Input by the Sri Lanka Tripitaka Project [CPD Classification 4.1.8] [SL Vol Att - ] [\z Att /] [\w I /] [SL Page 001] [\x 1/] HatthavanagallavihÃra vaæso ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स 1. स्नेहुत्तराय हदया मलमल्लिकाय पज्जालितो मतिदसाय जिनप्पदीपो मोहण्धकारमखिलं मम नीहरन्तो निच्चं विभावयतु चारु पदत्थरासिं 2. लङ्काभिसित्तवसुधाधिपतीसु राजा यो बोधिसत्तगुणवा सिरिसङ्घबोधि तस्सातिचारु चरिया रचनामुखेन वक्कामि हत्थवनगल्लविहार वंसं 3. ब्रह्मन्वयेननुगतत्थमनोमदस्सी ख्यातेन सब्बयतिराजधुरण्धरेन व्यापारितोहमितिभानुगतं कथञ्च निस्साय पुब्बलिखितंविध वायमामि. 4. Arïtha सुगतागमसुधापगानिद्धोतकुदिट्ठिविसकलङ्काय लंकाय भगवतो अङ्गीरसस्समहानागवनुय्याने समितिसमागतयक्ख रक्खसलोकविजयापदानस्स सिद्धक्खेन्तभूतो सीहळमहीमण्डलमण्डनाय मानो विविधरतनाकरोपलक्खमानमहग्घमणि भेदो मणि भेदो नाम जनपदो. 5. लद्धान सत्थु वरणङ्कमनञ्ञलब्भ मानण्दिना सुमनकूटसिलुच्चयेन उस्सापिता विजयकेतुमतल्लिकेव सुद्धोरुवालुकनदी यमलङ्करोति. 6. लङ्काय यक्खगणनीहरणे जिनस्स चम्मासनुग्गनहुनासनफस्सदाहा संसाररक्खसवपुब्भवबुब्बुलंच यस्मिं विहाति महियङ्गण थूपराजा [SL Page 002] [\x 2/] 7. सदामहोघाय महापगाय पानीयपानाय समोसटानं समुच्चयो सारदवारिदानं नूनं गतो थावरथूपरूपं 8. तस्सापगाय विमलम्बुनि दिस्समान मालोलविचितरलं पटिबिम्बरूपं भोगेहि वेठिय निजं भवनं फणीहि पूजत्थिकेहि विय राजति नीयमानं 9. तस्स महियङ्गण महा विहारस्स परियन्तगामके सेलाभयो नाम खत्तियो पटिवसन्तो पुत्तं पटिलभित्वा अङ्गलक्खणपाठकानं दस्सेसि ते तस्स कुमारस्स अङ्गलक्खणानि ओलोकेत्वा "अयं कुमारो खमकसत्तो नहोति. धञ्ञपुञ्ञलक्खणसम्पन्नो, सकलम्पि सीहळदीपं एकच्छत्तं करित्वा महन्तमहन्तानि अच्छरियब्भुतानि महावीरचरितानि dassessatÅ"ti व्याकरिंसु. 10. ततो सेलाभय खत्तियो पुत्तस्स अभिसेकादिसम्पत्तिं सुत्वा कोटिप्पत्तपमोदपरवसोपि तस्मिं काले अनुराधपुरे रज्जं कारयता "वोहारतिस्समहाराजतो कदाचि केचि उपद्दवो जायिस्सती ति. जातपरिसङ्कोतं कुमारमादाय महियङ्गणमहाविहारे बोधि अङ्गणे परित्तग्गे सन्निपतितस्स नण्दमहाथेरपमुखस्स महाभिक्खुसङ्घस्स मज्झे निपज्जापेत्वा "एसो मे भन्ते कुमारो महासङ्घस्स च महा बोधिपादस्स च सरणं गच्छति तं सब्बेपि भदन्ता रक्खन्तु सङ्घबोधि नामको चायं hotu"ti महासङ्घस्स च बोधि देवताय च निय्यादेत्वा पटिजग्गन्तो कुमारस्स सत्तवस्सिक काले कालमकासि. 