपेन्ता नं सहजातियमद्दसुं. 24 तत्थ सम्भुतथेरेन यसत्थेरो नियोजितो सद्धम्मसवणन्ते तं रेवतत्थेरमुत्तमं 25 उपेच्च दसवत्थूनि पुच्छि, थेरो पटिक्खिपि. सुत्वाधिकरणं तञ्च 'निसेधेमाऽति अब्रवि. 26 पापापि पक्खं पेक्खन्ता रेवतत्थेरमुत्तमं सामणकं परिक्खारं पटियादिय ते बहुं 27 सीघं नावाय गन्त्वान सहजातिसमीपगा करोन्ति 9 भत्तविस्सग्गं भत्तकाले उपट्ठिते. 28 सहजातिं आवसन्तो साळ्हथेरो विचिन्तिय "पावेय्यका धम्मवादी" इति पस्सि अनासवो. 29 उपेच्च तं महाब्रह्मा "धम्मे तिट्ठा" ति अब्रवी. निच्चं धम्मे ठितत्तं सो अत्तनो तस्स अब्रवी. ----- - ---- 8. [E.] सञ्ञापेत्वाऽच 9. [E.A.] करोन्ता [SL Page 015] [\x 15/] ( 30 Te परिक्खारमादाय रेवतत्थेरमद्दसुं, थेरो न गण्हि, तप्पक्खगाही-सिस्सं 10 पणामयि. 31 वेसालिं ते ततो गन्त्वा ततो पुप्फपुरं गता वदिंसु कालासोकस्स नरिन्दस्स अलज्जिनो 32 "सत्थुस्स नो गन्धकुटिं गोपयन्तो मयं तहिं महावनविहारस्मिं वसाम वज्जिभुमियं 33 'गणहिस्साम vihÃra'nti गामवासिकभिक्खवो आगच्छन्ति महाराज, पटिसेधय te"iti. 34 राजानं दुग्गहीतं तेन कत्वा वेसालिमागमुं रेवतत्थेरमूलम्हि सहजातियमेत्थ तु 35 भिक्खू सतसहस्सानि एकादस समागता नवुतिञ्च सहस्सानि अहू तंवत्थुसन्तिया. 36 मूलट्ठेहि विना वत्थुसमनं नेव रोवयि थेरो,11 सब्बेऽपि भिक्खु ते वेसालिमगमुं ततो. 37 दुग्गहीतो व सो राजा तत्थामच्चे अपेसयि, मूळ्हा देवानुभावेन अञ्ञत्थ अगमिंसु ते. 38 पेसेत्वा ते महीपालो तं रत्तिं सुपिनेन सो अपस्सि सकमत्तानं पक्खित्तं लोहकुम्भिया. 39 अतिभीतो अहू राजा, तमस्सासेतुमागमा भगिनी नन्दथेरी तु आकासेन अनासवा. 40 "भारियन्ते कतं कम्मं, धम्मिकेऽय्ये खमापय, पक्खो तेसं भवित्वा त्वं कुरु सासनपग्गहं. 41 एवं कते सोत्थि तुय्हं हेस्सती 'ऽति अपक्कमि पभाते येव वेसालिं गन्तुं निक्खमि भूपति. 42 गन्त्वा महावनं भिक्खुसंघं सो सन्तीपातिय सुत्वा उभिन्नं वादञ्च धम्मपक्खञ्च रोचिय 43 खमापेत्वा धम्मिके ते भिक्खू सब्बे महीपति अत्तनो धम्मपक्खत्तं वत्वा "तुम्हे यथारुचि 44 सम्पग्गहं सासनस्स करोथा" ति च भासिय दत्वा च तेसं आरक्खं अगमासि सकं पुरं. ----- - ---- 10. [S.E.] तं पक्खं, पक्खगाही 11. [A.] थेरा [SL Page 016] [\x 16/] ( 45 निच्छेतुं तानि वत्थूनि सङ्घो सन्निपती तदा, अनग्गानि 12 तत्थ भस्सानि सङ्घमज्झे अजायिसुं. 46 ततो सो रेवतत्थेरो सावेत्वा सङ्घमज्झगो उब्बाहिकाय तं वत्थुं समेतुं निच्छयं अका. 47 पाचीनके व चतुरो, चतुरो पावेय्यके पि च, उब्बहिकाय सम्मन्नि भिक्खू तंवत्थुसन्तिया 13 48 सब्बकामी च साळ्हो व खुज्जसोभितनामको वासभगामिको चाति थेरा पाचीनका इमे 49 रेवतो साणसम्भुतो यसो काकण्डकत्रजो सुमनो चाऽति चत्तारो थेरा पावेय्यका इमे 50 समेतुं तानि वत्थूनी अप्पसद्दं अनाकुलं अगमुं वालुकारामं 14 अट्ठत्थेरा अनासवा 51 दहरेनाऽजितेनेत्थ 15 पञ्ञत्ते आसने सुभे निसीदिंसु महाथेरा महामुनिमतञ्ञुनो. 52 तेसु वत्थुसु एकेकं कमतो रेवतो महा- थेरो थेरं सब्बकामिं पुच्छि पुच्छासु कोविदो. 53 सब्बकामी महाथेरो तेन पुट्ठोऽथ व्याकरी सब्बानि तानि वत्थूनि न कप्पन्ती ति सुत्ततो. 54 निहनित्वाऽधिकरणं 16 तं ते तत्थ यथाक्कमं तथेव सङ्घमज्झेपि 17 पुच्छाविस्सज्जनं करुं. 55 निग्गहं पापभिक्खूनं दसवत्थुकदीपिनं तेसं दससहस्सानं महाथेरा अकंसु ते. 56 सब्बकामी पुथुविया 18 सङ्घत्थेरो तदा अहु, सो वीसंवस्ससतिको तदाऽसि उपसम्पदा. 57 सब्बकामी च साळ्हो च रेवतो खुज्जसोभितो यसो काकण्डकसुतो सम्भुतो साणवासिको 58 थेरा आनन्दथेरस्स एते सद्धिविहारिनो. वासभगामिको चेव सुमनो च दुवे पन ----- - ---- 12. [A.] नन्तानि, [D.] अग्गानि. 13. [A.] भिक्खूनं वत्थुसन्तिया. 14. [E.] वालिकारामं. 15. [A.] दहरेनापि तेनेत्थ. 16.[A.E.T.] नीहरित्वा. 17. [A.T.] तत्थेव संघमज्झम्हि 18. [E.] पथविया [SL Page 017] [\x 17/] ( 59 थेराऽनुरुद्धथेरस्स एते सद्धिविहारिनो. अट्ठथेराऽपि धञ्ञा ते दिट्ठपुब्बा तथागतं. 60 भिक्खू सतसहस्सानि द्वादसासुं समागता, सब्बेसं रेवतत्थेरो भिक्खूनं पमुखो तदा. 19 61 ततो सो रेवतत्थेरो सद्धम्मट्ठितिया चिरं कारेतुं धम्मसङ्गीतिं सब्ब-भिक्खु-समूहतो 20 62 पहिन्नत्थादिञाणानं पिटकत्तयधारिनं सतानि सत्त भिक्खूनं अरहन्तानमुच्चति. 63 ते सब्बे वालुकारामे कालासोकेन रक्खिता रेवतत्थेरपामोक्खा अकरुं धम्मसङ्गहं. 64 पुब्बे कतं तथा एव 21 धम्मं पच्छाच 22 भासितं आदाय निट्ठपेसुं तं एतं मासेहि अट्ठहि. 65 एवं दुतियसंगीतिं कत्वा तेऽपि महायसा थेरा दोसक्खयं पत्ता पत्ताकालेन निब्बुतिं. 66 इति परममतीनं पत्तिपत्तब्बकानं तिभवहितकरानं लोकनाथोरसानं सुमरिय मरणं तं सङ्खतासारकत्तं परिगणियमसेसं अप्पमत्तो भवेय्या-ति. सुजनप्पसादसंवेगत्थाय कते महावंसे दुतियसंगीति नाम चतुत्थो परिच्छेदो. --------- पञ्चमो परिच्छेदो. 1 या महाकस्सपादीहि महाथेरेहि आदितो कतासद्धम्मसंगीति थेरियाऽति पवुच्चति, 2 एकोऽव थेरवादो सो आदिवस्ससते अहु, अञ्ञाचरियवादा तु ततो ओरं अजायिसुं. 3 तेहि संगीतिकारेहि थेरेहि दुतियेहि ते निग्गहीता पापभिक्खू सब्बे दससहस्सका ----- - ---- 19. [A.] ततो 20. [A.] सब्बभिक्खू समूहतो, 21. [A.T.] तदा एवं 22. [E.] Va. [SL Page 018] [\x 18/] ( 4 अकंसाऽचरियवादं ते महासंगीतिनामकं, 1 ततो गोकुलिका जाता एकब्बोहारिकापि 2 च. 5 गोकुलिकेहि पण्णत्तिवादा बाहुलिकापि च,3 चेतियवादा तेस्वेव, सम्भासंघिका छ ते. 4 6 पुनापि थेरवादेहि महिंसासकभिक्खवो वज्जिपुत्तकभिक्खू च दुवे जाता इमे खलु. 7 जाताथ 5 धम्मुत्तरिया भद्रयानिक-भिक्खवो छन्नागरा 6 सम्मितीया 7 वज्जिपुत्तिय-भिक्खूहि 8 8 महिंसासकभिक्खूहि भिक्खू सब्बत्थिवादिनो धम्मगुत्तियभिक्खू च जाता खलु इमे दुवे. 9 जाता सब्बत्थिवादीहि कस्सपिया, ततो पन जाता सङ्कन्तिका भिक्खू, सुत्तवादा ततो पन. 10 थेरवादेन सह ते होन्ति dvÃdasi'mepi च, पुब्बे वुत्ता छ वादा च इति अट्ठारसाखिला. 11 सत्तरसापि दुतिये जाता वस्ससते इति, अञ्ञावरियवादा तु ततो ओरमजायिसुं:- 12 हेमवता राजगिरिया तथा सिद्धत्थिकापि च पुब्बसेलियभिक्खू च तथा अपरसेलिया. 13 वाजिरिया छ एते हि 9 जम्बुदीपम्हि भिन्नका. धम्मरुचि सागलिया लङ्कादीपम्हि भिन्नका. आचरियकुलवादकथा निट्ठिता.10 14 कालासोकस्स पुत्ता तु अहेसुं दसभातिका, बावीसतिं ते वस्सानि रज्जं समनुसासिसुं. 15 नव नन्दा 11 ततो आसुं कमेनेव नराधिपा, तेऽपि बावीस वस्सानि रज्जं समनुसासिसुं. 16 मोरियानं खत्तियानं वंसे जातं सिरीधरं चन्दगुत्तोऽति पञ्ञातं वाणक्को ब्राह्मणो ततो ----- - ---- 1. [E.] महासंघिकनामकं, 2. [E.] एकव्योहारिकापि. 3. [E.] बहुलिकापिच. 4.[A.] महासंगीतिनामका. 5.[A.E.] जाताति 6.[E.] छन्दागारिक [A.]छत्तागार. 7. [E.]सम्मिति 8. [E.A.] भिक्खवो. 9. [E.]पि. 10. [A.D.]आचरियकुल भेदो. 11. [A.D.]नव भातरो. [SL Page 019] [\x 19/] ( 17 नवमं धननन्दं तं घातेत्वा चण्डकोधसा सकले जम्बुदीपस्मिं रज्जे समभिसिञ्चि सो. 18 सो चतुब्बीस वस्सानि राजा रज्जमकारयि, तस्स पुत्तो बिन्दुसारो अट्ठवीसति कारयि. 19 बिन्दुसारसुता आसुं सतं एको च विस्सुता,12 असोको आसि तेसन्तु पुञ्ञतेजोबलिद्धिको.13 20 चेमातिके भातरो सो भन्त्वा एकूनकं सतं सकले जम्बुदीपस्मिं एकरज्जमपापुणि. 21 जिननिब्बाणतो पच्छा पुरे तस्साभिसेकतो साट्ठारसं वस्ससतद्वयमेवं विजानियं. 22 पत्वा चतुहि वस्सेहि एकरज्जं महायसो पुरे पाटलिपुत्तस्मिं अत्तानम्भिसेचयि. 23 तस्साभिसेकेन समं 14 आकासे भुमियं तथा योजने योजने आणा निच्चं पवत्तिता 15 अहु. 24 अनोतत्तोदककाजे अट्ठानेसुं दिने दिने देवा, देवो अका तेहि संविभागं जनस्स च 25 नागलतादन्तकट्ठं आनेसुं हिमवन्ततो अनेकेसं सहस्सानं देवा एव पभोनकं. 26 अगदामलकञ्चेव, तथागदहरीतकं, ततोऽच अम्बपक्कञ्च वण्णगन्धरसुत्तमं. 27 पञ्चवण्णानि वत्थानि, हत्थपुञ्छनपट्टकं पीतं च, दिब्बपानञ्च छद्दन्तदहतो मरू. 28 *मरन्ता नगरे तस्मिं मिगसुकरपक्खिनो आगन्त्वान महानसं सयमेव मरन्ति च. 29 *गावो तत्थ चरापेत्वा वजमानेन्ति दीपिनो 16 खेत्तवत्थुतळाकादिं पालेन्ति मीगसूकरा. 30 सुमनं पुप्फपटकं असुत्तं, दिब्बमुप्पलं, विलेपनं, अञ्जनञ्च नागा नागविमानतो. ----- - ---- 12. [S.] वीसति 13. तेजमहिद्धिको 14. [E -] सेकसमकालं 15. [A.E.T.] पविसता * इमा द्वे गाथा इंगलण्डियपोत्थके अधोलिपियं दस्सिता. ईकायं इमा न वित्थारिता. 16. [E.] दीपयो. [SL Page 020] [\x 20/] ( 31 सालिवाहसहस्सानि नवुतिन्तु सुवा पन छद्दन्तदहतो येव आहरिंसु दिने दिने. 32 ते साली नित्थुसकणे अखण्डेत्वान तण्डुले अकंसु मूसिका तेहि भत्तं राजकुले अहु. 33 अकंसु सततं तस्स मधुनि मधुमक्खिका, तथा कम्मारसालासु अच्छा कूटानि पातयुं. 34 करवीका सकुणिका मनुञ्ञमधुरस्सरा अकंसु तस्साऽगन्त्वान रञ्ञो मधुरवस्सितं. 35 राजाऽभिसित्तो सोऽसोको कुमारं तिस्ससव्हयं कणिट्ठं सं सोदरियं उपरज्जेऽभिसेवयी. धम्मासोकाभिसेको निट्ठितो. 36 पिता सट्ठिसहस्सानि ब्राह्मणे ब्रह्मपक्खिके भोजेसि, सोपि ते येव तीणि वस्सानि भोजयि. 37 दिस्वाऽनुपसमं तेसं असोको परिवेसने ऽविवेय्य दानं dassa'nti अमच्चे सन्नियोजिय 17 38 आणापयित्वा मतिमा नानापासण्डिके विसुं वीमंसित्वा नीसज्जाय भोजापेत्वा विसज्जयी. 39 काले वातायनगतो सन्तं रच्छागतं 18 यतिं निग्रोधसामणेरं सो दिस्वा चित्तं पसादयि. 40 बिन्दुसारस्स पुत्तानं सब्बेसं जेट्ठभातुनो सुमनस्स कुमारस्स पुत्तो सोभि कुमारको. 41 असोको पितरा दिन्नं रज्ज मुज्जेनियं हि सो हित्वाऽगतो पुप्फपुरं बिन्दुसारे गिलानके, 42 कत्वा पुरं सकायत्तं मते पितरि, भातरं घातेत्वा छेट्ठकं रज्जं अग्गहेसी पुरे वरे. 43 सुमनस्स कुमारस्स देवी तन्नामिका ततो गब्भीनी निक्खमित्वान पाचीनद्वारतो बही 44 चण्डालगाममगमा, तत्थ नीग्रोधदेवता तमालपिय नामेन मापेत्वा घरकं अदा. ----- - ---- 17. [E.] सन्नियोजयि 18. [A.] रच्छाय तं. [SL Page 021] [\x 21/] ( 45 Tadahe'va वरं पुत्तं विजायित्वा, सुतस्स सा निग्रोधोति अका नामं देवतानुग्गहानुगा. 46 दिस्वा तं जेट्ठचण्डालो अत्तनो सामिनिं विय मञ्ञन्तो तं उपट्ठासि सत्तवस्सानि साधुकं. 47 तं महावरुणो थेरो तदा दिस्वा कुमारकं उपनिस्सयसम्पन्नं अरहा पुच्छि मातरं, 48 पब्बाजेसि, खुरग्गे सो अरहत्तमपापुणी. दस्सनायोऽपगच्छन्तो सो ततो मातुदेविया 49 दक्खिणेन च द्वारेन पविसित्वा पुरुत्तमं तंगामगामिमग्गेन याति राजङ्गणे तदा. 50 सत्ताय iriyÃya'smiæ पसीदि स महीपति, पुब्बेऽव 20 सन्निवासेन पेमं तस्मिं अजायथ. 51 पुब्बे किर तयो आसुं भातरो मधुवाणिजा, एको मधुं विक्किणाति आहरन्ति मधुं दुवे. 52 एको पच्चेकसम्बुद्धो वणरोगातुरो अहु, अञ्ञो पच्चेकसम्बुद्धो तदत्थं मधुवत्थिको 53 पिण्डचारिकवत्तेन नगरं पाविसी, तदा तित्थं जलत्थं गच्छन्ती एका चेटी तमद्दस, 54 पुच्छित्वा मधुकामत्तं ञत्वा हत्थेन आदिसि: "एसो मध्वापणो भन्ते तत्थ गच्छा" ति अब्रवि. 55 तत्थ पत्तस्स बुद्धस्स वाणिजो सो पसादवा विस्सन्दयन्तो मुखतो पत्तपुरं मधुं अदा. 56 पुण्णञ्च उप्पतन्तञ्च 21 पतितञ्च महीतले दिस्वा मधुं पसन्तो सो एवं पणिदही तदा: 57 "जम्बुदीपे एकरज्जं दानेनाऽनेन होतु मे, आकासे योजने आणा, भुमियं योजनेऽति च." 58 भातरे आगते आह "एदिसस्स मधुं अदं, अनुदमोदथ तुम्हे तं, तुम्हाकञ्च यतो मधु" ----- - ---- 19. [A.D.] नुग्गभागता 20. [E.] पुब्बेतु [S.] पुब्बेन 21. [A.T.] उप्पतितञ्च. [SL Page 022] [\x 22/] ( 59 जेट्ठो आह अतुट्ठो सो "चण्डालो नून सो सिया, निवासेन्ति हि चण्डाला कासायानि सदा" इति. 60 मज्झो "पच्चेकबुद्धं तं खिप पारण्णवे" इति. पत्तिदानवचो तस्स सुत्वा ते चानुमोदिसुं. 61 आपणादेसिका सा तु देवित्तं तस्स पत्थयि, अदिस्समानसन्धी च, रूपं अतिमनोरमं. 62 असोको मधुदो ऽसन्धिमित्ता देवी तु वेटिका, चण्डालवादी निग्रोधो, तिस्सो सो पारवादिको. 63 चण्डालवादी चण्डागालमे आसि, यतो तु सो पत्थेसि मोक्खं, मोक्खञ्च सत्तवस्सोऽव पापुणि. 64 निविट्ठपेमो तस्मिं सो राजाऽतितुरितो ततो पक्कोसापेसि तं, सो तु सन्तवुत्ती उपागमी 65 "निसीद ताताऽनुरूपे आसने" ताऽह भूपति, अदिस्वा भिक्खुमञ्ञं सो सीहासनमुपागमि. 66 तस्मिं पल्लङ्कमायन्ते राजा इति विचिन्तयि, "अज्जाऽयं सामणेरो मे घरे हेस्सति सामिको" 67 आलम्बित्वा करं रञ्ञो सो पल्लङ्कं समारुहि, निसीदि राजपल्लङ्के सेतच्छत्तस्स हेट्ठतो. 68 दिस्वा तथा निसिन्नं तं असोको सो महीपति सम्भावेत्वान गुणतो तुट्ठोऽतीव तदा अहु. 69 अत्तनो पटियत्तेन खज्जभोज्जेन तप्पिय सम्बुद्धभासितं धम्मं सामणेरमपुच्छि तं. 70 Tassa'ppamÃdavaggaæ सो सामणेरो अभासथ, तं सुत्वा भुमिपालो सो पसन्नो जिनसासने 71 "अट्ठ ते निच्चभत्तानि दम्मि ताता" ति आह तं "उपज्झायस्स मे राज ताति दम्मीति आऽह सो. 72 पुन अट्ठसु दिन्नेसु tÃta'dà चरियस्स 22 सो, पुन अट्ठसु दिन्नेसु भिक्खुसङ्घस्स tÃna'dà 23 ----- - ---- 22. [A] तानि पाचरियस्स 23. [A] ते तदा [SL Page 023] [\x 23/] ( 73 Puna अट्ठसु दिन्नेसु अधिवासेसि बुद्धिमा. द्वत्तिंस भिक्खू आदाय दुतिये दिवसे गतो, 74 सहत्था तप्पितो रञ्ञा धम्मं देसिय भुपतिं सरणेसु च सीलेसु ठपेसि स महाजनं. 24 निग्रोधसामणेरदस्सनं. 75 ततो राजा पसन्नो सो दिगुणेन दिने दिने भिक्खु सट्ठिसहस्सानि anupubbenu'paÂÂhahi. 25 76 तित्थियानं सहस्सानि निक्कड्ढित्वान सट्ठि सो 26 सट्ठिभिक्खुसहस्सानि घरे निच्चम्भोजयी. 77 सट्ठिभिक्खुसहस्सानि भोजेतुं तुरितो हि सो पटियादापयित्वान खज्जभोज्जं महारहं 78 भुसापेत्वान नगरं गन्त्वा सङ्घं निमन्तिय घरं नेत्वान भोजेत्वा दत्वा सामणकं बहुं 79 सत्थारा देसितो धम्मो कित्तको"'ति अपुच्छथ. व्याकासि मोग्गलिपुत्तो तिस्सत्थेरो तदस्स तं. 80 सुत्वान चतुरासीति धम्मक्खन्धाऽति सो 'ब्रवी: "पूजेमि ने' हं पच्चेकं vihÃrenÃ"ti भुपति. 81 दत्वा तदा छन्नवुति - धनकोटिं महीपति पुरेसु चतुरासीति - सहस्सेसु महीतले 82 तत्थ तत्थेऽव राजूहि विहारे आरभापयि, सयं असोकारामं तु कारापेतुं समारभि. 83 रतनत्तय-निग्रोध-गिलानानन्ति सासने पच्चेकं सतसहस्सं सो दापेसि 27 दिने दिने. 84 धनेन बुद्धदिन्नेन थूपपूजा अनेकधा अनेकेसु विहारेसु अनेके अकरुं सदा. 85 धनेन धम्मदिन्नेन पच्चये चतुरो वरे धम्मधरानं भिक्खूनं उपनेसुं सदा नरा 86 अनोतत्तोदकाजेसु संघस्स चतुरो अदा, तेपिटकानं थेरानं सट्ठियेऽकं दिने दिने, ----- - ---- 24. [S] च महाजनं, 25. [E.] अनुपुब्बेन वड्ढयि 26. [A.] सट्ठीयो. 27. [E] अदासि [SL Page 024] [\x 24/] ( 87 एकं असन्धिमित्ताय देविया तु अदापयि, सयं पन दुवे येव परिभुञ्जि महीपति. 88 सट्ठिभिक्खुसहस्सानं दन्तकट्ठं दिने दिने सोळसित्थिसहस्सानं अदा नागलतव्हयं. 89 अथेकदिवसं राजा चतुसम्बुद्धदस्सिनं 28 कप्पायुकं महाकाळं नागराजं महिद्धिकं 90 सुणित्वान तमानेतुं सोण्णसङ्खलिबन्धनं पेसयित्वा तमानेत्वा सेतच्छत्तस्स हेट्ठतो 91 पल्लङ्कम्हि निसीदेत्वा नानापुप्फेहि पूजिय सोळसित्थीसहस्सेहि परिवारिय अब्रवि:- 92 "सद्धम्मचक्कवत्तिस्स सब्बञ्ञुस्स महेसिनो रूपं अनन्तञाणस्स दस्सेहि मम bho"iti. 93 द्वत्तिंसलक्खणूपेतं असीतिब्यञ्जनुज्जलं ब्यामप्पभापरिक्खित्तं केतुमालाहि सोभितं 94 निम्मासि नागराजा सो बुद्धरूपं मनोहरं. तं दिस्वाऽतिपसादस्स विम्हयस्स च पूरितो 95 "एतेन निम्मितं रूपं ईदिसं, कीदिसं नु खो तथागतस्स rÆpaæ"ti आसि पीतुन्नतुन्नतो. 96 अक्खिपूजन्ती सञ्ञातं तं सत्ताहं निरन्तरं महामहं महाराजा कारापेसि महिद्धिको. 97 एवं महानुभावो च सद्धो चापि महीपति, थेरो च मोग्गलीपुत्तो दिट्ठा पुब्बे वसीहि ते. सासनप्पवेसो निट्ठितो. 98 दुतिये सङ्गहे थेरा पेक्खन्ताऽनागतं हि ते सासनोपद्दवं तस्स रञ्ञो कालम्हि अद्दसुं. 99 पेक्खन्ता सकले लोके तदुपद्दवघातकं तिस्सब्रह्मानमद्दक्खुं अचिरट्ठायीजीवितं. 100 ते तं समुपसङ्कम्म आयाविंसु महामतिं Manussesu'papajjitvà तदुपद्दवघातनं.29 ----- - ---- 28. [A] दस्सनं, 29. [A D] घातकं, [SL Page 025] [\x 25/] ( 101 अदा पटिञ्ञं तेसं सो सासनुज्जोतनत्थिको. सिग्गवं चण्डवज्जिञ्च अवोचुं दहरे यती: 102 "अट्ठारसाधिका वस्ससता उपरि हेस्सति उपद्दवो सासनस्स, न सम्होस्साम तं मयं, 103 इमं तुम्हाऽधिकरणं नोपगञ्छीत्थ भिक्खवो, दण्डकम्मारहा तस्मा, दण्डकम्ममिदं हि वो: 104 सासनुज्जोतनत्थाय तिस्सब्रह्मा 30 महामती मोग्गलीब्राह्मणघरे पटिसन्धिं गहेस्सति, 105 काले तुम्हेसु एको तं पब्बाजेतु कुमारकं एको सम्बुद्धवचनं उग्गण्हापेतु साधुकं" 106 अहु उपलिथेरस्स थेरो सद्धिविहारिको दासको, सोणको तस्स, द्वे थेरा soïakassi'me. 107 अहू वेसालियं पुब्बे दासको नाम सोत्थियो, तिसिस्ससतजेट्ठो सो वसं आचरियन्तिके 108 द्वादसवस्सिको येव वेदपारगतो चरं ससिस्सो वालिकारामे वसन्तं कतसङ्गहं 109 उपालिथेरं पस्सित्वा निसीदित्वा तदन्तिके वेदेसु गण्ठिट्ठानानि पुच्छि, सो तानि व्याकरि. 110 "सब्बधम्मानुपातितो एकधम्मो हि माणव, सब्बे धम्मा ओसरन्ति 31 एकधम्मे हि 32 को नु सो?" 111 इच्चाह नामं सन्धाय थेरो, माणवको तु सो नाऽञ्ञासि पुच्छि "को मन्तो?" "Buddhamanto"ti भासितो 112 "देहीति आह, सो आह "देम नो वेसधारिनो." गुरुं आपुच्छि मन्तत्थं मातरं पितरं तथा, 113 माणवानं सतेहेऽस तीहि थेरस्स सन्तिके पब्बजित्वान कालेन उपसम्पज्जि माणवो. 114 खीणासवसहस्सं सो दासकत्थेरजेट्ठकं उपालिथेरो वावेसि सकलं पिटकत्तयं. ----- - ---- 30. [E] तिस्सो ब्रह्मा. 31. [A] सब्बे धम्मा otaranti. 32. [E] ekadhammamhi [SL Page 026] [\x 26/] ( 115 गणनावीतिवत्ता 33 ते सेसाऽरियपुथुज्जना PiÂakÃnu'ggahÅtÃni येहि थेरस्स सन्तिके. 116 कासीसु सोणको नाम सत्थवाहसुतो अहु, गिरिब्बजं वणिज्जाय गतो मातापितूहि सो 117 अगा वेळुवनं पञ्चदसवस्सो कुमारको, माणवा पञ्चपञ्ञास परिवारिय तं गता. 118 सगणं दासकं थेरं तत्थ दिस्वा पसीदिय पब्बज्जं याचि, सो आह "तवाऽपुच्छ guruæ"iti 119 भत्तत्तयमभुञ्जित्वा सोणको सो कुमारको मातापितूहि कारेत्वा पब्बज्जानुञ्ञमागतो 120 सद्धिं तेहि कुमारेहि दासकत्थेरसन्तिके पब्बज्ज उपसम्पज्ज उग्गण्हि पिटकत्तयं. 121 खीणासवसहस्सस्स थेरसिस्सगणस्स सो अहोसि पिटकञ्ञुस्स जेट्ठको सोणको यती. 122 अहोसि सिग्गवो नाम पुरे पाटलिनामके पञ्ञवाऽमच्चतनयो, अट्ठारससमो तु सो 123 पासादेसु वसं तीसु छळड्ढ्तुअउसाधुसु अमच्चपुत्तं आदाय चण्डवज्जिं सहायकं 124 पुरिसानं दसद्धेहि सतेहि परिवारितो गन्त्वान कुक्कुटारामं सोणकत्थेरमद्दस. 125 समापत्तिसमापन्नं निसिन्नं संवुतिन्द्रियं वन्दिते नालपन्तं तं ञत्वा सङ्घमपुच्छि तं. 126 "समापत्तीसमापन्ना nÃlapantÅ"ti आहु ते. "KathannuvuÂÂhahantÅ"ti वुत्ता आहंसु भिक्खवो. 127 "पक्कोसनाय सत्थुस्स, सङ्घपक्कोसनाय च, यथाकालपरिच्छेदा, आयुक्खयवसेन च, 128 VuÂÂhahantÅ"ti वत्वान तेसं दिस्वोऽपनिस्सयं 34 पाहेसुं सङ्घवचनं, वुट्ठाय स तहिं अगा. ----- - ---- 33. [A] वत्ते 34. [E] दीस्वापनिस्ससं, [SL Page 027] [\x 27/] ( 129 कुमारो पुच्छि "किं भन्ते nÃlapitthÃ"ti, आह सो: "भुञ्जिम्ह bhu¤jitabbaæ"ti, आह "भोजेथ नो अपि." 130 आह "अम्हादिसे जाते सक्का भोजयितुं" इति. मातापितुअनुञ्ञाय सो कुमारोऽथ सिग्गवो 131 चण्डवज्जि च ते पञ्चसतानि पुरिसापि च पब्बजित्वोऽपसम्पज्जुं 35 सोणत्थेरस्स 36 सन्तिके 132 उपज्झायन्तिके येव ते दुवे पिटकत्तयं उग्गहेसुञ्च कालेन 37 छलभिञ्ञं लभिंसु च. 38 133 ञत्वा तिस्सपटिसन्धिं ततो पभुति सिग्गवो थेरो सो सत्त वस्सानि तं घरं उपसङ्कमि. 134 "GacchÃ"ti वाचामत्तम्पि सत्तवस्सानि नालभि. अलत्थ अट्ठमे वस्से "gacchÃ"ti वचनं तहिं. 135 तं निक्खमन्तं 39 पविसन्तो दिस्वा मोग्गलि ब्राह्मणो "किञ्चि लद्धं घरे no"ti पुच्छि, 'आमाऽति सोऽब्रवी. 136 घरं गन्त्वान पुच्छित्वा दुतिये दिवसे ततो मुसावादेन निग्गण्हि थेरं घरमुपागतं. 137 थेरस्स वचनं सुत्वा सो पसन्नमनो द्विजो अत्तनो pakatena'ssa निच्चं भिक्खं पवत्तयि. 138 Kamena'ssa पसीदिंसु सब्बेऽपि घरमानुसा भोजापेसि दिजो निच्चं निसीदापिय तं घरे. 139 एवं कमेन गच्छन्ते काले सोळसवस्सिको अहु तिस्सकुमारो सो तिवेदोदधिपारगो. 140 थेरो "कथासमुट्ठानं हेस्सतेऽवं घरे" इति 40 आसनानि न दस्सेसि ठपेत्वा माणवासनं. 141 ब्रह्मलोकागतत्ता च सुचिकामो अहोसि सो, तस्मा सो तस्स फल्लङ्को वासयित्वा लगीयति. 142 अञ्ञासनं अपस्सन्तो ठिते थेरे ससम्भमो तस्स तं आसनं तस्स पञ्ञापेसि घरे जनो. ----- - ---- 35. [A T] पसम्पज्जी, 36. [E] सोणकत्थेर 37. [E] उग्गहेसुं उस्साहेन, 38. [E.X.] छभिञ्ञा पापुणिंसु च. 39. [A.E.] निक्खन्तं. 40. [N.S.] हेस्सतेवंति तंघरे, [SL Page 028] [\x 28/] ( 143 दिस्वा तत्थ निसिन्नं तं आगम्माऽचरियन्तिका कुज्झित्वा माणवो वाचं अमनापं 41 उदीरयि. 144 थेरो "माणव किं मन्तं जानासी?" ति तमब्रवी, तमेव पुच्छं थेरस्स पच्चारोपेसि माणवो. 145 "JÃnÃmi"ti पटिञ्ञाते थेरे, थेरं अपुच्छि सो गण्ठिट्ठानानि वेदेसु, तस्स थेरोऽथ व्याकरि. 146 गहट्ठो येव थेरो सो वेदपारगतो अहु, न ब्याकरेय्य किं तस्स पभिन्नपटिसम्भिदो. "यस्स चित्तं उप्पज्जति न निरुज्झति, तस्स चित्तं निरुज्झीस्सति नुप्पज्जीस्सति. यस्स वा पन चित्तं निरुज्झिस्सति नुप्पज्जिस्सति, तस्स चित्तं उप्पज्जति, न निरुज्झती?ति." 147 तं चित्तयमके पञ्हं पुच्छि थेरो विसारदो, अन्धकारो विय अहू तस्स सो, तमवोच सो: 148 "भिक्खु को नाम manto"ti? "Buddhamanto"ti so ब्रवी. 'DehÅ'ti वुत्ते "नो वेसधारिनो दम्मि तं" इति. 149 MÃtÃpituha'nu¤¤ato मन्तत्थाय स पब्बजि, कम्मट्ठानमदा थेरो पब्बाजेत्वा यथारहं. 150 भावनं अनुयुञ्जन्तो अचिरेन महामती सोतापत्तिफलं पत्तो, थेरो ञत्वान तं तथा 151 पेसेसि चण्डवज्जिस्स थेरस्सन्तिकमुग्गहं कातुं सुत्ताभिधम्मानं, सो तत्थाऽका तदुग्गहं. 152 ततो सो तिस्सदहरो आरभित्वा विपस्सनं छळभिञ्ञो अहू काले, थेरभावञ्च पापुणी. 153 अतीव पाकटो आसि वन्दोऽव सुरियोऽव सो लोको तस्स वचोऽमञ्ञी सम्बुद्धस्स वचो विय. मोग्गलिपुत्ततिस्सथेरोदयो निट्ठितो. 154 एकाहं उपराजा सो अद्दक्खि मिगवं गतो कीळमाने मिगेऽरञ्ञे, दिस्वा एतं विचिन्तयि: ----- - ---- 41. [A.] फरुसाय. [SL Page 029] [\x 29/] ( 155 "मिगापि एवं कीळन्ति अरञ्ञे तिणगोचरा न कीळिस्सन्ति किं भिक्खू सुखाहारविहारिनो" 156 अत्तनो चिन्तितं रञ्ञो आरोवेसि घरं गतो. सञ्ञापेतुं तु सत्ताहं रज्जं तस्स अदासि सो: 157 "अनुभोहि इमं रज्जं सत्ताहं त्वं कुमारक, ततो तं घातयिस्सामि" icca'voca महीपति. 158 आहाऽतीतम्हि सत्ताहे "त्वं केनाऽसि किसो" इति. "मरणस्स bhayenÃ"ti वुत्ते, राजा,ह तं पुन: 159 "सत्ताहाऽहं marissaæ"ti "त्वं न कीळि इमे कथं कीळिस्सन्ति यती तात सदा मरणसञ्ञिनो?" 160 इच्चेवं भातरा वुत्तो सासनस्मिं पसीदि सो. कालेन विगवं गन्त्वा थेरमद्दक्खि सञ्ञतं 161 निसिन्नं रुक्खमूलस्मिं सो महाधम्मरक्खितं सालसाखाय नागेन विजियन्तमनासवं. 162 "अयं थेरो वियाऽहम्पि पब्बज्ज जिनसासने विहरिस्सं कदाऽरञ्ञे इति चित्तयि पञ्ञवा. 42 163 थेरो तस्स पसादत्थं उप्पतित्वा विहायसा गन्त्वा असोकारामस्स पोक्खरञ्ञा जले ठितो 164 आकासे ठपयित्वान चीवरानि चरानि सो ओगाहित्वा 43 पोक्खरणिं गत्तानि परिसिञ्चथ, 165 तं इद्धिं उपराजा सो दिस्वाऽतीव पसीदिय "अज्जेव पब्बजिस्सं,'ति बुद्धिञ्चाऽकासि बुद्धिमा. 166 उपसङ्कम्म राजानं पब्बज्जं याचि सादरो, निवारेतुमसक्कोन्तो तमादाय महीपति 167 महता परिवारेन विहारमगमा सयं. पब्बजि सो महाधम्मरक्खितत्थेरसन्तिके, 168 सद्धिं तेन चतुसतसहस्सानि नरापि च, अनुपब्बजितानन्तु गणना च न विज्जति. ----- - ---- 42. [S] माणवो. 43. [A] ओगहेत्वा [SL Page 030] [\x 30/] ( 169 भागिनेय्यो नरिन्दस्स अग्गिब्रह्माऽति विस्सुतो अहोसि रञ्ञो धीताय सङ्घमित्ताय सामिको. 170 तस्सा तस्स सुतो चापि सुमनो नाम नामतो, याचित्वा सोऽपि राजानं उपराजेन पब्बजी. 171 उपराजस्स पब्बज्जा तस्साऽसोकस्स राजिनो चतुत्थे आसि वस्से सा 44 महाजनहितोदया. 172 तत्थेव उपसम्पन्नो सम्पन्नौपनिस्सयो घटेन्तो उपराजा सो छलभिञ्ञोऽरहा अहु. 173 विहारे ते समारद्धे सब्बे सब्बपुरेसु पि साधुकं तीहि वस्सेहि निट्ठापेसुं मनोरमे. 174 थेरस्स इन्दगुत्तस्स कम्माधिट्ठायकस्स तु इद्धिया चासु निट्ठासि असोकाराम सव्हयो. 175 जिनेन परिभुत्तेसु ठानेसु च तहिं तहिं चेतियानि अकारेसि रमणीयानि भूपति 176 पुरेहि चतुरासीतिसहस्सेहि समन्ततो लेखे ekÃha'mÃnesuæ "विहारा निट्ठिता" इति. 177 लेखे सुत्वा महाराजा महातेजिद्धिविक्कमो कातुकामो सकिं येव सब्बाराममहामहं 178 पुरे भेरिं चरापेसि: "सत्तमे दिवसे इतो सब्बाराममहो होतु सब्बदेसेसु एकदा." 179 "योजने योजने देन्तु महादानं महीतले: करोन्तु गामारामानं मग्गानञ्च विभुसनं, 180 विहारेसु च सब्बेसु भिक्खुसङ्घस्स सब्बथा महादानानि वत्तेन्तु यथाकालं यथाबलं, 181 दीपमालापुप्फमालालङ्कारेहि 45 तहिं तहिं तुरियेहि च सब्बेहि उपहारं अनेकधा, 182 उपोसथङ्गानाऽदाय सब्बे धम्मं सुणन्तु व, पूजाविसेसे नेके च करोन्तु तदहूपि च" ----- - ----44. [S] वस्सम्हि 45. [E] लंकारे va, [SL Page 031] [\x 31/] ( 183 Sabbe sabbattha सब्बथा यथाणत्ताधिकापि च पूजा सम्पटियादेसुं देवलोकमनोरमा 184 तस्मिं दिने नमहाराजा सब्बालङ्कारभूसितो सहोरोधो सहामच्चो बलोघपरिवारितो 185 अगमासि सकारामं भिन्दन्तो विय मेदिनिं; सङ्घमज्झम्हि अट्ठासि वन्दित्वा सङ्घमुत्तमं. 186 तस्मिं समागमे आसुं असीतिभिक्खुकोटियो; अहेसुं सतसहस्सं तेसु खीणासवा यती; 187 नवुति-सतसहस्सानि अहू भिक्खुनियो तहिं; खीणासवा भिक्खुनियो सहस्सं आसु तासु तु. 188 लोकविवरणं नाम पाटिहीरं अकंसु ते खीणासवा पसादत्थं धम्मासोकस्स राजिनो. 189 चणडासोकोति,ञायित्थ पुरे पापेन कम्मुना. धम्मासोको,ति ञायित्थ पच्छा पुञ्ञेन कम्मुना 190 समुद्दपरियन्तं सो जम्बुदीपं समन्ततो पस्सि सब्बे विहारे च नानापूजाविभुसिते. 191 अतीव तुट्ठो ते दिस्वा सङ्घं पुच्छि निसीदिय: "कस्स भन्ते परिच्चागो महा सुगतसासने?" 192 थेरो मोग्गलिपुत्तो सो रञ्ञो पञ्हं वियाकरि: "धरमानेऽपि सुगते नत्थि चागी तया समो." 193 तं सुत्वा वचनं भीय्यो तुट्ठो राजा अपुच्छि तं: "बुद्धसासनदायादो होति खो मादिसो" इति. 194 थेरो तु राजपुत्तस्स mahÅndassu'panissayaæ तथेव राजधीताय सङ्घमित्ताय पेक्खिय, 195 सासनस्साऽभिवुद्धिञ्च taæhetuka'mavekkhiya पच्चाऽभासथ राजानं सो सासनधुरन्धरो: 196 "तादिसोऽपि महाचागी दायादो सासनस्स न; पच्चयदायकोऽच्चेव 46 वुच्चते मनुजाधिप. ----- - ---- 46. [A E] ceva. [SL Page 032] [\x 32/] ( 197 Yo tu पुत्तं धीतरं वा पब्बज्जापेति सासने सो सासनस्स दायादो होति; नो दायको अपि." 198 अथ सासनदायादभावमिच्छं महीपति महिन्दं सङ्घमित्तञ्च ठिते तत्र अपुच्छथ: 199 "पब्बजिस्सथ किं ताता? पब्बज्जा महती मता." पितुनो वचनं सुत्वा पितरं ते अभासिसुं 47 200 "अज्जेव पब्बजिस्साम सचे त्वं देव इच्छसि; अम्हञ्च लाभो तुम्हञ्च पब्बज्जाय भविस्सति" 201 उपराजस्स पब्बज्जाकालतो पभुती हि सो सा चापि अग्गिब्रह्मस्स पब्बज्जाकतनिच्छया. 202 उपरज्जं मकहिन्दस्स दातुकामोऽपि भुपति ततोऽपि अधिका साऽति पब्बज्जं येव 48 रोवयि. 203 पियं पुत्तं वहिन्दञ्च बुद्धिरूपबलोदितं पब्बज्जापेसि समहं सङ्घमित्तञ्च धीतरं 204 तदा वीसतिवस्सो सो महिन्दो राजनन्दनो; सङ्घमित्ता राजधीता अट्ठरससमा तदा 49 205 तदहेव अहु तस्स पब्बज्जा उपसम्पदा; पब्बज्जा सिक्खदानञ्च तस्सा च तदहु अहु. 206 उपज्झायो कुमारस्स अहु मोग्गलिसव्हयो; पब्बाजेसि महादेवत्थेरो; मज्झन्तिको पन 207 कम्मावाचं अका; तस्मिं सोऽपसम्पदमण्डले अरहत्तं महिन्दो सो पत्तो सपटिसम्भिदं. 208 SaÇghamittÃyu'pajjhÃyà धम्मपालाति विस्सुता; आचरिया आयुपाली; काले साऽसिअनासवा 209 उभो सासनपज्जोता लङ्कादीपोपकारिनो छट्ठे वस्से पब्बजिंसु धम्मासोकस्स राजिनो. 210 महामहिन्दो वस्सेहि तीहि दीपप्पसादको PiÂakattaya'muggaïhi उपज्झायस्स सन्तिके. ----- - ---- 47. [S] अभासयुं. 48. [A] पब्बज्जा. 49. [A] समा. 50. [S] अरहन्तं सुसम्पत्तो पहिन्नपटिसम्भिदं. [SL Page 033] [\x 33/] ( 211 Sà भिक्खुनीवन्दलेखा महिन्दो भिक्खुसूरियो. सम्बुद्धसासनाकासं ते सदा सोभयुं तदा. --------- 212 पुरे पाटलिपुत्तम्हा वने वनचरो चरं कुन्तकिन्नरिया सद्धिं संवासं कप्पयी किर; 213 तेन संवासमन्वाय सा पुत्ते जनयी दुवे; तिस्सो जेट्ठो कणिट्ठो तु सुमित्तो नाम नामतो. 214 महावरुणथेरस्स काले पब्बज्ज सन्तिके अरहत्तं पापुणिंसु छळ्हिञ्ञागुणं उभो. 215 पादे कीटविसेनाऽसि फुट्ठो जेट्ठो, सवेदनो आह पुट्ठो कणिट्ठेन "भेसज्जं पसतं" घतं." 216 रञ्ञो निवेदनं थेरो गिलानवत्ततोऽपि सो सप्पियत्थञ्च चरणं पच्छाभत्तं पटिक्खिपि. 217 "पिण्डाय चे चरं सप्पिं लभसे त्वं तमाहर" इच्चाह तिस्सथेरो सो सुमित्तं थेरमुत्तमं. 218 पिण्डाय चरता तेन न लद्धं पसतं घतं; सप्पिकुम्भसतेनापि व्याधि जातो असाधियो. 219 तेनेव व्याधिना थेरो पत्तो आयुक्खयन्तिकं ओवदित्वाप्पमादेन निब्बातुं मानसं अका. 220 आकसम्हि निसीदित्वा तेजोधातुवसेन सो यथारुची अधिट्ठाय सरीरं परिनिब्बुतो 221 जाला सरीरा निक्खम्म निम्मंसच्छारिकं डहि थेरस्स सकलं कायं, अट्ठिकानि तु नो दहि. 222 सुत्वा 51 निब्बुतिमेतस्स तिस्सथेरस्स 52 भुपति अगमासि सकारामं जनोघपरिवारितो; 223 हत्थिक्खन्धगतो राजा tÃnaÂÂhÅna'varopiya 53 कारेत्वा धातुसक्कारं सङ्घं व्याधिमपुच्छि तं; ----- - ---- 51. [E.] तथा 52. [E.] सुत्वा थेरस्स. 53. [E.A.T.] रोहयी. [SL Page 034] [\x 34/] ( 224 तं सुत्वा जातसंवेगो पुरद्वारेसु कारिय 54 सुधाचिता 55 पोक्खरणी 56 भेसज्जानञ्च पूरिय 57 225 पापेसि 58 भिक्खु सङ्घस्स भेसज्जानि दिने दिने; "मा होतु भिक्खुसङ्घस्स भेसज्जं दुल्लभं" इति. 226 सुमित्तथेरो निब्बायि वङ्कमन्तोऽव वङ्कमे; पसीदि सासनेऽतीव तेनापि च महाजनो 227 कुन्तिपुत्ता दुवे थेरा ते लोकहितकारिनो निब्बायिंसु असोकस्स रञ्ञो वस्सम्हि अट्ठमे. 228 ततो पभुति सङ्घस्स लाभोऽतीव महा अहु पच्छा पसन्ना च जना यस्मा लाभं पचत्तयुं, 229 पहीणलाभसक्कारा तित्थिया लाभकारणा सयं कासायमाधाय वसिंसु सह भिक्खुहि. 230 यथासकञ्च ते वादं बुद्धवादोऽति दीपयुं यथासकञ्च 59 किरिया 60 अकरिंसु यथारुचिं. 231 ततो मोग्गलिपुत्तो सो थेरो थिरगुणोदयो सासनब्बुदमुप्पन्नं दिस्वा तमतिकक्खळं 232 तस्सोऽपसमने कालं दीघदस्सी अवेक्खिय दत्वा महिन्दथेरस्स महाभिक्खुगणं सकं 233 उद्धं गङ्गाय एकोऽव अहोगङ्गम्हि पब्बते विहासि सत्तवस्सानि विवेकमनुब्रूहयं; 234 तित्थियानं बहुत्ता च दुब्बवत्ता च भिक्खवो तेसं कातुं न सक्खिंसु धम्मेन पटिसेधनं. 235 तेनेव जम्बुदीपम्हि सब्बारामेसु भिक्खवो सत्त वस्सानि नाकंसु उपोसथपवारणं. 236 तं सुत्वान महाराजा धम्मासोको महायसो एकं अमच्चं पेसेसि असोकाराममुत्तमं: 237 "गन्त्वाधिकरणं एतं वुपसम्म उपोसथं कारेहि भिक्खुसङ्घेन ममाऽरामे तुवं" इति. ----- - ---- 54. [E.] भूपति 55. [A.D.] सुधाचितं [E.] कारेत्वा 56. [A.D.@]PÃkkharaïi [E.@]PÃkkhara¤¤o ता. 57. [E.] भेसज्जानं पुरापिय 58. [E.S.] दापेसि. 59. [A.] यथासकञ्ञा 60. [A.] किरिया. [SL Page 035] [\x 35/] ( 238 गन्त्वान सन्निपातेत्वा भिक्खुसङ्घं सदुम्मति "उपोसथं करोथा" ति सावेसि राजसासनं. 239 "उपोसथं तित्थियेहि न करोम मयं" इति आवोव भिक्खुसङ्घो तं अमच्चं मूळ्हमानसं. 240 सोऽमच्चो कतिपयानं थेरानं पटिपाटिया अच्छिन्दि असिना सीसं "कारेमीति 61 उपोसथं." 241 राजभाता तिस्सथेरो तं दिस्वा किरियं लहुं गन्त्वान तस्स आसन्ने आसनम्हि निसीदि सो. 242 थेरं दिस्वा अमच्चो सो गन्त्वा रञ्ञो निवेदयि सब्बं पवत्तिं; तं सुत्वा जातदाहो महीपति 243 सीघं गन्त्वा भिक्खुसङ्घं पुच्छि उब्बिग्गमानसो "एवं कतेन कम्मेन कस्स पापं सिया" इति. 244 तेसं अपण्डिता केचि "पापं तुय्हन्ति", केचि तु "उभिन्नं cÃ"ti आहंसु; "नत्थि तुय्हन्ती" पण्डिता. 245 तं सुत्वाऽह महाराजा "समत्थो अत्थि भिक्खु नु विमतिं मे विनोदेत्वा कातुं सासनपग्गहं?" 246 "अत्थि मोग्गलिपुत्तो सो तिस्सत्थेरो रथेसभ इच्चाह सङ्घो राजानं; राजा तत्थाऽसि सादरो. 247 विसुं भिक्खुसहस्सेन चतुरो 62 परिवारिते थेरे, नरसहस्सेन अमच्चे चतुरो तथा 248 तदहे येव पेसेसि अत्तनो वचनेन सो थेरं आनेतुमेतेहि तथा वुत्ते स नागमि. 249 तं सुत्वा पुन aÂÂha'ÂÂha थेरे ऽमच्चे च पेसयि विसुं सहस्सपुरिसे; पुब्बे विय स नागमि. 250 राजा पुच्छि "कथं थेरो आगच्छेय्य नु खो" इति. भिक्खू आहंसु थेरस्स तस्साऽगमनकारणं: 251 "होहि भन्ते उपत्थम्हो कातुं सासनपग्गहं" इति वुत्ते महाराज थेरो एस्सति 63 सो इति. 252 पुनापि थेरे ऽमच्चे च राजा सोळस सोळस विसुं सहस्सपुरिसे तथा वत्वान पेसयि. ----- - ---- 61. [A.] कारेमि नं. 62. [A.D.] Catuhi 63. [S.E.] Ehiti [SL Page 036] [\x 36/] ( 253 "Thero mahallakatte'pi नाऽरोहिस्सति यानकं; थेरं गङ्गाय नावाय आनेथा" 'ति च अब्रवी. 254 गन्त्वा ते तं तथाऽवोचुं; सो तं सुत्वाऽव उट्ठहि; नावाय थेरं आनेसुं; राजा पच्चुग्गमी तहिं. 255 जाणुमत्तं जलं राजोऽगहेत्वा दक्खिणं करं नावाय ओतरन्तस्स थेरस्साऽदासि गारवो 256 दक्खिणं दक्खिणेय्यो सो करं रञ्ञोऽनुकम्पको आलम्बित्वानुकम्पाय थेरो नावाय ओतरि. 257 राजा थेरं नयित्वान उय्यानं रतिवद्धनं थेरस्स पादे धोवित्वा मक्खेत्वा च निसीदिय. 258 समत्थभावं थेरस्स वीमंसन्तो महीपति "दट्ठुकामो अहम्भन्ते पाटिभीरन्ति" अब्रवी. 259 किन्ति वुत्ते महीकम्पं आह; तं पुनराग सो: "सकलायेऽकदेसाय कतरं 64 दट्ठुमिच्छसी?" 260 "को दुक्करो?" 'ति पुच्छित्वा "एकदेसाय कम्पनं दुक्खर,,न्ति सुणित्वान तं दट्ठुकामतं ब्रवि. 261 रथं अस्सं मनुस्सञ्च पातिञ्चोऽदकपूरितं थेरो योजनसीमाय अन्तरम्हि चतुद्दिसे 262 हपापेत्वा तदड्ढेहि 65 सह तं योजनं महिं चालेसि इद्धिया; तत्र निसिन्नस्सच च दस्सयि. 263 तेनाऽमच्चेन भिक्खूनं maraïena'ttano ऽपि च PÃpassa'tthittanatthittaæ थेरं पुच्छि महीपति, 264 "पटिच्च-कम्मं नत्थीति किलिट्ठं चेतनं विना" थेरो बोधेसि राजानं वत्वा तित्तिरजातकं 265 वसन्तो नत्थ सत्ताहं राजुय्याने मनोरमे सिक्खापेसि महीपालं सम्बुद्धसमयं सुभं. 266 तस्मिं येव च सत्ताहे दुवे यक्खे महीपति पेसेत्वा महियं भिक्खू असेसे सन्निपातयि. ----- - ---- 64. [A D] तं कम्पं 65. [A D] तदङ्गेहि [SL Page 037] [\x 37/] ( 267 Sattame divase गन्त्वा सकारामं मनोरमं कारेसि भिक्खुसङ्घस्स सन्निपातमसेसतो. 268 थेरेन सह एकन्ते निसिन्नो साणिअन्तरे एकेकलद्धिके भिक्खू पक्कोसित्वान सन्तिकं 269 "किंवादी सुगतो भन्ते" इति पुच्छि महीपति. ते सस्सतादिकं दिट्ठिं व्याकरिंसु यथासकं. 270 ते मिच्छादिट्ठिके सब्बे राजा उप्पब्बजापयि; सब्बे सट्ठिसहस्सानि आसुं उप्पब्बजापिता. 271 अपुच्छि धम्मिके भिक्खू "किंवादी सुगतो" इति; विभज्जवादीताहंसु; तं थेरं पुच्छि भुपति: 272 "विभज्जवादी सम्बुद्धो होति bhante"ti आह सो; थेरो "ÃmÃ"ti. तं सुत्वा राजा तुट्ठमनो तदा 273 "सङ्घो विसोधितो यस्मा, तस्मा सङ्घो उपोसथं करोतु भन्ते इच्चेवं वत्वा थेरस्स भुपति 275 "सङ्घस्स रक्खं दत्वान नगरं पाविसी सुभं. सङ्घो समग्गो हुत्वान तदाकासि उपोसथं 276 थेरो अनेकसङ्खम्हा भिक्खुसङ्घा 66 विसारदे जळभिञ्ञे तेपिटके पहिन्नपटिसम्भिदे 277 भिक्खुसहस्सं उच्चिनि कातुं सद्धम्मसङ्गहं. तेहि असोकारमम्हि अका सद्धम्मसङ्गहं 278 महाकस्सपथेरो च यसत्थेरो च कारयुं यथा ते धम्मसंगीतिं तिस्सत्थेरोऽपि तं तथा. 279 कथावत्थुप्पकरणं परवादप्पमद्दनं अहासि तिस्सत्थेरो च तस्मिं सङ्गितिमण्डले. 280 एवं भिक्खुसहस्सेन रक्खायाऽसोकराजिनो अयं नवहि मासेहि धम्मसंगीति निट्ठिता. 280 रञ्ञो सत्तरसे वस्से द्वासत्ततिसमो इसि महापवारणायं सो संगीतिं तं 67 समापयि. ----- - ---- 66. [A.D.] अनेकसंखम्हि भिक्खुसंघे 67. [A.] संसमापयि. [SL Page 038] [\x 38/] ( 282 साधुकारं ददन्ती व सासनट्ठितिकारणं संगीतिपरियोसाने अकम्पित्थ महामही. 283 हित्वा सेट्ठं ब्रह्मविमानम्पि मनुञ्ञं जेगुच्छं सो सासनहेतु नरलोकं आगम्माऽका सासनकिच्चं कतकिच्चो को नाम"¤¤o सासनकिच्चम्हि पमज्जेति.68 सुजनप्पसाद-संवेगत्थाय कते महावंसे ततियधम्मसंगीती नाम पञ्चमो परिच्छेदो. छट्ठो परिच्छेदो. 1 वङ्गेसु वङ्गनगरे वङ्गराजा अहू पुरे; कालिङ्गरञ्ञो धिताऽसि महेसी तस्स राजिनो. 2 सो राजा देविया तस्सा एकं अलभि धीतरं; नेमित्ता व्याकरुं तस्सा संवासं मिगराजिना. 3 अतीव रूपिनी आसी अतीव कामगिद्धिनी, देवेन देविया चाऽपि लज्जायाऽसि जिगुच्छिता. 4 एकाकिनी सा निक्खम्म सेरिचार-सुखत्थिनी सत्थेन सह अञ्ञाता अगा मगधगामिना. 5 लाळरट्ठे अटविया सीहो सत्थमभिद्धवी; 1 अञ्ञत्थ सेसा धाविंसु; सीहागतदिसन्तु सा. 6 गण्हित्वा गोचरं सीहो गच्छं दिस्वा तमाऽरतो रत्तो उपाग लालेन्तो लङ्गुलं पन्नकण्णको 2 7 सा तं दिस्वा सरित्वान नेमित्तवचनं सुतं अभीता तस्स अङ्गानि रञ्जयन्ती परामसी. 8 तस्सा फस्सेनाऽतिरत्तो पिट्ठिं आरोपियाऽसु तं सीहो सकं गुहं नेत्वा ताय संवासमाचरी. 9 तेन संवासमन्वाय कालेन यमके दुवे पुत्तञ्च धीतरञ्चाति राजधीता जनेसि सा. ----- - ---- 68. [A.] पमज्जती 1. [A.D.E.] मभिद्दवी 2. [A.] पत्तकण्णको. [SL Page 039] [\x 39/] ( 10 Puttassa हत्थपादाऽसुं सीहाकारा ततो अका नामेन सीहबाहुं तं; धीतरं सीहसीवलिं. 11 पुत्तो सोळसवस्सो सो मातरं पुच्छि संसयं "तुवं पिता च नो अम्म, कस्मा विसदिसा" इति. 12 सा sabba'mabravi तस्स; "किं न yÃmÃ"ti सोऽब्रवी. "गुहं थकेति तातो 3 ते pÃsÃïenÃ"ti साऽब्रवी. 13 महागुहाय थकनं खन्धेनाऽदाय सो अका एकाहेनेऽव पञ्ञासयोजनानि गतागतं. 14 गोचराय गते सीहे दक्खिणस्मिं हि मातरं वामे कणिट्ठिं कत्वान ततो सीघं अपक्कमि. 15 निवासेत्वान साखं ते पच्चन्तं गाममागमुं. तत्थासि राजधीताय मातुलस्स सुतो तदा 16 सेनापति वङ्गरञ्ञो ठितो पच्चन्तगामके; निसिन्नो वटमूले सो कम्मन्तं संविधापयं 17 दिस्वा ते पुच्छि; तेऽवोवुं "अटवीवासिनो मयं." इति सो दापयी तेसं वत्थानि धजिनीपति. 18 तानाहेसुं उळारानि; भत्तं पण्णेसु दापयि, सोवण्णभाजनानाऽसुं तेसं पुञ्ञेन तानि च. 19 तेन सो विम्हितो पुच्छि "के तुम्हे" ति चमूपति; तस्स सा जातिगोत्तानि राजधीता निवेदयि. 20 पितुच्छाधीतरं तं सो आदाय धजिनीपति गन्त्वान वङ्गनगरं संवासं ताय कप्पयि. 21 सीहो सीघं गुहं गन्त्वा ते अदिस्वा तयो जने अट्टितो पुत्तसोकेन न च खादि न वाऽपिवि. 22 दारके ते गवेसन्तो अगा पच्चन्तगामके,4 उब्बासीयति सो सोऽव 5 यं यं गाममुपेति सो. 23 पच्चन्तवासिनो गन्त्वा रञ्ञो तं पटिवेदयुं. "सीहो पीळेती ते रट्ठं तं देव पटिसेधय." ----- - ---- 3. [E.] थकेसि पिता 4. गामकं 5. [E.] Ca. [SL Page 040] [\x 40/] ( 24 अलभं निसेधकं तस्स हत्थिक्खन्धगतं पुरे "आदेतु sÅhÃdÃyÅ"ti 6 सहस्सं सो पचारयि; 25 तथेव द्वे सहस्सानि, तीणि वाऽपि नरिस्सरो. द्वीसु वारेसु वारेसि माता सीहभुजं हि तं; 26 अग्गही ततिये वारे सीहबाहु अपुच्छिय मातरं तीसहस्सं तं घातेतुं पितरं सकं. 27 रञ्ञो कुमारं दस्सेसुं तं राजा इदमब्रवी: "गहितो यदि सीहो ते, दम्मि रट्ठं तदेव ते." 28 सो तं गन्त्वा गुहाद्वारं सीहं दिस्वाऽव आरका एन्तं पुत्तसिनेहेन विज्झितुं तं सरं खिपि. 29 सरो नलाटमाहच्च मेत्तचित्तेन तस्स तु कुमारपादमूलेऽव निवत्तो पति भुमियं; 30 तथाऽसि याव ततियं; ततो कुज्झि मिगाधिपो; ततो खीत्तो सरो तस्स कायं निब्भिज्ज निक्खमि. 31 सकेसरं सीहसीसं आदाय स पुरं अगा; मतस्स वङ्गराजस्स सत्ताहानि तदा अहु. 32 रञ्ञो अपुत्तकत्ता च, पतीता ca'ssa कम्मुना, सुत्वा चरञ्ञो नत्तुत्तं, सञ्जानित्वा च मातरं, 33 अमच्चा सन्निपतीता अखिला एकमानसा सीहबाहुकुमारस्स "राजा hohÅ"ti अब्रवुं. 34 सो रज्जं सम्पटिच्छित्वा दत्वा मातुपतिस्स तं सीहसीवलिमादाय जातभुमिं गतो सयं 35 नगरं तत्थ मापेसि; आहु 7 सीहपुरन्ती तं अरञ्ञे योजनसते गामे वापि निवेसयि. 36 लाळरट्ठे पुरे तस्मिं सीहबाहु नराधिपो रज्जं कारेसि, कत्वान महेसिं सीहसीवलिं. 37 महेसी सोळसक्खत्तुं यमके च दुवे दुवे पुत्ते जनयि काले सा; विजयो नाम जेट्ठको; 38 सुमित्तो नाम दुतियो; सब्बे द्वत्तींस पुत्तका. कालेन विजयं राजा राजा उपरज्जेऽभिसेचयि. ----- - ---- 6. [A.E.D.T.] सीहदायी 7. [A.] अहू [SL Page 041] [\x 41/] ( 39 Vijayo विसमाचारो आसि, तम्परिसा पि च; साहसानि अनेकानि दुस्सहानि करिंसु ते. 40 कुद्धो महाजनो रञ्ञो तमत्थं पटिवेदयि. राजा ते सञ्ञपेत्वान पुत्तं ओवदि साधुकं. 41 सब्बं तथेव दुतियं अहोसि; ततियं पन कुद्धो महाजनो आह "पुत्तं घातेहि ते" इति. 42 राजाऽथ विजयं तञ्चपरिवारञ्च तस्स तं सत्तसतानि पुरिसे कारेत्वा अद्धमुण्डके 43 नावाय पक्खिपापेत्वा विसज्जापेसि सागरे; तथा तेसं भरियायो, तथेव च कुमारके. 44 विसुं विसुं ते विस्सट्ठा पुरिसित्थी-कुमारका विसुं विसुं दीपकस्मिं ओक्कमिंसु वसिंसु च. 45 नग्गदीपोऽति ञायित्थ कुमारोक्कन्त-दीपको; भरियोक्कन्तदीपो तु महिन्ददीपको इति. 46 सुप्पारके पट्टनम्हि विजयो पन ओक्कमि; परिसासाहसेनेऽत्थ भीतो नावं पुनाऽरुहि. 47 लङ्कायं विजयसनामको कुमारो ओतिण्णो थिरमति तब्बपण्णिदीपे 8 सालानं यमकगुणानमन्तरस्मिं निब्बातुं 9 सयितदिने तथागतस्स. सुजनप्पसादसंवेगत्थाय कते महावंसे विजयागमनं नाम छट्ठो परिच्छेदो. --------- सत्तमो परिच्छेदो. 1 सब्बलोकहितं कत्वा पत्वा सन्तिकरं पदं 1 परिनिब्बाणमञ्चम्हि निपन्नो लोकनायको 2 देवतासन्निपातम्हि महन्तम्हि महामुनि सक्कं तत्र समीपट्ठं अवोच वदतंवरो: ----- - ---- 8. [E.] तम्बपण्णिदेसे 9. [A.D.] निब्बाणं 1.[A.] सन्तिं खणं परं, [E.] सन्ती खणं परं [SL Page 042] [\x 42/] ( 3 "Vijayo लाळविसया सीहबाहुनरिन्दजो एसलङ्कमनुप्पत्तो सत्त-भच्च-सतानुगो" 4 "पतिट्ठिस्सति देविन्द लङ्कायं मम सासनं; तस्मा सपरिवारन्तं रक्ख लङ्कञ्च साधुकं." 5 तथागतस्स देविन्दो वचो सुत्वाऽव सादरो देवस्सुप्पलवण्णस्स लङ्कारक्खं समप्पयि. 6 सक्केन वुत्तमत्तो सो लङ्कमागम्म सज्जुकं परिब्बाजकवेसेन रुक्खमूलमुपाविसि 2 7 विजयप्पमुखा सब्बे तं उपेच्च अपुच्छिसुं: "अयं भो कोनु dÅpo"ti लङ्कादीपोति सोऽब्रवी. 8 "न सन्ति मनुजा एत्थ, न च हेस्सति वो भयं" इति वत्वा कुण्डिकाय ते जलेन निसिञ्चिय 9 सुत्तञ्च तेसं हत्थेसु लगेत्वा नभसाऽगमा दस्सेसि सोणिरूपेन परिवारिकयक्खिणी; 10 एको तं वारियन्तोपि राजपुत्तेन अन्वगा 3 "गामम्हि विज्जमानम्हि भवन्ति सुनखा" इति. 11 तस्सा च सामिनी तत्थ कुवेणि नाम यक्खिणी निसीदि रुक्खमूलम्हि कन्तन्ती तापसी विय. 12 दिस्वान सो पोक्खरणिं निसिन्नं तञ्च तापसिं तत्थ नहात्वा पिवित्वा च आदाय च मुलालियो 4 13 वारिञ्च पोक्खरेहेववुट्ठासि, सा तमब्रवि; "भक्खोऽसि मम तिट्ठाऽति; अट्ठा बद्धो च सो नरो. 14 परित्तसुत्ततेजेन भक्खितुं सा न सक्कुणि. याचियन्तोऽपि तं सुत्तं नाऽदा यक्खिणिया नरो. 15 तं गहेत्वा सुरुङ्गायं रुदन्तं 5 यक्खिणी खिपि. एवं एकेकसो तत्थ खिपि सत्तसतानिपी. 16 अनायन्तेसु सब्बेसु विजयो भयसंकतो नद्धपञ्चायुधो गन्त्वा दिस्वा पोक्खरणिं सुभं ----- - ---- 2. [E.] रुक्खमूले 3. [E.] एको तमन्वगा राजपुत्तेनापि निवारितो 4. [A.] मूलालये 5. [E.] रवन्तं [SL Page 043] [\x 43/] ( 17 अपस्समुत्तिण्णपदं 6, पस्सं 7 तञ्चेव तापसिं: "इमाय खलु भच्चा मे गहिता nÆni"ti चिन्तीय 18 "किं न पस्ससि भच्चे मे होति त्वं" इति आह तं, "किं राजपुत्त भच्चेहि पिव nahÃyÃ"ti आह सा. 19 "यक्खिणी ताव जानाति मम जातिन्ति" निच्छितो सीघं सनामं सावेत्वा धनुं sandhÃyu'pÃgato 20 यक्खिं आदाय गीवाय नाराववलयेन सो वामहत्थेन केसेसु गहेत्वा दक्खिणेन तु 21 उक्खिपित्वा असिं आह "भच्चे मे देहि दासि, तं MÃremÅ"ti; भयट्टा सा जीवितं याचि यक्खिणी. 22 "जीवितं देहि मे सामि; रज्जं दज्जामि ते अहं; KarissÃmi'tthikicca¤ca किच्चं अञ्ञं 8 यथिच्छितं". 23 अदुब्भत्थाय सपथं सो तं यक्खिं अकारयि. "आनेहि भच्चे sÅghaæ"ti वुत्तमत्ताव साऽनयी. 24 "इमे chÃtÃ"ti वुत्ता सा तण्डुलादिं विनिद्दिसि भक्खितानं वाणिजानं नावट्ठं विविधं बहुं. 25 भच्चा ते साधयित्वान भत्तानि व्यञ्जनानि च राजपुत्तं भोजयित्वा सब्बे वापि अभुञ्जिसुं. 26 दापितं vijayena'ggaæ यक्खी भुञ्जिय पीणिता सोळसवस्सिकं रूपं मापयित्वा मनोहरं 27 राजपुत्तमुपागञ्छि सब्बाभरणभूसिता. मापेसि रुक्खमूलस्मीं सयनं च महारहं ----- - ---- [D] पोत्थके विसदिसा इमा गाथायो:- 26 दापितं राजपुत्तेन भत्तं भुत्वाऽतिरित्तकं पीणिता मापयित्वा सा वयं सोळसिकं सकं 27 अञ्ञ गातम्पि च होति नेकाकारमलङ्कार-भुसितङ्गा वरङ्गना समागन्त्वा नरिन्दस्स गण्हन्ती सा लहुं मनं ----- - ---- 6. [A.D.] अपस्सि. 7. [A.] पस्सि 8. [A.] अञ्ञं किञ्चि [SL Page 044] [\x 44/] ( 28 साणिया सुपरिक्खित्तं वितानसमलङ्कतं. तं दिस्वा राजतनयो पेक्खं अत्थमनागतं 29 कत्वान ताय संवासं निपज्जि सयने सुखं, साणी 9 परिक्खिपित्वान सब्बे भच्चा निपज्जिसुं. 30 रत्तिं तुरियसद्दं च सुत्वा गीतरवं च सो अपुच्छि सह सेमानं किं सद्दो इति यक्खिनिं. 31 रज्जं च सामिनो देय्यं सब्बे यक्खे च घातिय; मनुस्सावासकरणा यक्खा मं घातयन्ति हि 32 इति चिन्तिय यक्खी सा अब्रवी राजनन्दनं: सिरिसवत्थु नामेतं सामि, यक्खपुरं इध; ----- - ---- [D] पोत्थके विसदिसा इमा गथा. 28 सुमापयि पनेकस्मिं रुक्खमूले महग्घियं सयनं साणिपाकार-सहितं ससुगन्धिकं. 29 दिस्वा तं विजयो सब्बमायतिं फलमत्तनो अपेक्खामानो सो ताय सेय्यं कप्पेसि रत्तियं. निपज्जिंसु ततो तस्स भच्चा सत्तसता तदा बाहिरे साणिपाकारे परिवारिय भूपतिं. *30 सुत्वा यक्खिनिया सद्धिं निपन्नो भुमिपो तहिं गीतवादितसद्दं तु अपुच्छि पन यक्खिनिं. 31 ततो सा सकलं रज्जं दातुकामा ससामिनो मनुस्सान मिमं लंकं kÃmÃhi'ti वियाकरी: 32 "नगरे भुमिपो अत्थि सिरिवत्थव्हये इध, अत्थि यक्खाधिपो यक्खनगरे, तस्स धीतरं ----- - ----* [E] पोत्थके विसदिसा. 30 सुत्वा यक्खिणिया सङ्धिं निपन्नो भुमिपो तहिं गीतवादितसद्दं तु अपुच्छि पन यक्खिणिं 31 ततो सा सकलं रज्जं दातुकामा ससामिनो मनुस्सानं इमं लंकं काहामीति वियाकरी: 32 नगरे भुतपो अत्थि सिरिवत्थव्हये इध अत्थि यक्खाधिपो यक्खनगरे; तस्स धीतरं ----- - ---- 9. [E.] साणिं [SL Page 045] [\x 45/] ( 33 Tattha जेट्ठस्स यक्खस्स लंकानगरवासिनी कुमारिका idhÃ'nÅtÃ;tassà माता च आगता. 34 आवाहमङ्गले तत्थ इधापि उस्सवो महा वत्तते; तत्थ सद्दोयं; महाहेऽस समागमो" 35 अज्जेव यक्खे घातेहि, न नहि सक्का इतो परं. सो आहाऽदिस्समाने ते घातेस्सामि कथं अहं. 36 "यत्थ 10 सद्दं करिस्सामि तेन सद्देन घातय; आयुधं मेऽनुभावेन तेसं काये पतिस्सति." 37 तस्सा सुत्वा तथा कत्वा सब्बे यक्खो अघातयि. सयम्पि लद्धविजयो यक्खराजपसाधनं 38 पसाधनेहि सेसेहि तं तं भच्चं पसाधयि. कतिपाहं वसित्वेत्थ तम्बपन्णिमुपागमी ----- - ---- 33 आनयित्वान तम्माता आवाहत्थाय धीतरं इधाधिपतिनो देति; तहिं यक्खसमागमे 34 महन्तं मङ्गलं होति; महायक्खसमागमो सत्ताहमनुपच्छिन्नं पवत्तति च तं छणं 35 तत्र maægalaghoso"tÅ. "PunÅ'dikkhasamÃgamo न सक्का लण्डुमज्जेव यक्खे मारेहि भुमिप." 36 तस्सा तं वचनं सुत्वा नरिन्दो सो तमब्रवि: "अदिस्समाने यक्खे ते कथं मारेमि कामदे?" अहं करोमि सद्दं ते ठत्वा यक्खानमन्तरे सञ्ञाणेन पनेतेन पहारं देहि खत्तिय. ममानुभावतो तेसं सरीरे gaïhati'bravi. ----- - ---- 33 आनयित्वान तम्माता आवाहत्थाय धीतरं इधाधिपतिनो देति, तहिं यक्खसमागमे. 37 कत्वा तथेव सो यक्खे विलयं नेसि खत्तियो हन्त्वा यक्खपतिं राजा pilandhi'ssa पिलन्धनं. पिलन्धिंसु च सेसानं सेसाऽमच्चा पिलन्धनं ----- - ---- 10. [E.] Tattha [SL Page 046] [\x 46/] ( 39 मापयित्वा तम्बपण्णिनगरं विजयो तहिं वसि यक्खिनिया सद्धिं अमच्चपरिवारितो. 40 नावाय भुमिमोतिण्णा विजयप्पमुखा तदा किलन्ता पाणिना भुमिं आलम्बिय निसीदिसुं, 41 तम्बभुमिरजोफुट्ठो तम्बो पाणि 1 यतो अहु सोदेसो चेव दीपो च तेन तन्नामको अहु. 42 सिहबाहुनरिन्दो सो सीहमादिन्नवा इति सीहळो, तेन सम्बन्धा एते सब्बेपि सीहळा. 43 तत्थ तत्थ च गामे ते तस्साऽमच्चा निवेसयुं; अनुराधगामं तन्नामो कदम्बनदियन्तिके. 44 गम्भीरनदिया तीरे उपतिस्सो पुरोहितो उपतिस्सगामं मापेसि अनुराधस्स उत्तरे. ----- - ---- [D] पोत्थके विसदिसा इमा गाथायो: 39 निक्खम्म यक्खनगरा कतिपाहच्चयेन सो तम्बपण्णिव्हयं कत्वा नगरं तत्थ संवसि. 40 आगता राजपमुखा ततो सत्तसता नरा भस्सिता नावतो भुमिं गेलञ्ञेनाहिमद्दिता दुब्बला भुमियं तत्थ पाणिम्हि (?) 12 उपलिम्पिता निसीदिंसु, ततो तेसं तम्बवण्णाऽत्थ पण्हियो, 41 तेन तंकारणेनेव तं ठानं तम्बपण्णिति लद्धाभिधेय्यं; तेनेव लक्खितं दीपमुत्तमं. 42 सीहबाहुनरिन्दो सो येन सीहं समग्गहि तेन,तस्सत्रजा नत्ता "sÅhaÊÃ"ti पवुच्चरे. सीहळेन अयं लंका गहिता; तेन वासिता, तेनेव सीहळं नामसञ्ञितं सीहहन्तुना. 43 ततो राजकुमारस्स भच्चा गामे तहिं तहिं मापेसुं सकले तम्हि सीहळे अत्तनत्तनो. 44 कदम्बनदिया तीरे अनुराधवहयं वरं गामं, तस्सुत्तरे भागे गम्भीरनदियन्तिके उपतिस्सद्विजावास-मुपतिस्सव्हयं वरं. ----- - ---- 11. [E.] तम्बपाणि, [D, S,] तम्बपण्णि, 12. पण्ही (?) गाथायोसाने पण्हिसददो दिस्सति, तथा सति तम्बपण्हीति नामं गहेतब्बं. [SL Page 047] [\x 47/] ( 45 अञ्ञे तयो अमच्चा ते मापयिंसु विसुं विसुं उज्जेनिं उरुवेलं च विजितं नगरं तथा. 46 निवासेत्वा जनपदं सब्बेऽमच्चा समेच्च तं अवोचुं राजतनयं "सामि, रज्जेऽभिसेचय," 47 इति वुत्तो राजपुत्तो न इच्छि अभिसेचनं विना खत्तियकञ्ञाय अभिसेकं महेसिया 48 अथा' मच्चा सामिनो ते अभिसेके कतादरा दुक्करेसु पि किच्चेसु तदत्थभीरुतातिगा 49 पण्णाकारे महासारे मणिमुत्तादिके बहू गाहापयित्वा पाहेसुं दक्खिणं मधुरं पुरं 13 50 पण्डुराजस्स धीतत्थं सामिनो सामिभत्तिनो अञ्ञेसं चापि धीतत्थं अमच्चानं जनस्स च. 51 सीघं नावाय गन्त्वान दूता ते मधुरं पुरं 3 पण्णाकारे च लेखं च तस्स रञ्ञो अदस्सयुं. ----- - ---- [D.] पोत्थके विसदिसा इमा गाथायो: 45 गाममथुरुवेलं च विजितोदानियं * पुरं एवं ते अत्तनो नामं कत्वा जनपदं बहुं. 46 समागम्म ततोऽमच्चा रञ्ञो रज्जेन याचयुं. 47 समानकुलजाताय नत्थिताय महेसिया राजा राजाभिसेके तु तदा आसि उपेक्खको. 48 उस्साहजाता सब्बे ते कुमारस्साभिसेचने पेसेसुं दक्खिणं मधुरं मणिप्पभुतिपाभतं 51 गन्त्वा ते पण्डवं दिस्वा दत्वा पाभत माभतं सासनं च निवेदेसुं राजकञ्ञत्थिका नरा "सीहबाहुत्रजो लङ्कं विजयी विजयव्हयो, तस्साऽभिसेचनत्थाय देथ नो धीतरं तु ते." ----- - ---- * [E] विजितं दुतियं पुरं. 13. [A S D] दूते गाहापयित्वान पाहेसुं मधुरं पुरं. [SL Page 048] [\x 48/] ( 52 Tato राजा अमच्चेहि मन्तयित्वा सधीतरं पाहेतुकामोऽमच्चानं अञ्ञेसं चापि धीतरो 53 लद्धा ऊनसतं कञ्ञा अथ भेरिं चरापयि: "लंकाय धीतुगमनं इच्छमाना नरा इध 54 निवासयित्वा दिगुणं घरद्वारेसु धीतरो हपेन्तु; तेन लिङ्गेन आदियिस्सामि tÃ"iti. 55 एवं लद्धा बहू कञ्ञा तप्पयित्वान तं कुलं, सम्पन्नसब्बालंकारं धीतरं सपरिच्छदं 56 सब्बा ता लद्धसक्कारा कञ्ञायो च यथारहं राजारहेच हत्थस्सरथपेस्सियकारके 14 57 अट्ठारसन्तं सेणीनं सहस्सं च कुलानि सो लेखं दत्वान पेसेसि विजयस्स जितारिनो. 58 सब्बो सोऽतरि नावाहि महातित्थे महाजनो. तेनेव पट्टनं तं हि "mahÃtitthaæ"ti वुच्चति. ----- - ---- [D.] पोत्थके विसदिसा इमा गाथायो:- 52 मन्तेत्वा पण्डवो राजा सहामच्चेहि अत्तनो धीतरं विजयिं, तस्साऽमच्चानं चापि तस्स सो 53 ऊनसत्तसतामच्च - धीतरो च अपेसयि. "पेसेतुकामा ये एत्थ धीतरो सीहळं वरं 54 समलंकरित्वा सद्वारे ठपेस्सन्तु हि ता लहुं." दत्वा पितुन्नं बहुकं धनं तायो समादिय. 55 दीतरं सब्बसोवण्ण - इत्थाभरणभूसितं कत्वा दापेसि दायज्जं हत्थस्सरथदासियो. 57 अट्ठारस,मच्छेहि पञ्चसट्ठीकुलेहि च सद्धिं तयोऽध पेसेसि पण्णं दत्वान खत्तियो. 58 सब्बे ते नावमारुय्ह येनेत्थ बहुका जना ओतिण्णा तं महातित्थपट्टनग्गामसञ्ञितं. ----- - ---- 14. [A] राजारहं च हत्थस्स - [E] राजारहं च हत्थस्सरथं pessiya KÃrake [SL Page 049] [\x 49/] ( 59 Vijayassa suto धीता तस्सा यक्खिणिया अहु; राजकञ्ञागमं सुत्वा विजयो आह यक्खिणिं 60 "गच्छ दानि तुवं भोति, ठपेत्वा पुत्तके दुवे; मनुस्सा अमनुस्सेहि भायन्ति हि सदा" इति 61 सुत्वा तं 15 यक्खभयतो भीतं तं आह यक्खिणिं "मा चिन्तयि सहस्सेन दापयिस्सामि ते बलिं." 62 पुनप्पुनं तं याचित्वा उभो आदाय पुत्तके भीतापि सा अगतिया लङ्कापुरमुपागमि. 63 पुत्ते बहि निसीदेत्वा सयं पाविसि तं पुरं सञ्जानित्वान तं यक्खिं भीता चोरीति सञ्ञिनो 64 संखुभिंसु पुरे यक्खा; एको साहसिको पन एकपाणिप्पहारेन विलयं नयि यक्खिणिं ----- - ---- 15. [E.] तं सुत्वा, [SL Page 050] [\x 50/] ( 65 तस्सा तु मातुलो यक्खो निक्खम्म नगरा बहि दिस्वा ते दारके pucchi"tumhe कस्स sutÃ"iti. 66 "KuveïiyÃ"ti सुत्वाऽह "माता वो मारिता इध, तुम्हेपि 16 दिस्वा मारेय्युं; पलायथ लहुं" इति. 67 अगुं सुमनकूटं ते पलायित्वा ततो लहुं; वासं कप्पेसि जेट्ठो सो वुद्धो ताय कणिट्ठिया. 68 पुत्तधीताहि वड्ढित्वा राजानुञ्ञाय ते वसुं तत्थेव मलये; एसो पुलिन्दानं हि सम्भवो. 69 पण्डुराजस्स दूता ते पण्णाकारं समप्पयुं विजयस्स कुमारस्स राजधीतादिका च ता. 70 कत्वा सक्कारसम्मानं दुतानं विजयो पन अदा यथारहं कञ्ञा अमच्चानं जनस्स च. 71 यथाविधि च विजयं सब्बे' मच्चा समागता रज्जे समभिसिञ्चिंसु; करिंसु च महाछणं. 72 ततो सो विजयो राजा पण्डुराजस्स धीतरं महता परिहारेन महेसित्ते भिसेचयि. 73 DhanÃna'dà अमच्चानं; अदासि ससुरस्स तु अनुवस्सं सङ्खमुत्तं सतसहस्सद्वयारहं 17 74 हित्वान पुब्बचरितं विसमं समेन धम्मेन लङ्कमखिलं अनुसासमानो सो तम्बपण्णि-नगरे विजयो नरिन्दो रज्जं अकारयि समा खलु अट्ठतिंसाऽति. सुजनप्पसादसंवेगत्थाय कते महावंसे विजयाभिसेको नाम सत्तमो परिच्छेदो. ----- - ---- 16. [D.] तुम्हे च. 17. [A.] तथा लक्खद्वयारहं. [SL Page 051] [\x 51/] ( अट्ठमो परिच्छेदो. 1 विजयो सो महाराजा वस्से अन्तिमके ठितो इति चिन्तयि "वुद्धोऽहं, न च विज्जति मे सुतो; 2 किच्छेन वासितं रट्ठं नस्सेय्य मम अच्चये; आणापेय्यं रज्जहेतु सुमित्तं भातरं मम. 3 अथाऽमच्चेहि मन्तेत्वा लेखं तत्थ विसज्जयी. लेखं दत्वान विजयो न चिरेन दिवङ्गतो. 4 तस्मिं मते अमच्चा ते पेक्खन्ता खत्तियागमं उपतिस्सगामे ठत्वान रट्ठं समनुसासिसुं. 5 मते विजयराजम्हि खत्तियागमना पुरा एकं वस्सं अयं लङ्कादीपो आसि अराजको. 6 तस्मिं सीहपुरे तस्स सीहबाहुस्स राजिनो अच्चयेन सुमित्तो सो राजा तस्स सुतो अहु 7 तस्स पुत्ता तयो आसुं मद्दराजस्स धीतुया. दूता सीहपुरं गन्त्वा रञ्ञो लेखं अदंसु ते. 8 लेखं सुत्वान सो राजा पुत्ते आमन्तयी तयो "अहं महल्लको ताता, एको तुम्हेसु गच्छतु 9 लङ्कं नेकगुणं कन्तं मम भातुस्ससन्तकं; Tassa'ccayena 1 तत्थेव रज्जं कारेतु सोभनं." 10 कणिट्ठको पन्डुवासदेवो राजकुमारको "GamissÃmÅ"ti चिन्तेत्वा ञत्वा सोत्थिगतिम्पि 2 च 11 पितरा समनुञ्ञातो द्वत्तिंसामच्चदारके आदाय आरुही नावं परिब्बाजक-लिङ्गवा. 12 महाकन्दरनज्जा ते मूखद्वारम्हि ओतरुं. ते परिब्बाजके दिस्वा जनो सक्करि साधुकं. 13 पुच्छित्वा नगरं एत्थ उपयन्ता कमेन ते उपतिस्सगामं सम्पत्ता देवतापरिपालिता. 14 अमच्चानुमतो ऽमच्चो पुच्छि नेमित्तिकं तहिं; 3 खतत्तियागमनं, तस्स सो व्याकासि परं पि च: 15 "सत्तमे दिवसे येव आगमिस्सति खत्तियो बुद्धसासन,मेतस्स मेतस्स वंसजो,व ठपेस्सति." ----- - ---- 1. [A.D.-] च्चये च. 2. [E.] सोत्थिं गतिम्हि. 3. [A.] बही. [SL Page 052] [\x 52/] ( 16 Sattame divase yeva te परिब्बाजके तहिं पत्ते दिस्वान पुच्छित्वा अमच्चा ते विजानिय 17 तं पण्डुवासुदेवं ते लङ्कारज्जेन अप्पयुं; महेसिया अभावा सो न ताव अभिसेवयि. 18 अमितोदन - सक्कस्स पण्डुसक्को सुतो अहु; ञत्वा विनासं सक्यानं सो आदाय सकं जनं 19 गन्त्वा अञ्ञापदेसेन गङ्गापारं, तहिं पुरं मापेत्वा तत्थ कारेसि रज्जं; सत्त सुते लभि. 20 धीता कणिट्ठिका आसि भद्दकच्चाननामिका सब्बलक्खणसम्पन्ना 4 सुरूपा अभिपत्थिता. 21 तदत्थं सत्त राजानो पण्णाकारे महारहे पेसेसुं राजिनो तस्स; भीतो राजूहि सो पन 22 ञत्वान सोत्थिगमनं अभिसेकफलं पि च सह द्वत्तिंसइत्थीहि नावं आरोपियाऽसु तं 23 गङ्गाय खिपि "गण्हातु 5 पहू मे धीतरं" इति. गहेतुं ते न सक्खिंसु; नावा सा पन सीघगा 24 दुतिये दिवसेयेव गोणगामकपट्टनं पत्ता; पब्बजिताकारा सब्बा ता तत्थ ओतरुं. 25 पुच्छित्वा नगरं एत्थ ता कमेनोपयन्तियो उपतिस्सगामं सम्पत्ता देवतापरिपालिता. 26 नेमित्तीकस्स वचनं सुत्वा तत्थाऽगता तु ता दिस्वा अमच्चो पुच्छित्वा ञत्वा रञ्ञो समप्पयी 27 तं पण्डुवासुदेवं ते अमच्चा सुद्धबुद्धिनो रज्जे समहिसिञ्चिंसु पुण्णसब्बमनोरथं. 28 सुभद्दकच्चानमनोम-रूपिनिं महेसिभावे abhisi¤ciya'ttano 6 सहागता ताय पदासि 7 अत्तना SahÃgatÃnaæ;vasi भुमिपो सुखं ति. सुजनप्पसादसंवेगत्थाय कते महावंसे पण्डुवाससुदेवाऽभिसेको नाम अट्ठमो परिच्छेदो. ----- - ---- 4. [E] सुवण्णमय इत्थि च. 5. [E] गण्हन्तु. 6. [E.S.] अभिसेवियत्तनो. 7. [E.] पदाय. [SL Page 053] [\x 53/] ( Navamo paricchedo. 1 महेसी जनयी पुत्ते दस एकञ्च धीतरं; सब्बजेट्ठोऽभयो nÃma;città नाम कणिट्ठिका, 2 पस्सित्वा तं वियाकंसु ब्राह्मणा मत्तपारगा "रज्जहेतु सुतो अस्सा घातयिस्सति मातुले." 3 "घातेस्साम कणिट्ठिन्ति" निच्छिते भातराऽभयो VÃresi;kÃle वासेसुं गेहे तं एकथूणिके. 4 रञ्ञो च सिरिगब्भेन तस्स द्वारमकारयुं; अन्तो ठपेसुं एकञ्च दासिं, नरसतं बहि. 5 RÆpenu'mmÃdayi नरे दिट्ठमत्ताव सा यतो ततो उम्म दचित्ताऽति नामं सोपपदं लभि. 6 सुत्वान लङ्कागमनं भद्दकच्चानदेविया मातरा चोदिता पुत्ता ठपेत्वेऽकञ्च आगमुं. 7 दिस्वानते पण्डुवासुदेवं लङ्किन्दमागता दिस्वान तं कणिट्ठिञ्च रोदित्वा सह ताय च 8 रञ्ञा सुकतसक्कारा रञ्ञोऽनुञ्ञाय 1 वारिकं चरिंसु लङ्कादीपम्हि निवसुं च यथारुचिं. 9 रामेन वुसितट्ठानं रामगोणन्ति वुच्चति; उरुवेलाऽनुराधानं निवासा च तथा तथा; 10 तथा विजित - दीघायु - रोहणानं निवासका विजितगामो, दीघायु, रोहणन्ति च वुच्चरे. 11 कारेसि अननुराधो सो वापिं dakkhiïato;tato कारापेत्वा राजगेहं तत्थ वासमकप्पयि. 12 महाराजा पण्डुवासुदेवो जेट्ठसुतं सकं अभयं उपरज्जम्हि काले समहिसेवयी. 13 दीघायुस्स कुमारस्स तनयो दीघगामिणी सुत्वा उम्मादचित्तं तं तस्सं जातकुतुहलो 14 गन्त्वोऽपतिस्सगामं तं अपस्सि मनुजाधिपं. अदा सहोपराजेन राजूपट्ठानमस्स सो. 15 गवक्खाभिमुखट्ठाने तं उपेच्च ठितं 2 तु सा दिस्वान गामिणिं चित्ता रत्तचित्ताऽह दासिकं ----------- 1. [A.] रञ्ञा. 2. [A.D.] हिता. [SL Page 054] [\x 54/] ( 16 "Ko eso"" ti? Tato सुत्वा "मातुलस्स सुतो" इति दासिं तत्थ नियोजेसि; सन्धिं कत्वान सो ततो 17 गवक्खम्हि डसापेत्वा 3 रत्तिं कक्कटयन्तकं आरुय्ह छिन्दयित्वान कवाटं तेन नपाविसि. 18 ताय सद्धिं वसित्वान वच्चूसे येव निक्खमि; एवं निच्चं वसी तत्थ छिद्दाभावा अपाकटो. 19 सा तेन अग्गहि गब्भं; गब्भे परिणते 4 ततो मातु आरोचयि दासी; माता पुच्छिय धीतरं 20 रञ्ञो आरोचयी राजा आमन्तेत्वा सुतेऽब्रवी: पोसियो सोऽपि अम्हेहि देम तस्सेव तं" इति. 21 "पुत्तो चे मारयिस्साम ta'nti तस्स अदंसु तं. सा 5 सूतिकाल सम्पत्ते सूतिगेहञ्च पाविसि. 22 सङ्कित्वा गोपकं चित्तं काळवेलञ्च दासकं "तस्मिं कम्मे nissayÃ"ti गामणीपरिवारके 23 ते पटिञ्ञं अदेन्ते ते राजपुत्ता अघातयुं; यक्खा हुत्वान रक्खिंसु उभो गब्भे कुमारकं 24 अञ्ञं उपविजञ्ञं सा सल्लक्खापेसि दासिया; चित्ता सा जनयी puttaæ;sà इत्थि पन 6 धीतरं. 25 चित्ता सहस्सं दापेत्वा तस्सा पुत्तं सकम्पि च आणापेत्वा धीतरं तं निपज्जापेसि सन्तिके. 26 धीता लद्धाऽति सुत्वान तुट्ठा राजसुता अहुं. माता च मातुमाता च उभो पन कुमारकं 27 मातामहस्स नामञ्च जेट्ठस्स मातुलस्स च एकं कत्वा तमकरुं पण्डुकाभय-सामकं. 28 लङ्कापालो पण्डुवासुदेवो रज्जमकारयि तिंस वस्सानि; जातम्हि मतो सो पण्डुकाभये. 29 तस्मिं मतस्मिं मनुजाधिपस्मिं सब्बे समागम्म नरिन्दपुत्ता तस्साभयस्साभयदस्स भातु राजाभिसेकं अकरुं उळारं ति. सुजनप्पसादसंवेगत्थाय कते महावंसे अभयाभीसेको नाम नवमो परिच्छेदो. ----------- 3. [A.] वसापेत्वा. 4. [E.] गब्भो परिनतो 5. [S.] पसूतिकाले 6. [A.D.] Puna. [SL Page 055] [\x 55/] ( Dasamo paricchedo. 1 उम्मादचित्तायाणत्ता दासी आदाय दारकं समुग्गे पक्खिपित्वान द्वारमण्डलकं अगा. 2 राजपुत्ता च मिगवं गता तुम्बरकन्दरे दिस्वा दासिं कुहिं यासि? किमेतन्ति?" च पुच्छिसुं. 3 "द्वारमण्डलकं यामि, धीतु मे गुळपूवकं" इच्चाह. "ओरोपेही" ति राजपुत्ता तमब्रवुं. 4 चित्तो च काळवेलो च तस्साऽरक्खाय निग्गता महन्तं सूकरं वेसं तं खणं येव दस्सयुं 5 ते तं समनुबन्धिंसु, सा तमादाय tatra'gÃ, दारकञ्च सहस्सञ्च आयुत्तस्स अदारहो. 6 तस्मिं येव दिने तस्स भरिया जनयी सुतं; "यमके जनयी पुत्ते भरिया मे""ति पोसि तं. 7 सो सत्तवस्सिको चाऽसि 1, तं विजानीय मातुला भन्तुं सरसि कीळन्ते दारके च पयोजयुं. 8 जलट्ठं रुक्खसुसिरं जलच्छादितछिद्दकं निमुज्जमानो छिद्देन पविसित्वा चिरट्ठितो 9 ततो तथेव निक्खम्म कुमारो सेसदारके उपेच्च पुच्छियन्तोपि va¤ceta'¤¤avacohi 2 सो. 10 मनुस्सेहाऽगताहे सो 3 निवासेत्वान वत्थकं 4 कुमारो वारिमोगय्ह सुसिरम्हि ठितो अहु. 11 वत्थकानि गणेत्वान 5 मारेत्वा सेसदारके गन्त्वा आरोवयुं "सब्बे दारका mÃritÃ"iti. 12 गतेसु तेसु सो गन्त्वा आयुत्तकघरं सकं वसं अस्सासितो तेन अहू द्वादसवस्सिको. 13 पुन सुत्वान जीवन्तं कुमारं तस्स मातुला तत्थ गोपालके सब्बे मारेतुं सन्नियोजयुं. 14 तस्मिं अहनि गोपाला लद्धा एकं चतुप्पदं अग्गिं आहरितुं गामं पेसेसुं तं कुमारकं. 15 सो गन्त्वा घरमायुत्तपुत्तकं येव पेसयि "पादा रुजन्ति मे नेहि अग्गिं गोपालसन्तिकं ----------- 1. [A.E.] चापि 2. [A.] वञ्चितञ्ञे वचोहि. 3. [A.] मनुस्सेहा गते पेसो 4. [S.] निधाय सो निवत्थकं 5. [E.] गणेत्वा ti. [SL Page 056] [\x 56/] ( 16 Tattha अङ्गारमंसञ्च खादिस्ससि तुवं" इति. नेसि सो तंवचो सुत्वा अग्गिं गोपालसन्तिकं. 17 तस्मिं खणे पेसिता ते परिक्खिपिय मारयुं सब्बे गोपे; मारयित्वा मातुलानं निवेदयुं. 18 ततो सोळसवस्सं तं विजानिंसु च मातुला; माता सहस्सञ्चाऽदासि तस्सारक्खञ्च आदिसि. 19 आयुत्तो मातु सन्देसं सब्बं तस्स निवेदिय दत्वा दासं सहस्सञ्च पेसेसि पण्डुलन्तिकं. 20 पण्डुलब्राह्मणो नाम भोगवा वेदपारगो दक्खिणस्मिं दिसाभागे वसि पण्डुलगामके 21 कुमारो तत्थ गन्त्वानपस्सि पण्डुलब्राह्मणं; "त्वं पण्डुकाभयो तात" इति पुच्छिय व्याकते 22 तस्स कत्वान सक्कारं आह "राजा भविस्ससि, समसत्तती-वस्सानि रज्जं त्वं कारयिस्ससि; 23 सिप्पं उग्गण्ह tÃtÃ"ti सिप्पुग्गहमकारयि. चन्देन तस्स पुत्तेन खिप्पं सिप्पं समापितं. 24 अदा सतसहस्सं सो योधसङ्गहकारणा. योधेसु सङ्गहीतेसु तेन पञ्चसतेसु सो 25 "सियुं याय गहितानि पण्णानि कनकानि तं महेसिं कुरु चन्दञ्च मम पुत्तं पुरोहितं" 26 इति वत्वा धनं दत्वा सयोधं नीहरी ततो सो नामं सावयित्वान ततो निक्खम्म पुञ्ञवा 27 लद्धबलो 6 नगरके कासपब्बत-सन्तिके सत्तसतानि पुरिसे सब्बेसं भोजनानि च 28 ततो नरसहस्सेन द्विसतेन कुमारको गिरिकण्डपब्बतं 7 नाम अगमा परिवारितो. 29 गिरिकण्डसिवो 8 नाम पण्डुकाभयमातुलो तं पण्डुवासुदेवेन दिन्नं भुञ्जति देसकं. 30 सो करीससतं पक्कं तदा लावेति 9 खत्तियो; तस्स धीता रूपवती पाली नामाऽसि खत्तिया, -----------6. [E.] लद्धा पणे, [D.] लद्धबले. 7. [D.] हरिकण्ड. 8. [D.] हरिकण्डसिवो. 9. [E.] तदा करीससतमत्तं सो लावयति. [SL Page 057] [\x 57/] ( 31 Sà महापरिवारेन यानमारुय्ह सोभनं पितु भत्तं गाहयित्वा लावकानञ्च गच्छति. 32 कुमारस्स मनुस्सा तं दिस्वा तत्थ कुमारिकं आरोवेसुं कुमारस्स कुमारो सहसाऽगतो 33 द्वेधा तं 10 परिसं कत्वा सकं यानमपेसयी तदन्तिकं, सपरिसा "कत्थ यासी" ति पुच्छि तं. 34 ताय वुत्ते तु 11 सब्बस्मिं तस्सं सारत्तमानसो अत्तनो संविभागत्थं 12 भत्तेनाऽयाचि खत्तियो. 35 सा समोरुय्ह यानम्हा अदा सोवण्णपातिया भत्तं निग्रोधमूलस्मिं राजपुत्तस्स खत्तिया. 36 गण्हि निग्रोधपण्णानि भोजेतुं सेसके जने, सोवण्णभाजनानाऽसुं तानि पण्णानि तंखणे. 37 तानि दिस्वा राजपुत्तो सरित्वा दिजभासितं "महेसीभावयोग्गा मे कञ्ञा laddhÃ"ti तुस्सि सो. 38 सब्बे भोजापयी ते सा तं 13 न खीयित्थ भोजनं; एकस्स पटिविंसोऽच गहितो तत्थ' दिस्सथ. 39 एवं पुञ्ञगुणूपेता सुकुमारी 14 कुमारिका सुवण्णपाली नामेन ततोप्पभूति आसि सा. 40 तं कुमारिं गहेत्वान यानमारुय्ह खत्तियो महब्बलपरिब्बूळ्हो अनुसंकी 15 अपक्कमि. 41 तं सुत्वान पिता तस्सा नरे सब्बे अपेसयि; ते गन्त्वा कलहं कत्वा तज्जिता तेहि आगमुं.16 42 कलहनगरं 17 नाम गामो तत्थ कतो अहु. तं सुत्वा भातरो तस्सा पञ्च yuddhÃyu'pÃgamuæ. 43 सब्बे ते पण्डुलसुतो चन्दो येव अघातयि; लोहितवाहखण्डोऽति तेसं युद्धमही अहनु. 44 महता बलकायेन ततो सो पण्डुकाभयो गङ्गाय पारिमे तीरे दोळपब्बतकं अगा. 45 तत्थ चत्तारि वस्सानि वसि; तं तत्थ मातुला सुत्वा ठपेत्वा राजानं तं युद्धत्थमुपागमुं; ----------- 10. [E.] द्वेभागं. 11. [A.S.] वुत्ते स. 12. [E.] संविभागतं. 13. [A.] ते तु सा. [D S.] ते तं सा. 14. [D.] सुकुमार 15.[E.A.]अनुस्संकी 16. [D.S.] पक्कमु. 17. [A.] कलहंनगरं. [SL Page 058] [\x 58/] ( 46 खन्धावारं निवेसेत्वा धूमरक्खाग-सन्तिके भागिनेय्येन युज्झिंसु; भागिनेय्यो तु मातुले 47 अनुबन्धि, ओरगङ्गं पलापेत्वा निवत्तिय तेसञ्च खन्धावारम्हि दुवे वस्सानि सो वसी. 48 गन्त्वोऽपतिस्सगामं ते तमत्थं राजिनोऽब्रवुं; राजा लेखं कुमारस्स सरहस्सं 18 स पाहिणि: 49 "भुञ्जस्सु पारगङ्गं त्वं, माऽगा ओरं ततो" इति. तं सुत्वा तस्स कुज्झिंसु भातरो नव राजिनो 50 "उपत्थम्हो त्वमेवाऽसि चिरं तस्स; इदानि तु रट्ठं ददासि; तस्मा त्वं mÃressÃmÃ"ti अबुवुं. 51 सो तेसं रज्जमप्पेसि ते तिस्सं नाम भातरं सब्बेव सहिताऽकंसु रज्जस्स परिनायकं. 52 एसो वीसतिवस्सानि अभयोऽभयदायको तत्थोऽपतिस्सगामम्हि राजा रज्जमकारयि. --------- 53 वसन्ती धूमरक्खागे सरे तुम्बरियङ्गणे चरते वळवारूपा यक्खी चेतियनामिका 19 54 एको दिस्वान सेतङ्गं रत्तपादं मनोरमं आरोवेसि कुमारस्स vaÊave'tthi'disÅ इति. 55 कुमारो रस्मिमादाय गहेतुं तं उपागमि; वच्छतो आगतं दिस्वा भीता तेजेन तस्स सा 56 DhÃvi'nantaradhÃyitvÃ;dhÃvantimanubandhi सो. धावमाना सरं तं सा सत्तक्खत्तुं परिक्खिपि; 57 ओतरित्वा महागङ्गं उत्तरित्वा ततो पन धुमरक्खं पब्बतं तं सत्तक्खत्तुं परिक्खिपि; 58 तं सरं पुन तिक्खत्तुं परिक्खिपि; ततो पुन गङ्गं कच्छकतित्थेन समोतरि; तहिन्तु सो 59 गहेसि तं वालधिस्मिं, तालपत्तञ्च तोयगं, तस्स पुञ्ञानुभावेन सो अहोसि महाअसि. 60 उच्चारेसि असिं तस्सा "mÃremÅ"ti तमाह सा: "रज्जं गहेत्वा ते दज्जं सामि मा मं अमारयि."" 61 गीवाय तं गहेत्वा सो विज्झित्वा असिकोटिया नासाय रज्जुया बन्धि; सा अहोसि वसानुगा. ----------- 18. [D.] सहस्सञ्च. 19. [S.] यक्खिणि वळवामुखि. [SL Page 059] [\x 59/] ( 62 गन्त्वा तं धूमरक्खं सो तमारुय्ह महब्बलो तत्थ चत्तारि वस्सानि धुमरक्खनगे वसी. 63 ततो निक्खम्म सबलो आगम्माऽरिट्ठपब्बतं युद्धकालमपेक्खन्तो तत्थ सत्त समा वसि. 64 द्वे मातुले ठपेत्वान तस्स सेसट्ठमातुला युद्धसज्जा अरिट्ठं तं उपसङ्कम्म पब्बतं 65 खन्धावारं नगरके निवेसेत्वा चमूपतिं दत्वा परिक्खिपापेसुं समन्तारिट्ठपब्बतं. 20 66 यक्खिणिया मन्तयित्वा तस्सा वचनयुत्तिया दत्वा राजपरिक्खारं पण्णाकारायुधानि च 67 "गण्हाथ सब्बानेऽतानि खमापेस्सामि वो अहं" इति वत्वान पेसेसि कुमारो पुरतो बलं. 68 "गण्हिस्साम पविट्ठ" न्ति विस्सत्थेसु तु 21 तेसु सो आरुय्ह यक्खवळवं महाबलपुरक्खतो 22 69 युद्धाय पाविसी; यक्खी महारावमरावि सा, अन्तो बहि बलञ्चस्स उक्कुट्ठिं महतिं अका. 70 कुमारपुरिसा सब्बे परसेनानरे बहु घातेत्वा मातुले ca'ÂÂha सीसरासिं अकंसु ते. 71 सेनापति पलायित्वा गुम्बट्ठानं स पाविसि; सेनापतिगुम्बकोऽति तेन एस पवुच्चति 72 उपरिट्ठमातुलसिरं सीसरासिं स पस्सिय LÃburÃsÅ'va इच्चाह; तेनाऽसि लाबुगामको. 73 एवं विजितसङ्गामो ततो सो पण्डुकाभयो अय्यकस्साऽनुराधस्स वसनट्ठानमागमि. 74 अत्तनो राजगेहं सो तस्स दत्वान अय्यको अञ्ञत्थ वासं कप्पेसि; सो तु तस्मिं घरे वसी. 75 पुच्छापेत्वान नेमित्तं वत्थुविज्जाविदुं तथा नगरं पवरं तस्मिं गामे येव अमापयि. 76 निवासत्ताऽनुराधानं अनुराधपुरं अहू, नक्खत्तेनाऽनुराधेन पतिट्ठापितताय च. ----------- 20. "खन्धावारं निवासेत्वा गामे nagaraavahaye पारसेनं लभित्वा ते दत्वा एकं चमूपतिं सब्बे परिक्खिपापेसुं समन्तारिट्ठ,पब्बतं (कम्बोजमहावंसे.) 21. [A.D.] Ca 22 [A.] Parikkhito. [SL Page 060] [\x 60/] ( 77 आणापेत्वा मातुलानं छत्तं जातस्सरे इध धोवापेत्वा धारयित्वा तंसरे येव वारिना 78 अत्तनो अभिसेकं सो कारेसि पण्डुकाभयो, सुवण्णपालिं देविं तं महेसित्तेऽभिसेवयि. 79 अदा चन्दकुमारस्स पोरोहिच्चं यथाविधि; हानन्तरानि सेसानं गच्चानञ्च यथारहं. 80 मातुया उपकारत्ता अत्तनो च महीपतिं अघातयित्वा जेट्ठं तं मातुलं अभयं पन 81 रत्तिरज्जं अदा तस्स अहू नगरगुत्तिको; तदुपादाय नगरे अहु नगरगुत्तिका. 82 ससुरं तं अघातेत्वा गिरिकण्डसिवम्पि च गिरिकण्डदेसं तस्सेऽव 23 मातुलस्स अदासि सो. 83 सरं तञ्च खणापेत्वा कारापेसि बहुदकं; जये जलस्स गाहेन jayavÃpÅ'ti आहु तं. 84 कालवेळं निवासेसि यक्खं पुरपुरत्थिमे; यक्खं तु चित्तराजं तं हेट्ठा अभयवापिया. 85 पुब्बोपकारिं दासिं तं निब्बत्तं यक्खयोनिया पुरस्स दझिणद्वारे सो कतञ्ञु निवासयि. 86 अन्तो नरिन्दवत्थुस्स वळवामुखयक्खिणिं निवेसेसि; बलिं तेसं अञ्ञेसञ्चानुवस्सकं 87 दापेसि छणकाले तु चित्तराजेन सो सह समासने निसीदित्वा दिब्बमानुसनाटकं 88 कारेन्तो ऽभिरमी राजा रतिखिड्डासमप्पितो. द्वारगामे च चतुरोऽभयवापिञ्च कारयि. 89 महासुसानाऽघातनं,24 पच्छिमराजिनिं, तथा वेस्सवणस्स निग्रोधं, व्याधदेवस्स 25 तालकं, 90 योनसभागवत्थुञ्च 26 महेज्जाघरमेव च 27 एतानि पच्छिमद्वारदिसाभागे निवेसयि. ----------- 23. [A.] गिरिकण्डक देसं च. 24. [A.-]नाघाटकं. 25. [E.] व्याधिदेवस्स. 26. [A.D.] सो नं सभागवत्थुं. 27. [A.D.S.] Pabhedaghara meva ca. [SL Page 061] [\x 61/] ( 91 पञ्चसतानि चण्डालपुरिसे पुरसोधके, दुवे सतानि चण्डालपुरिसे वच्चसोधके, 92 दियड्ढसतचण्डाले मतनीहारकेऽपि च, सुसानगोपचण्डाले तत्तके येव आदिसि 93 तेसं गामं निवेसेसि सुसाना 28 पच्छिमुत्तरे. यथाविहित - कम्मानि तानि निच्चं अकंसु ते. 94 तस्स चण्डालगामस्स पुब्बुत्तरदिसाय तु नीवसुसानकं नाम चण्डालानमकारयि. 95 तस्सुत्तरे सुसानस्स पासाणपब्बतन्तरे आवासपालि व्याधानं तदा आसि निवेसिता. 96 तदुत्तरे दिसाभागे याव गामणिवापिया तापसानं अनेकेसं अस्समो आसि कारितो. 97 तस्सेव च सुसानस्स पुरत्थिमदिसाय तु जोतियस्स नीगण्ठस्स घरं कारेसि भुपति. 98 तस्मिं येव च देसस्मिं निगण्ठो गिरिनामको नानापासण्डका 29 चेव वसिंसु समणा बहू. 99 तत्थेव 30 च देवकुलं अकारेसि महीपति कुम्भण्डस्स निगण्ठस्स; तन्नामकमहोसि तं. 100 ततो तु पच्छिमे भागे व्याधपालिपुरत्थिमे मिच्छादिट्ठिकुलानंतु वसी पञ्चसतं तहिं. 101 परं जोतियगेहम्हा ओरं गामणिवापिया सो परिब्बाजकारामं कारापेसि, तथेव च 31 101 परं जोतियगेहम्हा ओरं गामिणिवापिया सो परिब्बाजकारामं कारापेसि, तथेव च 31 102 आजीवकानं गेहञ्च ब्राह्मणावट्टमेव 32 च सिविका - सोत्थिसाला च 33 अकारेसि तहिं तहिं. 103 दसवस्साभिसित्तो सो गामसीमा निवेसयि लङ्कादीपम्हि सकले लङ्किन्दो पण्डुकाभयो. 104 सो कालवेळ - चित्तेहि दिस्समानेहि भुपति सहाऽनुभोसि सम्पत्तिं यक्खभुतसहायवा. 105 पण्डुकाभयरञ्ञो च अभयस्स च अन्तरे राजसुञ्ञानि वस्सानि अहेसुं दस सत्त च. ----------- 28. [E.] सुसान 29. [E.] नानापासण्डिका. 30. [A.]तथेव. 31.[D.K.S.] निगण्ठाराममेव च. 32. [E .] ब्राह्मणवत्थुमेव च 33. सोत्थिसाला ca (Sabbesu.) [SL Page 062] [\x 62/] ( 106 So पण्डुकाभय - महीपति सत्ततिंस - वस्सोऽधिगम्म धितिमा धरणिपतित्तं. रम्मे अनूनमनुराधपुरे समिद्धे वस्सानि सत्तति अकारयि रज्जमेत्था ति. सुजनप्पसाद - संवेगत्थाय कते महावंसे पण्डुकाभयाभिसेको नाम दसमो परिच्छेदो. --------- एकादसमो परिच्छेदो. 1 तस्सच्चये तस्स सुतो मुटसीवोऽति विस्सुतो सुवण्णपालिया पुत्तो पत्तो रज्जमनाकुलं. 2 महामेघवनुय्यानं नामानुगगुणोदितं 1 फल - पुप्फ - तरुपेतं सो राजा कारयी सुभं. 3 उय्यानट्ठानगहणे महामेघो अकालजो पावस्सि, तेन उय्यानं महमेघवनं अहु. 4 सट्ठिवस्सानि मुटसीवो राजा रज्जमकारयि अनुराधे पुरवरे 2 लङकाभुवदने सुभे. 5 तस्स पुत्ता दसाऽहेसुं अञ्ञमञ्ञहितेसिनो, दुवे धीता चाऽनुकुला कुलानुच्छविका अहु. 6 देवानंपियतिस्सोति विस्सुतो दुतियो सुतो तेसु भातुसु 3 सब्बेसु. पुञ्ञ-पञ्ञाधिको अहु. 7 देवानंपियतिस्सो सो राजाऽसि पितु अच्चये तस्साऽभिसेकेन समं bahuna'cchariyÃna'huæ: 8 लङ्कादीपम्हि सकले निधयो रतनानि च अन्तो ठितानि उग्गन्त्वा पठवीतलमारुहुं: 9 लङ्कादीपसमीपम्हि भिन्ननावागतानी च तत्र जातानि च थलं रतनानि समारुहुं 10 छातपब्बतपादम्हि तिस्सो च वेळुयट्ठियो जाता रथपतोदेन समाना परिमाणतो. 11 तासु एका लतायट्ठि रजताभा, तहिं लता सुवण्णवण्णा रुचिरा दिस्सन्ते ता मनोरमा. ----------- 1. [A.D.] नामानून- 2. [E.] अनुराधपुरे वरे. 3. [A.E.] भातिसु [SL Page 063] [\x 63/] ( 12 एका कुसुमयट्ठि तु, कुसुमानि तहिं पन नानाति नानावण्णानि दिस्सन्तेऽतिफुटानि च. 13 एका सकुणयट्ठि तु, तहिं पक्खिमिगा बहू नाना च नानावण्णा च सजीवा विय दिस्सरे. 14 हय-गज-रथामलका 4 वलयङ्गुलिवेठका ककुधफला 5 पाकतिका इच्चेता अट्ठ जातियो 6 15 मुत्ता समुद्दा उग्गन्त्वा तीरे वट्टि वियट्ठिता देवानंपियतिस्सस्स सब्बं पुञ्ञविजम्हितं. 16 इन्दनीलं वेळुरियं लोहितङ्कमणी ci'me. रतनानि पनेऽतानि 7 मुत्ता ता, ता च यट्ठियो 17 सत्ताहब्भन्तरे येव रञ्ञो सन्तिकमाहरुं. तानि दिस्वा पतीतो सो राजा इति विचिन्तयि: 18 "रतनानि अनग्घानि धम्मासोको इमानि मे सहायोऽरहते नाऽञ्ञो, तस्स दस्सं imÃna'to" 19 देवानंपियतिस्सो च धम्मासोको च ते 8 इमे द्वे अदिट्ठ-सहाया हि 9 चिरप्पभुति भुपती. 20 भागिनेय्यं महारिट्ठं अमच्चं पमुखं ततो दिजं अमच्चं गणकं राजा ते चतुरो जने 21 दूते कत्वान पाहेसि बलोघपरिवारिते, गाहापेत्वा अनग्घानि रतनानि इमानि सो, 22 मणिजाती च तिस्सो ता तिस्सो च रथयट्ठियो सङ्खञ्च दक्खिणावत्तं मुत्ताजाती च अट्ठ ता. 23 आरुय्ह जम्बुकोलम्ही नावं सत्तदिनेन ते सुखेन तित्थं लद्धान सत्ताहेन, ततो पुन, 24 पाटलिपुत्तं गन्त्वान धम्मासोकस्स राजिनो अदंसु पण्णाकारे ते; दिस्वा तानि पसिदि सो. 25 "RatanÃnÅ'disÃnettha नत्थि मे" इति चिन्तिय अदा सेनापतिट्ठानं तुट्ठोऽरिट्ठस्स भुपति; 26 पोरोहिच्चं ब्राह्मणस्स; दण्डनायकतम्पन अदासि तस्साऽमच्चस्स; सेट्ठित्तं गणकस्स तु. ----------- 4. [A.S.] मलक्या. 5. [E.] कुकुधफल. 6. [A.] जातिया, जातितो.[K.]जातिका 7. [S.] Ca'nekÃni 8.[A.] ते. 9.[E.] AdiÂÂhasahÃya'ssu, [SL Page 064] [\x 64/] ( 27 तेसं अनप्पके भोगे दत्वा वासघरानि च महाऽमिच्चेहि मन्तेन्तो पस्सित्वा पटिपाभतं 28 वालवीजनिमुण्हीसं खग्गं छत्तञ्च पादुकं मोलिं वटंसं पामङ्गं भिङ्कारं हरिवन्दनं, 29 अधोविमं वत्थकोटिं, महग्घं हत्थपुञ्छनिं नागाहटं अञ्जनञ्च, अरुणाभञ्च मत्तिकं, 30 अनोतत्तोदकञ्चेव, 11 गङ्गासलिलमेव च, सङ्खञ्च तन्दियावट्टं, वड्ढमानं कुमारिकं, 31 हेमभोजनभण्डञ्च, 12 सिविकञ्च महारहं, हरीटकं आमलकं महग्घं अमतोसधं, 32 सुकाहटानं सालीनं सट्ठिवाहसतानि च, अभिसेकोपकरणं परिवारविसेसितं, 33 दत्वा काले सहायस्स पण्णाकारं नरिस्सरो दूते पाहेसि सद्धम्मपण्णाकारमिमम्पि च: 34 "अहं बुद्धञ्च धम्मञ्च सङ्घञ्च सरणंगतो, उपासकत्तं देसेसिं सक्यपुत्तस्स सासने; 35 Tvampi'mÃni रतनानि उत्तमानि नरुत्तम चित्तम्पसादयित्वान सद्धाय सरणं वज." 13 36 "करोथ मे सहायस्स अभिसेकं पुनो" इति वत्वा सहायामच्चे 14 ते सक्करित्वा च 15 पेसयि. 37 पञ्च मासे वसित्वान तेऽमच्चाऽतीवसक्कता वेसाखसुक्खपक्खादि-दिने दूता वीनिग्गता, 38 तामलित्तियमारुय्ह नावं ते जम्बुकोलके ओरुय्ह भुपं पस्सिंसु पत्वा द्वादसियं इध; 16 39 अदंसु पण्णाकारे ते दूता लङ्काधिपस्स ते. तेसं महन्तं सक्कारं लङ्कापति अकारयि. 40 ते मग्गसिरमासस्स आदिचन्दोदये दिने अभिसित्तञ्च लङ्किन्दं अमच्चं सामिभत्तिनो 41 धम्मासोकस्स वचनं वत्वा 17 सामिहिते रता पुनोपि अभिसिञ्चिंसु लङ्काहितसुखे रतं. ----------- 11. [E.K.] दकाजं च 12. हेमभाजनभण्डं (सब्बेसु.) 13. [E.] भज 14. [A.] सहायोमच्चे. 15. [A.] सक्करित्वाऽथ, 16. [A.D.] इति. 17.[A.D.]दत्वा. [SL Page 065] [\x 65/] ( 42 वेसाखे नरपति पुण्णमायमेवं देवानं पियवचनोपगुळ्हनामो लङ्कायं पविततपीति-उस्सवायं 18 अत्तानं जनसुखदोऽभिसेवयी सो ति सुजनप्पसाद-संवेगत्थाय कते महावंसे देवानंपियतिस्साभिसेको नाम एकादसमो परिच्छेदो. --------- द्वादसमो परिच्छेदो. 1 थेरो मोग्गलिपुत्तो सो जिनसासनजोतको निट्ठापेत्वान संगीतिं पेक्खमानो अनागतं 2 सासनस्स पतिट्ठानं पच्चन्तेसु अवेक्खिय पेसेसि कत्तिके मासे ते ते थेरे तहिं तहिं. 3 थेरं कस्मिरगत्धारं मज्झन्तिकमपेसयि; अपेसयी महादेवत्थेरं महिसमण्डलं; 4 वनवासिं अपेसेसि थेरं रक्खितनामकं; तथाऽपरन्तकं योनधम्मरक्खितनामकं 1; 5 महारट्ठं महाधम्मरक्खितत्थेरनामकं; महारक्खितथेरं तु योनलोकमपेसयि; 6 पेसेयि मज्झिमं थेरं हिमवन्तपदेसकं; सुवण्णभुमिं थेरे द्वे सोणमुत्तरमेव च; 7 महामहिन्दथेरं तं थेरं इट्ठियमुत्तियं 2 सम्बलं भद्दसालञ्च सके सद्धिविहारिके 8 "लङ्कादीपे मनुञ्ञम्हि मनुञ्ञं जिनसासनं पतिट्ठापेथ tumhe"ti पञ्च थेरे अपेसयि. 9 तदा कस्मिर-गन्धारे पक्कं सस्सं महिद्धिको आरवालो नागराजा वस्सं करकसञ्ञितं 10 वस्सापेत्वा समुद्दस्मिं सब्बं खिपति दारुणो. तत्र मज्झन्तिकत्थेरो खिप्पं गन्त्वा विहायसा ----------- 18. [A.] पवित्त फीत 1. [E.] योनं. 2. [S.] इट्टिय. [SL Page 066] [\x 66/] ( 11 अरवालदहे वारिपिट्ठे वङ्कमनादिके अकासि; दिस्वा तं नागा रुट्ठा रञ्ञो निवेदयुं. 12 नागराजाऽथ रुट्ठो सो विविधा हिंसिकाऽकरि: वाता महन्ता वायन्ति; मेघो गज्जति वस्सति; 13 Phalantya'saniyo; विज्जु निच्छरन्ति ततो ततो; महीरुहा पब्बतानं कूटानि पपतन्ति च; 14 विरूपरूपा नागा च हिंसापेन्ति समन्ततो; सयं धुपायति जलति अक्कोसत्तो अनेकधा 15 सब्बं तं इद्धिया थेरो पटिबाहिय हिंसनं अवोच नागराजं तं दस्सेन्तो बलमुत्तमं: 16 सदेवकोपि चे लोको आगन्त्वा तासयेय्य मं न मे पटिबलो अस्स जनेतुं 3 भयभेरवं. 17 सचेऽपि त्वं महिं सब्बं ससमुद्दं सपब्बतं उक्खिपित्वा महानाग खीपेय्यासि ममोऽपरि 18 नेव मे सक्कुणेय्यासि जनेतुं भयभेरवं; अञ्ञदत्थु tave'ca'ssa विघातो उरगाधिप. 19 तं सुत्वा nimmadassa'ssa थेरो धम्ममदेसयि; ततो सरणसीलेसु नागराजा पतिट्ठहि; 20 तथेव cata;rÃsÅti-सहस्सानि भुजङ्गमा हिमवन्ते च गन्धब्बा यक्खा कुम्भण्डका बहु. 21 पण्डको 4 नाम यक्खो तु सद्धिं हारीत-यक्खिया पञ्चसतेहि पुत्तेहि फलं पापुणि आदिकं. 22 "माऽदानि कोधं जनयित्थ 5 इतो उद्धं यथा पुरे; सस्सघातञ्च माऽकत्थ, सुखकामाभि पाणिनो; 23 करोथ मेत्तं सत्तेसु; वसन्तु मनुजा सुखं". इति तेनाऽनुसिट्ठा ते तथेव पटिपज्जीसुं. 24 ततो रतनपल्लङ्के थेरं सो उरगाधिपो निसीदापिय अट्ठासि वीजमानो तदन्तिके. 25 तदा कस्मिरगन्धारवासिनो मनुजाऽगता नागराजस्स पूजत्थं मन्त्वा 6 थेरं महिद्धिकं 26 थेरमेवाभिवादेत्वा एकमन्तं निसीदिसुं; तेसं धम्ममदेसेसि थेरो आसिविसोपमं; ----------- 1. [E.T.] यमेत्थ. 4. [A.D.] पञ्चतो. 5. [A.] जनयि. 6. [A.D.] गन्त्वा. [SL Page 067] [\x 67/] ( 27 असीतिया सहस्सानं धम्माभिसमयो अहु; सतसहस्सपुरिसा पब्बजुं थेरसन्तिके. 28 ततोप्पभुति कस्मिरगन्धारा ते इदानिपि आसुं कासावपज्जोता वत्थुत्तयपरायना 29 गन्त्वा महादेवथेरो देसं महिसमण्डलं सुत्तन्तं देवदूतं सो कथेसि जनमज्झगो. 30 चत्ताळीससहस्सानि धम्मचक्खुं विसोधयुं; चत्ताळीससहस्सानि पब्बजिंसु तदन्तिके. 31 गन्त्वाऽथ 7 रक्खितत्थेरो वनवासिं नहे ठितो संयुत्तमनमतग्गं कथेसि जनमज्झगो. 32 सट्ठिनरसगस्सानं धम्माभिसमयो अहु; सत्ततिंस सहस्सानि पब्बजिंसु तदन्तिके. 33 विहारानं पञ्चसतं तस्मिं देसे पतिट्ठहि; पतिट्ठापेसि तत्थेवं थेरो सो जिनसासनं 34 गन्त्वाऽपरन्तकं थेरो योनको धम्मरक्खितो अग्गिक्खन्धोपमं सुत्तं कथेत्वा जनमज्झगो 35 सत्ततिंसस-सहस्सानि 8 पाणे तत्थ समागते धम्मामतमपायेसि धम्माधम्मेसु कोविदो. 36 पुरिसानं सहस्सञ्च इत्थियो च ततोऽधिका खत्तियानं कुला येव निक्खमित्वानपब्बजुं. 37 महारट्ठमिसी गन्त्वा सो महाधम्मरक्खितो महानारदकस्सपव्हं जातकं कथयी तहिं. 38 मग्गफलं पापुणिंसु चतुरासीतिसहस्सका; तेरसन्तु सहस्सानी पब्बजिंसु तदन्तिके. 39 गन्त्वान योनविसयं सो महारक्खितो इसि कालकारामसुत्तन्तं कथेसि जनमज्झगो. 40 पाणसतसहस्सानि सहस्सानि च सत्तति मग्गफलं पापुणिंसु; दससहस्सानि पब्बजुं. 41 गन्त्वा चतुहि थेरेहि देसेसि मज्झिमो इसि हिमवन्तपदेसस्मिं धम्मचक्कप्पवत्तनं 42 मग्गफलं पापुणिंसु असीतिपाणकोटियो. विसुं ते पञ्चरट्ठानि पञ्च थेरा पसादयुं. ----------- 7. [E.] गन्त्वान. 8. [E.D.] सो सत्ततिंस- [S.] So sattati- [SL Page 068] [\x 68/] ( 43 पुरिससतसहस्सानि 9 एकेकस्सेव सन्तिके पब्बजिंसु पसादेन सम्मासम्बुद्धसासने. 44 सद्धिं उत्तर-थेरेन सोणत्थेरो महिद्धिको सुवण्णभुमिं अगमा; तस्मिन्तु समये पन 45 जाते जाते राजगेहे दारके रुद्दरक्खसी समुद्दतो निक्खमित्वा भक्खित्वा पन 10 गच्छति. 46 तस्मिं खणे राजगेहे जातो होति कुमारको; थेरे मनुस्सा पस्सित्वा "रक्खसानं सहायका" 47 इति चिन्तिय मारेतुं सायुधा उपसङ्कमुं. "KimetantÅ"ca पुच्छित्वा थेरा ते एवमाहु ते; 48 "समणा महं सीलवन्ता, न रक्खसिसहायका" रक्खसी सा सपरिसा निक्खन्ता होति सागरा; 49 तं दिस्वान महारावं विरविंसु महाजना दिगुणे रक्खसे थेरो मापयित्वा भयानके 50 तं रक्खसिं सपरिसं परिक्खिपि समन्ततो; "इदं इमेहि लद्धन्ति" मन्त्वा भीता पलायि सा. 51 तस्स देसस्स आरक्खं ठपेत्वान समन्ततो तस्मिं समागमे थेरो ब्रह्मजालमदेसयि. 52 सरणेसु च सीलेसु अट्ठंसु बहवो जना; सट्ठिया तु सहस्सानं धम्माभिसमयो अहु. 53 अड्ढुड्ढानि सहस्सानि पब्बजुं कुलदारका; पब्बजिंसु दियड्ढन्तु सहस्सं कुलधितरो. 54 ततोप्पभुति सञ्जाते राजगेहे कुमारके नामं 11 करिंसु राजानो सोणुत्तर-सनामिके 12 55 महादयस्सापि जिनस्स कड्ढनं विभाय पत्तं अमतं सुखम्पि ते करिंसु लोकस्स हितं तहिं तहिं भवेय्य को लोकहिते पमादवाति सुजनप्पसादसंवेगत्थाय कते महावंसे नानादेसपसादो नाम द्वादसमो परिच्छेदो. ----------- 9. [E.A.D.] पुरिसा. 10. [E.D.] भक्खयित्वान. 11. [E.D.S.] तत्थ. 12. [D.] सनामकं [A.] समानके. [SL Page 069] [\x 69/] ( Terasamo paricchedo. 1. महामहिन्दत्थेरो सो तदा द्वादसवस्सिको उपज्झायेन आणत्तो सङ्घेन च महामती 2 लङ्कादीपं पसादेतुं कालं पेक्खं विचिन्तयि; "वुद्धो मुटसिवो राजा; राजा होतु सुतो" इति. 3 तदन्तरे ञातिगणं दट्ठुं कत्वान मानसं उपज्झायञ्च सङ्घञ्च वन्दित्वाऽपुच्छ 1 भुपतिं 4 आदाय चतुरो थेरे सङ्घमित्ताय अत्रजं सुमनं सामणेरञ्च छळभिञ्ञं महिद्धिकं 5 ञातीनं सङ्गहं कातुं अगमा दक्खिणागिरिं. ततो 2 तत्थ चरन्तस्स छम्मासा समतिक्कमुं. 6 कमेन वेदिसगिरिं सगरं मातुदेविया सम्पत्वा मातरं पस्सि; देवी दिस्वा पियं सुतं 7 भोजयित्वा सपरिसं अत्तना येव कारितं विहारं चेतियगिरिं 3 थेरं आरोपयी सुभं. 8 अवन्तिरट्ठं भुञ्जन्तो पितरा दिन्नमत्तनो सो असोककुमारोहि उज्जेनिगमना 4 पुरा 9 वेदिसे नगरे वासं उपगन्त्वा तहिं सुभं देविन्नाम लभित्वान कुमारिं सेट्ठिधीतरं 10 संवासं ताय कप्पेसि; गब्भं गण्हिय तेन सा उज्जेनियं कुमारं तं वहिन्दं जनयी सुभं; 11 वस्सद्वयमतिक्कम्म सङ्घमित्तञ्च धीतरं. तस्मिं काले वसति सा वेदिसे नगरे तहिं. 12 थेरो तत्थ निसीदित्वा कालञ्ञु इति चिन्तयि "पितरा मे समाणत्तं अभिसेकमहुस्सवं 13 देवानम्पियतिस्सो सो महाराजाऽनुहोतु च; वत्थुत्तयगुणे वापि सुत्वा जानातु दूततो; 14 आरोहतु मिस्सनगं jeÂÂhamÃsassu'posathe; तदहेव गमिस्साम लङ्कादीपवरं मयं." 15 महिन्दो उपसङ्कम्म महिन्दत्थेरमुत्तमं "याहि लङ्कं पसादेतुं, सम्बुद्धेनाऽसि व्याकतो; ----------- 1. [A.D.] पुच्छ. 2. [E.D.S.] तथा. 3. [A.E.@]Vadisagiriæ. 4. [A.D.] Gamane. [SL Page 070] [\x 70/] ( 16 Mayampi तत्थुपत्थम्हा bhavissÃmÃ"ti अब्रवी. देविया भगिनीधितु-पुत्तो भण्डुकनामको 17 थेरेन देविया धम्मं सुत्वा देसितमेव तु अनागामिफलं पत्वा वसी थेरस्स सन्तिके. 18 तत्थ मासं वसित्वान जेट्ठमासस्सुपोसथे थेरो चतुहि थेरेहि सुमनेनाऽथ गण्डुना 19 सद्धिं तेन गहट्ठेन न रतो ञातिहेतुना तस्मा विहारा आकासं उग्गन्त्वा सो महिद्धिको 20 खणेनेव इधागम्म रम्मे मिस्सकपब्बते अट्ठासि पिलुकुटम्हि 5 रुचिरम्बत्थले वरे. 21 लङ्कापसादनगुणेन वियाकतो 6 सो लङ्काहिताय मुनिना सयितेन अन्ते लङ्काय सत्थुसदिसो हितहेतु तस्सा लङ्कामरूहि महितोऽभिनिसीदि तत्थाति. सुजनप्पसाद-संवेगत्थाय कते महावंसे महिन्दागमनो नाम तेरसमो परिच्छेदो. --------- चुद्दसमो परिच्छेदो. 1 देवानम्पियतिस्सो सो राजा सलिलकीळितं दत्वा नगरवासीनं मिगवं किळितुं अगा. 2 चत्ताळीससहस्सेहि नरेहि परिवारितो धावन्तो पदसं येव अगमा मिस्सकं नगं. 3 थेरे दस्सेतुमिच्छन्तो देवो तस्मिं महीधरे गुम्बं भक्खयमानोऽव अट्ठा गोकण्णरूपवा. 4 राजा दिस्वा "पमत्तं तं न युत्तं विज्झितुं" इति जियासद्दमका; धावि गोकण्णो पब्बतन्तरं; 5 राजाऽनुधावि; सो धावं थेरानं सन्तिकं गतो; थेरे दिट्ठे नरिन्देन सयमन्तरधायि सो, 6 थेरो "बहुसु दिट्ठेसु अतिभायिस्सती" ति सो 7 अत्तानमेव दस्सेसि; पस्सित्वा तं महीपती ----------- 5. [D.] पिलकुटम्हि [E.] सीलकूटम्हि. 6. [A.] व्याकतो. 7. [A.] अतिभायिस्सती iti. [SL Page 071] [\x 71/] ( 7 भीतो अट्ठासि; तं थेरो "एहि तिस्सा" ति अब्रवि. तिस्साऽति वचनेनेव राजा यक्खोऽति चिन्तयि. 8 "समणा मयं महारा, धम्मराजस्स सावका तवेव 8 अनुकम्पाय जम्बुदीपा इधागता" 9 इच्चाह थेरो; तं सुत्वा राजा वीतभयो अहू; सरित्वा सखिसन्देसं 'समणा' इति निच्छितो 10 धनुं सरञ्च निक्खिप्प उपसङ्कम्म तं इसिं सम्मोदमानो थेरेन सो निसीदि तदन्तीके. 11 तदा तस्स मनुस्सा ते आगम्म परिवारयुं तदा सेसे छ 9 दस्सेसि महाथेरो सहागते. 12 ते दिस्वा अब्रवी राजा "कदाऽमे आगता" इति. "मया सद्धिं" ति थेरेन वुत्ते, पुच्छि इदं पुन: 13 "सन्ति ईदिसका अञ्ञे जम्बुदीपे यती" इति. आह "कासावपज्जोतो जम्बुदीपो; तहिं पन 14 तेविज्जा इद्धिप्पत्ता च चेतोपरियकोविदा 10 "दिब्बसोताऽरहन्तो च 11 बहू बुद्धस्स सावका." 15 पुच्छि "kenÃ'gatatthÃ"tÅ; "न थलेन न वारिना 12 आगतम्हा" ति वुत्ते सो विजानि नहसागमं. 16 विमंसं 13 सो महापञ्ञो सण्हं 14 पञ्कहमपुच्छि तं; पुट्ठो पुट्ठो वियाकासि तं तं पञ्हं महीपति. 17 "रुक्खोऽयं राज किंनामो?" "अम्बो नाम अयं तरु". "इमं मुञ्चिय attha'mbo?" "सन्ति अम्बतरू बहु". 18 "इमञ्च अम्बं ते va'mbe mu¤ciya'tthi महीरुहा?" "सन्ति भन्ते बहु रुक्खा, अनम्बा पन ते तरू." 19 "अञ्ञे अम्बे अनम्बे च mu¤ciya'tthi महीरुहा?" "अयं भन्ते अम्बरुक्खो" 15 "पण्डितोऽसि नरिस्सर." 20 "सन्ति ते ञातका 16 राज?" "सन्ति भन्ते बहुज्जना." "सन्ति अञ्ञातका राज?" "सन्ति ते ञातितो 17 बहू" ----------- 8. [A.D.] तमेव 9.[E.S.] च. 10. [A.] वेतो परिञ्ञ-; [D.] चेतोपरियाय- 11. [E.D.] दिब्बसोता च अरहन्तो. 12.[A.] जलेनपि. 13. [S.] विमंसन्तो 14. [A.] पञ्ञं 15. [A.] भदन्तम्बरुक्खो. 16. [D.] ञातयो. 17. सत्ति अञ्ञातका. [SL Page 072] [\x 72/] ( 21 "ञातके ते च अञ्ञे च 18 mu¤ciya'¤¤o'pi अत्थि नु?" "भन्तेऽहमेव" 19 "साधु त्वं पण्डितोऽसि, नरिस्सर." 22 पण्डितोऽति विदित्वान चुळहत्थिपदोपमं सुत्तन्तं देसयी थेरो महीपस्स महामति. 23 देसनापरियोसाने सद्धिं तेहि नरेहि सो चत्ताळीससहस्सेहि सरणेसु पतिट्ठहि. 24 भत्ताभिहारं सायण्हे रञ्ञो अभिहरुं तदा; "न bhu¤jissantÅ'dÃnÅ'me' इति जानम्पि भुपति 25 "पुच्छितुं येव युत्तन्ति" भत्तेनाऽपुच्छि ते इसी; "न भुञ्जाम idÃnÅ"ti वुत्ते कालञ्च पुच्छि सो; 26 कालं 20 वुत्तेऽब्रवी एवं "गच्छाम nagaraæ"iti. "तुवं गच्छ महाराज वसिस्साम मयं इध" 27 "एवं सति कुमारोऽयं अम्हेहि सह गच्छतु" "अयं हि आगतफलो राज, विञ्ञातसासनो 28 अपेक्खमानो पब्बज्जं vasata'mhÃkamantike;21 इदानि पब्बाजेस्सामि इमं; त्वं गच्छ भुमिप. 29 "पातो रथं पेसठिस्सं, तुम्हे तत्थ ठिता पुरं YÃthÃ"ti थेरे वन्दित्वा भण्डुं नेत्वेऽकमन्तकं 22 30 पुच्छि थेराधिकारं सो, रञ्ञो सब्बमहासि सो थेरं ञत्वाऽतितुट्ठो 23 सो "लाभा मे" इति चिन्तयि. 31 भण्डुस्स गिहिभावेन गतासङ्को नरिस्सरो अञ्ञासि नरभावं सो. "पब्बाजेम इमं" इति 32 थेरो तं गामसीमायं तस्मिं येव खणे 24 अका भण्डुकस्स कुमारस्स पब्बज्जमुपसम्पदं. 33 तस्मिं येव खणे सो च अरहत्तमपापुणि सुमनं सामणेरं तं थेरो आमन्तयी ततो 34 "धम्मस्सवणकालं त्वं 25 घोसेही" ति; अपुच्छि सो:- "सावेन्तो कित्तकं ठानं भन्ते ghosema'haæ" इति. 35 "सकलं तम्बपण्णिं" ति वुत्ते थेरेन, इद्धिया सावेन्तो सकलं लंकं धम्मकालमघोसयि ----------- 18. [A.] अञ्ञते. 19. [E.]अहमेव भन्ते 20. [E.] काले 21. [E.D.S.]वसतु म्हाक सन्तिके 22. [E.D.] मन्तिकं 23.[S.]ञत्वा पहट्ठो 24. [E.] गणे. 25. [A.] कालन्तं. [SL पगए 073] [\x 73/] ( 36 राजा नागवतुक्के सो सोण्डिपस्से निसीदिय भुञ्जन्तो तं रवं सुत्वा थेरन्तिकम पेसयि: 26 37 "उपद्दवो नु अत्थी" ति? आह "नत्थि उपद्दवो; सोतुं सम्बुद्धवचनं कालो ghosÃpito"iti. 38 सामणेररवं सुत्वा भुम्मा देवा अघोसयुं; अनुक्कमेन 27 सो सद्दो ब्रह्मलोकं समारुहि. 39 तेन घोसेन देवानं सन्निपातो महा अहू; समचित्तसुत्तं देसेसि थेरो तस्मिं समागमे. 40 असंखियानं देवानं धम्माभिसमयो अहू; बहू नागा सुपण्णा च सरणेसु पतिट्ठहुं. 41 यथेदं सारिपुत्तसंस सुत्तं थेरस्स भासतो तथा महिन्दत्थेरस्स अहू देवसमागमो. 42 राजा पभाते पाहेसि रथं; सारथी सो गतो "आरोहथ रथं, याम नगरं" इति तेऽब्रवी 43 "नाऽरोहाम रथं, गच्छ; गच्छाम तव पच्छतो" इति वत्वान पेसेत्वा सारथिं सुमनोरथा 44 वेहासमब्भुग्गन्त्वा ते नगरस्स पुरत्थतो पठमत्थूपठानम्हि ओतरिंसु महिद्धिका. 45 थेरेहि पठमोतिण्णट्ठानम्हि कतवेतियं अज्जापि वुच्चते तेन एवं पठमचेतियं. 46 रञ्ञा थेरगुणं सुत्वा सब्बा 28 अन्तेपुरित्थियो थेरदस्सनमिच्छिंसु यस्मा, तस्मा महीपति 47 अन्तोऽव राजवत्थुस्स रम्मं कारेसि मण्डपं सेतेहि वत्थपुप्फेहि छादितं समलङ्कतं. 48 उच्चसेय्याविरमणं 29 सुतत्ता थेरसन्तिके कङ्खी "उच्चासने थेरो निसीदेय्य नु नो" 30 ति च; 49 तदन्तरे सारथि सो थेरे दिस्वा तहिं ठिते चीवरं पारुपन्ते ते अतिविम्हितमातयो ----------- 26. [A.] अमच्चे ते अपेसयि. 27. [E.] एवं कमेन; [D.] तेन कमेन. 28. [E.D.] रञ्ञे 29. [E.D.] उच्चासेय्या-. 30. [E.] Kho. [SL Page 074] [\x 74/] ( 50 गन्त्वा रञ्ञो निवेदेसि; सुत्वा सब्बं महीपति "निसज्जं न करिस्सन्ति pÅÂhakesu"ti निच्छितो 51 "सुसाधु भुम्मत्थरणं pa¤¤ÃpethÃ"ti भासिय गन्त्वा पटिपथं थेरे सक्कच्चं अभिवादिय 52 महामहिन्दत्थेरस्स हत्थतो पत्तमादिय सक्कारपूजाविधिना पुरं थेरं पवेसयि. 53 दिस्वा आसनपञ्ञन्तिं नेमित्ता व्याकरुं इति: "गहिता paÂhavi'mehi; दीपे हेस्सन्ति इस्सरा." 54 नरिन्दो पूजयन्तो ते थेरे अन्तेपुरं नयि; तत्थ ते दुस्सपीठेसु निसीदिंसु यथारहं. 55 ते यागुखज्जभोज्जेहि सयं राजा अतप्पयि. निट्ठिते भत्तकिच्चम्हि सयं उपनिसिदिय. 56 कणिट्ठस्सोपराजस्स महानागस्स जायिकं वसन्तिं राजगेहेऽव पक्कोसापेसि वाऽनुलं. 57 आगम्म अनुला देवि पञ्चाइत्थिसतेहि सा थेरे वन्दिय पूजेत्वा एकमन्तमुपाविसि. 58 पेतवत्थुं विमानञ्च सच्चसञ्ञुत्तमेव च देसेसि थेरो, ता इत्थि पठमं फलमज्झगुं. 59 हिय्यो दिट्ठमनुस्सेहि सुत्वा थेरगुणे बहू थेरदस्सनमिच्छन्ता समागन्त्वान नागरा 60 राजद्वारे महासद्दं अकरुं; तं महीपती सुत्वा पुच्छिय जानित्वा आह तेसं हितत्थिको: 61 "सब्बेसं इध सम्बाधो सालं मङ्गलहत्थिनो सोधेथ; 31 तत्थ दक्खिन्ति थेरेऽमे नागरा" इति. 62 सोधेत्वा हत्थिसालं तं वितानादीहि सज्जुकं अलङ्करित्वा सयने 32 पञ्ञासेसुं यथारहं 63 सथेरो तत्थ गन्त्वान महाथेरो निसीदिय सो देवदूतसुत्तन्तं कथेसि कथिको महा. 64 तं सुत्वान पसिदिंसु नागरा ते समागता. तेसु पाणसहस्सन्तु पठमं फलमज्झगा 33 ----------- 31. [E.D.] सोधेन्तु. 32. [E.S.] सयनानि 33. [A.] मज्झगुं. [SL Page 075] [\x 75/] ( 65 लङ्कादीपे सो सत्थुकप्पो अकप्पो लङ्काधिट्ठाने द्वीसु ठानेसु थेरो धम्मं भासित्वा दीपभासाय एवं सद्धम्मोतारं कारयी दीपदीपो ति. सुजनप्पसाद - संवेगत्थाय कते महावंसे नगरप्पवेसनं 34 नाम चुद्दसमो परिच्छेदो. --------- पञ्चदसमो परिच्छेदो. 1 हत्थिसालापि सब्बाधा इति तत्थ समागता ते नन्दनवने रम्मे दक्खिणद्वारतो बहि 2 राजुय्याने घनच्छाये सीतले निलसद्दले पञ्ञापेसुं आसनानि थेरानं सादरा नरा 3 निक्खम्म दक्खिणद्वारा थेरो तत्थ निसीदि च; महाकुलीना चाऽगम्म इत्थियो बहुका तहिं 4 थेरं उपनिसीदिंसु उय्यानं पूरयन्तियो; बालपण्डितसुत्तन्तं तासं थेरो अदेसयि. 5 सहस्सं इत्थियो तासु पठमं फलमज्झगुं एवं तत्थेव उय्याने सायण्हसमयो अहू. 6 ततो थेरा निक्खमिंसु "याम तं पब्बतं" इति. रञ्ञो पटिनिवेदेसुं; सीघं राजा उपागमि; 7 उपगम्माऽब्रवी थेरं "सायं, दूरो च पब्बतो, इधेव नन्दनुय्याने निवासो फासुको" इति 8 "पूरस्स अच्चासन्तत्ता asÃruppa'nti भासिते "महामेघवनुय्यानं नातिदुरातिसन्तिके, 9 रम्मं छायूदकूपेतं, निवासो तत्थ रोचतु; निवत्तितब्बं भन्ते "ति थेरो तत्थ निवत्तयि. 10 तस्मिं निवत्तटाठानम्हि कदम्बनदियन्तिके निवत्तचेतियं नाम कतं वुच्चति चेतियं. 11 तं नन्दना 1 दक्खिणेन नयं 2 थेरं 3 रथेसभो महामेघवनुय्यानं पाचीनद्वारकं नयी. ----------- 34. [A.D.] नगरप्पवेसनो. 1. [E.S.] नन्दनं 2. [E.A.] सयं 3.[A.] Thero. [SL Page 076] [\x 76/] 12 Tatha राजघरे रम्मे मञ्चपीठानि साधुकं साधूनि सथरापेवा "वसथेऽथ सुखं" इति 13 राजा थेरेऽभिवादेवा अमच्चपरिवारितो पुरं पाविसि. थेरा तु तं रत्तिं तथ ते वसुं. 14 पभाते येव पुप्फानि गाहेवा धरणीपति थेरे उपेच्च वदिवा पूजेवा कुसुमेहि च 15 पुच्छि "कच्चि सुखं वुथं? उय्यानं फासुकं?" इति. "सुखं वुथं महाराज, उय्यानं यतिफासुकं." 16 "आरामो कप्पते भन्ते saÇghassÃ"ti अपुच्छि सो, "कप्पते" इति ववान कप्पाकप्पेसु कोविदो 17 थेरो वेफवनाराम - पटिग्गहणमब्रवी. तं सुवा अतिहट्ठो सो, तुट्ठहट्ठो महाजनो. 18 थेरानं वदनथाय देवी तु अनुलागता सद्धिं पञ्चसतिथीहि दुतियं फलमज्धगा. 19 सा सपञ्चसता देवी अनुलाऽह4 महीपतिं "पब्बजिस्साम devÃ"ti, राजा थेरमवोच सो 20 "पब्बाजेथ imÃyo"ti, थेरो आह महीपतिं "न कप्पति महाराज पब्बाजेतुं थियो हि नो, 21 अथि पाटलिपुत्तस्मिं भिक्खुनी मे कणिट्ठिका सङ्घमित्ताऽति नामेन विस्सुता, सा बहुस्सुता. 22 नरिद समणिदस्स महाबोधिदुमिदतो दक्खिणं साखमादाय तथा भिक्खुनियो वरा 23 ùgacchatÆ'ti पेसेहि रञ्ञो नो पितु सन्तिकं, पब्बाजेस्सति सा थेरी आगता इथियो इमा." 24 "SÃdhÆ"ti ववा गण्हिवा राजा भिङ्कारमुत्तमं "महामेघवनुय्यानं दम्मि saÇghassi'maæ" इति 25 महिदथेरस्स करे dakkhiïodaka'mÃkirÅ, महिया पतिते तोये अकम्पिथ महामही. 26 "कस्मा कम्पति bhÆmÅ"ti भूमिपालो अपुच्छि, तं "पतिट्ठितत्ता दीपम्हि sÃsanassÃ"ti सो ऽब्रवी ----- 4 [A] अनुला ca. [SL Page 077] [\x 77/] 27 Therassa उपनामेसि जातिपुप्फानि जातिमा, थेरो राजघरं गन्वा तस्स दक्खिणतो ठितो 28 रुक्खम्हि पिचुले अट्ठ पुप्फमुट्ठि समोकिरि, तथापि पुथुवी5 कम्पि, पुट्ठो तस्साऽह कारणं: 29 "अहोसि तिण्णं बुद्धानं कालेऽपि इध मालको नरिद, सङ्घकम्मथं भविस्सति इदानिपि" 30 राजगेहा उत्तरतो चारुपोक्खरणिं अगा, तत्तकानेव पुप्फानि थेरो तथापि ओकिरि. 31 तथापि पुथुवी5 कम्पि पुट्ठो तस्साऽह कारणं: "जन्ताघरपोक्खरणी अयं हेस्सति भूमिप." 32 तस्सेव राजगेहस्स गन्वान द्वारकोट्ठकं तत्तकेहेऽव पुप्फेहि तं ठानं पूजयी इसि. 33 तथापि6 पुथुवी5 कम्पि हट्ठलोमो अतीव सो राजा तं कारणं पुच्छि थेरो तस्साऽह कारणं: 34 "इमम्हि कप्पे बुद्धानं तिण्णन्नं बोधिरुक्खतो आनेवा दक्खिणा साखा रोपिता इध भूमिप, 35 तथागतस्स अम्हाकं बोधिसाखापि दक्खिणा इमस्मिं येव ठानम्हि पतिट्ठिस्सति भूमिप." 36 ततोऽगमा महाथेरो महामुचलमालकं7 तत्तकानेव पुप्फानि तस्मिं ठाने समोकिरि. 37 तथापि पुथुवी कम्पि पुट्ठो तस्साऽह कारणं: "सङ्घस्सुपोसथागारं इध हेस्सति भूमिप." 38 पञ्हम्बमालकट्ठानं ततोऽगमा8 महीपति9, सुपक्कं अम्बपक्कञ्च वण्णगधरसुत्तमं 39 महन्तं उपनामेसि रञ्ञो उय्यानपालको, तं थेरस्सुपनामेसि राजा अतिमनोरमं, 40 थेरो नीसिदनाकारं दस्सेसि जनताहितो, अथरापेसि तथेव राजा अथरणं वरं, 41 अदा तथ निसिन्नस्स therassa'mbaæ महीपति: थेरो तं परिभुञ्जिवा रोपनथाय राजिनो ----- 5 [E.] पथवी. 6. [E.] तदापि. 7. [A.D.] मुचलनामकं. 8. [S.] ततोगम्म. 9. [E.] महामति. [SL Page 078] [\x 78/] 42 अम्बट्ठिकं अदा, राजा तं सयं तथ रोपयि, हथे तस्सोपरि थेरो धोवि तस्स विरूळ्हिया, 43 तं खणं येव बीजम्हा तम्हा निक्खम्म अङ्कुरो कमेनाऽतिमहारुक्खो पत्त-पक्कधरो10 अहु. 44 तं पाटिहारियं दिस्वा परिसा सा सराजिका नमस्समाना अट्ठासि थेरे हट्ठतनूरुहा. 45 थेरो तदा पुप्फमुट्ठि अट्ठ तथ समोकिरि तथापि पुथुवी कम्पि, पुट्ठो तस्साऽह कारणं: 46 "सङ्घस्सुप्पन्नलाभानं अनेकेसं नराधिप सङ्घम्म भाजनट्ठानं इदं ठानं भविस्सति." 47 ततो गन्वा चतुस्सलाठानं तथ समोकिरि तत्तकानेव पुप्फानि, कम्पि तथापि मेदिनी, 48 तंकम्पकारणं पुच्छि, राजा थेरो वियाकरि: "तिणणन्नं पुब्बबुद्धानं राजुय्यानपटिग्गहे 49 दानवथूनाऽहटानि दीपवासीहि सब्बतो इध ठपेवा भोजेसुं ससङ्घे सुगते तयो 50 इदानि पन एथेव चतुस्सला भविस्सति सङ्घस्स इध भत्तग्गं भविस्सति नराधिप." 51 महथूपट्ठितट्ठानं ठानाठानविदू ततो अगमासि महाथेरो महिदो दीपदीपनो. 52 तदा अन्तो परिक्खेपे राजुय्यानस्स खुद्दिका ककुधव्हा अहू वापी, तस्सोऽपरि जलन्तिके 53 थूपारहं थलट्ठानं अहू, थेरे तहिं गते रञ्ञो चम्पकपुप्फानं पुटकाऽनट्ठ आहरुं. 54 तानि चम्पकपुप्फानि राजा therassu'pÃnayi, थेरो चम्पकपुप्फेहि तेहि पूजेसि तं थलं 55 तथापि पुथुवी कम्पि राजा तं कम्पकारणं पुच्छि, थेरोऽनुपुब्बेन आह तं कम्पकारणं: 56 "इदं ठानं महाराज चतुबुद्धनिसेवितं थूपारहं हितथाय सुखथाय च पाणिनं. 57 इमम्हि कप्पे पठमं ककुसधो जिनो अहू सब्बधम्मविदू सथा सब्बलोकानुकम्पको. ----- --------- 10. [E.] Patta phaladharo. [SL Page 079] [\x 79/] 58 महातिथव्हयं आसि महामेघवनं इदं, नगरं अभयं नाम purathimadisÃya'hu 59 कदम्बनदिया पारे, तथ राजाऽभयो अहू, ओजदीपोऽति नामेन अयं दीपो तदा अहू. 60 रक्खसेहि जनस्सेऽथ रोगो पज्जरको अहू, ककुसधो दसबलो दिस्वान तदुपद्दवं 61 तं गन्वा सत्तविनयं पवत्तिं सासनस्स च कातुं इमस्मिं दीपस्मिं करुणाबलचोदितो 62 चत्ताळीस-सहस्सेहि तादीहि परिवारितो नभसाऽगम्म अट्ठासि देवकूटम्हि पब्बते. 63 सम्बुद्धस्साऽनुभावेन रोगो पज्जरको इध उपसन्तो महाराज दीपम्हि सकले तदा 64 तथट्ठितो अधिट्ठासि नरिस्सर मुनिस्सरो: "सब्बे मं अज्ज पस्सन्तु ओजदीपम्हि11 मानुसा, 65 आगन्तुकामा सब्बेव मनुस्सा मम सन्तिकं आगच्छन्तु अकिच्छेन खिप्पञ्चापि" महामुनि. 66 ओभासन्तं मुनिदं तं ओभासन्तञ्च12 पब्बतं राजा च नागरा चेव दिस्वा खिप्पं उपागमुं: 67 देवताबलिदानथं मनुस्सा च तहिं गता देवता इता मञ्ञिंसु ससङ्घं लोकनायकं. 68 राजा सो मुनिराजं तं अतिहट्ठोऽभिवादिय निमन्तयिवा भत्तेन आनेवा पुरसन्तिकं 69 ससङ्घस्स मुनिदस्स निसज्जारहमुत्तमं रमणीयमिदं ठानमसम्बाधन्ति चिन्तिय 70 कारिते मण्डपे रम्मे पल्लङ्केसु वरेसु तं निसीदापेसि सम्बुद्धं ससङ्घं इध भूपति. 71 निसिन्नम्पीध पस्सन्ता ससङ्घं लोकनायकं दीपे मनुस्सा आनेसुं पण्णाकारे समन्ततो 72 अत्तनो खज्जभोज्जेहि तेहि तेहाऽभतेहि च सन्तप्पेसि ससङ्घं तं राजा सो लोकनायकं, 73 इधेव पच्छाभत्तं तं निसिन्नस्स जिनस्स सो महातिथकमुय्यानं राजाऽदा दक्खिणं वरं. ----- --- 11. [D.S.] जम्बुदीपम्हि. 12. [A.E.] ओभासेन्तं ca. [SL Page 080] [\x 80/] 74 अकालपुप्फालङ्कारे महातिथवने तदा पटिग्गहीते बुद्धेन अकम्पिथ महामही. 75 एथेव सो निसीदिवा धम्मं देसेसि नायको, चत्ताळीस-सहस्सानि पत्ता मग्गफलं नरा. 76 दिवाविहारं कवान महातिथवने जिनो सायण्हसमये गन्वा बोधिट्ठानारहं महिं 77 निसिन्नो तथ अप्पेवा समाधिं, वुट्ठितो ततो इति चिन्तयि13 सम्बुद्धो हितथं दीपवासिनं: 78 "आदाय दक्खिणं साखं बोधितो मे सिरीसतो आगच्छतु रूपनदा भिक्खुनी सह-भिक्खुनी." 79 तस्स तं चित्तमञ्ञाय सा थेरी तदनन्तरं गहेवा तथ राजानं उपसङ्कम्म तं तरुं 80 लेखं दक्खिणसाखाय दापेवान महिद्धिका मनोसिलाय छिन्नं तं ठितं हेमकटाहके 81 इद्धिया बोधिमादाय सपञ्चसतभिक्खुनी इधानेवा महाराज देवतापरिवारिता 82 ससुवण्णकटाहं तं सम्बुद्धेन पसारिते हपेसि दक्खिणे हथे, तं गहेवा तथागतो 83 पतिट्ठापेतुं पादासि14 बोधिं रञ्ञोऽभयस्स, तं महातिथम्हि उय्याने पतिट्ठापेसि भूपति 84 ततो गन्वान सम्बुद्धो इतो उत्तरतो पन सिरीसमालके रम्मे निसीदिवा तथागतो 85 जनस्स धम्मं देसेसि, धम्माभिसमयो तहिं वीसतिया सहस्सानं पाणानं आसि भूमिप. 86 ततोपि उत्तरं गन्वा थूपाराममहिं15 जिनो निसिन्नो तथ अप्पेवा समाधिं, वुट्ठितो ततो 87 धम्मं देसेसि सम्बुद्धो परिसाय, तहिं पन दसपाणसहस्सानि pattamaggaphalÃna'huæ. 88 अत्तनो धम्मकरकं मनुस्सानं नमस्सितुं दवा, सपरिवारं तं ठपेवा इध भिक्खुनिं, 89 सह भिक्खुसहस्सेन महादेवञ्च सावकं हपेवा इध सम्बुद्धो, ततो पाचीनतो पन ----- 13. [E.] चिन्तेसि. 14. [A.] पेतुमादासि. 15. [D.A.] थूपारामम्हि so. [SL Page 081] [\x 81/] 90 hito रतनमालम्हि जनं समनुसासिय ससङ्घो नभमुग्गन्वा जम्बुदीपं जिनो अगा. 91 इमम्हि कप्पे दुतियं कोणागमननायको अहू सब्बविदू सथा सब्बलोकानुकम्पको. 92 महानामव्हयं16 आसि महामेधवनं इदं, वड्ढमानपुरं नाम दक्खिणाय disÃya'hÆ. 93 समिद्धो नाम नामेन तथ राजा तदा अहू नामेन वरदीपोऽति अयं दीपो तदा अहू. 94 दुब्बुट्ठुपद्दवो एथ वरदीपे तदा अहू, जिनो स कोणगमनो दिस्वान तमुपद्दवं 95 तं हन्वा सत्तविनयं पवत्तिं सासनस्स च कातुं इमस्मिं दीपस्मिं करुणाबलचोदितो 96 तिंसभिक्खुसहस्सेहि तादीहि परिवारितो नभसाऽगम्म अट्ठासि नगे सुमनकूटके. 97 सम्बुद्धस्साऽनुभावेन दुब्बुट्ठि सा खयं गता17, सासनन्तरधानन्ता सुब्बुट्ठि18 च तदा अहू. 98 तथट्ठितो अधिट्ठासि नरिस्सर मुनिस्सरो: "सब्बे मं अज्ज पस्सन्तु वरदीपम्हि मानुसा, 99 आगन्तुकामा सब्बेव मनुस्सा मम सन्तिकं आगच्छन्तु अकिच्छेन khippa¤cÃ"ti महामुनि. 100 ओभासन्तं मुनिदं तं ओभासन्तञ्च पब्बतं राजा च नागरा चेव दिस्वा खिप्पमुपागमुं. 101 देवताबलिदानथं मनुस्सा च तहिं गता देवता इति मञ्ञिंसु ससङ्घं लोकनायकं. 102 राजा सो मुनिराजं तं अतिहट्ठोऽभिवादिय निमन्तयिवा भत्तेन आनेवा पुरसन्तिकं 103 ससङ्घस्स मुनिदस्स निसज्जारहमुत्तमं रमणीयमिदं ठानं असम्बाधन्ति चिन्तिय 104 कारिते मण्डपे रम्मे पल्लङ्केसु वरेसु तं निसीदापयि सम्बुद्धं ससङ्घं इध भूपति. 105 Nisinnampi'dha पस्सन्ता ससङ्घं लोकनायकं दीपे मनुस्सा आनेसुं पण्णाकारे समन्ततो. ----- - 16. [E.] महानोमवहयं. 17. [E.] अगा. 18. [E.] सुवुट्ठि 19. [E.] ओभासेन्तं. [SL Page 082] [\x 82/] 106 Attano khajjabhojjehi tehi तेहाऽभतेहि च सन्तप्पेसि ससङ्घं तं राजा सो लोकनायकं 107 इधेव पच्छाभत्तं तं निसिन्नस्स जिनस्स सो महानामकमुय्यानं20 राजाऽदा दक्खिणं वरं. 108 अकालपुप्फालङ्कारे महानामवने21 तदा पटिग्गहीते बुद्धेन अकम्पिथ महामही. 109 एथेव सो निसीदिवा धम्मं देसेसि नायको, तदा तिंससहस्सानि पत्ता मग्गफलं नरा. 110 दिवाविहारं कवान महानामवने21 जिनो सायण्हसमये गन्वा पुब्बबोधिट्ठितं महिं 111 निसिन्नो तथ अप्पेवा समाधिं वुट्ठितो ततो इति चिन्तेसि सम्बुद्धो हितथं दीपवासिनं: 112 "आदाय दक्खिणं साखं ममोदुम्बरबोधितो आयातु कनकदत्ता22 भिक्खुनी सह भिक्खुनी 113 तस्स तं चित्तमञ्ञाय सा थेरी तदनन्तरं गहेवा तथ राजानं उपसङ्कम्म तं तरुं 114 लेखं दक्खिणसाखाय दापेवान महिद्धिका मनोसिलाय छिन्नं तं ठितं हेमकटाहके 115 इद्धिया बोधिमादाय सपञ्चसतभिक्खुनी इधागन्वा महाराज देवतापरिवारिता 116 ससुवण्णकटाहं तं सम्बुद्धेन पसारिते हपेसि दक्खिणे हथे तं गहेवा तथागतो 117 पतिट्ठपेतुं रञ्ञोऽदा समिद्धस्स, स तं तहिं महानामम्हि23 उय्योने पतिट्ठापेसि भूपति. 118 ततो गन्वान सम्बुद्धो सिरीसमालकुत्तरे जनस्स धम्मं देसेसि निसिन्नो नागमालके. 119 तं धम्मदेसनं सुवा धम्माभिसमयो तहिं वीसतिया सहस्सानं पाणानं आसि भूमिप. 120 पुब्बबुद्धनिसिन्नं तं ठानं गन्वा पुरुत्तरं निसिन्नो तथ अप्पेवा समाधिं, वुट्ठितो ततो ----- ----20. [E.] महानोमक. 21. [E.] महानोमवने. 22. [E.] कन्तकानदा. 23. [E.] महानोमम्हि. [SL Page 083] [\x 83/] 121 धम्मं देसेसि सम्बुद्धो परिसाय, तहिं पन दसपाणसहस्सानि पत्ता मग्गफलं अहुं.24 122 कायबधनधातुं सो मनुस्सेहि नमस्सितुं दवा सपरिवारं तं ठपेवा इध भिक्खुनिं, 123 सह भिक्खुसहस्सेन महासुम्मञ्च सावकं हपेवा इध, सम्बुद्धो ओरं रतनमालतो 124 हवा सुदस्सने माले जनं समनुसासिय ससङ्घो नभमुग्गम्म जम्बुदीपं जिनो अगा. 125 इमम्हि कप्पे ततियं कस्सपो गोत्ततो जिनो अहू सब्बविदू सथा सब्बलोकानुकम्पको. 126 महामेघवनं आसि महासागर-नामकं, विसालं नाम नगरं पच्छिमाय disÃya'hÆ. 127 जयन्तो नाम नामेन तथ राजा तदा अहू. नामेन मण्डदीपोति अयं दीपो तदा अहू. 128 तदा जयन्तरञ्ञो च रञ्ञो कणिट्ठभातु च युद्धं उपट्ठितं आसि भिंसनं सत्तभिंसनं 129 कस्सपो सो दसबलो तेन युद्धेन पाणिनं महन्तं व्यसनं दिस्वा महाकारुणिको मुनि 130 तं हन्वा सत्तविनयं पवत्तिं सासनस्स च कातुं इमस्मिं दीपस्मिं करुणाबलचोदितो 131 वीसतिया सहस्सेहि तादीहि परिवारितो नभसाऽगम्म अट्ठासि सुभकूटम्हि पब्बते. 132 तत्रट्ठितो अधिट्ठासि नरिस्सर मुनिस्सरो: "सब्बे मं अज्ज पस्सन्तु मण्डदीपम्हि मानुसा 133 आगन्तुकामा सब्बेव मनुस्सा मम सन्तिकं आगच्छन्तु अकिच्छेन khippa¤cÃ"ti महामुनि. 134 ओभासन्तं मुनिदं तं ओभासन्तञ्च25 पब्बतं राजा च नागरा चेव दिस्वा खिप्पं उपागमुं. 135 अत्तनो अत्तनो पत्तविजयाय26 जना बहू देवताबलिदानथं तं पब्बतमुपागता ------------ ---- 24. [E.] PattamaggaphalÃna'huæ 25. [E.] ओभासेन्तं च. 26. एवं सब्बेसु, "अत्तनो अत्तनो अथं vijayÃyÃ"ti अम्हाकं khanti. [SL Page 084] [\x 84/] 136 देवता इति मञ्ञिंसु ससङ्घं लोकनायकं, राजा च सो कुमारो च युद्धमुज्धिंसु विम्भिता. 137 राजा सो मुनिराजं तं अतिहट्ठोऽभिवादिय निमन्तयिवा भत्तेन आनेवा पुरसन्तिकं 138 ससङ्घस्स मुनिदस्स निसज्जारहमुत्तमं रमणियमिदं ठानमसम्बाधन्ति चिन्तिय 139 कारिते मण्डपे रम्मे पल्लङ्केसु वरेसु तं निसीदापेसि सम्बुद्धं ससङ्घं इध भूपति. 140 निसिन्नम्पीध पस्सन्ता ससङ्घं लोकनायकं दीपे मनुस्सा आनेसुं पण्णाकारे समन्ततो. 141 अत्तनो खज्जभोज्जेहि तेहि तेहाऽभतेहि च सन्तप्पेसि ससङ्घन्तं राजा सो लोकनायकं. 142 इधेऽव पच्छाभत्तं तं निसिन्नस्स जिनस्स सो महासागरमुय्यानं राजाऽदा दक्खिणं वरं. 143 अकालपुप्फालङ्कारे महासागरकानने पटिग्गहीते बुद्धेन अकम्पिथ महामही. 144 एथेव सो निसीदिवा धम्मं देसेसि नायको तदा वीसंसहस्सानि पत्ता मग्गफलं नरा. 145 दिवाविहारं कवान महासागरकानने सायण्हे सुगतो गन्वा पुब्बबोधिट्ठितं महिं 146 निसिन्नो तथ अप्पेवा समाधिं, वुट्ठितो ततो इति चिन्तेसि सम्बुद्धो हितथं दीपवासिनं: 147 आदाय दक्खिणं साखं मम निग्रोधबोधितो सुधम्मा भिक्खुनी एतु इदानि सह भिक्खुनी." 148 तस्स तं चित्तमञ्ञाय सा थेरी तदनन्तरं गहेवा तथ राजानं उपसङ्कम्म तं तरुं 149 लेखं दक्खिणसाखाय दापेवान महिद्धिका मनोसिलाय छिन्नं तं ठितं हेमकटाहके 150 इद्धिया बोधिमादाय सपञ्चसतभिक्खुनी इधानेवा महाराज देवतापरिवारिता 151 ससुवण्णकटाहं तं सम्बुद्धेन पसारिते हपेसि दक्खिणे हथे, तं गहेवा तथागतो [SL Page 085] [\x 85/] 152 पतिट्ठपेतुं रञ्ञोऽदा जयन्तस्स, स तं तहिं महासागरमुय्याने पतिट्ठापेसि भूपति. 153 ततो गन्वान सम्बुद्धो नागमालक-उत्तरे जनस्स धम्मं देसेसि निसिन्नोऽसोकमालके, 154 तं धम्मदेसनं सुवा धम्माभिसमयो तहिं अहू पाणसहस्सानं चतुन्नं मनुजाधिप. 155 पुब्बबुद्धनिसिन्नन्तं ठानं गन्वा पुनुत्तरं निसिन्नो तथ अप्पेवा समाधिं वुट्ठितो ततो 156 धम्मं देसेसि सम्बुद्धो परिसाय तहिं पन दसपाणसहस्सानि pattamaggaphalÃna'huæ17 157 जलसाटिकधातुं सो मनुस्सेहि नमस्सितुं दवा सपरिवारन्तं ठपेवा इध भिक्खुनिं 158 सह भिक्खुसहस्सेन सब्बनदिञ्च28 सावकं हपेवा नदितो ओरं सो सुदस्सनमालतो 159 सोमनस्से मालकस्मिं जनं समनुसासिय सङ्घेन नभमुग्गन्वा जम्बुदीपं जिनो अगा 160 अहू इमस्मिं कप्पस्मिं चतुथं गोतमो जिनो सब्बधम्मविदू सथा सब्बलोकानुकम्पको 161 पठमं सो इधागन्वा यक्खनिद्धमनं अका दुतियं पुनरागम्म नागानं दमनं अका. 162 कल्याणियं मणिअक्खि नागेनाऽभि निमन्तितो ततियं पुनरागम्म नागानं दमनं अका. 163 पुब्बबोधिठितट्ठानं थूपट्ठानमिदम्पि च परिभोगधातुट्ठानञ्च निसज्जायोऽपभुञ्जिय 164 पुब्बबुद्धठितट्ठाना ओरं गन्वा महामुनि लङ्कादीपे लोकदीपो मनुस्साभावतो तदा 165 दीपट्ठं देवसङ्घञ्च नागे समनुसासिय ससङ्घो सभमुग्गन्वा जम्बुदीपं जिनो अगा. 166 एवं ठानमिदं राज चतुबुद्धनिसेवितं, अस्मिं ठाने महाराज थूपो hessati'nÃgate, 167 बुद्धसारीर-धातूनं दोणधातुनिधानवा वीसंहथसतं उच्चो hemamÃlÅ'ti विस्सुतो. ----- --- 27. [A.] पत्ता मग्ग 28 [E.D.] सब्बनदं ca [SL Page 086] [\x 86/] 168 "Ahameva कारापेस्सामि" इच्चाह पुथविस्सरो, "इध अञ्ञानि किच्चानि बहूनि तव भूमिप 169 तानि कारेहि, नत्ता ते कारेस्सति इमं पन, महानागस्स ते भातु उपराजस्स अत्रजो 170 सो यट्ठालकतिस्सो ति राजा हेस्सत' नागते, राजा गोठाभयो नाम तस्स पुत्तो भविस्सति, 171 तस्स पुत्तो काकवण्णतिस्सो नाम भविस्सति तस्स रञ्ञो सुतो राज महाराजा भविस्सति 172 दुट्ठगामणिसद्देन पाकटो' भयनामको. KÃressatÅ'dha थूपं सो महातेजिद्धिविक्कमो." 173 इच्चाह थेरो, थेरस्स वचनेतेऽथ भूपति उस्सापेसि सिलाथम्भं तं पवत्तिं लिखापिय. 174 रम्मं महामेघवनं29 तिस्सरामं महामति महामहिदथेरो सो पटिग्गय्ह30 महिद्धिको 175 अकम्पो कम्पयिवान महिं ठानेसु अट्ठसु, पिण्डाय पविसिवान नगरं सागरूपमं 176 रञ्ञो घरे भत्तकिच्चं कवा निक्खम्म मदिरा निसज्ज नदनवने अग्गिक्खधेपमं तहिं 177 सुत्तं जनस्स देसेवा सहस्सं मानुसे तहिं पापयिवा मग्गफलं महामेघवने वसि, 178 ततिये दिवसे थेरो राजगेहम्हि भुञ्जिय निसज्ज नदनवने देसियाऽसिविसोपमं31 179 पापयिवाऽभिसमयं सहस्सपुरिसे ततो तिस्सारामं अगा थेरो32, राजा च सुतदेसनो 180 थेरं उपनिसीदिवा सो पुच्छि "जिनसासनं पतिट्ठितन्नु भन्ते?"ति. "न ताव मनुजाधिप, 181 उपोसथादिकम्मथं जिनाणाय जनाधिप सीमाय इध बद्धाय पतिट्ठिस्सति सासनं." 182 Icca'bravÅ महाथेरो, तं राजा idama'bravÅ: "सम्बुद्धाणाय अन्तोऽहं वसिस्सामि जुतिधर, ----- -- 29. [E.] महामेघवनं रम्मं. 30. [A.D.] पतिगण्हि. 31. [A.K.] देसेसाऽसि. 32. MahÃthere [SL Page 087] [\x 87/] 183 तस्मा कवा पुरं अन्तो सीमं बधथ सज्जुकं" Icca'bravÅ महाराजा, थेरो तं इदमब्रवी: 184 "एवं सति तुवं येव पजान पुथविस्सर, सीमाय गमनट्ठानं, बधिस्साम मयं हि तं." 185 "साधू" ति ववा भूमिदो देविदो विय नदना महामेघवना रम्मा पाविसी मदिरं सकं. 186 चतुथे दिवसे थेरो रञ्ञो गेहम्हि भुञ्जिय निसज्ज नदनवने desesa'namataggiyaæ. 187 पायेवाऽमतपानं सो सहस्सपुरिसे33 तहिं महामेघवनारामं महाथेरो उपागमि. 188 पातो भेरिं चरापेवा मण्डयिवा पुरं वरं विहारगामिमग्गञ्च विहारञ्च समन्ततो 189 रथेसभो रथट्ठो सो सब्बालङ्कारभूसितो सहामच्चो सहोरोधो सयोग्गबलवाहनो 190 महता परिवारेन सकाराममुपागमि. तथ थेरे उपागन्वा वदिवा वदनारहे *191 सह थेरेहि गन्वान नदियोऽपरितिथकं ततो कसन्तो अगमि हेमनङ्गलमादिय. +192 महापदुमो कुञ्जरो च उभो नागा सुमङ्गला सुवण्णनङ्गले युत्ता, पठमे कुन्तमालके 193 चतुरङ्गमहासेनो33 सह थेरेहि खत्तियो गहेवा नङ्गलं सीतं दस्सयिवा अरिदमो 194 समलङ्कतं पुण्णघटं, नानारागं धजं सुभं, पातिं चदनचुण्णञ्च सोण्णरजतदण्डकं, 195 आदासं, पुप्फभरितं समुग्गं, कुसुमग्घियं, तोरणकदलिछत्तादिं34 गहितिथिपरिवारितो 196 नानातुरियसंघुट्ठो बलोघपरिवारितो थुतिमङ्गलगीतेहि पूरयन्तो चतुद्दिसं 197 साधुकारनिनादेहि चेलुक्खेपसतेहि च महता छणपूजाय कसन्तो भूमिपो अगा. ----- ----33. [A.D.] सहस्सं, [E.] सहस्समानुसे * इतो पट्ठाय याव 211 महाथं इङ्गलण्डिय पोथके न दिस्सन्ति + इतो पट्ठाय याव 198 मं कम्बोज महावंसे न दिस्सन्ति 33 [A] चतुरंगि - [D T] चतुरंगिनी महासेनो 34. [D] तोरणं कदलिं [SL Page 088] [\x 88/] 198 विहारञ्च पुरञ्चेव कुरुमानो पदक्खिणं सीमाय गमनट्ठानं नदिं पवा समापयि. *199 केन केन निमित्तेन सीमा एथ गता ति चे? एवं सीमागतट्ठानं इच्छमाना निबोधथ: 200 नज्जा पासाणतिथम्हि पासाणे कुड्डवाटकं, ततो कुम्बलवाटन्तं, महानीपं ततो अगा, 201 ततो ककुधपाळिङ्गो, महाअङ्गणगो ततो, ततो खुज्जमधूलञ्च35 मरुत्तपोक्खरणिं ततो 202 विजयारामौय्याने उत्तरद्वारकोट्ठगो, गजकुम्भकपासाणं थुसवट्ठिकमज्धगो, 203 अभये बलाकपासाणं, महासुसानमज्धगो, दीघपासाणकं गन्वा, कम्मारदेववामतो 204 निग्रोधमङ्गणं गन्वा, हियगल्लसमीपके दियावसब्राह्मणस्स36 देवोकं पुब्बदक्खिणं 205 ततो तेलुममपालिङ्गो, ततो तालचतुक्कगो, अस्समण्डलवामेन ससवाणं ततो अगा, 206 ततो मरुम्बतिथङ्गो, ततो उद्धं नदिं अगा, पठमचेतियपाचीने द्वे कदम्बा अजायिसुं 37 207 सेनिदगुत्तरज्जम्हि दमिळा दकसुद्धिका नदिं दूरन्ति बधिवा नगरासन्नमकंसु, तं 208 जीवमानकदम्बञ्च अन्तोसीमगतं38 अहू, मतकदम्बतीरेन सीमा उद्धकदम्बगा. 209 सीहसिनानतिथेन उग्गन्वा तीरतो वजं पासाणतिथं गन्वान निमित्तं घट्टयी इसि. 210 निमित्ते तु पनेऽतस्मिं घट्टिते देवमानुसा साधुकारं पवत्तेसुं "सासनं सुप्पतिट्ठितं." 211 रञ्ञा दिन्नाय सीताय निमित्ते परिकित्तयि द्वत्तिंससमाळकथञ्च थूपारामथमेव च 212 निमित्ते कित्तयिवान महाथेरो महामति सीमन्तरनिमित्ते च कित्तयिवा यथाविधिं ----- ----35. [D] खुज्जमधुलिञ्च 36. [D] दिस्वा स ब्राह्मणस्स, [S] दियवास ब्राह्मणस्स. 37. [A] अगा सियुं. 38. [A T] सीमंगतो. * इतो पट्ठाय याव 211 मं गाथायो kambojapothake na dissanti. [SL Page 089] [\x 89/] 213 Abadhi सब्बा सीमायो तस्मिं येव दिने वसी.39 महामही अकम्पिथ सीमाबधे समापिते. 214 पञ्चमे दिवसे थेरो रञ्ञो गेहम्हि भुञ्जिय निसज्ज नदनवने सुत्तन्तं खज्जनीयकं 215 महाजनस्स देसेवा सहस्सं मानुसे तहिं पायेवा अमतं पानं महामेघवने वसी 216 छट्ठेपि40 दिवसे थेरो रञ्ञो गेहम्हि भुञ्जिय निसज्ज नदनवने सुत्तं गोमयपिण्डिकं 217 देसयिवा देसनञ्ञू सहस्सं येव मानुसे पापयिवाऽभिसमयं महामेघवने वसी 218 सत्तमे पि दिने41 थेरो राजगेहम्हि भुञ्जिय निसज्ज नदनवने धम्मचक्कप्पवत्तनं 219 सुत्तन्तं देसयिवान सहस्सं येव मानुसे पापयिवाऽभिसमयं महामेघवने वसी 220 एवंहि अड्ढनवमसहस्सानि43 जुतिधरो कारयिवाऽभिसमयं दिवसेहेऽव सत्तहि 221 तं महानदनवनं वुच्चते तेन तादिना सासनजोतितट्ठानमिति जोतिवनं इति. 222 तिस्सारामम्हि कारेसि राजा थेरस्स आदितो पासादं सीघमुक्काय सुक्खापेवान मन्तिका, 223 पासादो काळकाभासो आसि सो, तेन तं तहिं "KÃÊapÃsÃdapariveïa"miti सङ्खमुपागतं. 224 ततो महाबोधिघरं "लोहपासाद" मेव च सलाकग्गञ्च कारेसि भत्तसालञ्च साधुकं. 225 बहूनि परिवेणानि साधु - पोक्खरणिपि च रत्तिट्ठान - दिवाट्ठानपभुतीनि च कारयि 226 तस्स नहातपापस्स नहानपोक्खरणीतटे सुनहातपरिवेणन्ति परिवेणं पवुच्चति. 227 तस्स चङ्तमितट्ठाने दीपदीपस्स साधुनो वुच्चते परिवेणं तं दीघचङ्कमनं इति. ----- ----39. [K] तस्मिं दिने येव समापयि. 40 [A] छट्ठमे. [K] छट्ठे च. 41. [E] सत्तमे दिवसे. 42 [K] पापयिवा तयोमग्गो. 43. [A] अड्ढनवमे. [SL Page 090] [\x 90/] 228 अग्गफलसमापत्तिं44 समापज्जि यहिं तु सो, फलग्गपरिवेणन्ती एतं तेन पवुच्चति. 229* अपस्सिय45 अपस्सेनं थेरो यथ निसीदि सो "थेरापस्सयपरिवेणं" एतं तेन पवुच्चति. 230 बहू मरुगणा यथ उपासिंसु उपेच्च तं, तेनेव तं मरुगण-परिवेणन्ति वुच्चति. 231 सेनापति तस्स रञ्ञो थेरस्स दीघसदको46 कारेसि चूलपासादं महाथम्हेहि अट्ठहि, 232 दीघसदसेनापतिपरिवेणन्ति तं तहिं वुच्चते परिवेणं taæ47 पमुखं पमुखाकरं. 233 देवानं पियवचनोऽपगूळ्हनामो लङ्कायं पठममिमं महाविहारं राजा सो सुमति महामहिदथेरं आगम्मामलमतिमेथ कारयिथा ति सुजनप्पसाद - संवेगथाय कते महावंसे महाविहारपटिग्गहणो नाम पण्णारसमो परिच्छेदो. --- सोळसमो परिच्छेदो. -- 1 पुरे चरिवा पिण्डाय करिवा जनसङ्गहं राजगेहम्हि भुञ्जन्तो करोन्तो राजसङ्गहं 2 छब्बीस दिवसे थेरो महामेघवने वसी. आसाळ्ह-सुक्कपक्खस्स तेरसे दिवसे पन 3 राजगेहम्हि भुञ्जिवा महारञ्ञो महामति महाप्पमादसुत्तन्तं देसयिवा ततो च सो 4 विहारकरणं इच्छं तथ चेतियपब्बते निक्खम्म पुरिमद्वारा अगा चेतियपब्बतं. 5 थेरं तथ गतं सुवा रथं आरुय्ह भूपति देवियो द्वे च आदाय थेरस्सानुपदं अगा. ----- ----44 [A] अग्गफलं समापत्तिं. 45 [E K] अपस्साय. 46 [E] दीघसदनो. 47 [K D] परिवेणानं. * अयं गाथा सब्बसोव लङ्काय muddita pothake na dissati. [SL Page 091] [\x 91/] 6 थेरा नागचतुक्कम्ही नहावा रहदे तहिं पब्बतारोहणथाय अट्ठंसु पटिपाटिया. 7 राजा रथा तदोऽरुय्ह सब्बे1 थेरेऽभिवादयि.2 "उण्हे किलन्तो किं राज, agetosÅ"ti आहु ते. 8 "तुम्हाकं गमनासङ्की ÃgatomhÅ"ti भासिते, "इधेव वस्सं वसितुं ÃgatamhÃ"ti3 भासिय 9 वस्सुपनायिकं थेरो खधकं खधकोविदो कथेसि रञ्ञो, तं सुवा भागिनेय्यो च राजिनो 10 महारिट्ठो महामच्चो पञ्चपञ्ञासभातुहि सद्धिं जेट्ठकणिट्ठेहि राजानमभितो ठितो 11 याचिवा तदहू चेव4 पब्बजुं5 थेरसन्तिके, पत्तारहत्तं सब्बेपि ते खुरग्गे महामती. 12 कन्तकचेतियट्ठाने6 परितो तदहेव सो कम्मानि आरभापेवा लेणानि अट्ठसट्ठियो 13 अगमासि पुरं राजा. थेरा तथेव ते वसु काले पिण्डाय नगरं पविसन्तानुकम्पका. 14 निट्ठिते लेणकम्मम्हि आसाळ्हिपुण्णमासियं गन्वा अदासि थेरानं राजा विहारदक्खिणं. 15 द्वत्तिंसमालकानञ्च विहारस्स च तस्स खो सीमं सीमातिगो थेरो बधिवा तदहेव सो 16 तेसं पब्बज्जापेक्खानं अकासि उपसम्पदं सब्बेसं सब्बपठमं बद्धे तुम्बरुमालके. 17 एते द्वासट्ठि अरहन्तो सब्बे चितियेपब्बते तथ वस्सं उपगन्वा अकंसु राजसङ्गहं 18 देवमनुस्सगणा गणिनं तं तञ्च गणं गुणविथतकित्तिं यातमुपेच्च च मानयमाना पुञ्ञवयं विपुलं अकरिंसू ति. सुजनप्पसादसंवेगथाय कते महावंसे चेतियपब्बतविहारपटिग्गहणो नाम सोळसमो परिच्छेदो. -- ----- ----1 [S] अट्ठा 2 [S] थेरेभिवादिय 3 [A] आगमम्हा 4 [E] येव 5 [E] पब्बज्जं 6 [T] कण्टक kathaka? [SL Page 091] [\x 91/] ( 6 थेरा नागवतुक्कम्ही नहात्वा रहदे तहिं पब्बतारोहणत्थाय अट्ठंसु पटिपाटिया. 7 रजा रथा तदोऽरुय्ह सब्बे 1 थेरेऽभिवादयि. 2 "उण्हे किलन्तो किं राज, आगतोसी" ति आहु ते. 8 "तुम्हाकं गमनासङ्की आगतोम्ही" ति भासिते, "इधेव वस्सं वसितुं ÃgatamhÃ"ti 3 भासिय 9 वस्सुपनायिकं थेरो खन्धकं खन्धकोविदो कथेसि रञ्ञो; तं सुत्वा भागिनेय्यो च राजिनो 10 महारिट्ठो महामच्चो पञ्चपञ्ञासभातुहि सद्धिं जेट्ठकणिट्ठेहि राजानमभितो ठितो 11 याचित्वा तदहू चेव 4 पब्बजुं 5 थेरसन्तिके; पत्तारहत्तं सब्बेपि ते बुरग्गे महामती. 12 कन्तकचेतियट्ठाने 6 परितो तदहेव सो कम्मानि आरभापेत्वा लेणान अट्ठसट्ठियो 13 अगमासि पुरं राजा थेरा तत्थेव ते वसुं काले पिण्डाय नगरं पविसन्तानुकम्पका. 14 निट्ठिते लेणकम्मम्हि आसाळ्हिपुण्णमासियं गन्त्वा अदासि थेरानं राजा विहारदक्खिणं. 15 द्वत्तिंसमालकानञ्च विहारस्स च तस्स खो सीमं सीमातिगो थेरो बन्धित्वा तदहेव सो 16 तेसं पब्बज्जापेक्खानं अकासि उपसम्पदं सब्बेसं सब्बपठमं बद्धे तुम्बरुमालके. 17 एते द्वासट्ठि अरहन्तो सब्बे चेतियपब्बते तत्थ वस्सं उपकन्त्वा अकंसु राजसङ्गहं. 18 देवमनुस्सगणा गणिनं तं तञ्च गणं गुणवित्थतकित्तिं यातमुपेच्च च मानयमाना पुञ्ञवयं विपुलं अकरिंसू ति. सुजनप्पसादसंव्गेत्थाय कते महावंसे चेतियपब्बतविहारपटिग्गहणो नाम सोळसमो परिच्छेदो. --------- ----------- 1. [S.] अट्ठा 2. [S.] थेरेहिवादिय 3. [A.] आगमम्हा 4. [E.] येच 5. [E.] पब्बज्जं. 6. [T.] कण्टक kanthaka? [SL Page 92] [\x 92/] ( Sattarasamo paricchedo 1 Vutthavasso पवारेत्वा कत्तिकपुण्णमासियं अवोवेऽदं महाराजं महाथेरो महामति: 2 "चिरदिट्ठो हि सम्बुद्धो सत्था नो मनुजाधिप, अनाथवासं अवसिम्ह, नत्थि नो पूजियं इध." 3 "भासित्थ ननु भन्ते मे सम्बुद्धो निब्बुतो" इति. आह "धातुसु दिट्ठेसु दिट्ठो होति जिनो" इति. 4 "वदितो वो अधिप्पायो थूपस्स करणे मया; कारेस्सामि अहं थूपं; तुम्हे जानाथ धातुयो." 5 "मन्तेहि सुमनेना" ति थेरो राजानमब्रवी. राजाऽह सामणेरं तं "कुतो लच्छाम धातुयो." 6 "विभुसयित्वा नगरं मग्गञ्च मनुजाधिप, उपोसथी सपरिसो हत्थिं आरुय्ह मङ्गलं 7 सेतच्छत्तं धारयन्तो तालावचरसंहितो महानागवनुय्यानं सायण्हसमये वज; 8 धातुभेदञ्ञुनो राज, धातुयो तत्थ लच्छसी" इच्चाह सामणेरो सो सुमनो तं सुमानसं. 9 थेरोऽथ राजकुलतो गन्त्वा चेतियपब्बतं आमस्तिय सामणेरं सुमनं सुमनोगतिं 10 "एहि त्वं भद्र सुमन, गन्त्वा पुप्फपुरं वरं अय्यकं ते महाराजं एवं नो वचनं वद: 11 "सहायो ते mahÃrÃja'mahÃrÃjà मरुप्पियो पसन्नो बुद्धसमये थूपं कारेतुमिच्छति; 12 मुनिनो धातुयो देहि पत्तं भुत्तञ्च सत्थुना; सरीरधातुयो सन्ति बहवो हि तवन्तिके." 13 "पत्तपूरा गहेत्वा ता गन्त्वा देवपुरं वरं सक्कं देवानमिन्दं तं एवं नो वचनं वद: 14 तिलोकदक्खिणेय्यस्स दाठाधातु च दक्खिणा तवन्तिकम्हि देविन्द, दक्खिणक्खकधातु ca; [SL Page 093] [\x 93/] ( 15 दाठं त्वमेव 1 पूजेहि अक्खकं देहि सत्थुनो; लङ्कादीपस्स किच्चेसु मा पमज्ज सुराधप" 16 "एवं भन्ते" ति वत्वा सो सामणेरो महिद्धिको तङ्खणं येव अगमा धम्मासोकस्स सन्तिकं. 17 सालमुलम्हि ठपितं महाबोधिं तहिं सुभं कत्तिकच्छणपूजाभि पूजियन्तञ्च अद्दस: 18 थेरस्स वचनं वत्वा राजतो 2 लद्ध-धातुयो पत्तपूरं गहेत्वान हिमवन्तमुपागमि. 19 हिमनकवन्ते ठपेत्वान सधातुं पत्तमुत्तमं देविन्द-सन्तिकं गन्त्वा थेरस्स वचनं भणि. 20 चूलामणीचेतियम्हा गहेत्वा दक्खिणक्खकं सामणेरस्स पादासि सक्को देवनमिस्सरो. 21 तं धातुं धातुपत्तञ्च आदाय सुमनो ततो आगम्म चेतियगिरिं थेरस्सादासि तं यति. 22 महानागवनुय्यानं वुत्तेन विधिनाऽगमा सायण्हसमये राजा राजसेनापुरक्खतो. 23 हपेसि धातुयो सब्बा थेरो तत्थेव पब्बते; मिस्सकं पब्बतं तस्मा आहु चेतियपब्बतं. 24 हपेत्वा धातुपत्तं तं थेरो चेतियपब्बते गहेत्वा अक्खकं धातुं सङ्केतं सगणोऽगमा. 25 "सवाऽयं मुनिनो धातु छत्तं नमतु मे सयं; जण्णुकेहि करी ठातु; धातुवङ्गोटको अयं 26 सिरस्मिं मे पतिट्ठातु आगम्म सहधातुको" इति राजा विचिन्तेसि; चिन्तितं तं तथा अहू. 27 अमतेनाऽभिसित्तोव अहू हट्ठोऽति भुपति. सीसतो तं गहेत्वान हत्थिक्खन्धे ठपेसि तं. 28 हट्ठो हत्थी कुञ्चनादं अका कम्पित्थ मेदिनी. ततो नागो निवत्तित्वा सथेरबलवाहनो 29 पुरत्थिमेन द्वारेन पविसित्वा पुरं सुभं दक्खिणेन च द्वारेन निक्खमित्वा ततो पुन ----------- 1. [A.] तमेव. 2. [A.] राजिनो. [SL Page 094] [\x 94/] ( 30 थूपारामे चेतियस्स ठानतो पच्छतो कतं पमोजवत्थुं 3 गन्त्वान बोधिट्ठाने निवत्तिय 31 पुरत्थावदनो अट्ठा; थूपट्ठानं तदा हि तं कदम्बपुप्फ-आदारिवललीहि विततं अहु. 32 मनुस्सदेवो देवेहि तं ठानं रक्खितं सुचिं सोधापेत्वा भुसयित्वा तङ्खणं येव साधुकं 33 धातुं 5 ओरोपणत्थाय आरभी हत्थिखन्धतो नागो न इच्छि तं; राजा थेरं पुच्छित्थ तंमनं. 34 "अत्तनो खन्धसमनके ठाने ठपनमिच्छति, धातुओरोपणं तेन न iÂÂhami"ti सोऽब्रवि. 35 आणापेत्वा खणं येव सुक्खातोऽभयवापितो सुक्खकद्दमखण्डेहि चिनापेत्वान तंसमं 36 अलङ्करित्वा बहुधा राजा तं ठानमुत्तमं ओरोपेत्वा हत्थिखन्धा धातुं तत्थ ठपेसि तं. 37 धातारक्खं 6 संविधाय ठपेत्वा तत्थ हत्थिनं धातुथूपस्स करणे राजा तुरितमानसो 38 बहू मनुस्से योजेत्वा इट्ठिकाकरणे लहुं धातुकिच्चं विचिन्तेन्तो सामच्चो पाविसी पुरं. 39 महामहित्दत्थेरो तु महामेघवनं सुभं सगणो अभिगन्त्वान तत्थ वासमकप्पयी. 40 रत्तिं नागोऽनुपरियाति तं ठानं सो सधातुकं; बोधिट्ठानम्हि सालाय दिवा ठाति सधातुको. 41 वत्थुस्स तस्सोऽपरितो थूपं थेरमतानुगो जङ्घामत्तं चनापेत्वा कतिपाहेन भुपति 42 तत्थ धातुपतिट्ठानं घोसापेत्वा उपागमि; ततो ततो समन्ता च समागमि महाजनो. 43 तस्मिं समागमे धातु हत्थिक्खन्धा नभुग्गता सत्ततालप्पमाणम्हि दिस्सन्ती नहसिट्ठिता 44 विम्हापयन्ती जनतं यमकं पाटिहारियं गण्डम्बमूले बुद्धोऽव अकारी लोमहंसनं. ----------- 3. [D.] पभेदवत्थुं. - [E.] महेज्जावत्थुं. 4. [A.T.] कदम्बपुप्फी. 5. [A.E.D.] धातु. 6. [D.] धातुरक्खं. [SL Page 095] [\x 95/] ( 45 Tato नक्खक्खजालाहि जालधाराहि वाऽसकिं अयं 7 ओभासिताऽसित्ता 8 सब्बा लङ्कामही अहू. 46 परिनिब्बाणमञ्चम्हि निपन्नेन जिनेन हि कतं महाअधिट्ठानपञ्चकं पञ्चचक्खुना:- 47 गय्हमाना महाबोधिसाखाऽसोकेन दक्खिणा छिज्जित्वान सयं येव पतिट्ठातु कटाहके; 48 पतिट्ठहित्वा सा साखा छब्बण्णरस्मियो सुभा रञ्जयन्ती दिसा सब्बा फलपत्तेहि मुञ्चतु. 49 ससुवण्णकटाहा सा उग्गन्त्वान मनोरमा अदिस्समाना सत्ताहं हिमगब्भम्हि तिट्ठतु. 50 थूपारामे पतिट्ठन्तं मम dakkhiïaakkhakaæ करोतु नहमुग्गन्त्वा यमकं पाटिहारियं. 51 लङ्कालङ्कारभुतम्हि हेममालिकचेतिये पतिट्ठहन्तीयो धातु दोणमत्ता पमाणतो 9 52 बुद्धवेसधरा हुत्वा उग्गन्त्वा नभसिट्ठिता पतिट्ठन्तु करित्वान यमकं पाटिहारियं. 53 अधिट्ठानानि पञ्चेवं अधिट्ठासि तथागतो अकासि तस्मा सा धातु तदा तं पाटिहारियं. 54 आकासा ओतरित्वा सा अट्ठा भुपस्स मुद्धनि; अतीव हट्ठो नं राजा पतिट्ठापेसि चेतिये. 55 पतिट्ठिताय तस्सा च धातुया चेतिये तदा अहू महाभूमिवालो अबभुतो लोमहंसनो. 56 एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया; अचिन्तिये 10 पसन्नानं विपाको होति अचिन्तियो. 57 तं पाटिहारियं दिस्वा पसीदिंसु जिने जना. मत्ताभयो राजपुत्तो कणिट्ठो राजिनो पन 58 मुनिस्सरे पसीदित्वा याचित्वान नरिस्सरं पुरिसानं सहस्सेन सह पब्बजि सासने. 59 चेतारिगामतो 11 चाऽपि द्वारमण्डलतो पि च विहीरबीजतो 12 वाऽपि तथा गल्लकपीठतो ----------- 7. [A.] सयं. [E.] सब्बा. 8.[D.] ससाहिभासितासितत्ता. 9. [E.K.] ममामला. 10. [A.] अचिन्तियेसु. 11.[E.] चेताविगामतो. 13. [E.] विहारबीजतो. [SL Page 096] [\x 96/] ( 60 तथोऽपतिस्सगामा च पञ्च पञ्च सतानि व पब्बजुं दारका हट्ठा जातसद्धा तथागते. 61 एवं पुरा बाहिरा च सब्बे पब्बजिता तदा तिंसभिक्खुसहस्सानि अहेसुं जिनसासने. 62 थूपारामे थूपचरं निट्ठापेत्वा महीपति. रतनादीहि नेकेहि सदा पूजमकारयि. 63 राजोरोधा खत्तिया च अमच्चा नागरा तथा सब्बे जानपदा चेव पूजाऽकंसु विसुं विसुं. 64 थूपपुब्बङ्गमं राजा विहारं तत्थ कारयि; थूपारामोति तेनेऽस विहारो विस्सुतो अहू. 65 सकधातुसरीरकेन चेऽवं परिनिब्बाणगतोपि लोकनाथो जनताय हितं सुखञ्च सम्मा बहुधाकासि ठिते जिने कथाव का-ति सुजनप्पसादस वेगत्थाय कते महावंसे धातुआगमनो नाम सत्तरसमो परिच्छेदो. --------- अट्ठारसमो परिच्छेदो. 1 महाबोधिञ्च थेरिञ्च आणापेतुं महीपति थेरेन वुत्तवचनं सरमानो सके घरे 1 2 अन्तोवस्सेऽकदिवसं निसिन्नो थेरसन्तिके सहामच्चेहि 2 मन्तेत्वा भागिनेय्यं सयं सकं 3 अरिट्ठानामकामच्चं तस्मिं कम्मे नियोजितुं 3 मन्त्वा आमन्तयित्वा नं इदं वचनमब्रवी: 4 "तात सक्खिस्ससि 4 धम्मासोकस्स सन्तिका महाबोधिं सङ्घमित्तं थेरिं आनयितुं इध?" 5 "सक्खिस्सामि अहं देव आनेतुं ता दुवे; ततो इधाऽगतो पब्बजितुं सचे लच्छामि मानद." 6 "एवं hotu"ti वत्वान राजा तं तत्थ पेसयी. सो थेरस्स च रञ्ञो च सासनं गय्ह वन्दिय ----------- 1. [K.] पुरे. 2. [D.K.] महामच्चेहि. 3. [A.E.] नियोजयं. [K.] नियोजयी. 4. [D.]सक्कोसि गन्त्वान. [SL Page 097] [\x 97/] ( 7 Assayujasukkapakkhe nikkhanto dutiye'hani सानुयुत्तो 5 जम्बुकोले नावमारुय्ह पट्टने 8 महोदधिं तरित्वान थेराधिट्ठानयोगतो निक्खन्तदिवसे येव रम्मं पुप्फपुरं अगा. 9 तदा तु अनुलादेवी 1 पञ्चकञ्ञासतेहि च अन्तेपुरिकइत्थिनं सद्धिं पञ्चसतेहि पि 10 दससीलं समादाय कासायवसना सुची पब्बज्जापेक्खन्ती थेरियाऽगमं 11 नगरस्सेऽकदेसम्हि रम्मे भिक्खुनुपस्सेये कारापिते नरित्देन वासं कप्पेसि सुब्बता. 12 उपासिकाहि ताहेऽस वुत्थो भिक्खुनुपस्सयो उपासिकाविहारोति तेन लङ्काय विस्सुतो. 13 भागिनेय्यो महारिट्ठो धम्मासोकस्स राजिनो अप्पेत्वा राजसन्देसं therasandesa'mabravi: 14 "भातुजाया सहायस्स रञ्ञो ते राजकुञ्जर, आकङ्खमाना पब्बज्जं निच्चं वसति सञ्ञता. 15 सङ्घमित्तं भिक्खुनिं तं पब्बाजेतुं विसज्जय; ताय सद्धिं महाबोधिदक्खिणसाखमेव च" 16 थेरिया च तमेवत्थं अब्रवी थेरभासितं; गन्त्वा पितुसमीपं सा थेरी थेरमतं ब्रवि. 17 आह राजा: "तुवं अम्म अपस्सन्तो कथं अहं सोकं विनोदयिस्सामि पुत्तनत्तुवियोगजं?" 18 आह सा: "मे महाराज भातुनो वचनं गरु; पब्बाजनीया च बहू, गन्तब्बं तत्थ तेन मे." 19 "सत्थघातमनरहा महाबोधिमहीरुहा कथन्नु साखं गण्हिस्सं" इति राजा विचिन्तयि. 20 अमच्चस्समहादेवनामकस्स मतेन सो भिक्खुसङ्घं निमन्तेत्वा भोजेत्वा पुच्छि भुपति: 21 "भन्ते लङ्कं महाबोधि पेसेतब्बा नु खो?" इति. थेरो मोग्गलिपुत्तो सो "पेसेतब्बा" ति भासिय 22 कतं महाअधिट्ठानपञ्चकं पञ्चचक्खुना अभासि रञ्ञो; तं सुत्वा तुस्सित्वा धरणीपति ----------- 5. [A.E.] सोऽनुयुत्तो 1. [E.] अनुला देवि सा सद्धिं. [SL Page 098] [\x 98/] ( 23 सत्तयोजनिकं मग्गं सो महाबोधिगामिनं सोधापेत्वान सक्कच्चं भुसापेसि अनेकधा. 24 सुवण्णं नीहरापेसि कटाहकरणाय च; विस्सकम्मो च आगन्त्वा स तुलाधाररूपवा 25 "कटाहं किम्पमाणं नु karomÅ"ti अपुच्छि तं, "ञत्वा पमाणं त्वं येव करोहि" इति भासिते 26 सुवण्णानि गहेत्वान हत्थेन परिमज्जिय कटाहं तङ्खणं येनव निम्मिणित्वान पक्कमि. 27 नवहत्थपरिक्खेपं, पञ्चहत्थं गभीरतो, तिहत्थविक्खमखयुतं, अट्ठङ्गुलघनं सुभं, 28 युवस्स हत्थीनो सोण्डपमाणमुखवट्टिकं, गाहापेत्वान तं राजा बालसूरसमप्पहं 2 29 सत्तयोजनदीघाय वित्थताय तियोजनं सेनाय चतुरङ्गिन्या महाभिक्खुगणेन च 30 उपागम्म महाबोधिं नानालङ्कारभुसितं नानारतनचित्तं तं 3 विविधद्धजमालिनिं 31 नानाकुसुमसंकिण्णं नानातुरियघोसितं सेनाय परिवारेत्वा 4 परिक्खिपिय साणिया 32 महाथेरसहस्सेन पमुखेन महागणे रञ्ञं पत्ताभिसेकानं सहस्सेनाऽधिकेन च 33 अत्तानं परिवारेत्वा 5 महाबोधिञ्च साधुकं ओलोकेसि 6 महाबोधिं पग्गहेत्वान अञ्जलिं. 34 तस्सा दक्खिणसाखाय चतुहत्थप्पमाणकं हानं खन्धञ्च वज्जेत्वा 7 साखा अनन्तरधायिसुं. 35 तं पाटिहारियं दिस्वा पतीतो 8 पुथुवीपति "PÆjema'haæ महाबोधिं rajjenÃ"ti उदीरिय 9 36 अभिसिञ्चि महाबोधिं महारज्जे महीपति; पुप्फादीहि महाबोधिं पूजेत्वान पदक्खिणं 10 ----------- 2. [E.] बालसूरिय. 3. [E.] नानारतनविचित्तं. 4. [E.D.] परिवारयित्वा सेनाय. 5. [E.D.] परिवारयित्वा अत्तानं. 6.[D.E.]ओलोकयि. 7.[E.] खन्धं ठपयित्वान. [D.] खन्धंच ठपयित्वा. 8.[D.] पीणितो. 9.[A.]उदीरयि. 10.[E.] पुजेत्वा निपदक्खिणं. [D.] पूजेत्वापि पदक्खिणं. [SL Page 099] [\x 99/] ( 37 कत्वा अट्ठसु ठानेसु वन्दित्वान कतञ्जली सुवण्णखचिते पीठे नानारतनमण्डते 38 स्वारोहे यावसाखुच्चे तं सुवण्णकटाहकं हपापेत्वान आरुय्ह गहेतुं साखमुत्तमं 39 आदियित्वान सोवण्णतुलिकाय मनोसिलं लेखं दत्वान साखाय सच्चक्रियामका इति: 40 "लङ्कादीपं यदि इतो गन्तब्बं उरुबोधिया, निब्बेमतिको बुद्धस्स सासनम्हि सचे अहं, 41 सयं येव महाबोधिसाखाऽयं दक्खिणा सुभा छिज्जित्वान पतिट्ठातु इध हेमकटाहके." 42 लेखट्ठाने महाबोधि छिज्जित्वा सयमेव सा गन्धकद्दमपूरस्स कटाहस्सोऽपरिट्ठिता; 43 मूललेखाय उपरि तियङ्गुलितियङ्गुले ददं 11 मकनोसिलालेखा परक्खिपि नरिस्सरो. 44 आदिया थूलमूलानि buddakÃni'tarÃhi तु निक्खमित्वा दस दस जालीभुतानि ओतरुं. 45 तं पटिहारियं दिस्वा राजाऽतीव पमोदितो तत्थेवाऽकासि उक्कुट्ठिं, समन्ता परिसापि च 46 भिक्खुसङ्घो साधुकारं तुट्ठचित्तो पवेदयि. वेलुक्खेपसहस्सानि पवत्तिंसु समन्ततो. 47 एवं सतेन मूलानं तत्थ सा गन्धकद्दमे पतिट्ठासि महाबोधि पसादेन्ती महाजनं. 48 तस्सा खन्धो दसहत्थो, पञ्चसाखा मनोरमा चतुहत्था चतुहत्था दसद्धफलमण्डिता, 49 सहस्सन्तु पसाखानं साखानं तासमासि च, एवं आसि महाबोधि मनोहरसिरीधरा. 50 कटाहम्हि महाबोधिपतिट्ठितखणे मही अकम्पि; पाटिहीरानि अहेसुं विविधानि च. 51 सयनादेहि तुरियानं देवेसु मानुसेसु च साधुकारनिनादेहि देवब्रह्मगणस्स च 52 मेघानं मिगपक्खिनं यक्खादनं रवेहि च, रवेहि च महीकम्पे एककोलाहलं अहू. ----------- 11. [E.] Dasa [SL Page 100] [\x 100/] ( 53 बोधिया फलपत्तेहि छब्बण्णरस्मियो सुभा निक्खमित्वा चक्कवाळं सकलं सोभयिंसु च. 54 सकटाहा महबोधि उग्गन्त्वान ततो नहं अट्ठासि हिमगब्भम्हि सत्ताहानि अदस्सना 55 राजा ओरुय्ह पीठम्हा तं सत्ताहं तहिं वसं निच्चं महाबोधिपूजं अकासि च 12 अनेकधा. 56 अतीते तम्हि सत्ताहे सब्बे हिमवलाहका पविसिंसु महाबोधिं सब्बा ता 13 रंसियोपि च. 57 सुद्धे नहसि दिस्सित्थ 14 सा कटाहे 15 पतिट्ठिता. महाजनस्स सब्बस्स महाबोधि मनोरमा. 58 पवत्तम्हि महाबोधि विविधे पाटिहारिये विम्भापयन्ती जनतं पठवीतलमोरुहि. 59 पाटिहीरेहि नेकेहि तेहि सो पीणितो पुन. महाराजा महाबोधिं महारज्जेन पूजयि 60 महाबोधिं महारज्जेनाऽभिसिञ्चिय पूजयं नानापूजाहि सत्ताहं पुन तत्थेव सो वसी. 61 अस्सयुजसुक्कपक्खे पण्णरसौपोसथे अग्गहेसि महाबोधिं; द्विसत्ताहच्चये ततो 62 अस्सयुजकाळपक्खे चातुद्दस-uposathe Rathe pubhe ठपेत्वान महाबोधिं रथेसभो 63 पूजेन्तो 16 तं दिनं येव उपनेत्वा सकं पुरं अलङ्करित्वा बहुधा कारेत्वा मण्डपं सुभं 64 कत्तिके 17 सुक्कपक्खस्स दिने पाटिपदे तहिं महाबोधिं महासालमूले पाचीनके सुभे 65 हपापेत्वान कारेसि पूजाऽनेका दिने दिने. गाहतो सत्तरसमे दिवसे तु नवङ्कुरा 66 सकिं येव अजायिंसु तस्सा; तेन नराधिपो तुट्ठवित्तो महाबोधिं पुन रज्जेन पूजयि. 67 महारज्जेऽभिसिञ्चित्वा महाबोधिं महिस्सरो कारेसि च महाबोधिपूजं नानप्पकारकं. ----------- 12. [D.] अकारेसि. 13. [A.] सहिता. 14.[E.] दस्सित्थ. 15. [A.] साकटाहा. [S.] सा कटाह. 16. [E.] पूजयं 17. [E.] Kattika. [SL Page 101] [\x 101/] ( 68 Iti kusumapure sare सरंसा बहुविधवारुधजाकुला विसाला सुरुविरपवरोरुबोधिपूजा मरुनरचित्तविकासिनी अहोसीति सुजनप्पसाद - संवेगत्थाय कते महावंसे महाबोधिगहणो नाम अट्ठारसमो परिच्छेदो --------- एकूनवीसतिमो परिच्छेदो 1 महाबोधि - रक्खनत्थं अट्ठारस रथेसभो देवकुलानि दत्वान अट्ठामच्चकुलानि च 2 अट्ठ बुह्मणकुलानि अट्ठ वेस्सकुलानि 1 च गोपकानं तरच्छानं कुलिङ्गानं कुलानि च 3 तथेव पेसकारानं कुम्भकारानमेव च सब्बेसञ्चापि सेनीनं नागयक्खानमेव च; 4 हेम-सज्झुघटे चेव दत्वा अट्ठट्ठ मानदो आरोपेत्वा महाबोधिं नावं गङ्गाय भूसितं 2 5 सङ्घमित्तं महाथेरिं सहेकादसभिक्खुनिं तथेवाऽरोपयित्वान अरिट्ठपमुखे पि च 6 नगरा निक्खमित्वान विञ्झाटविमतिच्च सो तामलित्तिं अनुप्पत्तो सत्ताहेनेऽव भुपति. 7 अच्चुळराहि पूजाहि देवा नागा नरापि च महाबोधिं पूजयन्ता sattÃhene'vu'pÃgamuæ. 8 महासमुद्दतीरम्हि महाबोधिं महीपति हपापेत्वान पूजेसि महारज्जेन सो पुन. 9 महाबोधिं महारज्जे अभिसिञ्चिय कामदो मग्गसिरसुक्कपक्खे दिने पाटिपदे ततो 10 उच्चारेतुं महाबोधिं तेहि yeva'ÂÂhaaÂÂhahi सालमूलम्हि दिन्नेहि जातुग्गतकुलेहि सो ----------- 1.[E.] सेट्ठिकुलानि. [S.] कुलानि अट्ठ सेठीनं अट्ठ ब्राह्मणकुलानि च. 2.[E.] भूपति. [SL Page 102] [\x 102/] ( 11 उक्खिपित्वा महाबोधिं गलमत्तं जलं तहिं ओगाहेत्वा स नावाय पतिट्ठापयि साधुकं. 12 नावं आरोपयित्वा तं महाथेरिं सथेरिकं महारिट्ठं महामच्चं इदं वचनमब्रवी: 13 "अहं रज्जेन निक्खत्तुं महाबोधिमपूजयिं, एवमेवाऽभिपूजेतु राजा रज्जेन मे सखा." 14 इदं वत्वा महाराजा तीरे पञ्जलिको ठितो गच्छमानं महाबोधिं पस्सं अस्सुनि वत्तयि* 15 महाबोधिवियोगेन धम्मासोको ससोकवा कन्दित्वा परिदेवित्वा अगमासि सकं पुरं. 16 महाबोधिसमारूळ्हा नावा पक्खन्दि तोयधिं; समन्ता योजने वीचि सन्निसीदि महण्णवे; 17 पुप्फिंसु पञ्चवण्णानि पदुमानि समन्ततो; अन्तलिक्खे पवज्जिंसु अनेकतुरियानि च; 18 देवताहि अनेकाहि पूजाऽनेका पवत्तिता; गहेतुञ्च महाबोधिं नागाऽकंसु विकुब्बनं; 19 सङ्घमित्ता महाथेरी अभिञ्ञाबलपारगा सुपण्णारूपा हुत्वान ते तासेसि महोरगे. 20 ते तासिता महाथेरिं याचित्वान महोरगा नयित्वान महाबोधिं भुजङ्गभवनं ततो 21 सत्ताहं नागरज्जेन पूजाहि विविधाहि च पूजयित्वान आनेत्वा नावायं ठपयिंसु ते. 22 तदहेव महाबोधि जम्बुकोलमिधागमा देवानंपियतिस्सो तु राजा लोकहिते रतो. 23 सुमना सामणेरम्हा पुब्बे सुततदागमो मग्गसिरादिदिनतो पभुतीव च सादरो 4 24 उत्तरद्वारतो याव जम्बुकोलं महापथं विभुसयित्वा सकलं महाबोधिगतासयो ----------- * इंगलण्डीय पोत्थके अयम्पि गाथा दिस्सति: "मुञ्चमानो महाबोधिरुक्खो दसबलस्स सो जलं सहस्सरंसी (-सरसरं सी) च गच्छति वत रे इति." 3.[A.] पक्खन्दितोद्धिं 4. [E.] पभुतीव सदादरो [SL Page 103] [\x 103/] ( 25 समुद्दासनसालाय 5 ठाने ठत्वा महण्णवे आगच्छन्तं महाबोधिं महाथेरिद्धियाऽद्दस 26 तस्मिं ठाने कता साला पकासेतुं तमब्भुतं समुद्दासनसालाति 6 nÃmenÃ'sÅ'dha पकाटा. 27 महाथेरानुभावेन सद्धिं थेरेहि तेहि च Tadaheva'gamà राजा 7 जम्बुकोलं ससेनको. 28 महाबोधागमे pÅtivegenu'nno उदानयं गलप्पमाणं सलिलं विगाहेत्वा सुविग्गहो 29 महाबोधिं सोळसहि कुलेहि सह मुद्धना आदायोऽरोपयित्वान 8 वेलायं मण्डपे सुभे 30 हपयित्वान लङ्किन्दो लङ्कारज्जेन पूजयि. सोळसन्नं समप्पेत्वा कुलानं रज्जमत्तनो 31 सयं दोवारिकट्ठाने ठत्वान दिवसे तयो तत्थेव पूजं कारेसि विविधं मनुजाधिपो. 32 महाबोधिं दसमियं आरोपेत्वा रथे सुभे आनयन्तो मनुस्सिन्दो दुमिन्दं तं ठपापयि 33 पाचीनस्स विहारस्स ठाने ठानविचक्खणो; पातरासं पवत्तेसि ससङ्घस्स जनस्स सो. 34 महामहिन्दथेरेऽत्थ कतं दसबलेन तं कथेसि नागदमनं रञ्ञो तस्स असेसतो. 35 थेरस्स सुत्वा कारेत्वा सञ्ञाणानि तहिं तहिं परिभुत्तेसु ठानेसु निसज्जादीहि सत्थुना 36 तिवक्कस्स ब्राह्मणस्स गामद्वारे च भुपति हपापेत्वा महाबोधिं ठानेसु तेसु तेसु च 37 सुद्धवालुकसत्थारे नानापुप्फसमाकुले पग्गहितधजे मग्गे पुप्फग्घिकविभुसिते 9 38 महाबोधिं पूजयन्तो रत्तिन्दिवमतन्दितो आनयित्वा चुद्दसियं अनुराधपुरन्तिकं 39 वड्ढमानकछायाय पुरं साधुविभुसितं उत्तरेन च द्वारेन 10 पूजयन्तो पवेसिय ----------- 5.[E.] समुद्दपण्णसालाय 6. [S.] समुद्दपण्णसालाति 7.[A.D.] तदहेव महाराजा 8. [A.] आदायारो - 9.[E.] Pupphaagghika भुसिते. 10. [E.] उत्तरेन दुवारेन. [SL Page 104] [\x 104/] ( 40 दक्खिणेन च द्वारेन 11 निक्खमित्वा पवेसिय महामेघवनारामं चतुबुद्धनिसेवितं 41 सुमनस्सेव वचसा पदेसं साधुसङ्खतं पुब्बबोधिठितट्ठानं उपनेत्वा मनोरमं 42 कुलेहि सो सोळसहि राजालङ्कारधारिहि ओरापेत्वा महाबोधिं पतिट्ठापेतुमोस्सजी. 43 हत्थतो मुत्तमत्ता सा असीतिरतनं नभं उग्गन्त्वान ठिता मुञ्चि छब्बण्णा रस्मियो सुभा. 44 दीपे पत्थरियाऽहच्च ब्रह्मलोकं ठिता अहू सुरियत्थङ्गमना याव रस्मियो ता मनोरमा. 45 पुरिसा दससहस्सानि 12 पसन्ना पटिहारिये विपस्सित्वानाऽरहत्तं पत्वान इध पब्बजं. 46 ओरोहित्वा महाबोधि सुरियत्थङ्गमे ततो रोहिणिया पतिट्ठासि महियं; कम्पि मेदिनी. 47 मूलानि तानि उग्गन्त्वा कटाहमुखवट्टितो विनन्धन्ता कटाहं तं ओतरिंसु महीतलं 48 पतिट्ठितं महाबोधिं जना सब्बे समागता गन्धमालादिपूजाहि पूजयिंसु समन्तततो, 49 महामेघो पवस्सित्थ; हिमगब्भा समन्ततो महाबोधिं छादयिंसु सीतलानि घनानि च. 50 सत्ताहानि महाबोधि तहिं येव अदस्सना हिमगब्भे सन्निसीदि पसादजननी जने 51 सत्ताहातिक्कमे मेघा सब्बे अपगमिंसु ते महाबोधि च दिस्सित्थ, 13 छब्बण्णा रंसियो पि च. 52 महामहिन्दथेरो च सङ्घमित्ता च भिक्खुनी. तत्थाऽगञ्छुं सपरिसा राजा सपरिसोपि च 53 खत्तिया काजरग्गामे चन्दनग्गामखत्तिया तिवक्कब्राह्मणो चेव दीपवासी जना पि च. 54 देवानुभावेनाऽगञ्छुं महाबोधिमहुस्सुका महासमागमे तस्मिं पाटिहारियविम्हिते. 55 पक्कं पाचीनसाखाय पेक्खतं pakka'makkhataæ थेरो पतन्तमादाय रोपेतुं राजिनो अदा. ----------- 11. [E.] दक्खिणेन दुवारेन 12. [A.] दसहसस्सा 13.[E.] Dassittha [SL Page 105] [\x 105/] ( 56 पंसूनं गन्धमिस्सानं पुण्णे सोण्णकटाहके मकहासनस्स 14 ठाने तं ठपितं ropa'yissaro. 57 पेक्खतं येव सब्बेसं उग्गन्त्वा अट्ठ अङ्कुरा जायिंसू बोधितरुणा अट्ठंसु चतुहत्थका; 58 राजा ते बोधितरुणे दिस्वा विम्हितमानसो सेतच्छत्तेन पूजेसि अभिसेकमदासि च. 59 पतिट्ठापेसि अट्ठन्नं जम्बुकोलम्ही पट्टने महाबोधिठितट्ठाने नावायोरोहणे तदा. 60 तिवक्कब्राह्मणगामे, थूपारामे तथेव च, इस्सरसमणारामे, पठमे चेतियङ्गणे, 61 चेतियपब्बतारामे तथा काजरगामके चन्दनगामके चा ति एकेकं बोधिलट्ठिकं. 62 सेसा चतुपक्कजाता द्वत्तिंस बोधिलट्ठियो समन्ता योजनट्ठाने विहारेसु तहिं तहिं. 63 दीपवासिजनस्सेव हितत्थाय पतिट्ठिते 16 महाबोधिदुमिन्दम्हि सम्मासम्बुद्धतेजसा 64 अनुला सा सपरिसा सङ्घमित्ताय थेरिया सन्तिके पब्बजित्वान अरहत्तमपापुणि. 65 अरिट्ठो सो पञ्चसत - परिवारो च खत्तियो थेरन्तिके पब्बजित्वा अरहत्तमपापुणी. 66 यानि seÂÂhikulÃna'ÂÂha महाबोधिमिधाहरुं बोधाहरकुलानी ति तानि तेन पवुच्चरे; --------- 67 उपासिकाविहारोति ञाते भिक्खुनुपस्सये ससङ्घा सङ्घमित्ता सा महाथेरी तहिं वसी. 68 अगारत्तयपामोक्खे अगारे तत्थ कारयि द्वादस;17 तेसु एकस्मिं महागारे ठपापयि 69 महाबोधिसमेताय नावाय कुपयटाठिकं; एकस्मिं पियमेकस्मिं aarittaæ; तेहि ते विदुं 18 70 जाते अञ्ञनिकायेपि अगारा 19 द्वादसापि ते हत्थाळ्हकभिक्खुनीहि वळञ्जियिंसु सब्बदा. ----------- 14. [E.] महाआसन 15. [E.] पतिठापेसु मट्ठन्तं 16. [A.] पतिठित 17. द्वादसे (सब्बेसु) 18. [E.A.] विदू. 19. [A.D.] अगारे. [SL Page 106] [\x 106/] ( 71 रञ्ञो मङ्गलहत्थि सो विचरन्तो यथासुखं पुरस्स एकपस्सम्हि कन्दरन्तम्हि सीतले. 72 कदम्बपुप्फगुम्बन्ते 20 अट्ठासि गोचरं चरं; हत्थिं तत्थ रतं ञत्वा अकंसु तत्थ आळ्हकं. 73 अथेऽकदिवसं हत्थी न गण्हि कबलानि सो; दीपप्पसादकं थेरं राजा सो पुच्छि तं मनं. 74 "कदम्बपुप्फगुम्बस्मीं 20 थूपस्स करणं करी. IcchatÅ"ti महाथेरो महाराजस्स अब्रवी. 75 सधातुकं तत्थ थूपं थूपस्स घरमेव 21 च खिप्पं राजा अकारेसि निच्चं जनहिते रतो. 76 सङ्घमित्ता महाथेरी सुञ्ञागाराभिलासिनी आकिण्णत्ता विहारस्स वुस्समानस्स 22 तस्स सा. 77 वूद्धत्थिनी सासनस्स भिक्खुनीनं हिताय च भिक्खूनूपस्सयं अञ्ञं इच्छमाना विचक्खणो 78 गन्त्वा चेतियगेहन्तं पविचेकसुखं सुभं दिवाविहारं कप्पेसि विहारकुसलाऽमला. 79 थेरिया वन्दनत्थाय राजा भिक्खुनुपस्सयं गन्त्वा तथ्त् गतं सुत्वा गन्त्वा तं तत्थ वन्दिय- 80 सम्मोदित्वा ताय सद्धिं तत्थागमनकारणं तस्सा ञत्वा अधिप्पायं अधिप्पायविदू विदू 81 समन्ता थूपगेहस्स रम्मं भिक्खुनुपस्सयं देवानंपियतिस्सो सो महाराजा अकारयि. 82 हत्थाळ्हकसमीपम्हि कतो भिक्खुनुपस्सयो हत्थाळ्हक-विहारोति विस्सुतो आसि तेन सो. 83 सुमित्ता सङ्घमित्ता सा महाथेरी महामती तस्मिं हि वासं कप्पेसि रम्मे भिक्खुनुपस्सये. 84 एवं लङ्कालोकहितं सासनवुद्धिं संसाधेन्तो एस महाबोधिदुमिन्दो लङ्कादीपे रम्मे महामेघवनस्मिं अट्ठा दीघं कालमनेकब्भुतयुत्तोति. सुजनप्पसादसंवेगत्थाय कते महावंसे बोधिआगमनो नाम एकूनवीसतिमो परिच्छेदो. --------- ----------- 20.[A.] कदम्बपुप्फी- 21.[K.] छूपागारमेवच 22.[K.] वसमानस्स [SL Page 107] [\x 107/] ( वीसतिमो परिच्छेदो. 1. अट्ठारसम्हि वस्सम्हि धम्मासोकस्स राजिनो महामेघवनारामे महाबोधि पतिट्ठहि. 2 ततो द्वादसमे वस्से महेसी तस्स राजिनो पिया असन्धिमित्ता सा मता सम्बुद्धमामका. 1 3 ततो चतुत्थे वस्सम्हि धम्मासोको महीपति तिस्सरक्खं 2 महेसित्ते ठपेसि विसमासयं. 4 ततो तु ततिये वस्से सा बाला रूपमानिनी "मया पि च अयं राजा महाबोधिं ममायति" 5 इति कोधवसं गन्त्वा अत्तनोऽनत्थकारिका मण्डुकण्टकयोगेन महाबोधिमघातयि. 6 तततो चतुत्थे वस्सम्हि धम्मासोको महायसो अनिच्चतावसम्पत्तो सत्ततिंस समा इमा. 7 देवानंपियतिस्सो तु राजा धम्मगुणे रतो महाविहारे नवकम्मं तथा चेतयपब्बते 8 थूपारामे नवकम्मं निट्ठापेत्वा यथारहं दीपप्पसादकं थेरं पुच्छि पुच्छितकोविदं: 9 "कारापेस्सामहं भन्ते विहारे सुबहू 3 इध पतिट्ठपेतुं थूपेसु 4 कथं लच्छामि धातुयो?" 10 "सम्बुद्धपत्तं पूरेत्वा सुमनेनाऽहटा इध चेतियपब्बते राज, ठपिता अत्थि धातुयो, 11 हत्थिक्खन्धे ठपेत्वा ता धातुयो इध आहर" इति वुत्तो स थेरेन तथा आहरि धातुयो. 12 विहारे कारयित्वान ठाने योजनयोजने धातुयो तत्थ थूपेसु निधापेसि यथारहं. 13 सम्बुद्धभुत्तपत्तं तु राजवत्थुघरे 5 सुभे हपयित्वान पूजेसि नानापूजाहि सब्बदा. 14 Pa¤casatehi'ssarehi महाथेरस्स सन्तिके पब्बज्ज वसितट्ठाने इस्सरसमणको 6 अहू. ----------- 1.[E.] ममिका. 2.[A.D.] निस्सारक्ख 3. [A.] विहारेसु बहू. [K.] विहारे ते बहू. 4. [A.] थुपे तु 5. [D.E.] राजा वत्थुघरे. 6. [A. -]समणो. [SL Page 108] [\x 108/] ( 15 पञ्चसतेहि वेस्सेहि महाथेरस्स सन्तिके पब्बज्जज वसितट्ठाने तथा वेस्सगरि अहू. 16 या या महामहिन्देन थेरेन वसिता गुहा सपब्बत-विहारेसु 7 सा महिन्दगुहा अहू. 17 महाविहारं पठमं, दुतियं चेतियव्हयं, थूपारामन्तु ततियं थूपपुब्बङ्गमं सुभं, 18 चतुत्थन्तु महाबोधिपतिट्ठापनमेव च, थूपट्ठानीयभुतस्स पञ्चमं पन साधुकं 19 महाचेतियठानम्हि सिलायूपस्स चारुनो, सम्बुद्धगीवाधातुस्स पतिट्ठापनमेव च, * 20 इस्सरसमणं छट्ठं, तिस्सवापिन्तु सत्तमं, अट्ठमं पठमं थूपं नवमं वेस्सगिरिह्वयं 21 उपासिकव्हयं रम्मं, तथा हत्थाळ्हकव्हयं भक्खूनूपस्सये द्वेऽमे भिक्खुनीफासुकारणा. 22 हत्थाळ्हके ओसरित्वा भिक्खुनीनं उपस्सये गन्त्वान भक्खुसङ्घेन भत्तग्गहणकारणा 23 भत्तसालं सूपहारं महापाळकनामकं 8 सब्बूपकरणूपेतं सम्पन्नपरिवारिकं; 24 तथा भक्खुसहस्सस्स सपरक्खारमुत्तमं पवारणाय दानञ्च अनुवस्सकमेव च, 25 नागदीपे जम्बुकोळविहारं, 9 तम्हि पट्टने तिस्समहाविहारञ्च, पाचीनाराममेव च, 26 इति एतानि कम्मानि लङ्काजनहितत्थिको देवानम्पियतस्सो सो लङ्किन्दो पुञ्ञपञ्ञवा 27 पठमे येव वस्सम्हि कारापेसि गुणप्पियो. यावजीवन्तु नेकानि पुञ्ञकम्मानि आचिनी. 28 अयं दीपो अहू फितो विजते तस्स राजिनो; वस्सानि चत्ताळसं सो राजा रज्जमकारयि. ----------- 7. [E.K.] सपब्बते वहारे सा [A.T.] सा पब्बतवहारेसु. 8. [E.D.] महापाळिनामकं भत्तसालं सूपचारं सुभं. 9. [D.] जम्बुकोळे विहारे. * "गीवाधातुनिदहितस्स सिलाथुपस्साति अत्थो" टीकायं. गीवाधातु पन महियङ्गणथूपे इतो पुब्बे निदहिता. इध पन "जिवधातु" ति गहेतम्बाति मय्हं mati. [SL Page 109] [\x 109/] ( 29 Tassa'ccaye तंकणट्ठो उत्तियो इति वस्सुतो राजपुत्तो अपुत्तं तं रज्जं कारेसि साधुकं. 30 महामहन्दथेरो तु जनसासनमुत्तमं परियत्तं पटिपत्तिं पटिवेधञ्च साधुकं 31 लङ्कादीपम्हि दीपेत्वा लङ्कादीपो महागणी लङ्काय सो सत्थुकप्पो कत्वा लङ्काहितं 10 बहुं 32 तस्स उत्तीय राजस्स जयवस्सम्हि अट्ठमे अन्तोवस्सं सट्ठिवस्सो चेतियपब्बते वसं 11 33 अस्सयुजस्स मासस्स सुक्कपक्खट्ठमे दिने परिनिब्बाय, तेनेऽतं दिनं तन्नामकं अहू. 12 34 (निब्बुतस्स महन्दस्स अट्ठमियं दिने पन तेन तं दिवसं नाम अट्ठमिया त सम्मतं )* 35 तं सुत्वा उत्तीयो राजा सोकसल्लसमप्पितो गन्त्वान थेरं वन्दित्वा कन्दित्वा बहुधा बहुं 36 आसित्तगन्धतेलाय लहुं सोवण्णदोणिया थेरदेहं खीपापेत्वा तं दोणिं साधु फुस्सितं 37 सोवण्णकूटागारम्हि ठपापेत्वा अलङ्कते कूटागारं गाहयित्वा 13 कारेन्तो साहुकीळितं 14 38 महता च जनोघेन आगतेन ततो ततो महता च बलोघेन कारेन्तो पूजनावधिं 39 अलङ्कतेन मग्गेन बहुधाऽलङ्कतं पुरं आनयित्वान नगरे चारेत्वा राजवीथियो 15 40 महाविहारं आनेत्वा एत्थ पञ्हम्बमालके कूटागारं ठपापेत्वा सत्ताहं सो महीपति 41 तोरणद्धजपुप्फेहि गन्धपुण्णघटेहि 16 च विहारञ्च समन्ता च मण्डितं योजनत्तयं 42 अहू राजानुभावेन; दीपन्तु सकलं पन आनुभावेन देवानं तथेवाऽलङ्कतं अहू. ----------- *अयं गाथा एकच्चेसु त दिस्साति. अत्थोपि न घटीयति. 10. [E.] लोकहितं 11. [E.] चेतियपब्बते वस्सं सद्धिवस्सो वसं वसी. 12. [A.T.] परिनिब्बायि सो थेरो महिन्दो दीपवड्ढनो. 13.[E.] कूटागारे रोपयित्वा. 14. [E.] साधुकीळहं. [D.] साधूकीळितं 15. [E.] वीथिया 16.[D.] गन्धपुप्फघटेहि [SL Page 110] [\x 110/] ( 43 नानापूजं कारयित्वा सत्ताहं सो महीपति 17 पुरत्थिमदिसाभागे थेरानं बद्धमालके 44 कारेत्वा गन्धचितकं, महाथूपं पदक्खणं करोन्तो तत्थ नेत्वा तं कूटागारं मनोरमं 45 चितकम्हि ठपापेत्वा सक्कारं अन्तिमं अका. चेतियञ्चेत्थ कारेसि गाहापेत्वान धातुयो; 46 उपड्ढधातुं गाहेत्वा चेतिये पब्बतेप च सब्बेसु च विहारेसु थूपे कारेसि खत्तियो. 47 इसिनो देहनिक्खेपकतट्ठानं हि 18 तस्स तं वुच्चते बहुमानेन इसिभुमङ्गनं इति 48 Tatoppabhutya'riyÃnaæ समन्ता योजनत्तये सरीरं आहरित्वान तम्हि देसम्हि डय्हति. --------- 49 सङ्घमित्ता महाथेरी महाभिञ्ञा महामती कत्वा सासनकच्चानि तथा लोकहितं बहुं 50 एकूनसट्ठिवस्सा सा उत्तियस्सेऽव राजिनो वस्सम्हि नवमे खेमे हत्थाळ्हकौपस्सये 51 वसन्ती परिनिब्बायि; राजा तस्साप कारयि थेरस्सवय सत्ताहं पूजासक्कारमुत्तमं. 52 सब्बा अलङ्कता लङ्का थेरस्स विय आसि च. कूटागारगतं थेरीदेहं सत्तदिनच्चये 53 निक्खामेत्वान नगरा थूपारामपुरत्थतो चित्तसालासमीपम्हि महाबोधिपदस्सये 19 54 थेरिया वुत्थठानम्हि अग्गिकच्चमकारयि; थूपञ्च तत्थ कारेसि उत्तियो सो महीपति. 55 पञ्चापि ते महाथेरा थेराऽरिट्ठादयोपि च, तथाऽनेकसहस्सान भिक्खू कीणासवापि च, 56 सङ्घमित्तप्पभुतयो ता च द्वादसथेरियो, खीणासवा भिक्खुनियो सहस्सानि बहूनि च 57 बहुस्सुता महापञ्ञा वनयादिजिनागमं जोतयित्वान कालेन पयातानच्चतावसं ----------- 17. [E.] तं सत्ताहं महीपति. 18.[A.D.] नक्खेपं कतट्ठानम्हि. 19. [A.T.D.] Padassate. [SL Page 111] [\x 111/] ( 58 दसवस्सानि सो राजा रज्जं कारेसि उत्तियो एवं अनिच्चता एसा सब्बलोकवनासिनी. 59 तं एतं अतिसाहसं अतिबलं नावारियं यो नरो जानन्तोपि अनच्चतं भवगते निब्बिन्दते नेव च; निब्बिन्नो विरतिं रतिं न कुरुते पापेहि पुञ्ञेहि च. तस्सेऽसा अतिमोहजालबलता, जानम्प सम्मुय्हती ति सुजनप्पसाद-संव्गेत्थाय कते महावंसे थेरपरिनिब्बाणं नाम वीसतिमो परिच्छेदो. --------- एकवीसतमो परिच्छेदो. 1 उत्तियस्स कणिट्ठो तु महासीवो तदच्चये दसवस्सानि कारेसि रज्जं सुजनसेवको. 2 भद्दसालम्हि सो थेरे पसीदित्वा मनोरमं कारेसि पुरिमायन्तु वहारं नगरङ्गणं. 3 महासीवकणट्ठो तु सूरतस्सो तदच्चये दसवस्सानि कारेस रज्जं पुञ्ञेसु सादरो. 4 दक्खणाय दिसायं सो विहारं नगरङ्गणं, पुरिमाय हत्थिक्खन्धञ्च 1, गोण्णगिरकमेव च. 5 वंगुत्तरे पब्बतम्हि पाचिनपब्बतव्हकयं रहेरक-समीपम्हि तथा कोळम्बकाळकं 2. 6 अरिट्ठपादे मंगुलकं 3 purimÃya'cchagallakaæ 4 गरिनेलपनाकण्डं 5 nagarassu'tattarÃya 6 तु, 7 पञ्चसतानेऽवमादि-विहारे पुथुवीपति गङ्गाय ओरपारं हि लङ्कादीपे तहिं तहिं, 8 पुरे रज्जा च रज्जे च सटाठीवस्सानि साधुकं कारेसि रम्मे धम्मेन रतनत्तयगारवो. 9 सुवण्णपण्डतस्सो त नामं रज्जा पुरे अहू सूरतीस्सो त नामन्तु तस्साऽहु रज्जपत्तिया. ----------- 1. [E.] बन्धव्हं 2. [E.K.] कोळम्बहालकं, 3. [A.] लङ्कन्तु [E.]मकुलकं 4. [D.] पुरमे हेयहालकं. 5. [E.K.] गिरिनेलवाहनकं. 6.[E.] कण्ड नगरुत्तराय [A.]नगरं उत्तराय [SL Page 112] [\x 112/] ( 10 अस्सनाविकपुत्ता द्वे दमळा सेन - गुत्तिका सूरतिस्समहीपालं तं गहेत्वा महब्बला 11 दुवे वीसतवस्सानि रज्जं धम्मेन कारयुं. ते गहेत्वा असेलो तु मुटसिवस्स अत्रजो 12 सोदरियानं भातुनं नवमो भातुको ततो अनुराधपुरे रज्जं दसवस्सानि कारयि. --------- 13 चोळरट्ठा इधागम्म रज्जत्थं उजुजातिको एळारो नाम दमिळो गहेत्वाऽसेलभुपतिं 14 वस्सानि चत्तारीसञ्च चत्तारि च अकारय, रज्जं वोहारसमये 7 मज्झत्तो मत्तसत्तुसु. 15 सयनस्स सिरोपस्से घणटं सुदीघयोत्तकं 8 लम्बापेसि विरावेतुं इच्छन्तेहि विनिच्छयं. 16 एको पुत्तो च धीता च अहेसुं तस्स राजिनो. रथेन तिस्सवापिं सो गच्छन्तो भुमिपालजो 17 तरुणं वच्छकं मग्गे निपन्नं सहधेनुकं 9 गीवं अक्कम्म चक्केन असञ्विच्च अघातयि. 18 गन्त्वान धेनु घण्टं तं घट्टेसि घट्टितासया 10 राजा तेनेव चक्केन सीसं पुत्तस्स छेदयि. 19 दिजपोतं तालरुक्खे एको सप्पो अभक्खयि; तम्पोतमाता सकुणी गन्त्वा घण्टमघट्टयि. 20 आणापेत्वान तं राजा कुच्छिं तस्स विदाळिय पोतं तं नीहरापेत्वा ताले सप्पमसप्पयि. 21 रतनग्गस्स रतनत्तयस्स 11 गुणसारतं अजानन्तोपि सो राजा चारित्तमनुपालयं 22 चेतियपब्बतं गन्त्वा भिक्खुसङ्घं पवारिय आगच्छन्तो रथगतो रथस्स युगकोटिया 23 अकास जिनथूपस्स एकदेसस्स भञ्जनं. अमच्चा "देव थूपो नो तया bhinno"ti आहु तं. 24 असञ्विच्च कतेऽपेऽस राजा ओरुय्ह सन्दना "चक्केन मम सीसम्पि chindathÃ"ti पथे सयी. ----------- 7.[A.T.] रज्जवोहार- 8.[A.T.] सुदीघयोत्तका, 9."SahadhenuyÃ"ti युत्तरं. 10.[A.] घटिताय सा 11. [A.T.] रतनत्तं tassa ca. [SL Page 113] [\x 113/] ( 25 "परहिंसं महाराज, सत्था नो नेव इच्छति; थूपं पाकतिकं कत्वा खमापेही" ति आहु तं. 26 ते ठपेतुं पञ्चदस पासणे पतते तहिं कहापणसहस्सानि अदा पञ्चदसेव सो. 27 एका महललका वीहिं सोसेतुं आतपे खिपि; देवो अकाले वस्सत्वा तस्सा वीहिं अतेमयि. 28 वीहिं गहेत्वा गन्त्वा सा घण्टं तं समघट्टयि. अकालवस्सं सुत्वा तं, विस्सज्जेत्वा तमित्थिकं 29 राजा धम्मम्हि वत्तन्तो "काले वस्सं लभे" इति तस्सा वनिच्छयत्थाय उपवासं निपज्जि सो. 30 बलिग्गाही देवपुत्तो रञ्ञो तेजेन ओत्थटो गन्त्वा चातुम्महाराज-सन्तिकं तं निवेदयि. 31 ते तमादाय गन्त्वान सक्कस्स पटिवेदयुं; सक्को पज्जुण्णमाहूय काले वस्सं उपादिसि. 32 बलिग्गाही देवपुत्तो राजिनो तं निवेदयि. ततोप्पभुति तंरज्जे दवा देवो न वस्सथ. 33 रत्तिं देवोऽनुसत्ताहं वस्सि यामम्हि मज्झिमे; PuïïÃna'hesuæ सब्बत्थ बुद्दकावाटकानि पि. 34 अगतगमनदोसा मुत्तमत्तेन एसो अनुपहतकुदिट्ठि पीदिसिं pÃpuïi'ddhiæ; अगतिगमनदोसं सुद्धदिट्ठि समानो कथमिध हि मनुस्सो बुद्धिमा नो जहेय्याऽति सुजनप्पसादसंवेगत्थाय कते महावंसे पञ्चराजको नाम एकवीसतिमो परिच्छेदो. --------- बावीसतिमो परिच्छेदो. 1 एळारं घातयित्वान राजाऽहु दुट्ठगामणी. तदत्थदीपनत्थाय अनुपुब्बकथा अयं; 2 देवानम्पियतिस्सस्स रञ्ञो दुतिय-भातिको 1 उपराजा महानागो नामाहु भातुनो पियो. ----------- 1. [A.D.] भातुको [SL Page 114] [\x 114/] ( 3 रञ्ञो देवी सपुत्तस्सबाला रज्जाभिकामिनी उपराजवधत्थाय जातवित्ता 2 निरन्तरं 4 वापिं तरच्छनामं सा कारापेन्तस्स पाहिणी अम्बं विसेन योजेत्वा ठपेत्वा अम्बमत्थके. 5 तस्सा पुत्तो सह गतो उपराजेन बालको भाजने विवटे येव तं अम्बं खादियाऽमरी. 6 उपराजा ततो येव सदारबलवाहनो रक्खितुं सकमत्तानं रोहणाऽभिमुखोअगा. 7 यट्ठालयविहारस्मिं महेसी तस्स गब्भिनी पुत्तं जनेसि; सो तस्स भातुनाममकारयी. 8 ततो गन्त्वा रोहणं सो इस्सरो रोहणेऽखिले 3 महाभागो महागामे रज्जं करेसी खत्तियो. 9 कारेसि सो नागमहाविहारं सकनामकं; उद्धकन्दरकादी च विहारे कारयी बहू. 10 यट्ठालयकतिस्सो सो तस्स पुत्तो तदच्चये तत्थेव 4 रज्जं कारेसि; तस्स पुत्तोऽभयो तथा. 11 गोठाभयसुतो काकवण्णतिस्सो ति विस्सुतो तदच्चये तत्थ रज्जं सो अकारेसि खत्तियो. 12 विहारदेवी नामासि महेसी तस्स राजिनो सद्धस्स सद्धासम्पन्ना धीता कल्याणिराजिनो. --------- 13 कल्याणियं नरिन्दो हि तिस्सो नमासि खत्तियो; देवीसञ्ञोगजनितकोपो तस्स कणिट्ठको 14 भीतो ततो पलायित्वा अय्य्तौतियनामको अञ्ञत्थ वसि; सो देसो तेन तंनामको अहू. 15 दत्वा रहस्सलेखं 5 सो भिक्खुवेसधरं नरं पाहेसि devayÃ;gantvà राजद्वारे ठितो तु सो 16 राजगेहे अरहता भुञ्जमानेन सब्बदा अञ्ञायमानो थेरेन रञ्ञो घरमुपागमि. ----------- 2. [E.] जातचिन्ता 3.[E.] रोहणे इस्सरोऽखिले 4.[A.] तथेव. 5. [A.] रहस्सं लेखं. [SL Page 115] [\x 115/] ( 17 Therena सद्धिं भुञ्जित्वा रञ्ञा सह विनिग्गमे पातेसि भुमियं लेखं पेक्खमानाय देविया. 18 सद्देन तेन राजा तं निवत्तित्वा विलोकयं ञत्वान लेखसंदेसं कुद्धो थेरस्स दुम्मति 19 थेरं तं पुरिसं तञ्च मारापेत्वान कोधसा समुद्दस्मिं खीपापेसि; कुज्झित्वा तेन देवता 20 समुद्देनोऽत्थरापेसुं तं देसं; सो तु भुपति अत्तनो धीतरं सुद्धं देविं नाम सुरूपिनिं 21 लिखित्वा राजधिता ति सोवण्णुक्खलिया लहुं निसीदापिय तत्थेव समुद्दस्मिं विसज्जयि. 22 ओक्कन्तं तं ततो लङ्के काकवण्णो महीपति अभिसेवय तेनाऽसि विहारोपपदव्हया. 23 तस्समहावहारञ्च तथा चत्तलपब्बतं गमिट्ठावालं कुटालिं 6 विहारे एवमादिके 24 कारेत्वा सुप्पसन्तेन मनसा रतनत्तये उपट्ठहि तदा सङ्घं पच्चयेहि चतुभि सो. 25 कोटिपब्बतनामम्हि विहारे सीलवत्तिमा तदा अहु सामणेरो नानापुञ्ञकरो सदा. 26 सुखेनारोहणत्थाय आकासचेतयङ्गणे हपेसि तीणि सोपाणे 7 पासाणफलकानि 8 सो. 27 अदा पानीयदानञ्च, वत्तं सङ्घस्स चाऽकरी. सदा किलन्तकायस्स तस्साऽबाधो महा अहू; 28 सिविकाय तमानेत्वा भिक्खवो कतवेदिनो सिलापस्सयपरिवेणे तस्सारामे उपट्ठहुं. 29 सदा विहारदेवि सा राजगेहे सुसङ्खते पुरेभत्तं महादानं दत्वा सङ्घस्स सञ्ञता 30 पच्छाभत्तं गन्धमालं भेसज्ज-वसनानि च गाहयित्वा गताऽरामं सक्करोति यथारहं. 31 तदा तथेव कत्वा सा सङ्घत्थेरस्स सन्तिके निसीदि; धम्मं देसेन्तो थेरो तं इदमब्रवी: ----------- 6. [D.] कूटगलिं. 7. [D.] पासाणे. 8. [A.] पासाणं फलकानि. [D.] सोपाणफलकानि. [SL Page 116] [\x 116/] ( 32 "महासम्पत्ति तुम्हेहि लद्धाऽयं पुञ्ञकम्मुना अप्पमादो व कातब्बो पुञ्ञकम्मे इदानि पि." 33 एवं वुत्ते तु सा आह: "किं सम्पत्ति अयं इध येसं नो दारका नत्थि? वञ्झा सम्पत्ति तेन नो." 34 छळभिञ्ञो महाथेरो पुत्तलाभमवेक्खिय "गिलानं सामणेरं तं पस्स devÅ"ti अब्रवी. 35 सा गन्त्वाऽसन्नमरणं सामणेरमवोच तं: "पत्थेहि मम पुत्तत्तं; सम्पत्त महाती हि नो" 36 न इच्छती ति ञत्वान तदत्थं महतिं सुभं पुप्फपूजं कारयित्वा पून याच सुमेधसा. 37 Evampa'nicchamÃnassa atthÃyu'pÃya कोविदा नानाभेसज्जवत्थानि सङ्घे दत्वाऽथ याचि तं. 38 पत्थेसि सो राजकुलं; सा तं ठानं अनेकधा अलङ्करित्वा वन्दित्वा यानमारुय्ह पक्कमि. 39 ततो चुतो सामणेरो गच्छमानाय देविया तस्सा कुच्छिम्हि नब्बत्त; तं जानिय निवत्ति सा. 40 रञ्ञो तं सासनं दत्वा रञ्ञा सह पुनागमा; सरीरकिच्चं कारेत्वा sÃmaïerassu'bho पि ते 41 तस्मं येव परिवेणे वसन्ता सन्तमानसा महादानं पवत्तेसुं भिक्खुसङ्घस्स सब्बदा. 42 तस्सेऽवं दोहळो आसि महपुञ्ञाय देवया: "उसभमत्तं 9 मधुगण्डं कत्वा उस्सीसके सयं 43 वामेतरेत पस्सेन निपन्ना सयने सुभे द्वादसन्तं सहस्सानं भिक्खूनं दन्नसेसकं 44 मधुं भुञ्जितुकामाऽसि; अथ एळारराजिनो योधानमग्गयोधस्स सीसच्छिन्नासिधोवनं 45 तस्सेव सीसे ठत्वान पातुञ्चेव अकामयी. अनुराधपुरस्सेव उप्पलक्खेत्ततो पन. 46 आनीतुप्पलमालञ्च अमलातं पिळन्धितुं." 10 तं देवी राजनो आह; नेमित्ते पुच्छि भूपति. ----------- 9. [A.] उसभत्तं 10. रसवाहिनियं इमा अतरेकपादा दिस्सन्ति: "सिनातुं पातुमानीतपानीयं tissacÃpiyÃ"iti [SL Page 117] [\x 117/] ( 47 तं सुत्वा आहु नेमित्ता "देवीपुत्तो निघातिय दमळे कत्वेऽकरज्जं सासनं जोतयस्सत."* 48 "एदिसं मधुगण्डं यो दस्सेति तस्स ईदिसिं सम्पत्तं देति rÃjÃ"ta घोसापेसि महीपति. 49 गोठसमुद्दवेलन्ते मधुपुण्णं नककुज्जितं नावं ञत्वान आचिक्खि रञ्ञो जनपदे 11 नरो. 50 राजा देविं तहिं नेत्वा मण्डपम्हि सुसङ्खते यथिच्छितं ताय मधुं परभोगमकारयि. 51 इतरे दोहळे तस्सा सम्पादेतुं महीपति वेळुसुमननामं तं योधं तत्थ नियोजयी. 52 सोऽनुराधपुरं गन्त्वा रञ्ञो मङ्गलवाजिनो. गोपकेन अका मेत्तिं, तस्स किच्चञ्च सब्बदा. 53 तस्स विस्सत्थतं ञत्वा पातोव 12 uppalÃna'siæ 13 कदम्बनदया तीरे ठपेत्वान असङ्कितो 54 अस्सं नेत्वा तमारुय्ह गण्हित्वा uppalÃna'siæ निवेदयित्वा अत्तानं अस्सवेगेन पक्कम. 55 सुत्वा राजा गहेतुं तं महायोधमपेसयि; दुतीयं समन्मतं अस्सं आरुय्ह सो नुधावि तं. 56 सो गुम्बनिस्सितो अस्सपिट्ठे येव नसीदिय एन्तस्स पिट्ठितो तस्स उब्बय्हासिं पसारयि. 57 अस्सवेगेन यन्तस्स सीसं छिज्जि, उभो हये 14 सीसञ्चादाय सायं सो महागाममुपागमि. 58 दोहळे ते च सा देवी परिभुञ्जि नयथारुचिं राजा योधस्स सक्कारं कारापेसि यथारहं. ----------- * रसवाहिनियं पन विसदिसा तयो गाथा: 47 "सूरवीरबलूपेतो मेरुसारो गुणाकरो धीरो सुमति - विक्कन्तो पुत्तो ते देव जायति. द्वन्तिंसदमिळे हन्त्वा कत्वा युद्धं असादिसं वसे कत्वानिमं लंकं एकरज्जं करिस्सति. अनुराधपुरे रम्मे वसन्तो सासनं इमं सोभेस्सति यथासोकधम्मराजाव सासनं." 11. [E.T.] जानपदो 12. [A.T.] च 13. उप्पलानि + असिं 14. [A.] Bhaye [SL Page 118] [\x 118/] ( 59 Sà देवी समये धञ्ञं जनयी पुत्तमुत्तमं; महाराजकुले तस्मिं आनन्दो च महा अहू. 60 तस्स पुञ्ञानुभावेन तदहेव उपागमुं नानारतनसम्पुण्णा सत्तनावा ततो ततो. 61 तस्सेव पुञ्ञतेजेन छद्दन्तकुलतो करी हत्थिच्छापं आहरित्वा ठपेत्वा इध पक्कमि. 62 तं तित्थसरतीरम्हि 15 दिस्वा गुम्बन्तरे ठितं कण्डुलवेहा 16 बालिसिको रञ्ञो आचिक्खि तावदे. 63 पेसेत्वाऽचरिये राजा तमाणापिय पोसयि; कण्डुलो 16 इति ञायित्थ दिट्ठत्ता कण्डुलेन सो. 64 "सुवण्णभाजनादीनं पुण्णा नावा इधागता" इति रञ्ञो निवेदसुं; राजा तानाऽहरापयि. 65 पुत्तस्स नामकरणे मङ्गलम्ह महीपति द्वादससहस्ससङ्खं भिक्खुसङ्घं नमन्तिय 17 66 एवं चिन्तेसि "यदि मे पुत्तो लङ्कातलेऽखिले रज्जं गहेत्वा सम्बुद्धसासनं जोतयिस्सति' 67 अट्ठुत्तरसहस्सं च भक्खवो पविसन्तु च; सब्बे ते उद्धपत्तञ्च चीवरं पारुपन्तु च;* 68 पठमं दक्खिणं पादं उम्मारन्तो ठपेन्तु च; एकच्छतत्तयुतं धम्मकरकं नीहरन्तु च; 69 गोतमो नाम थेरो च पतिगण्हातु पुत्तकं, सो व सरणसक्खायो देतु" सब्बं तथा अहु. 70 सब्बं नमित्तं दस्वान तुट्ठचत्तो महीपत दत्वा सङ्घस्स पायासं नामं पुत्तस्सकारयि: 71 महागामे नायकत्तं पितुनामञ्च अत्तनो उभो कत्वान एकज्झं गामणी अभयो इति. 72 महागामं पवसित्वा, नवमे दवसे ततो सङ्गमं देवियाकासि; तेन गब्भमगण्हि सा. ----------- 15. [E.] तत्थपरतीरम्ह. 16. [E.D.] कण्डुलो नाम. 17. [A.D.] निमन्तय. * आयतमत्तं (=आयतपट्टं?) उद्धमुखमेकव कत्वा पारुपन्तु चात वुत्तं होत" टीका [SL Page 119] [\x 119/] ( 73 काले जातं सुतं राजा तस्सनामं अकारयि. महता परिहारेन 18 उभो वड्ढिंसु दारका. 74 सित्थप्पवेसमङ्गलकाले द्विन्नम्प सादरो भिक्खुसतानं पञ्चन्नं दापयित्वान पायसं 75 तेहि उपड्ढे भुत्तम्ह गहेत्वा थोकथोककं सोवण्णसरकेनेऽसं देवया सह भुपति 76 "सम्बुद्धसासनं तुम्हे यदि छड्ढेथ पुत्तका मा जीरतु कुच्छिगतं इदं vo"ta अदापय. 77 वञ्ञाय भासितत्थं ते उभो राजकुमारका पायासं तं अभुञ्जंसु तुट्ठचित्ताऽमतं विय. 78 दसद्वादसवस्सेसु तेसु वीमंसनत्थिको तथेव भिक्खू भोजेत्वा तेसं उच्छिट्ठमोदनं 79 गाहयित्वा तट्टकेन ठपापेत्वा तदन्तके तिभागं कारयत्वान इदमाह महीपति: 80 "कुलदेवतानं नो ताता भिक्खूनं विमुखा मयं NahessÃmÃ"ta चिन्तेत्वा भागं bhu¤jathi'manta च, 81 "द्वे भातरो मयं निच्चं अञ्ञमञ्ञमदूभका BhavassamÃ"ti चिन्तेत्वा भागं भुञ्छथमन्ती च; 82 अमतं विय भुञ्जंसु ते द्वे भागे उभो पिच. "न युज्झिस्साम दमिळेहि" इति bhu¤jathi'maæ इति 83 एवं वुत्ते तु तस्सो सो पाणिना खपि भोजनं; गामणी भत्तपण्डं तु खिपित्वा सयनं गतो 84 संकुचित्वा हत्थपादं निपज्ज सयने सयं. देवी गन्त्वा तोसयन्ती गामणिं एतदब्रवी: 85 "पसारितङ्गो सयने किं न सेसि सुखं सुत?" "गङ्गापारम्हि दमळा; इतो गोठमहोदधि; 86 कथं पसारितङ्गोऽहं nipajjÃmÅ"ti सो ब्रवी. सुत्वान तस्साधिप्पायं तुण्ही आस महीपति. 87 सो कमेनाऽभिवड्ढन्तो अहु सोळसवस्सिको पुञ्ञवा यसवा धीमा 19 तेजोबलपरक्कमो. ----------- 18. [E.] परिवारेन 19. [E.D.] धितिमा. [SL Page 120] [\x 120/] ( 88 चलाचलायं गतियं हि पाणिनो उपेन्ति पुञ्ञेन यथारुचिं गतिं, इतीति मन्त्वा सततं महादरो भवेय्य पुञ्ञूपवयम्हि बुद्धिमा ति सुजनप्पसादसंवेगत्थाय कते महावंसे गामणीकुमारसूति नाम बावीसतिमो परिच्छेदो. --------- तेवीसतिमो परिच्छेदो 1 बललक्खणरूपेहि तेजोजवगुणेहि च अग्गो अहु महाकायो सो च कण्डुलवारणो 1 2 नन्दिमित्तो सुरनिमिलो महासोणो गोठयिम्बरो थेर्पुत्ताभयो भरणो वेळुसुमनो तथेव च 3 खञ्जदेवो फुस्सदेवो लभिय्यवसभो पि च एते दस महायोधा तस्साऽहेसुं महब्बला. 4 अहू एळारराजस्स मित्तो नाम चमूपत, तस्स कम्मन्तगामम्हि पाचीनखण्डराजिया 5. चित्तपब्बतसामन्ता अहू भगिनिया सुतो कोसोहितवत्थगुय्हो मातुलस्सेव नामको. 6 दूरम्प परिसप्पन्तं दहरं तं कुमारकं आबज्झ नन्दिया कट्यं 2 निसदम्ह अबन्धिसुं; 7 नसदं कड्ढतो तस्स भुमियं परिसकप्पतो उम्मारातिक्कमे नन्दि सा जिज्जति यतो, ततो 8 नन्दिमित्तो ति ञायित्थ; दसनागबलो अहू वुद्धो नागरमागम्म सो उपाट्ठासि मातुलं. 9 थूपादसु असक्कारं करोन्ते दमळे तदा ऊरुं अक्कम्म पादेन हत्थेन इतरन्तु सो 10 गहेत्वा सम्पदाळेत्वा बहिक्खिपति थामवा; देवा अन्तरधापेन्ति तेन खित्तं कलेबरं. ----------- 1. [K.] कुण्डल - (सबबत्थ) 2. [E.] कटिया. [SL Page 121] [\x 121/] ( 11 दमळानं खयं दिस्वा रञ्ञो आरोचयिंसु तं 3 "सहोड्डं 4 gaïhathetaæ"ti वुत्ता कातुं न सक्खिसुं* 12 चिन्तेसि नन्दिमित्तो सो "एवम्प करतो मम जनक्खयो केवलं ह, नत्थि सासनजोतनं. 13 रोहणे खत्तिया सन्ति पसन्ना रतनत्तये, तत्थ कत्वा राजसेवं गण्हित्वा दमिळे खिले 14 रज्जं दत्वा खत्तियानं जोतेस्सं बुद्धसासनं." इति गन्त्वा गामणिस्स तं कुमारस्स सावयि. 15 मातुया मन्तयित्वा सो सक्कारं तस्स कारयि. सक्कतो नन्दिमित्तो सो योधो वसि तदन्तिके. 16 काकवण्णो तिस्सराजा वारेतुं दमिळे सदा महागङ्गाय तित्थेसु रक्खं सब्बेसु कारयि. --------- 17 अहू दीघाभयो नाम रञ्ञोऽञ्ञभरियासुतो; कच्छकतित्थे गङ्गाय तेन रक्खमकारयि. 18 सो रक्खाकरणत्थाय समन्ता योजनद्वये महाकुलम्हा एकेकं पुत्तं आणापयी तहं 19 कोट्ठिवाले 5 जनपदे गामे खण्डकविट्ठिके 6 सत्तपुत्तो कुलपति सङ्घो नामाऽसि इस्सरो. 20 तस्सापि दूतं पाहेस राजपुत्तो सुतत्थिको; सत्तमो निमिळो नाम दसहत्थबलो सुतो; 21 तस्स अकम्मसीलत्ता खीयन्ता छपि भातरो रोचयुं तस्स गमनं, न तु माता पिता पन. 22 कुज्झित्वा सेसभातुनं पातो येव नियोजनं गन्त्वा सूरुग्गमे येव राजपुत्तं अपस्सि सो.7 23 सो तं विमंसनत्थाय दूरे 8 किच्चे नियोजयि: "चेतियपब्बतासन्ने द्वारमण्डलगामके 24 ब्राह्मणोकुण्डलो 9 नाम वज्जते मे सहायको; समुद्दपारे भण्डानि तस्स वज्जन्ति सन्तिके; ----------- *रसवाहनियं: "दमिळानं खयं दिस्वा जना रञ्ञो निवेदयुं सहसा गण्हथेऽतंत राजा तेसं नियोजयि." 3.[K.] ते 4.[A.] सयोधा 5.[K.@]KÃÂagÃme 6.[K.] मण्डलवत्तके 7.[E.D.] तं 8. [K.] दूतकिच्चे 9. [K.] कुण्डली [SL Page 122] [\x 122/] ( 25 गन्त्वा तं तेन दिन्नानि भण्डकानि इधाऽहर" इति वत्वान भोजेत्वा लेखं दत्वा विसज्जयि. 26 ततो नवयोजनं हिं अनुराधपुरं इदं; पुब्बण्हे येव गन्त्वान सो तं ब्राह्मणमद्दस. 27 "नहात्वा वापियं तात एही" ती आह ब्राह्मणो. इधानाऽगतपुब्बत्ता नहात्वा तस्सवापियं 28 महाबोधिञ्च पूजेत्वा थूपारामे च चेतियं नगरम्पविसित्वान पस्सित्वा 10 सकलं पुरं 29 आपणा गन्धमादाय उत्तरद्वारतो ततो Nikkhammu'ppalakhettamhà गण्हित्वा उप्पलानि च 30 उपागमि ब्राह्मणं तं; पुट्ठो तेनाऽह सो गतिं सुत्वा सो ब्राह्मणो तस्स पुब्बागममिधागमं 31 विम्हितो चन्तयी एवं "पुरिसाजानियो अयं; सचे जानेय्य एळारो इमं हत्थे करिस्सति; 32 तस्माऽयं दमिळासन्ते वासेतुं नेव अरहति, राजपुत्तस्स पितुनो सन्तिके वासमरहति," 33 एवमेवं लिखित्वान लेखं तस्स समप्पयी; पुण्णवड्ढनवत्थानि पण्णाकारे बहू पि च 11 34 दत्वा तं भोजयित्वा च पेसेसि सखिसन्तिकं. सो वड्ढमानच्छायायं गन्त्वा राजसुतन्तिकं 35 लेखञ्च पण्णाकारे च राजपुत्तस्स अप्पयि. तुट्ठो आह "सहस्सेन पसादेथ ima"nti सो. 36 इस्सं करिंसु tassa'¤¤e राजपुत्तस्स सेवका; सो तं दससहस्सेनपसादापेसि दारकं. 37 तस्स केसं 12 लिखिपेत्वा गङ्गायेव नहापिय पुण्णवड्ढनवत्थयुगं 13 गन्धमालञ्च सुन्दरं अच्छादेत्वा विलिम्पेत्वा मण्डयित्वा सुरूपकं* 38 सीसं दुकूलपट्टेन वेठयित्वा उपानयुं; अत्तनो परिहारेन भत्तं तस्स अदापयि. ----------- 9.[A ए D] योजनम्हि 10 [A D] पस्सीतुं 11 [A] बहूनिपि 12. केसे ति युत्ततरं. 13. [A.] पुण्णवड्ढं. * इमे द्वे पादा सब्बेसु ऊनो, अञ्ञत्र कम्बोजमहावंसा. [SL Page 123] [\x 123/] ( 39 Attano dasasahassaagghanaæ सयनं सुभं सयनत्थं अदापेसि तस्स योधस्स खत्तियो. 40 सो सब्बं एकतो कत्वा नेत्वा मातापितन्तिकं मातुया दससहस्सं, सयनं पितुनो अदा. 41 तं येव रत्तिं आगन्त्वा रक्खट्ठाने अदस्सयी; पभाते राजपुत्तो तं सुत्वा तुट्ठमनो अहु. 42 दत्वा परिच्छदं तस्स परिवारजनं तथा दत्वा दससहस्सानि पेसेसि पितुसन्तकं. 43 योधो दससहस्सानि नेत्वा मातापितन्तिकं तेसं दत्वा काकवण्णतिस्सराजमुपागमि. 44 सो गामणिकुमारस्स तमप्पेसि महीपति, सक्कतो सुरनिमिलो योधो वसि तदन्तिके. --------- 45 कुळुम्बरिकण्णिकायं हुन्दरीवापिगामके तिस्सस्स अट्ठमो पुत्तो अहोसि सोणनामको. 46 सत्तवस्सिककालेपि तालगच्छे अलुञ्चि सो; दसवस्सिककालम्हि ताले लुञ्चि महब्बलो 47 कालेन सो 14 महासोणो दसहत्थिबलो अहु. राजा तं तादिसं सुत्वा गहेत्वा पितुसनतिका 48 गामणिस्स कुमारस्स अदासि पोसनत्थिको. तेन सो लद्धासक्कारो योधो वसि तदन्तिके. --------- 49 गिरिनामे जनपदे गामे निच्चेलविट्ठिके 15 दसहत्थिबलो आसि महानागस्स अत्रजो; 50 लकुण्टकसरीरत्ता अहु गोठकनामको; करोन्ति केळिपरिहासं तस्स जेट्ठा छ भातरो. 51 ते गन्त्वा मासखेत्तत्थं कोट्टयित्वा महावनं तस्स भागं ठपेत्वान गन्त्वा तस्स निवेदयुं. 52 सो गन्त्वा तं खणं येव रुक्खे इम्बरसञ्ञिते लुञ्चित्वान समं कत्वा भूमिं गन्त्वा निवेदयि. 53 गन्त्वान भातरो तस्स दिस्वा कम्मन्तमब्भुतं तस्स कम्मं कित्तयन्ता आगच्छिंसु तदन्तिकं. ----------- 14.[E.]काले सोपि. 15.[E.] निट्ठुलविट्ठिके. [D.] निच्चलविट्ठिके. [K.] निट्ठुल चित्तके. [R.] निट्ठीलविट्ठिके. [SL Page 124] [\x 124/] ( 54 तदुपादाय सो आसि गोठयिम्बरनामको. तथेव राजा पहेसि तम्पि गामणिसन्तिका. --------- 55 कोटिपब्बतसामन्ता 16 कित्तिगामम्हि 17 इस्सरो रोहणो नाम गहपति जातं पुत्तकमत्तनो 56 समाननामं कारेसि गोठकाभयराजिनो. दारको सो बली आसि; दसद्वादसवस्सिको 57 असक्कुनेय्यपासाणे उद्धत्तुं 18 चतुपञ्चहि कीळमानो खिपि तदा सो कीळागुळके विय. 58 तस्स सोळसवस्सस्स पिता गदमकारयि अट्ठतिंसङ्गुलावट्टं, सोळसहत्थदीघकं; 59 तालानं नाळिकेरानं खन्धे आहच्च ताय सो ते पातयित्वा तेनेव योधो सो पाकटो अहु. 60 तथेव राजा पाहेसि तम्पि गामणिसन्तिके. उपट्ठाको महासम्मत्थेरस्साऽसि पिता पन; 61 सो महासुम्मथेरस्स धम्मं सुत्वा कुटुम्बिको सोतापत्तिफलं पत्तो विहारे कोटपब्बते. 62 सो तु 19 सञ्जातसंवेगो आरोवेत्वान राजिनो दत्वा कुटुम्बं पुत्तस्स पब्बजी थेरसन्तिके. 63 भावनं अनुयुञ्जित्वा अरहत्तमपापुणि; पुत्तो tena'ssapa¤¤Ãyi थेरपुत्ताभयो इति. --------- 64 कप्पकन्दरगामम्हि कुमारस्स सुतो अहु भरणो नाम सो काले दसद्वादसवस्सिके 20 65 दारकेहि वनं गन्त्वाऽनुबन्धित्वा ससे बहू पादेन पहरित्वान द्विखण्डं 21 भूमियं खिपी. 66 गामिकेहि वनं गन्त्वा सोळसवस्सिको पन तथेव पातेसि लहुं मिगगोकण्णसूकरे. 67 भरणो सो महायोधो तेनेव पाकटो अहु; तथेव राजा वासेसि तम्पि गामणिसन्तिके. --------- 68 गिरिनामे जनपदे कुटुम्बियङ्गणगामके 22 कुटुम्बी वसभो नाम अहोसि तत्थ सम्मतो. ----------- 16. [E.K.] कोटपब्बत. 17. [D.R.] कत्तिगामम्हि 18.[D.]उच्चातुं. 19. [E.] तं. 20.[A.E.] वस्सिको. 21.[F.] द्वीखेण्ड. 22.[A.]कुटियङ्गण. [SL Page 125] [\x 125/] ( 69 वेळो जानपदो तस्स, सुमनो गिरिभोजको, सहायस्स सुते जाते पण्णाकारपुरस्सरा 70 गन्त्वा उभो सकं नामं दारकस्स अकारयुं. तं वुद्धं 18 अत्तनो गेहे वासेसि गिरिभोजको 71 तस्सेऽको सिन्धवो पोसं 19 कञ्चि नाऽरोहितुं अदा, दिस्वा तु वेळुसुमणं "अयं आरोहको मम * 72 AnurÆpo"ti चिन्तेत्वा पहट्ठो हेसितं अका. तं ञत्वा भोजको "अस्सं ÃrohÃ"ti तमाह सो; 73 सो अस्सं आरुहित्वा तं सीघं धावयि 20 मण्डले, मण्डले सकले अस्सो एकाबद्धो अदिस्सि सो 74 निसीदि धावतो चस्स वस्सहारोऽव 21 पिट्ठियं मोवेति पि उत्तरियं बन्धति 22 पि अनादरो 75 तं दिस्वा परिसा सब्बा उक्कुट्ठिं सम्पवत्तयि. दत्वा दससहस्सानि तस्स सो गिरिभोजको 76 राजानुच्छविकोऽयं ति हट्ठो रञ्ञो अदासि तं. राजा तं वेळुसुमनं अत्तनो येव सन्तिके 77 कारेत्वा तस्स सक्कारं वासेसि बहुमानयं. --------- नकुलनगरकण्णिकायं 23 गामे महिन्ददोणिके 24 78 Abhayassa'ntimo पुत्तो देवो नामाऽसि थामवा; ईसकं पन खञ्जत्ता खञ्जदेवोति तं विदुं. 79 मिगवं गामवासीहि सह गन्त्वान सो तदा महिसे अनुबन्धित्वा महन्ते उट्ठितुट्ठिते 80 हत्थेन पादे गण्हित्वा भमेत्वा सीसमत्थके आसुम्ह भुमिं चुण्णेति 25 तेसं अट्ठीनि माणवो. 81 तं पवत्तिं सुणित्वा व खञ्जदेवं महीपति वासेसि आहरापेत्वा गामणिस्सेऽव सन्तिके. --------- 82 चित्तलपब्बतासन्ने गामे कपिट्ठनामके 26 उप्पलस्स सुतो आसि फुस्सदेवो ति नामको. ----------- *"गिरिभोजकस्स एकोसो सिन्धवोऽसि महब्बलो अत्तनो पिट्ठियं सो हि कंचि नारोहितुं अदा" (रसवाहिनियं) 18.[A.] पुत्तं. 19.[E.D.] पुरिसं 20.[E.] धावेसि 21.[E.] वस्सहारंव, [A.]वस्सहारोव. 22.[A.D.] बन्धेति. 23. [A.] नकुलनगरक्खायं 24.[A.E.] महिसदोणिके. 25.[E.]आसुम्हि भुमिं चुण्णेत्वा. 26.[E.] गविटनामके [SL Page 126] [\x 126/] ( 83 गन्त्वा सह कुमारेहि विहारं सो कुमारको बोधिया पूजितं सङ्खं आदाय धमि थापसा 27; 84 असनीपातसद्दोव सद्दो तस्स महा अहु; उम्मत्ता विय आसुं ते भीता सब्बे पि दारका* 85 तेन सो आसि उम्मादफुस्सदेवो ति पाकटो. धनुसिप्पं अकारेसि तस्स वंसागतं पिता +; 86 सद्दवेधी विज्जुवेधी वालवेधी च सो अहु. वालुकापुण्णसकटं, बद्धवम्मसतं तथा, 87 असनोदुम्बरमयं aÂÂhasoÊasaaÇgulaæ तथा अयो-लोहमयं पट्टं द्विचतुरङ्गुलं 88 निब्बेधयति कण्डेन; कण्डो तेन विसज्जितो थले अट्ठुसभं याति, जले तु उसभं पन. 89 तं सुणित्वा महाराज पवत्तीं पितुसन्तिका तम्पि आणापयित्वान गामणिम्हि अवासयि. --------- 90 तुलाधारनगासन्ने 28 विहारवापिगामके मत्तकुटुम्बिस्स सुतो 29 अहू वसभनामको; 91 तं सुजातसरीरत्ता लभिय्यवसभं विदुं. सो वीसवस्सुद्देसम्हि महाकायबलो अहू. 92 आदाय सो कतिपये पुरिसे येव आरहि खेत्तत्थिको महावापिं; करोन्तो तं महब्बलो 93 दसहि द्वादसहि वा वहितब्बे नरेहि पि वहन्तो पंसुपिण्डे सो लहुं वापिं समापयि. 94 तेन सो पाकटो आसि; तम्पि आदाय भुमिपो दत्वा तं तस्स सक्कारं गामणिस्स अदासि तं. 95 वसभोदकवारो ति तं खेत्तं पाकटं अहू. एवं लभिय्यवसभो वसि गामणिसन्तिके. ----------0 * रसवाहिनियं इमा अधिका:- "चतुप्पदा विभंगा च भमिंसु चकिता वने." + रसवाहिनियं: "हत्थस्सथरुसिप्पं सो सिक्खापेसि सकं सुतं धनुसिप्पं च सिक्खेसि तस्स वंसागतं पिता" (सुन्दरतरा.) रसवाहिनियं: "सोकमेनाभिवड्ढन्तो आसि विसतिवस्सिको दसनागबलो आसि थरुसिप्पे च कोविदो" 27.[D.] थामवा. 28.[E.D.R.] तुलाधारपब्बतासन्ने. 29.[E.D.] मत्तकुटुम्बिनो putto. [SL Page 127] [\x 127/] ( 96 महायोधानमेतेसं दसन्तम्पि महीपति पुत्तस्स सक्कारसमं सक्कारं कारयी तदा. 97 आमन्तेत्वा महायोधे दसापि च 30 दिसम्पति "योधे दसदसेऽकेको esathÃ"ti उदाहरि; 98 ते तथेवाऽनयुं योधे; पुनराऽह महीपति तस्स योधसतस्सापि तथेव परियेसितुं. 99 तथा ते पाऽनयुं योधे; तेसम्पाह 31 महीपति पुन योधसहस्सस्स तथेव परियेसितुं. 100 थता ते पाऽनयुं योधे; सब्बे सम्पिण्डिता तु ते एकादससहस्सानि योधा, सतं 32 तथा दस. * 101 सब्बे ते लद्धसक्कारा भुमिपालेन सब्बदा गामणिं राजपुत्तं तं वसिंसु परिवारिय. 102 इति सुचरितजातमब्भुतं सुणिय नरो मतिमा सुखत्थिको अकुसलपथतो परम्मुखो कुसलपथेऽहिरमेय्य सब्बदा-ति. सुजनप्पसादसंवेगत्थाय कते महावंसे योधलाभो नाम तेवीसतिमो परिच्छेदो. --------- चतुवीसतिमो परिच्छेदो. 1 हत्थस्सथरुकम्मस्स कुसलो कतुपासनो सो गामणी राजसुतो महागामे वसी तदा. 2 रजा राजसुतं तिस्सं दीघवापिम्ही वासयि आरक्खितुं जनपदं सम्पन्नबलवाहनं 3 कुमारो गामणी काले सम्पस्सन्तो बलं सकं "युज्झिस्सं damiÊehÅ"ti पितुरञ्ञो कथापयि. 4 राजा तं अनुरक्खन्तो "ओरगङ्गं अलं" इति वारेसि याव ततियं; सो तथेव कथापयि. ----------- 30. [E.S.] ते दसापि 31. [E.] तस्सपाऽह 32. [A.] सत. * रसवहिनियं: "एकादससहस्सं च दसुत्तरसतं पि च अहेसुं पिण्डिता योधा महाबलपरक्कमा," [SL Page 128] [\x 128/] ( 5 "पिता मे पुरिसो होन्तो नेऽवं 1 वक्खति, teni'daæ Pilandhatu"ti पेसेसि इत्थालङ्कारमस्स सो. 6 राजाऽह तस्स कुज्झित्वा "करोथ हेमसङ्खलिं, ताय नं बन्धयिस्सामि, नाऽञ्ञथा रक्खियो हि सो" 7 पलायित्वान मलयं कुज्झित्वा पितुनो अगा; दुट्ठत्तायेव पितरि आहु तं दुट्ठगामणिं 8 राजाऽथ आरभी कातुं महामङ्गलचेतियं 2 निट्ठिते चेतिये सङ्घं सन्निपातयि भूपति. 9 द्वादसाऽसुं 3 सहस्सानि भिक्खू चित्तलपब्बता, ततो ततो द्वादसेव सहस्सानि समागमुं. 10 कत्वान चेतियमहं राजा सङ्घस्स सम्मुखा सब्बे योधे समानेत्वा कारेसि सपथं तदा: 11 "पुत्तानं कलहट्ठानं न गच्छिस्साम नो"4 इति. अकंसु सपथं सब्बे, तं युद्धं तेन नागमुं. 12 चतुसट्ठिविहारे सो कारापेत्वा महीपति तत्तकानेव वस्सानि ठत्वा मरि तहिं, तदा 13 रञ्ञो सरीरं गाहेत्वा छन्नयानेन राजिनी नेत्वा तिस्समहारामं तं सङ्घस्स निवेदयि. 14 सुत्वा तिस्सकुमारो तं आगन्त्वा 5 दीघवापितो सरीरकिच्चं कारेत्वा सक्कच्चं पितुनो सयं 15 मातरं कण्डुलं हत्थिं आदियित्वा महब्बलो भातु भया दीघवापिं अगमासि लहुं ततो. 16 तं पवत्तिं निवेदेतुं दुट्ठगामणिसन्तिकं लेखं दत्वा विसज्जेसुं सब्बेऽमच्चा समागता. 17 सो गुत्तहालमागन्त्वा तत्थ वारे विसज्जिय महागाममुपगन्त्वा सयं रज्जेऽभिसेवयि. 18 मातत्थं कण्डुलत्थञ्च भातु लेखं विसज्जयि; अलद्धा याव ततियं युद्धाय तमुपागमि. 19 अहू द्विन्नं महायुद्धं चूलङ्गणियपिट्ठियं; तत्थ नेकसहस्सानि पतिंसु राजिनो नरं. ----------- 1. [A.] नेव 2. [A.E.T.] महानुग्गल- 3.[E.K.] द्वादसेत्थ 4. [E.] ते [D.] वो. 5. [A.] तु तं गन्त्वा. [E.] गन्त्वान [SL Page 129] [\x 129/] ( 20 राजा च तिस्सामच्चो च वळवा दीघथूनिका तयो येव पलायिंसु; कुमारो अनुबन्धि ते; 21 उभिन्नमन्तरे भिक्खू मापयिंसु महीधरं, तं दिस्वा "भिक्खुसङ्घस्स कम्मं" इति निवत्ती सो. 22 कप्पकन्दरनज्जा सो जवमालितित्थमागतो 6 राजाऽह तिस्सामच्चं तं "छातज्झत्ता मयं" इति. 23 सुवण्णसरके खित्तभत्तं नीहरि तस्सा सो; सङ्घे दत्वा भुञ्जनतो कारेत्वा चतुभागकं 24 "घोसेहि काल" मिच्चाऽह; तिस्सो कालमघोसयि; सुणित्वा दिब्बसोतेन रञ्ञो - क्खाय दायको 25 थेरो पियङ्गुदीपट्ठो थेरं तत्थ नियोजयि तिस्सं कुटिम्बकसुतं, सो तत्थ नहसाऽगमा. 26 तस्स तिस्सो करा पत्तं आदायाऽदासि राजिनो; सङ्घस्स भागं सम्भागं राजा पत्ते खीपापयि; 27 सम्भागं खिपी तिस्सो च; सम्भागं वळलवा पि च न इच्छि, तस्सा भागञ्च तिस्सो पत्तम्हि पक्खिपि. 28 भत्तस्स पुण्णपत्तं तं अदा थेरस्स भुपति. अदा गोतमथेरस्स सो गन्त्वा नहसा लहुं. 29 भिक्खूनं भुञ्जमानानं दत्वा आलोपभागसो पञ्चसतानं सो थेरो लद्धेहि तु तदन्तिका 30 भागेहि पत्तं पूरेत्वा आकासे खिपि राजिनो; दिस्वाऽगतं गहेत्वा तं तिस्सो भोजेसि 7 भूपतिं. 31 भुञ्जित्वान सयञ्चापि वळवग्ञ्च अभोजयि. सन्नाहं चुम्बटं कत्वा राजा पत्तं विसज्जयि. 32 गन्त्वान सो महागामं समादाय बलं पुन सट्ठिसहस्सं युद्धाय गन्त्वा युज्झि सभातरा. 33 राजा वळवमारुय्ह तिस्सो कण्डुलहत्थिनं द्वे भातरो समागञ्छुं युज्झमाना रणे तदा. 34 राजा करिं karitva'nto वळवामण्डलं अका; तथापि छिद्दं नो दिस्वा लङ्घापेतुं मतिं अका; ----------- 6.[A.] जीवमालिमुपागतो. [E.] जवमालतित्थ- 7.[E.] Bhojayi. [SL Page 130] [\x 130/] ( 35 वळवं लङ्घयित्वान 8 हत्थीनं, भातिकोऽपरि तोमरं खिपि चम्मंव 9 यथा छिज्जति पिट्ठियं. 36 अनेकानि सहस्सानि कुमारस्स नरा तहिं पतिंसु युद्धेयुज्झन्ता, भिज्जि चेव महब्बलं. 37 "आरोहकस्स वेकल्ला इत्थि मं लङ्घयी" इति कुद्धो करी तं वालेन्तो रुक्खमेकमुपागमि. 38 कुमारो आरुही रुक्खं; हत्थि सामिमुपागमि; तमारुय्ह पलायन्तं कुमारमनुबन्धि सो. 39 पविसित्वा विहारं सो महाथेरघरं गतो निपज्जि हेट्ठा मञ्चस्स कुमारो भातुनो भया. 40 पसारयी महाथेरो चीवरं तत्थ मञ्चके; राजा अनुपदं गन्त्वा "कुहिं tisso"ti पुच्छथ, 41 "मञ्चे नत्थि महाराज" इति थेरो अवोच तं; हेट्ठामञ्चेति जानित्वा ततो निक्खम्म भुपति 42 समन्ततो विहारस्स रक्खं कारयि; तं पन मञ्चकम्हि निपज्जेत्वा दत्वा उपरि चीवरं 43 मञ्चपादेसु गण्हित्वा चत्तारो दहरा यती मतभिक्खुनियामेन कुमारं बहि नीहरुं. 44 निय्यमानन्तु तं ञत्वा इदमाह महीपति; "तिस्स, त्वं कुलदेवानं सीसे हुत्वान नय्यसि; 45 बलक्कारेन गहणं कुलदेवेहि नत्थि मे; गुणं त्वं कुलदेवानं सरेय्यासि कदावपि." 46 ततो येव महागामं अगमासि महीपति; आणापेसि च तत्थेव मातरं मातुगारवो. 47 (वस्सानि अट्ठसट्ठिं सो अट्ठा धम्मट्ठमानसो अट्ठसट्ठिविहारे च कारापेसि महीपति.)* 48 निक्खामितो सो भिक्खूहि तिस्सो राजसुतो पन दीघवापिं ततो येव agama'¤¤ataro 10 विय. 49 कुमरो गोधगत्तसस्स तिस्सथेरस्स आह सो "सापराधो अहं भन्ते, खमापेस्सामि भातरं" ----------- 8. [E. D.] वळवाय लंघापेत्वान. 9. [A.] च. 10. [E.] अगमासि अञातको, * अयं गाथा अधिका, पमादपतिता. ताय विना येव पुब्बापरो अत्थो घटीसति. [SL Page 131] [\x 131/] ( 50 वेय्यावच्चकराकारं तिस्सं पञ्चसतानि च भिक्खूनमादियित्वा सो थेरो राजमुपागमि. 51 राजपुत्तं ठपेत्वान थेरो सोपाणमत्थके ससङ्घो पाविसी; सद्धो 11 निसीदापिय भुमिपो 52 उपानयी यागुआदिं; थेरो पत्तं पिधेसि सो; "किन्ति" वुत्तोऽब्रवी "तिस्सं आदाय आगता" इति. 53 "कुहिं coro"ti वुत्तो च 12 ठितट्ठानं निवेदयि. विहारदेवी गन्त्वान छादियट्ठासि पुत्तकं. 54 राजाऽह थेरं "ञातो वो दासभावो इदानि नो? सामणेरं पेसयेथ तुम्हे मे 13 सत्तवस्सकं, 55 जनक्खयं वना येव कलहो न भवेय्य नो" "राज, 14 सङ्घस्स दोसेऽसो; सङ्घो दण्डं करिस्सत." 56 "हेस्सताऽगतकिच्चं वो, यागादिं गण्हाथा" ति सो दत्वा तं भिक्खुसङ्घस्स पक्कोसित्वान भातरं 57 तत्थेव सङ्घमज्झम्हि निसिन्नो भातरा सह भुञ्जित्वा एकतो येव भक्खुसङ्घं विसज्जयी. 58 सस्सकम्मानि कारेतुं तिस्सं तत्थेव पाहिणि. सयम्पि भेरिं चारेत्वा सस्सकम्मानि कारयि. 59 इति वेरमनेकवकव्पवितं समयन्ति बहुं अपि सप्पुरिसा इति चिन्तिय को हि नरो मतिमा न भवेय्य परेसु सुसन्तमनो ति. सुजनप्पसादसंवेगत्थाय कते महावंसे द्वेभातिकयुद्धं नाम चतुवीसतिमो परिच्छेदो. --------- पञ्चवीसतिमो परच्छेदो. 1 दुट्ठगामणिराजाऽथ कत्वान जनसङ्गहं कुन्ते धातुं निधापेत्वा सयोग्गबलवाहनो 2 गन्त्वा तिस्समहारामं वन्दित्वा सङ्घमब्रवी: "पारगङ्गं गमस्सामि जोतेतुं सासनं अहं, ----------- 11. [E.] सब्बे. 12. [E.] वुत्तो सो. 13. [E.] चे. 14. [A.]राजा. [SL Page 132] [\x 132/] ( 3 सक्कातुं भक्खवो देथ 1 अम्हेहि सह गामिनो; मङ्गलञ्चेव रक्खा च भिक्खूनं दस्सनं हि नो." 4 अदासि दण्डकम्मत्थं सङ्घो पञ्चसतं यती; भक्खुसङ्घं तमादाय ततो निक्खम्म भूपति 5 सोधापेत्वान मलये इधागमनमञ्जसं कण्डुलं हत्थिमारुय्ह योधेहि परिवारितो 6 महता बलकायेन युद्धाय अभिनिक्खमि. महागामेन सम्बद्धा सेनाऽगा गुत्तहालकं. 7 महियङ्गणममागम्म छत्तं दमळमग्गही; घातेत्वा दमिळे तत्थ आगन्त्वा अम्बतित्थकं 8 गङ्गापरिखसम्पत्तं, तत्थम्बदमिळम्पन युज्झं चतुहि मासेहि कतगत्थं महब्बलं 9 मातरं दस्सयित्वान तेन लेसेन अग्गहि. ततो ओरुय्ह दमिळेसत्तराजे 2 महब्बले 10 एकाहेनेव गण्हित्वा खेमं कत्वा महब्बलो बलस्साऽदा धनं, तेन खेमारामो ति वुच्चति. 11 MahÃkoÂÂha'ntarÃsobÓe, दोणे गवरमग्गही, हालकोले 3 इस्सरियं, 4 नाळिसोब्भम्ह नाळिकं, 12 दीघाभयगल्लकम्ही गण्हि दीघाभयम्पि च, कच्छतीत्थे कपिसीसं चतुमासेन अग्गही. 13 कोटनगरे कोटञ्च, ततो हालवहाण्कं, 5 वहिट्ठे 6 वहिट्ठदमळं, गामणिम्ह च गामणिं, 14 कुम्बगामम्हि गुम्बञ्च 7 नन्दिगामम्हि नन्दिकं, 8 गण्हि खाणुं खाणुगामे, द्वे तु तम्बुण्णमे पन 15 मातुलं भागिन्येग्ञ्च तम्ब-उन्नमनामके, 9 जम्बुं चग्गह, सो सो च गामोऽहु तंतदव्हयो. 16 "अजानत्वा सकं सेनं घातेन्त सजना" इति सुत्वान सच्चकिरियं अकरी तत्थ भुपति; 17 "रज्जसुखाय वायामो नाऽयं मम कदाचिपि; 10 सम्बुद्धसासनस्सेव ठपनाय अयं मम; ----------- 1. [E.] देथ नो भिक्खु. 2. [A.] राजा. 3. [K.] हातालके. 4.[K.@]Sanappiriyaæ. 5. [A.] हालवभाणकं, 6. [A.] महिट्ठे. 7. [K.] कप्पगामम्हि कप्पंच 8. [K.] छिन्दगामम्हि छिन्दकं 9. [A.] तम्बकुन्नमनामके. 10.[E.] सदापि ca. [SL Page 133] [\x 133/] ( 18 Tena saccena me सेनाकायोपगतभण्डकं जालवण्णंव होतु ति तं तथेव तदा अहु." 19 गङ्गातीरम्हि दमिळा सब्बे घातितसेसका विजितं नगरं नाम सरणत्थाय पाविसुं.* 20 फासुके अङ्गणट्ठाने खन्धावारं निवेसयि, तं खन्धावारपिट्ठीत नामेनाऽहोस पाकटं. 21 वजितनगरगाहत्थं वीमंसन्तो नराधिपो दिस्वाऽयन्तं नन्दिमित्तं विसज्जापेसि कण्डुलं. 22 गण्हितुं आगतं हत्थिं नन्दिमित्तो करेहि तं उभोदन्ते कपीळयित्वा उक्कुटिकं निसीदयी 23 हत्थीना नन्दिमित्तो तु यस्मा यत्थ अयुज्झि सो तस्मा तत्थ ततो गामो हत्थिपोरोति वुच्चति. 24 वीमंसित्वा उभो राजा विजितं नगरं अगा; योधानं दक्खिणद्वारे सङ्गामो आसि भिंसनो. 25 पुरत्थिमम्हि द्वारम्हि 11 सो वेळुसुमनो पन अनेकसङ्खे दमिळे अस्सारूळ्हो अघातयि. 26 द्वारं थकेसुं दमिळा; राजा योधे विसज्जयि; कण्डुलो नत्दिमित्तो च सुरनिमिलो च दक्खिणे, 27 महासोणो च गोठो च थेरपुत्तो च ते तयो द्वारेसु तीसु कम्मानि इतरेसु तदा करुं. 28 नगरं तं तिपरिखं उच्चपाकारगोपितं अयोकम्मकतद्वारं अरीहि दुप्पधंसियं. 29 जाणूहि ठत्वा दाठाहि भिन्दित्वान सिलासुधा इट्ठका चेव हत्थि सो अयोद्वारमुपागमि. 30 गोपुरट्ठा तु दमिळा खिपिंसु विविधायुधे पक्कं अयोगुळञ्चेव कठितञ्च सिलेसिकं; ----------- *कम्बोजमहावंसे इमापि द्वे गाथा दिस्सन्ति:- "पच्चुत्तरित्वा गङ्गाय गज अस्स-रथेहि सो मनोरमं सुखट्ठानं पस्सित्वा धरणीपति भेरिं परिचरापेत्वा सन्निपातेत्व नागरे परिभुञ्जापयि सब्[X]ग्ञे[X]ब पातो येव खणे तदा; ततो पभुति सो देसो भत्तगुत्तहलव्भयो" 11. [E.] पुरत्थीमदुवारम्हि [SL Page 134] [\x 134/] ( 31 पिट्ठिं खित्ते सिलेसम्हि धूपायन्तेऽथ 12 कण्डुलो वेदनट्टोऽदकट्ठानं गन्त्वान तत्थ ओगही. 32 "न इदं सुरापानं ते, अयोद्वारविघाटनं, गच्छ द्वारं विघाटेहि" इच्चाऽह गोठयिम्बरो. 33 सो मानं जनयित्वान कोञ्चं कत्वा गजुत्तमो उदका उट्ठहित्वान थले अट्ठासि दप्पवा. 34 हत्थिवेज्जो वियोजेत्वा 13 सिलेसं ओसधं अका; राजा आरुय्ह हत्थिं तं कुम्हे 14 फुसिय पाणिना 35 "लङ्कादीपम्ह सकले रज्जं ते, तात कण्डुल, DammÅ"ti तं तोसयित्वा भोजेत्वा वरभोजनं 36 अयं 8त्वा साटकेन कारयित्वा सुवम्मितं सत्तगुणं माहिसवम्मं बन्धेत्वा चम्मपिटाठियं 37 तस्सोऽपरि तेलवम्मं दापेत्वा तं विसज्जयि. असनी विय गज्जन्तो सो गन्त्वोऽपद्दवे सहं 38 पदरं विज्झि दाठाहि, उम्मारं पदसाऽहनि, सद्वारबाहं तं द्वारं भुमियं सरवं पति; 39 गोपुरे दब्बसम्भारं पतन्तं हत्थिपिट्ठीयं बाहाहि पहरित्वान नन्दिमित्तो पवट्टयि. 40 दिस्वान तस्स किरियं कण्डुलो तुट्ठमानसो दाठापीळनवेरं तं छड्ढेसि पठमं कतं. 41 अत्तनो पिट्ठितो येव पवेसत्थाय कण्डुलो निवत्तित्वान ओलोकि योधं तत्थ गजुत्तमो. 42 "हत्थिना कतमग्गेन नप्पवेक्खामहं" इति नन्दिमित्तो विचिन्तेत्वा पाकारं हनि बाहुना, 43 सो अट्ठारसहत्थुच्चो पति अट्ठुसभो किर; ओलोकि सूरनिमिलं, अनिच्छं सोपि तं पथं 44 लङ्घयित्वान पाकारं नगरब्भन्तरे पति भिन्दित्वा द्वारमेकेकं गोठो सोणो च पाविसि. 45 हत्थि गहेत्वा रथवक्कं, मित्तो सकटपञ्जरं, नाळिकेरतरुं गोठो, निम्मलो खग्गमुत्तमं, 46 तालरुक्खं महासोणो, थेरपुत्तो महागदं, विसुं विसुं वीथिगता दमिळे तत्थ चुण्णयुं ----------- 12.[E.] धुमायन्तेव 13.[E.] हत्थीवेज्जोऽथ धोवित्वा 14. [D.] कुम्भं [SL Page 135] [\x 135/] ( 47 विजितं नगरं हेत्वा चतुमासेन खत्तियो ततो 15 गिरिलकं 15 गन्त्वा गिरियं दमिळं हनि. 48 गन्त्वा महेलनगरं तिमहापरिखं ततो कदम्बपुप्फवल्लीहि समन्ता परिवारितं 49 एकद्वारं दुप्पवेसं चतुमासे वसं तहिं गण्हि महेलराजानं मन्तयुद्धेन भुमिपो. 50 ततोऽनुराधनगरं 16 आगच्छन्तो महीपति खन्धावारं निवेसेसि परितो 17 कासपब्बतं. 51 मासम्हि जेट्ठमूलम्ह तळाकं तत्थ कारिय जलं कीळ तहिं गामो पोसोन-नगरव्हयो 18 52 तं युद्धायागतं सुत्वा राजानं दुट्ठगामणिं अमच्चे सन्निपातेत्वा एळारो आह भूमिपो: 53 "सो राजा च सयं योधो, योधा ca'ssa बहू किर; अमच्चा, किन्नु कातब्बं? किन्ति मञ्ञन्ति नो इमे?"19 54 दीघजन्तुप्पभूतयो 20 योधा एळारराजिनो "सुवे युद्धं करिस्साम" इति ते निच्छयं करुं. 55 दुट्ठगामणिराजा पि मन्तेत्वा मातुया सह तस्सा मतेन कारेसि द्वत्तिंस बलकोट्ठके, 56 राजच्छत्तधरे तत्थ ठपेसि राजरूपके; अब्भन्तरे कोट्ठके तु सयं अट्ठासि भुपति. 57 एळारराजा सन्नद्धो महापब्बतहत्थिनं आरुय्ह अगमा तत्थ सयोग्गबलवाहनो 58 सङ्गामे वत्तमानम्हि दीघजन्तु महब्बलो आदाय खग्गफलकं युज्झमानो भयानको 59 हत्थे aÂÂhÃrasu'ggantvà नभं तं राज रूपकं छिन्दित्वा असिना हिन्दि पठमं बलकोट्ठकं. 60 एवं सेसे पि भिन्दित्वा बलकोट्ठे, महब्बलो हितं गामणिराजेन नबलकोट्ठमुपागमि. 61 योधो सो 22 सूरनिमिलो गच्छन्तं राजिनोऽपरि सावेत्वा अत्तनो नामं तमक्कोसि महब्बलो. ----------- 15.[K.] गिरकोलव्हयं गन्त्वा, 16.[E.D.] ततो अनुराधपुरं 17.[E.K.] परतो, 18.[E.] पज्जोतनगर- [D.] पे सेननगर- 19. [E.K.] इति 20."DÅghajantÆ"ta युत्ततरं, 21.[E.] राजा छत्तधरे, 22. [E.] तु. [K.] तं. [SL Page 136] [\x 136/] ( 62 Itaro "तं vadhissa"nti कुद्धो आकासमुग्गमि; इतरो ओतरन्तस्स फलकं उपनामयि; 63 "छिन्दामेतं सफलकं" इति चिन्तिय सो पन फलकं हन खग्गेन, तं mu¤ciyi'taro सयि;23 64 कप्पेन्तो 24 मुत्तफलकं दीघजन्तु तहिं पति; उट्ठाय सुरनिमिलो पतितं सत्तियाऽहनि. 65 सङ्कं धमी फुस्सदेवो, सेना भिज्जित्थ दामिळी; एळारो पि निवत्तित्थ; घातेसुं दमिळे बहू. 66 तत्थ वापिजलं आसि हतानं लोहिताविलं तस्मा कुलत्थवापि ति नामतो विस्सुता अहु. 67 चरापेत्वा तहिं हेरिं दुट्ठगामिणि भूपति 'न हनिस्सतु 25 एळारं मं mu¤ciya'paro" इति, 68 सन्नद्धो सयमारुय्ह सन्नद्धं कण्डुलं करिं एळारं अनुबन्धन्तो दक्खिणद्वारमागमि 69 पुरदक्खिणद्वारम्हि 26 उभो युज्झिंसु भुमिपा; तोमरं खिपि एळारो, गामणी तमवञ्चयि. 70 विज्झापेसि च दन्तेहि तं हत्थं सकहत्थिना; तोमरं खिपि एळारं, सहत्थि तत्थ सो पति. 71 ततो विजितसङ्गामो सयोग्गबलवाहनो लङ्कं एकातपत्तं सो कत्वान पाविसी पुरं. 72 पुरम्हि भेरिं चारेत्वा समन्ता योजने जने सन्तिपातिय कारेसि पूजं एळारराजिनो. 73 तं देहपतितट्ठाने कूटागारेन झापयि; चेतियं तत्थ कारेसि परिहारमदासि च 74 अज्जापि लङ्कापतिनो तंपदेससमीपगा तेनेव परिहारेन न वादापेन्ति तूरियं. 75 एवं द्वत्तिंस दमिळराजानो दुट्ठगामणी गण्हित्वा एकछत्तेन लङ्कारज्जमकासि सो 76 विजिते नगरे भिन्ने 28 योधो सो दिघजन्तुको एळारस्स निवेदेत्वा भागिनेय्यस्स योधतं 29 ----------- 23. [E.D.] मुञ्चि itaro pana. 24. [A.] Kappente. 25. [E.] Hanissati, 26. [A.] Pure - 27. [A.] Tattha, 28. [E.] Bhintamhi vijitanagare, 29. [A.] Attano. [SL Page 137] [\x 137/] ( 77 Tassa bhalluka नामस्स भागनेय्यस्स अतत्तनो. पेसयीधागममत्थाय; तस्स सुत्वान भल्लुको 78 एळारदड्ढदिवसा सत्तमे दिवसे इध पुरिसानं सहस्सेहि सट्ठिया सह ओतरि. 79 ओतण्णो सो सुणित्वापि पतनं तस्स राजिनो "YujjhissÃmÅ"ti लज्जाय महातित्था इधागमा. 80 खन्धावारं निवेसेसि गामे कोळम्बहालके. राजा तस्साऽगमं सुत्वा युद्धाय अभिनिक्खमि, 81 युद्धसन्नाहसन्नद्धो हत्थिमारुय्ह कण्डुलं हत्थस्सरथयोधेहि पत्तीहि च अनूनको. 82 उम्मादफुस्सदेवो सो दीपे अग्गधनुग्गहो दसड्ढायुधसन्नद्धो, 30 सेसयोधा च अन्वगुं. 83 पवत्ते तुमुले युद्धे सन्नद्धो भल्लुको तहिं राजाभिमुखमायासि; नागराजा तु कण्डुलो 84 तं वेगमन्दीभावत्थं पच्चोसक्कि सनिं सनिं सेना पि सद्धिं तेनेव पच्चोसक्कि सनिं सनिं 85 राजाह "पुब्बे युद्धेसु अट्ठवीसतिया अयं न पच्चोसक्क, किं एतं phussadevÃ"ti? आह सो: 86 "जयो नो परमो देव, जयभुमिमयं गजो पच्चोसक्कति पेक्खन्तो, जयट्ठानम्हि ठस्सति." 87 नागोऽथ पच्चोसक्कित्वा पुरदेवस्स पस्सतो महाविहारसीमन्ते अट्ठासि सुप्पतिट्ठितो. 88 तत्रट्ठिते नागराजे भल्लुको दमिळो तहिं राजाभिमुखमागन्त्वा उप्पण्डेसि महीपतिं. 89 मुखं पिधाय खग्गेन राजा अक्कोसि तं पन; "रञ्ञो मुखम्हि पातेमि" इति कण्डञ्च सो खिपि. 90 आहच्च सो खग्गतलं कण्डो पपति भुमियं "मुखे viddho"ti सञ्ञाय उक्कुट्ठिं भल्लुको अका. 91 रञ्ञो पच्छा निसिन्नो सो फुस्सदेवो महब्बलो कण्डं खिपि मुखे तस्स घट्टेन्तो राजकुण्डलं; 92 राजानं पादतो कत्वा पतमानस्स तस्स तु खिपित्वा अपरं कण्डं विज्झित्वा तस्स जण्णुकं ----------- 30. [A.T.] दसधायुध - [SL Page 138] [\x 138/] ( 93 राजानं सीसतो कत्वा पातेसि लहुहत्थको भल्लुके पतीते तस्मिं जयनादो पवत्तथ.31 94 फुस्सदेवो तहिं येव ञापेतुं दोसमत्तनो कण्णवल्लिं सकं छेत्वा पसतं लोहितं सयं 95 रञ्ञो दस्सेसि; तं दिस्वा राजा नं पुच्छि "किं" इति, "राजदण्डो कतो me"ti सो अवोच महीपतिं. 96 "को ते doso"ti वुत्तो च आह कुण्डलघट्टनं "अदोसं दोससञ्ञाय किमेतं करि भातिक" 97 इति वत्वा महाराजा कतञ्ञु इदमाह च: "कण्डानुच्छविको तुय्हं सक्कारो हेस्सते महा." 98 घातेत्वा दमिले सब्बे राजा लद्धजयो ततो पासादतलमारुय्ह सीहासनगतो तहिं 99 नाटकामच्चमज्झम्ही फुस्सदेवस्स तं सरं आणापेत्वा ठपापेत्वा पुंखेन 32 उजुकं तले 33 100 कहापणेहि कण्डन्तं Ãsittehu'parÆpari 34 छादापेत्वान दापेसि फुस्सदेवस्स तं खणे. 101 नरिन्दपासादतले नरिन्दोथ अलङ्कते सुगन्धदीपुज्जलिते नानागन्धसमायुते 102 नाटकजनयोगेन accharÃhi'va भूसिते 35 अनग्घत्थरणत्थिण्णे 36 मुदुके सयने सुभे 103 सयितो सिरिसम्पत्तिं महतिं अपि पेक्खिय कतं अक्खोहिणीघातं सरन्तो न सुखं लभि. 104 पियङ्गुदीपे अरहन्तो ञत्वा तं तस्स तक्कितं अट्ठाऽरहन्ते पाहेसुं 37 तमस्सासेतु मिस्सरं. 105 आगम्म ते मज्झयामे राजद्वारम्हि ओतरुं, निवेदितब्भागमना 38 पासादतलमारुहुं 106 वन्दित्वा ते महाराजा निसीदापिय आसने कत्वा विविधसक्कारं पुच्छि आगतकारणं; ----------- 31. [K.] अवत्थरि. 32. [E.] पोंखेन 33. [A.D.] तलं 34. [A.D.T.] आसित्तो उपरूपरि 35."अच्छराहि vibhusito"ti सब्बत्थ 36. [E.]रणकिण्णे 37.[E.D.]पाहेसुं अट्ठ अरभन्ते. 38.[A.D.] निवेदि वेहागमना. [SL Page 139] [\x 139/] ( 107 "पियङ्गुदीपे सङ्घेन पेसिता मनुजाधिप तमस्सासयितुं अम्हे" इति; राजा पुनाऽह ते 108 "कथन्नु भन्ते अस्सासो मम हेस्सति, येन मे अक्खोहिणीमहासेनाघातो कारापितो" इति. 109 "सग्गमग्गन्तरायो च नत्थी ते तेन कम्मुना, दियड्ढमनुजा वेऽत्थ घातिता मनुजाधिप, 110 सरणेसु ठितो एको, पञ्चसीले पि चाऽपरो; मिच्छादिट्ठी च दुस्सिला सेसा पसुसमा मता. 111 जोतयिस्ससि चेव त्वं बहुधा बुद्धसासनं; मनोविलेखं तस्मा त्वं विनोदय नरिस्सर," 112 इति वुत्तो महाराजा तेहि अस्ससमागतो वन्दित्वा ने विसज्जेत्वा सयितो पुन चिन्तयि; 113 "विना सङ्घेन आहारं मा भुञ्जेथ कदाविपि" इति मातापिताऽहारे सपिंसु दहरेऽव नो; 114 अदत्वा भिक्खुसङ्घस्स भुत्तं अत्थि नु खो 39 इति अद्दस पातरासम्हि एकं मरिचवट्टिकं 115 सङ्घस्स अट्ठपेत्वाच परिभुत्तं सतिं विना तदत्थं दण्डकम्मं मे कत्तब्बंति च चिन्तयि. 116 एते ते नेककोटी इध मनुजगणे घातिते चिन्तयित्वा कामानं हेतु एतं मनसि च कयिरा साधु आदीनवं तं; सब्बेसं घातनिं तं 40 मनसि च कयिराऽनिच्चतं साधु साधु एवं दुक्खा पमोक्खं सुभगतिमथवा पापुणेय्याऽचिरेनाति सुजनप्पसादसंवेगत्थाय कते महावंसे दुट्ठगामणिविजयो नाम पञ्चवीसतिमो परिच्छेदो. --------- छब्बीसतिमो परिच्छेदो. 1 एकच्छत्तं करित्वान लङ्कारज्जं महायसो हानन्तरं संविदहि योधानं सो यथारहं. 2 थेरपुत्ताभयो योधो दिय्यमानं न इच्छि तं पुच्छितो च "किमत्थंति युद्धमत्थीति अब्रमी. ----------- 39. [A.D.] नो 40. [A.] सातनिन्तं [SL Page 140] [\x 140/] ( 3 "Ekarajje kate युद्धं किन्नामत्थीति पुच्छितो 1 "युद्धं किलेसचोरेहि करिस्सामि सुदुज्जयं" 4 इच्चेवमाह तं राजा पुनप्पुन निसेधयि. पुनप्पुनं सो याचित्वा रञ्ञोऽनुञ्ञाय पब्बजि. 5 पब्बजित्वा च कालेन अरहत्तमपापुणि पञ्चखीणासवसत-परिवारो 2 अहोसि च. 6 छत्तमङ्गलसत्ताहे गते गतहयोऽभयो राजा कताभिसेकोव महता विभवेन सो 7 तिस्सवापिमगा कीळाविधिना 3 समलङ्कतं कीळितुं अभसित्तानं चारित्तञ्चानुरक्खितुं. 8 रञ्ञो परच्छदं सब्बं उपायनसतानि च मरिचवट्टिविहारस्स ठानम्हि ठपयिंसु च. 9 तत्थेव थूपट्ठानम्हि सधातुं कुन्तमुत्तमं हपेसुं कुन्तधरका उजुकं राजमानुसा. 10 सहोरोधो महाराजा कीळित्वा सलिले दिवा सायमाह "गमिस्साम, कुन्तं वड्ढेथ भो" इति. 11 वालेतुं तं न सक्खिंसु कुन्तं राजाधिकारिका. 4 गन्धमालाहि पूजेसुं राजसेना समागता. 12 राजा महन्तं अच्छेरं दिस्वा तं हट्ठमानसो विधाय तत्थ आरक्खं पविसित्वा पूरं ततो. 13 कुन्तं परक्खिपापेत्वा चेतियं तत्थ कारयि; थूपं परिक्खिपापेत्वा विहारञ्च अकारयि. 14 तीहि वस्सेहि निट्ठासि वहारो सो नरिस्सरो सङ्घं स सन्निपातेसि विहारमहकारणा. 15 भिक्खूनं सतसहस्सानि 5, तदा भिक्खुनियो पन नवुती च सहस्सानि अभविंसु समागता 6. 16 तस्मिं समागमे सङ्घं इदमाह महीपति "सङ्घं भन्ते वस्सरित्वा भुञ्जिं मरिचवट्टिकं, 17 तस्सेऽतं 7 दण्डकम्मं मे भवतुति अकारयिं सचेतियं मरिचवट्टि-विहारं सुमनोहरं; ----------- 1. [A.] युद्धा किन्नामन्ती च पुच्छि च 2.[A.] खीणासवसतं 3.[A.] महाकीळा विधिना. 4. [E.] तदधकारिका. 5. [E.]सतसहस्सं 6.[A.] समागमा. 7.[A.]तस्स तं [SL Page 141] [\x 141/] ( 18 पतिगण्हातु तं सङ्घो इति सो दक्खिणोदकं पातेत्वा भिक्खुसङ्घस्स वहारं सुमनो अदा 19 वहारे तंसमन्ता च महन्तं मण्डपं सुभं कारेत्वा तत्थ सङ्घस्स महादानं पवत्तयि. 20 पादे पतिट्ठपेत्वापि जले अभयवापिया कतो सो मण्डपो आसि सेसोकासे कथाव का? 21 सत्ताहं अन्नपानादिं दत्वान मनुजाधिपो अदा सामणकं सब्बं परिक्खारं महारहं. 22 अहू सतसहस्सग्घो परिक्खारो स आदिको;8 अन्ते 9 सहस्सग्घनको सब्बसङ्घो च 10 तं लभि. 23 युद्धे दाने च सूरेन सूरिना रतनन्तये पसन्नामलचित्तेन सासनुज्जोतनत्थना 24 रञ्ञा तकञ्ञुना तेन थूपकारापनादितो विहारमहन्तानि पूजेतुं रतनत्तयं 25 परिच्चत्तधनानेऽत्थ अनग्घानि वमुञ्चय सेसानि होन्ति एकाय ऊनवीसतिकोटियो. 26 भोगा दसद्धविधदोसविदूसिता प पञ्ञाविसेससहितेहि जनेहि पत्ता होन्तेव पञ्चगुणयोगगहतसारा इच्चस्स सारगहणे मतिमा यतेय्याति. सुजनप्पसादसंवेगत्थाय कते महावंसे मरिचवट्टिकविहारमहो नाम जब्बीसतिमो परिच्छेदो. --------- सत्तवीसतमो परिच्छेदो. 1 ततो राजा विचिन्तेस विस्सुतं सुस्सुतं सुतं महापञ्ञो 1 सदापुञ्ञो पञ्ञाय कतनिच्छयो. 2 "दीप्पपसादको थेरो राजनो अय्यकस्स मे एवं किराह: नत्ता ते दुट्ठगामणिभुपति. 3 महापुञ्ञो 2 महाथूपं सोण्णमालं मनोरमं वीसंहत्थसतंउच्चं कारेस्सति अनागते ----------- 8. [E.] आदिनो 9.[A.] अन्तो 10. [A.] सब्बंसंघो. 1.[E.A.]महापुञ्ञो. 2. [D.E.S.] महापञ्ञो [SL Page 142] [\x 142/] ( 4 Puno 2 उपोसथागारं नानारतनमण्डतं नवभुमं करित्वान 3 लोहपासादमेव च" 5 इति चिन्तीय भुमिन्दो लिखित्वेवं ठपापितं पेक्खापेन्तो राजगेहे ठितं एव करण्डके: 6 सोवण्णपट्टं लद्धान लेखं तत्थ अवाचय: "चत्ताळीससतं वस्सं 4 अतिक्कम्म अनागते. 7 काकवण्णसुतो दुट्ठगामणी मनुजाधिपो इदञ्चदञ्च एवञ्च kÃressatÅ"ta वाचितं. 8 सुत्वा हट्ठो उदानेत्वा अप्पोठेसि महीपति; ततो पातोऽव गन्त्वान महामेघवनं सुभं 9 सन्निपातं कारयत्वा भक्खुसङ्घस्स अब्रवि: "विमालतुल्यं पासादं कारयिस्सामि वो अहं; 10 दिब्बं विमानं पेसेत्वा तदालेखं ददाथ मे." भिक्खुसङ्घो विसज्जेसि अट्ठ खीणासवे तहिं. 11 कस्सपमुननो काले असोको नाम ब्राह्मणो अट्ठ सलाकभत्तानि सङ्घस्स परिणामिय 12 भरणिं 5 नाम दासिं सो "निच्चं dehÅ"ti अब्रुवि 6 दत्वा सा तानि सक्कच्चं यावजीवं ततो चुता 13 आकासटाठाविमकानम्हि निब्बत्त रुचिरे सुभे,7 अच्छरानं सहस्सेन सदाऽसि परवारिता. 14 तस्सा रतनपासादो द्वादसयोजनुग्गतो योजनानं परिक्खेपो चत्ताळीसञ्च अट्ठ च, 15 कूटागारसहस्सेन मण्डितो नवभुमिको, सहस्सगब्भसम्पन्नो राजमानो 8 चतुम्मुखो 16 सहस्ससङ्ख -संवुत्त 8 सीहपञ्जरनेत्तवा, सकिङ्किणिकजालाय सज्जितो, वेदकाय च, 17 अम्बलट्ठिकपासादो तस्स मज्झे ठितो 10 अहू. समन्ततो दिस्समानो पग्गहीतधजाकुलो. 18 तावतिंसं 11 च गच्छन्ता दिस्वा थेरा तमेव ते हिङ्गुलेन तदालेखं लेखयित्वा पटे ततो. ----------- 2.[E.] पुन 3. [S.] करिस्सति. 4.[E.] छत्तंससतवस्सानि. 5.[E.S.] बीरणिं 6.[E.S.] अप्पयि 7.[E.] सुभा 8.[E.] रञ्जमानो 9. [E.] संयुत्ती 10.[E.] सुभो 11. ते तावतिंसं [SL Page 143] [\x 143/] ( 19 निवत्तित्वान आगन्त्वा पटं 11 सङ्घस्स दस्सयुं; सङ्घो पटं गहेत्वा तं पाहेसि राजसन्तिकं 20 तं दिस्वा सुमनो राजा आगम्माराममुत्तमं आलेखतुल्यं कारेसि लोहपासादमुत्तमं. 21 कम्मारम्भन कालेव चतुद्वारम्ह भोगवा अट्ठसतसहस्सानि हिरञ्ञानि ठपापयि. 22 पुटसहस्सवत्थानिद्वारे द्वारे ठपापयि गुळ-तेल-सक्खर-मधु-पूरा चानेकवाटियो. 23 "अमूलकं कम्ममेत्थ न kÃtabba"nti भासिय; अग्घापेत्वा कतं कम्मं तेसं मूलमदापयि. 24 हत्थसतं हत्थसतं आसि एकेकपस्सतो उच्चतो तत्तको येव पासादो हि 12 चतुम्मुखो 25 तस्मिं पासादसेटाठस्मं अहेसुं नव भुमियो; एकेकिस्सा भुमिया च कूटागारसतानि च 26 कूटागारानि सब्बानि सज्झुना khavatÃna'huæ पवालवेदिका तेसं नानारतनभुसिता. 27 नानारतनिचित्तानि तासं पदूमकानि च; सज्झु-कंकणिकापन्तीपरिक्खित्ताव 13 ता अहू. 28 सहस्सं तत्थ पासादे गब्भा आसुं सुसंखता, नानारतनखविता सीहपञ्जरनेत्तवा 14 29 नारिवाहनयानन्तु सुत्वा वेस्सवणस्स सो तदाकारमकारेसि मज्झे रतनमण्डपं. 30 सीहब्यग्घादि-रूपेहि देवतारूपकेहि च अहू रत्नमयेहेऽस थम्भेह च विभुसितो. 31 मुत्तताजालपरिक्खेपो मण्डपन्ते समन्ततो पवालवेदिका चेत्थ पुब्बे वुत्तविधा अहु. 32 सत्तरतनचित्तस्स वेमज्झे मण्डपस्स तु. रुचिरो दन्तपल्लङ्को रम्मो एळिकसन्थरो. 33 दन्तमयापस्सयेऽत्थ सुवण्णमयसूरियो, सज्झुमयो चन्दिमा च, तारा च मुत्तकामया. ----------- 11. [A.S.] पट्टं 12. [E.] पासादो सो. 13.[E.] च. 14. [S.T.] सीहपञ्जरभुसता. [SL Page 144] [\x 144/] ( 34 नानारतनपदुमान 15 तत्थ तत्थ यथारहं, जातकानि च तत्थेव आसुं सोण्णलतन्तरे. 35 महग्घपच्चत्थरणे नपल्लङ्केऽतिमनोरमे मनोहराऽसि ठपिता रुचिरा दन्तवीजनी. 36 पवालपादुका 16 तत्थ एळिकम्ह पतिट्ठिता; 17 सेतच्छत्तं सज्झुदण्डं पल्लङ्कोऽपरि सोहथ. 37 सत्तरत्तमयानेत्थ 18 अट्ठमङ्गलिकानि च चतुप्पदानं पन्ती च मणिमुत्तन्तरा अहुं. 38 रजतानञ्च घण्टानं पन्ती छत्तन्तलम्बिता पासाद-छत्त-पल्लङ्क-मण्डपाऽसुं अनग्घिका. 39 महग्घं पञ्ञपापेसि मञ्चपीठं यथारहं, तथेव भुम्मत्थरणं कम्बलञ्च महारहं. 40 आवामकुम्ह सोवण्णा उलुङ्को च अहू तहिं. पासादपरिभोगेसु; सेसेसु च कथाऽव का? 41 चारुपाकारपरवारो सो चतुद्वारकोट्ठको पासादोऽलङ्कतो सोभि 19 तावतंससहा विय. 42 तम्बलोहिट्ठकाहेऽसो पासादो छादितो अहू, लोहपासादवोहारो तेन तस्स अजायथ. 43 नट्ठिते लोहपासादे सो सङ्घं सन्निपातयि राजा; सङ्घो सन्नपति मरिववट्टिमहे वय. 44 पुथुज्जनाऽव अट्ठंसु भिक्खू पाठमभुमियं; तेपिटका दुतियाय; सोतापन्नादयो पन 45 एकेके येव अट्ठंसु ततियादिसु भुमिसु; अरहन्तो च अट्ठंसु उद्धं चतुसु भुमिसु. 46 सङ्घस्स दत्वा पासादं दक्खिणम्बुपुरस्सरं राजाऽदत्थ 20 महादानं सत्ताहं पुब्बकं विय. 47 पासादमहचत्तानि 21 महावागेन राजिना अनग्घानि ठपेत्वान अहेसुं तिंस कोटियो. ----------- 15.[A.] पदुमा 16. [A.E.] पादुकं. 17.[A.E.] पतिट्ठितं. 18.[A.] सत्तरतनयानेत्थ. 19.[A.] सो भि. 20.[A.] दत्वा. 21.[E.] पासादहेतु चत्तानि. [SL Page 145] [\x 145/] ( 40 निस्सारे धननिवये 22 विसेससारं ये दानं परिगणयन्ति साधुपञ्ञा ते दानं विपुलमपेतचित्तसङ्गा सत्तानं हितपरमा ददन्ती एवं ति सुजनप्पसादसंवेगत्थाय कते महावंसे लोहपासादमहो नाम सत्तवीसमो परिच्छेदो. अट्ठवीसतिमो परच्छेदो. 1. ततो सतसहस्सं 1 सो 1 विस्सज्जेत्वा महीपति कारापेसि महाबोधिपूजं सूळारमुत्तमं. 2 ततो पुरं पविसन्तो थूपट्ठाने निवेसतं पस्सित्वान सिलायूपं सरित्वा पुब्बकं सुतं 3 "कारेस्साम महाथूपं" इति हट्ठो महातलं आरुय्ह रत्तिं भुञ्जित्वा सयितो इति चिन्तयि: 4 "दमिळे मद्दमानेन लोकोऽयं पीळितो मया, न सक्का बलिमुद्धत्तुं, तं वज्जय बलिं अहं 5 कारयन्तो महाथूपं कथं धम्मेन इट्ठिका उप्पादेस्सामि" इच्चेवं चिन्तयन्तस्स चिन्ततं 6 छत्तम्हि देवता जानि, ततो कोलाहलं अहु देवेसु; ञत्वा तं सक्को विस्सकम्मानमब्रवि: 7 "इट्ठकत्थं चेतियस्स राजा चिन्तेसि गामणी गन्त्वा पूरा योजनम्हि गम्भीरनदियन्तिके 8 मापेहि इट्ठिका तत्थ" इति सक्केन भासितो विस्सकम्मो इधागम्म मापेसि तत्थ इट्ठिका. 9 पभाते लुद्दको तत्थ सुनखेहि वनं अगा; गोधारूपेन दस्सेसि लुद्दकं भुम्मदेवता. 10 लुद्दको taæ'nubandhanto गन्त्वा दिस्वान इट्ठिका अन्तरनहिताय गोधाय इति चिन्तेसि सो तहं: 11 "कारेतुकामो किर नो महाथूपं महीपति उपायनमिदं तस्स" इति गन्त्वा निवेदयि. ----------- 22.[A.] निस्सारेन च नचये. 1. [D.] सतसहस्सग्घं [SL Page 146] [\x 146/] ( 12 Tassa तं वचनं सुत्वा पयं जनहितप्पियो राजा कारेसि सक्कारं महन्तं तुट्ठमानसो. 13 पुरा पुब्बुत्तरे देसे योजनत्तयमत्थके आचारविट्ठिगामम्हि सोळसकरिसे तले 14 SovaïïabÅjÃnu'ÂÂhiæsu 2 विविधानि पमाणतो, विदत्थुक्कट्ठमाणानि अङ्गुलिमाणानि हेट्ठतो. 15 सुवण्णपुण्णं तं भुमं दिस्वा तङ्गामवासिका सुवण्णपातिं आदायगन्त्वा रञ्ञो निवेदयुं. 16 पुरा पाचीनपस्सम्हि सत्तयोजनमत्थके गङ्गापारे तम्बपिट्ठे तम्बलोहं समुट्ठहि. 17 तङ्गामिका तम्बलोह - बीजमादाय पातिया राजानमुपसङ्कम्म तमत्थञ्च निवेदयुं. 18 पुब्बदक्खिणदेसम्हि पूरतो चतुयोजने सुमनवापिगामम्हि उट्ठहिंसु मणी बहू. 19 उप्पलकुरुविन्देहि मिस्सकानेव 4 गामिका आदाय पातिया एव गन्त्वा रञ्ञो निवेदयुं. 20 पुरतो दक्खिणे पस्से अट्ठयोजनमत्थके अम्बट्ठकोललेणम्हि 5 रजतं उपपज्जथ. 21 नगरे वाणिजो एको आदाय सकटे बहू मलया सिङ्गिवेरादिं आनेतुं मलयं गतो 22 लेणस्स अविदूरम्हि सकटानि ठपापिय PatodadÃrÆni'cchanto आरूळ्हो तं महीधरं 23 चाटिप्पमाणकं तत्थ 6 पक्कभारेन नामितं दिस्वा पनसलट्ठिञ्च पासाणट्ठञ्च तं फलं 24 वण्टे तं वासिया छेत्वा dassÃma'gganti चिन्तिय कालं घोसेसि सद्धाय; चत्तारोऽनासवागमुं; 25 हट्ठो सो तेऽभिवादेत्वा निसीदापिय सादरो वासिया वण्टसामन्ता तचं छेत्वा अपस्सयं 26 मुञ्चित्वाऽवाटपुण्णं तं यूसं पत्तेहि आदिय चत्तारो यूसपुरे ते पत्ते तेसमदासि सो. ----------- 2.[E.] सुवण्ण- 3. [A.] अंगुलमानि 4. [E.] मिस्सके ते च 5.[S.] अम्बट्ठिकोल 6.[A.] चाटिप्पमाणेकपक्कं. [SL Page 147] [\x 147/] ( 27 Te तं गहेत्वा पक्कामुं; कालं घोसेसि सो पुन; अञ्ञे खीणासवा थेरा चत्तारो तत्थ आगमुं; 28 तेसं पत्ते गहेत्वा सो पनसमिञ्जाहि पूरिय 7 अदासि तेसं; पक्कामुं तयो, एको न पक्कमि. 29 रजतं तस्स दस्सेतुं ओरोहित्वा ततो हि सो निसज्ज लेणासन्नम्हि ता मिञ्जा परिभुञ्जथ. 30 सेसा मिञ्जा वाणिजोऽपि भुञ्जित्वा यावदत्थकं भण्डिकाय गहेत्वान सेस थेरपदानुगो 31 अञ्जसा इमिना त्वम्पि गच्छदानि उपासक 8 गन्त्वान थेरं पस्सित्वा वेय्यावच्चमकासि च; 32 थेरा च लेणद्वारेन तस्स मग्गं अमापयि. थेरं वन्दिय सो तेन गच्छन्तो लेणमद्दस; 33 लेणद्वारम्हि ठत्वान पस्सित्वा रजतम्पि सो वासिया आगनित्वान रजतन्ति विजानिय 34 गहेत्वेकं सज्झुपिण्डं गन्त्वान सकटन्तिकं, सकटानि ठपापेत्वा सज्झुपिण्डं तमादिय 35 लहुं अनुराधपुरं आगम्म चरवाणिजो दस्सेत्वा रजतं रञ्ञो तमत्थम्पि निवेदयि. 36 पुरतो पच्छिमे पस्से पञ्चयोजनमत्थके "उरुवेलपट्टने मुत्ता महामलकमत्तियो" 37 पवालन्तरिका सद्धिं समुद्दा 9 थलमोक्कमुं. "केवट्टा ता समेक्खत्वा रासिं कत्वान एकतो 38 पातिया आनयित्वान मुत्ता सह पवालका राजानमुपसङ्कम्म तमत्थम्पि नवेदयुं. 39 पुरतो उत्तरे पस्से सत्तयोजनमत्थके "पेळिवापिकगामस्स वापिपक्खन्तकन्दरे 10" 40 जायिंसु वालुकापिट्ठे चत्तारो उत्तमा मणी, निसदपोतप्पमाणा उम्मापुप्फनिभा सुभा; 41 ते दिस्वा सुनखो लुद्दो आगन्त्वा राजसन्तिकं. "एवरूपा मणी दिट्ठा मया" इति निवेदयि." ----------- 7.[A.] पनसमिञ्जेहपूरिय. 8. एते द्वेपादा [E.] पोत्थके येवदिस्सन्ति. 9.[E.] साट्ठिसकटा 10. [A.] वापिं पक्कन्तकन्दरे. [E.] वापिपक्कन्त [SL Page 148] [\x 148/] ( 42 इट्ठकादीनि एतानि महापुञ्ञो महामती 11 MahÃthÆpatthamuppannÃna'ssosi तदहेव सो. 43 यथानुरूपं सक्कारं तेसं कत्वा सुमानसो एतेवाऽरक्खके 12 कत्वा सब्बानि आहरापयि. 44 खेदम्पि कायजमसय्ह मचिन्तयित्वा पुञ्ञं पसन्नमनसोपचितं हि एवं साधेति साधनसतानि सुखाकरानि तस्मा 13 पसन्नमनसोऽच कारेय्ये पुञ्ञं-ति सुजनप्पसादसंवेगत्थाय कते महावंसे महाथूपसाधनलाभो नाम अट्ठवीसतिमो परिच्छेदो --------- एकुनतिंसतिमो परिच्छेदो. 1 एवं समत्ते सम्भारे वेसाखे पुण्णमासियं पत्ते विसाखनक्खत्ते महाथूपत्थममारहि. 2 हारेत्वान तहिं यूपं थूपट्ठानमखाणयि सत्तहत्थे; महीपालो थिरीकातुमनेकधा 3 योधेहि आहरापेत्वा गुळपासाणके तहिं कूटेहि आहनापेत्वा पासाणे चुण्णिते अथ 4 चम्मावनद्धपादेहि महाहत्थीहि मद्दयि भुमिया थिरभावत्थं अत्थानत्थविचक्खणो. 5 आकासगङ्गापतितट्ठाने सतततिन्तके मत्तिका सुखुमा तत्थ समन्ता तिंसयोजने. 6 नवनीतमत्तिकाऽतेसा सुखुमत्ता पवुच्चति; खीणासवा सामणेरा मत्तीका आहरुं ततो. 7 मत्तिका अत्थरापेसि तत्थ पासाणकोट्टिमो;1 इट्ठका अत्थरापेसि मत्तीकोपरि इस्सरो. 8 तस्सोपरि खरसुधं, 2 कुरुविन्दं ततोपरि; तस्सोपरि अयोजालं; मरुम्बन्तु ततो परं. ----------- 11. [E.S.] महीपति. 12. [D.E.S.] ते एव रक्खिके. 13.[A.] एवं. 1.[S.@]KÃÂÂhime 2.[A.] खरं सुद्धं [SL Page 149] [\x 149/] ( 9 आहटं सामणेरेहि हिमवन्ता सुगन्धकं सत्थरापेसि भुमिन्दो एळिकन्तु ततोपरि. 10 सिलायो सत्थरापेसि एळिकासत्थरोपरि. सब्बत्थ मत्तिका किच्चे नवनीतव्हया अहू. 11 निय्यासेन कपित्थस्स सन्नितेन 3 रसोदके 4 अट्ठङ्गुलं बहलतो लोहपट्टं सिलोपरि; 12 मनोसिलाय तिलतेलसन्तिताय 5 ततोपरि सत्तङ्गुलं सज्झुपट्टं सन्थारेसि रथेसभो. 13 महाथूपपतिट्ठानट्ठाने एवं महीपति कारेत्वा परिकम्मानि विप्पसन्तेन चेतसा 14 आसाळ्हिसुक्कपक्खस्स दिवसम्हि चतुद्दसे कारेत्वा भिक्खुसङ्घस्स सन्निपातमिदं वदि: 15 "महाचेतियमत्थाय भदन्ता मङ्गलिट्ठकं पतिट्ठपेस्सं स्वे, एत्थ सब्बो सङ्घो समेतु नो." 16 बुद्धपूजापयोगेन महाजनहितत्थिको "महाजनोऽपोसथिको गन्धमालादि गण्हिय 17 महाथूपपतिट्ठानट्ठानं यातु सुवे" इति. चेतियट्ठानभुसाय अमच्चे च नियोजयि. 18 आणापिता 6 नरिन्देन मुनिनो पियागारवा अनेकेहि पकारेहि ते तं ठानमलङ्करुं. 19 नगरं सकलञ्चेव मग्गञ्चेव इधागतं अनेकेहि पकारेहि अलङ्कारयि 7 भुपति. 20 पभाते चचतुद्वारे नगरस्स ठपापयि नहापिते नहापके च 8 कप्पके च बहू, तथा 21 वत्थानि गन्धमाला च अन्नानि मधुरानि च महाजनत्थं भुमिन्दो महाजनहिते रतो. 22 पटियत्तानि एतानि सादियित्वा 9 यथारुचिं पोरा जानपदा चेव थूपट्ठानमुपागमुं. 23 सुमण्डितेहि नेकेहि 10 ठानन्तरविधानतो आरक्खितो अमच्चेहि यथाठानं महीपति ----------- 3.[A.] सन्तिन्तेन. 4.[A.] रसोदका. 5. [A.] सन्तिन्ताय. 6.[A.] आणा पिते. 7.[A.] अलङ्कारिय 8.[A.] नहापकंच. 9.[A.] साधयित्वा. [E.]आदियित्वा. 10.[A.] Nekohi. [SL Page 150] [\x 150/] ( 24 सुमण्डिताहि नेकाहि देवकञ्ञुपमाहि च नाटकीहि परिब्बूळ्हो सुमण्डितपसाधितो 25 चत्ताळीससहस्सेहि नरेहि परिवारितो नानातुरियसंघुट्ठो देवराजविलासवा 26 महाथूपपतिट्ठानं ठानाठानविचक्खणो अपरण्हे उपागञ्छी नन्दयन्तो महाजनं 27 अट्ठुत्तरसहस्सं सो साटकानि ठपापिय 11 पुटबद्धानि मज्झम्हि चतुपस्से ततो पन 28 वत्थानि रासिं कारेसि अनेकानि महीपति; मधुसप्पगुळादी व मङ्गलत्थं ठपापयि. 29 नानादेसेहि पागञ्जुं 12 बहवो भिक्खवो इध; इध दीपट्ठसङ्घस्स का कथाऽव इधागमे? 30 थेरोऽसीतिसहस्सानि भिक्खू आदाय आगमा राजगहस्स सामन्ता indagaatto महागणी. 31 SahassÃni'sipatanà भिक्खूनं द्वादसाऽदिय धम्मसेनो महाथेरो चेतियट्ठानमागमा. 32 सट्ठिभिक्खुसहस्सानि आदाय इधमागमा पीयदस्सिमहाथेरो जेतारामविहारतो. 33 वेसालीमहवनतो थेरोरुबुद्धरक्खितो 13 अट्ठारससहस्सानि भिक्खू आदाय आगमा. 34 कोसम्बिघोसितारामा थेरोरुधम्मरक्खितो तिंसभिक्खू सहस्सानि आदाय इध आगमा. 14 35 ùdÃyu'jjeniyaæ थेरो दक्खिणागिरितो यती चत्तारीससहस्सानि आगोरुसंघरक्खितो. 15 36 भिक्खूनं सतसहस्सं सट्ठिसहस्सानि चादिय पुप्फपुरेऽसोकारामा थेरो मित्तिण्णनामको. 37 दुवे सतसहस्सानि सहस्सानि असीति च भिक्खू gahetvÃnu'ttiïïo थेरो कस्मीरमण्डला. 38 चत्तारीसतसहस्सानि सहस्सानि च सट्ठि 16 च भिक्खु पल्लवभोग्गम्हा महादेवो महामति. ----------- 11. [E.] हपापयि. 12. [E.S.D.] नानादेसापि आगञ्जुं 13. [A.] थेरो तु बुद्धरक्खितो 14. [E.] आगतो. 15. [A.] आगोरुधम्मरक्खितो. 16.[S.] सहस्सानि सट्ठच. [SL Page 151] [\x 151/] ( 39 योननगराऽलसन्दा सो योनमहाधम्मरक्खतो 17 थेरो तंससहस्सानि भिक्खु आदाय आगमा. 40 विञ्झाटविवत्तनिया सेनासना तु उत्तरो थेरो सट्ठिसहस्सानि भिक्खू आदाय आगमा. 41 चत्तगुत्तो महाथेरो बोधिमण्डवहारतो तंसभिक्खुसहस्सानि आदियित्वा इधागमा. 42 चन्दगुत्तो महाथेरो वनवासपदेसतो आगासीतिसहस्सानिआदियित्वा यती इध. 43 सुरियगुत्तो महाथेरो केलासम्भा 18 विहारतो छन्नवूतिसहस्सानि भिक्खू आदाय आगमा. 44 भिक्खूनं दीपवासीनं आगतानञ्च सब्बसे गणनाय परिच्छेदो पोराणेहि न भासितो. 45 समागतानं सब्बेसं भिक्खूनं तंसमागमे वुत्ता खीणसवा येव ते छन्नवुतिकोटियो. 46 ते महाचेतयट्ठानं परिवारेत्वा यथारहं मज्झे ठपेत्वा ओकासं रञ्ञो अट्ठंसु भिक्खवो. 47 पविसित्वा तहिं राजा भिक्खुसङ्घं तथा ठितं दिस्वा पसन्नचित्तेन वन्दित्वा हट्ठमानसो. 48 गन्धमालाहि पूजेत्वा कत्वान तिपदक्खिणं 19 मज्झे पुण्णघटट्ठानं पविसित्वा समङ्गलं 49 सुवण्णखीले पटिमुक्कं परिब्भमनदण्डकं रजतेन कतं सुद्धं सुद्धपीतिबलोदयो. 50 गाहयित्वा अमच्चेन मण्डितेन सुजातिना अभिमङ्गलभूतेन भूतभुतिपरायणो 51 महन्तं चेतियावट्टं कारेतुं कतनिच्छयो भमापयितुमारद्धो परिकम्मितभुमियं. 52 सिद्धत्थो नाम नामेन महाथेरो महिद्धिको तथा करोन्तं राजानं दीघदस्सी निवारयि. 53 "एवं महन्तं थूपञ्चे अयं राजाऽरभिस्सति थूपे अनिट्ठिते येव मरणं अस्स हेस्सति; ----------- 17. [A.] सो मह- 18. [E.] केलासमहा- 19.[A.] कत्वा यतिपदक्खिणं [SL Page 152] [\x 152/] ( 54 Bhavissati mahanto ca थूपो दुप्पटिसङ्खरो," इति सो ऽनागतं पस्सं महन्तत्तं निवारयि. 55 सङ्घस्स च अनुञ्ञाय थेरे सम्भावनाय च महन्तं कत्तुकामोऽपि गण्हित्वा पतिट्ठापेतुमिट्ठिका. 56 थेरस्स उपदेसेन तस्स राजा अकारसि मज्झिमं चेतियावट्टं पतिट्ठापेतुमिट्ठिका. 57 सोवण्णरजते वेव घटे मज्झे ठपापयि अट्ठट्ठ अट्ठितुस्साहो, परिवारिय ते 20 पन 58 अट्ठुत्तरसहस्सञ्च ठपापेसि तवे घटे अट्ठुत्तरे, अट्ठुत्तरे वत्थानं तु सते पन 59 इट्ठिका पवरा अट्ठ ठपापेसि विसुं विसुं; सम्मतेन अमच्चेन भुसितेन अनेकधा. 60 ततो एकं गाहयित्वा नानामङ्गलसंखते 21 पुरत्थिमदिसाभागे पठमं मङ्गलिट्ठिकं 61 पतिट्ठापेसि सक्कच्चं मनुञ्ञे गन्धकद्दमे; जातिसुमनपुप्फेसु पूजितेसु तहिं पन. 62 अहोसि पुथुविकम्पो; सेसा सत्तापि सत्तहि PatiÂÂhÃpesa'maccehi मङ्गलानि व कारयि. 63 एवं असाळ्हमासस्स सुक्कपक्खेऽभिसम्मते 22 उपोसथे पण्णरसे पतिट्ठापेसि इट्ठिका. 64 चतुद्दिसं ठिते तत्थ महाथेरे अनासवे वन्दित्वा पूजयित्वा च सुप्पतीतो कमेन सो 65 पुब्बुत्तरं दिसं गन्त्वा पियदस्सिं अनासवं वन्दित्वान महाथेरं अट्ठासि तस्स सन्तिके. 66 मङ्गलं तत्थ वड्ढेन्तो तस्स धम्ममहासि सो. थेरस्स देसना तस्स जनस्साऽहोसि सात्थिका. 67 चत्ताळीससहस्सानं धम्माभिसमयो अहु; चत्ताळीससहस्सानं सोतापत्तिफलं अहु. 68 सहस्सं सकदगामी अनागमि च तत्तका; सहस्संयेव अरहन्तो tattha'hesuæ गिहीजना. ----------- 20. [A.] परिवारे यतो 21.[A.] ननामङ्गलसम्मतं. 22.[E.] Sukkha Pakkhamhi sammate [SL Page 153] [\x 153/] ( 69 अट्ठारस-सहस्सानि भिक्खू; भिक्खुनियो पन चुद्दसेव सहस्सानि अरहत्ते पतिट्ठहुं. 70 एवम्पसन्नमितिमा 23 रतनत्तयम्ही चागाधिमुत्तमनसा जनताहितेन लोकत्थसिद्धि परमा भवतीति ञत्वा सद्धादिनेकगुणयोगरतिं करेय्या-'ति सुजनप्पसाद-संवेगत्थाय कते महावंसे थूपारम्भो नाम एकूनतिंसतिमो परिच्छेदो. --------- तिंसतिमो परिच्छेदो 1 वन्दित्वान महारज सब्बं सङ्घं निमन्तयि "यव चेतियनिट्ठाना भिक्खं गण्हथ मे" इति. 2 सङ्घो तं नाधिवासेसि; अनुपुब्बेन सो पन यावन्तो याव सत्ताहं सत्ताहमधिवसनं 3 अलत्थोऽपड्ढभिक्खूहि; ते लद्धा सुमनोऽव सो अट्ठारससु ठानेसु थुपट्ठानसमन्ततो 1 4 मण्डपे कारयित्वान महादानं पवत्तयि सत्ताहं तत्थ सङ्घस्स; ततो सङ्घं विसज्जयि. 5 ततो भेरिञ्चरापेत्वा इट्ठकावड्ढकी लहुं सन्निपातेसि; ते आसुं पञ्चमत्तसतानि हि. 6 "कथं करिस्ससि" तेऽको पुच्छितो 2 आह भुपतिं: "पेस्सियानं सतं लद्धा पंसूनं सकटं अहं 7 खेपयिस्सामि एकाहं;" तं राज पटिबाहयि. ततो उपड्ढुपड्ढञ्च पंसू द्वे अम्मणानि च 3 8 आहंसु, राजा पटिबाहि चतुरो ते पि वड्ढकी. अथेको पण्डितो ब्यत्तो वड्ढकी आह भुपतिं; 9 "उदुक्खले कोट्टयित्वा अहं सुप्पेहि वट्टितं 4 पिंसापयित्वा निसदे एकं पंसूनमम्मणं" ----------- 23. [A.] मतिना 1.[A.] थूपट्ठानं-. 2. [A.] पुच्छिते 3. [A.] अम्मणाति. 4. [A.S.D.] वड्ढीते. [SL Page 154] [\x 154/] ( 10 Iti vutto अनुञ्ञासि तिणादीनेऽत्थ नो सियुं चेतियम्हीति भुमिन्दो इन्दतुल्यपरक्कमो. 11 "किंसण्ठानं चेतियं तं करिस्ससि तुवं" इति पुच्छि तं; तं खणं येव विस्सकम्मो तमाविसि. 12 सोवण्णपातिं तोयस्स पुरापेत्वाव वड्ढकी पाणिना वारिमादाय वारिपिट्ठियमाहनी; 13 फलिकागोलसदिसं महबुब्बुळमुट्ठहि. ùhÅ'disaæ करिस्सन्ति; tussitvÃna'ssa भुपति 14 सहस्सग्घं वत्थयुगं तथाऽलङ्कारपादुका कहपणानि द्वादस - सहस्सानि च दापयि. 15 "इट्ठका अहरापेस्सं अपीळेन्तो कथं नरे" इति राजा विचिन्तेसि रत्तिं; ञत्वान तं मरू 16 चेतियस्स चतुवारे आहरित्वान इट्ठका रत्तीं रत्तीं ठपयिंसु एकेकाहपहोनका. 17 तं सुत्वा सुमनो राजा चेतिये कम्ममारभि. अमूलमेत्थ कम्मञ्च न कातब्बन्ति ञापयि. 18 एकेकस्मिं दुवारस्मिं ठपापेसि कहापणे सोळससतसहस्सानि, वत्थानि सुबहूनि च 19 विविधञ्च अलङ्कारं खज्जभोज्जं सपानकं गन्धमालगुळदी च मुखवासकपञ्चकं. 20 "यथारुचितं 5 गण्हन्तु कम्मं कत्वा यथारुचिं" ते तथेव अपेक्खित्व अदंसु राजकम्मिका. 21 थुपकम्मसहयत्तं 6 एको भिक्खु निकमयं मत्तिकपिण्डमादाय अत्तना अभिसङ्खतं. 22 गन्त्वान चेतीयट्ठानं वञ्चेत्वा राजकम्मिके अदसि तं वड्ढकिस्स; गण्हन्तो येव जनि सो. 23 तस्सकारं विदित्वान तत्थाहोसि 7 कुतुहल. कमेन राजा सुत्वान अगतो पुच्छि वड्ढकिं: 24 "देव, एकेन हत्थेन पुप्फानाऽदाय भिक्खवो एकेन मत्तीकापिण्डं देन्ति मय्हं; अहम्पन ----------- 4. [A.S.D.] वड्ढीते 5. [A.] तं यथारुचि 6. [E.] थूपकम्मे सहयत्तं. 7. [A.] तस्साहोसि. [SL Page 155] [\x 155/] ( 25 अयं आगन्तुको भिक्खु, अयं नेवासिको इति जानामि nevÃ"ti 8 वचो सुत्वा राजा समप्पयि 26 एकं बलत्थं दस्सेतुं मत्तिकादायकं यतिं. सो बलत्थस्स दस्सेसि; 9 सो तं रञ्ञो निवेदयि. 27 जातिमकुलकुम्हे सो महाबोधङ्गणे तयो हपापेत्वा बलत्थेन राजा दापेसि भिक्खुनो. 28 अजानित्वा पूजयित्वा ठितस्सेऽतस्स भिक्खुनो बलत्थो तं निवेदेसि; तदा तं जानि सो यति. --------- 29 केलिवते 10 जनपदे पियङ्गल्लनिवासिको थेरो चेतियकम्मस्मिं सहायत्तं निकामयं 30 तस्सिट्ठिकावड्ढकिस्स ञातको इध अगतो तत्थिट्ठिकासमत्तेन 11 ञातो कत्वान इट्ठकं 31 कम्मये वञ्चयित्वन वड्ढकिस्स अदसि तं सो तं तत्थ नियेजेसि केलाहलमहोसि च. 32 राजा सुत्वाऽव तं आह "ञातुं सक्का तमिट्ठिकं," जानन्तोपि "न सक्काति" राजानं आह वड्ढकि. 33 "जानासि तं त्वं थेरंति" वुत्तो अमाऽति भासि सो. तं ञपनत्थं अप्पेयि बलत्थ तस्स भुपति. 34 बलत्थो तेन तं ञत्वा राजनुञ्ञायुपागतो कट्ठहालपरिवेणे थेरं पस्सिय मन्तीय 35 थेरस्स गमनहञ्च गतिट्ठानञ्च 12 जानिय "तुम्हेहि सह गच्छामि सकं gÃma"nti भासिय 36 रञ्ञो सब्बं निवेदेसि; राजा तस्स अदापयि वत्थयुगं सहस्सग्घं महग्घं रत्तकम्बलं 37 सामणके कपरिक्खारे बहूके सक्खरम्पि च सुगन्धतेलनाळिञ्च; दापेत्वा अनुसासि तं. 38 थेरेन सह गन्त्वा सो दिस्सन्ते पियगल्लके थेरं सीताय छायाय सोदकाय निसीदिय 39 सक्खरपनकं 13 दत्वा पादे तेलेन मक्खिय उपाहनहि येजेत्वा परिक्खारे उपानयि; ----------- 8. [E.] देवाति. 9. [A.] दीपेसि. 10. [E.] कोट्ठिवाले 11.[E.]तत्थिट्ठिकाय मत्तेन. [S.] तत्थिठिकसमं तेन 12. [A.E.] गतट्ठानं च. 13. [A.] सक्खरपनका [SL Page 126] [\x 126/] ( 40 कुलूपगस्स थेरस्स गहिता मे इमे मया, वत्थयुगं तु पुत्तस्स, सब्बे तानि ददामि वो" 41 इति वत्वान दत्वा ते गहेत्वा गच्छतो पन 14 वन्दित्वा राजववस रञ्ञो सन्देसमाह सो. 42 महाथूपे कयिरमाने भतिया कम्मकारका अनेकसङ्खा हि जना पसन्ना सुगतिं गता. 43 चित्तप्पसादमत्तेन सुगते गति उत्तमा लब्भतीति विदित्वान थूपपूजं करे बुधो. 44 एत्थेव भतिया कम्मं करित्वा इत्थियो दुवे तवतिंसम्हि निब्बत्ता महथूपम्हि निट्ठिते, 45 आवज्जित्वा पुब्बकम्मं दिट्ठकम्मफला उभो Gandhamala'diyitvÃna थूपं पूजेतुमागता; 46 गन्धमालाहि पूजेत्वा चेतियं अभिवन्दिसुं तस्मिं खणे भातिवङ्कवासि थेरो महासिवो 47 रत्तिभगे महाथूपं वन्दिस्सामीति आगतो ता दिस्वान महासत्तपण्णिरुक्खमपस्सितो 15 48 अदस्सयित्वा अत्तानंपस्सं 16 सम्पत्तिमब्भुतं हत्वा तासं वन्दनाय परियोसाने अपुच्छिता: 49 "भासते सकलो दीपो देहोभासेन वो इध, किन्नु कम्मं करित्वन देवलोकं इतो गता? " 50 महाथूपे कतं कम्मं तस्स आहंसु देवत. एवं तथागते येव पसादो हि महप्फलो. 51 पुप्फधानत्तयं 17 थूपे इट्ठिकाहि चितं चितं समं पठविया कत्वा इद्धिमन्तोऽवसीदयुं. 18 52 नववारे चितं सब्बं एवं ओसीदयिंसु 19 ते. अथ राजा भिक्खुसङ्घ - सन्निपतमकारयि; 53 तत्थासीतिसहस्सानी सन्निपातम्हि भिक्खवो; राजा सङ्घमुपाकम्म पूजेत्वा अभिवन्दिय 54 इट्ठकोसीदने हेतुं पूच्छि; सङ्घो वियाकरि: "नेसीदनत्थं थूपस्स इद्धिमन्तेहि भिक्खुहि ----------- 14. [E.S.] पुन. 15.[E.] पण्णरुक्खमुपस्सितो 16.[A.S.D.] पस्सि. 17. [A.] पुप्फयानन्तायं. 18. [A.E.] वसदयुं. 19. [A.E.] ओसादयिंसु. [SL Page 157] [\x 157/] ( 55 कतं एतं महाराज, न इदानि करिस्सते; अञ्ञथत्तमकत्व तं महाथूपं समापय." 56 तं सुत्वा सुमनो राजा थूपकम्ममकारयि. पुप्फाधानेसु 20 दससु इट्ठिका दसकोटियो. 57 भिक्खुसङ्घे सामणेरे 21 उत्तरं सुमनम्पि च "चेतियधातुगब्भत्थं पासाणे मेघवण्णके 58 ùharathÃ"ti येजेसि; ते गन्त्वा उत्तरं कुरुं असीतिरतनायामवित्थारे रविभासुरे 59 अट्ठङ्गुलानि बहले 22 गण्ठिपुप्फनिभे सुभे छ मेघवण्णपासाणे आहरिंसु खणे 23 ततो. 60 पुप्फाधानस्स 24 उपरि मज्झे एकं निपातिय चतुपस्सम्हि चतुरो मञ्जुसं विय योजिय 25 61 एकं पिधानकत्थय 28 दिसाभागे पुरत्थिमे अदस्सनं करित्वा ते ठपयिंसु महिद्धिक. 62 मज्झम्हि धतुगब्भस्स तस्स राजा अकारयि रतनमयं बोधिरुक्खं सब्बाकारमनोरमं. 63 अट्ठारसरतनिको बन्धो, साखास्स पञ्च च, पवलमयमूलो सो इन्दनीले पतिट्ठितो. 64 सुसुद्धरजतक्खन्धे, मणिपत्तेहि सोभितो, हेममयपण्डुपत्तफलो, pavÃÊaaÇkuro. 65 अट्ठमङ्गलिका तस्स 27 खन्धे पुप्फ-लतापि च चतुप्पदानं पन्ती च हंसपन्ती च सोभना 66 उद्धं चरुवितानन्ते 28 मुत्ता किंकिणिजालका सुवण्णघण्टापन्ती 29 च, दामानि च तहिं तहिं. 67 वितानचतुकोणम्हि मुत्तादामकलापको 30 नवसतसहस्सग्घो एकेको आसि लम्बितो. 68 रविचन्द-तार-रूपानि नानापदुमकानि च रतनेहि कतानेव विताने appitÃna'huæ. ----------- 20. [A.] पुप्फयानेसु 21. [A.] समणेरं. 22.[E.] बहुले. 23.[E.] घने 24. [A.] पुप्फयानस्स. 25.[A.] छादिय. 26. [S.] पिदहतत्थाय 27. [E.] AÂÂhamagaælikÃna'ssa 28. [A.] उद्धद्वारवितानत्ते. 29. [A.] सुवण्णघटपन्ती. 30.[A.] मुत्तमयकलापको [SL Page 158] [\x 158/] ( 69 अट्ठुत्तरसहस्सानि वत्थनि विविधानि च महग्घननारङ्गनि विताने लम्बितानहुं. 70 बोधिं परिक्खिपित्वान नानारतनवेदिका, महामलकमुत्ताहि सत्थारो तु तदन्तरे. 71 नानारतनपुप्फानं चतुगन्धूदकस्स च पुण्णा पुण्णघटपन्ती बोधिमूले katÃna'huæ. 72 बेधिपाचीनपञ्ञत्ते पल्लङ्के कोटिअग्घके 31 सोवण्णबुद्धपटिमं निसीदापेसि भासुरं. 73 सरीरवयवा तस्सा पटिमाय यथारहं नानावण्णेहि रतनेहि कता सुरुचिर अहुं. 74 महाब्रह्मा ठितो तत्थ रजतच्छत्तधारको; विजयुत्तरसङ्खेन सक्को च अभिसेकदो; 75 वीणाहत्थो पञ्चसिखो, काळनागो सनाटिको, 32, सहस्सहत्थो मारो च, सहत्थि सह किङ्करो. 76 पाचीनपल्लङ्कनिभा तीसु 33 सेसदिसासु च 33 कोटिकोटिधनग्घा च पलल्लङ्का अत्थता अहुं. 77 बोधिं उस्सीसके कत्वा नानारतनमण्डितं कोटिधनग्घकं येव पञ्ञत्तं सयनं अहु. 78 सत्तसत्ताहठानेसु तत्थ तत्थ यथारहं अधिकारे अकारेसि ब्रह्मायाचनमेव च. 79 धम्मचक्कप्पवत्तिञ्च, यसपब्बजनम्पि च भद्दवग्गियब्बज्जं, जटिलानं दमनम्पि च, 34 80 बिम्बिसारागमञ्चापि, राजगेहप्पवेसनं, वेळुवनस्स गहणं, असीतिसावके तथा 81 कपिलवत्थुगमनं तथा 35 रतनवङ्कमं, राहुलनन्दपब्बज्जं, गहणं 36 जेतवनस्स च, 82 अम्बमूले पाटिहीरं, तावतिंसम्हि देसनं, देवोरोहण-पाटिशीरं, थेरपञ्हसमागमं, 83 महासमयसुत्तन्तं राहुलोवादमेव च महामङ्गलसुत्तञ्च, धनपालसमागमं, ----------- 31. [A.] पल्लङ्केपि अनग्घके. 32. [E.S.] सनटकी. 33. [E.] सेससत्त दसासु च 34. [A.] दमम्पि च. 35.[E.] तत्थेव. 36. [A.] गहं. [SL Page 159] [\x 159/] ( 84 आलवकङ्गुलिमाल - अपलालदमनम्पि च 37 पारायनकसमितिं, आयुवोस्सज्जनं तथा, 85 सूकरमद्दवग्गाहं, सिङ्गिवण्णयुगस्स च, पसन्नोदकपानञ्च, परिनिब्बाणमेव च, 86 देवमनुस्सपरिदेवं, थेरेन पादवन्दनं, दहनं अग्गिनिब्बानं, तत्थ सक्कारमेव च, 87 धातुविभङ्गं दोणेन, पसादजनकानि च येभुय्येन अकारेसि जातकानि सुजातिमा. 88 वेस्सन्तरजातकन्तु वित्थारेन अकारयि. तुसिता पुरतो याव बोधिमण्डं तथेव च. 89 चतुद्दिसं ते चत्तारो महाराजा ठिता अहुं; तेत्तिंस देवपुत्ता च बत्तिंस च कुमारियो. 90 यक्खसेनापती अट्ठवीसति च, ततोपरि अञ्जलिम्पग्गहा देवा, पुप्फपुण्णघटा ततो, 91 नच्चका देवता चेव, तुरियवादकदेवता, आदासगाहका देवा पुप्फसाखाधरा तथा, 92 पदुमादिगाहका देवा, अञ्ञे देवा च नेकधा रतनग्घियपन्ती च धम्मचक्कानमेव च, 93 खग्गधरा देवपन्ती, देवा पातिधरा तथा, तेसं सीसे पञ्चहत्था गन्धतेलस्स पूरिता 94 दुकुलवट्टिकापन्ती सदा पज्जलिता अहू. फलिकग्घिये चतुक्कण्णे 38 एकेको च महामणि, 39 95 सुवण्णमणिमुत्तानं रासियो वजिरस्स च चतुक्कण्णेसु चत्तारो कताऽहेसुं पहस्सरा. 96 मेदवण्णकपासण - भित्तियं येव उज्जला विज्जुत 40 अप्पिता आसुं धातुगब्भे विभूसिता. 41 97 रूपकानेऽत्थ सब्बानि धातुगब्भे मनोरमे घनकोटटीमहेमस्स कारापेसि महीपति. 98 कम्माधिट्ठायको एत्थ सब्बं संविदही इमं. इन्दगुत्तो महाथेरो छळभिञ्ञो महामती ----------- 37. [A.] मालं चापलालदमनम्पि. 38. [A.] फलिकग्घिचतुक्कण्णे. 39. [A.] एकेके च महामणिं. 40.[E.] विज्जुल्लता. 41. [A.] धातुगब्भेहि भुसिता. [SL 160] 99 सब्बं राजिद्धिया एतं देवतानञ्च इद्धिया इद्धिया अरियानञ्च असम्बाधं पतिट्ठितं. 100 तिट्ठन्तं सुगतञ्च पुजियतमं लोकुत्तमं नित्तमं धातुं 42 तस्स विचुण्णितं 43 जनहितं आसिंसता पूजिय पुञ्ञं तं samamicca'vecca मतिमा सद्धागुणालङ्कतो तिट्ठन्तं सुगतं viya'ssa मुनिनो धातु च सम्पूजये. सुजनप्पसाद - संवेगत्थाय कते महावंसे धतुगब्भरचनो नाम तींसतिमो परिच्छेदो. --------- एकतिंसतिमो परिच्छेदो 1 धातुगब्भम्हि कम्मानि निट्ठापेत्वा अरिन्दमो सन्निपातं कारयित्वा सङ्घस्स इदमब्रवी. 2 "धातुगब्भम्हि कम्मानि मया निट्ठापितानि हि; सुवे धातुं निधेस्सामि; भन्ते जानाथ धातुयो" 3 इदं वत्वा महाराजा नगरं पाविसी; ततो धातुआहरकं भिक्खुं भिक्खुसङ्घो विचिन्तिय 1 4 सोणुत्तरं नाम यतिं पूजापरिपेणवासिकं धाताहरणकम्मम्हि छलभिञ्ञं नियोजयि. 5 चारिकं वरमानम्हि नाथे लोकहिताय हि नन्दुत्तरोऽति नामेन गङ्गातीरम्हि मणवो 6 निमन्तेत्वाभिसम्बुद्धं 2 सह सङ्घं अभोजयि. सत्था पयगपाट्ठाने 3 ससङ्घो नावमारुहि. 7 तत्थ भद्दजिथेरो तु छळभिञ्ञो महिद्धिको जलपक्खलितट्ठानं दिस्वा भिक्खू इदं वदि: 8 "महापनादभुतेन मया वुत्थो सुवण्णयो पासादो पतितो एत्थ पञ्चवीसतियोजने; 9 तं पपुणित्वा गङ्गाय जलं पक्खलितं इध" भिक्खू असद्दहन्ता तं सत्थुनो नं निवेदयुं. 10 सत्थाऽह "कङ्खं भिक्खूनं vinedehÅ"ti, सो ततो ञापेतुं ब्रह्मलोकेऽपि वसवत्तीसमत्थतं ----------- 42. [E.] धातु 43. [E.] विचुण्णिता 1. [E.] विचिन्तयी 2. [A.] निमन्तेत्वाहि सम्बुद्धं 3. पट्टने. [SL Page 161] [\x 161/] ( 11 इद्धिया नहमुग्गन्त्वा सत्ततालसमे ठितो दुस्सथूपं ब्रह्मलोके ठपेत्वा वड्ढिते करे. 12 इधानेत्वा दस्सयित्वा जनस्स पुन तं तहिं हपयित्वा यथाठाने इद्धिया गङ्गमागतो 4 13 पादंगुट्ठेन पासादं गहेत्वा थुपिकाय सो उस्सापेत्वान दस्सेत्वा जनस्स खिपि तं तहिं 14 नन्दुत्तरो माणवको दिस्वा तं पाटिहारियं "परायत्तमहं धातुं पहू आनयितुं सियं 5" 15 इति पत्थयि; तेनेतं सङ्घो सोणुत्तरं यतिं तस्मिं कम्मे नियोजेसि सोळसवस्सिकं अपि. 16 "आहराम कुतो धातुं?" इति सङ्घमपुच्छि सो. कथेसि सङ्घो थेरस्स तस्स ता धातुये इति: 17 "परिनिब्बणमञ्चम्हि निपन्नो लोकनायको धातुहिपि लोकहितं कातुं देविन्दमबिरुवि: 18 "Devinda'ÂÂhasu दोणेसु मम सारीरधतुसु एकं दोणं रामगामे कोळियेहि च सक्कतं 19 नगलेकं ततो नीतं, ततो नगेहि सक्कतं, लङ्कादीपे महथूपे निधानाय भविस्सति." 20 महाकस्सपथेरोऽपि दीघदस्सी महायति धम्मसोकनरिन्देन धतुवित्थारकारणा 21 राजगहस्स सामन्ते रञ्ञा अजातसत्तुना कारापेन्तो 6 महाधातुनिधानं साधुसङ्खतं 22 सत्तदोणानि धातुनं आहरित्वान कारयि; रामगामम्हि दोणन्तु सत्थु चित्तञ्ञु na'ggahi. 23 महाधातुनिधानं तं धम्मासोकोपि भुपति पस्सित्वा अट्ठमं दोणं आणापेतुं मतिं अका; 25 महाथूपे निधानत्थं विहितं तं jineni'ti धम्मासोकं निवारेसुं तत्थ खीणासव यती. 26 रामगामम्हि थुपो तु गङ्गातीरे कतो, ततो भिज्जि गङ्गाय ओघेन; सो तु धातुकरण्डको ----------- 4. [E.] गङ्गमोगतो. 5. [A.] सयं. 6. [A.] करापितं. [SL Page 162] [\x 162/] ( 26 समुद्दं पविसित्वान द्विधा भिन्ने जले तहिं नानारतनपीठम्हि अट्ठा रस्मिसमाकुलो. 27 नागा दिस्वा करण्डं तं काळनागस्स राजिनो मञ्जेरिकनगहवनं उपगम्म निवेदयुं 28 दसकोटिसहस्सेहि गन्त्वा नागेहि सो तहिं धातु ता अभिपूजेन्तो नेत्वान भवनं सकं 29 सब्बरतनमयं 7 थूपं तस्सोपरि घरं तथा मापेत्वा सह नागेहि सदा पूजेति सादरो. 30 आरक्खा महती तत्थ, गन्त्वा धातु इधानय; सुवे धातुनिधानं हि भुमिपालो करिस्सति" 31 इच्चेवं सङ्घवचनं सुत्वा sadhÆ'ti सो पन गन्तब्बकालं पेक्खन्तो परिवेणमगा सकं. 32 "भविस्सति सुवे dhÃtunidhÃna"nti महीपति चारेसि नगरे भेरिं; सब्बकिच्चं विधाय तं 8 33 नगरं सकलञ्चिवे इधागामिञ्च अञ्जसं अलङ्कारयि सक्कच्चं; नागरे च विभुसयि 34 सक्को देवनमिन्दो च लङ्कादीपमसेसकं आमन्तेत्व विस्सकम्मं अलङ्करयि नेकधा 35 नगरस्स चतुद्वारे वत्थभत्तं हि नेकध 9 महाजनोपभोगत्थं ठपापेसि नराधिपो. 36 उपोसथे पण्णरसे अपरण्हे सुमानसो पण्डितो राजकिच्चेसु सब्बालङ्कारमण्डितो 37 सब्बाहि नाटकित्थिहि योधेहि सायुधेहि च महता च बलोघेन शत्थिवाजिरथेहि च 38 नानाविधविभुसेहि 10 सब्बतो परिवारिते आरुय्ह सुरथं अट्ठा सुसेत-चतुसिन्धवं. 39 भुसितं कण्डुलं हत्थिं कारेत्वा पूरते सुभं सुवण्णवङ्गोटधरो सेतच्छत्तस्स हेट्ठितो. 40 अट्ठुत्तरसहस्सानि नागरनारिये 11 सुभा सुपुण्णघटभुसयो तं रथं परिवारयुं. ----------- 7. [A.] सब्बरतनयं. 8.[E.S.] सब्बकिच्चविधायकं. 9. [E.] वत्थ भत्तादिकनि सो. 10. [A.] विभुसहि. 11. [A.] नरा च नारियो. [SL Page 163] [\x 163/] ( 41 नानापुप्फ - समुग्गानि तथेव दण्डदीपिका तत्तका तत्तका एव धारयित्वन इत्थियो. 42 अट्ठुत्तरसहस्सानि दारका समलङ्कता गहेत्वा परिवारेसुं नानावण्णधजे सुभे. 43 नानातुरियघोसेहि अनेकेहि तहिं तहिं हत्थस्सरथसद्देहि भिज्जन्ते विय भुतले 44 यन्तो महामेघवनं सिरिया सो महायसो यन्तेऽव नन्दनवनं देवराजा असोहथ.12 45 रञ्ञो निग्गमनारम्हे महातुरियरवं पुरे परिवेणे निसिन्नोऽव सुत्वा सोणुत्तरो यति 46 निमुज्जित्व पुथुविया गन्त्वान नागमन्दिरं नागराजस्स पुरतो तत्थ पातुरहू लहुं. 47 वुट्ठाय अभिवादेत्वा पल्लङ्के तं निवेसिय 13 सक्करित्वान नागिन्दो पुच्छि आगतदेसकं. 48 तस्मिं वुत्ते अथो पुच्छि थेरागमनकारणं; वत्वाऽधिकारं सब्बं सो सङ्घसन्देसमब्रुवि. 49 "महाथूपे निधानत्थं बुद्धेन विहिता इध तव हत्थगता धातु, देहि ता किर मे तुवं." 50 तं सुत्वा नागराजा सो अतीव दोमनस्सितो "पहु अयं हि समणो बलक्कारेन गण्हितुं 51 तस्मा अञ्ञत्थ नेतब्बा धातुयो" इति चिन्तिय तत्थट्ठितं भागिनेय्यं आकारेन निवेदयि. 52 नामेन 14 वासुलदत्तो जानित्वा तस्स इङ्गितं गन्त्वा तं चेतियघरं गिलित्वा तं करण्डकं 53 सिनेरुपादं गन्त्वान कुण्डलावत्तको सयि. तियोजनसतंदीघो भोगो, योजनवट्टवा. 54 अनेकाति सहस्सानि मपेत्वन 15 फणनि च; धूपायति पज्जलती सयित्वा सो महिद्धिको 55 अनेकानि सहस्सानि अत्तना सदिसे अही मापयित्वा सयापेसि समन्ता परिवारिते. ----------- 12. [E.] यन्तो नन्दवनं देवराजा rÃjÃva'sobhatha 13. [E.] निसीदिय 14. [E.S.] नामेन सो. 15. [A.] मपितानि. [SL Page 164] [\x 164/] ( 56 बहू देवा च नागा च ओसरिंसु तहिं तदा. "युद्धं उभिन्नं नागानं पस्सिस्साम मयं" इति. 57 मातुलो भागिनेय्येन हटा ता धातुयो इति ञत्वाऽह थेरं तं "धातु नत्थि मे सन्तिके" इति. 58 आदितोप्पभुती थेरो तासं धातुनमागमं वत्वान 16 नागराजं तं "देहि धातु" ति अब्रुवि. 59 अञ्ञथा सञ्ञपेतुं तं थेरं सो उरगाधिपो आदाय चेतियघरं गन्त्वा तं तस्स वण्णयि: 60 "अनेकधा अनेकेहि रतनेहि सुसङ्खतं चेतियं चेतियघरं पस्स भिक्खु सुनिम्मितं; 61 लङ्कदीपम्हि सकले सब्बानि रतनानि पि सोपाणन्ते पाटिकम्पि nÃgghanta'¤¤esu का कथा? 62 महासक्कारठानम्हा अप्पसक्करठानकं धतुनं नयनं नाम न युत्तं भिक्खु वो इदं." 63 "सच्चाभिसमयो नाग, तुम्हाकं हि न विज्जति 17 सच्चाभिसमयट्ठानं नेतुं युत्तं हि धातुयो." 64 "संसारदुक्खमोक्खाय उप्पज्जन्ति तथागता, बुद्धस्सायमधिप्पायो, 18 तेन नेस्साम 19 धातुयो. 65 धातुनिधानं अज्जेव सो हि राजा करिस्सति; तस्मा पपञ्चमकरित्वा लहुं मे देहि धातुयो" 66 नागो आह "सचे भन्ते तुवं पस्ससि धातुयो गहेत्वा याहि," तं थेरो तिक्खत्तुं तं भणापिय. 67 सुखुमं करं मापयित्वा थेरो तत्रट्ठितोऽव सो भागिनेय्यस्स वदने हत्थम्पक्खिप्प तावदे 68 धातुकरण्डं आदाय "तिट्ठ nÃgÃ"ti भासिय निमुज्जित्वा पठवियं परिवेणम्हि उट्ठहि. 69 नागराजा "गतो भिक्खु अम्हेहि वञ्चितो" इति. धातुआनयनत्थाय भागिनेयस्स पाहिणि. 70 भागिनेय्योऽथ कुच्छिम्ही अपस्सित्वा करण्डकं परिदेवमानो आगन्त्वा मातुलस्स निवेदयि. ----------- 16. [A.] मन्त्वान. 17. [A.] तुम्हाकम्पि. 18.[E.] बुद्धस्स चेत्थाधिप्पायो. 19. [A.] नेय्याम. [SL Page 165] [\x 165/] ( 71 तदा सो नागराजापि "वञ्चितम्ह मयं" इति परिदेवि; नागा सब्बे पि परिदेविंसु पीळिता.20. 72 भिक्खुनागस्स विजये तुट्ठा देवा समागता. धातुयो पूजयन्ता ता तेनेव सह आगमुं. 73 परिदेवमाना आगन्त्वा नागा सङ्घस्स सन्तिके बहुधा परिदेविंसु धाताहरणदुक्खिता. 74 तेसं सङ्घोऽनुकम्पाय थोकं धातुमदापयि. ते तेन तुट्ठा गन्त्वान पूजाभण्डानि आहरुं. 75 सक्को रतनपल्लङ्कं सोण्णवङ्गोटमेव च आदाय सह देवेहि तं ठानं समुपागतो. 76 थेरस्स उग्गतट्ठाने कारिते विस्सकम्मुना पतिट्ठपेत्वा पल्लङ्कं सुभे रतनमण्डपे. 77 धातुकरण्डमादाय तस्स थेरस्स हत्थतो चङ्गोटके ठपेत्वान पल्लङ्के पवरे ठपि. 78 ब्रह्मा छत्तमधारेसि; सन्तुसितो वालवीजनिं; मणितालवण्टं सुयामो; सक्को सङ्खं तु सोदकं 79 चत्तारो तु महाराजा अट्ठंसु खग्गपाणिनो; समुग्गहत्था तेत्तींस देवपुत्ता महिद्धिका 80 पारिच्छत्तकपुप्फेहि पूजयन्ता तहिं ठिता. 21 कुमारियो तु द्वत्तिंस दण्डदीपधरा ठिता. 81 पलापेत्वा दुट्ठयक्खे यक्खसेनापती पन AaÂÂhavÅsati aaÂÂhaæsu आरक्खं कुरुमानका. 82 वीणं वदयमानोऽव अट्ठा पञ्चसिखो तहिं; रङ्गभुमिं मापयित्वा तिम्बरू तुरियघोसवा. 83 अनेका 22 देवपुत्ता च साधुगीतप्पयोजका; महाकाळो नागराजा थूयमानो अनेकधा. 84 दिब्बतुरियानि वज्जन्ति; दिब्बसंगीति वत्तति; दिब्बगन्धादिवस्सानी 23 वस्सापेन्ति च देवता 85 सो इन्दगुत्तथेरो तु मारस्स पटिबाहनं चक्कवाळसमं कत्वा लोहच्छत्तममापयि. ----------20. [E.S.] पिण्डिता 21. [E.] गता 22. [E.] अनेक. 23. [A.] दिब्ब गन्धानि वस्सानि. [SL Page 166] [\x 166/] ( 86 धातुनं पुरतो चेव तत्थ तत्थ व पञ्चसु हानेसु गणसज्झायं करिस्वखिलभिक्खवो. 87 तत्थाऽगमा महाराजा पहट्ठो दुट्ठगामणी सीसेनाऽदाय आनीते वङ्गोटम्हि सुवण्णये 88 हपेत्वा धातुवङ्गोटं पतिट्ठापिय आसने धातुं पूजिय वन्दित्वा ठितो पञ्जलिको तहिं, 89 दिब्बछत्तादिकानेत्थ दिब्बगन्धादिकानि च पस्सित्वा, दिब्बतुरियादि - सद्दे सुत्वा च खत्तियो 90 अपस्सित्वा ब्रह्मदेवो तुट्ठो अच्छरियब्भुतो धातु छत्तेन पूजेसि, लङ्कारज्जेऽहिसिञ्चि च. 91 "दिब्बच्छत्तं मानुसञ्च विमुत्तिच्छत्तमेव च इति तिच्छत्तधरिस्स लोकनाथस्स सत्थुनो 92 तिक्खत्तुमेव मे रज्जं dammi"ti हट्ठमानसो तिक्खत्तुमेव धतुनं लङ्कारज्जमदासि सो. 93 पूजयन्तो धातुयो त देवेहि मानुसेहि च सह चङ्गोटकेहेव सीसेनादाय खत्तियो 94 भिक्खुसङ्घपरिब्बूळ्हो कत्वा थूपं पदक्खिणं पचीनतो आहरित्वा धातुगब्भम्हि ओतरी. 95 अरहन्तो छन्नवुति - कोटियो थूपमुत्तमं समन्ता परिवारेत्वा अट्ठंसु कतपञ्जली. 96 ओतरित्व धतुगब्भं महग्घे सयने सुभे हपेस्सामीति चिन्तेन्ते पीतिपुण्णनरिस्सरे 97 सधातु-धातुवङ्गोटो उग्गन्त्वा तस्स सीसतो सत्ततलप्पमाणम्हि अकासम्हि ठितो ततो 98 सयं करण्डो विवरि; उग्गन्त्वा धातुयो ततो बुद्धवेसं गहेत्वान लक्खणब्यञ्जनुज्जलं 99 गण्डम्बमूले बुद्धोऽव यमकं पाटिहारियं अकंसु 24 धरमानेन सुगतेन अधिट्ठितं. 100 तम्पाटिहारियं दिस्वा पसन्नेकग्गमानसा देवा मनुस्सा अरहत्तं पत्ता द्वादसकोटियो. 101 सेसा 25 फलत्तयं पत्ता अतीता गणनापथं. हित्वाऽथ बुद्धवेसं ता करण्डम्हि पतिट्ठहुं. ----------- 24. [A.] अकासुं 25. [E.] सेसं. [SL Page 167] [\x 167/] ( 102 Tato oruyha चङ्गोटो रञ्ञो सीसे पतिट्ठहि. Sahi'ndaguttatherena नाटकीहि व सो पन 103 धातुगब्भं परिहरं पत्वान सयनं सुभं वङ्गेटं रतनपल्लङ्के ठपयित्वा जुनिन्धरो 104 धोवित्वन पुनो 26 हत्थे गन्धवसितवारिना चतुजातियगन्धेन उब्बट्टेत्व सगारवो 105 करण्डं विवरित्वान ता गहेत्वान धातुयो इति चिन्तेसि भुमिन्दो महाजनहितत्थिको: 106 "अनाकुला केहिचि पि यदि हेस्सन्ति धातुयो; जनस्स सरणं हुत्वा यदि ठस्सन्ति धातुयो, 107 सत्थु निपन्नाकारेन परिनिब्बाणमञ्चके निपज्जन्तु सुपञ्ञत्ते सयनम्हि महारहे" 108 इति चिन्तिय से धातु ठपेसि सयनुत्तमे; तदाकारा धातुयो च सयिंसु सयनुत्तमे. 109 आसाळ्हि-सुक्कपक्खस्स पण्णरसौपेसथे उत्तरासाळ्हनक्खत्ते एवं धतु पतिट्ठिता. 110 सह धातुपतिट्ठाना अकम्पित्थ महामही; पाटिहीरनि नेकानि पवत्तिंसु अनेकधा. --------111 राजा पसन्नो धातु ता सेतच्छत्तेन पूजयि; लङ्काय रज्जं सकलं सत्तहानि अदसि च. 112 कये च सब्बालङ्कारं धातुगब्भम्हि पूजयि; तथा नाटकियो ऽमच्चा, परिसा, देवतापि च. 113 वत्थगुळघतादीनि दत्व सङ्घस्स भुपति भिक्खूहि गणसज्झायं karetva'khilarattiyaæ 114 पूनाहनि पुरे भेरिं चारेसि "सकला जना वन्दन्तु धातु सत्तहं imaæ"ti जनतहितो. 115 इन्दगुत्तो महाथेरो अधिट्ठसि महिद्धिको "धातु 27 वन्दितुकामा ये लङ्कादीपम्हि मनुस 116 तं खणं येव आगन्त्वा वन्दित्वा धातुयो इध यथासकं घरं यन्तु," तं यथाठिट्ठितं अहू. ----------- 26. [E.] धोवित्व पुन सो. 27. [A.] धतुं [SL Page 168] [\x 168/] ( 117 So महभिक्खुसङ्घस्स महराजा महायसो महादानं पवत्तेत्वा तं सत्ताहं निरन्तरं 118 आचिक्खि "धातुगब्भम्हि किच्चं निट्ठापितं मया; धातुगब्भपिधानं तु सङ्घो जानितुमरहति" 119 सङ्घो ते द्वे सामणेरे तस्मिं कम्मे नियोजयि. पिदहिंसु धातुगब्भं पासाणेनाऽहटेन ते, 120 "मालेत्थ मा मिलयन्तु, गन्धा सुस्सन्तु मा इमे, मा लिब्बायन्तु दीपा च, मा किञ्चा पि विपज्जतु, 121 मेदवण्णा छ पासाणा सन्धीयसन्तु निरन्तरा" इति खीणासवा एत्थ सब्बमेतं अधिट्ठहुं. 122 आणापेसि महाराजा "यथासत्तिं महाजनो धातुनिधानकानेऽत्थ करोतु" ति हितत्थिको. 123 महाधातुनिधानस्स पिट्ठिम्हि च महाजनो अका सहस्सधातुनं निधानानि यथाबलं. 124 पिदहापिय तं सब्बं राजा थूपं समापयि; चतुरस्सवयं वेत्थ चेतियम्हि समापयि 28 125 पुञ्ञानि एवममलानि सयञ्च सन्तो कुब्बन्ति सब्बविभवुत्तमपत्तिहेतु 29 कारेन्ति वापि hi'khilà 30 परिसुद्धचित्ता नानाविसेसजनता parivÃrahetu'ti. सुजनप्पसाद - संवेगत्थाय कते महावंसे धातुनिधानं नाम एकतिंसतिमो परिच्छेदो --------- द्वत्तिंसतिमो परिच्छेदो. 1 अनिट्ठिते छत्तकम्मे सुधाकम्मे च चेतिये मारणन्तिकरोगेन राजा आसि गिलानको. 2 तिस्सं पक्कोसयित्वा सो कणिट्ठं दीघवापितो "थूपे अनिट्ठितं कम्मं niÂÂhÃpehÅ"ti अब्रुवि. ----------- 28. [E.] पोत्थके इमिस्सा गाथायनत्तरं अयम्पि गाथा दिस्सति "एवं अचिन्तिय बुद्धा; बुद्धधम्मा अचिन्तिया; अचिन्तियेसु पसन्नानं विपाको होति अचिन्तियो" 29. [A.] हेतुं 30. [E.] चापि hi pare. [SL Page 169] [\x 169/] ( 3 भातुनो दुब्बलत्ता सो तुन्नवायेहि कारिय कञ्चुकं सुद्धवत्थेहि तेन छादिय चेतियं 4 चित्तारेहि कारेसि वेदिकं तत्थ साधुकं. पन्ती पुण्णघटानञ्च, पञ्चङ्गुलकपन्तिकं, 5 छत्तकारेहि 1 कारेसि छत्तं वेळुमयं तथा खरपत्तमये चन्दसूरिये मुद्धवेदियं 2 6 लाखाकुङ्कुकेहेऽतं चित्तयित्वा सुचित्तितं रञ्ञो निवेदयी "थूपे कत्तब्बं निट्ठितं" इति. 7 सिविकाय निपज्जित्वा इधान्त्वा महीपति पदक्खिणं करित्वान सिविकायेऽव चेतियं 8 वन्दित्वा दक्खिणद्वारे सयने भुमिसत्थते सयित्वा दक्खिणपस्सेन सो महाथुपमुत्तमं 9 सयित्वा वामपस्सेस लोहासादमुत्तमं पस्सन्तो सुमनो आसि बिक्खुसङ्गपुरक्कतो. 10 गिलानपुच्छनत्थाय आगता हि 3 ततो ततो छन्नवुतिकोटियो भिक्खू तस्मिं आसुं समागमे, 11 गणसज्झायमकरुं वग्गबन्धेन भिक्खवो. थेरपुत्ताभयं थेरं तत्थाऽदिस्वा महीपति: 12 'अट्ठवीस-महायुद्धं युज्क्दन्तो अपराजयं यो सो न पच्चुदावत्तो मायोधो वसी मम 13 मच्चुयुद्दम्हि सम्पत्ते 4 दिस्वा मञ्ञे पराजयं इदानि सो मं नोपेति थेरो थेरसुताभयो" 14 इति चित्तयि; सो थेरो जानित्वा तस्स चिन्तितं करिन्दनदिया सीसे वसं पञ्जलिपब्बते 15 पञ्चखीणासवसतपरिवारेन इद्धिया नहसाऽगम्म राजानं अट्ठासि परिवारिय. 16 राजा दिस्वा पसन्नो तं पुरतो च निसीदिय "तुम्हे दसमहायोधे गण्हित्वान पुरे अहं 17 युज्झिं; इदानि एकोऽव मच्चुना युद्धमारभिं, मच्चुसत्तुं पराजेतुं न सक्कोमी" ति आह च. ----------- 1. [E.] नळकारेहि. 2. [S.] मुण्डवेदियं 3. [E.] आगतेहि (bahusu) 4. [A.] Sampatto [SL Page 170] [\x 170/] ( 18 आह थेरो "महाराज मा भायि मनुजाधिप, किलेससत्तुं अजिनित्वा अजेय्यो मच्चुसत्तुको. 19 सब्बम्पि सङ्खारगतं अवस्सं येव हिज्जति; "अनिच्चा सब्बसङ्खारा" इति वुत्तं हि सत्थुना 20 लज्जा-सारज्जरहिता बुद्धे पेऽति अनिच्चता; तस्मा अनिच्चा सङ्खारा दुक्खाऽनत्ताति चित्तय. 21 दुतिये अत्तभावे पि धम्मच्चन्दो महा हि ते; उपट्ठिते देवलोके हित्वा दिब्बं सुखं तुवं. 22 इधागम्म बहुं पुञ्ञं अकासि च अनेकधा; करणम्पेकरज्जस्स सासनुज्जोतनाय ते 23 महापुञ्ञ,कतं पुञ्ञं यावज्जदिवसा तया सब्बं नुस्सरमेवं ते सुखं सज्जु भविस्सति" 24 थेरस्स वचनं सुत्वा राजा अत्तमनो अहू, "अवस्सयो मच्चुयुद्धे पि 5 त्वं मेसी" ति अभासि तं. 25 तदा च आहरापेत्वा पहट्ठो पुञ्ञपोत्थकं वाचेतुं लेखकं आह, सो तं वाचेसि पोत्थकं 26 एकूनसतविहारा महाराजेन कारिता; एकूनवीसकोटीहि विहारो मरिचचट्टि च; 27 उत्तमो लोहपासादो तिंसकोटीहि कारितो; महाथूपे अनग्गानि कारिता चतुवीसति; 6 28 महाथूपम्हि सेसानि कारितानि सुबुद्धिना कोटिसहस्सं अग्घन्ति mahÃrÃjÃ"ti वाचयि. 29 "कोट्ठनामम्हि 7 मलये अक्कक्कायिक-छातके कुण्डलानि महग्घानि दुवे दत्वान गण्हिय 30 खीणासवानं पञ्चन्नं महाथेरानमुत्तमो दिन्नो पसन्नचित्तेन कंगुअम्बिलपिण्डको; 31 चूळङ्गनिययुद्दम्हि पराजित्वा 8 पलायता कालं घोसापयित्वान आगतस्स विहायसा 32 खीणासवस्स यतिनो अत्तानमनपेक्किय दिन्नं sarakabhatta"ntÅ वुत्ते आह महीपति: ----------- 5. [E.] द्वियुद्धेपि 6.[E.] कारितानि तु वीसति. 7. [E.S.] कोट्टनामम्हि. [A.] कोळम्बनाम. 8.[E.] परज्झित्वा (bahusu) [SL Page 171] [\x 171/] ( 33 "विहारमहसत्ताहे, पासादस्स महे तथा, थूपारम्हे तु 8 सत्ताहे, तथा धातुनिधानके, 34 वातुद्दिसस्स उभतो सङ्घस्स महतो मया महारहं महदानं अविसेसं पवत्ततितं; 35 महावेसाखपूजा च चतुवीसति कारयिं; दीपे सङ्घस्स तिक्खत्तुं तिचीवरमदापयिं; 36 सत्त सत्त दिनानेव दीपे रज्जमहं इमं पञ्चक्खत्तुं सासानम्हि अदासिं हट्ठमानसो. 37 सततं द्वादसट्ठाने सप्पिना सुद्धवट्टिया दीपसहस्सं जालेसिं पूजेन्तो सुगतं अहं. 38 निच्चं अट्ठारसट्ठाने वेज्जेहि विहितं अहं गिलानभत्तभेसज्जं गिलानानमदापयि, 39 चतुत्ताळीसठानम्हि सङ्खतं मधुपायसं ततत्तकेस्वेव ठानेसु तेलुल्लोपकमेव च, 40 घते पक्के महाजालपूवे ठानम्हि तत्तके तथेव सह भत्तेहि 9 निच्चमेव अदापयिं. 41 उपोसथेसु दिवसेसु मासे मासे च अट्ठसु लङ्कादीपे विहारेसु दीपतेलमदापयिं.10 42 धम्मदानं नमहन्तन्ती सुत्वा आमिसदानतो लोहपासादतो हेट्ठा सङ्घमज्झम्हि आसने 43 "ओसारेस्सामि सङ्गस्स मङ्गलसुत्त" मिच्चहं निसिन्नो ओसारयितुं नासक्खिं संघगारवा, 44 ततोप्पभुति लङ्काय विहारेसु तहिं तहिं धम्मकथं कथापेसिं सक्करित्वान देसके. 45 धम्मकथिकस्सेकस्स सप्पि-फाणित-सक्खरं नाळिं नाळिमदापेसिं; दापेसिं चतुरङ्गुलं 46 मुट्ठिकं यट्ठिमधुकं; दापेसिं साटकद्वयं. सब्बम्पिस्सरिये दानं न मे हासेति मानसं; 47 जीवितं अनपेक्खित्वा दुग्गतेन सता मया दिन्नदानद्वयं येव तम्मे हासेति मानसं." --------- ----------- 8. [E.] थुपारम्भन. 9.[E.] भत्तेन. 10. [A.] दीपतेसमदापयि. [SL Page 172] [\x 172/] ( 48 तं सुत्वा अभयो थेरो तं दानद्वयमेव सो रञ्ञो चित्तप्पसादत्थं संवण्णेसिअनेकधा. 49 तेसु पञ्चसु थेरेसु कङ्गुअम्बिलगाहको मलियदेवमहाथेरो 11 सुमनकूटम्हि पब्बते 50 नवन्नं भिक्खुसतानं दत्वा तं परिभुञ्जि सो. पठवीचालको 12 धम्मगुत्तत्थेरो तु तं पन 51 कल्याणिकविहारम्हि भिक्खुनं संविहाजिय दसद्धसतसङ्खानं परिभोगमका सयं 52 तलङ्गरवासिको 13 धम्मदिन्नत्थेरो पियंगुके दीपे दससहस्सानं दत्वान परिभुञ्जि तं. 53 मङ्गणवासिको बुद्दतिस्सत्थेरो महिद्धिको केलासे सट्ठिसहस्सानं दत्वान परिभुञ्जि तं 54 महाव्यग्घो च थेरो तं उक्कनगरविहारके 14 दत्वा सतानं सत्तन्तं परिभोगमका सयं. 55 सरकभत्तगाही तु थेरो पियङ्गुदीपके द्वादसभिक्खुसहस्सानं; दत्वान परिभुञ्जि तं," 56 इति वत्वाऽभयत्थेरो रञ्ञो हासेसि मानसं राजा चित्तम्पसादेत्वा तं थेरं इदमब्रुवि: 57 "चतुवीसति-वस्सानि 15 सङ्घस्स उपकारको अहमेवं 16 होतु कायोऽपि सङ्घस्स उपकारको; 58 महाथूपदस्सनट्ठाने सङ्घस्स कम्ममालके सरीरं संघदासस्स तुम्हे झापेथ मे" इति. 59 कणिट्ठं आह "भो तिस्स, महाथूपे अनिट्ठितं निट्ठापेहि तुवं सब्बं कम्मं सक्कच्च साधुकं; 60 सायं पातो च पुप्फानि महाथूपम्हि पूजय; तिक्खत्तुं उपहारञ्च महाथूपस्स कारय, 61 सायं पातो च पुप्फानि महाथूपम्हि पूजय; तिक्खत्तुं उपहारञ्च महाथूपस्स कारय, 61 पटियादितञ्च यं वट्टं मया सुगतसासने सब्बं अपरिहापेत्वा तात, वत्तय तं तुवा. 62 सङ्घस्स तात, किच्चेसु मा पमज्जित्थ 17 सब्बदा" इति तं अनुसासित्वा तुण्ही आसि महीपति. ----------- 11. [E.] मलयदेव - [S.] मलियमहादेवथेरो 12. [A.] पठविपालके 13. [A.E.] तलङ्गवासिको 14.[A.] उक्कनगविहारके. 15.[A.] वस्सानं 16. [A.] अयमेव. 17. [A.] पमादित्थ. [SL Page 173] [\x 173/] ( 63 तङ्खणं गणसज्झायं भिक्खुसङ्घो अकासि च, देवता छ रथे चेव छहि देवेहि आनयुं. 64 याचुं विसुं विसुं देववा राजानं ते रथे ठिता "अम्हाकं देवलोकं त्वं एहि राज मनोरमं" 65 राजा तेसं वाचो सुत्वा "याव धम्मं सुणोमहं अधिवासेथ tÃvÃ"ti हत्थाकारेन वारयि. 66 वारेतिगणसज्झायमिति मन्त्वान 18 शिक्खवो सज्झायं ठपयुं; राजा पुच्छि तण्ठानकारणं 67 "आगमेथाऽति सञ्ञाय दिन्नत्ताऽति वदिंसु ते. राजा "नेऽतं तथा भन्ते," इति वत्वान तं वदि. 68 तं सुत्वान जना केवि "भीतो मच्चुभया अयं LÃlappatÅ"ti मञ्ञिंसु; तेसं कङ्खाविनोदनं 69 कारेतुं अभयत्थेरो राजानं एवमान सो "जानापेतुं कथं सक्का आनीता ते रथा" इति? 70 पुप्फदामं खिपापेसिराजा नभसि पण्डितो; तानि लग्गानि लम्बिंसु रथीसासु विसुं विसुं. 71 आकासे लम्बमानानि तानि दिस्वा महाजनो कङ्खं पटिविनोदेसि. राजा थेरमभासि तं: 72 "कतमो देवलोको हि रम्मो bhante"ti? सो ब्रुवि: "तुसितानं पुरं राज, रम्मंइति सतं मतं; 73 बुद्धभावाय समयं ओलोकेन्तो महादयो मेत्तेय्यो बोधिसत्तो हि वसते तुसिते पुरे." 74 थेरस्स वचनं सुत्वा महाराजा महामति ओलोकेन्तो महाथूपं निपन्नो च निमीलयि. 75 चवित्वा तंखणं येव तुसिता आहटे रथे निब्बत्तित्वा ठितो येव दिब्बदेहो अदिस्सथ 19 76 कतस्स पुञ्ञकम्मस्स फलं 20 दस्सेतुमत्तनो 20 महाजनस्स दस्सेन्तो अत्तानं समलङ्कतं 77 रथट्ठो येव तिक्खत्तुं महाथूपं पदक्खिणं कत्वान थूपं सङ्घञ्च वन्दित्वा तुसितं अगा. --------- ----------- 18. [A.] वत्वान. 19. [S.D.] Adissatha. 20. [S.] Phaladassa tu attano. [SL Page 174] [\x 174/] ( 78 नाटकियो इधा गन्त्वा मकुटं यत्थ मोचयुं "MakuÂamuttasÃlÃ"ti एत्थ साला कता अहू. 79 चितके ठपिते रञ्ञो सरीरम्हि महाजनो यत्थाऽरवि "राववट्टीसाला" नाम तहिं अहु. 80 रञ्ञो सरीरं झापेसुं यस्मिं निस्सीममालके 21 सो एव मालको एत्थ वुच्चते "राजमालको." 81 दुट्ठगामणि राजा सो राजनामारहो महा मेत्तय्यस्स भगवतो हेस्सति अग्गसावको; 82 रञ्ञो पिता पिता तस्स; माता माता भविस्सति; सद्धातिस्सो कणिट्ठो तु दुतियो हेस्सति सावको. 83 सालिराजकुमारो यो 22 तस्स रञ्ञो सुतो तु सो मेत्तेय्यस्स भगवतो पुत्तो येव भविस्सति. 84 एवं यो कुसलपरो करोति पुञ्ञं छादेन्तो अनियतपापकं बहूम्पि सो सग्गं सकघरमिवोपयाति तस्मा सप्पञ्ञोस tatarato bhaveyya pu¤g¤e ti सुजनप्पसाद - संवेगत्थाय कते महावंसे तुसितपुरगमनं नाम द्वत्तिंसतिमो परिच्छेदो. --------- तेत्तिंसतिमो परिच्छेदो 1 दुट्ठगामणिरञ्ञो तु रज्जे थिता जना अहू; सालिराजकुमारोति तस्सासि विस्सूतो सुतो. 2 अतीव धञ्ञो सो आसि, पुञ्ञकम्मरतो सदा, अतीव चारुरूपाय सत्तो चण्डालिया अहू. 3 असोकमालादेविं तं सम्बन्धं पुब्बजातिया रूपेनाऽतिपियायन्तो सो रज्जं नेव कामयि. 4 दुट्ठगामणीभाताऽतो सद्धातिस्सो तदच्चये रज्जं कारेसाऽहिसित्तो अट्ठारससमाऽसमो. 5 छत्तकम्मं सुधाकम्मं हत्थिपाकारमेव च महाथूपस्स कारेसि सो सद्धाकतनामको. ----------- 21. [K.] निस्सितमालके. 22. [A.] So. [SL Page 175] [\x 175/] ( 6 दीपेन लोहपासादो उड्डय्हित्थ सुसङ्खतो; कारेसि लोहपासादं पुन सो सत्तभुमिकं. 7 नवुतिसतसहस्सग्घो पासादो आसि सो तदा. दक्खिणगिरिविहारं कल्लकलेणमेव च 1, 8 कुळुम्बालविहारञ्च 2 तथा पेत्तङ्गवालिकं वेलङ्गवट्टिकञ्चेव 3 दुब्बलवापीतिस्सकं 9 दुरतिस्सकवापिञ्च 4 तथा मातुविहारकं कारेसिआदीघवापिं विहारं योजनयोजने; 10 दीघवापिविहारञ्च कारेसि सह चेतियं, नानारतनकच्छत्तं तत्थ कारेसि चेतिये 11 सन्धियं सन्धियं तत्थ रथचक्कप्पमाणकं सोवण्णालं कारेत्वा लग्गापेसि मनोरमं. 12 चतुरासीतिसहस्सानं धम्मक्खन्धानमिस्सरो चतुरासीतिसहस्सानि पूजा चापि अकारयि 13 एवं पुञ्ञानि कत्वा सोअनेकानि महीपति कायस्सभेदा देवेसु tusitesÆ'papajjatha. 14 सद्धातिस्समहाराजे वसन्ते दीघवापियं लज्जितिस्सो 5 जेट्ठसुतो गिरिगुम्शीलनमकं 6 15 विहारं कारयी रम्मं; तङ्खणिट्ठसुतो पन थुल्लत्थनो अकारेसि विहारं कन्दरव्हयं. 16 पितरा थुल्लथनको भातुसन्तिकमायता सहेवाऽग, विहारस्स सङ्घभोगत्थमत्तनो. 17 सद्धातिस्से उपरते सब्बेऽमच्चा समागता थूपारामे भिक्खुसङ्घं सकलं सन्निपातिय 18 सङ्घानुञ्ञाय रट्ठस्स रक्खनत्थं कुमारकं अभिसिञ्चुं थुल्लथनं तं सुत्वा लज्जितिस्सको 19 इधागन्त्वा गहेत्वा तं सयं रज्जमकारयि. मासञ्चेव दसाहञ्च राजा थुल्लथनो पन. 20 तिस्सो समा लज्जितिस्सो; सङ्घे हुत्वा अनादरो "न जानिंसु yathÃbu¬¬ha"miti नं परिभासयि. ----------- 1.[E.] कल्लकालेणं च कारयि. 2. [E.] कलम्बकविहारं च 3.[E.] वेलङ्ग विट्ठिकं चेव. 4.[A.] वासिञ्च 5.[E.] लञ्जतिस्सो. 6. [D,] गिरिगुम्बील नामकं [SL Page 176] [\x 176/] ( 21 पच्छा सङ्घं खमापेत्वा दण्डकम्मत्थमिस्सरो तीणि सतसहस्सानि दत्वान उरुचेतिये. 22 सिलामयानि कारेसिपुप्फयानानि तीणि सो अथो सतसहस्सेन विनापेसि च अन्तरा 23 महाथूप - थूपारामानं भुमिं 7 भुमिस्सरो समं. थूपारामे च थूपस्स सिलाकञ्चुकमुत्तमं. 24 थूपारामस्स पुरतो सिलाथूपकमेव च लज्जिकासनसालं 8 च भिक्खुसङ्घस्स कारयि. 25 कञ्चुकं कण्टके थूपे 9 कारापेसि सिलामयं दत्वान सतसहस्सं विहारे चेतियव्हये. 26 गिरिकुम्भीलनामस्स विहारस्स महम्हि सो. सट्ठिभिक्खूसहस्सानं तिचीवरमदापयि. 27 अरिट्ठविहारं कारेसि, तथा कन्दरहीनकं 10 गामिकानञ्च भिक्खूनं भेसज्जानि अदापयि. 28 किमिच्छकं तण्डुलञ्च भिक्खूनीनमदापयि. समा nava'ÂÂhamÃsa¤ca 11 रज्जं सो कारयी इध. 29 मते लज्जिकतिस्सम्हि किणिट्ठो तस्स कारयि रज्जं छळेव वस्सानि खल्लाटनागनामको 12 30 लोहपासादपरिवारे पासादेतिमनोरमे लोहपासादसोभत्थं एसो द्वत्तींस कारयि. 31 महाथूपस्स परितो चारिनो हेममालिनो वालिकङ्गणमरियादं 13 पाकारं च अकारयि. 32 सोव कुरुन्दपासकं 14 विहारञ्च अकारयि पुञ्ञकम्मानि वञ्ञानि कारपेसि महीपती. 33 तंमहारत्तको 15 नाम सेनापति महीपतिं खल्लाटनागराजानं नगरे येव अग्गही. 34 तस्स रञ्ञो कणिट्ठो तु वट्टगामणिनामको तं दुट्ठसेनापतिकं हन्त्वा रज्जमकारयि. 35 खल्लाटनागरञ्ञो सो पुत्तकं सकभातुनो महाचूलिकनामानं 16 पुत्तट्ठाने ठपेसि च; ----------- 7. [A.] महाथूपं छूपारामं भुमि. 8.[E.] लञंकासनसालं. 9. [E.] खन्धक थूपे 10.[E.] कुंजरहीनक 11. [E.] नवड्ढमासं च 12. [A.] खल्लाटो नाग नामको 13.[A.] चाळिकङ्गनमरियादं 14. [E.] कुरुन्दवासोक- 15.[E.] कम्म भारत्तको. 16. [E.A.] नामं तं [SL Page 177] [\x 177/] ( 36 तम्मातरंनुलादेविं महेसिञ्च अकासि सो; पितिट्ठाने ठित्ताऽस्स पितिराजाति चब्रवुं 17 37 एवं रज्जेऽभिसित्तस्स तस्स मासम्हि पञ्चमे रोहणे नकुलनगरे 18 एको ब्रह्मणवेटको. 38 तीयो 19 नाम ब्राह्मणस्स वचो सुत्वा अपण्डितो. चोरो अहु; महा तस्स परिवारो अहोसि च. 39 सगणा सत्तदमिळा महातित्थम्हि ओतरुं तदा ब्राह्मणतीयो व ते सत्तदमिळापि च 40 छत्तत्थाय विसज्जेसुं लेखं भुपतिसन्तिक. राजा ब्राह्मणतीयस्स लेखं पेसेसि नीतिमा 41 "रज्जं तव इदानेव गण्ह त्वं दमिळे" इति. साधू ति सो दमिळेळहि युज्झि; गण्हिंसु ते तु तं. 42 ततो ते दमिळा युद्धं रञ्ञा सह पवत्तयुं; कोळम्बालकसामन्ता युद्धे राजा पराजितो 43 तित्थारामदुवारेन रथारूळ्हो पलायति; पण्डुकाभयराजेन तित्थारामो हि 20 कारितो, वासितोव सदा आसि एकवीसतिराजुसु. 44 तं दिस्वान पलायन्तं निगण्ठो गिरिनामको "पलायति mahÃkÃÊasÅhalo"ti भुसं रवि. 45 तं सुत्वान महाराजा "सिद्धे मम मनोरथे विहारं एत्व कारेस्सं" इच्चेवं चिन्तयी तदा. 46 सगब्भं अनुलादेविं अग्गही रक्खिया इति, महाचूळ- महानाग - कुमारे चापि 21 रक्खिये; 47 रथस्स लहुभावत्थं दत्वा चूळामणिं सुभं ओतारेसि 22 सोमदेविं तस्साऽनुञ्ञाय भुपति. 48 युद्धाय गमने येव पुत्तके द्वे च देवियो गाहयित्वान निक्खन्तो सङ्कितो सो पराजये 23 49 असक्कुणित्वा गाहेतुं पत्तं भुत्तं जिनेन तं पलायित्वा वेस्सगिरिवने अभिनिलीयि सो. ----------- 17.[A.] पितुराजानमब्रवु. 18. [E.] कुलनगरे. 19.[T.] तिस्सो. 20.[A.] तत्थारामो 21.[A.] महाचूलं महानागं कुमारे. 22.[E.] ओतारयि 23.[A.] पराजिते [E.] पराजितो. [SL Page 178] [\x 178/] ( 50 Kutthikkula - महातिस्सथेरो 24 दिस्वा तहं तु तं भत्तं पादा अनामट्ठं पिण्डदानं विवज्जिय; 51 अथ केतकिपत्तम्हि लिखित्वा हट्ठमानसो सङ्घभोगं विहारस्स तस्सपादा महीपति. 52 ततो गन्त्वा सिलासोब्भ - कण्डकम्हि 25 वसी; ततो गन्त्वान मातुवेलङ्गे सालगल्लसमीपगो. 27 53 तत्थद्दस दिट्ठपुब्बं थेरं, थेरो महीपतिं उपट्ठाकस्स अप्पेसि तनसीवस्स साधुकं; 54 तस्स सो तनसीवस्स raÂÂhikassa'ntike तहिं राजा चुद्दसवस्सानि वसी तेन उपट्ठितो. 55 सत्तसु दमिलेस्वेऽको सोमदेविं मदावहं रागरत्तो गहेत्वान परतीरमगा लहुं. 56 एको पत्तं दसबलस्स अनुराधपुरे ठितं आदाय तेन सन्तुट्ठो परतीरमगा लहुं, 57 पुळहत्थो तु दमिळो तीणि वस्सानि कारयि रज्जं सेनापतिं कत्वा दमिळं बाहियवहयं 58 पुळहत्थं गहेत्वा तं दुवे वस्सानि बाहियो रज्जं कारेसि; तस्सासि पणयमारो चमूपति; 59 बाहियं तं गहेत्वान राजाऽसि पणयमारको सत्तवस्सानि, तस्साऽसि पिळयमारो चमूपति, 60 पणयमारं गहेत्वा सो राजासि पिळयमारको सत्तमासानि; तस्सासि दाठियो 28 तु चमूपति; 61 पिळयमारं गहेत्वा सो दाठियो 28 दमिळो पन Rajjaæ'nurÃdhanagare दुवे वस्सानि कारयि. 62 एवं दमिळराजूनं तेसं पञ्चन्नमेव हि होन्ति चुद्दस वस्सानि सत्तमासा च उत्तरिं. 63 गताय तु निवासत्थं 29 मलयेऽनुलदेविया भरिया तनसीवस्स पादा पहरि पच्छियं, 64 कुज्झित्वा रोदमाना साराजानं उपसङ्कमि; तं सुत्वा तनसीवो सो धनुमादाय निक्खमि. ----------- 24.[E.] कुपिक्कलमहातिस्सत्थेरो 25. [A.] अनामट्ठ 26.[E.-]कटकम्हि [A.] सिलासोब्भे. 27.[A.] समीपके. 28. [E.] दाठिको. 29.निवापन्थं (sabbesu) [SL Page 179] [\x 179/] ( 65 देविया वचनं सुत्वा तस्स आगमना पुरा द्विपुत्तं देविमादाय ततो राजाऽपि निक्खमि. 30 66 धनुं सन्धाय आयन्तं सीवं विज्झि महासिवो. राजा नामं सावयित्वा अकासि जनसङ्गहं. 67 अलत्थ अट्ठामच्चे व महन्ते योधसम्मते परिवारो महा आसि परिहारो च राजिनो, 68 कुम्भीलकमहातिस्सथेरं 31 दिस्वा महायसो अच्छगल्लविहारम्हि बुद्धपूजमकारयि, 69 वत्थुं सोधेतुमारूळ्हे 32 आकासचेतियङ्गणं कपिसीसे 33 अमच्चम्हि ओरोहन्ते महीपति 70 आरोहन्तो सदेविको दिस्वा मग्गे निसिन्नकं "न nipanno"ti कुज्झित्वा कपिसीसं अघातयि. 71 सेसा सत्त अमच्चापि निब्बिन्ना तेन राजिना Tassa'ntikà पलायित्वा पक्कमन्ता यथारुचिं 72 मग्गे विलुत्ता चोरेहि विहारं हम्बुगल्लकं पविसित्वान अद्दक्खुं तिस्सत्थेरं बहुस्सुतं; 73 चतुनेकायिको थेरो यथालद्धानि दापयि वत्थ-फाणित-तेलानि तण्डुला पाहुणा तथा; 74 अस्सत्थकाले थेरो सो "कुहिं यथा" ति पुच्छि ते; अत्तानं आविकत्वा ते तं पवत्तिं निवेदयुं. 75 "कारेतुं केहि सक्का नु जिनसासनपग्गहं, दमिळेहि वाऽथ रञ्ञा?" इति पुट्ठा तु ते पन 76 "रञ्ञा sakkÃ"ti आहंसु सञ्ञापेत्वान ते इति उभो तिस्समहातिस्सथेरा आदाय ते ततो 77 राजिनो सन्तिकं नेत्वा अञ्ञमञ्ञं खमापयुं. राजा च ते अमच्चा च थेरे एवमयाचयुं: 78 सिद्धे कम्मे पेसिते नो गन्तब्बं सन्तिकं इति. थेरा दत्वा पटिञ्ञं ते यथाट्ठानमगञ्छिसुं. 79 अनुराधपुरं राजा आगन्त्वान महायसो दाठिकं दमिळं हन्त्वा सयं रज्जमकारयि. ----------- 30.[E.] निग्गमि. 31.[E.] कुपिल्लकमहातिस्स. [A.] मारूळ्हो 33. [D.] कञ्चसीसे 5. कट्ठिसीसे [SL Page 180] [\x 180/] ( 80 Tato निगण्ठारामं तं विद्धंसेत्वा महीपति विहारं कारयी तत्थ द्वादसपरिवेणकं. 81 महाविहारपट्ठाना द्वीसु वस्ससतेसु च सत्तरससु वस्सेसु दसमासाधिकेसु च 82 तथा दिनेसु दससु अतिक्कन्तेसु सादरो अभयगिरिविहारं सो पतिट्ठापेसि भूपति 83 पक्कोसयित्वा ते थेरे तेसु पुब्बूपकारिनो तं महातिस्सत्थेरस्स विहारं मानदो अदा. 84 गिरिस्स यस्मा आरामे 34 राजा कारेसि सोऽभयो तस्माऽभयगिरित्वे च विहारो नामतो अहू. 85 आणापेत्वा सोमदेविं यथाट्ठाने ठपेसि सो. तस्सा तन्नामकं कत्वा सोमाराममकारयि. 86 रथा ओरोपिता सा हि तस्मिं ठाने वरङ्गना कदम्बपुप्फगुम्बम्हि निलीना तत्थ अद्दस 87 मुत्तयन्तं सामणेरं मग्गं हत्थेन छादिय राजा तस्सा वचो सुत्वा विहारं तत्थ कारयि. 88 MahÃthÆpassu'ttarato चेतियं उच्चवत्थुकं सिलासोब्भकण्डकं 35 नाम राजा सो येव कारयि. 89 तेसु सत्तसु योधेसु उत्तियो नाम कारयि नगरम्हा दक्खिणतो विहारं दक्खिणव्हयं 90 तत्थेव मूलवोकास-विहारं 36 मूलनामको अमच्चो कारयि तेन सो पि तंनामको अहू. 91 कारेसि सालियारामं अमच्चो सालियव्हयो. कारेसि पब्बतारामं अमच्चो पब्बतव्हयो. 92 उत्तरतिस्सारामन्तु तिस्सामच्चो अकारयि. विहारे निट्ठिते रम्मे तिस्सत्थेरमुपेच्च ते 93 "तुम्हाकं paÂisanthÃravasena'mhehi कारिते विहारे देम तुम्हाकं" इति वत्वा अदंसु च. 94 थेरो सब्बत्थ वासेसि ते ते भिक्खू यथारहं. अमच्चाऽदंसु सङ्घस्स विविधे समणारहे ----------- 34. [A.] आरामो. 35. [S.] सिलापट्टनकं [E.] सिलासोब्भकटकं 36. [A.] मूलवोकासि विहारं [S.] मूलवोसाकविहारं [SL Page 181] [\x 181/] ( 95 राजा सकविहारम्हि वसन्ते समुपट्ठहि पच्चयेहि अनूनेहि तेन ते बहवो अहुं. 96 *थेरं कुलेहि संसट्ठं महातिस्सोति विस्सुतं कुलसंसट्ठदोसेन सङ्घो तं नीहरि इतो 37 97 *तस्स सिस्सो बहलमस्सु-तिस्सत्थेरो ति विस्सुतो कुद्धोऽभयगिरिं गन्त्वा वसी पक्खं वहं 38 तहिं 98 *ततोप्पभुति ते भिक्खू महाविहारं नागमुं. एवं तेऽभयगिरिका निग्गता थेरवादतो. 99 *पहिन्नाऽभयगिरिकेहि दक्खिणविहारका यती एवन्ते थेरवादीहि 39 पहिन्ना भिक्खवो विधा. 100 महाअभयभिक्खु ते वड्ढेतुं दीपवासिनो वट्टगामणि भुमिन्दो पत्तिं नाम अदासि सो. 40 101 विहारपरिवेणानि घटाबद्धे अकारयि "पटिसङ्खरणं एवं hessati"tÅ विचिन्तीय. 102 पिटकत्तयपाळिञ्च तस्सा अट्ठकथापि च 41 मुखपाठेन आनेसुं पुब्बे भिक्खु महामती. 103 हानिं दिस्वान सत्तानं तदा भिक्खू समागता चिरट्ठितत्थं धम्मस्स पोत्थकेसु लिखापयुं. 104 वट्टगामणि अभयो राजा रज्जमकारयि इति द्वादसवस्सानि पञ्चमासेसु आदितो. 105 इति परहितमत्तनो हितञ्च पटिलभियिस्सरियं करोति पञ्ञो; विपुलम्पि कुबुद्धि लद्धभोगं 42 उभयहितं न करोति भोगलुद्धोऽति सुजनप्पसाद - संवेगत्थाय कते महावंसे दसराजको नाम तेत्तिंसतिमो परिच्छेदो. --------- ----------- *इमा पञ्च गाथायो पच्छा पक्खित्ताति मञ्ञामि इमासु aapanÅtÃsu पुब्बापरसम्बन्धो पञ्ञायति. 37. [S.D.] ततो 38.[AA.] पक्खवसी 39.[A.] थेरवादेहि 40. अयं गाथा [E.] पोत्थके न दिस्सति 41. [A.] अट्ठकथञ्च तं 42. [E.] कुबुद्धिलद्धभोगं (टीकाय वुतत्तयेन 'कुबुद्धि विपुलम्पि भोगं laddhÃ"ti Attho gahetabbo) [SL Page 182] [\x 182/] ( चतुत्तिंसतिमो परिच्छेदो. 1 तदच्चये महावूळी महातिस्सो अकारयि. रज्जं चुद्दस वस्सानि धम्मेन च समेन च. 2 सहत्थेन कतं दानं सो सुत्वान महप्फलं पठमे येव वस्सम्हि गन्त्वा अञ्ञातवेसवा 3 कत्वान सालिलवनं लद्धाय भतिया ततो पिण्डपातं महासुम्मथेरस्साऽदा महीपति. 4 सोण्णगिरिम्हि पुन सो तीणि वस्सानि खत्तियो गुळयन्तम्हि कत्वान 1 भतिं लद्धा गुळे 2 ततो 5 ते गुळे आहरापेत्वा पुरं आगम्म भुपति भिक्खुसङ्घस्स पादासि महादानं महीपति. 6 तिंसभिक्खुसहस्सस्स अदा अच्छादनानि च, द्वादसन्नं सहस्सानं भिक्खुनीनं तथेव च. 7 कारयित्वा महीपालो विहारं सुप्पतिट्ठितं सट्ठिभिक्खुसहस्सस्स तिचीवरमदापयी. 8 तिंससहस्ससङ्खानं भिक्खुनीनञ्च दापयि. मण्डवापिविहारं 3 सो तथा अभयगल्लकं 9 वङ्गुपट्टङ्कगल्लञ्च 4 दीघबाहुकगल्लकं वालगामविहारञ्च राजा सो येव कारयि. 10 एवं सद्धाय सो राजा कत्वा पुञ्ञाति नेकधा चतुद्दसन्नं वस्सानं अच्चयेन दिवं अगा. 11 वट्टगामणिनो पुत्तो चोरनागोऽति विस्सुतो महाचूळिस्स रज्जम्हि चोरो हुत्वा चरी तदा 12 महाचूळे उपरते रज्जं कारयि आगतो. अत्तनो चोरकाले सो निवासं येसु नालहि, 13 अट्ठारस विहारे ते विद्धंसापेसि दुम्मति. रज्जं द्वादसवस्सानि चोरनागो अकारयि. 