11. अथ मातुलो नण्दमहाथेरो कुमारकं विहारमानेत्वा पटिजग्गन्तो तेपिटकं बुद्धवचनं उग्गण्हापेत्वा बाहिरसत्थेसु च परमकोचिदं कारेसि. सङ्घबोधिकुमारोपि कताधिकारत्ता तिक्खपञ्ञत्ता च ञाणविञ्ञाणसम्पन्नो हुत्वा वयप्पत्तो लोकस्स लोचनेहिनिपियमानाय रूपसम्पत्तिया सवञ्जलिपुटेहि अस्सादियमानसदाचारगुण सम्पत्तिया च पत्थ ट यसोघोसो अहोसि. 12. किमिह बहुना:- कादम्बिनी कदम्बतो सिनिद्धनीलायतगुणंधम्मिल्लकलापे, परिपुण्णहरिणङ्कमण्डलतो हिलादकरपसादसोम्मगुणं मुखमण्डले चामीकरपिंजरकम्बुवरतो मेदुरोदारबण्धुरभावं गीवावयवे, कल्याणसिलुच्चयतो संहत विलासं uratthale, [SL Page 003] [\x 3/] सुरसाधिसाखतो पीवरायतललितरूपं कामदानपदानद्व बाहुयुगळे, समदगण्धसिन्धुरतो गमनलीळ्हं कराकारद्व हत्थियुगळे, चारुतरथरुचिरोचमानचामीकरमुकुरतो तदाकारं सजाणुमण्डले जङ्घयुगळे, निच्चा सीनकमला कमलतो रत्तकोमळदलसिरं चरणयुगळे आदाय योजयता पारमिताधम्मसिप्पिता निम्मितस्स परमदस्सनीयगरूपविलासस्स तस्स अत्तभावस्स संवण्णनागन्थगारवमावहति. 13. देहे सुलक्खणयुते नवयोब्बनड्ढे तस्सुज्जले च पसमाहरणोदयेन का वण्णना कमलरूपिनि जातरूपे लोकुत्तरं परिमलं परितो वहन्ते. 14. दोसारयो हदयदुग्गपुरे विजित्वा तत्थाभिसिच्च सुहदं विय धम्मभूपं अत्थानुसासनिमिमस्स वदं गिराय तत्थप्पवत्तयि सुधी निजकायकम्मं इति राजकुमारुप्पत्ति परिच्छेदो पठमो. 15. अथेकदा मातुलमहाथेरा वयप्पत्तं सिरिसङ्घबोधि कुमारं धम्मसवनावसाने आमन्तेत्वा एवमाह, "कुमार! महाभागधेय्य! इदानि त्वमसि अधीतसुगतागमो, विदितसकल बाहिरसत्थो. चतुब्बिधपण्डिच्चकोटिप्पत्तो, तथापि अभिमानधने खत्तियकुले जाति, सब्बपत्थव्यापिता योब्बनविलासेन समलङ्कतं सरीरं, अप्पटिमा रूपसिरि,अमानुसं बलञ्चेति महतीय बलवनण्थ परम्पराऽसब्बाअविनयान मेकेकम्पि तेसमायतनं किमुत समवायो?" येभुय्येन सत्थसलिल विक्खालनाति निम्मलापि कालुसियमुपयानि बुद्धी, अनुज्झितधवलतापि सरागाएव भवति नवयोब्बनगब्बितानं दिट्ठि, अपहरति च वातमण्डलि केव सुक्खपण्णं उबभुतरजो भन्ति अतिदूरमत्तनो इच्छाय योब्बनसमये पुरिसं पकति. इण्द्रियभरिणभारिनी सत्तमतिदुरन्ताय मुपभोगमिगतणहिका तस्मा अयमेवानस्सादित विसय रसस्स ते कालो गुरुपदेसस्स. मदनसरप्पभारजज्जरिते हदये जलमिव गलति गुरूनमनुस्सानं अकारणंछवति दुप्पकति नो कुलंवा सुतं वा मनयस्स वण्दनप्पभवोनदहति किं दहनो? किंवापसमहेतुनापि नातिवण्डतरो भवति वडबानळो सलिलेन, तस्मा गाळ्हतर मनुसासीतब्बोसि. 