14 लोकन्तरिकनिरयं पापो सो उपपज्जथ तदच्चये महाचूळीरञ्ञो पुत्तो अकारयि 15 रज्जं तीणेव वस्सानि राजा तिस्सोऽति विस्सुतो. चोरनागस्स देवी तु विसमं विसमानुला ----------- 1. [A.] गुळयन्तं. 2. [A.] भतिलङ्गुळे 3.[S.] मचवापिविहारं. 4. [D.] वंगु पब्बङ्कगल्लं च [E.] वंकावट्टकगल्लं ca [SL Page 183] [\x 183/] ( 16 विसं दत्वान मारेसि बलत्थे रत्तमानसा. तस्मिं येव बलत्थे सा अनुला रतनमानसा 17 तिस्सं विसेन घातेत्वा तस्स रज्जमदासि सा. सीवो नाम बलत्थो सो जेट्ठदोवारिको तहिं 18 कत्वा महेसिं अनुलं वस्सं मासद्वयाधिकं रज्जं कारेसि नगरे; वटुके दमिळेऽनुला 19 रत्ता विसेन तं हन्त्वा वटुके रज्जमप्पयि. वटुको दमिळो सो हि पुरे नगरवड्ढकी 20 महेसिं अनुलं कत्वा वस्सं मासवयाधिकं रज्जं कारेसि नगरे; अनुला तत्थ आगतं 21 पस्सित्वा दारुभतिकं तस्मिं सारत्तमानसा हन्त्वा विसेन वटुकं तस्स रज्जं समप्पयि. 22 दारुभतिकतिस्सो सो महेसिं करियानुलं 5 एकमासाधिकं वस्सं पुरे रज्जमकारयि 23 कारेसि सो पोक्खरणिं महामेघवने लहुं. नीलिये नाम दमिळे सा पुरोहितब्राह्मणे 24 रागेन रत्ता अनुला तेन संवासकामिनी दारुभतिकतिस्सं तं विसं दत्वान घातिय 25 नीलियस्स अदा रज्जं सो पि नीलियब्राह्मणो तं महेसिं करित्वान निच्चं ताय उपट्ठितो 26 रज्जं कारेसि छम्मासं अनुराधपुरे इध. द्वत्तिंसाय बलत्थेहि वत्थुकामा यथारुचिं 27 विसेन तं घातयित्वा नीलियं खत्तियानुला रज्जं सा अनुला देवि चतुमासमकारयि. --------- 28 महाचूळिकराजस्स पुत्तो दुतियको पन कुटकण्णतिस्सो 6 नाम भीतो सोऽनुलदेविया 29 पलायित्वा पब्बजित्वा काले पत्तबलो इध आगन्त्वा घातयित्वा तं अनुलं दुट्ठमानसं 30 रज्जं कारेसि द्वावीसं वस्सानि मनुजाधिपो. महाउपोसथागारं अका चेतियपब्बते. ----------- 5. [A.] कारयानुलं [E.] कारयानुलं 6. [A.] कालकण्णिस्से. [SL Page 184] [\x 184/] ( 31 Gharassa tassa purato सिलाथूपमकारयि. बोधिं रोपेसि तत्थेव सो व चेतियपब्बते 32 पेलगामविहारञ्च 7 अन्तरगङ्गाय कारयि. तत्थेव वण्णकं नाम महामातिकमेव च 33 अम्बदुग्गमहावापिं 8 भयोलुप्पलमेव च 9, सत्तहत्थुच्चपाकारं पुरस्स, परिखं तथा. 34 महावत्थुम्हि अनुला झापयित्वा असञ्ञतं अपनीय ततो थोकं महावत्थुमकारयि. 35 पदुमस्सरवनुय्यानं नगरे येव कारयि माताऽस्सदन्ते धोवित्वा पब्बजि जिनसासने, 36 कुलसन्तके 10 घरट्ठाने मातु भिक्खुनुपस्सयं कारेसि, दन्तगेहन्ति विस्सुतो आसि तेन सो. 37 तदच्चये तस्स पुत्तो नामतो भातिकाभयो अट्ठवीसति वस्सानि रज्जं कारेसि खत्तियो. 38 महादाठिकराजस्स भातिकत्ता महीपति दीपे "भातिकराजाति" ति पाकटो आसि धम्मिको. 39 कारेसि लोहपासादे पटिसङ्खारमेत्थ सो; महाथूपे वेदिका द्वे; थूपव्हेऽपोसथव्हयं. 40 अत्तनो बलिमुज्झित्वा नगरस्स समन्ततो रोपापेत्वा योजनम्हि sumanÃna'jjukÃni 11 च 41 पादवेदिकतो याव धुरच्छत्ता नराधिपो चतुरङ्गुलबहलेन गन्धेन उरुचेतियं 42 लिम्पापेत्वान पुप्फानि वण्टेहि तत्थ साधुकं निवेसित्वान कारेसि थूपं मालागुळोपमं. 43 पुन द्वङ्गुलबहलाय 12 मनोसिलाय चेतियं लिम्पापेत्वान कारेसि तथेव कुसुमावितं. 44 पुन सोपाणतो याव धुरच्छत्ताव 13 चेतियं पुप्फेहि ओकिरापेत्वा छादेसि पुप्फरासिना. 45 उट्ठापेत्वान यन्तेहि जलं अभयवापितो जलेहि थूपं सेचन्तो 14 जलपूजमकारयी. ----------- 7. [D.] थेलगामविहारं. 8. [A.] अम्बे. 9. [D.] हयोलुप्पलमेव. 10. [A.] कुलासन्ते [E.] कुसलन्ते 11. [A.E.] सुमनानुज्जकानि 12. [E.S.] पुनट्ठंगुलब्भलाय. 13.[A.]धुरच्छत्तेव. 14.[E.] सिञ्चन्तो. [SL Page 185] [\x 185/] ( 46 सकटसतेन मुत्तानं सद्धिं तेलेन 15 साधुकं मद्दापेत्वा सुधापिण्डं सुधाकम्ममकारयि. 47 पवाळजालं कारेत्वा तं खीपापिय चेतिये सोवण्णानि 16 पदुमानि चक्कमत्तानि सन्धिसु 48 लग्गापेत्वा ततो मुत्ता-कलापे 17 याव हेट्ठिमा पदुमाऽम्बयित्वान महाथूपमपूजयि. 49 गणसज्झायसद्दं सो धातुगब्भम्हि तादिनं सुत्वा "अदिस्वा तं नाऽहं वुट्ठहिस्सन्ति निच्छितो 50 पाचीनादिकमूलम्हि 18 अनाहारो निपज्जथ. थेरा द्वारं मापयित्वा धातुगं नयिंसु तं. 51 धातुग्विभुतिं सो सब्बं दिस्वा महीपति निक्खन्तो तादिसेहेऽव पोत्थरूपेहि पूजयि. 52 मधुगन्धेहि 19, गन्धेहि, घटेहि सरसेहि 20 च, अञ्जनहरितालेहि, तथा मनोसिलाहि च. 53 मनोसिलासु वस्सेन स्सित्वा चेतियङ्गणे हितासु गोप्फमत्तासु racitehu'ppalehi च 54 थूपङ्गणम्हि सकले पूरिते गन्धकद्दमे चित्तकिलञ्जछिद्देसु racitehu'ppalehi च, 55 वारयित्वा वारिमग्गं तथेव पूरिते घते दीपवट्टीहि नेकाहि कतवट्टिसिखाहि च, 56 मधूकतेलम्हि तथा, तिलतेले तथेव च, तथेव पट्टवट्टीनं 21 सुबहूहि सिखाहि च, 57 यथा वुत्तेहि एतेहि महाथूपस्स खत्तियो सत्तक्खत्तुं सत्तक्खत्तुं पूजाऽकासि विसुं विसुं. 58 अनुवस्सं च नियतं सुधामङ्गलमुत्तमं, बोधिसिनानपूजा च ततथेव उरुधियो, 59 महावेसाखपूजा च उळारा अट्ठवीसति, चतुरासीतिसहस्सनि पूजा च अनुळारिका.22 60 विविधं नटनच्चञ्च नानातुरियवादितं महाथूपे महपूजं 23 सद्धानुन्नो अकारयि. ----------- 15. [A.] सद्धाय. 16.[E.S.] सोवण्णयानि 17.[S.] कलापं [A.] कलापा. 18. [E.] पाचीनद्दकमूलम्हि. 19. [D.] मधुगब्भेहि [E.E.] मधुगण्डेहि. 20.[E.]घटेहि च रसेहि. 21.[S.] सासपवट्टीनं. 22.[A.] अनुळारिकं. 23.[E.] महथूपम्हि घोसंच [SL Page 186] [\x 186/] ( 61 Divasassa ca तिक्खत्तुं बुद्धुपट्ठानमागमा. द्विक्खत्तुं पुप्फभेरिञ्च नियतं सो अकारयि. 62 नियतञ्जनदानञ्च 24 पवारणदानमेव च तेल - फाणित - वत्थादि - परिक्खारं समणारहं 63 बहुं 25 पादासि सङ्घस्स; चेतियखेत्तमेव च चेतिये परिकम्मत्थं अदासि तत्थ खत्तियो. 64 सदाभिक्खुसहस्सस्स विहारे चेतियपब्बते सलाकवट्टभत्तञ्च सो दापेसि च भुपति. 65 चिन्तामणिमुवेलव्हे 26 uupaÂÂhÃnattaye च 27 सो तथा पदुमघरे छतत्तपासादे व मनोरमे 66 भोजेन्तो पञ्चठानम्हि भिक्खु गन्थधुरे युते पच्चयेहि उपट्ठासि सदा धम्मे सगरवो. 67 पोराणराजनीयातं 28 यं किञ्चि सासनस्सितं अकासि पुञ्ञकम्मं सो सब्बं भातिकभुपति. --------- 68 तस्स भातिकराजस्स अच्चये तं कणिट्ठको महादाठी महानागनामो रज्जमकारयि. 69 द्वादसं येव वस्सानि नानापुञ्ञपरायनो. महाथूपम्हि किञ्जक्खपासाणे 29 अत्थरापयि. 70 वालिकामरियादञ्च कारेसि वित्थतङ्गणं. दीपे सब्बविहारेसु धम्मासनमदापयि. 30 71 अम्बत्थलमहाथूपं कारापेसि महीपति. चये अतिट्ठमानम्हि सरित्वा मुनिनो गुणं 72 चजित्वान सकं पाणं निपज्जित्वा 31 सयं तहिं हपयित्वा चयं तस्स, निट्ठापेत्वान चेतियं, 73 चतुद्वारे ठपापेसि चतुरो रतनग्घिके सुसिप्पिकेहि सुविभत्ते नानारतनजोतिते. 32 74 चेतिये पटिमोचेत्वा नानारतनकञ्चुकं कञ्चनबुब्बुलञ्चेत्थ मुत्तोलम्बञ्च दापयी. --------- ----------- 24.[A.] नियतं छणदानं [E.] नियतं छन्ददानं 25.[E.] बहू चित्तमणि मुचलव्हे [D -] मुचलव्हे. 27. [A.] उपट्ठानन्तयेव 28. [E -] नियतं 29.[E.] किञ्चिक्ख 30.[E.]मकारयि 31.[E.]Nipajjittha 32. [A.] Jotiye lu jotike [SL Page 187] [\x 187/] ( 75 चेतियपब्बतावट्टे अलङ्करिय योजनं. योजापेत्वा चतुद्वारं समन्ता चारुवीथिकं 76 वीथिया 32 उभतो पस्से आपणनि पसारिय धजग्घिकतोरणहि मण्डयित्वा तहिं तहिं 77 दीपमालासमुज्जोतं कारयित्वा समन्ततो नटनच्चानि गीतानि वादितानि च कारयि. 78 मग्गे कदम्बनदितो याव चेतियपब्बता गन्तुं धोतेहि पादेहि kÃrayi'ttharaïatthataæ 79 सनच्चगीतवादेहि 34 समज्जमकरुं तहिं; नगरस्स चतुद्वारे महादानञ्च दापयि. 80 AakÃsi सकले दीपे दीपमाला निरन्तरं; सलिलेपि समुद्दस्स समन्ता योजनन्तरे. 81 चेतियस्स महे तेन पूजा सा कारिता सुभा गिरिभण्डमहापूजा उळारा वुच्चते इध. 82 समागतानं भिक्खूनं तस्मिं पूजासमागमे दानं अट्ठसु ठानेसुठपापेत्वा 35 महीपति 83 ताळयित्वान तत्रट्ठा अट्ठसोवण्णभेरियो चतुवीससहस्सानं महादानं पवत्तयि. 84 छचीवरानि 36 पादासि; बन्धमोक्खञ्च कारयि. चतुद्वारे नहापितेहि सदा कम्ममकारयि. 85 पुब्बराजूहि ठपितं भातरा ठपितं तथा पुञ्ञकम्मं अहापेत्वा सब्बं कारयि भूपति. 86 अत्तानं देविं पुत्ते द्वे हत्थीं अस्सञ्च मङ्गलं वारियन्तोऽपि सङ्घेन सङ्घस्साऽदासि भुपति. 87 छसतसहस्सग्घं भिक्खुसङ्घस्स सो अदा; सतसहस्सग्घनकं भिक्खुनीनं गणस्स तु. 88 दत्वान कप्पियं भण्डं विविधा विधिकोविदो अत्तानञ्चाऽवसेसे च 37 सङ्घतो अभिनीहरि. 89 कालायनक्णिकम्हि मणिनागपब्बतव्हयं विहारञ्च कळन्दव्हं कारेसि मनुजाधिपो. ----------- 32.[A.] वीथियो. 34.[E.] सनच्चगीतं देवापि 35.[E.] पट्ठपेत्वा 36.[S.] तिचीवरानि. 37.[A.] अत्तान चापि sese. [SL Page 188] [\x 188/] ( 90 कुबुबन्धनदीतीरे 38 समुद्दविहारमेव च हुवावकण्णिके 39 चूळनागपब्बतसव्हयं. 91 पासाणदीपकव्हम्हि विहारे कारिते सयं पानीयं उपनीतस्स सामणेरस्स खत्तियो. 92 उपचारे पसीदित्वा समन्ता अट्ठयोजनं 40 सङ्घभोगमदा तस्स विहारस्स महीपति 93 पण्डवापिवहारे च 41 सामणेरस्स खत्तियो. तुट्ठो विहारं दापेसि, सङ्घे भोगं तथेव सो. 94 इति विभवमनप्पं साधुपञ्ञा लभित्वा विगतमदपमादा चत्तकामप्पसंगा 42 अकरिय जनखेदं पुञ्ञकम्माभिरामा 43 विपुल - विविध- पुञ्ञं सुप्पसन्ना करोन्ती ति. सुजनप्पसाद - संवेगत्थाय कते महावंसे एकादसराजदीपनो नाम चतुत्तिंसतिमो परिच्छेदो --------- पञ्चतिंसतिमो परिच्छेदो. 1. आमण्डगामण्यभयो mahÃdÃÂhikaaccaye नववस्सानट्ठमासे रज्जं कारेसि तंसुतो. 2 छत्तातिछत्तं कारेसि महाथूपे मनोरमे तत्थेव पादवेदिञ्च मुद्धवेदिञ्च कारयि. 3 तथेव लोहपासादे थूपव्हे पोसथव्हये 1 कारेसि कुच्छिआजीरं 2 कुच्छिआळिन्दमे व च. 4 उभयत्थापि कारेसि चारुं रतनमण्डपं रजतलेण विहारञ्च कारापेसि नराधिपो. 5 महागामेण्डिवापिं 3 सो पस्से कारिय दक्खिणे दक्खिणस्स विहारस्स अदासि पुञ्ञदक्खिणो. 6 माघातं सकले दीपे कारेसि मनुजाधिपो वल्लीफलानि सब्बानि रोपापेत्वा तहिं तहिं ----------- 38. [S.] कुबुकन्द - 39.[E.] हुवाचकण्णिके. 40.[E.] अड्ढयोजनं 41. [E.] मण्डवापिविहारे 42. [A.] वन्त 43.[A.] पुञ्ञकामाभिरामा 1.[E.] थूपारामुपोसथव्भये 2.[A.] आजीरं कुच्छिं 3.[A.]महागामे च वापिं [SL Page 189] [\x 189/] ( 7 मंसकुम्भण्डकं नाम आमण्डियमहीपति पत्तं पुरायित्वान कारेत्वा वत्थचुम्बटं 8 दापेसि सब्बसङ्घस्स विप्पसन्तेन चेतसा पत्ते पूरापयित्वा सो; आमण्डगामनी विदू. 9 तङ्कणिट्ठो कणिरजाणतिस्सो घातिय भातरं तीणि वस्सानि नगरे रज्जं कारेसि खत्तियो. 10 उपोसथघरट्टं 4 सो निच्छिनी चेतियव्हये; राजापराधकम्मम्हि युत्ते सट्ठि तु भिक्खवो. 11 सहोढे गाहयित्वान राजा चेतियपब्बते खिपापेसि कणीरव्हे पभारम्हि असीलके --------- 12 KaïÅrajÃïa'ccayena आमण्डगामणीसुतो चूळाभयो वस्समेकं रज्जं कारेसि खत्तियो 13 सो गोणकनदीतीरे पुरपस्सम्हि दक्खणे कारापेसि महीपालो विहारं चूळगल्लकं. 14 CÆÊÃbhayassa'ccayena सीवली तंकणिट्ठिका आमण्डधीता चतुरो मासे रज्जमकारयि 15 अआमण्डहागिनेय्या तु सीवलिं अपनीय तं इळनागोति नामेन छत्तं उस्सापयी पुरे. --------- 16 तिस्सवापिं गते तस्मिं आदिवस्से नराधिपे तं हित्वा पुरमागञ्जुं बहवो लम्बकण्णका. 17 तहिं अदिस्वा ते राजा कुद्धो तेहि अकारयि मद्दयं 6 वापिया पस्से महाथूपञ्जसं 7 सयं; 18 तेसं विचारके कत्वा चण्डाले च ठपापयि. तेन कुद्धा लम्बकण्णा सब्बे हुत्वान एकतो 19 राजानं तं गहेत्वान रुन्धित्वान सके घरे सयं रज्जं विचारेसुं रञ्ञो देवी तदा सकं 20 पुत्तं चन्दमुखसीवं 8 मण्डयित्वा कुमारकं दत्वान हत्थे धातीनं मङ्गलहत्थिसन्तिके ----------- 4.[A.] उपोसथघरट्ठं 5.[A.] सहेट्ठे. [E.] सहोड्डे 6.[D.S.] मद्दयन्ती 7.[A.] महाथुपवयं 8.[A.] चन्दमुखं सीवं [Mahavansa15] [SL Page 190] [\x 190/] ( 21 Pesesi वत्वा सन्देसं; नेत्व तं धातियो तहिं वदिंसु देविसन्देसं सब्बं मङ्गलहत्थिनो; 22 "अयं ते सामिनो पुत्तो; सामिको चारके ठितो; अरीहि घाततो सेय्यो तया घातो इमस्स तु; 23 त्वमेनं 9 किर घातेहि; इदं देविववो" इति. वत्वा तु तं सयापेसुं पादमूलम्हि हत्थिनो 24 दुक्खितो सो रुदित्वान नागो हेत्वान आळ्हकं पविसित्व महवत्थुं द्वारं पातिय थामसा 10 25 रञ्ञो निसिन्नङ्गणम्हि उग्घाटेत्वा कवाटकं निसीदापिय नं खन्धे महातित्थमुपागमि. 26 नावं अरोपयित्वान राजानं तत्थ कुञ्जरो पच्छिमोदधितीरेन सयं मलयमारुहि. 27 परतीरे वसित्वा सो तीणि वस्सानि खत्तियो. बलकायं गहेत्वान आगा 11 नावाहि रोहणं. 28 तित्थे सक्खरसोब्भम्हि ओतरित्वान भुपति अकासि रोहणे तत्थ महन्तं बलसङ्गहं. 29 रञ्ञोमङ्गलहत्थि सो दक्खिणा मलया ततो रोहणं येऽवुपागञ्छि तस्स कम्मानि कातवे. --------- 30 महापदुमनामस्स तत्थ जातकभाणिनो तुलाधारव्हवासिस्स महाथेरस्स सन्तिके 31 कपिजातकं सुत्वान बोधिसत्ते पसादवा नागमहाविहारं सो जियामुत्तधनुस्सतं 32 कत्वा कारेसि; थूपञ्च वड्ढापेसि यथाठितं. तिस्सवापिञ्च कारेसि, तथा दूरव्हवापिकं. 33 सो 12 गहेत्वा 12 बलं राजा युद्धाय अभिनिक्खमि. तं सुत्वा लम्बकण्णा च युद्धाय अभिसंयुता 34 कपल्लक्खण्डद्वारम्हि खेत्ते हिङ्कारपिट्ठिके युद्धं उभिन्नं वत्तित्थ अञञ्ञमञ्ञविहेठनं. 35 नावाकिलन्तदेहत्ता पोसा सीदन्ती राजिनो; राजा नामं सावयित्वा सयं पाविसि तेन सो. ----------- 9. तमेतं. [S.P.] तमेनं. 10.[S.] थामवा. 11.[E.] अगा. 12.[E.] संगहेत्वा. [SL Page 191] [\x 191/] ( 36 Tena भीता लम्बकण्णा सयिंसु उदरेन; सो 13 तेसं सिसानि छिन्दित्वा रथनाभिसमं करी. 37 तिक्खत्तुमेवन्तु कते करुणाय महीपति "अमारेत्वाऽव गण्हाथ jÅvagÃha"nti अब्रुवी. 38 ततो विजितसङ्गामो पुरं आगम्म भूपति छत्तं उस्सापयित्वान तिस्सवापिछणं अगा. 39 जलकीळाय उग्गन्त्वा सुमण्डितपसाधितो अत्तनो सिरिसम्पत्तिं दिस्वा तस्सन्तरायिके. 40 लम्बकण्णे सरित्वान कुद्धो सो योजयी रथे; युगपरम्परा तेसं पुरतो पाविसी पुरं. 41 महावत्थुस्स उम्मारे ठत्वा राजाणपेसि सो "इमेसं सीहमुम्मारे अस्मिं छिन्दथ भो" इति, 42 "गोणा एते रथे युत्ता तव होन्ति रथेसभ; सिङ्गं खुरञ्च एतेसं छेदापय tato"iti, मातुया अथ सञ्ञत्तो 14 सिसच्छेदं निवारिय 43 नासञ्च पादङ्गुट्ठञ्च तेसं राजा अछेदयि. हत्थिवुत्थं जनपदं अदा हत्थिस्स खत्तीयो; "हत्थिभोगो" जनपदो इति तेनासि नामतो. 45 एवं अनुराधपुरे इळनागो महीपति छब्बस्सानि अनुनाति रज्जं कारेसि खत्तियो. --------- 46 इळनागच्चये तस्स पुत्तो चन्दमुखो सिवो अट्ठवस्सं सत्तमासं राजा रज्जमकारयि. 47 मणिकारगामके वापिं कारापेत्वा महीपति इस्सरसमणव्हस्स विहारस्स अदासि सो. 48 तस्स रञ्ञो महेसी च तङ्गामे पत्तिमत्तनो तस्सेवादा विहारस्स दमिळादेवीति विस्सुता. --------- 49 तं तिस्सवापिकीळाय हन्त्वा चन्दमुखं सिवं यसळालकतिस्सो ति विस्सुतो तङ्कणिट्ठको ----------- 13.[E.] Te. 14.[A.] Sa¤a¤¤Ãto [SL Page 192] [\x 192/] ( 50 अनुराधपुरे रम्मे लङ्काभुवदने सुभे सत्तवस्सानट्ठमासे 15 रजा रज्जमकारयि. 51 दोवारिकस्स दत्तस्स पुत्तो दोवारिको सयं Ra¤e¤¤Ã सदिसरूपेन अहोसि सुभनामवा. 52 सुभं बलत्थं तं राजा राजभूसाय भुसिय निसीदापिय पल्लङ्के हासत्थं यसळालको 53 सीसवोलं बलत्थस्स ससीसे 16 पटिमुञ्चिय यट्ठिं गहेत्वा हत्थेन द्वारमूले ठितो सयं 54 वन्दन्तेसु अमच्चेसु निसिन्नं आसनम्भि तं राजा हसति; एवं सो कुरुते अन्तरन्तरा. 55 "बलत्थो एकदिवसं राजानं हसमानकं" अयं बलत्थो कस्मा मे सम्मुखा हसतीति? सो 56 मारापयित्वा राजानं बलत्थो सो सुभो इध रज्जं कारेसि छब्बस्सं सुभराजा ति विस्सुतो. 57 द्वीसु महाविहारेसु सुभराजा मनोरमं परिवेणपन्तिं सुभराजनामकं येव कारयी. 58 उरुवेलसमीपम्हि तथा वल्लिविहारकं, पुरत्थिमे एकद्वारं, गङ्गन्ते नन्दिगामकं 17 59 लम्बकण्णसुते एको उत्तरपस्सवासिको सेनापतिमुपट्ठासि वसभो नाम मातुलं; --------- 60 "हेस्सति वसभो नाम rÃjÃ"ti सुतिया सदा घातेति राजा दीपम्हि सब्बे वसभनामके. 61 "रञ्ञो दस्साम वसभं ima"ntÅ भरियाय सो सेनापति मन्तयित्वा पातो राजकुलं अगा. 62 गच्छतो 18 तेन सहसा तम्बुलं चुण्णवज्जितं हत्थम्हि vasabhassa'dà 19 तं साधु परिरक्खितुं. 63 राजगेहस्स द्वारम्हि 20 तम्बुलं चुण्णवज्जितं सेनापति उदिक्खित्वा तं चुण्णत्थं विसज्जयि. ----------- 15.[A.] सत्तवस्सट्ठमासेहि. 16.[A.] ससीसं 17.[S.] निन्दीगामकं 18. [E.] गच्छता. 19. [S.] वसभस्सादासि हत्थम्हि 20.[E.] राजगेहदुवारम्हि [SL Page 193] [\x 193/] ( 64 सेनापतिस्स भरिया चुण्णत्थं वसभं गतं वत्वा रहस्सं दत्वा च सहस्सं तं पलापयि. 65 महाविहारट्ठानं सोगन्त्वान वसभो पन तत्थ थेरेहि खीरन्नवत्थेहि कतसङ्गहो 66 ततो परं कुट्ठिनो च राजभावाय निच्छितं सुत्वान वचनं हट्ठो "चोरो hessa"ntÅ निच्छितो 67 लद्धा समत्थपुरिसे गामघातं ततो परं करोन्तो रोहणं गन्त्वा कपल्लपूवोपदेसतो 21 68 कमेन रट्ठं गण्हन्तो सम्पत्तबलवाहनो 22 सो राजा द्वीहि वस्सेहि 23 आगम्म पुरसन्तिकं 69 सुभराजं रणे 23 हन्त्वा वसभो सो महब्बलो उस्सापयि पुरे छत्तं; मातुलोपि 24 रणे पति. 70 तं मातुलस्स भरियं पुब्बभुतोपकारिकं अकासि वसभो राजा महेसिं मेत्तनामिकं 25 --------- 71 सो होरापाठकं पुच्छि आयुप्पमाणमत्तनो; "आह द्वादसवस्सानि' रहो yeva'ssa; सो पि च 72 रहस्सं रक्खनत्थाय सहस्सं तस्स दापिय सङ्घं सो सन्निपातेत्वा वन्दित्वा पुच्छि भुपति: 73 "सिया नु भन्ते आयुस्स वड्ढनकारणं?" इति "अत्थि" ति सङ्घो आचिक्खि अन्तरायविमोचनं. 74 "परिस्सवनदानञ्च आवासदानमेव च गिलानवट्टदानञ्च 26 दातब्बं मनुजाधिप; 75 कातब्बं जिण्णकावास-पटिसङ्खरणं तथा; पञ्चसीलसमादानं कत्वा तं साधु रक्खियं, 76 उपोसथूपवासो च कत्तब्बो' पोसथे" इति राजा साधू ति गन्त्वान तथा सब्बमकासि सो. 77 तिण्णं तिण्णञ्च वस्सानं अच्चयेन महीपति दीपम्हि सब्बसङ्घस्स तिचीवरमदापयि. ----------- 21.[A.] कपल्लपूवदेसतो 22.[E.] समन्थबलवाहनो [A.] समत्त- 23. [E.] सो द्वीहि तदा वस्सेहि [D.S.] सो राजा दसवस्सेहि 23. [A.] सुभं राजङ्गणे 24.[E.] तु [S.]हि 25.[E.@]PÃtthanÃmikaæ 26.[S.]गिलान भत्तदानं. [SL Page 194] [\x 194/] ( 78 अनागतानं थेरानं पेसयित्वान दापयि. द्वत्तिंसाय हि 27 ठनेसु दापेसि मधुपायसं. 79 चतुसट्ठिया च ठानेसु महादानन्तु मिस्सकं. सहस्सवट्टी 28 चतुसु ठानेसु च जलापयि 80 चेतियपब्बते चेव, थूपारामे च चेतिये, महाथूपे, महाबोधिघरे इति इमेसु हि. 81 चित्तलकूटे कारेसि दसथूपे मनोरमे. दीपेऽखिलम्हि आवासे जिण्णे च पटिसङ्खरि. 82 वल्लियेरविहारे च थेरस्स सो पसीदिय महावल्लिगोत्तं नाम विहारञ्च अकारयि. 83 कारेसि अनुरारामं महागामस्स सन्तिके. हेळिगामट्ठकरीससहस्स तस्स दापयि. 84 मुचेलविहारं कारेत्वा सो तिस्सवड्ढमानके आळिसारोदकभागं 29 विहारस्स अदापयि. 85 गलम्बतित्थे थूपम्हि कारेसिट्ठिककञ्चुकं. कारेसुपोसथागारं, वट्टितेलत्थमस्स तु 86 सहस्सकरीसवापिं सो कारापेत्वा आदासि च. कारेसुपोसथागारं विहारे कुम्भिगल्लके 30 87 सो येऽवुपोसथागारं इस्सरसमणके इध; थूपारामे थूपघरं कारापेसि महीपति. 88 महाविहारे परिवेणपन्तिं पच्छिमपेक्खिनिं कारेसि; चतुसालं 31 च जिणणकं पटिसङ्खरी. 89 चतुबुद्धपटिमारम्मं 32 पटिमानं घरं तथा महाबोधङ्गणे रम्मे राजा सो येव कारयि. 90 तस्स रञ्ञो महेसी सा वुत्तनामा 33 मनोरमं थूपं थूपघरं चे व रम्मं तत्थेव कारयि. 91 थूपारामे थूपघरं निट्ठापेत्वा महीपति तस्स निट्ठापितमहे महादानमदासि च. 92 युत्तानं बुद्धवचने भिक्खूनं पच्चयम्पि च भिक्खूनं धम्मकथिकानं सप्पिफाणितमेव च ----------- 27.[E.] च 28.[A.] सहस्सवटटिं. 29.[A.] आळिसारोदभागं हि [E.] आळिसारे दकहागं. 30. [D.] कुम्बिगल्लके. 31.[A.] चतुसाला. 32.[E.] पटिमारम्मा. 33.[A.] वुत्तन्ताम. [E.] पोत्थनामा. [SL Page 195] [\x 195/] ( 93 Nagarassa चतुद्वारे कपणवट्टं च दापयि गिलाननञ्च भिक्खूनं गिलानवट्टमेव च. 94 मयेत्तिं 34 राजुप्पलवापिं 35 वहकोळम्बगामकं 36 महानिकविट्टिवापिं महारामेत्तिमेव 37 च. 95 केहालं 38 काळिवापिं च 39 चम्बुट्ठिं 40 वातमङ्गनं 41 अभिवड्ढमानकञ्च 42 इच्चेकादस वापियो 96 द्वादसमातिका चेव सुभिक्खत्थमकारयि. गुत्तत्थं पुरपाकारं चेवमुच्चमकारयि. 97 गोपुरञ्च चतुद्वारे महावत्थुञ्च कारयि. सरं कारेसि 43 उय्याने हंसे तत्थ विसज्जयि. 98 पुरे बहु पोक्खरणी कारापेत्वा तहिं तहिं उम्मग्गेन जलं तत्थ पवेसेसि 44 महीपति. 99 एवं नानाविधं पुञ्ञं कत्वा वसभभुपति हतन्तरायो सो हुत्वा पुञ्ञकम्मे सदादरो 45 100 चतुताळीसवस्सानि पुरे रज्जमकारयि. चतुताळीसवेसाखपूजायो च अकारयि. --------- 101 सुभराजा धरन्तो सो अत्तनो एकधीतरं 46 वसभेन भयासंकी appesi'ÂÂhikava¬¬hakiæ; 102 अत्तनो कम्बलञ्चे व राजभण्डानि ca'ppayi. वसभेन हते तस्मिं तमादायिट्ठवड्ढकी 103 धीतिट्ठाने 47 ठपेत्वान वड्ढेति 48 अत्तनो घरे. सकम्मं 49 करतो तस्स भत्तं आहरि दारिका; 104 सा निरोधसमापन्नं कदम्बपुप्फगुम्बके सत्तमे दिवसे दिस्वा भत्तं मेधाविनी अदा. 105 पुन भत्तं रन्धयित्वा पितुनो भत्तमाहरि, पपञ्चकारणं पुट्ठा तमत्थं पितुनो वदि, 106 तुट्ठे पुनप्पुनञ्चेऽसो भत्तं थेरस्स दापयी. विस्सत्थेऽनागतं दिस्वा थेरो आह कुमारिकं: ----------- 34. [E.]चयन्तिं. 35.[A.] राजुप्पलं चापिव्हं. 36.[A.] कोळम्बगामकं. 37.[A.] महागामद्वयम्पि. 38.[S.] कहाळं 39.[A.] केळिवासं. 40.[E.] चम्खुटिं 41.[E.]चाथ मंगणं. 42.[E.] अग्गिवड्ढमानकं 43.[A.] कारापेत्वा 44. [A.] पातापेसि 45.[E.] सदा रतो 46.[A.] एकधीतिकं 47.[E.] धीतुठाने. 48.[E.] Va¬[X]g¤a[X@]¬hasi 49. [A.] सा कम्मं [SL Page 196] [\x 196/] ( 107 "Tava issariye जाते इमं ठानं कुमारिके SareyyÃsÅ"ti; थेरो तु तदाव परिनिब्बुतो: 108 सके सो वसभो राजा वयप्पत्तमहि पुत्तके वङ्कनसिकतिस्सम्ही कञ्ञं तस्सानुरूपिकं 109 गवेसापेसि; पुरिसा तं दिस्वान कुमारिकं इट्ठकवड्ढकीगामे इत्थिलक्खणकोविदा 110 रञ्ञो निवेदयुं; राजा तमाणापेतुमारभि; तस्साह राजधीतत्तं इट्ठकवड्ढकी तदा. 111 सुभरञ्ञो तु धीतत्तं कम्बलादीहि ञापयि. राजा तुट्ठो सुतस्साऽदा तं साधु कतमङ्गलं. --------- 112 वसभस्सच्चये पुत्तो वङ्कनासिकतिस्सको अनुराधपुरे रज्जं तीणि वस्सानि कारयि. 113 सो गोणनदिया तीरे 50 महामङ्गलनामकं. विहारं कारयी राजा वङ्कनासिकतिस्सको. 114 महामत्ता तु देवी सा सरन्ती थेरभासितं विहारकारणत्थाय अकासि धनसञ्चयं. --------- 115 वङ्कनासिकतिस्सस्स अच्चये कारयी सुतो रज्जं बावीसवस्सानि गजबाहुकगामणी. 116 सुत्वा सो मातु वचनं मातुअत्थाय कारयि कदम्बपुप्फठानम्हि राजमातुविहारकं. 117 माता सतसहस्सं सा भुमिअत्थाय पण्डिता अदा; महाविहारस्स विहारञ्च अकारयि. 118 सयमेव अकारेसि तत्थ थूपं सिलामयं; सङ्घभोगञ्च पादासि किणित्वान ततो ततो. 119 अभयुत्तरमहाथूपं वड्ढापेत्वा चिनापयि. चतुद्वारे च तत्थे व 51 आदिमुखमकारयि. 120 गामणितिस्सवापिं सो कारापेत्वा महीपति अभयगिरिविहारस्स पाकवाट्टाय' दासि च. 121 मरिचवट्टिकथूपम्हि कञचुकञ्च अकारयि; किणित्वा सतसहस्सेन सङ्घभोगमदासि च. ----------- 50.[E.] होणनदिया. 51.[A.] Catutthe ca. [SL Page 197] [\x 197/] ( 122 कारेसि पच्छिमे वस्से विहारं रामकव्हयं.52 महेजासनसालञ्च 53 नगरम्हि 54 अकारयि: --------- 123 GajabÃhussa'ccayena ससुरो तस्स राजिनो रज्जं महल्लको नागो छब्बस्सानि अकारयि. 124 पुरत्थिमे पेजलकं, 55 दक्खिणे कोटिपब्बतं,56 पच्छिमे दकपासाणं, नागदीपे सालिपब्बतं, 125 बीजगामे तनवेळिं, 57 रोहणे जनपदे पन तोब्बलनागपब्बतञ्च, 58 अन्तेट्ठे गिरिहालिकं 126 एते सत्तविहारे सो महल्लनागभुपति परित्तेनपि कालेन कारापेसि महामती. 127 एवं असारेहि धनेहि सारं पुञञ्ञानि कत्वान बहूनि पञ्ञा आदेन्ति; बाला पन कामहेतु बहूनि पापानि करोन्ति मोहाऽति सुजप्पसाद - संवेगत्थाय कते महावंसे द्वादसराजको नाम पञ्चतिंसतिमो परिच्छेदो. --------- छत्तिंसतिमो परिच्छेदो. 1 महल्लनागच्चयेन 1 पुत्तो भातिकतिस्सको चतुवीसतिवस्सानि लङ्कारज्जमकारयि. 2 महाविहारे पाकारं कारापेसि समन्ततो. गवरतिस्सविहारं सो कारयित्वा महीपति 3 महागामणिकं वापिं 2 vihÃrassa'ssa'dÃsi च. विहारञ्च अकारेसि भातियतिस्सनामकं. 4 KÃresu'posathÃgÃraæ थूपारामे मनोरमे. रन्धकण्डकवापिञ्च 3 कारापेसि महीपति. ----------- 52.[E.S.] रामुकव्भयं. 53.[A.] महाआसनसालं च. 54.[S.] नंगरम्हि. 55.[E.] सेजलकं 56.[E.] गोटपब्बतं. 57.[A.] तेनवेळिं 58.[A.] तोब्बला 1.[E.S.] NÃgassa'ccayena. 2.[E.] महामणिवापिं कारेत्वा. 3. [A.] रट्ठेवञ्ञकवापिं ca [SL Page 198] [\x 198/] ( 5 Sattesu muducitto so सङ्घम्हि तिब्बगारवो उभतोसङ्घे महीपालो महादानि पवत्तयी. --------- 6 भातिकतिस्सच्चयेन तस्स कणिट्ठतिस्सको अट्ठवीससमा रज्जं लङ्कादीपे 4 अकारयि 7 भुताराममहानागत्थेरस्मिं 5 सो पसीदिय कारेसि रतनपासादं अभयगिरिम्हि साधुकं. 8 अभयगिरिम्हि पाकारं महापरिवेणमेव च कारेसि; मणिसोमव्हे महापरिवेणमेव च. 9 तत्थेव चेतियघरं; अम्बत्थले तथेव च, कारेसि पटिसङ्खारं नागदीपे घरे पन. 10 महाविहारसीमं सो 6 मद्दित्वा तत्थ कारयि. कुक्कुटगिरिपरिवेणपन्तिं सक्कच्च भुपति. 11 महाविहारे कारेसि द्वादस मनुजाधिपो महाचतुरस्सपासादे दस्सनेय्ये मनोरमे. 12 दक्खिणविहारथूपम्हि कञ्चुकञ्च अकारयि; भत्तसालं महामेघवनसीमञ्च मद्दिय. 13 महाविहारपाकारं पस्सतो अपनीय सो मग्गं दक्खिणविहारगामिञ्चा पि अकारयि. 14 भुतारामविहारञ्च रामगोणकमेव च तथेव नन्दतिस्सस्स 7 आरामञ्च अकारयि. 15 पाचीनतो अनुळतिस्सपब्बतं गङ्गराजियं नियेलतिस्सारामञ्च 8 पिळपिट्ठिविहारकं 16 राजमहाविहारञ्च कारेसि मनुजाधिपो. सो येव तीसु ठानेसु कारेसु' पोसथालयं 17 कल्याणिकविहारे च मण्डलगिरिके तथा दुब्बलवापितिस्सव्हे विहारेसु इमेसु हि 9 --------- 18 कणिट्ठतिस्सच्चयेन तस्स पुत्तो अकारयि रज्जं द्वे येव वस्सानि चूळनागो ति विस्सुतो. ----------- 4.[S.] अठवीसतिवस्सानि रज्जं दीपे [E.] अट्ठा रससमा रज्जं. 5.[E.@]Tharassa. 6.[A.] महाविहारसीमन्तो, 7.[A.] नानातिस्सस्स. 8.[S.D.] Nayela- 9.[A.] Himesviti. [SL Page 199] [\x 199/] ( 19 चूळनागकणिट्ठो तु 10 राजं घातिय भातिकं एकवस्सं कुड्डनागो 11 रज्जं लङ्काय कारयि. 20 महापेळञ्च 12 वड्ढेसि एकनाळिकछातके भिक्खुसतानं पञ्चन्नं अब्बोच्छिन्नं महीपति 21 कुड्ढनागस्स 13 रञ्ञो तु देविया भातुको तदा सेनापति सिरीनागो चोरो हुत्वान राजिनो 22 बालवाहनसम्पन्नो आगम्म नगरन्तिकं राजबलेन युज्झन्तो कुड्डनागं 14 महीपतिं 23 पलापेत्वा लद्धजयो अनुराधपुरे वरे लङ्कारज्जमकारेसि वस्सानेकुनवीसति. 24 महाथूपवरे छत्तं कारापेत्वान भूपति सुवण्णकम्मं कारेसि दस्सनेय्यं मनोरमं. 25 कारेसि लोहपासादं संखित्तं पञ्चभुमकं; महाबोधिचतुद्वारे सोपाणं पुन कारयि. 26 कारेत्वा 15 छत्तपासादं महे पूजमकारयि. कुलम्बणञ्च 16 दीपस्मिं विस्सज्जेसि 17 दयापरो. --------- 27 सिरिनागच्चये तस्स पुत्तो तिस्सो अकारयि. रज्जं द्वावीसवस्सानि धम्मवोहारकोविदो. 28 हपेसि सो हि वोहारं हिंसामुत्तं यतो इध, वोहारकतिस्सराजा इति नामं ततो 18 अहू. 29 कम्बुगामकवासिस्स 19 देवत्थेरस्स सन्तिके धम्मं सुत्वा पटिकम्मं पञ्चावासे अकारयि 30 महातिस्सस्स थेरस्स अनुरारामवासिनो पसन्नो मुवेलपट्टने 20 दानवट्टमकारयि. 31 तिस्सराजमण्डपञ्च 21 महाविहारद्वये पि, सो महाबोधिघरे पाची - लोहरूपद्वयम्पि च 22 32 सत्तपण्णिकपासादं 23 कारेत्वा सुखवासकं मासे मासे सहस्सं सो महाविहारस्स दापयि. ----------- 10.[E.] खुज्जनाग, 11.[D.] कुण्डनागो [E.] कुञ्जनागो. 12.[A.]महापाळिंच. 13.[E.]कुञ्चनागस्स 14.[E.] कुञ्चनाग 15.[E.]करित्वा. 16.[A.] कुलम्बतं च. 17.[A.] विसज्जेसि 18.[A.] नामो कतो. 19.[E.] कप्पुकगामवसिस्स 20.[D.]सुमेल्यपब्बते. 21.[A.]तिस्सराजा. 22.[E.]पाचीने लोहरूपद्वयं तथा. 23.[A.] सत्तिपण्णिक [SL Page 200] [\x 200/] ( 33 अभयगिरिविहारे दक्खिणमूलसव्हये मरिचवट्टिविहारम्हि कुलालितिस्ससव्हये 24 34 महियङ्गणविहारम्हि महागामकसव्हये 25 महानागकिस्सव्हम्हि तथा कल्याणकव्हये 35 इति अट्ठसु थूपेसु छत्तकम्ममकारयि. मुकनागसेनापतिविहारे 26 दक्खणे तथा 36 मरचवट्टिविहारम्हि पुत्तभागव्हये तथा इस्सरसमणव्हम्हि तिस्सव्हे नागदीपके 37 इति छस्सु विहारेसु पाकारञ्च अकारयि. KÃresu'posathÃgÃraæ अनुरारामसव्हये 38 अरियवंसकथाट्ठाने लङ्कादीपेऽखिलेऽपि च दानवट्टं ठपापेस सद्धम्मे गारवेन सो 39 तीण सतसहस्सानि दत्वान मनुजाधिपो इणतो सयिणे भिक्खू मोचेसि सासनप्पियो 40 महावेसाखपूजं सो कारेत्वा दीपवासिनं सब्बेसं येव भिक्खूनं तिचीचरमदापयि. 41 वेतुल्लवादं मद्दित्वा कारेत्वा पापनिग्गहं कपिलेन अमच्चेन सासनं जोतयी च सो --------- 42 विस्सुतो ऽभयनागोऽति कणिट्ठो तस्स राजिनो देविया तस्स संसट्ठो ञातो भीतो सभातरा 43 पलायित्वा भल्लतित्थं गन्त्वान सहसेवको कुद्धो विय मातुलस्स हत्थपादञ्च छेदयि 44 राजिनो रट्ठभेदत्थं ठपेत्वान इधेव तं सुनखोपमं दस्सयित्वा गहेत्वाऽतिसिनिद्धके 27 45 तत्थेव नावं आरुय्ह परतीरमगा सयं. सुभदेवो मातुलो तु उपकम्म महीपतिं 46 सुहदो विय हुत्वान तस्मिं रट्ठमभिन्दि सो, अभयो तं जाननत्थं दूतं इध विसज्जयि. 47 तं दिस्वा पूगरुक्खं सो समन्ता कुन्तनाळिया 28 परब्भमन्तो मद्दित्वा कत्वा दुब्बलमुलकं ----------- 24. [A.] कुलतिस्सस्स सव्भये. 25.[A.] महागामनागसव्भये. 26. [E.S.] मूलनाग. 27.[A.] गहेत्वापि सिनेहके. 28.[D.] कुण्डनाळिया. [SL Page 201] [\x 201/] ( 48 बाहुना येव पातेत्वा तज्जेत्वा तं पलापयि. थूतो गन्त्वा 29 अभयस्स तं पवत्तिं पवेदयि. 49 ञत्वाऽभयो तं 30 दमिळे आदाय बहुके ततो नगरन्तिकमागञ्छि भातरा सह युज्झितुं, 31 50 तं ञत्वान पलायित्वा अस्समारुय्ह देविया मलयं अगमा राजा तं कणिट्ठोऽनुबन्धिय 51 राजानं मलये हन्त्वा देविमादाय आगतो कारेस नगरे रज्जं अट्ठवस्सानि भुपति. 52 पासाणवेदिं कारेसि महाबोधिसमन्ततो, लोहपासादङ्गणम्हि राजा मण्डपमेव च. 53 द्वीहि सतसहस्सेहि नेकवत्थानि गाहिय दीपम्हि भिक्खुसङ्घस्स वत्थदानमदासि सो. --------- 54 Abhayassa'ccaye भातु तिस्सस्स तस्स अत्रजो द्वे वस्सान सिरीनागो लङ्कारज्जमकारयि: 55 पटिसङ्खरिय पाकारं महाबोधिसमन्ततो महाबोधिघरस्सेव सो येव वालिकातले 56 मुचेलरुक्खपरतो हंसवट्टं मनोरमं महन्तं मण्डपञ्चेव कारापेसि महीपति. 57 विजयकुमारको नाम सिरिनागस्स अत्रजो पितुनो अच्चये रज्जं एकवस्समकारयि. 58 लम्बकण्णा तयो आसुं सहाया महियङ्गणे, सङ्घतिस्सो, सङ्घबोधि, ततियो गोठकाभयो. 59 ते तिस्सवापिमरियादगतो अन्धो विचक्खणो राजूपट्ठानमायन्ते पदसद्देन अब्रवी: 60 "पठवीसामिनो एते तयो वहति भु" इति तं सुत्वा अभयो पच्छा यन्तो पुच्छि; पुनाह सो 32 61 "कस्स वंसो ठस्सती?"ति पुन पुच्छि तमेव सो. "PacchimassÃ"ti सो आह; तं सुत्वा द्वीहि सो अगा. 62 ते पुरं पविसित्वान तयो रञ्ञोऽतिवल्लभा राजकिच्चानि साधेन्ता वसन्ता राजसन्तिके 33 ----------- 29. [A.] ञत्वा 30. [S.] तं ञत्वा अभयो 31. [E.D.S.] युज्झितुं सयं 32. [A.] पुनाभयो 33. [A.] विजयराजस्स santake [SL Page 202] [\x 202/] ( 63 हन्त्वा विजयराजानं राजगेहम्हि एकतो सेनापतिं सङ्घतिस्सं दुवे रज्जेऽभिसेवयुं. 64 एवं सो अभिसित्तो व अनुराधपुरुत्तमे रज्जं चत्तारि वस्सानि सङ्घतिस्सो अकारयि. 65 महाथूपम्हि छत्तञ्च हेमकम्मञ्च कारयि. विसुं सतसहस्सग्घे चतुरो च महामणी 66 मज्झे चतुन्नं सुरियानं ठपापेसि महीपति; थूपस्स मुद्धनि तथाऽनग्घं वजिरचुम्बटं. 67 सो छत्तमहपूजाय सङ्घस्स मनुजाधिपो चत्ताळीससहस्सस्स छ चीवरमदापयि 68 तं महादेवथेरेन दामगल्लकवासिना 34 देसितं 35 खन्धके सुत्तं यागानिसंसदीपनं 69 सुत्वा पसन्नो सङ्घस्स यागुदानमदापयि. नगरस्स चतुद्वारे सक्कच्चञ्चेव साधु च 36 70 सो अन्तरन्तरे राजा जम्बुपक्कानि खादितुं सहोरोधो सहामच्चो अगा 37 पाचीनदीपकं 71 Upadduta'ssa गमने मनुस्सा पाचिवासिनो विसं फलेसु योजेसुं राजभोज्जाय जम्बुया. 72 खादत्वा जम्बुपक्काति ताति तत्थेव सो मतो. सेनापतिं saÇghabodhiæ'hayo रज्जेऽहिसेवयि. --------- 73 राजा सिरीसङ्घबोधि विस्सुतो पञ्चसीलवा अनुराधपुरे रज्जं दुवे वस्सानि कारयि. 74 महाविहारे कारेसि सलाकग्गं मनोरमं. तदा दीपे मनुस्से सो ञत्वा दुब्बुट्ठुपद्दुते 75 करुणाय कम्पितमनो महाथूपङ्गणे सयं निपज्जि भूमियं राजा कत्वान इति निच्छयं: 76 "पवस्सित्वा न देवेन जलेनुपलाविते मयि नहेव वुट्ठहिस्सामि मरमानो पहं इध" 77 एवं निपन्ने भुमिन्दे देवो पावस्सि तावदे लङ्कादीपम्हि सकले पीणयन्तो महामहं. ----------- 34. [E.] दामहालकवासना [S.] दामहल्लकवासीना 35. [E.] सुत्वान 36. [S.] साधूकं 37. [E.] अगमा [SL Page 203] [\x 203/] ( 78 तथापि नुट्ठहति सो अपिलापनतो जले; आवरिंसु ततो ऽमच्चा जलनिग्गमनाळियो. 79 ततो जलम्हि पिलवं राजा वुट्ठासि धम्मिको. करुणाय नुदी एवं दीपे दुब्बुट्ठिकाभयं. 80 चोरा तहिं तहिं जाता इति सुत्वान भुपति चोरे 38 आणपयित्वान रहस्सेन पलापिय 81 आणापेत्वा रहस्सेन मतानं सो कलेबरं अग्गीहि उत्तासेत्वान हनितं 39 चोरुपद्दवं. 82 एको यक्खो इधागम्म रत्तक्खो इति विस्सुतो करोति rattÃna'kkhÅni मनुस्सानं तहिं तहिं. 83 अञ्ञमञ्ञमपेक्खित्वा भायित्वा रत्तनेत्ततं 40 नरा मरन्ति, ते यक्खो सो भक्खेति असङ्कितो 84 राजा उपद्दवं तेसं सुत्वा सन्तत्तमानसो एकोऽपवासगब्भम्हि हुत्वा अट्ठङ्गुपोसथि 85 "अपस्सित्वान तं यक्खं न vuÂÂhÃmÅ"ti सो सयि. तस्स सो धम्मतेजेन अगा यक्खो तदन्तिकं. 86 तेन "kosÅ"ti पुट्ठो च सो "aaha"nti पचेदयि, "कस्मा पजं 41 मे भक्खेसि? मा खाद" इति सोऽब्रवी. 87 "एकस्मं मे जनपदे नरे dehÅ"ti सोऽब्रवि "न सक्का इति वुत्ते सो कमेनेकं ति अब्रवि. 88 "अञ्ञं न सक्का दातुं मे, मं खाद" इति सोऽब्रवि. "न सक्का" इति तं याचि गामे गामे बलिञ्च सो. 89 साधूति वत्वा भुमिन्दो दीपम्हि सकलेपि च गामद्वारे निवेसेत्वा बलिं तस्स अदापयि. 90 महासत्तेन तेनेवं सब्बभुतानुम्पिना महारोगभयं जातं दीपदीपेन नासितं. --------- 91 सो भण्डागारिको रञ्ञे अमच्चो गोठकाभयो चोरो हुत्वा उत्तरतो नगरं समुपागमि. 92 परिस्सावनमादाय राजा दक्खिणद्वारतो परहिंसमरोचेन्ते एककोच पलायि सो. ----------- 38. [A.] चोरा 39. [A.] निहतं 40. [A.@]Nattakaæ 41.[E.S.] पजा [SL Page 204] [\x 204/] ( 93 पुटभत्तं गहेत्वान गच्छन्तो पुरिसो पथी 42 भत्तभोगाय राजानं निबन्धित्थ 43 पुनप्पुनं 94 जलं परिस्सावयित्वा भुञ्जित्वान दयालुको Tasseva'nuggahaæ कातुं इदं वचनमब्रुव: 95 "सङ्घबोधि अहं राजा; गहेत्वा मम भो सिरं गोठाभयस्स दस्सेहि; बहुं दस्सति ते धनं" 96 न इच्छि सो तथा कातुं; तस्सत्थाय महीपति निसिन्नो येव अमरि; सो सीसं तस्स आदिय 97 गोठाभयस्स दस्सेसि. सो तु विम्हितमानसो दत्वा तस्स धनं रञ्ञो सक्कारं साधु कारयि. 98 एवं गोठाभयो एसो मेघवण्णाभयो ऽति च विस्सुतो तेरस समा लङ्कारज्जमकारयि. 99 महावत्थुं कारयित्वा वत्थुद्वारम्हि मण्डपं कारयित्वा मण्डयित्वा सो भिक्खू तत्थ सङ्घतो 100 अट्ठुत्तरसहस्सानि निसीदेत्वा दिने दिने यागुखज्जकभोज्जेहि 44 सादूहि 45 विविधेहि च 101 सचीवरेहि कप्पेत्वा 46 महादानं पवत्तयि. एकवीसदिनानेवं 47 निबद्धं चस्स 48 कारयि. 102 महाविहारे कारेसि सिलामण्डपमुत्तमं; लोहपासादथम्भे च परिवत्तिय ठापयि. 103 महाबोधिसिलावेदिं, उत्तरद्वारतोरणं, पतिट्ठापेसि थम्भे च चतुक्कण्णे सवक्कके. 104 तिस्सो सिलापटिमायो तीसु द्वारेसु कारयि.49 हपापेसि चपल्लङ्कं 50 दक्खिणम्हि सिलामयं 51 105 पधानभुमिं कारेसि महाविहारपच्छतो दीपम्हि जिण्णकावासं सब्बञ्च पटिसङ्खरी. 106 थूपारामे थूपघरं थेरम्बत्थलके तथा रामे मणिसोमव्हे पटिसङ्खारयी च सो. 107 थूपारामे मणिसोमारामे मरिववट्टिके दक्खिणव्हमिहारे च उपोसथघरानि च. ----------- 42. [E.] पथं 43. [S.] निमन्तित्थ. 44. [E.] यागुहि खज्जभोज्जेहि 45. [D.E.S.] साधूहि 46.[E.] तप्पेत्वा 47.[A.] दिनेनेवं. 48.[E.]निबन्धं 49. [A.] कारिय. 50.[A.] पल्लंके 51.[A.] सिलामये [SL Page 205] [\x 205/] ( 108 मेघवण्णाभयव्हञ्च नवविहारमकारयि; विहारमहपूजायं पिण्डेत्वा दीपवासिनं 109 तिंसभिक्खुसहस्सानं छचीपरमदासि च. महावेसखपूजञ्च तदा एवं अकारयि; 110 अनुवस्सञ्च सङ्घस्स छचीवरमदापयि. पापकानं निग्गहेन 52 सोधेन्तो सासनं तु सो 111 वेतुल्लवादिनो भिक्खू अभयगिरिनिवासिनो गाहयित्वा सट्ठिमत्ते जनसासनकण्टके 112 कत्वाननिग्गहं तेसं परतीरे खिपापयि. तत्थ खित्तस्स थेरस्स नस्सितो भिक्खु वोळिको 113 सङ्घमित्तोऽति नामेन भुतविज्जादिकोविदो महाविहारे भिक्खूनं कुज्झित्वान इधागमा. 114 थूपारामे सन्निपातं पविसित्वा असञ्ञतो सङ्घपालस्स परिवेणवासित्थेरस्स तत्थ सो 115 गोठाभयस्स थेरस्स mÃtulassa'ssa राजिनो रञ्ञो नामेनाऽलपतो वचनं पटिबाहिय 116 रञ्ञो कुलूपगो आसि. राजा तस्मिं पसीदिय जेट्ठपुत्तं जेट्ठपुत्तं जेट्ठतिस्सं, महासेनं कणिट्ठकं 117 अप्पेसि तस्स भक्खुस्स; सो सङ्गण्हि दुतीयकं. उपनन्ध तस्मिं भिक्खुस्मिं जेट्ठतिस्सो कुमारको. --------- 118 पितुनो अच्चये चेट्ठतिस्सो राजा अहोसि सो. पितु सारीरसक्कारे निग्गन्तुं निच्छमानके 119 दुट्ठामच्चे निग्गहेतुं सयं निक्खम्म भुपति कणट्ठं पुरतो कत्वा पितुकायं अनन्तरं 120 ततो अमच्चे कत्वान सयं हुत्वान पच्छतो कणिट्ठो पितुकाये च निक्खन्ते तदनन्तरं 121 द्वारं संवरयित्वान 53 दुट्ठामच्चे निघातिय सूले अप्पेसि पितुनो चितकाय समन्ततो ----------- 52. [A.] निग्गहेत्वा 53. [A.] संवारयित्वान [SL Page 206] [\x 206/] ( 122 Tena'ssa कम्मुना नामं कक्खलोपपदं अहु. सङ्घमित्तो तु सो भिक्खु भीतो तस्मा नराधिपा 123 तस्साभिसेकसमकालं महासेनेन नमन्तिय तस्साभिसेकं पेक्खन्तो परतीरं गतो इतो. 124 पितरा सो विप्पकतं लोहपासादमुत्तमं कोटिधनं - अग्घनकं कारेसि सत्तभुमकं. 125 सट्ठिसतसहस्सग्घं पूजयित्वा मणिं तहिं कारेसि छट्ठतिस्सो तं मणिपासादनामकं 54 126 मणि दुवे महग्घे च महाथूपे अपूजयि. महाबोधिघरे तीणि तोरणानि च कारयि 127 कारयित्वा विहारं सो पाचीनतिस्सपब्बतं पञ्चावासेसु सङ्घस्स अदासि पुथुवीपति. 128 देवानम्पियतिस्सेन सो पतिट्ठापितं पुरा थूपारामे उरुसिलापटिमं चारुदस्सनं 129 नेत्वान थूपारामम्हा जेट्ठतिस्सो महीपति पतिट्ठापेसि आरामे पाचीनतिस्सपब्बते. 130 काळमत्तिकवापिं सो अदा चेतियपब्बते. विहारपासादमहं महावेसाखमेव च 131 कत्वा तिंससहस्सस्स 55 सङ्घस्साऽदा छचिवरं. आळम्बगामवापिं सो जेट्ठतिस्सो अकारयि. 132 एवं सो विविधं पुञ्ञं पासादकरणादिकं कारेन्तो दसवस्सानि राजा रज्जमकारयि. 138 इति बहुविधपुञ्ञहेतुभुता नरपतिता बह पापहेतु चाति मधुरमिव विसेन मिस्समन्नं सुजनमनो भजते न तं कदापि. सुजनप्पसाद - संवेगत्थाय कते महावंसे तयोदसराजको नाम छत्तिंसतिमो परिच्छेदो. --------- ----------- 54. [A.] मणिपासाद मुत्तमं 55. [D.] राजा तिंससहस्सस्स 56.[S.] कदाचि [SL Page 207] [\x 207/] ( सत्ततिंसतिमो परिच्छेदो 1. जेट्ठतिस्सच्चये तस्स महासेनो कणिट्ठको सत्तवीसतिवस्सानि राजा रज्जमकारयि 2 तस्स रज्जाभिसेकं तं 1 कारेतुं परतीरतो सो सङ्घमित्तथेरो तु कालं ञत्वा इधागतो 3 तस्साभिसेकं कारेत्वा अञ्ञं किच्चञ्चनेकधा महाविहारविद्धंसं कातुकामो असञ्ञतो 4 "अविनयवादिनो एते महाविहारवासिनो, विनयवादी मयं राज" इति गाहिय भूपतिं 5 "महाविहारवासिस्स आहारं देति भिक्खुनो यो सो सतं दण्डियो" ति रञ्ञा दण्डं ठपापयि. 6 उपद्दुता तेहि भिक्खू महाविहारवासिनो महाविहारं छड्ढेत्वा मलयं रोहणं अगुं. 7 तेन महाविहारोऽयं नव वस्सानि छड्डितो. महाविहारवासीहि भिक्खूहि आसि सुञ्ञको. 2 8 "होति अस्सामिकं वत्थु पुथुवीसामिनो" इति राजानं सञ्ञपेत्वा सो थेरो दुट्ठमानसो. 9 महाविहारं नासेतुं लद्धानुमति राजतो तथा कातुं मनुस्से सो 3 योजेसि दुट्ठमानसो. 10 सङ्घमित्तस्स थेरस्ससेवको 4 राजपल्लभो सोणामच्चो दारुणो च भिक्खवो च अलज्जिनो 11 भिन्दित्वा लोहपासादं सत्तभुमकमुत्तमं घरे नानप्पकारे च इताऽभयगिरिं नयुं 12 महाविहारानीतेहि पासादेहि बहूहि च अभयगिरिविहारो सो बहुपासादको अहू. 13 सङ्घमित्तं पापमित्तं थेरं सोणञ्च सेवकं आगम्म सुबहुं पापं अकासि सो महीपति 14 महसिलापटिमं सो पाचीनतिस्सपब्बता आनेत्वाऽभयगिरिम्हि पतिट्ठापेसि भूपति. 15 पटिमाघरं बोधिघरं धातुसालं मनोरमं चतुसालञ्च कारेसि सङ्खरी कुक्कुटव्हयं. ----------- 1.[A.] सेकत्तं 2.[E.] सुञ्ञतो 3.[A.] महाविहारं नासेतुं 4.[A.] चेटको [SL Page 208] [\x 208/] ( 16 सङक्घमित्तेन थेरेन तेन दारुणकम्मुना विहारो सो ऽभयगिरी दस्सनेय्यो अहू तदा. 17 मेघवण्णाभयो नाम रञ्ञो सब्बत्थसाधको सखा aamacco कुज्झित्वा महाविहारनासने 5 18 चोरो हुत्वान मलयं गन्त्वा लद्धमहब्बलो खन्धावारं निवेसेसि दूरतिस्सकवापियं. 19 तत्राऽगतं तं सुत्वा सहायं सो महीपति युद्धाय पच्चुग्गन्त्वान खन्धावारं निवेसयि. 20 सादुं पानञ्च मंसञ्च लभित्वा मलयागतं "न सेविस्सं सहायेन विना ra¤¤Ã"ti चिन्तिय 21 आदाय तं सयं येव रत्तिं निक्खम्म एकको रञ्ञो सन्तिकमागम्म तमत्थं पटिवेदयि. 22 तेनाऽभतं तेन सह विस्सत्थो परिभुञ्जिय "कस्मा चोरो हू मे त्वं" इति राजा अपुच्छि तं. 23 "तया महाविहारस्स nÃsitattÃ"ti aabravi. "विहारं वासयिस्सामि; खम मे तं ममच्चयं" 24 इच्चेवमब्रवी राजा; राजानं सो खमापयि. तेन सञ्ञापितो राजा नगरं येव आगमि. 25 राजानं सञ्ञपेत्वा सो मेघवण्णाभयो पन रञ्ञा सह न आगञ्छि दब्बसम्भारकारणा. 26 वल्लभा भरिया रञ्ञो 6 एका लेखकधीतिका महाविहारनासम्हि दुक्खिता तं विनासकं 27 थेरं मारापयी कुद्धा संगहेत्वान वड्ढकिं. थूपारामं विनासेतुं आगतं दुट्ठमानसं 28 मारापेत्वा 7 सङ्घमित्तत्थेरं दारुणकारकं, सोणामच्चं दारुणञ्च घातयिंसु असञ्ञतं. 29 आनेत्वा दब्बसम्भारं मेघवण्णाभयो तु सो महाविहारे नेकानि परिवेणानि कारयि. 30 अभयेन भये तस्मिं वूपसन्ते तु भिक्खवो महाविहारं 9 वासेसुं आगन्त्वान ततो ततो. --------- ----------- 5.[S.] महाविहारनासिनो. 6.[E.S.] रञ्ञेऽतिवल्लभा भरिया 7. [E.S.] मारापयि. 9.[A.] महाविहारे [SL Page 209] [\x 209/] ( 31 राजा महाबोधिघरे पच्छिमाय दिसाय तु कारेत्वा लोहरूपानि ठपापेसि दुवे तु सो 32 दक्खिणारामवासिम्हि कुहके जिम्हमानसे पसीदत्वा पापमित्ते तिस्सत्थेरे असञ्ञते 33 महाविहारसीमन्ते उय्याने जोतिनामके जेतवनविहारं सो वारयन्तो पि कारयि. 34 ततो सीमं समुग्घातुं 10 भिक्खुसङ्घमयावि सो अदातुकामा 11 नं भिक्खू विहारम्हा अपक्कमुं. 35 इध सीमसमुग्घातं परेहि करियमानकं कोपेतुं भिक्खवो केचि निलीयिंसु तहिं तहिं. 36 महाविहारो नवमासे एवं भिक्खूहि वज्जितो; 'समुग्घातं karimhÃ"ti परे भिक्खू अमञ्ञिसुं. 37 ततो सीमासमुग्घाते व्यापारे परिनिट्ठिते महाविहारं 12 वासेसुं इधाऽगन्त्वान भिक्खवो. 38 तस्स विहारगाहिस्स तिस्सत्थेरस्स चोदना. अन्तिमवत्थुना आसि भुतत्था सङ्घमज्झगा. 39 विनिच्छिय महामच्चो तथा धम्मिकसम्मतो उप्पब्बाजेसि 13 धम्मेन तं अनिच्छाय राजिनो. --------- 40 सो येव राजा कारेसि विहारं मणिहीरकं तयो विहारे कारेसि देवालयं विनासिय 41 गोकण्णं फरकापिल्लं 14 कलन्दब्राह्मणगामके मिगगामविहारञ्च गङ्गसेनकब्बतं 42 पच्छिमाय दिसायाऽथ धातुसेनञ्च पब्बतं 15 राजा महाविहारञ्च कोकवातम्हि 16 कारयि. 43 रूपारम्मविहारञ्च 17 चूळविट्टिञ्च 18 कारयि. उत्तराभयसव्हे 19 च दुवे भिक्खुनुपस्सये. 44 कालवेळकयक्खस्स 20 ठाने थूपञ्च कारयि दिपम्हि जिण्णकावासे बहू च पटिसङ्खरी. ----------- 10.[E.] समूहन्तुं 11.[E.S.] अकातुकामा 12. [A.] विहारे 13.[A.] उप्पब्बज्जेस. 14. [A.] एककापिल्लं 15.[E.] पच्छिमायं धातुसेनपब्बतंच अकारयि. 16. [D.S.] कोकवानम्हि 17.[E.] थूपारम्म 18.[E.]हुळविट्टिं च 19.[A.@]SÃbhe. 20. [D.S.] लंकावेळक yakkhassa. [SL Page 210] [\x 210/] ( 45 सङ्घत्थेरसहस्सस्स सहस्सग्घमदासि सो थेरदानञ्च सब्बेसं अनुवस्सञ्च चिवरं 46 अन्नपानादिदनस्स pari¤g¤edo na vijjati. सुभिक्खत्थाय कारेसि सोऽव सोळस वापियो: 47 मणिहीरमहावापिं 21 जल्लूरं 22 खाणुनामकं महामणिं कोकवातं मोरकपरकवापिकं 23 48 कुम्बालकं वाहतञ्च 24 रत्तमालकण्डकम्प च तिस्सवड्ढमानकं च 25 वेळङ्गविट्ठिकम्पि च. 49 महागल्लं चीरवपिं महादारगल्लकम्पि च काळपासाणवापिञ्च इमा सोळसवापियो 50 गङ्गाय पब्बतव्हं सो 26 महामातिञ्च कारयि. एवं पुञ्ञमपुञ्ञ्च सुबहुं सो उपाचिनी ति.* 51 असाधुसङ्गमेनेऽवं यावजीवं सुभासुभं कत्वा गतो यथाकम्मं सो महासेन-भुपति. 52 तस्मा असाधुसंसग्गं आरका परिवज्जिय अभिं वाऽसिविसं खिप्पं kareyya'ttahitaæ बुधो. --------- 53 अहू राजा सिरमेघवण्णो तस्स सुतो ततो मन्धाता विय लोकस्स सब्बसम्पत्तिदायको. 54 महासेनेन पापानं वसगेन विनासिते महाविहारे सब्बे पि सन्निपातिय भिक्खवो 55 उपसङ्कम्म वन्दित्वा निसिन्नो पुच्छि सादरो "पितरा सङ्घमित्तस्स सहायेन विनासितं 56 कं kimevÃ"ti? आहंसु भिक्खवो तं नरिस्सरं: "सीमायुग्घाटनं कातुं वायमित्वा पि ते पिता 57 नासक्खि अन्तोसीमायं भिक्खूनं विज्जमानतो; भिमिगब्भनिलीना हि सत्तासुं एत्थ भिक्खवो. 58 अमच्चो सोणनामो च सङ्घमित्तो च पापियो राजानं सञ्ञपेत्वान अपुञ्ञं तेन कारयुं. 59 भिन्दित्वा लोहपासादं सत्तभुमकमुत्तमं घरे नानप्पकारे च इतोऽभयगिरिं नयुं. ----------- 21.[E.] मणिहीरं महागामं 22.[E.] छल्लुरं. 23. [E.] धम्मरम्मं च वापिकं. 24. [E.P..S.] वाहनं च. 25. [A.] तिस्सव नाम वापिं च. 26.[E.] पब्बतन्तव्हं * महावंसो निठितोति पाठो [D.E.S.@]PÃtthakesu dissati. [SL Page 211] [\x 211/] ( 60 मासके चतुबुद्धेहि निवुत्थे चेतियङ्गणे वपापेसुं च दुप्पञ्ञा; पस्स बालसमागमं." 61 तं सुत्वा पितुकम्मं सो निब्बिन्नो बालसङ्गमे पितरा नासितं तत्थ सब्बं पाकतकं अका. 62 लोहपासादमादोवाऽकासि पासादमुत्तमं रञ्ञो महापनादस्स दस्सेन्तो विय सीहले. 63 परिवेणानि सब्बानि नासितानि निवेसयि. भोगे आरामिकानञ्च यथाठाने ठपेसि सो. 64 पितरा पच्चयानञ्च पच्छिन्नत्ता विबुद्धिना छिद्दावासं घनावासं vihÃraæ'kÃsi बुद्धिमा 65 कारिते पितरा जोतिवने वेऽसो विहारके कम्मं विप्पकतं सब्बं निट्ठापेसि नरिस्सरो. 66 थेरस्साऽथ महिन्दस्स समणन्दस्स सूनुनो सुत्वान मनुजिन्दो सो पवत्तिं सब्बमादितो. 67 पसीदित्वा गुणे तस्स राजा दीपप्पसादके "इस्सरो वत दीपस्स थेरो" इति विचिन्तिय 68 पटिबिम्बं सुवण्णस्स कत्वा तम्माणनिस्सितं पुब्बकत्तिकमासस्स पुब्बपक्खे तु सत्तमे 69 दिने नेत्वा चेतियम्बथले थेरम्बसञ्ञिते तत्रट्ठमे 27 निवासेत्वा ततो तु नवमे पन 70 महासेनं गहेत्वा सो देवसेनासमूपमं ओरोधे नागरे चेव गेहरक्खणके विना 71 लङ्कादीपे च सकले सब्बे आदाय भिक्खवो विस्सज्जेत्वा मनुस्से नच नगरे वारकट्ठिते 72 पट्ठपेत्वा महादानं अयञ्चखिलपाणिनं पूजं सब्बोपहारेहि करोन्तो च अनूपमं 73 पच्चुग्गमनमेतस्स दीपसत्थुस्स सत्थुनो वरपुत्तस्स सो कत्वा देवराजाऽव सत्थुनो. 74 चेतियम्बथला याव नगरं साधु सज्जयि मग्गं वेसालितो याव सावत्थिनगरं यथा. 75 विस्सज्जेत्वा तहिं भोगं सब्बं थेरस्स, सो पिता राजा मोग्गलिपुत्तस्स थेरस्साऽगमने 28 विय, ----------- 27. [S. D.] थेरट्ठमे 28. [E.] Therassa gamane. [SL Page 212] [\x 212/] ( 76 दत्वा तत्थ महादानं कपणद्धवणिब्बके भिक्खवो पि च तोसेत्वा पच्चयेहि catuhi'pi 77 "थेरस्साऽगमनं 29 एवं पस्सतू ति महाजनो" गहेत्वा तं महन्तेन सक्करेन महायसो. 78 तम्हा ओरुय्ह सेलम्हा सयं हुत्वा पुरेवरो भिक्खवो चापि कत्वानपरिवारे समन्ततो 79 थेरस्सबिम्बं सोवण्णं खीरसागरमज्झगो सञ्झाघणपरिक्खित्तो 30 hemamerÆ'va सोभथ. 80 वेसालिनगरं सुत्तं देसेतुं लोकनायको अगमा एवमेवाति दस्सेस च महाजनं. 81 एवं करोन्तो सक्करसम्मानं सो नरासहो Nagarassa'ssa पाचीनद्वारपस्से सयं कतं 31. 82 उपसङ्गम्म सायण्हे विहारं सोत्थियाकरं तीहं तत्था पि वासेसि बिम्बं तं जिनसूनुनो. 83 नगरं साधु सज्जेत्वा ततो द्वादसमे दने सत्थुस्साऽदिप्पवेसम्हि पुरं राजगहं यथा 84 पटिमं निहरित्वा तं विहारा सोत्थियाकरा नगरे सागराकारे वत्तमाने नमहामहे 85 महाविहारं नेत्वान तेमासं बोधियङ्गणे निवासेत्वा पवेसेत्वा तेनेव विधिना पुरं 86 राजगेहसमीपम्हि पुब्बदक्खिणकोणके पटिबिम्बस्स कारेसि तस्स साधु निवेसनं. 87 कारेत्वा इट्ठियादीनं पटिमायो विसारदो थेरेन सह तत्थेऽव निवेसेसि महामति. 88 आरक्खं पट्ठपेत्वान पूजाय च परिब्बयं अनुसंवच्छरं कातुं एवमेव नियोजयि. 89 तस्साणमनुरक्खन्ता राजा तब्बंसिका इध yÃva'jja परिरक्खन्ति तं विधिं न विनासिय. 90 पवारणदिने नेत्वा विहारं नगरा ततो कातुं तेरसिया पूजं अनुवस्सं नियोजयि. --------- ----------- 29.[E.] थेरस्सगमनं. 30. [D.S.] संझाराग. 31. [S.] सुसंखतं [SL Page 213] [\x 213/] ( 91 विहारे अभये तिस्सवसभे बोधिपादपे सिलावेदञ्च करेसि पाकरञ्च मनोहरं. 92 नवमे तस्स वस्सम्हि दाठाधातुं महेसिनो. ब्राह्मणी काचि आदाय कालिङ्गम्हा इधानयि. 93 दाठाधातुस्सवंसम्हि वुत्तेनविधिना स नं गहेत्वा बहुवानेन कत्वा सम्मानमुत्तमं 94 पक्खिपत्वा करणडम्ह मिसुद्धफलिकुब्भवे देवानंपियतिस्सेन राजवत्थुम्हि कारिते. 95 धम्मचक्कव्हये गेहे वड्ढयित्थ महीपति. ततो पट्ठाय तं गेहं दाठाधातुघरं अहु. 96 राजा सतसहस्सानं नवकं पुण्णमानसो विस्सज्जेत्वा ततोऽकासि दाठाधातुमहामहं. 97 अनुसंवच्छर नेत्वा विहारम्भयुत्तरं तस्स पूजाविधिं कातुमेवरूपं नियोजयि. 98 अट्ठारस विहारे च कारापेसि महीपति अनुकम्पाय पाणनं वापियो चथिरोदिका. 99 बोधिपूजादि-पुञ्ञानि अप्पमेय्यानि करिय अट्ठवीसतिमे वस्से गतो सो तस्स या 32 गती. --------100 कुमारो जेट्ठतिस्सोऽथ भाता तस्स कणिट्ठको छत्तं लङ्घेसि लङ्कायं दन्तसिप्पम्हि कोविदो 101 कत्वा कम्मानि चित्रानि दुक्करानि महीपति सिप्पायतनमेतं सो सिक्खापेसि बहू जने. 102 आणत्तो पितुनाऽकासि इद्धीहि विय निम्मितं बोधिसत्तसरूपञ्च रूपं साधुमनोहरं; 103 Aapassaya¤ca पल्लङ्कं छत्तं रतनमण्डपं चित्रदन्तमयं किञ्चि तस्स कम्मं तहिं तहिं. 104 कत्वा सो नववस्सानि लङ्कादीपानुसासनं अनेकानि चपुञ्ञानि यथाकम्ममुपागमि. --------- 105 बुद्धदासो ततो तस्स पुत्तो आसि महीपति गुणानं आकरो सब्बरतनानं व सागरो. ----------- 32. तत्थ (सब्बेसु) 33.[A.] आणत्तापि तथाकंसु. [SL Page 214] [\x 214/] ( 106 सुखं सब्बप्पयोगेहि करोन्तो दीपवासिनं रक्खमालकमन्दं व पुरं वेस्सवणो धनी 107 पञ्ञापुञ्ञगुणुपेतो विसुद्धकरुणालयो तथ दसहि राजूनं धम्मेहि समुपागतो 108 चतस्सो अगती हित्वा कारयन्तो विनिच्छयं जनं सङ्गहवत्थूहि सङ्गहेसि चतूहि पि. 109 चरियं बोधिसत्तानं दस्सेन्तो सक्खी पाणिनं पिताव पुत्ते सो सत्ते अनुकम्पित्थ भूपति. 110 दिळिद्दे धनदानेनाऽकासि पुण्नमनोरथे; सुखिते सब्बभोगानं जीवितस्स च गुत्तिया. 111 साधवो सङ्गहेनाथ निग्गहेन असाधवो, गिलाने वेज्जकम्मेन सङ्गहेस महामति. --------- 112 अथेकदिवसं राजा हत्थिक्खन्धवरं गतो तिस्सवापिं नहानत्थं गच्छमानो महापथे 113 अद्दसेऽकं महानागं कुच्छिरोगसमप्पिता पुत्तभागविहारस्स पस्से वम्मिकमत्थके 114 उत्तानमुदरे रोगं दस्सेतुं गण्डसञ्ञितं निपन्नं, सोऽथ चिन्तेसि नागो रोगी ति निच्छयं. 115 अथोऽरुय्ह महानागा महानागसमीपगो एवमाह महानागो महानागमनागवा: 116 "कारणं ते महानाग ञातमागमने मया; तुम्हे खलु महातेजा खिप्पं कुप्पनसीलिनो, 117 तस्मा फुसित्वा तं कम्मं कातुं सक्का न ते मया; अफुसित्वापि नो सक्का किन्नु kÃtabbametthi"ti. 118 एवं वुत्ते फणित्दो सो केवलं फणमत्तनो Bilassa'nto पवेसेत्वा निपज्जित्थ समाहितो. 119 अथेनमुपसङ्कम्म उच्छङ्गगतमत्तनो सत्थं गहेत्वा फालेत्वा 34 उदरं तस्स भोगिनो; 120 नीहरित्वा ततो दोसं कत्वा भेसज्जमुत्तमं सप्पं तं तङ्खणेनेव अकासि सुखितं तदा ----------- 34. [E. S.] फालेसि [SL Page 215] [\x 215/] ( 121 अत्तानमेवं थोमेसि "महाकारुञ्ञतं मम तिरच्छानापि जानिंसु; साधु रज्जन्ति मे कतं" 122 दिस्वा सुखितमत्तानं पन्नगोसो महीपतिं पूजेतुं तस्स पादासि महग्घं मणमत्तनो. 123 सिलामयाय सम्बुद्धपिटिमाय अकारयि मणिं तं नयनं राजा विहारे अभयुत्तरे. --------- 124 एकोपि भिक्खु भिक्खन्तो गामम्हि थुसवट्टिके सुक्खं भिक्खं लभित्वान खीरभिक्खाय सञ्चरं 125 खीरं सप्पाणकं लद्धा परिभुञ्जित्थ; कुच्छियं पाणक बहवो हुत्वा उदरं तस्स खादिसुं. 126 ततो सो उपसङ्कम्मतं निवेदेसि राजिनो राजाह "जातो सूलो' यं कदा? हारेसि कीदिसं 35 127 सो आह "थुसवट्टिम्हि गामे खीरेन भोजने Bhutte"ti; राज अञ्ञासि खीरं सप्पाणकं इति. 128 तदेव अस्सो एकोपि सिरावेधतिकिच्छियो राजा तस्स सिरावेधं कत्वा आदाय लोहितं 129 पायेत्वा समणं आह मुहुत्तं वीतिनामिय "Assalohitameta"nti; तं सुत्वा समणो वमि. 130 पाणका लोहितेनेव निक्खमिंसु; सुखी अहु भिक्खु; राज निवेदेस तुट्ठिमेवं पनत्तनो. 36 131 "एकसत्थप्पहारेन पाणका समणो हयो कता aarogà सम्मा मे; vejjakammamaho"iti. 132 पिवन्तो तोयमेको हि देड्डुभण्डमजानिय अज्झोहरि; तदा आसि ततो जातो हि देड्डुभो, 133 अन्तो तुदित्थ तुण्डेन; तेन दुक्खेन पीळितो राजानमगमा; राजा निदनं तस्स पुच्छिय 134 "अन्तो सप्पोऽति विञ्ञाय सत्ताहमुपवासिय सुनहातसुवलित्तञ्च सयने साधु सत्थते 135 सयापेसि; ततो सोऽतिनिद्दाय मुखमत्तनो विवरित्वा तदा सुत्तो ततो तस्स मुखन्तिके ----------- 35.[A.E.] कदाहारेति कीदिसे 36.[A.] तुठिमेव panantane [SL Page 216] [\x 216/] ( 136 मंसपेसिं ठपापेसि सरज्जुं; तस्स निग्गतो गन्धेन तं डसित्वान अन्तो विसितुमारहि; 137 रज्जुनयाऽथ गहेत्वान समाकड्ढिय पातियं उदके पातयित्वान इदं वचनमब्रवी 138 "वेज्जो अहोसि सम्मासम्बुद्धस्स किर जीवको; कम्मं विज्जति लोकस्स कतं किं तेन दुक्करं? 139 ईदिसं कयिरा सोऽपि कम्मं नत्थेऽत्थ संसयो, सब्बादरेन कुब्बन्तो, अहो पुञ्ञोदयो मम" --------- 140 तथा हेल्लोलिगामम्हि चण्डालिं मूळ्हगब्भिनिं जातं सत्तसु वारेसु सगब्भं सुखितं अका. 141 वातबाधेन एकोऽपि भिक्खु उट्ठापितो 37 अहू. गोपानसिगते तम्हि दुक्खा मोचेसि बुद्धिमा. 142 पिवन्तस्सा पि मण्डुकबीजयुत्तं जलं लहुं नासिकाबिलतो गन्त्वा बीजमारुय्ह मत्थकं 143 भिज्जित्वा आसि मण्डूको सो वुद्धो तत्थ गच्छति; मेघस्साऽगमने तेन सोऽतिखज्जति माणवो 144 फालेत्वा मत्थकं राजा मणडूकमपनीय सो कपालानि ghaÂetvÃna'kÃsi पाकतिकं खणे. --------- 145 हितत्थं दीपवासीनं गामे गामे महीपति कारेत्वा वेज्जसालायो वेज्जे तत्थ नियोजयि. 146 सब्बेसं वेज्जसत्थानं कत्वा सारत्थसङ्गहं हपेसि वेज्जे दीपस्स तिकिच्छत्थमनागते* योजेसिवेज्जमेकेकं राजा गामद्विपञ्चके 147 अदा वीसद्धखेत्तानं 38 वेज्जानमुपजीवनं. वेज्जे हत्थीनमस्सानं बलस्स च नियोजयि; 148 पीठसप्पीनमन्धानं सालायो च तहिं तहिं कारेसि सह भोगेन; सालायो च महापथे; 149 निच्चमस्सोसि सद्धम्मं सक्कत्वा धम्मभाणके, धम्मभाणकवट्टञ्च पट्ठपेसि तहिं तहिं ----------- 37. [S.] पट्ठापितो. 38. [D. E. S.] खेत्तानि. *[E.] पोत्थके इमे पाद na dissanti. [SL Page 217] [\x 217/] ( 150 साटकन्तरतो कत्वा सत्थवट्टिं महादयो दिट्ठे दिट्ठे पमोचेसि दुक्खम्हा दुक्खिते जने. --------- 151 अथेकदिवसं राजा राजाभरणमण्डितो सद्धिं गच्छति सेनय देवेहि विय वासवो. 152 तं दिस्वा सिरिसोभग्गमग्गप्पत्तं महीपतिं राजिद्धीहि विराजन्तं 39 बद्धवेरो भवन्तरे 153 कुट्ठि एको पकुप्पित्वा हत्थेनाहनियाऽवनिं पोठेन्तो तञ्च पोठेन्तो भुमिं कत्तरयट्ठिया 154 अक्कोसेसि अनेकेहि अक्कोसवचनेहि च; विप्पकारमिमं दिस्वा दूरतोऽव महामती 155 "नाहं सरामि सत्तस्स कस्साऽपि कतमप्पियं; पुब्बवेरी अयं जातु; निब्बापेस्सामि taæ"iti 156 आणापेसि समीपट्ठं पुरिसं "गच्छ कुट्ठिनो अमुकस्साऽभिजनाहि cittÃcÃra"nti; सो गतो 157 सहायो विय कुट्ठिस्स समीपम्हि निसीदिय "रुट्ठो किमत्थं भो tva"nti पुच्छि; सब्बमवोच सो. 158 "दसो मे बुद्धदासोऽयं राजाहु पुञ्ञकम्मुना; अवमञ्ञाय मं मय्हं पुरतो याति हत्थिना; 159 जानापेस्सामि अत्तानं कतिपाहेन सो यदि हत्थम्मे एति कारेत्वा सब्बं दासाननिग्गहं; 160 नो वे हत्थं ममाऽयाति मारेत्व गललोहितं पिविस्समि; न सन्देहो, न चिरेनेव पस्ससि" 161 सो गन्त्वा नरपालस्स पवत्तिं तं निवेदयि. "पुब्बवेरी mamÃya"nti पुरिसं तं नियोजयि. 162 विनोदेतुमुपायेन युत्तं वेरन्ति वेरिनो, "साधु सङ्गण्ह तं tva"nti पुरिसं तं नियोजयि. 163 सो कुट्ठिमुपसङ्कम्म सहायो विय आह तं: "राजानं तं विनासेतुं वेतेत्वा कालमेत्तकं 164 अलहन्तो सहायम्मे नासक्खिं तस्स घातने; लद्धा तुम्हे नयिस्सामि मत्थकं मे मनोरथं; ----------- 39. [A.] विराजेत्तं. [SL Page 218] [\x 218/] ( 165 Etha gehe वसित्वा मे होथ मे अनुवत्तक. Ahameva'ssa नासेमि कतिपाहेन जीवितं" 166 इति वत्वान तं कुट्ठिं नेत्वा सो घरमत्तनो सुन्हातसुविलित्तञ्च निवत्थसुखुमम्बरं 40 167 सुभुत्त-मधुराहारं 41 योब्बनित्थिकतादरं सयापेसि मनुञ..म्हि सयने साधुसन्थते. 168 एतेनेव वनियामेन कतिपाहं निवासिय ञत्वा तं जातविस्सासं सुखितं पीणितिन्द्रियं. 169 "रञ्ञा dinna"nti वत्वान खज्जभोज्जादिकं अदा. चत्तिक्खत्तुं निसेधेत्वा tena'jjhiÂÂho तमग्गहि. 170 भुपालेन कमेनाऽसि विस्सत्थोऽतीव; भुमिपो मतोति सुत्वा तस्साऽसि हदयं फलितं द्विधा. 171 एवं रोगे तिकिच्छेसि राजा सारीरमानसे. हपेसि वेज्जे दीपस्स तिकिच्छत्थमनागते * 172 पञ्चवीसतिहत्थेन पासादेनोपसोहितं महाविहारे मोरव्हपरिवेणमकारयि. 173 समणं गोळपानुञ्च अदा गामद्वयं तहिं धम्मघोसकभिक्खूनं भोगे कप्पियकारके. 174 विहारे परिवेणे च सम्पन्नचतुपच्चये वापियो दानसालायो पटिमायो च कारयि. 175 तस्सेव रञ्ञो रज्जम्हि महाधम्मकथि यति सुत्तानि परिवत्तेसि सीहळाय निरुत्तिया. --------- 176 असीति पुत्ता तस्सासुं सूरा वीरङ्गरूपिनो असीतिया सावकानं नामका पियदस्सना. 177 सारिपुत्तादिनामेहि पुत्तेहि परिवारितो बुद्धदासो स सम्बुद्धराजा विय विरोचथ. 178 एवं कत्वा हितं दीपवासीनं तिदिवं गतो वस्से एकूनतिंसम्हि बुद्धदासो नराधिपो: 179 ततो जेट्ठसुतो तस्स उपतिस्सोऽसि भुपति, सब्बराजगुणोपेतो निच्चसीलो महादयो. ----------- 40. [E.] निवत्थं सुखुमम्बरं. 41. [E.] सुभुत्तं मधुराहारं. * फकच्चेसु इमे द्वे पादा na dissanti. [SL Page 219] [\x 219/] ( 180 दसापुञ्ञक्रिया हित्वा दसपुञ्ञक्रियाऽदिसि; राजधम्मे च पूरेसि राजा पारमिता दस. 181 गण्हि सङ्गहवत्थूहि चतुहि च चतुद्दिसं. महापळिम्हि दापेसि राजा राजानुभोजनं 12 182 पङ्गुनं पसवन्तीनं अन्धानञ्चेव रोहिनं विसालभोगासाला यो 43 दानसाला च कारयि. 183 उत्तरम्हि दिसाभागे चेतियम्हा तु मङ्गला थूपञ्च पटिमागेहं पटिमञ्वाऽपि कारयि. 184 करोन्तो तञ्च सो राजा मा खिज्जन्तु 44 जना इति कारापेसि कुमारेहि दापेत्वा गुळतण्डुलं. 185 राजुप्पलव्हयं गिज्झकूटं पोक्खरपासयं वालाहस्सञ्च अम्बुट्ठिं गोण्डिगमम्हि वापिकं 186 विहारं खण्डराजिञ्च वापियो च थिरोदिका, अप्पमाणानि पुञ्ञानि कारापेसि तहिं तहिं. 187 वस्समाने पि सोवस्से सयने सन्निसिन्नको केवलं वीतिनामेसि रत्तिं "खेदो janassi"ti. 188 ञत्वा अमच्चो तं नेत्वा उय्यानं छादयी घरं. एवं पटिच्च अत्तानं दुक्खं नाकासि पाणिनं. --------- 189 काले तस्साऽसि दुब्भिक्खरोगदुक्खेहि पीळितो दीपो; दीपोपमो पापतमसो सो सुमानसो 190 भिक्खू पुच्छित्थ "किं भन्ते दुब्भिक्खादिभयद्दिते लोके लोकहितं नत्थि कतं किञ्चि महेसिना?" 191 गङ्गारोहणसुत्तस्स उप्पत्तिं तस्स 45 निद्दिसुं. सुत्वा तं सब्बसोवण्णं बिम्बं सम्बुद्धधातुनो 192 कत्वा सत्थु सिलापत्तं सोदकं पाणिसम्पुटे हपेत्वा तस्स तं रूपमारोपेत्वा महरथं 193 सयं सीलं समादाय समादेवो महाजनं महादानं पवत्तेत्वा अभयं सब्बपाणिनं 194 AalaÇkatvà च नगरं देवलोकमनोहरं दीपवासीहि सब्बेहि भिक्खुहु परिपारितो ----------- 42. [A.] राजानभोजनं. 43. [A.] विसाला भोगसालायो. 44.[E.D.] Gijjantu 45. (Sabbesu) tattha. [SL Page 220] [\x 220/] ( 195 Otarittha महावीथिं; भिक्खू तत्थ समागता भणन्ता रतनं सुत्तं सिञ्चमाना जलं तथा 196 राजगेहन्तिके वीथिमग्गे पाकारसन्तके विचरिंसु तियामन्ते कुरुमाना पदक्खिणं. 197 भिज्जमानेऽरुणे वस्सि महमेघो महीतले रोगातुरा च सब्बेऽपि सुखिताऽकंसु उस्सवं. 198 "यदा दुब्भिक्खरोगादिभयं दीपम्हि हेस्सति एवमेव karontu'ti नियोजेसि नराधिपो. 199 अरूळ्हो चेतियं कुन्थकिपिल्लादिमचेक्खिय पुञ्छित्वा मोरपिञ्जेन "सनिकं यन्तु वनं ति च," 46 200 सङ्खं सोदकमदय तरताऽसनधोवने 47 दक्खिणापरकोणम्हि कारेत्वा राजगेहतो 201 उपोसथघरं बुद्धपटिमगेहमेव च पाकारेन परिक्खित्तं 48 उय्यानञ्च मनोरमं 202 चातुद्दसिं पञ्चदसिं या च पक्खस्स अट्ठमि पटिहारियपक्खञ्च अट्ठङ्गसमुपागतं 203 उपोसथं समादाय सापदानं तहिं वसी. यावजीवञ्च सो भुञ्जि महापाळिम्हि भोजनं. 204 चरन्तो व कलन्दानमुय्याने भत्तमत्तनो कत्वा निवापं दापेसि; तदज्जापि च वत्तति. 205 चोरं चज्झमुपनीतं दिस्वा संविग्गमानसो छवं सुसाना आनेत्वा खिपित्वा लोहकुम्भियं 206 दत्वा धनं पलापेत्वा चोरं रत्तियमुग्गते सूरिये, कुज्झितो चोरं विय झापयि नं छवं. 207 अका दीपम्हि सब्बेसं चेतियानं महामहं; थूपारामे च थूपस्स हेमचुम्बटकञ्चुकं. 208 द्वाचत्ताळीस-वस्सानि कत्वाऽवञ्झं खणम्पि सो कत्वा पुञ्ञमुपागञ्छी देवराजसहव्यतं. --------- ----------- 46. [A.] सनिं यन्त्वचनिंती च. [E.] सनिकं याथ 47. [A.] Caranto sa tu Dhovate 48. [A.] Parikkhippa. [SL Page 221] [\x 221/] ( 209 रञ्ञो तस्स कणिट्ठेन महानामेन वल्लभा देवी सत्थं निपतेत्वा तमट्ठानम्हि मारयि 210 पब्बजित्वा कणिट्ठो सो जीवमानम्हि भातरि हते राजिनि हीनाय अवत्तित्वाऽसि भूपति. 211 महेसिं अत्तनोऽकासि महेसिं भातुघातिनिं गिलानसाला कारेसि, महापाळिञ्च वड्ढयि. 212 लोहद्वार-रलग्गाम-कोटिपस्सावनव्हये तयो विहारे कत्वादा भिक्खूनमभयुत्तरे. 213 विहारं कारयित्वान धूमरक्खम्हि पब्बते महेसिया नयेनाऽद भिक्खूनं थेरवादिनं. 214 नवकम्मञ्च जिण्णेसु विहारेसु स कारयि दानसीलरतो वत्थुपूजको च अहू सदा. --------- 215 बोधिमण्डसमीपम्हि जातो ब्राह्मणमाणवो विज्जासिप्पकलावेदी तीसु वेदेसु पारगो 216 सम्माविञ्ञातसमयो सब्बवादविसारदो वादत्थि जम्बुदीपम्हि आहिण्डन्तो पवादिको 49 217 विहारमेकं आगम्म रत्तिं पातञ्जलं मतं 50 परिवत्तेति सम्पुण्णपदं सुपरिमण्डलं. 218 तत्थेको रेतो नम महाथेरो विजानय "महापञ्ञो अयं सत्तो, दमेतुं vaÂÂatÅ"ti सो 219 "को नु गदुभरावेन viravanto"ti अब्रवि. "गदुभानं रवे अत्थं किं janÃsÅ"ti आह तं. 220 "अहं जाने" ति वुत्तो सो ओतारेसि सकं मतं. वुत्तं वुत्तं वियाकासि; विरोधम्पि च दस्सयि. 221 "तेन हि त्वं सकं vÃdamotÃrehÅ"ti वोदितो PÃÊimÃha'bhidhammassa; अत्थमस्स न सोऽधिगा. 222 आह "कस्सेस manto"ti? बुद्धमन्तोऽति सो ब्रुवि. 51 "देहि मे ta"nti वुत्ते हि "गण्ह पब्बज्ज तं" इति. 223 मन्तत्थी पब्बजित्वा सो उग्गण्हि पिटकत्तयं. "एकायनो अयं मग्गो" इति पच्छा नमग्गही. ----------- 49. [E.] पवादिनो. 50. पतञ्जलिमतं(sabbesu) 51.[S.] So vadi [SL Page 222] [\x 222/] ( 224 Buddhassa viya गम्भीरघोसत्ता नं वियाकरुं "Buddhaghoso"ti; घोसो हि बुद्धो विय महीतले. 225 तत्थ ञाणोदयं नाम कत्वा पकरणं तदा धम्मसङ्गणियाकाऽसि कच्छं 52 सो अत्थसालिनिं. 226 परित्तट्ठकथञ्चेव कातुमारभि बुद्धिमा. तं दिस्वा रेवतो थेरो इदं वचनमब्रुवि: 227 "पाळिमत्तमिधानीतं; नत्थि अट्ठकथा इध, तथाचरियवादा च भिन्नरूपा न विज्जरे; 228 सीहळट्ठकथा सुद्धा महिन्देन मतीमता संगीतित्तयमारुळ्हं सम्मासम्बुद्धदेसितं 229 सारिपुत्तदिगीतञ्च कथामग्गं समेक्खिय कता सीहळभासाय सीहळेसु पवत्तती; 230 तं तत्थ गन्त्वा सुत्वा त्वं मागधानं निरुत्तिया परिवत्तेहि; सा होति सब्बलोकहितावहा." 231 एवं वुत्तो 53 पसन्नो सो नक्खमित्वा ततो इमं दीपमागा इमस्सेव रञ्ञो काले महामति. --------- 232 महाविहारं सम्पत्तो विहारं सब्बसाधुनं महापधानघरं गन्त्वा सङ्घपालस्स सन्तिका 233 सीहळट्ठकथं सुत्वा थेरवादञ्च सब्बसो "धम्मसामिस्स एसोऽव adhippÃyo"ti निच्छिय 234 तत्थ सङ्घं समानेत्वा "कातुमट्ठकथं मम पोत्थके देथ sabbe"ti आह; वीमंसितुं स तं 235 सङ्घो गाथाद्वयं तस्साऽदासि "सामत्थियं तव एत्थ दस्सेह; तं दिस्वा सब्बे demÃ"ti पोत्थके. 236 पिटकत्तयमेत्थेव सद्धिमट्ठकथाय सो विसुद्धिमग्गं नमाका सङ्गहेत्वा समासतो. 237 तततो सङ्घं समूहेत्वा सम्बुद्धमतकोविदं महाबोधिसमीपम्हि सो तं वाचेतुमारहि. 238 देवता तस्स नेपुञ्ञं पकासेतुं महाजने छादेसुं पोत्थकं; सोऽपि द्वत्तिक्खत्तुम्पि तं अका. ----------- 52. [S.] कण्डं 53. [A.] Vutte. [SL Page 223] [\x 223/] ( 239 वाचेतुं तनिये वारे पोत्थके समुदाहटे पोत्थकद्वयमञ्ञम्पि सण्ठपेसुं तहं मरू. 240 वचयिंसु तदा भिक्खू पोत्थकत्तयमेकतो; गन्थतो अत्थतो व पि पुब्बापरवसेन वा 241 थेरवादेहि पाळीहि पदेहि व्यञ्जनेहि च अञ्ञथत्तमहू 52 नेव पोत्थकेसु पि tÅsu'pi. 242 अथ उग्घोसयी सङ्घो तुट्ठहट्ठो विसेसतो "निस्संसयाऽयं 54 मेत्तेय्यो" इति वत्वा पुनप्पुनं. 243 सद्धिमट्ठकथायाऽदापोत्थके पिटकत्तये. गन्थाकरे वसन्तो सो विहारे दुरसङ्करे 244 परिवत्तेसि सब्बापि सीहळट्ठकथा तदा सब्बेसं मूलभासाय मगधाय निरुत्तिया. 245 सत्तानं सब्बभासानं सा अहोसि हितावहा. थेरियाचरिया सब्बे पळिं विय तमग्गहुं. 246 अथ 55 कत्तब्बकिच्चेसु गतेसु परिनिट्ठितिं वन्दितुं सो महाबोधिं जम्बुदीपमुपागमि. 247 भुत्वा द्वावीसवस्सानि महानामो महामहिं कत्वा पुञ्ञानि चित्रानि यथाकम्ममुपागमि. 248 सब्बेऽपेते धरणिपतयो मच्चुमच्चेतुमन्ते नो सक्खिंसूपचितसुबला साधुसम्पन्नभोगा 56; एवं सब्बे निधनवसगा होन्ति सत्ताऽति निच्चं रागं सम्मा विनयतु धने जिविते चापि धीमा. इति सुजनप्पसाद-संवेगत्थाय कते महावंसे पञ्चराजको 57 नाम सत्ततिंसतिमो परिच्छेदो. --------- अट्ठतिंसतिमो परिच्छेदो 1 महानामसुतो आसि दमिळीकुच्छिसम्भवो सोत्थिसेनो, तथा सङ्घा धीत चाऽसि महेसिया. 2 सोत्थिसेनो तदा रज्जं पत्वा सङ्घाय नासितो तस्मिं येव दिने भेरिं चरापेत्वा तदा तु सा ----------- 53. [A.] अञ्ञतत्थमहु 54. [E.S.] निस्संसयं स. 55.[S.]अत्त. 56. [D.] सम्पुण्णभोगा. 57.[E.] छराजको. [D.] सत्त राजको. [SL Page 224] [\x 224/] ( 3 Attano sÃmikassÃ;dà छत्तगाहकजन्तुनो. छत्तगाहकवापिं सो कत्वा संवच्छरे मतो. 4 अथामच्चो महापञ्ञो सहायो तस्स तं मतं अनोवत्थुम्हि झापेत्वा वीहिचोरं महाबलं 5 रज्जयोग्गोति चिन्तेत्वा कत्वा तं भुपतिं रहो अन्तो येव निवासेत्वा "राजा रोगातुरो" इति 6 सयं रज्जं विचरेसि; छणे पत्ते महाजना "राजा चे अत्थि अम्हेहि saddhimetu"ti घोसयुं. 7 तं सुत्वा नरपालो सो सब्बालङ्कारमण्डितो समानीते महानागे "नेऽस योग्गो mamÃ"ti सो 8 दाठाधातुघरट्ठाने सुधानागं समादिसि रञ्ञो आणाति वुत्ते सो अगा; आरुय्ह तं पुरं 9 कत्वा पदक्खिणं गन्त्वा पाचीनद्वारतो बहि पठमे चेतियट्ठाने ठातुं नागं समप्पयि 1 10 महाचेतित्तये हत्थिपाकारे ऽकासि तोरणं. मित्तसेनो बहुं पुञ्ञं कत्वा वस्सेन सो चुतो. --------- 11 मित्तसेनं रणे गन्त्वा दमिळो पण्डुनामको आगतो परतीरम्हा लङ्कारज्जमकारयि. 12 जना कुलना सब्बेऽपि रोहणं समुपागता; ओरगङ्गाय इस्सेरं दमळा एव कप्पयुं. 13 ये सुभस्स बलत्थस्स भीता मोरयवंसजा पलायत्व नरा वासं कप्पयिंसु तहिं तहिं, 14 तेसमञ्ञतमो नन्दिवापिगामे कुटिम्बिको धातुसेनवहयो आसि; दाठानामो च तंसुतो 15 गामे अम्बिलयागुम्हि वसं पुत्ते दुवे लभि; धातुसेनं सिलातिस्सबोधिञ्च समजातिके. 16 मातु सोदरियो तेसं सद्धो पब्बज्ज वत्तति दीघसन्दकतावासे; धातुसेनो पि माणवो 17 सन्तिके तस्स पब्बज्ज रुक्खमूलम्हि एकदा सज्झायति; पवस्सित्थ मेघो; नागो तुपस्सिय 2 ----------- 1.[E.] कातुं नगरमप्पयि. [S.] कातुं नगरंनमप्पयि 2.[A.] Tapassiya. [SL Page 225] [\x 225/] ( 18 परिक्खिपित्वा गोगेहि छादयित्वा फणेन च पोत्थकञ्च कुमारञ्च रक्खि; तं पस्सि मातुलो 19 सीसे आकिरि सङ्कारं तस्स रुट्ठो परो यति; तस्मिं चित्तं न दुसेसि; तम्पि दिस्वान मातुलो 20 "उत्तमो vana'yaæ सत्तो, राजा हेस्सति निच्छयं; Rakkhitabbo"ti आदाय तं विहारमुपागतो. 21 गोणिसादिविहारेऽयं 3 कत्तब्बो नीतिमा 4 इति सिक्खापेसि कुमारं तं; पण्डुको तं विजानिय 22 "Gaïhathe'na"nti पेसेसि सेवके तस्स; रत्तियं दिस्वान सुपिनं थेरो नीहरित्थ कुमारकं. 23 तस्मिं निक्खन्तमत्तम्हि सेवका परिवारिय परिवेणे न पस्सिंसु; ततो निक्खम्म ते उभो 24 दक्खिणस्मिं दिसाभागे गोणनामं महानदिं पत्वा सम्पुण्णमट्ठंसु गन्तुकामापि वेगसा. 25 "यथा nadÅ'yaæ" वारेति अम्हे, तं त्वम्पि वारय वापिं गहेत्वा etthe"ti वत्वा थेरो तदा नदिं 26 ओतरित्थ कुमारेन सद्धिं; दिस्वान ते उभो नागराजा तदा एको पिट्ठिं पादासि; तेन सो 27 उत्तरित्वा कुमारं तं नेत्वा पच्चन्तमावसं लद्धा खीरोदनं भुत्वा सेसं पत्तेन tassa'dà 28 चित्तीकारेन थेरम्हि भत्तं पक्खिप्प भुमियं भुञ्जि; थेरोऽप तं जानि "भुञ्जतेऽयं महिं" इति --------- 29 पण्डुराजा पि कत्वान रज्जं वस्सम्हि पञ्चमे चुतो; पुत्तो पि पारिन्दो ततियो तस्स भातुको 30 कणट्ठो खुद्दपारिन्दो कुब्बं रज्जं महामहिं धातुसेनानुगे सब्बे विहेठेसि महाजने. 31 सङ्गहेत्वा जने धातुसेनो युज्झित्थ राजिना; सो सोळसहि वस्सेहि पुञ्ञपापकरो मतो. 32 तिरीतरो ततो आस राजा; मासद्वयेन तं धातुसेनो वनासेसि तेन कत्वा महाभवं. ----------- 3. [D.S.] विहारोऽयं [E.] पाठभेदो: "गोनिसाद विभागेयं." 4. [A.] धितिमा 5. [E.A.] Nadoya [SL Page 225] [\x 225/] ( 33 Hate तस्मिं महीपाले दाठियो दमिळो ततो राजा वस्सत्तसे हुत्वा धातुसेनहतो; ततो 34 पीठियो दमिळो सत्तमासेन निधनं गतो; धातुसेनेन युज्झित्वा वंसो पच्छिज्जि दामिळो. --------- 35 अथाऽसि राजा लङ्कायं धातुसेनो नराधिपो; भातरा सह दीपम्हि दमिळे दीपघातके 36 उपायेहि अनेकेहि एकवीसप्पमाणके खन्धवारे निवेसेत्वा कत्वा युद्धमसेसतो 37 सोधेत्वा मेदिनिं साधु कत्वा च सुखितं जनं सासनञ्च यथाठाने ठपेसि परनासितं. 38 दमिळे येऽनुवत्तिंसु कुलीना कुलगामवा 6 "ते मं वा सासनं वा नो रक्खिंसु" तिप कुप्पिय 39 तेसं गामे गहेत्वान गामेस्वाकासि रक्खके. 7 रोहणाऽगम्म ते सब्बे कुलीना तमुपट्ठहुं. 40 तेसं सक्कारसम्मानं यथायोग्गमकासि 8 सो. अमच्चो अत्तनो दुक्खसहाये चाऽभितोसयि. 41 खन्धापेत्वा महागङ्गं केदारेऽका थिरोदके. महापाळिम्हि भिक्खूनंसालिभत्तञ्च दापयि. 42 पङ्गुरोगातुरट्टानं सालायोऽकासि बुद्धिमा काळवापिञ्च गण्हित्वा बन्धि गोणं महानदिं. 43 महाविहारं कत्वान पन्तियुत्तमनाकुलं तथा बोधघरञ्चेव दस्सनेय्यमकारयि. 44 भिक्खवो परितोसेत्वा पच्चयेहि वतुहिपि धम्मासोको ऽच सोऽकासि सङ्गहं पिटकत्तये. 45 अट्ठारस विहारे च थेरियानमकारयि सम्पन्नहोगे; दीपम्हि अट्ठारस च वापियो. 46 काळवापिविहारो च, कोटिपस्सावनामको, दक्खिणगिरिनामो च, विहारो वड्ढमानको 9 47 पण्णवल्लकभूतो च, भल्लातकसनामको, पासाणसिन्ते देसम्हि धातुसेनो च पब्बतो, ----------- 6.[A.] कुलगामका. 7.[E.] गामे कासियरक्खके. 8.[E.] यथायोग- 9.[D.S.] वडढनामको [SL Page 227] [\x 227/] ( 48 मंगनो, थूपविट्ठि च 10 धातुसेनोपि उत्तरे 11 पाचीनकम्बविट्ठि च, तथा अन्तरमेगिरि 49 अत्ताळ्हिधातुसेनो च कस्सपिट्ठिकपुब्बको, रोहणे दायगामो च, सालवाणो, विभीसनो, 50 विहारो भल्लिवाणो 12 च अट्ठारस नरुत्तमो. पादूलकं हम्बलट्ठि 13 महादत्तादि वापियो. 51 खुद्दके च विहारे सो अट्ठारस नरुत्तमो वापियो च तथा कत्वा तेसमेव तु दापयि. 52 पञ्चवीसतिहत्थञ्च मयूरपरिवेणकं हरित्वाऽकासि पासादमेकविसतिहत्थकं. 53 KumÃrasenassa'ppetvà पुब्बभोगं विसोधयि काळवापिम्हि भागद्धं खेत्तानञ्च सतद्वयं. 54 लोहपासादके जिण्णे नवकम्ममकारयि. महाथूपेसु छत्तानि तीसु जिण्णानि कारयि, 55 देवानंपियतिस्सेन कतं 14 बोधिमहं विय सिनानपूजं बोधिस्स वरबोधिस्स कारयि 56 धावना लोहनावायो 15 तत्थ पूजेसि सोळस. अलङ्कारं मुनिन्दस्स अभिसेकञ्च कारयि. 57 महाबोधिपतिट्ठाना ओरं लङ्काय भुमिपा याव द्वादसमं वस्सं बोधिपूजमकारयुं. 58 महामहित्दत्थेरस्स कारेत्वा पटिबिम्बकं थेरस्साऽलाहनं नेत्वा कातुं पूजं महारहं 59 दत्वा सहस्सं दीपेतुं दीपवंसं समादिसि. हितानं तत्थ भिक्खूनं दातुञ्चाणापयी गुळं. 60 भिक्खुस्स अत्तनो सीसे सङ्कारोकिरणं सरं लाभं नादासि वुत्थस्स परिवेणस्स अत्तनो. 61 फातिकम्मं बहुंकासि विहारे अभयुत्तरे; सिलासत्थूस्स कारेसि मन्दिरञ्च समण्डपं. 62 बुद्धदासकते नेत्ते नट्ठेऽनग्घमणिद्वयं अकासि नेत्तं सत्थुस्स, रंसिवूळामणिं तथा. ----------- 10. [A.] मय्हंगनं थूपविट्ठी 11. [A.] उत्तरो 12. [E.] हिल्लिवाणो. 13. [E.] हम्बट्ठि. 14.[E.] कत. 15. [E.D.S.] लोहकञ्ञायो, [SL Page 228] [\x 228/] ( 63 मणीहि घननीलेहि केसावत्तंसुमुत्तमं, हेमपट्टं 16 तथेवुण्णलोमं, सोवण्णचीवरं, 64 पादजालं सुवण्णस्स, पदुमं, दीपमुत्तमं, नानारागम्बरं तत्थ पूजयित्थ असंखियं. 65 अकासि पटिमागेहे बहुमङ्गलचेतिये बोधसत्ते; तथाऽकासि 17 काळसेलस्स 18 सत्थुनो, 66 उपसुम्हव्हयस्सा पि लोकनाथस्स कारयि रंसिचुळामणिं चेव अभिसेकव्हयस्स च 67 बुद्धबिम्बस्स कारेसि पुब्बे वुत्तं पिलन्धनं. वामपस्सम्हि बोधिस्स बोधिसत्तघरं तथा. 68 मेत्तेय्यस्स च कारेसि सब्बं राजपिलन्धनं. समन्ता योजने तस्स तदारक्खञ्च 19 योजयि. 69 कारापेसि विहारेसु धातुराजव्हपन्तियो; तथा सतसहस्सेन महाबोधिघरं वरं. 70 थूपारामम्हि थूपस्स पूजं जिण्णविसोधनं, दाठाधातुघरे वापि जिण्णस्स पटिसङ्खरं 71 दाठाधातुकरण्डञ्च रंसिञ्च घनकोट्टिमं महग्घमणिसङ्किण्णं, सुवण्णपदुमानि च 72 दाठाधातुम्ह पूजेसि; पूजा वाका असंखिया 20 चीवरादीनि दापेसि भिक्खूनं दीपवासिनं. 73 कारापेत्वा विहारेसु नवकम्मं तहिं तहिं पाकारे च, घरेस्वाऽका सुधाकम्मं मनोहरं. 74 महाचेतित्तये कत्वा सुधाकम्मं महारहं सुवण्णछत्तं कारेसि तथा वजिरचुम्बटं. 75 महाविहारे पापेन महासेनेन नासिते वसिंसु धम्मरुचिका भिक्खु चेतियपब्बते. 76 कत्वा अम्बत्थलं थेरवादानं दातुकामको याचितो तेहि tesaæ'va अदासि धरणीपति. 77 धातुपट्ठाननावञ्च कारेत्वा कंसलोहजं दानवट्टं पवत्तेसि अम्मणेहि विपञ्चहि. ----------- 16.[D.S.] हेमवट्टं. [E.] हेमावड्ढं 17.[E.S.] च तत्थासि [D.] च तत्थेसि 18.[A.] काळसेलं च 19.[S.] सदारक्खं च 20.[A.]पुजंचाका असंखियं [SL Page 229] [\x 229/] ( 78 Anto bahi ca कारेत्वा नगरस्स जिनालये पटिमायो च पूजेसि धम्मासोकसमोऽसमो. 79 तस्स पुञ्ञानि सब्बानि वत्तुं पटिपदं नरो को हि नाम समत्थो ति, मुखमत्तं निदस्सितं. --------- 80 तस्स पुत्ता दुवे आसुं कस्सपो भिन्नमातिको 21 समानमातिको चेव मोग्गल्लानो महब्बलो. 81 तथा पाणसमा एका दुहिता च मनोरमा; भागिनेय्यस्स पादासि सेनापच्चञ्च तञ्च सो. 82 विना दोसेन ताळेसि कसायूरुसु सोऽपि तं. राजा दिस्वान दुहितु वत्थं लोहतमक्खितं 83 ञत्वा तं, मातरं तस्स नग्गं झापेसि कुज्झीय. ततोप्पभुति सो बद्धवेरो सङ्गम्म कस्सपं 84 रज्जेनेऽतं पलोहेत्वा भिन्दित्वा पितु अन्तरे सङ्गहेत्वा जनं जीवगाहं गाहापयी पतिं. 85 उस्सापेसि ततो छत्तं कस्सपो पितुपक्खिये विनासेत्वा जने लद्धसब्बपापसहायको 86 मोग्गल्लानो ततो तेन कातुकामो महाहवं अलद्धबलतायाऽगा जम्बुदीपं बलत्थिको. --------- 87 महारज्जविनासेन वियोगेन च सूनुनो बन्धनागारवासेन 22 दुक्खितम्प नराधिपं 88 दुक्खापेतुमपञ्ञो सो आह कस्सपराजकं: "निधि राजकुले राज, गुत्ता 23 ते pitarÃ"iti. 89 नेऽति वुत्ते "न जानासि चित्तमेतस्स भुमिप, मोग्गल्लानस्स गोपेति निधिं सो" ति तदब्रुवि. 90 सुत्वा तं कुपितो दुते पाहेसि पितुसन्तिकं "आचिक्खतु nidhiÂÂhÃna"miti वत्वा नराधमो. 91 "मारेतुमम्हे पापस्स tassupÃyo"ti चिन्तिय तुण्हि अहोसि; ते गन्त्वा राजकस्स निवेदयुं. ----------- 21. [E.S.] भिन्नमातुको. 22. [A.] खन्धागारनिवासेन. 23. [E.] वुत्ता (न युत्तं). [SL Page 230] [\x 230/] ( 92 ततोऽतीव वगुप्पित्वा पेसयित्थ पुनप्पुनं, "साधु दिस्वा सहायम्मे नहात्वा काळवापियं 93 MarissÃmi"ti चिन्तेत्वा आह दूते "सचे ममं काळवापिं गमापेति, सक्का ¤Ãtu"nti, ते गता 94 रञ्ञो आहंसु. राजा पि तुट्ठहट्ठो धनत्थिको पेसेसि दूते दत्वान रथं जिण्णेन वाजिना 24 95 एवं गच्छति भुपाले पाजेन्तो रथिको रथं खादन्तो लाजमस्सापि किञ्चिमत्तं अदासि सो. 96 तं खादित्वा पसीदित्वा तस्मिं पण्णमदा तदा मोग्गल्लानस्स तं कातुं सङ्गहं द्वारनायकं. 97 एवं सम्पत्तियो नाम चला विज्जुल्लतोपमा तस्मा तासु पमज्जेय्य को हि नाम सचेतनो? 98 "राजा etÅ"ti सुत्वान थेरो सो तस्स सोहदो लद्धा मासोदनं मंसं साकुणञ्च चरं सरं 99 "राजा रोचेति eta"ntÅ गोपयित्वा उपाविसि. गन्त्वा राजापि वन्दित्वा एकमन्तमुपाविसि. 100 एवं निसिन्ना सम्पत्तरज्जा विय उभो प ते अञ्ञमञ्ञाभिलापेन निब्बापेसुं महादरं. 101 भोजयित्वान तं थेरो ओवदित्वा अनेकधा अप्पमादे नियोजेसि दस्सेत्वा लोकधम्मतं,25 102 ततो वापिमुपागम्म ओगय्हित्वा यथा सुखं नहायित्वा पिवित्वा च आहेवं राजसेवके; 103 "एत्तकम्मे धनं ho"ti; सुत्वा तं राजसेवका आहरित्वा पुरं रञ्ञो निवेदेसुं; नरिस्सरो 104 "धनं रक्खति पुत्तस्स; दीपे भिन्दति मानुसे Jivanto'yaæ"ti कुज्झित्वा आणापेसि चमूपतिं 105 "मारेहि पितरं me"ti "दिट्ठा पिट्ठि" ति वेरिनो हट्ठतुट्ठो ऽतरुट्ठो सो सब्बालङ्कारमण्डितो 106 राजानमुपसङ्कम्म पुरतो ca'ssa वङ्कमि. राजा दिस्वा व चिन्तेसि "पापियो' यं मनं मम ----------- 24.[A.] वाच्छिना. [S.] चक्खिना. [E.D.] मक्खिना 25.[A.E.] धम्मकं [SL Page 231] [\x 231/] ( 107 कायं वीय दुखापेत्वा नरकं नेतुमिच्छति; रोसुप्पादेन तस्सेव किं पूरेमि मनोरथं?" 108 इति मेत्तायमानो तं आह सेनापतिं पति "मोग्गल्लाने त्वयि चेव एकचित्तो अहं" इति. 109 हसं वालेसि सीसं सो; दिस्वा तं जानि भुपति; "नून मारेति ajjÃ"ti. तदा साहसिकोऽपि सो 110 नग्गं कत्वान राजानं ससङ्खलिकबन्धनं पुरत्थाभिमुखं कत्वा अन्तो बन्धिय भित्तियं 111 मत्तीकाय विलिम्पेसि. एवं दिस्वापि पण्डितो को ह रज्जेय्य होगेसु जवितेऽपि यसेऽपि वा? 112 धातुसेनो नरिन्दो सो एवं पुत्तहतो गतो अट्ठारसहि वस्सेहि देवराजस्स सन्तिकं. 113 काळवापिमयं राजा कारापेन्तो 25 समाहितं पस्सित्वा भिक्खुमेकन्तु वुट्ठापेतुं समाधितो 114 असक्कोन्तो खिपापेसि पंसुं भिक्खुस्स मत्थके; सन्दिट्ठिके विपाकोऽयं तस्स कम्मस्स दीपितो. 115 दसापि ते राजवरा सभोगा उपागमुं मच्चुमुखं सभोगा; अनिच्चतं भोगवतो धने च दिस्वा सपञ्ञो vibhavaæ'va इच्छे. इति सुजनप्पसाद - संवेगत्थाय कते महावंसे दसराजको नाम अट्ठतिंसतिमो परिच्छेदो. --------- एकूनचत्ताळीसतिमो परिच्छेदो. 1 ततो कस्सपनामो सो पापको नरपालको अस्सगोपञ्चसुदञ्च पेसयित्वान भातिकं 2 मारापेतुमसक्कोन्तो भीतो सीहगिरिं गतो, दुरारोहं मनुस्सेहि सोधापेत्वा समन्ततो 3 पाकारेन परिक्खिप्प सीहाकारेन कारयि तत्थ निस्सेणिगेहानि; तेन तंनामको अहू. ----------- 25. [A.] गाहापेन्तो [E.D.S.] गण्हापेन्तो. [SL Page 232] [\x 232/] ( 4 संहरित्वा धनं तत्थ निदहित्वा सुगोपितं अत्तनो निहितानं सो रक्खं दत्वा तहिं तहिं 5 कत्वा राजघरं तत्थ दस्सनेय्यं मनोरमं दुतियालकमन्दंव कुवेरोव तहिं वसी. 6 मिगारो नाम कारेसि सेनापति सनामकं परिवेणं, तथा गेहमभिसेकजिनस्स च 7 तस्साऽभिसेकं याचित्वा सिलासम्बुद्धतोऽधिकं अलद्धा, "सामिनो रज्जे जानिस्सामी त" सण्ठहि 1 --------- 8 हुत्वा विप्पटिसारी सो "अत्तना कतकम्मना मुच्चिस्सामि kathannÆ"ti pu¤¤aæ'kÃsi अनप्पकं. 9 महावत्थूनि कारेसि द्वारेसु नगरस्स सो; अम्बुय्याने नच कारेसि दीपे योजनयोजने. 10 इस्सरसमणारामं कारेत्वा पुब्बवत्थुतो अधिकं भोगगामे च किणित्वा तस्स दापयि. 11 बोधी उप्पलवण्णा च तस्साऽसुं धीतरो दुवे; VihÃrassa'ssa कारेसि नामं तासञ्च अत्तनो. 12 देन्ते तस्मिं न इच्छिंसु समणा थेरवादिनो "पितुघातिस्स 2 kamma"nti लोकगारय्हभीरुनो. 13 दातुकामो स tesaæ'va sambuddhapaÂimÃya'dà भिक्खवो अधिवासेसुं "भोगो नो satthuno"iti. 14 तथा नीय्यन्तिउय्याने 3 समीपे पब्बतस्स सो कारापेसि विहारं, सो तेसंनामो ततो अहू 15 अदा धम्मरुचीनं तं सम्पन्नचतुपच्चयं विहारञ्चे व उय्यानं दिसाभागम्हि उत्तरे. 16 भत्तं सन्नरपक्कं सो भुञ्जित्वा दिन्नमित्थिया सप्पियुत्तं मनुञ्ञेहि सूपेहि अभिसङ्खतं 17 "मनुञ्ञमिदमय्यानं dassameva"nti तादिसं भत्तं पदासि भिक्खूनं सब्बेसञ्चसचीवरं 18 उपोसथमधिट्ठासि; अप्पमञ्ञ्च भावयि; समादियि धुतङ्गे च; लिखापेसि च पोत्थके. ----------- 1. [D.] सण्ठिति. 2.[A.E.] पितुघातस्स. 3.[A.] निय्यतौय्याते. [SL Page 233] [\x 233/] ( 19 पटिमदानसालादिं कारापेसि अनप्पकं. भीतो सो परलोकम्हा मोग्गल्लाना च वत्तति. --------- 20 ततो अट्ठारसे वस्से मोग्गल्लानो महाभटो आदेसेन निगण्ठानं द्वादसग्गसहायवा 21 जम्बुदीपा इधागम्म देसे अम्बट्ठकोलके कुठारिनामे बन्धित्थ विहारे बलसञ्चयं. 22 राजा सुत्वा "गहेत्वा तं भञ्जिस्सामि" ति 4 निक्खमि नेमित्तेहि "न sakkÃ"ti वदन्तेऽपि महाबलो. 23 मोग्गल्लानोऽपि सन्नद्धबलो सूरसहायवा गच्छन्तो ऽसुरसङ्गामं देवो विय सुजम्पति 24 अञ्ञमञ्ञं उपागम्म भिन्नवेलाऽव सागरा आरहिंसु महायुद्धं बलकाया उभो पि ते. 25 कस्सपो पुरतो दिस्वा महन्तं कद्दमासयं गन्तुमञ्ञेन मग्गेन परिवत्तेसि दन्तिनं 26 दिस्वा तं "सामिको नोऽयं पलायत भणे" इति बलकायो पहिज्जित्थ: "दिट्ठं piÂÂha"nti घोसयुं 27 मोग्गल्लनबला; राजा छेत्वा निकरणेन 5 सो सीसं उक्खिपियाऽकासं जूरिकं कोसियं खिपि. 28 कत्वाऽळाहनकिच्चं सो तस्स कम्मे पसीदिय सब्बं सो धनमादाय 6 आगञ्छि नगरं वरं. --------- 29 भिक्खू सुत्वा पवत्तिं तं सुनिवत्था सुपरुता सम्मज्जित्वा विहारञ्च अट्ठंसु पटिपाटिया. 30 महामेघवनं पत्वा देवराजा व नन्दनं महासेनं निवत्तेत्वा हत्थिपाकारतो बहि 31 उपसङ्कम्म वन्दित्वा सङ्घे तस्मिं पसीदिय छत्तेन सङ्घं पूजेसि; सङ्घो तस्सेव नं अदा. 32 तं ठानं छत्तवड्ढीति वोहरिंसु; तहिं कतं परिवेणम्पि तंनामं अहोसि; पुरमागतो ----------- 4. (सब्बेसु) भुञ्जस्सामीति 5.[E.] निक्करणेन 6. [A.E.] साधनमादाय [SL Page 234] [\x 234/] ( 33 विहारे द्वेपि गन्त्वान सङ्घं तत्थाऽभिवन्दिय पापुणित्वा महारज्जं लोकं धम्मेन पालयि. 34 कुद्धो नीहरि दाठं 7 so"ghÃtakaæ पितुनो मम Anuvattiæsva'maccÃ"ti, तेन रक्खसनामवा, 35 अतिरेकसहस्संसो अमच्चानं विनासयि; कण्णनासादि छेदेसि, पब्बाजेसि तथा बहू. 36 ततो सुत्वान सद्धम्ममुपसन्तो सुमानसो महदानं पवत्तेसि मेघो विय महीतले. 37 फुस्सपुण्णमियं दानमनुवस्सं पवत्तयि; ततो पट्ठाय तं दानं दीपे अज्जापि वत्तति. 38 सोऽपि सारथिको लाज - दायको पितुराजिनो आनेत्वा पितु सन्देसं मोग्गल्लानस्स दस्सयि. 39 तं दिस्वा परिदेवित्वा पितुनो पेममत्तनि वण्णेत्वा तस्स पदासि द्वारनायकतं विभु. --------- 40 सेनापति मिगारो हि निवेदेत्वा यथाविधिं अभिसेकजिनस्साऽका अभिसेकं यथारुचिं. 41 सिहाचले दळ्हनामं दाठाकोण्डञ्ञकम्पि 8 च विहारं धम्मरुचिनं सागलीनञ्च दापयि. 42 पब्बतन्तु विहारं सो कत्वा थेरस्स दापयि महानामसनामस्स दीघसन्दविहारके. 43 राजिनीनामकञ्चेव कत्वा भिक्खूनुपस्सयं अदा सागलिकानं सो भिक्खूनीनं महामति. --------- 44 लम्बकण्णकगोत्तो पि दाठापभुतिनामको कस्सपस्स उपट्ठाने कोचि निब्बिन्नमानसो 45 गन्त्वा मेरेलियं वग्गं वासं तत्थेव कप्पयि. अहोसि पुत्तो तस्सेको सिलाकालोति विस्सुतो. 46 सोऽपि कस्सपतो भीतो ञातकेन saha'ttano मोग्गल्लानेन गन्त्वान जम्बुदीपतलं इतो 47 बोधिमण्डविहारम्हि पब्बज्जं समुपागतो; करोन्तो सङ्घकिच्चानि सादरो सो सुपेसलो ----------- 7. [A.] दायं 8. [A.] दाठाकोडञ्ञकम्पि. [SL Page 235] [\x 235/] ( 48 अम्बं सङ्घस्स पादायि; सङ्घो तस्मिं पसीदिय अह 'म्बसामणेरोऽति, तेन तंनामको अहू. 49 सो केसधातुवंसम्हि वुत्तेन विधिना ततो केसधातुं लभित्वान तस्स रज्जे 9 इधाऽनयि 50 तस्स कत्वान सक्करं गहेत्वा केसधातुयो 10 महग्घे निदहित्वान करण्डे एळिकुब्भवे 51 दीपङ्करस्स नाथस्स 11 पटिमाय घरे वरे वड्ढेत्वा परिहारेन महापूजं पवत्तयि 52 मातुलं bhariya¤ca'ssa कत्वा सोवण्णयं तहिं हपेसि पटिमायो च अस्सबिम्बञ्च वारुकं. 53 केसधातुकरण्डञ्च छत्तं रतनमण्डपं सावकग्गयुगं वालवीजनिञ्च स कारयि. 54 परिहारञ्च तस्साऽदा रजा अधिकमत्तनो; सिलाकाळमसिग्गाहं कत्व रक्खाय योजयि. 55 असिग्गाहसिलाकाळो इति तेनाऽसि विस्सुतो. Bhagini¤ca'ssa पादसि सद्धिं भोगेन भुमिपो. 56 वुत्तो' यमतिसङ्खेपो; वित्थारो पन सब्बसो केसधातुकवंसम्हा गहेतब्बो विभाविना. 57 बन्धित्वा सागरारक्खं दिपञ्चाकासि निब्भयं. धम्मकम्मेन सोधेसि सधम्मं 12 जिनसासनं. 58 सेनापति sanÃmaæ'kà पधानघरमुत्तरो. कत्वाट्ठारसमे वस्से सो पुञ्ञानि खयं गतो. 59 एवं कस्सपतो जितो 13 अतिबली पुञ्ञक्खये सङ्खते जेतुं नो विसहित्थ मच्चुमुपगं सो येव दासो विय; तस्मा मच्चुबलं निहच्च सुखिनो हेस्सन्ति मेधाविनो निब्बाणं परमच्चुतं सिवपदं पत्तब्बमत्तञ्ञुना. इति सुजनप्पसाद - संवेगत्थाय कते महावंसे राजद्वयदीपनो नाम एकुनचत्ताळीसतिमो परिच्छेदो. --------- ----------- 9. [E.] तम्हा रज्जा. 10.[E.] केसधातु सो. 11.[E.] दीपङ्करनगरस्स. 12. [E.] सद्धम्मं 13.[E.] Kassapakopino [SL Page 236] [\x 236/] ( चत्ताळीसतिमो परिच्छेदो. 1 Tassa'ccaye कुमारादि-धातुसेनो ति विस्सुतो अहू तस्स सुतो राजा देवरूपो महाबलो. 2 करिते पितराऽकासि 1 विहारे नवकम्मकं. कारेत्वा धम्मसङ्गीतिं परिसोधेसि सासनं. 3 सन्तप्पेसि महासङ्घं पच्चयेहि चतूहि पि. कत्वा pu¤¤Ãni'nekÃni नवमे हायनेऽतिगा. --------- 4 कित्तिसेने सुतो तस्स राजा हुत्वा अनेकधा कत्वा पुञ्ञानि रज्जं तं मासम्हि नवमे जहि. 5 सीवो तम्मातुले हन्त्वा हुत्वा राजा अनप्पकं पुञ्ञं कत्वोपतिस्सेन पञ्चवीसदिने भतो. 6 उपतिस्सो ततो आसि राजा गन्त्वान सीवकं मोग्गल्लानस्स भगिनीसामिको धजिनीपति. 7 राजा ठानन्तरादीहि कत्वान जनसङ्गहं सिलाकाळस्स पादासि सह भोगेन धीतरं. --------- 8 एको पुत्तो अहू रञ्ञो उपतिस्सस्स कस्सपो; स सोळससहायेहि सूरो सूरेहि सञ्ञुतो 9 एकवुत्तिसहायेहि दानमानमहाधनो धम्मट्ठो विरियाजीवी साधु जेट्ठापवायको. 10 सिलाकाळो ततो रज्जलोभवञ्चितमानसो दक्खिणं मलयं गन्त्वा सङ्गण्हित्वा महाबलं 11 विलुम्पमानो पच्चन्तं सम्पत्तो सगरन्तिकं. तं सुत्वा कस्सपो जेट्ठो वरमारुय्ह कुञ्जरं 12 अस्सासेत्वान पितरं समादय सहायके निक्खम्म नगर गच्छि 2 सिलकाळस्स दस्सनं 13 एवं सत्तट्ठवारेसु पलातो लीनवुत्तिको हत्थे कत्वा उपायेन देसे पाचीनपच्छिमे ----------- 1. [D.E.S.] पितुनकासि. 2. (सब्बेसु) नगरागामि [SL Page 237] [\x 237/] ( 14 युज्झितुं पुन पाचीनतिस्सपब्बतमागमि. कस्सपोऽपि सहायेहि सद्धिमारुय्ह दन्तिनं 15 तत्थ गन्त्वा पलापेत्वा चोरं पब्बतमत्थकं आरोपेसि महानागं; तेनाऽसि गिरिकस्सपो. 16 मानत्थद्धो सिलाकाळो भीय्यो रट्ठम्पहिन्दिय सब्बं हत्थगतं कत्वा अजेय्यबलवाहनो 17 आगम्म नगरं रुन्धि सत्ताहं; राजसेवका युज्झित्वा विरला आसुं; ततो चिन्तेसि कस्सपो: 18 "एते नगररोधेन सब्बे भिज्जन्ति पणिनो; परिहीनं बलं; राजा अन्धको च महल्लको; 19 मेरुकन्दरके कत्वा मातरं पितरञ्च मे सङ्गहेत्वा बलं पच्छा चोरो niggaïhiyo"iti. 20 रत्तियं सो सभाये च राजसाधनमेव च अदाय पितरो चेव मलयं गन्तुमारभि. 21 तदा मग्गमजानन्ता सम्मूळ्हा मग्गदेसका नगरस्स समीपेव सम्भमिंसु इते ततो. 22 सिलकाळो पवत्तिं तं सुत्वा सङ्गम्म वेहसा परिवारेसि; सङ्गामो तत्थ हिंसनके अहू. 23 देवासुररणाकारे वत्तमाने महाहवे पतितेसु सहायेसु सीदमने महागजे 24 हत्थारोहस्स दत्वान छन्दित्वा सिसमत्तनो पुञ्छत्वा लोहितं कत्वा कोसियं असिपुत्तकं 25 हत्थिकुम्भे उभोहत्थे ठपेत्वान अवत्थरी. उपतिस्सोऽपि तं सुत्वा सोकसल्लहतो मरि. --------- 26 एवं दियड्ढवस्सेन उपतिस्से दिवंगते राजाऽहेसि सिलाकाळो; पुब्बनामेन एकतो 27 तं अम्बसामणेरदिसिलाकाळोति वोहरुं. तिट्ठं तेरस वस्सानि दीपं धम्मेन पालयि. 28 महपाळिम्हि दापेसि पच्चग्घं राजभोजनं; वेज्जसालासु भोगे च वड्ढेसि जनताहितो. [SL Page 238] [\x 238/] ( 29 अन्वहं पुजयी बोधिं; पटिमायो च कारयि; सब्बेसं दीपवासीनं bhikkhÆnaæ'dà तिचीवरं. 30 माघातं कारयी दीपे सब्बेसं येव पाणिनं आनीतं अत्तना केसधातुं सम्मा अपूजयि. 31 रहेरदकवारञ्च अदासि अभयुत्तरे. पुरत्थिमा थेरियानं वीहारा कुन्तनामसो 3 32 आनेत्वा आसनं तत्थ ठपेसि दुमराजके. यावजीवम्पवत्तेसि पुञ्ञकम्ममसङ्खियं. 33 मोग्गल्लानो तथ दाठापभूती वोऽपतिस्सको पुत्ता तस्साऽसुमग्गस्स देसं दत्वा पुरत्थिमं 34 दत्वा ठानन्तरञ्चादिपादसञ्ञं विसज्जयि: "गन्त्वा तत्थ vasahÅ"ta; सोऽपि गन्त्वा तहिं वसी. 35 हानं मलयराजग्गं देसं दत्वान दक्खिणं रक्खणत्थं समुद्दस्स मज्झिमं तु नियोजयि. 36 उपतिस्सं तु वासेसि सन्तिके येव अत्तनो विसेसेन ममायन्तो 4 यूनं कल्याणदस्सनं. --------- 37 तस्स द्वादसमे वस्से इतो कासिपुरं गतो धम्मधातुमिधाऽनेसि ततो वाणिजमाणवो. 38 राजा दिस्वाऽसमत्थो सो धम्माधम्मविचारणे हेमसञ्ञाय दीपम्हि पतन्तो सलभो विय, 39 बुद्धधम्मो ति सञ्ञाय तं गहेत्वान साधुकं कत्वा सक्कारसम्मानं गेहे राजघरन्तिके 40 हपेत्वा अनुवस्सं तु नेत्वा जेतवनं महं कातुं कारेसि चारित्तं हितं मन्त्वान पाणिनं. 41 एवं कत्वा सिलाकाळो पुञ्ञकम्ममनप्पकं पत्ते तेरसमे वस्से यथाकम्ममुपागमि. --------- 42 दाठप्पभुतिको रज्जं गहेत्वा भातरं सकं अक्कमोति निवारेन्तं मारापेसि विबुद्धिको. ----------- 3. [A.E.] कुन्तनाम सो. 4.[A.] ममायन्ते. [SL Page 239] [\x 239/] ( 43 मोग्गल्लानोऽथ तं सुत्वा "अप्पत्तं रज्जमग्गही:5 अकारणे मे मारेसि कणिट्ठं धम्मवादिनं, 44 कारापेस्सामहम्पज्ज rajja"nti 6 परिकुप्पिय 7 समादाय महसेनं अगा राहेरपब्बतं 45 राजा पि सुत्वा सन्नद्धबलकायो करिन्दके पब्बते सिविरं 8 बन्धि. मोग्गल्लानो निसम्म तं 46 "सापराध न ते मे वा मनुस्सा दीपवासिनो; एकस्मिं च मते रज्जमुभिन्नं येव नो सिया; 47 तस्मा अञ्ञे न युज्झन्तु; उभो येव मयं इध हत्थियुद्धं karomÃ"ti रञ्ञो पेसेसि सासनं. 48 सोऽपि साधूति वत्वान बद्धपञ्चयुधो गजं आरुय्ह मुनिनो मरो विय ओत्थरि तावदे. 49 मोग्गल्लानो पि सन्नद्धोआरुय्ह करिनं वरं तत्थाऽगा; अञ्ञमञ्ञं ते पापुणिंसु महागजा. 50 सद्दो सूयित्थ सङ्घट्टे असनीरावसन्निभो दन्तघातेन उट्ठासि जाला विज्जुल्लता विय. 51 सञ्झाघनसभागासुं गजा लोहितमक्खिता; मोग्गल्लानगजाविद्धोरञ्ञो ओसक्कि कुञ्जरो. 52 राजा आरहि तं दिस्वा छिन्दितुं सीसमत्तनो; मोग्गल्लानोऽथ वन्दन्तो याचि "मे)वं करी" इति. 53 यावमाने पि सो मानं मानेन्तो छिन्दि कन्धरं. छड्डेसि छहि सो रज्जं मासेहि दिवसेहि च. 54 मोग्गल्लानो ततो राजा आसि दीपे महाबलो. मातुलञ्च पटिच्चेमं 9 चूलनामेन वोहरुं. --------- 55 असाधारणकावेय्यो वत्थुत्तयपरायणो दानसञ्ञमसोचेय्यो सोरच्चादि - गुणालयो, 56 दानेन पियवाचय अत्थस्स चरियाय च समनत्तस्स भावेन संगहेसि महाजनं. 57 पिण्डपातविहारेहि भेसज्जच्छादनेहि च भिक्खुसङ्घं हि सङ्गण्हि धम्मिकाय च गुत्तिया. ----------- 5. [D.S.] राजमग्गहि 6.[E.] महं मज्जरज्जन्ति. 7. परिकप्पिय (?) 8. [S.] सिखरं 9.[E.] अय्यकं च पटिच्चेतं. [SL Page 240] [\x 240/] ( 58 अतिरेकाय पूजाय पूजेत्वा धम्मभाणके पिटके तीणि वाचेसि सद्धिमट्ठकथाय सो. 59 कुमारे उपलालेत्वा निवापेन यथारुचिं सज्झापेसि सदा धम्मं धम्मदीपो महमती. 60 धम्मकब्बञ्च सो कत्वा कुञ्जरसेखरे 10 निसा धम्मावसाने वाचेसि पुरम्हि पुरिसुत्तमो 61 बन्धापेसि कदम्बञ्च नदिं पब्बतमज्झतो; पत्तप साणवापिञ्च धनवापिं गरीतरं 62 गण्हापेसि; स दीघायुहेतुकम्मन्ति सादरो लिखापेसि च सद्धम्मं वत्थुपूजञ्च कारयि 63 लोकं सो अनुकम्पित्वा माता पुत्तंव ओरसं दत्वा भुत्वा यथाकामं वस्से वीसतिमे मरि. --------- 64 महेसी तस्स घातेत्वा विसयोगेन ञातके पुत्तं रज्जेऽहिसिञ्चित्वा सयं रज्जं विचारयि. 65 तथाऽभिसित्तो सो कित्तिस्सिरीमेघो नराधिपो तिपुपत्तेहि छादेसि दुमिन्दघरमादितो. 66 कपणद्धिवणिब्बानं महादानं पवत्तयि. मग्गपालो 17 तथाकारो 12 अहू 13 सब्बोपभोगियो. 67 महेस सा सदा आसी पधाना सब्बकम्मसु. रज्जं तस्साऽसि तेनेव हेट्ठुपरियवत्तिकं 14 68 राजपादा महामच्चाऽहेसुं लञ्चपरायणा दुब्बले च विहेठेसुं बली जानपदा नरा. --------- 69 सिलाकाळस्स कालम्हि गामे सङ्गिल्लनमके भयवसीव्हयो पेसो 15 अहू मोरियवंसजो; 70 अहोसि पुत्तो सीवस्स अग्गबोधि सनामको; भागिनेय्यो पि तस्सा सि महानागो ति विस्सुतो. 71 भगिनेय्यो महानगो अग्गबोधी च 16 सुन्दरो; उळारज्झासयत्ता सो महानागो महाबलो ----------- 10. [A.] कुञ्जरे सेखरे. 11.[A.]मग्गमालो. 12. [S.] तथकारे 13. [S.] आहु. 14. [A.E.] हेट्ठुपरिपवत्तिकं. 15.[A.] Peso. 16. [E.D.] Aggabodhiva. [SL Page 241] [\x 241/] ( 72 हित्वा कस्सककम्मानि चोरकम्ममका वने. गोधं लद्धन पेसेसि मातुलानिय सन्तिकं. 73 गोधं दिस्वाऽव स ञत्वा धञ्ञपच्छिमपेसयि. कम्मारस्साऽपि पेसेसि sasaæ;so'pi तथेव का. 74 बीजं भगिनिमयाची; बीजगाहञ्च तस्स सा दासञ्च दत्वा पेसेसि अन्नपानदिना रहो. 75 तदा दुब्भिक्खकालम्ह एको मन्तधरो नरो भक्खालाभय सद्धेहि 16 भिक्खुवेसेन भिक्खति. 76 तं गामं पविसित्वा सो अलद्ध किञ्चि भोजनं अहिभूतो जिघच्छाय कम्पमानो निगच्छति. 77 तं दिस्वा करुणायन्ते महानागो महादयो 17 पत्तमादाय गामन्तमाहिण्डित्व पि सब्बसो 78 यागुमत्तमयि नाऽलत्थ; ततो उत्तरसाटकं दत्वा आहरि आहारं; सो तं भुत्वा 18 पसीदिय 79 "रज्जारहमिमं दीपे karissÃmi"ta चिन्तिय तमादाय खणेनाऽग गोकण्णकमहण्णवं. 80 अथ तत्थ निसीदित्वा सञ्जपन्तो यथाविधिं मन्तेनाऽनेसि नागिन्दं फुस्सपुण्णमरत्तियं. 81 "महानागं phusÃhÅ"ti महानागं नियोजयी; सो हीतो पुरिमे यामे आगतं तं न सम्फुसी. 82 तथा मज्झिमयामे पि, पच्छिमे पन नङ्गले 19 गहेत्वा खिपि; तीहेव 20 अङ्गुलीहि स तं छुपि. 83 सो तं व्याकासि तं दिस्वा "सफलं मे परिस्समं; तीहि राजूहि युज्झित्वा 21 चतुत्थं त्वं निघातिय 84 बुड्ढो तीणेव वस्सानि राजा हुत्वान जीवसि. तथा हेस्सन्ती राजानो तयो ते वंसजा नरा, 85 गन्त्वा सेवस्सु राजानं; पच्छा पस्ससि मे बलं" इति वत्वान पेसेसि; सो पि गन्त्वा नरिस्सरं 86 पस्सित्वा तमुपट्ठासि; राजा रोहणकम्मिकं तं अकासि; तदुट्ठानं भण्डमाहरि सो बहुं ----------- 16. [E.] सब्बेहि 17. [A.E.] महादरो. 18. [E.S.] सो भुञ्जित्वा. 19. "LaÇgale"ti भवितब्बं 20.[A] तीहेव. 21. [A.] सुज्झित्वा. [SL Page 242] [\x 242/] ( 87 राजा तस्मिं पसीदित्वा अण्धसेनापतिव्हयं दत्वा ठानन्तरं तस्स गन्तुं तत्थेव योजयि 88 भयसीवस्स पुत्तञ्च भागिनेय्यञ्च अत्तनो आदाय गन्त्वा तं देसं परिवत्तेसि सब्बसो 89 पच्चेकभोगं कत्वान रोहणं तत्थ सो वसं दाठप्पभुतिना कातुं युद्धं गन्त्वा महब्बलो 90 मोग्गल्लानभया गन्त्वा rohaïaæ'va तहिं वसी. 22 सुत्वा कित्तस्सिरीमेघरञ्ञो रज्जे समञ्जसं 91 "रज्जं गहेतुं kÃlo"ti सीघं आगम्म रोहणा एकूनवीसे दिवसे मारयित्वा महीपतिं 92 सयं हुत्वा महीपालो देसं कत्वा यथापुरे भागिनेय्यस्स पाहेसि पण्णमागच्छतूति सो. 93 आगच्छन्तो निमित्तेन निवत्तित्वा मरित्थ सो ततो mÃtulaputtaæ'kà उपराजं कतञ्ञुको. 94 आलवालं दुमिन्दस्स कत्वा हेममयं घरं छादपेसि, मुनिन्दस्स पटिमायो च सन्दहि. 95 महाचेतत्तये कास सुधाकम्मञ्च चुम्बटं; हत्थिवेदिञ्च करेत्वा चित्तकम्ममकारयि. 96 पेसकारकगामं सो जम्बेलव्हयमुत्तरे महाविहारे वाबन्धी गामं तिन्तिणिकव्हयं 97 उद्धगामम्हि 23 मसभगामं jecavanassa'dÃ. वत्थदानं निकायेसु तीसु चेव पवत्तयि. 98 खेत्तानं तसतं दत्वा विहारे जेतनामके यागुं तत्थ पवत्तेसि भिक्खूनं सब्बकालिकं. 99 सहस्सदूरतिस्सव्हा 24 खेत्तं दत्वा तपस्सिनं महाविहारवासीनं यागुं निच्चं पवत्तयि. 100 चीरमातिकवारञ्च तत्थेवाऽदा गुणेरतो मयूरपरिवेणे च नवकम्ममकारयि. 101 कसिखण्डे महादेवरत्तकुरचना के 25 विहारे, अनुरारामं जिण्णञ्च पटिसङ्खरि ----------- 22. [D.E.S.] वसं 23.[A.] उण्डगमम्हि 24.[A.E.] सहस्संदूरतिस्सव्हा 25. [A.] रत्तंकुरचनामके [SL Page 243] [\x 243/] ( 102 कम्मं सोवग्गिकं कत्वा एवमादिं नरिस्सरो अगमा तीहि वस्सेहि देवराजसहव्यतं. 103 अट्ठेते तुट्ठचित्ताऽपरिमितविभवा राजराजेनरूपा राजानो राजमाना नरकरितुरगासूरसेनारथेहि अन्ते हित्वा खिलं तं विगतपरिजनाळाहनं सङ्गतासुं; सप्पञ्ञो तं सरन्तो भवतु भवसुखं वन्तुकामो हितेसी. इति सुजनप्पसादसंवेगत्थाय कते महावंसे अट्ठराजको नाम चत्ताळीसतिमो परिच्छेदो. --------- एकचत्ताळीसतिमो परिच्छेदो. 1 महानागनरिन्दस्स भागिनेय्यो 1 सुभागियो सो अग्गबोधि राजासि अग्गबोधिगतासयो. 2 तेजेन भानुं, सोम्मेन चन्दं सम्पुण्णमण्डलं, सुमेरुमचलत्तेन, गम्भीरेन महोदधिं, 3 वसुन्धरामकम्पेन, मारुतं समवुत्तिया, बुद्धियाऽमरमन्तारं, सुद्धिया सरदम्बरं, 4 कमभोगेन देविन्दमत्थेन च धनिस्सरं, धम्मेन सुद्धवासेट्ठं, विक्कमेन मिगाधपं, 5 राजधम्मेहि रज्जेहि चक्कवत्तिनरिस्सरं, वेस्सन्तरञ्च दानेन अनुगन्त्वा जनेसुतो 6 मातुलं उपराजव्हे, भातरं युवराजके, भगिनेय्यञ्च मलयराजट्ठाने ठपेसि सो. 7 हानन्तरे यथायोगं सेट्ठामच्चे 2 ठपेसि च. जनं सङ्गहवत्थूहि राजधम्मेहि ca'ggahi. 8 देसं सयोग्गं पादासि युवराजस्स दक्खिणं. वसं तत्थ सिरीवड्ढमानवापिं 3 स गाहयी. 9 कत्वा गिरिवाहारञ्च सङ्घीकं तस्स दापयी खेत्तानं विसतं सङ्घहोगत्थाय महामति. 10 अदा मलयराजस्स दाठानामं सथीतरं. परिवेणं सिरिसङ्घबोधिनामञ्च कारयि. ----------- 1. [A.] मातुलेय्यो 2.[A.] सेट्ठमड्ढे 3.[D. -]मानचरिं. [SL Page 244] [\x 244/] ( 11 महासीवस्स कारेसि परिवेणं सनामकं परिवारोऽपि तस्सासि एवं पुञ्ञपरायणो. 12 कत्वा साधूपवारेन पोराणं धम्मियं विधिं अन्तरायं विसोधेतुं जिण्णञ्च पटिसङ्खरि. 13 कवयो तस्स रज्जम्हि सीहळाय निरुत्तिया कावेय्ये बहुकेऽकंसु विचित्रनयसालिनो. 14 विहारे दक्खिणेऽकसि पासादं सुमनोहरं अका नवहि वस्सेहि दीपे कण्टकसोधनं 15 कुरुन्दनामं कारेत्वा विहारं सब्बसङ्घिकं वापिं तन्नामकं नाळिकेरारामं तियोजनं 16 महासीवव्हये चेव 3 सस्सं 4 कारयितुं अदा लाभसक्कारसम्मानमरामिकसतं तदा. 17 विहारं तंसमीपम्हि कत्वा अम्बिलपस्सवं गमं तन्नामकं वादा थेरियनं तपस्सिनं, 18 उन्नवल्लिविहरस्स रतनं दीघवण्णितं (?) दत्वा गामं, पतिट्ठेसि सत्थुबिम्बं सिलामयं. 19 केळिवते च करेसि सुमनं नाम पब्बतं महातेलवटं बोधिघरे पसाणवेदिकं. 20 करेत्वा लोहपसादं पासादमहने अदा छत्तिंसनं सहस्सानं भिक्खूनं सो तिचीवरं. 21 गामं दत्वा नियोजेसि आरक्खं; धीतुनामकं हत्थिकुच्छिविहारेऽपि pÃsÃdaæ'kÃsi बुद्धिमा 22 दाठासीवस्स ठत्वान ओवादे साधु भिक्खुनो समाचरन्तो धम्मेन सक्कच्चं तमुपट्ठहि. 23 मूगसेनापतिं चाका विहारं सो विसालकं; गामं लज्जिकमेतस्स dÃsabhogÃya'dÃsi च. 24 महानागस्स पुञ्ञत्थं रञ्ञो तंनामकं अका महथेरस्स तञ्चाऽदा राजा तेपिटकस्स सो. 25 अत्तनो सदिसानञ्च योगीनं विगतालये भिक्खूनं चतुसट्ठिनं विहारं तं तदा अदा. 26 कत्वा तस्सेव च महापरिवेणनिवासिनो भिन्नोरुदीपं दत्वान वट्टकाकरपिट्ठितो ----------- 3.[A.] महसीवद्वयं चेव. 4.[E.] वासं, [SL Page 245] [\x 245/] ( 27 दक्खिणगिरिदळ्हव्हे महानागे च पब्बते काळवापदिके चाऽका विहारे पोसथालये 28 विहारे अभयेऽकासि महापोक्खरणिं तथा. चेतियपब्बते चाऽका नागसोण्डिं थिरोदिकं. 29 महिन्दतटवापिञ्च कारापेत्वान साधुकं एतिस्सा मरियादय 5 थेरं नेतुं नियोजयि. 30 महामहिन्दथेरम्हि तं ठानं समुपागते तंरच्छा एव nentÆ'ti कतिकञ्चेव कारयि. 31 छत्तं सोण्णञ्च कारेसि निकायेसुपि तीसु सो सत्तट्ठनववारेसु महग्घरतनेहि च; 32 महाथूपे चतुब्बीसभारं छत्तं सुवण्णयं. तत्थ तत्थ च पूजेसि महग्घं रतनुत्तमं. 33 दठाधातुघरं कत्वा विचित्ररतनुज्जलं कसि हेमकरण्डञ्च लोहनावञ्च पाळियं. 34 मणिमेखलनामञ्च बन्धापेसि सबन्धनं. महमातिञ्च गण्हेसि मणिहीरकवापियं. --------- 35 तदा एको महाथेरो जोतिपालकनामको पराजेसि विवादेन दीपे वेतुल्लवादिनो. 36 दाठप्पभुतिनामोऽथ आदिपादोऽतिलज्जितो हत्थमुक्खिपि तं हन्तुं गण्डो सञ्जायि तंखणे. 37 राजा तस्मिं पसीदित्वा विहरे येव वासयि. मानेन तं अनागम्म दाठापभु मतो किर. 38 दत्वा महदिपदत्तं भागिनेय्यग्गबोधिनो रक्खितुं तं नियोजेसि थेरं, सोपि तमाचरि. 39 नीलगेहपरिच्छेदं कत्वा तस्सेव सो अदा. कत्वेवं बहुधा पुञ्ञं चतुत्तिंसे समे मतो. --------- 40 अग्गबोधि ततो आसि राजा पुब्बस्स राजिनो महल्लकत्ता नं खुद्दनामेन परिदीपयुं. 41 सो दीपं परिपालेसि पुब्बचारित्तकोविदो. अकासि च महेसिं सो मातुलधीतुमत्तनो. ----------- 5. [D.S.] मरियादेन [SL Page 246] [\x 246/] ( 42 सङ्घभद्दं असिग्गाहं कासि बन्धुं महेसिया. यथरहमदा चेव ठानन्तरमनालयो. 43 कवा वेळुवनं राजा सागलीनं नियोजयी जम्बुरन्तरगल्लं 6ca'kÃsi मातिकपिट्ठिकं. 44 रञ्ञो तस्सेऽव रज्जम्हि कालिङ्गेसु 7 महीपति सत्तानं मरणं युद्धे दस्वा संविग्गमानसो 45 इमं दीपमुपागम्म पब्बज्जाकतनिच्छयो जोतिपालम्हि पब्बजि; राजा सक्कासि तं चिरं. 46 पधनठानं तस्साऽका विहारे मत्तपब्बते. तस्सामच्चो महेसी च तथेवागम्म 8 पब्बजुं. 47 रञ्ञो महेसी सुत्वान तस्सा पब्बज्जमुत्तमं सक्कच्चं तमुपट्ठासिरतनव्हञ्च कारयी. 48 अदा राजा अमच्चस्स पाचीनकण्डराजियं वेत्तवसवहारञ्च सोऽदा सङ्घस्स तं यति. 49 रजत्थेरे मते 9 राजा सोचित्वा परिदेविय पधानट्ठानं कारेसि चूलगल्लविहारके. 50 पलंनगरगञ्चेव तस्स ठानं हि कारयि. एवं तदत्थं पुञ्ञानि bahÆni'pi महीपति. --------51 जोतिपलितथेरमहि थूपरामम्हि चेतियं वन्दमाने पभिज्जित्वा भागो तंपुरते पति. 52 पक्कोसित्वान राजानं थेरे दस्सेसि दुक्खितो. राजा दिस्वाऽव संविग्गो कम्मं पट्ठपि तंखणे. 53 दक्खिणक्खकधातुं सो लेहपासदकुच्छियं सरक्खं ठपयित्वान रत्तिन्दिवमपूजयी. 54 नवकम्मे चिरायन्ते थूपारमम्हि देवता सुपिनं तस्स दस्सेसुं रत्तिमारामिका विय; 55 "सचे राजा पपञ्चेति कातुं धातुघरं, मयं धातुं गहेत्वा गच्छाम यत्थ tatthÃ"ti, तंखणे 56 राजा पबुद्धो संविग्गो न चिरेनेव कारयी कम्मं धातुघरे सब्बं चित्तकम्मादिसञ्ञुतं. ----------- 6.[D.] जम्बुरतत्तरगल्लं 7.[E.] कालिङ्गम्हा, 8.[E.D.] तमेवागम्म. 9. राजत्थेरो mano (sab[X]g¤e[X]basu) [SL Page 247] [\x 247/] ( 57 Catasso पटिमायो च पल्लङ्के च सिलामये, हेमच्छत्तं, सिलदन्तकम्मं गेहम्हि सब्बसो. 58 महामच्चादयोऽकासुं करण्डानं सतं नव देवानंपियतिस्सस्स कम्मञ्च निखिलं नवं 59 सब्बुस्साहेन कारेत्वा महापूजं यथारहं अनेत्वा लोहपासदा धातुं सब्बादरेन सो 60 जोतिपालं महाथेरं ससङ्घं परिवारिय परिहारेन वड्ढेसि धातुं धातुकरण्डके. 61 धातुगेहस्स पादासि लङ्कादीपं सहत्तना. लाभग्गाममदा तस्सारक्खकानम्महेसि सा 62 नागदीपम्हि गेहञ्च रजायतनधातुया उण्णलोमघरञ्चेव छत्तममलचेतिये 63 तत्थ गामं 10 विहारस्स yÃgudÃnÃya'dasi च. VihÃrassa'bhayassÃ'dà गाममङ्गणसालकं. 64 नामं कत्वान सोऽकासि अत्तनो च महेसिया दाठग्गबोधिमवासं विहारे अभयुत्तरे. 65 देवी कपालनागं सा विहारं साधु कारिय तस्सेऽवदा विहारस्स सम्पन्नचतुपच्चयं. 66 गेहं जेतवनेऽकासि राजा राजतचुम्बटं 11 उदपानं खणापेसि सोऽव बोधिघरन्तिके. 67 गङ्गातटं वलाहस्सं वापिं giritaÂa¤ca'kÃ. महापाळिंपि 12 वड्ढेसि भत्तनवञ्च 13 करयि 14 68 भिक्खूनीनं महेसी च भत्तवंसं समादिसि एवं पुञ्ञानि कत्वा सो divaæ'ga दसमे समे. 69 एवं पुञ्ञरत नराधिपतयो सम्पन्नभेग गमुं मच्चुस्सेऽव वसं ततो हि मतिमा सम्मा भवस्सीदिसं पस्सन्तो नियमं विहाय विधिना सब्बं भवे सङ्गतिं निब्बाणाभिमुखो चरेय्य धितिमा पब्बज्जजमज्झूपगो. इति सुजनप्पसाद-संवेगत्थाय कते महावंसे द्विराजको 15 नाम एकचत्ताळीसतिमो परिच्छेदो. --------- ----------- 10. तत्तागामं, 11. [D.E.S.] राजानचुम्बटं, 12.[A.] भि 13. [D.] हत्थनामं च, 14.[A.] करिय. 15. [D.] तिराजको [SL Page 248] [\x 248/] ( द्विचत्ताळीसतिमो परिच्छेदो. 1 सङघतिस्सो ततो आसि असिग्गाहो महीपति. सासनस्स च रट्ठस्स वुद्धिकामो नये रतो. 2 हानन्तरं यथयोगं दत्वा सङ्गण्हि सो जनं. तदा खुद्दकराजस्स मोग्गल्लानो चमुपति 3 वसन्तो रोहणे सुत्वा सङ्घतिस्सस्स राजतं खन्धवरं स युद्धत्थं महागल्ले निवेसयी. 4 सङ्घतिस्सो च सुत्वा तं बलकयमपेसयी युज्झितुं तेन, तज्जेसि (?) मोग्गल्लानो महब्बलो. 5 ततो हत्थस्समादाय गन्त्वा रत्तिविहारकं बलं सो सन्निपातेन्तो वासं तत्थेव कप्पयी. 6 राजा सुत्वा पुनागन्त्वा कदल्लादिनिवातके युज्झित्वा तं पलापेत्वा पेसेत्वा बलमत्तनो 7 सयं पुरमुपागञ्छि. सोपि नट्ठं सवाहिनिं 1 पुन पाकतिकं कत्वा करेहेरमुपागमि. 2 8 रञ्ञो सेनापती पुत्तं पेसेत्वा चोरसन्तिकं येन केनचि लेसेन सयं दुक्खीव दुम्मनो 9 आतुरो विय बाळ्हं सोऽहोसि मञ्चपरायणो. राजा सुत्वा पवत्तिं तं उपसङ्कम्म तङ्खणे 10 "मं त्वं सोचि कुमारस्स कम्मानेत्थानुसासिय 3 हन्द त्वं नगरं रक्ख न ते सक्का मया सह 11 युद्धमण्डलमागन्तुं गिलानत्ताति योजयि. उब्बासिते जने सब्बे विच्छिन्ने राजभोजने 12 महपाळिम्हि सम्पक्कं रञ्ञो भोजनमहरुं. राजा दिस्वाऽतिनिब्बिन्नो याव मन्दोन हेस्सति 13 एत्तोऽपीति विचिन्तेत्वा युद्धाय सहसाऽगमा. सद्धिं पुत्तेन आरुय्ह हत्थिं सन्नद्धवाहनो 14 थोकेनेव बलेनागा पाचीनतिस्सपब्बतं एवं उभयतो वूळ्ह-सङ्गामे 5 पच्चुपट्ठिते ----------- 1. [E.] सवाहतं 2.[E.] कहेरं समुपागमि 4.[A.] सासयं 5. [E.D.S.] चूळ्हे संगामे. [SL Page 249] [\x 249/] ( 15 सेनापति स मित्तद्दु युद्धमरभि पच्छतो. पुत्तो दस्वा नरिन्दस्स "घातेस्सामि 6 इमं " इति 16 आह, राजा निवारेसि मा ते रुच्चि, बलं इदं नेव सक्काऽधिवासेतुं, अतिमन्दं हनिस्सति. 17 दुविन्नं बलकायानं राजा मज्झगतो अहू; ततो सेना द्विधाऽहोसि चोरसेनापती पति. 7 18 रञ्ञो नागो मधुकव्हरुक्खच्छायं समाविसि. तदा छत्तं पती तस्सन साखमाहच्च भुमियं. 19 चोरस्स सेना तं दिस्वा हरित्वा सामिनो अदा. सो तं उस्सपयी छत्तं ठत्वा पब्बतमुद्धनि; 20 तदा राजबलं राजा नूनमेसोऽति चिन्तिय गन्त्वा तं परिवारेसि राज आसि तदेकको. 21 हत्थिक्खन्धा तदोरुय्ह पुत्तं' मच्चं च सोहदं उपाविसि समीपम्हि मेरुमज्जरकाननं.8 --------- 22 मोग्गल्लानो ततो लद्धजयो वाहनमादिय सेनापतिञ्च मित्तद्दुं तस्स पुत्तञ्च पापिनं 23 उपागम्म पुरं राजा आसि लङ्कतलाधिपो. ततो चिन्तेसि जवन्ते सतत्तुम्हि न सुखं इति. 24 सो सुत्वा पुब्बराजस्स पुत्तो एत्थाति कुज्झिय आणपेसि च तस्साऽसु हत्थपादानि छिन्दितुं. 25 उपक्कमि तदा रञ्ञा आणत्तो पुरिसो खणे छिन्दितुं हत्थपादं सो; कुमारो रोदि दुम्मनो: 26 "पूवखादकहत्थं मे छिन्देय्युं चे तदा अहं खादिस्सं केन pÆve"ti. तं सुत्वा राजकम्मिको 27 रोदित्वा परिदेवित्वा राजाणाय दुखद्दितो वमं हत्थं च पादञ्च तस्स क्न्दि नराधमो. 28 जेट्ठतिस्सो पलयित्वा रञ्ञो पुत्तोऽपरो अगा अञ्ञातो मलयं देसं मेरुकन्दरनमकं. --------- ----------- 6. [A.] घातिस्सामि. 7. चोरं senapati pati 8. [D.] Meramajjara. [SL Page 250] [\x 250/] ( 29 राजाऽथ ससुतमच्चो 9 गन्त्वा वेळुवनं रहो चोदितो तत्थ भिक्खूहि कासावानि समादियि. 30 भिक्खुवेसं गहेत्वान रोहणं गन्तुमानसो मणिहीरं समगञ्छि तत्रट्ठा राजसेवका 31 सञ्जानित्वा तयोपेते तेसं 10 पादेवरुज्झिय सासनं तस्स पेसेसुं राजा सुत्वा विसेसतो 32 तुट्ठो आणापयी "गन्त्वा सीघमादाय ते जने ततो सीहगिरिं नेत्वा निस्सङ्कं निरुपद्दवं 33 सीसं गण्हथ तत्थेव रञ्ञो च तनयस्स च अमच्चं पन जीवन्तमानेय्याथ ममन्तिकं." 34 मनुस्सा एवमाणत्ता ते गहेत्वा तयो जने नेत्वा सीहगिरिं कातुं यथावुत्तमुपक्कमुं. 35 ततो राजसुतो आह पुरिसे कम्मकारके सीसं मे पठमं छेत्वा देथ मय्हं सुखं इति. 36 राजपोसा तथाकासुं; पच्छा छिन्दिंसु राजिनो सीसं. पस्सथ बालानं कम्मं कम्मविदू जना. 37 एवं अनिच्चा भोगा हि अद्धुवा असयंवसी तत्थ लग्गा कथं निच्चं सुखं भो न गवेस्सथ? --------- 38 रञ्ञे सासनमाहंसु अमच्चस्स हितेसिनो तं सुत्वान हसित्वान इदं वचनमब्रवी: 39 "छिन्नसीसो मया दिट्ठो मयि जीवति सामिको. हपेत्व नम्पि सेवामि अहो अञ्ञं हि सामिकं? 40 इध तं मारयित्वान छायं तस्स हरिस्सथ अहो अञ्ञाणका तुम्हे मञ्ञे उम्मत्तका" इति. 41 इति वत्वान सो पदे गहेत्वा सामिने सयी तस्स ते हरणोपायं अपस्सन्ता यथा तथा 42 तस्सापि सीसं छेत्वान मच्चा आदाय tÅïi'pi. रञ्ञो दस्सेसुमाहच्च राजा तुस्सित्थ निब्भयो. 43 दुट्ठसेनापतिस्साऽदा ततो मलयराजतं. असिग्गाहकठानम्हि तस्स पुत्तं ठपेसि च. --------- ----------- 9. [E.] राजा तस्स सुतामच्चो 10. [S.] Tassa [SL Page 251] [\x 251/] ( 44 थूपत्तयम्पि छादेसि वत्थेहि अहतेहि सो तथालङ्कातले सब्बे थूपेऽकासि महुस्सवं. 45 केसधतुञ्च नाथस्स दाठाधातुं तथेव च महाबोधिं स सक्कच्चं महापूजाय सक्करि. 46 सब्बं वेसाखपुजादिं चारित्तानुगतं अका. धम्मकम्मेन सोधेसि सब्बं सुगतसासनं. 47 पिटकानञ्च सज्झायं महापूजाय कारयी लाभं दत्वातिरेकेन पूजयित्थ बहुस्सुते. 48 भिक्खूनं दीपवासीनं सब्बेसं चीवरं अदा. आवासेसु च सब्बेसु कठनं अत्थरापयी. 49 पटिमायो च कारेसि जिण्णञ्च पटिसङ्खरि. लोणक्खेत्तञ्च पादासि सङ्घस्स तिसताधिकं. 50 कारपिट्ठिम्हि कारेसि मोग्गल्लानविहारकं. विहारं पिट्ठिगामं च सगामं वटगामकं 51 तथा cetiyageha¤ca'kÃsi रक्खविहारके.11 विहारानं बहुन्नं सो भोगगामे बहू अदा. 52 एवं pu¤g¤Ãni सोऽकासि अप्पमेय्यानि भुमिपो सम्पत्तीनमनिच्चत्तं सरन्तो पुब्बराजिनो --------- 53 तदा केनचि दोसेन कुद्धो मलयराजिनो सरित्वा पुब्बराजस्स कतं तेन विरूपकं 54 उपायेन गहेत्वा नं हत्थपादं च छेदयी तं सुत्वा सो असिग्गहो सपुत्तो रोहणं गतो. 55 वसन्तो तत्थ सो कत्वा हत्थे जनपदं लहुं जेट्ठतिस्समुपागञ्छि निलीनं मलये ठीतं 56 सद्धिं तेन स घातेन्तो रट्ठं जनपदं खणे दोळ्हपब्बतमागम्म 12 खन्धाचारं निवेसयी 57 राजा सुत्वान तं सब्बं सन्नद्धबलवाहनो खन्धावारं निवेसेसि गन्त्वा तस्सेव सन्तिकं. 58 तदा पज्जररोगेन मनुस्सा राजिनो बहू उपद्दुता मता आसुं; तं सुत्वा सो असिग्गहो ----------- 11.[A.] रक्ख विहारकं. 12.[E.S.] Dohalapabbata [SL Page 252] [\x 252/] ( 59 युद्धमारहि वेगेन; रञ्ञो सेनातिदुब्बला पहिज्जित्वा पलायित्थ, राजा पच्छा पलायि सो. 60 दिस्वा एकाकिनं यन्तं सीहपब्बतसन्तिके असिग्गहो महराजं मारयित्थ सपारिसं. 61 ओहीनं पच्छतो जेट्ठतिस्सम्पि पन मारितुं सासनं तस्स पेसेसि "एहि राजा bhavÃhi"ti. 62 सो तञ्ञत्वा पलायित्वा निवत्तो मलयं अगा. कथं हि लद्धं किच्छेन रज्जं सो देति 13 मे इति 63 एवं खो दल्लनामं सो मोग्गल्लानं नरिस्सरं मारेत्वा छहि वस्सेहि सम्पत्तबलवाहनो 64 अथाऽगन्त्वा असिग्गाहो अनुराधपुरं वरं राजा हुत्वा पवत्तेसि आणाचक्कं महीतले --------- 65 स सिलामेघवण्णव्हो सङ्घं बोधिञ्च वन्दिय थूपत्तयञ्च सक्कासि महापाळिञ्च वड्ढयी. 66 PÃyÃsaæ'dÃsi सङ्घस्स सप्पिफाणितसङ्खतं, छातके अतिकिच्छम्हि परिस्सावनमेव च. 67 सब्बदानेन सङ्गण्हि कपणद्धिवणिब्बके. पूवमूलधनं वाऽदा कुमारानं महादयो. 68 विहारे अभये बुद्धं पूजयित्थ सिलामयं. जिण्णञ्च गेहं तस्साऽका नानारतनचित्तीतं. 69 कोलवापिञ्च दत्वान आरक्खत्थं 14 जिनस्स सो पूजा सब्बोपहारेहि सब्बकालं पवत्तयी. --------- 70 एवं तस्मिं महीपाले वसन्ते पुञ्ञभाजने नायको सिरिनागव्हो जेट्ठतिस्सस्स मातुलो 71 गन्त्वान परतीरं सो आदाय दमिळे बहू आगन्त्वा उत्तरं देसं गण्हितुं तमुपक्कमि. 72 राजा पि सुत्वा तं गन्त्वा युज्झित्वा राजमित्तके गामे हन्त्वान तं, तेन 15 दमिळे सद्धिमागते 73 हतसेसे गहेत्वान कत्वा परिभवं बहुं अदासि दासे कत्वान विहारेसु तहिं तहिं. --------- ----------- 13. [D.] रज्जं दस्सति 14.[A.] आरक्खं तं 15.[E.S.] हनित्वान tato [SL Page 253] [\x 253/] ( 74 एवं सम्पत्तविजये पुरमागम्म भुमिपे. सब्बं रट्ठं विसोधेत्वा वसन्ते अकुतोभये 75 भिक्खु बोधिसनामोऽथ विहारे अभयुत्तरे दुस्सीले बहुले दिस्वा पब्बज्जाय नवो पि 16 सो 76 राजानमुपसंकम्म धम्मकम्ममयावथ. राजा तेनेव कारेसि धम्मकम्मं विहारके. 77 दुस्सील नीहटा तेन सब्बे मन्तिय एकतो रहो तं मारयित्वान तं कम्मं पटिबाहयुं. 78 राजा सुत्वा तदा कुद्धो सब्बे गण्हिय एकतो अका पोक्खरणीपाले छिन्नहत्थे सबन्धने. 79 अञ्ञे तत्थ सतं भिक्खू जम्बुदीपे खिपापयि. सरन्तो तस्स उस्साहं परिसोधेसि सासनं. 80 भिक्खु थेरियवादे सो कातुं तेहि उपोसथं आराधेत्वा पटिक्खित्तो पकुप्पित्वा अनादरो 81 अक्कोसित्वा च भासित्वा वाचाहि फरुसाहि सो भिक्खू ते अक्खमापेत्वा दक्खिणं देसमज्झगा. 82 तत्थ सो महता फुट्ठो रोगेन मरि सज्जुकं. एवं नवहि वस्सेहि परिच्चजि महीतलं. --------- 83 तस्स पुत्तो ततो अग्गबोधिनमो कुमारको आसि राजा सिरीसङ्घबोधिनामेन विस्सुतो. 84 कणिट्ठं भातरं माणं ओपरज्जेऽभिसिञ्चिय तस्साऽदा दक्खिणं देसं सयोग्गबलवाहनं. 85 राजा सो पुब्बराजूनं पवत्तं न विनासिय रट्ठं धम्मेन पालेसि; सङ्घञ्च बहुमानयी. 86 जेट्ठतिस्सोऽथ तं सब्बं सुणित्वा मलये ठितो अरिट्ठं गिरिमागम्म सङ्गहेसि महाजनं. 87 कत्वा हत्थगते पुब्बदक्खिणेसु स मानुसे 17 कमेन पुरमागन्तुमारहित्थ महाबलो. 88 दाठासीवममच्चञ्च गहेतुं पच्छिमं दिसं पेसयित्वा सयं गामे वसित्थ सिरिपिट्ठिके. ----------- 16. [A.] नवेसि. 17. [A.E.] दक्खिणे सुसमानसे. [SL Page 254] [\x 254/] ( 89 राजा निसम्म तं सब्बं उपराजं विसज्जयी. सबलं पच्छिमं देसं सो गन्त्वा तं पलापयी. 90 Petakaæ'ca कुलावम्हि सक्का हन्तुन्ती दारकं मायेत्तिं आगतं राजा कुमारामच्चमग्गही. 91 जेट्ठतिस्सम्पि एतंव गण्हिस्सामिति चिन्तिय थोकेनेऽव बलेनागा निरासङ्कोऽतिविक्कमो. 92 जेट्ठतिस्सोपि तं सुत्वा सन्नद्धबलवाहनो सागरो भिन्नवेलोव राजसेनं समोत्थरि. 93 राजसेना पभिज्जित्थ राजा आरुय्ह कुञ्जरं एको अञ्ञातवेसेन पलायित्वा खणेन सो, 94 छट्ठे मासम्हि रज्जम्हा, नावमरुय्ह सज्जुकं जम्बुदीपमगा हित्वा धनं देसञ्च ञातके. --------- 95 जेट्ठतिस्सो ततो हुत्वा पुरे राजा यथापुरे सब्बं किच्चं पवत्तेसि परिपालेसि सासनं. 96 महादारगिरिं सोऽदा विहारे अभयुत्तरे महाविहारस्साऽदासि महामेत्तव्हबोधिकं. 97 गोण्डिगामञ्च पादासि राजा जेतवनस्स सो मातुलङ्गणकञ्चेव गामञ्वोदुम्बरङ्गणं 18 98 महानगस्स पादासि पधानघरकस्स सो कस्सपस्स गिरिस्सा पि आहारं अम्बिलापिकं. 19 99 गामं कक्खलविट्ठिञ्च अदा वेळुवनस्स सो. गङ्गामातिविहारस्स केहेतं गामकं अदा. 100 अन्तरागङ्गसव्हस्स चुल्लमातिकगामकं, मयेत्तिकस्सपावासे सहन्ननगरं 20 अदा. 101 काळवापिविहारस्स उदव्हं 21 गाममादिसि एते चञ्ञे च सो भोगगामेहि परिपुरयी. 102 जिन्णं सतसहस्सेहि तीहि सो पटिसङ्खरि. भिक्खूनं दीपवासीनं तिचीवरमदासि च. --------- ----------- 18. [A.] गमं च दुम्बरङ्गनं 19. [D.] अम्बिलारिकं 20.[S.]सहन्तनगरं. 21. [E.S.] लदव्हं [SL Page 255] [\x 255/] ( 103 जम्बुदीपगतस्साऽसुं रञ्ञो सेदरिया नरा तत्थ तत्थ निलीन ते देसं हन्तुमुपक्कमुं. 104 सुत्वा तं जेट्ठतिस्सोऽथ काळवापिं उपेच्च सो युज्झन्तो तेहि तत्थेव vasaæ'kÃsi सवाहनो. 105 परतीरं गतो राजा गहेत्वा दामिळं बलं काळवापिमुपागम्म कातुं युद्धमुपक्कमि. 106 जेट्ठतिस्सोपि सन्नद्धबलकायो धतायुधो जम्बुदीपं गमापेत्वा 22 अमच्चं दठसीवकं 107 वम्मितं गजमारुय्ह युज्झन्तो अत्तनो बलं ओहीयमानं दिस्वान आरुळ्हं अत्तना सह 108 महामच्चमवोचेदं सन्देसं मे महेसिया आरोचेहि; यथाकामं पच्छा तव 23 करिस्ससि --------- 109 "पब्बजित्व महादेवी सज्झायित्व च आगमं अभिधम्मं कथेत्वान पत्तिं देही" ति राजिनो. 110 इच्चेतं सासनं दत्वा दमिळे आगतागते याव युद्धं निहन्त्वान आयुम्हि खयमागते 24 111 वेळुप्पदमिळं नाम दस्व युज्झितुमागतं तम्बुलत्थवियं 25 हत्थे रक्खन्तो छूरिकं तदा 112 ततो निक्करणिं सम्मा गहेत्वा सीसमत्तनो छेत्वा हत्थिम्हि अप्पेत्वा जूरिकं कोसियं खिपि. 113 उग्घोसयि महासेना महावच्चोऽपि सो तदा गन्त्वाभियोगं वत्वान 26 सीसच्छेदम्हि राजिनो 114 सत्देसं देविय वत्वा ताय पब्बज्ज सासने समापितेऽभिधम्मम्हि सद्धिमट्ठकथाय हि 115 धम्मासना समोरुय्ह निसीदिय महीतले "एहि रञ्ञो मताकारं dassehÅ"ti नियोजितो 116 निसज्ज पुरतो तस्सा छिन्दित्वा सीसमत्तनो खिपित्वा जूरिकं आह "एवं देवो मतो" इति. 117 सा तं दिस्वातिसोकेन फालेत्वा हदयं मता. एवं पञ्चहि मासेहि राजा सो तिदिवं गतो. ----------- 22. [E.S.D.] पलापेत्वा 23. [A.] त्वम्पि [S.] न च 24.[A.]खयमागतो 25. [D.] तण्डुलच्छवियं 26. [E.] कत्वान [SL Page 256] [\x 256/] ( 118 एवं विजितसङ्गामो सत्तवो अभिवद्दिय रज्जं पाकतिकं कत्वा विहरन्तो पुरे वरे 119 उपराजस्स नामेन कारितस्स pana'ttanà 27 महल्लराजसवहस्स पधानघरकस्स सो 120 अदा गामद्वयं राजा हङ्कारं सामुगामकं केहेल्लराजभागञ्च सब्बेपि परिचारके. 121 तथा जेतवनस्साऽदा महामणिकगामकं. मयेत्तिकस्स पाऽवासं सालगामेन पूजयी 122 अम्बिल्लपदरं वाऽदा चेतियस्स गिरिस्स सो पुळत्थिनगरेऽकासि महापानादिदीपकं. --------- 123 अमच्चा तस्स मारेसुं माणव्हं युवराजकं. अन्तोपुरेऽपरज्झित्वा दत्वापि सममेत्तिकं. 124 ततो कस्सपनामं सो कणिट्ठं सकभातरं फलेन्तो सन्ततिं राजा ओपरज्जेभिसेवयी. 125 माणस्स मरणं सुत्वा गहेत्वा दमिळे लहुं दाठासीवो समगञ्छि गामं तिन्तिणिनमकं 126 तस्सागमनमञ्ञाय निक्खमित्वा सवाहनो युज्झन्तो द्वदसे वस्से जम्बुदीपं पलातवा. 127 पहाय सब्बं गच्छन्तो सञ्ञाणत्थाय अत्तनो एकावलिं गहेत्वा व एकाकी सो हि 28 निक्खमि 128 एकावलिं विना चे व 28 राजा हुत्वा यथाविधिं अहू दाठोपतिस्सोऽति विस्सुतो धरणीतले. 129 इतरो लद्धओकासो रज्जमग्गहि युज्झिय, अञ्ञमञ्ञं पलापेसुं एवं ते अन्तरन्तरा. 130 एवं उभिन्नं राजूनं सङ्गामेनाऽभिपीळितो लोको उपद्दुतो सब्बो विभीनधनधञ्ञवा. 131 दाठोपतिस्सो नासेसि सब्बं पुब्बकराजुनं गण्हि तीसु निकायेसु सारं धातुघरेसु च 132 सुवण्णपटिमायो सो सुवण्णं गण्हि भिन्दिय; सोण्णमालादिकं सब्बं पूजाभ्णडं निराकरि. ----------- 27.[E.S.D.] कारिते पन अत्तना 28. [E.A.@]SÃva 29.[D.@]Ca'sa [SL Page 257] [\x 257/] ( 133 थूपारामे तथा गण्हि सोवण्णं थूपिकं घरे महग्घरतनाकिण्णं छत्तं हिन्दित्थ चेतिये. 134 महापाळिम्हि नावायो दमिळानं स दापयी राजगेहानि झापेसुं सद्धिं धातुघरेन ते. 135 पच्छा विप्पटिसारी सो देसेतुं पापमत्तनो कारेसि सह भोगेन साकवथ्थुविहारकं. --------- 136 भागिनेय्याऽपि रतनदाठो इति जने सुतो महादिपादो हुत्वान सभोगो तमुपट्ठहि. 137 अग्गबोधिम्हि सम्पत्ते रज्जं युद्धबलेन च कस्सपो युवराजा सो सेनं रक्खितुमत्तनो 138 दुप्पञ्ञो सहसा हेत्वा थूपारामम्हि चेतियं देवानं पियतिस्सेन खुद्दराजेन चेव हि 139 पुब्बकेहि च राजूहि पूजितं धनसारकं अग्गहेसि दुनीतीहि पपकेहि पुरक्खतो. 140 दक्खिणस्स विहारस्स चेतियं परिहिन्दिय अग्गहेसि धनं सारं एवमञ्ञेपि भिन्दयी 141 एवं करोन्तं तं राजा दुन्नीतिकपुरक्खतं नासक्खि किर वारेतुं; अहो पापाऽनिवारिया. 142 तं वारेतुमसक्कोन्तो थूपारामम्हि चेतियं भिन्नं तेन स कारेसि सहस्सेन समङ्गलं. 143 तदा दाठोपतिस्सेन अग्गबोधिनरिस्सरो जितो रोहणमेवागा सज्जेतुं बलवाहनं. 144 तत्रट्ठितो सोळसमे वस्से व्याधिहतो 30 मतो --------- तदा तस्स कणिट्ठो सो युवराजापि कस्सपो 145 दाठोपतिस्सराजानं जम्बुदीपं पलापिय एकरज्जमका देसं मकुटन्तु न धारयी. 146 साधूनं सङ्गमेनेऽस हुत्वा विप्पटिसारको नसं पापस्स कम्मस्स करिस्सामीति चिन्तिय 147 पुप्फरामे फलारामे वापियोऽपि च कारयी, महाचेतित्तयञ्चा पि महापूजाहि सक्करि. ----------- 30. [E.S.] व्याधिगतो [SL Page 258] [\x 258/] ( 148 थूपारामञ्च पूजेत्वा एकं गामञ्च tassa'dÃ. सब्बागमियभिक्खूहि 31 धम्मं देसपयित्थ च. 149 कत्वा मरिचवट्टिमहि पासादं सुत्थिरं तहिं वासयित्थ महाथेरं नागसालनिवासिनं. 150 तत्रट्ठं तमुपट्ठाय पच्चयेहि catuhi'pi अभिधम्मं कथापेसि सद्धिमट्ठकथाय सो. 151 नागसालकमावासं कत्वा tasse'ca'dÃsi सो. महनिट्ठिलगामञ्च 32 पच्चयत्थाय tassa'dà --------- 152 अथ दाठोपतिस्सो सो जम्बुदीपा इधागतो महन्तं बलमादाय करोन्तो तेन आहवं 153 कस्सपेन सुसन्नद्धवाहनेन हतो मरि. द्वादसासुं किरेतस्स राजभूतस्स हायना. 154 तस्स दाठोपतिस्सस्स भागिनेय्यो सनामको 33 जम्बुदीपं पलायित्थ भीतो तम्हा महारणे. 155 एवं अनिच्चा वत सब्बभोगा सुदुल्लभा चेव खणेव सोभा; तस्मा हि एतेसु रतिं विहाय भवेय्य धम्माभिमुखो हितेसी. इति सुजनप्पसादसंवेगत्थाय कते महावंसे जराजको नाम द्विचत्ताळीसतिमो परिच्छेदो. --------- तेचत्ताळीसतिमो परिच्छेदो 1 ततो विजितसङ्गामो कस्सपो पूरितासयो महापाळिम्हि सङ्घस्स समिद्धं भोजनं अका. 2 नागसालानिवासिं सो महाधम्मकथिं यतिं महापूजाय पूजेत्वा सद्धम्मं तेन वाचयी. 3 वसन्तं भातु आवासे समुद्दिस्स लिखापयी कटकन्दरवासिं 1 सो पाळिं सब्बं ससङ्गहं. ----------- 31. [A.E.] सब्बागामिय- 32. [E.D.S.] महानिठिलगामं च 33. [E.D.S.] भत्थदट्ठसनामको 1. [A.E.] कटन्धकारवासिं [SL Page 259] [\x 259/] ( 4 जिण्णं सङ्खरि कम्मञ्च नवं कारेसि चेतिये. सङ्घभोगमनेकञ्च तत्थ तत्थ पवत्तयी. 5 NÃnÃmaïisamujjetaæ'kÃsi चूळामणित्तयं. सतं पण्डुपलासानं वत्थदानेन तप्पयि. 6 तस्सासुं बहवो पुत्ता जेट्ठो तेसञ्च माणको. सब्बे ते न वयप्पत्ता बाला विगतबुद्धिनो; 7 ततो सो व्याधिना फुट्ठा अतेकिच्छेन केनचि "पुत्ता मे बलका सब्बे नेऽते रज्जक्खमा" इति 8 वसन्तं रोहणे देसे भागिनेय्यं महामतिं आहूय सब्बं पादासि रज्जं पुत्तेहि अत्तनो. 9 गन्धमलादीपूजाहि पूजयित्वान चेतिये भिक्खुसंघं खमापेसि दत्वान चतुपच्चयं. 10 एवं धम्मं चरित्वन मत्तामच्चजनेसु 2 च, गतो नवहि वस्सेहि यथाकम्मं नराधिपो. 11 कत्वा कत्तब्बकिच्चं सो मातुलस्स सगारवो सङ्गण्हन्तो जनं माणो दमिळे नीहरापयि. 12 एकतो दमिळा हुत्वा निब्बासेम इमं इति तस्मिं ठिते बहिद्धा व अग्गहेसुं पुरं सयं. 13 हत्थदाठस्स पेसेसि जम्बुदीपगतस्स ते आगन्तुं तव कलोऽति सासनं रज्जगाहणे. 14 माणोऽपि सीघं पेसेसि सासनं पितु रोहणं पिता सुत्वान तं आगा न चिरेनेव रोहणा. 15 उभो ते मन्तयित्वान अकंसु सन्धिलेसकं दमिळेहि; ततो जाता सब्बे ते समवुत्तिनो. 16 ततो सो पितरं रज्जे अभिसिञ्चित्थ माणको. सोऽभिसित्तो निकायानं सहस्सानं तयं अदा. 17 सङ्घं रट्ठं च सङ्गय्ह सब्बं राजकुलट्ठितं भण्डं पेसेसि सत्तूहि रक्खणत्थाय रोहणं 18 हत्थदाठो पि सुत्वान दमिळानं तु सासनं खणेनाऽगा इमं दीपं गहेत्वा दामिळं बलं. ----------- 2. [S.] मित्तामच्चगणेसु [SL Page 260] [\x 260/] ( 19 तदा ते दमिळा सब्बे परिभूता इधट्ठिता आयन्तमेव तं गन्त्वा परिवारेसुमञ्जसे 20 माणो पि सुत्वा तं सब्बं नायं कालोति युज्झितुं पेसेत्वा पितुराजानं सद्धिं सारेन रोहणं 21 पुब्बदेसं सयं गन्त्वा सङ्गण्हन्तो जनं वसी. लद्धा दमिळपक्खं सो गहेत्वाऽराजकं पुरं. 22 दाठोपतिस्सो राजाति नामं सावेसि अत्तनो. मातुलं विय तं लोको तेन नामेन वोहरि. 23 पितुच्छापुत्तमानेत्वा अग्गबोधिसनामकं हपेत्वा युवराजत्ते देसञ्चाऽदासि दक्खिणं. 24 हानन्तरञ्च पादासि निस्सितानं यथारहं. सासनस्स च लोकस्स सब्बं कत्तब्बमाचरि. 25 महापाळिम्हि दापेसि सवत्थं दधिभत्तकं, खीरं पायासकञ्चेव; धम्मं सुणि उपोसथि. 26 कारेत्वा सब्बपूजायो देसापेत्वान देसनं एवमादीहि पुञ्ञेहि attÃnaæ'kÃsi भद्दकं. 27 कस्सपस्स विहारस्स दत्वा सेनव्हगामकं.3 महागल्लञ्च पादासि पधानघरकस्स सो. 28 परिवेणस्स मोरस्स अदासि कसगामकं. थूपारामस्स पुण्णेळिं दत्वा सक्कासि चेतियं. 29 कप्पूरपरिवेणं सो कारेसि अभयुत्तरे. विहारं तिपुथुल्लव्हं कत्वा तस्सेव दापयी. 30 तस्मिं करोन्तो वारेसुं सीमयन्तोऽति भिक्खवो थेरिया; तेऽतिबाहेत्वा बला तत्थेव 4 कारयी. 31 अथ ते थेरिया भिक्खू दुम्मञ्ञु 5 तत्थ राजिनि अस्सद्धं तं विदित्वान पत्ततिक्कुज्जनं करुं. 32 वुत्तं हि मुनिना तेन "अस्सद्धो यो उपासको अलाभाय च भिक्खूनं ceteta'kkosatÅ च ते 33 पत्तनिक्कुज्जनं तस्स kattabba"nti ततो हि ते तस्स तं कम्ममकरुं; लोको मञ्ञित्थ अञ्ञथा. ----------- 3.[E.] सेनामगामकं 4. [E.] बलेनत्थं च कारयि 5. धम्मञ्ञु (?) [SL Page 261] [\x 261/] ( 34 "आदायुक्कुज्जितं पत्तं चरन्तो भिक्खु भिक्खकं निक्कुज्जेय्य घरद्वारे tassÃ"ta कथिकं करुं. 35 तस्मिं सो समये फुट्ठो व्याधिना महता मरि. वस्सम्हि नवमे राजा सम्पत्तो जिवितक्खयं. 6 36 दप्पुलो पि ततो राजा गतो रोहणकं सकं वासं कप्पेसि तत्थेव करोन्तो पुञ्ञसञ्चयं. --------- 37 इतो पट्ठाय वक्खाम तस्स वंसमनाकुलं; वुच्चमानम्हि एत्थेव तस्मिं होति असङ्करो. 38 जातो ओक्काकवंसम्हि महतिस्सो ति विस्सुतो आसि एको महापुञ्ञो समाकिण्णगुणाकरो, 39 तस्सेऽका भरिया आसि सङ्घसीवाऽति विस्सुता धञ्ञपुञ्ञगुणूपेता धीता रोहणसामिनो. 40 तस्सा पुत्ता तयो आसुं, पठमो अग्गबोधिको, दुतियो दप्पुलो नाम, ततियो मणिअक्खिको. 41 एका व धीता तस्सासि, राजानमगमा च सा. जेट्ठो रोहणनामस्स देसस्साऽसि सयंवसी. 42 महापाळिं स कारेसि महागामे महाधनो; दाठग्गबोधिनामञ्च परिवेणं तहिंव सो. 43 काणगामम्हि काणानं गिलानानञ्च सालके; विहारे पटिमव्हेव महन्तं पटिमाघरं 44 पतिट्ठपेसि कत्वान बुद्धं तत्थ सिलामयं महन्तनमं 7 सप्पञ्ञो इद्धीहि विय निम्मितं. 45 सालवणञ्च कारेसि विहारं अत्तनामकं, परिवेणविहरञ्च तथा काजरगमकं. 46 नवकम्मानि कारेत्वा धम्मसालविहारके सयं वच्चकुटी एस तत्थ सोधेसि बुद्धिमा. 47 उच्चिट्ठं भिक्खुसङ्घस्स भोजनं परिभुञ्जिय. मण्डगमं च 8 सङ्घस्स gÃmaæ'dÃsi पसादवा. --------- 48 पुञ्ञानेऽतानि चञ्ञानि कत्वा तस्मिं दिवंगते आसि तस्साऽनुजो तत्थ समिदप्पुलनामको; ----------- 6.[E.D.S.] सम्पत्ते जीवितक्खये 7.[A.] महन्तं नाम 8.[A.] मण्ड गामं [S.] मच्चगामं [SL Page 262] [\x 262/] ( 49 इस्सेरं तत्थ वत्तेसि सम्पमद्दिय सत्तवो; महादानं पवत्तेसि निस्सङ्कं रोहणं अका. 50 तस्स तुट्ठे जनो आह "महासामीति एस नो" ततो पट्ठाय तं लोको महासामीति वोहरि. 51 सुत्वान तं सिलादाठो नरिन्दो सकधीतरं तस्स पादासि सन्तुट्ठो गुणेहि बहुकेहि च. 52 युवराजत्तमस्सादा रज्जयोग्गोति 9 मानितुं. माणवम्मादयो तस्स पुत्ता आसुं महायसा. --------- 53 पासाणदीपवासिस्स महाथेरस्स सन्तिके धम्मं सुत्वा पसीदित्वा तस्मिं तं बहुमानितुं 54 विहारं रोहणे कत्वा तस्स पादासि सोऽपि तं चातुद्दिसियसङ्घस्स परिभोगाय विस्सजि. 55 अम्बमाळविहारादि - विहारे कारयी बहू. खदिरालिविहारञ्च कत्वा देवमपूजयी. 56 पासादमनुरारामं, मुत्तोलम्बं सुजिण्णकं, सिरिवड्ढंच पासादं तथा तक्कम्बिलं परं. 57 सोधेत्वा भिक्खवो तत्थ द्वत्तिंस परिवासयी 13 सब्बपच्चयदानेन सन्तप्पेत्वा महामती. 58 अदा केवट्टगम्भीरं 11 गामं नागविहारके; तथा राजविहारस्स गोन्नगामं समादिसि. 59 अदा तिस्सविहारस्स तथा कन्तिकपब्बतं. 12 चित्तलपब्बतस्साऽदा गामं सो गोन्नविट्ठिकं. 60 दत्वारियाकरस्सेस गामं सोमालवत्थुकं 13 अकासि पटिमागेहं तत्थेव सुमनोहरं. 61 तत्रट्ठस्स जिनस्साऽक उण्णलोमं महग्घियं हेमपट्टञ्च कारेसि सब्बं पूजाविधिं sa'kÃ. 62 चेतिये परिजिण्णे से सुधाकम्मेन रञ्जयी; तिपञ्चहत्थं कारेसि मेत्तेय्यं सुगतं परं. ----------- 9.[A.] राजयोग्गो 10. [A.] परिवारयी 11.[D.] केवद्धिगम्हीरं 12.[E.] कत्तिकपब्बतं 13.[E.] सो मालवत्थुकं [SL Page 263] [\x 263/] ( 63 एवमादीनी पुञ्ञानि अप्पमेय्यानि सो विभु अकासि च सयं साधु; परिवारेहि कारयि. 64 परिवारा च तस्सासुं 14 बहू पुञ्ञकरा नरा; विहारा नेकका आसुं कता तेहि सपच्चया. 65 कदाचि मग्गं गच्छं सो अरञ्ञम्हि अगामके सेनं संविदहित्वान वासं कप्पेसि रत्तियं. 66 सुनहातविलित्तो से सुभुत्तो सयने सुखे निपन्तो सुघरे रम्मे निद्दायितुमुप्पकमि. 67 अलभन्तो तदा निद्दं किन्नुखो इति कारणं पवत्तिं उपधारेन्तो दिवसे सब्बमत्तनो 68 अदिस्वा कारणं अन्तो अवस्सं बहि हेस्सति इति चिन्तिय योजेसि मनुस्से तं गवेसितुं. 69 एवमाह च "निस्सङ्कं अय्यका मम रत्तियं तेमेन्ता रुक्खमूलस्मिं ठिता आनेथ te"iti. 70 तेपि गन्त्वा गवेसन्त दीपहत्था महाजना महागामाऽगते भिक्खु रुक्खमूलगते तदा 71 ते गन्त्वा सासनं रञ्ञो आरोचेसुं; पधावि सो; दिस्वा च भिक्खु सन्तुट्ठो नेत्वा वासघरं सकं 72 निच्चदानाय भिक्खूनं ठपिते रत्तचीवरे तेसं दत्वान तिन्तानि चीवरानि समादिय 73 सुक्खापिय च कत्वन पादधोवनकादिकं निसीदापिय ते सब्बे सयने साधु सन्थते 74 भेसज्जं पटियादेत्व सयमेवोऽपनामिय पच्चूसेऽपि च कत्वान कत्तब्बं भोजनादिकं 75 दत्वा कप्पियकारेऽथ विस्सज्जेसि यथारुचिं. एवं पुञ्ञरतस्सेऽव तस्साऽसि दिवसं 15 गतं. --------- 76 एवं पुञ्ञपरे तस्मिं वसमाने नरुत्तमे रट्ठं जनपदं सब्बं योजेत्वा पुञ्ञकम्मसु 77 माणो पाचीनदेसम्हि वसन्तो बलसङ्गहं कत्वान पितुनो सेनं धनं चेवाहरापिय ----------- 14.[E.] परिवारमनुस्साऽसुं 15. [E.S.] तस्सादिदिवसं [SL Page 264] [\x 264/] ( 78 कातुं सङ्गाममगञ्छि तिपूचुल्लसगामिकं. 16 दाठोपतिस्सो तं सुत्वा tambalaæ'gà महाबलो. 79 तत्थाऽकंसु महायुद्धं अञ्ञमञ्ञं समागता योधा दठोपतिस्सस्स माणं सङ्गंच मरयुं. 17 80 तं सुत्व दप्पुलो सोपि सेकसल्लहतो मरी सत्ताहमनुराधम्हि वसं रज्जमकारयी; 81 रोहणे तीणि वस्सानि एस रज्जमकारयि. तस्मा तस्स कथा आसि रोहणम्हि इधापि च. 82 एवं परे मारिय आहवम्हि 18 किच्छेन लद्धाव नरेन 19 भोगा आसुं खणे विज्जुलतोपसोभा, को बुद्धिमा तेसु रतिं करेय्य. इति सुजनप्पसादसंवेगत्थाय कते महावंसे चतुराजको नाम तेचत्ताळीसतिमो परिच्छेदो चतुचत्ताळीसतिमो परिच्छेदो 1 अच्चये हत्थदाठस्स अग्गबोधिकुमारको कणिट्ठो राजिने आसि सिरिसङ्घादिबोधिको. 2 धम्मराजा अयं आसि सम्मादस्सनसञ्ञुतो; तस्मा सो पुञ्ञकम्मानि अप्पमेय्यानि वत्तयी. 3 निकायत्तयवासीनं भत्तग्गमवलोकयी 1 महपाळिञ्च वड्ढेसि माघातञ्चेव कारयी 4 हानन्तरञ्च दपेसि यथारहमनालयो. सिप्पगोत्तादियोग्गेहि संगहेहि च संगही. 5 यत्थ कत्थचि दिस्वापि भिक्खवो सो महामति सक्कत्वा ते भणापेसि परित्तं सासनोगधं. 6 थेरं सो उपसङ्कम्म नागसालनिवासितं दाठासीवं महपञ्ञं सीलवन्तं बहुस्सुतं 7 सक्कच्च नं ततो सुत्वा सम्मसम्बुद्धसासनं धम्मेऽतीव पसीदित्वा सब्बसन्तिकरो इति ----------- 15. [E.D.S.] तीसु चुल्लसगामकं 17. [E.] माणं सग्गं समापयुं 18. [E.] आगतम्हि 19. [A.] लद्धान karena 1. Mavalokiya (?) [SL Page 265 8 [\x 65/] ) सुत्वा थेरियवादानं पुब्बञातीनमत्तनो पापानं दुढचित्तानं अपकारे कते बहू 9 विहारे परिवेणे च जिण्णे पाकतिके अका; भोगगामे च दपेसि तत्थ तत्थ बहूदये 2 10 विच्छिन्नपच्चये 3 चाका तदात्यंकुरिते 4 विय दासकेपि च 5 सङ्घस्स यथाठाने ठपापयी. 11 पधानघरमेतस्स थेरस्साऽका सनामकं. पटिग्गहेत्वा तं सोऽपि सङ्घस्साऽदा महामती. 12 भोगगामे च तस्साऽदा भरत्तालं किहिम्बिलं कतकञ्च तुलाधारं अन्धनारकमेव च, 13 अन्धकारं अन्तुरेळिं बालवं द्वारनायकं महानिक्कड्ढिकञ्चेव पेळहालं तथापरं 14 एते अञ्ञे च सो दत्वा भोगगामे नरिस्सरो दासि आरमिके चेव त्तनो किर ञातके. 15 तथा द्विन्नं निकायानं विहारे मन्दपच्चये दिस्वा वापि च सुत्वा वा भोगगामे बहू अदा. 16 बहुना किन्नु वुत्तेन nikÃyesu'pi tÅsu'pi अदा गमसहस्सं सो बहुप्पादं निराकुलं. 17 अनुस्सरन्तो सो तिण्णं रतनानं गुणे वरे एकावलिं गहेत्वान अक्खमलमका किर. 18 एवं सब्बप्पयोगेहि सोऽहु धम्मपरायणो; सब्बे तमनुसिक्खन्ताऽहेसुं धम्मकरा नरा. --------- 19 दमिळो पोत्थकुट्ठव्हो तस्स कम्मकरो तदा माटम्बियव्हं कारेसि पधानघरमब्भुतं. 20 बूककल्ले अम्बवापिं, तन्तवायिकचाटिकं, गामं निट्ठिलवेट्ठिञ्च तस्साऽदा सो सदासकं. 21 कप्पूरपरिवेणे च कुरुन्दपिल्लके तथा महाराजघरे चेव पासादे सोऽव कारयि. ----------- 2.[A.] बहुदाये 3. विच्छन्ते पच्चये (सब्बइसु) 4.[E.] तदा अंकुरिते 5. दयके [A.] पाठभेद) [SL Page 266] [\x 266/] ( 22 अञ्ञत्थाऽदा तयो गामे विहारेसु महाधनो. पोत्थसातव्हयो पञ्ञो विहारे जेतनामके 23 सेनापति राजनामं परिवेणं समापयी. महकन्दे च दमिळो परिवेणं सनामकं; 24 चुल्लपत्थं तथा एको; सेहालौपराजकं उपराजा स कारेसि सङ्घतिससोऽपि राजिनो. 25 अञ्ञे सुबहवोऽकंसु विहारे एवमादिके तस्स रञ्ञोऽनुवत्तन्ता; एवंधम्मी हि पाणिनो. 26 पापं वा पि हि पुञ्ञं वा पधानो यं करोति यो लोको तं तं करोतेऽव; तं विजानेय्य पण्डितो. 27 जेट्ठनामा महापुञ्ञा महेसी तस्स राजिनो जेट्ठारामञ्च 6 कारेसि भिक्खुनीनमुपस्सयं. 28 तस्साऽदासि च द्वे गामे पत्तपासाणभुमियं तम्बुद्धं भेलगामञ्च 7 आरामिकसनं तथा. 29 अका मलयराजापि धातुगेहं महारहं मण्डलगिरिविहारम्हि चेतियस्स महाधनो. 30 लोहपासादके सोऽव छादेसि मज्झकूटकं. बोधितिस्सविहरञ्च बोधितिस्सो महयसो 31 दीपे मण्डलिका सब्बे तत्थ तत्थ यथाबलं विहारे परिवेणे च कारयिंसु अनप्पके. 32 तस्स कालो नरिन्दस्स पुञ्ञकम्ममयो इव; अतिवित्थारभीतेन सब्बसो न विचारितं. 33 पुब्बको पि कथामग्गो आकुलो विय भाति मे. यथापधानं कथितं हेतूनं उपलक्खणं 34 अथापरेन कालेन पुळत्थिनगरं गतो वासं तत्थेव कप्पेसि करोन्तो पुञ्ञसञ्चयं. 35 अतेकिच्छियरोगेन सम्फुट्ठो कालमत्तनो मरणस्स विदित्वान समहूय महाजनं 36 ओवदित्वान धम्मेन मरणं सो उपागमि. महाजनो मते तस्मिं बाळ्हसोको परोदिय 37 कत्वा आळाहणे तस्स किच्चं सब्बमसेसतो तस्सळाहणभस्मम्पि कत्वा भेसज्जमत्तनो ----------- 6.[D.] जेट्ठनमं च 7.[E.] तं बुद्धहेलगामंच (tambutt[X]g¤a[X]gama, BŠlagama इति तेसं सीहळनमानीति वञ्ञामि) [SL Page 267] [\x 267/] ( 38 राजभण्डञ्च तं सब्बं सब्बञ्च बलवाहनं सम्मा आदाय गोपेत्वा नगरं समुपागमि. 39 एवं सोळसमे वस्से राजा आसि दिवंगतो पेत्थकुट्ठोऽपि दमिळो रज्जं तस्स विचारयी. 40 उपराजं गहेत्वान दठासीवं खिपापयी चारके; विहितुं 8 सम्मा रक्खावरणमादिसि. 41 विना रञ्ञ न सक्काति मेदिनिं परिभुञ्जितुं आनेत्वा दत्तनामानं धनपिट्ठिप्पधानकं 42 उप्पन्नं राजवंसम्हि रज्जे तं अभिसिञ्चिय तस्स नामं ठपेत्वान सयं सब्बं विचारयी. 43 दत्तो सो धनपिट्ठिम्हि विहारं सकनामकं कारयित्वान पुञ्ञानि a¤¤Ãni'pi समाचिनि. 44 समकन्तु सो ठत्वाऽव वस्सद्वयमहू मतो. पोत्थकुट्ठो मते तस्मिं पुन अञ्ञम्पि माणवं. 45 हत्थदठं समहूय उण्हनगरसम्भवं तम्पि रज्जेहिसिञ्चित्वा यथापुब्बं सयं वसी 46 काळदीघविकं कत्वा पधानघरकं तथा पुञ्ञमञ्ञं छमसेहि सेऽपि मच्चुवसं गतो. 47 एवं विदित्वा बहुपद्दवानि धनानि धनञ्ञानि च वाहनानि विहाय रज्जेसु रतिं सपञ्ञा मनुञ्ञपुञ्ञाभिरता भवेय्युं. इति सुजनप्पसादसंवेगत्थाय कते महवंसे तिराजको नाम चतुचत्ताळीसतिमो परिच्छेदो. --------- पञ्चचत्ताळीसतिमो परिच्छेदो. 1 रञ्ञो तस्सच्चये राजा माणवम्मो अहोसि सो. किंगोत्तो? कस्स पुत्तो च? कथं रज्जमपापुणि? 2 महासम्मतवंसम्हि जातो जातिगुणावहो पुत्तो कस्सपनामस्स थूपारामस्स भेदिनो 1 ----------- 8. विहितं (सब्बेसु) 9.[A.] वागनानि. 1.[E.] Bhojino: [SL Page 268] [\x 268/] ( 3 धीता वलयराजस्स सङ्घनामस्स 2 राजिनो 3 तं लभित्वा वसं देसे उत्तरे लीनवुत्तिको 4 हत्थदाठनरिन्देन तस्मिं अत्थेवधारिते जम्बुदीपमुपागम्म नरसीहं महीपतिं 5 गन्त्वा वत्व सकं नामं सेवितुं तमुपक्कमी. आराधेसि च सब्बेहि पयोगेहि नराधिपं. 6 विदित्वा तस्स सोहज्जं नेत्वा भरियमत्तनो वासं तत्थेव कप्पेसि सेवमानो दिवानिसं. 7 सोऽपि आराधितो तेन कण्डुवेठी नरुत्तमो सब्बं नेन्तोऽव तं रज्जं महाभोगमदापयी. 8 तेन संवासमन्वाय भरिया सङ्घनामिका चतस्सो धीतरो पुत्ते चत्तारोऽपि विजायथ. 9 अथेकदिवसं राजा हत्थिक्खन्धवरं गतो सञ्चरन्तो यथाकामं माणवम्मेन एकतो 10 नाळिकेरम्पिवित्वान तत्रट्ठोऽव पिपासितो माणवम्मस्स पादासि मञ्ञन्तो अञ्ञमेव तं 11 सोतं गहेत्वा चिन्तेसि सखापेऽस नराधिपो, उच्छिट्ठं नाम किं होति सत्तानं परमत्थतो, 12 तस्मा युत्तं मया पातुमिति चिन्तिय तं पिवि. एवं होन्ति महुस्साहा जेतुकामा हि 4 बुद्धिनो 13 राजापि दिस्वा तं भीतो तस्स पीतावसेसकं सयं पिवि, तथा होति कम्मं पुञ्ञवतं सदा. 14 हपेसि सकवेसेऽव 5 ततो पट्ठाय अत्तनो भोजने सयने चेव परिहारे च वाहने. 15 एवं तेसु वसन्तेसु युद्धत्थायमुपक्कमि वल्लभो नरसीहेन; नरसीहो विचिन्तयी: 16 "अयं खो मम सेवाय रज्जं वंसागतं सकं लभिस्सामिति सेवेति रत्तन्दिवमतन्दितो; 17 सचे सोपि मया गन्त्वा युज्झन्तो मरणं गतो तक्कितं तस्स मय्हञ्च सब्बं तमफलम्भवे. ----------- 2. [E.S.D.] संघमानस्स 3.[A.] रजिनी 4. [A.] Pi. 5.[E.]Sakameso va. [SL Page 269] [\x 269/] ( 18 एवं चिन्तिय तं राजा निवत्तेत्वा 6 सके पुरे सयं वल्लभराजेन कातुं सङ्गाममारभि. 19 माणवम्मोऽपि चिन्तेसि सचेऽयं मयि जीवति राजा मीयति युद्धम्हि किं फलं मम जीविते 20 विस्सासो दुक्कतो तेन भविस्सति तथा सति. सङ्गहेसि किमत्थं मं समानत्तेन अत्तनो; 21 तस्मा युत्तं मया गन्तुं सह सङ्गाममण्डलं. सुखं हि सद्धिं तेनेत्थ जिवनम्मरणम्पि वा. 22 एवं चिन्तिय सन्नद्धबलो हत्थिवरं गतो गन्त्वा दस्सेसि अत्तानं सो तं सङ्गामण्डले. 23 नरसिहो च तं दिस्वा हट्ठतुट्ठो समुग्गिरि 7 "अहो सत्थवमेतस्मिं कत्तब्बं मे कतं" इति. 24 ततो माणस्स सेना च सेना चेवस्स राजिनो सेनं वल्लभराजस्स विद्धंसेसि समागता. 25 माणवम्मोऽपि दस्सेसि तहिं सूरत्तमत्तनो परक्कमन्तो देवानं रणे नारायणो विय. 26 नरसीहोपि सन्तुट्ठो माणवम्मस्सविक्कमे आलिङ्गित्वा सिनेहेन "त्वं खो मे जयदो" इति 27 अत्तनो पुरमागम्म कत्वा विजयमङ्गलं माणवम्मस्स सेनाय कत्तब्बं सब्बमाचरी. 28 अथेवं चिन्तयी राजा "कत्तब्बं मे सहायको अत्तनाऽकासि सब्बञ्च, अनणो सो ममज्जतो; 29 इणं ममापि सोधेमि कत्वा कत्तब्बमत्तना; कतञ्ञु कतवेदी हि पुरिसाऽतीव दुल्लभा." 30 अमच्चे सन्निपातेत्वा इदं वचनमब्रवि: "सहायस्स ममेतस्स कम्मे तुम्हेऽपि सक्खिनो; 31 मयापि तस्स कत्तब्बं कम्मं साधु सुखावहं. उपकारो हि साधूनं धम्मो पुब्बोपकारिनो." 32 एवं वुत्ते अमच्चा ते पच्चाहंसु महीपतिं "यं यमिच्छति देवो हि तं तं रुच्चति नो" इति 33 अथ सो माणवम्मस्स सेनं दत्वा सवाहनं सब्बोपकरणञ्चेव सब्बकम्मकरेऽपि च ----------- 6.[E.] निवत्तिय, 7.[E.] समुद्दती, sa saddahi, [SL Page 270] [\x 270/] ( 34 गच्छाति वत्वा तं यन्तं सहसेनाय पेक्खिय परिदेवित्थ भुमिन्दो vippavutthaæ'ca पुत्तकं. 35 माणवम्मोपि आरुय्ह नावायो जलधीतटे न चिरेनेव आगम्म तमतिक्कम्म वेगसा 36 सहसेनाय मद्दन्तो लङ्कादीपमुपाविसी, तं सुत्वान पलायित्थ राजा दठोपतिस्सको. 37 माणवम्मो पुरं गन्त्वा अहुत्वाऽव नराधिपो पलतमनुबन्धित्थ पदानुपदमुग्गतो 8 38 तदा सा दामिळी सेना अस्सोसि किर सामिको महारोगाभिभुतोऽति; सुत्वा तं सा अपक्कमी. 39 सुत्वा दठोपतिस्सो तं समादाय महाबलं माणवम्मं उपागम्म कातुमारभि संयुधं 40 माणवम्मो च चिनेतेसि; "सब्बा सेना गता मम; मते मयि समिज्झेय्य वेरिनो मे मनोरथं. 41 JambudÅpaæ'va तस्माऽहं गन्त्वाऽदाय बलं ततो पुन रज्जं गहेस्संति; तस्मा एवमकासि सो. 42 गन्त्वा puna'pi दिस्वान सहायं नरसीहकं आराधयन्तो निपुणं सक्कच्चं तमुपट्ठहि. 43 याव राजचतुक्कं सो माणवम्मो तहिं वसि. नरसीहोऽथ चिन्तेसि मानत्थद्धो यसोधनो 44 "रज्जत्थं मे सहायो मं सेवन्तो येव अद्धगो बुड्ढो हेस्सति; तं पस्सं कथं रज्जं करोमहं. 45 इमस्मिं पन वारस्मिं पेसयित्वा बलं मम रज्जं तं न गहेस्सामि को अत्थो जीवतेन मे?" 46 एवं चिन्तिय सो सेनं सन्निपातिय अत्तनो सन्नाहेत्वा यथायोगं दापेत्वाऽव यथारुचिं 47 सयमेव तमादाय समुद्दतटमागतो नावायो चित्तरूपायो कारयित्वा थिरा बहू 48 अमच्चे आह "एतेन सद्धिं गच्छथ भो" इति. नावं आरोहितुं सब्बे न इच्छिंसु तदा जना. 49 तदा सीहो विचिन्तेत्वा सयं हुत्वा तिरोहितो अत्तनो परिहारं सो राजलक्खणसम्मतं ----------- 8. [A. -]Maggato. [SL Page 271] [\x 271/] ( 50 सब्बं तस्सेऽव दत्वन अलङ्करम्पि अत्तनो आरोपेत्वान तं नावं "गच्छ ठत्वान सागरे 51 इमं भेरिञ्च वादेहि koÂÂhanÃma"nti योजयी, सोऽपि सब्बं तथाकासि; राजा नो अगमा इति 52 आरुहिंसु जना नावं एकं 9 कत्वा नराधिपं सो तं सेनङ्गमादाय माणो गन्तुं समारभी; 53 केवलोऽपि समुद्दो सो अहोसि नगरूपमो. अथ सो पट्टनं पत्वा ओतरित्वा सवाहनो 54 विस्सामेत्वा बलं तत्थ वसं कतिपये दिने उत्तरं देसमादाय कत्व हत्थगतं जनं 55 अक्खोब्भियमहासेनो नगरं गन्तुमारभि. पोत्थकुट्ठोऽपि तं सुत्वा पच्चुग्गञ्छि महाबलो. 56 सङ्गच्छिंसु उभो सेना भिन्नवेलाऽव सागरा. माणवम्मो ततो हत्थिमारुय्ह गहितायुधो 57 पोत्थकुट्ठञ्च राजानं द्वेधा कत्वा पलापयी. हत्थदाठं पलायन्तं दिस्वा जानपदा नरा 58 सीसमस्स गहेत्वान माणवम्मस्स दस्सयुं. पोत्थकुट्ठो पलायित्वा मेरुकन्दरमागमि. 59 ततो तं सामिको दिस्वा "सहायो मे अयं चिरं; तस्मा न सक्का छड्डेतुं आपदे सरणागतं. 60 सामिनो च सहायस्स निद्दोसोऽहं 10 कथं 11 भवे" इति चिन्तिय पूवं सो सविसं खादियाऽमरि. 61 कुट्ठकोऽपि च तेनेव खादित्वा पुवकं मतो. माणवम्मस्स तस्सेवं दीपो आसि अकण्टको. 62 माणवम्मो ततो दीपे छत्तं उस्सापयी तदा. वारेन्तो विय तेनेव दुक्खं दीपे जनस्स सो 63 पुञ्ञकम्मानि सोऽकासि अनग्घानि बहूनि च. समत्थो को हि तं सब्बं वत्तुं पटिपदं नरो? 64 कप्पगामव्हयञ्चेव 12 तथा सेपण्णिनामकं पधानरक्खे च सिरिं सिरीसङ्घादिबोधिके ----------- 9. [S.] एवं 10.[A.] निद्दोसं यं 11. [D.S.] कतं. 12. [E.] कत्वा गामद्वयं ceva [SL Page 272] [\x 272/] ( 65 पासादं सोव कारेसि पसादावहमुत्तमो. छादेसि लेहपासादं थूपारामघरं तथा. 66 थूपारामे च पासादं कत्वाऽदा पंसुकूलिनं, जिण्णकं पटिसङ्खासि छत्तं चेतियमुद्धनि. 13 बहवो जिण्णकावासे तत्थेव 14 पटिसङ्खरि, एत्थ माणवम्मस्स रज्जकथाय ऊनता दिस्सति इतो पट्ठाय अग्गबोधिस्स रज्जपटिबद्धा कथा विय खायति. --------- छचत्ताळीसतिमो परिच्छेदो 1 ......वासं कत्वा सुलभपच्चयं दासि धम्मरुचीनं सो राजिनिदीपकम्पि च. 2 कारेत्वान परिच्छेदं महानेत्तादिपादिकं 1 तेसमेव अदा कोट्ठवाते 2 सो देवतिस्सकं. 3 वहत्थले 3 च सो कत्वा कदम्बगोननामकं देवपाळिम्हि कत्वान गिरिव्हनगरं तथा 4 कत्वा अन्तरसोब्भम्हि देवनामं विहारकं राजमातिकमारामं कत्वाऽदा पंसुकूलिनं. 5 गोकण्णकविहारेऽका पधानघरमेव च. जिण्णगेहञ्च कारेसि वड्ढमानकबोधिया. 6 सङ्घमित्तव्हये चेव अञ्ञत्थ च महायसो तत्थ तत्थ विहारेसु नवकम्ममकारयि. 7 छब्बीसतिसहस्सानि सुवण्णानं समप्पिय 4 जिण्णानि पटिसङ्खासि राजा चेतियपब्बते. 8 तालवत्थुविहारञ्च कारेत्वा पण्णभत्तकं विहारस्स महासेननरिन्दव्हस्स दापयि. 9 गोण्डिगामिकवापिञ्च छिन्नं बन्धि यथा पुरा. दानभण्डञ्च सो सब्बं sabbesaæ'dÃsi पाणिनं. 10 उपोसथं उपवसति सद्धिं दीपजनेहि सो धम्मं च तेसं देसेति दातुं लोकुत्तरं सुखं. ----------- 13. [S.] कत्वा सुलभपच्चयं. 14.[E.] तथे व. 1.[A.] पादकं. 2.[A.] कोक वाते. 3.[A.E.D.] महाथले. 4. समापिय (sabbesu.) [SL Page 273] [\x 273/] ( 11 कम्मं सोवग्गियं तस्स रज्जे सब्बो समाचरि. यं करोति महीपालो तं तस्स कुरुते जनो. 12 तस्मा राजा महापञ्ञो धम्ममेव सदा चरे; सो निवुत्थनिवुत्थम्हि ठाने होति महायसो, 13 सम्पन्नपरिवारो च, अन्ते गच्छति निब्बुतिं अत्तत्थञ्च परत्थञ्च तस्मा पस्सेय्य बुद्धिमा. 14 अत्तना यदि एकेन विनीतेन महाजना विनयं यन्ति सब्बेऽपि को तं नासेय्य पण्डितो ? 15 पयोगो यो हि सत्तानं लोकद्वयहितावहो सो तेन अकतो नत्थि रत्तिन्दिवमतन्दिना 16 अत्तना सो निवत्थानि वत्थानि सुखुमानि च पंसुकूलिकभिक्खूनं चीवरत्थाय दापयि. 17 अट्ठानविनियोगोऽपि सङ्गहो वा विरूपको सावज्जो परिभोगो वा तस्स नाहोसि सब्बसो. 18 ये ये सत्ता यदाहारा, तेसं तं तं स दापयी. ये ये येन सुखी होन्ति ते ते तेन सुखापयी. 19 एवं पुञ्ञानि कत्वान छब्बस्सानि नराधिपो. अगमा देवराजस्स सन्तिकं सन्तियावहो. --------- 20 अथ तस्साऽनुजो राजा कस्सपोऽहोसि खत्तीयो समत्थो रज्जभारस्स वहितुं 5 पुब्बवुत्तिनो. 21 पिता विय नियं पुत्तं सो सङ्गण्हि महाजनं दानेन पेय्यवज्जेन अत्थस्स चरियाय च. 22 हानन्तरञ्च दापेसि तस्स तस्स यथारहं. सयं भुञ्जित्थ भोगेपि सब्बदुक्खविवज्जितो. 23 गिहीनञ्चे व भिक्खूनं ब्राह्मणानञ्च खत्तियो वत्तापयी सकाचारे; माघातञ्चेव कारयी. 24 मच्छतित्थे 6 दुवे चेव आवासं हेळिगामकं वणिज्जगाममारामं कस्सपादिगिरिं तथा 25 तथा अम्बवनव्हञ्च पधानघरमुत्तमं भोगगमञ्च........... एत्थ कस्सपस्स रज्जपटिबद्धाय कथाय ऊनता दिस्सति ----------- 5. गहितुं (sabbesu.) 6.[D.] Vacchatitthe. [SL Page 274] [\x 274/] ( 26 तेसं सब्बकणिट्ठोऽपि महिन्दो नाम खत्तियो सम्पत्तरज्जो नाहोसि राजा रज्जधुरन्धरो. 27 Tassa'pi किर नीलव्हो सहायो चिरसन्थुतो मतो पुब्बेऽव; तस्मा सो सरन्तो तं न इच्छि तं. 28 अहो रज्जम्पि दीपम्हि न मञ्ञित्थ सुखावहं अभावेन सहायस्स; सहायाऽतीव दुल्लभा. 29 तेनेव वुत्तं मुतिना धम्मा ये केचि लोकिया तथा लोकुत्तरा चेव धम्मानिब्बाणगामिनो 30 कल्याणमित्तं आगम्म सब्बे ते होन्ति पाणिनं; तस्मा कल्याणमित्तेसु कत्तब्बोऽति सदादरो. 31 आदिपादोऽच सो तस्मा हुत्वा रज्जं विचारयी, पालेतुं येव दीपम्हि जीवन्तो विय पाणिनो. 32 कस्सपस्स सभातुस्स पुत्तं सो अग्गबोधिकं हपेत्वा ओपरज्जम्हि दत्वा भोगमनप्पकं 33 देसं दत्वान पाचीनं वसितुं तत्थ पेसिय, देसं दक्खिणमादासि राजपुत्तस्स अत्तनो. 34 महापाळिम्हि दानञ्च दापेसि दसवाहकं; सब्बे भोगे समेऽकासि याचकानं saha'ttanÃ. 35 अदत्वा याचकानं सो न किञ्चि परिभुञ्जति. भुत्तं वाऽसतिया 7 देति द्विगुणं अत्तभुत्ततो. 36 सकनामं स कारेसि भिक्खुनीनमुपस्सयं. पादा नगरगल्लञ्च आराममरियादकं. 37 महिन्दतटमारामं सम्पन्नचतुपच्चयं अञ्ञम्पि बहुधाऽकासि पुञ्ञं पुञ्ञगुणे रतो. 38 तीणि वस्सानि कारेत्वा रज्जमेवं महामति गवेसन्तो sahÃyaæ'va देवलोकमुपागमि. 39 वसन्तो दक्खिणे देसे अग्गबोधिकुमारको केनापि करणीयेन नगरं आगतो अहू. 40 तस्मिं तत्थ वसन्तम्हि आदिपादो महिन्दको मतो आसि; ततो तस्स रज्जं हत्थगतं अहू. 41 सो तं हत्थगतं कत्वा सण्ठपेत्वान सासनं पाचीनदेसपतिने 8 अग्गबोधिस्स पेसयि. ----------- 7. भुत्तावाऽसतिया (भुत्तावी + असतिया?) 8.[D.S.]पाचीन देसाधिपतिनो. [SL Page 275] [\x 275/] ( 42 Sa अगण्त्वा अहू राजा सिलामेघोऽति सञ्ञितो. ओपरज्जे कुमारञ्च अभिसिञ्चित्थ भुपति 43 सो राजानं नियोजेत्वा "चिन्ताहारं विमुञ्चिय भोगे भुञ्जथ tumhe"ti सयं रज्जं विचारयि. 44 यथायोगं janassesa'kÃsi निग्गहसंगहे; देसे उब्बिनयं सब्बं मग्गं पापेसि चक्खुमा. 45 एवं तेसु वसन्तेसु ओतारं पापकम्मिनो न लभन्ता विचिन्तेसुं "हिन्दितब्बा इमे" इति. 46 राजानमुपसंकम्म अवोचुं पिसुनं 9 रहो "तुवं राजासि नामेन; राजा अञ्ञो सभावतो; 47 उपराजा अयं रज्जं गण्हिस्सति महाजनं सङ्गय्ह 10 न चिरेनेव होति राजा न संसयो" 48 तं सुत्वान महीपालो परिभिज्जि कुमारके. कुमारो पि विदित्वा तं चोरो हुत्वान राजिनो 49 पलायित्वा सकं देसं सङ्गण्हित्वा तहिं जने महन्तं बलमादाय कातुं सङ्गाममारहि. 50 कदल्यादिनिवातम्हि सङ्गामो हिंसनो अहू. गतो तत्थ पराजित्वा कुमारो मलयं व सो 51 ततो राजा कतञ्ञु सो उपकारं सभातुनो चिन्तेत्वा रज्जदानादिं परिदेवित्थ पाकटं. 5 52 कुमारो पि च तं सुत्वा अहोसि मुदुचित्तको; एवं ते अञ्ञमञ्ञस्स सिनिद्धत्तं पकासयुं. 53 राजा गन्त्वा सयं येव मलयं एककोऽव सो कुमारं तं समादाय आगमित्थ सकं पुरं. 54 होति निस्संसयं (एवं पियचित्तो) अतीच सो विवाहं तेन कारेसि धीतरं सङ्घनामिकं. 55 ताय सद्धिं वसन्तो सो विस्सत्थो तेन राजिना पहारं ताय पादासि दुट्ठो दोसम्हि किस्मिचि. 56 पितरं सा उपागम्म करुणं रोदि तम्पति: "अकारणे मं मारेति दिन्नो वो सामिको" इति. 57 सोऽपि तं सुतमत्तेव "दुक्कतं वत मे" इति पब्बाजेसि लहुं गन्त्वा भिक्खुनीनमुपस्सयं. ----------- 9. [A.E.] पिसुना. 10. [E.] संगण्हि. [SL Page 276] [\x 276/] ( 58 अग्गबोधिसनामोऽथ तस्सा मातुलपुत्तको सुविरेनेव कालेन तस्सं सारत्तमानसो 59 कालोऽयन्ति विदित्वान तमादाय पलायितुं अञ्ञातो तं गहेत्वान गतो एकोऽव रोहणं. 60 अग्गबोधिनरिन्दो सो अग्गबोधिनमादिय अग्गबोधिं निहन्तुं 10 तं रोहणं समुपाविसि. 61 अग्गबोधि निसेधेत्वा 11 अग्गबोधिं सभातरं अपरे पब्बते, हन्तुमग्गबोधिं सयं गतो. 62 कसिणं रोहणं हत्थगतं कत्वा महाबलो युज्झित्वा तेन तं गण्हि भरियं सङ्घमत्तनो. 63 ततो पट्ठाय सुखिता समग्गा ते तयो जना विस्सत्था अञ्ञमञ्ञेसु विहरिंसु यथारुचिं. 64 वापारनिं अकारामं तथा माणग्गबोधिकं सहत्तुद्देसभोगञ्च विहारे अभयुत्तरे 65 हत्थिकुच्छिविहारे च विहारे पुनपिट्ठिके महादिपरिवेण च पासादे वाहदीपके 66 थूपारामम्हि गेहस्स द्वारे च परिजिण्णके कासि पाकतिकं तत्थ थम्हे च परिवत्तयी. 67 एवं कत्वान पुञ्ञानि अञ्ञानि च यथाबलं चत्ताळीसतिमे वस्से यथाकम्ममुपागमि. --------- 68 अथोपराजा राजाऽसि अग्गबोधि सिरीधरो तनयो सो महिन्दस्स आदिपादस्स धीमतो. 69 सासनम्पि च लोकञ्च सङ्गण्हित्थ यथारहं ओपरज्जेऽभिसिञ्चित्थ महिन्दं पुत्तमत्तनो. 70 महाबोधिस्स कारेसि घरं जिण्णं नवं थिरं. आरामे द्वे च कारेसि कळन्दं मल्लवातकं. 71 धम्मकमेहि सक्कच्चं सोधेसि जिनसासनं. विनिच्छिनन्तो धम्मेन छिन्दि कुटट्टकारके. 72 भेसज्जञ्च गिलानानं मंगलं चावमंगलं लङ्कादीपम्हि सकले सयमेव विचारयी. 73 सलाकभत्तं दापेसि निकायत्तयवासिनं, भोजनं पंसुकूलीनं अत्तयोग्गं महारहं. ----------- 10.[E.] पि हन्तुं. 11. [E.] निसीदित्वा. [SL Page 277] [\x 277/] ( 74 एवमादीनि कत्वान पुञ्ञानी स सयंवसी चुतोऽसि छहि वस्सेहि पुळत्थिनगरे वसं. 75 ततो पुब्बेव तस्सासि पुत्तो सो युवराजको मतो किर; ततो रज्जं अ त्तं तं तदा अहू. 76 पुत्तो महिन्दो नामाऽसि सिलामेघस्स राजिनो रज्जयोग्गो महापुञ्ञो लोकसङ्गण्हनक्खमो. 77 तस्स जातदिने येव राजा नक्खत्तपाठके पुच्छित्वा रज्जयोग्गोऽति सुत्वा तेहि वियाकतं 78 दत्वा तेसं धनं साधु पवत्तिं तन्निगुहयि अथ नं सो वयप्पत्तं कत्वा सेनापतिं सकं 79 रज्जं तस्सेव कत्वान सब्बं हत्थे, सयं वसी. सो धम्मेन विचारेसि राजकिच्चं महामती; 80 मतेपि तस्मिं तस्मा सो अग्गबोधाभिधानिनो 12 सेनापच्चं न गण्हित्थ नयञ्ञु तस्स हत्थतो. 81 तदा केनचि गन्त्वा सो करणीयेन राजिनो समुद्दतीरे वसति महातित्थम्हि पट्टने. 82 सुत्वा सो चुलपितुनो मरणं वेगसाऽगमा "चोरा रज्जं गहेत्वान नासेय्युं नगरं" इति. 83 ततो उत्तरदेसम्हि मण्डलीका सरट्ठिया अच्छिन्दित्वान तं देसं छिन्नराजकरं करुं. 84 सो तं सुत्वा महासेनो गन्त्वा उत्तरदेसकं सब्बे निम्मथयित्वान मण्डलीके सरट्ठिये 85 गन्त्वा रञ्ञो मतट्ठानं दिस्वा देविं परोदिय अस्सासेत्वा 13 यथाकालं इदं वचनमब्रवि: 86 "मा चिन्तेसि महादेवि, मतो मे सामिको इति; रक्खिस्सामि अहं दीपं तुम्हे रज्जं करिस्सथ" 87 तुण्हीभुताऽधिवासेत्वा विय सा पापबुद्धिका रहो योजयि तं हन्तुं वत्थुकामा यथारुचिं. 88 सेनापती तं ञत्वा 14 तस्साऽरक्खं विधाय सो तम्पक्खियेहि 15 युज्झित्वा पलापेसि महाजनं. ----------- 12.[E.] अग्गबोधिनराधिपा. 13.[E.] अस्ससित्वा. 14.[A.] तञ्ञत्ता. 15.[E.] Tampakkhiye te. [SL Page 278] [\x 278/] ( 89 Tato देविं स बन्धेत्वा पक्खिपित्वान यानके आदाय तं पुरं गन्त्वा रज्जं गण्हि ससाधनं. --------- 90 अत्थि दप्पुळनामोऽपि सिलामेघस्स राजिनो भागिनेय्यो महासेनो आदिपादो महाधनो. 91 सो सेनं सन्निपातेत्वा वसन्तो काळवापियं कातुं सङ्गाममागञ्छि सङ्गगामप्पदेसकं 16 92 सेनापति पवत्तिं तं सुत्वा सम्पन्नवाहनो देविञ्च तं समादाय अगमा तत्थ सज्जुकं 93 तेसं तत्थाऽसि सङ्गामो उभिन्नं लोमहंसनो आदिपादो तदा सेनं ओहीयन्तं समेक्खिय 94 पलायित्वा आरुहित्थ अच्छसेलं 17 सवाहनो पलापेत्वान तं तत्थ सेनापति सुखं वसी. 95 सुञ्ञंति नगरं सुत्वा मण्डलीका पि उत्तरे देसे, सब्बे समागम्म अग्गहेसुं पुरं तदा. 96 सो हि ते पटिबाहेसि सूरो धीरपरक्कमो. अथागम्म पुरं रज्जं विचारेसि यथानयं. 97 भिक्खुसङ्घस्स लोकस्स मच्छानं मिगपक्खिनं ञातीनं बलकायस्स कत्तब्बं सब्बमाचरि. 98 पच्छा अनुबलप्पत्तो दप्पुलो मलयं गतो भागिनेय्ये दुवे चेव पक्कोसित्वान रोहणा. 99 रट्ठे जनपदे सब्बे आदाय बहुवाहनो 18 रत्तियं पुरमागम्म समुद्दो विय ओत्थरी. 100 बलकायो पुरं रुन्धि उग्घोसेन्तो समन्नतो. हेसितेन तुरङ्गानं कोञ्चनादेन दन्तिनं 101 ताळावचरसद्दानं काहळानं रवेन च गज्जितेन भटानञ्च आकासं न तदा फली. 102 तदा सेनापती दिस्वा महासेनं पमोदिय आरोवेसि पवत्तिं तं बलकायस्स अत्तनो: 103 "राजपुत्ता तयो एते महन्तं बलमादिय नगरं नोऽपरुन्धिंसु; किन्नु कातब्बमेथे वो." 104 एवं वुत्ता तमाहंसु सूरा तस्स रणत्थिनो: देवासेवादिने 19 येव सेवकानं न जीवितं; ----------- 16. [A.] सङ्गामप्पदेस कं 17. [E.] पोत्थके नत्थि 18.[D.] बलवाहनो. 19. [A.] देवसेवादिने [SL Page 279] [\x 279/] ( 105 एवंभुते सचे काले ओहीना जीवितत्थिनो पोसेसि सामि किं कालमेत्तकं नो यथासुखं?" 106 वुत्ते एवं सउस्साहो बलं सज्जिय रत्तियं उग्गते अरुणे हत्थिमारुय्ह कतकम्मकं 107 द्वारेनेऽकेन निक्खम्म पतन्तो असनी विय सद्धिं योधसहस्सेहि saÇgÃmaæ'kÃsi दुस्सहं. 108 बलं तं आदिपादस्स निप्फोटेत्वा 20 ततो ततो सन्निपातिय एकज्झं नियत्तिं सम्पावेदयि. 109 हतावसेसे आदाय आदिपादोपि दप्पुळो पुब्बण्हेव पराजित्वा पलायित्वाऽग रोहणं. --------- 110 राजपुत्ते दुवे चेव रोहणम्हा तदागते जिवगाहं स गाहेत्वा ते आदाय पुरं गतो. 111 एवं पत्तजयो सुरो दीपे जाते निराकुले पाचीन देसं साधेतुं पेसयित्थ सवाहने. 112 तेपि गन्त्वान देसं तं उत्तरं देसमेव च साधयित्वाऽचिरेनेव सङ्गहेसुं महाबलं. 113 राजापि तं महादेविं bhariyaæ'kÃsi अत्तनो परिच्चत्तुञ्च मारेतुं न सक्कायन्ति चिन्तिय. 114 तेसं संवासमत्वाय गब्भो आसि पतिट्ठितो पुत्तं विजायि सा धञ्ञपुञ्ञलक्खणसञ्ञुतं. 115 रञ्ञो साऽतिपिया आसि ततो पट्ठाय; सोऽपि खो पुत्तस्स तस्स पादासि ओपरज्जं सभोगियं. 116 हिता पाचीनदेसम्हि आदिपादा निसम्म तं विनासोऽयन्ति अम्हाकं उभो हुत्वान एकतो 117 द्वीसु पस्सेसु सेनञ्च समादाय महाधनं सन्धिं भातरमाहुय कत्वा रोहणदेसतो 118 गङ्गातीरम्हि वासं ते कप्पयिंसु महब्बला. राजा सब्बं निसम्मेऽतं मण्डलीके तहिं तहिं 119 आराधेत्वा गहेत्वान दुट्ठे मारिय केचन रक्खं दवोन नगरे कत्तब्बं साधु योजिय 120 महासेनङ्गमादाय महेसिञ्च तमादिय खन्धावारं निवेसेसि महुम्मारम्हि गामके ----------- 20. [D.S.] निप्पोठेत्वा. [SL Page 280] [\x 280/] ( 121 तस्सागम नमञ्ञाय आदिपादापि ते तयो कोविळारव्हये गामे महायुद्धं पवत्तयुं. 122 अथ राजा महासेनो समुग्घातेसि तं बलं. दप्पुळो सो पलायित्थ; आदिपादा दुवे हता. 123 तत्थापि लद्धविजयो पुरमागम्म भुमिपो राजकिच्चं विवारेसि महादानं पवत्तयी. 124 महाबोधिदुमिन्दस्स महाचेतित्तयस्स च धातुनम्पि च सक्कच्चं 21 महापूजमकारयी 125 रोहणं समुपागम्म दप्पुळो सो तमागतो 22 बलं सम्पटिपादेसि युज्झितुं पुन राजिना. --------- 126 राजा सो पुत्तनत्तानं देसं कातुं निराकुलं थूपारामम्हि सब्बेऽपि सन्निपातिय भिक्खवो 127 अञ्ञे पि च mahä¤e युत्तायुत्तिविसारदे राजधम्मेसु सब्बेसु निपुणो नयकोविदो 128 आरोचेत्वा पवत्तिं तं तेहि सम्मा पसासितो चतुरङ्गमहासेनो सब्बूपकरणानुगो 129 दीपे सब्बत्थ योजेत्वा कत्तब्बं नगरेऽपि च निक्खन्तो न चिरेनेव अगमा मारपब्बतं; 130 सम्मद्दित्वान तं देसं खिप्पं पब्बतमारुहि. तं दिस्वा रोहणे सब्बे भीता तंवसमागमुं. 131 ततो सन्धिं करित्वान दप्पुळेन सदप्पको हत्थि अस्से च मणयो गहेत्वा तस्स हत्थतो 132 गाळ्हगंगं च कत्वान सीमं रोहणभोगिनं ओरगङ्गं समादाय राजभोगमकारयी. 133 दीपमेवं महातेजो कत्वा विगतकण्टकं एकातपत्तो आगम्म पुरं वसि यथासुखं. 134 परिवेणं स कारेसि राजा दामविहारकं तथा सन्नीरतित्थञ्च पुळत्थिनगरे विभु. 135 महालेखञ्च कारेसि परिवेणमभयाचले तथा रतनपासादं तत्थेव सुमनोहरं ----------- 21.[A.] धातुम्पि च स सक्कच्च. 22.[A.] समागतो. 23. [A.] गाळ्हभोगं च. [S.] गाळ्हङ्गं च (सुन्दरतरं). [SL Page 281] [\x 281/] ( 136 अनेकभुमं कारेत्वा वेजयन्तमिवापरं तथा सतसहस्सेहि तीहि चेव महाधनो 137 जम्बोनदसुवण्णस्स सहस्सेहि च सट्ठिहि बिम्बं सत्थुस्स कारेत्वाऽनग्घचूलामणियुतं 138 पूजं सब्बोपहारेन कारेत्वान महारहं पासादमहने सब्बं रज्जं ओस्सजि अत्तनो. 139 बोधिसत्तञ्च कारेत्वा राजतं 24 सुमनोहरं सण्ठपित्थ सिलामेघे चारुं भिक्खुनुपस्सये. 140 थूपारामम्हि थूपास्साऽकासि सोवण्नकञ्चुकं पट्टं कत्वा विचित्तत्थं राजतं अन्तरन्तरा 141 तस्मिञ्ञेव च पासादं परिजिण्णं स कारयी अभिधम्मं कथापेसि कारापेत्वा महामहं 142 महाथेरेन सतिमा हेमसालिनिवासिना. तत्थ pokkharaïi¤ca'ssa परिभोगाय कारयी. 143 जिण्णे देवकुले कत्वा बहुके तत्थ तत्थ सो देवानं पटिमायो च कारयित्थ महारहा. 144 ब्राह्मणानञ्च दत्वान पच्चग्घं राजभोजनं पायेसि खीरं सोवण्णतट्टकेहि ससक्खरं. 145 उसभे पङ्गुलानञ्च जीविकञ्च 25 स दापयी दमिळानन्तु पादासि अस्से गोणे अगण्हतं. 146 अनाथा ये सलज्जा च 26 ते च सङ्गण्हि सो रहो. असंगहीतो दीपम्हि नत्थि तेन यथारहं. 147 दातब्बोति कथं गुन्नमाहारो सो विचिन्तिय सस्से खीरगतेऽदासि तेसं खेत्तसहस्सके. 27 148 काळवापिम्हि सो वारिसम्पातं कारयी थिरं. पुञ्ञमेवंविधं तस्स अप्पमेय्यं बहुं किर. 28 149 तस्स पुत्तो तदा आसी युवराजा दिवंगतो; जातो सेनापतिकाले अपरो अत्थि दारको 150 तं राजा राजपुत्तेहि भीतो राजारहो इति मारेतुं तं न सक्कोन्ति 29 वड्ढापेसि यथा तथा. ----------- 24.8. राजा तं 25. जीविकत्थं(?) 26.[A.]सलज्जाव. 27.[E.]सहस्सतो 28.[A.]बहू. 29.[E.] मारेय्युंति. [SL Page 282] [\x 282/] ( 151 अरीहि नगरे रुद्धे पितरं सो किरेकदा उपसङ्कम्म याचित्थ सङ्गामावचरं गजं. 152 सो दापेसि महानागं घोरं मारकरूपमं, कतहत्थं बलं चेव सब्बायुधविसारदं. 153 कालोयमिति मन्त्वा सो बन्धित्वा जूरिकं तदा कुञ्जरं वरमारुय्ह निक्खम्म नगरा बहि 154 विद्धंसेत्वा बल सब्बं दुज्जयं जयमग्गहि. राजा दस्वा पसन्नो तं सेनापच्चं च tassa'dÃ. 155 एसोऽव किर गन्त्वन सबलो देसमुत्तरं पलापेसि ससेनं तं आदिपादञ्च दप्पुलं. 156 बद्धवेरो ततोऽहोसि दप्पुळो तम्हि साधुकं 30 महाउम्मारयुद्धम्हि दिस्वा तमतिकोधवा. 157 सीघं पेसेसि तं हन्तुं हत्थिमारुळ्हमत्तना; ओविज्झिय पलापेसि तमेस सकदन्तिना. 158 दिस्वा तमतिसन्तुट्ठो अञ्ञेसञ्च अभावतो रज्जयोगे, अदा तस्स उपराजत्तमत्तनो. 159 एवं वीसतिवस्सानि दीपमेतं सुभुञ्जीय विपाकं पुञ्ञकम्मस्स भुञ्जितुंव दिवंगतो 160 एवं अनेकेहि नयेहि लद्धा जनस्स दुक्खेहि विरूपकेहि भोगा विनस्सन्ति खणेन सब्बे अहो तहिं येव रमन्ति बाला. इति सुजनप्पसादसंवेगत्थाय कते महावंसे छराजको नाम चचत्ताळिसतिमो परिच्छेदो. --------- सत्तचत्ताळीसतिमो परिच्छेदो. 1 अच्चये पितुनो राजा उपराजा अहोसि सो समत्थो सत्तुमित्तानं कातुं निग्गहसंगहे. 2 सेना नामासि सप्पञ्ञा महेसी तस्स राजिनो. खुद्दपुत्ता 1 पियाऽतीव रञ्ञो कल्याणदस्सना. ----------- 30. [A.] साधियं 1.[E.] खुद्दा पुत्ता. [SL Page 283] [\x 283/] ( 3 अदासि युवराजत्तं जेट्ठपुत्तस्स अत्तनो, आदिपादेऽपरेऽकासि राजिनी पि च धीतरो 4 दत्वा ठानन्तरं राजा तेसं तेसं यथारहं जनं संगहवत्थूहि संगहेसि चतुहिपि. 5 अथ केनापि सो गन्त्वा हेतुना मणिहीरकं वसन्तो किर, अस्सोसि पच्चन्तो कुपितो इति. 6 ततो सेनापतिञ्चेव जेट्ठपुत्तञ्च अत्तनो गन्त्वा साधेथ तं देसमिति पेसेसि सज्जुकं. 7 तेसु तत्थोपयातेसु पिसुना भेदचिन्तका वत्वा यं किञ्चि भिन्दिंसु ते उभोऽपि नराधिपे 2 8 ततो द्वे वेरिनो हुत्वा देसं गण्हितु मारभुं; राजा सुत्वा खणेनेव दूरतिस्समुपागमि. 9 ते उभोऽतत्थ घातेत्वा तेसं सब्बं समादिय हन्त्वा तंपक्खिये सब्बे पूळत्थिनगरं गमी. 10 तदा रोहणदेसम्हि भोगाधिपतिनो सुतो दाठासीवादिपादस्स महिन्दो नाम खत्तियो 11 पितुनो सोऽपरज्झित्वा रञ्ञो सन्तिकमागमा. दिस्वा राजापि सन्तुट्ठो तं सङ्गण्हि यथारहं. 12 तेन मेत्तिं थिरं कातुं धीतरं देवनामिकं तस्स दत्वान पाहेसि बलं रोहणमेवसो. 13 सो गन्त्वा राजसेनाय मद्दापेत्वान रोहणं जम्बुदीपं पलापेत्वा पितरं रोहणं लभि. 14 महाविहारे कारेसि सलाकग्गं थीरं सुभं. बोलक्खियमुनिन्दस्स 3 परिहाराय दापयी 15 महानामव्हयं 4 गामं, पुजयित्वा यथाबलं वड्ढमानदुमिन्दस्स जिण्णं गेहञ्च कारिय 16 रक्खणत्थाय तस्साऽदा कोट्ठगामं 5 बहूदयं 6 नीलारामस्स पादासि काळुस्सं नाम गामकं. 17 लोहरूपस्स पादासि आरामस्सञ्च गामकं. जिण्णञ्च पटिसङ्खासि, पटिमायो च कारयि, ----------- 2.[E.] नराधिपा. 3.[A.E.] खोलक्खीय- 4.[E.] महामगव्भयं. 5.[E.] कोट्ठागामं 6.[E.] बहुद्रयं [SL Page 284] [\x 284/] ( 18 पासादे चेतिये चेव विहारे व अनप्पके. पुळत्थिनगरेऽकासि वेज्जसालं महादयो: 19 तथा पण्डावियञ्चेव 7 भोगगामसमायुतं पीठसप्पीनमन्धानं सालायो च तहिं तहिं, 20 पोत्थकेसु लिखापेवो अट्टे सम्माविनिच्छिते राजगेहे ठपापेसि उक्कोटनभयेन सो. 21 नागवड्ढननामस्स भोगगामे बहू अदा. लेखेपुब्बे न वारेत्वा 8 पालेत्वा पुब्बसासनं 22 पितरा च महादानं पुञ्ञमञ्ञम्पि वा कतं सब्बं तमविनासेवो निच्चं सो रक्खि सादरो. 23 महेसी च महारञ्ञो पुञ्ञानि बहु कारयी कण्टकं 9 चेतियं कासि देवी चेतियपब्बते. 24 कारेत्वा जयसेनञ्च पब्बतं गामिकस्स दा 10 भिक्खुसङ्घस्स; सागामं महुम्मारं च tassa'dà 25 सिलामेघव्हयं कवो भिक्खुनीनमुपस्सयं सिलामेघव्हयेदासि भिक्खुनीनञ्च पच्चये 11. 26 गामा येऽसुं पुरा कीता विहारे, तत्थ सा धनं दत्वा ते मे चयित्वान विहारस्सेऽव दापयी 27 छादयित्वा 12 महारुक्खे सब्बे चेतियपब्बते नानारागे धजे चेव पटाकायो च पूजयी. 28 पुब्बारामकभागम्हि 13 पासादं पटिसंखरि. उस्सानविट्ठिं दुब्भोगं सुभोगं तस्स कारयी. 29 विहारं गिरिभण्डञ्च नट्ठं पाकतिकं करी. भोगगामे च दापेसि भिक्खूनं तन्तिवासिनं. 30 अम्बुय्यानम्हि आवासं कत्वा दप्पुळपतब्बतं भिक्खूनं तिसतस्साऽदा सम्पन्नचतुपच्चयं. 31 कारेत्वा नीलगल्लञ्च आरामं सो मनोरमं दकवारं बहुप्पादं तस्स दापेसि कारिय. 32 अरिकारिविहारे च पटिसङ्खासि जिण्णकं; सलाकग्गञ्च पासादं अपुब्बञ्ञेव कारयी. ----------- 7. पडावियं चेव. 8. [D.S.E.] नकारेत्वा 9.[S.] कत्थकं [E.] कत्थकं 10. [E.] DÃmiÊassa'dà 11. [E.S.D.] भिक्खुनीनमुपस्सये. 12. छेदयित्वा (सब्बेसु), 13. [E.S.] पुच्छारामक-. [SL Page 285] [\x 285/] ( 33 वाहदीपे स कारेसि 14 सेनग्गबोधिपब्बतं. धम्मं तीसु निकायेसु वाचयित्थ बहुस्सते. 34 गण्हापेसि च भिक्खूनं अयोपत्तेसु गण्ठिके. पुञ्ञन्ति वुत्तं सब्बं सो न किञ्चि परिचज्जयी. 35 कुलीनानमनाथानं itthinaæ'dà पिळन्धनं; भोजनं भोजनत्थिनं बहुसोदासि रत्तियं. 36 गुन्नं सस्सानि पादासि; काकादीनञ्च भत्तकं; तण्डुलञ्चकुमारानं मधुफाणितसंयुतं. 37 एवं पुञ्ञानि कत्वान नरिन्दो सो सपारिसो भुत्वा पञ्चसु वस्सेसु मेदिनिं सम्परिच्चजि. 38 ततो तस्स सुतो आसि सीहळानं रथेसभो सब्बरूपगुणोपेतो महिन्दो नाम खत्तियो, 39 सो धम्मिकसिलामेघो इच्चा सि धरणीतले धम्मदीपो धम्मधजो सुद्धधम्मपरायणो; 40 पुब्बकेहि नरिन्देहि कतं धम्मपथानुगं Sabbaæ'kÃsi अहापेत्वा; अधम्मन्तु विवज्जयी. 41 राजा रतनपासादे कातुं सो नवकम्मकं सब्बकालेसु दापेसि गेट्ठुम्बदकवारकं 15 42 जिण्णञ्च पटिसङ्खासि पुञ्ञकम्ममकासि च. रज्जं कत्वान चतुसु वस्सेसु निधनं गतो. --------- 43 अग्गबोधि ततो राजा छत्तं उस्सापयी पुरे कारेन्तो सब्बसत्तानं हितं सुखमसेसतो. 44 धातुपूजं स कारेसि सत्थुसब्बगुणारहं पितामहकतस्साऽपि सम्बुद्धस्स महामहं. 45 उदयग्गादिबोधिञ्च परिवेणं स कारयी नामं गहेत्वा पितुनो अत्तनो च नराधिपो. 46 सभोगं परिवेणञ्च कत्वा तंभुतनामकं 16 सकाचरियकस्साऽदा भिक्खूनं तिसतस्स च. 47 राजसालाय 12 दापेसि चूळवापियगामकं. गामद्वयञ्च दापेसि काळुलमल्लवातके. मकं (?) 17.[A.] राजा सालाय. [SL Page 286] [\x 286/] ( 48 पवेसं विनिवारेसि उपोसथदिनेसु सो मच्छमंसयुरादीनं अन्तोनगरमत्तनो. 49 भिक्खू वा चेतिये वा सो वन्दित्वा निक्खमं ततो वालुका मा विनस्सन्तु इति पादे सुधोवयी. 50 यं यं सोवग्गियं कम्मं कम्मं निस्सरणावहं वत्थुत्तये पसन्नो सो कम्मं तं सब्बमाचरि. 51 मातुपट्ठाननिरतो रत्तिन्दिवमहोसि सो; गन्त्वा तस्सा उपट्ठानं पातोऽव किर भुपति 52 सीसं तेलेन मक्खेत्वा उब्बट्टेत्वान जल्लिकं नखे विसुत्धे कत्वान नहापेत्वान सादरं 53 अच्छादेवो नवं वत्थं सुखसम्फस्समत्तना वत्थं छड्ढितमादाय पेल्लेत्वा सयमेव तं 54 तस्स तोयेन सिञ्चित्वा सीसं समकुटं सकं गन्धमालाहि तं सम्माचेतियं विय पूजिय 18 55 नमस्सित्वान तिक्खत्तुं कत्वा तं सो 19 पदक्खिणं दापेत्वा parisÃya'ssà वत्थादीनि 20 यथारुचिं 56 सहत्थेनेव भोजेत्वा भोजनं तं महारहं भुत्तावसेसं भुञ्जित्वा समाकिरिय 21 मत्थके 57 भोजेत्वा परिसं तस्सा राजभोजन मुत्तमं सज्जेत्वा वासगेहञ्च सुगन्धपरिवासितं 58 सहत्था पञ्ञपेत्वान सयनं तत्थ साधुकं पादे धोविय मक्खेत्वा गन्धतेलेन सण्हकं 59 सम्बाहेन्तो निसीदित्वा कत्वा निद्दमुपेतकं कत्वा पदक्खिणं मञ्चं तिक्खत्तुं सादु वन्दिय 60 आरक्खके नियोजेत्वा दासे कम्मकरेऽपि च तस्सा पिट्ठिमकत्वान अपक्कम्मेव पिट्ठितो 61 हत्वा अदस्सने ठाने तिक्खत्तुं पुन वन्दिय सन्तुट्ठो तेन कम्मेन सरन्तो तं पुनप्पुनं 62 गेहं याति; स जिवन्तं 22 एवमेव उपट्ठहि. एकदा दासवादेन वदित्वा दासमत्तनो ----------- 18. [E.S.] पूजयि. 19.[E.] कत्वा तस्सा. 20.[A.] वत्थादीहि. 21.[E.] सय माकिरिय. 22.[E.] सजीवं तं. [SL Page 287] [\x 287/] ( 63 Tenattano कथापेसि खमापेतुं सयं वचो. अत्तानं भिक्खुसंघस्स दापयित्वान मातरा 64 धनमत्तग्घनं दत्वा भुजिस्सो आसि बुद्धिमा एवं पुञ्ञपरो हुत्वा कत्वा दीपस्स संगहं 65 एकादसहि वस्सेहि देवलोकमुपागमि. --------- तस्साऽनुजो दप्पुळोऽथ राजाऽहोसि तदच्चये; 66 सब्बं पुब्बकराजुनं चरियं सोसमाचरि. तदा महिन्दनामस्सपुत्ता रोहणसामिनो 67 पितरा नीहटाऽगञ्छुं राजानं मातुलं सकं. सो ते दिस्वा पवत्तिं तं सुत्वा दत्वा महाबलं 68 पाहेसि पितरा युद्धं कातुं बन्धूहिते रतो महिन्दोपि तथाभावं विदित्वा रोहणाधिपो 69 युद्धं पटिपदे येव tesaæ'kÃsi महाबलो ते उभोऽपि पलायिंसुदत्वा सेनाय नायकं. 70 पुनागन्त्वा महीपानं सेवमाना इधाऽवसुं. पितापि तेन सन्तुट्ठो अञ्ञेन सकबन्धूना 71 युज्झन्तो मरणं गञ्छि; ञाति सोऽपि मतो किर. तदाऽदा भागिनेय्यस्स राजा कित्तग्गबोधिनो 72 सब्बरूपगुणोपेतं धीतरं देवनामिकं. सो दप्पुळं ठपेत्वान सेवत्थं तस्स राजिनो 73 सयं नेङ्गमादाय रोहणं समसुपागमि. रोहणाधिपती हुत्वा सब्बाकारसमप्पितो 74 पुत्तधीताहि वड्ढन्तो वासं तत्थेव कप्पयी. राजाऽकासि दुमिन्दस्स घरं जिण्णं नवं थिरं. 75 सोवण्णखवितं कम्मं मङ्गलेन च तस्स सो अत्तनो राजभावस्स सत्थु पारमिताय च 76 सम्मानुच्छविकं कत्वा महापूजं पवत्तयी. जिण्णं कारेसि पासादं हत्थिकुच्छिविहारके 77 वाहदीपस्स आरामं 23 लावारावञ्च 24 पब्बतं. विहारे जेतनामे च कत्वा सोवण्णयं मुनिं 78 वड्ढेत्वा बोधिगेहम्हि pÆjaæ'kÃsi अचिन्तियं. अनुसंवच्छरं दीपे वत्थदानं पवत्तयि. ----------- 23.[A.] कारेसि. 24.[A.] लावारामं ca [SL Page 288] [\x 288/] ( 79 महापाळिञ्च वड्ढेसि भत्तग्गमवलोकयी 26. तुलाहारञ्च दापेसि जिण्णं च पटीसङ्खरि. 80 चारित्तं पुब्बराजूनं पालेसिमनवज्जियं. --------- तस्साऽसि वजिरो नाम सेनापति महामति 81 कच्छवालं स कारेसि आरामं पंसुकूलिनं थूपरामम्हि थूपस्स घरं छादेसि साधुकं 82 इट्ठिकाहि सुवण्णाहि; हेमत्वारे व कारयी 27 एवं सोळसवस्सानि कत्वा रज्जं नराधिपो 83 Aagamà सब्बसत्तानं गन्तब्बं देसमेव सो. --------- तस्मिं राजिनि सम्पत्ते देवलोकं तदा अहू 84 अग्गबोधि सनामोऽथ आणाभेरिं चरापयी पिता तस्स सभातुस्सपुत्तं महिन्दनामकं 85 रज्जत्थं सकपुत्तानं आदिपादं न कारयी. आदरं सो सबन्धूनं कणिट्ठानम्पि कातवे 86 असहन्तो पलायित्थ परतीरं समाकुलो. 28 तेसमागमनं सुत्वा पेसयित्वा महाबलं 87 कारेत्वा युद्धमेतेहि सीसं 29 तेसं स गण्हयी. निकायेसु विचारेत्वा कत्तब्बं सब्बमेव सो 88 दीपेऽपि सकले' कासि पापावारनिवारणं. भिक्खु चूलविहारेसु 30 यागुं गण्हन्ति सब्बदा 31 89 महाविहारे; तं सुत्वा राजा निब्बिन्नमानसो कण्ठपिट्ठिमहागामं तथा याबालगामकं 90 तेलगामं बहूदञ्च दकवारं पदापिय यागुं गहेतुं योजेसि vihÃresu'pi भिक्खवो; 91 ततो पट्ठाय तं यागुं सब्बे गण्हिंसु सादरा. दीपे भेरिं चरापेत्वा सन्निपातिय याचके 92 सुवण्णं सो पदापेसि यथिच्छं दिवस्तयं. एवमादिं स कत्वान पुञ्ञं वस्सेहि तीहि च ----------- 26. [A.] मवलोकिय. 27.[E.] छादयि. 28. समातुलो (?) 29.[A.] हिसं, 30. [S.] मूलविहारेसु. 31.[E.] ओसधं, [SL Page 289] [\x 289/] ( 93 वत्थुत्तयपसादस्स फलं पस्सितुमत्तनो राजा दिब्बेन यानेन 32 गच्छन्तो विय सो मरि. 94 एवं अनिच्चा वत सब्बदेहिनो 33 सब्बच्चुनो' पेवमुपेन्ति मच्चुं पहाय तस्मा भवरागजातं बुधो सुबुद्धी विभवे भवेय्य. इति सुजनप्पसादसंवेगत्थाय कते महावंसे पञ्चराजको नाम सत्तचत्ताळीसतिमो परिच्छेदो. --------- अट्ठचत्ताळीसतिमो परिच्छेदो. 1 ततो तस्साऽनुजो सेनो छत्तं उस्सापयी पुरे Piyaæ'va पुत्तं पस्सन्तो सत्ते सब्बे महाधनो. 2 चरियं पुब्बराजूनं समाचरि यथाभतं; Apubbaæ'pi चवत्तेसि चरियं धम्मसंहितं. 3 भिक्खूनं भिक्खुनीनञ्च ञातीनं दीपवासिनं मच्छानं मिगपक्खीनं कत्तब्बं स समाचरि. 4 महिन्दं परतीरं सो गतं योजिय मारयि. एवं सो सुविसोधेसि रज्ज पच्चत्थिकेऽखिले. 5 महादानं पवत्तेसि याचकानं धनेसिनं, भिक्खूनं ब्राह्मणानञ्च मनुञ्ञं राजभोजनं. 6 अहेसुं अनुजा तस्स महिन्दो कस्सपो तथा उदयो ति तयो; तेसु महिन्दो युवराजको 7 हुत्वा तस्सानुवत्तन्तो सक्कच्चं तमुपट्ठहि. सङ्घा नामाऽसि राजस्स भरिया तस्स राजिनी. 8 कीळनत्थं समुद्दस्स गते राजिनि पट्टनं उदयो आदिपादो सो ओहीनो नगरे तदा 9 नालनामं गहेत्वान धीतरं मातुलानिया रक्खितं राजरक्खाय पुळत्थिनगरं अगा. 10 राजा तस्मिं अकुज्झित्वा सन्धिं कत्वा अकुप्पियं महादीपादं पेसेत्वा तोसेत्वा नं इधानयी. ----------- 32.[A.] ञाणेन, 33.[E.] सब्बदेही [SL Page 290] [\x 290/] ( 11 एवं समग्गा ते आसुं; ततो पट्ठाय खत्तिया रक्खन्ता. सासनं लोकं वसिंसु सुसमाहिता. 12 ततो केनचि कालेन पण्डुराजा महाबलो जम्बुदीपा इधागम्म दीपं गण्हितुमारहि. 13 राजा सुवो महासेनं पेसयित्थ तदन्तिकं. अमच्चानं विवादेन लद्धोतारो नराधिपो 14 पण्डुराजा विनासेन्तो सब्बं तं देसमुत्तरं खन्धावारं निवेसेसि महातलितगामके.1 15 वसन्ता दमिळा एत्थ बहवो ये तहिं तहिं सब्बे तम्पक्खियाऽहेसुं; ततो सो बलवा अहु. 16 तत्थ गन्त्वा महासेना रञ्ञो युज्झितुमारहि. हत्थिक्खन्धगतो पण्डुराजापि समुपाविसि. 17 AahÆ दामिळसेना सा पस्सन्ती सामिनो मुखं सम्पन्नबलवुस्साहा तदत्थे चत्तजीविता. 18 दीपसेना तु सामीनमभावेन निरुस्सुका युज्झन्ती परिभिन्दित्वा पलायित्थ ततो ततो. 19 ओत्थरित्थ महासेना पण्डुराजस्स तङ्खणे मारसेनाव गच्छन्ती विचुण्णेन्ती महाजनं. 20 राजा सेनाय भिन्तत्तं सुत्वा सब्बं समादिय हत्थसारं पुरं हित्वा मलयाभिमुखो गतो. 21 ततो हत्थिं समारुय्ह युवराजा महिन्दको युज्झन्तो सकसेनाय पलातत्तं 2 समेक्खिय 22 "एकेन मे न सक्का वे सब्बे एते हि मारितुं; एतेसं न च नीवानं हत्थेसु मरणं सुखं. 23 तस्मा वरं 3 मे मरणं मया एवे" ति चिन्तिय हत्थिक्खन्धगतो येव जिन्दि सो सीसमत्तनो. 24 तं दिस्वा बहवो सीसे तत्थ छिन्दिंसु सेवका तं दिस्वा दामिळीसेना हट्ठतुट्ठा पमोदि सा. 25 एतं 4 सब्बं समेक्खित्वा आदिपादो स कस्सपो तुरङ्गवरमारुय्ह सुसन्नद्धो धतायुधो 26 विहारमुपसङ्कम्म अभयं एककोव सो तादिसम्पि महासेनं ओगाहेत्वा 5 विदारयि. ----------- 1.[E.] महातालितगामके. 2.[E.] पलायनं. 3.[A.] परं. 4. [E.] एवं. 5.[A.] ओगहेत्वा. [SL Page 291] [\x 291/] ( 27 सुपण्णो विय गण्हन्तो भुजङ्गे सलिलालये 5 सो तं सब्बं निवत्तेसि अत्तानञ्च; सुगोपयी. 28 अस्सो एकोव दिस्सित्थ तुरङ्गावलिसन्निभो. Aattano सो जनं कञ्चि अपस्सन्तोऽनुगामिनं 29 किं मे एकेन वेरीनं पूरितेन मनोरथं? कालन्तरेहं जिवन्तो पूरेस्सं मे मनोरथं; 30 तस्मा गन्तुंव युत्तन्ति निप्फोटेत्वा 6 महाबलं निब्भयोऽव महायोधो कोण्डिवातमुपागमि. 31 पण्डुराजमहासेना aaggahesi ततो पुरं. सीसं तं युवराजस्स पण्डुराजस्स दस्सयुं. 32 सो तं दिस्वाव झापेत्वा राजूनं पण्डुदेसिनं 7 सब्बमाळाहने किच्चं तस्स कातुं नियोजयी. 33 सब्बं सारं हरापेसि भण्डागारम्हि राजिनो अगण्हित्थ गहेतब्बं विहारे नगरेऽपि च 34 पासादे रतने सब्बे, सोवण्णं सत्थुबिम्बकं, सिलामयमुनिन्दस्स चक्खुभुतमणिद्वयं; 35 तथा सोवण्णपट्टे च थूपारामम्हि चेतिये; सुवण्णपटिमायो च विहारेसु तहिं तहिं 36 सब्बं गहेत्वा निस्सारं लङ्कादीपमकासि सो. छड्ढयित्थ 8 पुरं रम्मं यक्खभक्खितरूपकं. 37 राजाऽपि रक्खं दत्वान महामग्गे तहिं तहिं गङ्गाद्वयमुखे वासं कप्पेसि परिसङ्कितो. 38 पण्डुराजा ततो सन्धिं कातुं सीहळसामिना अमच्चे तत्थ पेसेसि; दिस्वा ते सीहळाधिपो 39 सुणित्वा सासनं तेसं सब्बं तं सम्पटिच्छिय दूतानं कारयित्वान यथाकामेन संगहं 40 हत्थिद्वयं स दत्वान सब्बमाभरणम्पि च तस्स पेसेसि दूते सो अत्तनोऽपि हितावहे 9 41 पण्डुराजासि तं सब्बं दिस्वा सन्तुट्ठमानसो निय्यातेत्वान दूतानं तदहेव महापुरं ----------- 5.[E.] सलिलालयं. 6.[S.D.] निप्पोठेत्वा. 7.[E.] देसितं. 8.[E.] छड्डयित्वा. 9. Hitavaho (sabbattha). [SL Page 292] [\x 292/] ( 42 निक्खमित्वा पुरा गन्त्वा 10 न चिरेनेव पट्टनं तत्थ आरुय्ह नावं सो सकं देसमुपागमि. 43 ततो आगम्म नगरं सिलामेघो महीपति यथाठाने ठपेत्वान दीपं वसि समाहितो. 44 भातरं दुतियं कत्वा उदयं नाम खत्तियं महादिपादं तस्सादा भोगत्थं दक्खिणं दिसं. 45 सो पि खो न चिरेनव कत्वा पुञ्ञं यथारहं रोगेनेकेन सम्फुट्ठो पविट्ठो मच्चुनो मुखं. 46 कस्सपो आदिपादोऽपि पुळत्थिनगरे वसं योजेत्वा 11 पण्डुराजेन अहोसि किर मारितो. --------- 47 तदा कस्सपनामस्स पुत्ता आसुं महारहा आदिपादस्स चत्तारो धनञ्ञक्खणसञ्ग्ञुता. 48 यो 12 तेसं सब्बपठमो सेनो नाम कुमारको सूरो वीरो महुस्साहो राजभारक्खमो समो, 49 राजा महादिपादत्तं तस्स दत्वा यथाविधिं भोगत्थं दक्खिणं देसं सवाहनमुपादिसि. 50 रोहणधिपतिस्साऽसुं पुत्ता कित्तग्गबोधिनो चत्तारो, धीतरो तिस्सो दस्सनेय्या मनोरमा. 51 तदा जेट्ठसुतं तस्स महिन्दं नाम खत्तियं पितुच्छा मारयित्वान देसं गण्हि ससाधनं. 52 भातरो ते तयो तस्मिं संरुट्ठा भातुघातने 13 आदाय भगिनी तिस्सो रञ्ञो सन्तिकमागमुं. 53 राजाऽपि दिस्वा तेऽतीव ममायन्तो दयालुको 14 सब्बे देवकुमारेव सुखं वड्ढेसि पेमवा. 54 ततो कस्सपनामं सो तेसं जेट्ठं नरिस्सरो देसं तं गण्ह याहीति दत्वा बलमपेसयी. 55 सोऽपि गन्त्वान तं हन्त्वा रोहणं कसिणम्पि तं कत्वा हत्थगतं तत्थ वसित्थ निरुपद्दवो. 56 अथ सो भातरो द्वेऽपि सेनञ्च उदयं तथा पक्कोसित्वान भाजेत्वा देसं तेहि सहावसि. ----------- 10.[S.] तम्हा. 11.[A.] योधेन्तो. 12.[E.] सो. 13.[E.]भातुघातके. 14.[E.S.]दयामुखो. [SL Page 293] [\x 293/] ( 57 राजा ता साधु वड्ढेत्वा वयप्पत्तासु तीसु सो राजकञ्ञसु धञ्ञासु देवच्छरसुरूपिसु 58 हपेत्वा राजिनीठाने उपराजस्स दापयी सङ्घनामं, महाभोगं दत्वा रज्जसरिक्खकं. 59 कणिट्ठो उपराजस्स 15 महिन्दो नाम भातुको अत्थि सब्बगुणोपेतो सब्बसत्थविसारदो. 60 तस्साऽदासि दुवे राजा राजकञ्ञा मनोहरा तिस्सवहं कित्तनामं द्व दत्वा भोगं यथारुचिं. 61 एवं करोन्तो ञातीनं संगहं सो यथारहं आराधेन्तो च दानादिसङ्गहेहि महाजनं 62 राजा दसहि राजूनं धम्मेहि समुपागतो समाचरन्तो पुञ्ञानि परिभुञ्जित्थ मेदिनिं. 63 पंसुकूलिकभिक्खूनं कत्वाऽरिट्ठम्हि पब्बते महाभोगं अदारामं निम्मितं विय इद्धिया; 64 परिहारञ्च 16 तस्साऽदा राजारहमसेसतो आरामिके व बहवो दासे कम्मकरेपि च. 65 पासादं सोव कारेसि विहारे जेतनामके अनेकभुमिं भुमिन्दो बुद्धभुमिगतासयो. 66 वड्ढेत्वा तत्थ कारेत्वा सब्बसोवण्णयं जिनं सण्ठपेत्वा महाभोगं वसापेसि च भिक्खवो. 67 महादिपरिवेणम्हि दारेसि सुमनोहरं पासादमग्गिसन्दड्ढं तस्मिञ्ञेव विहारके. 68 कत्वा वीरङ्कुरारामं विहारे अभयुत्तरे महासङ्घिकभिक्खूनं थेरियानञ्च दापयी. 69 पुब्बारामञ्च कारेसि सम्पन्नचतुपच्चयं सद्धिं सो सङघनामाय देविया पि च अत्तनो. 70 महाविहारे तायेऽव सद्धिं कारेसि भुमिपो अआवासं सङ्घसेनव्हं महाभोगं महामति. 71 कारेत्वा सब्बसोवण्णं केसधातुकरण्डकं महापूजं पवत्तेसि रज्जं विस्सज्जि उत्तमो. 17 ----------- 15.[A.] उपराजापि. 16.[E.] परिहारंस 17.[E.] Vissajjiyattano (?). [SL Page 294] [\x 294/] ( 72 Cetiyassa गिरिस्साऽदा काणवापिं बहूदयं 18 भिक्खूनं दीपवासीनं दापेसि च तिचीवरं 73 पुळत्थिनगरेऽकासि वापियो 19 थुसवापिया; सेनग्गबोधिमावासं गामारामिकसञ्ञुतं; 74 तस्मिञ्ञेव च कारेसि महापाळिं सुभोजनं; महापाळिञ्च सब्बेसं महानेत्तम्हि पब्बते. 75 वेज्जसालम्पि कारेसि सगरस्स च पच्छिमे. अनाथानं पवत्तेसि यागुदानं सखज्जकं. 76 पंसुकूलिकभिक्खूनं पच्चेकञ्च महानसं कत्वा दापेसि सक्कच्चं निच्चं भोजनमुत्तमो 77 हुत्वा महादिपादोऽयं कप्पूरपरिवेणके उत्तराळ्हे च कारेसि परिच्छेदे सनामके. 78 तुलाभारञ्च पादासि तिक्खत्तुं सो महाधनो; पुञ्ञमञ्ञम्पि सोऽकासि राजा नानप्पकारकं. 79 सङ्घनामापि तंदेवी उत्तरम्हि विहारके कत्वा महिन्दसेनव्हावासं 20 वासेसि भिक्खवो. 80 आरद्धो दप्पुलव्हस्स काले राजस्स धीमतो महादेवेन सो आसि रम्मो दप्पुलपब्बतो; 81 दारुकस्सपनामेन तथा कस्सपराजिकं, 21 उभो पि ते विप्पकते राजा सोव समापयी. 82 भद्दो सेनापती तस्स bhaddasenÃpati'vhayaæ परिवेणम्पि कारेसि दासभोगसमायुतं. 83 उत्तरो च अमच्चोऽका विहारे अभयुत्तरे वास मुत्तरसेनव्हं रम्ममुत्तरपच्चयं. 84 वजिरो नाम तत्थेवावासं 22 वजिरसेनकं कासि; रक्खसनामो चाऽवासं रक्खसनामकं. 85 ततो वीसतिवस्सेसु पुळत्थिनगरे वसं पण्डुराजकतं कारं सरन्तो सारदस्सनो 86 ददन्तो विय सेनस्स सूरस्सावसरञ्च सो पहाय दीपं दीपोऽव महावातभतो गतो. ----------- 18.[E.] बहुदुयं. 19.[E.] वापिया 20. [E.S.] से नव्हं वासं 21. राजकं. 22. [E.] तत्थेव वासं. [SL Page 295] [\x 295/] ( 87 भोगा अनिच्चा सह जिवितेन पहेव ते बन्धुजना सहाया; नराधिपं पस्सथ एकमेव समागतं मच्चुमुखं सुघोरं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे एकराजको नाम अट्ठचत्ताळीसतिमो परिच्छेदो. --------- एकूनपञ्ञासतिमो परिच्छेदो. 1 एवं तस्मिं मते तस्स कत्तब्बं साधु कारिय महादिपादो सेनवेहा आदाय बलवाहनं 2 आगम्म नगरं राजा अहोसि धरणीतले. आदिकप्पम्हि राजूनं दस्सेन्तो चरियं विय 3 सद्धो महाधनो सूरो मुत्तवागी 1 निरालयो याचयोगो महाभोगो सम्पन्नबलवाहनो 4 कित्तियाऽमलभुताय, तथा तेजोगुणेन च सन्निपातंच सो चन्दसुरियानं निदस्सयी. 5 असङ्किण्णगुणाकिण्णो सुविचिण्णगुणागुणो नित्थिण्णपापो निब्बिण्नसंसारो सारदस्सनो. 6 भरिया तस्स या आसि सङ्घा तं सोऽभिसेवयी महेसिभावे वदवोन परिहारं यथाभतं, 7 महिन्दं नाम सप्पञ्ञं कणिट्ठं भातरं सकं दत्वा दक्खिणभागं सो ओपरज्जेऽभिसेवयी. 8 अन्तोपुरेऽपरज्झित्वा सो रञ्ञा अवधारिते सपुत्तदारो वुट्ठाय अञ्ञातो मलयं अगा. 9 उप्पज्जित्थ तदा पुत्तो रञ्ञो सङ्घाय देविया दस्सेन्तोऽव पनादस्स कुमाररूपमत्तनो 2 10 राजा तं jÃtamattaæ'va दिस्वा सन्तुट्ठमानसो सिद्धत्थं लुम्बिनीजातं राजा सुद्धोदनो विय 11 धञ्ञपुञ्ञगुणुपेतो ठपेत्वा दीपमेककं जम्बुदीपेऽपि कसिणे रज्जयोग्गोऽति मे सुतो ----------- 1.[E.] मुत्तचागो. 2.[A.] कुमारंरूप- [SL Page 296] [\x 296/] ( 12 नामदानदिने येव परिहारेन सब्बसो ओपरज्जेभिसिञ्चित्वा दक्खिणं desamassa'dÃ. 13 युवराजाऽपि मलये वसन्तोऽव महीपतिं आराधेत्वा उपायेन अनुञ्ञातो सभातरा 14 निकायत्तयवासीहि सद्धिं भिक्खूहि आगतो दिस्वा राजानमेत्थव sandhiæ'kÃsi अकुप्पियं. 15 या तस्स युवराजस्स भरिया तिस्सनामिका राजिनी सा विजायित्थ धीतरं सङ्घनामिकं. 16 कित्तिनामाऽपरा या च भरिया सापि खो पन विजायि पुत्ते चत्तारो तथा एकञ्च धीतरं. 17 तदा राजाऽपि चिन्तेत्वा एवं सति कणिट्ठको निस्सङ्को मयि होतीति सम्मा मन्तीहि मन्तिय 18 धीतरं युवराजस्स सुरूपिं सङ्घनामिकं Kassapassa'ttaputtassa विवाहं कारयि बुधो. 19 दक्खिणं देसमस्सेव कणिट्ठस्स स दापयी. राजपुत्तस्स पादासि पच्चेकं भोगमत्तनो 20 रज्जम्हि 3 सब्बं तस्सेव परिभोगाय दापयि. केवलन्तु विचारेसि दीपं दीपहितावहो 21 तेसं संवासमन्वाय उभिन्नं पुञ्ञकम्मिनं धञ्ञपुञ्ञगुणुपेता विजाता पुत्तधितरो. 22 कत्वा सब्बोपहारेन दाठाधातुमहामहं आरुय्ह वरपासादं रतनव्हं महीपति 23 तदा सोवण्णयस्सापि सम्बुद्धस्स पुरा धीतं सुञ्ञं पीठं सयं 4 दिस्वा "कस्मा eva"nti संवदि. 5 24 ततो अमच्चा आहंसु "न जानासि महीपति, महापितुनरिन्दस्स काले तव नरिस्सर, 25 पण्डुराजा इधागम्म दीपमेतं विनासिय सब्बं सारगतं दीपे समादाय गतो" इति. 26 तं सुत्वा लज्जितो राजा सयं विय पराजितो तदहेव नियोजेसि अमच्चे बलसङ्गहे 27 तदाऽव किर आगञ्छि पण्डुराजकुमारको परिभुतो सराजेन रज्जत्थं कतनिच्छयो. ----------- 3.[A.] रज्जम्पि. 4. स तं (सब्बेसु) 5.[E.] तियावदि. [SL Page 297] [\x 297/] ( 28 राजा दिस्वाऽतिसन्तुट्ठो कत्तब्बं तस्स कारिय महातित्थमुपागम्म पट्टनं, वसमत्र सो 29 महन्तं बलकायञ्च तस्सोपकरणानि च अनूनं पटियादेवो देवसेनंव सज्जितं 30 पण्डुराजकुमारेन सद्धिं सेनापतिं सकं "गन्त्वा तं पण्डुराजानं गन्त्वा नीतमितो पुरा. 31 रतनं सब्बमादाय, दत्वा रज्जं इमस्स च न चिरेनेव ehÅ"ti उय्योजेसि महायसो, 32 सोऽपि एवं करोमीति पटिस्सुवो महीपतिं वन्दित्वा बलमादाय नावमारुय्ह तं खणे 33 परतीरं ततो गन्त्वा संवूळ्हबलवाहनो विनासयन्तो पच्चन्तं वारेसि मधुरं पुर. 34 द्वारानि पिदहित्वान पच्छिन्दित्थ गतागतं ततो अग्गिं खिपापेसि गोपुरट्टालकोट्ठके. 35 एवं सीहळसेनाय पविट्ठाय सकं पुरं सब्बं विलुम्पमानाय सेनङ्गं घातयन्तियं 36 पण्डुराजा निसम्मेऽतं समादाय सकं बलं वेगसा तं समागम्म युद्धं कातुं समारभि. 37 असम्पुण्णबलत्ता सो विद्धो सल्लेन भुपति हत्थिक्खन्धगतो येव विहाय पुरमत्तनो 38 पलायित्वा गतट्ठाने 6 जिवितं निजमोस्सजि. भरिया ca'ssa तेनासि सम्पत्ता जिवितक्खयं. 39 ततो सीहळसेना सा पविट्ठा निब्भया पुरं तत्थ सब्बं विलुम्पित्थ देवाऽसुरपुरं यथा. 40 सेनापति ततो राजगेहे भण्डं समेक्खिय दीपानीतमिमम्हा च तत्रट्ठञ्च महारहं 41 सारं सब्बं समादाय देसे च नगरे ठितं कत्वा इस्सरियं तत्थ वसे वत्तिय अत्तनो 42 पण्डुराजकुमारं तु तत्थ रज्जेऽभिसिञ्चिय कारेत्वा परिहारञ्च देसं तस्स समप्पिय 43 यथारुचिं गहेवोन हत्थि - अस्से नरेऽपि च तत्थ तत्थ यथाकामं वसन्तो अकुतोभयो ----------- 6. [A.E.] गतोऽट्ठाने. [SL Page 298] [\x 298/] ( 44 समुद्दतटमागम्म ठत्वा तत्थ यथासुखं कीळन्तो विय नावं सो समारुय्ह विसारदो 45 महातित्थमुपागम्म वन्दित्वा धरणीपतिं तं सासनं निवेदेत्वा सारं दस्सेयि आहटं. 46 राजा sÃdhu'ti वत्वान कारेत्वा तस्स सङ्गहं सद्धिं सेनाय आगन्त्वा पहट्ठाय सकं पुरं 47 जयपानं पिवित्वान कवो विजयमङ्गलं महाचागं पवत्तेत्वा याचकानं यथारुचिं 48 सब्बं pÃkatikaæ'kÃsi सारं दीपे निरालयो. सोवण्णपटिमायो च यथाठाने ठपापयि. 7 49 सुञ्ञं रतनपासादे पीठं पूरेसि सत्थुनो. कासि रक्खाविधानेन निब्भयं धरणीतलं. 50 तततो पट्ठाय दीपं सो अरीनं दुप्पधंसियं कत्वा वड्ढेसि भोगेहि उत्तरादिकुरुं विय. 51 खिन्ना पुब्बस्स राजस्स काले दिपम्हि पाणिनो निब्बुता तं समागम्म 8 घम्मा विय वलाहका --------- 52 तस्स वीसतिमे वस्से विहारे अभयुत्तरे निक्खमित्वा गताहेसुं 9 पंसुकूलिकभिक्खवो. 53 युवराजा महिन्दो सो दुमराजस्स सत्थुनो कारापयि घरं रम्मं दस्सनेय्यं मनोरमं. 54 बोधिगेहं करोन्ता तं दिस्वा वड्ढकिनो तदा वंसेन साखं आहच्च भिज्जन्तं 10 चरबोधिया 55 किन्नु कातब्बमेत्थाऽति युवराजं निवेदयुं. सो तं समुपसंकम्म महापूजाय पुजिय 56 "सचे सत्था हितत्थाय सम्भितो सब्बपाणिनं लण्डुं 11 pu¤¤assa'nagghassa घरस्स karaïeni'dha 57 साखा गच्छतु उद्धंव, कातुं सक्का यथा घरं" एवमाराधयित्वान वन्दित्वा सघरं गतो. 58 तदा साखा दुमिन्दस्स रत्तियं उद्धमनुग्गमि. ततो कम्मकरा सब्बं आरोचेसुं ससामिनो. ----------- 7.[A.] हपापिय. 8.[E.] सन्तिमागम्म 9.[E.S.] गणाहेसुं. 10.[E.]भिन्दन्तं 11. लाभी. (Sabbesu.) [SL Page 299] [\x 299/] ( 59 युवराजाऽतिसन्तुट्ठो भातुरञ्ञ्ञो निवेदिय महापूजाय पूजेसि विस्सज्जिय बहुं धनं. 60 तथा महिन्दसेनव्हं परिवेणञ्च कारिय सङ्घस्साऽदा सभोगं सो pu¤¤Ãna'¤¤Ãni चाविणि. 61 अदा सपरिसं भत्तं 12 वत्थं छत्तमुपाहनं, तथा गमियभत्तञ्च नहानञ्च सभत्तकं. 62 एवं खुद्दानुखुद्दानि कत्वा पुञ्ञानि सो विभु रञ्ञो तेत्तिंसवस्सम्हि यथाकम्ममुपागमि. 63 अथ राजा मते तस्मिं कणिट्ठमुदयं सकं तस्स ठाने ठपेत्वान सब्बं तस्सेव tassa'dÃ. 64 तुलाभारस्स दानेन दीनानाथे स तप्पयि. धम्मकम्मेन सोधेसि निकायत्तयमेकतो. 65 सोण्णथालिसहस्सं सो मुत्ताहि परिपूरिय हपेत्वा मणिमेकेकं तस्सोपरि महारहं 66 ब्राह्मणानं सहस्सस्स सुद्ध्[X]ग्ञ[X] रत्नभाजने भोजेत्वा खीरपायासं दापेत्वा हेमसुत्तकं 67 तथा नवेहि वत्थेहि अच्छादेवो यथारुचिं सन्तप्पेसि महन्तेन परिहारेन पुञ्ञवा. 68 भिक्खूनं दीपवासीनं अदासि च तिचीवरं. अदा सब्बासमित्थीनं चत्थञ्च सुमनोहरं. 69 कारेत्वा लोहपासादं वेजयन्तसरिक्खकं वड्ढेसि पटिमं तत्थ सुवण्णघनकोट्टिमं. 70 सुत्वा उपोसथागारभावं सब्बमहेसिनं तुच्ग्ञोऽयं नेव होतुति वासं सङ्घस्स तं अका. 71 भोगगामे च तस्साऽदा रक्खके च नियोजयी. भिक्खू द्वत्तिंसमत्ता हि 13 वसन्तुति नियामयि. --------- 72 गङ्गाय मरियादं सो कारेसि मणिमेखलं; तोयनिद्धमनञ्चाऽका मणिहीरकवापिया. 73 कट्ठन्तनगरे चेव काणवापिञ्च बन्धयी. वेज्जसालञ्च कारेसि चेतियम्हि गिरिम्हि सो. 74 बुद्धगामविहारञ्च विहारं महियङ्गणं कुटतिस्सविहारञ्च भोगगामेन वड्ढयी. ----------- 12.[E.A.] सपरिसम्भतत्तं. 13.[E.] द्वत्तिंसमतत्तानि. [SL Page 300] [\x 300/] ( 75 मण्डलस्स गिरिस्साऽदा विहारस्स स गामके 14 उत्तराळ्हे व कारेसि पासादं परिवेणके 76 महासेनस्स बुद्धस्स गामं दत्वान रक्खके दासि; सोब्भविहारे च कारेसि पटिमाघरं. 77 बोधिसत्ते च वड्ढेसि पासादे मणिमेखले. सिलामयमुनिन्दस्स जिण्णगेहम्पि कारयी. 78 राजतं 15 बोधिसत्तञ्च सघरं तत्थ सन्दहि. आलवालं दुमिन्दस्स बन्धित्वाऽका महामहं. 79 लिखित्वा हेमपट्टम्हि सब्बं रतनसुत्तकं महापूजमका तस्स; अभिधम्मं कथापयी. 80 आनन्दपटिमं नेत्वा पुरं कत्वा पदक्खिणं परित्तं भिक्खुसंघेन भणापेत्वा यथाविधिं 81 परित्तोदकसेकेन जनं कत्वा निरातुरं राजा रोगभयं पेवं नीहरित्थ सदेसतो 82 अभिसेकं गहेत्वान हेमवालुकचेतिये अनुसंवच्छरं कातुं तं चारित्तं लिखापयि. 83 अदा मासस्स चतुसु उपोसथदिनेसु सो चतुन्नञ्च सहस्सानं वत्थदानं सभत्तकं. 84 वेसाखकीळं कीळित्थ सद्धिं दुग्गतकेहि सो अन्नपानञ्च वत्थञ्च तेसं दत्वा यथारुचिं 85 भिक्खुसङ्घस्स दीपम्हि निच्चदानं पवत्तयी; सन्तप्पेसि च दानेन कपणद्धिकवणिब्बके. 86 तस्स रञ्ञो महेसी व सङ्घनामा अकारयी. पब्बतं सङ्घसेनव्हं सभोगमहयुत्तरे. 87 नीलचूळामणिञ्चाका सिलामयमहेसिनो. पूजं sabbopahÃrehi'kÃsi सत्थुस्स सब्बदा. 88 तस्स सेनापती चाऽका सेनसेनापतिव्हयं परिवेणं महाभोगं सूरो तुट्ठकनामको. 89 एवं सपरिसो कत्वा सो पुञ्ञानि महायसो पञ्चतिंसतिमे वस्से देवलोकमुपागमि. --------- 90 ततो तस्साऽनुजो आसि उदयो नाम खत्तियो राजा सब्बप्पयोगेहि हितेसी दीपवासिनं ----------- 14.[E.A.] सगामके. 15. [E.A.] राजा तं. [SL Page 301] [\x 301/] ( 91 हुत्वान सो सयं राजा कणिट्ठं सकभातरं 16 महादिपादट्ठानम्हि ठपि कस्सपनामकं. 92 राजा चिन्तिय ञातीनं कातब्बो सङ्गहो इति एवं कस्सपनामस्स भातुपुत्तस्स धीतरं 93 युवराजस्स तस्साऽका भरियं सेननामिकं. धारेसि च सयं राजा अपरं तिस्ससव्हयं. 94 महिन्दस्सुपराजस्स राजधीताय कित्तिया पुत्तो कित्तग्गबोधीति आदिपादो विबुद्धिको 95 चोरो हुत्वा महारञ्ञो निक्खमित्वान रत्तियं एको अञ्ञातवेसेन समुपागम्म रोहणं 96 जनं हत्थगतं कत्वा देसं सब्बं विनासिय घातापयित्थ तत्रट्ठं सो तं मातुलमत्तनो. 97 तं सुत्वा धरणीपालो tasmiæ'tÅva पकुप्पिय आनेतुं तमुपायं सो गवेसन्तो तथा तथा 98 भातुपुत्तं तमाहूय युवराजं स 17 कस्सपं आमन्तेसि "महापुञ्ञ, सहायो होहि मे" इति. 99 "किम्मे कत्तब्ब' मिच्चाह; पच्चाह धरणीपति "पुत्तो तव महिन्दो सो वुद्धिप्पत्तो महाबलो 100 लाभी रोहणदेसस्स मातितो पितितोऽपि च; सूरो सब्बसहो वीरो कुसलो कतुपासनो 101 सङ्गामयोग्गो मतिमा निपुणो नयकोविदो; तं पेसेत्वा नयिस्साम पापं मातुलघातकं" 102 तं सुत्वा वचनं रञ्ञो कस्सपो भासि सादरो: "देव, देवेन वुत्तोऽहं गच्छेय्यं; किन्नु मे सुतो 103 वंसो मे पालितो होति, पसादो च तवाधिप; 18 तस्मा कालमहापेत्वा यं इच्छजि तथा कुरु." 104 सुत्वा अतीव सन्तुट्ठो नरिन्दो तस्स तं वचो महन्तं बलकायं सो सब्बसो पटियादिय 19 105 महता परिहारेन नमहिन्दं राजपोतकं रक्खितुं तं नियोजेत्वा वजिरग्गञ्चनायकं 106 तुच्छं विय पुरं कत्वा सब्बञ्च बलवाहनं सब्बोपकरणं चेव अनूनं तस्स दापिय ----------- 16.[A.] सकभातुजं. 17.[A.] युवराजस्स. 18.[S.] नराधिप. 19.[A.] पटिपादिय. [SL Page 302] [\x 302/] ( 107 सयं तमनुगच्छन्तो पदसाऽव नरिस्सरो उय्योजेसि "महापुञ्ञ, गच्छ रक्खाति मेदिनिं." 108 महिन्दो सो महिन्दोऽव देवसेनापुरक्खतो गच्छन्तो सुविरोचित्थ देवासुरमहाहवं. 109 सो गन्त्वा न चिरेनव गुत्तसालमुपागमि. ततो जानपदा सब्बे मण्डलीका च रट्ठिया 110 तेन नमातुलघातेन पापकेन उपद्दुता गन्त्वा तं परिवारेसुं "लद्धो नो सामिको" इति. 111 पतन्तो सोऽपि खो चोरो ठितोऽव गिरिमण्डले सब्बं हत्थगतं कत्वा राजभण्डं महग्घियं 112 हत्थि अस्से च आदाय गन्त्वा मलयमारुहि. महिन्दसेना घातेन्ती तस्स सेनं तहिं तहिं 113 पदानुपदमिस्सेऽव गच्छन्ती हत्थि-अस्सके दिस्वा मलयपादम्हि गहेत्वा एत्थ सो" इति 114 तत्थ पाविसि नमद्दन्ती सब्बं मलयकाननं, नदियो पल्लले चेव करोन्ती मग्गसादिसे. 115 बालकोव 20 जनं दिस्वा सब्बं रतनमनत्तनो कोधाभिभुतो जड्डेसि नदीसोब्भतटादिसु. 116 एककोव निलीयित्थ वने पब्बतकन्दरे. गवेसन्तो जनो दिस्वा तमग्गहि नराधमं. 117 तमादायाऽतितुट्ठो सो जनो आगम्म सज्जुकं महिन्दमुपदस्सेसि निसिन्नं गुत्तसालके. 118 सो तं दिस्वा हसित्वान "भुत्तो किं रोहणो" इति नायकस्स नियातेत्वा वजिरग्गस्स राजिनो 119 सयं सेनं समादाय महागाममुपागतो, रोहणाधिपती हुत्वा करोन्तें लोकसङ्गहं 120 जनं पाकतिकं कत्वा बालकेन विबाधितं सासनञ्च यथाठाने ठपेत्वा तेन नासितं 121 पुप्फारामे फलारामे कारयित्वा तहिं तहिं वापियोऽपि च गण्हित्वा बन्धापेत्वा महानदिं 122 सब्बत्थ सुलभं कत्वा सङ्घस्स चतुपच्चयं दुट्ठे च पटिबाहेत्वा मण्डलीके च रट्ठिये ----------- 20.[E.] बालको ca. [SL Page 303] [\x 303/] ( 123 Core ca परिसोधेत्वा कत्वा विगतकण्टकं तोसयन्तोऽखिलं लोकं चागभोगसमप्पितो 124 उपासनीयो विञ्ञूहि, सेवनीयो धनत्थिहि, कप्प्रुक्खुपमो सब्बयाचकानं हितावहो, 125 हित्वा दुब्बिनयं देसे पुब्बकेहि पवत्तितं समाचरन्तो धम्मञ्च वासं तत्थेव कप्पयी. --------- 126 आदिपादं गहेत्वान वजिरग्गोऽपि नायको अनुराधमुपागम्म राजानमभिदस्सयी. 127 राजा पि दिस्वा तं कुद्धो खिप्पं पक्खिप्प चारके रक्खावरणमस्साऽदा विहेठेसि च सब्बसो. 128 अदासि च तुलाभारं तिक्खत्तुं सो महायसो. थूपारमम्हि थूपञ्च हेमपट्टेन छादयी. 129 कत्वा तत्थेव पासादं भिक्खुसंघं निवासिय विहारे नगरे चेव पटिसङ्खासि जिण्णकं. 130 कदम्बनदियाऽकासि निज्झरं थिरबन्धनं मरियादं पवड्ढेसि वापियं सो मयेत्तियं; 131 तत्थ निद्धमनं चाऽका. अनुवस्सम्पि भुमिपो चीवरत्थं सुवत्थानि सुसण्हानि च दापयी. 132 दुब्भिक्खे दानसालायो कारेत्वा सब्बपाणिनं महादानं पवत्तेसि महापाळिं च वड्ढयी. 133 दधिभत्तञ्च दापेसि निकायत्तयवासिनं; निच्चं दुग्गतभत्तञ्च यागुं चेव सखज्जकं. 134 एवमादीनि पुञ्ञानि कत्वा सोवग्गियानि सो एकादसहि वस्सेहि गतो देवसहव्यतं. 135 तस्सेकादसवस्सेसु विस्सट्ठं सोण्णमेव तु अहू सतसहस्सानं तयोदसहि सम्मितं. 136 सुदुज्जयं पण्डुनराधिराज मेको परो रोहणमुग्गदुग्गं कत्वाऽपि एते सवसे नरिन्दा सयंवसं मच्चुमुपागमिंसु. इति सुजनप्पासादसंवेगत्थाय कते महावंसे राजद्वयदीपनो नाम एकूनपञ्ञासतिमो paricchedo. ----------- [SL Page 304] [\x 304/] ( पञ्ञासतिमो परिच्छेदो. 1 ततो रज्जे पतिट्ठाय कस्सपो दक्खिणं दिसं अदा कस्सपनामस्स युवराजस्स धीमतो 2 अग्गाहिसेकं दापेसि युवराजस्स धीतुया राजकञ्ञाय तिस्साय भरियायेऽव अत्तनो. 3 याचकानञ्च सिप्पीनं आगतानं ततो ततो दानं दण्डिस्सरं नाम सदा दापेसि भुपति. 4 आदिपादो महिन्दो सो वसन्तो रोहणे तदा गहेतुं राजिनो रट्ठमादाय बलमागतो. 5 तं सुत्वा कुपितो राजा बलं पेसेसि अत्तनो युज्झित्वा तं पराजेसि महिन्दो सो महाभटो. 6 ततो राजा निवत्तेतुं पितरं तस्स पेसयी कस्सपं युवराजं तं, सो गन्त्वा पुत्तसन्तिकं 7 नानाधम्मकथोपेतं वत्वा युत्तिमनेकधा सङ्गामतो निवत्तेत्वा पुत्तं सो पुनरागमि. 8 आदापादो तु सो पच्छा घातेत्वा मण्डलाधिपे कुद्धे 1 जानपदे दिस्वा अगमासि पुरन्तिकं; 9 भिक्खुसङ्घे तमानेत्वा दस्सेसि वसुधाधिपं दत्वा सो धीतरं तस्सा पेसेसि पुन रोहणं. 10 नीहरित्वान दुस्सिले निकायत्तयवासिसु गाहापेसि नवे भिक्खू आवासे तत्थ तत्थ सो. 11 द्वायभिसेकजातेन 2 आदिपादेन सूनुना महाविहारे बोधिम्हि पंसुं वड्ढेसि पूजयं. 12 आकासि च निकायेसु तीसु बिम्बे 3 सिलामये, सोवण्णये रंसिजाले छत्तं 4 चूळामणी 5 तथा. 13 अभयगिरिविहारम्हि पासादं सकनामकं कत्वा तत्थ निवासेत्वा भिक्खू गाममदापयी. 14 महियङ्गणविहारस्मिं गामं सो cetiyassa'dÃ. सवत्थं पटिमाभत्तं 6 sabbabhikkhÆna'dÃpayÅ 15 थले जले च सत्तानं अदासि अभयं तदा. चारित्तं पुब्बराजूनं परिपालेसि सब्बदा. ----------- 1. [E.D.S.] कुपिते 2. [A.] द्वयाभिसेका. 3.[E.] अका तीसु निकायेसु तीणि बिम्बे. 4.[E.] रंसिफलकच्छत्तं. 5. [A.] चूळामणिं. 6.[E.] पटिसम्भत्तं. [SL Page 305] [\x 305/] ( 16 Tassa सेनापती सेनो इळङ्गो राजवंसजो थेरियानं अकाऽवासं थूपारामस्स पच्छतो. 17 धम्मरुचिकभिक्खूनं धम्माराममकारयि; तथा सागलिकानञ्च कस्सपसेननामकं. 18 हदयुण्हाभिधानं सो कत्वा चेतियपब्बते परिवेणं अदा धम्मरुचिकानं च भिक्खूनं. 19 आरामिकानं भिक्खूनं आरामेसु तहिं तहिं एकमेकं कुटिं कत्वा दापेसु च चमूपति. 20 रत्तमालगिरिस्मिं सो कवो रम्मं चरं सुभं कुटिं अदा सासनस्स सामिकानं तपस्सिनं. 21 महाविहारे कारेत्वा परिवेणं वरं अदा पंसुकूलिकभिक्खूनं समुद्दगिरिनामकं. 22 वासं अरञ्ञे कारेत्वा अत्तनो वंसनामकं महाविहारे भिक्खूनं वने निवसतं अदा. 23 विहारेसु च जिण्णेसु नवकम्ममकारयी; दापेसि अग्गलं सब्बभिक्खूनं जिण्णचीवरे. 24 तिस्सारामं करित्वान भिक्खुनीनमुपस्सयं मरिचवट्टिमहाबोधिपरिहारे निवेसयी. 25 अनुराधपुरे चेव पुळत्थिनगरेऽपि च उपसग्गरोगनासाय वेज्जसालापि कारयी. 26 अत्तना कतवासानं भोगगामे च दापयि, तथारामिकगामे च पटिमाभरणञ्च सो. 27 भेसज्जगेहं कारेसि नगरे तत्थ तत्थ सो; पंसुकूलिकभिक्खूनं 7 भत्तं वत्थञ्च दापयी. 28 बन्धीकते अमोवेसि 8 तिरच्छानगते बहू. कपणानञ्च दापेसि महादानं चमूपति. 29 विचित्तं व्यञ्जनं भत्तं यागुं विविधखज्जकं, कत्वा सूकररूपञ्च गुळं भिक्खूनदापयी. 30 एवामादिनि पुञ्ञानि कत्वा सेनाय नायको सेनो कित्तिन्दुपादेहि सब्बा ओभासयी दिसा. 31 तस्सेव ञातको कत्वा नायको रक्खसव्हयो सवारकम्हि गामम्हि विहारं सुमनोहरं ----------- 7. [S.] मातूनं. 8.[S.] बन्धनेन नच मोचेसि. [E.] बन्धना ca. [SL Page 306] [\x 306/] ( 32 महाविहारवासीनं सारानं पटिपत्तिया भिक्खूनं सो अदा साधु ठपेत्वा वत्तमुत्तमं. 33 सेनो नाम महालेखो महालेखकपब्बतं महाविहारे कारेसि भिक्खूनं वासमुत्तमं. 34 चोळराजाभिधानो च अमच्चो तस्स राजिनो परिवेणं अका रम्मं नट्ठं तं सुप्पतिट्ठितं. 35 राजा तीसु निकायेसु रूपकम्ममनोरमं मण्डपानि विचित्तानि वेजयन्तोपमानि च 36 कारेत्वा धातुपूजायो कवो जनमनोहरा यथाककम्मं गतो ठत्वा वस्सानि दस सत्त च. --------- 37 द्वयाभिसेकसञ्जातो 9 युवराजाऽथ कस्सपो आसि लद्धाभिसेको सो लङ्कारज्जे कमागते. 10 38 सद्धो आगतमग्गोव 11, साहिञ्ञो विय पञ्ञवा, वत्ता so'maramantÅ'va, चागवा धनदो विय, 39 बहुस्सुतो धम्मकथी, सब्बसिप्पविसारदो, यनुत्तायुत्त विचाराय निपुणो नयकोविदो, 40 अचलो इन्दखीलोऽव ठितो सुगतसासने, परप्पवादिवातेहि sabbehi'pi अकम्पियो, 41 मायासाठेय्यमानादिपापनञ्च अगोचरो, गुणानं अकारो सब्बरतनानंव सागरो, 42 भुमिचन्दो नरिन्दो सो वंसे जातस्स अत्तनो दप्पुळस्सादिपादस्स युवराजपदं अदा. 43 रज्जं दसहि धम्मेहि चतुस्सङ्गहवत्थुहि करोन्तो परिपालेसि लोकं nettaæ'va अत्तनो. 44 सोधेत्वा सासनं सब्बं धम्मकम्मेन सत्थुनो गहेत्वा नवके भिक्खू अकासाऽवासपूरणं. 45 दुट्ठगामणिराजेन कतं मरिचवट्टिकं नट्ठं विहारं कारेत्वा नानाआवासभुसितं 46 थेरवंसजभिक्खूनं अदा कत्वा महामहं. तेसं पञ्चसतानञ्च भोगगामे च दापयि. 47 तत्थ सो तुसिते रम्मे देवसङ्घपुरक्खतं मेत्तेय्यं लोकनाथं तं देसेन्तं धम्ममुत्तमं ----------- 9.[A.] द्वयाभिसेका सञ्जातो. 10.[E.] कमागतो. 11.[A.E.] Ca. [SL Page 307] [\x 307/] ( 48 Dassento viya lokassa, विहारे सब्बसज्जिते निसिन्नो मण्डपे रम्मे नानारतनभुसिते 49 नागरेहि च सब्बेहि भिक्खूहि परिवारितो बुद्धलीलाय लङ्किन्दो अभिधम्ममभासयी. 50 सोण्णपट्टे लिखापेत्वाऽभिधम्मपिटकं तदा धम्मसङ्गणिकं पोत्थं नानारतनभुसितं 51 कत्वा नगरमज्झम्हि कारेत्वा गेहमुत्तमं तं तत्थ ठपयित्वान परिहारमदापयि. 52 सक्कसेनापतिट्ठानं दत्वा पुत्तस्स अत्तनो परिहारे नियोजेसि तत्थ तं धम्मपोत्थके. 53 अनुसंवच्छरं राजा पुरं देवपुरं विय विभुसिताय सेनाय सज्जेत्वा परिवारितो 54 देवराजाऽव सोभन्तो सब्बाहरणभुसितो हत्थिक्खन्धे निसीदित्वा चरन्तो पुरवीथियं 55 महता परिहारेन नेत्वा तं धम्मसङ्गहं अत्तना कारितं रम्ममं विहारं सब्बसज्जितं 56 तत्थ धातुघरे रम्मे नानारतनभूसिते मण्डपे धातुपीठस्मिं पतिट्ठापिय पूजयि. 57 गन्थाकरपरिवेणं महामेघवने अका. नगरे वेज्जसाला 12 च तेसं गामे च दापयि 58 भण्डिकापरिवेणञ्च सिलामेघञ्च पब्बतं कत्वाऽभयगिरिस्मिं सो तेसं गाममदापयि. 59 जोतिवनविहारस्मिं राजा लङ्काय नायको भत्तग्गस्स aadà गामं तथाऽभयगिरिम्हि च. 60 दक्खिणगिरिनामस्स विहारस्स च दापयि गामं कतञ्ञुभावेन राजा परमधम्मिको. 61 सक्कसेनापती रम्मं परिवेणं सुमापिय अदासि सह गामेहि थेरियानं सनामिकं. 62 भरिया वजिरा तस्स तेसं येव अदापयि. परिवेणं करित्वान सगामं सकनामकं. ----------- 12. [A.E.] वेज्जसालं. [SL Page 308] [\x 308/] ( 63 उपस्सयं करित्वान सा एव पदलञ्छने भिक्खुनीनं अदा थेरवंसे सब्बत्थ पूजिते. 64 सक्कसेनापतीमाता देवाऽरञ्ञकभिक्खुनं थेरवंसप्पदीपानं अकाऽवासं सनाकमं. 65 सा एव पटिबम्बस्स सत्थु 13 मरिचवट्टियं चूळामणिं पादजालं अका छत्तञ्च चीवरं. 66 राजा राजालये येव राजवासं सनामकं अकासि पाळिकं नाम पासादं सुमनोहरं. 67 पूजेसि राजिनी नाम राजिनो भरियाऽपरा पट्टकञ्चुकपूजाय हेममालिकचेतियं. 68 तस्सा पुत्तोऽसि 14 सिद्धत्थो नाम इस्सरिये ठितो सुतो मलयराजाति रूपेन नमकरद्धजो. 69 राजा तस्मिं मते कत्वा सालं भिक्खूनमुत्तमं दानवट्टं पट्ठपेत्वा तस्स पत्तिमदा तदा. 70 एवं धम्मेन कारेन्ते रज्जं लङ्काधिपे तदा चोळराजेन युज्झित्वा पण्डुराजा पराजितो 71 पण्णाकारानि नेकानि बलं सन्धाय पेसयि. राजा लंकिस्सरो सद्धिं मन्तेत्वा सचिवेहि सो 72 सन्नय्ह बलकायं सो सक्कसेनापतिं सकं 15 बलस्स नायकं कत्वा महातित्थमुपागमि 73 विजयं पुब्बराजूनं वत्वा वेलातटे ठितो उस्साहं जनयित्वान नावं आरोपयी बलं. 74 बलकायं समादाय सक्कसेनापती तदा सुखेन सागरं तिण्णो पण्डुदेसमुपागमि. 75 दिस्वा बलञ्च तञ्चेव पण्डुराजा सुमानसो एकच्छत्तं करिस्सामि जम्बुदीपन्ति अब्रवि. 76 बलद्वयं गहेत्वान राजा सो चोळवंसजं जेतुं असक्कुणित्वान युद्धमुज्झिय निक्खमि. 77 युज्झिस्सामीति गन्त्वान सक्कसेनापती पुन निसिन्नो उपसग्गेन मतो पापेन पण्डुनो. 78 लंकिस्सरो बलस्सापि तेन रोगेन नासनं सुत्वा दयालुभावेन सेनं आणापयी ततो. ----------- 13.[E.S.] सत्थुनो. 14.[E.] पुत्तोपि. 15. सयं (sabbesu.) [SL Page 309] [\x 309/] ( 79 सक्कसेनापतिट्ठानं तस्स puttassa'dà तदा. वड्ढेसि तेन तं पुत्तं कत्वा सेनाय नायकं 80 निकायत्तयवासीहि परित्तं नगरे तदा कारेत्वा रोगदुब्बुट्ठिभयं नासेसि जन्तुनं. 81 सासनस्स च लोकस्स सन्तिं कत्वा अनेकधा राजा सो दसमे वस्से सुखेन तिदिवं गतो 82 लङ्कारज्जेऽपि ठत्वा कथिततिपिटको सब्बविज्जापदीपो वत्ता वादी कवीसो सतिधितिविसदो देसको भावको च पञ्ञासद्धादयावा परहितनिरतो लोकवेदी वदञ्ञु राजिन्दो कस्सपोऽयं विय विमलगुणो होतु लोकोऽपि सब्बो. इति सुजनप्पसादसंवेगत्थाय कते महावंसे द्विराजको नाम पञ्ञासतिमो परिच्छेदो. --------- एकपञ्ञासतिमो परिच्छेदो. 1 युवराजा तदा हुत्वा राजा दप्पुळनामको हपेसि ओपरज्जम्हि आदिपदं सनामकं. 2 मरिचवट्टिविहारस्स गामं दत्वा ततो पुरे चारित्तं पुब्बराजूनं रक्खित्वान महिं इमं 3 अभुत्वा दीघकालं हि पुब्बकम्मेन अत्तनो राजा सो सत्तमे मासे पविट्ठो ममच्चुनो मुखं. 4 उपराजा अहू राजा दप्पुळो तदनन्तरं; उदयस्सादिपादस्स यबुवराजपदं अदा. 5 तदा चोळभया पण्डुराजा जनपदं सकं चजित्वा नावमारुय्ह महातित्थमुपागमि. 6 आणापेत्वान तं राजा दिस्वा सन्तुट्ठमानसो महाभोगं अदा तस्स निवासेसि 1 पुरा बहि. 7 "चोळराजेन युज्झित्वा गहेत्वा पट्टनद्वयं 2 पण्डुराजस्स dammÅ"ti सन्नद्धे लङ्कराजिनि 8 केनाऽपि 3 करणीयेन खत्तिया दीपवासिनो अकंसु विग्गहं घोरं पापकम्मेन पण्डुनो. ----------- 1.[A.] निवासेहि. 2.[E.S.] सयनद्वयं. 3.[E.] Kenaci. [SL Page 310] [\x 310/] ( 9 पण्डुराजेऽत्थ वासेन कम्मं नत्थिति चिन्तिय हपेत्वा मकुटादीनि गतो केरळसन्तिकं. 10 विग्गहे निट्ठिते राजा महामेघवने तदा महाबोधिघरस्साऽदा गामं नगरसन्तिके. 11 आवासं रक्खको नाम तस्स सेनापती aakà थूपारामसमीपम्हि इळङ्गो राजनामकं. 12 कतं तं पुब्बराजेहि राजा सो परिपालिय पत्तो द्वादसमं वस्सं यथाकम्ममुपागमि. --------- 13 उदयो युवराजासि लंकावसीनमिस्सरो; सेननामादिपादं सो ओपरज्जेऽभिसेवयी, 14 रञ्ञो भीता तदाऽमच्चा पविसिंसु तपोवनं; राजोपराजा गन्त्वान तेसं सीसानि छेदयुं. 15 तेन कम्मेन निब्बिन्ना यतयो तननिवासिनो हित्वा जनपदं रञ्ञो तदा गच्छिंसु रोहणं. 16 तदा जानपदा चेव नागरा च बलानि च कुपिता चण्डवातेन सागरो विय कम्पितो 17 रतनपासादमारुय्ह विहारे अभयुत्तरे सन्तासेत्वान राजानं दस्सेत्वान विभिसिकं 4 18 उपत्थम्भकमच्चानं विग्गहस्स तपोवने तदा सीसानि छिन्दित्वा कवाटेन निपातयुं. 19 तं सुत्वा युवराजा च आदिपादो च तंसखा उल्लङ्घित्वान पाकारं सिघं गच्छिंसु रोहणं. 20 बलकायोऽनुबन्धित्वा यावकण्हनदीतटा अलाभेन च नावानं तिण्णत्ता तेसमागमि. 21 राजपुत्ता गता तत्थ वने अभयभेदिनो यतीनं पुरतो तेसं निपज्जित्वा उरेन ते 22 अल्लवत्थाऽल्लकेसा च paridevitva'nekadhà कन्दित्वा रोदनं कत्वा खमापेसुं तपस्सिनो. 23 खन्तिमेत्तानुभावेन तेसं सासनसामिनं पुञ्ञोदयो अहु तेसं उभिन्नं दीपसामिनं. 24 युवराजबलञ्चेव निकायत्तयवासिनो गमिंसु ते समानेतुं 5 सन्तिभुते महाबले, ----------- 4.[A.] विभीसितं 5.[E.] गमिंसु तोसमानेतुं. [SL Page 311] [\x 311/] ( 25 राजपुत्ता uubhovyattà पण्डिता पंसुकूलिनो याचित्वा ते समादाय आगमिंसु सकं पुरं. 26 भिक्खूनं पुरतो मग्गं राजा गन्त्वा खमापयी. आदाय ते वनं तेसं नेवोराजा घरं गतो. 27 ततो पट्ठाय चारित्तं पालेत्वा पुब्बराजुनं राजा सो तनिये वस्से यथाकम्ममुपागमि. --------- 28 लङ्काभिसेकं पत्वान सेनो सो मतीमा ततो उदयं आदिपादं तं युवराजं अका सखं. 29 कहापणसहस्सं सो दुग्गतानं उपोसथे Hotu'posathiko दत्वा यावजीवं नराधिपो. 30 पटिमाभत्तवत्थानि भिक्खूनं धरणीपति Aadà दण्डिस्सरं दानं याचकानञ्च सिप्पिनं. 31 हाने कत्थचि भिक्खूनं पासादे सुमनोहरे कारेत्वा भोगगामे च अदापेसि महामति. 32 कहापणसहस्सं वा दत्वा पञ्चसतानि वा लङ्कायं जिण्णकावासे नवकम्ममकारयि. 33 चत्ताळीससहस्सानि aabhayuttaracetiye सिलापत्थरणत्थाय दापेसि स महीपती. 34 महावापीसु लंकाय जिण्णनिद्धमने अका, नवकम्मञ्च मरियादं थीरं पासाणपंसुना. 35 अका राजघरे रम्मं मालागेहं महारहं. हपितं पुब्बराजूहि दानं सम्मा पवत्तयि. 36 कतं मलयराजेन amaccena'ggabodhinà परिवेणं नागसालं दिस्वा गाममदा तदा. 37 कत्वा चतुविहारेसु रूपकम्मानि साधुकं मण्डपानि च रम्मानि धातुपूजं 6 अका सदा. 38 एवमादीनि पुञ्ञानि अनेकानि अनेकधा कत्वा सो नवमे वस्से यथाकम्ममुपागमि. --------- 39 लङ्काभिसेकं पत्वान युवराजोदयो ततो सेननामादिपादं सो ओपरज्जेऽभिसेवयि. 40 निद्दालू मज्जपो आसि राजा पापेन जन्तुनं. चोळो पमत्ततं तस्स सुत्वा सन्तुट्ठमानसो ----------- 6.[E.S.] धातुपूजा. [SL Page 312] [\x 312/] ( 41 पण्डुदेसाहिसेकं सो पत्तुकामेत्थ पेसयि मकुटादीनमत्थाय ठपितानंव पण्डुना. 42 तानि नादासि सो राजा तेन चोळो महब्बलो बलं सन्नय्ह पेसेसि बलक्कारेन गण्हितुं. 43 तदा सेनपती एत्थ पच्चन्ते कुपिते गतो आणापेवोन तं राजा युज्झनत्थाय पेसयि. 44 गतो सेनापती तत्थ युज्झित्वान रणे मतो. मकुटादीनि आदाय राजा सो रोहणं अगा. 45 गन्त्वा चोळबलं तत्थ अलभित्वा पवेसनं निवत्तित्वा सकं रट्ठं अगमासि इतो भया. 46 ततो सेनापतिट्ठाने विदुरग्गं तु नायकं हपेसि राजा लङ्किन्दो तेजवन्तं महामतिं. 47 पच्चन्तं चोळराजस्स घातेवो सो चमूपति आणापेसि इतो नीतं दस्सेत्वान विहीसितं 48 ततो दापेसि सो सब्बपरिक्खारं महारहं पंसुकुलिकभिक्खूनं सब्बेसं दीपवासिनं. 49 महाविहारे लङ्किन्दो पटिबिम्बस्स सत्थुनो जलन्तं मणिरंसीहि अका चूळामणिं तदा 50 ओरोधा विदुरा तस्स पादजालेन पूजयी; मणीहि पज्जलन्तेहि पटिमं तं सिलामयं. 51 झापितं चोळराजस्स बलेन नमणिनामकं पासादं कातुमारद्धो चुतो वस्सम्हि अट्ठमे. 52 पञ्चेते वसुधाधिपा वसुमतिं एकातपत्तङ्कितं भुत्वा निग्गहसङ्गहेहि सकलं लोकं वसे वत्तिय याता मच्चुवसं सपुत्तवनिता सामच्चमित्तानुगा इच्चेवं सततं सरन्तु सुजना हातुं पमादं मदं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे पञ्चराजको नम एकपञ्ञासतिमो paricchedo. --------- ----------- 6.[E.S.] Pajjalantena. [SL Page 313] [\x 313/] ( निपञ्ञासतिमो परिच्छेदो. 1 ततो लङ्काभिसेकं सो पत्वा सेनो कमागतं महिन्दस्सादिपादस्स युवराजपदं अदा. 2 पञ्ञो महाकवी व्यत्तो मज्झत्तो मित्तसत्तुसु युत्तो दयाय मेत्ताय राजा सो सब्बदा अहू. 3 कालं देवोऽनतिक्कम्म सम्मा धाराभिवस्सति रट्ठे तस्मिं वसन्ताऽसुं सुखिता निब्भया सदा. 4 सुत्तन्तं लोहपासादे निसिन्नो वण्णयी तदा निकायत्तयवासीहि राजा सो परिवारितो. 5 दाठाधातुकरण्डं सो नानारतनभुसितं अका चतुविहारेसु धातुपूजा च' नेकधा. 6 परिवेणं सित्थगामं कारेत्वा वुत्थमत्तना 1 लोकं puttaæ'va पालेत्वा तिवस्सेन दिवङ्गतो. --------- 7 युवराजा महिन्दो सो राजासि तदनन्तरं महापुञ्ञो महातेजो महासेनो महायसो 8 एकच्छत्तं अका लङ्कं घातेत्वा चोरुपद्दवं. अकंसु तमुपट्ठानं निच्चं मण्डलनायका. 9 विज्जमानेपि लङ्कायं खत्तियानं नराधिपो कालिङ्गचक्कवत्तिस्स वंसे जातं कुमारिकं 10 आणापेत्वान तं अग्गमहेसिं अत्तनो अका. तस्सा पुत्ता दुवे जाता, धीता एका मनोरमा. 11 आदिपादे अका पुत्ते धीतरं चोपराजिनिं. इति सीहळवंसञ्च वट्ठपेसि स भुपति. --------- 12 बलकायं इमं देसं मद्दनत्थाय वल्लभो पेसेसि नागदीपं सो; सुत्वा तं भुपती इध 13 बलं दत्वान सेनव्ह - राजसेनापतिं 2 तदा वल्लभस्स बलेनेऽस युज्झितुं तत्थ पेसयी. 14 गन्त्वा सेनापती तत्थ बलेनेऽतस्स राजिनो युज्झित्वा तं विनासेत्वा गण्हि सो युद्धमण्डलं. ----------- 1. [A.] मत्तनो. 2.[E.] राजा सेनापतिं. [SL Page 314] [\x 314/] ( 15 असक्कोन्ता इमं जेतुं राजानं वल्लभादयो राजानो मित्तसम्बन्धं लङ्किन्देन अकंसु ते. 16 इच्चेवं राजिनो तेजो जम्बुदीपमवत्थरि पत्थरित्वान लङ्कायं उल्लङ्घित्वान सागरं. 17 सद्धम्मं कथयन्तानं कत्वा सम्मानमुत्तमं धम्मं सुत्वान सो राजा पसन्नो बुद्धसासने. 18 राजा सो सन्निपातेत्वा पंसुकूलिकभिक्खवो याचित्वा अत्तनो गेहं आणापेवोन साधुकं 19 अआसनं पञ्ञपेत्वान निसीदापिय भोजनं दापेसि विपुलं सुद्धं सदा एकदिने विय. 20 अनेकव्यञ्जनं राजाऽरञ्ञकानं तपस्सिनं पेसेसि भोजनं सुद्धं महग्घं विपुलं सदा. 21 वेज्जे च पेसयित्वान गिलानानं तपस्सिनं सन्तिकं सो दयावासो तिकिच्छापेसि निच्चसो. 22 गुळानि घतपाकानि लसुणानं रसानि च तम्बूलमुखवासञ्च पच्छाभत्ते अदा सदा. 23 पत्तेसु पूरयित्वान लसुणं मरिचम्पि च पिप्फलीसिङ्गिवेरानि गुळानि तिफलानि च 24 घतं तेलं मधुं चाथ पापुरत्थरणा नि च पंसुकूलिकभिक्खूनं पच्चेकं सब्बदा अदा. 25 चीवरादीनि सब्बानि परिक्खारानि भुपति कारापेत्वान दापेसि भिक्खूनं पंसुकूलिनं. 26 राजा महाविहारस्मिं एकेकस्स हि 3 भिक्खूनो पच्चेकं नववत्थानि चीवरत्थाय दापयी. 27 निकायत्तयवासीनं भिक्खूनं लाभवासिनं तुलाभारमदा द्वीसु 4 वारेसु स महीपति. 28 राजा सो नागते भोगं राजानो सङ्घभोगतो न गण्हन्तुति पासाणे लिखिपेत्वा निधापयी. 29 कथापेत्वान बुद्धस्स सरणानि गुणे नव अनाथेहि च तेसं च भत्तवत्थानि दापयी. 30 दानसालं करित्वान हत्थिसालकभिमियं याचकानं अदा दानं तेसं च सयनासनं. ----------- 3.[E.] च. 4.[D.] तीसु. [SL Page 315] [\x 315/] ( 31 वेज्जसालासु सब्बासु भेसज्जं मञ्चकञ्च सो, चोरानं बन्धनागारे निच्चं हत्तानि दापयी. 32 वानरानं वराहानं मिगानं सुनखान च भत्तं पूवञ्च दापेसि दयावासो यथिच्छकं. 33 राजा चतुविहारेसु कत्वा सो वीहिरासयो यथिच्छितेन गण्हन्तु अनाथा इति दापयी. 34 नानापूजाहि पूजेत्वा कत्वा मङ्गलमुत्तमं कथापेसि च भिक्खुहि व्यत्तेहि विनयं तदा. 35 थेरेन धम्ममित्तेन सित्थगामकवासिना पूजयित्वान कारेसि अभिधम्मस्स वण्णनं. 36 दाठानागाभिधानेन थेरेनाऽरञ्ञवासिना लङ्कालङ्कारभुतेन अभिधम्मं कथापयी 37 पट्टकञ्चुकपूजाहि हेममालिकचेतियं नच्चगीतेहि गन्धेहि पुप्फेहि विविधेहि च 38 दिपमालाभि धूपेहि pÆjayitvÃna'nekadhà तस्स वत्थानि भाजेत्वा भिक्खूनं दापयी सयं. 39 सदा सो अत्तनो रज्जे उय्यानेसु तहिं तहिं आणापेत्वान पुप्फानि पूजेसि रतनत्तयं. 40 पासादं चन्दनं नाम कातुं मरिचवट्टियं अकारम्भञ्च भिक्खूनं भोगगामे च दापयी. 41 केसधातुं निधापेत्वा करण्डं रतनेहि सो कारयित्वान पूजेसि ठपेत्वा तत्थ भूपति. 42 सोण्णरजतपट्टेहि छूपारामम्हि चेतियं छादापेत्वा यथारज्जं पूजं कारेसि भूपति. 43 तस्मिं धातुघरे राजा सोण्नद्वारमकारयी. पञ्ञलन्तं सिनेरुंव रंसीहि सुरियस्स सो 44 झापितं चोळराजस्स बलेन पदलंछने चतुन्नं चेतियानं सो रमनीयं घरं अका. 45 झातं नगरमज्झम्हि दाठाधातुघरं अका, धम्मसङ्गणिगेहञ्च महापाळिञ्च भुपति. 46 तम्बूलमण्डपं कत्वा तत्थ सुङ्कं महीपति भिक्खूनं थेरवंसे सो भेसज्जत्थाय दापयी. [SL Page 316] [\x 316/] ( 47 उपस्सयं करित्वान महामल्लकनामकं थेरवंसम्हि जातानं भिक्खुनीनं अदापयी. 48 मातुलोदयराजेन आरद्धं साधुना तदा निट्ठापेसि महीपालो पासादं मणिनामकं 49 परिवेणानि चत्तारि तस्मिं जेतवने तदा कारापयिंसु चत्तारो अमच्चा तस्स राजिनो. 50 रञ्ञो कित्तीसमा देवी कित्तिनामा मनोरमा परिवेणं अका रम्मं थूपारामस्स पच्छतो. 51 सा तस्मिं परिवेणे च अका कप्पासगामके चीवरचेतिये चेव तिस्सो पोक्खरणी सुची. 52 द्वादसरतनायामं धजं सोण्णमयञ्च सा पूजेसि पुञ्ञसम्भारा हेममालिकचेतिये. 53 गिहीनं वेज्जसालञ्च पुत्तो तस्सा पुरे अका, गुणवा सक्कसेनानी भिक्खूनञ्च पुरा बहि. 54 राजा चतुविहारेसु दिब्बपासादसन्निभे मण्डपे कारयित्वान धातुपूजा अनेकधा 55 वस्समेकमतिक्कम्म कारापेत्वा महीपति चारित्तं पुब्बराजूनं परिपालेसि साधुकं. 56 एवमादीनि पुञ्ञानि उळारानि अनेकधा कत्वा सोळसमे वस्से राजा सो तिदिवं गतो. --------- 57 जातो पटिच्च तं राजं सेनो द्वादसवस्सिको कालिङ्गदेविया पुत्तो पत्तरज्जो तदा अहू. 58 उदयस्स कणिट्ठस्स युवराजपदं अदा. पितु सेनापती सेनो तस्स सेनापति अहु. 59 पच्चन्तं बलमादाय गते सेनापतिम्हि सो मातरा सह वत्तन्तं कणिट्ठं तस्स भातरं 60 मारापेत्वा महामल्लं अका सेनापतिं तदा अमच्चं उदयं नाम सकं वचनकारकं. 61 तं सुत्वा कुपितो हुत्वा सेनो सेनापती तदा बलमादाय आगञ्छि गण्हिस्सामीति sattavo. [SL Page 317] [\x 317/] ( 62 सुत्वान तं महीपालो कतवन्तं 4 वाचमत्तनो रक्खामि तं 5 अमच्चन्ती गतो निक्खम्म रोहणं. 63 तस्स माता निवत्तित्वा युवराजञ्च राजिनिं आदाय 6 कुपिता तेन आणापेसि चमूपतिं. 64 ताय सो सङ्गहितोव दमिळे सन्निपातिय दत्वा जनपदं तेसं पुळत्थिनगरे वसी. 65 युज्झितुं तेन सो राजा बलं पेसेसि रोहणा; सेनापति विनासेसि सब्बं तं राजिनो बलं. 66 दमिळा ते जनपदं पीळेत्वा रक्खसा विय विलुम्पित्वान गण्हन्ति नरानं सन्तकं तदा 67 खिन्ना मनुस्सा गन्त्वान रोहणं राज सन्तिकं निवेदेसुं पवत्तिं तं मन्तेत्वा सविवेहि सो 68 रक्खितुं सासनं रट्ठं तम्पहाय चमूपतिं सन्धिं कत्वान सेनेनपुळत्थिनगरं अगा. 69 महेसिं अत्तजं कत्वा पालेतुं वंसमत्तनो पुत्तं उप्पादयित्वान कस्सपं नाम उत्तमं 70 वसन्ते तत्थ लंकिन्दे अहिता 7 वल्लभा जना अलभन्ता सुरं पातुमाचरिया तस्स सन्तिके 8 71 मज्जपाने गुणं वत्वा पायेसुं तं महीपतिं. पिवित्वा मज्जपानं सो मत्तव्याळो aahÆ तदा. 72 आहारानं खयं पत्वा चजित्वा दुल्लभं पदं मतो सो दसमे वस्से तरुणो येव भुपति. 73 इतो विदित्वा खलु पापमित्त- विधेय्यभावं 9 परिहानिहेतुं सुखत्थिनो ये इध वा हुरं वा जहन्तु ते ghoravisaæ'va 10 बालं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे तिराजको नाम द्विपञ्ञासतिमो परिच्छेदो. --------- ----------- 4. [A.] कतवं. 5.[A.] रक्खा तंच. 6.[A.]आदाया. 7.[E.]हीनजा. 8.[A.] सत्तवो. 9.[S.] विदेसभावा. 10.[A.] घोरवसंच. [SL Page 318] [\x 318/] ( तिपञ्ञासतिमो परिच्छेदो. 1 महिन्दो तङ्कणिट्ठो सो राजपुत्तो तदच्चये उस्सापिय सितच्छत्तमनुराधपुरे वरे 2 सेनसेनानिनाऽनीत-देसन्तरजनाकुले तत्थ वासमकप्पेसि किच्छेन दसवच्छरे. 3 अपेतनीतिमग्गस्स मुदुभुतस्स सब्बसो उप्पादभागं नादंसु तस्स जानपदा तदा. 4 अच्चन्तं खीणचित्तो सो वस्सम्हि दसमे विभु वुत्तीदानेन नासक्खि सङ्गहेतुं सकं बलं. 5 अलद्धवुत्तिनो सब्बे केरळा सहिता ततो "न वुत्तिदानं नो याव होति मा ताव भुञ्जतु" 6 इति राजघरद्वारे साहसेकरसा भुसं चापहथो निसीदिंसु सन्नद्धछूरिकायुधा. 7 हत्थसारं समादाय ते विवञ्चिय भुपति उम्मग्गतो विनिग्गम्म तुरितो रोहणं अगा. 8 सीदुपब्बतगामम्हि खन्धावारं निबन्धिय भातुजायम्महेसित्ते ठपेत्वा सो तहिं वसी. 9 न चिरस्सेव तस्साय मताय स महीपती महेसित्ते निवेसेसि सकभातुस्स धीतरं. 10 देविया ताय संजाते सुते कस्सपनामके अज्झावुत्थं विहायाऽथ खन्धावारं महीपति 11 कारयित्वान नगरं कप्पगल्लकगामके आधिपच्चं पवत्तेन्तो रोहणेसु चिरं वसी. 12 ततो सेसेसु ठानेसु केरळा सीहळा तदा कण्णाटा च यथाकाममाधिपच्चं पवत्तयुं. 13 अथस्सवाणिजो एको परतीरा इधागतो गन्त्वा पवत्तिं लङ्काय चोळरञ्ञो निवेदयि. 14 सो तं सुणित्वा पेसेसि लङ्कागहणमानसो बलं महन्तं बलवा; तं खिप्पं लङ्कमोतरि. 15 पट्ठायोतिण्णठानम्हा विहेठेन्तं बहूजने अनुक्कमेन तं चोळबलं रोहणमज्झगा. [SL Page 319] [\x 319/] ( 16 छत्तिंसे राजिनो वस्से महेसिं रतनानि च मकुटञ्च कमायातं सब्बमाभरणं तथा 17 अमूलिकञ्च वजिरवलयं देवदत्तियं अच्छेज्जच्छूरिकं छिन्नपट्टिकाधातुकं च ते 18 पविट्ठं वनदुग्गम्हि भया तञ्च महीपतिं जीवगाहमगण्हिंसु सन्धिलेसम्पदस्सिय. 19 महीपालं धनं तञ्च सब्बं हत्थगतं ततो पेसयिंसु लहुं चोळमहीपालस्स सन्तिकं. 20 निकायत्तितये धातुगब्भे लङ्कातलेऽखिले महारहे सुवण्णादिपटिबिम्बे ca'nappake 21 भिन्दित्वा सहसा सब्बे विहारे च तहिं तहिं यथोजोहारिनो यक्खा लङ्कायं सारमग्गहुं. 22 ते चोळा राजरट्ठं तं पुळत्थिपुरनिस्सिता रक्खपासाणकण्ठव्ह 11 ठानावधिमभुञ्जिसुं. 23 तं कुमारकमादाय कस्सपं रट्ठवासिनो वड्ढेन्ति चोळभयतो गोपयन्ता सुसादरा. 24 चोळराजा कुमारन्तं सुत्वा द्वादसवस्सिकं गहणत्थाय पेसेसि महामच्चे महाबले. 25 ऊनं पञ्चसहस्सेन योधलक्खं समादिय सब्बं ते रोहणं देसं सङ्खोभेसुमितो ततो. 26 कित्तिनामोऽथ सचिवो मक्खकुद्रूसवासिको बुद्धनामो तथामच्चो मारगल्लकवासिको 27 उभोऽपि ते महावीरा युद्धोपायवविचक्खणा चोळसेनं विनासेतुमच्चन्तं कतनिच्छया 28 पलुट्ठगिरिनामम्हि ठाने दुग्गे निवेसिय कत्वा छामासं सङ्गामं हनिंसु दमिळे बहू. 29 हतावसिट्ठा चोळा ते रणे तस्मिं भयद्दिता पलायित्वा यथा पुब्बं पुळत्थिपुरमावसुं. 30 कुमारो जयिनो दिस्वा उभो ते सचिवे तदा हट्ठतुट्ठो "वरं ताता gaïhathÃ"ti स चब्रवी. 31 बुद्धो पवेणिगामं सो वरं याचित्थ, कित्तिको सङ्घिकं गहितं भागं विस्सज्जेतुं वरं वरी. ----------- 11.[S.] कट्ठव्ह. [SL Page 320] [\x 320/] ( 32 राजपुत्तवरा लद्धवराऽमच्चवरा 12 तदा निद्दरा सादरा वीरा पादे वन्दिंसु तस्सते. 33 राजा द्वादसवस्सानि वसित्वा चोळमण्डले अट्ठताळिसवस्सम्हि महिन्दो सो दिवंगतो. 34 पमाददोसानुतेन एवं लद्धाऽपि भोगा न थिरा भवन्ती. इच्चप्पमादं हितमाससानो 12 निच्चं सुविञ्ञु सुसमाचरेय्य इति सुजनप्पसादसंवेगत्थाय कते महावंसे लङ्काविलोपो नाम तिपञ्ञासतिमो परिच्छेदो --------- चतुपञ्ञासतिमो परिच्छेदो. 1 कत्वा vikkamabÃhÆ'ti नामं भुपालसूनुनो तस्साणाय पवत्तिंसु सादरं सीहळाखिला. 2 सो राजा दमिळे हन्तुं धनं sa¤ciya'nekadhà सङ्गहं सेवकानञ्च कुरुमानो यथोचितं 3 अलङ्कारकिरीटानि छत्तसीहासनानि च कारयित्वाऽभिसेकत्थं saviveha'bhiyÃcito 4 "न याव राजरट्ठस्सगहणं होति, ताव मे छत्तुस्सापनकम्मेन किं tenÃ"ti निवारिय 5 सतं नरसहस्सानं सङ्कलेत्वा 1 महब्बलो सङ्गामारम्भकालम्हि वातरोहाभिपीळितो 6 युज्झितुं समयो नेति द्वादसे वच्छरे लहुं उपेच्च देवनगरं गञ्छि देवसहव्यतं. 7 कित्तिनामो च सचिवो सेनापच्चमधिट्ठितो रज्जत्थिको dinÃna'ÂÂha निजाणं सम्पवत्तयी. 8 घातेत्वा तं महालानकित्तिनामो महब्बलो पत्वाऽभिसेकं भुञ्जन्तो देसं तं रोहणव्हयं 9 संवच्छरम्हि ततिये चोळयुद्धे 2 पराजितो सहत्थेन सकं सीसं छिन्दित्वा सहसा मरी. ----------- 12. [E.] लद्धा वरामच्चवरा. 13.[S.] हितमेसमानो. 1.[A.E.] संखलेत्वा. 2.[E.] चोळयुज्झे [SL Page 321] [\x 321/] ( 10 तदापि ते किरीटादिधनसारं समादिय पेसेसुं दमिळा चोळमहीपालस्स सन्तिकं. 11 भया सरट्ठं हित्वाऽथ दुळुदेसे वसं तदा एको विक्कमपण्डुति विस्सुतो पत्थिवत्तजो 12 विञ्ञातलङ्कावुत्तन्तो देसमागम्म रोहणं काळतित्थे वसं वस्समेकं रज्जमकारयी. 13 रामन्वयसमुब्भुतो तदायुज्झपुरागतो छगतीपालनामेन विस्सुतो भुभुजत्तजो 14 रणे वक्कमपण्डुं तं घातापेत्वा महब्बलो ततो चत्तारि वस्सानि रज्जं कारेसि रोहणे. 15 तम्पि चोळा रणे हन्त्वा महेसिं धितरा सह वित्तसारञ्च सकलं चोळरट्ठमपेसयुं. 16 राजा परक्कमो नाम पण्डुराजसुतो ततो अका वस्सद्वयं, चोळा घातेसुं तम्पि युज्झीय. 17 इमे भुसं लोभबलाभिभुता गता असेसा विवसा विनासं इच्चेवमञ्ञाय सदा सपञ्ञो तण्हक्खये येव रतिं करेय्य. इति सुजनप्पसादसंवेगत्थाय कते महावंसे छराजको नाम चतुपञ्ञासतिमो परिच्छेदो --------- पञ्चपञ्ञासतिमो परिच्छेदो. 1 लोकनामो चमूनाथो मक्खकुद्रूसवासिको सच्चप्पटिञ्ञो धितिमा वोळदप्पविघातनो 2 अभिभुय जने पत्वा रज्जं रोहणमण्डले वसी काजरगामम्हि चारित्तविधिकोविदो. 3 अहू तदा कित्तिनामो राजपुत्तो महबक्बलो; तस्स vaæsÃdisampattÅ'nupubbena पवुच्चते: 4 सुतो कस्सपभूपस्स माणनामेन विस्सुतो आदिपादो अहू धिरो सदाचारविभुसितो. 5 तस्साऽथ जेट्ठको भाता माणवम्मो महामति गोकण्णकसमीपट्ठ - नदीतिरे निसीदिय [SL Page 322] [\x 322/] ( 6 कतमन्तुपवारो सो यथाविधि मसेसतो अक्खमालं गहेत्वान मन्तं जपितुमारहि; 7 कुमारो किर तस्सग्गे पातुरासि सवाहनो Sikhag¤¬Å मुखतुण्डेन बलिपट्टं विखण्डिय 8 सच्छिद्दके नाळिकेरकपाले विच्चुतोदके लूखे 1 जलमपस्सन्तो जपन्तस्स मुखं गतो; 9 ततो सो भावितिं सिद्धिमपेक्खं नयनं सकं तस्सोपनेसि, निब्भिज्ज सोपि तं सहसा पिवि. 10 कुमारो तस्स सन्तुट्ठो कुमारस्साभिपत्थितं वरं पदाय नभसा राजमानो गतो; ततो 11 भिन्नेकनयनं दिस्वा सचिवा तं परोदिसुं. वरलाभं पकासेवो समस्सासेसि सो जने. 12 ततो ते सचिवा तस्स सन्तुट्ठाराधयिंसु तं "अनुराधपुरं पत्वाभिसेको कारियो" इति. 13 "अत्थो को मम रज्जेन विकलङ्गस्स सम्पती? तपोकम्मं करिस्सामि पब्बज्जमुपगम्महं; 14 कणिट्ठो माणनामो च लङ्कारज्जं कमागतं पालेतु" इति सो रज्जं सम्पत्तं सम्पटिक्खिपि. 15 विञ्ञातचित्तसञ्चारा सचिवा तस्स सब्बथा वत्तुमेतं कणिट्ठस्स पेसेसुं पुरिसे तदा. 16 सुत्वा तं सीघमागम्म पस्सित्वा सकभातरं पतित्वा पादमूलम्हि बहुं कन्दय रोदिय 17 जेट्ठेन भातरा सद्धिमनुराधपुरं गतो मकुटं तत्थ धारेसि जेट्ठचित्तानुवत्तको. 18 ततोऽभयगिरिं गन्त्वा पब्बज्जं सकभातुनो यतयो तत्थ याचित्थ बहुमानपुरस्सरं. 19 ततो ते यतयो तस्सपब्बज्जमुसम्पदं अकंसु विकलङ्गस्स सिक्खापदनिरादरा. 20 परिवेणमुत्तरोळमुळारं 2 तस्स कारिय कत्ववा तं परिवेणस्स सामिकं धरणीपति ----------- 1. [S.] चूके. 2. [S.] परिवेणुत्तरमूल मुळारं. [E. -]उत्तरोमूलं - [SL Page 323] [\x 323/] ( 21 भिक्खूनं छसतं तत्थ विधाय तदधीनकं परिहारे अदा तस्स 3 पेस्सवग्गे च पञ्च सो. 22 समप्पेसि च सो नानासिप्पकम्मविचक्खणे, जने वाका तदायत्ते सो दाठाधातुरक्खिये. 23 तस्सोवादकराऽहेसुं bhikkhÆ'bhayagirimhi ते. राजा च लोकं पालेसि सम्मा तस्सानुसत्थिया. 4 --------- 24 जना तब्बंसजा केचि तंरज्जनिरपेक्खका 5 निवसिंसु 6 यथाकामं महासामिपदं सिता. 25 एतस्स माणवम्मस्स रञ्ञो धम्मनयञ्ञुनो अग्गबोधिकुमारादि - पुत्तनत्तुक्कमागते 26 वंसे विसुद्धे जातस्स भुपालत्वयमुद्धनि समा सोळस लङ्कायं सम्मा रज्जानुसासिनो 27 महीपस्स महिन्दस्स दुवे मातुलधीतरो देवला लोकिता चाति नामतो विस्सुता सुभा. 28 एतासु द्वीसु धीतासु लोकिता मातुलत्तजं पटिच्च राजतनयं सुभं कस्सपनामकं 29 सा मोग्गल्लान-लोकव्हे पुत्ते द्वे लहि सोभने. तेसु जेट्ठसुतो लोकसासनाचारकोविदो 30 महासामीति pa¤g¤Ãto सङ्घुपासनलालसो नेकसारगुणावासो वासं कप्पेसि रोहणे. 31 दाठोपतिस्सराजस्स नत्ता सुगतसासने पब्बज्जूपगतो सद्धो धुतवा सूलसंवुतो 32 पहितत्तो विवित्तो सो पन्तसेनासने 7 वसी. गुणं सब्बत्थ वण्णेसुं तस्मिं देवा पसीदिय. 33 गुणं सुणित्वा लङ्किन्दो तदा सब्बत्थ पत्थटं उपसङ्कम्म तं नत्वा कातुमत्तानुसासनं 34 आराधयमनिच्छन्तं याचित्वान पुनप्पुनं आनीय वासयित्वा तं पासादे साधुकारिते 35 यतिस्सरस्स वसतो तत्थ राजा गुणप्पियो तस्सनुसिट्ठिमग्गट्ठो लोकं धम्मेन पालयि. ----------- 3.[E.] सत्त 4.-अनुसिट्ठिया(?) 5. पब्बज्जानिरपेक्खका(सब्[X]ग्ञे[X]बसु.) 6.[E.] निवसन्ति. 7.[A,] पन्थसेनासने. [SL Page 324] [\x 324/] ( 36 उद्दिस्साराधनं सम्मा लङ्किन्देन कतं तदा सेलन्तराऽभिनिक्खम्म यतिन्न्दो सो दयानुगो 37 यतो भिक्खु समुहेत्वा वासं कप्पेसि यत्थ सो सेलन्तरसमुहोऽति विक्ख्यातिं सो ततो गतो. 38 ततो पट्ठाय वासेत्वा रत्तीयं देवपल्लियं देवतानुमतं भिक्खुं मूलट्ठाने ठपेन्ति हि. 39 मुलुत्तमावसन्तानं यतीनमनुसासना लङ्किस्सरा पवत्तन्ति पालेन्ता लोकसासनं. 40 तस्स दाठोपतिस्सस्स वंसजं राजपुत्तकं बोधिं पटिच्च तब्बंसा बुद्धानामा कुमारिका 41 अलत्थ लोकितं नाम धीतरं चरलक्खणं. कालेन सा पदिन्नाऽसि मोग्गल्लानस्स धिमतो. 42 सा तम्पटिच्च कित्तिञ्च मित्तं नाम कुमारिकं महिन्दं रक्खितं चापि लभित्थ चतुरो पजा. 43 अहू जेट्ठसुतो धीरो वीरो तेरसवस्सिको; कतहत्थो विसेसेन धनुसप्पम्हि सो ततो 44 "कथं लङ्कं गहेस्सामि दूरेत्वाऽरातिकण्टकं" इति चिन्तापरो गामे मूलसालव्हये वसी. 45 एको महाबलो वीरो बुद्धराजोऽति विस्सुतो विलोमवत्ती हुत्वान लोकसेनानिनो तदा 46 पलातो चुण्णसालव्हं, खिप्पं जनपदं तहिं कित्तादिके जने नेके वसे वत्तीय सब्बथा 47 सद्धिं बन्धूहि सङ्गामसूरेहि बहुकेहि सो मलयाचलपादेसु वसी दुप्पसहो तदा. 48 Tassa'ntika मुपागम्म संवच्छरिकनायको सङ्घो नाम कुमारस्स सरूपं साधुकं ब्रूवि: 49 "महासामिस्स तनयो जेट्ठो कित्तिसनामको धञ्ञलक्खणसम्पन्नो सम्पन्नमतिक्कमो; 50 जम्बुदीपेपि तं रज्जं कत्तुमेकातपत्तकं समत्थोति विचिन्तेमि; लङ्कादीपम्हि का कथा!" 51 तस्स सो वचनं सुत्वा "सेवितब्बो कुमारको" इति निच्छिय पेसेसि kumÃrassa'ntikaæ jane. [SL Page 325] [\x 325/] ( 52 सुणित्वा सो वचो तेसं निवत्तनभया विभु अजानतं पितुन्नं सो वीरो धनुसहायको 53 गेहा निक्खम्म पस्सन्तो सुनिमित्तानि नेकधा अगा लहुं सरीवग्गपिट्ठिगामं महामति. 54 तहिं सो निवसं वीरो पेसयित्वा ससेवके विपक्खाधिट्ठितं जेसि बोधिवालव्हगामकं. 55 ततोऽभिमानी सेनानी सेनं सो तत्थ पेसयी; सा परिक्खिप्प तं गामं सङ्गामाय समारभी. 56 कुमारो तेहि युज्झन्तो सुभटो 8 पटुविक्कमो दिसासु विकिरीसब्बे तूलं चण्डोव माळुतो. 57 चुण्णसालं जनपदं गन्त्वा ठानविदु तदा तहिं वसं वसे' कासि सब्बं मलयमण्डलं. 58 तदापि सेनं सेनिन्दो पेसेत्वा असकिं सकं Aabhibhutimasakkonto कातुं दुम्मनतं 9 गतो. 59 मक्खकुद्रूसवासिस्स सचिववस्साऽथ कित्तिनो सुतो महब्बलो देवमल्लोऽति विदितो तदा 60 सहितो बन्धुमित्तेहि बहू रोहणवासिनो समादायाऽभिगन्त्वान कुमारं पस्सि सादरो. 61 बन्धिय छुरिकं छेको सो पण्णरसवस्सिको आदिपादपदं तत्थ सम्पापुणि महायसो. 62 ततो हिरञ्ञमलयमुपगम्म महब्बलो तहिं रेमुणसेलम्हि खन्धावारं निबन्धयी. 63 तत्था पि सेनं पेसेत्वा सङ्गामेन्तो चमूपति अलद्धविजयो छन्दं पुन युद्धे जही ततो. 74 लोकनामो 10 चमूनाथो लोकं हित्वा सकं तदा अहू वस्सम्हि छट्ठे सो परलोकपरायणो. --------- 65 तदा कस्सपनामेको केसधातुकनायको जनेऽभिभुय वत्तेसि निजाणं रोहणे तदा. 66 सुत्वा तं चोळसामन्तो पुळत्थिनगरा तदा निक्खम्म युद्धसन्नद्धो गन्त्वा काजरगामकं. ----------- 8.[E.] सहटो, 9. [E.] दुम्मन्तनं. [A.] तं दुम्मनं, 10.[E.D.] लोकनाथो [SL Page 326] [\x 326/] ( 67 केसधातु ततो युद्धे भिन्दित्वा दामिळं बलं रक्खपासाणसीमायं ठपेत्वारक्खिये जने, 68 पटिलद्धयुद्दामो महासेनापुरक्खतो पुनरागम्म पावेक्खि वीरो काजरगामकं. 69 तदादिपादो सुत्वान सब्बं सुत्थिरधातुको केसधातुं निघातेतुं बलं सन्नय्हि 11 वेगसा. 70 पवत्तिं तं सुणित्वा सो साभिमानो भुसं ततो समत्तं 12 बलमादाय सिप्पत्थलकमागमा, 71 पञ्चयोजनरट्ठादिवासिके सुबहूजने समदाय समासन्ने राजपुत्ते सुदुज्जये 72 विरत्ततञ्च सो ञत्वा बहुन्नं रट्ठवासिनं दुक्करं एत्थ युद्धन्ति गतो सो खदिरङ्गणिं. 73 महासेनाय भुपालसुतो सोळसवस्सिको खिप्पं पावेक्खि सो वीतदरो काजरगामकं. 74 छम्मासमनुभोत्वान रोहणं रुट्ठमानसो केसधातुकनाथोपि, सङ्गामत्थाय तत्थगा: 75 राजपुत्तस्स सेनाऽथ वत्तेन्ती समरं खरं केसधातुकनाथस्स सीसं गण्हि महब्बला 13 76 आगम्म सत्तरसवस्सवयं 14 कुमारो सब्बत्थ पत्थटमहायसकित्तीतेजो सामादिनेक विधियोगविसेसदक्खो खीणारिकण्टकमकाऽखिलरोहणं तं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे रोहणारातिविजयो नाम पञ्चपञ्ञासतिमो परिच्छेदो. --------- Chapä¤Ãsatimo परिच्छेदो. 1 युवराजपदे तस्स ठितस्साऽथ नयञ्ञुनो अहू विजयबाहूति नामं सब्बत्थ पाकटं 2 MahäÃïo निजाणाय तत्थ भेरिं चरापिय हपेन्तो सचिवेऽनेके पतिरूपे पदन्तरे ----------- 11.[A.E.] सन्तहि. 12.[E.] समत्थं. [A.] समन्तं. 13.[E.] महब्बलो. 14.[A.] वस्समयं. [SL Page 327] [\x 327/] ( 3 चोळानं मद्दनत्थाय राजरट्ठाधिवासिनं चतुरो चतुरोपाये योजयं तत्थ सो वसी. 4 चोळराजा सुणित्वा तं पुळत्थिनगरे ठितं सेनापतिमपेसेसि दवोन बलवाहनं. 5 सेनिदें काजरग्गामसमीपं समुपागतं दुप्पसय्हं विदित्वान गिरिदुग्गमगा ततो. 6 सेनिन्दो काजरग्गामं विलुम्पित्वान वेगसा तत्थ वत्थुमसक्कोन्तो सदेसं पुनरागमि. 7 ततो महादिपादोऽपि आगम्म मलया लहुं महता बलकायेन सिप्पत्थलकमावसि. 8 *राजा रामञ्ञविसये राजिनो (सन्तिकं) जने पेसेसि बहुके सारं dhanajÃta¤ca'nappakaæ 9 *विचित्तवत्थकप्पुरवन्दनादीहि वत्थुहि परिपुण्णा च नावायो नेका तित्थे समोसटा. 10 धनजातेहि नेकेहि करोन्तो भटसङ्गहं ततो तम्बलगामम्हि 1 निवसित्थ महब्बलो. 11 अञ्ञमञ्ञविरुद्धत्ता 2 राजरट्ठाधिवासिनो उपगम्म जना सब्बे करं नो देन्ति सब्बसो. 12 विपक्खा चोळराजस्स भिन्दन्ताऽणं 3 मदुद्धता आयुत्तके विहिंसेन्ता यथाकामं चरन्ति च. 13 तं सुत्वा चोळभुपालो सम्पकोपवसीकतो सेनं महन्तिं दत्वान पेसेसि सचिवं निजं. 14 महातित्थेऽवतिण्णो सो तत्थ तत्थ बहू जने घातेन्तो सवसे कत्वा राजरट्ठाधिवासिनो 15 अनुक्कमेन गन्त्वान खराणो रोहणं तदा अज्झोत्थरि ससेनो स 4 भिन्नपेलोव सागरो 16 रञ्ञो पच्चत्थिका हुत्वा रविदेववलव्हया उभो दामिळसेनिन्दवसं याना 5 महब्बला. ---------- 1.[A.] तम्मलगामम्हि 2.[E.] विरुद्धत्तं. 3. [S.] भिन्दित्वाणं. 4. [E.] अज्झोत्थरित्थ सेनाय. 5.[A.] दामिळसेनिन्दं. * इमा द्वे गाथा इध अट्ठानप्पयुत्ता विय दिस्सन्ती. [SL Page 328] [\x 328/] ( 17 महापक्खबलोपेते ते पस्सिय चमूपति रोहणं सकलं खिप्पं मञ्ञित्थ सकहत्थगं. 18 एकादसम्हि सो वस्से राजा चोळाभिभुतिया पलुट्ठपब्बते दुग्गं पविधाय तहिं वसी. 19 चोळसेना तदा सेलं समन्ता तम्परिक्खिपि; तत्थोऽभयेसं सेनानमहू भिंसनकं रणं. 20 रञ्ञो भटा विनासेत्वा सब्बं तं दामिळं बलं पलायन्तं महाचोळसामन्तञ्चानुबन्धिय 21 गहेत्वान सिरं तस्स गामस्मिं तम्बविठिके सद्धिं वाहनयानेहि सारभुतधनेहि च 22 गहितं सकलं भाण्डं नेत्वा रञ्ञो पदस्सिय "पुळत्थिनगरं गन्तुं कालो" इति समब्रवुं. 23 महीपालोपि तं सुत्वा सविवानं वचो तदा महता बलकायेन पुळत्थिनगरं गतो. 24 पवत्तिमेतं सकलं सुत्वा चोळनरिस्सरो तिब्बकोपवसंयातो भुपालगहणत्थिको 25 सामं खिप्पं समागम्म वीरो सागरपट्टनं भिय्योपि महतिं सेनं लङ्कादीपमपेसयी. 26 तं विजानिय भुमिन्दो सेनिन्दं पेसयी सकं बलं महन्तं दत्वान चोळसेनाय युज्झितुं. 27 गच्छमानो चमुनाथो सोऽनुराधपुरन्तिके सद्धिं दामिळसेनाय वत्तेसि तुमुलं रणं. 28 पतिंसु तस्ममिं सङ्गामे भुपालस्स नरा बहू भिय्योपि दमिळायतत्ता जाता तंरट्ठवासिनो. 29 विहाय धरणीपालो पुळत्थिनगरं तदा विल्लिकाबाणकं 6 रट्ठं सम्पापुणिय वेगसा 30 निहच्चामच्चयुगलं तंरट्ठाधिट्ठितं तदा तहिं वासमकप्पेसि स भटे सन्निपातयं. 31 अत्तानमनुबन्धन्तं सुत्वा चोळवमूपतिं गन्त्वा वातगिरिं नाम समयञ्ञु सिलुच्चयं ----------- 6. [D.S.] विल्लिकानामकं [E.] विल्लिकाबानामकं. [SL Page 329] [\x 329/] ( 32 उपच्चकाय सेलस्स तत्थ दुग्गं निवेसिय रणं करोन्तो तेमासं दमिळे पटिबागयि. 33 केसधातुकनाथस्स मारितस्स पुरा रणे भाता कणिट्ठो सम्पत्तमहापक्खबलो तदा 34 मारणं सकभातुस्स सरन्तो रुट्ठमानसो सकलं परिवत्तेसि गुत्तहालकमण्डलं. 35 अथो लङिकिस्सरो तत्थ खिप्पं गन्त्वा महब्बलो हाने *मच्चुत्थले नामखन्धावारं निबन्धिय 36 खदिरङ्गणिदुग्गम्हा 7 तपापेत्वान तं रणे हाना कुबुलगल्ला च युज्झन्तो तं पलापयी. 37 विहाय पुत्तदारादिसब्बं नेकधनं बलं 8 पलायमनो सो रट्ठं चोळायत्तमगा लहुं. 38 तदा नरिस्सरो तत्थ तस्स सब्बं समादिय गन्त्वा तम्बलगामम्हि नवं दुग्गं निवेसिय. 39 अनुक्कमेन गन्त्वान महानागहुलव्हये पुरे वसी सुसज्जेन्तो बलं चोळेहि युज्झितुं. 40 ततो राजा समव्हाय सचीवे द्वे महब्बले पेसेसि दक्खिणं पस्सं वसं नेतुं तहिं जने. 41 सम्पेसेसि महामच्चयुगलं कक्खलं विभु चोळदप्पविनासाय ततो वेलामहापथे. 9 42 पेसिता दक्खिणं पस्सं अमच्चाऽमे महब्बला मुहुन्नरुग्गामदुग्गं बदळत्थलमेव च 43 वापीनगरदुग्गञ्च बुद्धगामकमेव च तिलगुल्लं महागल्लं मण्डगल्लकमेव च 44 अनुराधपुरं वाऽति गहेत्वान कमेन ते वत्तेन्ता सवसे रट्ठं महातत्थमुपागता. 45 पेसिता सविवा द्वे तु ततो वेलामहापथे विलुम्पन्ता छगामादिखन्धावारे तहिं तहिं 46 पुळत्थिनगरासन्नं कमेनाऽगम्म पेसयुं दुते राजन्तिकं "खिप्पमागन्तुं वट्टतीतिह." ----------- 7. [E.S.] खदिरङ्गणिय. 8.[S.] पि च, 9.[A.E.] वेलमहापथे. * मारगोड(?) सीहळभासाय. [SL Page 330] [\x 330/] ( 47 दिसासु द्वीसु यातेहि सचिवेहि पवत्तितं विक्कमातिसयं सुत्वा कालञ्ञु सो महीपति 48 सीघं सन्नय्ह सेनङ्गं समग्गं विधिकोविदो उम्मूलनाय चोळानं पुरा तम्हाऽभिनिक्खमि. 49 गच्छं गङ्गाय महियङ्गणथुपन्तिके विभु सेनानिवेसं कारेत्वा कञ्चि कालं तहिं वसी. 50 कमेनागम्मठानञ्ञु पुळत्थिनगरन्तिके बन्धापेसि महावीरो खन्धावारं थिरं वरं. 51 तत्थ तत्थ ठिता सूरा चोळा ये कक्खलाऽखिला पूळत्थिनगरे युद्धं कातुं सन्निपतिंसु ते. 52 निक्खम्म नगरा गन्त्वा चोळा बहि महारणं कत्वा पराजिता भीता पविस्स नगरं सकं 53 गुत्तासेसुपुरद्वारा गोपुरट्टालनिस्सिता महाबवं बहुस्साहा पवत्तेसुं भयावहं. 54 दियड्ढमासं युज्झन्त नगरं तमुपरुन्धिय 10 साधेतुं नेव साऽसक्खि भुपालस्स महावमू. 55 महारञ्ञो महावीरा महासूरा महब्बला महाभटा महामाना रविदेवचलादयो 56 उल्लङ्घित्वान पाकारं पविस्स सहसा पुरं खणेन नदमिळे सब्बे मूलघच्चमघातयुं. 57 एवं लद्धजयो राजा तदा विजयबाहु सो चरापेसि निजाणाय भेरिं भुरिमती पुरे. 58 तं सुत्वा सकसेनाय विनासं चोळभूपति सीहळा बलवन्तोऽति भीय्यो सेनं न पाहिणि. 59 वीरो असेसनिहतुद्धतचोळसेट्ठो विञ्ञु सुसाधुठपिताखिलराजरट्ठो इट्ठन्नुराधपुरसेट्ठमतीव हट्ठो वस्सम्हि पञ्चदसमे गमि राजसेट्ठो. इति सुजनप्पसादसंवेगत्थाय कते महावंसे अनुराधपुराभीगमनो नाम छप्पञ्ञासतिमो paricchedo --------- ----------- 10.[A.] Tamparundhiya [SL Page 331] [\x 331/] ( सत्तपञ्ञासतिमो परिच्छेदो. 1 लङ्कारक्खाय सचिवे खलिनो योधसम्मते पटिपाटिं 1 समुद्दिस्स 2 समन्ता सन्नियोजयि. 2 अभसेकमङ्गलत्थाय पासादादिमनेककं किच्चं सम्पादनीयंति सचिवं सन्नियोजिय 3 वन्दनीयेऽभिवन्दन्तो पदेसेनेकके तहिं *नेत्वा मासत्तयं गञ्छी पुळत्थिनगरं पुन. 4 विस्सुतो आदिमलयनामेन बलनायको उजुपच्चत्थिको हुत्वा महीपालस्स सब्बसो 5 SaÇgÃmatthÃyu'pÃga¤chi बलं सब्बं समादिय अन्दूति विस्सुतं मन्दपञ्ञो गामं पुरन्तिके. 6 लङिकिस्सरो तहिं गन्त्वा उद्धरित्वा तमुद्धतं पुळत्थिनगरं गञ्छी वसे वत्तिय तं बलं. 7 युवराजपदं येव सितो सन्तो लिखापयि सो सत्तरसवस्सानि सप्पञ्ञो नरसत्तमो. 8 ततोऽनुराधनगरमभिगम्म यथाविधिं अनुभोत्वा विधानञ्ञु अभिसेकमहुस्सवं 9 अट्ठितो पापधम्मेसु सुट्ठितो सेट्ठकम्मनी सो अट्ठारसमं वस्सं लिखापयि सुसण्ठितो. 10 ततो आगम्म निवसि पुळत्थिनगरे वरे So"sirÅsaÇghabodhÅ"ti नामधेय्येन विस्सुतो. 11 अनुजं सो वीरबाहुमोपरज्जे निवेसिय दत्वान दक्खिणं देसं तं सङ्गण्हि यथाविधिं. 12 कणिट्ठस्साऽथ भातुस्स जयबाहुस्स भुभुजो आदिपादपदं दत्वा रट्ठं चाऽदासि रोहणं. 13 हानन्तरानि सब्बेसममच्चानं यथारहं दत्वा रज्जे yathäÃyaæ करं योजेसि गण्हितुं. 14 चिरस्सं परिहीनं सो दयावासो महीपति पवच्चेसि यथाधम्मं ठितधम्मो विनिच्छयं. ----------- 1. [A.] पटिपत्तिं. 2. [S.] समुद्दस्स * खेपेत्वानि attho [SL Page 332] [\x 332/] ( 15 एवं समुद्धटानेकरिपुकण्टकसञ्चये निच्चं रज्जं पसासेन्ते लङ्कं सम्मा नरिस्सरे 16 छत्तगाहकनाथो च धम्मगेहकनायको तथेव सेटाठिनाथो च इच्चेते भातरो तयो 17 रञ्ञो विरोधितं 3 याता पलाता जम्बुदीपकं लङ्कं विसतिमे वस्से एकेनूने समोतरुं. 18 ते सब्बे रोहणं रट्ठं तथा ममलयमण्डलं सब्बं दक्खिणपस्सं च सहसा परिवत्तयुं. 19 निपुणो रोहणं गन्त्वा तथा मलयमण्डलं निघातेन्तो बहु तत्थ तत्थ पच्चत्थिके जने 20 सम्मा वूपसमेत्वा तं ठपेत्वा सचिचे तहिं दक्खिणो दक्खिणं देसं सयं गन्त्वा महब्बलो 21 पेसेत्वा समणीभातुवंसजं सचिवं तदा गाहेवो समरे घोरे वीरो ते सकवेरिनो 22 समारोपिय सूलम्हि लङ्कं विगतकण्टकं कारेत्वान निरातङ्कं पुलत्थिपुरमागमि --------- 33 वसन्ती चोळवीसये जगतिपालराजिनी चोळहत्था पमुञ्चित्वा सद्धिं धीतुकुमारिया 24 लीलावत्यभिधानाय nÃvamŠruyha वेगसा लङ्कादिपम्हि ओतिण्णा पस्सि लंकिस्सरं तदा. 25 सुत्वा वंसक्कमं तस्सा सो ञत्वा सुद्धवंसतं लीलावतिं महेसित्ते अभिसिञ्चि नरिस्सरो, 26 सा तं पटिच्च राजानं महेसी धीतरं लभि; नामं yasodharÃti'ssà अकासि धरणीपति. 27 मेरुकन्दररट्ठेन सद्धिं राजा सधीतरं वीरवम्मस्स पादासि; सा लभी धीतरो दुवे 28 समाननामिका जेट्ठा सा मातामहिया अहू. सुगला नामिका आसि तासु द्वीसु कणिट्ठिका 29 कलिङ्गधरणीपालवंसजं चारुदस्सनं तिलोकसुन्दरिं नाम सुकुमारं कुमारिकं ----------- 3.[E.] विरोधिता. [SL Page 333] [\x 333/] ( 30 कालिङ्गरट्ठतो राजा आणापेत्वा चिरट्ठितिं निजवंसस्स इच्छन्तो महेसित्तेऽभिसेवयी. 31 सुभद्दा च सुमित्ता च लोकनाथव्हया पि च रत्नावली रूपवती iti'mà पञ्च धीतरो 32 पुत्तं विक्कमबाहुञ्च सा लही धञ्ञलक्खणं. सम्पत्ता सा 4 पजाववुद्धिं हरन्ती 5 राजिनो मनं. 33 इत्थागारेसु सेसेसु विना समकुलङ्गना गब्भो जातु महीपालं तम्पटिच्च न सण्ठहि. 34 अथेकदिवसं राजा अमच्चगणमज्झगो विलोकिय ठिता सब्बा धीतरो पटिपाटिया 35 धितुनमवसेसानं ठपेत्वा रतनावलिं धञ्ञलक्खणसम्पन्न - पुत्तस्सुप्पत्तिसुचकं 36 लक्खणं लक्खणञ्ञु सो अपस्सं पेमवेगवा रतनावलिमाहूय तस्सा मुद्धनि चुम्बिय 37 "तेजोगुणेहि चागेहि धिया सूरत्तनेन च भुते च भाविनो चेव सब्बे भुपेऽतिसायिनो 38 निच्चं नङ्कं निरासङ्कमेकच्छत्तकमेव 6 च पविधातुं समत्थस्स सम्मा सासनतायिनो 39 सोभनानेकवत्तस्स इमिस्सा कुच्छि हेस्सति Puttassu'ppattiÂhÃna"nti मुदुतोसो समब्रवृ. 40 याचन्तस्सापि खो चोळमहीपालस्स नेकसो कुलाभिमानी राजा सो अदत्वान कणीयसिं 41 आणापेत्वा पण्डुराजं विसुद्धत्वयसम्भवं अनुजं राजिनिं तस्स मित्तव्हयमदासि सो. 42 सा माणाभरणं कित्तिसिरिमेघाभिधानकं सिरिवल्लभनामञ्च जनेसि तनये तयो. 43 सुभद्दं वीरबाहुस्स, सुमित्तं जयबाहुनो महता परिहारेन पादासि धरणीपति. 44 अदासि माणाभरणे धीतरं रतनावलिं. लोकनाथव्हयं kittissirimeghassa'dÃsi सो. ----------- 4.[E.] सम्पत्तत्ता 5.[E.] हरं ता. 6.[E.D.S.] निरातङ्क- [SL Page 334] [\x 334/] ( 45 रूपवत्यभिधानाय धीतुयोऽपरताय हि स सिरीवल्लभस्सादा सुगलव्हं कुमारिकं. 46 मधुकण्णव- भीमराज - बलक्कारसनामके महेसीखन्धवे राजपुत्ते सीहपुरागते 47 पस्सित्वान महीपालो तदा सञ्जातपितिको तेसं पादासि पच्चेकं वुत्तिं सो अनुरूपकं 48 ते सब्बे लद्धसक्कारसम्माना धरणीपतिं आराधयन्ता सततं निवसिंसु 7 यथारुचिं. 49 एतेसं राजपुत्तानं सुन्दरिव्हं 8 कणिट्ठिकं अदा विक्कमबाहुस्स निजवंसट्ठितत्थिको. 50 भीय्यो विक्कमबाहुस्स ततो लीलावतिं सतिं सह भोगेन पादासि तदा बन्धुहिते रतो. 51 विधाय एवं सजने जनिन्दो निस्सेसतो भोगसमप्पीतो सो दयापरो ञातिजनानमत्थं समाचरी नीतिपथानुरूपं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे संगहकरणो नाम सत्तपञ्ञासतिमो परिच्छेदो. --------- अट्ठपञ्ञासतिमो परिच्छेदो. 1 विचिनित्वा कुलीने सो जने सब्बे समादिय सकारक्खाय योजेसि नयथावारं महीपति. 2 उच्चं पुळत्थिनगरे पाकारं कारयी थिरं नेकगोपुरसंयुत्तं सुधाकम्मसुरञ्जितं, 3 समन्तायतचित्थिण्ण-गम्भीरपरिखायुतं उच्चपत्थण्डिलोपेतं दुप्पपखंसमरातिहि. 4 उपसम्पदकम्मस्स गणपूरकभिक्खूनं अप्पभोनकभावेन सासनट्ठितिमानसो ----------- 7.[E.] निवत्तिंसु. 8.[A.E.] सुनारिव्हं [SL Page 335] [\x 335/] ( 5 Anuruddhanarindassa सहायस्साथ सन्तिकं रामञ्ञविसयं दुते पेसेत्वा सहपाभते 6 ततो आणापयित्वान पिटकत्तयपारगे सोसीलादिगुणावासे भिक्खवो थेरसम्मते 7 ते उळाराहि 1 पूजाहि पूजयित्वा नरिस्सरो पब्बज्जा उपसम्पत्ती कारयित्वा अनेकसो 8 पिटकत्तयञ्च बहुसो कथापेत्वा सव्ण्णनं लङ्कायोऽसक्कमानं सो जोतयी जिनसासनं. 9 पुळत्थिनगरस्सन्तो पदेसस्मिं तहिं तहिं विहारे कारयित्वान बहुके सुमनोहरे 10 भिक्खवो तत्थ वासेत्वा निकायत्तयवासिनो पच्चयेहि उळारेहि सन्तप्पेसि चतुहिपि. 11 फळिकत्थम्हकवारु 2 - पाकारपरिखायुतं पञ्चभुमकपासाद पवरेनोऽपसोभितं 12 समन्तावासपन्तीहि सुभाहि सुविराजितं निराकिण्णमसम्बाध - परभासुरकोपुरं 3 13 विहारं कारयित्वान वत्थुत्तयपरायणो निकायत्तयवासिस्स bhikkhusaÇghassa'dÃsi सो. 14 सङ्घस्स पाकवट्टत्थं रट्ठं दत्वाऽळिसारकं सकलं तन्तिवासीहि नेत्तिकेहि सहेव सो 4 15 नेकसतानि भिक्खूनं वासयित्वान तत्थ सो सततं सम्पवत्तेसि उळारं चतुपच्चयं. 16 दाठाधातुघरं चारु कारयित्वा महारहं दाठाधातुस्स निच्चं सो महामहमकारयि. 17 गणसङ्गणिकाऽपेतो पच्चहं धम्मसंगणिं परिवत्तेसि सो पातो सुत्दरे धम्ममन्दिरे. 18 नच्चादिगन्धमलादिनेकपूजम्पवत्तिय सिरेन सद्धासम्बन्धो सम्बुद्धमभिवन्दति. 19 जम्बुदीपागत चागसूरो सो भुविरिसूरयो 5 तप्पेसि धनदानेन दानीये नेकसो विभु. ----------- 1.[A.E.] तेहुळाराहि. 2. [A.] फळकत्थम्भतो चारु. [E.] फळकत्थमम्भकचारु. 3. नराकिण्ण (सब्बेसु.) 4.[A.E.] च. 5. भुरिसूरयो (सबबेसु.) "BhusurÃ"ti ब्राह्मणा. [SL Page 336] [\x 336/] ( 20 सद्धम्मकथिकानं सो पूजा कत्वान नेकसो देसापेसि च सद्धम्मं सदा धम्मगुणे रतो. 21 तिक्खत्तुं सो तुलाभारदानं दनेसु दापयी. उपोसथं चोपवसि सुविसुद्धमुपोसथे. 22 अदा दण्डिस्सरं दानमनुसंवच्छरं वीभु. पिटकत्तयं लिखापेत्वा भिक्खुसङ्घस्स दापयि. 23 महग्घमणिमुत्तादिरतनानि स पेसिय जम्बुदीपे महाबोधिं नेकक्खत्तुमपूजयी. 24 कण्णाटभुमिपालेन चोळरञ्ञा च पेसिता दूता महन्तमदाय पण्णाकारमिधागता 25 अद्दसंसु महीपालं ततो सो तुट्ठमानसो तेसं उभिन्नं दूतानं कत्तब्ब साधुकारिय 26 तेसु आदोऽव कण्णाटदूतेहि सह पेसयि दूते सकीये कण्णाटनिकटं सारपाभते. 27 अत्तनो विसयं पत्ते चोळो सीहलदूतके सहसा कण्णनासासु पापयिंसु विरूपतं 6 28 सम्पत्तविप्पकारा ते इधागन्त्वान राजिनो कथयिंसु तदा सब्बं चोळेन कतमत्तनि. 29 उददीपिताभिमानो सो सकलामच्चमज्क्झगो अव्हाय दामिळे दूते इति चोलस्स सन्दिसि: 30 "सेनं विनाऽच एकस्मिं दीपे नमज्झे महण्णवे बाहाबलपरिक्खा वा होतु नो द्वन्दयुद्धतो. 31 बलं सन्नय्ह सकलं रज्जे तुय्हं ममाऽथवा तवाभिमतदेसम्हि सङ्गामो वा करीयतं. 32 मया वुत्तक्कमेनेव वत्तब्बो वो जनाधिपो" इति वत्वान ते दूते इत्थालङ्कारमण्डिते 33 विस्सज्जिय लहुं चोळमहीपालस्स सन्तिकं ततो सेनङ्गमादाय अनुराधपुरं गमि. 34 मत्तिकावाटतित्थे च महातित्थे च पेसयी CoÊaraÂÂhaæ'va गन्त्वान युज्झितुं द्वे चमूपति. ----------- 6.[A.] पोत्थके नत्थी [SL Page 337] [\x 337/] ( 35 सज्जेन्तेसुचमूपेसुनावापाथेय्यकानि च युद्धत्थाय बलं चोळरट्ठपेसनकारणा 36 तदा तिंसतिमे वस्से वेळक्कारसनामका बलकाया तहिं गन्तुमनिच्छन्ता विरोधिनो 37 मारेत्वान उभो सेनानाथे मत्तगजा विय समन्ततो विलुम्पिंसु पुळत्थिपुरमुद्धता. 38 पुत्तेहि तीह सहितं राजिनो व कणीयसिं गण्हित्वा सहसा राजपासादं चापि झापयुं. 39 राजा निक्खम्म खिप्पं सो गन्त्वा दक्खिणपस्सकं सेले वातगिरिव्हस्मिं सारं भण्डं ठपापिय 40 वीरबाहुपराजेन सीहविक्कमसालिना महता च बलोघेन समन्ता परिवारितो 41 पुळत्थिपुरमागम्म वत्तेन्तो दारुणं रणं. पलापेसि खणेनेव बलकाये समागते. 42 मारितानं चमूपनमट्ठिसङ्घाटधिट्ठितं परिक्खिपित्वा चितकं वेरिभुते बलाधिपे 43 बन्धयित्वान खाणुम्हि पच्छाबाहं सुबन्धनं परितो विप्फुरन्तीहि अग्गिजालाहि झापयी. 7 44 घातेत्वा तत्थ मानीनं गामानि धरणीपति अकासि लङ्कावसुधं सब्बथा वितकण्टकं. 45 युज्झितुं सह चोळेन राजा अत्तकतावधिं अनतिक्कम्म सो पञ्चचत्ताळीसम्हि वच्छरे 46 सन्नद्धं बलमादाय गन्त्वा सागरपट्टनं 8 तस्साऽभिगमनं पस्सं कञ्चिकालं तहिं वसं 47 अनागतत्ता चोळस्स तस्स दूते विसज्जिय पुनागन्त्वा वसी राजा पुळत्थिनगरे चिरं. 48 महाहेळिय-रेहेरु 9 - महादत्तिकनामिका कटुन्नरुपण्डवापी 10 कल्लगल्लिकनामिका 11 49 एरण्डगल्लवापी च दीघवत्थुकवापिका मण्डवाटकवापी च कित्तग्गबोधिपब्बता ----------- 7. [E.S.] झापिय. 8.[A.] पत्तनं. 9.[A.] सरेहेरु. 10.[D.] कटिन्नर 11. [E.] Kalahagallika. [SL Page 338] [\x 338/] ( 50 वलाहस्स-महादारगल्ल-कुम्भीलसोब्भका पत्तपासाणवापी च वापी च काणनामिका 51 एता ca'¤¤Ã च सो छिन्नमरियाद वापियो बहू बन्धापेसि सदा दीनसत्ते बद्धहितासयो. 52 भुमिन्दो कन्दरा-गङ्गा नदीसु च तहिं तहिं सुभिक्खं कारयी रट्ठं बन्धेत्वाऽवरणानि सो 52 बन्धापेवोन सो छिन्नं किलवत्थुकमातिकं वारीहि परिपूरेसि मणिहीरकवापिकं. 54 विहाराऽभयचारित्तभेदिनिं महिसिं सकं परिहारे सब्बसोच्छिज्ज 12 गाहयित्वा गलम्हि तं 55 पुरम्हा बहि कारेत्वा महासङ्घं खमापिय, पकासेसि च लोकस्स सङ्घगारचमत्तनो. 56 महागामे निकायानं नितये चोळनासिते धातुगब्भे च बन्धेसि थूपारामद्वयेऽपि च. 57 मातुयाऽळाहणट्ठाने तथेव पितुनोपि च अका पञ्चमहावासे तथा बुदलविट्ठियं. 58 पण्डवापि च पाठीनो रक्खचेतियपब्बतो तथेव मण्डलगिरि मधुत्थलविहारको 59 उरुवेलव्हयो देवनगरे च विहारको महियङ्गणविहारो च सितलग्गामलेणकं. 60 जम्बुकोलविहारो च तथेव गिरिकण्डको कुरुन्दियविहारो च जम्बुकोलकलेणकं 61 भल्लातकविहारो च तथेव परगामको कासगल्लव्हयो चन्दगिरिव्हयविहारको 62 वेलगामिविहारो च महासेनव्हगामके 13 विहारो चाऽनुराधम्हि पुरे बोधिघरं तथा 63 Icceva'mÃdayo नेके विहारे च बहू विभु पटिसङ्खरि जिण्णे सो गामे चाऽदा विसुं विसुं. 64 समन्तकूटसेलट्ठं मुनिन्दपदलञ्छनं पणामत्थाय गच्छन्ता मनुस्सा दुग्गमञ्जसे 65 सब्बे म kilamattu'ti दानवट्टाय दापयी सालिक्खेत्तादिसम्पन्नं गिळीमलयनामकं. ----------- 12. [A.] स ओच्छिज्ज. 13. [A.] गामको. [SL Page 339] [\x 339/] ( 66 कदलीगाममग्गे व हूवरट्ठञ्जसे तथा गामे दत्वान पच्चेकं सालायो वापि कारयि. 14 67 "अनागते तं भुपाला मा gaïhantu"ti लेखिय अक्खरानि सिलात्थम्हे पतिट्ठापेसि भुमिपो. 68 गामं अन्तरविट्ठिञ्च तथा सङ्घाटगामकं* सिरिमण्डगल्लारामञ्च 15 आदा सो लाभवासिनं. 69 वनजिवकभिक्खूनमदा 16 सो चतुपच्चये. बन्धूनम्पि च सो तेसं भोगगामे पदापयी. 70 पावारग्गिकपल्लानि विविधे ओसधेपि च सीते उतुम्हि बहुसो भिक्खुसङ्घस्स दापयी. 71 अदा सब्बपरिक्खारे परिक्खारे तथाट्ठ सो 17 नेकवारेसु सक्कच्चं भिक्खुसंघस्स बुद्धिमा. 72 सङ्घस्स पाकवट्टत्थं भिक्खूनं लाभवासिनं वेय्यावचच्चकरानञ्च पूजेतुं चेतियादिकं 73 पदिन्न पुब्बराजूहि ये गामा रोहणे बहू तेपि सब्बे अनूने सो यथापुब्बं ठपेसि च. 74 अदासि पीठसप्पीनमुसहे बलिनो बली भत्तं चाऽदासि सो काकसोनादीनं दयापरो. 75 अदासि नेककावेय्यकारकानं महाकवि सद्धिं पवेणिगामेहि वित्तजातमनप्पकं. 76 राजामच्चादिपुत्तानं सिलोके रचिते सुणं यथानुरूपं पादासि धनं तेसं कविस्सरो. 77 अन्धानं पङ्गुलानञ्च गामे चाऽदा विसुं विसुं. नानादेवकुलानञ्च दिन्नपुब्बं न हापयी. 78 पत्थिवो सो कुलित्थीनमसनाथानं यथारहं विधवानमदा गामे भत्त-अच्छादनानि च. 79 राजा सीहळकावेय्यकरणे सो महामति अग्गो सीहळकावेय्यकारकानमहोसि च. 18 80 सुभे बद्धादरो बद्धगुणव्हयविहारके बन्धेसि उपराजा सो चेतियं चोळनासितं. ----------- 14.[A.] कारिय. 15.[E.] सिरिमण्डगल्लगामं च. 16.[A.] वन्नजीवक [E.] वन्तजीवक. 17.[E.] अट्ठसो. 18.[S.] सो. * अङ्गुळुगम(?) [SL Page 340] [\x 340/] ( 81 मुत्तवाही ततो तस्स विहारपवरस्स सो दत्वा गामवरे निच्चंपूजायो सम्पवत्तयी. 82 सोव तस्स विहारस्स उपवारवनन्तिके बन्धापेसि महावापिं थिरीभुतमहोदकं. 83 कप्पूरमूलायतने रञ्ञो धीता यसोधरा अकारेसि थिरं रम्मं महन्तं पटिमाघरं. 84 सेलन्तरसमूहस्मिं राजिनो राजिनी सका 19 कारेसि चारुपासादं वसादावहमुग्गतं 20 85 तदा नेके च सचिवा तस्सोरोधजनापि च समाचिनिंसु पुञ्ञानी अनेकानि अनेकसो. 86 एवं समनुसासन्ते लङ्कं लङ्कानरिस्सरे उपराजा वसं नीतो विनीतो घोरमच्चुना. 87 तस्स कत्तब्बकिच्चानि सकलानि समापिय जयबाहुस्सोपरज्जं 21 भिक्खूनं मतिया अदा. 88 अथादिपादपदविं दत्वा विक्कमबाहुनो GajabÃhÆ'ti विदिते तस्स जाते सुते ततो 89 महामच्चेहि मन्तेत्वा राजा पुत्तहितत्थिको रोहणं कसिणं दत्वा तहिं वासाय पेसयि. 90 ततो सो तत्थ गन्त्वान महानागहुलं पुरं राजधानिं करित्वान तथे वासमकप्पयी. 91 एवं pa¤¤ÃsavassÃni'ha विजयभुजो वत्तयित्वान सम्मा आणाचक्कं जनिन्दो व्यपगतखलनं एस पञ्चाधिकानि वड्ढेत्वा सासनं तं खलदमिलहयोपद्दुतञ्चापि लोकं सग्गं लोकं सपुञ्ञप्पभवमुरुफलं पस्सितुं चाऽरुरोह. इति सुजनप्पसादसंवेगत्थाय कते महावंस लोकसायनसंगहकरणो नाम अट्ठपञ्ञासतिमो परिच्छेदो --------- ----------- 19.[E.] राजिना राजिनीकता. 20.[E.] पसादव्हयमुग्गतं. 21.[E.@]SsÃparÃjattaæ. [SL Page 341] [\x 341/] ( एकूनसट्ठिमो परिच्छेदो. 1 तदा रञ्ञोऽनुजा मत्ता तस्सा पुत्ता तयोऽपि च महामच्चा च यतयो तथायतनवासिनो 2 सब्बे ते आदिपादस्स रोहणे वासतो सतो अनारोवापयित्वान भुपालमतसासनं 3 सम्भुयमन्तयित्वान समानच्छन्दतं गता अदंसु युवराजस्स लङ्कारज्जाभिसेवनं. 4 ओपरज्जे निवेसेसुं माणाभरणनामकं. कुमारं पुब्बवारित्तमग्गं लङ्घित्व तेऽखिला. 5 तयोऽथ भातरो सब्बे ते माणाभरणादयो जयबाहुमहीपालसहिता सहसा तदा 6 मुत्तामणिप्पभुकं रतनं सारसम्मतं सब्बं गत्थगतं कत्वा वाहनञ्च गजादिकं 7 सकलं बलमादाय पुळत्थिनगरा तदा खिप्पं तं विक्कमभुजं गण्हिस्सामाऽति निक्खमुं. 8 सुत्वा पवत्तिं सकलं इमं विक्कमबाहु सो TÃtassa'ntimasakkÃraæ विधातुं हन्द 1 नो लभिं 9 "इदानि खिप्पं गन्त्वान पुळत्थिनगरं तहिं तातस्साळाहनट्ठानदस्सनेनेव सो अहं 10 सोकभारं विनोदेस्सं मम वेतोगतं" इति कतदळ्हववत्थानो विनिग्गम्म ततो पुरा 11 पुळत्थिपुरमागच्छं आदिपादोऽतिसाहसो सत्तट्ठसतसङ्खेन बलेन परिवारितो 12 अन्तराळपथे येव गुत्तहालकमण्डले गामे पनसबुक्कव्हे दिस्वा सेनङ्गमागतं 13 महन्तं युद्धसन्नद्धं एकवीरो भयातिगो युज्झत्वा ते पलापेसि खणेनेव दिसोदिसं. --------- 14 तयो ते भातरो तत्थ सम्पत्तावजया ततो अभिमानुद्धता खिप्पं सन्नय्ह बलवाहनं ----------- 1.[A.E.] Bhanta. [SL Page 342] [\x 342/] ( 15 ùdipÃdakajambu"ti vissutamhi padesake सङ्गामेसुं; पराजेसि भिय्यो युज्झित्व सो तयो. 16 ततियं कटगामस्मिं, काळवाप्यं चतुत्थकं पञ्चमं उद्धनद्वारे. छट्ठं सो पङ्कवेलके 17 तेहि युद्धं करित्वान गहीतविजयो सदा 2 पुळत्थिपुरमागञ्छि सभामच्चपरिज्जनो. 18 सचिन्तितक्कमेनेव पस्सित्वाळाहनं पितु विदुरितमहासोको लद्धस्सासो पुरे वसं 19 दुक्खे सहायभुतानमत्तनो सो यथारहं अमच्चानमदा सब्बभोगे ठानन्तरेहि सो. 20 भटानञ्चापि सब्बेसं सहायातानमत्तनो अनुरूपमदा वुत्तिं सरं दुक्खसहायतं. 21 माणाभरणभुपोऽपि सद्धिं सेसेहि भातुहि करित्वा दक्खिणं पस्सं रोहणञ्च सहत्थगं 22 ततो कित्तिस्सिरीमेघे स द्वादससहस्सकं रट्ठं दत्वान वसितुं तहिं येव समादिसि. 23 आणत्तो भातरा कित्तिस्सिरीमेघो जनाधिपो गन्त्वा वसि पुरे तत्थ महानागहुलव्हये. --------- 24 सिरिवल्लभनामस्स कुमारस्सापि चादिसि देसमट्ठसहस्सव्हं दत्वान वसितुं तहिं. 25 तथेव सोऽपि गन्त्वान uuddhanadvÃranÃmakaæ गामं कत्वाराजधानिं वसन्तो अनुसासि तं. 26 सयञ्च सह सेनाय गन्त्वा दक्खिणपस्सकं वीरबाहूति पञ्ञातो पुङ्खगामं समावसी 27 माता च तिण्णं भातुनं जयबहु च भुमिपो निवसिंसु तदा कित्तिसिरिमेघस्स सन्तिके --------- 28 ततो संवच्छरेऽतीते ते माणभरणादयो Tena'ttanÅ कतं युद्धे सब्बं विक्कमबाहुना 29 दुरारोहं 3 महन्तं तं पराजयपराभवं अनुस्सरन्ता बहुसो अभिमानसमुन्नता ----------- 2.[S.] च. सो. 3.[E.] दुरुस्सहं. [S.] Durugamma. [SL Page 343] [\x 343/] ( 30 "मुद्धाभिसीत्तराजूनमेकाकी राजरट्ठकं विनायमभिसेकेन कथं नामानुभोस्सति?" 31 इति इस्सापरत्तञ्च याता सङ्गय्ह सेवके भीयो सम्भुय सङ्गामकरणत्थाय निक्खमुं. 32 सुत्वा तवत्थं दुतेहि सो विक्कम भुजोऽपि च अगा तेसंव विसयं महासेनापुरक्खतो. 33 देसे दक्खिणके बोधिसेनपब्बतगामके युज्झित्वा ते पराजेसि तयो विक्कमबाहु सो. 34 "रिपवोऽदानि मे सब्बे उम्मुलेस्सामहं" इति पलायन्तेऽनुबन्धित्थ padÃnupadikaæ'va ते. 35 ते व दुग्गं पलायिंसु पञ्चयोजनरट्ठके खिप्पं पावेक्खि कल्याणिं सोऽपि ते गहणत्थिको. 36 वीरो अरियदेसियो 4 वीरदेवोति पाकटो पळन्दीपिस्सरो एको भुसं सहसिको तदा 37 सद्धिं सुरेहि योधेहि महातित्थम्हि ओतरि "कातुं हथेगतं सक्का लङ्कादीप न्ति चिन्तिय. 38 सो विक्कमभुजो सुत्वा पवत्तिं भुभुजो तदा "यावता नात्र लङ्कायं लद्धोगाहो भविस्सति 39 ताव ummÆlanÅyo"ti कल्याणिम्हा विनिग्गतो महातित्थम्हि मन्नारनामकं गामकं गतो 40 कत्वान वीरदेवोऽपि सङ्गामं तेन राजिन अनीकङ्गादयो राजपुत्ते द्वे भातरोऽपि च 41 सेनाधिनायकं चेव कित्तिनामप्पकासितं घातेवो सहसा वीरसम्मते च बहू जने 42 गाहेवो जीवगाहं सो रक्खकञ्च 5 चमुपतिं सबलं तं पराजेत्वा अनुबन्धि पदापदं. 43 पलायमानो सो भीतो आगन्त्वान निजं पुरं हत्थसारं समादाय कोट्ठसारं गतो लहुं. 44 पच्छतो पच्छतो वीरदेवो तमनुबन्धिय आगन्त्वान पुरे वासं कतिपाहं विधाय सो ----------- 4.[E.] अरियदेसी सो 5.[S.] रक्खनामं. [SL Page 344] [\x 344/] ( 45 गण्हितुं विक्कमभुजं तत्थेव तुरितं अगा पेसयित्वा सकं सोपि महन्तं सकलं बलं 46 युज्झापेत्वान घातेत्वा गामे अन्तरविट्ठिके कमहाकद्दमदुग्गम्हि वीरदेवं महब्बलो 47 अभिसेकं विना येव पुळत्थिनगरे वसं अकासि राजरट्ठस्स पसासनविधिं विभु --------48 अपनीय रणे छन्दं भातरोपि तयो ततो आवसिंसु यथापुब्बं गन्त्वा रट्ठं सकं सकं 49 चतुरोपि महीपाला यतमाना चिरं तहिं एकच्छत्तङ्कितं कातुं नेव सक्खिंसु सब्बसो. 50 अनिसम्मकारीभावेन कुलीने परिहापयुं हपेसुं च महन्तत्ते हीने साहिमते जने. 51 वड्ढितं नेकधा सम्मा रञ्ञा विजयबाहुना सासनञ्च तथा लोकं हापयिंसु कुबुद्धिनो 52 कुलीनानं मनुस्सानमभावेपि च तादिसे दोसे वित्तं तदायत्तं पसय्हाऽवहरिंसु च. 53 पीळेसुं सकलं लोकमुद्धरन्ताऽधिकं बलं उच्छूव उच्छूयन्ते ते 6 खीणकोसा 7 धनेसिनो. 54 उद्धरित्वान बुद्धादिसन्तके भोगगमके सो विक्कमभुजो राजा सेवकेसु समप्पयी. 55 पुळत्थिनगरे नेकविहारे धातुमण्डिते सोऽव देसन्तरीयानं हटानं वसितुं अदा. 56 सद्धेहि पत्तधातुस्स दाठाधातुवरस्स च पूजनत्थाय दिन्नानि मणिमुत्तादिकानि च 57 वन्दनागरुकप्पूरं सुवण्णादिमया बहू पटिमायो च अच्छिज्ज यथकामं वयं नयी. 58 सासनस्स च लोकस्स क्रियमानमुपद्दवं पस्सन्ता बहुसो तस्मिं तदा निब्बिन्नमानसा 59 अट्ठमूलविहारेसु यतयो गरुसम्मता पंसुकूलिकभिक्खू च कोट्ठासद्वयनिस्सिता 60 "एवं तित्थियतुल्यानं सासनोपद्दवं बहुं करोन्तानं सकासम्भा पयानं पवरं" इति ----------- 6.[A.] यन्तोन. 7. [A.E.] खीणतोसा [SL Page 345] [\x 345/] ( 61 दाठाधातुवरं पत्तधातुमादाय रोहणं गन्त्वा वासमकप्पेसुं फासुट्ठाने तहिं तहिं. 62 तथेव फासुट्ठानेसु विप्पकिण्णा तहिं तहिं ते कुलीना निलीनाऽव हुत्वा वासमकप्पयुं 63 पक्खद्वयमहीपालगय्हा सीमासु ठापिता सामन्ता a.¥¤ama¤¤ehi करोन्ता बहुसो ररणं 64 सुसमिद्धेसु नेकेसु गामेसु निगमेसु च अग्गिं देन्ता तळाके च छिन्दन्ता जलपूरिते 65 नासेन्ता सब्बथा सब्बमातिकावरणानि च छिन्दन्ता नाळिकेरादि - सोपकारे च भुरुहे 66 यथा poraïakaggÃmaÂÂhÃnaæti'pi न ञायते विनासेसुं तथ रट्ठं अञ्ञमञ्ञविरोधिनो 67 ते च भुमिपती गामविलोपं पन्थमोसनं करेन्ता निजचारेहि आचरुं लोकुपद्दवं. 68 कुलीनानं मनुस्सानं दासकम्मकरापि च ससमिनोऽतिवत्तन्ता निस्सङ्का वीतभितिका 69 हुत्वाऽयुधीया राजूनं अब्भन्तरपवत्तिनो बलवन्ततरा जाता लद्धठानन्तरा तदा, 70 जना समन्तकूटादिनेकदुग्गनिवासिनो अदेन्ता भुमिपालानं पुब्बपट्ठपितं करं 71 राजाणमगणेन्ता ते गता दामरिकत्तनं, सकं sakaæ'ca विसयमावसिंसु समुद्धता. 72 अनत्थे निचिता 8 नाम परिवत्तन्ति सब्बथा इति वत्तब्बतं येव 9 यातं लङ्कातलं तदा. 73 एवं गामकभोजका विय भुसं तेजोविहीना सदा अच्चन्तं व्यसनातिसत्तहदया राजाभिमानुज्झिता निच्चं अत्तपरत्थसिद्धिविधुरासङ्गा विहीनासया सब्बे ते विहरिंसु भुमिपतयो चारित्तमग्गातिगा. इति सुजनप्पसादसंवेगत्थाय कते महावंसे चतुराजचरियनिद्देसो नाम एकूनसट्ठिमो परिच्छेदो --------- ----------- 8.[E.] निमितं 9. वत्तब्बतं नेव. 1. [E.] पराजय. [SL Page 346] [\x 346/] ( सट्ठितमो परिच्छेदो. 1 रोहणे निवसित्वाऽव जयबाहुमहीपति मित्तव्हा राजिनी चेव तदा कालमकंसु ते, 2 सिरिवल्लभजायाऽथ जनेसि सुगला दुवे माणाभरणकं पुत्तं पुत्तिं लीलावतिम्पि च 3 MÃïÃbharaïabhupÃladevÅ'pi रतनावली मित्तं पभावतिञ्चापि अलभी धीतरो दुवे. 4 पस्सन्तस्स उभो तायो धीतरो वीरबाहुनो तदा महादिपादस्स एवं आसि वितक्कितं; 5 "लोकाभिसम्मते सब्बभुपालत्वयमुद्धनि विसुद्धे सोममवंसम्हि अभिजाता मयं पन. 6 पिहनीयतराकारा सब्बसत्तिसमुत्तता नानाविज्जासु निपुणा हत्थिअस्सादिसुक्खमा; 7 तथापेकाकिनावेऽते तयो विक्कमबाहुना पराजयं 1 परिभवं पापिता बहुसो रणे 8 सूनुनो सुसमत्थस्स विसोधेतुमिमं मलं न दिस्सते पातुभावो; aaho नो अप्पपुञ्ञता; 9 जनवादकिलिट्ठेन राजत्तेनपि किं मम इदानि विसयासङ्गं हित्वा कल्याणकम्मसु 10 अप्पमत्तस्स सततं नेतब्बा वासराऽइति, निय्यातेत्वा अमच्चानं सब्बं रज्जविचारणं 11 तहिं सत्तट्ठमासं हि वसं रत्तियमेकद देवराजघरे सेय्यं कप्पेसि सीलसंयतो 2 12 ततो पच्चूसकलम्हि देवपुत्तं महिद्धिकं वीचित्तवत्थाभरणं गन्धमालविभुसितं 13 उळारतररूपेन देहोभासेन अत्तने ओभासेन्तं असेसाऽसा सुरियंव नभुग्गतं 14 वदन्तं सुपिने एवं अद्दक्खि धरणीपति "पसीदस्सु महाभग, पीतो भव महीपति, ----------- 1.[E.] पराजय. 2. [E.] संवुतो [SL Page 347] [\x 347/] ( धञ्ञलंखणसम्पन्नो इच्छितत्थस्स साधको मिनीतो लोककुहरव्यापितेजोपरक्कमो 16 आणबलयसोकित्तिभासुरो सग्गुणाकरो लोकसासनसंवुद्धिकरो पुत्तवरो तव 17 लब्भिस्सते महाराज न चिरस्सेव सम्पति पुत्तदाराधिवुत्थं तं पुरं खिप्पं payÃhÅ"ti. 18 पबुज्झित्वान सञ्जातपीतिवेगोऽथ रत्तिया विभाताय ततो पुङ्खगामं गञ्छि नरुत्तमो. 19 यथा दिट्ठप्पकारन्तं कथेसि सुपिनं सुभं महेसिपमुखानं सो अमच्चानं महीपति. 20 सद्धिं महेसिया तत्थ पत्थेन्तो पुत्तमुत्तमं विनन्तो दानसीलादिं सुहं नानप्पकारकं 21 अथेदिवसं काले पच्चूसे सुपिने पन सब्बलक्खणसम्पन्नं सब्बसेतम्मनोहरं 22 दन्तीपोतवरं दन्तं कण्णे गण्हिय पेमतो पविसन्तमिवत्तानं सेय्यागम्भं महेसिया 23 सम्पस्सिय पबुज्झित्वा उट्ठाय सयना वरा सञ्जातपीतिपामोज्जवेगपीणितमानसो 24 तायं वेलायमेवासु सेय्यागम्भं महेसिया पविस्स सुपिनं तस्सा यथादिट्ठं पकासयि. 25 "अहम्पि तादिसं हत्थिपोतकं सयनं मम पदक्खिणं करित्वान ठितं सोण्डे समादिय 26 आकड्ढित्वान सयनं समारोपिय पेमतो आलिङ्गिं supinamhÅ"ti देवी वापि तमब्रवी. 27 उभो ते अञ्ञमञ्ञस्स दिट्ठमेवं पकासिय उट्ठापेसुं पहट्ठाव वीतनिद्दारुणं तदा. 28 ततो पातो उपट्ठातुमुपयातं पुरोहितं नेमित्तिके च पुच्छिंसु सुणित्वा ते पमोदिता 29 "न चिरस्सेऽव पुत्तस्स धञ्ञलक्खणसालिनो उप्पत्तिया avassaæ'va bhavitabba"nti कित्तयुं. --------- [SL Page 348] [\x 348/] ( 30 नं सुणित्वा अमच्चा च तथा नगरवासिनो अविन्दंसु जनिन्दो व सब्बे पीतिमहुस्सवं. 31 ततो पट्ठाय सोत्थानं पत्थयं पत्थिवो भुसं भिक्खुसङ्घेन बहूसो भणापेसि परित्तकं. 32 मणिमुत्तादिकं चित्तं महग्घमनुवासरं परिच्चजि दानमुखे याचकानमनेकसो. 33 पुरोहितादिविप्पेहि वेदवेदङ्गविञ्ञूहि वत्तापेसि च होमादिविधानं सोत्थिसम्मतं. 34 सुविनट्ठे विहारे च धातुगब्भे च वापियो जिण्णा च पटिसङ्खत्तुं योजयी राजकम्मिके. 35 दिनं नयन्ते कल्याणकम्मेनेऽवं नरिस्सरे न चिरं 3 सण्ठहि गब्भवरो कुच्छिम्हि देविया. 36 ततोऽवगम्म तं हट्ठपहट्ठो सो नरिस्सरो महन्तं देविया गब्भपरिहारमदापयी. 37 परिपक्कगब्भा देवी कमेन जनयी सुतं समये भद्दनक्खत्तमुहुत्तेनाऽभिलक्खिते. 38 सुप्पस्ना असेस व दिसायो तं खणे अहू; समीरण व वायिंसु सुगन्धिमुदुसीतला. 39 दन्तीनं कोञ्चनादेन हयानं हेसितेन च राजङ्गणं तदा जातं महाकोलाहलाकुलं. 40 अच्छेरातिसये एवं पातुभुते अनेकधा दिस्वा तं विम्भयप्पत्तो माणाभरणभुपति 41 सुत्वा निजस्स पुत्तस्स तद सञ्चातसासनं Amatena'bhisittova पीतिपुण्णमनोरथो 42 मोचापेत्वा तदा काराघरे बद्धे बहू जने दानं उळारं समणब्राह्मणानं पदपयि. 43 अमच्चपमुखा चापि जना पुरनिवासिनो कदलीतोरणादीहि राजधानिमनेकधा 44 अलङ्करित्वा सकलं सुमण्डितपसाधिता छणं महन्तं वत्तेसुं कतिपाहं मनोरमं. ----------- 3.[E.] न चिरस्सं [SL Page 349] [\x 349/] ( 45 Vede वुत्तविधानेन जातकम्मादिकं विधिं सब्बं समापयित्वान कुमारस्साऽवनीपति 46 पुरोहितादयो विप्पे ततो लक्खणपाठके आणापेत्वान सक्कारसम्मानविधिपुब्बकं 47 नियोजेसि कुमारस्स लक्खणानं पटिग्गहे. साधुकं सकलं तस्स हत्थपदादिलक्खणं 48 उपधारिय महामच्च-गणमज्झगतस्स 4 ते राजिनो देविया चापि पकासेसुं पमोदिता: 49 "लङ्कादीपं ठपेत्वान जम्बुदीपतलम्पि व एकच्छत्तङिकितं कत्वानुभोत्तुं निपुणो" इति. 50 ते सन्तप्पिय भोगेहि भिय्यो पुच्छित्थ सादरं "सन्दिस्समानं यं किञ्चि अरिट्ठं अत्थि नत्थि" ति. 51 "दिघायुको कुमारोऽयं किञ्च पञ्ञायते वत JanakÃriÂÂhayogo"ti ते महीपतिनोऽब्रवुं. 52 तस्सारिजनसम्मद्दिपतापभुजयोगतो से parakkamabÃhu'ti अन्वत्थं नाममग्गही 53 कण्णवेधमहञ्चेव अन्नुपासनमङ्गलं 5 कारापिय विधानञ्ञु यथाविधिमसेसतो 54 रञ्ञो विक्कमबाहुस्स सपुत्तुप्पत्तिसासनं वत्तुं सदूते पेसेसि पुळत्थिनगं तदा. 55 तेहि सो भागिन्येस्स महाभागत्तनम्पि च जनकारिट्ठयोगञ्च सुत्वा विक्कमबाहु सो 56 "धञ्ञं विजयराजादिराजमालाय नायकं मणिंव भासुरं मय्हं भागिनेय्यं जनेसि सो; 57 हानि नया काचि सततं यथा तस्स न हेस्सति, तथा ममन्तिके येव कुमारो एत्थ वड्ढतं; --------- 58 अलद्धं लभितुं लाभं लद्धं च परिरक्खितुं सब्बथा न समत्थोऽयं पुत्तो गजभुजो मम. 59 सूरभावादियुत्तोऽपि महिन्दव्हपरो 6 सुतो निहीनो नमातुगोत्तेन; न रज्जस्सरहो मम. ----------- 4.[A.] सामच्चगण. 5.[E.] अन्नपासन. 6.[A.] Mahindavbho. [SL Page 350] [\x 350/] ( 60 Phitassa वित्तजातेन नेकसो सञ्चितेनमे रज्जजस्स भागिनेय्योऽव कामं भागी भविस्सति.7 61 इति पेसेसि दूते सो आनेतुं तं कुमारकं कुमाराभरणं दत्वा सेसं सारञ्चुपायनं. 62 सब्बं दूतमुखा सुत्वा वीरबाहु महीपति "तस्सेऽतं वचनं युत्तं वुत्तम्मे हितबुद्धिया; 63 तथापि च निजारिट्ठप्पतिकारत्थमीदिसं ओरसं पुत्तरतनं पेसेतुं नाऽनुरूपकं. 64 कञ्च तत्थ कुमारम्हि नीते विक्कमबाहुनो पक्खो लद्धमहावातबलो विय हुतासनो 65 अच्चुन्ततेन नमहता तेजसा सञ्जलिस्सति; हानिरेव वतम्हकं महती हेस्सते 8 भुसं. 66 इति हत्थे गतानं सो दुतानं तनयं सकं अपेसेत्वा विसज्जेसि पसादिय धनेन ते 67 सपुत्तदारेहि समग्गवासं नराधिनाथो निवसं तहिं सो तिब्बेन फुट्ठो महता गदेन रज्जेन सद्धिं विजनहित्थ देहं. इती सुजनप्पसादसंवेगत्थाय कते महवंसे कुमारोदयो नाम याट्ठितमो परिच्छेदो --------- एकसट्ठितमो परिच्छेदो. 1 सुत्वा द्वे भातरो अञ्ञे जेट्ठस्सोपरतिं तदा खिप्पं सरट्ठा आगम्म कारेसुं अन्तिमं विधिं. 2 अथ कित्तिस्सिमेघो रट्ठं जेट्ठस्स भातुनो अत्ताधीनं करित्वान आमन्तिय कणिट्ठकं 3 दत्वा रट्ठद्वयं अञ्ञं वत्थुं तत्थेव आदिसि. सोऽपि जेट्ठस्स भातुस्स वचनं सम्पटिच्छिय 4 समदाय कुमारञ्च देविञ्च रतनावलिं धीतरो द्वे च गन्त्वान महानागहुलं 1 पुरं ----------- 7. [A.E.] भविस्सतु. 8.[A.@]HassatÅ. 1.[A.] महनागकुलं. [SL Page 351] [\x 351/] ( 5 समग्गा निवसं तत्थ कुमारस्स सिखामहं कारेत्वा परिहारेन वड्ढेसि महता सदा. 6 ततो सो देविया जेट्ठधीतरं मित्तनामिकं दातुकामो सपुत्तस्स सहामच्चेहि मन्तयी. 7 "कालिङ्गन्वयसम्भुता पायेन खलु भुमिपा सामिभावं गता अस्मिं लङ्कदीपम्हि भुयसो 8 कालिङ्गगोत्तसमभुत - गजबाहुस्स दातवे गुळ्हरूपेन devÅ'yaæ यदि पेसेय्य धीतरं 9 हिय्यो 2 विवाहसम्बद्धो बलवा 3 सो भविस्सति. मय्हं एसो निरालम्बो पुत्तो हेहिति सब्बथा; 10 तस्मा मे सूनुनो एसा दातुं युत्ता कुमारिका; एवं सति वतम्हाकं वड्ढि येऽव siyÃ"iti. --------- 11 देवीपि सुत्वा तं सब्बमादिच्चन्वयमण्डना सब्बथा नमनिच्छन्ती इदमाह महिपतिं: 12 "घतेत्वा सकले यक्खे कुमारो विजयव्हयो LaÇkÃdipamimaæ'kÃsi मनूस्सावासकं 4 सदा; 13 ततोप्पभुति अम्हाकं घटेसुं विजयन्वयं कालिङ्गवंसजेहेव सम्बन्धं कत्व पुब्बकं 5; 14 अञ्ञभुपालसम्बन्धो सुतपुब्बोपि नत्थि नो सोमवंससमुब्भुते ठपेत्वा धरणिस्सरे. 15 तुय्हं जातोऽति अम्हाकं सम्बन्धो सो कथं सिया अरियन्वयसम्भूतकुमारेन सहाऽमुना? 16 एवं सो देविया ताय नेकसो वारयन्तिया पसय्ह सकपुत्तस्स तं कुमारिमदापयि. 17 सो अनेकगुणोदारभरियानुगतो ततो रञ्जयन्तो जने सब्बे janakassa'ntike वसि. 18 एकवीसतिवस्सानि रज्जं विक्कमबाहु सो अनुभोत्वा यथाकम्मं कायभेदा गतो परं. 19 ततो गजभुजो फीतं सम्पन्नबलवाहनं रज्जं हत्थागतं कत्वा पुळत्थिनगरे वसी. ----------- 2. [E.] भूयो. 3.[E.S.] बलवन्तो. 4.[A.E.] वासतं. 5. [A.] कतपुब्बकं. [SL Page 352] [\x 352/] ( 20 Tato कित्तिसिरीमेघ - सिरिवल्लभभुमिपा वुत्तन्तमेतं विञ्ञाय एवं समनुचिन्तयुं: 21 "तस्स विक्कमबाहुस्स वुद्धभावेन नेकधा मूलरज्जाधिपच्चं तं अम्हं निन्दाकरं न हि; 22 तदत्तजस्स बालस्स मूलरज्जं पसासतो उपेक्खणं पनम्हाकं नेवानुच्छविकं वत. 23 नेऽसो याव वसरज्जम्हि बद्धमूलो भविस्सति पसय्ह ताव तं रज्जं वट्टति गण्हितुं" इति. 24 वेळक्कारबलं सब्बं हिन्न्दिंसु धनदानतो हपेत्वा सेवके केचि तस्सब्भन्तरिके तदा. 25 गजबाहुमहीपाले विरत्ता रट्ठवासिनो उभिन्नं राजुनं दुते पेसयुं नेकसो ततो 26 "रज्जं साधेत्वा दस्साम एकीभूता मयम्पन; उपत्थम्भकभावोऽव कातब्बे kevalaæ"iti. --------- 27 ततो द्वे भातुका सेनं सकं सन्नय्ह वेगसा उभतो मुखतो तस्स रट्ठमज्झमुपागमुं. 28 पहिणिंसु च ते दूते; ततो गजभुजव्हयो भुमिपालो निजामच्चे सन्निपातिय मन्तयी: 29 वेळक्कारबलं सब्बमुजुपच्चत्थिकं अहू; राजानो द्वे च नो रट्ठं सङ्गामत्थमुपागता. 30 पठमं तेसु पक्खस्स एकस्स बलिनो भुसं मुखभङ्गे कते खिप्पं ततो अञ्ञे सुसाधिया" 31 इति निच्छिय सेनङ्गं सब्बमादाय अत्तनो सिरिवल्लभराजभिमुखं युद्धाऽयुपागमि. 32 सिरिवल्लभराजापि सङ्गाममतिहिंसनं पातो पट्ठाय सायण्हकालं याव पवत्तयं 33 असक्कुणन्तोऽभिभवं विधातुं तस्स कञ्चिपि ततोऽव सो निवत्तित्वा सकं रट्ठं गतो लहुं. 34 गजबाहुस्स गोकण्णसतिवेन पराजितो अगा रट्ठं सकं कित्तिसिरिमेघोऽपि भुपति. 35 गजबाहुनरित्दोपि सङ्गामे तम्हि किञ्चिपि परिहानिमसम्पत्तो पुनाऽगम्म पुरन्तिकं [SL Page 353] [\x 353/] ( 36 बलनाथे 6 विनिग्गय्ह सापराधे बहु बली रट्ठं वुपसमेत्वान पावेक्खि नगरं सकं. 