16. अपगतमले हि मनसि एलिकमणिम्हि विय रजनिकरमयुखापविसन्ति, सुखमुपदेसगुणा, गुरुवचनममलम्पि सलिलमिव महन्तं जानिमुपजनयति सवनहतं सूलमिव abhabbassa, bhabbassa [SL Page 004] [\x 4/] Tu karino viya सब्बाभरणमाननसोभासमुदयमधिकतर मुपवहति, अनादिसिद्ध तण्हाकसायितिण्द्रियानुचरं हि चित्तं नावहति कन्नामानत्थं, तस्मा राज कुमारानञ्च यतीनञ्च सतिबलेन इण्द्रियविजयो दिट्ठधम्मिकसम्परायिकम्बिलं कल्याणजातमुपजनयति, इण्द्रियविजयो च सम्भवति गुरुवुद्धोपसेवाय तब्बवनमविराधेत्वा पटिपज्जतो, तस्मा तया आपाणपरियन्तं वत्थुत्तयसरणपरायणता न पहातब्बा. न रागापस्मारविबोधनं विसयदहनसलिल संसेवनं कातब्बं, पस्सतू हि कल्याणाभिनिवेसि चक्खूण्द्रियलाळन परवसस्स सलभस्स समुज्जलित दीपसिखापतनं सोतिण्द्रिय सुखानुयुत्तस्स तरुण हरीणस्स उसु पातसम्मुखीभवनं घाणिण्द्रिय परवसस्स मधुकरस्स मदवारणकण्णतालभन्नं रसनिण्द्रियतप्पणव्यसनिनो पुथुलोमस्स बलिसाघासव्यसनं फस्सीण्द्रियानुभवनलालसस्समतङ्गजस्सवारिणि बण्धनापायं इमेहि इण्द्रियेहि मिलितेहि एकस्स कामिनो सदिदेव पञ्चन्नं, विसयरसानमुपसेवाय पत्तब्बं महन्तं दुक्खजालं कथमुपवण्णयाम? इमानि च सुभासितानि पच्चवेक्खतु अनुक्खणं विचक्खणो. 17. नागारिकं सुखमुदिक्खति किञ्चि धीरो जानाति देहपटिजग्गनमत्थतोवे संसेवतोपि युवतिं रतिमोहितस्स कण्डुयने विय बनस्स सुखाभिमानो 18. को सेवेय्य परं पोसो अवमानं सहेय्यवव न वे कलत्तनिगळं यदि दुक्खनिबण्धनं, 19. आकड्ढमाना चिसिखा स्मिपं परम्मुखायेव सदा पवत्ता दूरम्पि गच्छन्ति गुणं विहाय पवत्तनं तादिसमेव थीन: 20. असन्थुतं ता पुरिसम्पि अन्तो करोन्ति आदायकताव भित्ति नेत्तिं सवल्ली विय हण्थगापि दसासु सब्बासु च सङ्कनीया 21. अन्तोरुद्धा बहिद्धापि निस्सासा विय नारियो करोन्ति नासमेवस्स कोधीमातासु विस्ससे 22. मानस पापसंनिन्नं अपाया विवटा नना समन्ता पापमित्ताव मोक्खो सब्बभयाकथं [SL Page 005] [\x 5/] 23. Api ca हदयतरुकोटर कुटीरो कोध कुण्डलीन कदाचि बहि कातब्बो. अपि tu'titikkhÃmantena अचिप्फण्दन्तं उपनेतब्बो. 24. सतं तितिक्खाकवचे विगुण्ठिता सियुं दुरालापखगा खलानं सभापसंसाकुसुमत्त मेता निबज्झरे ता गुण मालिकाय. 25. लोकाधिपच्चं विपुलेधने च मनोनुकूले तनये च दारे लद्धापि यायेति न जातु तिततिं बाधेतु सातं न पपञ्च तण्हा 26. वण्णप्पसादा यस्सा सुखा व धना च हायन्तुप जीविकाच येनाभिभूतारिपुनेव सत्ता दोसग्गि सो ते हदयं जहातु, 27. खेदो विपत्तीसु पटिकिरया न तस्मा न दीनप्प कतिं भजेय्य पञ्ञानुयातं विरियं वदन्ति सब्बत्थ सिद्धिग्गहणग्गहण्थं 28. व्यापारा सब्बभूतानं सुखत्थाय विधीयरे सुखञ्च न विना धम्मं तस्मा धम्मपरो भवाऽति. 