37 रट्ठे सके सके येव ततोप्पभुति भुमिपा अञ्ञोञ्ञमित्तसम्बन्धं विधाय विहरिंसु ते. --------- 38 ततो परक्कमभुजो धरणीपालनन्दनो मेधावी नेकसिप्पेसु सिक्खमानो सुसाधुकं 39 विचारक्खमपञ्ञत्ता किच्चाकिच्चेसु नेकसो अच्चुळारासयत्ता च महाभागत्तनेन च 40 अत्तनो मातुभगिनीसहवाससुखम्हि च अलग्गमानसो नेकबालकीळारसेसु च 41 "सूरभावदिसंयुत्ता राजपुत्ता तु मादिसा पच्चन्ते ईदिसे देसे कथन्नाम विसिस्सरे. 42 JÃtadesaæ'va मे दानि युवराजूपभोगियं GamissÃmi"ti निग्गञ्छी तम्हा परिजनत्थितो. --------- 43 कमेन सन्तिकं सङ्खनायकत्थलिसञ्ञिनो गामस्सागा तहिं; कित्तिसिरिमेघो निसम्म तं 44 अभावा रज्जदायद - samÃnassa'trajassa मे EkÃkÅ'hanti यो चित्तसन्तापो सन्ततं गतो, 45 JeÂÂhaæ'va भातरम्मय्हं तंदेहपटिबिम्बकं दठुम्मे सततं पुञ्ञं महन्तमुदितं 7 ति च 46 पामुज्जवेगवसगो नगरं तं ममनोहरं AalaÇkÃrÃpayitvÃna तोरणादीहि नेकधा 47 गन्त्वा पटिपथं येव बलोघपरिवारितो नरिन्दो तिथिनक्खत्तविसेसे सुभसम्मते 48 अनञ्ञसाधारणतं सम्पत्तेहि गुणेहि च लक्खणेहि च सब्बेहि कल्याणेहि सुसंयुतं 49 दिस्वा कुमारं सन्तुट्ठो आलिङ्गित्वान पेमतो उरे कत्वान नचुम्बित्वा मत्थकम्हि पुनप्पुनं 50 जनस्स नमहतो तस्स पस्सतो लोचनेहि सो SantosaassudhÃrÃyo वस्सापेन्ते निरन्तरं ----------- 6. [E.S.D.] बलनायके. 7.[A.] पुञ्ञमहत्तमुदितं, [SL Page 354] [\x 354/] ( 51 मनुञ्ञमेकमरुय्ह वाहनं सह सूनुना भेरिनादेन पूरेन्तो दिसा दस समन्ततो 52 पविसित्वा पुरं तत्थ अलङ्कारे मनोरमे दस्सयन्ते सपुत्तस्स पाविसी राजमन्दिरं. 53 लद्धा ततो कञ्चुकि - सूपकार 8 वग्गादिनेके परिवारके सो नानागुणाराधितमानसस्स वसी सकासे पितुनो सुखेन. इति सुजनप्पसदसंवेगत्थाय कते महावंसे सङ्खत्थलिपुराभिगमनो नाम एकसट्ठिमो परिच्छेदो. --------- द्विसट्ठिमे परिच्छेदो. 1 अत्तनभिमतस्साऽसु जतदेसस्स पत्तिया सम्पुण्णमनसङ्कप्पो दुस्सङ्कप्पविवज्जितो 2 वजिररूपमोरुपञ्ञाबलेन गुरुसन्तिके लहुं बहुं च गण्हन्तो सिप्पजातमनेककं 3 जिनागमेसु नेकेसु कोटिल्लादिसु 1 नीतिसु सद्दसत्थे च कावेय्ये सनिघण्डुककेटुभे 4 नच्चगीतेसु सत्थेसु हत्थिसिप्पादिकेसु च धनुखग्गादिनेकेसु सत्थेसु च विसेसतो 5 पारप्पत्तो विनीतत्तो पितुरञ्ञो समाचरि AdhippÃyÃnukÆlaæ'va सदा भत्तिपुरस्सरो. 6 तदा सदादराचार - गुणराधितमानसो पियेन विय मित्तेन तेन सद्धिम्महीपति 7 उय्यनजलकीळादिसुखं नानप्पकारकं अनुभोत्वा सदेसस्मिं सञ्चरन्तो तहिं तहिं 8 एकदा सङ्खसेनाधिपतिना दळ्हभत्तिना सरट्ठसीमारक्खाय योजितेन बलीयसा 9 अज्झावुत्थस्स बदलत्थलिनामस्स सन्तिकं गामस्साऽगञ्छि; सुत्वान तमत्थं धजिनीपति ----------- 8. [E.D.S.] सूदकार. 1.[E.] कोटल्लदिसु. [A.] केचल्लादिसु. [SL Page 355] [\x 355/] ( 10 गामं तं साधुकं सज्जु सज्जापेत्वा सपुत्तकं पच्चुग्गन्त्वा महीपालं पणमित्वा ठितो तदा. 11 पितापुत्ता उभो तस्स सम्भासिय पियं वचो नेकधाऽराधिता तेन तं गामं समुपागमुं. 12 तहिं कतिवि भुपालो वासरे वीतिनामिय सेनपतिं समाहूय इदं वचनमब्रवी; 13 "पुत्तो मेऽदानि वयसि ठितोऽपनयनारहे 2 तस्सोऽपनयनं कातुं महेपकरणं लहुं 14 Sajjetabba"ntÅ; तं सुत्वा सोऽपि सेनाधिनयको सब्बूपकरणं खिप्पं मङ्गलत्थं सुसज्जयी. 15 सुगन्धदीपपुप्फादिवत्थूहिदिवसत्तयं पुब्बकारं करित्वान महन्तं रतनत्तये 16 वेदिकाचरदक्खेहि द्विजेहि 3 पुथुवीपति SampabhÃvÃnurÆpaæ'va मङ्गलं तं समापिय 17 परक्कमकुमारेन तेन सद्धिं समारहि वसन्तकीळं महतिं सामच्चो कीळितुं तदा, --------- 18 राजा कित्तिसिरिमेघो रोहणे वसतो तदा. सिरिवल्लभनामस्स सभातु मरणम्पि च 19 माणाभरणनामस्स रज्जलाभञ्च, देविया मत्तय पटिलाभञ्च सिरिवल्लभसूनुनो 20 रोहणागतदूतेहि सुणित्वा सकभातुनो कालक्रिय सञ्जातसोकवेगं सुदुस्सहं 21 मत्ताय तनयुप्पत्तिपवत्तीसवणेन तं विनेय्य विरतो तम्ह वसन्तसमयुस्सवा 22 निवत्तेत्वान तत्थेव सेनानिं सङ्खनामकं 4 पुत्तेन सह सो सङ्घत्थलिनामं पुरं गमि. 23 परक्कमकुमारेन तेन सद्धिं तहिं सुखं वसतो तस्स भुपस्स वस्समेकमतिक्कमि. 24 माणाभरणभुपस्स देवी चापि पभावती लहित्थ दुतिया कित्तिस्सिरिमेघव्हयं सुतं. ----------- 2. [A.E.] नयनारभो. 3.[S.] विप्पेहि. 4.[S.] संघनामकं. [SL Page 356] [\x 356/] ( 25 सुणित्वा तञ्च सो "अम्हं वंसो जातो महा" इति अहू कित्तिसिरीमेघो तदा अत्तमने भुसं. --------- 26 लङ्कादीपोपभोगेकहेतुना महत सता असाधारणभुतेन चोदितो पुञ्ञकम्मुना 27 कुमारो सोऽथ पितरा पियमित्ते viya'ttani करीयमानं सस्नेहं महन्तं चोऽपलालनं 28 सचिवनमनेकेसं भयभत्तिपुरस्सरं कुयमानमुपट्ठानं न मञ्ञन्तो तिणायपि 29 लङ्कादीपमिमं सब्बमेकच्छत्तोपसोभितं खिप्पं कारेतुकामो सो सयं इति विचिन्तयि: 30 "केस-अक्खक-गीवट्ठि-दाठ-पत्तानमेव च पदचेत्य-महाबोधि-साखानञ्चापि सत्थुनो 31 चतुरासीतीसहस्सानं धम्मक्खन्धानमेव च सम्मासम्बुद्धकप्पानं आधारत्ता च निच्चसो 32 आकरत्ता च नेकेसम्मणिमुत्तादिवत्थुनं सम्मतोपि विसिट्ठोति दीपे नातिमहा अयं; 33 तयो मे पितरो भूपा मातुलोपि च सब्बथा एकच्छत्तेन वत्तेतुमसमत्था vibhajji'maæ 34 भुञ्जन्ता एत्तकेनेव कतकिच्चा मयं इति मञ्ञन्ता विगतच्छन्दाऽभिसेकम्हि कुलोविते 35 रट्ठे सके सके येव इस्सेरं सम्पवत्तयुं कसिकम्मादिकं गामभोजका विय निस्सिता. 36 तेसु कित्तिसिरिमेघं पेत्तेय्यं मे ठपेत्व ते अगमंसु यथाकम्मं सेसा भुपतयो तयो. 37 मच्चानं परमं आयु वतेऽदानि परित्तकं बाला युवानो वुद्ध च इमे सत्ताऽनुपुब्बसो 38 पापुणिस्सन्ति maraïamitÅ'yaæ नियमोपि च न हेव अस्मिं लोकस्मिं संविज्जति kadÃci'pi. 39 तस्मा 5 सरीरके अस्मिं भङ्गुरे सारवज्जिते हीळिते सादरस्सीहि अपेक्खं हित्व सब्बथा 40 पिहनिय्ये यसोदेहे चिरट्ठायिम्हि सब्बदा अम्हादिसेहि कत्तब्बो राजपुत्तेहि आदरो. ----------- 5. [A.] तस्मिं. [SL Page 357] [\x 357/] ( 41 उम्मग्गजातकादीहु चरितञ्चापि भुमिसु 5 विहितं बोधिसत्तेन वीरभावादिनिस्सिता 42 रामायणभारतदिलोकियासु कथासुपि रमस्स विक्कमञ्चेव तस्स रावणघातिनो, 43 दुय्योधनादिराजानो हन्त्वा युद्धे पवत्तितं विक्कमातिसयञ्चेव पञ्चन्तं पण्डुसुनुनं, 44 इतिहासकथायञ्च देवासुररणे पुरा दुस्सन्तदिमहीपेहि कतञ्च चरितब्भुतं, 45 उम्मूलितवतो तस्स नन्दवंसनरिस्सरे चानक्कद्विजसेट्ठस्स सुत्वा बुद्धिबलम्पि च 46 सब्बनेतानि लोकम्हि यावज्जदिवसा भुवि तेसं असन्निधनेपि सुप्पसिद्धिं गतानि हि. 47 सुलद्धं जीवितं तेसं असाधारणमीदिसं चरितातिसयं कत्तुं समत्था होन्ति ये भुवि. 48 जायित्वा खत्तवंसम्हि खत्तवीरवरोचितं यदिहं न करिस्सामि मोघ मे जाति हेस्सति. 49 तेसमब्भधिका 6 कालसम्पदा येव केवलं, मया ते अधिका किन्नु पञ्ञादीहीति चिन्तिय, 50 पितुराजा च मेऽदानि पच्छिमे वयसिट्ठितो, यदिदं पेत्तिकं रज्जं मम हत्थगतम्भवे 51 राजलक्खिवसोपेन-वेतसो मे पमादतो यथिच्छितञ्चे न भवे; महती जानि मे भुसं. 52 एत्थेव निवसन्तोऽहं चरापिय सके चरे परमण्डलवुत्तन्तं जानेय्यं यदि तत्ततो 53 रन्धं पच्चत्थिकानन्तु पकासेतुं यथातथं अधिप्पायानुरूपं मे समत्था वा न वा चरा; 54 ये keci'dha जना सन्ति सब्बे ते मम सम्मुखा BalÅyattaæ'va सत्तूनं कथयन्ति अनेकसो. 55 "पच्चेकरट्ठसामीहि पितुभुपेहि तीहिपि एकीभुय करित्वान सत्तक्खत्तुं महाहवं 56 साधेतुं दुक्करं रट्ठं भवतेकाकिना कथं सिसुन गण्हितुं सक्का खुद्दरज्जोपभोगिना? ----------- 5.[A.] भूरिसु. 6.[E.] मब्भुदिता.% [SL Page 358] [\x 358/] ( 57 सुकरं मूलभुतस्स तस्स रज्जस्स साधनं इति दुच्चन्तितं तुय्हं दुरेतब्बमदं" इति. 58 कण्णे तत्तसलाकायो पवेसेन्ताऽव नेकसो महन्तत्तं कथेन्तेऽवं बहुधा परमण्डले. 59 अजानतं यथाभुतं वदन्तानं कुबुद्धिनं सब्बमेतं वचो जातु सद्धातब्बं सिया न हि. 60 लेसेनेकेन गन्त्वान khippaæ'va परमण्डलं सरूपं तत्थ ञस्सामि अहमेवेति चिन्तयी. 61 यदि मे पितुभुपालो विञ्ञायेऽतं वितक्कितं अभिजातस्स पुत्तस्स वंसजोतिकरस्स मे 62 गतस्स सत्तुविसयमनत्थोऽपि सिया इति अनुकम्पाधिया मय्हं गमनं वारयिस्सति, 63 मनोरथस्स संसिद्धि सब्बथा मे न हेस्सति; तस्मा निगुळ्हरूपेन गमनं भद्दकं इति. 64 लद्धान रत्तियमथेकदिनं खणञ्ञु सो तादिसं बणमखीणतरोरूपायो जानाति ने सकपिता गमनं यथा तं गेहाऽभिनिक्खमि तथा चतुरो कुमारो. इति सुजनप्पसादसंवेगत्थाय कते महावंसे परमण्डलाभिगमनो नाम द्विसट्ठिमो परिच्छेदो. --------- तिसट्ठिमो परिच्छेदो. 1 निजायुधदुतीयस्स निक्खमन्तस्स तस्स हि तं खणं पुरतो कोऽपि सङ्खसद्दो समुग्गतो. 2 ततो नेकनिमित्तञ्ञु कुमारो तं सुणित्व सो निप्फज्जिस्सति सङ्कप्पो खिप्पं येवेति मोदवा 3 तत्थ तत्थ नियुत्तानं रक्खकानमजानतं निक्खमित्वा पुरा वीतहयो सीहपरक्कमो 4 वेगेन मग्गं गन्त्वान पञ्चगावुतमत्तकं बदलत्थलगामस्स पदेसे नातिदूरके 5 गाममेकमुपागञ्छि पिलिंवत्थूति सञ्ञितं जनानं सननिपाताय निजानं सो कतावधि [SL Page 359] [\x 359/] ( 6 निजागमनतो पुब्बं पटिमग्गे निसीदितुं पटिलद्धनियोगानं केचिदेवागते तदा 7 तहिं ठिते सो पस्सित्वा "एत्तका किन्नु आगता" इति पुच्छि कुमारोथ तेपि तं इदमब्रवुं: 8 "लोकप्पवत्तिं सकलं जानन्तेनापि सामिना किमेवमुच्चते; मच्चुभयं केसं न विज्जति? 9 बालतानुगतो 1 सामि ठितो वयसि ईदिसे अज्जापि हि मुखे तुय्हं खीरगन्धो पवायति. 10 न हेऽवत्थि विसुं वित्तजातं सङ्गहितं तव, तदञ्ञा वोपकरणसामग्गी नेव विज्जते. 11 चिरम्परिचितत्तेहि दळ्हं सारूळ्हभत्तिहि विनाऽम्हेहि सियुं के वाऽनुगन्तारो जना तुवं? 12 किञ्चागतानमम्हाकं पिता तुय्हं नरिस्सरो करेस्सति इदं नाम सब्बथा नेव ञायते. 13 अम्हाकमन्तरामग्गे सङ्खो नाम चमूपति महब्बलो महावीरो रज्जसीमं तमावसं 14 पच्चत्थिके Âhapetvä¤e; एते कतिपया मयं अञ्ञमञ्ञम्हि नियतमासङिकिहदया भुसं. 15 अरुणुग्गमवेला च समासन्नतराधुना" इति भीतिं पकासेसुं पच्चेकं हदयस्सितं. --------- 16 निसम्म तेसं वचनं विधाय मधुरं सितं वीतसङ्को कुमारो सो मुखानेऽसं विलोकिय 17 "चरित्वापि मया सद्धिमेतेऽहो कलमेत्तकं न जानिंसु ममं सब्बे येसं हि भयमीदिसं" 18 इति वत्वा भयं तेसं विनोदेतुमुपट्ठितं सीहनादं तदाऽकासि महन्तं सीहविक्कमो: 19 "तिट्ठन्तु मानुसा सब्बे, मयि हत्थगतायुधे सक्को देवनमिन्दोऽपि कुपितो किं करिस्सति? 20 बालोति 2 मं चिन्तयतं जाता वो kumatÅ'disÅ; परिक्खीयति तेजाण 3, न वयोऽति नं किं सुतं? ----------- 1.[E.] गते. 2.[E.] बालोवति. 3.[A.E.] तेजाणं [SL Page 360] [\x 360/] ( 21 Ajjeva कातुमेकेन कम्मुना चिन्तितेन मे सदेसपरदेसट्ठा भयगत्ती यथा मयि 22 करिस्सन्ति, यथावेदं भयं तुम्हे जहिस्सथ. तथ रत्तियमेताय विभाताय खणेन मे 23 उन्नते दस्सिस्सामि बुद्धि साहसविक्कमे. अनुधावति मं तातसेनेऽति यदि वो भयं, 24 पुरतो होथ तुम्हेति वत्वा ते गहितायुधो साहसेकरसो वीरो तम्हा निक्खम्म गामतो 25 उदयाचलसीसट्ठं जेतुमादिच्चमण्डलं अपरं रविबिम्बंव पच्छिमासामुखोदितं 26 तेजसापसरन्तेन जनानं पविकासयं नेत्तम्बुजवनं पातो बदलत्थलिमागमि. 27 जयसङ्खस्सरेनाऽथ 4 सेनानाथो पबुज्झिय सञ्जतसम्भमो ञत्वा राजपुत्तमुपागतं 28 सद्धिं बलेन महता पच्चुग्गम्म कतादरो पणाममुवितं कत्तुमानतो वसुधातले 29 अम्हाकमेस जीवन्तो किं नामत्थं करिस्सति मारेतब्बोऽधुनेऽवेऽति पस्सन्ते समुखं भटे 5 30 "नेवाऽदिट्ठापरधस्स मरणं पुरिसोवितं; वधो विरोधे sakka"ti इङ्गितेन निवारिय 31 सेनापतिस्स सो हत्थं गहेत्वा सीहसन्तिभो भसन्तो मधुरं वाचं तस्सेवाऽगञ्छि मन्दिरं. 32 Atha'ssa गमनं रञ्ञा भवितब्बमजानता; सरूपं याव जानामि तावस्सेऽते सहागता 33 यथा न सहिता होन्ति ठपेतब्बा विसुं विसुं कुमारोऽव ममागारे vasatu'ti विचिन्तिय 34 तथा सेनापती कत्वा वञ्चेतुं तम्महामतिं दस्सेत्वातिथिसक्कारं रञ्ञो दूते स पेसयी. 35 कुमारोऽथ विदित्वान तेन तं वञ्चनं कतं कत्तब्बमेत्था' कत्वाहमुदासीनो भवे यदि 36 इच्छितत्थस्स निप्फत्ति न मे जातु भविस्सति Aayaæ तावाऽधुनाऽवस्सं मारेतब्बोऽति चिन्तीय, ----------- 4.[A.] संखस्सनेनाथ. 5.[A.] पस्सन्तेपि मुखं bhave [SL Page 361] [\x 361/] ( 37 सहागतं पयोजेत्व घातापयि चमूपतिं. भतो सेनाधिनाथोऽति महन्तं खुहितं अहु. 38 सेनानाथभटो एको सुत्वा सेनपतिं हतं "मारणं सामिनो मय्हं किं निमित्त" मिति ब्रुवं 39 नेत्तिंसपाणी सहसा कुमारं ठीतमेककं अभिधावि ससामिस्स परिच्चत्तत्तजीवितो 40 कुमारस्स मुखं दिस्वा वेधमानो भयेन सो पुरे ठातुमसक्कोन्तो पादमूले ततो सयि. 41 "Gaïhathe'ta"nti वचना कुमारस्स पुरेतरं तस्सेवेको सहचरो भटमेतं विघातयि 42 "नियोगं मे विना तेन कतं कम्मं न युज्जति" इति दण्डनमेतस्स कारापेसि यथोचितं. 43 अथ तंकालसम्भुत - सङ्खोभमतिहिंसनं भमुक्खिपनमत्तेन राजपुत्तो समं नयि. 45 वीरो यसोवरधनो धितिमा कुमारो वीरोपकारचतुरो चरकित्तीसारो सेनिन्दसञ्चितमनप्पधनं भटानं सब्बं विसज्जयि यथरुचिया गहेतुं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे सेनापतिवधो नाम तिसट्ठिमो परिच्छेदो. चतुसट्ठिमो परिच्छेदो. 1 अज्जेव यदि गच्छेय्यं चिन्तितत्थस्स कातवे "भया कुमारो yÃto"ti जनोऽयं चिन्तयिस्सति. 2 निहच्च धजिनीनाथं निसिन्नमनिसम्म मे करिस्सति च यं तातो तं पस्सामि इधट्ठितो," 3 इति जाताय चिन्ताय पवरो दीघदस्सिनं तत्थेव वीतिनामेसि वीरो कतिपये दिने. 4 सेनपतिभटा रट्ठवासिनो च बहुज्जना सेनापतिवधा भीतिं महतिं समुपागता [SL Page 362] [\x 362/] ( 5 Tato सकसकट्ठाने असक्कोन्ता निसीदितुं अद्दसंसु कुमारं तं समागम्म समन्ततो. 6 विलोमवत्तीना तेन पितुनो राजसूनुना सेनापति मारितोऽति मञ्ञन्ता रट्ठवासिनो 7 "अम्हादिसेसु दक्खेसु 1 दळ्हं संरूळ्हभत्तिसु 2 सन्तेसु बलवन्तेसु सामिनो किमसाधियं? 8 हिते sÃmimhi'daæ रज्जं तुम्हाकं पितुसन्तकं बालो कुमारोति कथं पेत्तेय्यो तेऽनुभोस्सति? 9 मयं सम्भूय गन्त्वान सङ्खनाथत्थलिं पुरं सकोसन्तेपुरं राजमानेस्साम पसय्ह तं" 10 इति दळ्हपटिञ्ञाय रज्जगाहेकतप्परा पदवारसुञ्ञकण्डं नामट्ठानमगंसु ते. 11 कुमारो तत्थ पेसेत्वा सके कतिपये जने आणापेत्वन ते तेसु समाहूय भटाधिपे 12 "मया पितुविरोधेन सेनापतिवधो कतो इति मञ्ञथ मा तुम्हे; सारम्हेन अलं 3 हि वो. 13 पितुरञ्ञो विरोधेन नेऽकन्तेनाहमागतो; कत्तुकामो रज्जभागमत्ताधीनमिमं न च; 14 अम्हादिसानं पुत्तानमथितो 4 नाम केवलं अकत्वाऽप्पमपि 5 जिण्णानं पितुन्नं सयमप्पियं 15 करीयमानमञ्ञेहि येहि kehicu'paddavaæ विनिवारियुपट्ठातुं ननु सक्कच्च सब्बदा? 16 तुम्हेहि चिन्तितं एवं ki"nti तेसं वितक्कितं विनोदेत्वा महापञ्ञो चिन्तेन्तो किच्चमुत्तरं 17 "इधेव निवसिस्सामि दिने कतिपये यदि अम्हे उभो पितापुत्ते भिन्दिस्सन्ति हि दुज्जना; 18 विलम्बमेत्थाकत्वान पुब्बचिन्तितसिद्धिया इदानि तावितो गन्तुं vaÂÂatÅ"ti विनिच्छिय 19 सिरिदेविनगासन्नं पयातुं बुद्धगामकं बदलत्थलिगामम्हा राजपुत्तोऽथ निक्खमि. ----------- 1.[E.D.] दासेसु 2.[A.] सारूळ्ह. 3. [A.] संरम्भो मय्यलं [S.] संरम्भे मानलं 4.[E.] पुत्तानं अत्थितं 5.[A.] कत्वा. [SL Page 363] [\x 363/] ( 20 पुरेतरं सिरियालिगामोपगमना तदा विसुं विसुं पलायिंसु समेता रट्ठवासिनो. 21 परिवारेहत्तनीयेहि 6 कुमारोनुगतो तदा सुसन्नद्धायुधो वीरो पटिज्जि महापथं. 22 "कुमारं हतसेनिन्दं पलायन्तमुपेक्खिय पक्खपातो कतो देवे भत्तदायिम्हि को नु नो" 23 इति धुत्ता कतिपया गण्हितुं कतुपक्कमा गच्छन्तमन्तरामग्गे पिट्ठितोऽनुपतिंसु तं. 24 अकत्वा सङ्कमप्पम्पि तेसु राजसुतो तदा सहत्थगतखग्गेन युज्झित्वा ते पलापिय 25 समादाय सहायाते अदिट्ठपरिहानिके 7 भयातिगो महाबुद्धि बुद्धगाममुपागमि. --------- 26 दिनेसु तत्थ वसतो तस्स यातेसु केसुचि "गण्हिस्सामि kumÃra"nti समेता रट्ठवासिनो 27 महावेगं पवस्सेन्ता 8 सरवस्सं निरन्तरं परिक्खिपिंसु तं गामं सङ्गामारम्भसादरा. 28 "पाणे परिच्चजिस्साम मयं tena'tthambhave" इति तेन सहायाना भटा भयसमाकुला 29 हपेत्वा राजपुत्तस्स छत्तखग्गधरे जने इतो ततो पलायिंसु राजपुत्तस्स पस्सतो. 30 सभटे ते पलायन्ते दिस्वा मन्दं विहस्स सो लद्धावकासो दस्सेतुमच्चुळारं सविक्कमं 9 31 "आयुधेनेव भायेत्वा पलापेस्सामि सत्तवो" इति खग्गं दिसाहीति कुमारो सहसा भणि. 32 धीरगम्भीरभुतेन tena'ssa वचसा सह जयसङ्खद्धनिं सुत्वा दिसावलयपत्थटं 33 केसञ्चि सत्तुवीरानं विच्छिज्ज पतिते सिरे दिस्वा पुब्बपलातापि भटा तस्स निवत्तिय 34 बलं नेकसहस्सं तं युज्झित्वान पलापिय परिवारिय थोमेसुं कुमारस्सेव विक्कमं --------- ----------- 6.[A.] परिवारत्तनीयेहि 7.[A.] परिहानिको. 8.[E.D.] पवस्सन्ता. 9.[A.] पविक्कमं. [A.] परक्कमं. [SL Page 364] [\x 364/] ( 35 वसं तत्थ कुमारोऽथ गजबाहुस्स रजिनो गोकण्णं नगरगिरिं काळवपिमधिट्ठितं 36 आणापिय मनोवुत्तिं तस्स ञातुमनो सयं लेखहत्थं मनुस्सं सो सकीयं तत्थ पेसयी. 37 पस्सित्वा सोऽपि तं पण्णं सिरसा सम्पटिच्छिय वाचयित्वा ततो सब्बं पवत्तिञ्च विजानिय 38 PabhÃvÃtisayena'ssa महता राजसूनुनो असक्कुणेय्यं मञ्ञन्तो सासनुल्लङ्घनं तदा 39 अनपेक्खो 10 स भुपालभावञाणे च सब्बथा बुद्धगाममुपागम्म कुमारं पस्सि सादरो. 40 "ममाऽगतप्पकारं तं पितुभुपस्स सन्तिका, मारापनञ्च ससा सेनिन्दस्स बलीयसो, 41 पिट्ठितो पिट्ठितो सत्तुसेनायानुपतन्तिय मय कतं विक्कमञ्च सुणित्वा विम्भयावहं 42 अनुप्पादिय चित्तम्पि सरञ्ञे भवजानने विना परिचयं पुब्बे दूतसम्पेसनञ्च मे 43 दिस्वाऽव पेसितं पण्णमागम्म मम दस्सनं करोन्तेन तया सुट्ठु kata"nti मुदितो विभु 44 नानामहग्घरतनाभरणं सकधारितं पादासि सकलं तस्स सद्धिं गजवरेन सो. 45 ततो तस्स भटानञ्च पामेक्खानं महरहं नानापसाधनं दत्वा महग्घं कुण्डलादिकं 46 वासगेहन्नदानादिविधिना कनसङ्गहं सचिवं विस्समत्थं तं पहिणी सभटं ततो. --------- 47 रत्तिवासमुपागम्म तत्थ सो सुपिने ततो मारितं 11 विय सेनिन्दं कुमारस्स नियोगतो 48 लुद्देहि सन्थपाणीहि मारणत्थं समन्ततो अत्तानं co'pararuddhaæ'va दिस्वा मच्चुभयद्दितो 49 विस्सं विरवन्तोऽथ सेय्यते पतितो भुवि सकीयखग्गछत्तादिगाहके चाऽनपेक्खिय ----------10.[E.] अनपेक्खा 11.[A.] मारितुं. [SL Page 365] [\x 365/] ( 50 बलञ्च सकलं हित्वा सहयातं तमत्तना असक्कोन्तो ववत्थानं दिसानमपि कातवे 51 पविसित्वा महारञ्ञं मग्गमूळ्हो भमं तहिं पच्चूसस्मिं काळवापिगाममग्गं विजानिय 52 तुरितोऽव ततो गन्त्वा सकं गाममुपाविसि. सुणित्वा तस्स सेनापि निजसामिं पलायितं 53 ताणमञ्ञं न पस्सन्ती 12 महाभयविकम्पिता ùyudhÃni'pi तत्थेव ठपेत्वान सके सके 54 ससामिकोऽव सम्मुळ्हा चरित्वाऽटवियं तथा पभातसमये खिप्पं काळवापिमुपागमुं 13 55 पलायितप्पवत्तिं तं सुणित्वास्स विहस्स सो दिने कतिपये तत्थ कुमारो वीतिनामयी. 56 नानाभस्सरसञ्ञुस्स सा कथाऽव तदा अहू तस्सुक्कण्ठितवेलायमुक्कण्ठाननुदकारणं. --------- 57 सुत्वा किक्तिसिरीमेघो पवत्तिं सकलं इमं महामच्चे समाहूय सद्धिं मन्तेसि तेहि सो 58 "कुमारो गाळ्हरक्खम्हा सचिवाधिट्ठिता पुरा इतो नेकभटाकिण्णा गुळ्हरूपेन निग्गतो. 59 ततो केहिचि धुत्तेहि samÃyÃtehi'to ततो 14 एकीभुय पलायित्वा जनेहाऽकिच्चकारिहि 60 पबलं सचिचानं मे रज्जजम्हि धजिनीपतिं हन्त्वा तंसञ्चितं वित्तसारं सब्बं समादिय 61 ततोऽपि सो पलायन्तो बहू जानपदे भटे अत्तानमनुबन्धन्ते तत्थ तत्थ निघातिय 62 गोकण्णं नगरगिरिं गजबाहुस्स राजिनो आणापिय वसेऽकासि बुद्धगामे वसं किर.15 63 उपेक्खासमयो नाऽयमस्मिं छिद्दम्हि सत्तवो सम्पन्नभागधेय्येन मतिविक्कमसालिना 64 सभाऽमुना कुमारेन कूटसन्धिं विधाय चे युद्धारम्भाय वेतेय्युं, महती जानि नो सिया. ----------- 12. [E.S.] पस्सन्ता. 13.[A.] मुपागमि. 14. Samayanehi te tato (Sabbesu.) 15.[A.E.] Kila. [SL Page 366] [\x 366/] ( 65 याव दुच्चिन्तितं अञ्ञं न चिन्तेस्सति tÃva'yaæ तहिं गामे निसिन्नोऽव गहेतब्बोऽति निचछिय 66 अधिकारियुगं सेनमहिन्दव्हसविस्सुतं महालानं तथा देवपादमुलकदारकं 67 एते ca'¤¤o च सचिवे समाहुय निजन्तिकं "मय्हं रज्जम्हि ये केचि सन्ति आयुधजीविनो 68 एते सब्बे समादाय खिप्पं गन्त्वा पसय्ह तं आनेस्सथ kumÃra"nti वत्वा ते तत्थ पेसयि. 69 ते सकं सकमादाय महासेनं महब्बला विभत्ता dasadha'hesuæ सिरियालसमीपगा 70 सुणित्वा तं कुमारोऽपि ठत्वा दुग्गम्हि तादिसे "दसधा विभत्तमायन्तं बलंकत्वेकतोमुखं 71 उम्मुलेस्सामहं khippa"miti मन्त्वा ततो लहुं सरग्गाममग वीरो महतिलपदेसके 16 72 अमच्चा च "कुमारे वे पलायित्वा ततोऽपि सो पविसेय्य महादुग्गं देसं पब्बतसङ्कटं 73 गहणं दुक्करं तस्स upÃyehi'pi केहिचि इति tatrevu'pÃga¤chuæ हुत्वा ते एकतो मुखा 74 तं सुणित्वा कुमारोऽपि तुट्ठो इट्ठत्थसिद्धिया अग्गतोऽवसरं दत्वा सेनाय पविसन्तिया 75 मग्गेसुभोसु पस्सेसु पयोजिय सके जने गुळ्हरूपे सुसन्नद्धे बहवो वीरसम्मते 76 मज्झं पविट्ठं सकलं ञत्वा रिपुबलं बली घातापेसि बहू वीरे युद्धोपायविचक्खणे. 77 हतावसेसा जनता सब्बथा छड्डितायुधा इतो ततो पलायित्थ पुन युद्धे निरालया. 78 जयी तदा राजपुत्तो तम्हा निक्खम्म ठानतो पितुचित्तानुरक्खत्थं बोधिगामवरं अगा. 79 तत्थ सो निवसं वीरो नेत्वा कतिचि वासरे पितुराजप्पयोगेन युद्धाय पुनरागतं 80 तत्थेव सेनं भिन्दित्वा पलापिय ततोऽपि सो लङ्कापब्बतदेसम्हि गच्छि गामं रणम्बुरं.17 ----------- 16. [A.] महातिलक देसके. 17.[E.] रतम्बुरं. [SL Page 367] [\x 367/] ( 81 Sa भटानं विनोदेतुमद्धानदरथं ततो निवसन्तो तहिं नेत्वा धीरो कतिपये दिने 82 "भङ्गं nÅtÃpi'me सब्बे नेकवारं रणे मया पितुराजभया युद्धे निरासा न पलायरे. 83 हत्थं नोपेती नो दुग्गे ठितत्ताऽयं कुमारको इति दुच्चिन्तितं तेसं यस्मादुम्मन्तिनं अहू; 84 इदानि ठानमेवेसं अज्झावुत्थमुपेच्चहं दुच्चिन्तितं विनोदेस्सं तेसं" इति विचिन्तिय 85 सेनायाधिट्ठितं गच्छं खीरवापिकगामकं Pavissa'mbavanaæ नाम पदेसं तमधिट्ठितो 86 एतेहि तेसं विञ्ञातसञ्चारो तत्ततो सयं सायं निक्खम्म तं गामं रत्तियं समुपागमि. 87 तिक्खग्गपदमासज्ज वतिं कण्टकहिंसनं असमत्था पवेसम्हि अट्ठंसु बहि तम्भटा. 88 सयमग्गेसरो हेत्वा वतिं पाविसि निब्भयो. गाममज्झे ठितो वीरो सकं नामञ्च सावयी. 89 अब्भूतं विक्कमं दिट्ठपुब्बा ते राजसूनुनो सुत्वा गम्भीरनादं तं भयट्टा 18 रिपवो तदा 90 सम्मुट्ठसतिनो सब्बे सकवत्थायुधेसुपि सीहं दिस्वाऽव हरिणा पचलिंसु समन्ततो. 91 तप्पविट्ठेन मग्गेन pavissa'ssa भटापि च हनिंसु दिट्ठदिट्ठे व गामे अग्गिं खिपिंसु च. 92 तं खणं येव गन्त्वान नावागिरिसगामकं विस्समन्तो राजसुतो तत्थ uÂÂhÃpayÅ'ruïaæ. --------- 93 अमच्चा पितुराजस्स तम्हि तम्हि रणे तदा सब्बथा विफलुस्साहा 19 मन्तयिंसु समेच्च ते. 94 "नेकसहस्ससङ्खं तं बलमादाय वेगसा गण्हिस्साम कुमारन्ति निजं सेनं विनासिय; 95 पलायन्तेहि सब्बेहि रणे सब्बत्थ केवलं कतं तस्स कुमारस्स भुसं तेजोपकासनं; ----------- 18.[E.] भयट्ठा. 19.[E.] विपुलुस्साहा, [A.] विपुलुस्साहं. [SL Page 368] [\x 368/] ( 96 असकं पेसितं रञ्ञा ससनञ्च भयावहं एत्थोऽपेक्खतमम्हाकं बन्धूनं नत्थि जीवितं. 97 येन kenacu'pÃyena रञ्ञो आणाय सिद्धिया उस्सहमकरित्वान न युत्तं कालयापनं. 98 सकपाणे चजित्वापी समिनो भत्तदासिनो तोसयित्वा सबन्धूनं पालनं येव कारियं." 99 इति सहासिका सब्बे सुसन्नद्धमहब्बला. 20 चरादेसितमग्गा ते मारसेनाव निक्खमुं. 100 दिसामुखेहि चतुहि पविसित्वान गामकं समन्ता उपरिन्धिंसु कुमारस्स घरं ततो 101 उस्सन्न-सीतदेसत्ता रत्तकम्बलपारुतो कीळमानो निसिन्नो सो कीळं बालवयोवितं 102 निग्घोसेन तदा ञत्वा समासन्नतरे रिपु अदिस्वा परिवारेसु सकेस्वेकम्पि तं खणे 103 चूळिकं दळ्हमाबज्झ पारुतं येव कम्बलं अतिगाळ्हं निवासेत्वा खग्गपाणी विहिंसनो 104 पविस्स रणमज्झं सो केसरी विय वारणो अका खणेन ते सब्बे दिसन्ताभिमुखे दिसे. --------- 105 कोलाहलेन महता भयाऽरञ्ञं पविट्ठकं सद्दायन्तो समाहूय सहायातं सकं जनं 106 "हित्वान पितु भुपालमिधागमनकारणं KinnÆ'ti जयते सङ्का या विपक्खस्स राजिनो 107 तं सब्बथा निवत्तेतुं सेनिन्दहननादिकं सब्बमेतमलन्दानि; गन्तब्बं परमण्डलं," 108 इति गच्छं ततो ठाने पोरोगाहलिखण्डके 21 मिवुञ्चासिं करा 22 रत्तसम्बन्धं जलसेकतो 109 अपनीय निवत्थं तं पावारं लोहितुक्खितं परिवत्तितवत्थो सोऽनुभोत्वा विस्समिं सुखं 110 पितुरञ्ञो रट्ठसीमं समुल्लङ्घियुपागमि गजबाहुस्स रज्जम्हि ठानं जनपदव्हयं. ----------- 20.[A.] सुसन्नद्धा. 21.[D.] पोरागाहलि- 22.[E.] विमुच्चासिकरा [A.] विमुच्चासि. [SL Page 369] [\x 369/] ( 111 नेककीळविनोदेहि तप्पदेसोवितेहि सो दिनानि 23 वितिनामेसि वसन्तो तत्थ कानिचि 112 ततो गजभुजो राजा कुमारागमनक्कमं अत्तपालमुखा सुत्वा भुसं सञ्जातसम्भमो 113 निजमन्तीहि मन्तेत्वा कतकत्तब्बनिच्छयो वसनाभरणादिं सो पेसेन्तो तस्स पाभतं 114 "मय्हं मातुलभूपालसन्तिकागमनञ्च ते, अन्तरालपथे सब्बं विक्कमातिसयञ्च ते, 115 अगन्त्वाऽञ्ञत्थ मे रट्ठे पवेसञ्च निसम्म मे 24 मनो सम्बाधतं यातो जुम्हमानाय पीतिया, 116 ममं ठपेत्वा के वाऽञ्ञे सन्ति तेऽवस्सबन्धवो. अभिसेकुस्सवो नाम जातु मे तव दस्सनं. 117 मय्हं मातुलभुपालो वुद्धावत्थाय मत्तनो ईदिसिं पुत्तरतनं हत्थसारमकत्व सो 118 केनापि दुन्नयेनेव हत्थम्मे पापयी यतो एकन्तमुदयो एस महतो पुञ्ञकम्मुनो. 119 अम्हेसु द्वीसु नियतमेकीभूतेसु सम्पति उपक्कमन्ति रिपवो के वा सङ्गामकारणं? 120 लद्धवायुसहायस्स हुतासस्सेव सब्बथा पतापो मय्हमधुना महन्तोऽव भविस्सति. 121 अञ्ञोञ्ञदस्सने जाते रज्जम्हि पितुसन्तके 25 न भारियं कुमारस्स पतिट्ठापनमासु मे. 122 अन्तरा कालहरणमकत्वा मम दस्सनं Vidheya'miti 25 वत्वान सके दूते विसज्जयी. 123 तेहि सुत्वा पवत्तिं तं विचारक्खमबुद्धिको 26 "दुब्बिजानतरा माया खत्तियानं हि सब्बसो; 124 वीमंसित्वाऽव gaccheyya"miccekaæ निम्मलव्हयं उपायञ्ञुं भटं तेहि दूतेहि सह पेसिय 125 अञ्ञाय रञ्ञो राजञ्ञो तदञ्ञेसञ्च मन्तिनं यथासरूपं पायासि पुळत्थिनगरन्तीकं, --------- ----------- 23.[A.] दिनाभि. 24.[S.@]NÃ. 25.[S.] Vayeyamiti. 26.[S.]Buddhino [SL Page 370] [\x 370/] ( 126 Atho gajabhujo राजा निजसेनापुरक्खतो पच्चुग्गन्त्वा कतानेकोपवारो पीतिवेगवा 127 आरोपेत्वा कुमारं तं अत्तनाधिट्ठितं गजं दस्सेन्तो पुरसम्पत्तिं पाविसी राजमन्दिरं. 128 कुमारो गजबाहुस्स रञ्ञो दस्सनसम्भवं पमोदं सम्पकासेन्तो नेत्वा कतिपये दिने 129 जनेसु राजिनो तस्स बहिमण्डलवासिसु सानुरागे तथा सापरागे सम्मा विजानितुं 130 नानोपायञ्ञुनो नेक - देसभासाविचक्खणे उच्चिनित्वान सो केचि सामिभत्तिपुरस्सरे, 131 एतेसुपि जने केचि विसविज्जासु कोविदे अहिगुण्ठिकाकारधरे कारेसि विधिकोविदो. 132 सामुद्दिकादिकानेकलक्खणञ्ञु जने करी. वीणावादक - चण्डाल - ब्रह्मणाकारधारिनो, 133 दमिळादिसु नेकेसु नच्चगीतेसु कोविदे कारेसि, चम्मरूपादि - कीळादस्सकसन्निभे. 134 कावङ्गुलीयवलयप्पभुतिं भण्डमादिय चरितुं केचि योजेसि निजाकप्पकवज्जिते. 135 छत्तकत्तरदण्डदि - परिक्खारं समादिय गहीततापसाकारा हुत्वा सद्धालुनो विय 136 गामे चेतियानं करोन्ता विय वन्दनं विचरन्ति यथा केचि, तथा चाऽदिस्स पेसयि. 137 तिकिच्छाकोविदे केचि गामेसु निगमेसु च. करित्वा वेज्जकम्मानि चरितुं सन्नियोजयी. 138 अक्खरायुधविज्जासु बालसिक्खापनञ्ञुनो, तथा रसक्रियाभिञ्ञ्ञे, भुतविज्जाविदू तथा, 139 नेके सुवण्णकरादिनिपुणे सिप्पिनोऽपि च तं तं कम्ममधिट्ठाय चरितुं सो समादिसि. 140 ञातुकामो सयं नत्तमन्तोमण्डलनिस्सितं सम्भासनापदेसेन समगम्म निजन्तिकं 141 निच्चं छिद्दगवेसीसु तस्स रञ्ञो जनेसु सो भुसं बालत्तसम्भूतदन्धतं विय दस्सयं [SL Page 371] [\x 371/] ( 142 पधानामच्चसामन्त - bhaÂÃdisva'bhimÃnino सङ्कुद्धे च तथा भीते लुद्धे वापि विवेचिय 143 तेसु तेसूवितोपायविधानचतुरा चरा इतिहासपुराणदिनेकागमकथविदू 144 गहीतसमणकप्पा तं तं गेहमुपस्सिता दळ्हसञ्जतविस्सम्हा पत्तपच्चयुपासना 145 ओवाददायकट्ठाने ठत्वा भिन्दित्व ते जने यथा पापेन्ति सवसं 27 विधानञ्च तथा करी. 146 "भुपे निस्सङ्कतं नीते यथाकामं चरित्व मे तत्त मन्तोगतं 28 सब्बं ञातुं सक्का sukheni"tÅ 147 लेखम्पेसिय सो मातु रोहणे निवसन्तिया निजानुजं भद्दवतिं kumÃri¤ca'bhirÆpiniæ 148 तदीयधनलेसेन dhanajÃta¤ca'nappakaæ आणापिय धनं तं तु कत्वान सकहत्थगं 149 गजबाहुनरिन्दम्हि तं कुमारिं समप्पिय पापेसि निजविस्सत्थ - चित्ततं तं महीपतिं 150 ततो राजकुलवेणकरिना 29 मदवाहिना निच्चं कीळापदेसेन विसिखाचरियं चरं 151 हुत्वाऽनुबद्धो तेनाऽसु दूरापसरणच्छला नेतब्बा ये वसे तेसं गेहं गेहं पविस्स सो 152 देन्तोऽनुच्छविकं तेसं महग्घभरणादिकं धनं निगुळ्हरूपेन सब्बे ते सवसं नयी. 153 आ निहीनजना सब्बे भटा नगरवासिनो विसुं विसुं ममेवेसोऽनुग्गहोऽति विचिन्तयुं. 154 ततो तस्स धनानञ्च धञ्ञरासीनमेव च सेनायच तथ नेकयुद्धोपकरणादिनं 155 कातुं पमाणं निपुणो पयोजिय सलेखके तं तं लेखकवग्गन्तोगता लिखथ वो इति 156 पुरारक्खानियुत्तानं 30 सेनागामणिनं तथा सङ्कप्पं चेतसो ञातुं तत्थ केचि ठपेसि 31 सो. ----------- 27.[A.] संवासं. 28.[E.] तत्व-, [A.] तत्थ. 29.[A.E.] राजकुलं वेनकरिना 30.[A.E.] पुरारक्ख. 31.[A.] Keci na pesi. [SL Page 372] [\x 372/] ( 157 बालकीळापदेसेन तत्थ तत्थ चरं सयं मण्डलोभयवुत्तन्तं निण्णेसि व्यसनातिगो. 158 एवं पुरावितसमुन्नतपुञ्ञकम्म- सम्पन्नसत्तविहितं निखिला पयोगा अप्पत्व कञ्चिपि 29 वबन्धकहेतुमेन्ति सद्धिंति ञत्व निपुणो कुसलं करेय्य. इति सुजनप्पसादसंवेगत्थाय कते महावंसे परमण्डलप्पवत्तिनिण्णयो नाम चतुसट्ठिमो परिच्छेदो --------- पञ्चसट्ठिमो परिच्छेदो. 1 अथेकदिवसं राजनन्दनो राजवीथियं आरुय्ह वाहनं yÃti'nugato सानुजीविहि. 1 2 उद्दामो महिसो भीमो दिट्ठदिट्ठे निघातयं चण्डो 2 वत्तितरत्तक्खो तस्साऽभिमुखमापति 3 तमापतन्तं दिस्वान खिप्पं वाहनवाहका जना च सहगन्तारो पलायिंसु भयाकुला. 4 तदा राजसुतो "मय्हमेतेसं विय धावनं पतिरूपं nahevÃ"ti निस्सङ्को वीतसम्भमो 5 तस्साभिमुखमेवाऽसु वीरो सयमुपेच्च तं गम्भीरोदारभूतेन वचसा सहसा भणि. 6 सुत्वाव सीहनादं सो भया पटिनिवत्तिय घातयं पातयं धावी जने सम्मुखसम्मुखे. 7 तमब्भूतं ये पच्चक्खमद्दक्खुं ये सुणिंसु च सब्बे ते थूतिसंयुत्तं विम्भिता गिरमुग्गिरुं: 8 "पस्स तेजस्सितं, पस्स विक्कमं, पस्स धीरतं, पस्सालीनतमेतस्स, पस्स पुञ्ञोदयं" इति. --------- 9 गजबाहुनरिन्देऽपि विक्कमादिगुणस्सितं वण्णनं तस्स सुत्वन क्रियमनं जनेहि तं 10 "अञ्ञासाधारणोदग्गप्पभावो भीमविक्कमो पुरिसो वत 3 mahÃya"nti तस्मिं सङ्कं जनेसि सो. ----------- 32.[A.] कञ्चिज. 1.[E.] सोनुजीविहि. 2.[A.E.] गण्डे. 3.[A.] Purisova. [SL Page 373] [\x 373/] ( 11 तदा महीपालसुतो गजबाहुस्स राजिनो तं दुस्सङ्कप्पमुप्पन्नं विञ्ञाय इति चिन्तयी: 12 "एत्थेवाऽहं वसं रज्जं करिस्सं यदि हत्थगं, हमुकुक्खेपमत्तेन सिज्झते तमसंसयं. 13 एवं सति पतासो च विक्कमातिसयोऽपि व बाहाबलम्पि लोकम्हि विख्यातिं नेव याति मे. 14 उद्दामबहुकण्डुतिप्पसमोऽपि भुसं मम रणकीळाविनोदेन विना नेव भविस्सति. 15 तस्मा गन्त्वा जातिभुमिं युद्धेनेवाऽभिमद्दिय इमं राजं जीवगाहं गहेत्वा सानुजीविनं 16 आनीय पितरं कित्तिस्सिरिमेघमिमं पुरं तम्मत्थके diyamÃnÃ'bhisekasalilena'haæ 17 पराभवमलं तिण्णं पितुन्नं वे विसोधये एवं मे जम्बुदीपेऽपि तेजो अज्झोत्थरिस्सति." --------- 18 अथो पवेसमग्गञ्च सेनाय पुरसाधने अपयानकारणे 4 सन्ते मग्गं निग्गमनाय च 19 वरानमनुरूपं सो निजानं मग्गमेव च नानामग्गविभागञ्ञु व्याधेहि सुविनिच्छिय 20 चरं पुरासन्नवने सयञ्च मिगवच्छला मग्गानुमग्गे विञ्ञासि नानासङ्केतकम्मनो. 21 "कालस्सातिक्कमे कालो पिबे तस्स रसं" इति सरं वुद्धवचो रट्ठं सकं गन्तुमनो तदा 22 येभुय्येन सहायाते पठमं पाहिणि जने हाने जनपदे नाम सन्निपातकतवधि. 23 "वसित्वा एत्तकं कालमनरोचिय निग्गमो पोरिसस्साऽनुरूपं मे न hevÃ"ti हि चिन्तिय 24 ततो सायण्हकालस्मिं पसाधनसुमण्डितो गजबाहुमहीपालसमीपे समुपट्ठितो 25 नेककीळाविनोदस्मिं सञ्झाकाले समागते SitapubbamabhÃsÅ'daæ परिहासमुखेनिव: ----------- 4.[A.] पयनकरणे. [SL Page 374] [\x 374/] ( 26 "युवराजरट्ठं गन्त्वा विधाय पितुदस्सनं एत्थोऽपगन्तुमज्जेव गन्तब्बं मे lahuæ"iti. 27 सुणन्तो सोऽपि तं वाचमहावक्खमबुद्धिया 5 सगेहगमनं सन्धायेऽतं वुत्तन्ति चिन्तयं 28 "विचिन्तितत्थसंसिद्धि खिप्पं तव भविस्सतु" इच्चवोच सुभं वाचं परिभासपुरस्सरं. 29 तंमहीपसमीट्ठो विप्पसेट्ठोपि तङ्खणे तथेवाऽवोच वचनं हितं मङ्गलसंहितं; 30 LÃbhÃya'tthassa, खेमाय, विजयाय च सम्मतं, वेरीपक्खविनासाय भिय्यो सम्पस्सितुं ci'ti.6 31 कुमारोऽपि च तं सुत्वा "गच्छतो 7 मम सोभनं Nakkhattamidameve"ti सन्तुट्ठो सघरं गमि. --------- 32 ततो सुभनिमित्तानि सुणं पस्सञ्च नेकसो उळारपुञ्ञपञ्ञो सो राजञ्ञो निक्खमि घरा. 33 करिं रामकलं नामाऽनुधावन्तोव केळिया रच्छाय रच्छं विचरं पुरा निक्खमि रत्तियं. 34 चन्दप्पभाय गच्छन्तो तरुमूले निसिन्नकं विस्समन्तं मनुस्सं सो "कोऽसि tvamho"ti पुच्छिय 35 तमद्धिकं विजानन्तो vegenu'ccaæ भणी गिरं: "जानासि मं त्वं kinnÆ"ti? सोऽपि तुण्ही ठितो भया 36 "परक्कमभुजो आदिपादो" इति वदन्ति मं त्वं मा भायीति खिप्पं तं assÃsiya'nunÅya च 37 "एत्थ तं पस्सते मय्हं हम्हो लाभो महा अहू; खन्धावारमिदानेव गन्त्वान सहसा तुवं 38 परक्कमभुजो दिट्ठो कुमारो सकरट्ठकं Ganacchanto"ti vadehÅ'ti वत्वा खिप्पं स पाहिणी. 39 पच्छतो मेऽनुबन्धन्ती सेना kintva'tthi, ने इति खज्जुरकवड्ढमानवापिपस्से उदिक्खिय 40 बलम्पच्छानुबन्धन्तमपस्सन्तो कुमारको ततो निक्खिमि गन्तुं सो काणपद्दाउदव्हयं. ----------- 5.[E.] वाचं सभावक्खम - 6.[A.E.] चितिं. 7.[A.] Gacchanto. [SL Page 375] [\x 375/] ( 41 खरोरुनखरा(?)घोरा कठोरारावभेरवा 8 अच्छधेनु महारञ्ञे सपोता मुखमुप्पति. 42 फलकग्गेन पीळेन्तो द्वेधा 9 तं खण्डियाऽसिना पिट्ठिपादेन सहसा दुरं विक्खिप्प पोतके 43 भयारञ्ञं पविट्ठे ते समाहूयाऽनुयायिनो भयातिवत्तो परतो सिलाखण्डमतिक्कमं 44 घोरनादं विमुञ्चन्तमच्चन्तमतिभेरवं सूकरञ्च तथा यूथाऽभियन्तमभिघातयी 45 ततोऽपि परतो गच्छं देमेळियनगव्हये 10 गमे पच्चुसकालस्मिं गामिके वेपनामिके 46 केनापि करणीयेन गच्छन्ते खग्गपाणिनो दिस्वा पुरेतरं एते ettha'yÃtÃti 11 चिन्तिय 47 खग्गेन रभसा पिट्ठिं फलकस्साऽभिघातिय "DÆbhino'bhihanÃmÅ"ti भणन्तो तिट्ठुरं गिरं 48 पक्खन्दि तेसं मज्झं सो मिगानं विय केसरी; महाटविं पलायिंसु सम्भीता पतितायुधा. --------- 49 ततो राजसुतो तत्थ समन्ता पविलोकिय पपाते पतितं एकं मनुस्सं तेसु पस्सिय 50 उद्धरित्वा पपातम्हा "के नु tumhe"ti पुच्छिय तम्मुखा भुततो ञातसरूपो सो दयानुगो 51 "निजायुधानि गण्हाथ भयं हित्वा कुतोचि पि" इति वत्वा गतिं तेसु पकासिय निजं उजुं 52 मङ्गलबेगामकस्स समीपे सहवड्ढिते भटे पस्सिय सम्मोदि यथासङ्केतमागते 53 एतेहाऽनुगतो गन्त्वा ठानं जनपदव्हयं परिवारेन सङ्गञ्छि तत्थ पुब्बट्ठितेन सो. 54 द्वीहतीहं वसी तत्थ सद्धिं तेहि जनेहि सो मिगवादिनेककीळाविनोदपसुतो विभु. --------- 55 राजा कित्तिसिरीमेघो ञत्वा तत्थागतं 12 सुतं अत्तपालमनुस्सेहि 13 लेखतो पेसिता तदा ----------- 8.[E.] कठोरा रावभेरव. 9.[A.] वेधं. 10.[E.@]DameÊiya गमव्हये. 11.[E.] एत्थ एन्ति यानाति. 12.[E.] तत्थ गतं. 13.[A.] Manussesi. [SL Page 376] [\x 376/] ( 57 "वीरं रिपुसमिपट्ठो यं किञ्चिपि उपद्दवं अप्पत्वा सत्तुहत्थम्हा किच्छा 14 mutto"ti मोदवा 56 "मय्हं सोकनुदं पुत्तमन्तराया पगेव मे Ettha'vilambamÃnÅya दस्सयिस्सथ हो" इति, 58 पञ्चपेस्सियवग्गस्स जने नायकसम्मते 15 सहत्थलेखं दत्वन पेसयी सहुपायते. 59 कुमारो पाऽगते 16 दिस्वा तुट्ठोऽनीतञ्च पाभतं सरग्गाममगा तम्हा पितुसन्दस्सनत्थिको. 60 तदा किक्तिस्सिरीमेघो सुत्वा तत्थ ठितं सुतं "अकत्वा कालहरणमानेतब्बो हि सो " इति 61 पहिणी सो कुठारादिसभानायकमेव च पञ्चपरिवेणमूलाधिवासीभययतिस्सरं. 17 62 सुत्वा सो तेहि वुत्तं तं वुत्तन्तं पितुराजिनो, "निक्खमिस्सं सुनक्खत्ते, गन्तब्बं वो मया सह " 63 इति वत्वा तहिं कालं खेपयी केचि वासरे रम्मे निज्झरपातादिठाने कीळाय नेकसो. 64 सभापतिप्पभुकेमच्चे दट्ठुमितो ततो समागते भटे दिस्वा कुमारस्साऽनुयायिनो 65 एकीभुय कुमारेन भुपे सेहि कतं पुरा अपराधं सरन्ता ते भयावेगवसीकता 66 "बहू नेकेहि ठानेहि भटा sannipatanti'dha, दुब्बिजानममच्चान मेतेसञ्च मनोगतं, 67 SamÃgatÃci'me सब्बे परिक्खिप्प समन्ततो अम्हे मज्झे करित्वान तं तं ठानमधिट्ठिता" 68 इच्चञ्ञमञ्ञं भासन्ता पक्खन्ता विमतिं तदा एतमत्थं निवेदेसुं महीपालसुतस्सपि. 69 "सब्बदापि यथाभुतमसल्लक्खिय सब्बथा Abhayepi'me'dhamà सब्बे भयदस्साविनो भुसं 70 दट्ठुं सभापतिं एत्थ समेतं गामिकं बलं पस्सन्ता वचनं दीनं वदन्ति मम सम्मुखा," ----------- 14.[E.] दिट्ठा 15.[E.] नासंकसम्मते. 16. [A.] पि गते [E.] छने. 17. [A.] वासिं च यतिस्सरं [SL Page 377] [\x 377/] ( 71 Iti so kupito तेसमीदिसं वचनं गणि. तथापि तेऽनुपुब्बेन पलायिंसु तहिं तहिं 72 कुमरोऽपि च तं ञत्वा "नेकत्थ मम विक्कमं निजानत्थपरित्ताणं एवञ्च बहुसो मया 73 पस्सन्तेहिपि खुद्देहि नापेति सहजं भयं; किं करिस्सति मे तेसमिधट्ठिति gatÅ'pi वा? 74 किं चिन्तेस्सति को नाम जानो जातु मयिट्ठिते" इति तत्थ वसं कालमतिक्कामेसि कञ्चि सो --------- 75 तत्थट्ठितं सुतं सुत्वा राजिनी रतनावली तेहि रञ्ञा पेसितेहि सहाऽनागमनम्पि च 76 "अनागम्म सुते एवं करोन्ते कालयापनं मनोदुक्खं सिया रञ्ञो यदि, नेवाऽनुरूपकं; 77 अहमेव निजं पुत्तं महीपालन्तिकं लहुं आनीय dassayissa"nti खिप्पमागम्म रोहणा 78 सङ्खनाथत्थलिं गन्त्वा सम्पस्सिय महीपतिं वीतिसारिय सम्मोदकरिं गिरमनेकधा 79 महीपालकसम्पुट्ठा 18 निजागमनकारणं पकासिय ततो गन्त्वा सरग्गामं पविस्स सा 80 पुत्तं यतिस्सरं थेरं सभानायकमेव च सम्पस्सिय सहेऽतेहि विधेय्यं sÃdhu'mantiya. 81 बही पपञ्चकरणं न नयुत्तं सब्बथा इति समादाय कुमारं तं उपेच्च बदलत्थलिं 82 तहिं निवसता देवसेनाधिपतिना सह सङ्खनाथत्थलिं गन्त्वा पितुरञ्ञो पदस्सयि --------- 83 ततो कित्तिस्सिरीमेघो पुत्तं पस्सिय पेमवा सचिवनम्पधाणानमभासि पुरतो तदा: 84 "के मं परिचरन्तीध जिण्णं, किच्चञ्च अन्तिमं करिस्सन्ति च मे चेतोसल्लमज्ज समुद्धटं; ----------- 18. [A.] महीपालसमिपट्ठा. [D.] महीपलेन सम्पुट्ठा. [SL Page 378] [\x 378/] ( 85 मय्हं येव हि लभोऽति तुम्हेऽदानि न मञ्ञथ; तुम्हञ्चापि हि सब्बेसमेस पुञ्ञोदयो ननु? 86 इतो पट्ठाय सब्बेऽपि कुमारस्साऽनुवत्तिनो BhaveyyÃthÃ"ti तं तेसं निय्यातेसि सकं सुतं. 87 तस्साऽणायममच्चेसु वत्तमानेसु सादरं राजा कित्तिस्सिरीमेघनामो कालमकासि सो. --------- 88 ञातसत्थागमो धीरो नोपगम्म कुमारको पितुपरतिसम्भुत-सोकवेगवसं 19 तदा 89 अस्सासिय महामच्चप्पभुती-रज्जवासिनो समापियग्गिकिच्चञ्च पितुनो सानुरूपकं 90 तहिं तहिं जनपदे रट्ठासीमायमेव च निजवड्ढिते नियोजेत्वा सचिवे दळ्हभत्तिनो 91 ततो सोभननक्खत्ते खत्तधम्मविचक्खणो महादिपादपदवी-पट्टबन्धमहुस्सवे 92 लङ्कालङ्कारभुतो से सब्बालङ्कारभुसितो अलङ्कारेहि नेकेहि नेकधालङ्कतं पुरं 93 पबलो बलसङिकिण्णं दक्खिणग्गो पदक्खिणं अकरी करिमारुय्ह सुरन्दोऽव सुरालयं. 94 समणब्राह्मणादीनं महच्च 20 धनवुट्ठिया सन्तिं दाळिद्दसन्तापसन्ततिं पापयी तदा. 95 गजबाहुमहीपस्स माणाभरणरजिनो एतमत्थं कथेतुं सो सदुते पाहिणी ततो. 96 पचरगुणगहीतानेकसामन्तचित्तो सुविधुनितसपत्तो तिक्खतेजोहिपत्तो सकलभुवनगब्भव्यापि - सक्कित्तिवित्तो समधिवसि पुरं तं सुन्दरानेकवुत्तो. इति सुजनप्पसदसंवेगत्थाय कते महावंसे महादिपादमहुस्सवो नाम पञ्चसट्ठिमो paricchedo. --------- ----------- 19.[A.] Vase. 20.[E.S.D.] Mahanta. [SL Page 379] [\x 379/] ( छसट्ठिमो परिच्छेदो. 1 अच्चुळारासयो सम्मा विञ्ञातपरमण्डलो तत्थ मन्तनमाऽपज्ज 1 रज्जे नेयुत्तकेन सो 2 "राजत्ते मे फलं नाम निहच्च रिपवोऽखिले लोकसासनसंवुद्धिसिद्धुसम्भुतियं" इति 3 "Atikhuddampi'daæ रज्जं मम बुद्धिविसेसतो सम्पन्नतं पापितं हि 2 भुसं नेकसमिद्धिया 4 अञ्ञरज्जमहन्तत्तमतिसेति यथा तथा खिप्पं सम्पादयिस्सामि" इति चिन्तिय सो विभु 5 सहवड्ढितानं 3 सब्बेसममच्चानं यथारहं हानन्तरानि दत्वान सङ्गण्हित्वा विभुतिहि 6 समन्तकूटसेलम्हा याचसागरपट्टना 4 रज्जसीमाय नेकत्थ ससेनं सन्निवेसिय 7 "कत्तब्बो सब्बपठमं बहुधा धञ्ञसंगहो" इच्चेवञ्च विचिन्तेत्वा सच्वे इदमब्रवि: --------- 8 "येभुय्येन ममायत्ते रज्जे जलदवारिना निप्फज्जमानकानेक-सस्सट्ठानाति मुञ्चिय 9 अच्छिन्तोदकनज्जो च महावापी तथेव च सन्निस्साय पवत्तानि खेत्तानि विरलानि हि. 10 गिरीहि चापि भिरीहि घनेहि गहणेहि च महन्तेहि च पङ्केहि रज्जमच्चन्तसंकटं; 11 AppakaæpÅ'dise देसे सलिलं वुट्ठिसम्भवं विना लोकोपकारेन जातु मा गञ्छि सागरं. 12 हपेत्वा आकरट्ठानं मणिसोण्णादिवठत्थुनं सेसट्ठानेसु कत्तब्बं खेत्तानं सम्पवत्तनं 13 अचरित्वान लोकत्थमनुभोत्वा सहत्थगं विहारो मादिसानं हि सब्बथा नेव युज्जते. 14 तुम्हेपि सब्बे सम्पत्ते करणीयेपि दुक्करे अलीनविरिया तत्थ दुक्करत्तं न मञ्ञिय ----------- 1.[E.] कत्थमत्तमनापज्ज. [D.S.] कत्थमतमनापज्जि. 2.[E.] पापितम्हि. 3.[A.] सहवड्ढीनं. 4.[A.] पत्तना [SL Page 380] [\x 380/] ( 14 मदीयं अविराधेन्ता संविधनमसेसतो यथोपदिट्ठं कम्मन्तं सम्पदेय्याथ वो" इति. 16 नज्जा जज्जरनामाय नामसेसं विनट्ठकं पट्ठाय चिरकलम्हा कोट्ठबद्धन्ति पाकटं, 17 पुब्बकालिकराजूनमतिदुक्करतं गतं बन्धितुं सो नियोजेसि महसेतुं महायसो. 18 अथो ते सचिवा सब्बे सब्बथा दुक्करत्तनं अत्थिरत्तं कतस्सापि नेकध सम्पकासयुं. --------- 19 राजा परक्कमभुजो वचो तं पटिबाहिय "लोके उस्साहवन्तानं जनानं किमसाधियं? 20 सागरेपि महासेतुं कपियूथेहि बन्धयि रामो, इति कथा एसा लोके अज्जापि वत्तति. 21 लङ्कं कत्वेकछत्तङ्कं वड्ढेतुं लोकसासनं हेतुभुतो मदीयो वे पभावातिसयो सिया, 22 आरम्भमत्तकेनेव दिस्सते परिनिट्ठिति" इच्चुस्साहं महुस्साभो तेसं समभिवड्ढयि. 23 पट्ठाय सेतुमुखतो याव रत्तकरव्हया रट्ठम्हा धरणीपालो पठमं सेतुबन्धतो 24 नेकपोरिसम्भीरं सुवित्थिण्णमतित्थिरं महामति पवत्तेसि महतिं मातिकं विभु. 25 रट्ठे सिलाकोट्टकानं अभावा 5 लोहकारके कम्मारे सोण्णकारे च बहुके सन्निपातिय 27 योगं ते कारयित्वान सिलाकोट्टनकम्मनि तेहि सेतुं दुविञ्ञेय्यसिलासन्धिसमन्वितं 26 अतित्थिरं एकघनं पिट्ठिपासाणसन्निहं सुनिट्ठितसुधाकम्मं बन्धापेसि महायसो. 28 पतिट्ठापेसि बोधिञ्च पटिमाघरमेव च धातुगब्भं तथा तस्स सद्धो मुद्धनि सेतुनो. 29 जलप्पवाहो सकलो मातिकाय हि ताय सो यथा समुद्दं विसति तथाकासि विचक्खणो. ----------- 5.[A.] निवहं. [SL Page 381] [\x 381/] ( 30 तस्सा अभोसु पस्सेसु छिन्दापिय महाटवि 6 पवत्तापिय खेत्तानं नेकवाहसहस्सकं 31 आबद्ध-वीहिसम्पुण्ण-कोट्ठसंकिण्णभवतो 7 अत्थानुरूपं वोहारं कोट्ठबद्धन्ति पापयी. --------- 32 ततो सङ्खवड्ढमाना तथा कुम्भीलवाणका इच्चेतासं नवन्तीनं सम्भेदट्ठानके विभु 33 हेट्ठावुत्तप्पकारेन ठानं सूकरनिजझरं बन्धयित्वान तत्थापि मातिकं 8 सम्पवत्तिय 34 ततो जलं पापयित्वा महगल्लकवापियं बन्धापयित्वा तत्थापि छिन्नभिन्नमसेसतो 35 जलनिग्गममग्गानं संसोधन-पुरस्सरं 9 वरिपातञ्च कारेत्वा अधिकं पुब्बमाणतो 36 ततो 10 पट्ठाय ठनम्हा यव सूकरनिज्झरा सम्पवत्तीय खेत्तानि धञ्ञं तत्थापि सञ्चिनि. 37 मज्झे जज्जरनज्जाय दोरादत्तिकठानके कारेत्वा जलसम्पातं महामातिकमेव च 38 ततो पट्ठाय कारेत्वा याव सूकरनिज्झरा खेत्तानि पि तथा तत्थ धञ्ञरासिञ्च सम्भरि. --------- 39 अतीव खुद्दिकं पुब्बे पण्डवापिञ्च कारिय संवड्ढितुच्चतायामवित्थारत्थिरपाळिकं 40 अब्भुन्नतमहवारिपातं सजलनिग्गमं "Parakkamasamuddo"ti वोहारञ्चाऽहिरोपयी. 41 तम्मज्झगतदीपम्हि सिलामुद्धनि चेतियं समुब्बहन्तं केलासकुटलक्खिमकारयी. 42 तिभुमकमकारेसि तंमज्झेऽतीवसुन्दरं जगदानन्दसन्देहमन्दिरं 11 राजमन्दिरं. 43 महागल्लं सेट्ठिवापिं वापिं छत्तुन्नतं तथा तब्बावापिं 12 तथा अम्बवासावापिक मेव च ----------- 6.[A.] महटविं. 7.[A.] अखण्ड. [E.] अखण्डवीहि 8.[A.]मातितं. 9.[A.]सन्दोदक. 10. [E.D.] इतो. 11.[E.] सन्देहमन्दिरं. 12.[A.]तम्बवापिं. [SL Page 382] [\x 382/] ( 44 गिरिबावापिं पाटालं 13 मण्डिकं मोरवापिकं सादियग्गामवापिञ्च तिलगुल्लकमेव च 45 मालवल्लिं तथा काळिं कित्तकण्डकमेव च कणिकारगल्लवापिञ्च बुद्धागमकनिज्झरं 46 सूकरग्गामवापिञ्च महाकिराळवापिकं गिरियावापिं रक्खानं 14 अम्बालञ्च कटुन्नरुं 47 जल्लिबावं 15 उत्तरालं तथा तिन्तिणिगामकं धवलविट्ठकगामञ्च किरावापिं तळन्नरुं 48 करविट्ठविलत्तं 16 च ततोदुम्बरगामकं मूनरुञ्च कसाल्लञ्च तथा कललहल्लिकं 17 49 मूलवारिकवापिञ्च तथा गिरिसिगामूकं पोळोन्नरुतलञ्चेवतथेव विसिरात्थलं 50 एता ca'¤¤Ã च सोब्भे 18ca नट्ठा निज्झरवापियो बन्धापेसि दयाबद्धमनो रज्जे सके बहू. 51 पञ्चयोजनरट्ठम्हि महाकद्दमपल्लले. छिन्दापिय ततो वारिं सवन्तीसु निपातिय 52 खेत्तानि च पवत्तेसि धञ्ञरासिञ्च सङ्गहि. तथाऽरञ्ञेसु ca'¤¤esu ठानेसु सुबहूसु सो 53 सब्बत्थाऽरञ्ञठानानि ववत्था गामनायके गहेत्वा खेत्तकरणे योजेत्वा रट्ठवासिनो 54 रज्जे उप्पज्जमानेहि पोराणेहि करेहि सो करोऽधिको यथा नवक्खेत्तेहेऽवोऽपचीयते 55 तथा कारिय दुब्भिक्खभयं तं रट्ठवासिनो कदाचिपि न जानन्ति, तथा चाऽकासि बुद्धिमा. 56 पत्तोपकाररहितं रज्जे मे यत्थ कत्थचि खुद्दकम्पङ्गणट्ठानं ठातु मा इति नीतिमा 57 फलूपगेहि नेकेहि तथा पुप्फुपगेहि सो लतारुक्खविसेसेहि घनसन्निचिते बहू 58 अनेकानुभवाधारे 19 नानानुय्यानसुन्दरे मनोभिरामे चाऽरामे तत्थ तत्थ निवेसयि. ----------- 13. [E.S.] पाटलं 14.[E.] रक्खमानं 15. [S.]जल्लीवाबं. 16. [S.] करविट्ठिविलन्तं. 17.[S.] कललभल्लिकं. 18.[E.] सोळस. 19.[A.] नुभवोदारे. [SL Page 383] [\x 383/] ( 59 एवं समिद्धिं गामितं सकीयं खुद्दम्पि रज्जं निजधीविसेसा अञ्ञं महन्तम्पि यथाऽतिसेति राजा 20 तथाऽकासि विधानदक्खो. इति सुजनप्पसदसंवेगत्थाय कते महावंसे सरज्जसमिद्धिकरणो नाम छसट्ठिमो परिच्छेदो. --------- सत्तसट्ठिमो परिच्छेदो. 1 एवं सम्मा ठपेत्वान सकरज्जमनाकुलं कत्तब्बमेवं 1 चिन्तेसि परक्कमभुजो तदा: 2 "सुनीतिपटिपक्खा हि चिरस्सं लोकसासनं नासयिंसु यथाकामं पुब्बभुपा कुबुद्धिनो. 3 सत्थुसासनमुद्धम्मं katvÃnu'bbana यती पटिपत्तिं विराधेन्ता विहरिंसु यथारुचिं. 4 इदानि खिप्पं लङ्कायमेकच्छत्तं vidhÃya'haæ अप्पेव सासनं लोकमुजुं कत्वान सण्ठपे," 5 इति चिन्तिय समन्तमण्डलीकानमाऽदिसं सम्पादेतुं बलञ्चेव युद्धोपकरणानि च 6 पुब्बं मलयराजव्हमामन्तेत्वान खत्तियो रत्तकुरवके रट्ठे दमिळाणीकनायकं 7 नेकयोधसहस्सानि कवचानाऽयुधानि च तेसं सम्पदयित्वान वसितुं तत्थ पेसयि. 8 तब्बारट्ठे च गिरिबारट्ठे च मोरवापियं महीपालव्हरट्ठे च रट्ठे च पिलविट्ठिके 9 बुद्धगामकरट्ठे च रट्ठे अम्बवनव्हये बोधिगमवरे रट्ठे रट्ठे कण्टकपेटके 10 आमन्तयित्वा पच्चन्तपालमच्चे विसुं विसुं नेकयोधसहस्सानि दुग्गानि कववानि च 11 असितोमर - कुन्तादिविविधानाऽयुधानि च सम्पादयित्वा वसितुं तत्थ तत्थेव पेसयि 12 ततो लङ्कामहालानो सिखानायकनामको तथा जयमहालानो सेट्ठिनायकसव्हयो ----------- 20.[E.D.] रज्जं. 1.[E.] Meva. [SL Page 384] [\x 384/] ( 13 Mahindavho'ti पञ्चेते लम्बकण्ण-कमागता तदा मोरियरट्ठम्हि नवसन्ति महायसा. 14 तेहि योधसहस्सानि कारापिय विसुं विसुं कारापेतुं नियोजेसि युद्धोपकरणम्पि च. 15 कत्वानब्भन्तरे राजा मण्डलीकेपि बारस एकमेकस्साऽदा वीरसहस्सानि दुवे दुवे. --------- 16 अकासि चतुरासीति सामन्ते विजिताविनो; निय्यातेसि च पच्चेकं बलं तेसं सहस्ससो. 17 अनेकानि सहस्सानि महाकाये महाबले अका मुग्गरिके योधे युद्धोपकरणानि च 18 देसन्तरनिवसीनं योधानं केरळादिनं बहूनि कतहत्थानं सहस्सानि च कारयि. 19 सहस्समेकं कारेत्वा चन्दालोकधनुद्धरे कोविदे रत्तियुद्धम्हि वम्मवम्मादयो अदा. 20 व्याधानेकसहस्सानि कारेत्वा कम्मकोविदे अनुरूपमदा तेसं सत्ति-काळम्बरादिकं. 21 नेकेसं कम्मकारानमेकेकं सो सहस्सकं कम्मं कातुं नियोजेसि तदा राजा सकं सकं. 22 हत्थस्सथरुसिप्पेसु देसभासन्तरेसुपि नच्चगीतेसु कुसला राजकम्मेसु कोविदा 23 Va¬¬hantu'ti अनेकेसं कुलीनानं तदा विभु पुत्तभातुकनत्तारो पोसापेसि समन्दिरे. 24 छूरिकग्गाह-कप्पूरवड्ढका खुद्दसेवका तथा सीहळगन्धब्बा सन्तिकावचरापि च 25 इच्चेवमादिनं वग्गभेदानं सो विसुं विसुं अनेकानि सहस्सानि राजागारेव पोसयी. 26 युवानमायुधं दत्वा कञ्चुकीकप्पकादिनं सेवितुं अनुजानासि जेट्ठभुते सके सके. --------- 27 जनेहि पितुभुपालभण्डागाराधिकारिहि धनप्पमाणं विञ्ञाय "धनेनेऽत्तावता मया 28 कातुं न सक्का laækÃyamekacchatta"ntÅ निच्छिय अपीळयित्वा जनतमेवं सो सञ्चिनि धनं. [SL Page 385] [\x 385/] ( 29 अत्थं बलञ्च पच्चेकं द्विध कत्वा महीपति अमच्चेसु ठपापेसि मूलभुतेसु द्वीसुपि. 30 सब्बं विजितरट्ठम्पि विभजित्वा समं तथा हपेसि गणकामच्चद्वये राजा कमागते. 31 समुद्दतीररट्ठम्हा रट्ठम्हा रतनाकरा महामलयदेसम्हा रट्ठा तदितरापि च 32 विसुं कत्वान सो सब्बं सारट्ठानं महीपति अन्तरङ्गधुरं नाम कत्वाऽमच्चम्हि ठापयि. 33 पेसयित्वान नावाहि रतनानि बहूनि सो वोहारं कारयित्वान वड्ढेसि धनसञ्चयं. 34 उभेसु मूलामच्चेसु युद्धोपकरणानि च अनेकानि सहस्सानि कारापेसि बलानि च. 35 अन्तरङ्गधुरे चेव विजितानं धुरद्वये अमच्चन्तितयेऽकासि सुबहूनि बलानि सो. 36 भटानं सूरभावत्थं कारेत्वा विसिखारणं विसुं सूरतरे कत्वा अका सक्कारमुत्तमं. 37 युज्झितुं न समत्थे तु विस्सज्जेसि दयापरो कसिकम्मादिकं कत्वा सुखं जीवन्तु ते इति. 38 इत्थं विधिञ्ञू कवचायुधानि बलानि सूरानि च साधयित्वा अपीळयित्वा जनतं सुखेन अकासि नानाधनसञ्चयञ्च. इति सुजनप्पसादसंवेगत्थाय कते महावंसे बलधनसंगहो नाम सत्तसट्ठिमो परिच्छेदो. --------- अट्ठसट्ठिमो परिच्छेदो. 1 ततो सो महतिं सेनं धनधञ्ञादिसम्पदं पस्सित्वानत्तनो सब्बं युद्धोपकरणम्पि च 2 " हपेत्वा सीहळं दीपं जम्बुदीपम्पि गण्हितुं नो dukkara"nti चिन्तेत्वा रज्जं साधेतुमारहि. 3 नेकपब्बतदुग्गत्ता चण्डसत्तभयेन च दुक्खावगाहिये 1 अञ्ञनरसञ्चारवज्जिते ----------- 1.[E.]दुक्खावहो hi yo. [SL Page 386] [\x 386/] ( 4 Ekapadikamaggena गन्तब्बेऽतिभयङ्करे मनुस्सभक्खकुम्भलगम्भीरजलसङ्कटे 5 महामलयदेसम्हि यट्ठिकण्डकदुम्बरे गजबाहुनरिन्दस्स रक्खदण्डाधिनायकं 6 पक्कोसयित्वा सामेन कत्वा सङ्गहमुत्तमं गहेत्वा मलयं देसं दातवे तं नियोजयि. --------- 7 पवत्तिं तं सुणित्वान तदा तन्देसवासिनो आगते दण्डनाथे 2 तं मारेस्सामाति मन्तयुं. 8 सुत्वा तं दण्डनाथोपि सीघमागम्म युज्झिय वेरिनो ते पलापेत्वा गण्हि दुम्बररट्ठकं. 9 ततो सो यट्ठिकण्डम्हि पवत्तेत्वा रणं तहिं सामन्तस्स सिरं गण्हि पलापेत्वान वेरिनो. 10 तालक्खेत्तकगामम्हि कत्वा वरद्वयं रणं नागपब्बतगामे च तथा युद्धद्वयं करि. 11 सुवण्णदोणिनामे च गामे रामुच्छुवल्लिके* देमट्ठपादत्थलियं कत्वानेऽकेकमाहवं 12 निहच्च वेरिनो सब्बे तंतंठाननिवासिनो यट्ठिकण्डकनामञ्च रट्ठं गण्हि महाबलो. 13 हपेत्वा सह सेनाय कणिट्ठं भातरं तहिं कत्तब्बं सो विचारेतुमगमा राजसन्तिकं 14 तदा तम्हा तु पमुखा भटा निक्खम्म वेरिहि YujjhitvÃna'ggahuæ रट्ठं नीलगल्लकसञ्ञितं. 15 दण्डनाथो पुनागम्म ठाने च सयखेत्तके रत्तम्बदुमनामे 3 च तथेव धनुविल्लिके 16 एकमेकं रणं कत्वा मारयित्वा च वेरिनो नीलगल्लकरट्ठं तं गहितं सुत्थिरं करि. 17 ततो सो बलवन्तेन ओत्तुरामल्लकेन च. धनुमण्डलनाथेन कत्वा वारद्वयं रणं 18 निस्सेणिक्खेत्तकं रट्ठं गहेवो वीतकण्टकं करित्वा सवसं नेसि मत्तुरामल्लकादयो. ----------- 2.[E.] आगतं दण्डिताथं. 3.[E.] रत्तभेदुमनामे * rambukvŠlla. [SL Page 387] [\x 387/] ( 19 आमन्तेत्वा तदा राजा रक्खदण्डाधिनायकं केसधातुपदं दत्वा सम्पत्तिं महतिम्पि च 20 गहेतुं पेसयी राजरट्ठं 4 मज्झिमवग्गकं. 5 गन्त्वा नीलगिरिं सोऽपि सन्नयहित्वा बलं ततो 21 वापिवाटकनामम्हि 6 पदेसेव महाबलो तथा मज्झिमवग्गम्हि युज्झित्वान 7 जयं लभि. 22 पवत्तिं तं सुणित्वान गजबाहुनराधिपो पेसेसि महतिं सेनं युज्झनत्थाय तेन सो. 23 केसधातु विदित्वा तं सयोग्गबलवाहनो भिन्दित्वा वेरिसेनं तं गण्हि मज्झिमवग्गकं. --------- 24 लोकजित्वाणनामो व रक्खलङ्काधिनायको सन्नय्हित्वान सेनङ्गं गन्वा ते सीहविक्कमा 25 हुकित्तिलङ्कानाथेन युज्झित्वा तं निघातिय रेरुपल्लिकनामञ्च raÂÂhaæ'kaæsu सहत्थगं. 26 राजा कोसकवग्गम्हि समन्तमल्लनामकं सामेन सवसं नेवो 8 दत्वान महतिं सिरिं 27 युद्धोपकरणं चेव सेनञ्च महतिं तदा पहिणित्वा नियोजेसि गहेतुं कोसवग्गकं. 28 समणमल्लकनामो च ओत्तुरामल्लकादयो युज्झन्ता 9 परसेनाय नासयिंसु रणे बहू. 29 सीसच्छिन्नकबोधिव्हे ठाने कत्वा महारणं कोसवग्गकरट्ठं तं आदियिंसु महाबला. --------- 30 एवं मलयदेसन्तं तननिवासीहि साकुलं कत्वा निराकुलं सुट्ठु निवसन्तो सके पुरे 31 उय्यानजलकीळाहि नच्चगीतादिकेहि च दिनानि वीतिनामेन्तो राजधम्मानुवत्तको 32 पटिराजनिसेधत्थं वायामत्थं महीपति चोरानञ्च निसेधत्थं मिगवं याति सो तदा 33 अथेकदिवसं राजा सद्धिमग्गमहेसिया गच्छन्तो मिगवत्थाय सहामच्चपरिज्जनो ----------- 4. [E.] राजा रट्ठं. 5.[S.] मज्झिमवग्गिकं. 6.[D.] वारिवाटक. 7. [E.] युज्झित्वा सो. 8.[E.S.]कत्वा. 9.[E.S.] युज्झित्वा. [SL Page 388] [\x 388/] ( 34 पविट्ठमिगसङ्केतमेकं दिस्वा महावनं महेसिं एकमन्तम्हि निसीदापिय सो विभु 35 सत्तिहत्थकलुद्देहि वाकराहि 10 च तं वनं सब्बं परिक्खिपापेत्वा घोसापेसि तहिं तहिं 36 तत्थेकगोकण्णमिगो हत्थिपोतप्पमणको सुत्वा तं भेरवं घोसं निग्गम्म वनगुम्बतो 37 इतोचितो विलोकेन्तो धावन्तो भयतज्जितो पतन्तो गिरिदुग्गम्हा लङ्घन्तो गिरिकन्दरं 11 38 भीन्दन्तो तरुसाखायो कड्ढन्तो जालवल्लियो चुण्णेन्तो वनगुम्बे च फालेन्तो जालमोड्डितं 39 तसेन्तो च पलापेन्तो जने सम्मुखसम्मुखे महेसीहिमुखं धावि समीरजववेगवा 40 दिस्वा तमभिधावन्तं पलायिंसु भयद्दिता महेसिञ्च महीपालं हित्वा सब्बे दिसोदिसं. 41 आगतं सो मिगं भीमं राजा भीमपरक्कमो धावित्वा पुरतो तस्स खिपित्वा हनि सत्तिया. 42 तेन लद्धप्पहारेन हन्तुमावज्जिते सिरे लित्व सिङ्गयुगलं रञ्ञो पादन्तिके पति. 43 लद्धा पहारं करुणं 12 मिगस्स रवतो रवं सुणित्वान निवत्तीत्वा समागन्त्वा ततो ततो 44 अमच्चा चेव लुद्दा 13 च कञ्चुकीकप्पकादयो दुस्वा सिङ्गयुगं सीहविक्कमं भुपतिम्पि च 45 सञ्जातसम्भमा हुत्वा तुट्ठहट्ठ विसेसतो वनं तं थुतिघोसेन एककोलाहलं करुं. 46 विक्कमातिसयं रञ्ञो महाभागत्तनम्पि च सूरत्तं वीरभावञ्च वण्णेत्वा बहुसो तदा. 47 ते सिङ्गयुगमादाय राजानं परिवारिय गन्त्वान नगरं देवनगरं विय सज्जितं 48 महामच्चे निवेदेत्वा पवत्तिं विम्हयावहं तं सिङ्गयुगलं तेसं सब्बेसं सम्पदस्सयुं. ----------- 10.[S.D.] वाकरेहि 11.[E.] गिरिकन्दरां 12.[A.]लद्धापहारकरणा. 13.[A.] लुद्धा. [SL Page 389] [\x 389/] ( 49 तमब्भुतं सुणित्वान महामच्चा समागता अच्छेरं पटिवेदेसुं एवं विम्हितमानसा: 50 "अहो महनुभावोऽयं जातो वे जम्बुदीपके राजा निस्संसयेनेव चक्कवत्ती भविस्सति," 51 इच्चेवमादिना धीरं दुरतिक्कन्तविक्कमं वचसा थुतियुत्तेन संवण्णेत्ववा पुनप्पुनं 52 ततो सिङ्गयुगे तम्हि अक्खरानि लिखापिय, भण्डगारे पवेसेसुं तदज्जापि पवत्तति. --------- 53 तदा देसन्तरा राजकुमारे पापदिट्ठिनो गजबाहुमहीपलो आणापिय सकण्टकं 54 राजरट्ठमकासीती सुणित्वान नरिस्सरो "मदिसे बुद्धिपुञ्ञिद्धि - विक्कमातिसये सति 55 एवं नाम akÃsÅ"ti सुट्ठु निब्बिन्नमानसो गहेतुं राजरट्ठम्पि योजयी दण्डनायके. 56 युद्धोपयोगीकोटिल्लसत्त्युद्धण्णवादिकं 14 सम्मा विलोकयित्वान कप्पेत्वा च सुबुद्धितो 15 57 देसकालानुरूपेन सङ्गामविधिकोविदो युद्धोपायं लिखित्वान सामन्तानं पदापिय 58 "रेखामत्तम्पि लङ्घेत्वा इमम्हा उपदेसतो किञ्चि कम्मं करेमाऽति मा takkethÃ"ti येजयी. 59 सब्बे ते सिरसा रञ्ञो वचनं सम्पटिच्छिय सम्पहारं पवत्तेतुमारहिंसु महाबला. 60 गजबाहुनरिन्दस्स अहू सम्पन्नवहनो सङ्गामकोविदो कोम्बो 16 छत्तगाहकनायको; 61 मल्लवाळानगामम्हि 17 दुग्गं कत्वान सुत्थिरं अरीनम्पटिसेधत्थं विहरी तत्थ सो चिरं. 62 वालिकाखेत्तदुग्गम्हि ठितो मलयरायरो युज्झित्वा तं पलापेसि दुग्गं गण्हि च तस्स तं. 63 ततो निक्खम्म सो वीरो महाबलपुरक्खतो मुत्ताकरं तं गन्त्वान नावाहि जलपिट्ठिया ----------- 14.[A.] कोचल्लसत्थ-. 15.[A.] सुखुधितो. 16.[A.] केम्बा. 17.[D.] मल्लपलान - [SL Page 390] [\x 390/] ( 64 तत्रट्ठ - दण्डनाथेन जलमज्झम्हि वत्तयी रणम्महन्तं बलवा; बलं भिज्जित्थ सत्तुनो. 65 दुतियम्पि रणं तत्थ वत्तेत्वा दरुणं तदा अनेकानि सहस्सानि पेसेसि यमसन्तिकं 66 नम्बव्हयकेसधातुनायकादिबलानि 18 च मालवल्लियनामम्हि पच्चामित्ते विनासयुं. 67 नीलगल्लकनामो च सामन्तो मोरवापियं कटियागाममागम्म 19 बहू मारेसि वेरिनो. --------68 अहू गजभुजस्सेव काळवापिम्हि गमके गोकण्णनगरगिरिदण्डनथोति विस्सुतो 69 सूरोदारगुणेपेतो सयोग्गबलवहनो सम्पहारक्खमो मन्ती पक्खपाती ससामिनो. 70 परक्कमनरिन्दस्स रक्खदीवाननयको 20 गोणगामुकठनम्हि तम्पराजेसि युज्झिय 71 पत्तो खेदम्पराजित्वा गोकण्णसचिवो पुन गन्त्वान सेनं सन्नय्ह पिलविट्ठिकदुग्गके 72 तथा सल्लकनमम्हि 21 दुग्गेपि तटवापिके जम्बुकोले व वजिरवापियं नन्दिवापियं 73 पल्लिकावापिनामे व तथा कललभल्लिके सब्बत्थावजयम्पत्तो कत्वा पच्चेकमाहवं. 74 मय्हं पत्तजया सेन पुरा रञ्ञापि युज्झिय द्विगुणाऽदानि जातापि सा परक्कमबाहुनो 75 द्वित्तीहि रज्जसीमायं सामन्तेहि विसुं विसुं युज्झित्वाऽवजयम्पत्ता, नट्ठा च बलनायका, 76 इदानि कातुं सङ्गामं न सक्कोतीति चिन्तिय पवत्तिं सकलं वत्वा पेसेसि गजबाहुनो. 77 तं सुणित्वान सो सब्बं गजजबाहुमहीपति सम्मन्तयन्तोऽमच्चेहि इदं वचनमब्रवी: 78 "नो सुणिम्ह इतो पुब्बे अम्हाकन्तु पराजयं; IdÃna'vajayaæ पत्ता महती जानि नो अहू. ----------- 18.[E.] सम्बव्हय- 19.[E.] मुपागम्म. 20.[A.]सामको. [D.] रक्खदीपा ननायको. 21.[E.] कसाल्लकनामम्हि. [SL Page 391] [\x 391/] ( 79 Amaccesu मदीयेसु महाबलपरक्कमो असकिं सो पि युज्झित्वा पराजयमुपागमि. 80 पुनापि तस्स हानी वे, नो सिया मम सोभनं," इति mantiya'maccehi धनानि च बहूनि सो 81 BalÃna'ïÅkanÃthe च विविधानाऽयुधानि च सज्जेत्वा' भेज्जसन्नाहे 22 पहिणी तस्स सन्तिकं. 82 रञ्ञा पेसितसेनञ्च पुब्बसेनञ्च अत्तनो रट्ठवासिकसेनञ्च सन्नय्ह सहसा तदा 83 मायागेहाधिनथेन गन्त्वा नीलगळं पुन महायुद्धं पवत्तेसि गेकण्णसचिवो तदा. 84 सम्पहारे तहिं तस्स निपतिंसु नरा बहू; आयुधानि च छड्डेसुं पविसिंसु च काननं. 85 मुच्चित्वान गता नत्थि इति वत्तब्बतं गता. यानच्छत्तानि छडेडत्वा सयम्पि पाविसी वनं. 86 ततो पट्ठाय युद्धेसु जहित्वान मनं तहिं दुग्गं थिरं करित्वान निवसी काळवापियं. 87 SÆraambavane रट्ठे ठपिता सचिवा ततो गन्त्वा जनपदं नाम सत्तुसेनममारयुं. --------- 88 बोधिगामवरे रट्ठे योजिता बलनायका गन्त्वा लङ्कागिरिं नाम विनासेसुं रिपू तहिं 89 महिन्दनगरगिरिप्पमुखेऽणिकनायके मल्लवाळानरट्ठंव पुन पेसेसि यज्झितुं. 90 गन्त्वान बलिनो तत्थ वेरिनो पटिबाहिय पविसित्वान नरट्ठं तं गहेत्वा सुत्थिरं करुं. 91 ततो निक्खम्म ते सब्बे गन्त्वान जलपिट्ठिया नावासतेहि केनेहि सम्पहारं पवत्तिय 92 तत्रट्ठं दण्डनाथं व रट्ठं तं उत्तरम्पि 23 व आदियित्वान पेसेसुं मुत्तायो सकसामिनो. --------- 93 ततो सो धरणीपालो दुग्गं पिलवसूव्हये कारेत्वा ते वसापेसि तत्थ योधधिनायके. ----------- 22.[A.-]सन्ताहे 23.[A.-] नाथं तं मुत्तरट्ठं balampi [SL Page 392] [\x 392/] ( 94 तं पवत्तिं सुणित्वान गजबाहु नराधिपो सम्मन्तयित्वामच्चेहि बलं पेसेतुमारभि. 95 तं ञत्वान विधानञ्ञु परक्कमभुजो तदा पेसेसि लङ्कानाथव्हं रट्ठं जनपदव्हयं. 96 पवत्तिं तं सुणित्वान गजबाहुनरिस्सरो सङ्कड्ढित्वान सेनङ्गं विभजित्वा द्विधा बलं 97 उभतो पाहिणि सेनं सन्नद्धकवचायुधं हानं जनपदं चेव दुग्गं pilavasu'vhayaæ 98 रक्खलङ्काधिनाथोऽपि पुरक्खत्वा महाबलं परसेनाविनासाय गन्त्वा अम्बवनं ततो 99 युज्झित्वा सत्तुसेनाय गामे बुब्बुलनामके विचुण्णेत्वा बहू वेरी वेरिसेनं पलापयी. --------- 100 रट्ठवासिजना मग्गे दुग्गमे अकरुं तदा छिन्नपातितरुक्खेहि सकण्टकलताहि च 101 मग्गम्हि गुळ्हरूपेन ठत्वा युद्धं पवत्तयुं. तदा लङ्कव्हयो सत्तुनासनो कततिच्छयो 102 दिसासु तेऽनुबन्धन्तो छिन्दन्ताऽवरणम्पि 24 च हाने ठाने महायुद्धं करं जनपदं गतो. 103 गहेत्वा तं जनपदं सो परक्कमबाहुनो उपदेसानुसारेन दुग्गं कत्वा तहिं वसी. 104 तदा गजभुजो राजा देवलङ्काधिनायकं दाठाभारव्हयञ्चापि तन्निसेधाय पेसयि. --------- 105 ततो लङ्काधिनाथो च तेहि सद्धिं महाहवं वत्तेत्वा ते पलापेत्वा यगाल्लं 25 नाम गण्हि सो. 106 गजबाहुनरिन्दोऽपि आळिसारकरट्ठके चतस्सो परिसा नाम पाहिणी युज्झितुं पुन. 107 निक्खम्म लंकानाथोऽपि सद्धिं तेहि पि युज्झिय गण्हित्वा जीवगाहं सो केचि गण्हि तुलात्थलं. 26 108 तदा गजभुजो राजा सामदानेहि तं वसं कत्तुकामो महग्घानि रतनाभरणानि च ----------- 24.[E.] छिन्दन्तो वारणम्पि च. 25.[S.] गाललं 26.[A.E.D.] तळत्थलं. [SL Page 393] [\x 393/] ( 109 खोमकोसेय्यकादीनि वत्थानि विविधानि च पण्णाकारे बहु दत्वा पाहिणी तस्स सन्तिकं. 110 गहेत्वा पाहतं दूते विकारं नीय नायको पाभतं तञ्च दूते च पेसेसि सकसामिनो. 111 राजा च दिस्वा सन्तुट्ठो सकलं तं धनम्पि च पण्णाकारे महग्घे च पुन तस्सेव पेसयी. 112 तुलात्थलियदुग्गम्हा निक्खमित्वान नायको आळिगामिकदुग्गम्हि गङ्गापस्से वसी तदा --------- 113 ततो गजभुजो सीकादण्डनाथादयो पुन पेसेसि युज्झितुं तेन योधभुते महाबले. 114 सब्बे ते निक्खमित्वान सम्पन्नबलवाहना निरुन्धित्वान तं दुग्गं वस्सेसुं सरवस्सकं. 115 रक्खलंकाधिनाथस्स केचि सन्नद्धआयुधा द्वारे ठत्वान अकरुं रणं योधा भयङ्करं. 116 धनुग्गहादयो योधा द्वारट्टालकनिस्सिता उसुतोमरसत्तीहि विनासेसुं रिपू बहू. 117 एवमेवं पवत्तेसुं महायुद्धं निरन्तरं दिनानि तीणि सब्बे ते महुस्साहा महाबला. 118 गजबाहुराजिनो योधा सत्तुघातनतप्परा आरभिंसु च दुग्गस्स महाद्वारानि भिन्दितुं. 119 तदा लङ्काधिनाथो च तस्स योधा च निग्गता युज्झन्ता रिपवो याव गङ्गापारममारयुं. 120 ततो गङ्गाजलं कत्वा रिपूनं लोहिताविलं बहू च बलपामोक्खे जीवगाहमगण्हिसुं. 121 सङ्गामे लद्धविजयो रक्खलङ्काधिनायको अनुभोन्तो सके दुग्गे महन्तं विजयुस्सववं 122 सत्तुसामन्तसीसानि छत्तयानायुधानि 27 च जीवगाहं गहीते च पेसेसि निजसामिनो. --------- 123 देवसेनापतिं नाम आमन्तेत्वा ततो विभु रक्खलङ्काधिनाथेन सब्बं कतमुदीरिय ----------- 27. [S.] चत्तयानायुधानि. [SL Page 394] [\x 394/] ( 124 "Balassa हानिं सुत्वान गजबाहु महाबलं गण्हितुं दण्डनाथं तं पेसेय्य नियतं" इति 125 पेसेसि गिरिबारट्ठं सेनानाथं महायसं गजबाहुनरिन्दस्स द्विधा कातुं महाबलं. 126 गन्त्वा सो सकलं सेनं सज्जयित्वा महमति काळवापिनदीतीरे दुग्गं कत्वा वसं तहिं 127 रञ्ञो नियोगा कारेसि नदिया काळवापिया हत्थस्सरथपत्तीहि गन्तब्बं सुमनोहरं 128 अयोपत्ताभिसम्बद्धं 28 सेतुं दारूहि आयतं. द्विसतवीसतीहत्थवित्थतं सुत्थिरं तदा. 129 हपेत्वा केचि सामन्ते तहिं से धजिनीपति निक्खमित्वान वत्तेन्तो तत्थ तत्थ महारणं 130 सम्पत्तविजयो गन्त्वा ठाने अङ्गमुनामके युज्झितुं वेरिसेनाय दुग्गं कत्वा तहिं वसी. --------- 131 तं सुत्वा परसेनापि कत्वा दुग्गमभेज्जकं सेनानाथं निवारेतुं सेनागामे वसी तदा. 132 सेनानाथो तदा गन्त्वा सत्तुसेनाय युज्झिय सेनागमम्हि तं दुग्गमग्गहेसि महायसो. 133 द्विक्खत्तुं पुन युज्झित्वा पापुणित्वा पराजयं वसिंसु मन्यागामम्हि दुग्गं कत्वान चेरिनो. 134 सेनानाथो ततो गन्त्वा मन्यादुग्गमगण्हि सो; तथा मितेपिदुग्गञ्च 29 दुग्गं सूकरगामकं. 135 तेसु सब्बेसु दुग्गेसु नवकम्मानि कारिय असुञ्ञं सब्बदुग्गेसु कत्वाऽमच्चे ठपापयि. 30 136 तेरिगामे च दुग्गं सो कारेत्ववान चमूपति सामन्ते तत्थ वासेसिसबले योधसम्मते. 137 गजबाहु ससामन्तं रामनीलगिरिं तदा बहू च बलपामोक्खे तन्निघाताय 31 पेपयी. 138 तेपि सब्बे सुसन्नद्धा गन्त्वा सबलवाहना बन्धावारं निवेसेसुं तेरिगामस्स सन्तिके, ----------- 28.[E.] अयोपत्ताणिसम्बन्धं. 29.[E.] मीतेपि दुग्गं च 30.[A.] हपापिय. 31. [A.] तन्ति घाताय. [SL Page 395] [\x 395/] ( 139 आरहित्वा उभो सेना पातो पट्ठाय वेगसा याव सायण्हसमया सङ्गामं सम्पवत्तयुं. 140 ततो नीलगिरिव्हो च तंयोधा सूरसम्मता ओसक्कमानं सबलं दिस्वा सन्नद्धआयुधा 141 पातयन्ता महायोधे जनेन्ता वेरिनं भयं हत्थियुत्म्हि सीहाऽव सेनामज्झम्हि पाविसुं. 142 सेनानाथस्स योधाऽपि सङ्गामादनिवत्तिनो समन्ततोऽवत्थरन्ता रामनीलगिरिव्हयं 143 बहवो बलनाथे च मारेत्वा रणभुमियं कडक्कुडमहायोधमञ्ञे योधे च अग्गहुं. 144 सम्पत्तविजयो सेनानाथो तस्मिं रणे तदा जीवगाहं गहीते ते पेसेसि सकसामिनो. --------- 145 निवसन्तो 32 परक्कम्मनिकटम्हि 33 तहिं सुखं तदा परक्कमभुजो अत्तनो सन्तिके ठितं 146 महिन्दनगरगिरिमामन्तेत्वा विचक्खणो विक्कमातिसयं तेसममच्चानं कथेसि तं. 147 सुत्वा जाताभिमानो सो "गन्त्वानाऽहम्पि गण्हिय 34 अनुराधपुरं खिप्पं देमीति 35 पाटिजानिय 148 महन्तं बलमादाय गन्त्वा सत्तुविमद्दनो बदरीभातिकमाणव्हठाने करि महारणं. 149 सियमहन्तकुद्दालनामगामे 36 महायसो तिस्सवापिसमीपे च अनुराधपुरन्तिके 150 पवत्तेन्तो महायुद्धं पराजेत्वा च वेरिनो अनुराधपुरं गण्हि बलोघपरिवारितो --------- 151 गजबाहुनरिन्दोऽथ पवत्तिं तं सुणित्व सो मूलामच्चयुते नेके पेसेसि बलनायके. 152 सब्बे ते युद्धसन्नद्धा नगरस्स समन्ततो कत्वानावरणं मग्गे सञ्चारं पटिसेधयुं. 153 तं पवत्तिं सुणित्वान देवसेनापती तदा पुरोपरुद्धं मोचेतुं दण्डनाथं लहुं वजं ----------- 32. [A.] निवासत्थं 33. [D.] परक्कम्मकण्टकम्हि. 34. [E.] गण्हिसं 35. [E.D.] साधेतुं 36.[A.] सियाम bhantu- [SL Page 396] [\x 396/] ( 154 सियामहन्तकुद्दालगामे कत्वा रणम्पुन युद्धानमन्तरामग्गे तयं कारेसि भिंसनं. 155 निक्खमित्व सदुग्गम्हा सुत्वा तं मलयरायरो द्विक्खन्तुमन्तरामग्गे युद्धं कत्वान आगतो 156 सेनापतिनियोगेन गन्त्वा एकमुखेन सो सत्तुसेनाय युज्झित्थ अनुराधपुरन्तिके. 157 सेनापतिपि कत्वान तत्थ तत्थ महारणं अनुराधपुरासन्ने गन्त्वा सङ्गाममारभी. 158 दण्डनाथो सुणित्वा तं 37 महिन्दो सो महाबलो सहसा निक्खमित्वान अनुराधपुरा वरा 159 पच्चत्थिके वनासेन्तो मग्गे आवरणे बहू छेदापेन्तो च सहसा सेनानाथं सं 38 पापुणि. 160 हुत्वा सेनिन्दसेना च तस्स सेना च एकतो परसेनाय युज्झित्वा पलापेसुं रिपू पुन. 161 पुनागन्त्वान कारेत्वा बन्धावारं तहिं थीरं सियामहन्तकुद्दाले नवसी से चमूपति. 162 तदा परक्कमभुजो मायागेहाधिनायकं आमन्तेत्वा नियोजेसि युज्झितुं आळिसारके. 163 ससन्तोसो 39 समत्थेहि वीरेहि सहितो ततो गन्त्वा दुग्गं निवेसेत्वा वसं कललहल्लिके 164 नन्दामूलकगामम्हि दुग्गे कत्वा रणत्तयं दुग्गं तं hatthagaæ'kÃsi गच्छन्तो आळिसारकं. 165 ततो कददुरगामम्हि दुग्गं गणहिय सो पुन किराटिनके दुग्गं युद्धं कत्वान अग्गहि. 166 गजबाहुनरिन्दस्स सेना वाऽगम्म युज्झितुं विलानव्हयठानम्हि दुग्गं कत्वा तहिं वसि. 167 तदा परिक्कमभुजो दुरतिक्कन्तविक्कमो नालन्दायं निवेसेत्वा खन्धावारं तहिं वसं 168 सुत्वा तं सन्धिभेदस्स कुसलानं सतानि सो चोरानं द्वत्तिमत्तानि पेसयित्वा रहो तदा 169 तिक्खग्गमिगसिङ्गानि गहेत्वा मज्झरत्तियं गन्त्वा दुग्गं खणित्वान गण्हितुं तं नियेजयी. ----------- 37.[E.] सुणित्वान 38.[A.] च. 39.[A.]ससन्तोसा [SL Page 397] [\x 397/] ( 170 मायागेहाधिनाथो च उपदेसानुसारतो भिन्दापेत्वान तं दुग्गं गण्हापेसि तहिं रिपुं. 171 मत्तिकावापिनामे च दुग्गं गण्हिय सो पुन उद्धाधोकुरगामेसु दुवे दुग्गानि अग्गहि. 172 नासिन्नव्हयगामम्हि दुग्गं हेत्वान गण्हिय आळिसारकरट्ठं सो एवं करि सहत्थगं. 173 तस्मिं हि समये राजा पुळत्थिनगरं लहुं गहेतुं ते नियोजेसि सामन्ते विधिकोविदे. 174 रक्खलङ्काधिनाथो च सुखजीवितसुत्थिकी 40 तळाकत्थलिदुग्गम्हा निक्खमित्वान वेगसा 175 सत्तुसेनाय वत्तेन्ता रणं मग्गे तहिं तहिं रजकमतसम्बधट्ठाने युद्धं पवत्तिय 176 मिळानक्खेत्तपस्सम्हि युज्झित्वान ततो गता खेत्तमज्झेपि युज्झित्वा मारेत्वा वेरिनो बहू. 177 ततो सत्तुनुबन्धन्तो पत्वा daraagavhayaæ 41 तत्थापि युद्धं कत्वान तहिं लद्धजया ततो 178 गन्त्वा मंगलबे 42 गामे दुग्गं भिन्दिय साहसा तत्थाऽमित्ते विनासेत्वा तस्मिं दुग्गे वसिंसु ते. --------- 179 माणाभरणभुमिन्दो रोहणाधिपती तदा गजबाहुनरिन्दस्स सामन्तेहि अनेकसो 180 सङ्गामेत्वान सम्पत्तपराजयपराभवो छड्डेत्वान मनं युद्धे भिन्नुस्साहो वसं तदा 181 आगन्त्वा भिक्खुसंङ्घेन निकायत्तयवासिना वसी करितसन्धानो सद्धिं सो गजबाहुना. 182 परक्कममहीपालसामन्त ते महाबला गजबाहुनरिन्देन तेन युद्धं पवत्तीय 183 युद्धे युद्धे रिपू हन्त्वा गहीतविजया इति माणाभरणभुपालो सुत्वा एवं विचिन्तयी: 184 "इदानि खिप्पं सो राजा सकलं राजरट्ठकं गण्हिस्सति महाभोगो परक्कमभुजो धुवं. ----------- 39.[A.] ससन्तोसा. 40.[E.S.] पुत्थिकी. 41. [S.] DÃraagavhayaæ 42. [D.S.]मंगलवे. [SL Page 398] [\x 398/] ( 185 Gahite राजरट्ठम्हि महीपालेन तेन तु नियतं रोहणे रट्ठे न सक्का vasituæ"iti. 186 ततो वजित्वा सन्धानं गजबाहुस्स राजिनो सन्धिं कत्वान निवसं सो परक्कमबहुना 187 बलं सन्नय्ह बलवं रट्ठद्वयनिवासिनं सोबरनामगामम्हि खन्धावारं निवेसयी. 188 तस्मिं हि समये राजा परक्कमभुजव्हयो विक्कमातिसयं कत्तुकामो एवं विचिन्तयी: 189 "तत्थ तत्थ वसन्तानं सामन्तानमजानतं सहवड्ढितयोधेहि पुळत्थिनगरं अहं 190 गन्त्वा युज्झिय भिन्दित्वा द्वारट्टालकगोपुरे पविसत्वान गण्हेय्यं gajabÃhumaho"iti. 191 ततो अम्बवनट्ठं सो मायागेहाधिनायकं आमन्तयित्वा मतिमा वत्वा चिन्तितमत्तना 192 किच्चन्तरापदेसेन गन्त्वा अम्बवनं ततो पुळत्थिनगरं गन्तुमेवं तस्स रहो भणी: 193 "कारेतुकामो बुद्धस्स अच्चुळारमहं अहं पूजनत्थाय बुद्धस्स पूजोपकरणानि च 194 सङ्खं पञ्चमहासद्दतुरियानि च चामरे सेतच्छत्तपटाकायो पेसेन्तु मम सन्तिकं. 195 "सामिनोऽपि idha'gamma पूजम्पस्सन्तु मे इमं" एवं वत्वान सन्देसं पेसेहि मम सन्तिकं." --------- 196 सोऽपि अम्बवनं गन्त्वा ततो वुत्तानुसारतो पूजं सम्पादयित्वान सन्देसं पटिपेसयी. 197 राजा दिस्वान तं तुट्ठोऽमच्चमज्झगतो तदा वाचापयित्वा सन्देसं खिप्पं तस्स महायसो 198 पूजोपकरणं सब्बं पेसयित्वान नेकधा अत्तनो गन्तुकामत्तममच्चानं पकासयी. 199 विञ्ञातराजाधिप्पायो जेट्ठको सकभातुनो दूतं नगरगिरिनो तं वत्वा पेसयि ततो. 200 सोऽपि सुत्वा पवत्तिं तं निग्गन्त्वा मोरवापिया तुरितो बलमादाय गतो भुपतिसन्तिकं. [SL Page 399] [\x 399/] ( 201 "KimatthamÃgatesÅ"ti vutto "सामिविचिन्तितं ञत्वान ÃgatomhÅ"ti वत्वा एवं कथेसि च 202 "अम्हादिसानं दासानं अत्थिभावे पयोजनं पटिपक्खमहीपालसाधनं येव केवलं. 203 तस्माऽहमेव गन्त्वान सम्पन्नबलवाहनं गजबाहुं गहेत्वान निय्यातेस्सामि सामिनो" 204 एवं वत्वान सामन्तो गन्तुमापुच्छि राजिनो दिस्वा तमभिमानी सो मायागेहाधिनायको 205 कित्तिलङ्काधिनाथो च सामन्ता बलिनो बहू आपुच्छिंसु अहं पुब्बं अहम्पुब्बन्ति भासिय 206 ततो सो धरणीपालो युद्धोपायविचक्खणो युद्धोपायं पकासेत्वा येधे पेसेसि युज्झितुं. बन्धावारं निवेसेसुं नालन्दायाऽविदूरके. --------- 208 महामेघो 43 समुट्ठाय तदा वस्सितुमारभि वारिधाराय पठविं भिन्दन्तोव समन्ततो. 209 सेनातेमनसंकाय मेघं दिस्वा तदा विभु अकासि सच्चकिरियं एवं सच्चगुणे रतो 210 "साधनं यदि रज्जस्स लोकसासनवुद्धिया न vassatu"tadhiÂÂhento "देवो" तत्थ, तथा अहू. 211 ततो अम्बिलभत्तानि कदलीपुथुकादयो खज्जकानि च नेकानि पाहिणी बहुसो तदा 212 यथा एकक्खणे येव पिबन्ति बहवो जलं तथा छिद्दानि कत्वान एकरन्धं करित्व च 213 जलस्स पूरापेत्वान पिहितच्छिद्दसंयुते अनेकानि सहस्सानि वेळुक्खन्धे च पेसयी. 214 महिन्दव्हो अमच्छोऽथ निक्खमित्वा महाबलो दुग्गं सो च लहुल्लव्हे गण्हि मारिय सत्तवो. 215 निक्खम्म लंकाणाथोऽपि सुत्वा तं सहसा तदा दुग्गं हत्तन्ननामम्हि गण्हि; वेरी च मारयी. ----------- 43.[E.] महाघोसो. [SL Page 400] [\x 400/] ( 216 मायागेहाधिनाथो च तं सुत्वाऽथ महाबलो सहसा अहिनिक्खम्म खण्डिगाममुपागमि. 44 217 गजबाहुनरिन्दस्स सेना सा चतुरङ्गिनी मुखेहि तीहि संवुळ्हा खण्डिगामकसंकटे. 218 तदा लंकाधिनाथस्स सुतो लंकापुरव्हयो महायोधो समागन्त्वा खण्डिगामकसंकटं 219 तिमुखेहाऽगतं सब्बं बलं एकमुखं करं अनुबन्धि महायोधो गजयुथंच केसरी. 220 ततो लंकाधिनाथव्हप्पमुखा बलनायका गजबाहुनरिन्दस्स घातयित्वा महाबलं 221 कोण्डङ्गुलिककेदारं 45 नामट्ठानमुपागमुं. गजबाहुबलं भिन्नं पुळत्थिपुरमागमि. --------- 222 पविसन्तिं महासेनं गजबाहुनरिस्सरो दिस्वा जाताभिमानो सो चिन्तेसि भुसमीदिसं: 223 यदा मे पितुभुपालो गतो देवसहव्यतं यदा पेत्तिकरज्जम्हि न जाता सुप्पतिट्ठिति 224 तदा कित्तिस्सिरीमेघ-सिरिवल्लभनामका दिसानो उभतो गन्त्वा युज्झिस्सामाऽति आगता 225 मय्हं दट्ठुमसक्कोन्ता पलायिंसु जयद्धरं. ततो पट्ठाय ते यावजीवं युद्धे मनं जहुं. 226 इदानि राजरट्ठम्हि सम्पत्तो सुप्पतिट्ठितिं विज्जते परिपुण्णा मे सेना च चतुरङ्गिनी; 227 युज्झितुं मयि निक्खन्ते सन्नय्ह बलवाहनं राजा को nÃma'laæ सोतुं सद्दं मे रणभेरिया?" 228 एवं गजभुजो राजा अभिमानसमुन्नतो अब्भन्तरिकमच्चानं सेनं सज्जितुमादिसि. 229 सुवम्मिते गजे चेव अस्से च रणकोविदे दसद्धायुधसन्नद्धमहायोधे 46 महाबले 230 तथा केरळ-कण्णाट-दमिळादिभटेपि च सुसज्जिय खणेनेव रञ्ञोऽमच्चा निवेदयुं. ----------- 44.[A.] खद्धिगाम. 45.[E.] केण्डंगुलिक. 46. दसधायुधसन्नद्धमहायोध. [SL Page 401] [\x 401/] ( 231 महता बलकायेन पुळत्थिनगरा वरा निक्खमित्वान सो सीकवियलव्हमुपागमि. 232 रक्खलंकाधिनाथव्हप्पमुखा बलनायका गजबहुनरिन्देन तेन युद्धं पवत्तयुं. 233 गजे तुरङ्गे भिन्दित्वा आरोहे च निपातयुं. पलापेसुं महावीरा ससेनं तं नराधिपं. 234 राजा सो खिप्पमागम्म पविसित्वा सकं पुरं द्वारानि पिदहापेत्वा मनुरायं निलीयि च. 47 235 राजानमनुबन्धन्ता तेपि योधा समागता समन्ततो निरुन्धित्वा पुळत्थिनगरं तदा 236 आरभिंसु ततो भेत्तुं पाकारट्टालगोपुरे. विघाटेसुं चरा द्वारमुपनिक्खित्तका पुरे. 237 पविसित्वा सुखेनेव गजबाहुमहिपतिं जीवगाहं गहेत्वान पासादस्मिं पवेसयुं. 238 चोळगङ्गकुमारञ्च तथा विक्कन्तबाहुकं राजपुत्ते च बन्धित्वा कारागारे पवेसयुं. 239 ततोऽमच्चा पवत्तिं तं पेसयिंसु नराधिपे; सुणित्वा तं महीपालो विचारक्खमबुद्धिमा 240 "याव भद्दकनक्खत्ते होती अञ्ञ्ञेदस्सनं, विहाय संकमम्हेसु vasitabba"nti तावदे. 241 महग्घानि च वत्थानि सुगन्धाभरणानि च अत्तनो परिभोगानि पाहिणी गजबाहुनो. 242 सामन्ता मण्डलीका च ततो मन्तिय एकतो सन्देसं पटिपेसेसुं एवं भुपतिसन्तिकं: 243 "महीपालम्हि जीवन्ते रट्ठावासिमहाजना वसं नेवोपगच्छन्ति तस्मा वज्झो अयं" इति. 244 तं सुत्वा धरणीपालो दयाकम्पितमानसो अवज्झो सो महीपालो इति मन्त्वान तावदे 245 सेनागामे ठितं देवसेनानाथं महामतिं आणापेत्वा ततो तस्स इदं वचनमब्रवी: 246 "मण्डलीका च सामन्ता सङ्गामविजयुद्धता महीपालं गहेत्वान मारेय्युं वे न सोभनं. ----------- 47. [E.S.D.] So. [SL Page 402] [\x 402/] ( 247 विलुम्पित्वा पुरं तत्थ पीळयित्वा महाजनं उद्दामरूपा वत्तेय्युं सचे तम्पि न सोभनं. 248 किञ्च सासनलोकस्स वुद्धत्थं रज्जसाधनं; केवलं धरणीपालमारणत्थं न होति तं. 249 तस्मा तुम्हेहि गन्त्वान उद्दामे च निसेधिय रक्खितब्बो महीपालो कत्तब्बं च थिरं पुरं." 250 एवं वत्वान राजिन्दो सेनिन्दं पेसयी किर. निक्खमित्वा ससेनो सो पुळत्थिनगरं गतो. 251 पुरा सेनिन्दगमना उद्दामा ते नराधमा नरिन्दाणं विळङ्घेत्वा पुळत्थिनगरे तदा 252 गेहद्वारानि भिन्दित्वा विलुम्पिंसु धनानि च; अच्छिन्दिंसु मनुस्सानं साटकाभरणानि च 253 उपद्दुतं तं योधेहि पुळत्थिनगरुत्तमं युगन्तवातक्खभितसागरोव तदा अहू. 254 तेन कम्मेन निब्बिन्ना जना नगरवासिनो अमच्चा पारिसज्जा च नेगमा च बलानि च 255 सब्बे सम्भुय गन्त्वान माणभरणसन्तिकं पवत्तिं तं निवेदेत्वा इदं वचनमब्रवुं: 256 "आयन्तु सद्धिमम्हेहि रज्जं गण्हिय देम वो; उपत्थम्हकभावोऽव कातब्बो केवलं" इति. 257 गोकण्णव्हो च सामन्तो नियुत्तो काळवापिया दूतं पेसेसि आगन्तुं सीघं तस्सेऽव सन्तिकं. --------- 258 पवत्तिं सकलं सुत्वा माणाभरणभुमिपो सम्मन्तयित्वाऽमच्चेहि दुम्मेधेहि कुबुद्धि सो 259 "रञ्ञो मेवनलेसेन गन्त्वा मारिय वेरिने; सकलं राजरट्ठं तं gaïhissÃmi"ti चिन्तिय 260 बलं सन्नय्ह सीघं से रट्ठद्वयनिवासिनं अमच्चबलकायेहि रजरट्ठनिवासिहि 261 सद्धिं गन्त्वा पुरं तत्थ वत्तेत्वा समरं खरं तावतिं महतिं सेनं मारयित्वा asesato [SL Page 403] [\x 403/] ( 262 आरुहित्वान पासादं गजबाहुनराधिपं पस्सित्वान महीपालो पणामविधिपुब्बकं 263 ततो तस्स नरिन्दस्स तस्स रट्ठनिवासिनं संकापगमनत्थं हि हित्वा कतिचि वासरे 264 गजबाहुमहीपाल सामन्ते सकले तदा गन्त्वा गहेत्वा राजानं कारागारे पवेसिय 265 गजे तुरङ्गे निखिले भण्डागारे धनानि च सब्बं हत्थगतं कत्वा थीरं रज्जंति मञ्ञिय 266 दाठाधातुवरञ्चेव पत्तधातुञ्च मातरं आणापेत्वान सकलमित्थागारञ्च रोहणा 267 दुम्मेधो सो महीपालो सयं निक्करुणो तदा मातरा इति मन्तेसि सामन्तेहि च सो रहो: 268 "बलानि राजरट्ठम्हि जीवन्ते सति राजिनि एतस्मिं नेव गच्छन्ति वसं, वज्झो ततो अयं; 269 पाकटं यदि मारेम सङ्खोभो बलवा भवे; ततोऽयं धरणीपालो मारेतब्बो रहो" इति. 270 दुक्खभोजनसेय्याहि दुक्खं कारेसि राजिनो; विसप्पयोगविधिना मारेतुञ्च उपक्कमि. 271 माणाभरणाभुपेन क्रियमानमुपद्दवं विन्दितुं न समत्थो सो गजबाहुमहीपति 272 एवं वत्वान पेसेसि परक्कमभुजे रभो: "ताणमञ्ञं न पस्सामि भवन्तेन विना मम; 273 तस्मा दुक्खग्गिसन्तापसन्तत्तं मं निरन्तरं करुणाजलसेकेन निब्बापेहि tuvaæ"iti. --------- 274 रञ्ञो तं वचनं सब्बं सम्मा दूतमुखा ततो सुत्वा राजा दयावासो khedampatvÃna'nappakaæ 275 "अनुभूतं ममुद्दिस्स तिब्बं दुक्कं हि तेन तं ममेव युत्तं दुक्खम्हा mocetumpÅ"ci चिन्तिय ----------- 48. [E.] आरुळ्हित्वान. [SL Page 404] [\x 404/] ( 276 नट्ठेसु बलकायेसु युद्धोपकरणेसु च महापुरिसजातित्ता सो अनोलीनवुत्तिको 277 सद्धिं वड्ढितपोसेसु कत्वा वीरजने विसुं दत्वा ठानन्तरं तेसमदासि महतिं सिरिं. 278 मायागेहाधिनाथस्स अधिकारिपदं अदा; तथा लंकाधिकारित्तं कित्तिसङ्खकनायके; 279 दण्डनायकभातुनमुभीन्नं सो महीपति जेट्ठस्साऽदा केसधातुनायकत्तं, कणिट्ठके 280 नगरगल्लपदं दत्वा दुविन्नं महतिं सिरिं बलञ्चाऽनप्पकं दत्वा सङ्गहेसि विचक्खणो. 281 एवं महन्तं बलवं बलं सन्नय्ह सो लहुं दिसासु तमनेकासु पेसेन्तो सो महीपति 282 मेरुकन्दररट्ठम्हि वचावाटकनामकं पेसेसि सबलं रक्खकेसधातुकनायकं; 283 तथा मङ्गलबे गामेरक्खलंकाधिकारिनं; क्यानगामव्हयट्ठाने कित्तिलंकाधिकारिनं 49 284 महाबलेन सद्धिं सो दण्डनायकभातरो द्वे च मक्कलगामम्हि 50 पेसेसि धरणीपति. 285 पुळत्थिनगरे रुद्धं देवसेनापतिं तदा पेसयित्वा सके चारे 51 आणापिय स भुमिपो 286 दत्वान महतिं सेनं देवसेनासरिक्खकं गङ्गातटाकं पेसेसि विधानविधिकोविदो. 287 ते सब्बे सबला गन्त्वा तं तं रट्ठमधिट्ठिता मग्गे नगरागमिम्हि विलुम्पेन्ता तहिं तहिं 288 वेरिसीसानि छिन्दन्ता 52 करोन्ता च विहिंसनं 53 निवारेन्ता च धञ्ञानि सम्पीळेसुं पुरे जनं. 289 अन्तो बहि च ठत्वान पुळत्थिनगरस्स ते मारयित्वा विलोपेसुं 54 उपनिक्खित्तका भटा. 290 दारुपण्णानमत्थाय गच्छन्तापि पुरा बहि नाहेसुं सब्बथा सब्बं विलुम्पनभया नरा. ---------- [SL Page 400] [\x 400/] ( 216 मायागेहाधिनाथो च तं सुत्वाऽथ महाबलो सहसा अहिनिक्खम्म खण्डिगाममुपागमि. 44 217 गजबाहुनरिन्दस्स सेना सा चतुरङ्गिनी मुखेहि तीहि संवुळ्हा खण्डिगामकसंकटे. 218 तदा लंकाधिनाथस्स सुतो लंकापुरव्हयो महायोधो समागन्त्वा खण्डिगामकसंकटं 219 तिमुखेहाऽगतं सब्बं बलं एकमुखं करं अनुबन्धि महायोधो गजयुथंच केसरी. 220 ततो लंकाधिनाथव्हप्पमुखा बलनायका गजबाहुनरिन्दस्स घातयित्वा महाबलं 221 कोण्डङ्गुलिककेदारं 45 नामट्ठानमुपागमुं. गजबाहुबलं भिन्नं पुळत्थिपुरमागमि. --------- 222 पविसन्तिं महासेनं गजबाहुनरिस्सरो दिस्वा जाताभिमानो सो चिन्तेसि भुसमीदिसं: 223 यदा मे पितुभुपालो गतो देवसहव्यतं यदा पेत्तिकरज्जम्हि न जाता सुप्पतिट्ठिति 224 तदा कित्तिस्सिरीमेघ-सिरिवल्लभनामका दिसानो उभतो गन्त्वा युज्झिस्सामाऽति आगता 225 मय्हं दट्ठुमसक्कोन्ता पलायिंसु जयद्धरं. ततो पट्ठाय ते यावजीवं युद्धे मनं जहुं. 226 इदानि राजरट्ठम्हि सम्पत्तो सुप्पतिट्ठितिं विज्जते परिपुण्णा मे सेना च चतुरङ्गिनी; 227 युज्झितुं मयि निक्खन्ते सन्नय्ह बलवाहनं राजा को nÃma'laæ सोतुं सद्दं मे रणभेरिया?" 228 एवं गजभुजो राजा अभिमानसमुन्नतो अब्भन्तरिकमच्चानं सेनं सज्जितुमादिसि. 229 सुवम्मिते गजे चेव अस्से च रणकोविदे दसद्धायुधसन्नद्धमहायोधे 46 महाबले 230 तथा केरळ-कण्णाट-दमिळादिभटेपि च सुसज्जिय खणेनेव रञ्ञोऽमच्चा निवेदयुं. ----------- 44.[A.] खद्धिगाम. 45.[E.] केण्डंगुलिक. 46. दसधायुधसन्नद्धमहायोध. [SL Page 401] [\x 401/] ( 231 महता बलकायेन पुळत्थिनगरा वरा निक्खमित्वान सो सीकवियलव्हमुपागमि. 232 रक्खलंकाधिनाथव्हप्पमुखा बलनायका गजबहुनरिन्देन तेन युद्धं पवत्तयुं. 233 गजे तुरङ्गे भिन्दित्वा आरोहे च निपातयुं. पलापेसुं महावीरा ससेनं तं नराधिपं. 234 राजा सो खिप्पमागम्म पविसित्वा सकं पुरं द्वारानि पिदहापेत्वा मनुरायं निलीयि च. 47 235 राजानमनुबन्धन्ता तेपि योधा समागता समन्ततो निरुन्धित्वा पुळत्थिनगरं तदा 236 आरभिंसु ततो भेत्तुं पाकारट्टालगोपुरे. विघाटेसुं चरा द्वारमुपनिक्खित्तका पुरे. 237 पविसित्वा सुखेनेव गजबाहुमहिपतिं जीवगाहं गहेत्वान पासादस्मिं पवेसयुं. 238 चोळगङ्गकुमारञ्च तथा विक्कन्तबाहुकं राजपुत्ते च बन्धित्वा कारागारे पवेसयुं. 239 ततोऽमच्चा पवत्तिं तं पेसयिंसु नराधिपे; सुणित्वा तं महीपालो विचारक्खमबुद्धिमा 240 "याव भद्दकनक्खत्ते होती अञ्ञ्ञेदस्सनं, विहाय संकमम्हेसु vasitabba"nti तावदे. 241 महग्घानि च वत्थानि सुगन्धाभरणानि च अत्तनो परिभोगानि पाहिणी गजबाहुनो. 242 सामन्ता मण्डलीका च ततो मन्तिय एकतो सन्देसं पटिपेसेसुं एवं भुपतिसन्तिकं: 243 "महीपालम्हि जीवन्ते रट्ठावासिमहाजना वसं नेवोपगच्छन्ति तस्मा वज्झो अयं" इति. 244 तं सुत्वा धरणीपालो दयाकम्पितमानसो अवज्झो सो महीपालो इति मन्त्वान तावदे 245 सेनागामे ठितं देवसेनानाथं महामतिं आणापेत्वा ततो तस्स इदं वचनमब्रवी: 246 "मण्डलीका च सामन्ता सङ्गामविजयुद्धता महीपालं गहेत्वान मारेय्युं वे न सोभनं. ----------- 47. [E.S.D.] So. [SL Page 402] [\x 402/] ( 247 विलुम्पित्वा पुरं तत्थ पीळयित्वा महाजनं उद्दामरूपा वत्तेय्युं सचे तम्पि न सोभनं. 248 किञ्च सासनलोकस्स वुद्धत्थं रज्जसाधनं; केवलं धरणीपालमारणत्थं न होति तं. 249 तस्मा तुम्हेहि गन्त्वान उद्दामे च निसेधिय रक्खितब्बो महीपालो कत्तब्बं च थिरं पुरं." 250 एवं वत्वान राजिन्दो सेनिन्दं पेसयी किर. निक्खमित्वा ससेनो सो पुळत्थिनगरं गतो. 251 पुरा सेनिन्दगमना उद्दामा ते नराधमा नरिन्दाणं विळङ्घेत्वा पुळत्थिनगरे तदा 252 गेहद्वारानि भिन्दित्वा विलुम्पिंसु धनानि च; अच्छिन्दिंसु मनुस्सानं साटकाभरणानि च 253 उपद्दुतं तं योधेहि पुळत्थिनगरुत्तमं युगन्तवातक्खभितसागरोव तदा अहू. 254 तेन कम्मेन निब्बिन्ना जना नगरवासिनो अमच्चा पारिसज्जा च नेगमा च बलानि च 255 सब्बे सम्भुय गन्त्वान माणभरणसन्तिकं पवत्तिं तं निवेदेत्वा इदं वचनमब्रवुं: 256 "आयन्तु सद्धिमम्हेहि रज्जं गण्हिय देम वो; उपत्थम्हकभावोऽव कातब्बो केवलं" इति. 257 गोकण्णव्हो च सामन्तो नियुत्तो काळवापिया दूतं पेसेसि आगन्तुं सीघं तस्सेऽव सन्तिकं. --------- 258 पवत्तिं सकलं सुत्वा माणाभरणभुमिपो सम्मन्तयित्वाऽमच्चेहि दुम्मेधेहि कुबुद्धि सो 259 "रञ्ञो मेवनलेसेन गन्त्वा मारिय वेरिने; सकलं राजरट्ठं तं gaïhissÃmi"ti चिन्तिय 260 बलं सन्नय्ह सीघं से रट्ठद्वयनिवासिनं अमच्चबलकायेहि रजरट्ठनिवासिहि 261 सद्धिं गन्त्वा पुरं तत्थ वत्तेत्वा समरं खरं तावतिं महतिं सेनं मारयित्वा asesato [SL Page 403] [\x 403/] ( 262 आरुहित्वान पासादं गजबाहुनराधिपं पस्सित्वान महीपालो पणामविधिपुब्बकं 263 ततो तस्स नरिन्दस्स तस्स रट्ठनिवासिनं संकापगमनत्थं हि हित्वा कतिचि वासरे 264 गजबाहुमहीपाल सामन्ते सकले तदा गन्त्वा गहेत्वा राजानं कारागारे पवेसिय 265 गजे तुरङ्गे निखिले भण्डागारे धनानि च सब्बं हत्थगतं कत्वा थीरं रज्जंति मञ्ञिय 266 दाठाधातुवरञ्चेव पत्तधातुञ्च मातरं आणापेत्वान सकलमित्थागारञ्च रोहणा 267 दुम्मेधो सो महीपालो सयं निक्करुणो तदा मातरा इति मन्तेसि सामन्तेहि च सो रहो: 268 "बलानि राजरट्ठम्हि जीवन्ते सति राजिनि एतस्मिं नेव गच्छन्ति वसं, वज्झो ततो अयं; 269 पाकटं यदि मारेम सङ्खोभो बलवा भवे; ततोऽयं धरणीपालो मारेतब्बो रहो" इति. 270 दुक्खभोजनसेय्याहि दुक्खं कारेसि राजिनो; विसप्पयोगविधिना मारेतुञ्च उपक्कमि. 271 माणाभरणाभुपेन क्रियमानमुपद्दवं विन्दितुं न समत्थो सो गजबाहुमहीपति 272 एवं वत्वान पेसेसि परक्कमभुजे रभो: "ताणमञ्ञं न पस्सामि भवन्तेन विना मम; 273 तस्मा दुक्खग्गिसन्तापसन्तत्तं मं निरन्तरं करुणाजलसेकेन निब्बापेहि tuvaæ"iti. --------- 274 रञ्ञो तं वचनं सब्बं सम्मा दूतमुखा ततो सुत्वा राजा दयावासो khedampatvÃna'nappakaæ 275 "अनुभूतं ममुद्दिस्स तिब्बं दुक्कं हि तेन तं ममेव युत्तं दुक्खम्हा mocetumpÅ"ci चिन्तिय ----------- 48. [E.] आरुळ्हित्वान. [SL Page 404] [\x 404/] ( 276 नट्ठेसु बलकायेसु युद्धोपकरणेसु च महापुरिसजातित्ता सो अनोलीनवुत्तिको 277 सद्धिं वड्ढितपोसेसु कत्वा वीरजने विसुं दत्वा ठानन्तरं तेसमदासि महतिं सिरिं. 278 मायागेहाधिनाथस्स अधिकारिपदं अदा; तथा लंकाधिकारित्तं कित्तिसङ्खकनायके; 279 दण्डनायकभातुनमुभीन्नं सो महीपति जेट्ठस्साऽदा केसधातुनायकत्तं, कणिट्ठके 280 नगरगल्लपदं दत्वा दुविन्नं महतिं सिरिं बलञ्चाऽनप्पकं दत्वा सङ्गहेसि विचक्खणो. 281 एवं महन्तं बलवं बलं सन्नय्ह सो लहुं दिसासु तमनेकासु पेसेन्तो सो महीपति 282 मेरुकन्दररट्ठम्हि वचावाटकनामकं पेसेसिसबलं रक्खकेसधातुकनायकं; 283 तथा मङ्गलबे गामे रक्खलंकाधिकारिनं; क्यानगामव्हयट्ठाने कित्तिलंकाधिकारिनं 49 284 महाबलेन सद्धिं सो दण्डनायकभातरो द्वे च मक्कलगामम्हि 50 पेसेसि धरणीपति. 285 पुळत्थिनगरे रुद्धं देमसेनापतिं तदा पेसयित्वा सके चारे 51 आणापिय स भुमिपो 286 दत्वान महतिं सेनं देवसेनासरिक्खकं गङ्गातटाकं पेसेसि विधानविधिकोविदो. 287 ते सब्बे सबला गन्त्वा तं तं रट्ठमधिट्ठिता मग्गे नगरागामिम्हि विलुम्पेन्ता तहिं तहिं 288 वेरिसीसानि छिन्दन्ता 52 करोन्ता च विहिंसनं 53 निवारेन्ता च धञ्ञानि सम्पीळेसुं पुरे जनं. 289 अन्तो बहि च ठत्वान पुळत्थिनगरस्स ते मारयित्वा विलोपेसुं 54 उपनिक्खित्तका भटा. 290 दारुपण्णानमत्थाय गच्छन्तापि पुरा बहि नाहेसुं सब्बथा सब्बं विलुम्पनभया नरा. ----------- 49. [E.] कारिकं. 50.[S.] मक्कटगामम्हि. 51. चोरे (सब्बेसु.) 52. [A.] छेदेन्ता. [E.] छेदन्ता. 53. [E.] विभीसिकं. 54.[E.S.]पलपेसुं. [SL Page 405] [\x 405/] ( 291 रोहणागमनं मग्गं रुन्धत्वापि तहिं तहिं सञ्चारं पटिसेधेसुं नरानं तननिवासिनं. 292 रुद्ध ते नगरे सब्बे माणाभरणराजिनो जनाहेसुं तदा खित्ता 55 पक्खिनो विय पञ्जरे. --------293 ततो गण्हिंसु जीवन्तं दण्डनायकभतरो युद्धं कत्वान ते कोन्तदिसाविजयनायकं. 294 बोधिलङ्काधिनाथव्हप्पधानेन balena'pi पुळत्थिनगरा याव saÇgÃmetvÃnu'bandhayuæ. 295 वचावाटकगामट्ठो केसधातुकनायको युद्धं कत्वान सो daï¬anÃthenu'ttamasa¤¤inà 296 गहीतविजयो गन्त्वा गामकं नालनामकं बुद्धनायकनामेन कत्वा युद्धं जयं लभि. 297 हितो मङ्गलबेगामेऽधिकारी रक्खनामको ततो रिपूहि युज्झित्वा गण्हि भत्तन्नसव्हयं. 298 खण्डिगमेपि सहसा सोऽव नाथाधिकारिना युज्झित्वान पलापेसि ससेनं तं महायसो. 299 माणभुसनभुमिन्दो सुत्वा तं तेन युज्झितुं गञ्छि योधे गहेत्वान मासीवियलसव्हयं 300 क्यानगामे ठितो कित्तिअधिकारिपि तङ्खणे हितो गङ्गातटाकम्हि देवसेनापतीपि च 301 द्वे च 56 मक्कुलगामट्ठा दण्डनायकभातरो इच्चेते युद्धसन्नद्धा निक्खमित्वा महाबला 302 मारयन्ता पलापेन्ता रिपु सम्मुखसम्मुखे नानामुखेहि गन्त्वान पुळत्थिनगरं लहुं 303 रक्खणत्थं ठिते योधे नगरस्स समन्ततो पलापेत्वान मोचेत्वा गजबाहुं महीपतिं 304 इत्थागारञ्च पुत्ते च मातरञ्च धनं तथा अकासुं हत्थगं सब्बं माणाभरणराजिनो. 305 गजबाहुनरिन्दोऽथ मोचितो तेहि तं खणे पलायित्वान पावेक्खि सहसा कोट्ठसारकं. 306 माणाभरणभुपोपि रक्खलङ्काधिकारिना रणं करोन्तो सुत्वान पवत्तिं सकलं तदा ----------- 55.[E.S.]खिन्न 56.[E.S.D.] तीणि. [SL Page 406] [\x 406/] ( 307 पियविप्पयोगसञ्जातसोकसल्लसमप्पितो जिविते निरपेक्खोऽव सन्नद्धकवचायुधो 308 महाबलो समागन्त्वा रत्तियं नगरं पुन महायुद्धं पवत्तेन्तो सत्तुघातनतप्परो 309 बोधिलङ्काधिनाथम्हि युज्झित्वान रणे मते तहिं ठातुमसक्कोन्तो पुळत्थिनगरे ततो 310 दठाधातुवरं पत्तधातुं मातरमत्तनो इत्थागारञ्च गण्हित्वा रत्तियं रोहणं गतो. 311 तदा परक्कमभुजो मोचनत्थाय राजिनो बुद्धगामाऽभिनिक्खम्म आगन्त्वान पुरन्तिकं 312 कारापेत्वान पासादं द्विभुमं सुमनोहरं वसी गिरितटाकम्हि गामे सबलवाहनो 313 तदा हि धरणीपालयोधा युद्धपरिस्समं विनोदेतुं गता केचि गामं तन्नरुनामकं. 314 गजबाहुमहीपलसमन्ता मित्तदुहिनो राजानं पिट्ठितो कत्वा तेहि युज्झिंसु साहसा. 315 राजा परक्कन्तभुजो सुत्वा तं कुद्धमानसो गण्हितुं गजबाहुं तं सामन्ते पेसयी सके. 316 कित्तिलङ्काधिकारी च देवसेनापती ततो महाबलं गहेत्वान गन्त्वा तन्नरुगामकं 317 गजबाहुमहीपस्स सामन्तेहि महाहवं वारत्तयं करित्वान विनासेसुं रिपू बहू. 318 नाथनगरगिरी चेव मन्दिजीवितपुत्थकी 57 गामे वालुकपत्तम्हि सत्तुसेनं पलापयुं. 319 तथा तन्नरुगामम्हि सामन्ता च महाबला मारयन्ता तदा सत्तुसेनमामुखमागतं 58 320 गन्त्वा कोहोम्बगामम्हि पुन युद्धं पवत्तिय मारयित्वा बहू तत्थ भिन्दित्वा दुग्गमग्गहुं. 321 अम्बगामकनामम्हि सन्नय्हित्वा ठिते बहू. वेरिनो ते पलापेत्वा duggaæ'kaæsu सहत्थगं. 322 ततो गन्त्वान ते तन्तितित्थे लद्धजया पुन पन्त्वा अन्तरविट्ठिमहि वेरिनो च पलापयुं. ----------- 57.[D.S.] पुत्तकी. 58.[S.] मागतमामुखं. [SL Page 407] [\x 407/] ( 323 तदा केचन सामन्ता ते परक्कमबाहुनो पुळत्थिनगरेऽहेसुं महाबलपुरक्खता. 324 युज्झितुं तेहि आगम्म सचिवा गजबाहुनो देवाधिकारिप्पमुखा पापुणिंसु पराजयं. 325 तथेव काळपिल्लव्हे पराजेसुं रिपू बहू. मधुकवनगण्ठिम्हि वसुं मारिय वेरिनो 326 सब्बे ते सहसा गन्त्वा तेन तेन मुखेन तु अज्झोत्थरित्वा गञ्छिंसु राजिनो गहणत्थिका. --------- 327 अवत्थरित्वानाऽयन्तिं सेनं सुत्वा समन्ततो गहेतब्बमपस्सन्तो गहणञ्ञं महीपति 328 तदा वत्वान सो राजा पुळत्थिपुरवासिनो भिक्खुसङ्घस्स पेसेसि निकायत्तयवासिनो: 329 "ताणमञ्ञं न पस्सामि भद्दन्तेहि विना मम; अनुकम्पमुपादाय दुक्खा मोवेन्तु मं" इति. 330 सुत्वा तं वचनं भिक्खू दयाकम्पितमानसा गन्त्वा गिरितटाकं ते पस्सित्वान महीपतिं 331 कत्वान पटिसन्थरं रञ्ञा आगतकारणं पुट्ठा तस्सेऽवमाहंसु सामग्गिकरणिं 59 गिरं: 332 "दस्सेसि कलहे दोसमानिसंसञ्च सन्धिया बहुसो नेकसुत्तेसु भगवासो 60 दयापरो. 333 अथो तस्स नरिन्दस्स पुत्तो वा भातरोऽपि वा न सन्ति; किञ्च वुद्धत्ता सयम्मच्चुमुखे ठितो; 334 लोकसासनसंवुद्धिहेतुकं रज्जसाधनं इति तुय्हं पटिसञ्ञा च न चिरेन समिज्झति. 335 विहाय विग्गहं तस्मा गन्तब्बं सकरट्ठकं भिक्खुसङ्घस्स वचनं पूजेन्तेन तया" इति. 336 एवं सुदुक्खेन गहीतरज्जं सङ्घस्स राजा वचनं निसम्म दत्वान रञ्ञो सकरट्ठमेव गतो अहो तस्स दयापरत्तं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे रज्जदानो नाम अट्ठिसट्ठिमो परिच्छेदो. ----------- 59.[E.] करणं. 60. [E.] भगवाच. [SL Page 408] [\x 408/] ( एकूनसत्ततिमो परिच्छेदो. 1 गङ्गातटाकमागन्त्वा गजबाहु महीपति राजधानिं करित्वान निवसी सो तहिं सुखं. 2 सन्धिं कत्वान वसितुं तदा सो गजबाहुना पण्णाकारं तु पेसेसि मणाभरणभुमिपो. 3 तेन सन्धिमनिच्छन्तो गजबाहुनराधिपो मण्डलीगिरिनामं तमागन्त्वान विहारकं 4 परक्कमनरिन्दस्सदिन्नं मे राजरट्ठकं इति वत्वान सो पिट्ठिपासाणम्हि लिखापिय 5 पुनागन्त्वान सो गङ्गतटाके निवसं मरि हत्वा द्ववीसवस्सानि रोगेनेकेन पीळितो. --------- 6 ततो अमच्चा सम्भुय दुम्मेधा गजबाहुनो सरीरं गाहयित्वान गन्त्वा ते कोट्ठसारकं 7 सीघमागमनत्थाय माणाभरणराजिनो दुते सम्पेसयित्वान तदा तत्थ उपाविसुं. 8 परक्कमनरिन्दोऽपि राजिनो मतसासनं सुत्वा सन्नय्ह सेनङ्गं पुळत्थिपुरमागमि. 9 तदा रोहणरट्ठम्हि माणाभरणभुपति राजरट्ठापयातानं बलेन महता सह 10 वचो खलानमादाय कत्वोपत्थम्भके इमे एकन्तं राजरट्ठं तं गण्हिस्सामीति चिन्तिय 11 महता बलकायेन निक्खमित्वान रोहणा कोट्ठसारमुपगञ्छि निप्फलासावसीकतो. 12 निसामेत्वा पवत्तिं तं परक्कमभुजो विभु अचिन्ताविसयोदारविक्कन्तिदुरतिक्कमो 13 गजबाहुनरिन्दम्पि महासम्पत्तिदायकं समन्तेऽपि चजित्वान असम्पि 1 बद्धमाहवे 14 निवत्थस्सापि वत्थस्स पत्वाऽनिस्सरतं भय पलायित्वा पविट्ठानं राजरट्ठाधिवासिनं ----------- 1.[E.] समन्तेपि च आसं च चजित्वा. [SL Page 409] [\x 409/] ( 15 सद्दहित्वा दुज्जनानं पलापं परमत्थतो 2 समराय किरगञ्छि माणाभरणभुपति. 16 गजबाहुनरिन्देन पत्तम्हापि पराभवा पापेस्सन्ति ममामच्चा दिगुणं तं पराभवं; 17 महावालुकगङ्गाय ओरं पापुणितुम्पि तं न दस्सामीति चिन्तेत्वा सङ्गामारम्भकोविदो 18 आगोकण्णं सरोगामतित्था पाट्ठाय बुद्धिमा पटितित्थं निवेसेसि सामच्चं चतुरङ्गिनिं. --------- 19 तदा सन्निपतित्वान महामच्च महामती अभिसेकाय भुपालमायाविंसु कतञ्जली: 20 "पुब्बका हि महारजा, राजानो विजिताविनो भयानुरागवुद्धत्थं जनानञ्चापि सब्बथा 21 दीपनत्थं च सब्बत्थ पतापातिसयं निजं अभिसेकं पवत्तेसुं ठितापि रणभुमियं; 22 सब्बथा समुपेतेन नयेन विनयेन च सामिनापि सदाचाररक्खणं येव कारियं. 23 वयो च ते नवो देव पतापो चापि दुस्सहो दुरतिक्कमनीया च भुजविक्कमसम्पदा. 24 लङ्कादीपं ठपेत्वान सब्बस्मिं जम्बुदीपके विभुतं 3 ते पवत्तेतुं समत्थो कुसलोदयो. 25 आदिकप्पम्हि पट्ठाय यावज्जदिवसा च ते कुलं पक्खित्तखीरंव धोतसङ्खे सुनिम्मलं. 26 तस्मा सब्बस्स लोकस्स अवस्सं सम्पदावहो अभीसेको विधातब्बो वासरस्मिं सुभे" इति. 27 राजा परक्कमभुजो भुभङ्गविजिताहितो याचनं तं पटिग्गय्ह पवरो पविवेकिनं 28 नक्खत्तेन पसत्थेन दिने मङ्गलसम्मते धारेत्वा सिरसा मोलिं सब्बाभरणभुसितो 29 "गङ्गाय ओरिमं तीरं माणाभरणभुपति Anuppatto"ti सुत्वान न मञ्ञन्तो तिणाय तं ----------- 2.[A.] परमंवयो [S.] परमच्चयो. 3. [A.E.] विभुत्तं. [SL Page 410] [\x 410/] ( 30 अत्तना येव आरूळ्हे रम्मे रतनमण्डपे अविदूरे ठपेत्वान सन्नाहञ्चायुधं निजं 31 महता परिहारेन निक्खमित्वा समन्दिरा पुरं पदक्खिणं कत्वा असम्भीतोव केसरी 32 तंसिरिया समायातं अच्छेरविवसं जनं करोन्तो पाविसी लक्खीनिकेतं राजमन्दरं. (एत्थ परिच्छेदन्तो वियञ्ञायते केनापि हेतुन कञ्चीमन्तिका ऊनता च.) --------- सत्ततिमो परिच्छेदो. 1 Tada'dÃya महालेखो 1 महिन्दो महतिं वमुं आगन्त्वान सरोगामतित्थथेन महञ्जसा 2 2 रक्खकेन महायुद्धं वत्तयी केसधातुना. सोऽपि रक्खचमूनाथो केसधातु महब्बलो 3 हत्थियूथं पविट्ठोऽव केसरि tassa'nappake मारेत्वा समरे वीरे तुलं चणेडाव 3 मालुतो 4 पलापेयि महालेखं खली 4 सबलवाहनं. अथापि तलनीगामतित्था पच्चुत्तरित्व तं 5 युद्धाय पुनरागन्तुकामं सो येव रक्खको केसधातुं पलापेसि वत्तेत्वा तुमुळं रणं. 6 तथेव पूणनामम्हा 5 उत्तरत्वान तित्थतो आगन्तुकामं युद्धाय माणाभरणभुपतिं 7 बुद्धव्हयो केसधातु तत्थ रक्खाय योजितो, बहूहि तस्साऽमच्चेहि वत्तेत्वा भेरवं रणं 8 मारेत्वा च बहू योधे पलापेत्वा च तं खणं तं तित्थं पुनरागन्तुं निरासं तमकासि सो. --------- 9 हपितो रक्खितुं तित्थं समीरुक्खव्हयं तथा एको सामन्तपामोक्खो आगन्त्वा तित्थतो ततो ----------- 1. तदा जयमहालेखो. 2. [A.E.] महोजसा. 3. [A.] तुलञ्चण्डोव. 4.[A.] बलिं 5.[D.] पुनगामम्हा [S.] पुन नावम्हा. [SL Page 411] [\x 411/] ( 10 युज्क्झस्सामिति सम्पत्तं सो मायागेहनायको 6 तथेवाऽभञ्जि सेनाय सद्धिं गजभुजव्हयं. 11 महारुक्खव्हयं तित्थं तरिस्सामिति आगतं ससेनं मत्ततालोति ख्यातं मारगिरिं तहिं 12 सरट्ठवासिको रामनामो नीलगिरिट्ठतो वत्तेत्वा समरं घोरमच्चुदारपरक्कमो 13 सरट्ठवासिको रामनामो नीलगिरिट्ठितो निरुस्साहं पलापेयि सेनङ्गं सेसमाहवे. 14 तित्थं अथो नालिकेरवत्थुनाममधिट्ठितो सामन्तेको ततो वेरीराजसेनाय युज्झितुं 15 पत्ताय युद्धं कत्वान मारेत्वान बहू भटे इतो ततो पलापेसि सेनं सेसमसेसतो. 16 रक्खनत्थं ठितो तित्थे nÃmena'ntarabhaï¬ake सामन्तपमुखो कोचि ततो युज्झितुमागतं 17 ससामन्तं महारातीराजसेनं महब्बलो एकमंसखलं वीरो करित्वा समरङ्गणं 18 ससामन्तं पलापेसि senaæ'sesaæ दिसोदिसं, समन्ता बद्धसंरम्भमब्भकूटंव मालुतो 19 काणतालवनख्यात - तित्थारक्खानियोजितो सामन्तपमुखो एको ततो युज्झितुमागतं 20 अकासि पुनरारम्भविमुखं वेरिवाहिनिं. महायुद्धं पवत्तेत्वा समग्गबलवाहनो 21 यक्खसूकरतित्थम्हि नियुत्तो कित्तिनामको अधिकारी ततो वेरिबलं युज्झितुमागतं 22 सुदारुणे रणे कत्वा कथासेसे बहू भटे अवसेसे पलापेत्वा आवसी 7 तित्थमेव तं. 23 परक्कममहाराजसासना दुरतिक्कमा महामच्चं नियोजेत्वा तत्थेकं सयमागतो. 24 सोऽपि वारत्तयं तत्थ वेरिसेनं समागतं अभञ्जि पुनरुस्साहसुञ्ञं कत्वा महाहवे. ----------- 6.[A.] नायकं. 7. आवसं (बहूसु) [SL Page 412] [\x 412/] ( 25 विहारवेज्जसालव्हे तित्थे जितगिरि ठितो सन्तनामो महासेनं 8 ततो उत्तरितुं गतं 26 वत्तेत्वाऽनाहवं घोरमुदारबलवाहनो पापेसि विलयं वेरिराजसेनं असेसतो. 27 अस्समण्डलतित्थट्ठो कित्तिनामादिपोत्थकी महासेनो महीनामो लङ्कागिरि महाबलो 28 अञ्ञा च महती सेना सत्तुसेनङ्गमागतं मारेत्वा सयमागञ्छुं राजिनो सन्तिकम्पुन 9. 29 सक्खरालयगङ्गाय वीरा 10 सेतुं विलङ्घिय साककुण्डव्हयारामं 11 पविसित्वान तङ्खणे 30 युज्झित्वाऽनप्पके योधे पापेत्वा जीवितक्खयं तम्हा मुखा पुनागन्तुमासं छिन्दिंसु वेरिनं. --------- 31 नाथव्होऽथ सरोगाम - तित्थट्ठो सङ्खनायको वेरिराजबलम्हेत्वा ततो युज्झितुमागतं 32 उत्तरित्वा सयं गङ्गं गामे पानीयमण्डपे महावेरिबलं गन्त्वा यथाट्ठानं पुनागमि. 33 समीतित्थे नियुत्तापि तथेव महती चमू तम्हा मुखा समायातं रणायारिबलं बहुं 34 मारेत्वा पुनरागन्तुकामताविमुखं करि. चुल्लनागव्हये तित्थे राजसेना बहू ठिता 35 तम्हा मुखा समायातं सन्नद्धकववायुधं सत्तुराजबलं सब्बं तथा mÃresa'nappakaæ. 36 बुरुदत्थलियञ्च द्वे भातरो दण्डनायका तम्हा मुखा समायातं भिन्दिंसु रिपुवाहिनिं. 37 निग्गुण्डिवालुकातित्थरक्खको रक्खनामको अधिकारी महावीरो ततो उत्तरितुं गतं 38 उम्मुलेसि महारातिबलं सब्बभयातिगो, मासद्वयं महायुद्धं निच्चारद्धं पवत्तयं. ----- - - 8.[A.] महासेनी. 9.[E.] यथाट्ठानं सयं पुन. 10.[D.S.]चीरो. 11. [A.E.] सक्कुण्डव्हयमारामं [SL Page 413] [\x 413/] ( 39 तथा याचितगामम्हि कडक्कुड इतिस्सुतो लङ्कापुरो महावीरो पवत्तितमहाभवो 40 घातेत्वा मूलघातेन तुमुलं वेरिनं बलं महुस्साहो निरुस्साहं भिन्दि वेरिबलं बली. 41 भिल्लपत्तकखण्डट्ठो रक्खको सङ्खनायको पहिन्दित्थ ततो वेरिसेनं युद्धत्थमागतं. 42 तित्थगामे महामच्चो एको रक्खाय योजितो राजसेनं महासेनो ततो युज्झितुमागतं 43 समारद्धमहायुद्धकच्छो सुदारुणं रणं कत्वान तं पलापेसि निरुस्साहं पुनाऽभवे. 44 नन्दिगामे नियुत्तेको पवत्तीतम्हाभवो समागतं ततो सेनमभञ्जि तुमुलं बली. 45 भेदिल्लखण्डगामम्हि ठितो 12 देवचमूपति महता बलकायेन सद्धिं युज्झितुमागते 46 कुमारेथ महिन्दव्हे सन्नद्धबलवाहने समरं सह चत्तारो वारे कत्वान तेन सो 47 रिपुयोधट्ठिसङ्घाट - पुण्णं कत्वा रणङ्गणं कत्वा कुमारं हीनङ्गमहीनबलवाहनो 48 पलायन्तं ससेनङ्गं पच्छतो अनुबन्धिय गन्त्वान पाविसी तित्थं खिल्लगामव्हयं मुहुं. 49 अथ मासद्वयं तत्थ सङ्गामो भेरवो अहू; रिपुसेनम्पलापेसि तत्थट्ठोऽथ चमूपति. 50 मालागामव्हये तित्थे सामन्तपमुखो ठितो दसवारं समारद्धमहाभवसमुस्सवो 13 51 ततो उत्तरितुं यातं बलिनिं वेरिवाहिनिं तमक्खन्धमिवाभञ्जि उग्गच्छन्तो दिवाकरो. --------- 52 गोळबाहव्हये तित्थे रक्खनत्थाय योजितो एको सामन्तपामोक्खो महाबलपरक्कमो 53 ततो युज्झितुमायातमरातिबलमाहवे ससामन्तं पलापेसि migayÆthaæ'va केसरी, ----------- 12.[E.D.] हाने. 13.[E.] दसण्डवारमारण्ड- [SL Page 414] [\x 414/] ( 54 Titthe दीपालविक्ख्याते 14 सामन्तेको नियोजितो बलं ततो समायातमभञ्जि बलवा रणे. 55 एवमेवं पवत्तन्ते सङ्गामे राजगामणी 15 महाराजा परक्कन्तबाहु भीमपरक्कमो 56 "इतो भग्गस्स सङ्गामे माणाभरणराजिनो रोहणेऽपि न दस्सामि patiÂÂha"miti चिन्तिय 57 महानिय्यामरट्ठे च रट्ठे च पञ्चयोजने हिते देविललोकव्हे केसधातु उभोपि च 58 आरक्खकम्मनाथञ्च 16 तथा कञ्चुकिनायकं गन्तुमाणापयी धीरो रोहणं रणदोहळी. 59 ते च तस्स नियोगेन सक्कस्स विय राजिनो चतुरोव महाराजा चतुरा निक्खमुं ततो. 60 अथ पत्वान ते रट्ठं नवयोजनसञ्ञितं तत्थट्ठाय महारातिराजवाहिनिया सह 61 कत्वान वीसतीवारे महाहवमहुस्सवं मारेत्वा महतिं सेनं गहेत्वा नवयोजनं 62 निक्खम्म च ततो काळगिरिभण्डमुपेच्च ते तत्थट्ठाय च सेनाय कत्वा वीसम्मशाहवे 63 तञ्च हत्थगतं कत्वा निक्खम्म परतो गता दीघालिकमहाखेत्तमग्गहेसुं तथेव ते. 64 निसामेत्वा पवत्तिं तं माणाभरणभुपति द्विधा कत्वा सकं सेनं भागं पेसेसि तत्थ सो. --------- 65 अथेकदा महामच्चो अनुराधपुररक्खको नारायणव्हयो दण्डनायको समचिन्तयी: 66 "कत्वा हत्थगतं रट्ठमिदं दुग्गं निवेसिय VasissÃma'vaso हुत्वा rÃjÆna"miti दुम्मति. 67 तं वुत्तन्तं निसामेत्वा परक्कमनराधिपो "रूळ्हमूलमकत्वान निम्मुलेस्सामि caæ"iti 68 पेसेसि तुरितो वीरो छत्तगाहकनायकं. मिगे खुद्दे गजे वापि सीहोवाऽसमविक्कमो ----------- 14.[D.] दीपालु- [S.] दिवाल-. 15.[E.] एवं पवत्ते संगामे राजाव दुट्ठगामणी. 16.[A. -] नातञ्च. [SL Page 415] [\x 415/] ( 69 Sopi गन्त्वा महामच्चो कत्वा तेन महाभवं सेनाय सह तं हन्त्वा अका रट्ठमकण्टकं. 70 तदा पसिद्धतित्थेसु रक्खसाधिट्ठितेस्विव महाराजमहामत्तरक्खितेसु समन्ततो 71 तेहि उत्तरितुं चेवाऽसमत्थो 17 माणभुसनो रजरट्ठाधिवासीहि गतेहि वसमत्तनो 72 Kathitena'ppasiddhena तित्थेनेऽकेन उत्तरि. अथ राजा परक्कन्तिबाहु सुत्वान तं विधिं 73 गङ्गातित्थे ससेनं तं uummÆletuæ विचिन्तिय हाने मयुरपासाणनामे दुग्गं निवेसिय 74 कातुं युद्धमनप्पेहि भटेहि परिवारितं अच्चुळारपरक्कन्तं 18 पहुतबलवाहनं 75 रक्खाधिकारिं पेसेसि; सो pana'ttani वेरिना देवसेनाधिनाथेन पवत्तितमहाहवे 76 पसन्नेन परक्कन्तराजिना कतवेदिना दिन्नं महापसादं तं असहन्तो महिस्सया 77 निब्बिन्तो सो महाराजे रणे नाहोसि सादरो; तेन इस्साजरो 19 मन्दो विरियं 20 न करोति सो. 78 गजबाहुनरिन्दस्स सामन्तेको खलो तदा लद्धाभयो परक्कन्तिबाहुभूपतिसन्तीका 79 सह तेन गतो ञत्वा तस्स भावं सभावतो माणाभरणरञ्ञापि पगेव कतमन्तणो 80 आगन्तुं सासनं खिप्पं दुग्गारम्हा पुरेतरं पेसेसि आसन्नमासु 21 माणाभरणराजिनो. 81 निसामेत्वा पवत्तिं तं महीपो माणभुसनो नियोजेसि सकं सेनं तत्थ तत्थ महाभवे. 82 वल्लितित्थे महिन्दव्हो कुमारोऽथ समागतो देवसेनाधिनाथस्स सामन्तिहि अका रणं. 83 ते च तत्थ बहू योधे मारेत्वा समरे खरे पहिन्दिंसु कुमरं तं बलिनो दुब्बलं खणं 22 ----------- 17.[E.] नेवसमत्थो. 18.[A.] परक्कन्तिं. 19.[A.] तन्दमिस्साजरो. [E.] कन्दमिस्साजरो 20.[D.S.] मन्दविरियं तं. 21.[E.S.D.]सासनं आसु. 22. [D.] चरा. [SL Page 416] [\x 416/] ( 84 सयं राजा पवत्तेसि सह रक्खाधिकारिना असिसङ्घट्टसंजात-विप्फुलिंगं महारणं. 85 बहू तत्थ महायोधा nassiæsÆ'bhayapakkhikÃ. अथ रक्खाधिकारिस्स पभग्गा परिसा अहू. 86 ततो कत्वा सहत्थेन समरं सयवेकको सयञ्चामरि तत्थेव मारेत्वा सुभटे बहु. 87 अथ राजा परक्कन्तिबाहु भीमपरक्कमो पवत्तीं तं निसामेत्वा सभासमुखपङ्कजो 88 " हिते तु मयि किन्तेहि जीवन्तेहि मतेहि वा ? न हि सीहो सहायत्थि होति वारणदारणे. 89 चिरमुस्सन्नमज्जाहं रणदोहळभागिनो भुजद्वयस्स सङ्गामे पूरेस्सामि मनोरथं. 90 दुराचारपराऽनेक-राजसङ्गमदूसितं नहापेत्वा महिं sattugattarattajalena'haæ 91 परिनेस्सामि सङ्गामपुणीकतमिमं 23 खणा, वीरानं मादिसानं हि एकसाला विजम्भने. 92 सुरयस्सेऽव मे वेरतमोक्खन्धविनासिनो अलातेनेव को अत्थो balena'¤¤ena सब्बदा?" 93 इति चिन्तिय सो वेरिराजसेनामहण्णवे पञ्चमादिच्चसङ्कासो सङ्गामङ्गणमागतो. 94 गन्त्वा चाऽनेकगन्धब्बीगीतं गीतं निसामयं अग्गेसरो रसञ्ञूनं विन्दन्तोऽव रसं ठितो. --------- 95 तदा भिन्नं महासेनमनुबन्धिय पच्छतो आगताय सभुपालसत्तुसेनाय सम्मुखं 96 परक्कममहाराजमहामच्चाऽभिधाविय वत्तेत्वा समरं घोरं गामे बदरवल्लियं 97 भिन्नाय जयसेनाय सयं कत्वा महाहवं लद्धायुधाभिघाता च मारेत्वा च भटे बहू 98 किलन्ता 24 ते निवत्तींसु सरट्ठाभिमुखा तदा अहोसि दिगुणुस्साहा तदा वेरिमहावमू. ----------- 23.[E.] पणिकतम्मं 24.[A.] किरन्ता. [SL Page 417] [\x 417/] ( 99 तदा लद्धप्पहारे ते वेज्जेसु पटीपादिय पलायन्तिं महासेनं हसं पेक्खिय लीलया 100 अमच्चानं वदन्तानं वाहकानं निवत्तितुं भुभङ्गकुटिलं दिट्ठिं दस्सेन्तो ते निवत्तीय 101 पेसेत्वा वाहके सत्तुसेनयाऽभिमुखं सयं कारेतुं चतुरं विरलक्खिसङ्गममङ्गलं 25 102 छेकं खग्गलतादूतिं पेसेतुं समरङ्गणं "देहि मे सीहळासिं" ति सहत्थायुधभागिनो 103 अज्झभासि महावीरो कत्तुकामो रणुस्सवं. तेनाऽविजानता जम्बुदीपपाटवनामके 104 आनीते सीहळासीति 26 "नाऽयं सीहळपाटवो; जम्बुदीपम्हि निस्सेसवेरिराजकुलन्तकं 105 एतं ठपेत्वा आनेहि सीघं सीहळपाटवं" इति वत्वा समानीते भिमे सीहळपाटवे 106 सावलेपो पुनाऽराति-गजबन्धमतङ्गजो राजा "सीहळदीपम्हि आयुधं मम बाहुना 107 गाहेतुं न समत्थोत्थि" 27 चिन्तेत्वा सावधारणं समीपट्ठस्स रक्खव्हकेसधातुस्स अत्तनो 108 मुखं सो नाथनगरनामस्स च विलोकयी. ते उभोऽपि तदा ञत्वा महाराजस्स इङ्गितं 109 पक्खन्दिंसु महासेनामज्झं सीहपरक्कमा. उभो ते वेरिसेनाय khÃyiæsa'tulavikkamÃ. 28 110 सहस्ससङ्खा हुत्वान समरङ्गणमज्झगा दिवापभुति वत्तेसुं याव रत्तिं महाभवं 111 खग्गाघातद्विधाभुतवेरिविग्गहहिंसनं. अथ बद्धञ्जली हुत्वा महामच्चा निवेदयुं: 112 "भग्गा सब्बा महासेना ठिता कतिपया मयं एतावन्तोऽपि हुत्वान वीरलक्खिं नराधिप 113 महारणं पवत्तेन्ता न करिम्हञ्ञतोमुखिं; रणदस्सनभीतोव लीनो अत्थाचले रवि; ----------- 25.[E.S.] चेरिलक्खी. 26.[E.D.]सीहळासिम्हि. 27.[E.] असमत्थोति. [A.] न समत्थोति. 28.[E.] संखायिंसतुल [SL Page 418] [\x 418/] ( 114 पुळत्थिनगरं गन्त्वा पभाते सत्तुमद्दनं करिस्साम विकालोऽयं saÇgÃmasse"ti राजिनो. 115 सुत्वान तं विधिं राजा रत्तिं तत्थेव खेपिय पभाते युद्धमारण्डुकामत्ता न पटिग्गहि. 116 तदा वीतभयो राजा मुहुत्तं निद्दमोक्कमि; एत्थन्तरे अमच्चा तं पुळत्थिनगरं नयुं. 117 सम्पत्तम्हि अथो पञ्चविहारं मज्झरत्तियं राजा पबुद्धो पुच्छत्थ "ठानं kinnÃmida"nti सो. 118 सुत्वा पञ्चवहारोति तेसं हत्था नराधिपो "इधाऽनेन्तेहि तुम्हेहि मं निद्दूपगतं; कतं 119 Ayuttami"ti कुज्झित्वा एकम्पि परिवारतो असेसेत्वा गहेत्वान गन्तुकामो ठितो तहिं. 120 गामं पञ्चमहासद्दसङ्खनादसमाकुलं कत्वा सामं पनायातं 29 परिवारं परिक्खिय 121 परिवारं पुरोकत्वा सयं हुत्वान पच्छतो पच्चूसासन्तवेलायं पुळत्थिनगरं अगा. --------- 122 ततो सकुलजेट्ठम्हि उदितम्हि दिवाकरे परक्कमभुजो एकविक्कमक्कन्तभुतलो 123 बिल्लव्हयम्हि तित्थम्हि देवसेनाधिनायको कित्तीनामाधिकारी च महासेनापुरक्खता 124 तम्हा मुखा समायातनाथनामोधिकरि च महिन्दव्हकुमारो च सुखसेनाधिनायको 125 नाथलंकागिरिच्चेवमादीहि सह सेनया युद्धम्पत्तेहि वत्तेत्वा सरवस्सं निरन्तरं 126 सुखसेनाधिनाथञ्च नाथलङ्कागिरिं तथा बहूहि सह योधेहि पापेत्वा जीवितक्खयं 127 अथ नाथाधिकारिञ्च कुमारञ्च महिन्दकं ससेनङ्गे पलायन्ते अनुबन्धिय पच्छतो 128 रट्ठमज्झं पविट्ठेसु सकलारातिवाहिनी सरट्ठवासिका मग्गं दुग्गं कत्वा समन्ततो ----------- 29.[E.] अनायातं [SL Page 419] [\x 419/] ( 129 तिरोकत्वा गहेसीति सुणित्वा अरिमद्दनो मोचेतुं गन्तुमारद्धो साहसेकरसो सदा. 130 तदा तत्थ महामच्चा पग्गहेत्वान अञ्जलिं निवत्तेतुं महीपालं सञ्जातुस्साहमाहवे 131 "पभावातिसया तुय्हमञ्ञत्थ दुरतिक्कमा Neva'tthi बलमम्हाकमञ्ञं किञ्चि नराधिप, 132 रट्ठवासी च सब्बेऽपि पटियोगिवसङ्गता नन्दमूलमितो गन्त्वा गन्तब्बं युज्झितुं ततो." 133 Chalehi'ccevamÃdÅhi निवत्तेत्वा नराधिपं निक्खमित्वा ततो मग्गं पटिपन्ना सराजिका. --------- 134 नन्दमूलसमीपट्ठा परिसा रट्ठवासिनी आयन्तं भुपतिं मन्दपरिवारं विलोकिय 135 सरवस्सं पवस्सेतुं समारभि समन्ततो. करवाळगिरिव्हेऽथ ठाने ठत्वा महीपति 136 ततो कतिपयामच्चे पेसेत्वा वीरसम्मते कारेत्वा तञ्च सेनङ्गं सङ्गामासापरम्मुखं 137 परिवारं पुरोकत्वा गच्छन्तो पच्छतो सयं जम्बुकोलमुपागञ्छी महावीरो महीपति 138 ततो निक्खम्म मोचेतुं देवसेनाधिनायकं गच्छन्तो पाविसी ठानं नवगामपुरव्हयं. 139 तदा देवचमूनाथो कित्तिनामोऽधिकारि च उपदेसं विरोधेत्वा महाराजेन भासितं 140 किलन्ता सह सेनाय सयं तं युद्धमुज्झिय 30 सुरुल्लव्हयगामम्हि सपत्तवसमागता, 141 विदित्वा निजरक्खाय आगच्छन्तं महीपतिं निवत्तेतुमना हुत्वा पेसेसुमिति सासनं: 142 "मयमेत्थमहारट्ठमज्झे वेरिवसङ्गता सामिनो व बलं नत्थि विक्कमातिसयं विना; 143 अहेसुं वेरिपक्खा च विमुखा रट्ठवासिनो; अच्चुळारप्पभावेसु ठितेसु पन सामिसु ----------- 30.[E.] Yujjhimujjhiya. [SL Page 420] [\x 420/] ( 144 एकातपत्तं कत्वान महिं सागरकुण्डलं लोकसासनसंवुद्धिविधाने नत्थि संसयो. 145 येसं 31 विज्जति अम्हेसु भागधेय्यं तथाविधं तुम्हाकं चरणम्होजदस्सनस्सादकारणं, 146 ते मुच्चिस्साम वण्णानमस्समानञ्च पालका, निवत्तिस्सथ तुम्हे तु एत्थागमननिच्छया." 147 तं सुत्वान महाराजा गमना तत्थ अत्तनो ञत्वा पुरेतरं येव दीघदस्सी विनस्सनं 148 कतञ्जलीहि सब्बेहि अमच्चेहि च याचितो निवत्तित्वा महापञ्ञो वक्कमव्हपुरं गतो. --------- 149 तदा समग्गसेनङ्गो माणाभरणभुपति पुळत्थिपुरमागम्म निक्खमित्वा ततो पुन 150 पत्तो गिरितटाकव्हं ठानमिच्चेवमादिकं महामत्ता विदित्वान वुत्तन्तं परमत्थतो 151 याथावतो निवेदेत्वा राजिनो तं यथासुतं नट्ठभावञ्च सेनाय तत्थ तत्थ महाहवे 152 "परक्कमपुरञ्चाऽथ गामं कल्याणिनामकं गन्त्व सेनङ्गसमग्गिं करित्वा पुन युज्झितुं 153 VaÂÂatÅ"ti निवेदेसुं. तं सुत्वा राजकेसरी भुभङ्गधूमविञ्ञेय्य - कोपग्गिपातुभावतो 154 "ये भीता तेहि na'mhÃkamattho; ते तु यथारुचिं गच्छन्तु; भुजविक्कन्तमहासेना हि मादिसा 155 देवित्दमादिं कत्वान ठिते मयि विलङ्घितुं समत्थं रज्जसीमं मे न पस्सामि जगत्तये 156 न मयाऽधिट्ठितं रज्जं पत्तुं पच्चत्थिपत्थिवो समत्थो हत्थिराजोऽव गुहं सीहाधिरक्खितं. 157 मदीयदिट्ठिपातेन वीरो को नाम नो भवे? इच्छन्ते मयि युज्झन्ति कुमारा खीरपायिनो. 158 मासेहि द्वीहि तीहेऽव माणाभरणभुपतिं राजरट्ठं ठपेत्वान सरट्ठोपि निसीदितुं ----------- 31. [A.] Yesu. [SL Page 421] [\x 421/] ( 159 Na दस्सामिदिसे ठाने; सब्बसुञ्ञम्हि दिस्सति मादिसानं हि वीरानं बाहुविक्कमसम्पदा". 160 इच्चेवं ते निरुस्साहे महुस्साहे विधाय सो वाचं वीररसोपेतं साहङ्कारमुदीरयं 161 ततो रक्खाधिकारिञ्च सामन्तञ्चादिपोत्थकिं हातुं मङ्गलबे गामे पेसेसि नयकोविदो. 162 हानन्तरारहानञ्च दत्वा ठानन्तरं अथो रक्खव्हयो महालेखो मन्दिजीवितपोत्थकी(?) 163 सङ्खधातु च कित्ती द्वे भातरो दण्डनायका इच्चेतेसं विधानञ्ञु निय्यातेत्वा महायसो 164 एकाबद्धे महारट्ठे गण्हितु काळवापिया पेसेसि महतिं सेनं पिल्लविट्ठिं महब्बलो. 165 तथा मारगिरञ्चापि निग्रोधं उद्धवापियं हपेसि सहसेनाय अच्चुळारपरक्कमो. 166 अनेकेहि मुखेहेवं पवत्तेतुतं महाहवं तत्थ तत्थ नियोजेसि ससामन्तं महावमुं. 167 तदा युजज्झितुमायातं ठाने जनपदव्हये महिन्दव्हं 32 महालेखं माणाभरणसासना 168 हिता जनपदे सेना रणकीळाविसारदा कत्वा युद्धं पलापेसि भिन्नुस्साहं पुनाभवे. 169 निच्चं पवत्तितानेकमहाकल्याणरासिनो नानाकीळाविनोदञ्च देविन्दस्सेव विन्दतो 170 परक्कमनरिन्दस्स नाळन्दायं निवासिनो वत्वा पेसेसि सासेना तं पवत्तिं यथावतो. --------- 171 ततो रक्खमहालेखप्पमुखा पिल्लवीट्ठियं हपिता चापि सामन्ता 23 निसिन्ने काळवापियं 172 बुद्धनाथमहालान-देवसेनाधिनायके दिनेस्वट्ठसु संगामं पवत्तेत्वा सुभिंसनं 173 मारेत्वा च बहू योधे पलापेत्वा च तङ्खणं कत्वा हत्थगतं खिप्पं काळवापिमकण्टकं ----------- 32. [A.] वन्दिव्हयं. 33.[E.] हपिता वापिसामन्ता. [SL Page 422] [\x 422/] ( 174 Parakkamanarindassa नियोगानुविधायिनो कत्वा दुग्गं निसीदिंसु तत्थेव सह सेनया. 175 निग्रोधमारगिरिको ठपितो उद्धवापियं कत्वा वारत्तयं युद्धं भिन्दित्वा रिपुवाहिनिं 176 करित्वा दुग्गमारामं तन्नरुक्ख्यातगामके निसीदि सह सेनाय महाराजस्स सासना. --------- 177 माणाभरणभुपालो दत्वा ठानन्तरं तदा महिन्दस्स कुमारस्स रट्ठञ्चापि अनप्पकं 178 "त्वं मोरवापिरट्ठाभिमुखो गन्त्वा महब्बलो गहेतुं दक्खिणम्पस्सं अनुराधपुरे वरे 179 निसीद, बुद्धगामाभिमुखो गन्तुमहम्पि च यामि pallavavÃÊa"nti वत्वा दत्वा महावमुं 180 अनुराधपुरं रम्मं पेसेत्वान तमादितो तत्थेव राजरट्ठम्हि निसीदित्थ सयम्पुन. 181 कुमारस्स महिन्दस्स अनुराधपुरम्पति गतभावं निसामेत्वा बलेन महता सह 182 महारञ्ञो महामत्ता नियुत्ता काळवापियं रूळ्हमूलमकत्वान निम्मूलेतुं तमादितो 183 तत्थ रक्खमहालेखं कित्तिभण्डारपोत्थकिं नियोजेत्वान रक्खायं सयं सबलवाहना 184 काणमूलव्हयं ठानं गन्त्वा दुग्गं निवेसिय निसीदिंसु सयं 34 काळवापितो nikkhamitva'to. 185 परक्कममहाराजा निसामेत्वान तं विधिं अभेज्जोपायकुसलो परिक्खियपरिक्खको 186 "अदेसकुसला तुम्हे विना मय्हानुसासना मज्झिमज्झोगहेत्वान रणं रट्ठस्स कातवे 187 मा गमिस्सथ" इच्चेवं दीघदस्सी महामति पेसेसि सासनं तेसं 35 पाकसासनसासनो. 188 ते तत्थ तुरिता रञ्ञो सासनं तं विराधिय अनुराधपुरं खिप्पं गण्हिस्सामाति दुम्मती ----------- 34.[A.] समं 35.[E.] नेकं [SL Page 423] [\x 423/] ( 189 सयमत्थं न विन्दन्ता विराधेन्ता च राजिनो 36 सासनं मन्दभागी ते 37 कटुवन्दु इतिस्सुतं 190 हानमट्ठानकुसला अनुपाया उपागमुं, फलं विन्दितुकामाऽव राजसासनलङ्घने. 191 तेसं तत्थ पविट्ठानं विकिण्णा परिसा अहु तत्थ तत्थ महारट्ठमज्झे दुक्कतकारिनं. 192 कुमारोऽथ महिन्दव्हो विदित्वा तं विधिं ततो मन्तेत्वा परिवारेत्वा ते समारहि युज्झितुं. 193 सेनासामग्गिवेकल्ला सकं तं बलं तहिं अभिन्दित्थ महिन्दव्हो कुमारो समरङ्गणे. --------- 194 ते तत्थ भग्गा संगामे काळवापिं पुनागमुं विराधितं सरन्ताव सामन्ता राजसासनं 195 पच्चागम्म कुमारोपि अनुराधपुरं पुन सरट्ठवासिकं सीघं सेनङ्गं सन्निपातिय 196 गहेतुकामो पेसेसि काळवापिं महाबळो निसामेत्वा पवत्तिं तं महीपति महामति 197 पेसेसि तुरितो तत्थ भुतभण्डारपोत्थकिं वीरङ्गरूपसेनङ्गं समप्पेत्वा अनप्पकं. 198 ते तत्थ सब्बे सम्भुय रणं अच्चन्तदारुणं मासत्तयं महावीरा वत्तयिंसु दिने दिने. 199 राजादेसमदुसेन्ता वत्तेन्ता समरं खरं भिन्दिंसु ते महिन्दस्स चतुरा चतुरङ्गिनिं 200 एकाबद्धं महारट्ठं गहेत्वा काळवापियं निसीदिंसु तहिं येव मानेन्ता राजसासनं 201 सन्नद्धो कूटयुद्धेन राजसासनलङ्घिहि पुरा वुत्तेन उद्दामो कुमारो सयमागमि. 202 मोरापीव्हये ठाने सामन्तेकोनियोजितो आदेसं नापसादेन्तो राजिनो दीघदस्सिनो 203 मग्गस्सोभयपस्सम्हि योजेत्वा परिसं सकं पविट्ठायाऽरिसेनाय अन्तो निरवसेसतो ----------- 26.[A.] राजिनो सासनस्स तं. 37. [A.] मन्दभागजना tesu [SL Page 424] [\x 424/] ( 204 समन्ता परिवारेत्वा वत्तेन्तो भेरवं रणं बहू सामन्तपामोक्खे पापेत्वा जिवितक्खयं 205 पलापेत्वा कुमारञ्च मारितानं रणङ्गणे रञ्ञो सकासं सीसानि बहू पेसेसि वेरिनं. 206 ततो राजा परक्कन्तबाहु भीमपरक्कमो सेनङ्गं सन्निपातेत्वा तत्थ तत्थ नियोजितं 207 राजरट्ठा पलापेतुं माणभुसनभुपतिं रक्खव्हयं महालेखं अञ्जनं कम्मनायकं 208 क्यानगामे नियोजेत्वा कित्तिनामादिपोत्थकिं पेसयित्वा मङ्गलाबेगामं 38 रक्खाधिकारितं 209 वनपब्बतदुग्गम्हि रत्तिसञ्चरणम्हि च छेकं किरातवोरादिपरिसं पेसयित्व सो 210 घातयन्तो दिवारत्तिं तत्थ तत्थ महाजने पक्खीव पञ्जरे बद्धा पुळत्थिपुरवासिनो 39 211 दिवापि घरतो द्वारं भया निक्खमितुं सका न सक्कोन्ता चिरं वारिदारुसम्भरणत्थिनो 40 212 साधेतुं दारुकिच्चानि कत्वा निस्सेसमुत्तिणं नासेन्ति सब्बथा सब्बं यथा गेहं सकं सकं, 213 यथा च पूरसीमन्ते तत्थ तत्थाऽपणेसु च नानप्पकारा वोहारा उपच्छिज्जन्ति सब्बसो, 214 पुरप्पवेसमग्गेसु जाते रञ्ञो निबन्धने कोलाहले यथा सब्बं नगरं सम्पवेधति, 215 याव राजङ्गणा तत्थ कत्वा पुरमुपद्दुता अकासि महतिं पीळं माणाभरणराजिनो. --------- 216 ततो उपद्दुतो गाळ्हं माणभुसनभुपति चिन्तेसि इति सो चिन्तापरेतहदयो भुसं: 217 "रट्ठं यदि गमिस्सामि रोहणं सत्तुनो 41 ठिता हन्त गन्तुं न दस्सन्ति; रजरट्ठाधिवासिनो 218 पलायन्तानमम्हाकं विदित्वा दुब्बलत्तनं दस्सेय्युं 42 पक्खपातत्तं परक्कमहीभुनो. ----------- 38.[A.] मंगलाबं गामं. 39. [E.] वासिका 40.[E.] णात्थिका. 41. [A.E.]तत्थ नो. 42.[A.E.] दस्सेतुं. [SL Page 425] [\x 425/] ( 219 Idhava वसितुं युत्तं इति, वे तञ्च दुक्करं ईदिसं अनुभोन्तानं किब्बिसं नो दिवानिसं 220 तं नो युत्तं, सपत्तेहि वत्तेत्वाऽव खरं रणं पटिलद्धं सुखं दुक्खमनुहोत्तुं ततो" इति. 221 सन्नय्हित्वा सकं सेनं महतिं चतुरङ्गिनिं युद्धायाबद्धकच्छो सो गतो पल्लववाळकं. 222 ततो राजा परक्कन्तबाहु सीहपरक्कमो निसम्मकारी तं सब्बं निसामेत्वा विधिं ततो 223 लङ्कापुरं उभो चेव दण्डनायकभातरो लोकगल्लञ्च सिक्खेत्वा युद्धोपायमनप्पकं 224 मुखेहि तीहि पेसेसि विमुखं वेरिवाहिनिं कातुकामो समायातं मुखा तम्हा महामति. 225 ते तत्थ गन्त्वा समरमच्चुळारं दिने दिने वत्तेन्ता वीतिनामेसुं मासमेकं महब्बला. --------226 अथ तद्दिगुणं खिन्नो माणाभरणभुपति "खन्धावारं वजित्वान आगतम्ह रणत्थिका; 227 तत्थ नो तत्थि अस्सासो 43 दुक्खमेव पुनप्पुनं बद्धमूलं विरूळ्हिं नो याती कामं दिवानिसं, 228 सुखं दुक्खं च सम्पत्तं नानुभोत्वा तहिं वने इधागतानं yuttaæ'va दुक्खं दुस्सहमीदिसं; 229 पुन तत्थेव वायामो तञ्चेऽदानि सुदुक्करं. तत्थ तत्थ महामग्गे ठिते वेरिमहाबले 230 हाने अच्चन्तसम्बाधे न युत्तं वसितुं इध. इतोचितो तिविट्ठाय सत्तुसेनाय मज्झतो 231 विचारेत्वा परिविते मनुस्से एत्थ भुयसा तेहि उद्दिट्ठमग्गेन अप्पसिद्धेन केनचि 232 GamissÃmÅ"ti चिन्तेत्वा पुच्छित्वा रट्ठवासिके तेहि उद्दिट्ठमग्गेन गामं कोन्दुरुवं गतो 233 ततो रक्खाधिकाररी च महाराजानुसासनं मानेन्तो निवसं गामे मिहिरणबिब्बिलह्वये 44 ----------- 43.[A.E.]उस्सासो. 44.[S.] Bibilavhaye. [SL Page 426] [\x 426/] ( 234 कणयग्गनिहे खीले gajehi'pi अकम्पिये कत्वा अञ्ञोञ्ञसम्बन्धे निखणित्वान भुमियं 235 ततो बहि महाखीले पमाणेन ततोऽधिके अच्छिद्दं निखणित्वान यट्ठिवेठेन वेठिते 236 मज्झे तेसं अथो वीसतिंसंरतनवित्थतं हिन्दापेत्वान परिखं समन्ता सतपोरिसं 237 पत्थरित्वान तिखिणे तत्थ सूले कच कण्टके ततो बहिपदेसम्हि 45 सूलपादे निखानिय 238 कत्वान कण्टकवतिं तंसंसत्तमछिद्दकं तेसञ्च मज्झे परिखं भिन्दापेत्वा पुरे विय 239 तत्थापि पत्थरित्वान सूलपादे च कण्टके वत्या बहि च भिन्दित्वा परिखं ओदकन्तिकं 240 तत्थ तिखिणसूलेहि 46 अत्थरित्वा च कण्टके परिखातो बहिद्वत्तीबाणपातप्पमाणके 241 हाने एकप्पहारेन छिन्दापेत्वा महावनं ततो बहि महावाटे चोरमग्गेसु भीन्दिय 242 कण्टके तिखिणे तत्थ पत्थरित्वा निरन्तरं वालुकाजिण्णपण्णेहि छादेत्वा ते समन्ततो 243 गन्तब्बमग्गसदिसे कारापेत्वा उदिक्खतं 47 तम्हि मग्गम्हि 48 सम्पत्तं वेरिसेनमसेसतो 244 नासेतुं कारयित्वान चोरमग्गे समन्ततो धनुग्गहे ठपापेत्वा तहिं तिखिणवेधिनो 245 कारेत्वा दुग्गमज्झम्हि पासादं चतुभुमकं तत्थ तत्थ नियोजेत्वा तस्सूपरिधनुग्गहे 246 ततो सपत्तधजिनिं कत्तुमासन्नवत्तिनिं दुवे तीणि सहस्सानि इस्सासे खणवेधिनो 247 पेसेत्वा सरवस्सेन वस्सन्तेन इतोचितो आगतायाऽरिसेनाय दुब्बारय खराय च 248 भिन्नाकारं अलीकेन पयोगेन पदस्सिय निवत्ते अनुबन्धित्वा सम्पत्तायत्तसन्तिकं 49 ----------- 45. [E.] च बहिदेसम्हि. 46. [E.] तिखिणसूलेहि. 47. [A.] पदिक्खतं. 48. [B.] मग्गम्पि. 49. [A.E.] सम्पत्ता यत्थ सन्तिकं [SL Page 427] [\x 427/] ( 249 Sannayha सहसा वीरा निपुण रणकेळियं सहस्ससङ्खा सुभटा पच्चेकं हत्थिनो विय 250 अभिधाविय वत्तेसुं पुरा 49 वेरिबलस्स ते समरं यमराजस्स दिस्समानाऽव वाहिनी. 251 सरवस्सं समन्ता च तदा वस्सितुमारभि पासादट्ठा च भुम्मट्ठे विज्झितुं ते उपक्कमुं. 252 पवत्ति यन्तमुत्तानं फरन्तानमितो ततो पासाणानं पमाणेन अधिकानं विजम्भनं. 253 दित्तानं वेळुदण्डानं चण्डानं 50 खण्डखण्डसो पवीतानं पवत्तित्थ दाहो चापि सुदुस्सहो. 254 अयोसङिकूहि दित्तेहि दामबद्धेहि भुरिहि आकड्ढन्ता च सत्ताहं वत्तेसुं किरियं खरं. 255 इति तस्स महारञ्ञो महामच्चा महामती यथानुसासनं रञ्ञो संगामं सम्पवत्तयुं. 256 समभीताऽथ 51 सपत्तानं सज्जु भिज्जित्थ वाहिनी आहच्चेव समुद्दस्स वेलं कल्लोलमालिनी. 257 सभुमिपालं सायित्थ सा सेना समरङ्गणे तदा वन्दमसा सद्धिं तारका चाऽरुणुग्गमे. --------- 258 अथो रजतकेदारे छम्मासं पतिवासरं अकरुं समरे घोरे दुब्बलं वेरिनं बलं. 259 माणभुसनभुपालो कारापेतुं समारहि दुग्गं ससन्निवेसं सो पत्थरित्वान कण्टके. 260 धीरो उदारपञ्ञोऽथ राजा राजिवलोचनो निसामेत्वा परक्कन्तबाहु सक्कच्च तं विधिं 261 उपायोपेत-चिन्ताय 52 चिन्तेसि कुसलो इति: निवेसेतुं यदीदानि दुग्गं सो आरभिस्सती 262 मञ्ञे निहीनसेनङ्गो उय्युत्तो गन्तुमेव वा; अयं कालो तमेकन्तं गण्हितुं माणभूसनं ----------- 49.[A.E.] पुरो. 50.[A.] खण्डानं 51.[A.] समहीपं 52. [P.E.] उपायोपेस चन्ताय. [SL Page 428] [\x 428/] ( 263 मयापि तत्थ गन्तब्बं गच्छता च यथा न सो जानिस्सति तथा गन्तुं युत्तं, नो वे पलायती." 264 इति निच्छिय निक्खम्म पुरा विक्कमसव्हया मिगवं गन्तुकामोऽव व्याजमेकं पदस्सिय 265 क्यानगाममुपागम्म गन्धब्बेहि पुरक्खतो अनेकेहि पवीणेहि वीणावेणुसु गीतिसु 266 रसञ्ञु पञ्ञवा गामं वासवोऽव तमावसं पेसेसि सासनं रक्खाधिकारिं पति भूपति: 267 "सन्नय्ह सीघं सेनङ्गं माणभरणराजिनो बुद्धनायकनामेन पवत्तेतु रणुस्सवं." 268 निसम्म सम्मा तं सब्बं भासितं पेसितं ततो वुत्तकारी महारञ्ञो अधिकारी महामति 269 सज्जेत्वा सज्जु सेनङ्गं पेसेसि रणकोविदं उप्पातवातसङ्कासं सत्तुतुलविधूनने. 270 गन्त्वा रजतकेदारं सा सेना चतुरङ्गिनी सुरियत्थङ्गमा याव वत्तेत्वा दारुणं रणं 271 मारेत्वा बुद्धनाथादिसामन्ते सेसवाहिनिं पलापेत्वान तत्थेव वासं कप्पेसिरत्तियं. 272 तं पवत्तिं सुणित्वान परक्कमभुजो विभु गन्त्वान चतुरो गामं मिहिरणबिब्बिलव्हयं 273 अच्चुळारपरक्कन्तमाणापेत्वा 53 कडक्कुडं लंकापूरमथो द्वे च भातरो दण्डनायके 274 "माणाभरणराजा हि niyamena'jjarattiyaæ महाभयपराधीनहदयो सो पलायति, 275 गन्त्वान पुरतो तुम्हे तस्स मग्गं पलायनं NirundhathÃ"ti वत्वा ते उय्योजेसि 54 विचक्खणो. 276 देवे गळगळायन्ते पवस्सन्ते निरन्तरं अन्धन्तमसि वत्तन्ते यन्ता ते काळरत्तियं 277 तं सम्पापुणितुं मग्गे अहेसुमसमत्थका माणाभरणभुपालं पलायन्तं भयद्दितं. --------- ----------- 53. [A.] परक्कन्ति. 54. [S.] उय्योजेत्वा [SL Page 429] [\x 429/] ( 278 माणाभरणभुपालो तदा एवं विचिन्तयी. अज्ज पच्चत्थिसेनाय अज्झवुत्थम्हि दुग्गके 279 महासागरसंखोभसंकासो भेरवो रवो सुय्यति, वेरिराजा सो मञ्ञे दुग्गमुपागतो. 280 एत्थेव अपलायित्वा निसिन्नो यदि रत्तियं तस्साऽवस्सं गमिस्सामि पच्चूसे विवसो वसं. 281 परिवारेसु सब्बेसु अजानापिय कञ्चिपि अपगन्तु मितो ठाना yujjatÅ"ti, भयद्दितो 282 एवञ्च पन चिन्तेत्वा चजित्वा अत्रजे निजे वस्सन्ते घनवस्सम्हि वत्तन्ते बहले तमे 283 तहिं तहिं महागत्तो 55 निपतन्तो मुहुम्मुहुं बलन्तो वनगुम्बेसु उत्तसन्तो पुनप्पुनं 284 महावालुकङ्गं सो भयाकुलितमानसो गन्त्वा "पसिद्धतित्थेन पलायिस्सामि वे अहं 285 अनुबन्धिय मं जीवगाहं गण्हन्ति वेरिनो" इति चिन्तिय तित्थेन अप्पसिद्धेन केनचि 286 गङ्गं kicchena'tikkamma लद्धस्सासो खणे तहिं रट्ठवासिबले वापि अच्चन्तपरिसङ्कितो 56 287 गच्छं अञ्ञातवेसेन गामा गामं महब्भयो पलायित्वा सकं रट्ठं पाविसी गतिवज्जितो. 288 परक्कममहारञ्ञो ठिता योधा तहिं तहिं गतभावं विदित्वान माणाभरणराजिनो 289 वेलुक्खेपससहस्सानि पवत्तेन्ता 57 पमोदिता UukkÃsatasahassÃni जालेत्वान समन्ततो 290 बहू योधसहस्से च पापेन्ता जिवितक्खयं अप्पेठेन्ता नदन्ता च वग्गन्ता च समन्ततो 291 सब्बे एकप्पहारेन माणाभरणराजिना अज्झावुत्थं महादुग्गं पविसित्वा समन्ततो 292 तत्थोऽहीनं कुमारञ्च सिरिवल्लभनामकं अञ्ञे चाऽपि महामच्चे जीवगाहं गहेत्व ते ----------- 55. [A.E.] महागत्ते. 56. [A.] Acchanta- 57.[A.] Pavattenti. [SL Page 430] [\x 430/] ( 293 Tattha tattha विकिण्णञ्च वेरिरञ्ञो बहुं धनं हत्थि अस्से च सन्नाहे आयुधञ्च अनप्पकं 294 गहेत्वा रक्खने तेसं 58 योजेतब्बं च योजिय सब्बेऽव अनुबन्धन्ता मानाभरणभुपतिं 295 महावालुकगङ्गन्ते पापुणित्वान तं खणं तत्रापि अपरिच्छिन्नं मारेत्वा वेरिवाहिनिं 296 करित्वा वाहिनिं सब्बं मंसलोहितवाहिनिं आसमुद्दापि गन्त्वान माणभरण भुपतिं 297 गण्हित्वान निवत्ताम nä¤athe'ti थिरासय निक्खन्ता ते; परक्कन्तभुजो पीणमहाभुजो 298 "गङ्गाय पारिमं तीरं न gantabba"nti सासनं पेसेत्वा ते निवत्तेसि दुरतिक्कमसासनो. 299 ततो राजा परक्कन्तभुजो निज्जितभुभुजो पटिमुक्कसब्बाभरणो 59 सेनङ्गपरिवारितो 300 सिरिवल्लभनामेन कुमारेन पुरक्खतो जतो असुरसंगामे सुरिन्दोऽव सुरालयं 301 महता जयघोसेन आपूरेन्तो दिसोदिसं पावेक्खि नगरं रम्मं पुळत्थिपुरनामकं. --------- 302 माणाभरणभुपोऽथ परक्कममहीभुजे भया सञ्चातरोगेन पापितो आयुसङ्खयं 303 इत्थागारस्स मज्झिम्हि बाहापग्गय्ह कन्दतो किच्छापन्नो निपन्नो सो सयने मारणन्तिके 304 आणापेत्वा ततो कित्तिसिरिमेघकुमारकं अञ्ञेचापि महामच्चे इदं वचनमब्रुवी: 305 दठाधातुभदन्तस्स पत्तधातुवरस्स च सद्धेहि कुलपुत्तेहि पूजितञ्च बहुं धनं 306 अञ्ञे च विविधा गामा भिक्खुसंघस्स सन्तका रज्जलोभाभिभूतेन गहिता नासिता च मे: 307 IdÃni'mhi अनुट्ठानसेय्याय सयितो अहं; मतस्सापि इतो कामं अपाया मुत्ति मे कुतो? ----------58. [A.] रक्खमेतेसं 59.[A.] Pamukka- [SL Page 431] [\x 431/] ( 308 मं विय त्वं अनस्सित्वा परक्कममहीभुनो समीपमुपसङ्कम्म तस्स वुत्तविधायको 309 तेन वुत्तनियामेन अनुकूलो vasÃhi"ti. एवं च पन वत्वान रुदन्तो करुणं भुसं 310 परक्कममहरञ्ञो सुभटानमगोचरं पदेसं गन्तुकामोऽच दुग्गं यमपुरं गतो. --------- 311 परक्कमभुजो राजा रञ्जितानन्तसज्जनो मतभावं निसामेत्वा माणाभरणराजिनो 312 आणापेसि ततो कित्तिसिरिमेघकुमारकं तदा सन्निपतित्वान महामच्चा महीपतिं 60 313 कतञ्जली ते याचिंसु विधातुं मोलिमंगलं. पसत्थेन मुहुत्तेन नक्खत्तेन च भुपति 314 निस्सपत्तो पवत्तेसि पसन्थं मोलिमंगलं. नानाविधानं भेरीनं महासद्दो तदा अहू 315 युगन्तवातव्याधूत - सागरारावभेरवो. अहू सोवण्णवम्मेहि वम्मितेहि गजेहि च 61 316 राजवीथि सविज्जूहि मेघकूटेहि वोऽसटा. तुरङ्गरङ्गसञ्जाततरङ्गं विय तं तदा 317 सकलं सङ्कुलं आसि नगरं सागरो विय. विचित्तछत्तमालाहि कञ्चनद्धजपन्तिहि 318 आकासकुहरं आसि chÃditaæ'va समन्ततो. वेलुक्खेपा पवत्तिंसु, पवत्तिंसु च अच्छरा 319 निच्छारेसुं तदा वाचं जीवजीवेति नागरा. कदलीतोरणाकिण्णं घटमालासमाकुलं 320 धरणीमण्डलं आसि सकंत्वेकमङ्गलं. वत्तित्थ थुतिगीतञ्च नेकवन्दिसतोदितं 321 अहू अगरुधूपेहि आकिण्णं गगनङ्गणं निवत्थचित्तवत्था च नानाभरणभुसिता 322 नानाआयुधहत्था च कतहत्था महाभटा परिपुण्णङ्गपच्चङ्गा सिवीरङ्गसुरूपिनो ----------- 60.[A.] महामतिं. 61.[D.S.] Dhajehi [SL Page 432] [\x 432/] ( 323 पहिन्ना विय मातङ्गा विजम्भिंसु इतो ततो, इस्सासीनं सहस्सेहि चापपाणीहि भूरिहि 324 सुरसेनङ्गसङ्कन्तं वियाऽसि धरणीतलं. नगरं तारकाकिण्णं खायित्थ गगनं विय. 325 महानुभवो महतिं अच्छेरब्भुतसन्ततिं इति वत्तापयं राजा राजीवायतलोचनो 326 सुवण्णच्छादनच्छन्त - कुञ्जरद्वययोजितं 61 सोण्णमण्डपमारुय्ह नानामण्डनमण्डितो 327 सिरसा धारयं मोलिं मणिरंसिसमुज्जलं उदेन्तं bhÃnumantaæ'va धारेन्तो उदयाचला 62 328 वसन्तकन्तिं मद्दन्तो निजकन्तिबलेन सो आनन्दस्सुजले नेत्तम्मज्जापेन्तो पुरित्थिनं 329 पुरं पदक्खिणं कत्वा सुभलक्खणसोभितो सहस्सक्खोऽव पावेक्खि सुन्दरं राजमन्दिरं. 330 एवं दिसा च विदिसा च विधाय सब्बा पूजामया विय स मज्झिमलोकपालो राजा परक्कमभुजो वरचक्कवत्ती वस्से अकासि दुतिये दुतियाभिसेकं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे अभिसेकमङ्गलनिद्देसो नाम सत्ततिमो परिच्छेदो. एकसत्ततिमो परिच्छेदो. 1 ततो कताभिसेको सो परक्कन्तमहीपति सप्पञ्ञे इति चिन्तेसि पवरो अत्थदस्सिनं; 2 लोकसासनसंवुद्धिविधानविमुखेहि तु छन्दा दोसा भया मोहा यन्तेहि अगतिं भुसं 3 अखण्डकरगाहादिमहादुक्खविधायिहि 1 पुब्बराजूहि लोकोऽयं पीळितो बहुसो पुरा 4 यथा सुखी भवेय्याऽथ सासनञ्च महेसिनो दुल्लद्धिसतमिस्सत्ता चिरं आविलतं गतं ----------- 61. [A.E.] सुवण्णच्छिदनच्छन्न- 62. [A.E. -]याचले 1. [A.E.] Abaddhakara- [SL Page 433] [\x 433/] ( 5 निकायत्तयभेदेन भिन्नं नेकेहि भिक्खुहि कुच्छिपुरणकिच्चेहि अलज्जिहि समोसटं 6 पञ्चवस्ससहस्सेसु अनतीतेसु येव च हानभागियनं यातं yathÃssa'ddhaniyaæti च; 7 यं वा महाकुलीनानं विनट्ठानं तहिं तहिं हपेत्वाव यथठाने यथाविधि व पालनं, 8 यं वा दनमहावस्सं वस्सापेन्तो निरन्तरं चातुद्दीपिकमेघोऽव पोसेय्यं यावकेऽति व, 9 साधेन्तेन मया रज्जं किच्छेन महता सता एतं सब्बं फलत्तेन सम्भावतमनेकधा 10 विधातुं दानि कालोऽयं तं यथाहिच्छितं इति हानन्तरारहानं हि ठानन्तरमदास सो. 11 ततो भेरिं चरापेत्वा सन्निपातिय याचके तुलाभरमहादान मनुवस्सं पदापयी. --------- 12 ततोसासनसंवुद्धिविधानाय महीपति. रासीकत्वा 2 महासङ्घं निकायत्तयवासिनं 13 तथा आपत्तनापत्तिविभागविधिकोविदे बहू आवरिये चापि पवरे सन्निपातिय 14 सयञ्च विनयञ्ञुनं ठानाठानप्पवेदिनं अग्गेसरो विचारेन्तो सुद्धासुद्धे तपस्सिनो 15 अपक्खपातवुत्तित्ता पटिघानुनयवज्जितो अप्पमत्तसभावत्ता रत्तीन्दिवमतन्दितो 16 हिसक्को सल्लकत्तोऽव तिकिच्छानरहाऽरहे दोसे समुपधारेन्तो पञ्ञवा नयकोविदो 17 तेकिच्छे सो तिकिच्छन्तो, अतेकिच्छे विवज्जयं, अनयापेतसंकप्पो विनयुत्तेन कम्मुना 18 वट्टगामणिअभयस्स काला पट्ठाय सब्बथा यावज्जदिवसा पुब्बमहीपेहि बहूहि पि 19 महतापि पयासेन विप्पकतसमग्गतं अञ्ञोञ्ञविमुखाचारं नानाविग्गहकोविदं ----------- 2.[A.] रासिं कत्वा. [SL Page 434] [\x 434/] ( 20 निकायत्तीतयं पुब्बे अतक्कन्तासु जातिसु संसुद्धिं सासनस्सेव पत्थेत्वा गहितब्बतो 21 रज्जसाधनदुक्खापि दिगुणं किलनमथं 3 भुसं अनुभोन्तो महापञ्ञ्ञो समग्गं कत्व भुपति 22 पञ्चवस्ससहस्सानि यथासुद्धं पवत्तति तथाखीरेदकीभूतं अकासि जिनसासनं. 23 ततो नलगरमज्झम्हि चतुस्सालं चतुम्मुखं विसालनानासालं सो कारापेवो नरुत्तमो 24 पट्ठपेसि महादानं सब्बोपकरणत्वितं अनेकसतसङ्खानं सीलपालानमन्वहं. 25 अनुसंवच्छरं तेसं यथाबुड्ढं नराधिपो अच्छादनं पापुरणं दापेसि सुमनो सदा. 26 अथो चतुसु पस्सेसु कारापेत्वा पुरस्स सो चतस्सो दानसालायो वभत्ता भागसो मिता 27 भाजनानि अनेकानि तत्थ लोहमयानि च बिम्बोहनोपधानानि कटत्थरणमञ्चके 28 गावियो सादुखीरायो 4 ठपापेत्वा सहस्ससो 5 अथो तासं समीपम्हि विसुद्धसलिलालये, 29 नानापुप्फफलूपेत - तरुपन्तिविभुसिते उय्याने चापि कारेत्वा रम्मे नन्दननन्दने, 30 तासं yeva'ntike फीते धनधञ्ञसमन्विते सक्खरागुळमध्वादिसब्बोपकरणायुते 31 कोट्ठागारे अनप्पे च कारापेत्वा अमच्छरी तत्थानेकसहस्सानं सीलादिगुणयोगिनं 32 वातुद्दिकभिक्खूनं ब्राह्मणानं वणिब्बिनं अञ्ञेसं याचकानञ्च अद्धिकानं च भुरीनं 33 महादानं पवत्तेसि सपञ्ञो तत्थ पच्चहं अकम्पितो अनोलीनो पीतिसम्पुण्णमानसो. --------- 34 अथापरं महासालमनेकसतरोगिनं वासयोग्गं दयोपेतो कारापेत्वा नराधिपो ----------- 3.[A.] क्लमथं. 4.[E.] खीराव. [S.] हपेत्वा saha'dÃsi so. [SL Page 435] [\x 435/] ( 35 सब्बोपभोगसामग्गिं हेट्ठावुत्तक्कमेन सो हपापेत्वान तत्थापि पच्चेकं सब्बरोहिनं 36 दासमेकञ्च दासिञ्च दापेत्वान पमाणतो भेसज्जखज्जभोज्जादिं सम्पादेतुं दिवानिसं 37 नानाभेसज्जसम्भारधनधञ्ञादिसञ्चिते कारापेत्वान तत्थापि केट्ठागारे अनप्पके 38 नानावत्थाविभागेसु निपुणानं सुबुद्धिनं वेज्जानं कतहत्थानं सब्बसत्थप्पवेदिनं 39 वुत्तिं दापिय सब्बत्थ विसेसञ्ञु यथारहं कारापेन्तो दिवारत्तिं तेहि साधु तिकिच्छनं 40 सयं मासस्स चतुसु उपोसथदिनेसुपि अपेतसब्बाभरणो सुसमादिन्नुपोसथो 41 सुद्धो सुण्डुन्तरासङ्गो अमच्चपरिवारितो उपसङ्कम्म सालं तं दयसीतलमानसो 42 पसादसोम्मनेत्तेन ओलोकेत्वान रोगिनो आयुब्बेदे सयं वापि निपुणत्ता नराधिपो 43 आणापेत्वा महापञ्ञो वेज्जे तत्थ नियोजिते पतीकारक्कमे तेसं विचारेत्वान सब्बथा 44 विराधेत्वा कतं तेहि यदि अत्थि तिकिच्छनं YathäÃyaæ विरोधे ते 6 बोधेत्वा वदतं वरो 45 सयं उपदिसित्वान सत्थयुत्तिं यथावतो सहत्थेन तिकिच्छित्वा छेको कतिपये जने 46 विचारेत्वा सुखं दुक्खं सब्बेसञ्ञेव रोगिनं अच्छादनञ्च दापेत्वा मुत्तानं रोगतो तथा 47 वेज्जानं हत्थतो पत्तिं गहेत्वा कुसले रतो पत्तिं तेसञ्च दत्वान पयाति भवनं निजं. 48 एतेनेव उपायेन अनुवस्सं दयानुगो आरोगो परिमोचेसि सब्बरोगेहि रोगिनो. --------- 49 अञ्ञ्च अब्भुतंअत्थि अदिट्ठासुतपुब्बकं तस्स सम्मापवत्तोरुकरुणागुणसालिनो ----------- 6.[E.] Virodhento. [SL Page 436] [\x 436/] ( 50 सञ्जातेन कपोलम्हि अब्बुदेनाऽभिपीळतो महादुक्खाभितुन्नेको काको तंसालमागतो. 51 तस्स दळ्हदयापासनिबद्धोऽव ततो बहि पक्खच्छिन्नोऽव नो याति रुदन्तो करुणं भुसं. 52 तदा वेज्जा विदित्वान तस्स भावं सभावतो गहेत्वा तं विकिच्छिंसु महाराजस्स सासना. 53 रोगे समं गते राजा आरोपेत्वान तं गजं विस्सज्जापेसि नगरं कारापेत्वा पदक्खिणं. 54 अच्चुळारा हि करुणा तिरच्छानेसु pÅ'disÅ एवं कत्थ कदा केहि दिट्ठा वा यदि वा सुता? --------- 55 ततो परक्कमभुजो राजा रञ्जित-सज्जनो. नामावसेसतं यातं पुळत्थिनगरं वरं 56 अप्पहोन्तं सुमहतिं राजलक्खिं विजम्हितुं विसालं रमणीयं च वीरो कारेतुमारभी. 57 ततो परिक्खिपित्वान खन्धावारं समन्ततो महन्तं पुब्बराजूनं पुरपाकारचक्कतो 58 उच्चं पाकारवलयं सुधाकम्मसमुज्जलं कारेसि धरणीपालो सादरम्बुदपण्डरं. 59 ततोऽनुक्कमतो खुद्दपाकारत्तीतयं ततो परिक्खिपित्वा कारेसि वीथिं नानप्पकारकं. 60 तथा निजं राजगेहं सब्बमन्तोपुरम्पि च परिक्खिपित्वा कारेसि अनुपाकारमण्डलं. 61 सत्तभुमं ततो गब्भसहस्सपतिमण्डितं अनेकसतथम्भेहि विचित्रेहि विभुसितं 62 केलाससिखराकार-कूटागारसतावितं नानाविधलताकम्ममालाकम्मसमुज्जलं 63 सोण्णमयमहाद्वारखुद्दद्वरकवाटकं विभत्तभित्तिसोपानं 7 सब्बोतुसुखदायकं 64 हेमदन्तमयादीहि महग्घत्थरणेहि च नानामञ्चसहस्सेहि निच्चं समुपसोभितं, ----------- 7.[E.] Suvibhatta. [SL Page 437] [\x 437/] ( 65 आकासगङ्गाय सोभं 8 हसन्तेन जुतीमता चन्दपादावदातेन चतुक्कोणावलम्बिना 66 थूलमुत्ताकलापेन निच्चमच्चन्तसोभिना सोवण्नयमहादीपाधारमालावसोभिना 67 पुप्फधूपानमामोदं निच्चमुग्गिरता सता सिरीसयनगब्भेन सनाथिकतमुत्तं, 68 पञ्चङ्गतुरियारावसदिसं मुञ्चता रवं सोण्णकिङ्किजालेन तत्थ तत्थुपलम्बिना 69 घोसेन्तमिव पुञ्ञानमानुभवमनप्पकं, असाधारणनिम्माणसदिसं विस्सकम्मुनो 70 अग्गं कारेसि पासादं पासादिकमनुत्तरं, अग्गो सब्बमहीपानं वेजयन्ताभिधानकं. 71 ब्राह्मणेहि ततो सन्तिं कारेतुं हेममन्दिरं, परिवत्तनत्थं 9 मन्तानं मनुञ्ञं धारणीघरं 72 तत्रट्ठाचरियेनाऽथ भासितानि महेसिनो जातकानि निसामेतुं रम्मं मण्डलमन्दिरं, 73 परित्तेदकसुत्तञ्च kÃsÃyavasaneha'tha दत्तं यतीहि 10 धारेतुं पञ्चसत्ततिमन्दिरं, 74 विचित्रसाणिपाकार-परिक्खित्तं समन्ततो चामीकरवितानेहि महग्घेहि मिभूसितं 75 नानावण्णेहि पुप्फेहि सुगन्धेह तहिं तहिं पूजितेहि विराजन्तमेकमालागुलं विय 76 गन्धतेलप्पदीपेहि नच्चमुब्भासितोदरं कालानुसारीधूपेहि समन्ता अधिवासितं 77 सुवण्णादिमयानेक-जिनबिम्बविचित्तितं 11 पटारोपितसब्बञ्ञुबिम्बमालाविराजितं 78 हपेतुं जिनबिम्बम्हि सहत्थेनेव लोचनं तथागतञ्च पूजेतुं सोतुं धम्ममनुत्तरं 79 पविट्ठे तम्हि राजिन्दे दिब्बसंगीतसादिसं गायित्वा मधुरं गीतं नच्चन्तीहि लयन्वितं 80 सहेव नाटकित्थीहि केकमुग्गिरता सता निच्चमारद्धनच्चेन अच्छेरविवसं जनं ----------- 8.[A.] गंगासोभग्गं 9.[A.] पवत्तनत्थं. 10.[A.E.]वतीहि 11.[A.] विचित्रितं. [SL Page 438] [\x 438/] ( 81 Karontena मयूरेन पवरेन विराजितं धम्मागारञ्च कारेसि सदा धम्मानुवत्ति सो. --------- 82 ततो हम्मसमीपम्हि नेकगन्धब्बगीतिकं लयोपेनं निसामेतुं रम्मं दट्ठुं च तण्डवं 83 सुवण्णमयथम्हेहि जोतमानं समन्ततो अत्तनो चरितोपेन-चित्रकम्ममनोरमं 84 कुण्डलङ्गद-हारादिनानाभरणभासिना 12 खोम-कोसेय्य-चीनादि-चित्रच्छादनसोभिना 13 85 सोवण्णयमहाखन्धसाखापन्तिविराजिना चित्रकम्मकतानेकदिजसङ्घोपसोभिना 86 इट्ठत्थदायिना कप्परुक्खेन उपसोभितं सरस्सतीमण्डपञ्च कारापेसि नराधिपो. 87 ततो सुधम्मव्हसभं avatiïïaæ'va भूतलं सब्बलोकेसु चारित्तमेकत्थ विय पिण्डितं 88 तिभुमकं विचित्रेहि चित्रेहि पतिमण्डितं मनुञ्ञवेदिकापन्तिपरिक्खित्तं मनोरमं 89 कप्परुक्खस्स इट्ठत्थदायिनो गायकादिनं हेट्ठाकतमहग्घेन आसनेन विभूसितं 90 लङ्कङ्गनाय लद्धाय निजबाहुबला रणे 14 पज्जलन्तं किरीटंव नानारतनभासुरं 91 जटामण्डलसङ्कासं नरलोककपालिनो राजवेसीभुजङ्गव्हं रम्मं कारेसि मण्डपं. 92 तथा कारेसि पठविं भिन्दित्वा विय उग्गतं एकत्थम्भञ्च पासादं रम्मं मकरनिट्ठितिं, 15 93 ततो सोवण्णयत्थम्भमत्थकट्ठेन चारुना वहता राजसीहस्स तस्स हेमगुहासिरिं 94 सुवण्णभूमिना दीपरुक्खेन च 16 विराजिना जातरूपनिवासेन मनुञ्ञेन विराजितं. --------- 95 तथा राजघरासन्ने पदेसे सो दिसम्पति कारापेसि घरुय्यानं धरणीपलगामणी, ----------- 12.[S.] भूसिता 13.[S.] योगिना. 14.[E.S.D.] बलारुणे, 15. [A.] निट्ठितं. 16.[A.E.] Rukkheneva. [SL Page 439] [\x 439/] ( 96 नन्दनुय्यानसादिस्सं दस्सेसि सिरियाति च जनानं नयनानन्दं ददं 17 नन्दयतीति च 97 नामेन नन्दनं कुन्दलतालिङ्गिपादपं, नानापुप्फरसस्सादमत्तब्भमरकुजितं; 98 चम्पकासोकतिलका नागपुत्तागकेतका सालपाटलिनीपा च अम्बजम्बुकदम्बका 99 वकुला नालिकेरा च कुटजा बिम्बिजालका मालति मल्लिका वापि तमालनवमालिका 100 इच्चेवमादयो नानाफलपुप्फोपगा दुमा जनानं यत्थ यातानं हदयं मदयन्ति च, 101 मयुरानं विरावेन कोकिलानं कलेन च निन्नादेन सदा लोकं विलोभेन्तं मनोरमं, 102 कमलुप्पलसारानं सारसारावहारिनं सुतीरानं सरानञ्च समूहेन समन्वितं. 103 दन्तिदन्तमयानन्त - रूपपन्तिविराजिहि थम्हेहि थम्हितेनेव महता भासता सता 104 यन्तनाळिविमुत्ताहि वारिधाराहि सब्बदा वस्समानमहामेघकूटाकारेन चारुना 105 उय्यानलक्खिया मोलिमण्डनाकारधारिता लोवनग्गाहिना धारामण्डपेन च मण्डितं. --------- 106 अमन्दचन्दनत्थम्ह - सोभितेन विजम्भिना भुमण्डमण्डनाकारं वहन्तेन जुतीमता 107 भासमानं विमानेनासमानेन विराजिना अट्ठंसमण्डपेनाऽथ वटंसकसमेन च 108 सिरीमता मनुञ्ञेन भोगिभोगावलीसिरिं वहन्तेन 18 महन्तेन मण्डितं मण्डपेन च, 109 यत्थ सिलापोक्खरणी धरणिपालसेखरं सदा रञ्जेति राजानं रञ्जितानन्तसज्जनं 110 यं मङ्गलपोक्खरणीरमनीयतरं सदा नन्दापोक्खरणीयुत्तं नन्दनं विय खायति. ----------- 17.[E.] नयनानन्दनादं. [A.] नयनानन्दददं. 18.[A.] Vahattena [SL Page 440] [\x 440/] ( 111 सुगन्धिवारिपूरेन पुण्णा पोक्खरणी 19 परा यत्थ भुपालवन्दं तं नन्दयन्ती विराजते, 112 गुहा वसन्तसञ्ञाय युत्ता 20 पोक्खरणह च अमन्दसिरिसोभग्गरम्मा 21 दिस्सति सब्बदा. 113 द्विधा पयातवारित्ता पदेसे दीपसन्निहे दीपुय्यानञ्च कारेसि अपरं परमद्दनो; 114 यत्थ सब्बसुधाकम्मनिम्मितं विम्भयावहं दिस्सते धवलागारं केलाससिखरोपमं; 115 नानाविज्जाविसेसानं कतत्ता दस्सनाय च विज्जामण्डपनामेन विमानेन विभुसितं, 116 सोण्णकिङ्किणियुत्ताय युत्तं दोलाय चारुया दोलामण्डपमाभाति पविवीतं सुभं यहिं, 117 यत्थ हस्सरसाभिञ्ञ-कीळामच्चपुरक्खतो राजाऽभिरमते तेन कीळामण्डपसञ्ञिना 118 विमानेन विराजन्तं, तथा दन्तमयेन च साणिमण्डपनामेन, मोरमण्डपसञ्ञिना 119 पवरेनाऽपरेनापि आदासमयभित्तिना आदासमण्डपेनापि सदा तमुपसोभितं. 120 अनन्तभोगसंकास - सन्निवेससिलायुता यत्थाऽनन्तपोक्खरणी रञ्जेति जनतं सदा, 121 विचित्तचित्तसंयुत्ता चित्ता पोक्खरणी यहिं पराभिभुं परक्कन्तबाहुं रञ्जेति राजिसिं, 122 नानाचित्तविचित्तञ्च चतुभुममनुत्तरं विमानं यत्थ सिङ्गारसद्दपुब्बं वीराजते, 123 तालहिन्तालसंयुत्तं नागपुन्नागराजिकं कदलीकण्णिकारेहि कणिकारेहि संयुतं. --------- 124 ततो सब्बमहीपालकुलभुधरमेरुनो 22 तस्सन्तोवत्तिभु तेसु रतनत्तयमामको 125 अत्थानत्थपरिग्गाही पञ्ञवा सुद्धमानसो अनेकपुञ्ञकम्मानं विधानोपायकोविदो ----------- 19. [E.] पुण्णपोक्खरणी. 20.[A.E.] युत्तं 21.[A.E.-]रम्मं 22.[E.] भूधरमन्दीरे. [SL Page 441] [\x 441/] ( 126 छन्दा दोसा भया मोहा अगच्छं अगतिं भुसं अतित्तो कुसलोघेहि जलेहि विय सागरो 127 हिरिओत्तप्पसम्पन्नो निच्चारद्धपरक्कमो महिन्दनामको एको सीलपालो विचक्खणो 128 चतुरासीतिधम्मक्खन्धसहस्सामतसेकतो वड्ढनत्थं पवित्तस्स दाठाधातुवरस्स सो 129 उपत्थम्भकभुतस्स सब्बकम्मेसु सब्बदा अनुग्गहेन तस्सेव नरिन्दस्स सिरीमतो 130 सोवण्णच्छदनद्वार-वातपानूपसोभितं अन्तोबहिकतानेक चित्तकम्मसमुज्जलं 131 विज्जुजालविनद्धंव सोवण्णयमहीधरं नानावण्णविचित्तेहि वितानेहि विराजितं 132 नानापभाविप्फुरन्त-तिरोकरणिसोभितं महग्घत्थरणोपेत-मञ्चपन्तीसमायुतं, 133 सिरिया विय आवासं, सब्बस्मिं रामणेय्यकं पिण्डितं विय एकत्थ जोतन्तं देहधारिनं 134 हार-हंस-हिमम्शोद-पण्डरायाऽतिवारुया मनुञ्ञचन्दसालाय विसालाय विराजिता 135 समुस्सितद्धजं रम्मं सुवण्णमयथूपिकं चित्रं कारेसि पासादं पसादजननं सुभं. --------- 136 ततो कित्तिसिरीमेघमहाराजमहण्णवा सञ्जाता वन्दलेखाव लोकलोचनहारिणी 137 तस्स खत्तियवंसेककेतुस्स भरिया पिया रामं सीताऽच रञ्जेन्ती तं महीपतिसेखरं 138 अनेकसतसङ्खानं मज्झे अन्तोपुरित्थिनं अच्चन्तवल्लभतरा रतनत्तयवल्लभा 139 हपेत्वा निजभत्तारमपि देविन्दसादिसं यादिसं 23 यादिसं कञ्चि न मञ्ञन्ती तिणायपि 140 मनापचारिनी तस्स नरिन्दस्स पियंवदा सद्धासीलादिकानेक - गुणभुसनभुसिता ----------- 23.[D.S.] सादिसं. [SL Page 442] [\x 442/] ( 141 नच्चगीतस्स कुसिला कुसग्गमतिसालिनी 24 करुणागुणयोगेन सदा सीतलमानसा 142 देवी रूपवती रूपवतीनं पवरा सती पञ्ञावती पुञ्ञवती सुचिकम्मा यसस्सिनी 143 "अप्पमायु मनुस्सानं हीळेय्यनं सुपोरिसो चरेय्याऽदित्तसीसोव नत्थि maccussa'nÃgamo" 144 इच्चादनिच्चतायुत्तं सरन्ती जिनसासनं सुतावधारितानेक - मुनिपुंगचवहासिता 145 अप्पायुत्तञ्च सत्तानं भमन्तानं भवण्णवे जानन्ती पुञ्ञतुल्याय पतिट्ठाय च नत्थितं 146 नानप्पकारं कुसलं सम्पादेन्ती अतन्दिता संसारसागरा खिप्पं कारेत्वा अत्ततारणं 147 निब्बाणतीरं पापेतुं नावं सोवण्णयं विय कारेसि पुरमज्झम्हि महाथूपं सुवण्णयं --------- 148 अथ तस्मिं पुरे रम्मे अनेकसतसङ्खकं द्वित्तिभुमादिकानेकसहस्सालयभुसितं 149 सब्बन्तरापणोपेतसब्बोपकरणन्वितं हत्थस्सरथसञ्चाराविच्छन्नं पटिवासरं 150 निच्चारद्धमहाकीळजनाकिण्णं तहिं तहिं कारापेसि महापञ्ञो वीथिं नानप्पकारकं --------- 151 ततो सो सब्बसम्पत्तिवाहिना सिरिवाहिना तिभुमकेन पासादत्तयेन समलङ्कतं 152 वेळुवनेऽसिपतन - कुसिनारव्हयेन च विहारत्तितयेनापि सनाथिकतमन्तिके 153 राजवेसीभुजङ्गञ्च तथा राजकुलन्तकं कारेसि विजितञ्चेति सो साखानगरत्तयं --------- 154 अथ तं राजपासादमन्तरा 25 च पुरत्तयं गावुते गावुते रम्मे सद्धम्मपटिमाघरे 155 चातुद्दिसिकभिक्खूनं विस्समागारभुसिते कारापेसि महीपालो विहारे पवरे तथा ----------- 24. [E.] मतिसामिनी. 25. [A.] अथन्तं. [SL Page 443] [\x 443/] ( 156 एवं सब्बङ्गसम्पन्ने सब्बकामसमप्पिते वसन्तसिरिसंसोभिवस्सोकसारसन्निगे 26 157 चतुगावुतदीघञ्च सत्तगावुतवित्थतं वड्ढिते अत्तना येव अत्तनामङ्किते सुभे 158 चारुपाकारवलये रम्महम्मिय्जौजले 27 खुद्दवीथिमहावीथियुत्ते 28 नेत्तरसायने 159 पुरे पुळत्थिनामम्हि सो पुरिन्ददसन्तिभो सद अलद्धलद्धानं लाभपालनकोविदो 160 राजद्वारं विसिट्ठञ्च सीहद्वारं मनोरमं हत्थिद्वारं विसालञ्च इन्दद्वारं पुनापरं 161 द्वारञ्च हनुमन्तव्हं कुवेरद्वारमुन्नतं चण्डीद्वारं विचित्तञ्च रक्खसद्वारमेव च 162 भुजंगद्वारमुत्तुङ्गं पानीयद्वारमुज्जलं उय्याद्वारमपरं मायाद्वारञ्च सोभितं 163 द्वरञ्चापि महातित्थं गन्धब्बद्वारमुत्तमं एते चतुद्दसद्वारे कारापेसि नराधिपो. 164 एवं पुरा तमतिखुद्दमनेकयुद्ध- नट्ठं पुळत्थिनगरं नगराजसारो राजा परक्कमभुजो वजिरग्गपञ्ञो सज्जेसि साधु नगरं विय तावतिंसं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे पुळत्थीपुरपटिसंखरणतिद्देसो नाम एकसत्ततिमो परिच्छेदो. --------- द्विसत्ततिमो परिच्छेदो. 1 ततो सो सब्बथा सब्बं चोळसेनाय नासितं अनुराधपुरं मूलराजधानिं तमत्तनो 1 2 धरमानस्स सत्थुस्स सहस्सारसनेमिना Cakkena'Çkitapadehi 2 पवित्तीकतभुमितो ----------- 26. [E.D.] वसत्तसिरिसंयोग सोभितुय्यानसन्निभे. 27. रम्महम्म समुज्जले (सब्बेसु.) 28. [A.E.] युत्त. 1. [D.] राजधानित्त मत्तनो 2.[E.S.D.] चक्कंकितेहि [SL Page 444] [\x 444/] ( 3 दक्खिणाय महाबोधिसाखाय च महेसिनो धातुनम्पि च दोणेन पतिट्ठितपदेसतो 4 अच्चन्तमहनीयन्ति मञ्ञमानो नराधिपो पटिसङ्खरणं तस्स कारापेतुं समारभि. 5 ततो एकं महामच्चमाणापेत्वा नराधिपो तं यथाऽभिच्छितं तस्स समादिसि विचक्खणो. 6 ततो सो तं समादेसं सब्बथा अविलङ्घिय पटिग्गहेत्व सिरसा पग्गहेत्वा च अञ्जलिं 7 गन्त्वाऽनुराधनगरं सयञ्च विधिकोविदो राजादेसं असेसं सो सम्पादेतुं समारभि. --------- 8 ततो सो पुब्बराजुनं सीमायं राजधानिया पाकार-अनुपाकार-वीथि-पासाद गोपुरे 9 पोक्खरञ्ञो मनुञ्ञा च उय्याने च सुदस्सने सपञ्ञो न चिरस्सेव कारपेसि पुरे विय. 10 ततो महावेतियादिनिकायत्तयचेतिये अनप्पके विहारे च लोहपासादकादिके 11 अत्तना वसितञ्चापि सद्वारट्टालगोपुरं सराजङ्गणमानन्दिचन्दसालामनोरमं 12 पासादं रुचिरं चेति एवमादिसमिद्धिया समुपेतं स कारेसि पुरं सब्बं पुरे विय. 13 इच्चेवं पुब्बराजुहि कारितानि बहूनि सो कम्मन्तानि निजामच्चेनेऽकेनाऽसुं समापयी. 14 अनेकजातिसंचिण्णकुसलोदयभागिनं 3 सब्बेव हि सपञ्ञानं संसिज्झन्ति मनोरथा. 15 ततो परक्कमव्हञ्च पुरं सद्वारगोपुरं पाकारपरिखावीथिपासादापणमण्डितं 16 अनेकसतभिक्खूनं सीलादिगुणयोगिनं वासाय कतपासादसोभितारामभुसितं 17 देवानालकमन्दंव इद्धं फितं सुभिक्खकं सदाकिण्णमनुस्सं च कारापेसि महामति. ----------- 3. [E.D.S.] अनेकजातिसंकिण्ण. [SL Page 445] [\x 445/] ( 18 Tato सीहळदीपम्हि तंतंजनपदे ठिता महामच्चा अपिळेत्वा तत्त तत्थ महाजनं 19 करञ्चाऽपरिहापेत्वा तंतंजनपदूपगं यथा यथा ते गण्हन्ति समादिसि तथा सो. 20 ततोनुमासं चतुसु उपोसथदिनेसु तथा वापिआदिसु सब्बासु लङ्कादीपे असेसतो 21 थलवारिवरानञ्च मिगमच्छादिपाणिनं दापेसि मतिसम्पन्नो अभयं अकुतोभयो. --------- 22 ततो रोहणरट्ठम्हि सामन्ता बहवो तदा माणाभरणभूपाले मते निग्गतिका सयं 23 सरूपमविजानन्ता 4 परक्कन्तस्स राजिनो भयतज्जितचित्तत्ता अदस्सेत्वान तं विभुं 24 अनुस्सरन्ता च निज अपराधं खणे खणे कालम्हि वीतिवत्तम्हि भये दिगुणतं गते 25 तस्स राजिन्दसीहस्स उळारं विक्कमक्कमं अविलङ्घियमञ्ञेहि जानन्तापि च सब्बथा 26 रट्ठे संजातसंवद्धे एकामहपि जीवनं विसिट्ठमिति मञ्ञन्ता अमञ्ञन्ता परं गतिं 27 "नदीपब्बतदुग्गादियुत्तं जनपदं इमं ओलोकेतुम्पि दस्साम कदा नु रिपुवाहिनिं ?" 28 इच्चेवमादिकं वत्वा सकले रट्ठवासिके वसे कत्वोपसङ्कम्म सुगलं राजमातरं 29 "माणभरणराजस्स मतभावनिबन्धनो यो सोको देवि सो कामं मा ते पीळेतु मानसं. 30 जीवन्तेसु वतम्हेसु अम्हं जनपदं इमं अनेकददुग्गसंयुत्तं को नाम पविसिस्सति" 31 इच्चादिवचना तम्पि सञ्ञपेत्वान राजिनिं सब्बे समग्गा हुत्वान दुग्गट्ठाने असेसके 32 आरट्ठसीमं बहुके गजेहि पि अकम्पिये दुग्गे कत्वान परिखं भिन्दापेत्वा समन्ततो ----------- 4. [A.] मविजानित्वा. [SL Page 446] [\x 446/] ( 33 कण्टके तिखिणे तत्थ पत्थरित्वाऽयसे विय छिन्नपातितरुक्खेहि मग्गे कत्वा च दुग्गमे 34 ततो दामरिकं हुत्वा सब्बे ते रट्ठवासिनो एकेकस्मिं महादुग्गे योधानेकसहस्सधा 35 युद्धाय बद्धकच्छा ते पहूतकच्चायुधा हुत्वा महासाहसिका निसीदिंसु महाबला. --------- 36 राजिनी सुगला चापि विचारक्खमबुद्धिया अभावतो सयञ्चापि दुट्ठत्ता च सभावतो 37 आदाय वचनं तेसं तिब्बव्यसनभागिनं अत्ताधीनं धनं चापि मणिमुत्तादिकं बहुं 38 तथा दठापत्तधातुसन्तकं च बहुं धनं अग्गिम्हि पक्खिन्तीव सब्बं तेसं विसज्जिय 39 दत्वा ठानन्तरं चापि ÂhÃnÃÂhÃnesva'kovidà तेहि दामरिकत्तञ्च सयं कारेतुमारभि. 40 परक्कमनरिन्दोपि दुरतिक्कमविक्कमो पवत्तिं तं सुणित्वान सलीलं मधुरं हसं 41 रक्खव्हयं चमूनाथं आनेत्वा समरक्खमं यथासुतं पवत्तिं तं तस्साऽरेवेत्व तत्ततो 42 "गन्त्वा त्वं खिप्पमुब्भुतं पटिसेनादवानलं बाणवुट्ठिनिपातेन निब्बापेत्वान सब्बथा 43 रक्खितुं तं जनपदं ठपेतब्बे ठपापिय SÅghamehÅ"ti वत्वान पेसयी तं महाबलं. --------- 44 तदा सन्निपतित्वान कोट्ठसाराधिवासिनो वेळक्कारबलेनापि सद्धिं सीहलकेरळा 45 "परक्कमनरिन्देन गण्हनत्थाय रोहणं सामच्चा सुबहू योधा पेसिता किर वीस्सुता; 46 एत्थन्तरे राजरट्ठं gaïhissÃmÃ"ti मन्तीय सब्बे एकमुखा हुत्वा आरभिंसु महाहवं. 47 राजा परक्कमभुजो नताखिलमहीभुजो वीरे कतिपयामच्चे सयोग्गबलवाहने [SL Page 447] [\x 447/] ( 48 Tattha pesiya घातेत्वा घातेतुं युत्तके जने गामे अनप्पके तत्थ दापेत्वा गणवासिनं 49 कारापेत्वा राजभोग्गे अनेकेपि च गामके तत्थापि पच्चत्थिभयं समेसि अकुनोभयो. --------- 50 ततो रक्खचमूनाथो तम्महाराजसासनं पटिग्गहेत्वा सिरसा पणिपातपुरस्सरं 51 पुळत्थिनगरा वीरो निक्खमित्वा महायसो बरब्बलव्हयं ठानं गन्त्वा तत्थ निसीदि सो. 52 सरट्ठवासिका सब्बा रोहणम्हि महावमू यथावतो निसामेत्वा तस्सोऽपागमनक्कमं 53 "जीवन्ता मयमम्हाकं रज्जसीमं विलङ्घिय एत्थाऽगन्तुं न दस्साम" इच्चेवं कतनिच्छया 54 महासाहसिका हुत्वा अनेपेक्खा सजीविते हानन्तमेवुपागञ्छुं समरारम्भसादरा 55 ततो रक्खचमूनथो ताय वाहिनिया सह वत्तेन्तो समरं घोरं मारेन्तो च भटे बहू 56 छिन्दत्वा वटुमे तेहि छिन्दन्तो पातिते दुमे गन्त्वा च कण्टकवनं नाम ठानं महाबलो 57 तत्थ दुग्गं करित्वान निसिन्नाया:रिसेनया युद्धं विधाय तं दुग्गं भिन्दित्वा पविसित्व सो 58 योधे नेकसहस्से च पापेत्वा जजीवितक्खयं निक्खमित्वा ततो ठानं गतो अम्बळमव्हयं. 5 59 तत्रट्ठाय च सेनाय सद्धिं युद्धं विधाय सो भिन्दित्वा तत्थ दुग्गं च सब्बं तं समरङ्गणं 60 मंसलोहितसम्पुण्णं कत्वा निक्खम्म सो ततो सवं 6 नाम महादुग्गं भिन्दित्वाऽनप्पके भटे 61 मारेत्वा पुरतो तस्स दिवाचन्दन्तबाटवे तम्मग्गोभयपस्सेसु 7 महापब्बतसंकटे 62 मज्झे मज्झे च नेकेहि छिन्दित्वा पातितेहि च महारुक्खेहि दुग्गाहमग्गे सञ्चारवज्जिते ----------- 5.[E.] अम्बल लव्हयं. 6.[D.] स्यवं. 7.[E.] Gammamaggobhayapassesu. [SL Page 448] [\x 448/] ( 63 एकद्विगावुतायामे वने मत्तगजेहि पि अकम्पियमहाद्वारे सत्तदुग्गे सुदुग्गमे 64 पाटिपाटियाऽव कारेत्वा पच्चेकं 'वुत्थमत्तना दुग्गं पविसितुं कामं न dassÃmÃ"ti सब्बथा 65 कतदळ्हपटिञ्ञाय सह पच्चत्थिसेनया मासे कतिपये घोरं युद्धं कत्वा दिवानिसं 66 मारेन्तो सहमच्चेहि योधे नेकसहस्सके तत्थेव सो निसीदित्थ चमुनाथो महब्बलो. --------- 67 परक्कममहाराजा पुळत्थिपुरमावसं सुत्वा दूतमुखा वीरो तस्सेतं समरक्कमं 68 "छलेहि 8 एत्तकं कालं तेहि दामरिकेहि तु सब्बथा समसङ्गामकरणं नेव युत्तकं.9 69 सद्वारं सकलं दुग्गं मया वुत्तोपदेसतो भिन्दित्वा सकलं सेनं मारेत्वान अनप्पकं 70 यथावतो तं वुत्तन्तं वत्वा खिप्पं ममन्तिकं Pesehi"ccevamÃdissa वसन्तं निजमन्दिरे 71 दापेन्तो च बहू योधे तस्सेवि समरन्तिके भूताधिकारिं पेसेसि सङ्गामोपायकोविदं. 72 ततो सो निक्खमित्वान पुळत्थिनगरा वरा रक्खसेनाधिनाथेन समागन्त्वा महब्बलो 73 सासनं अविराधेत्वा नरिन्दस्स सिरीमतो कारापेत्वा महिसचम्ममये बाणवारणे 74 सन्नय्ह महतिं सेनं विधाय तुमुलं रणं मारेन्तो च बहू योधे अनेकसतसंखके 75 भिन्दापेत्वा सत्तदुग्गे कारिते पटिपाटिया निक्खमित्वा ततो याता गामं किंसुकवत्थुकं. 76 तत्थापि समरं घोरं वत्तेत्वाऽथ 10 सुदारुणं निक्खमित्वा ततो गन्त्वा वटरुक्खत्थलिं 11 तदा ----------- 8. [E.] छवेहि. 9.[E.-] करणं युत्तं न मे न ते. 10.[E.S.] वत्तेन्ताऽथ. 11. [A.E.] वटरक्खत्थलिं [SL Page 449] [\x 449/] ( 77 Tattha नानादिसोपेतं मारेत्वा रिपुवाहिनिं दाठावड्ढननामेऽथ गामे कत्वा महारणं 78 ततो सहोदराख्याते गामे कत्वा महाभवं ततो रक्खचमूनाथो पाहेत्वा बलवाहनं 79 साधेतुं लोकगल्लम्हि ठितं पच्चत्थिवाहिनिं हपेसि च 12 बहू योधसहस्से निजसन्तिके 80 "गण्हिस्साम चमूनाथाधिकारेत्थन्तरे" इति आगतं महतिं सेनं मारेत्वा सो पलापयी. 13 81 लोकगल्लं गता चापि महती चतुरङ्गिनी तत्थट्ठं वेरिसेनङ्गं कथासेसं विधायका 82 तदीयं धनजातञ्च अच्छिन्दित्वान सब्बथा वुत्थं सेनाधिनाथेन ठानमेव समागता. 83 द्वे सेना एकतो हुत्वा गन्त्वा मज्झिमगामकं तत्थापि लोकगल्लट्ठसेनानाथाधिकारिनो 14 84 दाठाधातुभदन्तञ्च पत्तधातुवरम्पि च त दस्साम गहेतुन्ति कत्वान दळ्हनिच्छयं 85 गामेऽथ कण्टकद्वारवाते पच्चत्थिसेनया पवत्तिय महायुद्धं मारेत्वा रिपुवाहिनिं 86 गन्त्वान उद्धनद्वारं तत्थ दुग्गे विधाय च निसिन्नाऽयारिसेनाय वत्तेत्वा दारुणं रणं 87 दुग्गे भिन्दिय सद्वारे पविसित्वा बहू रिपू घातापेत्वा 15 निसीदिंसु सन्नय्ह बलवाहनं. 88 गहेत्वान ततो दाठापत्तधातुभदन्तके राजिनी सुगला चापि उरुवेलमुपागमि. --------- 89 अथापि दीघवापीयं साधेतुं रिपुवाहिनिं परक्कमनरिन्देन पेसिता सह सेनया 90 कित्तिनामाधिकारी च कित्तिजीवितपोत्थकी अञ्ञेऽपि च महामत्ता सन्नद्धबलवाहना ----------- 12. [E.S.] हपेत्वान 13.[E.] पलायति. [A. -] नाथाधिकारिहि. 15. [E.S.] गामे tattha. [SL Page 450] [\x 450/] ( 91 एराहुलुदिसाभागा गन्त्वा गिवुलबव्हये गामे निसिन्नवेरीहि करित्वा भिंसनं रणं 92 तत्थ दुग्गे च भन्दित्वा mÃretva'nappake रिपु ततोऽपि निक्खमित्वान गन्त्वाऽथो उद्धगामकं 93 तत्थ दुग्गे करित्वान तयो मासे निरन्तरं महाहवं पवत्तेत्वा पलापेत्वा महावमुं 94 ततो हिहोबुनामम्हि ठाने कत्वान दुग्गके भिन्दापेत्वान परिखं 16 पत्थरित्वान कण्टके 95 सन्तिपातिय सेनङ्गं निसिन्नायारिसेनया सदा सङ्गामसज्जाय कत्वा भीमं महाहवं 96 दुग्गं भिन्दिय सब्बं तं सद्वारं पाविसिंसु त. सरवुट्ठिनिपातेन युद्धं कत्वा दुरासदं. 97 ततोऽपि निक्खमित्वान किरिन्दव्हयगामके हाने गावुतमत्तम्हि कवो दुग्गं पुरे विय 98 निसिन्नं रिपुसेनङ्गं भिन्दित्वान पुरे विय दीघवापिव्हये ठाने निसीदिंसु महब्बला. 99 परक्कमनरिन्दोऽपि पवरो दीघदस्सिनं तत्थट्ठानं अमच्चानं इति पेसेसि सासनं; 100 "भिज्जित्वा किर सङ्गामे पलायन्ता अरातयो गहेत्वा पवरे पत्तदाठाधातुभदन्तके 101 भीता परसमुद्दं ते गच्छन्तीति सुतम्मया; एवं सति अयं लङ्कादीपो हेस्सति सुञ्ञको. 102 अपेऽत्थ सीहले दीपे मणिमुत्तादिभेदके नानारतनजातम्हि विज्जन्तेपि महारहे 103 असाधारणभूतं हि रतनं नाम सब्बथा दुवे दाठापत्तधातुभदन्ता धम्मसामिनो. 104 विस्सज्जेत्वा मया चापि सारभुतं बहुं धनं ससन्नाहायुधे योधे रासीकत्वा निरन्तरं 105 साधेन्तेन निरातंकं लंकादीपमिमं वरं कतो महा च वायामो कामं हेस्सति निप्फलो. ----------- 17.[A.] पाविसी tato [SL Page 451] [\x 451/] ( 106 नानारतनरस्मिहि पज्जलन्तेन मोलिना Mahagghena'pi वे मय्हं उत्तमङ्गमलंकतं 107 द्विन्नं दाठापत्तधातुभदन्तानं महेसिनो पवीत्तितो नाम भवे वरसम्फस्सयोगतो. 108 तस्मा एकमुखा हुत्वा सब्बे सबलवाहना मया वुत्तोपदेसञ्चाऽविरोधेत्वा असेसतो 109 रिपुसेनं विजित्वान दाठाधातुवरम्पि च पत्तधातुभदन्तञ्च पेसेथ तुरितं" इति. 110 कित्तिनामाधिकारी व दीघवापियमण्डले वसन्तो सासनं तस्स सिरसा सम्पटिच्छिय 111 ससेनङ्गे बहू चापि अमच्चे सन्निपातिय चमूनाथाधिकाराधिट्ठितट्ठानमुपागतो. 112 सपत्तवग्गिका चाथ रट्ठवंसीमहावमु सहामच्चेहि सब्बेहि पहूतकवचायुधा 113 सङ्गामसज्जा हुत्वान सूरा वीरङ्गरूपिनी उद्धनद्वारकं गाममेवगञ्छि रणत्थिका. 114 "अम्हाकं रट्ठमज्झं हि पविट्ठेसु अरातिसु एकम्पि मुञ्चितुं काममदत्वान सपत्तकं 115 मग्गे दुग्गं करित्वान सपत्तानं पलायतं मग्गे च दुग्गमे कत्वा द्वित्तिगावुतमत्तके 116 सपत्तेहि निवुत्थस्स पदेसस्स समन्ततो नानाविधानं धञ्ञानं पवेसञ्च निवारिय 117 दुब्बलत्तं गतायाऽरिसेनाय सकलायपि पवत्तिय महायुद्धं बाणवुट्ठिदुरासदं 118 MÃressÃmÃ"ti चिन्तेत्वा हेट्ठावुत्तप्पकारतो महादुग्गे करित्वान निसीदि रणदोहळा. --------- 119 ततो भुताधिकारी च रक्खसेनाधिनायको कित्तिनामाधिकारी च सूरा सङक्गामभुमियं 120 सज्जेत्वा महतिं सेनं परसेनप्पमद्दना यथोपदेसं सब्बेव निक्खमित्वान एकतो ----------- 16. [E.S.D.] परिखा 18.[E.] ससेनङ्गो 19.[A.] ससक्कं वग्गिका. [SL Page 452] [\x 452/] ( 121 सुदारुणे रणे कत्वा मारेत्वा च बहू भटे अवसेसे पलापेत्वा ततो च पुननिग्गता 20 122 महरीवरव्हयं दुग्गं भिन्दित्वान महब्बला निक्खमित्वा ततो सब्बे वोयलग्गमुनामके 123 हाने सन्निपतित्वान निसिन्ना रणकोविदा तस्सग्गतो च सुमनगल्लनामे पदेसके 124 निसिन्नं रिपुसेनङ्गं हेट्ठावुत्तप्पकारतो मारेत्वा सममरे घोरे तततो 21 बदगुणव्हये 125 हाने निसिन्नं सकलं भिन्दित्वा रिपुवाहिनिं उरुवेलमण्डलव्हेऽथ ठाने दुग्गं karitva'tho 22 126 निसिन्नं सकलं सेनं भिन्दित्वान महाभवे गहेत्वा पवरे पत्तदाठातुभदन्तके 127 तत्थेव ते निसीदिंसु महासेनापुरक्खता. सामन्तेऽको तदा तस्स माणाभरणराजिनो 128 सेनन्दो 23 सूकरभातुदेवनामो कुबुद्धिको कारायं सङ्खलाबद्धो परक्कन्तेन रजिना 129 रोहणं भिन्ननिगळो पलायित्वान पाविसि. आणपेत्वा ततो मञ्जुअधिकारिं नराधिपो "सूकरभातुसेनिन्दोनिजं रट्ठं पलायितो 130 एकत्थ दळ्हमूलो सो न भवे याव ताव ते Gantabba"miti वत्वान पेसयी तं नरिस्सरो. 131 पुळत्थिनगरा गन्त्वा सो सापत्गमुनामकं हानं तत्थ महायुद्धं विधाय रिपुसेनया 132 मारेत्वान बहू योधे तत्थ दुग्गं विधाय च निसीदि तत्थेव सयं महासेनापुरक्खतो 133 सवग्गवासिनो सब्बे तदा दामरिका बहू रट्ठवासिजनं सब्बं आबाला परिवत्तिय 134 "वजन्तापि मयं पाणं द्वे दठापत्तधातुके सब्बथा न चजिस्साम" इच्चेवं कतनिच्छया ----------- 20.[E.S.] पोत्थकेसु इमेद्वे पादा नदिस्सन्ति. 21.[E.D.] कते. 22.[D.S.] करित्व सो. 23. [E.S.D.] सेनाधिनाथो. [SL Page 454] [\x 454/] ( 135 पदुट्ठमनसंकप्पा अभिमानवसीकता भत्तसूपव्हयं गामं सब्बे सन्निपतिंसु ते. 136 तदा रक्खवमूनाथो कित्तीनामाधिकारि च ततो भूताधिकारी च सामन्ता चाऽपरे बहू 137 वत्तेन्ता भेरवं युद्धं सह पच्चत्थिसेनया द्विहि एकपथे गन्तुमदेन्ता समरक्खमा 138 दठाधातुं पत्तधातुं गहेत्वा राजगारवा महापूजं पवत्तेन्ता nikkhamiæsva'kutobhayÃ. 139 तदा देमटवलनामे ठाने सब्बारिवाहिनी हुत्वा सन्नाहसन्नद्धा सहसा गहितायुधा 140 वापिं नामावसन्तीध 24 समागम्म समन्ततो महायुद्धं पवत्तेसि हिंसनं लोमहंसनं 141 वमूनाथादिकावा पि अमच्चा दारुणे रणे मतेहि च मनुस्सेहि छड्ढितेहाऽयुधेहि च 142 अदेन्ता पदनिक्खेपावकासं समन्ततो 25 गहेत्वा पवरे दाठापत्तधातुभदन्तके 143 सप्पनारुकोकिलव्हं गामं सम्पापुणिंसु ते. अभिभुतोऽतिसारेन तदा रक्खवमूपति 144 यथाकम्मं गतो सब्बे संखारा हि विनासितो. ते मञ्जुकित्तिनामा च तदा द्वे अधिकारिनो 145 हानन्तरारहं तस्स सम्मानमविराधिय पेतकिच्चानि कारेत्वा मतेऽपि मतिसञ्ञुते 146 तस्मिं च धजिनीनाथे दूरट्ठे व नराधिपे तस्सेव धरणिन्दस्स भीमविक्कमसालिनो 147 पभावातिसया सब्बं सेनं कत्वान एकतो अदेन्ताऽवसरं कञ्चि सङ्खोभस्स च कस्सचि 148 द्विन्नं धातुवरानञ्च पवत्तेन्ता महामहं तं सासनं नरिन्दस्स पेसयित्वा सिरीमतो तत्थेव वीतिनामेसुं वीरा कतिपये दिने. 149 त पवत्तिं सुणित्वान परक्कममहीभुजो "यस्मिं पदेसे धजिनीनाथं तं झापयिंसु ते ----------- 24.[E.] पोत्थके नत्थि. 25.[E.] पदनिक्खेपं पकासविसमन्ततो. [SL Page 464] [\x 464/] ( 150 कारेत्वा महतिं तत्थ दनसालं चतुम्मुखं चातुद्दिसिकदीनानं अनप्पं दानवट्टकं 151 PaÂÂhapethÃ"ti पेसेसि पूजनत्थाय सासनं पवरो कतवेदीनं पठमो पविवेकिनं. 152 पधाना द्वे च सन्तुट्ठा तमादेसं यथाविधिं निट्ठपेत्वान तत्थेव निसीदिंसु नयञ्ञुतो. 153 तदा दामरिका सेनानाथस्स मतभावतो सुकरभातुधजिनीनायकस्स च लाभतो 154 एत्थन्तरे जयुस्साहं करिस्सामाति चिन्तिय सब्बेव ते समागञ्छुं गुत्तसालकमण्डलं. 155 तं पवत्तिं सुणित्वान परक्कन्तस्स राजिनो सामच्चा महती सेना अरातिबलमद्दिनी 156 अनेकेसु पदेसेसु पवत्तेन्ता महाभवं गुत्तसालमण्डलाभिमुखाऽहोसि समन्ततो. 157 तदा दामरिक सब्बे तं चजित्वान गामकं पलायिंसु भया गामं ते महागाममण्डलं 158 तं पवत्तिं सुणित्वान परक्कममहीभुजो "गामा गामं हरन्तेहि द्वे दाठापत्तधधातुके 159 सङ्गामकरणं कामं सब्बथा मे न रोचते; पेसेथ धातुयुगलं खिप्पं मे santikaæ"iti 160 वत्वान पेसयी दूतं दुरासदपरक्कमो. --------- तमाकण्णिय सन्देसं सेनानाथाधिकारिनो 161 पुळत्थिनगरं दाठापत्तधातुभदन्तके पेसेतुकामा सामन्तमेकं रक्खाय योजिय 162 हन्तालवननामम्हा निक्खमित्वान गामतो सम्पत्तायाऽरिसेनाय खीरगामे पुरे विय 163 विधाय भिंसनं युद्धं पलापेत्वा इतो ततो पविस्स खीरगामं ते तत्थापि तुमुलं रणं 164 कत्वा पहूते मारेन्ता निक्खमित्वा ततोऽपि च तणगलुकसुखगिरिगामे 26 कडदोरवादम्बगल्लके ----------- 26. [D. -] मुखगिरिगामे [SL Page 455] [\x 455/] ( 165 कत्वा तण्डुलपत्थे च तथेव तुमुलं रणं महापूजाय आनेत्वा द्वे दठापत्तधातुके 166 पेसेसुं मञ्जुनामस्स अधिकारिस्स सन्तिकं. साखापत्तव्हये गामे लोकगल्ले ca'nappake 167 मारेत्वान भटे सब्बे धनुमण्डलिकेऽपि च वसे कत्वा ठितो तत्थ सो दाठापत्तधातुके 168 पच्चुग्गम्म महापूजं पवत्तेन्तो दिवानिसं अञ्जनकम्मनाथं सो धातुरक्खाय योजिय 169 पेसेत्वा धातुयुगलं महाराजस्स सन्तिकं ततो निक्खम्म गन्त्वान गामं बोकुसलव्हयं 170 सहामच्चेहि सब्बेहि मन्तयं मन्तनक्खमो पदेसकुसला एते वेरिनो निजसन्तिका 27 171 निक्खन्तेसु pana'mhesu पलायित्वा इतो ततो हानं साधितमम्हेहि पविसित्वा वसीकतं 172 जनं पीळेन्ति; अम्हाकं सामी च जगदिस्सरो सोपदेसं विराधेत्वा रज्जम्पि च सुसाधितं 173 तिणायपि न मञ्ञेय्य 28 विञ्ञातसमरक्कमो; तस्मा तस्सेव पूजेन्ता उपदेसं सिरीमतो 174 वसीकतस्स ठानस्स पविसन्ति यथा न ते तथा तत्थ ससामन्तं बहुं सेनं विसुं विसुं 175 हपेत्वा वेरिनो सब्बे करित्वा छिन्नमूलके सामिनो चरणम्भोजं वहितुं सिरसा मयं 176 गमिस्सामाति निच्छेसि निच्छयक्खमबुद्धिमा. ततो तस्स वचो सब्बे अमच्चा सम्पटिच्छिय 177 आदाय महतिं सेनं निक्खम्म समरक्खमा पदेसं नेकवटुमं वालिवासरगामकं 29 178 पत्वा तत्थ बहू वेरी पापेत्वा जीवितक्खयं निक्खमित्वा ततो ठाने बलपासाणनामके 179 दुग्गं कत्वा ततो तत्थ कित्तिं लङ्कापुरम्पि च अञ्ञं च महतिं सेनं ठपेत्वा चतुरङ्गिनिं ----------- 27. [E.] सन्तिकं 28.[E.] तिणाय किंसु मञ्ञेय्य 29.[D.] वालवासर- [SL Page 456] [\x 456/] ( 180 सब्बेमच्चा पधाना च महाबलपुरक्खता दीघवापिमण्डलव्हे ठाने दामरिके बहू 181 साधेतुं ते यथादेसं निक्खमुंसु महाबला. --------- ततो राजा परक्कन्तभुजो विजितभुभुजो 182 रम्मे पुळत्थिनगरे वसं वीतारिसंगरे सद्धाबुन्द्धिगुणोपेतो नानापुञ्ञोदयेन च 183 रसिकग्गेससरो कीळाविनोदेन च सादुना 29 दिनानि वीतिनामेन्तो धातुनानयनक्कमं 184 सुत्वा परमसन्तोसपसादापुण्णमानसो "अहो मय्हं महालाभो, सुलद्धं मम जीवितं, 185 रज्जसाधनवायामफलं मे पत्तमुत्तमं योऽहं इदं धातुयुगं पस्सितुं च निसेवितुं 186 लभेय्यं मुनिराजस्स" इच्चादिगिरमुग्गिरं सुनहातो सुवत्थो च सुविलित्तो सुमण्डितो 187 अलंकतमहीपालसुतामच्चपुरक्खतो तारागणपरिब्बूळ्हो सरदे विय चन्दिमा 188 पच्चुग्गम्म महापुञ्ञो ठानं योजनमत्तकं दस्सने पठमे येव विचित्राभरणेहि च 189 मणिमुत्तादिभेदेहि महग्घरतनेहि च नानाधूपेहि दीपेहि पुप्फेहि सुरभीहि च 30 190 सुगन्धेहि च नेकेहि पूजेत्वा साधुपूजितो धरमानेऽव सम्बुद्धे वीरो सन्दस्सितादरो 191 आनन्दचारिधारायो पवत्तेन्तो निरन्तरं मानसेहि पसादेहि बहि 31 अङ्गुरितेहिव 32 192 गत्तमुद्धग्गलोमेहि सोभेन्तो सकलं सकं महापीतिपवाहेसु मज्जपेन्तो निजं मनं 193 पीयूसरसधाराहि सित्तगत्तयुतो विय धारयं सिरसा धीरो दाठाधातुवरं वरो 194 धारेन्तो मुद्धना अद्धचन्दं चन्दरो विय सब्बेसं सहयातानं धातुद्वन्दं पदस्सयं ----------- 29.[D.S.] साधुना 30. सुरभेहि (सब्बेसु.) 21. [E.] सामं 32. [E. -@]Tahi ca. [SL Page 457] [\x 457/] ( 195 विभावयं पभावञ्च तस्स सम्मा सुतागमो तेहि चापि महापञ्ञो कारापेत्वा महामहं 196 हपापेत्वान तत्थेव धातुद्वन्दं नरिस्सरो कारेत्वा महतिं गुत्तिं सुगुत्तसकलिन्द्रियो 197 कत्तुं नानप्पकारञ्च उपहारं नियोजिय पसादयुत्तचित्तोऽव सामच्चो सपरिज्जनो 198 ब्रह्मा brahmavimÃnaæ'va पच्चागमि समन्दिरं. --------- ततो नगरमज्झम्हि दाठाधातुघरं सुभं 199 सभं विय सुधम्मव्हं सोहेत्वा सुविभत्तकं राजद्वारम्हि पट्ठाय मग्गं योजनमत्तकं 200 कारापेत्वा समतलं सम्मा हत्थतलं विय कारापेत्वान सब्बत्थ सब्बसत्तहिते रतो 201 तोरणे जगदानन्दकरणे चित्रधारणे बन्धापेत्वा अधो तेसं नानाकुसुमदामके 202 विचित्रवण्णसन्ताने वितानानं पतानके पच्चेक तोरणत्थम्हे नानावत्थतिरोहिते 203 करित्वा मत्थकं तेसं छत्तवामरपन्तिहि नानापुप्फकलापेहि विचित्रेहि धजेहि व 204 पूजारहेहि वत्थूहि सज्जेत्वा अपरेहि पि मग्गस्सुभयपस्सञ्च सोभेत्वा फलधारिहि 205 सन्नीरकदलीपूगनालिकेरदुमादिहि चारुपुप्फकलापेहि पुण्णेहि कलसेहि च 206 नानाधजपताकाहि दीपधूपादिकेहि च सज्जेत्वा तिदसिन्दस्स वीथिं विय सुदस्सनं 207 मग्गं अलंकरित्वान मग्गामग्गविचक्खणो दाठाधातुघरद्वारमाळकञ्चाऽलकं विय 208 सज्जेत्वा चतुरो सज्जु सज्जनाराधनक्खमो ततो एकमनग्घं सो खणापिय महामणिं 209 सुगन्धचुण्णसम्पुण्णं कारेत्वा वसुधाधिपो दठाधातुवरं तत्थ वड्ढेत्वा रट्ठवड्ढनो 210 करण्डके ठपेत्वान तम्मणिं रतनामये सोवण्णये ठपेत्वान तं महग्घे करण्डके [SL Page 458] [\x 458/] ( 211 तं चाऽथ पत्तधातुञ्च महग्घे कञ्चनामये नानारतनरस्मिहि जोतमाने मनोहरे 212 सुरवापप्पहे वक्कवतुक्कस्मिं पतिट्ठिते बालादिच्चप्पभपुञ्जसन्निहे सुमनोहरे 213 मण्डपस्मिं सुपञ्ञत्ते महग्घत्थरणत्थते आसनस्मिं सुगन्धस्मिं वड्ढेत्वा पुप्फसन्थरे 214 छत्तवामरखग्गादिहत्थेऽथो लम्बकण्णके अञ्ञे महाकुलीने च मण्डपस्स समन्ततो 215 हपापेत्वान रक्खाय लद्धसंरक्खनक्खमो मण्डपं परिवारेत्वा तं अनेकसतेसु सो 216 मण्डपेसु महग्घेसु सब्बाभरणभुसिता वीणावेणुमुदिङ्गादियुत्तहत्थजनेहि व 217 दिब्बगन्धब्बिसङ्कासगन्धब्बीनिवहेहि च पुरक्खतायो पच्चकं ठपेत्वा नाटकित्थियो 218 तासं नच्चेहि गीतेहि वादितेहि च पूजयं नानापुप्फेहि धूपेहि गन्धेहि विविधेहि च 219 वासयन्तो पुरं सब्बं हासयन्तो बहू जने नेकदीपसहस्सानमालोकेहि समन्ततो 220 एकोभासा दिसा सब्बा विधाय वीदिसा तथा छत्रचामरपन्तीहि विचित्रद्धजपन्तीहि 221 सब्बाहि च पताकाहि छादेन्तो सकलं नहं गजानं कुञ्चनादेन अस्सानं हेसनेन च 33 222 रथानं चक्कघोसेन विरावेन च भेरिनं सब्बमङ्गलसङ्खानं निनादेन च हारिना 223 काहलानञ्च सद्देन जयघोसेन वन्दितं साधुकारनिनादेन अप्फोटनरवेन च 224 तथा उक्कुट्ठिसद्देन कारेन्तो मुखरा दिसा सयञ्च धरणीपालो सब्बाभरणभुसितो 225 आरुय्ह पवरं नागं सोवण्णच्छादनं सुभा अनेकवाहनारूळ्ह - अमच्चपरिवारितो 226 निक्खमित्वाऽनुभावेन महच्च पवरा पुरा दाठाधातुभदन्तस्स पत्तधातुवरस्स ca ----------- 33. [D.S.] Bhesarena ca [SL Page 459] [\x 459/] ( 227 गन्त्वान सन्तिकं साधु कत्वा सिरसि अञ्जलिं पुप्फेहि च सुगन्धेहि sahatthena'bhipÆjayaæ 228 आदाय धातुयुगलं अञ्जसं पटिपज्जि सो. तदा गम्भीरनादेन वड्ढेन्तो पटहस्सरं 229 इन्दचापकलापेन सोभेन्तो गगनङ्गणं निच्छारेन्तो सविज्जोता विज्जुयो च इतो ततो 230 सिखण्डिमण्डलाखण्डतण्डवस्सोपदेसको तुरङ्गखुरसङ्घट्टसमुद्धूताहि धूलिहि 231 सद्धिं तिरोधापोत्वन पभाकरकरावळी करोन्तो गगनं सब्बं तिमिरप्पकरावटं 232 अज्झोत्थरन्तो आगञ्छि अकालजलदो महा. तं दिस्वा सकलामच्चा महामहविबन्धकं 34 233 महाखेदपराधीनमानसा तं महामतिं उपसङ्कम्म कत्तब्बं विचारेसुं महीपतिं. 234 तदा सोऽपि महाराजा पभावातिसयं निजं 35 अचिन्तेय्यानुभावञ्च विजानन्तो महेसिनो 235 "मा चिन्तयित्थ तुम्हे तु एवरूपो महामहो नरामरमनोगाही वत्तते किर अब्भुतो; 236 अहञ्च किर निक्खन्तो दुरासदपरक्कमो महापुञ्ञो महापञ्ञो महातेजो महायसो 237 को देवो एत्थ को मारो ब्रह्म वा वत्तिताय मे 36 अच्चुळाराय पूजाय अन्तरायकरो भवे? 238 वड्ढेत्वा धातुयुगलं सङ्कं सञ्चि अचिन्तिय ते निक्खमथ तुम्हेति वत्वा निक्खमि बुद्धिमा --------- 239 ततो सोऽपि महामेघो उस्सवट्ठानतो बहि सब्बत्थ वापीगंगायो 37 वुट्ठिधाराहि पूरयं 240 महामहस्साभिमुखो हुत्वान पुरतो सयं DharÃparÃgamattaæ'va वस्सित्थुपसमं नयं. ----------- 34.[D.S.E.-] निबन्धको. 35.[A.] तिजं. 36.[A.] बाधाया वन्तिताय मे. 37.[A.] चापि gÃÊbhogho. [SL Page 460] [\x 460/] ( 241 दिस्वा तमब्भुता सब्बे नागरा च समागता अनेकसतसङ्खाता सुसीला मुनिसुनवो 242 "अहो महानुभावो हि नरिन्दोयमरिन्दमो महता वत पुञ्ञेन लङ्कायं पातुरासि नो; 243 इदं pu¤¤ama'yaæ पञ्ञा, अयं भत्ति तथागते, अयं यसो, अयं तेजो, पभावातिसयो अयं", 244 इच्चादिकं उग्गिरन्ता गिरं विम्भयनिभरं महता थुतिघोसेन पूरेसुं सकला दिसा --------- 245 ततो सो धरणीपालो अदिट्ठासुतपुब्बकं वत्तापेन्तो एवरूपं अच्छेरकपरम्परं 246 निजानुभावानुरूपं पवत्तेन्तो महुस्सवं दठाधतुघरं धातुयुगं वड्ढेत्व पञ्ञ्ञवा 247 पुळत्थिनगरे वीरो सब्बस्मिं सत्तरत्तियो सब्बलोकेकदीपो सो दीपपूजमकारयी. 248 एवं पमोदमदविम्हयसम्भमेक- हेतुं जनस्स पविलोकयतोखिलस्स देवो परक्कमभुजो नतभुमिपालो कारेसि साधु वरधातुमहं महन्तं इति सुजनप्पसादसंवेगत्थाय कते महावंसे दठाधातुमहनिद्देसो नम चतुसत्ततिमो परिच्छेदो. --------- तेसत्ततिमो परिच्छेदे. 1 तदा सब्बे अमच्चा च पधाना च महब्बला निक्खन्ता गण्हितुं दीघवापिमण्डलरट्ठकं 2 "स्यवनवियलनामम्हि 1 ठाने कत्वा महभवं तत्थ सद्वादसद्वरं दुग्गं भिन्दिय सब्बथा 3 ततो गोमयगामे च ठाने छग्गामनामके दुग्गे च बलपासाणे विधाय तुमुलं रणं 4 भिन्दित्वा रिपुसेनङ्गं बलपासाणनामके दुग्गस्मिं ते निसीदिंसु सब्बे सबलवाहना. ----------- 1.[E.] Savanaviyala- [SL Page 461] [\x 461/] ( 5 ततोमच्चा पधाना च निक्खमित्वा ततोऽपि च विधाय तुमुलं युद्धं मालावत्थुकमण्डले 6 वट्टगामकपासाणे 2 मुलुत्तव्हे च गामके सेनगुत्तव्हगामे च बोलगामकनामके 7 हाने वानरगामे च गल्लम्बट्ठिकगामके तत्थ तत्थ महायुद्धं करोन्ता भेरवक्कमं 8 तिगावुतप्पमाणम्हि ठाने सावरणं बहुं महादुग्गं करित्वान निसिन्नायाऽरिसेनया 9 महायुद्धं पवत्तेत्वा मारेवोऽनप्पके भटे तत्थेव ते निसीदिंसु जनेन्ता वेरिनम्भयं. --------- 10 तदा दामरिका सब्बे "सब्बं रट्ठं वसिकतं GaïhissÃmÃ"ti निक्खन्ता दीघवापिकमण्डलं 11 हिन्तालवनगामम्हि ठितामच्चा च नं विधिं यथावतो सुणित्वान पेसेसुं बहुके भटे. 12 ते सब्बे द्वीहि रत्तीहि वीसंगावुतमत्तकं मग्गं गन्त्वा महायुद्धं कत्वा मारेत्व वेरिनो 13 पुनाऽभवे निरुस्साहे करित्वा भयतज्जिते पच्चागमिंसु ते ठानं तमेव विजिताविनो 14 तदा सब्बे अमच्चा ते तस्स गामस्स सन्तिके आदिपादकपुन्नागखण्डनामम्हि ठानके 15 कत्वा दुग्गं गुत्तसालमण्डलट्ठेहि वेरिहि महायुद्धं करित्वान तथा चोरम्बगामके 16 अथो मूलानगामे च तथा कुद्दालमण्डले Iccetesu'pi गामेसु विधाय तुमुलं रणं 17 निक्खमित्वान हिन्तालगाममव्हयठानतो करित्वा समरं कित्तिराजवालुकगामके 18 हाने च उळदानामे गामे वालुकस ये करित्वा योधनं भीमं ततो हुयलगामके युद्धं कत्वा निसीदिंसु मारेन्ता वेरिनो बहू. 19 ततो कातुं राजधानिं निवुत्थं पुब्बराजुहि पुरं महानागकुलं वहाराजेन पेसिता ----------- 2.[E.] वधगामक- [SL Page 462] [\x 462/] ( 20 दमिळाधिकारी रक्खव्हो रक्ककञ्चुकिनायको सन्नय्ह महतिं सेनं निक्खमुंसु रणत्थिका. 21 रक्खकञ्चुकिनाथोऽथ पञ्चयोजनवासिकं देवराजव्हयं केसधातुञ्च महतिं चमुं 22 पेसेत्वान विनासेत्वा तत्थट्ठे वेरिनो बहू ततो कातुं राजधानिं गिम्हतित्थे च गामके 23 कतदुग्गेसु नेकेसु निसिन्ने पटियोगिनो येभूय्योन कथासेसे विधाय विधिकोविदो 24 सेनङ्गं विस्समापेतुकामो युद्धकिलन्तकं तत्थेव वीतिनामेसि वीरो कतिचि वासरे. 25 तदा सन्निपतित्वान सब्बे ते पटियोगिनो महादुक्खाहितुन्ना ते चिन्तेसुं भुसमीदिसं: 26 "परक्कमनरिन्दस्स युगन्तानलसन्निभो तेजो दुप्पसहो सब्बे जम्बुदीपेऽपि राजुहि. 27 गजबाहुनरिन्दोऽपि माणाभरणभुपति इच्चेतेऽपि दुवे राजसीहा सङ्गामकोविदा 28 सन्नय्ह महतिं सेनं विस्सज्जेत्वा बहुं धनं युद्धं नेकप्पकारेहि करोन्तापि दिवानिसं 29 जयभेरिरवं तस्स सुत्वा भिज्जित्व दूरतो खज्जूपनकसंकासा हुत्वान सुरियुग्गमे 30 संवसितुं सरट्ठेऽपि असक्कोन्ता भयद्दिता अञ्ञं गतिमपस्सन्ता yamarÃjaæ'va निस्सिता. 31 दुग्गट्ठाना च अम्हाकं रक्खा अञ्ञा न विज्जति; सब्बथाऽव इदं रट्ठं गिरिदुग्गादिसंयुतं. 32 तस्मा दुग्गेसु सब्बेसु कत्वानाऽवरणं बहुं करित्वा दुग्गमे सब्बे पसिद्धे च महापथे, 33 चोरमग्गे बहू कत्वा दुप्पवेसत्तनं गते रट्ठे सन्निपतित्वान करिस्साम raïaæ"iti. 34 ततो दामरिका सब्बे हुत्वा एकमुखा सयं गालुनज्जा मुखद्वारं पापुणिंसु रणत्थिका. 35 तं पवत्तिं सुणित्वान ततो कञ्चुकिनायको गन्त्वा तत्थ महायुद्धं वत्तेत्वा ते पलापयि. [SL Page 463] [\x 463/] ( 36 भिन्ना युद्धम्हि सा सेना महावालुकगामके निसिन्नेहि सपत्तेहि समागञ्छि समन्ततो. 37 रक्खकञ्चुकिनाथोऽथ विस्समापिय वाहिनिं महावालुकगामट्ठपटियोगिहि युज्झितुं 38 निक्खमित्वान ते सब्बे निम्मथित्वान वेरिनो कत्वा रणङ्गणं nÃgalokaæ'va गरुळाहतं 39 ततोऽपि ते पलापेत्वा दीपिकोऽव मिगे बहू सयं तत्थ निसीदित्थ विजितावी महब्बलो. 40 ततो कञ्चुकिनाथो सो वसं वालुकगामके इच्चेवं मन्तयी अत्थानत्थचिन्ताविचक्खणो: 41 एते रिपू पतङ्गाऽव अञ्ञातदहनक्कमा तत्थेव परिडय्हन्ता विनस्सन्ति बहू भुसं; 42 नट्ठेस्वेतेसु रट्ठञ्च भवेय्य वनसन्निभं; एते च न विजानन्ति अम्हं रञ्ञो दयालुतं. 43 इतो पट्ठाय ये अम्हं वसमायन्ति वेरिनो दापेत्वा अभयं तेसं रक्खनं कारियं इति. 44 ततो केसञ्चि सन्देसं पेसयी रट्ठवासिनं ये ये जीवितुकामा ते एन्तु मे सन्तिकं इति. 45 तं सुत्वान सकं पाणं इच्छन्ता च सकं धनं वाणिजा वालुकागामे पट्टनट्ठा च भुरिनो 46 रट्ठवासी च अपरे रक्खकञ्चुकिनायकं समन्ततो समागम्म पस्सिंसु भयतज्जिता. 47 ततो 1 सो देवनगरे तथा कम्मारगामके महापनालगामे 2 च गामे मानाकपिट्ठियं 48 नीलवालनदीतित्थे 3 कदलिपत्तसव्हये गामे चाति अनेकेसु ठानेसु ठीतवेरिहि 49 पेसेत्वान सके योधे कारापेत्वा बहुं रणं तत्थ तत्थ जयं लद्धा सम्पत्ते तेऽनुगण्हि सो. --------- 50 तदा दामरिका सब्बे पबलं वेरिनं बलं महाखेत्तट्ठाननदिं उत्तरित्वान युज्झितुं ----------- 1. [E.S.D.] इतो. 2.[D.] महापतालगामे 3. [E.S.] नीलवालन्ति titthe ca. [SL Page 464] [\x 464/] ( 51 Na दस्समाति कत्वान निच्छयं निक्खमित्व ते पापुणिंसु नदीतीरं महासाहसिका सयं. 52 तं पवत्तिं सुणित्वान सोऽपि कञ्चुकिनायको तेन सो तत्थ गन्त्वान युज्झितुं सह वेरिहि 53 पेसेसि सकसेनङ्गं; ततो उभयपक्खिका नदीमज्झम्हि वत्तेसुं सुभटा समरं खरं. 54 तदा उभिन्नं सेनानं उग्गतेहि समुद्दतो दानवेहिव देवनं सङ्गामो आसि भिंसनो. 55 तदा ते च महावीरा रिपुसेनाय ताय 4 च सह युद्धं पवत्तेन्ता इच्चेवं समचिन्तयुं: 56 एतेहि समसङ्गामो नामाऽपजयसादिसो, हपेत्वा सामिनो अम्हं सोऽपि कञ्चुकिनायको 57 इमं पवत्तिं सुणि वे महा होति पराभवो. एते कलीरखण्डेव छिन्दित्वान सपत्तके 58 नदीजलेसु पातेत्वा मच्छकच्छपगोचरे करिस्साम खुदं तेसं विनोदेमाऽथवा मयं; 59 रामरावणसंगामे विलङ्घितमहण्णवा वानराऽव महायुद्धं विधायच्चन्तदारुणं 60 कत्वान वाहिनिं खिप्पं मंसलोभितवाहिनिं दीघाळिं गण्हनत्थाय निक्खमुंसु महब्बला. 61 ते योधा तत्थ गन्त्वान पविट्ठा कदलीवनं मातङ्गा विय पच्चत्थियुथमुम्मुलितं करुं. 62 तत्थ भिन्ना सपत्ता च सुवण्णमलयव्हये हाने सन्तिपत्त्वान आरभिंसु पुनाऽभवं. 63 ततो कञ्चुकिनाथो सो तत्थापि बहुके भटे पेसेसि ते च वस्सेन्ता सरवस्सं निरन्तरं 64 वनगामिञ्च सञ्चारं पुच्छित्वा वरहत्थतो तेहि निद्दिट्ठमग्गेन पविसित्वान तत्थ ते 65 मारेत्वान बहू योधे तंतंदुग्गमुपस्सिते 5 सुवण्णमलयं चापि अकरिंसु अकण्टकं. 66 ततो कञ्चुकिनाथो सो सयं मालावरत्थलि यन्तो सुवण्णमलयं गतयोधानसन्तिकं ----------- 4.[A.] नाय. 5.[E.] Mapassite. [SL Page 465] [\x 465/] ( 67 अहं इतोऽव गच्छामि गामं मालावरत्थलिं पटिपज्जथ तुम्हेऽपि मग्गं तंगामिनं इति 68 पेसेसि सासनं तेऽपि तं सुत्वान तथाऽकरुं. सोऽपि आदाय ते सब्बे गतो मालावरत्थलिं. --------- 69 रक्खव्हयो च दमिळाधिकारी समरक्खमो दोणिवग्गमुपागञ्छि महाबलपुरक्खतो 70 तम्पवत्तिं सुणित्वान बहु दामरिका तदा रक्खलङ्कापुरस्सापि महानागकुले पुरे 71 वसन्तस्स पवत्तिं तं पकासेत्वा यथावतो सीघं तमपि आगन्तुं पेसेत्वानाऽसु सासनं 72 दोणिवग्गम्हि पट्ठाय नवयोजनगामियो मग्गो सुदुग्गमो तस्मा ततो रट्ठप्पवेसनं 73 निवारेस्साम तेस्वेव 6 duggesÆ'ti विचिन्तिय ते सब्बे समरारम्भं महासाहसिकं करुं 7 74 रक्खव्हयो च दमिळाधिकारी विधिकोविदो विधाना पठमं येव रणस्स पटियोगिहि 75 मुखभङ्गं विधातुं सो इच्छन्तो बहुके भटे लोकव्हकेसधातुञ्च नाथाख्यं सङ्खनायकं 76 इच्चादिके च सामन्ते पेसेसि समरत्थिको. ते च कत्वा महायुद्धं पापुणिंसु महाजयं. 77 तदा भिन्ना सपत्ता ते महाभयसमाकुला गरुळट्ठकलञ्जव्हे 8 ठाने नसन्निपतिंसु ते. 78 तदा तम्पि महासेनं सो पि रक्खकनामको दमिळाधिकारी पेसेसि गण्हितुं तम्पि ठानकं. 79 ते च गन्त्वा महायोधा छिन्दन्ताऽवरणम्बहुं छिन्दन्ता च महादुग्गे अनेकद्वारयोजिते 80 अज्झावुत्थं सपत्तेहि ठानं सम्पापुणित्व ते जीवगाहं गहेतब्बे गण्हित्वा अपरे बहू 81 वेरी मच्चुमुखं खिप्पं पापेत्वा अवसेसके पलापेत्वा aappatiÂÂhe तं ठनम्पि अकण्टकं 9 ----------- 6. [A.E.D.] तस्सेव. 7.[A.] महासाहसिका करुं. [D.S.]महासाहसिका करं 8. अटकलन्क्[X]ग्ञ[X]रलय (?) 9.[D.S.] अखण्टके. [SL Page 466] [\x 466/] ( 82 विधाय सन्तिकं तस्स गता पच्चागमिंसु ते. यथानुरूपं सो तेसं पसादं दापयी तदा. --------- 83 दमिळाधिकरी च तदा निदाघादिच्चतेजसा. Öayhantaæ'va वनं मेघो तेजसा तस्स राजिनो 84 भस्मसेसत्तनं यन्ते वेरी सामप्पयोगतो रक्खितुं पुनरागम्म doïivaggaæ'ca बुद्धिमा 85 साधिते साधिते रट्ठे ठपेतब्बे ठपापिय वसे होन्ते वसे कत्वा रट्ठं तम्पि विसोधयी. 86 पूगदण्डकआवाटे दुग्गं कत्वा निसिन्नका पच्चामित्ता पुनायोधमारभिंसु महब्बला. 87 दमिळाधिकारी च ततो तत्थापि बहुके भटे पेसेसि सह सामन्ते रणकीळाविचक्खणे. 88 ते च गन्त्वा महायोधा सरवस्सेन वस्सिना विरावेन च भेरीनं खग्गानञ्च विवत्तना 89 Savijjutaæ'va दस्सेन्ता 10 अकालघनविब्भमं निजवीररसस्सादा 11 विनोदेन्ता रणस्समं 90 वीरलक्खिं च पूजेसुं 12 अत्तनो जयभेरिया. ततो ते तम्बगामव्हे ठाने पच्चत्थिनो बहू 91 दुग्गं कत्वा निसिन्नाति सुणित्वा वीरसम्मता दस्सेतुकामाव निजं विक्कमेकरसत्तनं 92 रत्तियं तत्थ गन्त्वान सद्देन रणभेरिया आमन्तेन्ताऽव पच्चत्थि युद्धाय पविसिंसु ते. 93 तदा दामरिका सब्बे सुत्वा दुन्दुभिनिस्सनं सीसे asanipÃtaæ'va मञ्ञमाना:धधिमुच्छिता 94 केचि केचि पलायिंसु, केचि पत्तायुसङ्खयं. भस्मावसेसं तन्दुग्गं झापेत्वा अथ ते तदा 95 पूगदण्डावाटमेव पच्चागञ्छुं महब्बला. --------- दमिळाधिकारीरक्खव्हो पुनामन्तिय सं चमुं 96 पच्चामित्ते सरट्ठम्हि तत्थ तत्थ निलीनके साधेतुं सहसामन्तं पेसेसि चतुरङ्गिनिं. ----------- 10. [A.D.] दस्सेन्तो. 11.[D.] निजं 12.[S.] वीरलक्खि मपूजेसुं. [SL Page 467] [\x 467/] ( 97 Sà सेना बोधिआवाटे हिन्तालवनगामके 13 अतरन्दामहाबोधिखण्डे च सुबहू रिपू मरेत्वा रत्तीयुद्धञ्च कत्वा पच्चागमी तथा.14 98 दमिळाधिकारी च तदा महाबलपुरक्खतो हानं गन्त्वा सूकराळिभेरिपासाणनामकं 99 नरिन्दस्साविराधेन्तो उपदेसमसेसतो तत्थ तत्थ निलीने च अहुत्वा वेरिनो बहू 100 पतिट्ठपेत्वान सके रट्ठम्हि च पुरे यथा हपेतब्बे ठपापेत्वा रट्ठस्मिं साधिते हि च 101 निक्खमित्वा ततो भीममहासेनापूरक्खतो सीमातालत्थलिं नाम गामकं समुपागमि 102 तत्थ तत्थ निलीना च तदा दामरिका बहू रट्ठवासिकसेनञ्च आणापेत्वा महाबला 103 रक्खलङ्कापुरं चापि ठापितं सयमेव हि चमूनाथत्तने नेकसतयोधपुरक्खतं 104 भेरिकाहळनादेन आपूरेन्ता दिसोदिसं आणापेत्वा नदीभण्डगामकं समुपागमुं. 105 सुत्वा विधिं तं दमिळाधिकारी च सके भटे आणापेत्वा इमं तेसं गिरमब्रवी पञ्ञवा: 106 एत्थ दस्सेथ तुम्हाकं पक्खपातञ्च सामिनो; वीरत्तनञ्च तुम्हाकं एत्थ पस्सामहम्पि च. 107 अयं विदेसो च, इमे महासाहसिका रिपू; इति चित्तमकत्वान aamhaæ सामिस्स तेजसा 108 असंसयं मञ्ञमाना जयलाभं रणङ्गणे पदेसं युज्झितुं याथ पठमं गण्हितुं इति. 109 ततो ते च महुस्साहा निक्खमित्वाऽतिसाहसा अग्गहेसुं महासेनागामे ठानं तु युज्झितुं. 110 तदा योधोऽभयत्थेव पक्खन्दित्वा रणङ्गणा संजातविप्फुलिङ्गेहि आयुधञ्ञोञ्ञघट्टना करोन्ता गगनं सब्बं दिवा तारङिकितं विय, 111 सरवुट्ठिनिपातेन पूरेन्ता सकला दिसा आरभिंसु महायुद्धं गज्जन्ता वीरगज्जितं ----------- 13.[E.] भिन्नालवनगामके 14.[S.] पच्चागमित्थ tÃ. [SL Page 468] [\x 468/] ( 112 दमिळाधिकारी तु तदा रक्खलङ्कापुरस्स तु सहेव वीरभावेन सीसं गण्हि महब्बलो. 113 तदा दामरिका सब्बे भिन्दिंसु अपरायणा समुल्लङ्घितवेलोव ओघो 15 सागरवारिनं. 114 रणङ्गणं तदा आसि काकगिज्झादिसङ्कुलं दमिळाधिकारी च तदा पटिलद्धजयो रणे 115 महुस्सवं पवत्तेन्तो सेनङ्गपरिवारितो पुरं महानागकुलं अग्गहेसि महायसो. --------- 116 रक्खकञ्ञ्चुकिनाथोऽपि तदा मालावरत्थला निक्खमित्वा गतो खिप्पं महानागकुलं पुरं 117 दमिळाधिकारिं अद्दक्खि सोऽपि तेन सहेव हि मन्तेसि एवम्मतिमा कालाकालविदू तदा: 118 यथोपदेसं सामिस्स महानागकुलं पुरं अम्हेहि गहितं; सन्ति चाऽमता वेरिनो बहू; 119 गन्त्वान खण्डवग्गं ते पविसिंसु अपच्चया. जयं लद्धा ठितानञ्च योधानं सहसा तहिं 120 गमनं मे न रुच्चेय्य; पददेसोऽव सामिनं सरणं नाम अम्हाकं; तस्मा एत्थ निसीदिय 121 पच्चामित्ते अहुत्वान तत्थ तत्थ निलीनके आणापेत्वान रट्ठम्ही ठपापेत्वा सके सके तत्थेव कालं खेपेसुं महानागकुले पुरे. 122 खण्डवग्गं गता चापि बहू पच्चत्थिनो तदा वग्गिके परिवत्तेत्वा कत्तुकामा पुनाहवं 123 खण्डवग्गव्हये ठाने सब्बे सन्निपतिंसु ते. दमिळाधिकारी च तदा "युद्धाय समयो" अयं 124 इति चिन्तिय निक्खम्म महानागकुला पुरा आरभी समरं घोरं बकगल्लुद्धवापियं, 125 पलापेत्वान ते सब्बे पच्चागमि महामति. तदा केचि रिपू पत्ता सङ्घभेदकगामके; 126 सूकरभातुदेवाख्यो 16 चमूनाथो निजे भटे गहेत्वान महगाममागञ्छि समरत्थिको. ----------- 15.[A.] वेलेव ओघा. 16.[E.S.] देवाख्य. [SL Page 469] [\x 469/] ( 127 दमिळाधिकारी च तदा आणापेत्वा निजे भटे सङ्घभेदकगामं* सो पेसेसि पठमं सयं. 128 तदा ते च महावीरा गन्त्वान समरङ्गणं तेजोहुतासने तस्स नरिन्दस्स सिरीमतो 129 झपेत्वान बहू वेरी महानागकुलं पुरं पुनागमिंसु वत्तेन्ता तत्थ साधु महुस्सवं. 130 दमिळाधिकारी च तदा गण्हितुं तं चमूपतिं देवलङ्कापुरञ्चापि अञ्ञे चापि बहू भटे 131 पेसेसि समरत्थाय ते च गन्त्वा रणङ्गणं निरन्तरं पेसितेहि बाणेहि सकलं नभं 132 छादेन्तापि च गज्जन्ता पक्खन्ता समरङ्गणं मारेत्वान चमूनाथं भिन्दिंसु पटियोगिनो. 133 तदा तेपि महायोधा नादेन जयभेरिया दमिळाधिकारिं हासेन्ता महागाममुपागमुं. --------- 134 रक्खलङ्कापुरस्सापि तदेको जेट्ठभातुको करित्वानाधिकारित्तं सयमेवत्तनो तहिं 135 मतावसिट्ठे च बहू गहेत्वान सपत्तके चोरयुद्धायुपागञ्छि महानागकुलं पुरं. 136 दमिळाधिकारी च तदा भटे तत्था पि पेसयी. ते च भिन्दिंसु तं तत्थ मारेत्वान बहू रिपू. 137 भिन्ना योधा कुरवकगल्लव्हं ठानमागता. दमिळाधिकारी रक्खव्हो महानागकुला पुरा 138 निक्खमित्वान ते सब्बे भिन्दित्वान पुनागमि. --------- तदा विक्कमनामो च लोकगल्लो तथापरे 139 सपत्ता च बहू मानमुलपोत्थकिना सह युद्धत्थाय महागामे समागञ्छुं समन्ततो 140 सो च माणव्हयो मूलपोत्थकी समरे तहिं सद्धिं सपक्खपातेहि 17 सहसा जयमग्गहि. 141 दमिळाधिकारी च तद सहामच्चेहि मन्तयं एकेकस्मिं महायुद्धे विनासं 18 पि च वेरिनं भया 19 पलायनं चापि पस्समाना तहिं तहिं ----------- 17.[S.E.] सपत्तपाणेहि. 18.[A.] विनासो 19. [E.] भयं *हम्ब्[X]ग्ञ[X]gamuva (?) [SL Page 470] [\x 470/] ( 142 पुनाहवे निरुस्साहा इति मञ्ञाम वेरिनो; तथापि तेसं नम्मूलभावो नेव पदिस्सति. 143 रट्ठमज्झं चजित्वान निलीनेसु तहिं तहिं रट्ठमज्झमुपेतेसु हनिस्सामाति बुद्धिमा पूगदण्डावाटमेव पच्चागञ्छि महायसो. 144 ते व दामरिका तस्स अविजानिय मन्तनं समोसरिंसु ते रट्ठमज्झं दुग्गा ततो ततो. 145 दमिळाधिकारी सुत्वान तं पवत्तिं यथावतो ततोऽव निक्खमित्वान वीरेहि च पुरक्खतो 146 बोधिआवाटके गामे निसिन्ने 20 वेरिनो बहू हाने ततो सूकराळि-भेरिपासाणनामके 147 मधुत्थलव्हये दुग्गे चाति सब्बत्थ वेरिनो पवत्तिय महायुद्धं पापेत्वा 21 जीवितक्खयं 148 रट्ठमज्झमुपागम्म तत्थापि च तहिं तहिं पेसेत्वान सकं सेनं उम्मूलेत्वान तेऽखिले 149 अथो हुयलगामट्ठपधानानञ्च सन्तिका आगतं सासनं सुत्वा कुम्बुगाममुपागमि. --------- 150 ततो हुयलदुग्गट्ठो मञ्जुनामोऽधिकारि च कित्तिभुतव्हयो 22 चापि दुवे ते अधिकारिनो 151 अनप्पवीरसामन्तभटेहि परिवारिता हानं तमेवुपागञ्जुं पवत्तेन्ता महुस्सवं. 152 मञ्जुनामोधिकारी व ततो रक्खकसव्हयं दमिळाधिकारिं मानेत्वा इदं वचनमब्रवी: 153 "भिन्दित्वा रट्ठतो तुम्हं नानादुग्गेसु लीनका पच्चत्थिनो बहू याव पदं तत्थ न लब्भरे 154 मारेत्वा ताव ते सब्बे मयञ्चट्ठसहस्सके दुग्गे सिते सपत्ते च सुगलं चापि राजिनिं 155 गण्हिस्साम; अथो वेरी बहवो दुग्गनिस्सिता दुस्साध्या 23 यदि तुम्हेहि पेसेस्साम भटे" इति. 156 दमिळाधिकारी वचनं सम्पट्चैछिय तं ततो खिप्पं वननदीपस्सं पवेस्स सह सेनया ----------- 20.[A.] निसिन्ना. 21.[E.S.D.] पापेन्तो. 22. [A.E.]भुतव्भया. 23. [A.]दुस्साधा. [SL Page 471] [\x 471/] ( 157 गिरिदुग्गाधिरोहाय सीघं मालावरत्थलिं पयातानं सपत्तानमासु पायासि सन्तिकं. 158 तेऽपि निक्खन्तभवञ्च सुत्वा तस्स भयद्दिता महावनं पविसिंसु महापब्बतनिस्सितं. 24 159 दमिळाधिकारीपि च तं परिवारिय 25 पब्बतं तेहि सद्धिं महायुद्धं पवत्तिय असेसतो 160 विनासेन्तो गहेत्वान तं द्वादससहस्सकं अकण्टकं, जीवगाहं गहितानञ्च वेरिनं 161 विचारेत्वान कत्तब्बं गामेसु निगमेसु च आरोपेत्वान सूलेसु अनेकसतवेरिनो 162 महानागकुलस्साथ गामस्सपि समन्ततो सूलेसु बहुके वेरी आरोपेत्वा महब्बलो 163 कत्वा केचि तुलारूळ्हे झापेत्वा हस्मसेसकं महानागकुले येव निसीदित्वान गामके 164 तक्खत्तेन पसत्थेन नरिन्दस्स सिरीमतो आणाभेरिं चरापेसि गामेसु निगमेसु च. 165 तं पवत्तिं नरिन्दस्स वत्वा पेसेत्व सन्तिकं लभित्वान पसादं च महाराजस्स सन्तिका 166 तस्मिं येव महापञ्ञो स द्वादससहस्सके कत्तब्बानि विचारेन्तो निसीदित्थ महायसो. --------- 167 सब्बे पधानामच्चा च निसिन्ना कुब्बुगामके निक्खन्तकाला पट्ठाय yuddhÃya'mhesu रोहणं 168 तत्व तत्व महायुद्धे भटा अम्हेहि पेसिता वेरीनं अट्ठिसञ्छन्तमकंसु वसुधातलं; 169 वारेतुं च भटे एते जम्बुदीपाधिवासिनो 26 सब्बे वापि महायोधा न सक्कोन्ति कुदाचनं. 170 तस्मा भया निलीनेहि सपत्तेहि तहिं तहिं कातुं केहिचि सङ्गामं किं चिन्तेम इतो परं? 171 तेसं दामरिकत्तस्स मूलभुता तहिं तहिं दुग्गे वने पवेसेति 27 सुगला येव राजिनी. ----------- 24.[E.S.] निस्सिना 25.[E.S.] च रेत्वान. 26. [D.] दीपादिवासिनो. 27.[E.] व ते पविसन्ती. [SL Page 472] [\x 472/] ( 172 जीवगाहं गहेतब्बा तस्मा सा येव राजिनी. इति निच्छिय निक्खम्म कुब्बुगामा महामती 173 गन्त्वा हरीतकीवातं अनेकस्मिं पुरे तहिं हपेतब्बे ठपेत्वान सुभटे वीरसम्मते 28 174 कण्हवाटं ततो गन्त्वा सन्नद्धकवचायुधा वनगाम्हये ठाने रिपुसेनं सराजिनिं 175 दिस्वा तत्थ महायुद्धं करित्वान सुभिंसनं जयभेरिविरावेन भिन्दन्ता विय भूतलं 176 गहेत्वा राजिनिं सब्बं dhanajÃta¤ca'nappakaæ हपेत्वा धनरक्खाय ठपेतब्बे व कञ्चुकी 177 युद्धकीळं समारद्धं समापेन्ता तहिं तदा महिं हत्थेहि पादेहि मत्थकेहि च वेरिनं 178 सञ्छादेन्ता जीवगाहं गहेतब्बे च गण्हिय सब्बथा रोहणं रट्ठं अकरिंसु अकण्टकं. --------- 179 तदा केनचि लेसेन मुच्चित्वा वेरिहत्थतो गहेत्वान भटे केचि पलायन्ते भयद्दिते 180 फालकाळा 29 तयो वापि आयुक्खयमुपागता.30 तण्डिगामो 31 पब्बतव्हा 22 द्वे च लङ्कापुरो 33 तथा 181 द्वे भातरो दण्डनाथा कडक्कुड इतिस्सुता लङ्कापुरोऽति अञ्ञेऽपि सामन्ता सभटा बहू 182 उण्डनद्वारगामम्हि समागन्त्वा महारणे पभिज्जित्वान निग्रोधमारगल्लमुपागमुं. 183 तदा ते च महामच्चा ससामन्ता सपत्तके पच्छतो अनुबन्धन्ता फालकाळस्स सीसकं 184 पेसेत्वान पधानानं अमच्चानञ्च सन्तिकं लङ्कापुरं पब्बतव्हं जीवगाहेन गण्हिय करिंसु सब्बेथा सब्बे 34 कथासेसे सपत्तके. --------- ----------- 28.[A.] सुभे सुवीरसम्मते 29.[E.] फालकाळे 30.[E.] मुपागते. 31.[E.] तण्डिगामं. 32.[E.] पब्बतव्हे. 33.[E.] लंकापुरे. 34.[E.] सब्बं [SL Page 473] [\x 473/] ( 185 अधिकारी तदा एवं मन्तयी वञ्जुसव्हयो 35 आरद्धकाला पट्ठाय विजेतुं रोहणं इमं 186 तेजसा सामिनो अम्हं सङ्गामे येव वेरिनं कतं विनासं हित्वान अच्चन्तभयदायको 36 187 एवं सादीनवो राजापराधोऽति महाजने जानापेतुं कतो नत्थि निग्गहो पटियोगिनं; 188 तस्मा हि निग्गहेतब्बे निग्गहेत्वान सब्बथा सब्बत्थ पग्गहेतब्बे पग्गण्हित्वान सामिनो 189 करिस्साम यथादेसं संगहं निग्गहं इति;37 सब्बे सम्मन्तनं तस्स सम्पटिच्छिंसु सादरा. 190 आणापेत्वा सपत्तेऽथ बहू निग्गण्हनक्खमे निखणित्वा बहू सूले गामेसु निगमेसु च 191 आरोपेत्वान ते तत्थ अनेकसतवेरिनो तुलारूळ्हे कते केचि झापेत्वान बहू रिपू 192 परक्कमनरिन्दस्स दुस्सहं दुरतिक्कमं तेजोगुणं पकासेसुं सब्बथा विम्हयावहं. --------- 193 ततोऽनुग्गहयोग्गा च अरहन्ताऽनुगण्हितुं वनं दावग्गिना दड्ढं मेघा पावुस्सका यथा तं रट्ठं पसमं तेसुं 38 पग्गण्हन्ता यथाविधिं. 194 तं पवत्तिं सुणित्वान परक्कमनराधिपो महापसादसहितं पेसेसि इति सासनं: 195 जीवगाहेन गहिते अमच्चे सकलेऽपि च सुगलं राजिनिं चापि पेसेत्वा पठमं इध 196 सब्बं तत्थ धुरं भुताधिकारिम्हि समप्पिय पुरे कत्वा तन्निवासिं भिक्खुसंघमनप्पकं 197 इतो पेसितमादाय वाहिनिं चतुरङ्गिनिं तस्मिं तस्मिं जनपदे ठपेतब्बे ठपापिय 198 सीघमागम्म नक्खत्तमुहुत्ते सुभसम्मते सब्बेहेव अमच्चेहि पस्सितब्बो अहं इति. ----------- 35. [D.] मन्दिसव्हयो [S.] मन्दव्हयो. 36.[E.] भयदायकं 37. [E.S.D.] सन्नय्हन्ति महामतिं 38. [S.] तं रट्ठम्पि वसं नेसुं. [SL Page 474] [\x 474/] ( 199 Tato sabbe अमच्चा च तस्साऽदेसं यथावतो निस्सेसमविराधेन्ता निक्खमित्ववान रोहणा 200 पुळत्थिपुरमागम्म महासेनापुरक्खता वादेन्तेहि नदन्तेहि अप्पोठेन्तेहि भुयसा 201 वेलुक्खेपसहस्सानि पवत्तेन्तेहि सब्बथा जयसद्दं करोन्तेहि पुळत्थिपुरवासहि 202 अनुयातोऽपसङ्कम्म पवरं राजमन्दिरं महन्तेन विलासेन निसिन्नस्स सिरीमतो 203 तस्स राजाधिराजस्स पादपङ्कजरेणुहि निजानि उत्तमङ्गानि पवित्तानि अकंसु ते. 204 इति नयविनयक्कमानुयायी दवदहनुग्गतरातिभीमतेजो अपगत - रिपुकण्टकं जनिन्दो पटुमति कारयि रोहणं सवीरो. इति सुजनप्पसादसंवेगत्थाय कते महावंसे रोहणभञ्जनो नाम तेसत्ततिमो परिच्छेदो. --------- चतुसत्ततिमो परिच्छेदो. 1 ततो तस्मिं महीपाले रत्तिन्दिवमतन्दिते लोकसासनसंवुद्धिं करोन्ते मतिसंयुते 2 वस्सम्हि अट्ठमे तस्स नरिन्दस्स सिरीमतो सब्बे रोहणरट्ठाधिपासी हुत्वान एकतो 3 सुदारुणेन केनापि पापकम्मेन चोदिता पुन दामरिका जाता तिब्बव्यसनभागिनो. 4 राजा परककमभुजो निसामेत्वान तं विधिं सामच्चं महतिं सेनं पुन पेसेत्व तत्थ सो 5 हेट्ठा वुत्तेसु सब्बेसु गामेसु निगमेसु च पुरे विय बहुं युद्धं निच्चारद्धं पवत्तयं 6 निजतेजग्गिनो कत्वा इन्धनं रिपुवाहिनिं समन्ता 1 रोहणं रट्ठं अका खिप्पमकण्टकं. ----------- 1.[A.] सामन्ता. [E.] समन्तं. [SL Page 475] [\x 475/] ( 7 Tassa राजाधिराजस्स वस्से सोळसमे ततो एकाबद्धम्हि रट्ठम्हि महातित्थेन सब्बसो 8 पत्तायुसङ्खया केचि जाता तंरट्ठवासिनो परिवत्तिय वत्तेसुं समरं वरसम्मतं. 9 तत्थापि मतिसम्पन्नो पेसेत्वा चतुरङ्गिनिं धारा परागरासिंव 2 नासेसि पटियोगिनो. --------- 10 निवासत्ता मनुस्सानं सम्मादिट्ठिसमङ्गिनं लंकारामञ्ञदेसानं भेदो नेवत्थि सब्बदा. 11 लंकादीपाधिपतयो 3 रामञ्ञविसयिस्सरा उभोऽपेते सभागेन सदा परमसोगता. 12 तस्मा dvÅsu'pi देसेसु भुपाला पुब्बकाऽखिला दळ्हसंरूळ्हविस्सम्हा चित्तेन सहिता हिता 13 अञ्ञमञ्ञस्स पेसेन्ता महग्घानेकपहतं चिरकालमविच्छेदं सन्धानं सम्पवत्तयुं 14 परक्कमभुजेना पि रञ्ञा रामञ्ञभुमिपो सन्धिं चिरानुगं पुब्बभूपाला विय पालयि. 4 15 अथेकसमयं कण्णेजपानं सो हि दुम्मति इतो गतानं केसञ्चि दूतानं वचनं सुणं 16 लंकिस्सरस्स दूतानं गतानं निजसन्तिकं वुत्तिं पोरोणकं दीयमानकं परिहापयी. 17 बहि नेकत्थ नेकेहि गजा विक्कियमानका विक्केतब्बा न हेवाति सम्मतिञ्चापि कारयी. 18 वारणा ये तु रजततिक्कलानं 5 सतस्स वा सहस्सस्साऽच वा पुब्बे तत्थ विक्कीयमानका 19 द्वयस्स वा सहस्सानं विक्केतब्बा तयस्स वा इति सो मरियादञ्च ठपापेसि दुरासयो. 20 पण्णाकारस्स नीतस्स एकेकं हत्थिपाभतं पटिनावं दिय्यमानं पोराणं परिहापयी. 21 पस्सम्पि निजमुद्दिस्साऽनीतं लेखं सुवण्णयं "एते कम्बोजमुद्दिस्स पेसिता दूतमानुसा" ----------- 2.[A.] धरापरागतो ते च. [E.] धरापरागतो सोच. 3. [S.E.] पतिनो. 4.[A.E.] पालयं. 5.[S.] निक्खलानं. [SL Page 476] [\x 476/] ( 22 Iti यं किञ्चि वत्वान धनं सब्बं विलुम्पिय लङ्केसदूते मलयदेसे 6 दुग्गम्हि पक्खिपि. 23 तपस्सीनामदूतस्स लंकाधिपतिना कतं निजस्स संगहं सब्बं सुणन्तोऽपि च सब्बसो 24 लङ्किस्सरस्स दूतानं धनञ्च करिनो तथा नावायो चाति 7 तं sabbamacchinditvÃna'nÅtimà 25 पादेसु तेसं कारेत्वा भूसं मुसलपीळनं वारिसेवनकम्माय 8 वारकासु च योजयी. 26 एकदा कस्सपव्हस्मिं जम्बुदीपकनायके सोवण्णलेखसहिते पहिते सारपाहते 27 वारेत्वा तंमनुस्सानं तीरावतरणं ततो सापमानं हरापेयि लेखं तञ्च सकं पुरं. --------- 28 ततो सीहळदूते सो समाहूयेऽकदा ब्रुवि: "इतो पट्ठाय नो रट्ठं नावा सीहळदेसतो 29 न पेसनीया; यदि ते पेसेस्सन्ति ततो पुन, एत्थोऽपयाते दूते ते घातेन्तानम्पि सब्बसो 30 तुम्हं नेवत्थि दोसोऽति पण्णं नो देथ सम्पति; यदि नो देथ गेहं वो गन्तुं नेव लभिस्सथ." 31 इति ते लङ्घयित्वान सरट्ठानागमाय हि लेखापिय 9 ततो तेसं पण्णं गण्हित्थ हत्थतो. 32 वाचिस्सरञ्चाचरियं 10 धम्मकित्तिञ्च पण्डितं सच्छिद्दाय हि नावाय विस्सज्जापेसि सागरे. 33 अथेकदा गजे केतुं लंकाधिपतिपेसिते पण्णाकारे च भण्डे च गहेत्वा दूतहत्थतो 34 गजे चुद्दस वो देम रूपियं वाऽति वत्व सो मुसा च केवलं भासि न देन्तो तेसु किञ्चिपि. 35 ततो लंकाधिपतिना कम्बोजविसयं पति सम्पेसितं राजकञ्ञं पसय्हावहरी च सो. 11 --------- 36 राजा परक्कमभुजो नेकधा तेन कारितं विप्पकारं सुणित्वान भुसं संकुद्धमानसो ----------- 6. [D.S.] मलयादेसे. 7. [A.] चापि 8. [A.] वारिपेसन-, 9. [E.S.] लिखापिय. 10. वागिस्सरं (सब्बेसु.) 11. [D.S.E.] पसय्भावचरिंसु ca. [SL Page 477] [\x 477/] ( 37 जम्बुदीपम्हि सकले राजा को नाम विज्जते कातुं मदीयदूतानं समत्थो किच्चमीदिसं ? 38 इच्चामच्चे समाहूय "अरिमद्दनराजिनो गहणं मारणं वाऽसु vidheyyami"ti भासि सो. 39 तदा आदिच्चदमिळाधिकारीति समञ्ञितो तत्थेको गणकामच्चवरो पग्गहितञ्जली 40 अभासीदं वचो रञ्ञो गन्तुकामो सयं हि सो; "योजेत्वाऽलं* महामच्चे मूलभूतेऽत्र कम्मनि; 41 उपदेसमग्गा तुम्हाकं ओक्कन्तिं नेव कुब्बतो पटिलद्धनियोगस्स एकाकिस्सापि मे सतो 42 सामिनो दुरतिक्कन्तसासनस्स हि सासनं अमोघं कातवे कप्पं जातु नो भारियं" इति. 43 राजा सुत्वा पसन्तो ते पेसेतब्बे भटाधिपे सब्बे तस्मिं समप्पेत्वा खिप्पं गन्तुं समादिसि. 44 नावा विसेसतो 12 नेकसतसङ्खा 13 महायसो खिप्पं सम्पादनीयाऽति नियोगमकरी ततो. 45 तदाऽहेसुं समारद्धनावाकम्मन्तसङ्कुला एककम्मन्तसालाऽव तीरदेसा समन्ततो. 46 ततो पञ्चहि मासेहि सब्बा ता सुसमापिय पल्लववङ्कतित्थम्हि तुरितं सन्निपातयि 47 संवच्छरप्पहोणं सो पाथेय्यं तण्डुलादिकं वम्मायुधादिकं नेकं युद्धोपकरणंपि च 48 तिक्खग्गे वारणत्थाय खाणवारे 14 अयोमये गोकण्णके 15 नेकसतसहस्सगणिते पि 16 च, 49 वीसपीतसल्लसञ्जातवणानं सन्तिहेतवे तिक्खानगदजातानि 17 गोसिङ्गनिहितानि च, 50 जलासयेसु नेकेसु विसमिस्सितवारिनं विसूपसमनत्थाय तथेवोसधजातियो, ----------- 12.[A.] नावाविस्सो. 13.[A. -]संखाताय. 14.[E.] वारणानं 15.[S.D.@]GÃkaïÂake. 16.[A.] हि. 17.[A.E.] तिक्खानं जायुजातानि. * योजेतुं + अलं [SL Page 478] [\x 478/] ( 51 सकण्णदिद्धे गम्भीरानुप्पविट्ठे 18 दुरुद्धरे सरे ततो नीहरितुमयोसण्डासकेऽपि च, 52 तथा भिसक्के निपुणे थियो च परिवारिका अनूनं पटिपादेसि महाराजिद्धिसंयुतो. 53 नेकसहस्सगणनागणितं पबलं बलं समारोपिय नावासु संविधानेकदेविदो 54 एकाहेनेव पेसेसि निखिला ता महीपति. नेकोपकरणाकिण्णा सम्पुण्णा सुभटेहि सो 55 समं मज्झे समुद्दस्मिं गच्छन्तो सोऽतिवेगसा नावानं सञ्चयो दीपो जङ्गमो विय दिस्सथ. --------- 56 अवरुद्धा विरुद्धेहि तासु वायूहि काचन नस्सिंसु सागरे; काचि विदेसं पविसिंसु च. 57 एकं नावं समारूळ्हा सुसमत्था बहू भटा काकदीपे समोतिण्णा सत्थयुद्धं पवत्तिय 58 तन्दीपवासिनो जीवगाहं गण्हिय नेकके ततो लङ्काधिराजस्स समानीयोपदस्सयुं. 19 59 पञ्चनावासमारूळ्हा तदा योधा महब्बला रामञ्ञविसये तित्थमोतरुं कुसुमव्हयं. 60 ते कित्तिनगरगिरिप्पमुखा पबला भटा पट्ठायोतिण्णतित्थम्हा सन्नद्धकवचायुधा 61 रामञ्ञरट्ठवासिं तं बलं नेकसहस्सकं घातेन्ता समरे घोरे मत्तेभाव 20 समन्ततो 62 नाळिकेरादिके नेके सञ्छित्दन्ता महीरुहे अग्गिं खिपन्ता गामेसु रज्जभागं विनासयुं. --------- 63 नावा चाऽदिच्चदमिळाधिकारीसमधिट्ठिता समोतरि तहिं रट्ठे तित्थे पप्फालमव्हये. 64 तथेव खिप्पं दमिळाधिकारीपमुखा जना करोन्ता समरं घोरं भिंसनं वेरिधंसनं 65 ते जिवगाहं गण्हन्ता बहू जानपदे जने संखोभेसुं तदा रट्ठं भुसं रामञ्ञसव्हयं. ----------- 18. [E.D.] सच्छिन्नदण्ड गम्भीरानुप्पविट्ठा. 19.[E.S.] समानीयपदस्सयुं. 20. मदेभाऽव (sabbesu) [SL Page 479] [\x 479/] ( 66 Tato pavissa नगरं उक्कमं भीमविक्कमा रमणाधिपं निघातेसुं सीहळा सत्थकक्खला. 67 तत्थाभिभुय रमणे कत्वा रज्जं सहत्थगं महावीरा समारुय्ह पवरं सितकुञ्जरं 68 पदक्खिणं करेन्ता ते नगरं तं भयातिगा ततो लंकिस्सराणाय तत्थ भेरिं चरापयुं. 69 तदारामञ्ञविसये जना भयविकम्पिता ताणमञ्ञं न पस्सन्ता सब्बे सम्भुय मन्तिय 70 "अनुवच्छरमम्हाकं हन्थतो यावदिच्छकं इतो पट्ठाय नेतब्बा करस्सत्थाय कुञ्जरा. 71 अच्छिज्जेवं पनम्हाकं धनजातं तमीदिसं 21 न कारेति यथा लङ्कामहीपालो सुदुस्सहं 72 वदन्तेहि भदन्तेहि तथा तस्साऽनुसासनिं दयितब्बा मयं सब्बे सब्बकालं दयालुहि" 73 इति वत्वा सके दूते सहसा लेखपाणिनो पेसेसुं भिक्खुसंघस्स लङ्कादीपनिवासिनो. 74 ततो संघस्स वचना निकायत्तयवासिनो मुदुभावमुपेतस्स लङ्काभुमिपतिस्स ते 75 पेसेन्ता वारणे नेके पटिसंवच्छरं करुं सच्चसन्धेन सन्धानं लङ्काधिपतिना पुन. --------- 76 परक्कमव्हयो पण्डुराजाथ मधुरापुरे कुलसेखरसञ्ञेन सत्तुरञ्ञा रणत्थिना 77 आगन्त्वा बलकायेन सद्धिं रुद्धे सके पुरे जम्बुदीपतले राजमदिस्वा सरणारहं 78 "सत्तुतेजोहुतासेक - salabhassa'tthu मे भुसं सरणारह, ते पादयुगं वजिरपञ्जरं" 79 इति वत्वान पाहेसि दूते लंकाधिपन्तिकं. लंकिस्सरो गिरं तेसं सुणित्वा इदमब्रुवि: 80 सरणं नो पविट्ठस्साऽपदा चे नापनीयते तं परक्कमबाहुत्तमम्हाकं घटते कथं ? 81 मंनिस्सितो दुप्पसहो सत्तुना येन केनचि; ससो चन्दस्सितो केनाभिभुतो मिगसत्तुना ? ----------- 21.[D.S.] जातुस्स नमीदिसं. [SL Page 480] [\x 480/] ( 82 "लङ्कापुरदण्डनाथ, मारेत्वा कुलसेखरं पण्डुराजं सके रट्ठे पतिट्ठापिय ehi"ti. 83 लङ्कापुराभिधानोऽथ दण्डनाथो सुविक्कमो युद्धोपायविदू सत्तुमहारञ्ञदवानलो 84 एवन्ति राजिनो आणं mÃlaæ'va सिरसादिय सामन्तेहि पहूतेहि युद्धदक्खेहि अन्वितो 85 महासेनाय सङ्गामदुब्बाराय पुरक्खतो नगरा निक्खमित्वान महातित्थमुपागमि. --------- 86 कुलसेखरराजापि नगरं मधुरव्हयं सपुत्तभरियं पण्डुराजं हन्त्वा समग्गहि. 87 महारञ्ञा पवत्तिं तं सुत्वा "taævaæsajassa'pi रज्जं गहेत्वा detu"ti पुनरेव नियोजितो 88 तीत्थं ओरिमतीरे सो तलब्बिल्लव्हयं 21 अगा. अनेकसतनावायो आरोपेत्वा महाबलं 89 निक्खम्मण्नवपिट्ठेकं गन्त्वा रत्तिन्दित्वा तते पारं दिस्वा तहिं सत्तुसेनाय ठितभावतो 90 नावायमेव सन्नद्धं कारेत्वा सकलं बलं अगाधे येव नावानं सन्निवत्तनभावतो 91 तत्थेवोतरणे सब्बसेनासन्नाहतेमना सेनमारोपयित्वेकदोणिनावा सतानि सो 92 दमिळानं थलट्ठानं पतन्तीसुसुवुट्ठिसु हपापेत्वान पुरतो चम्मजं सरवारणं 93 पण्डुरट्ठे तलब्बिल्लव्हये तित्थम्हि ओतरि. दमिळे तं पलापेत्वा तित्थट्ठे तित्थमादिय 94 निसिन्नो तत्थ चत्तारो रणेऽकासि महब्बलो. वडवलत्तिरुक्कादि-nìÃlÃravhayo तथा 95 कुडयमुत्तुरायरो 22 विल्लवारायरव्हयो A¤cukoÂÂanìÃlvÃro narasÅhadevaavhayo 96 इति पञ्चसु सामन्तेस्वागतेसु च युज्झितुं तेहि सद्धिम्पि युज्झित्वा मारेत्वा दमिळे बहू. ----------- 21.[D.] तलव्चिल्लव्हयं. [E.S.] तलडिल्लम्हयं. 22.[E.] कुण्डमुत्तु. [SL Page 481] [\x 481/] ( 97 Tesamasse गहेत्वान पीळापेन्तो महावमुं गण्हि रामिस्सरं पञ्च रणे कत्वाऽथ सो तहिं 98 निसिन्नो नवयुद्धानि कत्वान दसमे रणे सिलामेघो नरतुङ्ग-ब्रह्ममहारायरव्हयो 23 99 इलङिकियो 24 रायरो च तथाऽञ्चुकोट्टरायरो पलुदियरायरव्हयो 25 पणसियरायरव्हयो 100 इच्चेते छ च सामन्ते मुत्तसामन्तपञ्चके महन्तं बलकायं सो गहेत्वान समागते 101 युद्धं कत्वा जयम्पत्वा गहेत्वा बहुके हये मारेन्तो दमिळे रामिस्सरतो चतुगावुतं 102 सागरद्वयमज्झट्ठं कुन्दुकालमगा ततो वनं पविट्ठा दमिळा पलायित्वा भय बहू; 103 ते गहेत्वा ततो केचि सूलमारोपयी तहिं दमिळेहि पुरा भिन्नं लंकादीपम्हि चेतियं 104 कारेतुं सकलं युत्तं 26 तेहेवेति विचिन्तिय लङ्काधिपतिनाऽणत्ते एके रतनवालुके 105 लङ्कादीपं नयित्वान कम्मं कारेसि चेतिये. लङिकिस्सरोऽपि तं थूपं दमिळेहि विदारितं 106 बन्धापेत्वाऽवसानस्मिं कातवे थूपिकामहं अगानुराधनगरं सामच्चो सपरिज्जनो. 107 लङ्कादीपे महाभिक्खुसंघञ्च सन्निपातयि. उपट्ठहन्तो तं सङ्घं पच्चयेहि चतुहि पि 108 चातुद्दसे अनुप्पत्ते पुरे भेरिं चरापिय "अलंकरोन्तु नगरं, गन्धमालादिमादिय 109 महाजनो महाथूपट्ठानं यातु सुवे" इति सब्बं पुब्बविधिं साधु कारेत्वा पुण्णमासियं 110 नानामणिसमाकिण्णमोलिमालङ्गदादिहि मण्डनेहि महग्घेहि devalÅlÃya'laÇkato 111 देवच्छराविलासेहि सुमण्डिततनूहि च अनेकसतमत्तेहि ओरोधेहि पुरक्खतो ----------- 23.[E.D.S.] ब्रह्ममहाराजव्हयो 24.[E.] इलंकिय. 25.[S.] फलुण्डिय [E.] फलुण्डिय. 26.[E.] सकलं पटिकातब्बं. [SL Page 482] [\x 482/] ( 112 नानाभरणवत्थेहि चित्तवेसविलासिहि महायसेहि नेकेहि सामन्तेहिपि अन्वितो 113 सब्बङ्गदीपपूजाय पूजेन्तीहि च चेतियं जलन्तसोण्णसन्नाह-हत्थिअस्सघटाहि च 114 जनकायभरेनेव संसीदेन्तो वसुन्धरं छत्तचामरकेतुहि छादेन्तोऽव दिसामुखं 115 नानातुरियघोसेहि भिन्दंव 27 गिरिगब्भरे सिरिसम्पत्तिया लोकलोचनानि हरं हरं 116 करण्डकेतुभिंकारतालवण्टघटादिनं रंसीहि सोण्णभण्डानं तं ठानं पिञ्जरं करं 117 सो वड्ढमानच्छायायमागन्त्वा राजमन्दिरा देवराजविलासेन अट्ठासि चेतियङ्गणे. 118 पवालवेदिकायेऽच अनेकसतभिक्खवो परिक्खिपन्ता चाऽगम्म चेतियं परिवारयुं. 119 सोवण्णथूपिकं राजा पतिट्ठापिय चेतिये सीसट्ठादिच्चकेलाससिरिं लोकस्स दस्सयि. 120 तस्मिं दिने अभावोऽव रत्तिया 28 नगरे अहू, दीपपूजाय ra¤e¤¤Ã nu थूपट्ठथूपिकाय नु. 121 एवं परक्कमभुजो भुमिपालो महामहं कारेत्वा वरथूपस्स puÊatthipurameva'gÃ. --------- 122 परक्कमपुरव्हं सो दण्डनाथोऽपि कारयी. खन्धावारं कुन्दुकाले तस्सिच्छन्तो चिरट्ठितिं 123 चतुस्सतद्विसहस्सरतनायतमुन्नतं पासाणमयपाकारत्तयं, द्वादस गोपुरे 124 चतुस्सालघरं चेव कारेत्वा परिखातयं यथा जलानि गच्छन्ति सागरा सागरं तथा; 125 वसमानो तहिं दुग्गे सामन्ते वसमानयी, कडक्कुडियराजव्हं चोळगङ्गादिकेऽपि च. 126 सीहळानं बले एवं वड्ढमाने दिने दिने कुलसेखरराजापि पलापेतुं tato'va 27 te ----------- 27.[E.] Bhindanto. 28.[E.S.D.] Rattimpi. 27.[S.] Tatheva. [SL Page 483] [\x 483/] ( 127 सुन्दरपण्डुराजव्हं पण्डुराजव्हयम्पि च अञ्ञे बहू च समन्ते पेसेसि बलिनो पुन. 128 लंकापुरव्हयो तेहि सद्धिं कत्वा तयो रणे पलापेत्वान ते गामं चरुक्कोट्टव्हमग्गहि. 129 ततोऽपि निक्खमित्वान सामन्तेहेव तेहि च आळवन्दपेरुमालव्हयेन दमिळेन च 130 महायुद्धं करित्वान जयं पत्वा समग्गहि कोळुवूरुव्हयं गामं मरुथूपव्हयम्पि च 131 सो कङ्कुण्डियरट्ठे 28 च रट्ठे कोलूरुनामके 29 दण्डनाथो वसेऽकासि भटे मरवरव्हये. 132 वीरगङ्गस्स रट्ठस्मिं कुणप्पुनल्लुरादिके 30 बहू गामे च निगमे विलुम्पित्वा महब्बलो 133 सामन्तं बलवन्तञ्च माळवरायव्हयं दमिळानं सहस्सानि ववसे कत्वा तहिं वसि. --------- 134 ततोऽथ सो निवत्तित्वा परक्कमपुरं अगा भत्तवेतनदानेन सन्तप्पेतुं सकं बलं. 135 गच्छन्तो 31 अन्तरामग्गे गामे वडलि नामके निसिन्नेनाऽळवन्देन युद्धं कत्वान तं वधि. --------- 136 कुलसेखरराजाथ बलवा सीहविक्कमो युद्धक्खममहासेनो सङ्गामोपायकोविदो 137 महामच्चेऽपि पेसेत्वा पहूतबलवाहने असमत्थो विजेतुं तं सयं युद्धाय निक्खमि. 138 माळवचक्कवत्ती च माळवरायरव्हयो परित्तिक्कुडयारो 32 च तोण्डमानारयव्हयो 33 139 तुवराधिपवेळारो 34 वीरप्पेरयरायरो सेङ्कुद्धियरायरव्हो निगळधरायरव्हयो 140 करुम्मळत्तरायरो तथा नकुलरायरो Puækuï¬anìÃlvÃro करम्बरायरव्हयो ----------- 28. [E.] कञ्चकुडियरट्ठे. 29.[E.] काल्लूरु. 30. [A.] नलुरादिके 31. [A.] आगच्छन्तो. 32. [E.] परित्तिक्कुण्डियारो 33. [A.] तोण्डमारायरव्हयो. 34. [E.S.] तुवराधिपतिद्वेऽळारो. [SL Page 484] [\x 484/] ( 141 कण्डियूरुथलण्डूरु nìÃlvÃravhayÃpi च काङ्गयारो 35 वीरगङ्गो द्वे मुवरायरव्हयो 142 AlatturunìÃlavÃro तयो मन्नयरायरा Kalavaï¬iyanìÃlvÃro केरळसीहमुत्तरो 143 इच्चादयो च सामन्ते हेट्ठा वुत्ते च गण्हिय परक्कमपण्डुरञ्ञो रट्ठे सेसं बलम्पि च 144 मातुलानं कोङ्गुरट्ठद्वये च सकलं बलं रज्जे तिरिणवेलिस्मिं सब्बञ्च बलमत्तनो 145 निच्चविनोदमाणवरायरो पट्टिरायरो तङ्कुत्तरायरो 36 चेव तोम्पियरायरव्हयो 146 आळवान्दप्पेरुमाळो 37 चोळकोनारसव्हयो तथा तङ्गिप्पेरुमाळो अलखियरायरव्हयो 147 माणाभरणराजव्हो अवन्दियरायरव्हयो मुन्दियरायरवव्हयो 38 विट्टारे दमिळोपि च 148 इतीमे चेव सामन्ते महन्तबलवाहने गहेत्वान समागन्त्वा परक्कमपुरन्तिकं 149 "सीहळानं सिरच्छेदं कत्वा रामिस्सरे मम अस्मिं वारे देवपूजा हेस्सत्याऽयतने" इति 150 सीहनादं नदित्वान खन्धावारं निवेसयी एरुक्कोट्टव्हये 39 चेव गामे इडगलिस्सरे. --------- 151 ततो परक्कमपुरं बन्धावारं विलुम्पितुं थलतो च महासेनं पेसेसि कुलसेखरो आरोपेत्वा बहू नावा समुद्दपिट्ठितो पि च 152 इच्चानेकमुखा गन्त्वा युज्झमाने महाबले आसि द्विन्नं समुद्दानं कूलज्झोत्थरणं इव 153 लंकापुरव्हो कत्वाऽथ सन्नद्धं सो महावमुं निक्खम्म खन्धावारम्हा तेहि युज्झितुमारभी. 154 ततो दमिळसेना सा युज्झमाना महारणे पत्वा खग्गप्पहारञ्च सरवेगमनप्पकं 155 किलन्ता विनिवत्तित्वा sakhandhavavÃrameva'gÃ. एवमेवं समागम्म तेपञ्ञस रणे अका. ----------- 35. [E.] कंगयरो. 36.[E.] तंकुट्टरायरो. 37.[S.] आळवाना. 38.[E.S.] मुनयध. 39.[E.S.] एरुक्काटव्भये. [SL Page 485] [\x 485/] ( 156 कुलसेखरराजाऽथ युद्धे पराजयं दिस्वा सयञ्च निक्खम्म पेसेसि युज्झितुं बलं. 157 लङ्कापुरव्हयो सब्बद्वारानि विवरापिय MahÃselaæ'va सं सेनं अग्गे कातुन निग्गतो. 158 युज्झित्वा दमिळे नेके mÃretva'sse च गण्हिय जयं पत्वाऽनुबन्धन्तो कुरुम्बण्डङ्कलिं 40 अगा. 159 खन्धावारं तहिं कातुमारद्धे कुलसेखरो कारेत्वा एकतो युद्धे भिन्नं तञ्च महाबलं 160 सारभूतं अत्तसमं महासेनञ्च गण्हिय सयमागम्म युज्झित्थ पटिसत्तुभयावहो. 161 खग्गमच्छसहस्सेहि हयवीचिसतेहि च पदातिजलभारेन छत्तफेणावलीहि च 162 सरापगानिपातेहि भेरिनादरवेहि च तदा महण्णवोऽवाऽसि रणभुमि हयावहा. --------- 163 एवं महति युद्धस्मिं वत्तमानम्हि सीहळा महाविक्कमसम्पन्ना भुजकण्डुं विनोदयुं. 164 विल्लवरायरव्हञ्च वोळकोनारमेव च याधवरायरव्हंच 41 सामन्तं सुमहाबलं 165 भटे नेकसते राजमच्चे सब्बे व 42 मारयुं. कुलसेखररञ्ञाऽभिरूळ्हं विज्झुं हयम्पि च. 166 पिट्ठिं दस्सेसि dÃtuæ'va ससेनो कुलसेखरो सीहळानं महाखग्गप्पहारावसरं ततो. 167 युद्धे पलायता तेन विक्कमोऽच 43 न केवलं चत्तो, सीहासनं छत्तमलङ्कारादिकम्पि च. --------- 168 गन्त्वा लंकापुरो दुग्गं एरिक्कावुरुनामकं 44 अज्झावुत्थं सपत्तेन कुलसेखरराजिना 169 झापेत्वा तं नवं दुग्गं कारेत्वान सयं ततो कञ्चिकालं वसित्वान तत्थ लंकाविदू तदा ----------- 40.[E.] कुरुम्बाण्डनकलिं. 11. [D.] याम्बरासरव्हं च [A. -]रायरव्हे च. 42. [E.] राजसामन्ते ceva. 43. [E.S.] Vikkamo ca. 44. [A.]Erikka - [SL Page 486] [\x 486/] ( 170 Tato nikkhamma वडलिं पविसित्वा ततोऽपि च गन्त्वा च सहसा गण्हि देविया पट्टनं ततो. 171 ततो सिरियवलं गन्त्वा कोळुवुक्कोट्टनामकं दुग्गमज्झावसन्तं तं खुद्दकङ्कुण्डरायरं 172 सन्नद्धं निद्धमेत्वान कत्वान समरं खरं तथामच्चे व बहुके कुलसेखरराजिनो तत्थ युद्धे पलापेत्वा दुग्गं तम्पि च गण्हिय 173 झापेत्वान महागामे वीसति सत्त दन्तिके निवसं कोळुवक्कोट्टे 45 तदा भीमपरक्कमो 174 दमिळो कलिङ्गरायरो चोळकोनारुभोपि ते याथवरायरसामन्तो 46 तथा विल्लवरायरो 175 दमिळो कलिङ्गरायरो 47 सुन्दरपण्डुरायरो नरसीहदेवरो चेव तथा पण्डियरायरो 176 इच्चेतेहि वसन्तेहि विजानञ्चाथ गामके युज्झन्तो ते च भिन्दित्वा मारेत्वा दमिळे बहू 177 गहेत्वान बहू अस्से सम्पन्नबलवाहनो निवसन्तो ततो ठाने कुण्डयंकोट्टनामके 48 178 कुण्डयमुत्तुरायरो तथा कण्डिलियरायरो 49 याधवरायरो चेति सामन्ते दमिळे तयो 179 वसे कत्वा वसं तत्थ ठाने ठानविदू सयं विक्कमचोळप्पेरव्हे 50 दुग्गे पण्डियरायरो 180 Paï¬imaï¬anìÃlvÃro वीरमङ्गो च रायरो कक्गकोण्डिप्पेरयरो इच्चेते च तयो तदा 181 वसे कत्वा महावीरो कामन्दक्कोट्टवासिके पायासि मरुथुक्कोट्टं कत्तुकामो महाहवं. --------- 182 तहिञ्च चोलकोनारो 51 तोन्द्रियो 52 च तथा' परो सुत्तण्डारो च सामन्तो दमिळो वीरगङ्गरो 183 कुत्तण्डरो तथा चेऽवमादीहि तुमुलं रणं कत्वान तोन्द्रियं तत्थ पापेत्वा जीवितक्खयं ----------- 45.[A.] कोटवुक्के द्वे 46.[A.] यथावरायर. [E.] याधवराय. 47. [A.] कलिंङ्गरायरोचेव. 48.[A.] कुण्डयंनेकनामके. 49. [A.] कण्डिलिरायरो. 50.[D.S.] Vikkamma. 51.[D.S.@]KÃnÃgo 52. [D.] Tondiso [SL Page 487] [\x 487/] ( 184 गहेत्वा तस्स अस्से च मारेत्वा दमिळे बहू उत्तरिं अग्गही दुग्गं कङ्गकोट्टानितिस्सुतं 53 185 निक्खमित्वा ततो ठाने निसिन्नो पणिवव्हये 54 AÊatturunìÃlvÃrà दुवे पन्द्रियरायरो 186 विल्लवरायरो चेव चुल्लकङकुण्डरायरो इच्चेऽतेहि महायुद्धं कत्वा भेत्वान ते तहिं 187 गहेत्वा पणिवक्कोट्टं पच्चावुत्तो ततो पन यथानिसिन्नमागम्म कङ्गकोट्टानमे 55 सो 188 ततो अणिवलक्कोट्टं गन्त्वा युद्धाय तत्थ च खण्डमालवरायरो 56 दुवे च वीरगङ्गरा 189 दमिळो चोळकोनारो इच्चेतेहि महाभवं कत्वा भेत्वान ते सब्बे मारेत्वा दमिळे बहू 190 गहेत्वान बहू ca'sse दुग्गेन सह तेन च नेट्टूरुञ्च गहेत्वान निसिन्नोऽव तहिं सयं 191 कुत्तण्डो वीरगङ्गो च तंगिप्पेरुमालमिच्चपि 57 तन्निस्सिते च दमिळे अनेकसतसङ्खिये 192 तथा इलङ्कियञ्चेव अञ्चुकोट्टञ्च रायरं वसे कवोन दवोन मण्डने कुण्डलादिके 193 इलङ्कियरायरस्साऽथ दत्वा नाममभिच्छितं "राजवेसीभुजङ्गादि - सिलामेघो" ति विस्सुतं --------- 194 एत्थन्तरे परक्कन्तपण्डुराजस्स अत्रजं वीरपण्डुकुमारोऽति विस्सुतं सब्बपच्छिमं 195 Pitura¤e¤¤Ã pabhaggassa saputtabhariyassa hi वसङ्गतस्ससत्तुनं जीवितक्खयपापने 196 अञ्ञतरेनुपायेन मुत्तं हत्था अरातिनं, भयाऽनागम्म रट्ठस्मिं निसिन्नं मलयव्हये, 197 सुत्वान दूतं पेसेसि "अहमेत्थ महाभावे विजेत्वा असकिं भुपं 58 सामच्चं कुलसेखरं 198 रज्जभागं गहेत्वान पमाणा द्वत्तिगावुते मधुरायाऽविदूरस्मिं देसस्मिं समुपट्ठितो. ----------- 53.[E.] कङ्गकोण्डानि - 54. [D.] पाणिवाभये. 55.[E.] कंगकोण्डान मेव 56. [E.] कण्डदेव मालवरायरो. 57.[A.] तहिप्[X]ग्ञे[X]परुमाल58.[E.] भुसं [SL Page 199] [\x 199/] ( 199 अम्हं सामी च तुम्हाकं पितुरञ्ञोऽनुरक्खनं पच्चासिंसं हते तम्हि अरातीहि नरादिपे 200 निसामेत्वा पवत्तिं तं गतो मे सरणं इति हतो चे वेरिराजेन घातेत्वा तम्पि सम्पति 201 परक्कमपण्डुरञ्ञो रज्जं तंवंसजो यदि विज्जते कोचि, तस्सापि dethÃta'mhe नियोजयी; 202 तस्मा भयमकत्वानन सीघमागम्म पेत्तिकं अनुसासथ rajja"nti वत्वा सच्चं वचो मुदुं. --------- 203 कुमारोऽपि निसामेत्वा तं वुत्तन्तं यथाविधि कालक्खेपमकत्वान तस्सन्तिकमुपागमि. 204 तदा वत्वा कुमारस्साकिञ्चनस्साऽगतत्तनं लङ्कं लङ्कापुरो पण्णं महाराजस्स पेसयी. 205 महाराजा पवत्तिं तं विदित्वान यथाविधि सोण्णरुप्पमयानेकभाजने भोजनारहे 206 सोण्णरुप्पमये येव दीपाधारे bahÆ'pi च निवासनारहे वत्थे अत्तनोऽव महारहे 207 कण्णकुण्डलभारे च चलये रतनामये पहिणिच्चादिके हट्ठो पाभतं पारितोसिकं. 208 ततो कुमारो तं सब्बं पाभतं मतिमाऽदरा 58 नमस्सित्वा दिसं रञ्ञो सादरो सम्पटिग्गही. --------- 209 मुण्डिक्कारे तदा खण्डदेवमालवरायरं 59 युज्झित्वान पलापेत्वा तम्हा ठाना महाबलो 210 कीळमङ्गलनामे च मेलमङ्गलनामके रट्ठद्वयम्हि दमिळे वसे कत्वा वसं तहिं 211 ततो भयपराधीनमानसं मानवज्जितं सरणायातं वीरो तदा माळवरायरं 212 पुन दत्वा मुण्डिक्कारं यथाठाने नियोजीय द्विन्नं मङ्गलरट्ठानं नायकं तं विधाय च 213 मुण्डान्नानं कोट्टगतं 60 गोकण्णनाण्डनायकं कत्वा अणिवलक्कोट्टे वासं लङ्कापुरो तदा ----------- 58. [E.] मतिमादनं. 59.[E.] कुण्डदेव. 60.[A.] कोण्डगतं. [SL Page 489] [\x 489/] ( 214 Tato nikkhamma नेट्टूरुं पविस्स सहसा सयं मानवीरमधुरायं सामन्तेहि निवासिहि 215 AÊatturunìÃlvÃrà दुवे कालिङ्गरायरो कालिकालरायरो वेति 61 इच्चेतेहि महारणं 216 कत्वा बहू च दमिळे तथा 62 कलिकालरायरं गन्त्वा हत्थगतं कत्वा मधुरं तं महाबलो 217 अथो बहु च दमिळे तथा मुवरयम्पि च करुम्बुळत्तरायरञ्च वसे कत्वान अत्तनो 218 AÊatturunìÃÊassa 63 दुग्गं गन्त्वा ततो बली काळिङ्गरायरो चेव चुल्लकंकुण्डरायरो 219 इच्चेतेहि महायुद्धं वत्तेत्वा दुरतिक्कमो पलापेत्वान ते तम्हा ठाने भीमपरक्कमो 220 गामे कतिपये चेव झापेत्वा विस्सुते ततो पुनदेव महावीरो नेट्टूरुं समुपागमि. 221 तदा मुखा दक्खिणम्हा चुल्लकङिकुण्डरायरो AÊatturunìÃlvÃrà दुवे मन्नयरायरो 222 परित्तिक्कुण्डियारो च तथा सेङिकुण्डिरायरो पहूता दमिळा ca'¤¤e सङ्गामविधिकोविदा 223 अब्भन्तरिमसामन्ता कुलसेखरराजिनो कालिङ्गरायरो चेव तेन्नचंपल्लरायरो 64 224 आळवन्दप्पेरुमाळो इच्चेते दुरतिक्कमा सन्नय्हित्वा सकं सेनं निक्खम्म समुपागमुं 225 हानं पातपतं नाम साहसोपेतमानसा वारे तम्हि सपत्तानं जयाय कतनिच्छया. --------- 226 अथ लङ्कापुरो सुत्वा विधिं तं विधिकोविदो पेसेसि तत्थ सामन्ते पहूतबलवाहने 227 ते तत्थ गन्त्वा तं दुग्गं समन्ता परिवारिय विसतिञच महागामे झापेत्वा दुग्गसन्तिके 228 अथ वत्वा पवत्तिं तं दूतं लङ्कापुरं पति पेसेसुं पहरिस्साम न वा दुग्गन्ति जानितुं. ----------- 61. [E.] चेव. 62. [A.] पोत्थके नत्थि 63. [E.] NìÃlvÃrassa. 64. [E.] तेन्नवनप्परायरो. [SL Page 490] [\x 490/] ( 229 तं सुत्वा महतिं सेनं पेसेत्वा पुनदेव सो पहरिस्सथ दुग्गंति वत्वा पेसेसि सासनं. 230 ते तदा पेसितं तेन निसामेत्वान सासनं आरभिंसु पवत्तेतुं रणं सब्बे सुदारुणं. 231 युगन्तवातसङ्खोभसङ्कासो दुस्सहो महा अहू उभिन्नं सेनानमवो तुमुलो तहिं 232 सहस्ससङ्खे दमिळे पापेत्वा जिवितक्खयं अथब्भन्तरिमं रञ्ञो तेन्नवप्पल्लरायरं 233 आळवन्दप्पेरुमाळे लद्धवेधे पलायिते हन्त्वा आरूळ्हमस्सम्पि ta¤ca'¤¤e च बहू भये 234 गहेत्वा हासयन्ता ते वीरलक्खिमुखम्बुजं भिन्दिंसु दामिळिं सेनं सीहळा सीहविक्कमा. 235 कत्वा पातपतं हत्थगतं तं वाहिणिं ठितं पच्छा लङ्कापुरो अत्तसन्तिकं येव आनयी. 236 कोट्टं अणिवलक्किं सो पच्छा लङ्कापुरो गतो, माळवचक्कवत्तिञ्च अञ्चुकोट्टे वसं नयी. --------- 237 एवं तोण्डिञ्च पसञ्च गहेत्वा उत्तरं दिसं निस्सपत्तं विधातुं सो कुरुन्दङिकुडियं अगा 238 वळुट्ठिरायरं तत्थ वसे कत्वान अत्तनो दत्वा तस्स पसादं च 65 सोवण्णवलयादिकं 239 ततो निक्खम्म गन्त्वान तिरिवेकम्बमं तदा सिलामेघरायरञ्च तथा कणसियरायरं 240 A¤cukoÂÂanìÃlvÃraæ नेत्वान वसमत्तनो दत्वा पसादमेतेसं सब्बेसञ्च पुरे विय 241 PuækoÂÂanìÃlvÃra¤ca नेवोन वसमत्तनो दत्वा पसादमेतेसं सब्बेसञ्च पुरे विय 242 माळवचक्कवत्तिस्स 66 पेसेत्वा सासनं ततो सच्चसन्धो महावीरो वत्तेतुं अत्तनो वसे 243 अथ तम्हि अदस्सेत्वा सेम्पोन्मारिं गते ततो लङ्कापुरो गहेतुं तं सेम्पोन्मारिमगा सयं ----------- 65. [A.] पदं सञ्च. 66.[E.S.] Puækoï¬anìalvÃrassa. [SL Page 491] [\x 491/] ( 244 तं दुग्गं चोळसेनापि गण्हितुं आगता पुरा द्विवस्सं तत्थ युज्झन्ती 67 नासक्खि किर गण्हितुं. 245 तं तथा दुग्गमं दुग्गं सीहळा सीहविक्कमा दिनद्धभागमत्तम्पि कलं अनतिवत्तिय 246 भिन्दित्वा द्वेच पाकारे चत्तारो चापि गोपुरे अन्तोदुग्गं पविट्ठा ते पच्चेकं हत्थिनो विय 247 मारेत्वा दमिळे तत्थ अनेकसतसंखिये गहेसुं इति ते दुग्गं सेम्पोन्मारिं खणेन कहि 68. --------- 248 तदा कल्लरसेना च अथो मरवरापि च तथा गोळिहळा चेव अथ कुन्तवरा तथा 249 पल्लक्कुत्तारसेना 69 च तथा ऊचेनवाहिनी विसये अञ्चुकेट्टानं धजिनी बलिनी तथा 250 इच्चेवं सट्ठिपण्णाससहस्सगणनं गतं अच्चुदारपरक्कन्तं दामिळं तुमुलं बलं 251 परिक्खिपित्वा तं दुग्गं सीहळाधिट्ठितं ततो सुदारुणतरं खिप्पं रणं कातुं समारभी. 252 विचरित्वा ततो द्वारं गोपुरे दक्खिणे तदा देवलङ्कापुरो चेव सोरलङ्कगिरी तथा 253 सकीयसेनासहिता दुरतिक्कमविक्कमा सहस्ससङ्खे दमिळे पापेत्वा जीवितक्खयं 254 तम्हा मुखा समायातमुद्दामं दामिळं बलं भिन्दिंसु hatthiyÆthaæ'va सीहा सीहपरक्कमा 255 गोपुरा दक्खिणम्हा च गोकण्णो दण्डनायको केसधातु च लोकव्हो निमिक्खत्वान कङ्खणे 256 भटे पहूते सत्तुनं मारेत्वा समरङ्गणे हतसेसमसेसञ्च भग्गं वेरिबलं करुं. 257 उत्तरा गोपुरा कित्तिकेसधातु महब्बलो जगद्विजयनामो च सामन्तेको दुरासदो ----------- 67. [E.D.] दिवसे चत्तारि युजित्धन्ता. 68.[E.]खणे तहिं 69. [D.S.] पल्लक्कुत्तार. [SL Page 492] [\x 492/] ( 258 निक्खमित्वा बलं सीघं वीरा भिन्दिंसु दामिळं बहू दमिळयोधानं पापेत्वा जिवितक्खयं 259 इति सब्बं बलं सज्जु सीहळा दामिळं खणे घातेत्वा च पलापेत्वा गहेत्वा च बहू हये 260 पुनदेव समगञ्छुं दुग्गं ते विजिताविनो सेम्पोन्मारिति विख्यातं विख्यातानेकविक्कमा. --------- 261 तदा कुन्तवरा चेव गल्लरद्धजिनी तथा सेना गोळिहळानञ्च चमू मरवरान च 262 वल्लक्कुत्तारसेना च ऊवेनपरिसा तथा ThalayÆrunìÃlvaro 70 तथा कङ्गयरोऽपि च 263 एसं उभिन्नं सेना 71 व thalayÆrunìuvasino कलहयिनडुसेना च thalayuntìuvÃsino 72 264 KÃkannìukavÃsÅti इच्चेतं दामिळं बलं आचोळदेससीमम्हा गामा चोल्लारुनामकं 73 265 ओरदेसगतं सब्बं वसमानेसि अत्तनो यथानुपुब्ब मेतेसं पसादञ्च अदासि सो. 266 पण्णाकारं तदा नीतं वेस्सेहि यवनेहि च गहेत्वा ते च सक्कत्वा पसादेहि बहूहि च 267 सरणायागतस्साऽपि माळवचक्कवत्तिनो सेम्पोन्मारिम्पि सो 74 दत्वा ठपेत्वा तं सके पदे 268 ततो निक्खम्म आगन्त्वा तिरुवेकम्बमं 75 पुन तम्हा व निक्खमित्वान कुरुन्दङिकुण्डिमागमि. --------- 269 कलवण्डिनडल्वरो च तदा माळवरायरा अग्गेहेसि मुण्डिक्कारं katvÃna'yodhanaæ बली 270 अपस्सन्तो तदा अञ्ञं ताणं माळवरायरो "मय्हं ताणं भव tva"nti लङ्कापुरमुपागमि. 271 आमन्तेत्वान समन्ते वरे लङ्कापुरो तदा केसधातु दुवे कित्तिलोकव्हे लोकसम्मते ----------- 70.[E.] अथलयूरु 71.[E.S.] एतेसं भिन्नसेना 72.[E.] Athalayunnìu 73.[E.D.S.] चेल्लारुनामका. 74.[E.S.] सेम्पान्मारिंपुनो. 75. [S.] तिरुवेकरुमं [SL Page 493] [\x 493/] ( 272 दण्डनाथञ्च गोकण्णं नियेजेसि नियोजको कत्वा युद्धं मुण्डिक्कारं पुन तस्सेव दातवे. 273 ते तत्थ गन्त्वा वत्तेत्वा समरं दुरतिक्कमं तं ततो नीहरित्वान मारेत्वा दमिळे बहू 274 यथाठाने ठपेत्वान पुन माळवरायरं लङ्कापुरन्तिकं येव समागञ्छुं सयं ततो --------- 275 Puækoï¬anìÃlvÃravho सामन्तो अपरोऽपि च सिरियवलव्हयण्ठानमागम्म निवसं तहिं 276 कत्वा सद्धिं महायुद्धं माळवचक्कवत्तिना पलापेत्वान तं गामं जयंकोट्टानितिस्सुतं 277 अग्गहेसि सयं सज्जु सेम्पोन्मारिन्ति; तं विधिं सुत्वा लङ्कापुरो वीरो धीरानं पवरो तदा 278 सयं अणिवलक्किम्हा दुग्गा निक्खम्म तावदे सेम्पोन्मारिं गहेतुं सो तिरिवेकम्बमं अगा. 279 Puækeï¬anìÃlvÃro निसामेत्वान तं विधिं सेम्पोन्मरिव्हयं 76 हित्वा अगा सिरिवलं ततो. 280 अथलङ्कापुरो वीरो सेम्पोन्मारिमुपागतो Puækoï¬anìÃlvÃramhi 77 वसे हेस्सन्ति आगते 78 281 पुनदेव अदस्सेत्वा धानं सिरियवलं गते 79 लङ्कापुरोऽपि गन्त्वान गामं सिरियवलव्हयं 282 सुदारुणं रणं कातुं समारहि समन्ततो. Puækoï¬anìÃlvÃro'tha इति पेसेसि सासनं 283 "वसे तुम्हं भविस्सामि यदि लद्धाभयो अहं; महाभयपराधीनो नो चे गन्तुं न उस्सहे." 284 लंकापुरो तं सुत्वान "हुत्वा वीतभयो सयं ùgacchatu"ti वत्वान पेसेसि पटिसासनं. 285 ततो सो वीतसारज्जो सच्चसन्धस्स सासनं लंकापुरस्स लद्धान 80 उपागमि उपन्तिकं. ----------- 76. [A.] सेन्पोन्मारिं भया. 77.[A.] वारो हि. 78. [A.] आगतो 79. [A.] गतो. 80.[E.S.] वीरस्स. [SL Page 494] [\x 494/] ( 286 Tato लङ्कापुरो दत्वा पसादं tassa'nappakaæ माळवचक्कवत्तिञ्च आनेत्वा अत्तसन्तीकं 287 उभो मित्ते करित्वान यथाठानम्हि ते दुवे हपेत्वान महावीरो नेट्टूरुं समूपागमि. 288 राजसीहमहाळे च वाळुगामे च विस्सुते विनट्ठे पटिकत्वान बन्धित्वा वापियो दुवे 289 तथा सिरियवले चेव सो पेरुम्पयलेपि च बन्धापेत्वा दुवे वापी कसिकम्मञ्च कारयी. --------- 290 कुलसेखरभुपालो बलं तिरिणवेलियं तेन्कोङ्गुवडकोङ्गुम्हि मातुलानं बलम्पि च 291 गहेत्वा वसमानीते पहूते दमिळे तथा भिन्दित्वा सामदानादिनानानयविदू तदा 292 युद्धायागन्तुमारद्धो अहू सम्पन्नवाहनो. लङ्कापुरो निसम्माऽथ सम्मतं मतिमा विधिं 293 समूलघातं घातेसि दमिळे कूटबुद्धिनो दुट्ठनिग्गहकिच्चस्स सामिनो सासने ठितो. 294 तदा पिट्ठिबलत्थाय महाराजेनपेसितो लोकातिक्कन्तविक्कन्तो जगद्विजयनामको 295 अनुयातो पदातीहि 81 बहुकेहि हयेहि च अणिवलक्किमुपागञ्छी वीरो तिण्णमहण्णवो. --------- 296 लङ्कापुरोऽपि निक्खम्म नेट्टूरुम्हा महायसो अणिवलक्किमुपागम्म दिस्वा तं आधुनागतं 297 आलिङ्गित्वा कथं कत्वा साराणियम्मनोगमं पुनदेव समागन्त्वा नेट्टूरुं परमद्दनो 298 तततो निक्खम्मुपागन्त्वा मुन्द्रन्नङधानितिस्सुतं हानं ठानविदू ठत्वा तत्थ वित्थतविक्कमो 299 कीळकोण्डव्हये ठाने, ठाने मङ्गलमव्हये, दमिळेहि रणं कत्वा मारेत्वान बहू भटे 300 गहेतब्बे गहेत्वान जीवगाहेन वेरिनो आदयित्वा बहू अस्से ओहीने रणभुमियं ----------- 81. [A.] पादातीहि. [SL Page 495] [\x 495/] ( 301 Tato nikkhamma गन्त्वान ओरित्तियूरुतोण्डमं 82 Puækoï¬anìÃlvÃro सिलामेघरनामको 302 A¤cukoÂÂanìÃlvÃro इच्चेतेहि महारणं वत्तेत्वा भीममुद्दामविक्कमातिसयन्वितो 303 पहूते दमिळे हन्त्वा ततो सिरिवलं गतो Puækoï¬anìÃlvÃrassa 83 agatassa'ttano वसं 304 झापेत्वान द्विभुमञ्च पासादं दुग्गमेव च तिरिक्कानप्पेरकम्हा निक्खन्तो ठानतो ततो. 305 तदा अणिवलक्किम्हा जगद्वीजयनायको नेट्टूरुमुपगन्त्वान निक्खमित्वा ततोऽपि च 306 मधुरं मानवीरव्हं पत्तं नल्लूरुमेव 84 च सोरण्डकोट्टमिच्चते दुग्गे भेत्वान दुग्गमे 307 पुन नेट्टूरुमागम्म निवसं वसमानयी AÊatturunìÃlvÃraæ चुल्लकङ्कुण्डरायरं. 308 पत्तनलूरुमागन्त्वा 84 सीघमागन्तुं युज्जते तव; पेसेसि सासनं वीरो तदा लङ्कापुरम्पति: 309 "नदिं वयिगव्हयं 85 सीघमागन्तुं युज्जते तम; अवस्सेनेव दिस्वान वत्तब्बं vijjate"iti. 310 तं पवत्तिं निसामेत्वा निक्खम्म तुरितो ततो मग्गं लङ्कापुरो सज्जु 86 पटिज्जि महाबलो. 311 TirippÃluri'ti ख्याते ठाने वेरिवमू ठिता सन्नाहं सन्नहित्वा च सकीये बहुके हये 312 आगम्मरहि वत्तेतुं घोरं अद्धपथे रणं. युद्धङ्गमेहि वीरेहि देवलङ्कापुरादिहि. 313 तत्थ ते तं महासेनं वीर भिन्दिंसु तावदे, निकरं timirÃnaæ'va पत्थटा रविरंसियो. 314 तिरुप्पालूरुं 87 गहेत्वान इति लङ्कापुरो मुहुं तत्थेव वासं कप्पेसि कप्पानलपरक्कमो. 315 जगद्विजयनामोऽपि सामन्तो मन्तकोविदो पन्नट्टक्कोट्टवासीनं 88 दमिळानं महाबलं ----------- 82.[E. -] तोम्बमं. 83.[A.] पिंकोण्ड- 84.[E.] पात्त 85.[A.] सीहव्हयं. 86.[E.] चिरो. 87.[A.] तिरुप्पालुं. 88.[E.] पन्तट्टान्केट्टवासीनं. [SL Page 496] [\x 496/] ( 316 भिन्दित्वा समरारम्भसमत्थो समरङ्गणे दुग्गं हन्थगतं कत्वा तहिं येव निसीदि सो. 317 कुलसेखरराजाऽथ साहसातिसयन्वितो तुवराधिपवेळारं तोण्डमानारमेव च 318 वीरप्पेरायरञ्चे व तथा निगधरायरं 89 Kalavaï¬inìÃlvÃraæ तथा काङ्गयरायरं 90 319 गहेत्वा सन्नहित्वान भटे व बहुके सके युद्धाय बद्धकच्छो सो राजिनं समुपागतो 320 सकं सेनं महासेनो भीमं भीमपरक्कमो लङ्कापुरेन सद्धिं सो युद्धं कातुं नियोजयी. --------- 321 तदा लङ्कपुरो वीरो सो जगद्विजयं पति यथाविधिं कथेत्वान विधिं तं विधिकोविदो 322 "कुलसेखरभूपालं पलापेतुं मया सह मुखेनेकेन वत्तेतुं युद्धं सन्नय्ह वाहिनिं 323 आगन्तब्बं तया सीघमिति वत्वान सासनं पेसेत्वा सज्जु सज्जेत्वा बलिनिं वाहिनिं सकं 324 ततो निक्खम्म वत्तेसि दमिळेहि महाहवं ते भिन्ना तत्थ राजिन्दं पविसित्वा खणे तहिं 325 खुद्दद्वारमहाद्वरे पिदहित्वान गोपुरे दमिळा समहीपाला अन्तो अट्ठंसु तावदे. 326 तदा पुब्बङ्गमा वीरा गोकण्णो दण्डनायको केसधातु च लोकव्हो देवलङ्कापुरो तथा 327 इच्चेते पच्छिमद्वारमारहिंसु समागता पातेतुं चेव पाकारे भिन्दितुं चापि गोपुरे. 328 देवलङ्कापुरो चेव गोकण्णो दण्डनयको अन्तो पविट्ठा पाकारं भिन्दित्वा गोपुरम्पि च. 329 ततो लोकव्हयो मानी केसधातु महाबलो अञ्ञेहि गतमग्गेन नाहं यामीति चिन्तिय 330 घातेन्तो बहुके वीरे पातेन्तो च बहू हये भिन्दित्वा दक्खिणद्वारमन्तो पाविसि सो मुहुं. --------- ----------- 89. [S.E.] नियगरायरं. 90.[E.] कंगयरं परं [SL Page 497] [\x 497/] ( 331 तदा भयपराधीनमानसो कुलसेखरो अनिस्सरो निवत्थस्स वत्थस्सापि सकस्स सो 332 विवरित्वान पाचीनद्वारा निक्खम्म गोपुरा 91 भागधेय्येन केनापि मुच्चि हत्था अरातिनं. 333 ते सब्बे तत्थ घातेत्वा दमिळानं बहू भटे गहेत्वान बहू अस्से धनजातं बहुम्पि च 334 वेलुक्खेपानि वत्तेन्ता वग्गन्ता च इतो ततो अप्पोठेन्ता हसन्ता च वत्तेसुं विजयुस्सवं. 335 ततो लङ्कापुरो चेव जगद्विजयनायको सहेतरेहि वीरेहि राजिनं अज्झुपागमुं. 336 इति कतकुसलानं तिक्खपञ्ञायुतानं नयविनयविदुनं भीमतेजोधानानं असिथिलविरियानं यन्ति भावा समिद्धिं पतिदिनमिव चन्दो सारदे 92 सुक्कपक्खे इति सुजनप्पसादसंवेगत्थाय कते महावंसे राजीनापुर गहणनिद्देसोनाम चतुसत्ततिमो परिच्छेदो. --------- पञ्चसत्ततिमो परिच्छेदो. 1 कुलसेखरभुपालो पलातो सो ततो भया तोण्डमानाभिधानस्स गिरिदुग्गे ठितिं करी. 2 वीरनुक्करसेना च कक्कोलव्हा तथाऽपरा मधुरक्कारसेना च राजिनं समुपागता. 3 वत्वा पववत्तिं तं सब्बं कुलसेखरराजिनो आराधयिंसु मधुरं गन्तुं लङ्कापुरं तदा. 4 ततो लङ्कापुरो चेव जगद्विजयनायको सिरिया महतिया युत्ता गन्त्वान मधुरं पुरं 5 जातगेहं निजं यं वे 1 निवासं वितुराजिनो वीरपण्डुकुमारस्स दत्वा तत्थ वसिंसु ते. --------- 6 सिरिवल्लभनामो च राजा नारायणव्हयो परक्कमपण्डुनमो वीरप्पेरयरायरो ----------- 91.[E.] गोपुरे. 92.[E.S.] सारदो 1.[A.] निजं तुम्हं. [SL Page 498] [\x 498/] ( 7 मण्णयरायरसामन्तो तथा सेङ्कुण्डिरायरो वीरप्पेरायरो अञ्ञो केरळसीहमुत्तरो 8 इच्चेते च समानेत्वा दत्वानाभरणादिकं चोळगङ्गरनामस्स Ãgatassa'ttano वसं 9 परित्तिक्कुडिरट्ठस्स पुरा भुत्तस्स अत्तना नायकत्तं अनुञ्ञाय ठपेसुं तं सके पदे. 10 कलवण्डिय nìÃlvÃro'vase hessa"nti आगतो अन्ता मैधुरमागम्म "दस्सतुं मे 2 भयं" इति 11 अदस्सेत्वान पक्कामि सकीयट्ठानमेव सो. --------तदा लङ्कापुरोतस्स रट्ठं गन्त्वान गण्हितुं 12 कत्वा युद्धं पलापेत्वा तं वीरो दुरतिक्कमो अलगवानगिरिं 3 गण्हि महाबलपरक्कमो. 13 Kalavaï¬iyanìÃlvÃro सूरदेवव्हयो परो पविट्ठो सरणं रट्ठं ततो याचित्थ नायकं. 14 लङ्कापुरोपि दत्वान तं रट्ठं तस्स याचितो कुरुम्बरायरस्साऽथ गन्त्वा रट्ठं महायसो 15 कुरुम्बरायरञ्चापि वसे कत्वान अत्तनो तथा काङ्गयरञ्चेव आनेत्वा नियमे वसं 16 वत्तापेतुं वसे पच्छा वीरो निगलधरायरं ततो पायासि ठानं सो तिरिम्पुत्तुरुनामकं. --------- 17 निगलधरायरो चापि सं सेनं 4 सन्निपातिय AkalaækanìÃlvÃraæ तथा कण्डम्बरायरं 5 18 मलयघरायरञ्चेव किञ्चारत्तरयम्पि 6 च इच्चेते चोळसामन्ते बलं tesa¤ca'nappakaæ 19 तदीये चापि बहुके गहेत्वान तुरङ्गमे आगम्माऽरभि सङ्गामं वत्तेतुं दुरतिक्कमं. 20 ततो सपत्तसेनं तं सहयं सपदातिकं 7 तिरुप्पुत्तिरुमारब्भ याव पोनमरावतिं ----------- 2. [A.] मं 3.[A.] अलग्वानगिरिं 4. [E.] ससेनं. 5.[E.] कञ्चम्बरायरं. 6.[E.] रत्तयरम्पि. 7.[A.] ससहायपदातिकं. [SL Page 499] [\x 499/] ( 21 Etthantare महामग्गे गावुतत्तितयायतं एकमंसखलं कत्वा भिन्न्दित्वा तं महाबलं 22 सेना च सीहळाधीना पत्वा पोनमरावतिं तेभुमकञ्च पासादं झापेत्वा तत्थ कारितं 23 इतरे च बहू गेहे समिद्धे वीहिकोट्ठके झापेत्वा रट्ठवासीनं विनोदेतुं भयं ततो 24 वीरो भेरिञ्चरापेत्वा जनतं रट्ठवासिकं अत्तनो वसमानेत्वा आगञ्छि मधुरं पुन. --------- 25 तदा पेसेसि भूपालो सासनं दळ्हसासनो वीरपण्डूकुमारस्स विधातुं मोलिमङ्गलं 26 ततो तं सासनं सुत्वा राजिनो दुरतिक्कमं. अभिसेकविधिं सजज्जु क रेतुं सो समारहि. 27 माळवचक्कवत्तिञ्च तथा माळवरायरं ThalayÆrunìÃlalvÃramiccete 8 लम्बकण्णके 28 लम्बकण्णधुरं कातुं नियोजेत्वान ते ततो रज्जे भेरिं चरापेत्वा दुरतिक्कमसासनो 29 सब्बेव सन्निपातेत्वा निजसेनापुरक्खते सामन्ते पण्डुरज्जम्हि नानाभरणभुसिते 30 उत्तरस्मिं दिसाभागे पुब्बभूपालवन्दिरा देवालये पुरा पत्तजयभेरीहि सोभिते 31 अभिसेकं कुमारस्स कारेत्वा नं यथाविधिं पुरं पद्खिणं तेन 9 कारापेसि महायसो. --------32 गिरिदुग्गं पलातोऽथ तोण्डमानस्स भूपति; तोण्डमानं वसे कत्वा अत्तनो कुलसेखरो 33 गहेत्वा तस्स सेनङ्गं सकीयं बलमेव च अनुजीविं समिद्धव्हं गहेत्वा भीमविक्कमं 34 तम्हा पब्बतदुग्गम्हा निक्खमित्वान आगतो पविसित्वा महादुग्गं ततो मङ्गलमव्हयं 35 सीहळानं पयातेहि वसं मण्णयरायरो सेङिकुण्डिरायरो चेति कत्वा तेहि महारणं ----------- 8.[E.] अथलयूरु 9.[E.] Teva [SL Page 500] [\x 500/] ( 36 पहरित्वान तं दुग्गं निसीदित्थ tahiæ'va सो. --------- अथ लङ्कापुरो ञत्वा तं पवत्तिं यथावतो 37 पलपेत्वान तम्हा च ठाना वेरिमहीपतिं पब्बतारञ्ञदुग्गेहि युत्तं रट्ठं विसोधिय 38 आगन्तब्बन्ति चिन्तेत्ववा निक्खम्म मधुरा पुरा दुग्गं कत्वा निसीदित्थ मङ्गलकोट्टसन्तिके 10 39 दुग्गम्हि वेल्लिनाबम्हि बलेन महता सह हितेहि तोण्डमानस्स छायाभातुहि तीहि पि 40 कल्लक्कनाम वेळारो मुनयधरायरो तथा कालिङ्गरयरो वेति कत्वेऽतेहि महरणं 41 तं दुग्गं पहरित्वान मारेत्वा दमिळे बहू पच्छा सीवलिपुत्तुरुं पहरित्वा महायसो 11 42 निसीदि च 12 तदा वेरी भूपालो कुलसेखरो बलं तिरिणवेलिम्हि निसिन्नं सन्निपातिय तेन्कोङ्गुवडकोङ्गुम्हि गहेत्वान बलं तथा 44 आणापेत्वा महासेनो सेनं तं सकलं तदा सान्तनेरीति विख्याते दुग्गे ठातुं नियोजयी. 45 तदा लङ्कापुरो चेव जजगद्विजयननायको तन्दुग्गं गण्हितुं सज्जु पटिपज्जिंसु अञ्जसं. --------- 46 तदा मग्गोपरोधत्थं वेरीनं कुलसेखरो छिन्दापेसि महावापिमुपायकुसलो सयं. 47 तं पवत्तिं विदित्वान वीरो लङ्कापुरो तदा गच्छं तेन महायुद्धं विधातुं सह वेरिहि 48 अयुत्तमन्तरामगे दस्सनं छिन्नवापिया इति तं तंखणे येव बन्धपेत्वा महाबलो 49 गन्त्वान तं महादुग्गं महाबलपरक्कमो विधाय समरं घोरं पहरित्वा खणे तहिं 50 कल्लक्कनामं 13 वेळारमञ्ञे च दमिळे बहू मारेत्वान गहेत्वा च दमिळे बहुके भये ----------- 10. [E.] मंगल 11.[S.E.] महायसा. 12.[E.S.] निसीदिंसु 13.[E.] नामं [SL Page 501] [\x 501/] ( 51 Tato तिरिमलक्कव्हं 14 तथा कत्तलनामकं पविट्ठा तोण्डमानस्स गामानं द्वितयं मुहुं 52 गामं तिरिमलक्कव्हं झपेत्वा नामसेसकं कत्वा "परक्कमो पण्डुराज एत्थ हतो" इति. 53 निक्खमित्वा ततो गन्त्वा गामं चोळकुलन्तकं निसीदित्थ तहिं येव वकञ्चि कालं महायसो. --------- 54 कुलसेखरराजाथ सकीये मातुले दूवे तेसं द्विन्नं बलञ्चापि बहुके च हये तथा 55 AkalaækanìÃlvÃro तथा पल्लवरायरो मळयप्परायरो चेव तथा कण्डम्बरायरो 56 किञ्चारत्तयरो 15 वेति महाबलपरक्कमो इच्चेते चोळसामन्ते तेसं sena¤ca'nappakaæ 57 Kalavaï¬inìÃlvÃraæ तदीयं बलवेम च Puækoï¬anìÃlvÃra¤ca निजसेनापुरक्खतं 58 गहेत्वाऽनागतो ठानं पलङ्कोट्टव्हयं सयं सो पण्डुनाण्डुकोट्टाने ऊरियेरिव्हये तथा 59 हाने 16 तं महतिं स्नइअं नियोजेसि महाबलो तस्मिं वारे सपत्तानं जायय कतनिच्छयो. 60 अथ लंकापुरो चेव जगद्विजयनायको युद्धाय निक्खमित्वान गामा चोळकुलन्तका 61 सन्निविट्ठमहादुग्गद्वितये वेरिवाहिनिं विधाय समरारम्भविमुखं समरङ्गणे 62 ऊरियेरिव्हये गामे कारेत्वा उद्धवापियं महादुग्गं निसीदिंसु; रत्तिभागे तदा तहिं 63 तन्निविट्ठा तदा दुग्गद्वितये वेरिवाहिनी भिन्ना तत्थ गता यत्थ कुलसेखरभुपति. --------- 64 तदा लंकापुरो चेव जगद्विजयनायको पल्लङ्कोट्टव्हयं गन्त्वा ठानाठानविचक्खणा ----------- 14.[A.] सिरिमलक्कव्भं. 15. [E.] किच्चारत्तरायरो 16.[A.] हातुं. [SL Page 502] [\x 502/] ( 65 कत्वान समरं घोरं वीरा वेरिमहीभुना मारेत्त्वान बहू योधे गहेत्वान बहू भये 66 कुलसेखरभूपालं पलापेत्वान कङ्खणे गहेत्वान पलङ्कोट्टं निक्खमित्वा ततो पि च 67 तुवराधिपवेळारनामस्सेकस्स सन्तिकं गन्त्वा गहेत्वा तेनेव वदिन्ने अस्से च हत्थिनो 68 कुलसेखरभूपालो मधुरं आगतो इति निसम्म तं ततो ठाना निब्बासेतुं ततो पि च 69 अधरट्टेरिमागम्म 17 तहिं निगलरायरं वसे कत्वान दापेसुं 18 पसादं tassa'nappakaæ. 70 निक्खन्तेसु ततो तम्हा ठाना तेसु महीपति चोळदेसं भयप्पत्तो पावेक्खि कुलसेखरो --------- 71 ततो लंकापुरोऽमच्चं जगद्विजयनामकं पात्तनल्लूरुनामम्हि ठाने ठातुं नियेजिय 72 तिरिक्कानुप्पेरमगा सयं बलपुरक्खतो कुलसेखरराजापि नानायचनकम्मुना 73 पसादेत्वा चोळराजं नियोगा तस्स राजिनो पल्लवरायरव्हस्स सेनमस्से bahÆ'pi च 74 इनन्दपदनामञ्च तोण्डमानमथापरं राजराजकळप्पव्हं पत्तारायरमेव 19 च 75 कङ्गकोण्डकळप्पव्हं रायरञ्च तथापरं नकारनिबिळुपादिरायरञ्च तथापरं 76 निच्चविनोदमानवरायरं वीरमेव च नरसीहपद्मरञ्चेव सेकीरपद्मरायरं 77 राजिन्दब्रह्ममहाराजञ्चापि 20 माधवरायरं निगलधरायरञ्ञेव चोळकोनारमेव च 78 छन्दब्रह्ममहराजं 21 चोळनीरिक्करायरं 22 उचचङिकुट्टम्हि इच्चेते गहेत्वा बलनायके 79 गहेत्वा नियरायञ्च कप्पिञ्चिम्पेकुलम्पि च माधवरायरञ्चेव कण्डुवेट्टिमथापरं ----------- 17.[D.S.] अधरद्धेरि. 18. [E.S.D.] दत्वान 19. तथारायरमेव च. 20. [A.] राजिनाब्रह्महाराजं, 21. [E.D.] जनाब्रह्म. 22. [E.S.] चोळतिरिक्क. [SL Page 503] [\x 503/] ( 80 Tatheva koÇgamaÇgalanìÃlvÃramathÃparaæ AkalaækanìÃlvÃraæ तथा कण्डम्बरायरं 81 KÅÊamaÇgalanìÃlvÃra¤ceva तथापरं विसालमुत्तरायरञ्च अस्से सेस मनप्पके 82 पेसेसि तोण्डिपासं सो निसामेत्वान तं विधिं लंकापुरो विधातुं ते नामसेसे विचिन्तिय 83 मधुरायं नियोजेत्वा जगद्वजयनायकं निक्खमित्वा तिरिक्कानप्पेरा वीरो सयं ततो 84 मधुरन्तकपुरं 23 कीळेनिलयव्हमुपागमि. तदा चोळमहासेना समारभि महारणं 85 चतुगावुतमत्तं तं मग्गं कत्वा छवाकुलं. समुद्दपतिते वापि मारेत्वान बहू भटे 86 सपत्तरत्तसारत्तं करित्वा सागरे जलं गहेत्वान बहू अस्से दमिळे च बहू तथा 87 राजिन्दब्रह्ममहाराजं नन्दिपद्मरमेव च नरसीहपद्मरञ्चेव चोळकोनारमेव वच 88 जीवगाहं गहेत्वान पुनदेव महाबलो वडमणमेक्कुण्डिं चेव मणमेक्कुण्डिमेव च 89 तथा मञ्चक्कुडिञ्चेव झापेत्वा भुमिसेसकं सत्तगावुमतमत्तञ्च झापेत्वा चोळदेसतो 90 ते चोळे इति साधेत्वा पच्चावुत्तो ततो पि च निगलधरायराधीनं गामं वेलङिकुडिव्हयं 91 पविसित्वा तमागन्तुं पहिणित्थ च 24 सासनं. --------- कुलसेखरराजस्स वसे हुत्वान सो तदा 92 कुलसेखरभूपालं सिलामेघरमेव च अकलंकनडाल्वारं तथा कण्डम्बरायरं 93 मलयप्परायरञ्चेव विसालमुत्तरायरं Kalavaï¬inìÃlvÃraæ बलं तिरिणवेलियं 94 Puækoï¬anìÃlvÃraæ च गहेत्वान महाबलो समागञ्छी महायुद्धं कत्तुं पोनमरावतिं. ----------- 23.[D.] मधुरत्तकपुर 24.[E.S.D.] पहिणित्वान [SL Page 504] [\x 504/] ( 95 लंकापुरो निसामेत्वा वुत्तन्तं तं महाबलो वेलङिकुडिम्हा निक्खम्म विजेतुं सत्तुभुपतिं 96 मुखेहि पञ्चहाऽगम्म पवत्तितमहाहवं सत्तुसेनं खणे तम्हि भिन्दित्वा भीमविक्कमो 97 सहस्ससङ्खे दमिळे मारेत्वा बहुके हये गहेत्वान पलापेसि कुललसेखरभुपतिं. --------- 98 निगलधारायरो पच्छा भीतो पेसेसि सासनं "मदीयं धनजातञ्च अस्से चेव बहू मम 99 गहेत्वा मम दोसोऽयं खमितब्बो तया पन; न अवस्सेन विधातब्बं मम विनासनं" इति 25 100 लङ्कापुरोऽथ सुत्वा तं पेसेसि पटिसासनं "अवस्सेन विधातब्बं वदियं सासनं त्वया; 101 Dhanena'ssena वा तुय्हं अत्थो मम न विज्जते; अभीतो सयमागम्म करोतु इति दस्सनं" 102 तं सुत्वा सो समागञ्छि दट्ठुं लङ्कापुरं तदा तं दिस्वा तस्स दत्वान पसादं रट्ठमेव च 103 ततो निक्खम्म नियमं आगन्त्वा सो महायसो अकण्टकं करित्वान रट्ठं तं सब्बमेव च 104 परक्कममहीपालनामङ्कितकहापणं वोहारेसु नियोजेत्वा रट्ठे सब्बत्थ तत्थ सो 105 वीरपण्डुकुमारस्स रट्ठं तं पटिपादिय गहिते चोळदेसम्हा पण्डुरट्ठा ca'nappake 106 अस्से मनुस्से हत्थि च सीघं पेसेसि सीहळं. तदा परक्कमभुजो राजा राजिन्दकेसरी 107 पण्डुरट्ठजयस्सेव सूचकं गाममुत्तमं पण्डुविजयकं कत्वा समिद्धं सब्बकालिकं ब्राह्मणानमदा दानं सदा दानरतो तदा. ----------- 25. इमे द्वे पादा [A.] Potthake nadissanti. [SL Page 505] [\x 505/] ( 109 Iti jagati विचित्तानन्तविक्कन्तिसारो 26 धधरणिपतिकुलग्गो सो परक्कन्तबाहु निखिलगुणनिवासो चारुकन्दप्परूपो 27 वहति धरणिमेको सो चिरं सागरन्तं इतिसुजनप्पसादसंवेगत्थाय कते महावंसे पण्डुरट्ठ विजयो नाम पञ्चसत्ततिमो परिच्छेदो. --------- छसत्ततिमो परिच्छेदो 1 एवं लङ्किस्सरो लङ्कातलं कत्वा निराकुलं परक्कमभुजो पत्ताभिसेको नयकोविदो 2 पधानफलभावेन पत्थितं रज्जसाधने सत्थुसासनसंवुद्धिं कत्तुकामो कतादरो 3 सङ्घगामेसु सङ्घस्स पुत्तदारादिपोसनं एव सीलं;1 ततो अञ्ञं नेवत्थि सीलमिच्चपि. 4 हपेत्वा एककम्मादिं सुसीले केचि भिक्खवो दस्सनम्पञ्ञमञ्ञस्स नाकङ्खन्ते च पेक्खिय 5 आदो सासनसुद्धिं च निकायत्तयभिक्खूनं कारेतुकामो सामग्गिं जिनसासनवुद्धिया 6 Moggaliputtatissaæ'va धम्मासोको नरिस्सरो महाथेरं धुरं कवो महाकस्सपसव्हयं 7 विसारदं तेपिटकं विनयञ्ञुं विसेसतो थेरवंसेकपज्जोतं सामग्गिं 2 चिरदिक्खितं, 8 अनुराधपुरे ग्ञाणपालथेरं ससिस्सकं रट्ठे च सफरे 3 भिक्खू पुळत्थिपुरमानयी. 9 समोग्गल्लानथेरञ्च थेरं नागिन्दपल्लियं युवराजस्स रट्ठस्मिं अञ्ञे सब्बे च भिक्खवो, 10 नन्दत्थेरवरं सेलन्तरायतनवासिनं रोहणे पमुखं कवो निकायत्तयवासिनो. 11 महाविहारवासीनं भिक्खूनं धरणीपति अथ अज्झेसनं अञ्ञमञ्ञसामग्गिया अका ----------- 26. अयं पादो [E.] पोत्थके नत्थि. 27.[A.] अनयनयविचित्तापेत चित्तप्पचारो 1. [E.] एवं सीलं. 2.[S.] सामग्गि. 3.[E.]Sapare [SL Page 506] [\x 506/] ( 12 अलज्जुस्सन्नतायापि चिरकालविभिन्नतो बहवो नाऽधिवासेसुं तदा भिक्खु समग्गतं. 13 गन्तुं विदेसमारद्धा केचि; विब्भमितुं परे; इच्छुमेके निसज्जम्पि न विनिच्छयमण्डले. 14 ततो महाधिकरणं पट्ठपेसुं सुदुस्समं; तदोऽपट्ठासि सामग्गि सिनेरुक्खिपनं विय. 15 अस्सासेत्वाऽथ ते भिक्खु किच्छेन सम्पटिच्छयी. अममो सो थिरारम्हो धम्मिको धरणीपति 16 जाते जातेऽधधिकरणे समथं नयितुं ततो महाकस्सपजेट्ठेहि विनिच्छापेसि भिक्खुहि. 17 सयं सन्निहितो हुत्वा विनिच्छयपटिच्छने 4 सहाचरियसीहेहि पिटकत्तयधारिहि 18 यथाधम्मं सतेकिच्छे पतिट्ठापिय सुद्धियं महाविहारिके सब्बे समग्गेऽकासि भिक्खवो. 19 उप्पब्बज्जापेसि दुस्सीले "लाभापेक्खाय सासनं मा nÃsentu"ti दत्वान महाठानन्तरानि सो. 20 एवं mahÃvihÃraæ'ca महुस्साहेन सोधिय PaÂÂhÃya'bhayarÃjassa कालतो वग्गतं गते 21 अभयगिरिवासी च भिक्खू जेतवनानुगे महासेननरिन्दस्स भिन्ने पट्ठाय कालतो 22 अबुद्धवचनं येव वेतुल्लपिटकादिकं दीपेन्ते बुद्धवावाति पटिपत्तिपरम्मुखे 23 महाविहारवासीहि समग्गयितुमारभी असेगुणसालीहि काचस्मे 5 रतनेहि' च. 24 सीलादिसारसुञ्ञा ते महासङ्घस्स तेजसा राजिनो च तदा बुद्धसासने नाज्झगुं रतिं. 25 तथापि धम्मिको राजा विचारेन्तो सयञ्ञुहि उपसम्पन्नमेकमपि पकतत्तमलत्थ नो. 26 कारेसि सामणेरत्तं बहुन्नं यतिनं तदा. दुस्सीले विब्भमा पेत्वा महाठानन्तरे अदा. 27 एवं सुद्धिञ्च सामग्गिं सम्पादेत्वाऽचिरेन च महुस्साहेन सो सङ्घं बुद्धकालेऽव वत्तयि ----------- 4.[E.] पटिच्छदो. 5. [E.] काचम्भे. [SL Page 507] [\x 507/] ( 28 अनुवस्सं महासङ्घं नेत्वा गङ्गातटं तहिं उय्यनम्भि वसापेत्वा सहमच्चो उपट्ठहं 29 गङ्गामज्झम्हि नावायो ठपापेत्वा सुनिच्चलं मण्डपं तत्थ करेत्वा सुविभत्तं मनोरमं 30 महग्घे चीवरे नेकपरिक्खारे च दापिय उपसम्पदकम्मं सो कारापेसि महामति. --------- 31 एवं पचुरभुतानमनेकसतभिक्खूनं महाविहारे कारेतुकामो वासारहे सुखं 32 महाविहारं कारेसि राजा जेतवनव्हयं, सो जेतवनसम्पत्तिं पच्चक्खं दस्सयं विय. 33 अट्ठायतनवासीनं 6 थेरानं थिरसीलिनं महग्घे अट्ठपासादे कारापेसि तिभुमके. 34 थिरसीलस्स थेरस्स sÃriputtavhayassa'pi गम्मियत्थलगब्भेहि महापासादमुज्जलं. 35 सन्ते सप्पटिमत्ते 7 पि विचित्ते पटिमाहि च तिभुमिपटिमागेहे नव अप्पटिसम्मते, 8 36 परिवेणानमत्थाय पञ्चसत्ततिया तहिं तत्तके दीघपासादे रम्मरूपे द्विभूमके, 37 सतञ्च चुल्लपासादे अट्ठसत्ततिमेव च, गोपु च चतुत्तिंस, दुवे च पोत्थकालये, 38 कूटागारे गुहायो च साला गब्भघरे बहू, मालाकम्मलताकम्मे देवब्रह्मादिरूपके 39 दस्सेत्वा इट्ठकसुधामयमक्खिरसायनं तिवङ्कपटिमत्थाय तिवङ्कघरमेव च, 40 सीह-किन्नर-हंसादिरूपपन्तीहि भासुरं नानाजालकवाटेहि बहुहि वेदिकाहि च 41 रुचिरत्थम्हसोपाणभित्यादिसमलङ्कतं दाठाधातुघरं वट्टं सुभं सब्बसिलामयं 42 धम्मसाला तयो, एकं चेतियं दीघवङ्कमे अट्ठ, भोजनसालं च एकमायतवित्थतं, ----------- 6. तत्थयतनवासीनं (सब्ब्[X]ग्ञ[X]सु) 7.[E.] सप्पटियत्ते. [A.] सत्ततिमत्ते. 8. [A.] नगेवाप्पिसम्मते [SL Page 508] [\x 508/] ( 43 पञ्चसीति अग्गिसाला इट्ठकच्छादितापि च, कारेसि वच्चकुटियो सतञ्चेवाऽट्ठसत्तति. 44 सोधेत्वा भिक्खुनं अन्तोमलं सासनसुद्धिया मलं बहिपि सोधेतुं महाघम्मै नाहायितुं 45 वट्टनहानकोट्ठञ्च गुहानहानकोट्ठकं पदुमनगानकोट्ठञ्च 9 भद्दनहानकोट्ठकं 46 IccÃdithambhasopëavedikÃdihalaÇikate नहानकोट्ठके ca'ÂÃÂha कारापेसि सिलामये. बन्धापेसि महाराजा पाकारे बहुके तहिं. 47 एवं जेतवने सब्बे विसं पञ्चसतं घरा. दत्वा नेकपरिक्खारं तहिं सङ्घमवासयी. --------- 48 आळाहणपरिवेणं तहिं कारेसि खत्तीयो नातिदूरादिसब्बङ्गसम्पन्नं साधुसम्मतं. 49 तत्थ थेरस्स पासादं सुरम्मं हम्मियत्थलं नानागब्भवरं कूटागारसोभिं तिभुमकं, 50 ताळीस दीघपासादे, वच्चकुटी च तत्तका अट्ठापि चूळपासादे, छ चेव द्वारकोट्ठके, 51 अग्गिसाला चतुत्तिंस, पाकारे द्वे महत्तरे, सुभद्दचेतियं, रूपवतीचेतिय मेव च, 52 मालाकम्मलताकम्मदेवब्रह्मादिरूपिनी कूटागारगुहागब्भसालागेहेहि सोभिते 53 अन्वत्थं यन्थ नामम्पि तं लङिकातिलकं इति तञ्चेव पटिमागेहं पञ्चभुमिं मनोहरं 54 तस्मिं कारेसि पटिमं ठितं नेत्तरसायनं SajÅvabuddhÃyÃmaæ'va लंकातिलकसञ्ञितं. --------- 55 कूटागारेहि नेकेहि गब्भसालाघरेहि च तथा पञ्जरगेहेहि युत्तं द्वादसभुमिकं 56 उपोसथघरं बद्धसीमापासादसञ्ञितं बन्धापेतुं तहिं सीमं सब्बालङिकारभुसितो ----------- 9.[E.] कोट्ठकं [SL Page 509] [\x 509/] ( 57 सहामच्चो सहोरोधो महासेनो सवाहनो देवराजविलासेन तं विहारमुपेच्च सो महाकस्सपजेट्ठेन महासङ्घेन वेदितो, 58 मङ्गलत्थुतिगीतेहि तुरियद्धनितेहि च साधुकारनिनादेन पूरयन्तो चतुद्दिसं, 59 सुवण्णादिमये कुम्भे समुग्गे च धजे बहू छत्ते च धारयन्तेहि जनेहि परिवारितो 60 महाछणम्हि वत्तन्ते मङ्गलद्विपयोजितं हेमनङ्गलमादाय कसन्तो भुमिपो अगा. 61 सङ्घोऽपेत्थ पुरा बद्धसीमासङिकानिवत्तिया नेकाट्ठाने ठितो आदो कत्वा सीमासमूहतिं 62 रञ्ञो सीतानुसारेन निमित्ते परिकित्तिय 10 सब्बसम्पत्तियुत्ताय कम्मवाचाय साधुकं 63 तिस्सो च बद्धसीमायो महासीमञ्च बन्धि सो. हिता निमित्तपासाणा पाचीनादिदिसट्ठके:- 64 लङिकातिलकगेहस्मा पञ्चहत्थाय यट्ठिया चतुताळीस, एकूनपञ्ञास, अट्ठतिंसति, 65 छत्तिंस, पञ्चतिंसापि, सत्तपञञ्ञासमेव च, पञ्चचत्ताळीस चेव, छसट्ठि यट्ठियो कमा; 66 हितो निमित्तपासाणो दिसाभागम्हि दक्खिणे गोपालपब्बतम्हापि अट्ठपञ्ञासयट्ठिको; 67 उत्तरस्सं दिसायम्पि या निमित्तसिला ठिता सा विज्जाधरलेणस्मा पञञ्ञासयट्ठिका अहू. पासाणा ते महासीमानिमित्तत्तमुपागमुं. 68 बद्धसीमकपासादे पञ्चतेरसयटाठिसु दीघतो पुथुलत्तापि बद्धसीमा अजायथ. 69 माळके बद्धसीमव्हे पण्णरससु यट्ठिसु दीघतो पुथुलेनापि सीमा बद्धा छयट्ठिसु 70 तथा थेरस्स पासादे खण्डसीमापि 11 दीपिता. 12 अट्ठारससु हत्थेसु वीसहत्थे विसालतो. तं विहारं pa'dà सद्धिं परिक्खारेहि भिक्खुनं. --------- ----------- 10.[E.] परिकित्तयि. 11.[E.A.] बद्धसीमा. 12.[A.E.D.] Dighato [SL Page 510] [\x 510/] ( 71 Tatheva पच्छिमारामं कारापेसि नरिस्सरो, तत्थ बावीसमत्तेसु परिवेणेसु तत्तका 72 द्विभुमिदीघपासादा, अग्गिसालापि वीसति, चुल्लपासादका एकचत्ताळीस द्विभुमिका 73 तथा वच्चकुटी पञ्चतिंस, द्वे द्वे च वङ्कमा एकिका धम्मसाला च दस च द्वारकोट्ठका विहारं सपरिक्खारं पादासि नम्पि भिक्खुनं. --------- 74 तथेव उत्तरारामं कारापेसि नराधिपो महाथूपसमासन्ने भेदापेत्वा गिरिं तहिं 75 सब्बकम्मानि दस्सेत्वा विज्जाधरगहम्पि च निसिन्नपटिमालेणं निपन्नपटिमागुहं इच्चेवं तीणि लेणानि कारेसि दक्खकारुहि 76 पण्डुरज्जं गहेत्वान ततो Ãka¬¬hitehi'pi कारितत्ता दमिळेहि दमिळत्थूपसञञ्ञितं 77 तिसताधिकसहस्सरतनं 13 परिनाहतो महन्तं सब्बथूपानं केलासं दुतियं विय. 78 विना खीणासविद्धिञ्च देविद्धिञ्च महीपति राजिद्धिया महतिया महाथूपमकारयि. --------- 79 तथेऽसिपत्तं साखानगरे यतिनन्दनं राजवेसिभुङ्गव्हे सो विहारमकारयी. 80 तत्थेको धातुगब्भो च तिभुमिपटिमालयो 14 तयो महग्घपटिमा चित्तकम्मविजिता 81 पसादावहकम्मन्तो पासादो च द्विभुमिको दुवे च दीघपासादा चत्तारो द्वारकोट्ठका 82 अट्ठापि चुल्लपासादा धम्मसाला च वङ्कमो तथा अट्ठग्गिसालायो छ मच्चकुटियोपि च 83 नहानकोट्ठको एएको रम्मो सब्बसिलामयो एको च सीमापाकारो उय्यानं सङ्घसन्तकं. --------- 84 तथा सीहपुरे साखानगेर सीहविक्कमो कुसिनाराविहारम्पि कारेसि जगतीपति ----------- 13.[E.] रतन 14.[E.] मालया [SL Page 511] [\x 511/] ( 85 Tahimpi धातुगब्भो च तिभुमिपटिमालया तयो, छ दीघपासादा धम्मसाला च वङ्कमो 86 सोळस चुल्लपासादा तयो च द्वारकोट्ठका एकादस वच्चकुटी अग्गिसाला छळेव च --------- 87 परक्कमभुजो साखानगरे विजितव्हये राजा वेळुवनं नाम विहारम्पि कारयी 88 तस्मिं मनुञ्ञपटिमा चित्तकम्मसमुज्जलज तिभुमिपटिमागेहा तयो थूपो च वङ्कमो 89 द्वीभुमिको च पासादो चत्तरो द्वारकोट्ठका चत्तारो दीघपासादा cÆllapÃsÃdaka'ÂÂha च 90 एका भोजनसालला च धम्मसाला तथेकिका सत्तापि अग्गिसालायो वच्चकुटि च द्वादस 91 गावुते गावुते चारुपटिमामन्दिरेहि च द्वारकोट्ठकपाकारधम्मसालाहि संयुते सो गावुतविहारे च कारेसि मनुजाधिपो 92 विवेककामिनं सब्बधुतङ्गधरभिक्खूनं सुखवासाय कासि विहारं कपिलव्हयं 93 तहिं द्विभूमिपासादो महग्घो दीघवङ्कमो 15 चत्तारो दीघपासादा चतुरो च द्विभुमिका 94 नानाविचित्तकम्मन्तो कूटागारादिसोभितो कारितो कपिलेसिस्स गिञ्जकावसथो पि 16 च 95 चत्तारो चुल्लपासादा तयो वच्चकुटी इति विहारे सपरिक्खारे एतेऽपि भिक्खुनं अदा --------- 96 अनुराधपुरस्मिञ्च पुरा दमिळनासिते विहारे नेकराजूहि दुक्करत्ता अकारिते 97 कारेतुमेकसचिवं पेसेत्वान समापिय विसंहत्थसतुब्बेधं थूपं रतनवालुकं, 98 ताळीसहत्थसतिको थूपोऽभयगिरिव्हयो, तथा जेतवनत्थूपो साट्ठिहत्थसतुग्गतो, 99 मरिचवट्टिमहाथूपो असीतिरतनुग्गतो, इति थूपत्तयं एतं पुरा दमिळनासितं 17 ----------- 15. [A.] दीघवङ्गमो 16.[A.] गिज्झकावसथो 17.[A. -]फालितं. [SL Page 512] [\x 512/] ( 100 महारुक्खेहि सञ्छन्नं अच्छदीपिनिसेवितं इट्ठिकापंसुपुञ्जेहि दुग्गजङ्गलभुमिकं 101 वनं छिन्दापयित्वान बन्धापेत्वान साधुकं सुधाकम्मञ्च कारेत्वा सोधेसि चेतियङ्गणं 102 एकेकपस्सतो हत्थसतं हत्थसतुरुकं उच्चतो तत्तकं लोहपासादं चोळनासितं 103 सहस्सं छसतं चेव सिलात्थम्हे निधापिय अनेकसतगब्भेहि कूटागारवरेहि च 104 सीहपञ्जरपन्तीहि भूसितं नेकभुमिकं विम्हयावहकम्मन्तं कारापेसि नरिस्सरो 105 सट्ठिमहन्तपासादं सेपण्णिपुप्फनामकं महिन्दसेनसञ्ञ्च नट्ठं पासादमेव च 106 कारेसि सीमापाकारे परिवेणे va'nappake. दानसालञ्च कारेत्वा दानवट्टं पवत्तयी. 107 पुराणपरिवेणेसु thÆpÃrÃmÃdikesu'pi कारापेसि खण्डफुल्ल-पटिसङ्खरणम्पि च. 108 सो चेतियगिरिस्मिम्पि चतुसट्ठिमकारयी थूपे, पुराणावासेसु खण्डफुल्ललञ्च सङ्खरी. 109 एवं विसुद्धमतयो विभवे महन्ते हत्वान पुञ्ञकरणेकरसाऽति ञत्वा को नाम पुञ्ञकिरियासु पमादमेति विञ्ञू जनो जगति सब्बसुखावहासु. इति सुजनप्पसादसंवेगत्थाय कते महावंसे विहारकारापनं नाम छसत्ततिमो परिच्छेदो. --------- सत्तसत्ततिमो परिच्छेदो 1 सब्बूपकरणे राजा नागरानमदुल्लभे कारेतुकामो कारेसि उय्यानानि तहिं तहिं. 2 फलपुप्फधरानेक - सतभुरुहभुसितं नन्दनव्हयमुय्यानं कारेसि जननन्दनो. 3 नालिकेरम्बपनसपूगतालद्दुमादयो एकेकजातितो lakkhalakkhamattepi ropiya [SL Page 513] [\x 513/] ( 4 अन्वत्थनामदेय्यत्ता लक्खुय्यानन्ति सम्मतं महुय्यानं बहुय्यामो राजा कारेसि सङ्घिकं. 5 घम्मकालम्हि भिक्खूनं नहानत्थाय तत्थपि गुहासिलापोक्खरणि, द्वे कारेसि मनोरमा. 6 निच्चं दिवाविहारेन सम्भावनियमत्तना जलन्तं सिरिया तम्पि दीपुय्यानं दिसम्पति, 7 महामेघवनुय्यानं, तथा चित्तलतावनं, उय्यानं मिस्सकव्हं च, राजनारायणव्हयं, 8 लङ्कातिलकनामञ्च, तिलोकनन्दनव्हयं, वानराकरनामञ्च, नयनुस्सवसञ्ञकं, 9 मनोहराभिधानञ्च, निम्मितपुरनामकं, जङ्घाविहारसमञ्ञ्च, 1 पुण्णवद्धननामकं, 10 संसारफलनामञ्च, तथा फारुसकव्हयं, सालिपोतसमञ्ञ्च, सोमनाथव्हयम्पि च, 11 हानकोङ्कणनामञ्च, 2 उत्तरकुरुसञ्ञकं, भरुकच्छाभिधानञ्च, पुलच्चेररिसमञ्ञकं, 12 कीळाकराभिधानञ्ञ्च, पण्डवावननामकं, रामिस्सरव्हयं, सामीसन्तोसुय्यानमेव च, 13 सो राजा राजरट्ठस्मिं गामेसु निगमेसु च अनेकेसु नवे थुपे कारेसेऽकुनकं सतं. 14 तेसत्ततिपमाणेसु धातुगब्भेसु भुपति सङ्खारेत्वा खण्डफुल्लं सुधाकम्ममकारयी. 15 पटिसङ्खरि छसहस्सं सतञ्च पटिमाघरे. जिण्णे नवे च कारेसि, तिसतं पटिमाघरे. 16 तेसत्ततिपमाणेसु धातुगब्भेसु भुपति सङ्खारेत्वा खण्डफुल्लं सुधाकम्ममकारयी. 17 चतुद्दिसिकसङ्घस्स गमनागमनादिसु निवेसनानि वासत्थं द्विसतं तिंस कारयी. 18 धम्मसाला छपञ्ञास कारेसि, नव वङ्कमे सतञ्च चतुताळीसाधिकञ्च द्वारकोट्ठके. ----------- 1. [E.A.] जंघाभार - 2. [S.] हानं - [SL Page 514] [\x 514/] ( 19 सतं द्वानवुतिञ्चेव पुप्फासनघरानि च सत्तसट्ठिञ्च पाकारे, देवालये च तेरस. 20 आगन्तुकानमत्थाय आरामे द्वादसापि च तिंसागन्तुकसालायो द्वे सतञ्चेव कारयि 21 पटिसंखारयी धम्मसाला एकूनतिंसति, एकत्तिंसञ्च लेणानि, आरामे पञ्च भुपति. 22 तथागन्तुकसालायो एकपञञ्ञासमेव च जिण्णे देवालये चेव सत्ततिञ्च नवाधिकं. --------- 23 दुब्भिक्खदुक्खनासत्थं सत्तानं नरसत्तमो वापियो मातिकाऽनेका कारापेसि तहिं तहिं. 24 कारगङ्गं निसेधेत्वा महता गिरिसेतुना तस्सा वीसालं सलिलप्पवाहं पुथुवीपति 25 आकासगङ्गानामाय मातिकाय महन्तिया आनेत्वा राजपासादवररभासुरदीपकं 26 परक्कमसमुद्दोति विस्सुतं सस्सतोदकं वापिराजमकारेसि समुद्दं दुतियं विय. 27 पासाणरचना 3 दुग्गसतहत्थप्पणाळिकं परक्कमतळाकव्हं महावापिञ्च कारयी. 28 सो महिन्दतलाकञ्च एकाहवापिमेव च पररक्कमसागरञ्च एकसत्ततिमेव च 29 खुद्दवापी च कारेसि नेकाट्ठाने नराधिपो चतुस्सतं सहस्सञ्च एकसत्ततिमेव च 30 तथा 4 तिसतमत्तासु वापीसु वसुधाधिपो तत्तिका येव कारेसि सिलामयपणालियो. 31 पुराणवापियो छिन्ना बन्धापेसि अनप्पिका मणिहीरमहावापिं सो महादारगललकं 32 वापिं सुवण्णतिस्सव्हं दुरतिस्सव्हयम्पि च काळवापिसमञ्ञ्च ब्राह्मणग्गामनामकं 33 नालिकेरमहत्थम्भसञ्ञं रहेरसव्हयं तथा गिरितळाकव्हं कुमभीलसोब्भनामकं ----------- 3.[S.D.] पासाणरवितो 4.[S.] नट्ठ [SL Page 515] [\x 515/] ( 34 कानवापिं पदीवापिं वापिं च कटिगामकं 5 पत्तपासाणवापिञ्च वापिं महण्णनामकं 6 35 महानाममत्थकव्हं वापिं वड्ढननामकं महादत्तव्हयं वापिं काणागामव्हयम्पि च 36 वीरं च वलाहस्सञ्च 7 सुरमानसमञ्ञकं पासाणगामनामञ्च काळवल्लिसमव्हयं 37 काहल्लीसव्हयं वापिं अङ्गगामव्हयं पि च गिल्लपत्तखण्डञ्च मदगुञ्च महीपती 38 जिण्णा 8 इमा पाकतिका वापियो चेव कारयी. नट्ठा खुद्दकवापी च सत्तसट्ठि चतुस्सतं. --------- 39 सहस्सं तिसतं पञ्चनवुतिं नेकवापिसु छिन्नट्ठानानि ठानञ्ञु राजा बन्धेसि सुत्थिरं. 40 परक्कमसमुद्दस्स मुखा मकरनामका निग्गतं कारयी राजा गम्भीरव्हञ्च मातिकं. 41 तस्मा एव महामेघवनाभिमुखनिग्गतं तथा हेमवतीनामं महामातिकमेव च. 42 तस्सेव मालतीपुप्फसमञ्ञाय पणालिया निग्गतं मातिकं नीलवाहिनी इति विस्सुतं. 43 तथा कीळाकरुय्याननामिकाय पणाळिया निक्खन्तं सललवतीसमञ्ञमातिकं पि च. 44 वेत्तवत्यभिधानेन विस्सुताय पणाळिया यातं वेत्तवतीनामं महामातिकमेव च. 45 तुङ्गभद्दञ्च निक्खन्तं दक्खिणाय पणाळिया तथा मङ्गलगङ्गञ्च मङ्गलव्हपणाळिया. चण्डिद्वारे पणाळीतो चम्पानामञ्च मातिकं 46 निक्खन्तं तोयवापीतो पुण्नवद्धनवापिगं. सरस्सतिं, पच्छिमतो चम्पानामञ्च मातिकं. 47 पुण्णवद्धनवापीतो पच्छिमाभिमुखं गतं. यमुनं चेव सरभुं निग्गतं उत्तरामुखं. ----------- 5. [D.E.] कटिनामकं. 6.[S.] महणनामकं 7.[A.] वालाभस्सं. [D.] वालभस्सं [S.] वालसहस्सं 8.[E.] छिन्ना [SL Page 516] [\x 516/] ( 48 मातिकं चन्दभागव्हं लक्खुय्यानस्स वज्झगं जेतवनविहाररन्ता 9 निग्गतं नम्मदम्पि च 49 तायुत्तरामुखा यातं तथा नेरञ्जरव्हयं अनोतत्तव्हवापीतो भागीरथिञ्च निग्गतं 50 ततो आवत्तगङ्गव्हं निग्गतं दक्खिणामुखं तम्बपण्णिञ्च अम्बालवापिया उत्तरं गतं. 51 महावालुकगङ्गाय पच्छिमाभिमुखं गतं तथाऽविरवतिञ्चेव चिरं दुब्भिक्खनासिनिं 52 ततो निक्खम्म पाचीनाभिमुखं गोमतिं गतं उत्तरामुखनिक्खन्तं मलापहरणिम्पि व 53 अचिरवतिया एव पुरत्थाभिमुखं गतं. सतरुद्धञ्च निब्बिन्दं धवलं सीदमेव च, 54 मणिशीरमहावापिदक्खिणोदकमग्गतो नदक्किणाभिमुखं यातं ककालिन्दीमातिकम्पि च, 55 तथा गिरितळाकव्हवापिया मातिकम्पि च कावेरीनामं कद्दूरवड्ढमानतळाकगं, 56 सोमवतिञ्च कद्दूरवड्ढमानतळाकतो तथारिमद्दविजयग्गामगं मातिकम्पि च. 57 कारगङ्गाय निक्खम्म सो परक्कमसागरं पविट्ठञ्च महीपालो गोधावरिमकारयी. 58 अनुराधपुरं यातं निक्खम्म काळवापिया मातिकं जयगङ्गव्हं नट्ठं कारेसि खत्तियो. 59 पञ्चसतवतुत्तिंस कारेसि खुद्दमातिका; तिसहस्सञ्च तिसतं नट्ठा पाकतिका अका 60 युवराजस्स रट्ठेऽपि नेकट्ठानेसु नायको नेकप्पकारकम्मन्ते कारापेसि विचक्खणो. 61 सके सूतिघरट्ठाने सो सूतिघररचेतियं पुङ्खगामम्हि कारेसि वीसं हत्थसतुग्गतं. 62 बावीस धातुगब्भे च सत्ततिंसा च बोधियो सतञ्च पटिमागेहे, लेणानि दस पञ्च च 63 चातुद्दिसिकसङ्घस्सावसथे एकवीसतिं तथागन्तुकसालायो सत्तासीतिमकारयी. ----------- 9.[A.] विहारेऽन्तो. [SL Page 517] [\x 517/] ( 64 एकूनतिंसमत्तानि पुप्फासनघरानि च, सत्तापि धम्मसालायो, पाकारे पञ्च एव च, 65 नानप्पकारपटिमा तेवतत्ताळीस कारयि. सङ्खारेसि चतुब्बिसं जिण्णे च पटिमाघरे. 66 महागल्लकवापिञ्च कालग्गल्लकवापिकं राजिनीनिज्झरं चेव तेलपक्कव्हनिज्झरं 67 जज्जरनिज्झरं चेव विलत्ताखण्डमेव च खण्धापेसि महीपालो देसे सस्ससमिद्धिया. 68 तिसतं अट्ठपञ्ञास छिन्नट्ठानानि वापिसु, तथा तेरसवापीसु सुलामयपणाळियो, 69 थिरे चावरणे 10 साट्ठिसतखुद्दकवापिनं 11 सो सत्ततिंसमत्तायो 12 नट्ठा भुपो अबन्धयी. --------- 70 राजा रोहणरट्ठेऽपि गामेसु निगमेसु च कारेसि नानाकम्मन्ते पुञ्ञकम्मन्तरत्थिको. 71 मातु आळाहणट्ठाने बीरगामम्हि खत्तियो वीसं हत्थसतायामं रतनावलिचेतियं, 72 सोळस धातुगब्भे च, सत्त बोधिमहीरुहे, महाबोधिघरे चापि तत्तके 13 बोधिकोट्ठके, 73 तेचत्ताळीसमत्ते च द्विभुमिपटिमाघरे, दुवे च धम्मसालायो, पटिमा पञ्चसत्ततिं, 74 चातुद्दिसिकसङ्घस्सावथे सत्ततिंसतिं, सत्तताळीस पाकारे, वीसति द्वारकोट्ठके, 75 तथागन्तुकसालायो एकूनसट्ठिमेव च, आरामे चेव चत्तारो, तयो मेत्तेय्यरूपके, 76 पञ्च नाटकसालायो कारापेत्वान पत्थिवो पटिसङ्खारयी ख्णडफुल्लञ्चेव तहिं तहिं 77 सत्ततिंसति थूपे च, बावीस बोधिकोट्ठके, महन्ते 14 पटिमागेहे द्वेसतं चतुसत्ततिं, ----------- 10.[E.] तथेवाचरणे 11. [E.] वापियो. 12. [E.] मत्ता ca 13. [E.D.] Sattati. 14.[E.] Mahanta [SL Page 518] [\x 518/] ( 78 एकं धातुघरं, सत्त निपन्नपटिमाघरे, चत्ताळीसञ्च लेणानि, चत्तारो गिञ्जकालये 79 चत्तारो दीघपासादे, पासादे छ तिभुमिके, धम्मसाला धएकूनतिंसतिं, वङ्कमे तयो, 80 वासागाराति छब्बीससतं, पोत्थकमन्दिरे, अट्ठवीससतागन्तुसालायो चतुरोपि च, 81 देवालये चतुब्बीस, गोपुरे च सतं तयो, छब्बीससतपाकारे paÂisaÇkhÃrayi'ssaro. 82 उरुवेलमहावापि-पण्डु-कोलम्बवापिका आदि सङ्घस्स द्विसतं छिन्ना सोळसवापियो, 83 छिण्णे आवरणे चाऽट्ठारस चेव महीपति द्वीसतं पञ्च सो नट्ठा खुद्दवापि अबन्धयी. 84 सिलामयपणाळी च कारेसि दसवापिसु; मातिका चतुताळीस भिन्दापेसि तहिं तहिं. 85 एवं विहार्य्यानौअतळाकादिमनोररमे कारेत्वा तेहि नेकेहि सब्बं लङ्कमलङ्कररि. 86 इति विहितविचित्तानेकपुञ्ञप्पकारो सततमतिपसन्नो सत्थुनो सासनस्मिं वरधितिमतियुत्तो सो परक्कन्तिबाहु नरपतिरपि rajjaæ'kÃsi तेत्तिंसवस्सं. इति सुजनप्पसादसंवेगत्थाय कते कमहावंसे उय्यानादिकारापनं नाम सत्तसत्ततिमो परिच्छेदो. -------- अट्ठसत्ततिमो परिच्छेदो. 1 अथ तस्स महारञ्ञो भागिनेय्यो कविस्सरो धीरो vijayabÃhÆ'ti राजा लङिकिस्सरो अहू. 2 पत्तरज्जाभिसेकोऽयं महाकारुणिको तदा परक्कमभुजिन्देन mÃtulena'ttano पन 3 बन्धनागारनिक्खित्ते वधबन्धनपीळिते लङ्कावासिजने तम्हा दुक्खा मोचापयी सुधी. 4 तत्थ तत्थेव सब्बेसं तेसं तेसं सकं सकं गामक्खेत्तादिकं दत्वा पीतिं वड्ढेसि sabbaso. [SL Page 519] [\x 519/] ( 5 Alake'va kuverassa सक्कस्सेऽचामरवती राजधानी अहू तस्स पुळत्थिनगरीव सा. 6 सयं मागधभासाय कत्वा सन्देसमुत्तमं पेसेत्वान नरिन्दस्स अरिमद्दनवासिनो 7 आदो vijayabÃhu'va अत्तनो पपितामहो 1 तेन सद्धिं सिनिद्धेन घटेत्वा मित्तसत्थवं 8 लङ्कारिमद्दने देसे भिक्खूनं पीतिवड्ढनं सम्बुद्धसासनं सम्मा जोतयित्थ महायसो. 9 मनुनीतिक्कमं किञ्चि अवोक्कम्म महीपति चतुस्सङ्गहवत्थूहि सन्तप्पेसि महाजनं. 10 युत्तो सोरच्चसोचेय्यप्पमुखेहि गुणेहि सो सुप्पसन्नो अहू सुद्धे बुद्धादिरतनत्तये. 11 सुविनीतो पणीतेहि पच्चयेहि catÆhi'pi भिक्खुसंघमुपट्ठासि सदा सन्तुट्ठमानसो. 12 सन्दस्सेन्तो महुस्साहं बोधिसत्तोऽच बुद्धिमा सब्बथा सब्बसत्तानं सब्बत्थचरियं अका. 13 चतस्सो अगति हित्वा निच्छिनन्तो महीपति सज्जनासज्जनानं सो अकाऽनुग्गहनिग्गहं. 14 एवं सोऽपि महीपालो पाकटो लोकसासने विधाय विविधं पुञ्ञं रज्जं संवच्छरं अका. --------- 15 ततो महिन्दनामेको कालिङ्गो 2 मित्तदुहिको लद्धा सहायिकं गोपधीतररं दीपनिव्हयं 16 घातेत्वा नं महीपालं दुप्पयोगेन दुम्मति सेनापतीनं योधानं कुद्धानं रट्ठवासिनं 17 अमच्चानम्पि सब्बेसं अलभन्तोऽव सम्मुतिं अतिदुक्खेन पञ्चाहं लङ्कारज्जमकारयी. --------18 घातेत्वा नं अहू राजा कित्तिनिस्सङ्कनामको रञ्ञो विजयबाहुस्स उपराजा कलिङ्गजो. 19 पत्वा रज्जाभिसेकं सो पुळत्थिनगरे वरे दाठाधातुघरं रम्मं कारापेसि सिलामयं. ----------- 1. अत्तनोपि पितामहो (सब्बेसु) 2. [E.S.] कुलिङ्गो. [SL Page 520] [\x 520/] ( 20 बन्धापेत्वा समुत्तुङ्गं रतनावलिचेतियं अलङ्करित्थ सोवण्णथूपिकाय तमुत्तमं 21 कारयित्वा सनामेन पासादसतमण्डितं विहारं भिक्खुसङ्घस्स निय्यादेवो उपट्ठहि. 22 सोवण्णरजतुब्भासहित्तित्थम्हेहि भासुरं हिङ्गुलमयभुभागं सोवण्णछदनिट्ठिकं 23 विहारं जम्बुकोलव्हं कारयित्वा तहिं सुधी पतिट्ठापयि सोवण्णे सत्थुबिम्बे तिसत्ततिं. 24 सेनाय चतुरङ्गिन्या सद्धिं भत्तिपुररस्सरं गन्त्वा समन्तकूटं सो अभिवन्दिय भुपति 25 पुप्फारामे पळारामे अनेका च सभा सुभा तम्बपण्णियदीपस्मिं साधु सब्बत्थ कारयी. 26 एवं बहुविधं पुञ्ञं सञ्चिनन्तो दिने दिने नवसंवच्छरं सम्मा rajjaæ'kÃsi स भुपति. --------- 27 ततो तस्स सुतो राजा वीरबाहूति विस्सुतो रज्जं कत्वेऽकरत्तिं व मच्चुनो वसमज्झगा. 28 ततो कणिट्ठो तस्सेव कित्तिनिस्संकराजिनो रज्जं मासत्तयं भुञ्जि राजा विक्कमबाहुको. --------- 29 तं घातेत्वाऽथ निस्सङ्कराजिनो भागिनेय्यको नवमासं अका रज्जं चोडगङ्गमहीपति. 30 ततो तस्स नरिन्दस्स उप्पाटेत्वान लोचने दूरीकत्वान तं कित्तिसेनानाथो महब्बलो 31 लीलावत्या परक्कन्तिभुजिन्व्दग्गमहेसिया रज्जं कारापयी तीणि वस्सानी निरुपद्दवं --------- 32 ततो साहसमल्लोऽति राजा विक्कमकेसरी Rajjaæ'kÃsi दुवे वस्से ओक्काककुलसम्भवो. 33 अथाऽपनेत्वा तं भूपं दुरतिक्कमविक्कमो आयस्मन्तचमूनाथो स राजकुलवद्धनो 34 कल्याणवतिया कित्तिनिस्सङ्कग्गमहेसिया रज्जं कारापयी धीरो छब्बस्सं धम्मनीतिया. [SL Page 521] [\x 521/] ( 35 Sà कल्याणवती देवी सत्थुसासनमामका पण्णसालकनामस्मिं गामस्मिं सकनामितो 36 विहारं कारयित्वान तस्स गामपणायना गामक्खेत्तपरिक्खारदासुय्यानादिकं अदा. 37 तस्साऽनुमतिया सब्बलङ्कारज्जानुसासको खन्धावारत्वये 3 जातो आयस्मन्तवमूपति 38 देवाधिकारिं पेसेत्वा वल्लिग्गामं मनोहरं विहारं तत्थ कारेत्वा महसङ्घस्स दापयी. 39 पसिद्धं सकनामेन स राजकुलवद्धनं परिवेणञ्च कारेत्वा तस्स रक्खाविधायको 40 आरामादिपरिक्खित्ते दुब्भिक्ख-दुरतिक्कमे 4 गामक्खेत्ते पररिक्खारे दासिदासे अदासि सो. 