29. एवमादिकं सप्पुरिसनीतिपथं आदिसन्ते महाथेरे तेन कल्याणधम्मेन असोतब्बतानादरियरचितभुकूटिक मुखेन वा दिसाचिक्खित्तचक्खुना च अहङ्कारपरवसेन गजनिमिलितमुब्भावयता वा अत्तनो पञ्ञाधिक्खेपमिवच अचिन्तयता चुळाविनिहितकोमळञ्जलिपुटेन तन्निन्नेन, तप्पोणेन सिरसा च पीति समुदित साधुवादविकसितकपोलेनमुखेन च. सकलावयवचित्थटरोमञ्च कञ्चुकितेन देहेन च भूमियं निपज्जित्वा दीघप्पमाण पमाण मावरत्तामग्गफललाभतोविय विसिट्ठतरं पमुदितमाविकतमासि. इति अनुसासन परिच्छेदो दुतियो 30. ततो पट्ठाय यथावुत्तपटिपदं अविराधेत्वा समावरणेन सन्तुट्ठो तस्स सङ्घबोधि समञ्ञं गोपेतुकामो मातुलमहाथेरो धम्मिकोति वोहारं पट्ठपेसि. 31. लक्खणपाठकानं वचनं सद्दहन्तो भागिनेय्यं [SL page 006] पब्बजितुकामम्पि अपब्बाजेत्वा "इध वासतो अनुराधपुरे वासो येव कुमारस्स योगक्खेमावहो, पुञ्ञानुरूपेन जायमानस्स विपाकस्स च ठानं होति, महाचेतियस्स वत्तपटिवत्तसमाचरणेनच महन्तो पुञ्ञक्खण्धो सम्पजिस्सति" ति मञ्ञमानो तं कुमारमादाय गच्छन्तो अनुराधपुरं गन्तुकामो निक्खमि. सङ्घतिस्सोगोठाभयोति च लम्बकण्णा राज कुमारा अपरेपि दुचे तस्स पंसुकीळनतो पट्ठाय सहायातेन कुमारेन सद्धिं निक्खमिंसु ते तयो कुमारे आदाय गच्छन्तो महाथेरो पुरेतरमेव अनुराधपुरं पाविसि. महाथेरमनुगच्छन्तेसु तेसु कुमारेसु जेट्ठो सङ्घतिस्सो मज्झिमो सङ्घबोधि कनिट्ठो गोठाभयोति ते थेरं पच्छतो अनुगच्छन्ता तयोपि पटिपाटि या तिस्सवापिया सेतुमत्थकेन गच्छन्ति. 32. तत्थ सेतुसालाय निसिन्नो कोचि अण्धोविचक्खणो तेसं तिण्णन्तं कुमारानं पदविञ्ञासद्दं सुत्वा लक्खणानुसारेन उपपरिक्खिपित्वा "एते तयोपि सीहळदीपे पठविस्सरा भविस्सन्ती" ति तत्थ निसिन्नानं व्याकासि. तंवचनं पच्छा गच्छन्तो गोठाभयो सुत्वा इतरेसं गच्छन्तानं अनिवेदयित्वा पच्चागम्म "कतमो चिरं रज्जं कारेस्सति? चंसट्ठितिञ्च करोति" ति? पुच्छित्वा पच्छिमोति वुत्ते हट्ठपहट्ठो उदग्गुदग्गो सीघतरं आगम्म तेहि सद्धिं गच्छन्तो तिखिण मन्तिताय गम्भीरभावतो च कञ्चि अजानापेत्वा अन्तोपुरं पाविसि. ते तयोपि पतिरूपे निवासे वासं गण्हिंसु. 33. अथ कनिट्ठो "एते द्वेपि अप्पायुकत्ता रज्जे पतिट्ठितापि न चिरं जीवन्ति किर अहमेव तेसं रज्जं dupessÃmi"ti तदनुरूपेन उपायेनपटिज्जन्तो तेसं रज्जलाभाय उपायं दस्सेन्तो अभिण्हं मत्तेति. जेट्ठोपि तस्मिं अतिपियासमानो तेनोपदिट्ठमेव समाचरन्तोराजानं दिस्वा लद्ध सम्मानो सब्बेसु राजकिच्चेसु पुब्बङ्गमो हुत्वा न चिरस्सेव राजवल्लभो अहोसि: तस्मिं काले रज्जं कारेन्तो विजय राजा नाम खत्तियो तस्मिं पसन्नो सब्बेसु राजकिच्चेसु तममेव पधानभूतं कत्वा सेनापतिं अकासि. 