41 सङ्किण्णं च चतुब्बण्णं असङ्किण्णं विधाय सो धम्माधिकरणं सत्थं कारयी कुसलत्थिको. --------- 42 ततो राजकुमारेको धम्मासोकाभिधानको अका संवच्छरं रज्जं जातिया सो तिमासिको. 43 महादिपादोऽणीकङ्गो महासेनापुरक्खतो चोळरट्ठा समागम्म पुळत्थिनगरिस्सरं 44 धम्मासोककुमारं तं सायस्मन्तवमूपतिं घातयित्वा अका रज्जं स सत्तरसवासरं. --------- 45 अथ तस्सेऽव विक्कन्तवमूनक्क चमूपति हन्त्वान तमणीकङ्गमहीपालं स दुम्मति 46 पुब्बेऽपि कतरज्जाय ताय राजग्गदेविया LÅlÃvatya'bhidhÃnÃya वस्सं रज्जमकारयी. 47 अथ लोकिस्सरो नाम राजा सुलहतंसिको आदाय दामिळं सेनं महतिं परतीरतो 48 आगम्म सकलं लङ्कं कत्वा सवसवत्तिनिं नवमासं अका रज्जं पुळत्थिनगरे वसं. 49 तदा धितिमतं सेट्ठो महाबलपरक्कमो परक्कमचमूनाथो काळनागरवंसजो ----------- 3.[A.] खन्धावरत्वये 4.[A.] Dubbhikkhe duratikkame. [SL Page 522] [\x 522/] ( 50 लीलावतिं महेसिं तं चन्दादिच्चकुलोदितं रज्जेऽभिसिञ्चि पच्छाऽपि राजतेजोविलासिनीं. 51 एवं तस्सा गते सत्तमासमत्ते महेसिया आदाय महतिं पण्डुवाहिनिं पण्डुरट्ठतो 52 ओतरित्वान तेजस्सी पण्डुराजा परक्कमो अपनेवोन तं देविं सेनानिं च परक्कमं 53 कत्वा निक्कण्टकं लङ्कं पुळत्थिनगरुत्तमे रज्जं सासि तिवससं सो मनुनीतिमवोक्कमं. --------- 54 अथ लंकानिवासीनं जनानं येहि केहि चि पापकम्मेहि लुद्देहि समुस्सन्नतरेहि तु 55 लंकारक्खानियुत्तासु देवतासु तहिं तहिं तदा उपेक्खमानासु कत्तुं आरक्खणाविधिं 56 मिच्छादिट्ठिसमादिन्न-दुन्तीतिनिरतासयो दानादिकुसलारञ्ञगुम्बदाहदवानलो 57 सद्धम्मकुमुदस्सेणिसङ्कोचविधिभानुमा खन्तिपङ्कजिनीपन्ति-कन्तिकन्तनचन्दिमा 58 माघो नाम महामोहमोघिकतविचारणो कालिङ्गकुलसम्भुतो एको राजा अधम्मिको 59 चतुवीसतिया योधसहस्सानमधिस्सरो ओतरित्वा कलिङ्गस्मा लंकादीपमगण्हि सो. 60 माघराजमहागिम्हो योधदावानले बहू नियोजेसि निपीळेतुं लंकारज्जमहावनं. --------- 61 ततो तस्स महायोधा लोकबाधाकरा बरा "मयं keraÊayodhÃ"ti उन्नदन्ता इतो ततो 62 अच्छिन्दिंसु मनुस्सानं साटकाभरणादिकं; विच्छिन्दिंसु कुलाचारं चुरकालानुरक्खितं; 63 छिन्दिंसु करपादादिं; भिन्दिंसु बहुमन्दिरे; बन्धिंसु च निजायत्ते कत्वा गोमहिसादिके; 64 बन्धित्वान वधित्वान जने अड्ढे महद्धने हरत्वान धनं सब्बं दळिद्देव करिंसु te; [SL Page 523] [\x 523/] ( 65 भञ्जेसुं पटिमागारे, धंसेसुं बहुचेतिये; विहरिंसु वविहारेसु, पहरिंसु उपासके; 66 ताळयुं दारके; पञ्च पीळयुं सहधम्मिके; हारयिंसु जने भारं; कारयुं बहुकारियं. 67 पसिद्धानि पसत्थानि पोत्थकानि बहूनि ते रजज्जुतो परिमोवेत्वा विकिरिंसु तहिं तहिं. 68 सद्धानं पुब्बराजूनं कित्तिदेहनिहे सुभे चेतिये विपुले तुङ्गे रतनावलिआदिके 69 पातयन्ता पधंसेवो तेसं जिवितसन्तिभे अहो अन्तरधापेसुं धातु सारीरिके बहू. 70 एवं दामिळयोधा ते मारयोधानुकारिनो लोकञ्च सासनञ्चापि नासयिंसु दुरासया. 71 ततो पुरिं पुळत्थिव्हं निरुन्धित्वान सब्बथा परितो परिगण्हिंसु पण्डुराजं परक्कमं 3 72 ततो तस्स नरिन्दस्स उप्पाटेत्वा विलोवने विलुम्पिंसु धनं सब्बं मुत्तावेळुरियादिकं. 73 ततो कालिङ्गमाघं तं माणाभरणपुब्बका योधा 4 मुख्याऽभिसिञ्चिंसु ते लङ्कारज्जलक्खियं. 74 इत्थं हत्थगतं कत्वा रट्ठं माघमहीपति पत्वा रज्जाभिसेकं सो पुळत्थिनगरे वसी. 75 मिच्छादिट्ठिं स भुपालो गण्हापेत्वा महाजनं असङ्किण्णां चतुब्बण्णं सङ्किण्नमकरी भुसं. 76 गामक्खेत्तं घरारामं दासगोमहिसादिकं सब्बम्पि सीहळाधीनं केरळानमदापयी. 77 विहारे परिवेणे च बहूनायतनानि च वासाट्ठानाय योधानं केसञ्चि परिकप्पयी. 78 बुद्धाधिनं तथा धम्मसङ्घाधीनं धनं च सो हरित्वा निरयं गन्तुं पापं निप्फादयी बहुं. 79 एवमेव बलक्कारं कत्वा माघमहीपति एकवीसतिवस्सानि लंकारज्जमकारयी. ----------- 3.[E.] परिगण्हिंसु पण्डुराजा महाबलपरक्कमं. 4.[A.E.] Yodha. [SL Page 524] [\x 524/] ( 80 इत्थं लंकाय सो सो नरपति महता वत्थुलोभेन तं तं हन्त्वा हन्त्वा नरिन्दं सयम्पि अमुना कम्मुनाऽनायुकोऽव हुत्वा पत्वापि रज्जं चिरमनुभवितुं हन्द नासक्खि; तस्मा पञ्ञो पाणातिपाता विरमतु; विसमं वत्थुलोभं जहातु. इति सुजनप्पसादसंवेगत्थाय कते महावंसे सोळसराजको नाम अट्ठासितिमो परिच्छेदो. --------- एकूनासीतिमो परिच्छेदो 1 तस्मिं राजन्तरे केचि महापुञ्ञजना बहू तेसु तेसु महादुग्गपब्बतेसु मनोहरं 2 कारेत्वा नगरं गामं निवसन्ता तहिं तहिं लोकं च सासनं चापि पालयिंसु निराकुलं. 3 अरातीहि दुरारोहे सुभपब्बतमत्थके पुरं आलकमन्दं व कत्वा वेस्सवणो विय 4 सुभसेनापती तत्थ वसं केरळरक्खसे वारेन्तो परिपालेसि तन्दिसं तं व सासनं 5 दुरासदे विरोधीनं गोविन्दाचलमत्थके पुरं कत्वा निसिदन्तो भुवने सुतविक्कमो 6 भुवनेकभुजो नाम आदिपादमहीपति पालेसि रोहणं रट्ठं भिक्खुसंघं च सासनं 7 तथेव पुन रट्ठस्मिं मणिमेखलनामके गङ्गादोणिचले* तुङ्गे कत्वान पुरमुत्तमं 8 निवसन्तो तहिं तस्मा योजनद्वयमत्थके निवसन्तिम्पि तं दुट्ठं माघभुपतिवाहिनिं 9 तिणायपि न मञ्ञन्तो सङ्खनामो चमूपति निब्भीतिकोऽव रक्खित्थ तं रट्ठं तञ्च सासनं --------- 10 तदा खलू सिरिसङ्घबोधिराजत्वयागतो राजा vijayabÃhÆ'ti विस्सुतो चारुव्कमो 11 तं तं महावनं दुग्गं पविसित्वाऽरिभीतिया निवसित्वा चिरं वन्निराजत्तं समुपागतो ----------- * Gannoruva. [SL Page 525] [\x 525/] ( 12 Sabbe'pi सीहळामच्चे कत्वा सवसवत्तिनो सद्धिं सीहळसेनाय निक्खमित्वा महब्बलो 13 अन्धकारं महातेजक्खन्धोऽव चतुरङ्गिकं पच्चनीकबलं सब्बं धंसयी रणसज्जितं. 14 निवसन्ते यथाकामं गामे गामे घरे घरे सब्बेऽपि दामिळे योधे पलापेसि ततो ततो. 15 वीतारिकण्टकं कत्वा मायारट्ठं तमुत्तमं तत्थ तुङ्गतरे जम्बुदोणिपब्बतमत्थके 16 कारापेत्वा पुरं रम्मं चारुपाकारगोपुरं वसं तत्थ सुखं धीरो rajjaæ'kÃsi स भूपति. --------- 17 किञ्चञ्ञं, कलहे तस्मिं पुळत्थिपुरतो पुरा गहेत्वा पत्तधातुञ्च दाठाधातुञ्च सत्थुनो 18 निक्खमित्वा महाथेरा सब्बे वाचिस्सरादयो मायारट्ठं समागम्म तत्थ कोत्थुमलाचले 19 पदेसम्हि पनेकस्मिं खेमट्ठानम्हि सादरा कत्वा भूमिगतं धातुद्वयं तं निदहिंसु ते. 20 ततो तेसु महाथेरा केचि वाचिस्सरादयो लङ्कारक्खं गवेसन्ता सासनट्ठितिकारणं 21 उल्लङ्घित्वा समुल्लोलकल्लोलम्पि महण्णवं अगमुं पण्डुचोळादिरट्ठं ये करुणाकरा 22 ते सब्बेऽपि महाथेरे राजा विजयबाहु सो पेसेत्वान महामच्चे अव्हापेसि ततो पुन. 23 आगते ते महाथेरे वन्दित्वा परिपुच्छि सो "पतिट्ठाति कुहिं दाठापत्तधातुद्वयं" इति? 24 असुकस्मिं हि ठानेऽति वुत्ते तेहि नराधिपो अहू सम्पुण्णसब्बङ्गो पञ्चवण्णाय पीतिया. 25 पुरक्खत्वा महाथेरगणं तं स नमहीपति आगमी सह सेनाय तञ्च कोत्थुमलावलं. 26 कारापेत्वा महापूजं पब्बतस्मा समन्ततो दक्खि ca'ttamano दाठापत्तधातुद्वयं तहिं. 27 लभन्तो विय चक्कादिरतनं वा महानिधिं पप्पोन्तो विय निब्बाणं तदा पमुदितासयो [SL Page 526] [\x 526/] ( 28 तं धातुद्वयमादाय वन्धातुनिभसम्पादो उस्सवेन महन्तेन गामा गामं पुरा पुरं 29 आनेत्वा सुजनारद्धदस्सनीयमहुस्सवं जम्बुद्दोणिपुरं रम्मं आनेसि धरणिस्सरो. --------30 अथ धातुनमेतेसं महापूजाविधिं सुधी Dine dine pavattento राजा एवमचित्तयी: 31 अनागतम्हि कालस्मिं जाते राजन्तरे पन एतेसं मुनिधातुनं परसत्तुभि सब्बथा 32 न भवेय्य यथा पीळा तथा दुग्गतरं थिरं खेमट्ठानं तु सक्कच्चं कारयिस्सन्ति चिन्तिय 33 विना देवेहि आकासे बिल्लसेलं समन्ततो यथा वेरिमनुस्सेहि भुवि गन्तुं न सक्कते, 34 पाकारगोपुरादीहि तथा कत्वा सुरक्खितं तस्स मुद्धनि सेलस्स दाठाधातुघरं वरं 35 देवलोकागतं देवविमानंव मनोरमं कारेत्वा, तं समन्ता च नानापासादमण्डपं, 36 रत्तिट्ठानदिवाट्ठानपटिक्कमनसुन्दरं संघारामं च कारेत्वा वापिपोक्खरणीयुतं 37 तस्मिं धातुघरे दाठापत्तधातुद्वयं सुधी उस्सवेन महन्तेन पतिट्ठापेसि सादरं. 38 धातुरक्खानियुत्तानं थेरानं थीरसीलिनं संघारामञ्च तं दत्वा दानवट्टञ्च पट्ठपि. 39 दिवसे दिवसे सम्मा पवत्तयितु मुत्तमं ववत्थापयि धातुनं पूजाविधिमहुस्सवं --------- 40 अथोपकारं सम्बुद्धसासनस्साऽवनिस्सरो कत्तुमारहि सद्धाय तं कथं वे? कथियति: 41 लङ्कादीपम्हि सद्धम्मसंयुत्तं बहुपोत्थकं नासितं परसत्तुहि इति संविग्गमानसो 42 धारणञ.×asampanne सद्धावन्ते बहुस्सुते कोसज्जरहिते चारुसीघलेखनकोविदे [SL Page 527] [\x 527/] ( 43 उपासके तदञ्ञे च बहू पोत्थकलेखके एकतो सन्निपातेत्वा तेहि सब्बेहि भूपति 44 सादरं चतुरासीतिधम्मक्खन्धसहस्सकं साधु लेखापयी धम्मक्खन्धसङ्ख्याय ताय सो 45 दत्वान तत्तके सब्बे तेसं सोण्णकहापणे धम्मपूजम्पि कारेत्वा पुञ्ञभारञ्च सञ्चिनि. 46 तिसीहळम्हि ये थेरा मज्झिमा नवका च ये सामणेरा च ये सन्ति सीलाचारधुरन्धरा 47 ते सब्बे सन्तिपातेत्वा सत्थुसासनपालके असमग्गे समग्गे च कारापेसि; ततो पन 48 "हेतूपसम्पदा होति सासनस्साभिवुद्धिया, यन्नूनाहं तं सम्मा kÃrÃpeyya"nti चिन्तिय 49 सब्बस्सापि समग्गस्स महासङ्घस्स तस्स सो दत्वा अट्ठपरिक्खारं सन्तुट्ठहदयोधिकं 50 सत्ताहं धरणीपालो उपसम्पदमङ्गलं कारापेसि समारद्धपूजासक्कारपुब्बकं. 51 पतीतं सकनामेन लोके विजयसुन्दरं आरामं सङ्घिकं कत्वा अदा सङ्घस्स भुपति. 52 भिक्खू वा सामणेरा वा ये सद्धा पिटकत्तयं उग्गण्हन्ति, सदा वाचुग्गतं कुब्बन्ति सब्बथा, 53 निस्साय पच्चयं सब्बे दुक्खं नानुभवन्तु ते, "आगन्त्वा मे घरद्वारं पच्चयं इच्छितिच्छितं 54 पटिगण्हन्तु कारुञ्ञं कत्वेऽति धरणिपति पवारेत्वान सक्कच्चं भवनद्वारमत्तनो 55 आगतागतभिक्खूनं बहुन्नं तेसमुत्तमं पिण्डपातमनग्घं सो अदा दानविसारदो. 56 ततो थेरमहाथेरट्ठानन्तरगतानपि सब्बेसं यतिनं राजा पाकवट्टञ्च पट्ठपि. 57 एवमेव महीपालो कत्वा सासनसङ्गहं तेनेव बलू पूजेसि बुद्धादिरतनत्तयं. --------- [SL Page 528] [\x 528/] ( 58 Atha वत्तलगामस्मिं भिक्खूनं सकनामतो राजा विजयबाहव्हं विहारं साधु कारयी. 59 अथो विहारे कल्याणिनामस्मिं स महीपति धस्तं दमिळयोधेहि महाचेतियमुत्तमं 60 बन्धापेत्वान sovaïïatthÆpika¤ca'ssa कारिय तस्स पाचीन भागस्मिं गोपुरं चापि कारयि. 61 तत्थेव पटिमागारपाकारवयादिनं अञ्ञेसं पन सब्बेसं जिण्णं च पटिसंखरि. 62 मायारट्ठम्हि ये सन्ति पासादा पटिमाघरा विहारा परिवेणा च तथा चेतियमण्डपा 63 पाकारा गोपुरादी नच तेसं तेसं यथा पुरा तथेव नवकम्मन्तं कत्तुं राजा नियोजयी. --------- 64 अभिवुद्धिं अथो लोकसासनस्साधिकं सयं कत्तुं अभिलसन्तोऽपि राजा एवमचिन्तयी 65 महल्लकत्ते सम्पत्ते कालस्मिं गतयोब्बने मया रज्जसिरी लद्धा भुत्ता चेव; ततोऽधुना 66 जितावसिट्ठा ये सन्ति दुट्ठा सम्पति वेरिनो ते सब्बेऽपि पमद्दित्वा लोकं पालयितुं तथा 67 नट्ठभिन्नविहारानं कारेत्वा नवकम्मकं लोकवुद्धिं च कारेतुं कालो मन्दोऽति चिन्तिय 68 परक्कमभुजस्सापि भुवनेकभुजस्स च अ त्तनोऽरसपुत्तानमुभिन्नं पन लक्खणं 69 सद्धिं लक्खणवेदीहि वीमंसित्वा सयं सुधी "परक्कमभुजस्सेऽतं लक्खणं अत्थि येन सो 70 अत्तनो बलतेजेन कत्वा सत्तुविमद्दनं लङ्कम्पि सकलं एकच्छत्तं कत्वा निरुत्तरं 71 सब्बञ्ञुसासनं चापि वड्ढयित्वा सुनिम्मलं कित्तिञ्च पत्थरापेत्वा दिसासु विदिसासु च 72 नानादेसेहि ओरोधराजकञ्ञादिपाभतं लभित्वा सुचिरं दीपचक्कवत्ती भविस्सति" 73 इति ञत्वा तमानन्द-अस्सुपूरितलोचनो अङ्कम्हि निवसापेत्वा मुहुं मुद्धनि चुम्बियं 1 ----------- 1.[E.S.] मुद्धनि चापि cumbiya [SL Page 529] [\x 529/] ( 74 तं कणिट्ठकुमारम्पि समीपट्ठं पुनप्पून ओलोकेवो सिनेहेन उभिन्नं तेसमुत्तमं 75 ओवादं विवविधं दत्वा सब्बसिप्पकलादिसु सिक्खापेत्वा उभेऽपेते कारापेसि विचक्खणे. --------- 76 अथ तेसु परक्कन्तिभुजसेट्ठं सुतं सदा महासामिं पुरक्खत्वा सङ्घरक्खितविस्सुतं 77 समागतस्स सङ्घस्स निय्यादेवो ततो पुन तस्सापि मुनिनो दाठापत्तधातुद्वयं तथा 78 महासङ्घञ्च सब्बम्पि लङ्कावासिजनम्पि च नीय्यादेत्वान तं सम्मा अनुसासि महीपति 79 एवं लङ्कामहाखेत्ते राजबीजं नरराधिपो निक्खिपित्वा चतुब्बस्सं रज्जं कत्वा दिवं गमि. 80 एसो यथा विजयबाहुनराधिनाथो पालेसि लोकमखिलं जिनसासनञ्च आगामिनोऽपि च तथा परिपालयन्तु लङ्किस्सरा तदुभयं अभयं ददन्ता. इति सुजनपक्पसादसंवेगत्थाय कते महावंसे एकराजको नाम एकूनासितिमो परिच्छेदो --------- असीतिमो परिच्छेदो 1 अच्चये पितुनो राजा परक्कमभुजव्हयो तिसीहळगतं सब्बं एकीकत्वा महाजनं 2 अलङ्कत्वा पुरं रम्मं सुरराजसमो विय पठमं अभिसेकं सो कारापेसि महुस्सवं 3 "KalikÃlÃdisÃhiccasabba¤¤upaï¬ito"ti सो पतीतं नामधेय्यम्पि पण्डितत्ता सयं लहि. 4 अत्तनोपि कणिट्ठस्स भुवनेकभुजस्स सो दत्वान युवराजत्तं रज्जभागं च दापयी. 5 ममेऽवाहं करिस्सामि लङिकित्थिं न परस्सिति मद्दने परसत्तूनं अभिमानमबन्धि so. [SL Page 530] [\x 530/] ( 6 पठमं मुनिनो दाठाधातुपूजं विधाय सो पच्छा दमिळयुद्धाय गमिस्सामीति चिन्तिय 7 महेन महता सद्धिं तस्मा बिल्लमहीधरा दाठादातुं समानेससि जम्बुद्दोणिपुरुत्तमं. --------- 8 सादरं तीसु वेलासु चिन्तिते चिन्तिते खणे वन्दितुं दन्तधातुं मे छन्दो अत्थीति चिन्तिय 1 9 अत्तनो भवनस्सेव सन्तिके धरणीपति दन्तधातुघरं रम्मं कारापेसि महग्घकं. 10 आसनं तस्स वज्झम्हि कारापेत्वा महारहं महग्घकेन तं राजा chÃdesa'ttharaïena सो. 11 महता मणिना एकं आधारं दन्तधातुया कारयित्वा ततो तस्साधारकं पुन भुपति 12 कारापेसि विचित्तेहि मग्घेहि मणीहि पि मनोहरं महन्तं सो वरं मणिकरण्डकं 13 ततो पञ्चसहस्सेहि सोण्णनिक्खेहि भासुरं कारापेसि तदाधारं दुतियन्तु करण्डकं. 14 ततो रजतनिक्खानं पञ्चवीसतिया पुन सहस्सेहि स कारेसि ततियञ्च करण्डकं. 15 ततो धातुघरारब्भ पुरं कत्वा अलङ्कतं दाठाधातुमहापूजं कारापेत्वान सादरं 16 दाठाधातुं समादाय राजा निजकरम्बुजे महासङक्घस्स मज्झम्हि एवं सच्चक्रियं अका: 17 "अम्हाकं भगवा बुद्धो देवदेवो महिद्धिको तयो वारे समागन्त्वा लङ्कादीपमिमं मुनि 18 तत्थ तत्थ निससीदित्वा सोळसट्ठानमुत्तं परिभोगिकमेवेत्थ कत्वा यातो नरुत्तमो 19 तस्मा कुदिट्ठिराजूनं वसे लङ्का न तिट्ठति; सम्मादिट्ठिकराजूनं वसे सम्मा पवत्तति. 20 पुरापिमस्मिं दीपम्हि असेलव्हो नराधिपो मुटसीवमहीपस्सस अत्रजो नयकोविदो ----------- 1.[A.] चिन्तयं [SL Page 531] [\x 531/] ( 21 अस्सनाविकपुत्ते द्वे दमिळे सेनगुत्तिके विजित्वा कारयी रज्जं पालेन्तो जिनसासनं. 22 अथाऽभयो महाराजा दुट्ठगामणिविस्सुतो एळारं चोळियं जित्वा पालयी लोकसासनं. 23 अथ जित्वा रणे पञ्च दमिळे अतिकक्खले वट्टगामणि भूपालो पालयी लोकसासनं 24 अथाऽनेकमहायोधे धातुसेननराधिपो छराजदमिळे जित्वा पालेसि लोकसासनं. 25 MahÃvijayabÃhÆ'pi अथो चोळियदामिळे पलापेत्वान युद्धम्हि पालयी लोकसासनं. 26 इदानिपि विहारादिं सासनं चापि सत्थुनो नासेत्वाऽधिवसन्ते तं पतिट्ठारट्ठमुद्धते 27 दमिळे माघराजञ्च जयबाहुञ्चिमे दुवे जित्वा वड्ढयितुं लोकसासनं पत्थयामहं" --------- 28 एतम्पि वचनं सच्चं अञ्ञं किञ्चि वदामहं: "कोसलप्पमुखा भूपा पञ्ञवन्तो महायसा 29 सत्थुनो धरमानस्स सम्मुखे धम्मदेसनं विविधं पाटिहीरञ्च सुत्वा दिस्वा कतत्थिका 30 अजीवमाने सम्बुद्धे समसुप्पन्ना महिद्धिका धम्मासोकादयो भूपा विविधं पाटिहारियं 31 अभिनिम्मितसम्बुद्धरूपादिं अवलोकिय अकरुं सफलं सम्मा जीवितं तु सकं सकं 32 बुद्धकिच्चानि कत्वान मल्लानं उपवत्तने परिनिब्बाणमञ्चस्मिं निपन्नो लोकनायको 33 करोन्तो पाटिहीरत्थं महाधिट्ठानपञ्चकं अकासि नून भगवा अधिट्ठानानि खुद्दके. 34 तदा पभूति यावज्ज नाथस्सेवानुभावतो 2 सारीरिका च या सन्ति या सन्ति पारिभोगिका 35 ता सब्बा धातुयो लोके पाटिहीरं करोन्तिध. तस्मा तं ta¤ca'dhiÂÂhÃnaæ करोन्तो मुनिनायको ----------- 2.[E.] नाथकस्सानुभावतो. [SL Page 532] [\x 532/] ( 36 पञ्चवस्ससहस्सानि पवत्तन्ते ससासने 3 भविस्सन्ते महीपाले सद्धासीलधुरन्धरे 37 पस्सन्तो भगवा ञाणचक्खुना तेसु मम्पि च न पस्सिति न नचिन्तेमि; सचे दिट्ठोऽस्मि तादिना, 38 सचे अन्तोगधो होमि सद्धावन्तेसु सब्बथा तेसु पुब्बमहावीरभुपालेसु अहम्पि च, 39 भयानकम्हि सङ्गामे परसत्तुविमद्दनं कत्वा सचै करिस्सामि लोकसासनवड्ढनं, 40 दाठाधातु ayaæ'dÃni पाटिहीरं सुभं मम अप्पेवनाम दस्सेय्य" इति ववो विचिन्तयी. 41 तस्मिं येव खणे दाठाधातु तस्स करम्बुजा चन्दलेखेव आकासमबभुग्गन्त्वा मनोहरं 42 मुनिन्दरूपं मापेत्वा छब्बण्णघनरंसियो विस्सज्जेत्वा पुरं सब्बं ओभासेत्वान अब्भुतं 43 पाटिहीरं पकासेत्वा सन्तोसेत्वा नराधिपं आकासा पुनरागन्त्वा तस्स हत्थे पतिट्ठहि. 44 दिस्वाऽनुमोदतो धातुपाटिहीरं तमब्भुतं महाजननिकायस्स महासङ्घस्स चाधिकं 45 साधुकारनिनादेहि थुतिघोसेहि सब्बथा तस्मिं काले पुरं सब्बं एककोलाहलं अहू. --------- 46 "अज्ज मे जीवितं लद्धं; अज्ज मे जीवितं वरं; अज्ज मे जीवितं सम्मा सफलं jÃtameva'ho; 47 मम pu¤¤abalena'jja ईदिसं पटिहारियं दिस्वा महाजनेना पि सम्भता पुञ्ञसम्पदा; 48 ये पसिद्धा गुणोघेहि इवस्मिं मुनिसासने तेसु पुब्बनरिन्देसु अहमन्तोगधोऽधुना. 49 इति वत्वा महाराजा महाधीरो महिद्धिको महापरिसमज्झस्मिं सीहनादं समुन्नदि. 50 किरीटकटकादीहि सब्बेहि चतुसट्ठिया स भुसणेहि पूजेत्वा दाठाधातुं महीपति ----------- 3. [A.] सासने. [SL Page 533] [\x 533/] ( 51 पतिट्ठापिय सक्कच्चं तस्मिं मणिकरण्डके ततो तम्पि समुप्पन्नवण्ण-सोण्णकरण्डके 52 निक्खिपित्वा ततो तम्पि सुभे रजतनिम्मिते करण्डके महग्घम्हि पतिट्ठापेसि सारदं. 53 इत्थिं तीसु करण्डकेसु कमतो सुट्ठुप्पतिट्ठापितं दाठाधातुमथो स धातुभवने तस्मिं पतिट्ठापयी. सत्ताहं रतनेहि सत्तहि महामालाहि गन्धेहिसो नानाखज्जकभोज्जकेहि महतिं पूजं च कारापयी. इति सुजनप्पसादसंवेगत्थाय कते महावंसे दाठाधातु पाटिहारियद्सनं नाम असीतिमो परिच्छेदो. एकासीतिमो परिच्छेदो. 1 तदाप्पभुति सब्बेऽपि लङ्कावासिजनाधिकं रञ्ञो पुञ्ञबलं तस्स दिस्वा तम्हि सगारवा 2 सभया सप्पमोदा च सस्नेहा विचरिंसु ते. उल्लङ्घेतुं न सक्खिंसु तस्साणं हि कदाचिपि. 3 रञ्ञो तस्स पतापानुरागावनतमानसा पेसेसुं पाभतं सब्बे नानादेसनराधिपा. 4 सीसच्छेज्जं जनं कारागारबन्धनमत्ततो निग्गहेत्वान दळ्हं सो पुन तं परिमोचयी. 5 कारागारारहानन्तु जनानं धरणीपति यं किञ्चि निग्गहं कत्वा ओवदी करुणापरो. 6 रट्ठा पब्बाजनीयानं जनानं पन भूपति सहस्समत्तं दण्डं सो नियामेसि मनूपमो 7 दण्डारहं जनं सब्बं कुज्झित्वा अवलोकयं कानानिग्गहवाचाहि सुविनीतं अकासि सो. 8 अत्तनो पितुराजस्स वीरवेरिविमद्दिनो अजेय्यत्तं गते सब्बे वनदुग्गादिनिस्सिते 9 तेजोबलेन सो राजा तथा मेत्ताबलेन नच लङ्कायं परिपन्थिनं बलं जेतुं समारहि. 10 सेनावाहनसम्पन्ने सीहळे वन्निराजके सीहासने निसिन्नोऽव वसमानेसि sabbaso. [SL Page 534] [\x 534/] ( 11 तिसीहळगते सब्बे सीहळे सीहविक्कमे सब्बे सो सन्निपातेत्वा सन्तोसेसि नराधिपो. 12 खन्धावारा निबन्धित्वा तत्थ तत्थ निवासिनं महादमिळयोधानं निग्गहं कातुमुस्सहि. 13 सङ्गामवचरे मत्तचेरिकुञ्जरकेसरी सब्बेऽपि सीहळे नद्धे 1 तत्थ तत्थ निवेसयी. 2 14 गन्त्वा गन्त्वा महायोधा सीहळा गरुळा विय सब्बेऽपि दमिळे योधे बाधेसुं पन्नगे विय. 15 तस्मिं काले पुळत्थिवेव्ह पुरे विभवविस्सुते कोट्ठसारकगामस्मिं तथा गङ्गातळाकके 16 गामे काकालयव्हस्मिं पदीरट्ठे कुरुन्दियं मानामत्ते महातित्थे तथा मन्नारपट्टने 17 पुळच्चेरिव्हये तित्थे तथा ववालिकगामके विपुले गोनरट्ठस्मिं तथा गोनुसुरट्ठके 18 मधुपादपतित्थस्मिं तथा सूकरतित्थके इच्चेवमादिके ठाने खन्धावारं निबन्धिय 19 कत्वा कत्वा बलक्कारं चिरकालनिवासिनं द्विन्नं दमिळराजूनं माघिन्दजयबाहुनं 20 चत्ताळीससहस्सा ते योधा दमिळकेरळा दळ्हं सीहळयोधेहि कुन्तपाणीहि बाधिता 21 निसीदितुमसक्कोन्ता भयक्कन्ता ततो ततो पुळत्थिपुरमागन्त्वा एवं सम्मन्तनं नयुं: 22 "परक्कमभुजो राजा महातेजो महिद्धिको तस्साणं भुवि लङ्घेतुं को वा धीरो भविस्सति? 23 देसन्तरनरिन्दापि तस्सेव वसगाऽधुना चत्तन्ते खलु, तस्सेव वसे सब्बेपि सीहळा 24 अम्हाकं दमिळापेऽके होन्ति तस्सेव सेवका अञ्ञेसु का कथा किञ्च किं करोम महं पन? 25 अधुनासुरियस्सेव तस्स तेजस्सिनोदये सब्बे मयम्पि jÃta'mbha खज्जोता विय निप्पभा. ----------- 1. [E.S.] सीहले kacce. 2. [A.E.] Nipesayi. [SL Page 535] [\x 535/] ( 26 तस्मा सीहळदीपस्मिं अम्हाकन्तु अनागते वासं कत्तुं न सक्काव, याम desantaraæ"iti. --------- 27 हत्थि अस्से तथा मुत्ता मणयोऽपि महग्घिके तथा राजकिरीटानि सब्बा ओरोधकामिनी 28 सब्बानाभरणानेव पट्टसाटकपेटके अञ्ञेऽपि सकले सारे आदायादाय भितिया 29 निग्गन्तुं पुरतो तम्हा आरभिंसु तदा पन. अहू तेसं दिसामोहो रञ्ञो पुञ्ञानुभावतो. 30 तथा हि ते पुरद्वारं पाचीनं इति चिन्तिय निक्खम्म पच्छिमद्वारा, यत्थ सीहळवाहिनी 31 खन्धावारं निबन्धित्थ, तं गमुं काळवापिकं. तेहि तेहि सवत्थुहि सद्धिं जिवितमप्यहो 32 तेसं सीहळयोधानं दत्वा दत्वा सकं सकं रञ्ञा चिन्तितमत्थम्पि साधयित्वा ददुं सयं. 33 गहेत्वा वत्थुसम्भारं तेसं सब्बेपि सीहला तदाप्पभुति सम्पन्ना तथा जाता यथा पुरा 34 भीतिया सतमत्तेहि तेहि राजूहि छड्डितं लभन्ता सम्पदं सब्बे मिथिलापुरवासिनो 35 एवं कत्वानुभावेन परसत्तुविमद्दनं सब्बं लङ्कं समिद्धं सो कारापेतुं समारभि. --------- 36 अथेकादसमे वस्से समस्पत्ते तस्स राजिनो तदा जावकराजेको चन्न्दभानूति विस्सुतो 37 "मकयम्पि सोगता एएव" इति मायं विधाय सो सद्धिं जावकसेनाय कक्खलाय समोतरि. 38 सब्बे ते जावका योधा सब्बतित्थावगाहिनो 3 विसदिद्धेहि बाणेहि घोरसप्पनिभेहि तु 4 39 दिट्ठे दिटोठ जने दुट्ठा बाधमाना निरन्तरं कोधा सन्धावमाना ते 5 सब्बं लङ्कं विनासयुं ----------- 3.[A.] गाभिने 4.[A.E.] Ye. 5. [A.] Tu. [SL Page 536] [\x 536/] ( 40 पावकासनिविद्धस्तं ठानं नीरासनी विय माघादिबाधितं लङ्कं जावका पुन बाधयुं. 41 भागिनेय्यं तदा वीरं वीरबाहुं महीपतिं राजा जावकयुद्धाय सद्धिं योधेहि पेसयि. 42 घोरवेसधरो वीरबाहुराहु भयङ्करो निरुन्धि चन्दभानुं तं भुसं रणनभङ्गणे. 43 स सीहळभटे वीरे तत्थ तत्थ नियोजिय सद्धिं जावकयोधेहि युद्धं कत्तुं समारभि. 44 युद्धे जावकयोधेहि यन्तमुत्ते लहुं लहुं विसदिद्धमुखे खाणे बहुधाभिमुखागते 45 लङ्खवेधी महायोधा सीहळं ये धनुद्धरा तिक्खसल्लेहि भल्लेहि खण्डसो खण्डयिंसु ते 46 रामोऽव समरं गन्त्वा वीरबाहुमहीपति रक्खसे विय मारेसि बहू जावकयोधके. 47 महावेगधरो वीरबाहुवेरम्बमाळुतो जावकारिमहारञ्ञं परिभञ्चि पुनप्पुनं --------- 48 एवमेवं स युज्झित्वा पलापेत्वान जावके Paccatthirahitaæ'kÃsi सब्बं लङ्कामहीतलं. 49 ततो देवपुरं गन्त्वा देवमुप्पलवण्णकं वन्दित्वान तहिं तस्स देवपूजञ्च कारयी. 50 सङ्घिकं परिवेनं सो तत्थ कारापयी सयं जनननन्दभावेन तमासि नन्दनव्हयं 51 निवत्तित्वा ततो जम्बुद्दोणीपुरमुपागतो परक्कमभुजं पस्सि सोऽपि पीतिमहा भुसं 52 विधाय एवं विविधं महारणं विधूय सब्बारिगणं भयानकं विसालतेजो विजयस्सिरिं तदा लभी परक्कन्तिभुजोऽवनीपति. इति सुजनप्पसादसंवेगत्थाय कते महावंसे वेरिराज विजयनिद्देसो नाम एकासीतिमो paricchedo --------- [SL Page 537] [\x 537/] ( द्वासीतिमो परिच्छेदो 1 अथ सो परसत्तूहि चिरकालप्पमोसिते कुलप्पवेणिकायत्ते गामक्खेत्तघरादयो 2 तेसं तेसन्तु सामीनं यथापुब्बं महीपति ववत्थापेत्वा दा पसि मनुनीतिविसारदो. 3 गामारामादिके बुद्धधम्मायत्ते तथा पुन कप्पिये पच्चयग्गामे गणसन्तकगामके 4 तथा पुग्गलिकग्गामे अट्ठायतनगामके पारिवेणिकगामे च नियमेत्वा सदापयी. 5 तथा राजकुलायत्ते पञ.Capessiyavaggake दसपेस्सियवग्गे च नियमेत्वा ठपेसि सो. 6 लङ्कावासिजने सब्बे कत्वा अड्ढे महद्धने सब्बं रट्ठं सुभिक्खं सो कारापेसि महीपति. --------- 7 अथ राजन्तरारब्भ सच्छन्दिकविहारिनं मिच्छाजीवसमापन्नं सन्ततासञ्ञतिन्द्रियं 8 सब्बालज्जिगणं सम्मा उच्चिनित्वा पनोदिय परिसुद्धं स कारेसि सम्मासम्बुद्धसासनं 9 अथ चोळमहारट्ठं पेसेत्वा पाभते बहू सूसीलावारसम्पन्ने पिटकत्तयधारिनो 10 पसिद्धे चोळिये भिक्खू आनेत्वा तम्बपण्णियं कारापेसि समग्गं सो राजा उभयसासनं. --------- 11 अथ सो तम्बर्ट्ठम्हि विहरन्तेसु सन्ततं Lajjibhikkhusva'nekesu धम्मकित्ती ति मिस्सुतो 12 अत्थि एको महाथेरो सीलतेजेन भासुरो; तस्स खो पन थेरस्स पिण्डपाताय गच्छतो 13 कदाचि पुरतो मग्गे पदुमं उब्भवि इति सुत्वा विम्हापितो हुत्वा सम्फुट्ठं दन्तधातुया 14 गन्धचन्दनपङ्कादिं 1 धम्मपाभतकं तथा राजपाभतमुक्कट्ठं पेसेत्वा तम्बरट्ठकं ----------- 1.[E.] चन्दनपाकादिं [SL Page 538] [\x 538/] ( 15 आनेत्वा तं महाथेरं लङ्कादीपं महीपति Arahantaæ'va पस्सन्तो मोदमानो पुनप्पुनं 16 कत्वा तस्स महापूजं पूजासक्कारभाजनं चतुपच्चयदानेन सक्कच्चं तमुपट्ठहि. --------- 17 अत्तना वड्ढितस्सेवं सासनस्स सुरक्खनं कत्तुकामो महाराजा राजधानिसमन्ततो 18 महाथेरानमट्ठन्नं अट्ठायतनवासिनं गामारञ्ञनिवासीनं थेरानञ्च सतीमतं 19 निवासयोग्गे वित्थिण्णे नानापासादमण्डिते नानामण्डपसंयुत्ते नानापोक्खरणीयुते 20 रत्तिट्ठान-दिवाट्ठान-चङ्कमालयसोभिते पुप्फाराम-फलारामपन्तीहि परिवारिते 21 सङ्घारामे बहू कत्वा दत्वा तेसं; ततो पुन परिक्खारेहि सब्बेहि महापूजञ्च कारयी. --------- 22 अथ राजा महासङ्घं गामारञ्ञनिवासिनं एकीकत्वा ततो निच्चं सीलसुद्धिगवेसिनो 23 ये धुतङ्गधारा लूखप्पटिपत्तिविसारदा अज्जवादीगुणुपेता लज्जिधम्मे पतिट्ठिता, 24 समुच्चिनित्वा ते सब्बे पुटभत्तसुलिच्चये अरञ्ञवासं कारेत्वा तेसं दत्वा उपट्ठहि. 25 पूरेन्तेहि महालूखप्पटिपत्तिञ्च तेहि सो अत्तनो समये लङ्कं सारहन्तं वियाऽकरि. --------- 26 अथगामधरा 2 थेरा दीपेऽस्मिं विरला इति PotthakÃni'pi सब्बानि आनेत्वा जम्बुदीपतो 27 आगमेसु तथा सब्बतक्कव्याकरणादिसु सिक्खापेत्वा बहू भिक्खू कारापेसि विचक्खणे 28 इच्चेवं पटिपत्तिं च परियत्तिञ्च वड्ढयं ताय पूजाय सद्धाय पूजेसि सुगतं सुधि. 29 अत्तनोऽनुजराजम्पि भुवनेकभुजव्हयं सिक्खापेत्वान सो तीसु पिटकेसु विसारदं ----------- 2.[E.] अथ गन्थधरा. [SL Page 539] [\x 539/] ( 30 कारापेत्वान, तेनेऽव थेरधम्मं महीपति देसापेत्वा सुणन्तानं बहुन्नं पन भिक्खुनं 31 महासङ्घस्स मज्झस्मिं दापेत्वा थेरसम्मुतिं दत्वा सब्बपरिक्खारं थेरपूजं च कारयि. --------- 32 अट्ठङ्गरियमग्गेन महासंसारसागरा पारं गन्तुं गवेसन्तो हेतुं कुसलसम्पदं 33 अत्तनो ततिये छट्ठे तथेकादसमे पुन तथा द्वादसमे सत्तदसमे वच्छरम्हि च 34 एकवीसतिमे सत्तद्वीसे तिंसतिमे तथा एवमट्ठसु वारेसु सट्ठित्थम्हमहालयं 35 कारेत्वा तं समन्ता च महामण्डपमुत्तमं निट्ठापेत्वा विचित्तेहि नानावत्थेहि तं पुन 36 सालङ्कारञ्च कत्वान तत्थ भिक्खुगणे बहू पाळिसो निवसापेत्वा सादरोऽव dine dine 37 Pavattento महापूजासक्कारं सकनामतो बहुन्नं सामणेरानं दापेत्वा उपसम्पदं 38 ततो थेरमहाथेरायतनादिकमुत्तमं हानन्तरम्पि भिक्खूनं दापेत्वा तदनन्तरं 39 बहूनि गरुभण्डानि महग्घानि तथा बहू परिक्खारे च कल्याणे हत्थिराजप्पमाणतो 40 रासीकत्वा महाथेरायतनट्ठानलाभिनं राजारहे परिक्खारे दापेत्वा पठमं ततो 41 थेरनिस्सयमुत्तादियनीनं धरणीपति अदा अट्ठपरिक्खारे सब्बेसं पटिपाटिया. 42 एवमट्ठोपसम्पत्तिमहामङ्गलमुत्तमं सत्त सत्त दिने राजा पवत्तेसि नरुत्तमो. 43 पच्छापि सो बहू वारे उपसम्पदमङ्गलं कारापेत्वा समिद्धं सो कारेसि जिनसासनं. 44 एवं करोन्तो विविधोपकारं सुधाकरो वारिनिधिंच राजा सुसासनं वड्ढयि सम्मदेव सद्धम्मराजस्स तथागतस्स इति सुजनप्पसादसंवेगत्थाय कते महावंसे सासनोपकारकरणं नाम द्वासीतिमो paricchedo. --------- [SL Page 540] [\x 540/] ( तियासीतिमो परिच्छेदो. 1 अथ सो सस्सिरीकस्मिं सिरिवड्ढननामके अतुले अत्तनो जातनगरे नगरुत्तमे 2 पासादमण्डपोपेतं तुङ्गपाकारगोपुरं बोधिचेतियआरामपटिमाघरमण्डितं 3 नानाविचित्तकम्मन्तं 1 सोभग्गपरिसोभीतं महाविहारं कारेसि विसालविभवं; ततो 4 जम्बुद्दोणिपुरारब्भ आ सिरीवड्ढना पुरं दीघवित्थारतो अड्ढयोजनूसहमत्तके 2 5 समीकततले भेरितले विय मनोहरे निरन्तरसमाकिण्णकोमलोदातवालिके 6 उस्सापिताहि नेकाहि वारितादिच्चरंसिहि तुङ्गद्धजपताकाहि कदलीतरुपन्तिहि 7 पुप्फालङ्कारधारीहि चित्तकम्मन्तचारुहि पुण्णकुम्भेहि नेकेहि द्वीसु पस्सेस्वलङ्कते 8 एकस्मिं विपुलोकासे अन्तरा अन्तरा पन पञ्चहत्थायते ठाने एकेकं राजतोरणं 9 दसहत्थायते ठाने एकेकं पट्टतोरणं सतहत्थायते ठाने विचित्तचित्तनिम्मितं 3 10 महापासादमेकेकं तुङ्गसिङ्गं तिभूमकं सम्बुद्धपटिमायुत्तं कारापेसि नराधिपो. 11 ततो विहारपाकारमण्डलं च समन्ततो महन्तेहि मनेकेहि चित्तकम्मन्तचारुहि 12 तोरणेहि सुराधिसचापलीलापभासिहि सेतच्छत्तेहि सम्पूण्णचन्दबिम्बानुकारिहि 13 नभङ्गणम्हि नच्चन्तदिब्बनाटकचारुहि धजेहि पञ्चवण्णेहि नानारूपधरेहि च 14 देवलोकागतानेकविमानावलिकन्तिहि मणिमण्डपराजीहि भासुराहि निरन्तरं 15 सेतच्छत्तं गहेत्वान नच्चमानाहि पाळिसो यन्तनिम्माणवारूहि ब्रह्मरूपावलीहि च ----------- 1.[E.] नानाकम्मविचित्तं तं. 2.[E.] मत्थके. 3.[A.] विचित्तं. चित्तं निमित्तं. [SL Page 541] [\x 541/] ( 16 Vivarantehi सक्कच्चं बन्धित्वा सिरसञ्जलिं यन्तरूपेहि दिब्बेहि नानावण्णधरेहि च 17 महण्णवसमुल्लोल-कल्लोलावलिकन्तिहि यन्तरूपस्सपन्तीहि धावन्तीहि तहिं तहिं 18 महीतलावतिण्णम्होधरसंसयकारिहि यन्तरूपेहि हत्थिहि हत्थालङ्कारधारिहि 19 एवमादिहि नेकेहि लोकानन्दविधायिहि पूजावत्थूहि सब्बेहि विहारं समलङ्करि. --------- 20 ततो पुनपि एतस्मा विहारस्मा समन्ततो गावुतं गावुतं ठानं पूरयित्वा निरन्तरं 21 हातुं नियोजयी सब्बे लङ्कादीपनिवासिनो साधुकारं पवत्तेन्ते सम्बुद्धगुणवादिनो;4 22 बुद्धमङ्गलकत्तब्बपूजापुप्फादिधारिनो भिक्खू च सामणेरे च तथोपासिकुपासके, 23 पूजावत्थुधरा सब्बा सब्बालङ्कारभुसिता वत्थुत्तयगुणञञ्ञु च अञ्ञापि नरनारियो; 24 ततो सयम्पि भूपालो सब्बाभरणभुसितो सेनाय चतुरङ्गिन्या सद्धिं सद्धाय चोदितो 25 महारहे रथे सब्बरथालङ्कारमण्डिते आरोपेत्वान तं दाठापत्तधातुद्वयं ततो 26 सोण्णद्धजे तथा रूपिद्धजे सोण्णघटे तथा सुभे रूपिघटे सोण्णचामरे रूपिचामरे 27 तथा सोण्णकरण्डे च तथा रूप्यकरण्डके सुवण्णवीजनी रूपिवीजनी च मनोहरा 28 सोण्णपोक्खरणी चेव रूपपोक्खरणी तथा सुवण्णनिम्मिते पुण्णकलसे रूपिनिम्मिते 29 इच्चेवमादिके पूजावत्थू नानाविधे तदा पुरतो निक्खमापेत्वा पन्तीसो तेहि तेहि सो 30 पच्छतो पच्छतो पञ्चतुरियङ्गद्धतीयि पि कारापेन्तो महापूजं तायाऽलङ्कतवीथिया 31 कमेन नगरं नेत्वा सिरिवड्ढननामकं तस्मिं विहारमज्झस्मिं महन्ते मणिमण्डपे ----------- 4.[E.] वादिने. [SL Page 542] [\x 542/] ( 32 बुद्धासनम्हि पञ्ञत्ते पतिट्ठापिय सादरं तेहि तेहि मनुस्सेहि पूजं कारेतुमारभि. --------- 33 तदा सब्बे जना पुञ्ञसोण्डा मण्डनमण्डिता पुब्बण्हे दन्तधातुञ्च पत्तधातुञ्च भत्तीया 34 सोण्णपुप्फादिमिस्सेहि वण्णगन्धादिसोभिकहि जातिचम्पकनागादीपुप्फवग्गेहि पूजयुं. 35 चिराभतमहाराजयसोचयविलासिहि सुगन्धसालिभत्तानं नानारासीहि पूजयुं. 36 सुपक्केहि सुगन्धेहि सुवण्णेहि सुसादुहि कदलीपतसम्बादि-फलवग्गेहि पूजयुं 37 ततो राजा सयम्पेवं तं धातुद्वयमुत्तमं नानाविधाय पूजाय पूजेत्वान ततो परं 38 विनीतो अन्नपानेहि खज्जभोज्जेहि सादरं तथेव लेय्यपेय्येहि भिक्खुसंघमुपट्ठहि. 39 ततो नेकसतानं सो भिक्खूनं धरणीपति अदा अट्ठपरिक्खारं तदा भट्ठमनोऽधिकं. 40 ततो तियामरत्तिं सो विहारस्मा समन्ततो गन्धतेलप्पदित्तानं दीपानं लक्खकोटिहि 41 कप्पितानेककप्पूरदीपमालाहि चारिहि 5 जोतसि भुतलं सब्बं नभं तारङ्कितं विय --------- 42 तहिं तहिं निबन्धित्वा रङ्गमण्डलमुत्तमं नानारूपं गहेवोन नानानच्चविधायिनं 43 नानागायनगायीनं नाटकानं bahÆhi'pi नच्चेहि चेव गीतेहि मधुरेहि मनोहरं 44 पारावारमहाराव-दूरीकरणसूरिहि 5 LajjitÃnekapajjunnagajjitìambarehi च 45 निजपुञ्ञमहम्भोधि-निनदब्भमकारिहि पञ्चङ्गतुरियानञ्च निनादेहि विवड्ढितं 46 तत्थ तत्थ सुपञ्ञत्ते सद्धावन्तेहि सादरं धम्मासने निसीदित्वा गहेत्वा चित्तवीजनिं ----------- 5. [A.] दीपमालाभिचारिहि. 5.[E.] महारावं. [SL Page 543] [\x 543/] ( 47 सद्धम्मं कथयन्तानं सोतूनं हदयङ्गमं सद्धम्मकथिकानञ्च धम्मघोसेहि घोसितं, 48 "अहो बुद्धो, अहो धम्मो, अहो saÇgho"ti सन्ततं वत्थुत्तयगुणं वत्वा साधुकारपुरस्सरं 49 तत्थ तत्थ चरन्तीनं कत्वा कत्वानुमोदनं परिसानं चतस्सन्तं साधुनादेहि मण्डितं, 50 तस्सं तस्सं दिसायं तु ठत्वा ठृत्वा निरन्तरं बुद्धसन्तिं करोन्तेहि नन्दिविधिपुरस्सरं 51 बलिभोजकजेट्ठेहि नानाभरणधारिहि पसत्थञ्च महीपालो बुद्धपूजं पवत्तयी 52 तिदिवम्हि सुरिन्दोपि बुद्धपूजं पनेदिसिं करोतीति तमत्रापि दस्सेन्तो वियभूपती. 53 सीहळाधिपति पुब्बराजानोपि महिद्धिका ईदिसं एव सम्बुद्धपूजं कारापयुं इति 54 पकासेन्तोऽव तन्दानि तथा सीहळवासिनं, सब्बञ्ञुपारमीकप्पलताय फलमीदिसं 55 इति सब्बमनुस्सानं वदन्तो विय चेदिसिं, वत्थुत्तयमहापूजं सत्ताहानि पवत्तयी. 56 ततो महाविहारं तं कत्वा सङ्घिकमेव सो महासङ्घस्स दत्वान पुञ्ञं कित्तिञ्च पूरयी. --------- 57 ततो राजा परक्कन्तिबाहुनामं सनामतो परिवेणञ्च कारेत्वा तुङ्गपासादमण्डितं 58 नानाकप्पियभण्डे च भोगगामवरे बहू दत्वा तस्स विहारस्स महापूजं च कारयी. 59 अत्तनो युवराजेन राजा तन्नामतोपि सो बिल्लसेलविहारम्हि भुवनेकभुजव्हयं 60 परिवेणञ्च पासादमण्डपादिविभुसितं कारेत्वा नगरे तस्मिं सिरिवड्ढननामके 61 वुत्तक्कमेन सब्बेहि पूजावत्थूहि सादरं वत्थुत्तयमहापूजं सत्ताहानि pavattayi. -------- [SL Page 544] [\x 544/] ( 62 राजा puna'pi तेनेव वरे हत्थिगिरीपुरे वहाविहारं कारेत्वा ततो तन्नामतोव सो 63 महामहिन्दबाहव्हं परिवेणं मनोहरं कारापेत्वा महापूजं कवो पुञ्ञं समाचिनि. --------- 64 यट्ठालतिस्सराजेन कल्याणिनगरुत्तमे पुरा कारापितं जिण्णं पासादं पञ्चभुकं 65 कारेत्वा बहुसो जिण्णपटिसङ्खरणं ततो सुधकम्मविधानेन पुन पाकतिकं अका. 66 तत्थेव मुनिराजस्स सयीतप्पटिमाघरं तिवङ्कपटिमागारं तथेव पटिसंखरि. 67 तत्थेव पुथुलं दीघचतुरस्सं महीपति पासाणेहि विसालेहि तं महाचेतियङ्गणं 68 सम्मा समतलं कवो छादेत्वान ततो पुन महामण्डपमस्सेव पुरतो साधु कारयी. 69 ततो तस्मिं विहारस्मिं बहुद्वारे महीपति अनोमाहि अनेकाहि आनन्दजननाहि 6 च 70 पुप्फप्पदीपिकाभत्तपूजाहि पुथुभत्तिमा बोधि-चेतियसम्बुद्धपूजं कत्वा लभि सुभं. 71 ततो तस्स विहारस्स दिवसे दिवसे पुन दीपपूजापवत्यत्थं राजा सो सकनामतो 72 तस्साऽसन्नप्पदेसम्हि सस्सिरीकं मनोहरं नाळिकेरमहुय्यानं कारापेत्वान दापयी. 73 अथ राजवरो हत्थवनगल्लाभिधानके विहारम्हि सिरीसङ्घबोधिराजा तु यत्थ सो 74 रितोअदा तस्स दळिद्दस्स सीसदानं तदा तहिं 83 हाने गोठाभयवेव्हन भुपालेन विभुमकं 75 वट्टधातुघरं यं तु कारितं तं महीपति पुनकारापयी तुङ्गसोण्णसिङक्गं तिभुमकं. 76 तस्मिं येव विहारम्हि अत्तनो पितुराजिनो देहनिक्खेपठानम्हि कारयी वरचेतियं. ----------- 6. आनन्दितजनाहि (sabbesu.) [SL Page 545] [\x 545/] ( 77 Tattheva पुनरट्ठंसं कारेत्वा पटिमाघरं सम्बुद्धपटिमं तत्थ सण्ठपेसि सिलामयिं. --------- 78 सम्बुद्धे धरमानम्हि सुगते लोकनायके तस्सेव खो महापंसुकूलचीवरमुत्तमं 79 दायज्जं च लभित्वा यो धम्मरज्जं तदच्चये गहेत्वा परिपालेसि, तस्स सम्बुद्धसूनुनो 80 महाकस्सपथेरस्स दाठाधातुपनेकिका पुरा कालक्कमेनेव सम्पत्ता 7 तम्बपण्णियं 81 पञ्चयोजनराट्ठस्मिं भीमतित्थविहारके इदानिपि पतिट्ठानि इति सुत्वा महासयो 8 82 थेरे तस्मिं समुप्पन्तहत्तीपेमातिगारवो राजा सो चतुरङ्गिन्या सेनाय परिवारितो 83 गन्त्वा महाविहारं तं तत्थ दिस्वा तमुत्तमं अनन्तेहि सुगन्धेहि पुप्फवग्गेहि चारुहि 84 तथेव दीपधुपेहि भत्तरासीहि सादरं धातुपूजं पवत्तेसिमोदमानो दिनत्तयं. --------- 85 अथ पुञ्ञाकरे देवनगरे पवरेधुना देवस्सुप्पलवण्णस्स देवराजस्स मन्दिरं 86 चिरकालकतञ्चेव परिजिण्णञ्च 9 वत्तते इति सुत्वा महीपालो गन्त्वा तं नगरुत्तमं 87 देवराजालयं तत्थ देवराजालयं विय कारेत्वाभिनवं सम्मा सब्बभोगालयं अका. 88 ततो तं नगरं देवनगरं विय सुन्दरं सब्बसम्पत्तिसम्पुण्णं कारापेसि नरुत्तमो. 89 ततो तस्मिं पुरे तस्स देवस्स पटिवच्छरं असाळ्हिमङ्गलञ्चापि पवत्तेतुं नियोजयी. 90 अथागन्त्वा महाराजा जम्बुद्दोणिपुरुत्तमं कतं 10 तं पितुराजेनसिरिविजयसुन्दरं 91 समन्ततो विहारं तं तुङ्गपाकारगोपुरं कारेत्वान ततो तत्थ धातुगेहं तिभुमकं ----------- 7.[E.] सम्पन्ना. 8.[S.] महायसो 9.[A.]परिपुण्णं च. 10.[A.] पुरं. 11. [D.E.] तं. [SL Page 546] [\x 546/] ( 92 कारेत्वाभिनवं तत्थ दन्तधातुं महेसिनो आरोपेत्वा समुत्तुङ्गे पल्लङ्गम्हि महारहे 93 वत्थुत्तयमहापूजं सब्बसम्पत्तिसाधकं पुब्बे वुत्तक्कमेनेव सत्ताहानि पव्तयि. 94 सत्थुनो धरमानस्स रूपं विय मनोहरं एकं सुगतरूपं सोदट्ठुकामो दिने दिने 95 नानारतनसंयुत्ते महारतनवङ्कमे वङ्कमन्तञ्च जीवन्तं भगवन्तं वियातुलं 96 बुद्धरूपं महाचित्तपटे पटुतरेहि च चत्तकारेहि नेकेहि लेखापेसि नराधिपो. 97 भिक्खुसङ्घं ततो सब्बं लङ्कादीपनिवासिनं महाजनम्पि सो राजा एकीकत्वा महायसो 98 पुब्बे वुत्तप्पकारेन नगरे सिरिवड्ढने 12 सत्ताहानि पवत्तेसि महन्तं बुद्धमङ्गलं 99 अथो कठिनदानम्हि आनिसंसं अचिन्तियं इति सुत्वा महाराजा पसन्नहदयो तदा 100 अपरघोरसंसारपारावारेकसेतुनो भुलोकसक्कतोदारसक्कचंसेककेतुनो 101 मुनिनो मुनिराजस्स सत्थुनो लोकभत्तुनो इसिनो वसिनो लोकबन्धुनो भानुबन्धुनो 102 महानुभावसम्पन्ने उद्दिस्साऽसीतिसावके दस्सामहं पनासीति-महाकठिनमुत्तमं 103 इच्चेवं चिन्तयित्वान लङ्कादीपनिवासिनं नरनारिजनं सब्बमेकीकत्वा विचक्खणो 104 रिय सक्कच्चं पुरं देवपुरं वियतेहि सब्बेहि कप्पासपटिसङ्खरणादिके 111सब्बे चीवरकम्मन्ते कत्वा निट्ठापयं लहुं 105 सब्बेहि गरुभण्डेहि कप्पियेहि पुरक्खतं एकाहेनेव सोसीति कठिनचीवरमदापयी. 106 सम्पादेत्वान सब्बेसं तम्बपण्णिनिवासिनं थेरानं पन तं सब्बं दत्वा दानविसारदो ----------- 12.[A.] Siriva¬¬hake. [SL Page 547] [\x 547/] ( 107 असीतिया महन्तानं सावकानं विसुं विसुं तस्मिं येव वदिनेऽसीति महापूजञ्च कारयी 108 एवमेवं बहूवारे बहूनि कठिनानि सो महासङ्घस्स दत्वान महापुञ्ञं विवड्ढयी. 13 --------- 109 अथ राजा बहूवारे सुप्पसन्नन्तरासयो लङ्कारज्जेन सम्बुद्धं पूजयामीति चिन्तिय 110 अत्तनो राजभवनं देविन्दभवनं विय अलङ्कारियसक्कच्चं पुरं देवपुरं विय 111 सज्जेत्वानततो तस्मिं राजागारे महारहे सीहासने ठपेत्वान दाठाधातुम्महेसिनो 112 नानाचामरछत्तेहि नानारतनमालिहि नानाभरणवत्थेहि नानारतनरासीहि 113 नानाहत्थितुरङ्गेहि नानापत्तिरथेहि च नानादुन्दुभिनादेहि नानासङ्खद्धनीहि च 114 नानाधजपताकाहि नानाकदलिपन्तिहि नानाखीरतटाकेहि नानाकुसुमसाखिहि 115 नानग्गगन्धमालाहि तानग्गसिविकादिहि तानग्गरसभत्तेहि नानग्गपूपजातिहि 116 तानग्गदीपधुपेहि गन्धेहिच्चेवमादिहि राजारहेहि सब्बेहि पूजावत्थूहि सादरं 117 एकीकत्वा महासङ्घं लङ्कादीपनिवासिनं पवत्तेसि महापूजं सत्त सत्त दिनानि सो. --------- 118 अथ राजवरो सद्धिं चतुरङ्गबलेन सो गन्त्वा सम्तकूटं तं सिलुच्चयसिखामणिं 119 तत्थ देवातिदेवस्स धम्मराजस्स सत्थुनो देवादिवन्दनीयं तं वन्दित्वा पदनञ्छनं 120 तं गिरिन्दं समन्ता च दसगावुतमत्तकं नानारतनसम्पुण्णं नरनारिसमाकुलं ----------- 13.[S.] पड्ढयि. [SL Page 548] [\x 548/] ( 121 दत्वा जनपदं तस्स सिरीपादस्स भत्तिया ततो तं पुन पूजेसि रतनाभरणेहि च. 122 इत्थं राजा बुद्धिमा बुद्धसद्धो 14 संसारम्भोरासिसन्तारसेतुं निस्सेणिंवाऽसेससग्गाय गन्तुं तुङ्गं तुङ्गं पुञ्ञरासिं अकासि. इति सुजनप्पसादसंवेगत्थाय कते महावंसे विविधकुसल करणं नाम तेअसीतिमो परिच्छेदो. --------- चतुरासीतिमो परिच्छेदो 1 अथेदानि ममासेसलङ्कारज्जानुसासिनो तत्थ तत्थ चरित्वान सिद्धट्ठानानि सादरं 2 वन्दित्वान यथाकामं पुञ्ञं कत्तुं दिने दिने कत्तुं लोकोपकारञ्च भारो एव हि सब्बथा; 3 अज्झासयानुरूपं मे विनितुं पुञ्ञसम्पदं कत्तुं लोकोपकारञ्च को वाऽमच्चो विसारदो? 4 एसोमच्चोऽपि मेदेवप्पतिराजव्हयोऽधुना बुद्धे धम्मे च सङ्घे च सुप्पसन्नो पवत्तति. 5 अधिट्ठानं करोन्तेन पत्थेत्वा सुगतत्तनं अनेन रोपितेऽकस्मिं 1 साळिकेरफले तदा 6 उट्ठिता तीहि नेत्तेहि नाळिकेरङ्कुरा तयो. अयमेकं दळिद्दं तु दिस्कवान करुणापरो 7 अत्तनो पुत्तदारेहि सद्धिं सकलसम्पदं तस्स दत्वान "बुद्धोहं भविस्सामीति पत्थयी. 8 तस्मा एसोऽव जानित्वा पूरेस्सति ममासयं इच्चेवं चिन्तयित्वान तं pakkositveva'mabruvÅ; 9 "मापितेहि वियानिट्ठमारेन वसवत्तिना पङ्कम्बुगिरिदुग्गेहि सुमनाचलगामिनी 10 पदवी तत्थ तत्थाऽयं अवरुद्धातिदुग्गमा; वन्दित्वा मुनिनो पादं चिनितुं पुञ्ञसम्पदं ----------- 14. बद्धसद्धो (?) 1. रोपिते तस्मिं (sabbesu) [SL Page 549] [\x 549/] ( 11 गच्छतं जन्तुनं अट्ठारसदेसनिवासिनं दुक्खं जनेति तस्मा तं करोहि सुपथं 2 तुवं 12 अथ हत्थवनगल्लव्हे विहारम्हि पुरा पन अत्तनो पुञ्ञतेजेन आकासं च महीतलं 13 गज्जापेत्वान यत्थेको महाथेरो महिद्धिको अरहत्तमगा, तत्थ उपतिस्सेन राजिना 14 पञ्चभुमकपासादो सोवण्णच्छदनिट्ठिको तदा कारापितोदानि नट्ठो कालक्कमेन सो 15 थम्भमत्तावसिट्ठोऽव तिट्ठतीति मया सुतं तम्पि कारापय त्वम्हो मम नामेन नूतनं. 16 भीमतित्थविहारेऽपि यथा निस्सङ्कराजिना कारापितं फलुय्यानं, तथेव मम नामतो 17 रोपयेकं महुय्यानं नाळिकेरादिपूरितं. इति वत्वा 7 पयोजेसि तं तं पुञ्ञक्रियासु तं. --------- 18 सो तथेति पटिस्सुत्वा गङ्गासिरिपुरं तदा गन्त्वान पठमं तत्थ चारुसब्बङ्गलक्खणं 19 रूपं सुमनदेवस्स कारापेत्वा मनोरमं अलङ्करित्वा सोवण्णरतनाभरणेहि तं. 20 ततो समन्तकूटं हि गन्तुकामो तदा पन रूपम्पि तस्स देवस्स उस्सवेन सहेव नं 21 आदाय निक्खमित्वा सो गामं बोधितलव्हयं गन्त्वा ततोप्पभुत्येऽव सेतुं बन्धितुमारहि 22 मुखद्वारम्हि सो पञ्चतिंसहत्थप्पमाणकं, खज्जोतनदियं तस्सं तींसहत्थायतं तथा, 23 तथेवुलपनग्गामे छत्तिंसरतनायतं, अम्बग्गामे वचतुत्तिंसहत्थायामं मनोहरं 24 बन्धापेसि महासेतुं तदा दळ्हतरं सुभं. गन्तुं सक्का यथा हत्थिवाजिगोमहिसादिहि. 25 तस्स तस्स महासेतुबन्धस्सोपरि सुन्दरे कारापेत्वा महागेहे तुङ्गत्थम्हादिसोभिते ----------2. सपतं [SL Page 550] [\x 550/] ( 26 पवारेत्वा बहू भिक्खू एकीकत्वा तहिं तहिं तेसं दत्वा महादानं महापूजं पवत्तयी. --------- 27 विस्सामसाला कारेत्वा, कारेत्वा सेतुबन्धनं हपेत्वा पादपासाणे सेसट्ठानेसु नेकधा 28 छिन्दापेत्वा महारञ्ञं कारापेत्वा महापथं समन्तकूटं गन्त्वान वन्दित्वा पदलञ्छनं 29 देवरूपं सिरीपादचेतियङ्गणभुमियं सण्ठपेत्वा सिरीपादमण्डपञ्च स कारयी. 30 तंसमन्ता च पाकारं बन्धापेत्वा ततो परं मण्डपं तं महन्तीहि सङ्खलाभि महामति 31 अयोत्थम्हेसु बन्धित्वा दळ्हं कत्वा ततो पुन दीपादीहि सिरीपादं पूजयन्तो दिनत्तयं 32 अत्तनो मत्थकेनापि गन्धतेलप्पदीपिकं गहेत्वा सकसामिस्स महाराजस्स नामतो 33 नमस्सन्तो नमस्सन्तो कत्वा कत्वा पदक्खिणं तं समन्ता सिरीपादं सब्बरत्तिं पवत्ति सो. 34 एतं सब्बं पवत्तिम्पि आदितोप्पभुतिक्कमं लेखपेत्वान पासाणत्थम्हे तुङ्गतरे ततो 35 महाराजाधिराजस्स परक्कमभुजस्स तं कित्तित्थम्होव सो तत्थ पतिट्ठापेसि तुट्ठिया. 36 ततो सब्बं पवत्तिं तं रञ्ञो दुतमुखेन सो विञ्ञापेत्वान पेसेसि परिपुण्णमनोरथो. --------- 37 ततो गन्त्वान सो हत्थवनगल्लविहारकं रञ्ञा वुत्तनियामेन कत्वा बहुधनब्बयं 38 कारापेत्वान पासादं तुङ्गसिङ्गं तिभुमकं अनोमदस्सिनामस्स महासामिस्स धीमतो 39 तं दत्वान ततो तस्स महाराजनियोगतो दानवट्टम्पि कप्पेत्वा सिलालेखञ्च कारयी. 40 ततो गन्त्वा महामच्चो भीमतित्थकपट्टनं छासीतिहत्थकं तत्थ सेतुं काळीनदिमुखे, [SL Page 551] [\x 551/] ( 41 कदलीसेनगामम्हि सतयट्ठिप्पमाणकं, सालग्गामापगायन्तु सेतुं ताळीसयट्ठिकं, 42 सालपादपसोब्भस्मिं पञ्ञासं सतहत्थकं, इच्चेवमादिके सेतु दुग्गट्ठाने तहिं तहिं 43 बन्धापेत्वा तथारामधम्मसालादयो बहू कारापेत्वा महादानपूजञ्चापि पवत्तयी. --------- 44 अथ राजमहामच्चो भीमतित्थविहारतो याव काळनदीतित्थं ठाने योजनवित्थते 45 कारापेसि परक्कन्तिबाहुनामेन विस्सुतं नाळिकेरमहुय्यानं सुच्छायं फलभारितं. 46 तस्मिं तस्मिञ्च रट्ठम्हि कप्पासवायनादिके कारेत्वाऽखिलकम्मन्ते निट्ठापेत्वेकवासरे 47 छब्बीसतिं महग्घानि कठिनानि महासयो भिक्खुसंघस्स दत्वान महापूजञ्च कारयी. 48 एवमेव ददन्तो सो तत्थ तत्थ वरं पुन अदासि भिक्खुसंघस्स छसट्ठि कठिनानि च. 49 महालबुजगच्छव्हं महावनमथोऽखिलं छिन्दापेवो समूलं सो तत्थेकं गाममुत्तमं 50 कारापेत्वा तदासन्ने महापनसकाननं सम्पादेत्वान तत्थेकं तिभुमं पटिमाघरं 51 बोधिचेतिय-आराम-पाकारवलयावुतं कारेत्वा राजनामेन महापूजं च कारयी. 52 एवमेव महापुञ्ञं कत्वा राजञ्ञनामतो 3 तं सब्बं पुनरागन्त्वा तस्स रञ्ञो निवेदयी. --------- 53 अथ राजापि सो तस्मिं समुप्पन्नमहादयो महालबुजगच्छाभिधानगामादिके बहू 54 तेन कारापिते गामे तस्सेव कुलसन्तके कत्वा दत्वा ततो तम्पि गहेत्वा धातुमन्दिरं 55 गन्त्वान सङ्घमज्झम्हि "ममाऽमच्चवरो अयं पसन्नहदयो वत्थुत्तये मय्यपि सब्बदा; ----------- 3.[A.E.] नामतो [SL Page 552] [\x 552/] ( 56 तस्मा बुद्धस्स रञ्ञो च हितेसनपरो अयं पियो होति मनापो च, तस्माऽहं पियवत्थुना 57 पूजेमि दन्तधातुन्ति वत्वाऽमच्चवरं तदा अदा सपुत्तदारं तं मुनिनो दन्तधातुया. 58 इत्थं तदाप्पभुति मज्झिमलोकपालो तेनेव देवपतिराजवरेन निच्चं पूजापयित्थ विविधेहि महग्घपूजा- वत्थूहि लोकमहितं रतनत्तयं सो. इति सुजनप्पसादसंवेगत्थाय कते महावंसे विविधकुसलकारापनं नाम चतुरासीतिमो परिच्छेदो --------- पञ्चासीतिमो परिच्छेदो. 1 कदाचि पन लंकायपापग्गहवसा पन 1 सञ्जातम्हि महागिम्हे सब्बसन्तापहेतुके 2 मिलायन्तेसु सस्सेसु दुब्भिक्खे दुरतिक्कमे भीतिभीते 2 च सब्बस्मिं लंकावासिमहाजने 3 राजा पन तदा वत्थुत्तयचेतियबोधिनं नाथमेत्तेय्यदेवादिदेवानञ्च महिद्धिनं 4 नानाविधाहि पूजाहि पूजनेय्यानमुत्तमं कारापेत्वान सब्बम्पि लङ्कमेकं महुस्सवं 5 एकीकत्वा महाभिक्खुसङ्घं पूजापुरस्सरं परित्तम्पि भणापेत्वा दाठाधातुं महेसिनो 6 पुरं पदक्खिणं सम्मा कारापेत्वा ततो पुन "देवो वस्सतु" इच्चेवमधिट्ठानमकासि सो. 7 तदा पन महामेघा वुट्ठहन्ता ततो ततो विज्जुल्लताहि दद्दल्लमाना एव पुनप्पुनं 8 गज्जन्ता च मुहुं सब्बलोककण्णमनोहरं नासयन्ता महागिम्हं हासयन्ता महाजनं 9 दूसयन्ता नच दुब्भिक्खं भुसयन्ता दिसन्तरं सस्समस्सासयन्ता च वस्सितुं आरभिंसु ते. ----------- 1.[A.] मचग्गाहवसा 2. भीतभीते (sabbesu) [SL Page 553] [\x 553/] ( 10 "बुद्धानुभावतो एव एते वस्सवलाहका एवं वस्सन्ति अम्हाकं हदयानन्ददायका; 11 तस्मा बुद्धगुणा एते एत्तका इति जानितुं देवब्रह्ममनुस्सेसु को वा भवति कोविदो? 12 अम्हाकं पन राजापि महातेजो महिद्धिको; अनेन सदिसो राजा न भुतो न भविस्सति," 13 इच्चेवं मुनिराजस्स गुणं रञ्ञो गुणम्पि च वत्वा वत्वा पसंसिंसु 3 लंकावासिजना तदा. 14 इच्चेवं परिपालेन्तो धम्मतो लोकसासनं सारवन्तं करोन्तोऽव अत्तभावम्पि अत्तनो 15 अनुभोन्तो चिरं रज्जसिरिं राजा कदावन भगिनीसूनुना सद्धिं अत्तनो वीरबाहुना 16 सुते विजयबाहुं च भुवनेकभुजं तथा तिलोकम्लनामञ्च 4 परक्कमभुजं तथा 17 जयबाहुकमिच्चेते पञ्च आहूय पेसले छन्नमेतेसमेवं सो ओवादं दातुमारभी: 18 "ताता सुणाथ मे वाचं: इध लोके सुता पन अवजातोऽनुजातोऽतिजातो इति तयो इमे; 19 तेसु मातापितूनं ये सिरिं वंसक्कमाभतं गुणानुरोधतो भोत्तुं अक्खमा पुप्फमालिकं 20 वानरा विय नासेत्वा निस्सिरीका चरन्ति ते अत्रजा अवजाताऽति आहु सन्तो पुरातना 21 तादिसिं पन सम्पत्तिं लभित्वा पितरो यथा तथेवाऽनुभवन्ता ये पालयन्ति कुलक्कमं 22 तेऽनुजाताति जानाथ; अञ्ञं पुन वदामहं कुलक्कमाभतायेव सह सम्पत्तिया पुन 23 अञ्ञम्पि बहुसम्पत्तिं उप्पादेत्वा ततोऽधिकं विन्दन्ति ये सुखं धीरा तेऽतिजाताऽति पाकटा. 24 मयापि पितुना दिन्नं मायारट्ठकमेककं गहेत्वाऽदानि अञ्ञम्पि जित्वा राट्ठद्वयं पुन 25 रज्जत्तयम्पि निस्सेसमेकच्छत्तङ्कितं कतं. TenÃpya'sÃdhiyà सब्बे दमिळापि पराजिता; ----------- 3.[A.] पसंसेसुं. 4. [E.D.] तिभुवनमल्लनामं ca. [SL Page 554] [\x 554/] ( 26 Tattha tattha वसन्ता च गिरिदुग्गादिनिस्सिता सब्बेऽपि वन्निराजानो आनीता मम सन्तिके. 27 देसन्तरेऽपि सब्बत्थ कित्तिं कत्वान पत्थटं एवं धम्मनयेनेव चिरं रज्जं कतं मया. 28 आनेत्वा राजकञ्ञायो जम्बुदीपा सपाभता अकासिं ञातके तुम्हं परदेसेपि खत्तिये. 29 पण्डवा चोळिया वीरा चन्न्दादिच्चकुलोदितं राजानो मम पाहेसुं किरीटाभरणानि च. 30 एतेहि पन सब्बेहि तुम्हेहेव न केवलं अनागतस्मिं कालेपि सत्तनत्तुप्पवेणिया 31 विन्दनीयानि वत्तन्ति रतनानञ्च रासयो सम्भता मे कुवेरेन saÇkhÃdÅ'va निधी नव. 5 32 दुज्जना निग्गहीता च; सज्जना परिपालिता; सम्बुद्धसासनञ्चापि सुसमग्गीकतम्मया, 33 तस्माऽसिं पितुराजस्स अतिजातो सुतो अहं. अतिजाता सुता होथ पुत्ता तुम्हेऽपि मादिसा. 34 पुब्बे ओकक्काकगोत्तस्स यथा सागरराजिनो पुत्ता सट्ठिसहस्सा ते तत्तका राजधानियो 35 मापेत्वा जम्बुदीपं हि सब्बं सट्ठिसहस्सधा विभजित्वा समग्गाव करुं रज्जं विसुं विसुं; 36 दसभातिकराजानो जम्बुदीपं यथा पुरा कत्वान दसकोट्ठासं सम्मा रज्जं करिंसु ते; 37 तथा तुम्हेऽपिमं लङ्कं विभजित्वा यथारहं अञ्ञमञ्ञं पियायन्ता 6 सम्मा रज्जं करोथ भो 38 पुत्ता, रन्धं न दस्सेथ सब्बथा परसत्तुनं." इच्चेवमोरसे पुत्ते भागिनेय्यञ्च ओवदि. --------- 39 ततो सो सन्तिपातेत्वा महासङ्घं महाजनं "एतेसु छसु राजूसु भागिनेय्योरसेसु मे 40 को वा रज्जस्स yoggo"ti राजा पुच्छि; तदा पन तस्स तं वचनं सुत्वा महासङ्घो निवेदयी: ----------- 5.[A.] निधिनिच. 6.[A.] पि सासन्ता [SL Page 555] [\x 555/] ( 41 "MahÃrÃja, ime राजकुमारा भवतो अयं भागिनेय्योऽपि सब्बे ते धीरा वीरा बहुस्सुता, 42 सङ्गामावचरा सब्बे परसत्तुविमद्दका, रज्जयोग्गा भवन्तेव लोकसासनपालका; 43 तथापि भवतो जेट्ठसुतो विजयबाहुको बालकाला समारब्भ 5 पसन्नो रतनत्तये; 44 गिलानभिक्खुपट्ठाने निच्चोपट्ठितमानसो, सच्चसन्धो कतञ्ञु च सद्धाबुद्धीगुणोदितो, 45 निराधारजनाधारो; जरादुब्बलजन्तुसु तथा दुक्खितसत्तेसु अतीव करुणापरो; 46 जाते राजन्तरे तस्मिं दासेय्यं गमिते बहु बन्धु भिक्खुगणस्सापि अञ्ञे चापि बहुज्जने 47 तेसं तेसं तु सामिनं सुवण्णरतनादिकं दत्वा दत्वा विमोचेसि सो ततो दासभावतो. 48 चोरा बहू महाराज राजगेहेपि चोरिकं कत्वान निग्गहे जाते पत्वा तस्सेव सन्तिकं 49 छम्भितत्तं भयञ्चापि छड्डेत्वा निरुपद्दवा अङ्गहानिम्पि अप्पत्वा जिवितम्पि लभिंसु ते. 50 गामे गामे करं राजदेय्यमादाय चोरिनो दिस्वा राजमनुस्सेपि 6 तेसं दत्वा सकं धनं 51 तस्मा तस्मा करा सब्बं मोचेत्वा दुक्खितं जनं परिपालयते निच्चं लोकपालनकोविदो 52 सीहळा वन्निराजानो 7 तया जेय्यापि केचन तं दिस्वा पठमं पच्छा त्वम्पि पस्सन्ति निब्भया. 53 "अनागते पनम्हाकं रक्खन्तं कुलसन्ततिं तुम्हे विजयबाहुं तं इतोप्पभुति सन्ततं 54 सम्भत्ता उपसेवेथ" इच्चामच्चकुलङ्गना अत्तनो अत्तनो नाथे सिक्खापेन्ति कतादरा. 55 द्वत्तीवस्सायुकानं ये बालानं बालजप्पितं मधुरं सोतुमिच्छन्ति तेहि मातापितुहि च 56 "कं वा सेवेथ tumhe"ti पुच्छिता किर बालकं "अम्हे विजयबाहुं तं sevissÃmÃ"tÅ भासरे. ----------- 5.[A.] समरम्भ. 6.[E.] राज, मनुस्सेपि. 7.[A.]वञ्ञराजानो. [SL Page 556] [\x 556/] ( 57 मातापितुहि कोपेन ताळिता किर बालका अत्तनो अत्तनो दुक्खं तस्सारोवेन्ति आगता. 58 तदा vijayabÃhÆ'pi पक्कोसेत्वा दयाय ते "इतो पट्ठाय तुम्हे तु न ताळेथ इमे सिसू" 59 इति वत्वा ततो भण्डागारतो एव अत्तनो तेसं तेसं च बालानं भत्तवुत्तिम्पि दापयि 60 सपुण्णचन्दं गगनं ओलोकेत्वान चक्खुमा पुण्णचन्दो कुतेऽत्थाति पुच्छन्तो विय पुग्गलो 61 विज्जमाना गुणा तस्मिं रज्ज रञ्जनकारिनो इति ञत्वापि भो राज, सङ्घं त्वं पुच्छसे कथं? 62 सुणोहि भो महारज, लङ्कादीपं न केवलं जम्बुदीपम्पि पालेतुं tassa'tthi सुभलक्खणं. --------- 63 एवमादिगुणे तस्स सङ्घस्स मुखतो बहू अहू सुत्वातदानन्दबप्पतेमितलोचनो 64 पक्कोसेत्वा च सन्तोसा समीपे सदिसासने सुतं विजयबाहुं तं निसीदापेसि भूपति. 65 अथ तस्स महाराजा अत्तना यं न कारितं लोकसासनकिच्चं तं सब्बमेवं निवेदयी: 66 "विद्धस्तं परसत्तूहि रतनावलिचेतियं बन्धापेत्वान सोवण्णथूपेनालङ्करोहि तं 67 सीहलाधिपतीनं या राजधानि पुरातना तं पुळत्थिपुरं सब्बपुरीतिलकमुत्तमं 68 कारापेहि यथापुब्बं तुङ्गपाकारगोपुरं, सुविभत्तचतुद्वारं गम्भीरपरिखावुतं. 69 तत्थ दाठाघरे पुब्बे दिब्बागारमनोहरे पतिट्ठापय तं दाठापत्तधातुद्वयम्पि च. 70 इमाय खलु पुब्बेसं राजुनं राजधानियं अहम्पि कत्तुमिच्छामिअभिसेकमहुस्सवं. 71 तिसीहळगतं सब्बं भिक्खूसंघं महाजनं सहस्सतित्थं नेत्वान तत्थ पूजापुरस्सरं 72 महावालिकङ्गायमुपसम्पदमङ्गलं कारापेत्वा समिद्धं त्वं करोहि जिनसासनं." [SL Page 557] [\x 557/] ( 73 इच्चेवमादिकं सब्बं लोकसासनकारियं वत्वान तस्स हत्थम्हि रज्जभारं ठपेसि सो. 74 अथ पुनरवसिट्ठे पञ्चराजञ्ञसूनु मुनिवरवरदाठापत्तधातु च ता द्वे 8 यतिगणमपि सब्बामच्चवग्गं च लङ्का - भुवम्पि अभिनीय्यातेसि तस्सेव राजा. इति सुजनप्पसादसंवेगत्थाय कते महावंसे रज्जभारा रोपनं नाम पञ्चासितिमो परिच्छेदो. --------- छासीतिमो परिच्छेदो 1 राजा विजयबाहू पि निब्भीतिकमनो तदा तं तथेति पटिस्सुत्वा रज्जभारमगण्हि सो. 2 अथ सो पितुराजस्स अतिजातसुतत्तनं जीवन्तस्सेव तस्साऽहं दस्सयिस्सन्ति चिन्तयी.. 3 साम्यमच्च - सखादीसु रज्जङ्गेस्वेसु सत्तसु मित्तङ्गयोग्गो विस्सासी सम्मन्तनविसारदो 4 आपदासु सहायो च सच्चवादी पियङ्करो को वेऽदानि ममत्थीति वीमंसित्वा पुनप्पुनं 5 "वीरबाहादिपादो खो पण्डितो गुणमण्डितो पितुच्छातनयो अत्थि सब्बकिच्चेसु कोविदो; 6 वालिकाकेळिकालम्हा याव अज्जतना मयि सोऽयमेकन्तविस्सासं कुरुते सुजनेसुपि; 7 ममं सोऽपि अपस्सन्तो ठातुं नक्खमते क्वचि; अहमक्पि तं अपस्सन्तो नक्खमामि निसीदितुं. 8 यथा अहं तथा सोऽपि वड्ढेतुं लोकसासनं उस्साहं कुरुते ञाणबलकायबलाधिको. 9 तस्मा मित्तङ्गयोग्गो so"iti ञत्वान तं तदा पक्कोसेत्वान सम्भत्तमित्तट्ठानम्हि योजयी. --------- 10 अथो ममुक्कट्ठतमं पुञ्ञकम्मं मनोहरं कत्तब्बं बलु मे दाठापत्तधातु च ता दुवे ----------- 8.[A. -]धातुं च तद्वे [E. -]धातुं ca tà deva. [SL Page 558] [\x 558/] ( 11 निय्यातिता ततो तासं पासादोऽभिनवोऽधुना कातब्बोव मया; किञ्च 1 पितुराजूहि कारितं 12 दाठाधातुघरं चापि जिण्णं होति पुरातनं; तमेवाभिनवं तस्मा कारयिस्सन्ति चिन्तिय 13 बहू सिप्पिगणे सब्बसिप्पकम्मन्तकोविदे कम्मकारे बहू ca'¤¤e रासीकत्वा ततो ततो 14 पुब्बकम्मन्ततो चापि दिगुणे दस्सनप्पिये कारेत्वा नवकम्मन्ते दिब्बमन्दिरसुन्दरं 15 दाठाधातुघरं सब्बं निट्ठापेत्वान तत्थ सो पतिट्ठापिय सम्बुद्धधातुयोऽपि दुवे ततो 16 पुब्बतो चाऽधिकं धातुमहापूजं दिने दिने आरक्खमत्तनो(?) सम्मा पवत्तेतुं नियोजयी. --------- 17 ततोप्पभुति सोराजा पेमं सपितुराजिनो दिगुणं तिगुणं कत्वा वड्ढापेसि निरन्तरं 18 अत्तनो पितुराजस्स सोको सुतववियोगजो मा hotu'ti विचिन्तेत्वा परक्कमभुजं तथा 19 जयबाहुकमिच्चेते उभोऽप्यवरजे निजे सदा पितुसमीपम्हि वसापेसि महीपति. 20 ततो तिलोकमल्लञ्च पक्कोसेत्वा निजानुजं जम्बुद्दोणिपुरारब्भ यावदक्खिणसागरं 2 21 एतस्मिं अन्तरे विज्जमानं सीहळवाहिनिं तस्सानुवत्तिनिं कत्वा दत्वा सो पितुराजिनो 22 आरक्खाकरणत्थाय दक्खिणस्मिं दिसन्तरे महावत्थलगामस्मिं पतिट्ठापेसि तं तदा. 23 उत्तराय दिसायम्पि खुद्दवालिकगामके वेरिनो परतीरम्हा येभुय्येनोतरन्ति ते. 24 तं दिसं पन पालेतुं सङ्गाममुखभेरवं ममाववरजराजानं भुवनेकभुजं विना 25 को वा अत्थिति चिन्तेत्वा तमाहूय महीपति तस्स दत्वा महासेनमुत्तरापथवत्तिनिं ----------- 1.[A.] किञ्चि. 2.[E.S.] सागरा. [SL Page 559] [\x 559/] ( 26 आरक्खं पितुराजस्स कत्तुं तस्मिं दिसामुखे पतिट्ठातुं नियोजेसि तस्मिं सुन्दरपब्बतै. --------- 27 अथ राजा सयं वीरबाहुना सह सज्जीतो तत्थ तत्थ चरित्वा सो मद्दित्वाऽखिलदुज्जने 28 कत्वा निक्कण्टकं लङ्कं पितुनोऽनुमतिं ततो लद्धा पुरं पुळत्थिव्हं कारयिस्सन्ति निक्खमी. 29 तस्मिं काले महाराजा परक्कमभुजोऽपि सो सुतप्पेममहोघेन नीय्यमानोऽव सादरं 30 करोन्तोऽनुगमं तस्साऽनिच्छन्तस्सेव सूनुनो पच्छतोपच्छतो गन्तुमारभित्थ दयापरो. 31 ततो सो पितुराजानं वन्न्दित्वान पुनप्पुनं बलक्कारा निवत्तेत्वा गन्तुमेव समारभि. --------- 32 अथ so"mama पुत्तम्हि पेमब कुब्बन्ति ये जना ते सब्बेऽपि tamevÃnugacchantu"ti नियोजयी. 33 तस्स तं वचनं सुत्वा पामोज्जबहुला तदा सब्बे राजमहामच्चा सब्बे सेनापती तथा 34 सब्बे वीरमहायोधा सब्बे हत्थिपका तथा सब्बे तुरङ्गसादी च सब्बेऽपि रथिनो तथा 35 "AamhÃkaæ अधुना बोधिसत्तो विजयबाहुको राजधानिं पुळत्थिवव्हं कारेतुं किर गच्छति; 36 सचे गच्छति सो, अम्हे गमिस्साम लहुं" इति वत्वा तेन समं गन्तुं सज्जिता निक्खमिंसु ते. 37 एकच्चेसु च कोसज्जवसामच्चभटादिसु तदा गन्तुमनिच्छन्तेस्वेतेसं किर इत्थियो 38 "नाथा भोन्तो पनम्हेहि सहागच्छन्तु वा नवा, इदानेव मयं तेन सद्धिं गुणगवेसिना 39 गच्छिस्सामेव, तेनेव 3 कारितम्हि पुरुत्तमे VacchissÃmÃ"ti वत्वान पुरतो निक्खमिंसु ता. ----------- 3. [E.] गच्छिस्साम eteneva. [SL Page 560] [\x 560/] ( 40 तथा गन्तुमनिच्छन्ते पितरोपि सके सके छड्डेत्वा किर बालापि तमेवानुगमुं तदा. 41 अत्तनो अत्तनो गामं गेहं वा भोगसम्पदं छड्डेत्वा निक्खमन्तं तं दिस्वा दिस्वा महाजनं 42 महादयाय सो राजा ओवदन्तो पुनप्पुनं निवत्तापेसि सब्बेपि निवत्तेतब्बके जने. 43 अथो इच्छितमत्तं सो ववाहिनिं चतुरङ्गिनिं गहेत्वान महादुग्गं तुङ्गं वातगिरिं अगा. 44 तस्मिं पब्बतमुद्धस्मिं राजागारं महारहं कारापेत्वा समुत्तुङ्गपाकारपरिववारितं 45 अत्तनो पितुराजेन दत्तं सब्बं महाधनं तत्थेव निदहित्वान आपदत्थं ठपेसि सो. 46 तस्मिं येव महासेले सङ्घारामञ्च सुन्दरं कारापेत्वा महानेत्तप्पासादायतनाधिभुं 47 महाथेरं पवारेत्वा तस्स दत्वा तमुत्तमं कारयित्थ महापूजा, दानवट्टम्पि पट्ठपि. --------- 48 ततो सुमनकूटं सोगन्त्वान मुनिनो पदं वन्दित्वान ततो राजा गङ्गासिरिपुरं अगा. 49 तत्थ सो निगमग्गामिपासादव्हे पुरातने विहारे खण्डफुल्लानं पटिसंखरणं तदा 50 कारेत्वा तत्थ वसीनं दानवट्टम्पि भिक्खुनं ववत्थपेत्वा सिन्दुरवानं तं समुपागमि. 51 राजा तत्थ वनग्गामपासादव्हं विहारकं कारेत्वान ततो तत्थ पितुराजसस्स 4 नामतो 52 कारेत्वाऽभयराजव्हं परिवेणञ्च तस्स सो नानाविधपरिक्खारगामक्खेत्तादिकं अदा. 53 अथ गन्त्वा महीपालो वरं हत्थिगिरिपुरं तत्थापि रुचिरे चुल्लपितुराजेन कारिते 54 महाविहारे तस्सेव निच्चमब्भच्चनारहं देहनिक्खेपठानञ्च ओलोकेन्तो पुनप्पुनं ----------- 4. [E.D.] पितुराजञ्ञ. [SL Page 561] [\x 561/] ( 55 वीरबाहुनरिन्देन सद्धिं सेनाय दुक्खितो 5 अनिच्चलक्खणं तत्थ उप्पादेसि पुनप्पुनं. 56 ततो तिभुमकं तत्थ पटिमाघरमुत्तमं कारयित्वा महाबुद्धपटिमं तत्थ कारयी. 57 कारापेत्वा ततो चुल्लपितुरूपं मनोहरं पतिट्ठापेसि तत्थेव सब्बाभरणभूसितं. 58 पटिमाभवनस्सेव तस्स चापि 6 मनोहरे कप्पिये पच्चयग्गामे परिवारजने बहू 59 दत्वा तस्सेव नामेन भुवनेकभुजादिमं परिवेणन्ति नामम्पि परिकप्पेसि भुपति. 60 ततो तं नगरं गन्त्वा नरनारिसमाकुलं पाकारपरिखादीहि परिक्खित्तं च कारयी. 61 निक्खमित्वा ततो राजा विक्कन्तो चतुरङ्गिनिं महासेनं गहेत्वान अगा सुभगिरिं पुरं. 62 तस्मिं काले महायुद्धं कत्वा पुब्बे पलापितो चन्दभानुनरित्दो सो पण्डुचोळादिरट्ठतो 63 महादामिळयोधे च रासीकत्वा पुब्बे पलापितो चन्दहानुनरिन्दो सो पण्डुचोळादिरट्ठतो 64 अथो पदीकुरुन्दादीरट्ठवासी च सीहळे वसीकत्वान राजा सो गन्त्वान 7 सुभपब्बतं 65 खन्धावारं निबन्धित्वा "गण्हिस्सामि तिसीहलं, न हरिस्सस्सामि ते; तस्मा मुनिनो दन्तधातुया 66 सहेव पत्तधातुञ्च रज्जञ्च मम देहि तं; नो चे युद्धं karohÅ"ti वत्वा दूते च पेसयी. --------- 67 तदा विजयबाहुपि वीरबाहुमहीपतिं पक्कोसेत्वाऽभीमन्तेत्वा सज्जापेत्वा महाबलं 68 "अहो अज्ज पनम्हाकं उभिन्नं भुजविक्कमं पस्सिस्सामाऽति वत्वान निक्खमित्वा उभोऽपि ते 69 चन्दभानुमहासेनं निरुन्धित्वा समन्ततो महायुद्धं पवत्तेसुं rÃmayuddhaæ'va दारुणं. ----------- 5. [E.S.D.] पिळितो. 6.[E.] तस्सामन्ते. 7. [E.] राजा समग्गे कत्वान सो गन्त्वा. [SL Page 562] [\x 562/] ( 70 तदा युद्धपराभूता चेरियोधा निरायुधा परिब्भमिंसु थोमिंसु पणमिंसु भयद्दिता 71 थम्भिंसु परिकम्पिंसु याचिंसु सरणं रणे, रोदिंसु परिदेविंसु भीता वेरिभटा तदा. 72 काननाभिमुखा केचि सागराभिमुखा परे पब्बताभिमुख ca'¤e¤¤a धाविंसु रिपवो हया 8 73 एवमेवं स युज्झित्वा मारयित्वा बहू भटे चन्दभानुनरिन्दं तं पलापेसि निरायुधं. 74 अथोरोधवरे तस्स सब्बे हत्थितुरङ्गमे खग्गादीनि बहूनेव आयुधानि महाधनं 75 जयसङ्खं जयच्छत्तं जयभेरिं जयद्धजं एतानि पन सब्बानि पेसेसि पितुसन्तिकं. 76 इच्चेवं तुमुलं युद्धं कत्वा जित्वाऽरिमण्डलं 9 पत्वान विजयं लङ्कामेकच्छत्तमकासि सो --------- 77 ततो तम्पि पुरं तुङ्गपाकारपरिखावुतं कारापेत्वा ततो तत्थ राजागारं महारहं 78 कत्वा निट्ठापयित्वान ततो तस्मिं पुरे तदा महतो भिक्खुसंघस्स दानवट्टम्पि पट्ठपि. 79 Atha'varajarÃjÃnaæ भुवनेकभुजम्पि सो अस्सासेत्वा यथापुब्बं ठपेसिसुभपब्बते. 80 अथावनिपति गन्त्वा अनुराधपुरं तहिं थूपारामादिकं सब्बं सिद्धट्ठानं समन्ततो 81 MÃranimmitaduggaæ'ca छिन्दापेत्वा महावनं बन्धापेसि च पाकारं setuæ'vÃsÃsavantiyÃ; 82 नवकम्मन्तकन्तानि siddhaÂÂhÃnÃni'mÃni सो कारपेत्वा महापूजं पवत्तेसि दिसम्पति. --------- 83 अथ सो पितुराजेन रतनावलिचेतिये आरद्धं नवकम्मन्तं कवो अपरिनिट्ठितं 84 निट्ठपेतुमनो सं पुरवासिमहाजनं तम्हा गतगतट्ठाना एकीकत्वा लहुं लहुं ----------- 8. [A.] परितो या 9. [A.] जित्वापि मण्डलं. [SL Page 563] [\x 563/] ( 85 हुसिप्पिजनञ्चेत्थ योजेत्वान विसारदं सेनानाथपरिवेणत्थेरिन्दप्पमुखस्स च 86 दानवट्टम्पि सङ्घस्स निट्ठापेत्वान तत्थ नं कारेतुं नवकम्मन्तं पतिट्ठापेसि पति. 87 अथ वन्निमहीपाला पतिट्ठारट्ठवासिनो पण्णाकारं हुं दत्वा पस्सिंसु धरणीपतिं. 88 अण्दोळि - धवलच्छत्तचामरादीनि सो तदा दत्वा तेसं महावन्यराजञ्ञककुधानि च 89 पीणयित्वान ते सब्बे तं पुरं परिरक्खितुं नियोजेत्वा ततो तम्हा पुळत्थिपुरम्गा. --------90 अथ तत्थ समाहूय वीरबाहुमहीपतिं "कारयाम मयं मूलराजधानिमिमं सुभं; 91 पुरयाम यसपपूरकपपूरेहि दिसामुखं" इति सम्मन्तनं नेन सद्धिं कत्वा नाराधिपो 92 पुळत्थिव्हे पुरेऽदानि पासादा पटिमाघरा विहारा परिवेणा च चेतिया धातुमन्दिरा 93 पाकारा गोपुरा चेव अड्ढयोगा च हम्मिया मण्डपा धम्मसाला च तथा देवालयादयो 94 केचि तिट्ठन्ति संरूळ्हतिणरुक्खादिछादिता; Patanta'¤¤e निराधारा जिण्णत्थम्भकदण्डका 10 95 आमुलग्गसमुब्भिन्नमहाभित्तिभारोनता अथोपि निपतिस्सन्ति 11 अञ्ञाधारविचज्जिता. 96 वुड्ढाऽव परिजिण्णत्ता दुब्बलत्ता च केचन अहो ठातुमसक्कोन्ता ओनवन्ति दिने दिने. 97 केचिच्छिन्नतुलायट्ठी होन्ति नट्ठविटङ्कका, विद्धस्तवलभी केचि होन्ति भञ्जितहिञ्जका. 98 जिण्णगोपानसीभेदगलितच्छदनिट्ठाका एकच्चे पन तिट्ठन्ति भित्तित्थम्हावसिट्ठका. 99 एकच्चे पतितद्वारा निहतद्वारबन्धना; अञ्ञे सिथिलसोपाणा होन्ति विद्धस्तवेदिका ----------- 10. थम्भकदम्बका (सब्बेसु) 11. अहो पि पतिसन्तञ्ञे (sabbesu) [SL Page 564] [\x 564/] ( 100 केसञ्चि दिस्सते मूलाधारमत्तनिबन्धनं; केसंचि नप्पतिट्ठानठामत्तम्पि दिस्सति. 101 किं भासितेहि नेकेहि निस्सिरीकमिदं पुरं सस्सिरीकं करिस्साम अनुजानातु भूपति. 102 पच्छाभिसेककल्याणं karotu'dha पुरुत्तमे इति वत्वान दूतं सो पेसेसि पितुसन्तिकं. --------- 103 अथ सुत्वा पवत्तिं तं राजापि मुदितासयो कारापेतुमनो मूलराजधानिं सयं तदा 104 पक्कोसेत्वा महामच्चमण्डलं तं तहिं तहिं नियोजेत्वान सब्बेऽपि लङ्कारट्ठनिवासिनो 105 अयोकारे तथा चुन्दकारे विलीवकारके कम्मारे च कुलाले च कलादे (?) चित्तकारके 106 हारिके भतके दासे चण्डाले कम्मकोविदे इट्ठिकावड्ढकी चुण्णवड्ढकी दारुवड्ढकी 107 सिलावड्ढकिवग्गे च एकिकत्वा ततो पुन गग्गरी - मुट्ठि - सण्डास - कूटा करणीमुखे 108 सब्बे कम्मारभणड च तिखिणे ककचे बहू वासी च एरसु रुक्खभेदी - पासाणदारणे 109 सत्थ-कोटिस-कुद्दाल-किलञ्ज-पिटकादयो एतानि पन सब्बोपकरणानि च सादरं 110 महाधनम्पि दत्वान मुत्तावेळुरियादिकं पेसेसि सह सेनाय सुतराजस्स सन्तिकं. 111 तदा vijayabÃhÆ'pi राजा मुदितमानसो तस्मिं रट्ठे विनट्ठम्हि चिरकालखिलीकते 112 छिन्नभिन्नमहातीरे गम्भीरम्होविवज्जिते वापिपोक्खरणीसेतुरहदादिजलासये 113 बन्धापेत्वा यथापुब्बं गम्भीरजलपूरिते नानापदुमसञ्छन्ने नानामच्छकुलाकुले 114 सब्बसस्सानमुप्पत्तिट्ठानभूतानि सब्बदा सारक्खेत्तानि नेकानि निप्फादेत्वा ततो पुन 115 सब्बानि पन सस्सानि सम्पादेत्वा तहिं तहिं कारापेसि समिद्धं तं रट्ठं सब्बं मनोहरं. --------- [SL Page 565] [\x 565/] ( 116 Atha भूपतिरम्भोधिगमभीरपरिखावुतं. चक्कवाळद्दिसङ्कासचारुपाकारमण्डलं 117 नानारामपरिक्खित्तं नानापोक्खरणीयुतं नानाविहारसंयुत्तं नानाचेतियसङिकुलं 118 नानड्ढयोग्गसंसट्ठं नानापासादभूसितं नानाहम्मियकम्मन्तं नानामण्डपमण्डितं 119 नानादेवालयोपेतं नानागोपुरभासुरं नानागारावलीवारुं नानावीथिविराजितं 120 सुविभत्तचतुद्वारं सुभसिङ्घाटवच्चरं कारापेसि यथापुब्बं पुळळत्थिपुरमुत्तमं. 121 इत्थं सो मिथिलं यथा जयति सा भञ्जेति कञ्चीपुरं सावत्थिं हसते जिनाति मधुरं दूसेति बाराणसिं वेसालिम्पि विलुम्पते च जुतिया कम्पेति चम्पापुरिं कारापेसि तथा तमिन्व्दनगरीतुल्यं पुळत्थिपुरं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे पुरकारापनं नाम जासीतिमो परिच्छेदो. --------- सत्तासीतिमो परिच्छेदो. 1 अथ राजा "पुळत्थिव्हं पुरमेतं पुरा यथा तथा कारापितं सब्बनगरङ्गसमन्वितं. 2 इदानीदं पुरं भाति सिरिसोभग्गलक्खिया जेतुत्तरं विजयते, 1 सागलम्पि जिगिंसते 3 सुंसुमारगिरिं हन्त्वा 2 साकेतम्पि गणेति किं? अहो 3 राजगहं जीवग्गाहं गण्हितुमिच्छति; 4 संकस्समक्पि पधंसेवो इन्दपत्तम्पि निन्दति; सख्यमुस्सहते कत्तुं सद्धिं कपिलवत्थुना; 5 तस्मा सक्कपुरे सक्को देवानं अधिपो यथा तथेतस्मिं पुरे राजा राजुनं अधिपोऽधुना 6 अभिसेकच्छाणं कातुं आगच्छतु महिद्धिको" इति वत्वान दूतं सो पाहेसि पितुसन्तिकं . ----------- 1.[E.] पि विजिनि. 2.[D.S.] गन्त्वा. 3.[S.] Atho. [SL Page 566] [\x 566/] ( 7 Atha दूतमुखा राजा तमुदन्तक्कमं तदा सुत्वा हट्ठपहट्ठोऽव हुत्वा सेनापुरक्खतो 8 राजारहेन नमहता उस्सवेन सहेऽव सो जम्बुद्दोणिपुरा मूलराजधानिं तमब्भगा. --------- 9 तदा vijayabÃhÆ'pi राजा गावुतमत्तकं पच्चुग्गन्त्वा महाराजं राजधानिं तमानयि. 10 अथ तस्मिं पुरे रञ्ञो अभिसेकमहुस्सवं सत्ताहानि पवत्तेत्वा निट्ठापेसि यथाकमं. 11 अथ सो वीरबाहुस्स दत्वा रट्ठं तमुत्तमं तञ्च तस्सं समिद्धायं ठपेत्वा राजधानियं 12 "आनेमि मुनिनो धातु राजधानिमिमं" इति सहेव पितुराजेन जम्बुद्दोणिपुरं अगा. --------- 13 अथ सो सन्निपातेत्वा लङ्कावासिमहाजनं जम्बुद्दोणिपुराऽरब्भा आ पुळत्थिपुरुत्तमा 14 महामग्गं समं कत्वा पञ्चयोजनमत्तकं अन्तरा अन्तरा तस्मिं अड्ढयोजनमत्तके 15 मङ्गलद्धज-रम्हालितोरणादिमनोहरं वसतिं एकमेकन्तु कारापेसि नमहारहं 16 अथो महारथे दिब्बरथसोभग्गसुन्दरे सण्ठपेत्वा दुवे दाठापत्तधातु महेसिनो 17 महाब्रह्मरथं ब्रह्मसमूहेहि वियाऽतुलं समन्ता तं नमहाधातुमङ्गल्लरथमुत्तमं 18 सेवमानेहि नेकेहि भिक्खुसंघगणेहि सो निक्खमित्वा महाजम्बुद्दोणीपुरवरा ततो 19 सोण्णमुत्तातपत्तानि सोण्णमुत्तिकवामरे सोण्णमुत्तापताकायो सोण्णमुत्तिकमालिका 20 सोण्णरूपियकुम्भेहि सोण्णरुपियवीजनी सोण्णरूपियभिङ्कारे सोण्णरूपियसङ्खके 21 सोण्णरूपीपटिग्गाहे सोण्णरूपीकरण्डके सोण्णरूपियथाले व सोण्णरूपियदप्पणे [SL Page 567] [\x 567/] ( 22 सोण्णरूपियरम्हा च सोण्णरूपियसङ्खके सोण्णरूपितुरङ्गे च सोण्णरूपियवारणे 23 अनेकरूपिसोवण्ण-दीपदण्डादयो पि मे गहेत्वा धातुपूजत्थं पुरतो पच्छतोऽपि च 24 साधुकारं पवत्तेत्वा गच्छन्तेहि निरन्तरं तंतंधुरनियुत्तेहि 4 मनुस्सेहि मनोहरं 25 हत्थालङ्कारवित्थारपसत्थगजपन्तिहि सब्बस्साभरणस्सेणिदस्सनीयस्सपन्तिहि 26 योधकीळं करोन्तानं योधालङ्कारधारिनं विविधायुधपाणीनं वीरयोधानपन्तिहि 27 मङ्गल्लवेसधारीनं नानाभरणसोभिनं राजराजञ्ञमन्तीनं पन्तीहि परिसेवितं 28 "अहो साधु अहो साधु अहो sÃdhÆ"ti वादिनं पुञ्ञसोण्डमनुस्सानं साधुनादेहि मण्डितं 29 पुरतो पुरतो चाऽहंपुब्बिकाय निरग्गलं निक्खमन्तेहि नेकेहि निम्मलावारववारुहि 30 उपासिकाजनेहेवं 5 उपासकजनेहि व पूजापुप्फादिधारीहि पन्तिसो परिवारितं 31 अञ्ञमञ्ञं महावादं करोन्तेहि वियाधिकं बहूहि बलवन्तेहि बलत्थेहि मुहुं मुहुं 32 अभिताळियमानानं कीळन्तोहि तहिं तहिं महब्बलबलत्थानं घोसेहि पररिघोसितं, 33 सवनीयतरं सब्बदिसन्तरविसारिनं पञ्चङ्गतुरियारावं पवत्तेन्तेहि सुन्दरं, 34 वेताळिकेहि मंगल्लपाठकेहि पसंसितं, थोमितं थुतवादीहि मागधेहि पुनप्पुनं, 35 नच्चगीतं करोन्तेहि दस्सनस्सवणप्पियं नटवारणवग्गेहि भत्तिया परिसेवितं 36 महापूजं pavattento pavattainto निराकुलं तेनालङ्कतमग्गेन गन्त्वान पुरतो कतं ----------- 4. [A.E.] धुरानियुत्तेहि 5. [A.E.] Janeheva [SL Page 568] [\x 568/] ( 37 तं तं निवसतिं पत्वा तत्थ तत्थ च धातुयो सण्ठपेत्वा महापूजं कत्वा कत्वा ततो ततो 38 निक्खमित्वा पुनुग्गन्त्वा 6 गन्त्वानुक्कमतोऽच ता मुनिन्दधातुयो मूलराजधानिं तमानयी. --------- 39 अथ राजा पुरं सब्बं कवो एकमहुस्सवं सुमुहुत्ते सुनक्खत्ते सुतिथिम्हि सुवासरे 40 अलङ्कते तदा देवराजमन्दिरसुन्दरे तस्मिं पुरातने धातुमन्दिरे मन्दिरुत्तमे 41 महारतनपल्लङ्के नानारतनसोभिते धातुयो ता दुवे सम्मा पतिट्ठापेसि सादरं. 42 ततोप्पभुति राजञ्ञो दिवसे दिवसेऽधिकं चतुजातिसुगन्धेहि गन्धधूपेहि चारुहि 43 पुन्नागनागपूगादिनानाकुसुमजातिहि असङ्ख्यमणिकप्पूरदीपेहि वरजोतिहि 44 गन्धतेलप्पदित्ताहि दण्डदीपावलीहि च मधुरक्खीरसम्पक्कसुखुमोदनथालिहि, 7 45 केलासकुटसङ्कास-गन्धसालन्तरासिहि समग्गखज्जभोज्जेहि लेय्यपेय्यादिकेहि च 46 मासत्तयं महाधातुपूजं नोकमनोहरं सहेव सङ्खपूजाय कत्वा निट्ठापयी सुधी. --------- 47 अथो "सहस्सतित्थम्हि uupasampadamaÇgalaæ निम्मलं कारयिस्साम" इति वत्वा महीपति 48 वीरबाहुमहीपालं पेसेत्वा पठमं तहिं तेनाऽनेकसहस्सेहि सङ्घारामेहि चारुहि 49 सह कारपिते तुङ्गे नानालङ्कारभासुरे पट्टतोरणसंयुत्ते सट्ठिथम्भमहालये 50 तेसु तेसुपसम्पत्तिपूजावत्थुसु सब्बसो सज्जापितेसु सब्बेसु पच्चयेसु नचतुस्वपि, 51 तस्मिं तस्मिं च रट्ठम्हि पतिट्ठारोहणादिके निवसन्तेहि सब्बेहि वन्निराजूहि सादरं ----------- 6. पुनग्गन्त्वा (सब्बेसु) 7.[A.] थालहि. [SL Page 569] [\x 569/] ( 52 अनेकमच्छमंसादिनानाव्यञ्जनसालिसु महातण्डुलभारेसु दधिदुद्धघतादिसु 53 मधुफाणितमच्छण्डिसक्खरागुळकादिसु आनीतेसु महासङ्घदानोपकरणेसु च 54 राजा विजयबाहूपि तत्थ गन्त्वा तदा "मयं आरभिस्साम कारेतुमुपसम्पदमङ्गलं; 55 अम्हेसु पन ये सन्ति सुप्पसन्नतरासया ते सब्बेऽपि महाथेरा मज्झिमा नवकापि च 56 सहस्सतित्थं आगन्तुं उस्सहन्तु यतिस्सरा" इति आराधनं कवो दूतं पाहेसि सब्बधि. --------- 57 सुत्वा सुत्वा पवत्तिं तं पत्वा पत्वा महामुदं तपोधनगणा सब्बे तम्बपण्णियवासिनो 58 अत्तनो अत्तनो भण्डागारिकम्पि यतिं तदा निसीदितुमदत्वान निक्खमिंसु ततो ततो. 59 अथानुक्कमतो सब्बे सज्जिता यतिपुङ्गवा सहस्सतित्थं आगन्त्वा सीघं सन्निपतिंसु ते. 60 तदा सहस्सतित्थं तं यतीहि परिवारितं ओलोकोन्तो मुहुं राजा अलभी सुलभं मुदं. 61 अथाधिकं पणीतेहि अन्तपानेहि भूपति तं महाभिक्खूसंघं सो सक्कच्चं समुपट्ठहि. 62 तस्मिं सहस्सतित्थस्मिं दिवसे दिवसे तदा महापूजं पवत्तेन्तो तेहि कारकभिक्खुहि 63 उपसम्पदपेक्खानं दापेन्तो उपसम्पदं अद्धमासं पवत्तेसि उपसम्पदमङ्गलं. 64 ततो पुन महासामिपदं मूलपदं तथा महाथेरपदं थेरपरिवेणादिकं पदं 65 तं तं लभनयोग्गानं सासनुज्जोतकारिनं दापेत्वान ततो तेसं राजा राजारहं सुभं 66 सहस्सग्घनकं अट्ठपरिक्खारं च दत्व सो तदञ्ञेसम्पि सब्बेसं यतीनं पटिपाटिया [SL Page 570] [\x 570/] ( 67 Mahagghe ca परिक्खारे दवो दत्वाऽवसिट्ठके परिक्खारे बहू पण्डुचोळरट्ठनिवासिनं 68 भिक्खूनम्पि च पेसेत्वा परिपुण्णमनोरथो ञाणपुब्बङ्गमं कत्वा यं यं पुञ्ञं मया कतं 69 तं सब्बं पितुराजस्स 8 नामतो व कतं इति विञ्ञापेत्वान दूतं सो पेसेसि पितुसन्तिकं. 70 इत्थं वालिकनिन्नगाय विपुले तित्थे सहस्सव्हये सीमायं परिसोधितायमुदकुक्खेपाभिधानाय सो कारेत्वा यतिनं बहुन्नमुपसम्पत्तिप्पदानं ततो जोतापेसि नवङ्गिकं भगवतो बुद्धस्सिदं सासनं 71 भुभारं भुवने सुते निजसुते तस्मिं ठपेत्वा चिरं एवं एवमनेकपुञ्ञविभवं तेनेव कारापयं राजूनं पवरो परक्कमभुजो राजापि सो अत्तनो पञ्चत्तिंसतिमम्हि सग्गमगमा पत्तम्हि संवच्छरे. इति सुजनप्पसादसंवेगत्थाय कते महावंसे अभिसेक मङ्गलादिदीपनो नाम सत्तासीतिमो परिच्छेदो --------- अट्ठासीतिमो परिच्छेदो 1 तदच्चयेऽपि सब्बम्पि लङ्कारज्जं पसासतो रञ्ञो विजयबाहुस्स दुतिये वच्छरे पन 2 तस्स सेनापती एको दुम्मित्तो मित्तनामको राजब्भन्तरिकं एकं दासं लद्धा सहायकं 3 एकदा रत्तियं तेन लञ्चा वञ्चितचेतसा घातापेसि नरिन्दं तं रज्जलोभेन पापिको. 4 तं पवत्तिं सुणित्वान तस्स र.ञ्ञोऽनुजो तदा भुवनेकभुजो राजा जम्बुद्दोणिपुरा ततो 5 निक्खमित्वा पटिच्छन्नं यानं आरुय्ह भीतिया सुभावलपुरं दुग्गं गन्तुमेव समारभि. 6 तदा तस्सेव दुट्ठस्स मित्तसेनापतिस्स ये हत्थतो लञ्चमादाय आदितो एव योजिता ----------- 8.[E.S.] पितुराजञ्ञ [SL Page 571] [\x 571/] ( 7 Te दुट्ठा कक्खला मोनसीहका नवभातिका खिप्पमेवानुबन्धन्ता तिक्खसत्थेहि निद्दया 1 8 तस्स भुपस्स यानम्हि पहरिंसु तथा भुसं यथा छिन्नं भवे सब्बं अन्दोळिपट्टकादिकं. 9 तदा सो यानतो तस्मा उप्पतित्वा महीतले काळगल्लकगामञ्च गन्त्वा वेगेन निब्भयो 10 गजबन्धनियं तत्थ गजसालायमुत्तमं गजमेकं गहेत्वान तमारुय्ह ततो पुन 11 उत्तररित्वा ओघपुरं 2 कोळभिन्नं महानदिं अगमासि महीपालो तमेव सुभपब्बतं. --------- 12 मित्तसेनापति सोपि जम्बुद्दोणिपुरे तदा पविसित्वा महाराजमन्दिरं तत्थ सुन्दरे 13 सीहासने निसीदित्वा राजभुसनभुसितं अत्तानं सब्बसेनाय दस्सापेसि दुरासयो. 14 ततो तस्स सिनिद्धा ये 3 अमच्चा ते 4 तदा पन सब्बे सन्निपतित्वान अञ्ञमञ्ञानुवत्तिनो. 15 सदेसपरदेसीयं सब्बं उभयवाहिणिं सम्मा वेतनदानेन संगण्हिस्साम सब्बथा 16 इति चिन्तिय सब्बेसं आदो ठकुरकादीनं अरियक्खत्तयोधानं भतिं दातुं समारभुं. 17 "सब्बदापि मयं सब्बे सङ्गहेतब्बतं गता पठमं सीहळा एव योधा तुम्हेहि सब्बथा 18 भतिया सङ्गहेतब्बा, तोसेतब्बा पुनप्पुनं" इति वत्वान ते सब्बे न गण्हिंसुभतिं तदा. 19 एवं hotu'ti सब्बेसं सीहळलानं गतिं तदा दापेत्वान ततो तेसं भतिं गण्हितुमब्रवुं. 20 ततो पुनपि ते सब्बे "भति पच्छापि दीयतु, अस्मिं वारे न गण्हाम" इति वत्वा पटिक्खिपुं 21 सब्बसो तेहि सब्बेहि अमच्चेहि पुनप्पुनं निबन्धे तु कते भीय्यो भतिग्गहणहेतुके ----------- 1.[A.] निद्दयं. 2. [E.S.D.] महापूरं. 3.[A.] सिनिद्धाये. 4.[A.] Ye. [SL Page 572] [\x 572/] ( 22 Sabbe सत्तसता तेपि सज्जितारिबखत्तिया "सब्बम्पि राजिनो अग्गे वदिस्साम मयं" इति 23 गन्त्वा राजालयं तत्थ सीहासननिवासिनं मित्तसेनापतिं दिस्वा खणमट्ठंसु सादरं. --------- 24 ततो ठकुरको योधो निब्भीतीकमनो तदा सञ्ञं दत्वा सहायानं तिखिणं' खग्गमत्तनो 25 गहेत्वा तं खणञ्ञेव तस्स सेनापतिस्स सो छिन्दित्वान लहुं सीसं पातयित्थ महितले. 26 अथ तस्मिं पुरे जाते महाकोलाहले तदा सब्बेपि सीहळा योधा एकीभुय महब्बला 27 "कस्मा एतमकिच्चं तु तुम्हेहि विहितं" इति ठकुरप्पमुखे सब्बे पुच्छिंसु अरिये भटे. 28 भुवनेकभुजिन्दस्स सुभपब्बतवासिनो नियोगेन कतं एतं इति ते पुनरब्रवुं. 29 तथा होतुति सब्बेऽपि योधाआरियसिहळा समग्गीभुय राजानं भुवनेकभुजिस्सरं 30 सुभावलपुरा तम्हा जम्बुद्दोणिपुरं तदा समानेत्वान तं रज्जे अभिसिञ्चिंसु सादरं. --------- 31 ततोप्पभुति सो राजा सब्बं उभयवाहिनिं वेतनादिप्पदानेन कत्वा अत्तानुवत्तिनिं 32 काळिङ्गरायरं चोडगङ्गदेवं ति आदिके ओतिण्णे परतीरस्मा सब्बे दमिळवैरिनो 33 कदलीवाटमापाणं 5 तिपव्हहिमियानकं 6 इच्चादि सीहळे वन्निराजे च अपनोदिय 34 वीतारिकण्टकं लङ्कं कत्वा कतिचि वच्छरे जम्बुद्दोणिपुरे वासं कप्पेत्वा तदनन्तरं 35 सुभावलपुरं गन्त्वा तत्थ सोभग्गभासुरं राजधानिं सुवित्थिण्णं कारापेत्वा तहिं वसी. --------- ----------- 5.[E.] कदलीपट- 6.[E.] तिपव्हं हिमियानकं [SL Page 573] [\x 573/] ( 36 Tato dhammanayene va रञ्जेन्तो सकलं जनं अहोसि धम्मिको राजा सुप्पसन्नो च सासने. 37 धम्मपोत्थकलेखिनं मेधावीनं बहुं धनं दत्वा लेधखापयं तेहि 7 सब्बम्पि पिटकत्तयं 38 पतिट्ठापिय लङ्कायं विहारेसु तहिं तहिं पाळिधम्माभिवुद्धिं सो कारापेसि नराधिपो 39 बहुवारे कतोळारपूजासक्कारभासुरं कारापेत्वोपसम्पत्तिमङ्गलं लोकमङ्गलं 40 तिलोकपूजनीयग्गमहिमं मुनिसासनं वेपुल्लं च विरूळ्हिं च सम्पापेसि महीपति 41 दन्तधातुमहापूजं पवत्तेसि दिने दिने, भिक्खुसङ्घञ्चुपट्ठेसि पच्चयेहि चतुहि सो 42 एवमेवं सुभं कत्वा वसं सुभगिरीपुरे सोपेकादसवस्सानि रज्जं कत्वा दिवं गतो. 43 छातस्मिं 8 जायमन्मिं पण्डुरज्जानुसासिहि पञ्चभातिकराजूहि ह सेनाय पेसितो 44 अरियच्चक्कवत्तीति विस्सुतोऽनररियोपि 9 सो दमिळाधिपती कोचि महामच्चो महब्बलो 45 ओतरित्वान तं रट्ठं पहरित्वा इतो ततो पविसित्थ महादुग्गवरं सुभगिरिं पुरं 46 दाठाधातुभदन्तञ्च सब्बं सारधनं तहिं गहेत्वान निवत्तित्वा पण्डुरट्ठं पुनागमि. 47 तत्थ पण्डुमहाराजवंसराजिवभानुनो कुलसेखररञ्ञो तं दाठाधातुमदासि सो --------- 48 तदा खो बोधिसत्तस्स पुत्तो विजयबाहुनो नत्ता तस्स परक्कन्तिबाहुरञ्ञो महिद्धिनो 49 परक्कमभुजो नाम राजा लङ्कानिवासिनं जन्तूनं पन सन्तापं निवारेतुं घनो विय 50 ककुधं 10 वरराजूनं सीतच्छायामनोहरं छत्तं उस्सापयी राजा 11 ससिबिम्बानुकारिनं. ----------- 7.[A.] लेखापयन्तोहि 8.[A.] जातस्मिं. 9.[A.E.] नारियोपि 10. [A.E.] ककुदं. 11. [A.E.] राका. [SL Page 574] [\x 574/] ( 51 Atha so attano वंसपूजनीयग्गदेवतं दाठाधातुं मुनिन्दस्स पण्डुरट्ठं गतं ततो 52 केनोपायेन आनेतुं सक्कोमीति विचिन्तिय अञ्ञोपायमपस्सन्तो विना सामं महीपति 53 निक्खमित्वान दक्खेहि योधेहि सह केहिचि. गन्त्वान पण्डुरट्ठं तं दिस्वा पण्डुनराधिपं 54 सन्तोसेत्वा तमालापसल्लापेहि दिने दिने हत्थतो तस्स राजस्स दाठाधातुं समादिय 55 लङ्कादीपं पुनागन्त्वा पुळत्थिनगरुत्तमे पतिट्ठापेसि तं दाठाधातुगेहम्हि पुब्बके 56 अथ तस्मिं पुरे वासं करोन्तो धरणीपति राजनीतिं अवोक्कम्म रज्जं कत्तुं समारहि 57 दन्तधातुमहं राजा करोन्तो सो दिने दिने अनप्पकं पुञ्ञरासिं अप्पमादेन सञ्चिनि. 12 58 बहू अट्ठपरिक्खारे तथा कठिनचीवरे बहुन्नं पन भिक्खूनं दापेसि पटिवच्छरं.* 59 चीवरादिपच्चयेहि भिक्खुसंघं उपट्ठिय लोकसासनसंवुद्धिं कत्वा मच्चुवसं गतो --------- 60 सुभाचलपुराधीसभुवनेकभुजत्रजो हत्थिसेलपुरे राजा 13 भुवनेकभुजो अहू ----------- 12.[E.] सञ्चयी. 13.[S.] रम्मे * अयं गाथा [E.] पोत्थके क दिस्सति. केसुचि पोत्थकेसु इमापि गाथा दिस्सन्ति: 57 "सुभावलपुराधीसभुवनेकभुजत्रजो भुववेकभुजो नाम कुमारोऽपि अनागते 58 रज्जलोभं करोतीति चिन्तयन्तो पुनप्पुनं कदाचि पन सोराजा अत्तनोऽचरजस्सपि 59 तस्सराजाकुमारस्स उप्पाटेतुं विलोचने सह राजमनुस्सेहि नियोजेसि नहापितं. 60 न हापितो तदा तस्मिं.......... [SL Page 575] [\x 575/] ( 61 पुञ्ञकामोजनिन्दोसो दानादिकुसले रतो निच्चं भिक्खुसहस्सस्स पाकवट्टञ्च पट्ठपि. 62 पटिसंवच्छरं राजा राजग्गविभवोचितं. अत्तनो मोळिकल्याणं कारेत्वा तदनन्तरं 63 जट्ठमूलम्हि मासस्मिं सेट्ठपूजापुरस्सरं पवत्तेत्वोपसम्पत्तिं जोतेसि जिनसासनं. 64 एवमादिमनेकानि कत्वा पुञ्ञानि नेकधा भुवनेकभुजो सोऽपि दुतियोऽनिच्चतं गतो. --------- 65 तस्सातिजातो पुत्तो सो परक्कमभुजोऽपि च 14 धीरो विक्कमसम्पन्नो आसि तस्मिं पुरे वरे. 66 वत्थुत्तये पसन्नो सो सन्निपातिय भिक्खवो अनेकेसु च वारेसु कारेसि उपसम्पदं. 67 अथ राजङ्गणे राजा भित्तित्थम्हमनोहरं विचित्तचित्तकम्मन्तं सोण्णसिंगेहि संयुतं 68 कनकद्वारबाहाहि सस्सिरीकं तिभुमकं दाठाधातुघरं सम्मा कारापेत्वा ततो तहिं 69 विचित्तेहि च वत्थेहि पट्टवत्थादिकेहि च बन्धापेत्वा वितानं सो सोण्णमालाहि तम्पुन 70 तथा रजतमालाहि मुत्तमालाहि चारुभि अलङ्करिय सब्बत्थोऽलम्बमानाहि सोभितं 71 कोसेय्यसाणिपाकारं बन्धित्वान ततो तहिं पञ्ञापेत्वान पल्लङ्कं विचित्तत्थरणुज्जलं 72 तंसमन्ता च सोवण्णरूपिकुम्भावलीहि च रूपिसोवण्णरतनदण्डदीपावलीहि च 73 अलंकत्वा ततो तस्मिं दाठधातुकरण्डकं पत्तधातुकरण्डञ्च पतिट्ठापिय सादरं 74 पुप्फगन्धेहि नेकेहि धूपदीपेहि भासुरं खज्जभोज्जेहि सब्बेहि लेय्यपेय्येहि सज्जितं 75 विजुम्हमानपञ्चङ्गतुरियारावसुन्दरं नाटिकाचारकारद्धनच्चगीतमनोहरं 15 76 लोकानन्दकरं सत्थुधातुपूजामहुस्सवं दिवसे दिवसे सम्म पवत्तयितुमारभि. ----------- 14. [E.] भुजोति च. 15. [A.] ननाविचारकारण्ड. [SL Page 576] [\x 576/] ( 77 गामक्खेत्तेहि नेकेहि दासिदासादिकेहि च हत्थिगोमहिसादीहि धातुपूजमकारयी. 78 धरमानम्हि सम्बुद्धे 16 सब्बलोकग्गनायके तस्स यं दिनवारित्तं अत्थि, तं दन्तधातुया 79 इतोप्पभुति होतुति चिन्तेत्वा तप्पकासनं दाठाधातुचरित्तव्हं सीहळाय निरुत्तिया 80 गन्थं समतिया राजा कवो 17 तदनुसारतो धातुया दिनचारित्तं पवत्तेसि दिने दिने, 81 अथ सो चोळदेसीयं नानाभासाविसाररदं तक्कागमधरं एकं महाथेरं सुसञ्ञतं 82 राजा राजगुरुट्ठाने ठपेत्वा तस्स सन्तिके जातकानि च सब्बानि सुत्वा सुत्वा निरन्तरं 83 उग्गण्हित्वा तदत्थम्पि धारेत्वा तदनन्तरं तानि सब्बानि पञ्ञासाधिके पञ्चसते सुभे 83 जातके पाळिभासातो सीहळाय निरुत्तिया कमतो परिवत्तेत्वा पिटकत्तयधारिनं 84 महाथेरानमज्झम्हि सावेत्वा परिसोधिय लङ्कायं पन सब्बत्थ लेखापेत्वा पवत्तयी. 85 जातकानि पुनेतानि निजसिस्सप्पवेणिया पालयित्वा पवत्तेतुं आराधेत्वान धीमतो 86 मेधङ्कराभिधानस्स थेरस्सेऽकस्स दापयी. तस्सेव सकनामेन परिवेणञ्च कारिय 87 पुराणगामं सन्नीरसेलं लबुजमण्डकं MoravaÇkanti'me गामे चतुरो च स दापयी --------88 तित्थगामविहारस्मिं महाविजयबाहुना यत्थ कारापितो पञ्चताळीसरतनायतो 89 परिजिण्णो अहू दीघपासादो, तत्थ सो पुन परक्कमभुजो राजा तिंसहत्थायतं सुभं 90 द्विभुमं दीघपासादं तुङ्गसिङ्गसमायुतं कारापेत्वान तं नानाचित्तकम्मन्तभासुरं ----------- 16.[E.S.] सम्बुद्धे धरमानम्हि. 17.[S.] कारयित्वान सो राजा ततो. [E.] कारयित्वा ततो राजा. [SL Page 577] [\x 577/] ( 91 तदा विजयबाव्हपरिवेणाधिवासिनो कायसत्थिमहाथेरभदन्तस्स 18 समप्पयी. 92 उपगिम्हनदितीरं पालग्गामाभिधानकं गाममेकञ्च दापेसि कत्वा तप्पारिवेणिकं. 93 युत्तं पञ्चसहस्सेहि नाळिकेररूहि सो आरामं कारयी तत्थ तित्थगामे मनोरमे. 94 अथ देवपुरे सीहसयितप्पटिमाघरं चारु-द्वारद्वयं 19 दीघं कारापेत्वा द्विभुमकं 95 तस्सारामं परिक्खिप्प 20 गण्ठिमानाभिधानकं (gŠÂamÃn[X]ग्ञ[X] गाममेकञ्च दापेसि बुद्धायत्तं विधाय सो. --------- 96 वल्लिग्गामवविहारस्मिं अत्तनो नामधेय्यतो द्विभुमं दीघपासादं परक्कमभुजव्हयं 97 कारापेत्वा महासङ्घसन्तकं धरणीपति तस्साऽदासि महाभोगग्गामं सालिगिरिव्हयं. (€ल्गिरिय) 98 सुभे विद्दुमगामस्मिं राजग्गामपुरन्तिके वरं सिरिघनानन्द-परिवेणसमायुतं 99 विहारं कारयित्वान सबोधिपटिमाघरं अत्तनो गरुचोळीयमहाथेरस्स दापयी. 100 अथ सो रमनीयस्मिं रट्ठे मायाधनुव्हये 21 नूतनं नगरं कत्वा चारुपाकारगोपुरं 101 तत्थ देववालयं एकं तुङ्गसिङ्गं द्विभूमकं पाकारगोपुरोपेतं कारापेत्वा मनोरमं 102 तत्थ उप्पलवण्णस्स देवराजस्स भासुरं रूपं पतिट्ठपेत्वान महापूजं पवत्तयी. 103 एवमादिं महन्तं सो लोकसासनसंगहं अनेकानि च पुञ्ञानि कत्वा मच्चुवसं गतो. 104 पुब्बे सो कतपुञ्ञथामसहितो लद्धे असारे धने लोभं हित्व अकासि सब्बकुसलं अत्तत्थमादिं रतो. अत्तत्थञ्च अनिच्चतम्पि सकलं मन्त्वा जना साधवो कत्वा गण्हथ दानसीलपमुखे पुञ्ञानि सद्धाधना. --------- ----------- 18.[E.] कायसत्ति. 19.[E.] चतुद्वारद्वयं. 20.[A.E.] परिक्खित्तं [D.] परिक्खित्व. 21. [A.] मायाधनव्भये. [SL Page 578] [\x 578/] ( 105 Tassa'ccaye आसि राजा वन्निभुवनेकबाहु पि तदच्चये जयबाहु 22 राजा आसि महब्बलो. 106 इमेसं पन राजूनंअच्चयेन महामति महावालुकगङ्गाय समीपम्हि मनोरमे 107 गङ्गासिरिपुरे आसि चतुत्थो पठविस्सरो भुवनेकभुजो नाम सद्धो चारुगुणाकरो. 108 तस्स चतुत्थके वस्से मुनिनिब्बाणतो पन एकसहस्संखो अट्ठसतं हि चतुराधिकं नवुतिसंवच्छरातीतं विञ्ञेय्यं नयदस्सिना. 109 दुल्लब्भनीयमतिदुल्लभबुद्धकालं लद्धा पुरा नरवरा सततप्पमत्ता दानाद्यसेसकुसलानि करुंति ञत्वा तुम्हेऽपि सब्बकुसलानि करोथ सम्मा. इति सुजनप्पसादसंवेगत्थाय कते महावंसे विजयबाहु आदि अट्ठराजदीपनो नाम अट्ठासीतिमो परिच्छेदो. --------- एकूननवुतिमो परिच्छेदो. 1 तदच्चये तहिं एव परक्कमभुजो पि च धीरो vikkamabÃhÆ'ti राजानो द्वे भविंसु ते. 2 ततो महोरुगङ्गाय 1 समीपम्हि मनोरमे पेरादोणीति नामेन पसिद्धे नगरे सुभे 3 विक्कमबाहुराजस्स काले एव महामति गिरिवंसाभिजातो सो अलगक्कोनारनामको 4 पभुराजा आसि तेजोसद्धादिगुणभुसनो. लोकसासनसंवुद्धिं कत्तुकामो महब्बलो 5 पासादबोधिवरचङ्कममण्डपेहि पाकारसालपटिमालयचेतियेहि कल्याणिनामनगरी रुचिरापणेहि राजेति चारुतरगोपुरतोरणेहि ----------- 22.[S.] विजयबाहु. 1.[E.] महादिगंगाय. [SL Page 579] [\x 579/] ( 6 इच्चादिवण्णितमहामुनिसेवितम्हा कल्याणिनामनगरा अपि दक्खिणस्मिं बुद्ध्यादियुत्तजनकप्पित-साधुठाने दारूरुगामनिकटे महती तळाके 7 महापाकारपन्तीहि द्वारकोट्ठादिसोभितं जयवद्धनकोट्टन्ति पसिद्धं नगरं अका. 8 वसन्तो सो पुरे तस्मिं पुञ्ञकामो महब्बलो सासनवुद्धिआदिकं अकासि कुसलं बहुं. 9 पुरे तहिं पञ्चमो सो भुवनेकभुजो अहु सद्धो बुद्धादिवत्थुनि पूजेन्तो सततादरो. 10 सङ्घस्स निच्चभत्तादिदानं देन्तो अनप्पकं सासनवुद्धिकं कातुं सन्निपातिय भिक्खवो 11 विचारेत्वान दुस्सीले उप्पब्बाजेत्व, लज्जिनं सङ्गहेवो बलं दत्वा जेतेसि जिनसासनं. 12 रजतसत्तसहस्सेहि कारेत्वान करण्डकं दन्तधातुं पवड्ढेत्वा पूजेन्तो सततादरो 13 रज्जं वीसतिवस्सानि कत्वान निट्ठिते तदा तस्स राजस्स सालेको 2 vÅrabÃhÆ'ti विस्सुतो 14 पापुणित्वान रज्जं सो सासनवुद्धिआदिकं सब्बं तथेव कत्वान मच्चुराजवसं गतो. --------- 15 ततो अपरभगस्मिं सम्बुद्धस्स सिरीमतो परिनिब्बाणतो चेकसहस्सनवसतुपरि 3 तिपञ्ञासतिमे वस्से पञ्ञावीरगुणालयो 16 राजा परक्कमभुजो रविवंसजो सो रम्मे पुरम्हि जयवद्धननामधेय्ये पत्वान रज्जसिरिमग्गवरं उळारं सद्धाय अरभि महं रतनत्तयरस्मिं 17 मुनिन्ददाठमुद्दिस्स तिभुमकमनोहरं चारुदस्सनपासादं कारेत्वा सो महीपति ----------2.[E.] कालेको. (सालो+एको) 3. [E.S.] सतुत्तरं. [SL Page 580] [\x 580/] ( 18 नवरतनसुबद्धं सोण्णवङ्गोटकं च विविधजुतिजलन्तं तम्पि छादेत्व मञ्ञं पवरमणिसुबद्धं कम्बुवङ्गोटकञ्च अकरि तमपि अन्तोकत्व हेमं करण्डं 19 परमरुचिरहेमेनेव लिम्पेत्व एकं अतुरलवरकरण्डं चापि कत्वा महन्तं भवविभवसुखं इच्छन्तराजा च तेसु चतुसु वरकरण्डेस्वेव वड्ढेसि दाठं. 20 सम्बुद्धसासनवरे सुविसारदेहि रजूहि सब्बकतलङ्कमहं सरित्वा लाभेहि रज्जनिखिलेहि अहम्पि एवं पूजेमि तं अनलसो इति सादरो सो 21 विन्तेत्वा धातुपूजादिं कासि सद्धाय सब्बसो सङ्घस्स निच्चभत्तञ्च परिक्खारेहि अट्ठहि. 22 मासे मासे च पूजायो अनुसंवच्छरं हि सो कठिनचीवरदानं च तीसु रट्ठेसु भिक्खुनं 23 महादानं च सद्धाय चीवरञ्चानुहायनं दापेत्वा सञ्चयी पुञ्ञं पुञ्ञकामो महायसो. 24 अत्तनो मातु अत्थाय तस्सा नामेन पञ्ञव पप्पटकानने तस्मिं सुनेत्तपरिवेणकं 25 संघारामञ्च कारेत्वा गामक्खेत्ते बहूनि च पूजेत्व तीहि रट्ठेहि आगतानं तपस्सिनं 26 तीणि दिनानि दातुं सो सङ्घिकं दानमुत्तमं हपापेत्वा तहिं एव पुञ्ञरासिञ्च सञ्चयी. --------- 27 साट्ठकथं सटीकञ्च पिटकत्तयमुत्तमं लिखपेत्वान बुद्धस्स सासनसङ्गहं अका. 28 सद्धम्मपोत्थकानेव दिवसे दिवसे तदा लेखनत्थय गामादिं लेखकानं अदासि सो. 29 महियङ्गणचेत्यादिचेतियेसु 4 तहिं तहिं खण्डफुल्लादिकम्मञ्च सुधाककम्मञ्च कारयी. 30 गडलादोणिआराम-लङ्कातिलकआदिसु सुधाकम्मदिकं सब्बं तथेव कारयी तदा. ----------- 4. [A.] महियङ्गणठानादि. [SL Page 581] [\x 581/] ( 31 Anekesu ca वारेसु कारापेत्वा महुस्सवं महापूजञ्च कारेत्वा करेसि उपसम्पदं. 32 रज्जभारं लभित्वान ततो सो मनुजाधिपो पञ्ञासं द्वाधिके वस्से करोन्ते कुसलं बहुं 33 छब्बीसतिसहस्सनि सतमेकञ्च तळिसं तिचीवरानि ca'¤¤Ãni परिक्खारे च सो सुधि 34 परिवारेत्वान सद्धाय तिसहस्सचतुस्सतं द्वत्तिंसकठिनदुस्सनि bhikkhusaÇghassa'dÃsi च. 5 35 वत्थुत्तये पसन्नो सो जिनसासनमामको अप्पमाणधनं दत्वा विविधं कुसलं अका. 35 सद्धा पञ्ञादयालु गुणवररतनो लद्धभोगे असारं जानन्ते नेकपुञ्ञं सततमनलसोऽकासि एवन्ति ञत्वा जानन्ता अत्तकामा भवविभवसुखं पत्थयन्तापि सम्मा कत्वा गण्हाथ निच्चं विविधसुखददं पुञ्ञरासिम्पि तुम्हे. इति सुजनप्पसदसंवेगत्थाय कते महावंसे परक्कमभुजादिचतुराजदीपनो नाम एकुनवुतिमो परिच्छेदो. नवुतिमो परिच्छेदो. 1 तदच्चये तस्स नत्ता जयबाहु भुमिपो भवि. घातेत्वा तं महीपालो भुवनेकभुजो अहू. 2 पत्तरज्जाभिसेको सो सत्तसंवच्छरं वसी. Tassa'ccaye पण्डितत्ता पण्डितो इति विस्सुतो 3 परक्कमभुजो राजा आसि तस्मिं पुरे सुभे. ततोऽसि वीरनामादिपरक्कमभुजोऽपि च. 4 तदच्चये विजयबाहु राजासि गुणभुसनो. तदच्चये आसि राजा भुवनेकभुजो इति 5 इमे व पन राजानो यथासद्धं यथाबलं लोकसासनसंवुद्धिं कत्वा कम्मं यथा गता. 6 सिरिसङ्घबोधिगोत्ते 1 जातेऽको वीरविक्कमो सम्बुद्धपरिनिब्बाणा पञ्चसीत्यधिके 2 पन द्विसहस्से गते 3 वस्से आसि राजा महब्बलो. ----------- 5.[S.] सो. 1.[E.] गोत्तम्हि. 2.[E.S.] पञ्चासीतितमे. 3. [S.E.] द्विसहस्साधिके pana. [SL Page 582] [\x 582/] ( 7 महावालुकगङ्गाय परिखाय अलङ्कते सेङ्खण्डसेलनामादिसिरिवड्ढनपुरे तदा 8 तस्मिं वसन्तो सो राज चतुस्सङ्गहवत्थुहि जने रञ्जेत्व सद्धाय पुञ्ञकम्मं समारहि. 9 अत्तनो राजगेहस्मा नातिदूरे मनोरमे भुमिभागे मुनिन्दस्स धातुं वड्ढेत्व सोभनं 3 चेतियञ्चापि कारेत्वा तदासन्ने द्विभुमिकं 10 उपोसथमालकञ्च, इट्ठिकाछदनादिके छासीति सङ्घआवासे नगरस्स समन्ततो 11 कारापेत्वा तत्थ तत्थ वसापेत्वान भिक्खवो उपट्ठहित्वा 4 सद्धम्मं अस्सोसि जिनदेसितं. 12 उळारपूजं कत्वान पञ्चपञ्ञासमत्तकं सब्बरत्तिवचं धम्मञ्चापि सद्धाय सो सुणि. 13 तिंससहस्सपण्णेसु निखापेत्वान पोत्थके सट्ठिसहस्समत्तेहि तेपिटकञ्च पूजयी. 14 सम्बुद्धपटिमानन्तु असीतिधिकं सतं, धातुयो चापि वड्ढेतुं tÃÊÅsaadhikaæ सतं करण्डे पन करेत्वा पुञ्ञरासिञ्च सञ्चयी. 15 सका पुरा 5 निक्खमित्वा सकपादबलेन सो एकहेनेव गन्त्वान सत्तगावुतमत्तकं 16 नानासुगन्धपुप्फेहि दीपधुपादिकेहि च महामहं पवत्तेन्तो पूजेसि महियङ्गणं. 17 सुमनकूटम्पि गन्त्वान एकाहेननराधिपो वट्टपञ्चदसहत्थे 6 उच्चं रतनपञ्चके 18 दीपे घटसतं तेलं सिञ्चित्वा पूजयी तदा. सो अग्गमग्गं पत्थेन्तो दुग्गमग्गं विसोधिय 19 गतागतानं सातत्थं असीतियाधिकेहि च सत्तसतेहि अस्मेहि सोपाणे च अकारयि. 20 एवमादीननेकानि कत्वा पुञ्ञानि नेकधा उपसम्पदं कारेतुं चिन्तेत्वा धरणीपति ----------- 3. [A.] सो तहिं 4. [E.] उपट्ठपेत्वा 5.[E.S.] सकनगरा. 6. [E.] Padvadase hatthe. [SL Page 583] [\x 583/] ( 21 गङ्गातीरम्हि गेहानि कारापेत्वा बहूनि च वसन्ते तीसु रट्ठेसु तत्थ नेत्वान भिक्खवो 22 महामहं पववत्तेन्तो तेसु भिक्खूसु सो सुधि धम्मकित्तिमहाथेरपमुखं पञ्चतिंसतिं 23 भिक्खुसङ्घं निमन्तेत्वा कारापेन्तो महुस्सवं तिसते पञ्चपञ्ञास कुलपुत्ते च साधवो 24 उच्चिनित्वा गहेत्वान दापेसि उपसम्पदं पाटलीपुत्तनगरस्मिं महासेनो नराधिपो 25 सहस्सं भिक्खुसङ्घं सो भोजेत्वान दिने दिने अतित्तो एव तेनापि उळारज्झसयेन सो 26 वत्थुसुद्धं करित्वन दानं दातुं विचिन्तिय रज्जसिरिं जहित्वाऽव उत्तरमधुरापुरं 27 गन्त्वान सो भतिं कत्वा लद्धधञ्ञेन सद्धया दिन्नदानम्पि सुत्वान सुद्धदाने रतो सुधी 28 सालिक्खेत्तं करित्वान सककायबलेन च तेनेव लद्धधञ्ञेन सम्मा दानं पवत्तयी. 29 वत्थुत्तये पसन्नो सो द्विसहस्ससतेन च 7 द्वासीतियाधिकेनापि 8 चीवरेहि च 9 पूपयी. 30 पञ्चसतसहस्सानि सत्तासीतिसहस्सके दत्वा धनेन 10 सो राजा पुञ्ञकम्मानि कारयी. 31 द्वासट्ठिहत्थि अस्से च 11 pa¤¤Ãsaadhike पन चतुस्सतगोमहिसे 12 दापेसि मनुजाधिपो 32 एवमादिमनेकेहि नयेहि कुसलत्थिको पुञ्ञकम्मानि कवोन सग्गमग्गं विसोधयी 33 एवं सद्धो सुधिरो परहितनिरतो लद्धकायाद्यसारं जानित्वा नेकपुञ्ञं विविधसुखददं' कासि सम्माति ञत्वा घोरे संसारदुक्खे विपुलभयजनासाररसारं सरित्वा कायादिंसब्बलोभंजहथमनलसा पुञ्ञसारं भजव्हो इति सुजनप्पसादसंवेगत्थाय कते महावंसे जयबाहु आदिसत्तराजदीपनो नाम नवुतिमो परिच्छेदो. --------- ----------- 7.[E.] सतम्पि 8.[E.] द्वासीति अतिरेकं च. 9.[E.] चीवरानि 10. [E.S.] धने दत्वान. 11. हत्थि अस्संच (sabbesu). 12.[E.S.]Catussate- [SL Page 584] [\x 584/] ( Ekanavutimo paricchedo. 1 एवं रज्जं करोन्तस्मिं तस्मिं रञ्ञे महायसे समुद्दासन्नरट्ठेसुजयवद्धनमादिसु * 2 तहिं तहिं वसन्तेसु सूरवंसजराजुसु 1 मायाधनव्हराजेको आसि तेजो जनाधिपो. 3 Tassa'trajo खलो आसि राजसीहोऽति नामको; गन्त्वान पितरा सद्धिं युद्धं कत्वा तहिं तहिं + 4 जयग्गाही महाबालो अत्तनो पितरंपि च घातेत्वा सकहत्थेन 2 रज्जमग्गहि दुम्मति. 5 सीतावकनगरस्मिं राजसीहोऽति मिस्सुतो पसन्नो सासने किञ्चिकालं हि कुसलं करं 6 दानं दत्वेऽकदा राजा महारथरे अपुच्छि सो: "पितुघातकपापाऽहं कथं नासेमि" भीतिको. 7 तदा थेरा तस्स धम्मं देसेत्वान विसारदा आराधेतुं असक्कोन्ता दुट्ठचित्तं कुबुद्धिनो 3 8 "कतपापं विनासेतुं न sakkÃ"ti गिरं सुण दण्डप्पहटमत्तेन कुद्धो घोरविसो विय 9 सिवभत्तिकेपि पुच्छित्वा "सक्का" ति कथितं गिरं अमतं विय सुत्वान कायं लिम्पेत्व छारिकं 10 सिवभत्तिं गहेवोन नासेन्तो जिनसासनं भिक्खुसंघं च घातेन्तो झापेन्तो धम्मपोत्थके. 11 भिन्दापेत्वान आरामे सग्गमग्गम्पि छादयी. संसारखाणुभुतोऽच मिच्छादिट्ठिं अगण्हि सो. 12 सुमनकूटम्हि उप्पन्नं सब्बलाभं हि गण्हितुं नियोजेसि तहिं पापमिच्छादिट्ठिकतापसे. 13 एवं अधम्मिको बालो गहेतब्बं अजानिय अगहेतब्बकं गय्ह महादुक्खं च पापुणि 5 14 तदा राजभयेनेव उप्पब्बजिंसु भिक्खवो. संसारभीरुका तेसु गता आसुं तहिं तहिं. ----------- 1. [E.S.] सुरियवंसज- 2.[E.S.] सकहत्थं सो. 3.[A.] कुबुद्धिके 4. [A.] सीवघत्तेपि 5. [E.S.] महादुक्खं अगण्हि सो. * [E.S.] अथ तस्सच्चये तस्मिं समुद्दासननरट्ठके जयवद्धनकोट्टकादि - पसिधनगरेसु हि + [E.S.] गन्त्वा तहिं तहिं युद्धं कत्वान अग्गी जयं. [SL Page 585] [\x 585/] ( 15 सब्बलोकहितं बुद्धसासनं हि सुनिम्मलं धंसेत्वाऽकासि रज्जं सो pubbapu¤¤abaleni'dha. 16 आणाबलेन युत्तोऽव सब्बलंकातलं हि सो कत्वान अत्तनो हत्थं रज्जं अकासि पापिको. 17 एवं राजबलेनुपेतमभिपो दस्सेत्व आणाबलं कत्वा सो सकलं अपुञ्ञनिवयं मारस्स हत्थं गतो. इत्थं पपकुदिट्ठिमोहवसगानादीनवं 6 जानिय भीता सब्बपमादभावरहिता साधेन्तु अत्थं बहुं. इति सुजनप्पसादसंवेगत्थाय कते महावंसे मयाधनव्ह राजादिद्विरजदीपनो नाम एकनवुतिमो परिच्छेदो. --------- द्विनवुतिमो परिच्छेदो 1 तस्स राजस्स कालेको गङ्गासिरिपुरव्हये सुरियवंसाभिजातेको 1 कोळम्बतित्थगो अहू 2 हातुं तम्हि अलद्धा सो गोचरट्ठगतो 2 अहू तहिं ठत्वा चिरं कालं gajabÃhÆ'ti नामकं 3 महाबलं पसिद्धं तं पधानं सोऽच घातिय लद्धजयो लभित्वान सम्मानम्पि अनेकधा 4 लङ्कादीपं पुनागन्त्वा कालं ञत्वान सो सुधी पञ्चुद्धरट्ठवासीनं बलं लद्धा महाबलो 5 अच्चये पितुघतिस्स मुनिनिब्बाणतो पन द्विसहस्सेकसते पत्ते पञ्चतिंसतिहायने 6 सिरिवड्ढननगरस्मिं 3 सद्धो पुञ्ञमहब्बलो विमलधम्मसूरियोऽति राजा आसि महायसो. 7 तं महन्तं पुरं सब्बं परिक्खिप्प 4 समन्ततो तेसु तेसु च ठानेसु अट्ठारस हि कोट्ठके 8 योजेत्वान कतेनुच्चपाकारेन घनेन च पटिसत्तु निवारेतुं योजेत्वाऽरक्खके जने 9 निरुपद्दवं करित्वान लङ्कारज्जं असेसकं कत्वा अग्गमहेसित्ते राजकञ्ञं च तादिसं ----------- 6.[E.] आदीनवं (वसगानं+आदीनवं.) 1.[A. -]जातेव. 2. [E.] गोचरट्ठम्हिगो. 3.[E.S.] सिरिवड्ढनपुरे तस्मं. 4. [E.] परिक्खिपि. 5. [E.S.] महेसिं so [SL Page 586] [\x 586/] ( 10 पत्तरज्जाभिसेको सो लोकसासनसङ्गहं कत्तुमारहि सद्धाय पुञ्ञकामो महायसो. 11 सम्बुद्धदाठा कत्थाति विचारेत्वा नराधिपो लबुजगामविहारेति सुत्वाऽतीव पमोदितो 12 सपरग्गामरट्ठस्मिं लबुजगामम्हि वड्ढितं दन्तधातुं गाहापेत्वा अत्तनो नगरे सुभे 13 दिने दिने वन्दितुं च चत्तं कातुं च सो सुधी. राजगेहसमीपम्हि भुमिभागे वरे सुभे 14 द्विभुमकं धातुगेहं कारापेत्वा मनोहरं तहिं दाठं ठपेत्वान पूजेसि सततादरो. 15 लङ्कादीपम्हि सकले उपसम्पन्नभिक्खुनं असन्तन्ता अमच्चेऽपि देसं रक्खङ्गसव्हं 16 पेसेत्वान निमन्तेत्वा नन्दिचक्कादिभिक्खवो लङ्कादीपं समानेत्वा सिरिवड्ढनपुरे वरे 17 वसापेत्वान सो राजा आदरेन उपट्ठिय महावालुकगङ्गाय तित्थे गण्ठम्बनामके 18 उदकुक्खेपसीमायं गेहं कत्वा मनोरमं जिननिब्बाणतो पच्छा द्विसहस्ससतुपरि 19 चत्ताळीसतिमे वस्से तत्थ नेवोन भिक्खवो तम्हि महभिक्खुसंघे बहवे कुलपुत्तके 20 कारापेत्वोपसम्पन्ने रक्खि सम्बुद्धसासनं. बहवो कुलपुत्ते च पब्बाजेत्वान सासने 21 उपट्ठभन्तो चतुहि पच्चयेहि बहूहि पि एवमादीहनेकेहि नयेहि कुसलत्थिको 22 कत्वन विपुलं पुञ्ञं सग्गमग्गं विसोधयी. तदा तस्सेव राजस्स कणिट्ठं बुद्धसासने 23 पब्बजित्वा ठितं नेत्वा उप्पब्बाजेत्व तं हि सो रज्जभारे नियोजेत्वा यथाकम्मं कते सुधी. 24 एवं ञाणबलेनुपेतमहिपो कत्वोन पुञ्ञं बहुं सोभेन्तो जिनसासनं सुविमलं दस्सेसि आणाबलं मरस्सेच वसंगतोऽति चतुरो सद्धाधनो तादिसो ञत्वादीनवनिच्चतादिसकलं hontva'ppamÃde रता. इति सुजनप्पसादसंवेगत्थय कते नमहावंसे विमलधम्मराजदीपनो नाम dvinavutimo paricchedo. --------- [SL Page 587] [\x 587/] ( Tinacutimo paricchedo. 1 पत्तरज्जाभिसेको सो सेनारतननमको दानादिपुञ्ञकम्मेसु संयुत्तो सततदरो 2 चतुस्सङ्गहवत्थूहि रञ्जेत्वान जने तदा दन्तधातुमहञ्चेव महादानं पवत्तयी. 3 जेट्ठभुतस्स राजस्स महेसिं एव तं तदा 1 कत्वा अग्गमहेसिं से वासं कासि पुरे 2 तहिं, 4 तदा कोळम्बतित्थस्मिं ठिता वाणिजकम्मिका चिरकालं तथा ठत्वा कमेनुस्सन्तका सियुं. 5 परङ्गिनाम ते सब्बे मिच्छादिट्ठिकपापिका कक्खला दारुणा गन्त्वा तं तं रट्ठं मनेरमं 6 खेत्तवत्थूनि नासेन्ता झापेन्ता गेहगामके कुलवंसे च नासेन्ता सीहळेऽवं विहेठयुं. 7 नगरे चेतियारामे भिन्दित्वापटिमाघरे बोधिद्दुमबुद्धरूपआदीनि चापि नासिय 8 सासनं चेव लोकं च धंसित्वान तहिं तहिं बलकोट्ठेपि बन्धित्वा युज्झमाना ठिता तदा. --------9 वनपब्बतनदीदुग्गे रट्ठे पञ्चसतादिके अव्हाय 3 खेमट्ठानम्हि दन्तधातुं पवड्ढिय, 10 धातुरक्खानियुत्ते पि तहिं एवं वसापिय, पूजाविधिं हि वत्तेन्तो दन्तधातुं सुरक्खिय, 11 सो सेनारतनो राजा निक्खमित्वा पुरा ततो हत्थसारादिके चेव जेट्ठराजसुते पि च 12 गब्भिनिं समहेसिं 4 च ध.ञ्ञपुञ्ञवतिं वरं सम्मा योग्गेन आदाय अगमा 5 महियङ्गणं. 13 पुरे तस्मिं वसन्तम्हि सुभलक्खणसंयुतं सुट्ठुसुन्दरजोतिम्हि तोजोपुत्तं 6 विजायि सा. 14 तदा रत्यं वेरिजेट्ठो पस्सि सुपिनं भयाव्हं Khajjopanakamattaæ'va विप्फुलिङ्गं पुरा ततो ----------- 1.[E.S.] तम्पि च 2. [E.S.] वसन्तो नगरे. 3.[E.] अव्हये. 4.[E.S.] सगब्भिनिं महेसिं 5.[E.]गन्त्वान. 6. [E.S.] तेजपुत्तं [SL Page 588] [\x 588/] ( 15 पुरत्थिमदिसाभागा निक्खमिवो कमेन तं महा हुत्वान आगम्म कोलम्बतित्थमज्झगा. 16 तमच्चन्तं महा हुत्वा सब्बानि दहि 7 तङ्खणे. तदहेव तस्स तेजेन सिरिवड्ढनसमीपगा 17 वेरिजना पकलायिंसु भयतज्जितमानस. अनुक्कमेन वड्ढन्तं दुतियत्तिथिमा विय 18 सपुत्तमादिकं 8 सब्बं सुरक्खित्वान सादरो सम्पत्तकालमञ्ञाय सब्बमादाय अत्तनो 19 सिरिवड्ढनपुरं एव पुनागन्त्वा जनाधिपो जेट्ठराजस्स पुत्तेसु 9 अत्तनो ओरसेऽपि च 10 20 वुद्धिप्पत्तेसु तेसं सो दयायासत्तमानसो सब्बतादिपरिक्खित्ते सकसन्तकरट्ठके 21 विभजित्वा लिखापेत्वा तीसु पण्णेसु साधुकं हपेत्वा तानि पण्णानि दाठाधातुसमीपके 22 कुमारे तत्थ नेत्वान गण्हापेसि यथारुविं तदा कुमारसीहस्स जेट्ठस्स ऊवरट्ठकं 23 विजयपालनामस्स तथा मातुलरट्ठकं राजसीहकणिट्ठस्स पञ्चापि उद्धरट्ठका 11 24 एवं सम्पत्त-पण्णानि ओलोकेत्वा महीपति निजपुत्तस्स सम्पत्तं पञ्चुद्धरट्ठलेखनं 25 दिस्वा पमुदितो हुत्वा महपुञ्ञोऽति व्यकरी. 12 तं तं रट्ठं कुमारानं तथ दत्वा नराधिपो 26 दानादिपुञ्ञकम्मे च लोकसासनसङ्गहं यथाबलं करोन्तो सो सत्तसंवच्छरे ठितो. 27 महीपती सो निजपुत्ताकादिनं दयाय दत्वा विभजित्व रट्ठके सुरक्खितुं लङ्कमिमं च सासनं अवारणीयं मरणं अपापुणि. इति सुजनप्पसादसंवेगत्थय कते महावंसे सेनारतनराजदीपनो नाम तिनवुतिमो परिच्छेदो. ----- - - 7.[E.] झायि. 8.[E.] सकपुत्त. 9.[E.S.] पुत्ता च. 10.[E.]ओरसो इति. 11.[E.] उद्ध पञ्चपि रट्ठके. 12. [E.S.] भासयी. [SL Page 589] [\x 589/] ( Catunavutimo paricchedo. 1 Tato तहिं तहिं ठत्वा यथाकालं नराधिपा रज्जसातम्पि विन्दन्ता समग्गा हुत्व ते तयो 2 परङ्गीहि च युज्झन्ता तत्थ तत्थ जयग्गहा पच्छा हि ते अञ्ञमञ्ञं तेभातिकनराधिपा 3 विरुद्धाऽसुं, तेसु राजसीहनामो महायसो जेट्ठके तेऽपनेत्वान निजायत्ते करित्थ ते. 1 4 मारिते विसयोगेन मातुलस्मिं * ठितो तदा यानमारुय्ह गन्त्वान raÂÂhasÅmÃya'tikkame लद्धमेकेन पुरिसेन विदेसमगमासि व. 5 अथपरो राजसीहो दुरतिक्कमसासनो दुरासदो दुप्पसहो सीहसमानविक्कमो 6 पितुसन्तकं ठितं रट्ठं एवमादिम्हिअग्गहि. सम्मादिट्ठिकदेवेहि लोकसासनवुद्धिया निम्मितोऽव बली 2 आसि रणधीरवीरविक्कमो. 7 कुमारकीळं कीळन्तो अञ्ञस्सारूळ्हकेन नहि सयमक्कपि अस्सं आरुय्ह गतो सञ्ञं कते पन 8 धावित्वा वीथियं अस्सो ओसीदि दद्दमे तहिं धीरो विक्कमसम्पन्नो उल्लङ्घित्वा नहं सयं 9 पच्छतो आगतं अस्समारुळ्हं अपनेत्व सो तमारुय्ह 3 निसीदित्वा गतो आसि महब्बलो. 10 सुवण्णत्थम्भसङ्खाते गङ्गातित्थे भयानके ओरिमावला उप्पतित्वा पारिमावलं पापुणि. 11 एवमादीहि नेकेहि नयेहि बलदस्सितो लोकसासनसंवुद्धिं कत्तुकामो महायसो 12 युद्धोपकरणादीनि सज्जेत्वान अनेकधा युज्झितुं ते समादाय रणसज्जितसीहळे 13 सुभहे 4 सुभमुहुत्तस्मिं सिरिवड्ढनपुरा ततो निक्खमित्वा हत्थिअस्सराजसेवकआदिहि 14 महायोधादिकेहेव महामच्चादिकेहि च धनुखग्गकुन्त-आदिगहितायुधपत्तिहि 5 ----------1.[E.] सो. 2.[E.] बलो. 3.[E.] तस्सारूय्ह. 4.[A.] सुभो. 5.[A.] पन्तीहि. * पदेसनाममिदं. [SL Page 590] [\x 590/] ( 15 भेरिमद्दलकादीहि तुरियङ्गपुरक्खतो दानादिपुञ्ञकम्मत्थं बुद्धपुत्ते समादिय 16 गन्त्वा तहिं तहिं राज असनीरावभेरवं रणभेरिघोसंघोसेत्वा निब्भयो रणमारहि. 17 पञ्चुद्धरट्ठगेहेव वेरीहि पठमं हि सो महारणं करित्वान घातेत्वा पापिके बहु 18 ततो ततो पलापेत्वा सपत्ते कक्खलेऽधमे खन्धावारे च भिन्दित्वा जयं गण्हि 6 नराधिपो. 19 इतोचितो विलोकेवो धावन्ता भयतज्जिता पतन्ता गिरिदुग्गम्हा लङ्घित्वा गिरिकन्दरे 7 20 हत्थियुथंहि सम्पत्त-मिगराजेव 8 निब्भये 9 रणमज्झगते वेरी वाता तुला इवागमुं. 21 तहिं तहिं सपत्तेहि युज्झित्वान अनेकधा घातेत्वा च पलापेत्वा पच्चत्थिकजने बहू 22 तंतं रट्ठं गहेत्वान कत्वान निरुपद्दवं भिन्दापेत्वा कोट्ठकेऽपि महाबलमदस्सयी. --------- 23 भयतज्जिता वेरिजना निलीयित्वा गता बहू सागरासन्नठानेसु खन्धावारे तहिं तहिं 24 ईसं कालं वसन्ता ते मिच्छादिट्ठिकपापिका तं तं रट्ठं विलुम्पेतुं आरभिंसु पुनप्पुनं, 25 तम्पि सुत्वा राजसीहो दुरतिक्कमसासनो पुरत्थिमदिसाभागे दीघवापिं पुनागमि. 26 गन्त्वा तहिं ठितो राजा मनुनीतिविसारदो ओलन्दानं पवत्तिं सो सुत्वा sÃdhÆ'ti चिन्तिय 27 पेसेत्वान दुवेऽमच्चे तेसं रट्ठं मनोरमं गाहापेत्वा जने तम्हा ते नावाहि बहूहि च 28 इद्धं फितं जनाकिण्णं दीघवापिसमीपगं समुद्दतीरं पत्तेसु तेसं कत्वान संगहं. ----------- 6.[E.] गहि. 7. [E.S.] कन्दरा. 8.[A.] सम्पत्ते [E.] मिगराजाव. 9.[E.] Nibbhayo. [SL Page 591] [\x 591/] ( 29 निजलंकाबलं तेसंदस्सेतुम्पि विचिन्तिय ओलोकेवो तिट्ठथाऽति आणापेत्वान साधुकं 30 समीपट्ठेहि वेरीहि रणं कत्वा अनेकधा सपत्ते तत्थ घातेत्वा खन्धावारं गहेत्व सो 31 तेसं ओलन्दवासीनं तं ठानमादिकं बहकुं कत्वान सङ्गहं सम्मा 10 तोसेसि मनुजाधिपो. 32 ततोप्पभुति लङ्किन्दो सेनाद्वयपुरक्खतो थलूदकरणं कातुं आरभित्वा समन्ततो 33 तहिं तहिं ठिते सेलघनपाकारलङ्कते बलकोट्ठे च धंसेत्वा सपत्ते चापि घातिय 34 लङ्कादीपम्हि सकले महाबलसमायुते बलकोट्ठे बन्धित्वा ठिते वेरिजने चिरं 35 असेसतोऽव धंसेवो कवोन निरुपद्दवं पटिसत्तुं निवारेतुं ओलन्दवासिके जने समुद्दासन्नठानेसु लङ्कारक्खाय योजयी. 36 अनुसंवच्छरं तेहि पण्णाकारेऽपि नेकधा गाहापेत्वान आगन्तुं नियत्वो नराधिपो 37 कत्वानाऽसुरसंगामंजितो वजिरपाणिव निजपरिसं गहेवोन पुरं पाविसिअत्तनो. 38 निरुपद्दवो वसन्तोऽव राजसीहो नराधिपो हानन्तरारहे धीरो विचारेत्वान साधुकं सेनापच्चादिके नेकट्ठानन्तरे च सो अदा. 39 गामक्खेत्तादिकं सब्बं यथापुब्बं यथाविधिं बुद्धदेवानमायत्तं तथा दत्वा नराधिपो 40 आनेत्वा राजकञ्ञायो मधुरापुरतो ततो पञ्ञास द्वाधिके वस्से rajjaæ'kÃsi महाबलो 41 इति विपुलबलो सोराजसीहो महीपो रविकुलमुनिरञ्ञो सासनञ्चेव लोकं सकनयनमिवत्तं चेव रक्खित्व सम्मा अगमि नरवरो सो मच्चुराजस्समीपं ----------- 10.[E.] सब्बं. [SL Page 592] [\x 592/] ( 42 एवं वेरिबलं विनासकरणे दक्खो महाथामवा राजा भुपति अन्तकं विजिनितुं नासक्खि थामादिहि; ञत्वा तं पभवं सुधीहि पठमं mÃrassu'paÂÂhÃnato 11 कातब्बानि महादरेन सततं दानादिपुञ्ञानि हि. इति सुजनप्पसादसंवेगत्थाय कते महावंसे राजसीहराजदीपनो नाम चतुनवुतिमो परिच्छेदो. --------- पञ्चनवुतिमो परिच्छेदो. 1 अथस्स पुत्तो राजासि सद्धादिगुणभुसनो विमलधम्मसूरियोति रतनत्तयमाको. 2 मधुरापुरतो nÅtamahesÅdhÅtaraæ'va सो कत्वा अग्गमहेसिं च चतुस्सङ्गहवत्थुहि 3 जने रञ्जेत्व धम्मेन समेन सततंव सो रज्जं पालेसि लङ्कायं जनिन्दो गुणभुसनो 4 पत्तरज्जाभिसेकोऽव पसन्नो जिनसासने दाठापूजदिकं सब्बं आरभित्वा अनेकधा 5 मुनिन्ददाठमुद्दिस्स तिभुमिकं मनोहरं पासदम्पि च कारेत्वा नानाकम्मसुभासुरं 1 6 पञ्चवीससहस्सेहि रूपियेहि मनोहरं कारापेत्वा करण्डं तं सुवण्णेन च लिम्पिय 7 नवरतनानि बन्धित्वा रतनचेतियसन्तिहे तस्मिं माकरण्डस्मिं जिनदाठं पवड्ढयी 8 उपसम्पदम्पि करेतुं चिन्तेत्वा धरणीपति चीवरादिपरिक्खारे पञ्चपञ्चसते सुभे 9 व्सुं विसुं व सज्जेत्वा पण्णाकारादिकेहि च राजसन्देसमादीनि सब्बानि तानि दत्व सो 10 रक्खङ्गदेसं पेसेत्वा अमच्चेऽपि विचक्खणे भिक्खुसंघं निमन्तेत्वा सन्तानत्थेरमादिकं 11 तेत्तिंसभिक्खू आनेत्वा सिरिवद्धनपुरे सुभे वसापेत्वान सक्कच्चं पच्चयेहि चतूहि च ----------- 11. मारस्स पट्ठानतो (सब्बेसु.) 1.[E.S.] विभासुरं. [SL Page 593] [\x 593/] ( 12 उपट्ठानं करोन्तो सोगङ्गातित्थे पुरे विय उदकुक्खेपसीमायं गेहं कत्वान साधुकं 13 भिक्खुसंघं तहिं नेत्वा तेत्तिंस कुलपुत्तके उपसम्पदयित्वान सोभेसि जिनसासनं. 14 वीसत अधिकञ्चेव सतं हि कुलपुत्तके समणुद्देसभावम्हि ठपापेत्वान सद्धया 15 उपट्ठहन्तो चतुहि पच्चयेहि बहूहि च सिक्खापेत्वान सद्धम्मे पुञ्ञरासिं च सञ्चयी. --------- 16 पदवीतिहारपुञ्ञम्पि महन्तन्ति 2 विचिन्तिय सुमनकूटम्पि गन्त्वान मणिमुत्तादिकेहि च 17 सोण्णरतनभण्डेहि विविधवत्थादिकेहि च महामहं पवत्तेन्तो सत्ताहमक्पि तहिं वसी. 18 समन्तकूटावलमुद्धनी हि 3 पतिट्ठितं तं मुनिपादलञ्छं महन्तछत्तेनपि रूपियेन अकासि छादेवे महं महन्तं. 19 दिवसे दिवसे धम्मं सुणन्तो अनुपोसथं उपोसथं च रक्खन्तो अका सो कुसलं बहुं. 20 एवमादीहि नेकेहि नयेहि कुसलत्थिको रत्तिन्दिवप्पमत्तो व विविधं कुसलं अका. 21 इत्थिं कत्वान सो राजा लोकसासनसंगहं द्वावीसतिं च वस्सानि ठितो मच्चुवसं गतो. 22 दानादिनेककुसलेसु दयो सुधीरो लोकेकनाथमुनिराजवरस्स तस्स सोभेसि सासनवरं इति सादरोऽव जोतेथ सासनवरं सततप्पमत्ता. 23 अथस्स पुत्तो राजासि सिरिवीरपरक्कमो 4 नरिन्दसीहो; सो राजा पञ्ञारगुणालयो 24 लङ्कारज्जरक्खणत्थं 5 मधुरापुरतोऽपि च आनेत्वा राजकञ्ञायो कत्वा अग्गमहेसियो ----------- 2.[E.] पुञ्ञम्हि महन्तत्तं. 3. [E.S.] मुण्डनिम्हि. 4.[E.] परक्कम 5.[S.] लंकारज्जं. [SL Page 594] [\x 594/] ( 25 दानादिपुञ्ञकम्मं चदन्तधातुमहम्पि च दिने दिने करोन्तो व पुञ्ञरासिं च सञ्चयी. 26 कलस्मिं पितुराजस्स उपसम्पन्नभिक्खुनं उपकारं करोन्तो सो बहवो कुलपुत्तके 27 पब्बाजेत्वान सद्धाय सासनस्सङ्गहंअका. सम्बुद्धे धरमानेऽव कारितं महियङ्गणं 28 चेतियं वन्दनत्थाय गन्त्वा राजा महबक्बलो नानाविचित्तदुस्सेहि पूजेत्वा चेतियं तदा 29 रजतसुवण्णपुप्फेहि जलत्थजलकेहि च 6 नानासुगन्धपुप्फेहि खज्जभोज्जादिकेहि च 30 महापूजं पवत्तेत्वा महापुञ्ञं च सञ्चिनि. महासेनं गहेत्वान तमेव महियङ्गणं 31 द्वीसु वारेसु गन्त्वान नमहापूजं पवत्तयी. द्वीसु वारे सद्धाय गन्त्वा सो मनुजाधिपो 32 सुमनकूटम्पि पूजेत् पुञ्ञरासिं च सञ्चयी. महापरिसमादाय 7 निक्खमित्वा महापुरा 33 महानुराधपुरं गन्त्वा महापूजं पवत्तयी. सुगतचीवरमत्तं च 8 कारापेत्वान चीवरं 34 सुगतस्स दाठं पूजेसि पूजावत्थूहि नेकधा. मूलपुराऽविदूरस्मिं गङ्गाकूले मनोरमे 35 नाळिकेरमहुय्याने कुण्डसालाभिधानकं साखापुरं करित्वान वसन्तो मनुजाधिपो 36 सेनासनानि तत्थेव कारापेत्वान साधुकं सामणेरे वसापेत्वा दानादिकुसलं बहुं 37 दिने दिने कारोन्तो सो लिखापेत्वा च पोत्थके, महापुरे दन्तधातुं उद्दिस्स पितुरजिना 38 कारितं मन्दिरं जिण्णं दिस्वा कम्पितमानसो कारापेन्तो जनिन्दो सो द्विभुमिकवरं सुभं 39 नानाविचित्तकम्मेहि भासुरद्वारयेजितं रजतपब्बतसंकासं सुधाकम्मसमुज्जलं ----------- 6.[E.S.] जलथलजातके बहुं. 7.[E.] महापरिसं गहेत्वान. 8. [S.] मत्तं so. [SL Page 595] [\x 595/] ( 40 छदनालङ्कतं कत्वा द्वीसुमालकहित्तिसु विदुरजातकञ्चेव गुत्तिलुम्मग्गजातके 41 दधिवाहन-महाकण्ह-सुतनु-छद्दन्तजातके धम्मद्धज-धम्मपाल-महजनकजातके 42 पदमाणव-धम्मसोण्ड-महानारदकस्सपे महापदुम-तेलपत्त-चुल्लपदुमजातके 43 सत्तुभत्त-अन्धभुत-वम्पेय्य-ससजातके विसय्ह-कुस-सुतसोम-सिवि-तेमियजातके 44 चुल्लधनुदधरं चेव सच्चंकिरकजातकं दुम्मेधजातकञ्चापि कालिङ्गबोधिजातकं 45 सीलवजातकञ्चेव तथा मण्डब्बजातकं वेस्सन्तरजातकन्ति इमे द्वत्तिंसजातके 46 विचित्तचित्तकम्मेन करापेत्वान साधुकं अप्पमाणं पुञ्ञरासिं सञ्चयी मनुजाधिपो. 47 तस्मिं नगरमज्झम्हि महाबोधिञ्च चेतियं नाथसुरालयञ्चापि अन्तो कत्वा समन्ततो 48 सिलामयं घनं तुङ्गं सुधाकम्मसमुज्जलं पुरित्थिगीवालङ्कारमुत्ताहारनिभं सुभं 49 पाकारम्पि च कारेत्वा कित्तिकायं पवत्तयी. अत्तनो कालसम्पत्तसामणेरन्तरेसु यो 50 सीलाचारगुणुपेतो अप्पमादे सदारतो व्याकरणेसु नेकेसु सम्बुद्धवचनेसु च 51 कवी चाऽगमको वादी गणाचारियो महायसो अत्तत्थे व परत्थे व संपरिच्चत्तजीवितो 9 52 लङ्कासासनवेहासे चन्दोऽव पाकटो अहू, सद्धापञ्ञानिकेतस्स अप्पमादे रतस्सतु 53 सरणंकराभिधानस्स सामणेरस्स भूपति धम्मामिससङ्गहेसि सङ्गण्हन्तो पुनप्पुनं 54 लोकेकनाथसम्बुद्धमुनिन्दधातुवड्ढने दियड्ढरतनुच्चं सो कारापेत्वा करण्डकं 55 सुवण्णेन च लिम्पेत्वा मणिसत्तसतेऽपि च बन्धापेत्वा जलन्तं तं करण्डं च सधातुकं ----------- 9.[E.] परिच्चत्तो च जीवितो. [SL Page 596] [\x 596/] ( 56 Saddhammapotthake neke 10 दत्वान सङ्गहं अका. चीवरादिपच्चये चकप्पियकारके बहू 57 तस्स दत्वान संगण्हि आमिसेहि जनाधिपो. चिरट्ठितत्थं धम्मस्स 11 निमन्तेत्वान साधुकं 58 एकादससहस्सेहि गन्थेहि पतिमण्डितं सारत्थसंगहं नाम धम्मप्पकरणम्पि च 59 महाबोधिनो वंसस्स लङ्काभासत्थवणष्णनं जम्बुद्दोणिपुरे पुब्बे परक्कमभुजव्हये 60 रज्जं राजिनि कारेन्ते पञ्चपरिवेणवासिनं पधानभुतत्थेरेन विञ्ञुना कुसलत्थिना 61 पटिपत्तिपूरका सब्बे अरोगा hontu'minà इति कतभेसज्जमञ्जुसागण्थस्स अत्थवण्णनं 62 तेन सरणङ्करव्हेन सामणेरेन विञ्ञुना सुविसम्बोधिकामेन कारापेसि नराधिपो. 63 एवमादीनि नेकानि कत्वा पुञ्ञानि सो सुधी रज्जं तेत्तिंसवस्सानि कत्वा मच्चुवसं गतो. 64 लङ्कादीपे सुरम्मे अतिपवरसिरिं सो लभित्वान राजा तं सब्बं चत्तभावं सजनसुहदपाणे चजित्वा गतोति ञत्वा तुम्हे भवन्ता पवरमुनिवचोवादधम्मं सरित्वा पामोक्खं मोक्खलक्खिं तिदिवसुखददं पुञ्ञकम्मं करव्हो. इति सुजनप्पसादसंवेगत्थाय कते महावंसे विमलधम्मादिद्विराजदीपको नाम पञ्चनवुतिमो परिच्छेदो. --------- छन्नवुतिमो परिच्छेदो. 1 ततो तस्सेव राजस्स महेस्या 1 येव भातिको कणिट्ठभुतो राजाऽसि गुणभुसनभुसितो. 2 सिरिविजयादिनामो सो राजसीहोति विस्सुतो पत्तरज्जाभिसेकोऽव पसन्नो रतनत्तये 3 सद्धम्मसवणे युत्तो अप्पमत्तो विचक्खणो साधुसज्जनजन्तुनं 2 सेवने सततादरो ----------10.[E.] पोत्थकानेके. 11.[E.] सद्धम्मं. 1.[E.] महेसियेव. 2. [A.] साधु साचारजन्तुनं. [SL Page 597] [\x 597/] ( 4 निजवंसरक्खणत्थं मधुरापुरतो ततो आनेत्वा राजकञ्ञायो कत्वा अग्गमहेसियो 5 लङ्कजनेऽखिले सम्मा चतुस्सङ्गहवत्थुहि रञ्जेत्वान पुरे तस्मिं वासं कप्पेसि सोभने. 6 तस्स रञ्ञो महेसी च मिच्छादिट्ठिं चिरागतं जहित्वामतदं सम्मा सम्मादिट्ठिं समादिय 7 लोकेकनाथबुद्धस्स सुत्वा सद्धम्ममुत्तमं एवं बुद्धादिवत्थूनि पूजेसुं सततादरा. 8 तायो सद्धाय सक्कच्चं दन्तधातुं दिने दिने सुमनमालादिकेहेव विविधपुप्फमहेहि च 9 कप्पूरादियुतेहेव सादुतम्बुलकेहि च सुगन्धतेलदीपेहि आमोदचन्दनादिहि 10 नानासुगन्धधूपेहि सक्खराहि मधूहि च भेसज्जेहि च अञ्ञेहि वत्थआभरणादिहि 11 खज्जभोज्जलेय्यपेय्यसायनीयसुपूरित 3 रजतसुवण्णपत्तेहि साणिअत्थरणेहि च 12 परिक्खारेहि नेकेहि महग्घचीवरेहि च. पूजेत्वा एवमादीहि पुञ्ञरासिञ्च सञ्चयुं. 13 सततं पञ्चसीलं च अनुपोसथुपोसथं सीलं समादियित्वान सद्धम्मसवणे युता 14 चमरी विय रक्खन्ती बुद्धानुस्सतिआदिकं भावनञ्चापि भावेन्ती सद्धम्मे च लिखापिय, 15 दानानिसंसमिच्छन्ती निच्चभत्तञ्च-था-परं गमिकगिलानभत्तादिविभागं साधु जानिय 16 लद्धभोगे अलग्गाऽच निच्चभत्तादिकं ददुं. पब्बाजेत्वा दारके च कत्वान संगहं बहुं 17 परियत्तिपटिपत्तीसु 4 सिक्खापेत्वान साधुकं इच्छितिच्छितदानेन कप्पसाखानिभा 5 सियुं. 18 लङ्कातले 6 जने सम्मा हिता कारुणिकाऽभवुं. 7 पुत्ते माताव चिन्तेन्ती सदयासुं 8 गुणकरा, ----------- 3.[A.] सुपूरिहि 4. [A.] पटिपत्ती. 5.[E.] कप्परुक्खनिभा. 6.[A.] लंकाथले [S.] लंकाखीले. 7. [E.S.] बहुं. 8.[E.] दया आसुं. [SL Page 598] [\x 598/] ( 19 पटिमायो करण्डे च कारापेत्वान साधुकं सब्बपापभया हुत्वा सब्बपुञ्ञरता सदा 20 एवमादीहि नेकेहि गुणभुसनभुसिता लङ्कदीपम्हि सकले अतीव पाकटाऽभवुं. --------- 21 राजा सो कारयित्वान आवासे च तहिं तहिं वसापेत्वा सामणेरे सद्धो तेसं महादरो 22 चीवरादिपच्चयेहि कत्वान संगहं बहुं सद्धम्मं पवरं सुत्वा सामणेरेसु तेसु हि 23 आरामेऽपोसथे तस्मिं वासिं सद्धं 9 गुणकरं सरणङ्कराभिधानं तं सामणेरं च पूजयी. 24 निमन्तेत्वान तं येव 10 चतुभाणवारवण्णनं लङ्काभासाय कारेत्वा परियत्तिम्पि रक्खि सो. 25 नूतने धातुगेहस्मिं धातुवड्ढापनेन च महादोसो 11 हेस्सतीति बाहिरानं कुबुद्धिनं 26 चाचमादाय अञ्ञेहि कारेतुं 12 संविधाय सो अञ्ञं पुरं ततो गन्त्वा वसन्ते मनुजाधिपे 27 समागन्त्वा ततो मच्चा वत्तकारकआदिहि करण्डं विवरितुं सब्बे कतुस्साहा महाबला 28 सब्बरत्तिं वायमित्वा नालभिंसु अनेकधा. गन्त्वा मच्चा पवत्तिं तं महारञ्ञो निवेदयुं. 29 तं सुत्वा वेगसाऽगम्म राजा तम्पुरमुत्तमं नानासुगन्धपुप्फेहि दीपधूपादिकेहि च 30 आदरेनेव पूजेत्वा वन्दित्वा सो महीपति गहेत्वा मुद्दिकं सम्मा करण्डं विवरि तंखणे. 31 पटिपाटिया ठिते अन्तो विचरित्वा करण्डके सम्बुद्धदाठं पस्सित्वा "लद्धत्ता सफलो" इति 32 पीतिवाचं पकासेत्वा सन्निपातेत्व नागरे महाछणम्पि कारेत्वा महापूजं पवत्तयी. 33 तमब्भुतम्पि दिस्वन पीतिपामोज्जभारितो पूजेत्वा हत्थिअस्सेन मणिमुत्तादिकेहि च ----------- 9. [S.]सब्ब 10.[E.S.] तस्सेव. 11.[E.S.] महादोसं. 12.[E.S.] कातुम्पि [SL Page 599] [\x 599/] ( 34 हत्थपंकजमादाय मुनिन्ददसनं वरं दस्सेत्वा सो महीपालो सब्बे तोसेसि साधुकं. 35 पुब्बभुपतिकालम्हि कारितं धातुमन्दिरं हेमविचित्तवत्थेहि सज्जेत्वा विविधेहि च 36 नानासुगन्धतेलेहि उज्जालेत्वा पदीपके पुण्णे घटे ठपापेत्वा देवमन्दिरसन्तिहे 37 विचित्ते मन्दिरे तस्मिं रजतासनमत्थके मुनिन्दादाठं वड्ढेत्वा पवतेन्तो महामहं 38 धातुपूजं करोन्तो सो पुरं सब्बं असेसतो सोधापेत्वान सक्कच्चं विकिरित्वान वालुकं 39 दन्तधातुमहे तस्मिं मन्दिरस्स समन्ततो अन्तो च मालके तस्मिं बहि आलिन्दकेऽपि च 40 महाराजङ्गणे चेव सब्बासु तासु वीथिसु द्वीसु पस्सेसु उत्तुङ्गउजुयट्ठिहि तोरणे 41 Nirantaraæ'ca सज्जेत्वा बन्धित्वा कदलिदुमे कमुकपुप्फनाळिकेरपुप्फादीहि सुसज्जयी. 42 यट्ठिकोटिसु आबद्धनानावण्णविराजित 13 दद्दल्लवत्थखण्डेहि पुराकासं तदा पन 43 बलाकावलिसंकिण्णमिवासि दस्सनेय्यकं. तहिं तहिं पुण्णघटे ठपापेत्वान साधुकं 44 समन्ता मन्दिरालिन्दपुरतो मण्डपेसु च हेमसज्जुमयादीहि नानाकम्मेहि भासुरं 45 वितानम्पि च बन्धित्वा नानाजुतिहि साणिहि परिक्खिपित्वा विविधकम्मन्तेहि समुज्जले 46 भुम्मत्थरणके तत्थ अत्थरित्वान सधुकं लाजपञ्चमकञ्चापि विकिरित्वा समन्ततो 47 सज्जेत्वान पुरं सब्बं "देविन्देऽपि सुरालये एवं महं karotÅ"ti, "पुब्बलङ्किन्दभुमिपा 48 इत्थं महं akaæsu"ti दस्सेन्तो विय भुपति राजपिळन्धनेहेव भुसितङ्गो पुरे तहिं 49 लङ्कावासिसामणेरे अथोपासिकुपासके सब्बे नगरवासी च बहिरट्ठवासिके जने ----------- 13.[A.] विराजितं. [SL Page 600] [\x 600/] ( 50 सन्निपातिय तेसं सो दयाय करुणापरो पञ्चपतिट्ठितङ्गोऽव धरणिं धरणिपती 51 मुनिन्दादठं वन्दित्वा हत्थपङ्कजमत्थके संवड्ढेत्वान सो राजा अतीव तुट्ठमानसो 52 धातुगेहा निमिक्खत्वा रूपियच्छत्तकेहि च हेमकरण्डकेनेव चारुचामरपन्तिहि 53 रजतस्सोण्णपुप्फादिनानपुप्फमहेहि च नानामणिमुत्तादिवत्थाभरणादिकेहि च 54 पूजावत्थूहि नेकेहि पञ्चङ्गतुरियादिहि महाबूजं पवत्तेन्तो सुन्धुं विय निरन्तरं 55 विविधविचित्तलङ्कारं गन्त्वान बहिमण्डपं हितो लङ्काधिपो राजा दस्सेत्वा दसनं वरं 56 समन्ततो ठितानप्पजनकयं विसेसतो तोसेवो दन्तधातुं सो यथाठाने पवड्ढयी. 57 इत्थिं सजीवबुद्धस्स दस्सने विय सब्बथा तोसेत्वान तदा सब्बे सञ्चयी कुसलं बहु 58 सुवण्णमणिमुत्तादि-विविधाभरणेहि च हत्थस्सदासिदासादिपूजावत्थूहि नेकधा 59 पूजेत्वान जनिन्दो सो सुमनाचम्पकादिहि पुप्फेहि चापि पूजेत्वा आमोदवन्दनादिहि 60 दीपपुजाआनिसंसो महन्तोति 14 विचिन्तिय सकनगरे च रट्ठेसु चेतियेसु तहिं तहिं 61 दीपपूजं करोन्तुति एकाहेव वरासयो 15 आणापेत्वेऽकरत्तोऽव 16 जनतं सन्निपातिय 62 सत्तसतसहस्सेहि साधिकच्छसतेहि च नवुतिसहस्सदीपेहि तदा पूजं अकासि च 63 एवं लङ्काधिपो राजा लङ्कादीपमहिं तदा उज्जलन्तेहि दीपेहि tÃrakÃkiïïakheva'kÃ. 64 तेत्तिंसतिसहस्सेहि अट्ठसताधिकेहि च तिकोटिपुप्फपूजाहि पुञ्ञरासिं च सञ्चयी. --------- 65 कारापने बुद्धरूपे 17 पसन्नो सो महागुणो राजा मातुलरट्ठस्मिं आलोकलेणआदिसु ----------- 14. [E.S.] दीपपूजाआनिसंसं महत्तंति 15. [E.S.] नराधिपो. 16.[E.] रत्ततीच. 17.[E.] बुद्धरूपं [SL Page 601] [\x 601/] ( 66 Tesu tesu ca रट्ठेसु गिरिलेणे तहिं तहिं जिनकयप्पमणे च सयितट्ठितनिसिन्नके 18 67 बुद्धरूपे चेतिये च ददन्ते 19 पाणिनं सुखं अभिनवे चापि कारेत्वा खण्डफल्लदिके बहू 68 पटिसङ्खारकम्मे च कारेत्वा पटिमाघरे कत्वान संगहं तेसं पुञ्ञरासिं पवड्ढयी 69 सिरिवद्धनपुरे तस्मिं पुरे कत्वा ठिते बहू राजगेहादिके जिण्णे अपनेत्वा नराधिपो 20 70 कारापेत्वान गेहानि सिलाकम्मादिभासुरे चारुद्वारानि योजेत्वा अयोद्चारसमायुतं 71 नानारूपलनाकम्मं द्विभुमिकमनोहरं द्वारकोट्ठकगेहं च कारापेसि नाराधिपो 72 तस्मिं पूरे वसन्तो सो धम्मस्सवणे महादरो 21 राजङ्गणस्स मज्झम्हि कारापेत्वान मण्डपे 73 विचित्ततोरणादीहि सज्जेत्वान निरन्तरं बन्धापेत्वा वितानानि पञ्ञापेत्वा च आसने 74 महुस्सवेन नेत्वान सद्धम्मकथिके बहू निसीदापेसि तेहेव गाहेत्वा चित्तवीजनी 75 सन्दस्सनादिकारेहि कथितं हदयङ्गमं सद्धम्मम्पि च सुत्वान पसन्तो सो महीपति 76 सुवण्णरजतेहेव दीपधुपादिकेहि च नानाविचित्तवत्थेहि पूजावत्थुहि नेकधा 77 पूजेत्वा saha'maccehi सह सेनाहि भूमिपो अनेकेसु च वारेसु सञ्चयी कुसलं बहुं --------- 78 धम्मदानं महन्तन्ति सुत्वा सुद्धम्मतो तथा राजा रट्ठेसु नेकेसु वसन्तानं हितत्थिको 79 महाजनसन्निपातारहे ठाने तहिं तहिं महासेनसने चेव धम्मसालादयोपि च 80 कारेत्वान जनिन्दो सो धम्मकथिकादिके बहू पेसेत्वान तत्थ तत्थ सन्निपातेत्व मानुसे कथापेत्वान सद्धम्मं धम्मदानं च दापयी ----------- 18. [E.S.] सयनट्ठितिनिसीदने. 19. [S.] ददन्तो 20.[A.] मनोरमे. 21. [A.] सवणमादरो. [SL Page 602] [\x 602/] ( 81 राजसीहराजकाले पुरे ते अवसिट्ठका मिच्छदिट्ठि अधम्मा च परङ्गिदुज्जना तदा 82 तहिं तहिं वसित्वान तेसं दिट्ठिं परेहि पि गाहापेतुं वायमन्ता मूलदानदिकेहि च 83 उपाययुत्ता विहरिंसु सासनस्स अगारवा. पवत्तिं तं सुणित्वान राजा कुज्झित्व वेगसा 84 आणापेत्वा अमच्चानं तेसं गेहे च पोत्थके नासेत्वा अजहन्ते तं दिट्ठिं रट्ठा पलापयी. --------- 85 सुमनकूटम्हि सम्बुद्धपादलञ्छनमुत्तमे दीपपूजादिकं सब्बं कारेसि सो महीपति. 86 अनुराधपुरे चेव महियङ्गणआदिसु तेसु तेसु च ठानेसु महापूजं पवत्तयी. 87 पुरतो पच्छिमे चापि दकमग्गम्हि दुग्गमे गतागतानं सातत्थं सिलासेतुं च कारयी. --------- 88 BhikkhusaÇghassa'lÃbhena लङ्कायं जिनसासने परिहीनभावं जानित्वा कम्पितो धरणीपति 89 भिक्खुसङ्घं निमन्तेतुं चिन्तेत्वा मुनिसासनं कत्थ कत्थ वत्ततीति विचारेत्वा अनेकधा 90 पेगुरक्खङ्गसामिन्दविसयेसु तहिं तहिं वत्ततीति च सुत्वान ओलन्दानं कथं सुभं 91 तंतं रट्ठे विचारेतुं पवत्तिं मुनिसासने मुलभासाय सन्देसे लिखापेत्वान साधुकं 92 दत्वामच्चादयो राजा पेसेत्वान विसुं विसुं अयोज्झविसये तस्मिं सासनं सुविनिम्मलं 93 सुठु सुन्दरभावेन वत्ततीति कथं सुतो नराधिपो ततो एव लंकं नेतुं 23 जिनत्रजे 94 पण्णकारेहि नेकेहि पुजोपकारणादिहि सन्देसम्पि च दत्वाव अमच्चे पेसयी तदा. 95 मुनिन्ददाठं वड्ढेतुं दियड्ढरतनं सुभं सोण्णमयं करण्डं च कारेत्वा सो महीपति ----------- 22. [E -] संघं अलाबेत. 23. [E.] लंकानेतुं [SL Page 600] [\x 600/] ( 50 सन्निपातिय तेसं सो दयाय करुणापरो पञ्चपतिट्ठितङ्गोऽव धरणिं धरणिपती 51 मुनिन्दादठं वन्दित्वा हत्थपङ्कजमत्थके संवड्ढेत्वान सो राजा अतीव तुट्ठमानसो 52 धातुगेहा निमिक्खत्वा रूपियच्छत्तकेहि च हेमकरण्डकेनेव चारुचामरपन्तिहि 53 रजतस्सोण्णपुप्फादिनानपुप्फमहेहि च नानामणिमुत्तादिवत्थाभरणादिकेहि च 54 पूजावत्थूहि नेकेहि पञ्चङ्गतुरियादिहि महाबूजं पवत्तेन्तो सुन्धुं विय निरन्तरं 55 विविधविचित्तलङ्कारं गन्त्वान बहिमण्डपं हितो लङ्काधिपो राजा दस्सेत्वा दसनं वरं 56 समन्ततो ठितानप्पजनकयं विसेसतो तोसेवो दन्तधातुं सो यथाठाने पवड्ढयी. 57 इत्थिं सजीवबुद्धस्स दस्सने विय सब्बथा तोसेत्वान तदा सब्बे सञ्चयी कुसलं बहु 58 सुवण्णमणिमुत्तादि-विविधाभरणेहि च हत्थस्सदासिदासादिपूजावत्थूहि नेकधा 59 पूजेत्वान जनिन्दो सो सुमनाचम्पकादिहि पुप्फेहि चापि पूजेत्वा आमोदवन्दनादिहि 60 दीपपुजाआनिसंसो महन्तोति 14 विचिन्तिय सकनगरे च रट्ठेसु चेतियेसु तहिं तहिं 61 दीपपूजं करोन्तुति एकाहेव वरासयो 15 आणापेत्वेऽकरत्तोऽव 16 जनतं सन्निपातिय 62 सत्तसतसहस्सेहि साधिकच्छसतेहि च नवुतिसहस्सदीपेहि तदा पूजं अकासि च 63 एवं लङ्काधिपो राजा लङ्कादीपमहिं तदा उज्जलन्तेहि दीपेहि tÃrakÃkiïïakheva'kÃ. 64 तेत्तिंसतिसहस्सेहि अट्ठसताधिकेहि च तिकोटिपुप्फपूजाहि पुञ्ञरासिं च सञ्चयी. --------- 65 कारापने बुद्धरूपे 17 पसन्नो सो महागुणो राजा मातुलरट्ठस्मिं आलोकलेणआदिसु ----------- 14. [E.S.] दीपपूजाआनिसंसं महत्तंति 15. [E.S.] नराधिपो. 16.[E.] रत्ततीच. 17.[E.] बुद्धरूपं [SL Page 601] [\x 601/] ( 66 Tesu tesu ca रट्ठेसु गिरिलेणे तहिं तहिं जिनकयप्पमणे च सयितट्ठितनिसिन्नके 18 67 बुद्धरूपे चेतिये च ददन्ते 19 पाणिनं सुखं अभिनवे चापि कारेत्वा खण्डफल्लदिके बहू 68 पटिसङ्खारकम्मे च कारेत्वा पटिमाघरे कत्वान संगहं तेसं पुञ्ञरासिं पवड्ढयी 69 सिरिवद्धनपुरे तस्मिं पुरे कत्वा ठिते बहू राजगेहादिके जिण्णे अपनेत्वा नराधिपो 20 70 कारापेत्वान गेहानि सिलाकम्मादिभासुरे चारुद्वारानि योजेत्वा अयोद्चारसमायुतं 71 नानारूपलनाकम्मं द्विभुमिकमनोहरं द्वारकोट्ठकगेहं च कारापेसि नाराधिपो 72 तस्मिं पूरे वसन्तो सो धम्मस्सवणे महादरो 21 राजङ्गणस्स मज्झम्हि कारापेत्वान मण्डपे 73 विचित्ततोरणादीहि सज्जेत्वान निरन्तरं बन्धापेत्वा वितानानि पञ्ञापेत्वा च आसने 74 महुस्सवेन नेत्वान सद्धम्मकथिके बहू निसीदापेसि तेहेव गाहेत्वा चित्तवीजनी 75 सन्दस्सनादिकारेहि कथितं हदयङ्गमं सद्धम्मम्पि च सुत्वान पसन्तो सो महीपति 76 सुवण्णरजतेहेव दीपधुपादिकेहि च नानाविचित्तवत्थेहि पूजावत्थुहि नेकधा 77 पूजेत्वा saha'maccehi सह सेनाहि भूमिपो अनेकेसु च वारेसु सञ्चयी कुसलं बहुं --------- 78 धम्मदानं महन्तन्ति सुत्वा सुद्धम्मतो तथा राजा रट्ठेसु नेकेसु वसन्तानं हितत्थिको 79 महाजनसन्निपातारहे ठाने तहिं तहिं महासेनसने चेव धम्मसालादयोपि च 80 कारेत्वान जनिन्दो सो धम्मकथिकादिके बहू पेसेत्वान तत्थ तत्थ सन्निपातेत्व मानुसे कथापेत्वान सद्धम्मं धम्मदानं च दापयी ----------- 18. [E.S.] सयनट्ठितिनिसीदने. 19. [S.] ददन्तो 20.[A.] मनोरमे. 21. [A.] सवणमादरो. [SL Page 602] [\x 602/] ( 81 राजसीहराजकाले पुरे ते अवसिट्ठका मिच्छदिट्ठि अधम्मा च परङ्गिदुज्जना तदा 82 तहिं तहिं वसित्वान तेसं दिट्ठिं परेहि पि गाहापेतुं वायमन्ता मूलदानादिकेहि च 83 उपाययुत्ता विहरिंसु सासनस्स अगारवा. पवत्तिं तं सुणित्वान राजा कुज्झित्व वेगसा 84 आणापेत्वा अमच्चानं तेसं गेहे च पोत्थके नासेत्वा अजहन्ते तं दिट्ठिं रट्ठा पलापयी. --------- 85 सुमनकूटम्हि सम्बुद्धपादलञ्छनमुत्तमे दीपपूजादिकं सब्बं कारेसि सो महीपति. 86 अनुराधपुरे चेव महियङ्गणआदिसु तेसु तेसु च ठानेसु महापूजं पवत्तयी. 87 पुरतो पच्छिमे वापि दकमग्गम्हि दुग्गमे गतागतानं सातत्थं सिलासेतुं च कारयी. --------- 88 BhikkhusaÇghassa'lÃbhena लङ्कायं जिनसासने परिहीनभावं जानित्वा कम्पितो धरणीपति 89 भिक्खुसङ्घं निमन्तेतुं चिन्तेत्वा मुनिसासनं कत्थ कत्थ वत्ततीति विचारेत्वा अनेकधा 90 पेगुरक्खङ्गसमिन्दविसयेसु तहिं तहिं वत्ततीति च सुत्वान ओलन्दानं कथं सुभं 91 तंतंरठे विचारेतुं पवत्तिं मुनिसासने मुलभासाय सन्देसे लिखापेत्वान साधुकं 92 दत्वामच्चादयो राजा पेसेत्वान विसुं विसुं अयोज्झविसये तस्मिं सासनं सुविनिम्मलं 93 सुट्ठु सुन्दरभावेन वत्ततीति कथं सुतो नराधिपो ततो एव लंकं नेतुं 23 जिनत्रजे 94 पण्णाकारेहि नेकेहि पूजोपकारणादिहि सन्देसम्पि च दत्वाव अमच्चे पेसयी तदा. 95 मुनिन्ददाठं वड्ढेतुं दियड्ढरतनं सुभं सोण्णमयं करण्डं च कारेत्वा सो महीपति ----------- 22. [E.-] संघं अलाभेत. 23.[E.] लंकानेतुं [SL Page 603] [\x 603/] ( 96 महग्घमणिमुत्तादिं बन्धापेत्वा अनिट्ठिते कतपुञ्ञक्खयो हुत्वा अट्ठसंवच्छरे ठितो 97 सद्धादिनेक गुणभुसनभुसितो सो बुद्धस्स सासनवरस्स विसुद्धिकामो 24 कत्वा अनत्तसुखदं कुसलं महन्तं पच्छा अगा नरवरो नमुचिसमीपं. 98 इत्थं लङ्काधिपो सो परहितनीरतो अत्थदत्थं परत्थं साधेन्तोऽकासि रज्जं पवरनरवरो पुञ्ञकामोजनिन्दो, लोके सातञ्च लोकुत्तरविपुलसुखं इच्छमानोऽपि सम्मा हित्वा तुम्हे कुसीतं विविधसुखददं पुञ्ञरासिं करोथ. इति सुजनप्पसादसंवेगत्थाय कते महावंसे सिरिविजयराजसीहदीपनो नाम छन्नवुतिमो परिच्छेदो. --------- सत्तनवुतिमो परिच्छेदो 1 पवरगुणमहीपातिक्कमे तस्स सालो जननयनमनुञ्ञो रूपसोभग्गपत्तो रुचिरनिखिललङ्कादीपदीपायमानो वरसिरिसुकुमारो आसि राजाधिराजा. 2 सम्बुद्धपरिनिब्बाणा विसकहस्ससतद्दुवे नवुतिसंवच्छरे पत्ते लंकादीपे मनोरमे 3 महाराजवियोगेन सोकातुरजने तदा अस्सासेसि सनिन्दो सो लङ्कादीपहिते रतो 4 ओभासेत्वा दिसा सब्बा सुरिय अत्थङ्गते यथा AndhakÃraæ'ca जनतं सोकातुरमसेसतं 5 निस्सोकम्पि च कत्वान तदा राजा महायसो ओभासेन्तो दिसा सब्बा उग्गच्छन्तो रवीच सो 6 लङ्कारज्जं पापुणित्वा सब्बे तोसेसि साधुकं. पत्तरज्जाभिसेको सो बुद्धादिरतनत्तये 7 पसन्तो अप्पमत्तोऽच पुञ्ञकामो जनाधिपो सोधेत्वान पुरं सब्बं वत्थतोरणआदिहि ----------- 24.[E.S.] सासनवरं सुविसुद्धिकामो [SL Page 604] [\x 604/] ( 8 कारापेत्वा अलंकारं पुरे तस्मिं वरे सुभे लङ्काजनेऽखिले सम्मा रासीभुते महायसो 9 पुञ्ञोदयो महाराजा गच्छन्तो राजइद्धिया पुरं पदक्खिणं कत्वा लंकारज्जं अराजकं 1 10 सराजकन्ति 2 तेसं तु ञापेत्वा सिरिवद्धने वसन्तोऽळारपुञ्ञेन संयुतो सो नराधिपो 11 पालेतुं मुनिसासनं पणिधयो कत्वाऽगतो पुञ्ञवा सो कित्तिस्सिरिराजसीहपवरो पत्वान लङ्कं इमं लङ्कारज्जसिरीधरो सुमतिमा सद्धधानो सद्धया सारासारसरित्व आरहि महं बुद्धादिवत्थुत्तये. --------- 12 जहन्तो पापके 3 मित्ते गजन्तो पण्डिते जने साधवो अभिसेवन्तो सुणन्तो धम्ममुत्तमं 13 सद्धो सो पञ्ञवा हुत्वा किच्चाकिच्चे विजानिय अकिच्चे परिवज्जेन्तो किच्चे रत्तो नराधिपो 14 चतुस्सङ्गहवत्थूहि रञ्जेन्तो सो जनेऽखिले पसंसनिय्यो हुत्वान पण्डितेहि जनेहि सो 15 धम्मदाने विपाकं च सद्धम्मसवणे फलं सद्धम्मलेखने पुञ्ञं धम्मपूजायमेव च 16 सुत्वा सद्धम्मतो एव कत्तब्बन्ति विचिन्तिय अनेकेसु च ठानेसु कारेत्वा धम्ममण्डपे 17 नानाविचित्तवत्थेहि विताने चापि बन्धिय तोरणादीहि नेकेहि सज्जेत्वान अनेकधा 18 उज्जालेत्वा पदीपे च पञ्ञापेत्वा च आसने सक्कारबहुमानेहि नेत्वा सद्धम्मदेसके 19 सादरोव निमन्तेत्वा सुपञ्ञत्तासनेसु हि निसीदापिय तेहेव सद्धम्मकथिकेहि च 20 देसापेत्वान सद्धम्मे धम्मचक्कादिके 4 बहू सुत्तन्तानि च सुत्वान सब्बरत्तिं सगारवो 21 कायजिवितगोगानं असारं च असारतो सारञ्च सारतो ञत्वा सद्धम्मसवणेन सो 22 सद्धो पसन्नो हुत्वान पूजावत्थूहि नेकधा सामच्चो व ससेनो च पवत्तेन्तो महामहं ----------- 1.[E.S.] अराजिकं 2.[S.] सराजीकंति 3.[A.] पापिके. 4.[E.]Cakkadayo [SL Page 605] [\x 605/] ( 23 अन्तोनगरवासीनं बहिद्धा पुरवासिनं सब्बेसं जनकायानं अत्थाय च सुखाय च 24 अनेकेसु च वारेसु धम्मदानं च दापिय धम्मदानमयं पुञ्ञं अका सो मनुजाधिपो. --------25 रक्खङ्गागतभिक्खूसु 5 अथ लंकाय भिक्खुसु पब्बजितेसु नेकेसु सामणेरेसु सादरो 26 चीवरादिपच्चयेहि तेसं कत्वान सङ्गहं परित्ते 6 मङ्गलादीनि कथापेसि नराधिपो 27 एवं नेकेसु वारेसु सद्धम्मे च पवत्तिय पच्चये वापि दत्वान पुञ्ञरासिं पवड्ढयी. 28 छसतनवसहस्सानि मूलानि चापि सद्धया विस्सज्जेत्वान कारेसि सुवण्णपोत्थकं वरं. 29 तेसु सुवण्णपण्णेसु धम्मचक्कादिके बहू लिखापेत्वान सुत्तन्ते सद्धम्मकथिकेहि सो 30 सब्बरत्तिं कथापेत्वा नेकवत्थूहि पूजिय अनेकेसु च वारेसु अस्सोसि धम्ममुत्तमं. 31 लेखके सन्निपातेत्वा एकहेव नराधिपो दीघागमं लिखापेत्वा कत्वान सङ्गहं बहुं 32 ततो धम्मं सब्बरत्तिं कथापेत्वान साधुकं महापूजं पवत्तेत्वा सयं सुत्वा च सावयी. 33 संयुत्तागमआदीनि अञ्ञानि पोत्थके बहू लिखापेत्वान सद्धाय लेखकानं dhanÃni'dÃ. 34 अञ्ञे पब्बजिता साधु गहट्ठा धम्मपोत्थके लिखापेत्वान अत्तानं दस्सिते तुट्ठमानसो 35 तेसं धनादिदानेन कत्वान संगहं बहुं लङ्कावासिपरेसं सो पुञ्ञं गण्हि सदादरो --------- 36 पुञ्ञकामो जनिन्दो सो अनुराधपुरं वरं गन्त्वा सपरिवारेन बोधिं च चेतिये वरे 37 हत्थिअस्सादिकेहेव सुवण्णरजतादिहि पूजेत्वा सञ्चयी राजा कुसलानि अनेकधा. ----------- 5.[E.] भिक्खुसंघे. 6. Paritta (sabbesu.) [SL Page 606] [\x 606/] ( 38 महियङ्गणचेतियञ्च नखाचेतियमुत्तमं गन्त्वा राजानुभावेन पवत्तेन्तो महामहा वन्दित्वा सञ्चयी पुञञ्ञं जनिन्दो सो महायसो 39 परक्कमनरिन्देन पुळत्थिनगरुत्तमे कारापिते चेतिये च विहारे चारुदस्सने 40 पूजितुं वन्दितुं राजा महासद्धो महायसो महापरिसं गहेत्वान गन्त्वा पूजेसि साधुकं 41 सद्धादिगुणसम्पन्नो राजा रजतनामकं विहारम्पि च वन्दित्वा पुञ्ञरासिं समग्गही. --------- 42 पुब्बलङ्किकभूपाऽव 7 लोके मङ्गलसम्मतं नाथ्पौपलवण्णादिदेवपूजापुरस्सरं 43 सेनङ्गदस्सनत्थाय पुरं सब्बं असेसतो देवपुरंव सज्जेत्वा लङ्कावासिजनेऽखिले 44 रासिं कत्वा पुरे तस्मिं तेसु एकेकरट्ठतो हानन्तरतो चापि जने कवो विसुं विसुं 45 उस्सितद्धजसङ्केते वसापेत्वा तहिं तहिं हत्थिपिट्ठे ठपेत्वान देवट्ठानायुधानि पि 46 नानानाटकसङ्किण्णभेरिमद्दलकेहि 8 च नानाहत्थिगणेहेव नानाअस्सगणेहि च 47 नानावत्थाभिलङ्कारब्रह्मवेसधरेहि च नानाछत्तधरेहेव नानाचामरधारिहि नानानारिगणेहेव नानामच्चगणेहि च 49 नानाफलकधारीहि नानाखग्गधरेहि च नानाकुन्तधरेहेव नानाआयुधधारिहि 50 नानावत्थधरेहेव नानाधजधरेहि च नानादेसागतेहेव नानाभासाविदूहि च 51 नानासिप्पविदूहेव नानाकम्मकरेहि च एवमादीहि नेकेहि हत्थीनं परिवारिय 52 पुरतो पच्छतो गन्तुं योजेत्वा तदनन्तरं देविन्दो विय राजा सो महता राजइद्धिया 53 निक्खमित्वा पुरं सब्बं कत्वा सम्मा पदक्खिणं निट्ठिते पुनरागन्त्वा पविसन्ति यथारहं. ----------- 7. [E.] भूपाला. 8.[S.] भेरिमण्डलकेहि. [SL Page 607] [\x 607/] ( 54 अम्हाकं राजराजा तं 9 सद्धापञ्ञागुणोदयो 10 अनुवच्छरं pavattento 11 ÃsÃÊhichaïssavaauæ 55 बुद्धपूजं पुरक्खत्वा पवत्तेतुं विचिन्तिय मङ्गलहत्थिनो पिट्ठे सोण्णकम्मसुनिम्मितं 56 सिविगेहं सुबन्धित्वा सुब्बवं दिरदं 12 गजं विभुसनेहि भूसेवो रजतच्छत्तचामरे 57 पुप्फगाहकआरूळ्हहत्थिहि च अनेकधा पूजावत्थुगहेहेऽव पुप्फवितानधारिहि 58 नानाधजपताकाहि नानावेसधरेहि च NÃnÃrÃjaamaccehi नानादेसागतेहि पि 59 तं हत्थिं परिवारेत्वा निट्ठिते मनुजाधिपो बुद्धसारीरिकधातुवड्ढितं भासुरं वरं 60 सोण्णकरण्डकं सम्मा सिविगेहे पवड्ढिय पुप्फविकिरकेहेव पुप्फवस्सम्पि वस्सयी. 61 साधुकाररवेहेव सङ्खतालद्धनीहि च विविधभेरिनिनादेहि कारेन्तो महतुस्सवं 62 अच्छरियब्भुतचित्ता ये साधुसप्पुरिसा जना कतमत्थकञ्जलीहेव पूजेन्ति ते निरन्तरं. 63 दण्डदीपधरेहेव मंगलवेसधारिहि विविधविसेसपूजाहि पूजेन्तो मनुजाधिपो 64 सुरासुरनरादीहि पूजनीयग्गतं गतं जिनधातुं पुरक्खत्वा सुरनरादिअसेसके 65 पच्छतो पच्छतो गन्तुं योजेत्वान सयम्पि च मङ्गलत्थुतिघोसादि-महता राजइद्धिया 66 महाराजानुभावेन महता उस्सवेन तु सुरालयेऽपि देविन्दो इत्थं धातुमहामहं करोतीति मनुस्सानं दस्सेन्तो विय गच्छति. --------- 67 सद्धादिनेकेन गुणेनुपेतो बुद्धं च धम्मं च गणं भजन्तो सारं ca'sÃraæ च सरं सतो सो दानादिपुञ्ञं सततं करोन्तो ----------- 9.[A.] राजराजानं. 10.[E.] गुणादयो. 11. [E.] पवत्तेत्ता. 12. [A.E.] सुब्भचन्दिरदं. [SL Page 608] [\x 608/] ( 68 SaddhÃpa¤¤ÃdayÃlÆ पवरगुणवरो दीपदीपायमानो सम्बुद्धे सुप्पसन्तो दसबलमिनुनो साधुधम्मे चरन्तो. दानादीपुञ्ञकम्मे सततमनलसो सादरो सो करोन्तो. सारासारं 13 सरन्तो निखिलजनहितो एवमेवं अकासि. 69 उस्सवेन महन्तेन दन्तधातुं दिने दिने महामहं पवत्तेन्तो सादरो रतनत्तये 70 निजकालसमुप्पन्नं निजसङ्घं सदादरो निजायत्तेहि चतुहि पच्चयेहि उपट्ठिय 71 सद्धम्मे सुप्पसन्नो सो सुत्वा धम्मं पुनप्पुनं अनप्पकानि पुञ्ञानि सञ्चिनन्तो सदादरो 72 सजीवबुद्धकालेऽव वत्तेन्तो जिनसासनं लङ्कावासिमनुस्सानं वड्ढेन्तो कुसलं बहुं 73 परक्कमभुजादीनं किच्चं हि पुब्बराजुनं सुत्वा साधूति जानन्तो तेसं किच्चानुगोऽपि च 74 राजधम्मम्पि सुत्वान राजधम्मे महादरो अगतीसु भयो हुत्वा चतुस्सङ्गहवत्थुसु 75 सम्मा अत्तं नियोजेन्तो सकभातिकमादिनं सब्बेसं सङ्गहेवोन अनुरूपक्कमेन सो तोसेवो गण्हि तेसन्तु मनं सम्मा विचारिय. 76 एवं लङ्काधिनाथो परहितनिरतो सत्थुनो सासनञ्च लोकञ्चेवं स सम्मा सततमनलसो पालयन्तो जनिन्दो पुब्बे लङ्काधिपातं नरपतिनिकरानं पवत्तिं सुणित्वा तेसं किच्चं सरन्तो अहम्पि पवरे रजधम्मे चरामि, 77 इच्चेवं निच्छयं कत्वा चिन्तेन्तो मनुजाधिपो महवंसम्हि राजूनं चूलवंसे च राजुनं 78 महासम्मततो याव हत्थिसेलपुरा पुरे गाथानं बन्धनेनेव तं पवत्तिं पुरातनं 79 कत्वा पवत्तितं गन्थं महावंसन्ती नामकं लङ्कादीपे ठितं तञ्च सामिन्दविसया पन 80 आनीतं लङ्कराजूनं तमेव वंसपोत्थकं पटिपाटिं विचारेत्वा पोत्थके द्वे विसुं विसुं 81 ऊनन्ति सुत्वा लङ्किन्दो परभागे अपाकटं परक्कमभुजादीनं यावेतरहि राजुनं पवत्तिम्पि लिखापेत्वा राजवंसं पवत्तयी. ----------- 13.[A.] सारासारा. [SL Page 609] [\x 609/] ( 82 एवं सो राजनीतिं च धम्मनीतिमवोक्कमं धम्मेनेव समेनेव 14 करोन्तो रज्जसासनं 83 राजधम्मानुरूपोऽव दानादिकुसलं बहुं दिने दिने करोन्तो सो सरन्तो धम्ममुत्तमं 84 चतुस्सङ्गहवत्थूसु दाने युत्तो नराधिपो पेय्यवज्जे तथा युत्तो अत्थचरियायमेव च 85 समानत्ते ठितो राजा निजभातिकराजुनं समानभावं लोकस्स दस्सेन्तो यानवाहनं 86 असेससम्पदं दत्वा उपराजे द्वे 15 विसेसतो तोसेत्वा पूरयी सम्मा चतुधा वत्थुसंगहे. 87 एवं लद्धयसा ते द्वे दन्तधातुमहामहं विसुं विसुं करोन्ताऽव लिखापेत्वान पोत्थके 88 लेखकानं धनं देन्ति; भिक्खुसंघं निमन्तिय निच्चभत्तादिकं दानं दत्वा दत्वा निरन्तरं 89 सद्धम्मसवणेनेव किच्चाकिच्चं विजानिय पापकम्मे जिगुच्छन्ता पुञ्ञकम्मे महादरा 90 दक्खे सुपेसले साधु सामणेरे विचारिय तेसन्तु सामणेरानं परिक्खारानि अट्ठधा राजारहानि दानेन दापेत्वा उपसम्पदं 91 विनयधम्मे च सुत्तन्ते सिक्खापेवोन साधुकं महानिसंसे 16 आवासे कारेत्वा तत्थ भिक्खवो 92 वसापेत्वान सक्कच्चं सदराऽव उपट्ठिता लोकसासनकिच्चानि विचारेन्ता अनेकधा 93 सज्जनसंगहं चापि दुज्जननिग्गहम्पि च राजचित्तानुकूलाऽव करोन्ति ते यथारहं. 94 एवमादिअनेकेहि नयेहि कुसलत्थिका रञ्ञो चित्तानुवत्तन्ता लोकसासनमामका. 95 एकच्चे पुब्बराजानो 17 रज्जलाभादिहेतुना भातादिके न चिन्तेत्वा अञ्ञमञञ्ञं विहेठयुं; 96 विवादेनेव तेसन्तु मनुस्सापि तथा सियुं. तादिसं रज्जलाभम्पि लभित्वान इमे तयो ----------- 14. [A.] समेन च. 15. [A.] उपराजद्वे. 16. [E.S.] महानिसंस 17. [E.] पुब्बराजापि. [SL Page 610] [\x 610/] ( 97 हपेत्वा तं विवादं ते रन्धम्पि च न दस्सिय पुरेऽकस्मिं वसन्तापि छायावाऽसुं पिया सदा. 98 एवं रज्जम्पि निस्साय कोपमत्तं अकारिय सीलवजातकेयेव बोधिसत्तगुणं करुं 99 विसालालिच्छवीयेव समग्गा अविरोधका रज्जं करिंसु तस्माऽच जयलाभं लभिंसु ते. 100 लङिकित्थिसिरियुम्मत्ता मन्दपञ्ञा नराधिपा अकत्तब्बं करित्वान अनेकव्यसनं गता. 101 लङिकित्थिसिरिसम्पन्ना सपञञ्ञा मनुजाधिपा कत्तब्बानि करित्वान भागी आसुं महायसा. 102 तादिसायाऽधिपतिनो तयो एते नराधिपा समग्गभावप्पत्ता; तं अच्छरियन्ति वदामकहं. 103 महागुणो महाराजा दत्वा छत्तादिसम्पदं राजपरिसं गहेत्वान चरन्तं निजभातिकं 104 दिस्वान मुदितं पत्वा ओलोकेत्वा पुनप्पुनं भावयी एवमेवं सो ब्रह्मभावनमेककं. 105 धरणिपतिगुलग्गा सासनाधारभुता अमितगुणधरा ते साधु धम्मे चरन्ता अगतिगतिजभन्ता साधुमित्ते भजन्ता सुगतिगमनमग्गं एव साधेतुकामा 106 एवं साधुगुणेनुपेतमहिपा सद्धाधना सद्धया सम्बुद्धस्स सिरीमतो दसनिमं धम्मं च सङ्घं वरं पूजेत्वान असेससम्पदददं पुञ्ञं बहुं सञ्चिय पालेसुं मुनिसासनञ्च विमलं लङ्कं इमं साधुकं. 107 लोकेकनाथमुनिनो गुणसारभारं कत्वान साधु हदये सततं सरन्तं तस्सेव धम्मगणमुत्तमनुस्सरत्तं लङ्काधीपं गुणवरं सततं भजन्तु. 108 एवं राजबलेनुपेतमहिपो राजाधिराजा महा पालेन्तो मुनिसासनञ्च विमलं लङ्कं इमं साधुकं तोसेत्वान असेसदेसमनुजे दत्वा महासम्पदं हासेन्तो सनरामरे सुमतिमा पुञ्ञिद्धिआणाबलो --------- [SL Page 611] [\x 611/] ( 109 महानुभावसम्पन्ने महारञ्ञे महायसे महापुरे वसन्तम्हि पालेन्ते लोकसासनं 110 राजसीहराजकाले लङ्कारक्खाय योजिता महाबला ते ओलन्दा समुद्दवाणिजा पन 111 लङ्काधिपतिराजूनं दूतकिच्चे युता सियुं. नानादेससमुप्पन्न-नानावत्थादिके बहु 112 महग्घे राजपरिभोगारहे सम्मा विचारिय महता भारवेनेव महता उस्सवेन च 113 आनेत्वा पाभतं कत्वा देन्ति ते अनुवच्छरं. तदा लङ्कामनुस्सानं पुब्बकम्मेन वा अथ 114 लोकसासनरक्खाय नियुत्तदेवतादिनं पमादेन विसेसेन कुण्ठिता अतिकक्खला 115 लङ्कावासिमनुस्से ते विहेठेसुं अनेकधा. तं पवत्तिं सुणित्वान महाराजा महायसो 116 न युत्तमिति चिन्तेत्वा अमच्चे पेसयी तदा. तथा गन्त्वा अमच्चापि लङ्कावासिजनेहि ते 117 तेहि ओलन्दवासीहि करोन्ता भेरवं रणं पटिसत्तुं विनासेन्ता झापेन्ता गेहकोट्ठके 118 अनेकेहि उपायेहि भयं तेसं अदंसु ते. भयद्दितेसु चेरीसु दुब्बवो कक्खलोऽधमो 119 खीणायु पापिको एको पधानन्ते ठितो सयं महापरिसं गहेत्वान जावकादिं अनप्पकं 120 तं तं रट्ठं च गामं च विहारे देवमन्दिरे सेतुविस्सामसालादिं विनासेसि अनेकधा. 121 लङ्काधिपतिनाऽणत्ता अमच्चापी तहिं तहिं रणदक्खेहि सूरेहि युज्झन्तापि अनेकधा 122 सपत्ते तत्थ तत्थेव घातनेनपि सब्बथा अवारणीयो हुत्वान सो पुराभिमुखो अगा. 123 रणसज्जित-महामच्चा मग्गे रुन्धिय नेकधा चेरीनं पुरतो ठत्वा सनिकागमनवारयुं. 124 लङ्काधिपति कालञ्ञु महाराजा महामति दावानलसमं वेरि-आगमनम्पि वारितुं [SL Page 612] [\x 612/] ( 125 Na सक्काति च मन्त्वान भदन्तदन्तधातु च महेसिं चेव भगिनिं सब्बं सारधनम्पि च 126 दुविन्नं उपराजूनं भारं कत्वा सुरक्खितुं पब्बतवनदुग्गेहि दुग्गं रट्ठमपेसयी. --------- 127 ततो वेरिगणा सब्बे यक्खसेनाऽव कक्खला पुरं पत्वा विनासेसुं धम्मपोत्थकमादिके 128 सेनापत्यादिनेकेहिमहामच्चादिकेहि च वीरेहि रणदक्खेहि ठानाट्ठानविदूहि च 129 परिवारितो महाराजा महासेना पुरक्खतो महानगराविदूरेसु साखानगरकेसु हि 130 तहिं तहिं वसन्तो सो पुरं रुन्धि समन्ततो. लङ्कावासिमनुस्सा च बुद्धसासनभत्तिका 131 रञ्ञो चित्तानुवत्तन्ता वेरिपक्खगतेसु हि 19 दिट्ठे दिट्ठे तत्थ तत्थ घातेसुं मानुसे बहू. 132 राजदूतादिकेऽमच्चेभिक्खुसङ्घञ्च पालयुं राजिनो पक्खपाता ये धीरा वीरगुणा बला 133 रणकेळिकीळं कीळित्वा जिनसासनपालनं इच्छन्ता रणसूरेहि योधेहि परिवारिता 134 मग्गे तहिं तहिं एव वसन्तेहि अनेकधा युज्झित्वान पलापेत्वा अन्तोनगरवेरिहि 135 युज्झितुं आरभित्वान घातेसुं ते पुनप्पुनं. मनुस्सभूता अम्हाकं राजचित्तानुवत्तिनो 136 अच्छरियन्ति न मञ्ञाम 20 देवता पि तथा सियुं. तस्मा वेरिसु जेट्ठस्स महामोहस्स तावदे 137 सम्पत्तं नचिरेनेव देवानुभावतोऽपि च पुञ्ञानुभावतो एव भयसन्तासभेरवं. 138 पत्वा उम्मत्तभावञ्च जहित्वा नं पुरं सुभं निस्सिरीकोऽव गन्त्वान मरणानलपापुणि. --------- 139 मोहस्स वसगा हुत्वा आगतारिगणाऽखिला अनाथासरणा हुत्वा व्यासनं पापुणिंसु ते. ----------- 19. [S.] चेरिपक्खे च गण्हिसुं. 20. [E.] मञ्ञेमि. [SL Page 613] [\x 613/] ( 140 Keci रोगातुरा केचि बुदारोगाहिपीळिता केचि रणे हता आसुं; केचि पब्बतदुग्गगा; एवं हता गता आसुं वेरिपक्खा नराधमा. 141 एवं सुरनरादीहिरक्खितो महिपो अयं धुवं महानुभावोऽति महापुञ्ञोऽति भासयुं. 142 ईदिसस्सानुभावस्स महापुञ्ञस्स राजिनो तस्साणं भुवि लंघेतुं को समथ्थो भविस्सति? 143 दूरीकतवेरिगणो महाराजा महायसो वेरीबलमपस्सन्तो पुरं सब्बं पुरे विय 144 सोधापेत्वान सक्कच्चं दन्तधातुघरादिकं अलङ्कारम्पि कारेत्वा विसेसेन नराधिपो 145 सम्बुद्धसासनवरे सुचिसादरोऽसो सम्बुद्धसासनवरं सततं सरन्तो सम्बुद्धसूनुगुणनुस्सरणेन युत्तो सम्बुद्धराजदसनं सततं महन्तो 146 इत्थं वत्थुत्तये सम्मा वत्तन्तो मनुजाधिपो दन्तधातुवियोगेन उप्पन्नं दुक्खमत्तनो असहन्तो महदुग्गं रट्ठं सपरिसो अगा. 21 147 महासद्धो महाराजा दिस्वा धातुकरण्डकं अच्छरियब्भुतचित्तोऽच अभिवन्दिय साधुकं 148 मुद्धं भुमिं ठपेत्वान उत्तमङ्गेन पूजिय भिक्खुसंघं च वन्दित्वा पनुदी दुक्खमत्तनो. --------- 149 सोभनस्सादलद्धो सोसदाठं तं करण्डकं वहन्तो उत्तमङ्गेन पवत्तेन्तो महामहं 150 साधुकाररवेनापिपञ्चङ्गतुरियेहि च महुस्सवछणं कत्वा पुरं पाविसि अत्तनो. 151 तदालङ्कामनुस्सापि सदाठं धरणीपतिं दिस्वा पमुदिता हुत्वा साधुकारं पवत्तयुं. 152 पुब्बदाठाघरे तस्मिं दन्तधातुं पवड्ढिय. पुब्बपूजाविधिं सब्बं वड्ढेत्वान पवत्तयी. 153 पुरारामेसु 22 सब्बेसु सङ्घराजादयो बहू बुद्धपुत्तापि वेरीनं भयतो अधिकं महं ----------- 21. तदा(सब्बेसु.) 22. [E.S.] नगरारामेसु. [SL Page 614] [\x 614/] ( 154 संसारभयपस्सन्ता पब्बज्जं अजहित्व ते पोत्थकधातुपरिक्खारे गहेत्वान गता ततो. 155 बहिरट्ठे वसन्तापि पालयुं सासनं पुन. राजराजापि ते सब्बे पुरं नेत्वान सीघतो 156 सोधापेत्वा पुरारामे तेसु भिक्खू वसापिय परियत्तिपटिपत्तीसु सिक्खितुं योजितेसु हि 157 समत्थे धम्मकथिके विचारेत्वा निमन्तिय राजोवादादिसद्धम्मे सुणन्तो सो पुनप्पुनं 158 वेरिभूतेसु नेकेसु ओलन्दवासिकेसु हि देसाचारं सरन्ता ये ते सब्बे सन्निपातिय 159 मन्तेत्वान इमं लङ्कं असेसं कत्व गण्हितुं न सक्काऽति च वत्वान निट्ठं कत्वान जानिय 160 लङिकाधिपतिरञ्ञे तु विरुद्धा ये जना इध विनासभावं पत्तासुं; तथाम्हाकम्पि हेस्सति. 161 तस्मा मयम्पि लङ्किन्दे भत्तीपेमातिगारवं पुरक्खत्वा पुरे येव वसितुं अरहतीध ते 162 पुनप्पुनम्पि मन्तेत्वा राजपाभतकेहि च महामोहेन गाहेत्वा गता रूपिमयं सुभं 163 Cetiyaæ'va विरोवन्तं धातुसुञ्ञकरण्डकं सुवण्णसिविकं चाति गाहापेत्वान गारवा 164 सकञातिकतं दोसं खमापेत्वा इतो परं वसिस्सामाति चिन्तेत्वा आगता ते महीपतिं महेत्वा चाहिवन्दित्वा सम्मोदिसुं अनेकधा. --------- 165 अथ लङिकिस्सरो राजा तेसं दोसं अनप्पकं खमित्वान अदा तैसं सम्मानम्पि अनेकधा. 166 एवमम्हाकराजापि मित्तसन्थवकारणे थीरं कत्वान तेहेव मित्तभावमपापुणि. 167 ओलन्दापि जना सम्मा laÇikÃra¤e¤¤Ã पसीदिय नानादेससमुप्पन्न-महग्घपाभतेहि च 168 राजसन्देसमादाय ददन्ति अनुवच्छरं. कुदिट्ठितं हत्थगतं महन्तं तं करण्डकं [SL Page 615] [\x 615/] ( 169 सुवण्णजातरूपेन लिम्पेत्वा मणि बन्धिय सतरंसिनिहं सोभं कारेत्वा मनुजाधिपो दन्तधातुं पवड्ढेत्वा सुरिन्दोव अपूजयी. 170 एवं दुट्ठकुदिट्ठिचेरिनिकारा विद्धस्तदप्पाऽहवुं सम्मादिट्ठिकसीहलाधिपतिनो पुञ्ञानुभावो अहो. अच्छेरब्भुतकारणं च पनिमं मन्त्वा जना सादरा सम्मादिट्ठिगुणं गजन्तुमतुलं साधुप्पसत्थं वरं.* --------- 171 असन्ते एकभिक्खुम्हि लङिकादीपे मनोरमे रज्जभारं लभित्वान वसन्तो सिरिवद्धने 172 बहवो समणेरे च कुलपुत्ते तथेव च पब्बज्जाउपसम्पत्तिं पापेत्वा तेसु भिक्खुसु 173 एकच्चे धम्मकथिका विनये च विसारदा विपस्सका सियुं एके, तथा आरञ्ञका सियुं, 174 एवमादिगुणे युत्ता अनेकसतभिक्खवो कारापेत्वा इमं लङिकं भिक्खुसुञञ्ञमसेसकं 175 सोभेत्वा, पुञञ्ञकम्मानि करोन्तो सो दिने दिने सङ्घस्स निच्चभत्तं च गिलानभत्तमेव च 176 निमन्तेत्वान देन्तो सो भिक्खुसङ्घे हितत्थिको भिक्खूनं सामणेरानं कायचित्तवसेनिध 177 दुवे रोगा सियुं तेसु चित्तरोगे तिकिच्छतुं विनयधम्मे च सुत्तन्ते देसेसि दिपदुत्तमो; 178 चित्तरोगेसु रागादिरोगनासनहेतुके तस्मिं विनयसुत्तन्ते सिक्खापेत्वान भिक्खवो 179 तेसन्तु कायरोगेहि पीळने सति साधुकं परियत्तिपटिपत्तीसु सिक्खितुम्पि च दुक्करं; 180 तस्मा जरादिरोगेऽपि समेतुं धरणीपति निमन्तेत्वान सङ्घस्स वेज्जकम्मे सुसिक्खिते ----------- * [S.] पोत्थके अयम्पि गाथा दिस्सति. जनताभितकतमेव हि मनुजाधिपमहिमं जिनसासन सुपतिट्ठित विविधामितकुसलं वसुधाधिपकुलभुसनगुणभुसनमहिमं जयत खिल जयताखिल जयताखिल सुचिरं. [SL Page 616] [\x 616/] ( 181 नियमेत्वा दुवे वेज्ज पुरिसे परिवारके तेसन्तु गामक्खेत्ते च वत्थाभरणादिसम्पदं 182 दत्वा भेसज्जमूलत्थं सतानि अनुवच्छरं राजगेहा ददन्तो सो आरामेसु तहिं तहिं 183 भिक्खूनं सामणेरानं सुखदुक्खे विचारिय तेसं कत्तब्बुपट्ठाने कारापेसि नराधिपो. 184 एवं राजाधिराजा सो सङ्घलाभम्पि दापयी. सब्बेसु तेसु लाभेसु आरोग्यलाभमुत्तमं 185 सेट्ठन्ति बुद्धो देसेसि; तेनेवापि अपुजिय 10 सम्बुद्धसासनं सम्मा जोतेत्वान पवत्तयी. 186 पुब्बे लंकाधिपा ते नरवरपवरा सासनाधारभुता दूरीकत्वा कुदिट्ठिं रिपुजननिकरे 11 रज्जभारं वहिंसु; तं सुत्वा चापि राजा अमितयसददं अत्तपच्चक्खधम्मं पस्सन्तोऽकासि पुञ्ञं सततमनलसो सासनाधारकोऽव इति सुजनप्पसादसंवेगत्थाय कते महावंसो अभिसेकमंगलादिदीपनो नाम सत्तनवुतिमो परिच्छेदो. --------- अट्ठनवुतिमो परिच्छेदो. 1 महन्तो दन्तधातुं सो cakkaæ'va सततादरो सुमन-चम्पक-पुन्नाग-कणिकार-केतकीहि च 2 पदुमुप्पलआदीहि विविधेहि कुसुमेहि च चन्दनागरुआदीहि सुगन्धेहि अनेकधा 3 नानासुगन्धधूपेकहि सक्खरामधुआदिहि पूगकप्पूरतम्बूलभेसज्जेहि सुभेहि च 4 मधुरन्नयागुखज्जादिविविधाहारकेहि च सुवणणरम्भाजम्बूहि पनसमबफारुसेहि च 5 तिम्बरूसक-नारङ्ग-पणीतमुद्धकेहि 2 च सन्नीरनाळिकेरेहि supakkadìimehi च 6 खज्जूरमुद्दिकादीहि नानाविधफलेहि च साधुकन्देहि नेकेहि कलीरेहि अनेकधा ----------- 10.[A.E.] अपूजयी. 11.[F.] निकरा. 2.[E.S.] मुण्डकेहि [SL Page 617] [\x 617/] ( 7 एवमादीहि पूजाहि पञ्चङ्गतुरियेहि च पुब्बराजूहि वत्तेत्वा आगतेहि बहूहि च 8 अभिनवेहि च पूजेत्वा दन्तधातुं दिने दिने पुञ्ञरासिं पवड्ढेन्तो पुञ्ञकामो महायसो 9 सुवण्णरजतेहेव मणिमुत्ताहि 3 साधुहि विविधविचित्तकम्मेहि जलन्तेहि बहूहि च 10 वत्थेहेव वितानेहि साणीहि चीवरेहि च परिक्खारेहि नेकेहि विविधाभरणेहि च 11 हत्थिअस्सेन नेकेन तथा गोवहिसेहि च दासिदासेन नेकेन गामक्खेत्तबहूहि च 12 पूजेत्वान जनिन्दो सो सादरो अभिवन्दिय सम्बुद्धदाठं पस्सित्वा सुप्पसन्नो जनाधिपो 13 पुब्बभुपतिकालम्हि कारापेत्वा अनिट्ठितं सोण्णमयं करणडञ्च कारापेतुं विचिन्तिय 14 सुवण्णविसहस्सेहि सत्तनिक्खाधिकेहि व कारिते मुनिवण्णस्मिं 4 करण्डम्हि मनोहरे 15 महग्घमुत्तमं चारुं महन्तं वजिरं तहिं बन्धापेत्वा मुद्धनिम्हि पुञ्ञकामो जनाधिपो 5 16 पासादिकं दस्सनीयं अट्ठसट्ठाधिकं वरं वजिरमणिसतं चारु, एकसत्ततिकाधिके 17 एकसतं पुप्फरागमणिरतने च बन्धिय पञ्चासीत्यधिक-पञ्चसत-नीलमणीहि 6 च 18 असीतिअधिके एव 7 युगसतचतुहि च 8 चतुस्सहस्सके रत्तमणिरतने च बन्धिय 19 अट्ठसत्तत्यधिका च मुत्तासत्तसतानि च बन्धापेत्वा निट्ठतस्मिं करण्डम्हि महारहे 20 तदन्तो ठपनत्थाय कारेन्तो द्वे करण्डके बन्धापेत्वा मणी तेसु महग्घे पवरे सुभे 21 विमलधम्मसूरियस्स भुपालस्स 9 यसस्सिनो करापितं महन्तं तं करण्डं सो नराधिपो 22 सुवण्णेन च लिम्पेत्वा तेसु येव महीपति महामहं पवत्तेन्तो मुनिदाठं पवड्ढयी. ----------- 3.[E.S.] मणिमुत्तेहि. 4.[A.] मणिवण्णस्मि. 5.[E.] नराधिपो. 6.[A.E.] धिके पञ्चसते. 7.[A.E.@]Hava. 8.[S.] Sugatassassa ca. 9.[E.S.] Bhupatissa. [SL Page 618] [\x 618/] ( 23 Suppasanno munindassa दाठाय सो महीपति महागामं च पूजेसिअकरभण्डूसमव्हयं. 24 तस्मिं धातुमहे लङ्कावासीनं धरणीपति दाठाधातुं पदस्सेतुं कारुञ्ञेन विचिन्तिय 25 सिरिवद्धनपुरं सब्बं सोधापेत्वान साधुकं नानाविचित्तकम्मेहि वत्थतोरणकेहि च 26 कदलितोरणपन्तीहि सन्नीरमञ्जरादीहि नानाधजपताकाहि सज्जेत्वान निरन्तरं 27 लङ्काखिले जने तस्मिं सन्निपातिय भूपति राजाभरणेहि नेकेहि देवराजाऽव भुसितो 28 नानाविधमहापूजं पुरक्खत्वा नराधिपो दन्तधातुघरं गन्त्वा पूजेत्वान अनेकधा 29 पञ्चपतिट्ठितङ्गो खो महियंच महीपति वन्दित्वान मुनिन्दस्स दाठाधातुम्हिगारवो 30 सदाठं सोण्णपदुमं हत्थपङ्कजमत्थके संवड्ढेत्वा गहेत्वान निक्खमित्वा घरा ततो 31 छत्तेहि रजतेहेव चमरीचामरेहि च सुवण्णरजतपुप्फेहि लाजपञ्चमकेहि च 32 मणिमुत्तेहि नेकेहि सुवण्णरजतेहि च नानाविचित्तवत्थेहि विविधाभरणेहि च 33 ननासुगन्धपुप्फेहि दीपधूपबहूहि च सङ्खतालादिपञ्चङ्गतुरियसाधुरवेहि च 34 अनेकेहि सहस्सेहि साधुकाररवेहि च करीयमानपूजासु कल्लोलमालिऊमिव 35 सचक्कचक्कवत्तीव गन्त्वा राजा महायसो विविधविचित्तालङकारवन्वादीहि अलङ्कते 36 दिब्बमण्डपसङ्कासमण्डपे पवरे सुभे हितो जनाधिपो राजा देवसङ्घपुरक्खतो 37 देवराजाऽव सो राजा मुनिन्ददसनं वरं कप्पसतसहस्सेहि अतीव दुल्लभं सुभं 38 दस्सेन्तो जनकायानं तोसेत्वान असेसके सञ्चिनन्तो पुञ्ञरासिं करण्डेसु पवड्ढयी. [SL Page 619] [\x 619/] ( 39 इत्थं सजीवबुद्धस्स दस्सने विय सब्बथा जनकायोपि तुस्सित्वा पुञ्ञरासिं पवड्ढयी. 40 एवमेवं अनेकेसु वारेसु कुसलत्थिको दाठाधातुं पदस्सेत्वा सञ्चयी कुसलं बहुं. 41 सम्बुद्धदाठमुद्दिस्स पुब्बलङ्काधिपेहि पि दिन्नानि गामक्खेत्तानि ईसकम्पि न नासिय 42 महापूजं pavattento suppasanno dine dine Bahavo hatthi-asse ca तथा गोमहिसेऽपि च 43 सुसमिद्धं समनुस्सं रजकत्थलनामकं गामेमेकं च अञ्ञम्पि मुत्तापब्बतनमकं 44 महागामं च पूजेत्वा पुञ्ञसारमगण्हि सो. सासनवुद्धिकामो सो लङ्कादीपवरे पुरे 45 भिक्खूसु विज्जमानेसु पब्बज्जालद्धकेसु हि सामणेरेसु सब्बेसु एकच्चे पापभीरुका 46 सद्धम्मगरुका आसुं सुसीला सुद्धजीविनो; एकच्चे पापगरुका दुस्सीला पापधम्मिनो 47 पोसेन्ता 12 पुत्तदारादिं 13 गिहीकिच्चे रता सियुं; नक्खत्तवेज्जकम्मादि-अकिच्चेसु युता भवुं. 48 तादिसानं अलज्जिनं पवत्तिं च महीपति सुत्वा सम्मा विजानित्वा लज्जिपक्खेसु साधुसु 49 SuddhÃjÅvaæ'ra¤¤avÃsiæ जिनसासनवुद्धिया कतुस्साहं सीलवन्तं गुणवन्तं वहुस्सुतं 50 व्याकरणेसु 14 सम्बुद्धवचनेसु विसारदं सरणङ्कराभिधानं तं सामणेरं यसस्सिनं 51 तं साधूति विचिन्तेत्वा तस्साधारेन भूपति यथाकम्मं विचारेन्तो तेसं कत्वान निग्गहं 52 "इतो पट्ठाय नक्खत्तवेज्जकम्मादिकेऽपि च अकिच्चे परिवज्जेत्वा सब्बे पब्बजिता सदा 53 सम्बुदधवचने चेव पटिपत्तिं च रक्खितुं सम्मोवादम्पि दापेत्वा अच्चोसक्कितसासनं 54 अभिवुद्धिकामो सोराजा बलं दत्वान लज्जिनं अनेकेहि उपायेहि सासनस्सङ्गहं अका. ----------- 12. [E.S.] पोसने. 13. [E.] पुत्तदारादि. 14. [E.] वेय्याकरणेसु. [SL Page 620] [\x 620/] ( 55 लङ्कादीपम्हि सकले उपसम्पन्नभिक्खुनं अभावेन मुनिन्दसस सासनं सुविनिम्मलं 56 भविस्सति विनासन्ति कम्पितो धरणीपति लंकारज्जं कयिरमाने मादिसम्हि जनाधिपे 57 जिनसासननासन्तु ना युत्तन्ति विचिन्तिय पुब्बभुपतिकालम्हि भिक्खु नेतुं तहिं तहिं 58 पेसेत्वान असम्पत्तं सासनवुद्धिकं पन अहमेव तं करिस्सामि चिन्तेन्तो मनुजाधिपो 59 महापुञ्ञ्ञो महीपालो सासनस्स महेसिनो CiraÂÂhitiæ'va इच्छन्तो आनेतुं जिनसूनवो 60 मुनिन्दपरिनिब्बाणा द्विसहस्ससतद्दुवे तेनवुतिवच्छरे पत्ते पण्णाकारेहि नेकधा 61 पूजावत्थूहि नेकेहिराजसन्देसमुत्तमं दत्वा अमच्चे पेसेसि अयोज्झपुरमुत्तमं. --------- 62 एवं लंकाधिपो बुद्धसासनं सुविसोधितं कत्तुकामो जिनिन्दस्स सासनवुद्धिमारहि. 63 समादाय अमच्चा ते राजसन्देसमादिकं महुस्सवेन महता गारवेन गता पन 64 लंकारक्खानियुत्तेहि ओलन्देहि जनेहि ते नावमारुय्ह यन्त्वान सामिन्दविसये पन 65 अयोज्झपुरसम्पत्ते तस्मिं देसे जनाधिपो राजसन्देसमादीनि गहेत्वान यथाविधिं 66 अमच्चानम्पि कत्तब्बसङ्गहं साधु कारिय पवरं राजसन्देसं ओलोकेत्वान बुद्धिमा 67 Buddhattameva patthento purento दसपारमी सासनं अभिपालेन्तो धम्मिकव्हो नराधिपो 68 जिनसासनस्स लङ्कायं परिहीनभावादिकं सब्बं पवत्तिं जानित्वा विसेसेनेव कम्पितो 69 "सम्बुद्धसासनं तस्मिं वुद्धिं कातुं अहं पन उपत्थम्हो भविस्सामि" चिन्तेन्तो सो महीपति 70 सामिन्दविसये तस्मिं सङ्घराजादिकेबहू Bahussute dhammadhare cirapabbajite'pi ca [SL Page 621] [\x 621/] ( 71 विनयञ्ञु महाथेरे सासनकिच्चकारके समत्थे सन्निपातेत्वा विचारेत्वान साधुकं 72 अप्पिच्छसन्तुट्ठगुणाधिवासं आचारसीलादिगुणेनुपेतं उपालिथेरप्पमुखातिरेकं निमन्तयित्वा दसग्गसङ्घं 73 लङ्कादीपे असन्ते च धम्मविनयपोत्थके सुण्णपटिबिम्बञ्च सुवण्णपोत्थकं वरं 74 लङ्कादीपे महाराजे पसन्नो सो महीपति पवरं राजसन्देसं पण्णाकारे ca'nekadhà 75 अयोज्झराजामच्चे व राजा वेस्सन्तरो इच सो हि लङ्कमपेसेसि जिनधातुघरं वरं. --------- 76 एवं या सोणणबिम्बादिं सम्पादेत्वान पेसिता नावा नेकभयाकिण्णे गम्भीरे बहुपद्दवे 77 निरुपद्दवाव आगन्त्वा लङ्कादीपचरे सुभे तिकोणमालतित्थं सा महानावा अपापुणि 78 लङ्काधीपो महाराजा पवत्तिं तं सुणित्व सो सिरिवद्धनपुरे सब्बे सनतिपातेत्व नागरे 79 महाछणम्पि कारेन्तो पसन्तो मनुजाधिपो महासमुद्दतो याव सिरिवद्धनपुरं वरं 80 ताव मग्गं विसोधेत्वा आरामे च तहिं तहिं कारापेत्वा जनिन्दो सो महासेनापतादयो 81 अमच्चे पेसयित्वान जिनबिम्बधम्मपोत्थके भिक्खुसंघादिकं सब्बं आनेत्वान यथाक्कमं 82 महता गारवेनेव महता उस्सवेन च अतिक्कमित्वा अद्धानं सुमनकूटागताय हि 83 महावालुकगङ्गाय समीपं समुपागते सिरिवद्धनपुराधीस-पुञ्ञकामो जनाधिपो 84 वत्थुत्तयं समारब्भ पच्चुग्गमनजं फलं इच्छन्तोऽच महाराजा पुञ्ञकामो महायसो 85 हत्थिअस्सादिकेहे च बलकायपुरक्खतो पच्चुग्गन्त्वान सद्धायमहाथेरादिकं वरं 86 वन्दित्वा सो महासङ्घं सम्मा सम्मोदि तं खणे कथं सम्मोदनीयं च वीतिसारेत्व साधुकं [SL Page 622] [\x 622/] ( 87 वत्थुत्तयं पुरेकत्वा आगन्त्वान सकं पुरं पुप्फारामे सुभे ठाने कारितम्हि मनोरमे 88 इट्ठिकादने तस्मिं सङ्घारमे अलङ्कते पवरं भिक्खुसंघं तं वसापेत्वा ततो पन 89 उपट्ठहन्तो सक्कच्चं पच्चयेहि दिने दिने सुखदुक्खे विचारेतुं अमच्चेऽपि नियोजयी. --------- 90 अयोज्झपुरतो तेन राजेन पेसितं वरं राजसन्देसमादीनि गाहापेत्वान आगते 91 राजदूतादयोऽमच्चे युत्तट्ठाने वसापिय कत्तब्बसंगहे तेसं कारेत्वा मनुजाधिपो 92 सम्बुद्धपरिनिब्बाण द्विसहस्ससतद्दुवे छन्नवुतिहायने तस्मिं मासे आसाळ्हिनामके 93 सम्पत्तपुण्णमायं सो महाराजा महब्बलो महता राजानुभावेन संयुतोव महीपति 94 पविसित्वानआरामं तम्हि मज्झगते सुभे उपोसथघरे सम्मा पञञ्ञापेत्वान आसने 95 सीलाचारगुणुपेतनिपुणोपायपेसलं महाउपालिथेरं च सब्बसत्तहिते रतं 96 दुतियारियमिनुत्थेरं ससङ्घं हि निमन्तिय निसीदापिय तेहेव लङ्किन्दो मनुजाधिपो 97 सामणेरेसु लङ्काय पधानानं तदा पन महामहं पवत्तेन्तो दापेसि उपसम्पदं. --------- 98 ततोप्पभुति सद्धम्मसद्दसत्थेसु छेकके सामणेरादिके नेत्वा दापेन्तो उपसम्पदं. 99 तथेवानुक्कमेनेव सम्बुधसासनुत्तमे पब्बज्जाउपसम्पत्तारहे सम्मा विचारिय 100 पब्बज्जं उपसम्पत्ती तेसं दापेत्व साधुकं लंकायं बहुभुतेसु भिक्खुसंघेसु तेसु हि 101 परियत्तिपटिपत्तीनं रक्खने सततादरे समत्थे च गरुट्ठानारहे भिक्खू विचारिय [SL Page 623] [\x 623/] ( 102 अयोज्झागतसङघसमिं सिक्खितुं ते नियोजिय, जिनसासनकारेसु तेसु भिक्खुसु लज्जिसु 103 लंकायं चिरकालमहा विनासमुखमागतं मुनिसासनंच जोतेतुं ये चिरं कतौस्सभो 104 परियत्तिं पटिपत्तिं च यथापञ्ञं यथाबलं जोतेसि यो मुनिन्दस्स रत्तिन्दिवमतन्दितो. 105 अञ्ञे वापि बहू सिस्से परियत्तिपटिपत्तीसु सिक्खापेत्वान सककच्चं सासनं jotiyÅ'dha यो, 106 Sakaatthe परत्थे चयो युत्तो, मुनिसासनं चिरं वत्तेतुकामो यो सुद्धाजिवे सदा रतो 107 लंकायं जिनसूनूनं सब्बेसं हितकामिनं गुणसीलधुतादीसु आदासो इव यो अहू, 108 समणुद्देसकाले यो saraïaÇkaraavhayo अथ तं उपसम्पन्नं सीलाचारजिनत्रजं 109 हपेत्वा संघराजत्ते तस्साऽनुगतभिक्खुसु सत्थुसासनकिच्चेसु ये दक्खा ये सुपेसला 110 तादिसेऽपि विचारेत्वा उभयारामवासिके तेसं ठानन्तरं दत्वा जिनसासनकारका 111 सब्बे समग्गा हुत्वान रततिन्दिवमतन्दिता विनयं यथ, यथ धम्मं करोथाऽति तथेऽव हि 112 नियमेत्वान भुपालो कत्वान संगहं बहुं चिरट्ठित्वं लंकाय सासनेवं सुजोतयी. --------- 113 सामिन्दविसयायाता राजदूतादयोऽपि च राजसन्देसमादीनि दत्वा राजं समद्दसुं 114 लंकाधिपो महाराजा सब्बानि तानि आदिय पवरं राजसन्देसं ओलोकेत्वान साधुकं 115 पसन्नो सो महीपालो तेसं च संगहं अका अततत्थं च परत्थं च ससनत्थं पुनप्पुनं 116 Katapu¤e¤¤Ã धम्मकामो सासनज्जोतको सुधी आरामं पविसित्वान सङ्घमज्झगतोऽपि च 117 सासनट्ठितिकारणानि विचारेत्वा अनेकधा सासनं एव जोतेतुं चिन्तेन्तो धरणीपति [SL Page 624] [\x 624/] ( 118 पवरोपालिमहाथेरं निमन्तेत्वान साधुकं दीघागमतो चेव संयुत्तागमतो पि च 119 सद्धम्मसङ्गहादीहि नानागत्थेहि सद्धया दसधा राजधम्मे च catussaÇgahavatthu'pi 120 एवमादीनि सुत्वान जातसद्धो महामती किच्चाकिच्चे पुञ्ञपापे वज्जावज्जे विजानिय 121 अकिच्चे पापके धम्मे वज्जे चापि विनोदिय किच्चधम्मानवज्जेसु सम्मा अत्तं नियोजयी. 122 दानादिनेकपुञ्ञानि करोन्तोव दिने दिने कारापेत्वा अलंकारं पुरं सब्बं पुरे विय 123 अयोज्झागतमच्चे च अथ लंकाजने खिले महथेरादयो भिक्खु अथ लंकाय भिक्खवो 124 सामणेरादयो सब्बे सन्निपतिय सादरो सब्बेसं तेसमत्थाय हिताय च सुखाय च 125 राजाभरणदिकेहेव पूजावत्थूहि नेकधा महं पुब्बेव वत्तेन्तो दन्तधतुमदस्सयी. --------- 126 महियङ्गणचेत्यादि-चेतियट्ठानवन्दनं 15 इच्छन्ते राजदूतादि-अमच्चेऽपि तहिं तहिं 127 लंकामच्चेहि पेसेत्वा वन्दापेन्तो यथारुचिं कत्तब्बसंगहे तेसं सम्मा कारेत्व पेसयी. 128 पवरोपालिथेरादिभिक्खुसंघं तथेव च पूजावत्थुनि दत्वान अमच्चेऽपि नियोजिय 129 महियङ्गणादिलंकाय सोळसट्ठानमुत्तमं वन्दापेत्वा चेतिये च सिरिवद्धनपुरादिसु 130 कारेत्वा बद्धसीमायो भिक्खुनञ्च हितत्थिको उपोसथघरावासे कारापेसि तहिं तहिं 131 भिक्खुसंघे सुप्पसन्नो तीसु संवच्छरेसु सो कारापेत्वा च आरामे भिक्खुसंघं वसापिय 132 अन्तोवस्सेसु कत्तब्बे उपकारे च कारिय सद्धम्मंपि च सुत्वान उपोसथमुपावसी. 133 पवारितेसु सङ्घेसु परिक्खारेहि नेकधा परिवारचीवरेहेव अदा कठिनचीवरे. ----------- 15.[A.] Vandane [SL Page 625] [\x 625/] ( 134 Vassanabbhantare तिणणं तम्हि सङ्घम्हि उत्तमे सत्तसतप्पमाणे च कारापेन्तोपसम्पदं 135 तिसहस्सप्पमाणनं कुलपुत्तानमुत्तमं समणुद्देसपब्बज्जं दापेसि जनताहितो 136 लोकहितो मनुजाधिपराजा सासनवुद्धिकतो इति एवं ब्रह्मसुरासुरसेसपतीता तं महीपं सिरिआयु ददन्तु --------- 137 लंकासासनवुद्धिमहि बहूपकारको सुधि बुद्धत्तमेव पत्थेन्तो धम्मिकव्हो नराधिपो 138 सीलाचारगुणावासं सद्धादिगुणभूसनं महाविसुद्धाचरियत्थेरं चेव गुणाकरं 139 निपुणं वरञाणमुनिं अनुथेरञ्च पेसलं द्वित्थेरपमुखं सङ्घं दसवग्गातिरेककं 140 अयोज्झिपुरतो तम्हा सूकरव्हयभायने पूनलंकमपेसेसि लंकासासनवुद्धिया 141 तम्हि सङ्घे अनुप्पत्ते लंकाराजा महायसो महन्तगारवेनेव पुरं नेत्वा पुरे विय 142 पुप्फारामे वसापेत्वा सादरोऽव दिने दिने निच्चहत्तादिकं सब्बं यथा पुब्बे तथा अदा. --------- 143 पवरोपालिथेरो च तीसु संवच्छरेसु सो रत्तीन्दिवप्पमत्तोऽच सत्थुससनवुद्धिया 144 कत्तब्बकिच्चे कत्वान पुञ्ञरासिम्हि सञ्चिते उप्पन्ननासिकारोगे तेनेव अभिपीळितो. 145 गिलानभावमापन्नं तं महाथेरमुत्तमं स्म्मा भेस्ज्जुपट्ठाने कारेन्तो सीहळाधिपो 146 पुनप्पुनम्पि आरामं गन्त्वा राजा महायसो रोगातुरं महाथेरं दिस्वा कम्पितमानसो 147 अतेकिच्छन्ति जानित्वा पूजावत्थुहि नेकधा बुद्धपूजा पवत्तेत्वा pattidÃna¤ca'dÃsi सो. 148 अथ कालकतससापि सरीरम्पि च साधुकं महुस्सवेन वड्ढेत्वा दुस्सगेहे महारहे [SL Page 626] [\x 626/] ( 149 नेकपूजाविधानानि पवत्तेन्तो जनाधिपो नेत्वा आळहणे किच्चं करेत्वा पुञ्ञसञ्चयी. --------- 150 लंकाय मुनिराजस्स सासनस्सेववुद्धिया द्विक्खत्तुं भिक्खुसंघस्स पेसनेन च साधु नो 151 असन्ते एकभिक्खुम्हि लंकादीपेऽखिले पन नेकसतानि भिक्खूनं पातुकारापनेन च 152 असन्तपोत्थकानं हि पेसनेन अनेकधा सामिन्दविसयाधिसधम्मिव्हे नराधिपो 153 मुनिसासनवुद्धिम्हि उपकारोऽति जानिय बहूपकारभुतस्स तादिसस्स अहम्पि च 154 कत्तब्बसङ्गहे सम्मा करिस्सामीति चिन्तिय मुनिदाठालञ्छनं च महग्घमणिना कता 155 जिनबिम्बं दक्खिणावत्तसङ्खादिविविधे बहू पण्णाकारे च पवरं रजसन्देसमुत्तमं 156 दत्वा अमच्चे नियमेत्वा निजदेसगमनिच्छितं भिक्खुसंघं च तेहेव सदेसमेव पेसयी. --------- 157 महता गारवेनेव ते सब्बेव समादिय गन्त्वान ते अमच्च तं सामिन्दविसयं पन 158 सम्पत्ते धम्मिको राजा अतीव तुट्ठमानसो जिनदाठालञ्छनादिं पस्सित्वान यथारुचिं 159 सम्बुद्धदाठं लद्धोऽव सुप्पन्नो दिने दिने महामहं पवत्तेन्तो राजसन्देसपाकटे 160 सासनवुद्धिमादिसु पत्तिदानादिके बहू वचनानि सुत्वा जानित्वा लङ्कारञ्ञो पसीदिय 161 LaÇkÃya'vijjamÃnÃni पोत्थकानि बहूनि च सिरिपादलञ्छनं चारु जिनदाठाय पूजने 162 सोण्णमण्डपछत्ते व राजपरिभोगमारहे पण्णाकारे च विविधे दस्सनीये मनोरमे 163 अत्तुपसम्पादादीसु सब्बपुञ्ञेसु पत्ति च उभिन्नं पन राजूनं मित्तसत्थवकारणे 164 पकासेत्वान लिखितं राजसन्देसमुत्तमं दत्वा सब्बमपेसेसि लङ्कादीपवरं सुभं. --------- [SL Page 627] [\x 627/] ( 165 तानि सब्बानि आदाय लङ्कारजा महायसो सदधम्मपोत्थके चेव मुनिपादक्खलणादिके 166 दिस्वा अत्त्तमनो हुत्वा पवत्तेन्तो महामहं महुस्सवम्पि कारेत्वा सब्बेसम्पि पदस्सयी. 167 ओलोकेत्वापि सन्देसं तस्मिं हि पाकटे बहू पत्तिदानादिके सम्मा मित्तसत्थवपाकटे 168 वचनानि च जानित्वा पत्तानुमोदनेन च अतीव सोमनस्सेन संयुतो सीहळाधिपो 169 "सासनवुद्धिमादीहि पुञ्ञकम्मेहिजं फलं सन्दिट्ठिकवसेनेव दिट्ठोम्हिति विचिन्तिय 170 आयतिम्हि भवे सम्मा विन्दनीयम्हि का कथा?" एवं वत्थुत्तये सम्मा पसन्नो सो महीपति 171 आरां पविसित्वान दुतियवारे समागत-16 महाथेरेहि सद्धम्मं सुत्वा लङ्काजनाधिपो 172 पठमागतभिक्खुसंङ्घ उपसम्पन्नभिक्खवो विसुद्धाचरियमादिम्हि भिक्खुसङ्घम्हि सिक्खितुं 173 नियोजेत्वान अञ्ञेपि बहवो कुलपुत्तके कारापेसोपसम्पन्ने 17 तेसु थेरेसु साधुकं. --------- 174 तेसु लङ्काय भिक्खूसु एकच्चे गुणभुसना महाविसुद्धाचरियसङ्खातत्थेरसन्तिके 175 निब्बाणमग्गभूतं तं विपस्सनसमुग्गहुं एकच्चे वरञाणमुनिअनुथेरस्स सन्तिके 176 सद्धम्मविनयत्थे च सद्दसत्थं च उग्गहुं एवं लङ्किस्सरो राजा परियत्तिपटिपत्तिसु 177 लङ्काभिक्खु नियोजेत्वा रक्खि सम्बुद्धसासनं. लङ्काय 18 भिक्खवो तेपि अप्पमत्ता विचक्खणा 178 सिलाचारधुतप्पिच्छ - अरियवंसेसु संयुता अतन्दिता अनलसा छिनसासनकारका 179 रत्तिन्दिवप्पमत्ताऽव गन्थविपस्सका सियुं. सेनासनादिदानेन तेसं सोऽकासि संगहं. --------- ----------- 16.[A.] समागते 17. [E.S.] कारापेन्तोपसम्पत्तिं. [A.] कारापेन्तो. 18.[E.] लङ्का. [SL Page 628] [\x 628/] ( 180 निजदेसगमनिच्छन्तं दुतियवारे समागतं भिक्खुसंघं च पेसेसि ओलन्दवाणिजेहि सो 181 सिरिवद्धनपुरा पुब्बदिसाभागम्पि सोभते हानम्हि नातिदुरस्मिं सुप्पतिट्ठितपब्बते 182 कम्मकारेहि छेकेहि सिलाकोट्टकआदिहि नवरतनप्पमानुच्चं जिनबिम्बं ठितं वरं 183 कारापेन्तो सोभमानं तं सेलपटिमं वरं सोण्णपट्टेन छादेत्वा सजीवमुलिसन्तिभं 184 तं बुद्धरूपमन्तो च कत्वा तुङ्गं घनं सुभं सिलाभित्तिं च कारेत्वा सिलाथम्भे मनोहरे 185 निसीदापिय कारेत्वा द्विभुमिकवरं सुभं मन्दिरं दस्सनीयं तं विपुलं अङ्गणम्पि च 186 पाकारमण्डपादिनि कारेत्वा येव साधुकं नानाविचित्तवत्थेहि वितानसानि बन्धिय 187 समन्ततो तोरणानि बन्धापेत्वा निरन्तरं अलङ्कारेहि नेकेहि सज्जेत्वान अनेकधा 188 नानाधजपताकायो उस्सापेत्वा तहिं तहिं नेत्तपूजादिने तस्मिं जालेत्वा दीपपाळियो 189 पुण्णघटे ठपापेत्वा विविधमङ्गलसम्मतं सज्जेत्वान विधिं सम्मा सब्बं कत्तब्बकं तहिं 190 विचित्तचित्तकारानं वत्थाभरणादिकं बहुं दत्वा यथारुचिं तेसं तोसेत्वान अनेकधा 191 सङ्खतालादिकानन्तु तुरियानं महारवं महासागरघोसं व वत्तेत्वान मनोहरं 192 सुभगे सुमुहुत्तम्हि सुगहे 19 साधुसम्मते नेत्ते पतिट्ठपेत्वान पवत्तेन्तो महामहं 193 रजतपत्ते अनेके च बहु रजतभाजने महग्घे च परिक्खारे महारहतिचीवरे 194 पताकधवलच्छत्ते फलकवमरवीजनी एवमादीनि सब्बानि पूजावत्थूनि सोभने 195 विपाकं buddhapÆjÃya'nussaranto जनाधिपो धरमानमुनिन्दस्स sammukhe viya cintiya [SL Page 529] [\x 529/] ( 196 Vippasannena cittena पुञ्ञकामो अपूजयी. मधुरन्नयागुखज्जदिविविधाहारके बहुं 197 सक्खरामधुतम्बुलचुण्णकप्पुरआदयो भेसज्जसारगन्धादिसुगन्धे च अनेकधा 198 सुमनचम्पकपुप्फादिपुप्फे साधु मनोहरे एवमादीनि सब्बानि पूजावत्थुनि पूजिय 199 जिनबिम्बकारकादीनं हत्थिगोमहिसादिनं सविञ्ञाणकविञ्ञाण-अनेकविधवत्थुनं 200 पदानेनेव तोसेसि मुनिबिम्बादिकारके. धनसारं विजानित्वा परिच्चत्तधनानि तु 19 201 अट्ठयुगसहस्सानि दियड्ढसतौत्तरे पमाणानि अहेसुन्ती तब्बिहारमहे तदा. 202 महन्तो सो विहारो च दस्सनीयो च सोभनो महवालुकगङ्गाय समीपम्हिमनोरमे 203 भुमिभागे कतत्ताऽच गङ्गारामोति विस्सुतो; राजहाविहारोति राजेन कारितो अहू. --------- 204 इत्थं कारापितं साधु सोभग्गसिरिसंयुतं तं विहारम्पि नासेसुं पुरसम्पत्तवेरिनो. 205 राजा पाकतिकं कम्मं कारापेत्वान साधुकं पुब्बे नेत्तमहे येव कारापेत्वा महुस्सवं 206 नेत्तमहम्पि कारेत्वा चित्तकम्मकरादिनं वत्थाभरणादिवत्थूनं दानेन च अनप्पकं 207 पूजावत्थूहि नेकेहि पूजेत्वा मनुजाधिपो सङ्घारामम्पि कारेत्वा तदासन्ने मनोरमं 208 परियत्तिपटिपत्तीसु युत्तं तं सततादरं भिक्खुङ्घं वसापेत्वा पच्चयेहि अनेकधा 209 उपकारं करोन्तो सो सादरो रतनत्तये पुब्बे वुत्तक्कमेनेव बुद्धपूजं पवत्तिय 210 धम्मसङ्घं च सो एकप्पहारेनेव पूजिय अत्तनो चेव लोकस्स पुञ्ञरासिं पवड्ढयी. --------- ----------- 19. So. (Sabbesu) [SL Page 630] [\x 630/] ( 211 एवं कारापितं चारुदस्सनीयं मनोहरं विहारम्पि च तत्थेव पवत्तितमनप्पकं 212 सब्बं पूजाविधिं वापि सङ्घदानादिकं बहुं पुञ्ञकम्मं चिरं सम्मा वत्तेतुं महीपति 213 विहारस्स समीपम्हि अरुप्पलिति नामकं गाममेकञ्च अञ्ञानि गाक्खेत्तानि वे बहू 20 214 उय्याने चापि नियमेत्वा मायाधनव्हरट्ठके समनुस्सं महागामं उदकगामन्ति नामकं 215 दत्वा राजा तहिं एव पब्बतस्मिं मनोरमे अक्खरानि च कोट्टत्वा थिरं कत्वा पवत्तयी. 216 एवं राजाधिराजा सिरिधरगुणवा लद्धभोगे असारं जानन्तो बुद्धपूजं जिनसुतपवरं सङ्घपूजं च सम्मा कारापेत्वान सद्धो सतततमखिलं वत्तयी पुञ्ञसारं तस्मा तुम्हेऽपि सब्बे सततमनलसा पुञ्ञकम्मंकरोथ. --------- 217 कुण्डसालाभिधानस्मिं साखापुरवरे सुभे उय्याने रमनीयम्हि विहारं चारुदस्सनं 218 पाकारमण्डपोपेतं कारयित्वान साधुकं मुनिधातुपटिबिम्बे च वड्ढेत्वान तहिं पन 219 पनसम्बनाळिकेरादिफलरुक्खेहि सोभितं नवुय्यानं 21 बहू गामक्खेत्ते आरामिके जने 220 पूजेत्वा भत्तपूजादिसब्बपूजाविधिम्पि च दिने दिने पवत्तेसि पुञ्ञकामो जनाधिपो 221 सीतावकनगरस्मिं राजसीहो ति विस्सुतो पितुघातककम्मं च जिनसासननासनं 222 कतो यो पापिको राजा कत्तब्बमविजानिय मिच्छदिट्ठिं गहेत्वान मिच्छादिट्ठीसु भत्तिको 222 सुमनकूटम्हि सम्बुद्धपादलञ्छनमुत्तमे उप्पज्जनकलाभं तं गण्हितुं ते नियोजयी. 224 ततो पाट्ठाय तं सब्बं मिच्छादिठि विनासयुं तं पवत्तिं सुणित्वान महाराज महायसो ----------- 20. [A.E.] चे बहू. 21.[E.] तमुय्यानं [SL Page 631] [\x 631/] ( 225 Ayuttamiti जानन्तो सम्बुद्धे सो सागरवो इतो पट्ठाय मा एवं करोथाऽति कुदिट्ठिनं 226 आणापेत्वान सक्कच्चं तहिं कत्तब्बकं बहुं पूजाविधिं पवत्तेतुं बुद्धपूत्ते नियोजिय 227 सुसमिद्धं समनुस्सं कुट्टापिटिसमव्हयं महागमञ्च पूजेत्वा पादलञ्छनमुत्तमे 228 देवापम्पि वारेतुं सीसच्छत्तोपसोभितं सवीतानं मण्डपं कत्वा अयोदामेहि बन्धिय 299 पूजाविधिं पवत्तेत्वा चिनन्तो कुसलं बहुं तहिं निब्बत्तलाभम्पि सासने येव योजयी. 230 एवं दुम्मेधरञ्ञा पवरमुनिगुणे नेव ञत्वा कतं यं अम्हाकं सीहळिन्दो सिरिधरपवरो नेव युत्तन्ति मन्त्वा वज्जेत्वा तं अकिच्चं जिनसुतपवरं निम्मनं भिक्खुसंघं योजेत्वा बुद्धपूजा pavaraamatadaæ चत्तयी सो जनिन्दो. --------- 231 वट्टगामिणीभूपालराजेन करितं पन मज्झवेलविहारं तं विनासत्तमुपागतं. 232 तब्बिहारं चेतियं च कारापेत्वान साधुकं चिरागतं 22 विसुं हुत्वा गामं सिङ्गत्थलव्हयं 233 दत्वा दिने दिने सम्मा तहिं पूजा 23 पवत्तिय आयतिं गमनीयं तं सग्गमग्गं विसोधयी. 234 दुतियसेलविहारस्स रतनदोणिसमव्हयं पुब्बेपि सन्तकं गामं विसुं हुत्वान आगतं 235 सिलाअक्खरसञ्ञाय जानित्वान नराधिपो दत्वा पवत्तयी पूजं पुञ्ञकामो महायसो. 236 मज्झपल्लिविहारं तं कारापेतुं जनाधिपो कत्वान संगहं साधु संघरक्खितभिक्खुनो 237 महासयनबिम्बादिं कारापेत्वान निट्ठिते महामहम्पि वत्तेत्वा कत्वा नेत्तमहं तहिं 238 पूजाविधिम्पि वत्तेतुं मालागामसमव्हयं गामं पूजेत्व वत्तेसि सम्मा पूजं दिने दिने. ----------- 22. [E.S.] चिरमागतं. 23.[E.] पूजं [SL Page 632] [\x 632/] ( 239 Metteyyassa munindassa अग्गसावकतं वरं पत्थेत्वा आगतेनेव दुट्ठगामिणिराजिना 240 कारापितं महन्तं तं विहारं रजतव्हयं दत्वा सिद्धत्थनामस्स सामणेरस्स भुपति 241 उपम्पादयित्वा तं लंकिन्दो तस्स भिक्खुनो पोसथारामवासीनं सब्बेसं जिनसूनुनं 242 दत्वा ठानन्तरं चापि कासि संगहनेकधा. चिरं जरावासभूतं तं विहारम्पि कारितुं 243 विविधे कम्मकारे च चित्तकारादिके बहू लेपने बुद्धरूपस्स सुवण्णं कञ्चनं बहुं 244 हत्थकम्मादिकं सब्बं अदा लङ्कानराधिपो. तानि सब्बानि लद्धो सो सिद्धत्थव्हो यतिस्सरो 245 जराजिणणदिकं सब्बं अपनेत्वान साधुकं सिलामयं घनं तुङ्गभित्तीं च गेहभुमि च 246 SobhamÃnaæ'va कारेत्वा बहिद्ध मण्डपम्पि च समारयुद्धं सम्बुद्धरूपं uddhasilÃya'pi 247 नानापुप्फलतायोऽपि कारेत्वा चेव साधुकं इट्ठिकाभि च चुण्णेहि मत्तीकाभि च साधुहि 248 महासयनबिम्बं च तथासीनठिते बहू जिनबिम्बानि करेत्वा मुहुत्तमुनिआदिके 249 सहस्समत्ते सम्बुद्धे अन्तोभित्तिम्हि सोभने विचित्तचित्तकम्मेन कारापेत्वान साधुकं 250 महासयनबिम्बस्स पादमूले यथक्कमं बुद्धुपट्ठाक-अनन्द-सद्धम्मरक्खिनोऽपि च 251 मेत्तेय्यबोधिसत्तस्स नाथदेववरस्स च गामणीराजिनो चेव रूपे कारेत्व सोभने 252 पञ्चमहाबुद्धरूपे सुवण्णेन च लिम्पिय अन्तो कत्तब्बकम्मानि कारेत्वान अनेकधा 253 बहिद्धा भित्तियं चेव पूजत्थं आगते निभे देवब्रह्मरूपपन्ती पुप्फहत्थे च भासुरे 254 महन्तं तोरणं चा पि दस्सनीयं मनोहरं द्वारस्स द्वीसू पस्सेसु सीहरूपे duve'pi ca [SL Page 633] [\x 633/] ( 255 भूतरूपे च कारेत्वा सेसभित्तन्तरेसु च महियङगनठानादि सोळसेट्ठान मुत्तमे 256 सच्चबद्धपब्बतस्मिं विसिट्ठपदलञ्छनं दसधा पारमी चेव तिधाचरियमथापरं 257 पञ्चमहापरिच्चाग-आदिधम्मे पकासिते 24 विचित्तचित्तकम्मेन कारेसि जातके बहू. 258 सीहपन्ती हत्थिपन्ती हंसपन्ती च मणडपे तथा पुप्फलतायो च नानारूपानि कारिय 259 अथ तस्सेव सेलस्स उद्धंलेणे मनोरमे महन्तं पटिमागेहं दस्सनीयं वरं सुभं 260 कारापेत्वान सक्कच्चं सिलाकम्मादिकं बहुं तहिं निसिन्नसम्बुद्धं सजीवं विय सोभनं 261 महन्तं दस्सनीयं तं रूपं च चारुदस्सनं द्वीसुपस्सेसु उत्तुङ्गट्ठितबिम्बे च साधुके 262 मेत्तेय्यबोधिसत्तस्स उप्पलवण्णकस्स च रूपे च तत्थ कारेत्वा अञ्ञे चा पि बहूनि च 263 मुनिरूपे सतानेक - असेक्खरूपके तथा चतुवीसतिबुद्धे च बोधी चत्तकेऽखिले 264 चतुवीसतिव्याकरणे सोळसट्ठानकेऽपि च भूतरूपादयो चारु धम्मसङ्गीति पञ्चधा 265 दस्सनीय्यापरे चारु चित्तकम्मे अनेकधा कारापेत्वान तत्थेव मुनिधातु पवड्ढिय 266 चेतियञ्चापि कारेत्वा soïïathÆpena'laÇkataæ तहिं बिम्बालये चेव उद्धं पब्भारमुत्तमे 267 सारिपुत्तादिनं पञ्चसतपरिवारसंयुतं निसिन्नं मुनिरूपं च dassanÅyaæ'ca कारयि. 268 तत्थ tattha'Çgaïe चेव पाकारमण्डपे तथा नानद्वारकोट्ठके च सोपाणे च तहिं तहिं 269 अञ्ञे च चारुकम्मन्ते जरावासगते बहू पटिसंखरणकम्मं च बहवोऽभिनवेपि च ----------- 24. पकासके ति भवितब्बं [SL Page 634] [\x 634/] ( 270 कारापेत्वान सब्बानि कम्मन्तानि मनोहरे तस्मिं नेत्तमहे राजा वत्थाभरणादिके बहू 271 दत्वान पेसितेऽमच्चे नानातोरणपन्तियो Nirantaraæ'va सज्जेत्वा तहिं कत्तब्बके बहू 272 अलङ्कारे च कारेत्वा विधिं मङ्गलमुत्तमं कारापेत्वान सक्कच्चं पवत्तेत्वा महामहं 273 चारुजोतिमुहुत्तस्मिं कत्वा नेत्तमहं तहिं ततोप्पभुति निस्सेसरट्ठवासिजना बहू 274 थलुग्गतसमुद्दोव आगन्त्वान ततो ततो रासिभूता जना सब्बे दिस्वा तस्मिं कते बहु 275 सोण्णकम्मादिनेकानि अतीव तुट्ठमानसा पाटिहेरम्हि यमके सम्बुद्धदस्सने इच 276 पसन्नुदग्गचित्ताऽव साधुकारपुरस्सरं महामहं पवत्तेन्ता सग्गमग्गं विसोधयुं. 277 महे तस्मिं विहारस्मिं भिक्खुसङ्घं निमन्तिय अन्तोविहारगेहस्मिं पञ्ञापेत्वान आसने 278 सद्धम्मकथिके भिक्खु निसीदापिय तेहि च महामङ्गलसुत्तादि-सवणीयधम्ममुत्तमे 279 कथापेत्वान सक्कच्चं धम्मपूजं पवत्तयी दिट्ठस्सुता जना सब्बे सम्बुद्धदस्सनम्पि च 280 लद्धा एकप्पहारेन सद्धम्मसवणं तदा धरमानमुनिनो धम्मदेसने विय नेकधा 281 उळारपीतिपामोज्जप्पत्ता आसुं दिने दिने एवं रूपविलासं च सेनालीलमदस्सयी. 282 बहिद्धा अङ्गणे चारु सिलाथम्भे निसीदिय कारेत्वा मण्डपं तस्मिं पञ्ञापेत्वान आसने 283 समन्ततो मणडपस्स सन्निपतिते महाजने पञ्चसीलादिसीलेसु पतिट्ठापिय तेऽखिले 284 दिवसे दिवसे धम्मं सावेत्वान अनप्पकं तियामरत्तिधम्मम्पि धम्मकथिके निमन्तिय 285 अनेकेसु च वारेसु कथापेसि सादरो. सम्बुद्धपरिनिब्बाणा द्विसहस्साधिके पन 286 तिसते हायने एकवस्से रजतनामकं विहारं कारयित्वान तं महन्तं महं अका. --------- [SL Page 635] [\x 635/] ( 287 विहारतो दकखिणसमिं सोभमाने मनोरमे विसालस्मिं सिलापिट्ठे कतं तं चेतियं वरं 288 विनट्ठं paæsupu¤jaæ'ca कारापेतुं विचिन्तिय चुणणिट्ठिका सिलादीनि संहरित्वा ततो ततो 289 चतुरस्सासनं स्म्मा बन्धापेन्तो मनोरमं निदहित्वा नहिं धातुं सम्बुद्धस्स सिरीमतो 290 चेतियञ्चापि करेन्तो तदासन्ने सुसोभने भुमिभागम्ही सङ्घसस तिमन्तेत्वान साधुकं 291 बद्धसीमम्पि कारेत्वा उपोसथघरादिकं सङ्घारामम्पि करेन्तो इठिकाछदनादिकं 292 समन्ता भुमिभागेसु नानापुप्फदुमेहि च ननापुप्फलताहेव नानाफलदुमादिहि 293 समलङ्कतं महुय्यानं बहुपोकखरणीयुतं कारापेन्तो तहिं साधु जिनपुत्ते वसापिय 294 परियत्तिपटिपत्तीसु योजेसि ते महादरो. इत्थं राजबलनेव कारितं सेवितं महा- 295 अरहन्तेहि तं ठानं पुब्बलंकाधिपेहि च पूजितं, तं पवत्तिम्पि सुत्वा राजा महायसो 296 तथा विहारसीमम्पि नियेत्वान पूजिय तहिं पूजाविधिं सब्बं सङ्घदानादिकं बहुं वड्ढेत्वान पवत्तेन्तो पुञ्ञरासिं च सञ्चयी. 297 पूगपुन्नागनागादितरुराजिविराजिते सब्बानन्तसकुन्तेहि मधुरालापकुजिते 298 सीतलामलओदातसिलातलसमन्विते नानामिगगणाकिण्णे दोहलपब्बतन्तिके 299 सूकरावाटनामम्हि 25 आरामे सुमनोहरे रञ्ञानुञ्ञातमच्चेन जिनबिम्बालयं कतं; 300 सिलथम्भे पतिट्ठाय सुवण्णगाममन्तिना उपेसथालयं कत्वा पूजितं मुनिओरसे 302 थम्हादिदारुम्भारे समानेत्वान सो पन बहूनि मन्दिरानेव कारापेसि तहिं तदा 303 तस्मिं वासितभिक्खूनं पच्चयत्थाय सब्बदा गामक्खेत्तादिके नेके पूजेसि मनुजाधिपो. ----------- 25.[E.] सूकरव्हय. [SL Page 636] [\x 636/] ( 304 एतानिपन सब्बानि कारापेत्वा नराधिपो धम्मरक्खितयतिन्दस्स 26 पापेसि सुमनो तदा, 305 एवं नानाविधं पुञ्ञं सञ्चिनित्वा नराधिपो पञ्चतिंसतिमे वस्से यथाकम्मं गमी इतो. 306 भोगे च देहे च असारकत्तं मन्त्वालयं दूरतरं हरन्ति तुम्हेपि वत्थुत्तयमेव सेविय लोकुत्तरादिं कुसलं भजव्हो. इति सुजनप्पसदसंवेगत्थाय कते महावंसे कित्तिस्सिरि राजसिहदीपनो नाम अट्ठनवुतिमो परिच्छेदो. --------- एकूनसतमो परिच्छेदो 1 सिरिराजाधिराजसीहो तस्स भाता कणिट्ठको तदच्चयेन लङ्कायमभिसेकमपापुणि. 2 पत्तरज्जाभिसेकोऽव पसन्नो रतनत्तये सद्धम्मसवणे युत्तो अप्पमत्तो विचक्खणो 3 भातरा कारितं यञ्च लोकसासनफातिकं अहापेत्वान कारेसि पुरे विय जनाधिपो. 4 दन्तधातुवरस्सापि अन्नपानादिकम्पि च अनीहरित्वा पूजेसि पुरे विय महायसो. 5 पुरे जिनोरसानं हि ठपितं दानवट्टकं रञ्ञा दिन्नक्कमेनेव तथा दातुं नियोजयी. 6 भातुरञ्ञो तु समये सामिन्दागतभिक्खवो उपालित्थेरपमुखा सिरिवद्धनपुरागमुं; 7 ततो ते आगतोपालित्थेरप्पमुखभिक्खवो पुरतो दक्खिणासाय कुसुमारामसञ्ञिते 8 ञत्तिदुतियकम्मेन सीमं तत्र अबन्धयुं. कित्तिससिरिव्हराजेन पुरे कारापितं तदा 9 उपोसथालयं सो हि ओलोकेत्वान जिण्णकं अग्गतो तं पन वत्थुं तुङ्गं कत्वा समन्ततो 10 भिय्यो सेलप्पयोगेन अन्तोसीमाय भित्तियो उक्खिपित्वान कारेसि पुञ्ञ्ञकामो नराधिपो. ----------- 26. [A.] Yamindassa. [SL Page 637] [\x 637/] ( 11 सिलाथूणे पतिट्ठाय कत्वा सोऽपोसथालयं चातुद्दिसस्स सङ्घस्स पटिपादेसि भूपति. 12 पाळिसक्कतसत्थदिनेकसत्थेसु कोसलो निच्चदानरतो आसि रूपेन मकरद्धजो. 13 असदिसजातकं सो हि सीहळाय निरुत्तिया कब्बं कत्वा लिखापेसि सद्दसत्थविसारदो. 14 दीपसतसहस्सेन जालेत्वा एकरत्तियं दाठाधातुं स मानेसि सद्धाय सुद्धमानसो. 15 सुणित्वा सेसदानेसु कठिनस्स महागुणं अनुसंवच्छरं सघे कठिनानि अदासि सो. 16 अंगीरसस्स पटिमं तस्स रञ्ञो पमाणकं लोहेन तं अकारेसि जिनपत्तिं च पत्थयं 17 गङ्गारामाभिधानम्हि विहारे साधुसम्मते चेतियम्पि च कारेसि दस्सनीयं मनोहरं 18 एवमादीनि पुञ्ञानि विनित्वा सो महीपति अट्ठारससु वस्सेसु यथाकम्मं गतो इतो --------- 19 राजाधिराजसीहस्स भागिनेय्यो जनाधिपो सिरिविक्कमराजसीहो धितिमा मण्डलिस्सरो 20 जिनेरितानि धम्मानि निसामेत्वा पमोदिय दाठाधातुभदन्तस्स मणिमुत्तादिकं तथा 21 गामक्खेत्तानि नेकानि पूजेसि धरणीपति. बुद्धप्पमुखसङ्घस्स घासम्पि च पणितकं 22 बहुक्खत्तु पदत्वान पत्थयीनत्तसम्पदं. एवमादीनि पुञ्ञानि सञ्चिनी सो महीपति 23 असाधुसङ्गमागम्म विपल्लासं पुनागमि. मन्तिस्सरमहामच्चे तदञ्ञे सचिवे बहू 24 समानेत्वान नासेसि रक्खसो विय सो जने. अनेकसतसङ्खेय्ये जने नेत्वा तहिं तहिं 25 अच्छापेसि तदा सूले maccÆ'va अदयापरो. पर्म्परागते तेसं जनातं विभवे बहू [SL Page 638] [\x 638/] ( 26 विलुम्पापेसि सो राजा थेनोऽव गामघातको. एवं नेकविधाधम्मे चरन्ते च महिपती 27 पकुद्धा सीहळा चापि कोलम्बपुरवासिनो इधागन्त्वान सब्बे ते राजानं दुठधम्मिकं 28 तस्साऽभिसेकतो अट्ठारसवस्से गते तदा जीवगहं गहेत्वान परतीरमतारयुं. 29 परतीरं पतारेत्वा राजानं लोकपीळकं इंगिरिसिनामका सब्बं रज्जं करगतं करुं. 30 गोतमस्स महेसिस्स निब्बाणप्पत्तिवासरे तेवारं लंकमागम्म दीपाभिवुद्धिकारिनो 31 लंकादीपावतिण्णेन विजयेन यसस्सिना सीहळादिमराजेन सम्भुतं तम्बपण्णियं 32 पसत्थनीतिसंयुत्तं सीहळं रज्जतन्तकं वस्सानं सत्तपञ्ञासाधिकं तेवीसतीसतं 33 लंकादीपं पसासन्तं विधाय लोकसंगहं सासनं पग्गत्वोन इत्थमत्थमुपागमि. 34 सोगतरज्जतन्तस्स इमस्स परिपालका भुभुजा कमतो हेऽसुं सतं सत्तरि सत्त व, 35 तेसु पतापिनो येऽसुं पभावी ये च भुमिपा, संघबोध्यादयो येऽसुं बुद्धङ्कुरसिरीधरा, 36 अकासुं ये महागन्थे धम्मविनयकोविदा, महाकविवरा येऽसुं, आयुब्बेदविदू च ये 37 गुरुपूजापरा येपि, संगामजुत्तमा च ये ये येऽसुं नेकरूपेहि दीपस्स हितकारिनो 38 जलिंस्वाऽदिच्चरूपा ये लंकादीपनभोदिता हतारितमसन्दोहा सम्पदालोकदायका 39 भुपाला ते पलयमुपगता कोटिसंखा च पाल्या ये चाऽसुं पूजनीया जिनतनुजवरा अप्पवत्तिं गता ते. अत्थं याता सजीवा मतिसचिवगणा सेनिसेट्ठा च योधा. सक्खीभुता वियोगे धरति वसुमती नस्सरा सापि नूनं. इति सुजप्पसादसंवेगाय कते महावंसे सिहळरज्जतन्तत्थगमो नाम एकूनसतमो paricchedo. --------- [SL Page 639] [\x 639/] ( ऊनपूरणं द्वानवुतिम परिच्छेदेन सम्बन्धं. 1 सीहळरज्जतन्तत्थगमे बारसवासरं अनीतितमतोनद्धो सीहळोसि अलक्खिको 2 ततो ततिय जाजस्स - राजस्सणोदयो भवि. फिरंगागमतो तत्थेऽसानुपुब्बकथा भवे: 3 फिरंगा हि युरेपोरुदीपे भागम्हि पच्छिमे हिते फिरंगनामेन पतिकालव्हयेन च 4 ञाते देसे समुप्पन्ना मनुस्सा सेतजातिका वाणिज्जतप्परा छेकनाविका धनलोलुपा. 5 पाचीनदेसजातायो वाणिज्जभण्डजातियो पतिचीनेसु देसेसु नीयन्ति चिरकालतो. 6 युरोपीयजना तेसु भण्डेसु विहितादरा संसमुट्ठानकट्ठान-गवेसनरतं भवुं 7 फिरंगियजना तत्थ असुमग्गेसरा तदा राजा दुतिय जोनाख्यो - फीरंगेसाऽसि भुपति. 8 एकूनतिंसवस्सेसु सहस्सद्दिकतो परं यातेसु मुनिनिब्बाणा आणाय तस्स राजिनो 9 नाविकपति बर्तोलमियुदियसनामको गवेसनाय पाचीनपदेसे पतिकालतो 10 याव सुपत्थनतित्थमागम्म च्ण्डवाततो उपद्दुतो तिवत्तित्वा सदेसमेव आगतो. 11 वस्सेऽथ द्विसहस्सट्ठ-तिंसतिमे ऽभिसेवनं पापुणित्थ फिरंगेसु एमानुवेलभूपति. 12 नावाधिपं स वस्कोद-गामाभिधं सवाहिनिं पाचीनासाय रट्ठानं गवेसनत्थमपेसयी. 13 निक्खन्तो सो ससेनाय नावाधिपो महामति नावाहि लिस्बनव्हतो फीरंगराजधानितो 14 युरोपं समतिक्कम्म गच्छं पुब्बदिसामुखो अत्लन्तिकमग्गेन समुद्दयानतप्परो [SL Page 640] [\x 640/] ( 15 नेकरूपेन सम्पत्ते मद्दित्वा सतदुक्करे अप्रिकामहादीपा परमिन्दियसागरे 16 उत्ति कोलिकुटटादि-पट्टनेसु यथारुचिं नियुत्तो वाणिजे कम्मे निजदेसोपयोगिके 17 सरट्ठं पेसयी भण्डे ततो पट्ठाय ते पन फिरंगियजना तस्मिं भारते भुवि सब्बथा 18 नियुत्ता वाणिजे कम्मे न चिरनेव भारने पदेसे हत्थगे कत्वा समुद्दतीरसण्ठिते 19 गोवापदेसे इस्सेरं वन्तेन्ता निजराजिनो विजितत्तञ्च पापेसुं पदेसे अत्तहत्थगे. 20 भारतीयपदेसेसु एम्मानुवेल राजिनो Donapransisku da alm[X]g¤a[X]dà पतिराजासि आदिमो. 21 पुब्बे तेसु पदेसेसु मुस्लिमजनसन्तकं वाणिज्जं पतिकाला ते सकहत्थगतं करुं. 22 तथापि मुस्लिमाख्य च पतिकालभया रहो अपाकटेन मग्गेन वाणिज्जमकरुं सकं 23 ञत्वा तं नाविकं मग्गं पतिराजमहासयो लङ्कातो दकखिणे माल-दीपासन्नसमुद्दगं 24 तेसं नावा विलोपाय पेसयित्थ सवाहिनिं. दोन लोरेन्सु दलेमदानामकं निजपुत्तकं. 25 मग्गेनापरिचिण्णेन समुद्दयानतप्परो नाविकाधिपती सोयं चणडावातेन चोदितो 26 लङ्कादीपमुपागम्म गालुपट्टनमोतरि. युत्ता तदेऽह वाणिज्जे आसुं मुस्लिमजातिका. 27 पट्टनेसु समत्तेसु वाणिज्जं ते यथारुविं PavattentÅ'ha राजूनमाणं नेवानुवत्तिनो. 28 परक्कमभुजो राजा अट्ठमो जयवड्ढने वीरसद्दविसिट्ठव्हो अधिराजेति वुच्चति. 29 जापने वन्निदेसेसु गंगासिरिपुरव्हये पेरादेणिपुरे चेव बदुल्लनगरुत्तमे 30 महागामेति नेकेसु पदेसेसु पदेसिका राजानो नाममत्तेन अधिराजानुवत्तिनो 31 अत्तनो रुचिया येव वत्तन्ता सञ्चये रता अञञ्ञमञञ्ञविरुद्धाऽसुं परिहानिमुखे ठिता. [SL Page 641] [\x 641/] ( 32 द्विसहस्सट्ठताळीसवस्सा सम्बुद्धवस्सतो अतीताऽसुं तदा अट्ठारसाधिराजवस्सतो. 33 गालुतित्थे फिरंगान मोतरणक्खणेपि ते भण्डे आरेपयानाऽसुं नावासु मुसलिमा जना. 34 असम्भावितसम्पत्तं दिस्वा फिरंगवाहिनिं मुसलिमा सङ्किता आसुं भयव्याकुलमानसा. 35 फिरंगा तुट्ठचित्ताऽसुं disvÃna'ttÃhipatthite अञ्ञातुट्ठानकाट्ठाने लङ्कावाणिज्जभण्डके. 36 लमङ्गेहदिभण्डेसु दिस्वाऽसत्तमने च ते तक्केसुं मुसलिमोपायं सभण्डपरिरक्खणे. 37 "रक्खायेऽहाधिराजस्स दीपम्हि राजधानिया करोम नो वणिज्जन्ति" आहस्वाऽभीतरूपका. 38 वचनं मुसलिमानं तं अत्तताणाय कप्पितं सद्दहं नाविकेसो सो रञ्ञा सङ्गरबन्धनं. 39 इच्छं पयोदसोसाख्यं दूतं राजस्स सन्तिकं मुसलीमेहि च पैसेसि तदत्थाय सगारवं. 40 पभुनो सीहळस्सेनं कुत्तिमराजरूपिनो दस्सेसुं सन्तिकं नेत्वा राजाति मुसलिमा सठा. 41 राजमुत्तिमता तेन दूतो करित्थ संगरं दुग्गत्थं च वणिज्जत्थं ओकासं लभि तेन सो. 42 चतुमुट्ठिसते चेव लमङ्गानं तथापरे राजपाभतरूपेन दत्वा ते तं सुतोसयुं. 43 पच्छा फिरंगा जानिंसु साठ्यं मुसलिमयोजितं तस्मा किर न पत्थेसुं सङ्गरेन पटिस्सुतं. 44 ञातभावम्पि साठ्यस्स मुस्लिमानं न वेदयुं. ततो कतिपये वारे वसन्ता गालुपट्टने. 45 थम्हं पतिट्ठपेत्वन फिरंगागमसारकं गमिंसु गोवदेसंव अनागतफलेसिनो 46 वण्णेयुं भारते देसे सजातिय-जनन्तिके सीहळस्स वणिज्जेपयोगितादिपयोजने 47 न ताव थिरमूलासुं फिरंगा भारते ततो नेव द्वादसवस्सानि उस्सहुं sÅhaÊÃgame. [SL Page 642] [\x 642/] ( 48 Gatetha रूळ्हमुलत्तं फिरंगियबलद्दुमे नावीसो लोपसोरस्द-अल्बर्ग्गेरियनामको. 49 एम्मानुवेलभुपानु - जीविसत्तसतं चमुं आदायागम्म नावाहि कोलम्बतत्थतोऽतरि. 50 तदाऽवीरपरक्कन्ति - बाहुनो जयवड्ढने पुत्तो धम्मपरक्कन्ति - राजो रज्जं पसंसति. 51 देवपुरेऽनुजो तस्स विजयबाहु नामवा रज्जं सासति पुब्बुत्त - पभुनो च तहिं तहिं, 52 तदा सम्बुद्ध निब्बाणा सहस्सद्दिकतो परं सट्ठिमो वच्छरो होति अधिराजस्स अट्ठमो. 53 दुब्बल्येनाधिराजस्स दीपस्मिं रज्जतन्तकं सुदुब्बलं पवत्तित्थ अक्खमं दीपरक्खणे. 54 नाहोसि अधिराजोऽपि वापिसंखरणुस्सुको पदेसाधिपती वाऽसुं अञ्ञमञ्ञविरोधिनो. 55 वापिसंखरणाभावा नेव सस्सं समिज्झती; नप्पहोन्ति च धञ्ञानि दीपवासीनभोजने. 56 आरभुं दीपमानेतुं ततो दक्खिणभारते नानापदेसजातानि तण्डुलानि अभिण्हसो. 57 परपुट्ठकभावोयं तदा दीपसमुब्भवो सुदीनो दीपमज्जापि पापेति निस्सिरीकतं. 58 लङ्कारज्जदुमिन्दस्स इच्चेवं हानभागिनो वन्दकोदयरूपोसि फिरंगानं समागमो. 59 पतिकालजने दीप motiïeïa'diÂÂhapubbake दिस्वान विम्भिता आसुं कोळम्बपुरवासिनो. 60 तेसं सञ्चरणादीहि सङ्किता ते सराजिनो परक्कमभुजव्हेसु नवमस्स निवेदयुं. 61 राजा तेसं वचो सुत्वा सानुजे सचिवे सके सन्निपातापयित्वान किच्चं तत्थ विचारयि. 62 तं सभानुमतं छत्तनामकं बुद्धिसालिनं PesayÅ'maccama¤¤Ãtuæ तत्तं तत्थ फिरंगिनं. 63 छत्तो अञ्ञातवेसेन गन्त्वा कोलम्बपट्टनं सभावं पतिकालानं ञत्वा रञ्ञो nivedayi; [SL Page 643] [\x 643/] ( 64 "पबला रुद्दरूपा च दिस्सन्ते ते विदेसिनो; न थूलमपमानञ्च करिंसु ताव राजिनो. 65 तस्मा तेसमिधायाने ञत्वा हेतुं सभावतो वासोव मेत्तिया तेहि अभिवुद्धिकरो" इति. 66 साधूति अनुमोदित्वा राजा तस्स विनिच्छयं पतिकाले जने राज भवनमव्हयी लहुं. 67 अव्हानेनाधिराजस्स फिरंगनाविकाधिपो पेसयी दूतकम्मेन जने कतिपये तहिं. 68 अधिराजसभं पत्ता दूता ते जयवड्ढने उपहारोपहारेन तोसयुं राजपुङ्गवं. 69 सीहळागमनेहेतुं पुट्ठा तेऽवं पकासयुं; "सेवका नो फिरङ्गेसु एम्मानुवेलराजिनो. 70 आणाय अधिराजस्स वत्तन्ता इध सीहळे आगमिम्ह करिस्साम वाणिज्जं sÅhaÊehi"ti. 71 मन्त्वान मद्दवं तेसं आवारेन गिराय च वाणिज्जत्थाय ओकासं कारेसि सीहळिस्सरो. 72 लद्धोकासा वणिज्जं ते करोन्ता सठबुद्धिनो अधिकमुलादानादि विधिना तोसयुं जने. 73 कोट्ठकस्स विधानाय कोलम्बनगरे ततो ओकासं कारयुं राजं वञ्चेत्वान उपायतो. 74 थिरकोट्ठविधानाय सिलासुधादिनं तदा दुल्लभत्ता अकासुं ते कोट्ठकं तावकालिकं. 75 वाणिज्जेन फिरंगानं मुसलिमा संकितन्तरा उस्सहिंसु निवारेतुं तेसं तं कोट्ठबन्धनं. 76 विरोधं मुसलीमानं तं न गणेसि च भुपति. निस्सद्दासुं अदिस्वा ते उपायं तस्स वारणे. 77 ततो फिरंगनावीसो भागिणेय्यस्स अत्तनो जुवानसीलवेरस्स दत्वा कोट्ठमितो गतो. 78 ततो तिवस्सतो पच्छा महाफिरंगवाहिनी थिरकोट्ठविधानत्थं समत्तमुपयोगिकं. 79 नावाहाऽदाय कोलम्ब पुरमागम्म सुत्थिरं कातुमारभि तं कोट्ठं अधिराजमतं विना. [SL Page 644] [\x 644/] ( 80 विरोधमधिराजा तं कोट्ठस्स थिरबन्धने ञापयित्थ फिरंगानं न नमञ्ञिंसु तिणायपि. 81 पेसयित्थ निसेधेतुं ततो कोट्ठस्स बन्धनं कोलम्बनगरं योधवाहिनिं सीहळिस्सरो 82 रुद्दा फिरंगयोधा ते सीहळं योधवाहिनिं पलापेत्वा समापेसुं केट्ठबन्धं यथारुचिं. 83 ततो उभयपक्खस्स साकच्छाहि अनेकसो अविरोधविहाराय सम्पादितोऽसि सङ्गरो 84 फिरंगियेहि लंङ्कायं समुद्दतीरनिस्सिते पदेसे रक्खणं साधु साधेतब्बं सदोचितं. 85 रक्खणस्स पुरेक्खार-विसेन वच्छरम्पति दातब्बमधिराजेन लमङ्गादिं फिरंगिनं. 86 एवरूपानि अङ्गानि तस्मिं सङ्गरपत्तके आसुमन्तोगधानेऽत मङ्गीकासुं द्विपक्खिका. 87 ततो कतिपये वस्से पक्खपतेऽव राजिनो वसिंसु पतिकाला के कोलम्बकेट्ठनिस्सिता 88 फिरंगोहि महीपालो एम्मानुवेलनामको द्विसहस्सचतुस्सट्ठि-मिते वस्से दिवंगतो. 89 सोहेसि ततियो जो आ - नामोथ धरणिस्सरो सीहासनं फिरंगेसु फिरंगपीतिवड्ढनो. 90 सङ्गरं न गणेन्ताऽथ फिरंगा सिन्धुवेलगे पदेसे निजआणाय वत्तेतुमुस्सहिंसु ते. 91 सदेसियजनं तत्थाऽधिराजाणाय वत्तिनं पीळेसुं नेकधा तेस - मच्छिन्दिंसु च सन्तकं. 92 तदा सीहळरज्जस्स बहुराजकता तथा मुदुता चाऽधिराजस्स आसि दुब्बल्यकारणं. 93 युद्धसुप्पप्पवीणापि सीहळा योधवाहिनी नूतनायुधचेकल्ला पच्चो सक्कित्थ आहवे. 94 तस्मा फिरंगवन्दाका निम्मूलकरणुस्सुको समानोपि न सक्कित्थ अधिराजा सुदुब्बलो. 95 ञत्वा तं सीहला पच्छा भेतीनं नूतनक्कमा सम्पादने पवीणासुं आहवे अभियायिनो. [SL Page 645] [\x 645/] ( 96 कारुञ्ञेनाधिराजस्स तेजसोऽसि सुहीनता; पापभीरुकतायाऽसि सब्बथा मुदुकत्तनं. 97 अपुत्तकस्स राजस्स तस्साऽतिसन्तभावतो राजकिच्चेसु विक्कन्ति न वत्तित्थ यथोचितं. 98 राजा पुञ्ञाभिसत्तोपि रट्ठस्साऽसन्तभावतो यथाभिरुचितं पुञञ्ञं सम्पादेतुं न सक्खि सो. 99 तथाप्यलीनचित्तो सो कल्याणिथूपराजिनो सोभनं पटिसङ्खारं कारेसि धरणिस्सरो. 100 राजा धम्मपरक्कत्ति - भुजो द्वेवीसवच्छरे लङ्कारज्जं पसासित्वा दिब्बं कायमलङ्करि. 101 रञ्ञो parakkamabhujassa'timaddavevaæ लङ्कादुमादनिनिभा पतिकालसेना लग्गा तहिं अतिविरुळ्हिसमागतासी राजेसु मद्दवमथो न पसंसनीयं --------- एकनवुतिमस्स ऊनपूरणं 1 नवमस्स परक्कन्तिबाहुनो अच्चये पन महीपालोऽनुजो तस्स देवनगरसण्ठितो 2 छट्ठो विजयबाहूति नामेन जयवड्ढने पुरे लङ्कधिराजस्स सीहासनमलंकरि. 3 तदा अञ्ञे पदेसेपि फिरंगा सिन्धुतीरगे अक्कमन्ता यथाकामं करिंसु बहुध हठं. 4 आणं विजयबाहुस्स न गणेन्ताऽधिराजिनो गण्हिंसु वाणिजे भण्डे पीळेन्ता रट्ठवासिके. 5 अच्छिन्दिंसु मनुस्सानं धनं पाणञ्च निद्दयं, एवं दारुणकम्मा ते अप्पियाऽसुं महाजने. 6 तेसम्पसुसभावानं कुलित्थिदूसनादिहि रट्ठमसन्निमापन्नमासि लक्खीविहीनकं. 7 मुस्लिमेसु हठो तेसं विसेसेन पवत्तितो नीतिविरोधकम्मानि ञत्वा tÃna'dhibhubhujo. 8 वारेतुं दुट्ठकम्मानि महाजनदयापरो सेनं पेसेसि योधानं वीसंसहस्सतोधिकं. [SL Page 646] [\x 646/] ( 9 हत्थिवजिपदातीहि युत्ता सा योधवाहिनी अनूना युद्धहेतीति निक्खम्म जयवड्ढना. 10 फिरंगानमरुन्धित्थ कोलम्बलकोट्ठकं फिरंगाभीतिमापन्ना अन्तोकोट्ठमुपागमुं. 11 रुद्धा सीहळसेनाय खज्जभोज्जादिवज्जिता पञ्चमासाधिकं कालमन्तोकोट्ठे वसिंसु ते. 12 आधारं पेक्खमानापि फिरंगा भारता तदा न लभिंसु यथाकालमुतुनं विसमत्तना. 13 पच्छा सहरसेनाय लाभा ते पबला लहुं अभिक्कम्म पलापेसुं सीहळं योधवाहिनिं. 14 तदा नाविकसेनायाऽभावा सीहळवाहिनी असमत्थाऽसि वारेतुं सेनं देसन्तरागतं. 15 फिरंगा थामपत्तापि ततो पट्ठाय साहसे यथापुब्बं न वत्तिंसु महाजनपकोपके. 16 विस्सासुप्पादमिच्छन्ता उपायेन महाजने तेऽभवुं हितकामाव निगुहित्वान रुद्दतं. 17 रोमानुसमयं दीपे ख्यापेतुमुस्सहिंसु च साठेय्यमिति तं सब्बं नाभिनन्दिंसु सीहळा. 18 रञ्ञो विजयबाहुस्स दिवं याताय देविया कुमारिं रूपिनिं अञ्ञं महेसित्तेभिसिञ्चि सो. 19 भुवनेकभुजो, रायि-गामखणडारनामको, मायाधनूति रञ्ञेऽसुं सुता पुरिमदेविजा. 20 पच्छिमाराजदेविया देवराजव्हये निजे कणिट्ठे रज्जमप्पेतुं पच्छा विजयबाहुतो. 21 कुमन्तणमका रञ्ञा ञत्वा तं राजसूनवो निलीयुं जीवरक्खाय निक्खम्म जयवड्ढना. 22 मायाधनुकुमारोऽथ नगरे सिरिवड्ढने सबन्धुमुपसङ्कम्म जयवीरं महीभुजं. 23 पवत्तिं तं निवेदेत्वा लद्धासेनायुधो निजे भातरो द्वे च आहूय मन्तेत्वा तेहि साधुकं. 24 योधसेनायभिक्कम्म जयवड्ढनसन्तिके खन्धवारं निवेसेसि रणाय पितरा समं. [SL Page 647] [\x 647/] ( 25 "रज्जसामिकुमारेहि न युज्झाम mayaæ"iti नागरा च अमच्चा च राजानं परिवज्जयुं. 26 नगरं परिवारेत्वा रत्तियं भातरो तयो अञ्ञातकेन पोसेन नासेसुं पितुभुभुजं. 27 अनन्तरदिने सब्ब सम्मतो जेट्ठभातिको भुवनेकभुजव्हानं सत्तमो भवि भुभुजो. 28 सम्बुद्धपरिनिब्बाणो सहस्सद्दिकतो परं सत्तसत्तरिमे वस्से अस्स रज्जोदयो भवि. 29 रायिगामपुरे रायी-गामखण्डारनामको सीतावङ्कपुरे मया - धनुव्हे च सनिम्मिते. 30 पदेसरज्जं कारेसुं भुवनेभुजस्स तु दुब्बलत्तेन रज्जस्स पालनमासि दुब्बलं. 31 सीतावङ्कपुराधीसो मायाधनु - नरिस्सरो सूरो वीरङ्गरूपोऽसि सब्बकिच्चविचक्खणो. 32 भुवनेकभुजो पच्छा अत्तनो रज्जदायिनो कनिट्ठे अगणेत्वन फिरङ्गमित्ततं गतो. 33 पुत्ता हि तस्स नाहेसुं समुद्दादेविनामिका धीता चेऽकाभिरूपाऽसि देवच्छरनिभा सुभा. 34 तस्सा वेधयबण्डार -नामको सामिकोऽसि सो. चोलसीहळ - भुपाल - वंसद्वय - समुब्भवो. 35 तस्सं तस्स समुप्पन्ना दुवे आसुं तनूरुहा; भुवनेकभुजस्सेऽते नेत्तद्वयमिवाऽभवुं. 36 जेट्ठे नत्तरि तेसं सो धम्मपालसमव्हये Accayena'ttano लङ्कारज्जसामित्तनं पिहं. 37 साहय्येन फिरंगानं तदज्झासयसाधने जात्यागमपटिक्कुलं कम्मानाकासि अत्तनो. 38 मायाधनुमहीपालो भातुरञ्ञो तदासयं असभन्तो निसेधेतु मुपायं करि नेकधा. 39 भुवनेकभुजो राजा पतिकालोपकारतो अत्तना पत्थितं अत्थं साधेतुमेव उस्सहि. 40 सेनासन्निचयं कत्वा मायाधनु नरिस्सरो युद्धाय भातरा रुन्धि नगरं जयवड्ढनं. [SL Page 648] [\x 648/] ( 41 Bhuvanekabhujo लद्धा फिरंगबलवाहिनिं मायाधनुं पराजेत्वा विहासि जयवड्ढने. 42 जितोपि सङ्कितो येव भीतरूपो निरन्तरं आधारमभिपत्थेसि फिरंगधरणिस्सरा. 43 भत्तियुत्तो समानोपि सो राजा रतनत्तये लद्धूपकारतायेव अत्तज्झासयसाधने. 44 ततो परं फिरंगानं katolikÃgamassi'dha अकत्वा लेसतो बाधं ओकासं करि वड्ढने. 45 सोगतो समयो तेन निम्मलो दुब्बलत्तनं पत्वा हानिमुखे येव निमुग्गे आसि सब्बथा. 46 भुवनेकभुजोधम्मपालाक्ख्ये जेट्ठनत्तरि रज्जमप्पेतुमिच्छन्तो धरमानेव अत्तति, 47 सोदरानं विरोधेन पस्सं दुब्बल्यमत्तनो साहय्येन फिरंगानं तस्मिं मकुटधारणं, 48 कत्तुकामो नत्तुरूपप्पमाणं हेमरूपकं हेममयं किरीटञ्च कारेत्वा मणिभुसितं, 49 अभुतपुब्बमच्छेर मभिसेकं स नत्तुनो फिरंगभुपहत्थेन कारेतुं राजलेखनं, 50 महग्घे पाहते चेव सम्पादेत्वा यथोचितं राजदूते सिरीराधरक्खे सचिवपण्डिते, 51 सब्बं निय्यातयित्वान समं परिजनेन तं ततीय-जोआराजस्स राजधानिमपेसयी. 52 सीहळराजदूता ते निक्खन्ता जयवड्ढना कोलम्बतित्थतो नाव mÃruyhi'ndiyasÃgaraæ. 53 समतिक्कम्म पत्वान अतलन्तिकसागरं युरोपे पतिकालानं देसम्भि लिस्बने पुरे. 54 उत्तिण्ण उपगन्त्वान फिरंगराजमन्दिरं सन्देसं निजराजस्स दत्वा जोआस्स राजिनो. 55 हेमरूपकिरीटानि पाभतेहि समप्पयुं राजा सीहळदूते ते अभिनन्दि यथोचितं. 56 ततो लङ्काय रज्जस्स पवत्तिं राजदूततो वित्थारतो सुणित्व न ञत्वा तत्तं सभावतो. [SL Page 649] [\x 649/] ( 57 लङ्कारज्जं निजायत्त-करणे पुब्बरूपकं पातुभुतं विदित्वान पीतिपरवसो भवि. --------- 58 अथो राजनियोगेनाऽलङ्कते लिस्बने पुरे मोलिमंगलसालाय वत्तमाने महुस्सवे, 59 राजा सीहळदूतानं सम्मुखा हेमरूपके सहत्थेन पिलन्धेत्वा मोलिमासीपुरस्सरं, 60 दोन जुवान नामम्पि दत्वा तस्मिं सगारवं मोलिमंगलकिच्चानि समापेसि यथोवितं. 61 निजपक्खबलोपायं कित्तुलद्धिप्पवारणं पिहेन्तानं फिरंगानं पीतिदो समयो ha'yaæ. 62 भुवनेकभुजो राजा फिरंगसरणेसको सिरसा पतिगण्हाति फिरंगानमुदीरितं. 63 फिरंगधरणीसोऽथ दूते सीहळराजिनो तोसेत्वा राजसन्देसमदा तेसं सपागतं. 64 तेन दोनजुवानस्स भुवनेकभुजस्स च रक्खणत्थं फिरंगीसो सन्देसेन पटिस्सुणि. 65 छजने पूजके चेव प्रन्सिस्कन निकायिके पेसेसि तेहि दुतेहि निय्यादेत्वान राजिनो. 66 निवत्ता सिहळं पत्ता दूता ते निजराजिनो दत्वा सासनपण्णादिं पूजके ते समप्पयुं. 67 कतवेदी नरिन्दो सो फिरंगधरणिस्सरो पूजके अभिनन्दित्वा सक्करित्थ यथोचितं. 68 धम्मपालकुमारस्स दोनजुवानुपाधिनो उग्गण्हापेसि संलद्धिं तेसं जेट्ठकपूजको. 69 जयवड्ढन-कोलम्ब-पुरसन्निस्सिता तदा पबलत्ता फिरंगानमासुं भिय्यो कतोलिका. 70 सोगतो समयो तत्थ दुब्बलोऽसि अनुक्कम पभावो च पतापो च हायि सीहळराजिनो. 71 पक्खबलेन वड्ढित्थ फिरंगदारुणत्तनं; करिंसु साहसे रुद्दे कम्मे पुरिमतोधिकं. 72 तिणायपि न पञ्ञिंसु जने सीहळवासिके. ताळेसुं चेव पीळेसुं धनलोभेन लङ्किके. [SL Page 650] [\x 650/] ( 73 पणिये दुब्बलायत्ते गण्हिंसु मन्दमूलतो धञञ्ञानि खेत्तवत्थूनि अच्छिन्दुं रुद्दकम्मका. 74 दब्बत्थिका फिरंगा ते दुमे दुब्बलसन्तके छेत्वा गण्हिंसु पेसेसुं विदेसम्पि यथारुचिं. 75 नीति विरोधकम्मानि ईदिसानि महीभुजो न सक्कोनि निसेधेतुं फिरंगसरणेसको. 76 भुवनेकभुजो तस्मा फिरंगपतिराजिनो वारेतुं दुट्ठकम्मे ते गोवं पेसयि सासनं. 77 उस्सहिंसु पलोभेत्वा नानोपायेहि लङिकिके गाहापेतुं निजं भत्तीं पूजका ते कतोलिका 78 पतिकालबलक्कन्त-पदेसेसु ततो तदा लाभकामा बहू आसुं नाममत्तकतोलिका. 79 निम्मिनिंसु ततो देवमन्दिरे चारुदस्सने तेसु तेसु पुरादीसु निजदेवच्चनोचिते. 80 भत्तिहीनापि ते लाभकामा नामकतोलिका पस्सिंसु कित्तुपूजादो भत्तिमन्तोव सब्बदा. 81 पुत्तनत्तादयो तेसं याता दिट्ठानुयायिनं असम्भावितमेवासुं भत्तिमन्ता कतोलिका. 82 एवमादिपुमानं हि साठेय्येन समुब्भवा अज्जापि दिस्सते भिय्यो कतोलिकपरम्परा. 83 मन्नारमपदेसे च पट्टने यापनव्हये सलद्धिव्यापनुस्साहो फिरंगानाऽसि निप्फलो. 84 मारेत्वा पूजके राजा परराजादिसेखरो. कतोलिकागमं तत्थ आयतिम्पि निवारयि. 85 TenÃpya'lÅnacittà ते रज्जं सेंखण्डसेलकं गन्त्वा तत्थ निजं लद्धि मुस्सहिंसु वियापितुं. 86 सेंखण्डसेलठानीये जयवीरो महीपति तस्मिं तेसं वियापारे विरोधं नेव दस्सयी. 87 "फिरंगभारता देसा आनेत्वा योधवाहिनिं वड्ढेम rÃjasatti"nti राजं वञ्चेतुमुस्सहुं. 88 सीतावङ्कपुराधीसो मायाधनुनरिस्सरो जयवीरं निवारेसि फिरंगबलदानतो. [SL Page 651] [\x 651/] ( 89 सेंखण्डसेलतो मायाधनुस्स उपदेसतो जयवीरो पलापेसि पूजके पतिकालके. 90 छिन्नापेक्खाऽथ ते पत्वा पूजका जयवड्ढनं तस्मिं सलद्धिवित्थार-व्यापारनिरता भवुं. 91 रज्जनिय्यातनुस्साहो धम्मपालस्स तन्तुनो कित्तुसमयवित्थार - व्यापारे चाऽनुवत्तनं 92 मायाधनुनरिन्दस्स सामग्गिनिरतत्तनो भुवनेकभुजे तस्मिं विरोधायाऽसि राजिनि. 93 मायाधनुनरिन्दोऽथ युद्धसज्जोऽसि भातरा. आनेसि भारता देसा रहो मुस्लिमवाहिनिं. 94 भुवनेकभुजो ञत्वा विरोधं कणियस्स तं आधारसेनमानेतुं सीघं फिर गभारता 95 राधरक्खपमोक्खेहि दुतामच्चेहि सासनं J[X]ग्ञ[X]र्ज्कबरालनामस्स पेसयी पतिराजिनो. 96 फिरंगधरणीपाले वच्छरम्पति सीहळा मरिचेभ-लमङ्गानं दानाय च पटिस्सुणि 97 मायाधनुमहीपालो युज्झन्तो सह भातरा कतिपये पदेसे च कत्वा हत्थगते तदा 98 जयवड्ढनसामन्तं पत्वा सेनापुरक्खतो आसि उस्सुक्कमापन्नो राजधानिनिरुम्भने. 99 अथो गोचपदेसम्हा फिरंगयोधवाहिनी यथावुत्तपटिञ्ञाय दूतेहाऽगञ्छि सीहळं. 100 फिरंगसीळे योधे आदाय धरणीपति सीतावङ्कम्पि रुन्धित्वा पलापेसि कणिट्ठकं. 101 योधा पुरं विनासेत्वा आदा मायाधनूधनं कतिपाहेन आगञ्छुं नगरं जयवड्ढनं. 102 भुवनेकभुजो राजा कतोलिकजनस्सितो कतोकासोपि तं लद्धि-ppacarÃyi'dha सीहळे 103 बुद्धादिमामको आऽसि पसन्तो रतनत्तये; विस्सासं कित्तुधम्मस्मिं न जनेसि कदाचिपि. 104 पूजकयुद्धसेनान्या-दयो पभुकतोलिक नासक्खिंसु निजं लद्धिं गाहेतुं धरणीपतिं. [SL Page 652] [\x 652/] ( 105 सेनी अन्तनियोमोतिस्खेरटो नाम एकदा राजन्तिके पसंसन्तो कित्तुलद्धियुलारतं. 106 सदाकालिकसग्गञ्च निरयं सब्बकालिकं वित्थारेत्वा पकासेसि पबोधेतुं महीभुजं. 107 "गन्त्वा मनुस्सदेहेन परलोकमितो तुवं NivattosÅ"ti भुपालो सेनानिं पुच्छि तावदे. 108 सुत्वा वाक्यमिदं सेनी सोपहासं सुभत्तिमा लज्जितो नाळिपट्टम्पि विस्सरित्वान निक्खमि. 109 ततो दीपा विनिग्गम्म गमनेपि महीभुजं आपुच्छितुमनिच्छं सो कोपा निक्खमि सीहळा. 110 तथा दोनजुवानस्स धम्मपालस्स सिक्खको जेट्ठको पूजको रञ्ञो वेमुख्या कित्तुलद्धिया. 111 दिस्वा लीनमनो एत्थ कित्तुलद्धिप्पवारणे समयो नेति मञ्ञन्तो निजदेसमपापुणि. 112 भुवनेकभुजो कित्तु - लद्धिया परमो रिपु इति फिरंगभूपस्स वेदेसुं पूजकादयो. 113 एतस्मिं समये गोविपदेसे पतिराजतं पत्तो दोन अपोन्सोद-नोरोनानामको तहिं 114 गच्छन्तो वातवेगेन विसमेन स बाधितो लङ्कादीपमुपागम्म कोलम्बतित्थमोतरि. 115 तेनाऽपेक्खित्थ साकच्छं भुवनेकभुजो तदा पतिराजो हि साकच्छं नूरीकत-सलद्धिना, 116 अनिच्छन्तोपि साकच्छाभूमिं सज्जितमागमि. कोलम्बनगरे ठानं तदत्थायाऽसि सज्जितं. 117 सकच्छाय पनेताय फिरंगराजसन्तिके निजदोसे निराकत्वा पूजकादिनिवेदितो, 118 पतिराजस्स मग्गेन फिरंगधरणिस्सरं तोसयित्वाऽनुपत्थम्हलाभं पिहयि भूपति. 119 साकच्छवसरे तस्मिं पतिराजो नरिस्सरे सदाचारमतिक्कम्म अहङ्कारं पदस्सयि. 120 तेन सङ्कुपितो राजा तम्हा ठाना विनिग्गतो "खिप्पं निक्खम मे रज्जा" इति दूतेहि vedayi. [SL Page 653] [\x 653/] ( 121 अतिक्कमितुमाणत्तिं निजमानहरम्पि तं पतिराजो असक्कोन्तो कोपा गोवपुरं गतो. 122 पुनापि भातुराजस्स योधेत्वा जयवड्ढनं समक्कमितुमिच्छन्तो मायाधनु कणिट्ठको 123 भारते गोवदेसम्हा पतिकालागमोऽचितं समयं समतिक्कम्म समारभित्थ संयुगं 124 सेनी फिरंगियो राज जामाता vedhayoti'me दुवे तदा विचारेसुं युद्धकिच्चनि राजिनो. 125 मायाधनु ससेनाय कल्याणिनदितो परं सीघं समुपगन्त्वान खन्धावारं निवेसयि. 126 कल्याणिपुरमागम्म भुवनेकभुजो तदा सायं गवक्खासामन्ते मन्दिरोपरिमे तले. 127 हितो फिरंगयोधोपपरिक्खापसुतो भवि योधस्स यन्तनाळम्हा विनिग्गतेन तं खणे. 128 गोलेन पहटे सीसे वणितो मुच्छितो पति तिघटिकन्तरे तेन वणेन सो दिवंगतो. 129 पतिकालकयोधस्स एतेन रुद्दकम्मुना कुपिता सीहळा तेसं हानिं नेकविधं करुं. 130 हित्वेऽवं भुवनेकबाहु जगतीपालो सगब्भे निजे NattussÃya'ti अग्गराजपदविं पापेतवे सीहळे, विस्सासूपगतो फिरंगियजने अच्छेरमोलीमहं कारेत्वा अनपेक्खितंव मरणं सम्पापुणी निन्दितं. 131 सम्पापुणन्ति नियतं विपदं सबन्धु- वग्गं विहाय रिपुवग्गसिता पनित्थं सामग्गिमिच्छति सबन्धुजनेन धीमा; भेदं नयाति सतदोसमपिक्खमानो. 132 भुवनेकभुजे कालकतेपि सचिवादयो तदासयानुवत्तन्ता पतिकालोपकारतो, 133 बारसवस्सिके दोनजुवानधम्मपालके वेधयस्स सुते तस्मिं कुमारे रजनत्तरि. 134 रज्जभारं समप्पेत्वा रज्जतन्तप्पचालने वेधयं पमुखं कत्वा युवराजमकंसु तं. [SL Page 654] [\x 654/] ( 135 Itthamaccayamapanne जेट्ठभातुनराधिपे लङ्कासीहासनं अत्ताधेय्यं इति विचिन्तयं, 136 सीतावङ्कपुराधिसो मायधनु नरिस्सरो युद्धकामोऽभिगन्त्वान रुन्धित्थ जयवड्ढनं. 137 वेधयो समरच्छेको रक्खन्तो जयवड्ढनं H[X]ग्ञ[X]वागम्क्[X]ग्ञ[X]रलं याव मायधनुं पलापयी. 138 नत्तुस्स रज्जपत्तिञ्च भुवनेकभुजच्चयं वेदेसुं राजवेरिस्स गोवम्भि पतिराजिनो. 139 सुत्वा तं मुदितो दोना - pon[X]g¤a[X]सादनोरनव्हयो पतिराजो ससेनाय तिसहस्साधिकाय सो, 140 सत्ततिमत्तनावाहि कोलम्बपुरमागमि हठेन धनहारोव तस्साऽगमनकारणं. 141 आणादयकयोधेन पञ्चसताधिकं चमुं पेसेत्वा याव केलोम्बा जयवड्ढनमञ्जसं, 142 रक्खन्तो पविसित्वान राजगेहं तहिं ठिते सेवके पटिसेधेत्वा विलुम्पन्तो यथारुचिं, 143 धनस्सातीतराजुनं ठितट्ठनमपुच्छि सो धनलोभपलुद्धो ते अकथेन्तो विनासयी. 144 पविसित्वा ततो राज गेहं गवेसयं धने सुवण्णमणिमुत्तादि महग्घे भण्डके हरि. 145 खुद्दानुखुद्दके भण्डे हरन्तो राजमन्दिरे रञ्ञो हेममयं खेलमल्लकम्पि न सेसयि. 146 ततो तित्तिमनापन्नो पुरित्थिहदयोपमं विलुम्पित्थ विहारम्पि राजकुलेहिवड्ढितं. 147 दाठाधातुभदन्तस्स नरदेवादिपूजिते नानारतनजाते च बिम्बे च हेमनिम्मिते. 148 निस्सङ्कितोव गण्हित्थ सब्बनीतिपरम्मुखो दिनद्वयमतिक्कन्तं तं विहारं विलुम्पतो. 149 धंसयन्ते विहारस्मिं इत्थं राजकुलच्चिते दुब्बला सीहळा अस्सुपुण्णनेत्ता सहिंसु तं. 150 विलुम्पितुं ततो सीता - वंकं तत्थ अगञ्जि सो सेनं च निजसेनायाऽदाय दहरराजिनो. [SL Page 655] [\x 655/] ( 151 पतिराजवमु सीतावङ्कसेना च सम्मुखा कनम्पेल्लपदेसम्हि दारुणमकरुं रणं. 152 कतिपयेसु युद्धेसु मायाधनु पराजितो गामं गञ्जि पलायित्वा दरणियगलव्हयं. 153 सीतावङ्कपुरं पत्वा पतिराजा धनत्थिको राजगेहं खणित्वान विचिनित्थ तहिं तहिं 154 तस्मिं यथिच्छितं सारधनं नेव लभी ततो; कुद्धो देवालयं गन्त्वा परमिस्सरनामकं 155 हरी हरिमयं देवबिम्बं मणिविराजितं आभरणानि देवस्स गण्हि सोण्णमयानि च. 156 मन्दिरे सेलकम्मेहि सोभिते दारुणन्तरो धनसारं समादाय धंसयी एतिहासिके 157 ततो सपरिवारो सो आगन्त्वा जयवड्ढनं धनानिं धनिनं गण्हि अबलायो च दूसयि. 158 सं सत्तिं सो थिरीकत्तुं किच्चानि जयवड्ढने पटिपादेसि तेनासि धम्मपालो सुदुब्बलो 159 उस्सही धम्मपलम्पि कारेतुं कित्तुलद्धिकं सोगतानं विरोधं सो सल्लक्खेत्वा न इच्छि तं. 160 वेधयमुपराजानं संकित्वा किच्चकोविदं गहेत्वा बन्धितुं गोवं नेतुं वा सो उपक्कमि. 161 व्यापरे विफले तस्मिं समादाय विलुत्तकं निक्खमित्वा गतो गोवमसम्पुण्णमनोरथो. 162 पतिराजकतञ्ञायं फिरंगीसे निवेदयुं; विलुत्तं पटिपादेसि फिरंगधरणिस्सरो. 163 वेधयो दुम्मनो दुट्ठकम्मेहि बलधंसनं कातुकामो फिरंगानं किच्चानि पटिपादयी. 164 गोविस्सरस्स निवेदेसुं वायामं वेधयस्स तं सो वेधयं रहो बद्धुं आणं पेसयि सीहळं. 165 फिरंगा पतिराजस्स आणाय वेधयं रहो गहेत्वा सुट्ठु रक्खिंसु कोलम्बबन्धनालये. 166 रक्खके लञ्छदानेन तोसेत्वा युवराजिनी उम्मग्गेन हरी कन्तं लज्जपोत्वा फिरंगिये. [SL Page 656] [\x 656/] ( 167 फिरंगवेरितं पत्ते वेधयोऽथ सवाहिनिं हन्त्वा वाणिजपामोक्खं पीळेसि कित्तुलद्धिके. 168 मोवेत्वा सजने कित्तु-लद्धिमापन्नके ततो देवालये विनासेसि तेसमाहितके तहिं. 169 कित्तुलद्धिविनासञ्च फिरंगबलमद्दनं करोन्तो वेदयो वीरो आगालुनगरं गतो. 170 तित्थट्ठितं फिरंगानं नावं पावकपूजितं कत्वा तहिं तहिं गन्त्वा कित्तुलद्धिं विनासयी. 171 कालतित्थं ततो गन्त्वा पञ्चयोजनरट्ठके पुरं पिलन्दगामस्मिं मपेत्वान वसी तहिं. 172 पतिकाले पलापेत्वा कित्तुसमयनासने वायामं वेधयस्सेतं ञत्वा गोविस्सरो सुधी. 173 पेसयी भारता सेनं वेधयमभिमद्दितुं तं सेनाधुरिनो ञत्वा बलिं सूरञ्च वेधयं. 174 सीतावङ्कपुरे राजं मायाधनु मुपायतो तोसेत्वा संगरं तेन करिंसु हितकारकं. 175 तदा किरीटसामित्तं विधातुं जयवड्ढने उपायोऽयन्तिचिन्तेसि मायाधनु पलोभितो. 176 ततो सीहळसेनाय सद्धं फिरंगवाहिनी वेधयं मद्दितुं राजधानिं गञ्छि पिलन्दकं. 177 मायाधनोरसो राज-सीहो केसरिविक्कमो तस्सं सीहळसेनाय आसियाऽणत्तिदायको. 178 तं सेनागमनं ञत्वा पालयित्वान वेधयो अगञ्छुत्तरलंकायं नल्लूरुराजधानियं. 179 तस्सं दमिळराजेन मानितो पीतिया वसं अट्ठानिकेत कोपेन खणिकभीतिहेतुना. 180 अभिक्कन्तोऽग्गिरित्वान खग्गं युद्धाय सज्जितो दमिळिन्दप्पहारेन आसि मच्चुपरायनो. 181 उपराजस्स छेकस्स - रज्जतन्तप्पचालने अच्चयेनोऽरसो तस्स राजासि सब्बदुब्बलो. 182 आचेरपुब्बको धम्म-पालस्स कत्तुपूजको फिरंगा पुनरागम्म लंकायं वसते तदा. [SL Page 657] [\x 657/] ( 183 So गाहापेसि सं लद्धिं दहरं राजपुङ्गवं धुरट्ठेहि समागम्म पालोहेत्वान नेकधा. 184 आदिमो चन्तिमो चासि दुब्बलो दहरो अयं सीहळराजमालायं कित्तुलद्धिकराजुसु. 185 आसन्ननिधनायेसा लंकायं कित्तुलद्धिया नवजीवितलाभोव सिद्धि आसि सुभद्दिका. 186 धनलोभिजना मानकामा भीरुकजातिका गतानुगतिका चेव भिय्योऽसुं कित्तुलद्धिका. 187 जनासन्तिं janesÅ'daæ गहणं कित्तुलद्धिया विहाय भुमिपालेन लद्धिं लंकानिवासिनं. 188 मायाधनु असल्लीनो अभिक्कम्म पकासयी "सामि सीहळरज्जस्स कोचि नाऽसोगतो" इति. 189 सयंव सीहळे रज्जे सामि सासनरक्खको इति वत्वा जनं धम्म-पालुक्कण्ठं पबोधयी. 190 राजदूभीजना आसुं असन्ते जयवड्ढने राजासि जनकोपेन भीतो ताणगवेसको. 191 राजा कारघरट्ठोव अट्ठासि राजमन्दिरे तस्मिं लेड्डुप्पहारादिं नीचं कम्मं करुं जना. 192 "भिक्खू एतमकारेसुं कलहं sogatehi"ti पतिकालधुरट्ठेहि दण्डिता तत्र भिक्खवो. 193 संकुद्धा सोगता तेन सब्बासासु समुग्गता पलालक्खित्तदित्तग्गि - निहोसि कलहो खरो. 194 लद्धिसङ्गामरूपेन कलहो परिवत्तितो जीवितासं जहित्वान अभिक्कन्ताऽत्र सोगता. 195 फिरंगा निजसम्पुण्ण सत्तिं समभियोजिय सामस्स चेव भूपस्स रक्खणाय परक्कमुं. 196 निसेधेतुं महीपालं गहितकित्तुलद्धिकं दाठाधातुभदन्तेन उस्सही सोगतो जनो. 197 हिरिपिटियनामेन धुरट्ठो जलवड्ढने भिक्खूहि सम्मतो दाठा-धातुं कञ्चनपेळके, 198 पक्खिपित्वा पुरं सीता-वङ्कं नेत्वा सगारवं अदा भत्तीमतो मया-dhanussa bhumibhattuno. [SL Page 658] [\x 658/] ( 199 मुनिदाठाभदन्तस्स राजा पूजाय सामिको सीहळे अधिराजोति hotÅ'ha जनसम्मति. 200 लद्धदाठाभदन्तो सो मायाधनु महीभुजो सम्मुतिं तं थिरीगत्तुं वायमी पीतिपीणितो. 201 सबरग्गामदेसम्हि लबुजगामनामके महग्घं रमणीयं सो विधाय धातुमन्दिरं; 202 सगारवं तहिं धातु-भदन्तं लोकपुजितं पतिट्ठापेसि संरक्खा विधानञ्च यथोचितं. 203 जयवड्ढनठानीयं मुनिन्ददन्तधातुया वियोगेन सिरीहीन-मासि हानिमुखे ठितं 204 वेधयमरणे मायाधनु-फिरंगसंगरो क्रियाविरहितो वत्ति देहोव जीववज्जितो. 205 सतमे पन वस्सम्हि-सहस्सद्दिकतोपरं मतो ततिय जो आ ति-ख्यातो फिरंगभुपति. 206 नत्ता तस्स तिवस्सोथ सेबस्तियननामको सीहळट्ठफिरंगेपि तोसयं भुभुजो भवि. 207 अय्यकाय matena'ssa धुरट्ठकसभा ततो विजितेहि समं येव रज्जमनुविचारयी. 208 एकवीससतेतीकहा-धिके सम्बुद्धहायने फिरंगा जापनं जेतुं इच्छनन्ता रणमारभुं. 209 तेत्र लद्धजयापाऽदो आसुमन्ते सुदुब्बला, पलाता जापने राज-प्पहारेन पराजिता. 210 ततो कतोलिकानग्ग-पूजको ca'¤¤apÆjako राजेन छिन्नसीसासुं सलद्धिख्यापनुस्सुका. 211 रज्जस्स गहणत्थान-मञ्ञमञ्ञविरोधिनं मायाधनु-फिरंगानं रणं वत्ति निरन्तरं. 212 H[X]ग्ञ[X]वागम्क्[X]ग्ञ[X]रलायत्ते मुल्लेरियख्यगामिके एकवीससते बुद्धवस्सम्हि चतुरुत्तरे, 213 समुप्पन्नं रणं तेसं अभवित्थाऽतिदारुणं राजसीहकुमारोव तस्मिमाणत्तिदायको 214 अस्समारुय्ह सम्पुण्ण-सेनङ्गो भीतिवज्जितो वाचाय क्रियतो चेव समुस्साहेसि सो भटे. [SL Page 659] [\x 659/] ( 215 युद्धोपकरणतो हेऽत्थ फिरंगा पबला अपि हीनसेनतया हिय्यो भटा पटिक्कमे मता. 216 तस्मिं किर रणे रुद्दे फिरंगरत्तरञ्जितं लोहितवण्णमापन्नं मुल्लेरियरणङ्गणं. 217 समरेसु पवत्तेसु लंकायं सेतजातिहि विजयो sÅhaÊana'smiæ वदन्तुच्चतमो इति. 218 नवीनायुधनिम्माने युद्धोपक्कमयोजने पवीणत्तं सदेसीनं अस्मिं युद्धेऽसि पाकटं. 219 राजसीहो फिरंगान मन्तोरट्ठागमं ततो वारेतुं कडुवेलादो मापेसि बलकोट्ठके. 220 भिन्नबला फिरंगाऽथ लद्धा भारततो बलं बलरकोट्ठे विनासेतुं सीहळानमभिक्कमुं. 221 सेनी विक्कमसीहो ते पराजेत्वा पलापयं कमतो चाऽनुबन्धित्थ याव कोलम्बकोट्ठकं. 222 तेसु कोट्ठं पविट्ठेसु घोसयं विजयद्धनिं फिरंगयोधखन्धेन सेनापति निवत्ति सो. 223 जयिनो राजसीहस्स वाहिनी जयवड्ढनं रुन्धित्वा सम्पहारेन चिरेन वसगं करी. 224 तदा रुद्धपुरट्ठा ते भक्खहीना फिरंगिया बिळालसुनखादीनं मंसं खादिंसु दुक्खिता. 225 बुदासम्पीळिता योधा इच्छन्ता जिवरक्खनं धम्मपालस्स हत्थस्स मंसम्पि नेव वज्जयुं. 226 थुल्लसीहळयोधानं मतानं रणभुमियं देहे लोणेन योजेत्वा भक्खिंसु सन्निधाय ते. 227 राजधानिबले भिन्ने धम्मपालो महीभुजो आरक्खाय फिरंगानं कोलम्बपुरमागमि. 228 कोलम्बनगरं येव फिरंगा जयवड्ढने धनसारं समानेसुं गेहोपकरणादिहि. 229 नगरा निक्खमन्ता ते धंसेत्वा मन्दिरादयो अयोग्गं जनवासस्स करिंसु जयवड्ढनं. 230 धम्मपलमहीपलं वसेत्वा वरमन्दिरे सक्कारमकरुं तस्स राजभावानुरूपतो. [SL Page 660] [\x 660/] ( 231 कोलम्बनगरञ्चेव सीतावङ्कपुरुत्तमं पविट्ठा सिरिसम्पत्ती विनट्ठे जयवड्ढने. 232 वाणिज्जादिनिमित्तेहि निवुत्थजननिस्सिता कोलम्बनगरी पत्ता कमतो अभिवड्ढनं. 233 ओत्थरते तदापोऽघो कल्याणिनदियापुरं. सोधेसुं तं निसेधेतुं मातिका पुरदक्खिणे. 234 जातस्सरं कलम्बुम्हि निखणित्वा विसालतं पापेत्वा वापिरूपेन संखरिंसु यथोचितं. 235 कम्मन्तिकस्स नामेन सरोयमेतिहासिको ततो पट्ठाय "b[X]ग्ञ[X]r[X]ग्ञ[X]"ति समञ्ञत्तमुपागमि. 236 जयवड्ढनठानीये पदेसे च तदन्तिके मायाधनु सकिस्सेरं पवत्तेसि ततो परं. 237 बली मायाधनू रक्खं ठपेसि वेरिवारणे नागलगामके चेव महातित्थपुरन्तिके. 238 हटसारधनं धस्त - वरमन्दिरकं पुन जयवड्ढनठानीयं न संखरितुमुस्सहि. 239 यस्सं छट्ठ सिरीपरक्कमभुजो सासी वसं सीहळं, राजा राहुलनाम सीहलकवी सासी वसन्तो यहिं, ख्याता पाचिकुवेरराजनगरी नामेन या सीहळे नट्ठा सा जयवड्ढनाख्यनगरी, सब्बा सिरी नस्सरा 240 धनाहारविहीनाऽसि तदा फिरंगवाहिनी दियोगुदमलेसाख्यो सेनी तेसं ससेनिको. 241 गन्त्वा नागलगामस्मिं निवुत्थं बलकोट्ठके सीतावङ्कनरिन्दस्स भटसेनं पलापिय 242 सोगतानं विहारग्गं कल्याणिपुरभूसनं विद्धंसेत्वा विलुम्पित्थ पोराणमेतिहासिकं" 243 गन्त्वा तहिं तहिं संघा-रामे देवालये तथा जनानं खेत्तवत्थूनि धनाहरे विलुम्पि सो. 244 अभिक्कम्म तदा सीता-वङ्कसेनिकवाहिनी मद्दित्थ नेकठानेसु फिरंगभटवाहिनिं. 245 असललीनमनोवाऽसि राजसीहो रणे तदा. अच्चयेनाऽसि भूपालो पितु मायाधनुस्स so. [SL Page 661] [\x 661/] ( 246 सम्बुद्धपरिनिब्बाना एकवीससतुत्तरे एकवीसतीमे वस्से अस्स रज्जोदयो भवि. 247 तदाव पतिकालम्हि सेबस्तियनराजिनो अच्चये मातुलो तस्स हेन्रिनामोऽसि भुभुजो. 248 द्वीहि वस्सेहि सो राजा सग्गकायमलङ्करि Ispä¤adesiko भुपो दुतियो पिलिपो ततो. 249 पठमपिलिपनामेन फिरंगे पाऽसि भुभुजो. लङ्कायम्पि फिरंगेसु आणा तस्स अवत्थरी. 250 कोलम्बजापनासन्ने हित्वा खुद्दपदेसके आणाय राजसीहस्स विसयोसि तिसीहलं. 251 देसपालक्कमे छेके रज्जस्स फिरतं पिहं भातादिकेपि घातेसि किरीटापेक्खसंकिते. 252 ततो राजा राजसीहो फिरंगबलमद्दनं कातुकामोऽभिगन्त्वान रुन्धि कोलम्बकोट्ठकं. 253 तदा सेङ्खण्डसेलस्मिं जयवीरोऽपभूपति अहितो राजसीहस्स धम्मपालहितेसको, 254 उपकारं फिरंगानं करोतीति सभावतो ञत्वा मद्दितुकामो तं यातो सेनाय सो तहिं. 255 राजसीहेन सङ्गामे जयवीरो पराजितो मन्नारमं पुरं गञ्छि फिरंगारक्खपेक्खको. 256 नेसि तत्र धनं सेट्ठं लोकनाथं सधीतरं जयसीहव्हयं भागिनेय्यं परिजनञ्च सो 257 आरक्खाय फिरंगानं वसं तस्मिं यथासुखं सोगतत्तं जहित्वान पत्तो कतोलिकत्तनं. 258 वीरसुन्दरभण्डारं पोराणराजवंसिकं राजसीहो करी रज्जपालकं सिरिवड्ढने. 259 रज्जपलनयुत्तो सो विचारबुद्धिहीनको चरं राजहितेसीव रहो अहितमाचरि. 260 ञत्वा तस्स विरुद्धनि कम्मानि राजकेसरी कुद्धोऽपायेन तं हन्तुं कमं सज्जि यथोचितं. 261 परितोसवसा राजकिच्चे वट्टारमव्हयं वालगामञ्च दातुन्ति pakkositvÃnu'pÃyato. [SL Page 662] [\x 662/] ( 262 कूटावाटेऽन्तरामग्गे खिपित्वा घातयित्थ तं तस्स कोनप्पुबण्डार-नामो होति तनूरुहो 263 करोमि पितुघातस्स पटिवेरन्ति सो तदा कोलम्बनगरं गञ्छी फिरंगारक्खमेसयं. 264 फिरंगा दोनजोनाभिधानेन तं सलद्धिकं कारयित्वा नयुं गोवं आयती-फलपेकक्खिनो. 265 जयवीरोऽपराजा सो मन्नारमपुरट्ठितो यथाकम्मं गतो आसि असम्पुण्णमनोरथो. 266 दोनकतरिनाख्याय कित्तुलद्धिं पवेसिता लोकनाथासुता तस्सा वसी मन्नारमे पुरे. 267 दोनपिलीपनामेन लद्धलद्धिप्पवेसनो जयसीहोऽनुजापुत्तो वसी फिरंगभारते. 268 राजसीहोथ संगामविरतो विस्समे रतो सेनं वड्ढयि सज्जेसि युद्धोपकरणानि च. 269 इस्सेरं राजसीहस्साऽसेसं दीपमवत्थरि. तं सराजाति मञ्ञिंसु भिय्यो दीपनिवासिनो. 270 ततो रुन्धितुकामो सो कोलम्बबलकोट्ठकं बियगामे महासेनं सन्निपातेत्व कोट्ठके; 271 उपधारेसि पणणास - सहसस्सुत्तर - सेनिके सब्बायुधेहि सम्पुण्णे असल्लीनमने रणे. 272 एकवीससते बुद्ध - वस्से बत्तिंसतुत्तरे तायुलाराय सेनाय राजा कोलम्बमागमि. 273 तदा भूपसुखावास-मन्दिरं कालिकं यहिं तण्ठानं मालिगाकन्द-नामेन ख्यातिमागतं. 274 राजा सेनं पुरक्खत्वा योधेसि बलकोट्ठकं फिरंगापि अभिक्कम्म योधेसुं भीतिवज्जिता. 275 वत्तो कतिपये मासे वारेन वरमाहवो राजा लद्धजयोपाऽदो अन्ते जेसुं फिरंगिया. 276 चरन्ता ते ततो सिन्धु - तीरदेसे यथारुचिं आरामनगरग्गामे विलुम्पिंसु सुनिद्दयं. 277 पतिकाला पनेकच्चे सेनिका च धुरे ठिता कुलित्थिनं कुमारान - मच्छिन्दिंसु pilandhane. [SL Page 663] [\x 663/] ( 278 छिन्दित्वा पातयन्ता ते नाळिकेरद्दुमादिके फलानि परिभुञ्जिंसु आरामेसु सदेसिनं. 279 वारेन वारमेवं ते विनासेन्ता पुरादिके विण्हुदेवालयं पत्वा देविन्दपुरसण्ठितं 280 विलुम्पन्ना तहिं संघारामञ्च देवमन्दिरं हेमरजतबिम्बादिं नावत्तयमितं हरुं. 281 विपरीतमती राजा राजसीहो तदा भवि. सोगतं समयं हित्वा सिवलद्धिं निकामयि. 282 कुद्धो सोगतभिक्खूसु घातेसि ते समूहतो; झापेसि सोगते गन्थे धम्मनीतिपरम्मुखो. 283 सिरिघनसिरीपादं समन्तकूटसण्ठितं अच्छिन्दित्वा अकारेसि सिवपूजकसन्तकं. 284 उक्कण्ठितजनो तेन राजसीहो नरिस्सरो अक्खमोऽसि फिरंगानं साहसकम्मवारणे. 285 अञ्ञायेन नरिन्दस्स कुपिते सोगते जने असन्तत्तं समुप्पन्न - महोसि सिरिवड्ढने. 286 तदवत्वाफलं लद्धुं पतिकालधुरन्धरा उपायं चिन्तयित्वान निच्चानि पटिपादसुं. 287 दमेण्डोसाभिधो सेनी भटसेनापुरक्खतो यथावुत्ते कुमारे द्वे purakkhatvÃna'bhikkami. 288 दस्सनेन कुमारानं सन्तुट्ठा सीहला पुरं पवेसेसुं फिरंगे ते कुमारेहि सहागते. 289 राजसीहवीरोधानं कुमारेसु पसन्नता पच्चयोऽसि फिरंगान मासयस्स समिद्धिया. 290 सोऽथ फिरंगसेनानी तोसयन्तो महाजनं कत्वाऽवनिपतिं दोन-पिलिपाख्य-कुमारकं; 291 सेनापतिं करित्वान दोनजोनकुमारकं पुररक्खाय सेनञ्च ठपेत्वा सिरिवड्ढने; 292 मद्दितुं राजसीहस्स बलं युद्धाय सज्जितो सीतावङ्कपुरं गन्तुं निक्खमी सिरिवड्ढना. 293 वेरं बन्धि फिरंगेसु दोनजोनकुमारको AdatvÃna'ttano रज्ज - मितरस्स पदानतो. [SL Page 664] [\x 664/] ( 294 Nikkhantesu फिरंगेसु न चिरेन चमुपति राजानं विसदानेन मारेत्वा भुभुजोऽभवि. 295 सिरसा पतिगण्ही सो भिक्खुसंघानुसासनिं महाजनो पसन्नोऽसि तेन तस्मिं महीभुजे. 296 सो छत्तिंसतिमे वस्से एकवीससतुत्तरे दोनजोनव्भयेनेव हित्वा कतोलिकागमं; 297 विमलधम्मसूरोति नामेन सिरिवड्ढने अभिसेकं लभित्वान राजाऽसि बुद्धमामको 298 तमसम्भावितं सिद्धिं दमेण्डोसाचमूपति सुत्वा मञ्ञं सदुब्बल्यं सीतावंकाभिमद्दने; 299 असक्कोन्तो पुनागन्तुं पुरम्पि सिरिवड्ढनं निवत्तित्वा तताऽगञ्छि कोलम्बबलकोट्ठकं. 300 आरक्खकबले तस्मिं सेंखण्डसेलसण्ठिते सपक्खे करि भुपालो सीहळुप्पन्नसेनिके 301 फिरंगेसु दुराचारे केचि काराय पक्खिपि. जेत्वाक्खिकण्णनासादिं कोलम्बं केचि पेसयी. 302 पच्चत्थिको भवित्वान फिरंगानं महीभुजो विमोचेसि सुपीळेत्वा सजने कित्तुलद्धितो. 303 विमलधम्मसूरस्स राजत्तं सिरिवड्ढने तेजस्सि राजसीहो सो न सहित्थ कथञ्चिपि. 304 कुद्धो सो युद्धसज्जोऽरुयोधसेनापुरक्खतो महावेलपदेसम्हि खन्धवारं निवेसयी 305 विमलधम्मसूरोपि वेरस्स पितुघातने पटिवेरं करिस्सन्ति युद्धसज्जोऽभिनिक्खमि. 306 द्विन्नं तेसं रणं वत्ति बलनाख्यरणङ्गणे राजसीहो हयारूळ्हो भीमं दस्सेस विक्कमं. 307 चोळदेससमुप्पन्ना'-रिट्ठकीवेन्दुनामको कमेनुच्चपदं पत्वा सेनानित्तमुपागतो. 308 सो जयवीरभण्डरो इति नामन्तरस्सुतो अस्मिं रणे पुरोगामी आसि किच्चविधायको. 309 तथापि राजसीहस्स वाहिनी रोगपीळिता कमतो दुब्बलीभूता पटिक्कन्ता रणङ्गणा. [SL Page 665] [\x 665/] ( 310 वेणुकण्टकसंविद्धपादो "पितन्गड" व्हयं राजुय्यानमुपाम्म पतिक्रियं लभि. 311 उस्सन्नपादपीळोऽथ सीतावङ्कपुरुत्तमं नीयमानोऽन्तरामग्गे आसि मच्चुपरायनो. 312 सत्ततिंसतिमे वस्से एकवीससतुत्तरे मियन्तो राजसीहोऽय माहूय बहु भिक्खवो; 313 अच्चयं देसयित्वान खमापेत्वान भिक्खवो पुनापि सोगतो हुत्वा देहन्तरमुपागमि. --------- द्विनवुतिमस्स ऊनपूरणं 1 सत्तुपद्दवतो नट्ठ - सत्थालोकेध सीहळे सत्थदीपमजालेसि सुधी धम्मद्धजो तदा. 2 अलगियादिवण्णाक्ख्यो धीमा तस्स तनूरुहो दित्तिं पापेसि संभासं गन्थसम्पादनादिना. 3 धम्मसोण्डककब्बञ्च कुसजातककब्बकं तम्बचूळकसन्देसं सुभासितञ्च सो करी. 4 राजसीहच्चये राजसूरियव्हयखत्तियो राजासि जयवीरस्स उपक्कमेन सो मतो 5 निकपिट्ठकभण्डारनामोऽथ पञ्चवस्सिको कुमारो राजसीहस्स भागिनेय्योऽसि भुभुजो. 6 जयवीरोऽग्गजं तस्स परिनेतुं समुस्सहि. वायामे विफले तस्मिं फिरंगपक्खिको भवि. 7 योधेन्ता जयवीरोपदेसेन पतिकालका सीतावङ्कमगण्हिंसु भिन्दित्वा बलकोट्ठके. 8 आणाय धम्मपालस्स पतिकालोपदेसतो पालिता जयवीरेन सीतावङ्कपुरी ततो. 9 पलायन्तं गहेत्वा तं दहरं भुमिपालकं नेसुं गोवं फिरंगा सो वसं तत्र दिवंगतो 10 दुब्बल्यनिच्चलीभुता जयवीरसमुस्सुका फिरंगा सकलं दीपं वसीकातुमचिन्तयुं. 11 तदा पेदुरु लोपस्द सोसाख्यो ख्यातनाविको कोलम्बतित्थमागञ्जि गच्छं गोवपदेसकं. [SL Page 666] [\x 666/] ( 12 कपितनधुरी अत्र पेदुरुहोममव्हयो अभिनन्दिय तं वत्वा पवत्तिमखिलं इध; 13 "विमलधम्मसुराख्यं रिपुराजं पमद्दिय उद्धरट्ठं वसीकातुं खिप्पं पेसेतु वाहिनिं" 14 इति गोवपदेसम्हि पतिराजस्स सासनं दत्वा पेसयि सो गोवं गन्त्वा सब्बं निवेदिय 15 उपकाराय पेसेत्वा कोलम्बं योधवाहिनिं लङ्कारज्जं वसीकातुं समयो यन्त्युदीरयी. 16 पतिराजा फिरंगानं दुब्बल्यं सीहळे तदा सल्लक्खेत्वा धुरट्ठेहि पतिकारमचिन्तयी. 17 गवन्तरपदं दीपे फिरंगियपदेसके तस्मिं पेदुरुलोपस्दसोसाख्येव समप्पीतुं. 18 राजानमपनेत्वान दोनकतरिनव्हयं गवन्तरेन tenu'ddharaÂÂharajjebhisi¤cituæ, 19 लोकनाथापराख्यं तं कुमारिं रज्जसामिनिं तस्सेव भागिनेय्यस्स परिनेतुञ्ञ्च तीरयि. 20 नवतिंसतिमे वस्से एकवीससतुत्तरे ससेनो सो इधागञ्छि फिरंगादिगवन्नरो. 21 न चिरेनव सो युद्धसज्जो सीहलभुभुजं गण्हितुं निक्खमी गन्तुं पुरं सेंखण्डसेलकं. 22 जयवीरोपि सेनानी सीतावङ्कपुरे ठितो तस्सेकतो भवी वीससहस्सधजिनीयुतो. 23 तुट्ठो गवन्तरो तेन लोकनाथापरव्हयं दोनकतरिनं पुब्बचारिनिं गमने करि 24 रज्जसामिनिया तस्सा दस्सनेन मुदुत्तनं पत्तो जनो न दस्सेसि विरोधं तस्स किञ्चपि. 25 बलनाक्ख्यं रणक्खेत्तं समागन्त्वा गवन्तरे खन्धावारं निवेसेत्वा युद्धसज्जे ठिते सति, 26 विमलधम्मसूरो सो उपायविधिकोविदो करी सज्जुफलोपायं जयवीरविनासने. 27 "ससेनमज्जदेवस्स निय्यातेमि गवन्तरं, यथापटिस्सुतं मय्हं हेट्ठारट्ठोपराजतं. [SL Page 667] [\x 667/] ( 28 Detu devoti सन्देसं वरहत्थे समप्पिय राजिनो जयवीरेन दिन्नं पण्णंव पेसयी. 29 चरो राजन्तिकं पण्णं रहो नेत्तोव सञ्चरी दिस्वा फिरंगयोधा तं गवन्नरस्स दस्सयुं. 30 पण्णमोलोकयित्वान गवन्तरमहासयो जयवीरस्स दस्सेत्वा याचिते तेन सासने. 31 अदत्वाऽवसरं तस्स निद्दोसत्तनिदस्सने असितुण्डेन हन्त्वान घातेसि जयवीरकं. 32 जयवीरे मते तस्स भटा सीहळदेसिका रञ्ञो पक्खमगण्हिंसु हित्वा फिरंगवाहिनिं. 33 आरभिंसु ततो युद्धं सङ्गामे हिंसने तहिं पक्खद्वयगता योधा दस्सेसुं भीमविक्कमं. 34 तस्मिं महति संगामे फिरंगियभटा बहु मता च वणिता चासुं सेसा भुभुजत्थगा. 35 वणितोऽट्ठसु ठानेसु सेनापति गवन्तरो रणङ्गणे पतित्वान रञ्ञो हत्थगतोऽभवि. 36 दयायामित्तयोधानं तिकिच्छापेसि भुभुजो. गवन्तरो अतेकिच्छ-वणेहि निधनं गतो. 37 गवन्नरसरीरस्मिं राजा सच्चरितानुगं बहुमानं पदस्सेत्वा देहकिच्चं सुकारयि. 38 दुब्बिनीते भटे हत्थ-कण्णनासादि-छेदता दण्डत्वा पेसयी तेसं कोलम्बबलकोट्ठकं. 39 पतिकालभटे साधु-सिक्खिते तु यथोचितं सक्करित्वा नियोजेसि किच्चाकिच्चेसु नेकधा. 40 असय्होसि फिरंगानं सङ्गमेऽत्र पराजयो छिन्नकण्णादिके दिस्वा सजनोऽसुं सुदुक्खिता. 41 लोकनाथं पुरे नीतं आराधेतुं महाजनं राजयुत्ता गहेत्वान आनेसुं भुभुजन्तिकं. 42 उद्धरट्ठिय-रज्जस्स सामिनी सा कुमारिका रञ्ञो अग्गमहेसित्ते अभिसित्ताऽसि रूपिनी. 43 महाजनहितेयीन्या सोऽभिसेकोऽसि अत्थदो रज्जस्स चेव राजस्स सन्तिया paccayo bhavi. [SL Page 668] [\x 668/] ( 44 पतिकालपदेसम्हि लङ्कायादिगवन्नरो सेनीसो सह सेनाय नट्ठोति रणभुमियं; 45 सुत्वा खिन्नमने गोवट्ठितो अग्गगवन्तरो पुनापि सेनं सज्जेत्वा पबलं रणकोविदं; 46 एकताळीसमे वस्से एकवीससतुत्तरे कोलम्बनगरं लङ्का-विजयत्थमपेसयी. 47 पठमो पिलिपो राजा फिरंगदेसपालको निजं रज्जद्वयं हित्वा vassema'smiæ दिवंगतो. 48 Ispä¤adesiko येव दुतियो पिलिपो ततो फिरंगीसोऽसि तस्साणा vijitesva'tha पत्थरी. 49 दोनजेरनिमोदासवेदानमो तदा पन गवन्तरपदं पत्वा सेनाय लंकमागमि. 50 जातियाऽरुद्दरूपोऽयं दुतियो हि गवन्नरो सबन्धुनासवेरस्स पटिवेराय पेसयी 51 न चिरेनेव सो उद्धरट्ठरज्जप्पदेसके कतिपये पमद्दित्वा पबलत्तं पकासयि. 52 उद्धतो तेन सो उद्धरट्ठरज्जम्पि मद्दितुं धम्मपालमहीपालसेनञ्चेव सदेसिकं; 53 विदेसिकञ्च तं सेनमादाय समरत्थिको सेंखण्डसेलनगरं गन्तुकामो अभिक्कमि. 54 वेरन्तरो स पीळेसि मग्गे जनमनेकधा तेसं सन्तकवत्थूनि बलक्कारेन गाहयी. 55 विमलधम्मसूरोपि राजा समरकोविदो बलनाख्यरणक्खेत्तमसम्पत्ते गवन्तरो 56 एदिरिल्लाख्यसेनानीपमुखं योधवाहिनिं पेसयी ता उभो सेना बलनम्हि समागमुं. 57 कतिपाहन्तरे वत्ते रणे महति भिंसने पटिक्कमो फिरंगानमासी समरभुमितो. 58 उक्खिपित्वा तदा तत्र पूजका क्रोसलञ्छनं कित्तुनामसमुग्घोसा उस्साहेसुं सपक्खिके. 59 यन्तनाळिप्पहारेन वणितो गसपरव्हयो पूजको समरक्खेत्ते तदा पति सुदुब्बलो. 60 सगारवं समुक्खिप्पापनेतुं रणभुमितो हत्थिक्खन्धे ठपेत्वान बन्धिंसु तं सुनिच्चलं. [SL Page 669] [\x 669/] ( 61 Bhito भीमेन घोसेन हत्थि धावितुमारहि; गस्परो रुक्खसाखादिघट्टेन चुण्णितो मतो 62 रणभुमिपटिक्कन्ता हतसेसा फिरंगिया चतुकोरलमज्झेन कोलम्बनगरं गता. 63 उद्धरट्ठीय-राजस्स ञत्वा बलमहन्ततं युद्धासं तेन वज्जेसि फिरंगिय-गवन्तरो. 64 तथापि रुद्दकम्मो सो खिपित्वा दहरे नभं असितुण्डेन गाहेन्तो घातापेसि सुनिद्दयं. 65 कुम्भीलगोचरत्तेन खिपित्वा नदियादिके मातापितादयो तेसं घातेसि आदयापरो. 66 सततुपद्दवतो थोकं लद्धस्सासो महीभुजो वड्ढेसि नगरग्गामे महाजनहितत्थिको. 67 दिसासु सचिवे सम्मा देसपालनकोविदे योजेत्वा सामरक्खाय किच्चानि पटिपादयि. 68 तेनासि सुभगं रट्ठं कलहादिविवज्जितं. राजा पीतिमनो आसि, सुखितोसि महाजनो. 69 दाठाधातुभदन्तं सो पुरा लबुजगामतो मायाधनुनरिन्देन रक्खितं वरमन्दिरे; 70 सेंखण्डसेल मानेत्वादिभुमे नवमन्दिरे बहुस्सवेन वड्ढेत्वा पूजाविधिमकारयी. 71 सेंखण्डसेलनगरग्गहणुस्सुकेवं नट्ठा फिरंगियभटा गणनातिवत्ता, हित्वा विपत्तिकरणिं तसिणानुवुत्तिं धीरा सदत्थनिरता सुखिता भवन्ति. 72 सभावधम्मसापोऽयं मुत्तिमाति वचोचितो सदाऽधिपरियादिन्नो धम्मपालो महीभुजो; 73 द्वितालीसतिमे वस्से एकवीससतुत्तरे फिरंगानं वसं हित्वा आसि मच्चुवसं गतो. 74 दोनजुवानुपाधिस्स वत्तमानो वियोऽचितं घासच्छादविहारादो फिरंगे अनुयायि सो. 75 अपुत्तो सो धरन्तोव लङ्कारज्जं ससन्तकं अदासि चागपत्तेन फिरंगधरणिस्सरे. 76 तस्स सरीरनिक्खेपो फिरंगेहि सगारवं कतो कोलम्बठानीये फिरंगदेवमन्दिरे. [SL Page 670] [\x 670/] ( 77 दोनजुवानदेहस्स सम्मनत्थमितो तहिं अञ्ञेसं देहनिक्खेपो फिरगाणय वारितो. 78 अयं हि सोगते रज्जे सीहळे bhubhujassi'dha हित्वा सजातिवारित्तं देहनिक्खेपसाधने; 79 कतोलिकागमायात - चारित्तविधिसाधितो आदिमो देहनिक्खेपो अयमेवन्तिमो तहिं. 80 वीमलधम्मसूरो सो धम्मपालस्स अच्चये कित्तिमा अग्गराजाऽसि देसपालनपण्डितो. 81 दिन्नं पिलिपराजस्स अग्गरज्जन्ति सीहळे फिरंगा उस्सहुं तस्स अग्गराजत्तसाधने. 82 तदत्थं मालवानम्हि फिरंगपक्खिके जने समानेत्वा पवत्तेसुं फिरंगा जनसंसदं, 83 करिंसु संगरं तत्थ pilipassa'ggarÃjataæ उरीकत्तुं सदेसीन-मायत्तं तेन रक्खितुं. 84 दोन जेरनिमोदास-वेदुनामो गवन्नरो रक्खितुं अधिराजत्तं pilipassi'dha सीहळे 85 उच्चट्ठानन्तरादीहि तोसेत्वा पभुसीहळे पदेसपालनं तेहि करेतुमुस्सही तदा. 86 साहय्येन पलुद्धानं हित्वा नीतिं चिरागतं पालेतुमिच्छि सो दीपं फिरंगराजनीतिया. 87 पाहातुं सीहळं नीतिं नेव इच्छि महाजनो गवन्नरस्स वायामो तेन सोऽसि निरत्थको. 88 धम्मपालप्पदत्तेन पण्णेन दीपपालने उस्साहो हि फिरंगानं मन्दत्तसूचको भवि. 89 दोनजुवानभुपेन रज्जभारं निजच्चये पिलिपस्स पदानीया नाऽसि नीतीह सीहळे. 90 मते अपुत्तके राजे लङ्कारज्जप्पसासकं भिक्खुमतानुगाऽमच्चा तीरेन्ति जनसंसदे. 91 नीतमिममजानन्ता साठेय्योपहताऽथ वा निरत्थतं नमञ्ञिंसु पण्णस्सातीतराजिनो. 92 विमलधम्मसूरस्स सेंखण्डसेलके पुरे कमेन अधिराजत्ते थिरत्तनमुपागते. [SL Page 671] [\x 671/] ( 93 धम्मपालनरिन्दस्स चागपत्तेन सीहळे अपेक्खा रज्जलाभस्स फिरंगानपक्कमि 94 फिरंगाणाय दीपस्मिं पदेसस्स पवत्तते मन्त्वा राजायतिं दोसं रज्जारक्खं सुयोजयी. 95 अयोनिप्फादनत्थाय नवीनायुधसज्जने कम्मागारे नेकसते पतिट्ठापेसि भुपति. 96 सत्तुनं वारणत्थाय योधे युद्धप्पवीणके बलकोट्ठेसु नेकेसु निवेसेसि तहिं तहिं. 97 सुखवासानुरूपेहि पासादमन्दिरादिहि सोभेसि नगरं सम्मा महाजनहितत्थिको. 98 साधिपच्चप्पचाराय पतिकालगवन्तरो रणे कतिपये कत्वा पटिक्कमि पराजितो. 99 कोट्ठे कतिपये रञ्ञो सेना फिरंगसन्तके आदा तत्रट्ठके योधे कारागारगते करि 100 विमलधम्मसूरस्स सत्तिञ्चालीनकिच्चतं ञत्वा गवन्नरो सोयं युद्धासं सब्बथा जहि. 101 एवं दुब्बल्यमापन्नो असवेदुगवन्नरो कोधग्गिना समादित्तो सेंखण्डसेलभूमिपं; 102 हत्तुं कुमन्तणं कत्वा धनलोभपलोभिते फिरंगिये चरे पञ्च उद्धरट्ठमपेसयी 103 मानुवेलदियेसव्हो चिरं फिरंगनिस्सतो सीहळो राजसम्भत्तो ञत्वा तं राजिनो वदि. 104 सदेविकस्स भुपस्स सम्मुखं बलकोट्ठके सङ्गरस्सङ्गिकाराय दूताति दम्भनिस्सिते 105 ते चरे बलनं पत्ते आदा राजनियोगतो अपराधानुरूपेन दण्डेसुं राजयुत्तका 106 मानुवेलदियेसोऽयं फिरंगजातिको इति इतिहासञ्ञुनो केचि वदन्ति वितथं हि तं. 107 मानितो सो नरिन्देन निजजीवितदायको महामुदलिठानेन उळारेन धनेन च. 108 अत्थुत्तरयुरोपसमिं रज्जमोलन्दनामकं रिपुक्खेत्तं फिरंगानं वणिज्जाय समुस्सुकं. [SL Page 672] [\x 672/] ( 109 ओलन्दलंसिनामेहि सुता तन्देसिका चिरं पावीनुट्ठान भण्डानि केसुं फिरंगदेसतो 110 पच्छोलन्दफिरंगानं भेदेन पतिकालका ओलन्ददेसवासीहि वज्जेसुं कयविक्कयं. 111 ओलन्दा तस्स वेरस्स पटिवेरकरा ततो पाचीनदिसमागम्म केतुं भण्डे समुस्सहुं. 112 ओलन्द देसवासीनं वाणिजसंहती तदा हट्ठुं पाचीनभण्डानि पेसयी छेकनाविके. 113 अट्ठतिंसुत्तरे एक - वीससतमवच्छरे ते सुपत्थनतो पुब्बदेसं पठममागमुं. 114 युद्धायुधसुसन्नद्धा नावातेसं ततो परं चरुं पाचीनदेसेसु फिरंगपटिकण्टका. 115 जोरिसवेन इस्पिल बर्जनाख्यो चमूपति पञ्चताळीस म वस्से एकवीससतुत्तरे, 116 ओलन्दयुद्धनावाहि तीहि लङ्कमुपागतो दीपपाचीनभागस्मिं ओतरी दीगमण्डले. 117 अपस्सित्थ च दीपस्मिं लमंगमरिवादिनं निजवाणिजसंहत्या पत्थितानं सुलब्भतं. 118 फिरंगेहि विरोधित्तं ञत्वा भुपतिनोऽथ सो सेंखण्डसेलकं गन्त्वा राजं पस्सि सगारवं. 119 अभिनन्दिय भुपो तं अञ्ञासि संकथारतो अञ्ञमञ्ञ विरोधञ्च फिरंगोलन्दजातीनं. 120 वाणिज्जाय सदेसीहि कोट्ठकं दीघमण्डले मापेतुं संगरं' कासि रञ्ञा इस्पीलबर्जनो. 121 सं विरोधं फिरंगेहि पकासेतुं चमूपति तेसं नावं गहेत्वान दत्वा भुपस्स निग्गतो. 122 अप्पसादो महीपस्स पतिकालसमुट्ठितो पच्चयोऽसि चमूपस्स अज्झासयसमिद्धिया. 123 वस्सच्चयेऽथ सिबोल्ड - द vìÃkhyo चमूपति युद्धनावासमूहेन दीघमण्डल मागमि. 124 सुरापानरतोपाऽयं सदाचारपुरस्सरो राजसन्दस्सनं पत्वा निवत्तो राजमानितो. [SL Page 673] [\x 673/] ( 125 नावत्तयं फिरंगानं गहेत्वा सो चमूपति सुत्वा मेचेतुकामेति भूपो तत्थ उपागमि 126 असम्पत्तेवि भूपाले नावाऽसुं तेन मोचिता अनापुच्छा कते तस्मिं भुपेऽनत्तमने सति 127 पस्सितुं निजनावासो राजं याचि चमूपति पटिक्खिपि महीपो तं सङ्कियं तस्स यावनं. 128 सुरामत्तो स सेनानी नावापत्तपरम्मुखं महीपतिमसारुप्पवाचाहि समुदाचरि. 129 संकुद्धो तस्स वाचाहि आमन्तेत्वा निजे भटे "बन्धथ soïameta"nti पञ्ञासं सहसेनिना. 130 बज्झन्ते राजयुत्तेहि सेनीसे तस्स सेवका विरुद्धाऽसुं मता तस्मिं पञ्ञासं सहसेनिना. 131 सुराधुत्तो किस्स सोभे युत्ति तस्सोचिता भवि भवं युद्धं वा सामं वा bhajatu"ti निवेदनं. 132 पेसयित्थ मतोलन्द - सेनीसोऽपपदट्ठिते सेंखण्डसेलगो राजा जेकब्पिटर नामके 133 असमेक्खितकम्मेऽदं फलन्ति निजसामिनो यञ्ञन्तो सोपि नावीसो अकुद्धो विय निग्गतो. 134 मज्जुमत्तो धजिनिपति सो vìanÃmo नरिन्दे लङ्काधीसे दुवचनपथं वोहरन्तो विनट्ठो! तस्मा मज्जं मतिहिरिसिरीहारकं वज्जयनत्वा आराधेतं भवभयहरं सन्तिमग्गं सुधीमा. द्विनवुतिमस्स ऊनपूरणं 1 विमलधम्मसूरो हि राजा जनहिते रतो सदा पच्चयदानेन भिक्खु संघमपीणयी. 2 महता धनदानेन विहारपटिमादिकं कारेसि नेकठानेसु रतनत्तयभत्तियं. 3 सदेस सत्तुभूतानं फिरंगानाऽभिमद्दने समुस्सुक्कोऽसि सब्बत्थ सब्बदाऽलीनमानसो. 4 पच्छाऽतेकिच्छगेलञ्ञो रज्जे sattunu'paddavaæ मञ्ञं बाल्यञ्च पुत्तानं पतिकारमचिन्तयी. [SL Page 674] [\x 674/] ( 5 कुमारिन्दं महाभागं कनिट्ठं सासनट्ठितं सेनारतनमानेत्वा अकासि रज्जसामिनं 6 तस्मिं निय्यातयी पुत्तिं महेसिं च तयो सुते किच्चमेवं समापेत्वा दिवंगतोऽसि भुपति. 7 सत्ततालीसमे वस्से एकवीससतुत्तरे सेनारतन राजञ्ञो लद्धा सो अभिसेचनं, 8 AggarÃja'si लङ्कायं लोकनाथासमव्हया भातुराजमहेसीव तस्सापाऽसि महेसिका. 9 मायाधनूव्हयो ऊवदेसे राजकुमारको लङ्कारज्जं निजायत्तमिति युद्धाय उग्गतो 10 खुद्देन सम्पहारेन पलायित्वा पराजितो निजाय देविया सद्धिं भारतं समुपागमि. 11 ततो कतिपये वस्से सोमो वत्तित्थ दीपके रज्जासा हि फिरंगानं नेव सन्तिमुपागमि. 12 ते पन्नासाधिके एकवीससतमवच्छरे अन्तोवास पेरेराख्यो पतिकालधुरट्ठको. 13 निजायत्तपदेसेसु फिरंगतोम्बुलेखनं SÅhaÊäca विञ्ञूनं साहय्येन समापयी. 14 फिरंगपतिराजाऽथ भारता योधवाहिनिं सत्तसतमतं युद्ध - नावाहि इध पेसयी. 15 उद्धरट्ठमुखो गञ्छि सद्धिं तेहि गवन्नरो गामक्खेत्ते विनासेन्तो पीळेन्तो जनसंहतिं, 16 युद्धभीतिसमुपन्नो तेनाऽसि पुन सीहळे भूपो पुरा पलायित्वा ऊवरट्ठमुपागमि. 17 सपुत्तदारो सो तस्मिं विहासि महियङ्गणे Devi'ssa राजसीहाख्यं कुमारं जनयी तदा. 18 दाठादातुभदन्तोपि निजजीवित सन्तिभो निधाय गोपनीयम्हि ठाने गोपेसि भुभुजो. 19 फिरंगा हि तदा राज सुञ्ञं सेंखण्डसेलकं निस्सङ्का पविसित्वान विलुम्पन्तो यथारुचिं, 20 राजगेहं विनासेत्वा कत्वा पुरञ्च निज्जनं मापेत्वा बलने कोट्ठं रक्खे योधे नियोजयुं. [SL Page 675] [\x 675/] ( 21 दोनजेरनिमोदासवेदु गवन्नरो ततो गोवं गञ्छाचिरेनेव पत्वन पतिराजतं. 22 पञ्चपन्नासवस्सम्हि एकवीससतुत्तरे गवन्नरोऽभवी दोनप्रन्सिस्कुदमिनेससो. 23 Sopu'ddharaÂÂhaddhÃya महासेनाय पाविसि सीहळा तं पलापेत्वा गण्हुं बलनकोट्ठकं. 24 सङ्गामासं जहित्वान पतिकाल ततो परं धनजञ्चयनुस्सुक्का उपायं तत्थ योजयुं. 25 लमङ्गजनितो लाभो तेसमासि पधानको किच्चकारीविभागोत्र महाबद्दव्हयो भवि. 26 बलिट्ठा नीतिया आसुं तंविभागधरट्ठका. लभन्ति देसवागादिं लमङ्गनीतिभेदका. 27 रोपनञ्च लमङ्गानं निचयो विक्कयो कयो सब्बमेतं फिरंगान - मायत्तमासि नीतिया. 28 तदा महेसिया आदिराजजो जेट्ठपुत्तको राजसूरो कुमारोदकीळाय नदिया मतो. 29 "एसो रज्जं निजे पुत्ते दातुं भुपेन योजितो उपायो" इति सोकेन देविपि निधनं गता. 30 तदाऽनीतिकवारोऽसि सब्बथाऽत्र गवन्नरो, दोसे तस्स निवेदेसुं पतिराजस्स भारते. 31 अव्हातो सोऽनुयोगाय पतिराजेन गोवकं गच्छन्तो भीतिसत्तत्तो मग्गेव निधनं गतो 32 अथाग मनुवेल्मास करञञ्ञस्होमनव्हयो पतिकालपदेसेसु पत्वा गवन्नरत्तनं 33 सत्तपन्नासवस्से सो एकवीससतुत्तरे इधोऽतिण्णे चिरेनेव सेनं नेसि थिरत्तनं. 34 योध सेनाय सो गन्त्वा विलुम्पन्तो पुरादिकं ऊवबदुल्ल देसादो घातेसि गामिके बहू. 35 तदा तस्स भटा रोग - पीळिता बहवो मता सेसकेहि निवत्तो सो कोलम्बपुरमागमी. 36 सो दुवस्सेन निक्खन्तो ततो गवन्नरासनं दोननुञेञ्ञालवारिसपेरेराख्यो अलङ्करी. [SL Page 676] [\x 676/] ( 37 Saseno उद्धरट्ठं सो गन्त्वा बलनकोट्ठकं दुब्बलं सुत्थिरं कत्वा रक्खे साधु निवेसयी. 38 अभीरू तरुणो कोचि पोसो दामरिको तदा सीतवङ्के पुरे राजा बण्डारो निकपिट्ठिको 39 वदन्तो "अहमेवाति-फिरंगपटिकण्टको" दामरिकाय सेनाय सेट्ठो hutvÃna'bhikkami 40 तस्स पक्खं गमुं भिय्यो फिरंगुक्कण्ठसीहळा फिरंगे सम्पहारेन पराजेसि स दामरो. 41 साठेय्यं तस्स ञत्वान पच्छादामरवाहिनी अपक्कमित्थ तं हित्वा; ततो सो दुब्बलो भवि. 42 फिरंगा तस्स दुब्बल्यं विदित्वा पहरिंसु तं नामम्पिस्स न सूयित्थ पलातस्स ततो परं, 43 कुरूविटक बण्डारो इति नामेन विस्सुतो रोमानुभत्तिकन्तोनि - बरेन्तु नाम सीहळो, 44 लद्धिञ्चेव फिरंगे व हित्वाऽसि राजसेवको पच्छा ऊवदिसायं सो आधिपच्चमुपागमि. 45 दक्खिणपच्छिमासासु फिरंगबलकोट्ठके पदेसेहि सहादाय अदा भुपे स कित्तिमा. 46 फिरंगा बलने कोट्ठे घातेसुं राजदूतकं कोट्ठमादा भटा रञ्ञो रक्खे काराय पक्खिपुं. 47 अथाऽजिविरता रञञ्ञा फिरंगा संगरं करुं तेन भुपो लभी तित्थे तिकोणमलयादिके. 48 फिरंगानं पदातुञ्च द्वे हत्थि वच्छरम्पति तेसं कारट्ठके योधे मोचेतुञ्च पटिस्सुणि. 49 न रुच्चं संगरं एतं कुरूविटकमन्ति सो मायाधनुं समानेत्वा पलातं भारते ठितं. 50 भुपं करि पुरे रम्मे मज्झेगामसमव्हये, मापिते दरनीयादि-गल्लपब्बतसन्तिके. 51 सामं लङ्काय नेविच्छुं फिरंगा गोववासिनो तस्मा पक्कोसयी गोवं पतिराज गवन्नरं. 52 वस्से द्वासट्ठिमे आग एकवीससतुत्तरे कोन्स्तन्तीनु दसा नामोऽपायछेको gavannaro. [SL Page 677] [\x 677/] ( 53 भिन्दितुं सो पनिच्छन्तो सेंखण्डसेलसंगरं दूतगणमपेसेसि भुपन्तिकं सगारवं. 54 ततो योधे गहेत्वा सो मायाधनुं समद्दितुं मज्झेगामपुरं गन्तुं सङ्गामत्थाय निक्खमि. 55 लोल्लुपिटिय गामस्मिं तेसं वत्ती महाभवो मतो कुरुविटव्होऽत्र मायाधनु पलायितो. 56 सेनारतन राजस्स फिरंगानं पलापने अज्झासयोऽसि यो तं सो न विस्सरि कदाविपी. 57 ओलन्दजातिको मासल् द बोसकोवरव्हयो गुणवा पुरिसो कोचि भुपन्तिकमुपागतो. 58 सो भुपञ्च धुरट्ठे च समाराधिय बुद्धिमा पक्खपातित्तनाऽलत्थ भुपा सेनापतीपदं. 59 दीयमानं कुलीनानं सदेसहितकारिनं मीगमुराळ इच्चाभिधानञ्च राजितो लभि. 60 भुपो दीपा पलापेतुं पतिकालमुपद्दवं उपकारस्स लाभाय ओलन्दराजपुङ्गवा, 61 संगरं तेन सन्धातुं विधाय राजदूतकं मीगमुराळ नामं तं ओलन्दमभिपेसयी 62 ओलन्दा धुरिनो दूते अप्पसादा तदासयं नानुजानिंसु तेनाऽसि निरत्थासस गती तहिं. 63 दूतो तेन अनुक्कण्ठो सम्पत्वा डेनमारकं चतुत्थ - कित्तियानस्स महीपस्स निवेदयि. 64 ञत्वा लङ्कापवत्तिं सो डेनमागम्ही भुभुजो वाणिज्जलोलुपोपाङ्ग - पातेन देसपालने 65 नियोगे समतिक्कम्म दिन्ने भुपेन दूतके धनासापरिया दिन्नो दूतेन संगरं करी. 66 ततो सो भुभुजो सेनं पञ्चनावाहि सीहळं ओवीगुलिगडाख्येन एड्मिराळेन पेसयी. 67 सीहळराजदूतो पि आगच्छं सह तेहि सो खणुट्ठितेन रोगेन समुद्दे निधनं गतो. 68 पुत्तोपि तस्स तं येव गतिं अभजी सागरे Ö[X]ग्ञ[X]नमाकिय नावायो कोट्टियारममागमुं. [SL Page 678] [\x 678/] ( 69 सेनारतनराजस्स नियोगेहि विरोधितो नेव अङ्गीकरी सो तं डेनमाकिय संगरं. 70 आगमो डेनमाकान - मेवमाऽसि निरत्थको. लङ्कावेलाय नेविच्छुं वासं तेसं फिरंगिया. 71 ततो गवन्नरो युद्ध नावाहि कोट्टियारमं डेनमाकेहि युद्धाय गञ्छि तेसं रणे तहिं. 72 द्वे डेनमाकनावायो नस्सिंसु सेसका हि ते लङ्कायाऽपाङ्गपातोयं निरत्थोति विनिग्गतो. 73 मायाधनु कुमारोपि लेल्लुपिटियसंयुगे पराजितो पलातो सो तेहेव भारतं गतो. 74 कोन्स्तन्तीनु दसा तस्मिं रणे जेता गवन्नरो तोसयं सजने गोवमगा संलद्धविस्समो. 75 सा डेनमाकियवमू तसिनाय रज्जे PÃtetva'pÃÇgamiti सीहळमागमित्वा पत्ता विहेसमसमेक्खितकम्मतोति मन्त्वा समिक्खकजना तसिनं जहाथ. तिनवुतिमस्स ऊनपूरणं 1 आसि उत्तरलङ्कायं राजा जापनपट्टने चोलियन्वय सञ्जातो परादिराजसेखरो 2 फिरंगमित्तभुतस्स अच्चये तस्स तंसुतो एदिरिमानसीहाख्यो दहरोसि महीभुजो. 3 कनिट्ठोऽतीतराजस्स संकिलिनामकोऽथ तं उप्पाटनेन चक्खुनमपनेत्वान रज्जतो, 4 जिवितं अविनासेत्वा वासयं बन्धनालये सयं राजभवि सेगराजसेखरनामतो. 5 सो फिरंगे पलापेतुमुत्तरराजधानितो तस्मिं कतोलिकं लद्धिं नासेतुञ्च समुस्सभि. 6 ञत्वा तं कुपितो तस्मिं पतिकालगवन्नरो पेसेत्व धजिनिं सेग राजसेखरमक्कमि. 7 सजीवगहितं तं च तेनुप्पाटितचक्खुकं एदिरिमानसीहं च सारक्खं नेसि गोचकं. [SL Page 679] [\x 679/] ( 8 एदिरिमानसीहस्स सगब्भा द्वे कुमारियो पलाता भारते कञ्चपुरं पत्वा वसुं तदा. 9 पिलीपदोलिवेराख्यो रणे तस्मिं चमूपति पापितो पतिराजेन गवन्नरपदं तहिं, 10 एवं दुब्बलराजूहि चिरस्सं परिपालिता उत्तरराजधानीपि फिरंगहत्थगाऽसि सा. 11 चतुसट्ठिमवस्सम्हि एकवीससतुत्तरे चतुत्थे pilipo'spä¤a देसिको धरणिस्सरो, 12 ततियो पिलिपो राजा इति लद्धाभिसेवनं पतिकालम्हि देसम्हि भुपोऽसि विजेतेसु च 13 लङ्कायं भारते चेव पतिकालाभिसेवनं पदेसे वासिनो तस्स दासत्तनमुपागमुं. 14 पतिराजसुतो दोनजोज द अल्बुकाकको गवन्नरपदं पत्वा ततो कोलम्बमागमि. 15 चोदितो सो धुरट्ठेहि देसपालनदुब्बलो वस्सच्चयेन अव्हातो पतिराजस्स सन्तिकं 16 सत्तसट्ठिमवस्सम्हि एकवीससतुत्तरे कुन्स्तन्तीनु दसाख्योव punÃsÅ'ha गवन्नरो. 17 मञ्ञं सो पालनच्छेको लङ्कायं निजपालने अन्तरायो भवेय्याति सेसयुरोपजातिहि. 18 तिकोणमालये कोट्ठं बन्धि सत्तुनिवारकं BhumiggÃhachalena'tra भिन्दि देवालयत्तयं 19 पोरणके सिलालेख पासाणत्थम्भकादिके भिन्नदेवालयायत्ते कोट्ठस्सन्तो चये खिपि. 20 कोट्ठे तस्मिं नियोजेसि महन्ते यन्तनालके ततो पुब्बे डेनमाकनावाहि गहिते पन 21 नादिमं संगरं तस्मिं गणेसि कोट्ठबन्धने तेन सीहळवाणिज्जं रिहानिमुपागमि. 22 अभिक्कमा पुरे येव सेनारतन राजिनो तमाराधयि भुपालमुपायेन गवन्नरो. 23 "सेसयुरोपजातीनमुपद्दव निवारणे कोट्ठकस्साऽसि निम्मानं विरोधो नाऽत्र bhubhuje. [SL Page 680] [\x 680/] ( 24 Ito bhavati yà हानि रज्जस्स जनताय वा वारेमि sabbameta"nti पटस्सुणि गवन्नरो. 25 रज्जपालनकायत्तौच्चट्ठानेसु सीहळे हपेसाऽराधना तेसं फिरंगबलवड्ढने 26 जीण्णके सङ्खरित्वान कोलम्बगालुकोट्ठके पेसयी सब्बकोट्ठानं आलेख पीलिपराजिनो. 27 देवमन्दीरनिम्माण पटिसङ्खरणादिकं विधाय दापयी वुत्तिं पूजकानं सभत्तिमा. 28 निजसत्तिथिरत्ताय विवाहे मिस्सितो नयो योजितो सो निरत्थोऽसि पटिक्खित्तो सदेसिहि 29 सीहळो पतिकालिञ्चे parineti'ssa ञातका दूरीकरोन्ति सब्बत्थ मंगलामंगलेसु नं. 30 मुस्लिमकजना भिय्यो समुद्दासन्नवासिनो फिरंगपीळिता तेसु नेवासुं पक्खपातिका 31 चतुसहस्समत्ता ते फिरंगेहि पलापिता दयाय सीहळिन्दैन वासिता दीघमण्डले 32 दीघमण्डलतित्थं हि चिरं सीहळराजिनो युत्तं विदेसवाणिज्जे वत्ति वाणिज्जपट्टनं; 33 तं निजसत्तु जातिस्स यदि हत्थगतं सिया भिंसनोपद्दवो नोति मञ्ञमानो गवन्नरो. 34 पतिराजवरस्सापि मतेन कोट्ठकं तहिं अगहेत्वा मतिं ra¤e¤¤Ã कारयित्थ हठेनिव. 35 कोट्ठनं वलयेनेवं परिक्खित्तं तिसीहळं दिस्वा सङ्कुपितो सेनारतनो सो महीभुजो, 36 भ्न्दितुं पेसयी सेनं दीघमण्डल कोट्ठकं कोट्ठरक्खा पलापेसुं निरुस्साहेन तं चमुं. 37 कलहोऽसि समुप्पन्नो तदा जापनपट्टने; आधारमभिपत्थेसुं राजतो तत्थ वासिका. 38 फिरंगसत्तुको राजा पेसयी तत्र वाहिनिं गवन्नरोपि कोलम्बे ससेनो गञ्छि जापनं. 39 फिरंगा सीहळे जेसुं वत्ते तस्मिं महाहवे उद्धता ते ततो रञ्ञो अच्चन्ताभितमाचरुं. [SL Page 681] [\x 681/] ( 40 सेनारतन राजाऽथ रज्जस्साऽयतिपालने निरब्बुदत्तमिच्छन्तो निजं रज्जं विभाजिय, 41 ऊव-मातल पञ्चुट्ठ रट्ठरज्जवसा तिधा तालपण्णे लिखित्वान dÃÂhÃdhÃtuyu'pantike 42 सन्निधाय नियोजेसि तयो रज्जस्स सामिके आदाने कुसपत्तानमेकेकस्स कुमारके. 43 कुमारसीह नामोऽत्र ऊवरज्जं समादियि विजयपाल नामोऽथ मातलेरज्जमादियि. 44 विमलधम्मसूरस्स सुतानं समनन्तरं सेनारतन पुत्तो सो राजसीहो समादियि. 45 पञ्चुद्धरट्ठ रज्जेन kusosi'ssa सनाथको तेसु तेसु कुमाराते आसुं रज्जेसु सामिनो. 46 जापने परराजादि सेखरराजधीतरं पलातं भारते तञ्च पुरट्ठं चोलियन्वयं 47 कुमारिकं समानेत्वा सेंखण्डसेलकं पुरं राजसीहकुमारस्स परिनेसि महीभुजो. 48 कालेन कालमागम्म ससेनो सो गवन्नरो पदेस लद्धरट्ठस्स पीळेसि अदयापरो. 49 राजसीह कुमारोपि गन्त्वा सेना पुरक्खतो फिरंगे अभिमद्दित्थ समुद्दन्तीकवासिके, 50 अञ्ञमञ्ञविरोधेवं वत्तन्ते पतिकालका युद्धाय सज्जमानाऽसुं गवन्नरमतानुगा. 51 ञातजापन सङ्गामा पतिराजवरा तदा गण्हितुं सीहळं भूपं आणं लभि गवन्नरो. 52 पबलासयतं तेन पत्तो युद्धे गवन्नरो चतुसत्तरिमे वस्से एकवीससताधिके, 53 वीससहस्समत्तेहि सदेसिकभटेहि च Sì¬hasahassasaÇkhÃta पतिकालभटेहि च, 54 पुरक्खतो सुसन्नद्धो जयनादेन निक्खमि राजा सेखण्डसेलव्हा बदुल्ल नगरं गतो. 55 अदस्सनेन सत्तुनमुद्धतो सो गवन्नरो विद्धंसेत्वान सेंखण्डसेलं बदुल्ल मागतो, [SL Page 682] [\x 682/] ( 56 अट्ठासि युद्धसज्जोव राजा सुतसहायको भीता विय अपक्कन्ता राजसीहभटा पथे. 57 उपायं राजपुत्तानमजानन्ता फिरंगका बदुल्ल नगरं याव अनुबन्धिंसु सीहळे. 58 पलाता सीहळा भीता इति मन्त्वा दिनद्वयं मुतियङ्गण विहारस्मिं विस्समित्थ गवन्नरो. 59 ततिये दिवसे सायं गवन्नरमहासये तदनन्तरकिच्चानुविचारनिरनन्तरे. 60 योधानिरन्तरा आसुं समन्ताखिलपब्बता; पेक्खिंसु भीततसिता फिरंगा विम्भयाकुला. 61 तदहे सम्पहाराय कालस्स नप्पहोनतो फिरंगे परिवारेत्वा अट्ठासि राजवाहिनी. 62 गवन्नरबलेहाऽसुं चत्तारो पभूसीहळा सेनिसा मुदलिट्ठानं पत्ता जातिहितासया; 63 उच्चट्ठानवसा कित्तुलद्धिं पत्तेहि सीहळे पहारेतु मनं तेहि फिरंगानमविञ्ञुता. 64 मन्तणेन हि ते रत्तिं तीरेसुं चतुरो जना गण्हितुं राजिनो पक्खं रणे हित्वा फिरंगके. 65 तम्मन्तणवसा तेसं पामोक्खो मुदलिस्सरो सेनीसो दोन कोस्मोद-विजयसेखराभिधो, 66 पतिकालकयोधस्स पुनाहे अरुणोदये असिच्छिन्नसिरं sallenu'kkhipitvÃna दस्सयी. 67 सञ्ञाय तङ्खणे ताय सब्बे सीहळजातिका गवन्नरचमुं हित्वा रञ्ञो सेनं थिरीकरुं. 68 उब्बिग्गा तसिता ताय असम्भावितसिद्धिया पतिकाला पलायिंसु सम्पहारपराजिता. 69 सीहळा tenu'bandhantà वल्लवायप्पदेसके रतनदोणिवेलम्हि रुन्धिंसु दिवसच्चये. 70 रत्तिं यापेसि नच्चेन गीतेन राजवाहिनी योदुस्साहनुपायेन गवन्नरमहासयो, 71 सूरोदये रणेतिण्णो राजसीहकुमारको बलं भिन्दि फिरंगानं सेनाविधानकोविदो. [SL Page 683] [\x 683/] ( 72 सेनाविधायको सूरो दसाख्या सो गवन्नरो पतित्थ समरे तस्मिं खणेन रणभुमियं. 73 सजीवे जिवगाहेन फिरंगे गण्हि भुभुजो निजसेनाधुरट्ठे च कुमार च सुतोसयी. 74 पतिकाले विवज्जेत्वा सङ्कते निजवाहिनिं चत्तारो मुदलिन्दे ते ठपेसुच्चतरेपदे. 75 चतुकोरळलकाधीस-पदे विजयसेखरं हपेसि तेसु पामोक्खं सदेसहितकारकं. 76 ततो नेकेसु ठानेसु फिरंगबलकोट्ठका गहिता भुपयोधेहि भायिंसु पतिकालका. 77 राजसीहकुमारोऽथ योधसेनापुरक्खतो कोलम्बनगरं पत्वा पहरित्थ फिरंगके. 78 पाविसुं भीतिमापन्ना फिरंगा कोट्ठकन्तरे रुन्धित्वा कोट्ठमट्ठासि राजसीहस्स वाहिनी. 79 रतनदोणिवेलम्हि निजं हानिं फिरंगका गोवरज्जपालकानं निवेदेसुं यथाविधिं. 80 असय्होऽसि फिरंगानं दसामहासयच्चयो; सीहळानं वसीकारे दुक्करत्तं विदिंसुते. 81 तथापि पतिराजो सो असहन्तो पराभवं भारते निजदेसेहि चिणित्वा योधवाहिनिं, 82 युद्धोपकरणञ्चेव सम्पादेत्वा अनूनकं गवन्नरपदं दत्वा जोजदल्मेदनामको, 83 पञ्चसत्तरिमे वस्से एकवीससतुत्तरे पेसयी सं जनं रक्खं रुद्धं कोलम्बकोट्ठकं. 84 कोट्ठरुद्धा फिरंगा हि जिघवच्छापरिपीळिता मनुस्स मंसभक्खेन यापेसुं निजजीवितं. 85 नाविकी वाहिनी नाऽसि सीहळिन्दस्स सन्तका राजसीहोऽसमत्थोऽसि तेन कोट्ठाभिमद्दने. 86 तेमासच्चयतो पच्छा हित्वा सो कोट्ठरोधनं फिरंगतो विलुत्तञ्च समादाय विनिग्गतो. 87 नवो गवन्नरो सोपि पत्तो कोलम्बकोट्ठकं सबलं परिपोसेन्तो सजनं परितोसयी. [SL Page 684] [\x 684/] ( 88 सीहळपतिकालानं सामग्गिसंकथा तदा वत्तिता द्वे तयो वारे सफला विय वत्तति. 89 कतिपयेसु वस्सेसु गतेसु कलहं विना केनचि करणीयेन निग्गतो सो गवन्तरो, 90 याते तस्मिं दियगोद - मेलो नाम महासयो गवन्नरपदं पत्तो सेनीसो तावकालिकं. 91 अट्ठसत्तरिमे वस्से एकवीससताधिके दुतियो राजसीहोसि राजा ताते दिवंगते. 92 ऊवदेसोपराजाऽसि कुमारसिहनामको; मातले उपराजाऽसि विजयपालनामको. 93 परम्पि जोजदल्वेद-नामाऽगन्त्वा निजं धूरं धत्वा कतिपये वस्से गतो धुरविनिग्गतो. 94 Tato'sÅ'ha दियोगोद मेलो फिरगवन्नरो सीहळरज्जनासेव ससत्तिं सोपि योजयी. 95 पतीतो वाणिजो कोचि फिंरगविसयागतो सेंखण्डसेलकं पत्वा वीप्पसन्नो महीभुजो. 96 नेकमहग्घभण्डेहि सिन्धवं चारुदस्सनं परिच्चजयि महीपाले भत्तिमान पुरस्सरं. 97 वाणिजो सो निवत्तन्तो राजं पस्सि सगारवं; भुपो चजि सदन्तेहं महग्घे च मणादिके. 98 दस्सनीयं तमादाय दन्तिनं राजदिन्नकं सदेसगमनुस्सुक्को कोलम्बं गञ्छि वाणिजो. 99 बलक्कारेन तं हत्थिं लुद्धो गण्हि गवन्नरो निवेदयीत मागुं सो गन्त्वा भुपस्स वाणिजो. 100 राजसीह महीपालो गवन्नरस्स कम्मुनो पकासेत्वा सुनीवत्तं दत्वाऽञ्ञं vÃïijassi'haæ 101 कोपन्तरमदस्सेन्तो निजचागप्पदूसके हलावताख्यतित्थेन वाणिजं पेसयित्थ तं. 102 गवन्नरो हि "भुपालो mantvÃ'ssalolupo"iti अतिमूलेन विक्केतुमस्सद्वयमपेसयी. 103 भुपो निजपुरानीतं गहेत्वा तं हयद्वयं गवन्नरं पकोपेतुं हारके पटिपेसयी. [SL Page 685] [\x 685/] ( 104 पच्चगम्मास्सहारा ते गवन्नरस्स निवेदयुं; कुद्धो सो पटिपेसेतुं अस्से भुपमतज्जयी. 105 "आनेत्वा दन्तिनं हत्थिं विलुत्तं वाणिजन्तिका निजे अस्से harassÆ"ti राजापटि निवेदयी. 106 ततो मलक्कतो सेना-lÃgenu'nnatamÃnaso गवन्तरो राजसीहं विनासेतुमचिन्तयी. 107 तदा कुमारसीहो सो ऊवदेसस्स पालको अभाग्येनेव राजस्स उपराजा दिवंगतो. 108 पत्ते द्वासीतिमे वस्से एकविसतुत्तरे. युद्धसज्जो अभिक्कन्तो पतिकालगवन्नरो. 109 अट्ठवीससहस्सेहि सदेसिकहटेहि च सत्तसत फिरंगेहि उद्धरट्ठमुपागमि. 110 निजरक्खाय सन्नद्धो'-पायछेको महीभुजो ऊवहेट्ठुद्धरट्ठेहि सञ्चितं योधवाहिनिं 111 आदा सेंखण्डसेलम्हा निक्खम्म विजयोचितं अवत्थं पेक्खमानोव अट्ठसि पुरतो बहि. 112 मातलेरज्जतो सेनं दससहस्सतोधिकं समादायोपराजापि भुपबलं थिरीकरि. 113 फिरंगा रुद्दरूपेन पीळेन्ता गामवासिके खन्धावारं निवेसेसुं बलनव्हे रणङ्गणे, 114 दिस्वा राजा चरक्खीहि पतिकालानमागतिं फिरंगपूजकेनेऽवं निवेदेसि गवन्नरं. 115 सीहळिन्दो निजं युत्तिं साधयी कालमेत्तकं तस्मा तस्स विरोधेन न युत्ता ईदिसी गति. 116 पतिकालाऽतिवत्तेय्युं युत्तिधम्ममनादरा दण्डेति सुद्धदेवो ते तेसं चत्तसजीवितो" 117 पण्णं सपूजकानीतं दिस्वानाऽह गवन्नरो, "भीतो भो कालखुद्दो सो कड्ढेम कण्णकेन नं" 118 इति वत्वा पुरं गन्त्वा राजसीहविवज्जितं मन्दिरादिमजालेसि विलोपगाहतो परं. 119 ततो कतिपयाहेहि पुरा निक्खम्म रत्तियं गन्नोरुनामके ठाने खन्धावारं निवेसयी. [SL Page 686] [\x 686/] ( 120 आसीनस्स परिक्खाय छिद्दस्सारिविमद्दने समयो राजसीहस्स उचितोऽयमुपागमि. 121 मग्गे सब्बे निरुन्धित्वा महारुक्ख निपातना रक्खे योधे ठपेत्वान समन्ता परिवारयी. 122 तसितो भीतिमापन्नो कोट्ठरुद्धोव कुञ्जरो अत्तानं विपदासन्नं दिस्वा तप्पि गवन्नरो. 123 सामधानमपेक्खन्तो सो पातो भुपसन्तिकं धुरट्ठकमपेसेसि मेण्डोसानामकं सुसुं 124 जीवगाहं गहेत्वा तं भुपो "गवन्नरस्स ते उद्धच्चस्सोऽचितो दण्डो vidhÅyatÅ"ti वेदयि. 125 लद्धाणा सीहळा योधा आरभिंसु ततो रणं फिरंगा तत्र तालत्थुं अस्सासमप्पमत्तकं 126 हेतिवस्सं पवत्तित्थ सब्बासाहि रणङ्गणे Ha¤¤Ææ नेकसहस्सानि पतिकालभटा तहिं. 127 देहो गवन्नरस्सापि खणे तस्मिं गतासुको पञ्ञायि मतदेहानमन्तरे समरङ्गणे. 128 विरामे सम्पहारस्स पतिकालभटा तहिं तेत्तिंसतावसिस्सिंसु सदेसिकविदेसिका. 129 युद्धोपकरणे हेव राजायत्ता भविंसु ते पब्बतो विय पञ्ञायि मतदेहसमुस्सयो. 130 विजयो ha'cculÃro'si भूपालस्स रणे तहिं; फिरंगोपद्दवो भिय्यो दुब्बलोसि ततो परं. 131 हीना ते आयमग्गेहि धनेन निचितेन च सुदुक्करत्तमापन्ना सकदेसस्स पालने 132 अञ्ञायेन धुरट्ठानं नीतिया वेसमेन च संगरानञ्च भेदेन तेसदीमीदसाऽगमी. 133 इत्थं फिरंगियजनो धनलोलुपोऽयं सम्पीळयं निखिललंकमिमं सयम्पि हानिं भजित्थ निजकम्मपथानुरूपं; तस्मा परस्स तसिनं पजहेय्य धीमा. --------- [SL Page 687] [\x 687/] ( Catunavutimassa ऊनपूरणं 1 अथाऽग दोन अन्तोनि मस्तरञ्ञसनामका. गवन्नरपदं पत्वा कोलम्बनगरुत्तमं 2 अच्चन्तपरिहीनस्स पतिकालबलस्स सो पटिसङ्घरणुस्सुक्को किच्चानि पटिपादयी. 3 राजसीहो कुमारादि सीहेन निजभातरा रक्खितमुपराजेन ऊवरज्जं तदच्चये 4 सेंखण्डसेलरज्जेन पापयित्थेकरज्जतं मातलेयुवराजो हि विजयपालनामको, 5 भागं तस्स परज्जेन अनुसन्धेतुमीरयी राजसीहो न तं रुच्चि तेसं तेनाऽसि विग्गहो. 6 मातले युवराजोऽथ पत्वा ऊवपदेसकं निजपक्खनते कातुं जनेकाऽसि परिस्समं. 7 गन्तोरुरणकारट्ठे ऊवदेसम्हि रक्खिते फिरंगे परितोसेतुं रहो रञ्ञो विमोचयी. 8 राजा सङ्कुपितो तेन गहेतुं युवराजकं युद्धसेनद्वयं द्वीहि दिसाभागेहि पेसयी 9 भीतो कोलम्बमागम्म उपराजा गवन्नरं उपकारमयाचित्थ राजसीहेन युज्झितुं 10 उपकारप्पदानं हि पतिराजमतं विना न युत्तमिती तं गोवमपेसयि गवन्नरो 11 पतिराजो तमायातं कित्तुलद्धिमगाहयी सो yeva'ssopakÃro'si नञ्ञं लत्थ फिरंगतो. 12 विपदमत्तनो पत्त-मनुसोचं सुदुम्मनो चिरं तस्मिं वसित्वान यथाकम्मं गतोसि सो. 13 फिरंगोपद्दवं लङ्कादीपरज्जे समूलकं उप्पाटेतुमुपायं सो राजासीहोऽथ चिन्तयी. 14 निजदुब्बल्यतो मन्त्वा नाविकसत्तिहीनतं तंसत्तिपरिपुण्णस्स उपकारं गवेसयं, 15 सम्पन्नयोधनावानं पतिकालविरोधितं ओलन्ददेसवासीनं साहय्यमभिपत्थयं 16 तेसं पाचीनलोकम्हि धुरट्ठेन मनोरमे सासनं पतिराजस्स सम्पादेत्वा तदत्थकं [SL Page 688] [\x 688/] ( 17 गरुट्ठानिकदूतानं हत्थे दत्वा सपाभतं पेसयी जावदेसम्हि बेताविनगरुत्तमं. 18 दूते ते अभिनन्दित्वा पतिराजा ससासने संगरत्थाय भुपेन द्वे दूते पटिपेसयी. 19 ते दूता राजदूतेहि सेंखण्डसेलमागता संगरं राजसीहेन सज्जेसुं सासयोचितं 20 संगरं तं फिरंगानं दूरीकरणपुब्बकं राजसीहो उरीकत्वा दूते ते पटिपेसयी. 21 बेताविपतिराजोपि हदयिकतसंगरो तस्मिं संवच्छरे येव किच्चसाधनमारहि. 22 तियासीतिमवस्सम्हि एकवीसयतुत्तरे वेस्टर्वोलडनामस्स सेनीसस्स विधानतो 23 ओलन्दयोधनावानं समूहो युद्धसज्जितो लङ्कादीपसमीपट्ठं सागरं समुपागमी. 24 फिरंगानं पदेसम्हि सिन्धुवेलन्तिके तदा जना दामरिकाऽसेसुं गन्नोरुहानिहेतुतो. 25 भारतादिपदेसेसु रिपूनं बलवड्ढना वत्ति हानिपथे तेसु फिरंगबलमण्डलं. 26 सब्बमेतमभिञ्ञाय निजकिच्चोपकारतो समुस्सुक्कमनोलन्दा सम्पहारं समारभुं. 27 थलतो भुपसेना च ओलन्दा च समुद्दतो योधेन्तो पठमं गण्हुं दीघमण्डलकोट्ठकं. 28 तिकोणमलये कोट्ठं ततो गण्हिंसु वस्सतो मीगमु कोट्ठकं गण्हुं ततो ख्यातं बलिस्सितं. 29 तदाहि पहरिस्सन्ति कोलम्बं रिपवोति नो सज्जाऽसुं भिंसने युद्धे फिरंगा कोट्ठनिस्सिता. 30 गालुतित्थं गता ते तु हित्वा कोलम्बकोट्ठकं रिपूहि वञ्चिता नोति फिरंगाऽसुं सुलज्जिता. 31 थलतो जलतो चेव सीहळोलन्दवाहिनी सम्पहारेन गण्हित्थ गालुमातरकोट्ठके. 32 इमेसं पन कोट्ठनं गाहे लद्धा महाधनं सीहळा चेव ओलन्दा विभजिंसु यथोचितं. [SL Page 689] [\x 689/] ( 33 हायमानं फिरंगानं लङ्कायं बलमण्डलं दिस्वा संवेगमापन्नो पतिराजा गवन्नरं 34 सेनीसत्ते ठपेत्वाऽस्साऽनुजं गवन्नरे पदे पतट्ठापेसि दोनादि-पिलिपं मस्करञ्ञसं. 35 थिरीकतबला ते तु गन्त्वा योधपुरक्खता निजायत्तं पुनाकासुं मीगमुबलकोट्ठकं. 36 फिरंगदेसरज्जं हि तयो पिलिपनामका कमेनिस्पञ्ञराजानो सट्ठिवस्समपालयुं. 37 एतस्मिं समये देसवासिनोऽरुपरिस्सामा फिरंगदेस सम्भुतो कुमारो जनरञ्जको, 38 चतुत्थ-जोननामेन राजासनमलङ्करि. तस्साऽणा पत्थरी लङ्का-विजितेपि फिरंगिके. 39 कतिपयेहि वस्सेहि ओलन्दा निजदेसतो लद्धाधारमगण्हिंसु पुन मीगमुकोट्ठकं. 40 तदा उरीकतो आसि अट्ठवस्सिकसंगरो फिरंगोलन्दरज्जानं सामाधानस्स साधको. 41 फिरंगोलन्दजातीहि गहिते कोट्ठकादिके भुञ्जितुं तेहि तेहेव एकोऽसि नियमो तहिं. 42 फिरंगोलन्दरज्जेहि तेसं लङ्कानियुत्तका आणत्ता कालिकं सन्तकलहासुं इधापि ते. 43 ओलन्दमित्तभावेन राजसीहोपि भुभुजो एत्थन्तरे फिरंगानं विरोधं नेव दस्सयि. 44 तदा मीगमुकोट्ठम्हि ओलन्दाधिपतीजना गण्हुं कतिपये दन्ती वञ्चाय भुपसन्तके. 45 ञत्वा तं कुपितो राजा चतुकोरळसण्ठिते भटे तेसं गहेत्वान छेत्वा सेनानिनो सिरं, 46 मीगमुकोट्ठके जेट्ठ - धुरट्ठमभिपेसयी. ओलन्दा तु निजं दोस मुरीकत्वानुपायतो. 47 भुपकोपं समेत्वान आराधेसुं महीभुजं निक्खन्तोऽसि तदा दीपा फिरंगानं गवन्नरो. 48 तथाऽगमि मनूवेल मस्करञ्ञसहोमनो फिरंगानं पदेसेसु पत्वा गवन्नरत्तनं. 49 एसोसि धनलोलुप्पो रिपुविस्सासजातिको धनत्थं विक्कियाऽरीन मन्नम्पि योधसञ्चितं. [SL Page 690] [\x 690/] ( 50 ईदिसेहाऽतिदुट्ठेहि कम्मेहि दुट्ठमानसा धुरट्ठा चेव योधा तं आदा काराघरे खिपुं. 51 गवन्नरस्स किच्चं हि धुरट्ठपमुखा तयो साधयन्ताखिलं वत्तं पतिराजस्स वेदयुं. 52 पतिराजा हि प्रन्सिस्को-दमेलोकस्त्रनामके गवन्नरपदं दत्वा योधसेनाय पेसयी. 53 वुद्धो सो पालनच्छेको समेसि सब्बमागतो, गवन्नरम्पि मोचेसि कारट्ठं तं महासयो. 54 उपेक्खानतसन्ताने अस्मिं गवन्नरे सति अट्ठवस्समतिक्कम्म निट्ठितो सोऽसि संगरो. 55 चतुनवुतिमे वस्से एकविससताधिके गवन्नरोसि अन्तोति-दसोसादिकुटिञ्ञको. 56 Tada'ÂÂhÃrasaho'landa नावाहि रणकोविदा तिसहस्सुत्तरा सेना गालुतित्थमुपागमि. 57 सीहळोलन्दसेनाऽथ थलोदकप्पहारतो बलकोट्ठं फिरंगानं गण्हित्थ कालतित्थके. 58 VijayinÅ'tha सा सेना कोलम्बगहणुस्सुका मन्तेत्वा थलतो चेव जलतो च गमी तहिं. 59 मीगमुवपदेसापि तथेवागञ्छि वाहिनी; राजसीहो हि ताळीससहस्सयोधवाहिनिं 60 समादाय न पीळेन्तो फिरंगे अविहिंसके आगम्म कडुवेलम्हि खन्धवारं निवेसयि. 61 रुन्धियोऽलन्दनावायो ठत्वा कोलम्बतित्थकं गच्छन्तागच्छन्तियो नावा गहेत्वा वत्तयुं वसे. 62 "विना रुधिरपातेन niyyÃtentu"ti कोट्ठकं सासनं सीहळोलन्दा फिरंगानमपेसयुं. 63 "कोट्ठो फिरंगदेसीस - चतुत्थ जोनसन्तको तस्स निय्यातने भारो नाम्हाकन्ति गवन्नरो. 64 सीहळोलन्दपण्णस्स पटिपण्णमपेसयी. सङ्गामसमयोऽसन्न - तरत्तनमगा ततो. 65 पुरे रणस्स सामन्ता कतोलिका च पूजका गवन्नरेन आणत्ता अन्तोकोट्ठमपाविसुं. 66 सीहळोलन्दसेनाऽथ थलतो जलतो तथा एकक्खणप्पहारेन आरभित्थ महारणं. [SL Page 691] [\x 691/] ( 67 अन्नपानादिकं मास - कतिपयेहि कोट्ठके रक्खागतो जनो सद्धिं निजजीवेन खेपयी. 68 जनसञ्चयना कोट्ठे मूळ्हत्तं कतमत्तना गवन्नरो स मञ्ञन्तो रत्यं ते बहि नीहरि. 69 वारेसि बहि निय्यानं तेसं सीहळवाहिनी. अन्तोकोट्ठप्पवेसम्पि पतिकाला निवारयुं. 70 कतिपयदिनेस्वेऽवं पत्ताऽनेकसहस्सका पाकारसन्निके सुक्खा नाहारा निधनं गता. 71 मतानं पूतिगन्धेन निदाघेन च पीळिता फिरंगा बहवो योधा रोगिनोऽसुं दिने दिने. 72 अलाभमपकित्तिञ्च आयमानमपेक्खिय यावोसानमयुज्झिंसु पतिकालभटा तदा. 73 हत्थस्स - सा - बिळारादि - मंसं मनुस्समंसकं खादन्ता सत्तमासानि रक्खिंसु ते सकोट्ठकं. 74 अन्ते खणम्पि योधेतु - मसमत्थो गवन्नरो सेसानं जीविते रक्खं निय्यातयित्थ कोट्ठकं. 75 कोलम्बकोट्ठपातेन लक्खिते सरदे पन चतुत्थ-जोनभुपालो फिरंगेसो दिवंगतो. 76 नवनवुतिमे वस्से एकवीससतुत्तरे छट्ठालपोनसो तस्मिं भुपासनमसोभयी. 77 तस्साणुत्तरलङ्कायं विजिते हायमानके सञझादिच्चपभाकारा पतिकालेसु पत्थरी. 78 तदा द्वे येच सिस्सिंसु कोट्ठा फिरंगसन्तका; अभविंसु ततोऽलन्दा तेसं गहणबुद्धिका. 79 दुवस्सातिक्कमे तेसु कोट्ठं मन्नारमव्हयं गहेतुं युद्धनावाहि गमिंसोऽलन्दका तहिं. 80 अन्तोनिदामरल् पुब्ब - मनेससगवन्नरो हञञ्ञि तस्मिं रणे तेन कोट्ठो सोऽलन्दहत्थगो. 81 जोजादमेलसम्पायो - नाम युद्धधुरट्ठको गवन्नरपदं पत्तो ततो जापनपट्टने. 82 जापने पट्टने येव फिरंगानं बलं तदा वत्तित्थ तं सुगोपेतुमुस्सही सो गवन्तरो. 83 मन्नारमपुरोलन्दा गन्त्वा जापनपट्टनं तं फिरंगमभादुग्गं गहेतुं रणमारभुं. 84 वस्सेकुत्तरबावीससतकानुमितम्हि ते गण्हिंसु तं फिरंगान मोसानबलकोट्ठकं. [SL Page 692] [\x 692/] ( 85 नवहोलन्दनावाहि पत्ता पबलवाहिनी जयीना अद्मिरालेन रिक्वेन्लोळेन पेसिता; 86 बलमुस्साहतो एवं मन्नारमे च जापने सदुग्गे हत्थगेऽकासि देसे फिरंगस्तके. 87 पतिकालभटे तेसु रणेसु हतसेसके बेताविं येव पेसेसुं ओलन्दा दुरदस्सिनो. 88 लंकाय पतिकालेतिहासस्स कारको सुधी रुबेरुनामको पेऽसु कारट्ठेसु भवी तदा. 89 पूजके पतिकालानं वुत्थे जापनपट्टने जेसुविस्टव्हये चेव डोमिनिकन नामके. 90 निस्सितेहि समं तेसं जने पञ्ञासतुत्तरे नावाय भारतं तेसुं पब्बाजेत्वान जापना. 91 दियड्ढसतमत्तानि वस्सानि इध सीहळे समुद्दासन्नदेसेसु पवत्तमसन्तरूपकं. 92 एवं समूलमुच्छिन्नं फिरंगबलमण्डलं छट्ठालपोनसस्साणा तेनेवितो विनिग्गता. 93 ओलन्दा पन सब्बेसं कोट्ठानं गहणा परं सपथेन कते रञ्ञा गणेसुं नेव संगरे. 94 सब्बेसु अपि ठानेसु थिरं करिंसु सं बलं निजं आणं पवत्तेसुं कोट्ठेसु निखिलेसुपि. 95 अनिय्यातनेन कोट्ठानं संगरस्सानुरूपतो लङ्कादीपा फिरंगानं परिहारमहाहवे, 96 अत्तकतोपकारस्स असतीकरणेन च ओलन्देसु सुसंकित्थ राजसीहो महीभुजो. 93 भुपालोऽथ फिरंगेसु अनाथेसु दयापरो तेसं सहस्ससङ्खत - कुटुम्बानि च पूजके. 98 रतनवालुकादिम्हि खेत्तवत्थुप्पदानतो उपकारं करित्वान निवेसेसि यथोचितं. 99 इत्थं तण्हाय कोट्ठे निचिय निजजनानासुदाना फिरंगा आदातुं लङ्कमट्ठावनिपतिकरिनोऽनुक्कमा उस्सहिंसु, ओलन्दा sÅhaÊindassa'nubalamanugà नीहरुं दीपतो ते; भीन्दन्ते चापि मित्ता; न भवतु जनता हेसु गिद्धा परेसं. -------