34. धम्मिको पन रज्जेन अनत्थिकताय रज्जलाभाय चित्तम्पि अनुप्पादेत्वा केवलं महाथेरस्स अनुसासनमत्तेनेव राजुपट्ठानवेलायं अनुचरणमत्तमाचरन्तो राजगेहं पविसित्वा ततो तेहि सद्धिं निक्खम्म सायं महा थेरस्स विहारेयेव वसन्तो अत्तनो धम्मिकानुट्ठानं अहापेत्वा महाचेतियो [SL Page 007] [\x 7/] पट्ठानगिलानुपट्ठानादिकं अनवज्ज धम्मंचरन्तो कालं वीतिनामेति. तदा सङ्घतिस्सो सकलरज्जञ्च पुरञ्च अत्तनोहत्थगतं कत्वा एकस्मिं दिने लद्धोकासो राजानं अन्तोभवने येव गोठाभयेन मारापेत्वा सयं रज्जे पतिट्ठति. इति अनुराधपुरप्पवेसपरिच्छेदो ततियो. 35. अथ गोठाभयो धम्मिकं अनिच्छामानम्पि सेनापतिट्ठाने ठपेत्वा आयतिं अपेक्खमानो सयं भण्डागारिको अहोसि. अथ संघतिस्सो राजा बहुं पुञ्ञ्च अपुञ्ञ्च पसवन्तो जम्बुफलपाककाले ससेनो सामच्चो सभोरोधो अभिण्हं पाचीन देसं गन्त्वा जम्बुफलानि खादति. रञ्ञो येभुय्येन गमना गमनेन उपद्दुता रट्ठवासिनो राजुपभोगारहेसु जम्बुफलेसु विसं योजेसुं. अथ सो संघतिस्सो राजा तेन विसेन तत्थेव कालमकासि. 36. अथ गोठाभयो अण्धविचक्खणस्स वचनं अनुस्सरन्तो अनुक्कमेन रज्जं दापेत्वा पच्छा अहं सुप्पतिट्ठो bhavissÃmi'ti मञ्ञमानो सामच्चो ससेनो संघबोधिकुमारं रज्जेन निमन्तेसि. सो तेमिय महाबोधिसत्तेन दिट्ठादीनवत्ता रज्जसुखापरिच्चागानुभूतं महन्तं दुक्खजालं अनुस्सरित्वा पुनप्पुनं याचियमानोपि पटिक्खिपियेव अभयो गामनिगमराजधानीसु सब्बेपि मनुस्से सन्निपातेत्वा तेहि सद्धिं नानाप्पकारं याचमानोपि सम्पटिच्छापेतुं नासक्खि. अथ सब्बेपि रट्ठवासिनो सामच्चामहाविहारं गन्त्वा महा संघं सन्निपातेत्वा संघ मज्झे संघबोधिकुमारो महा संघं भूमियं निपज्ज नमस्सित्वा लद्धोकासो एकमन्तं निसीदित्वा एवं वत्तुमारभी. 37. अयं हि राजलक्खीनाम यथा यथा दिप्पते, तथा तथा कप्पुरदीपसिखेव कज्जिलंमलिनमेव कम्मजातं केवलमुब्बमति. तथाहि अयं संवधनवारिधारा तण्हाविसवल्लीनं, नेनाद मधुरभीतिका अयं इण्द्रियमिगानं, परामासधुमलेखा सुचरित चित्तकम्मस्स विब्भमसेय्या मोहनिद्दानं तिमिरुग्गति पञ्ञादिट्ठीनं, पुरस्सरपताका अविनयमहासेनाय, उप्पत्तिनिन्नना कोधवेग कुम्भिलानं, आपानभूमि मिच्छादिट्ठिवदनं. संगीति साला इस्सरिय विकारनाटकानं आवासदरीदोसासिविसानं, उस्सारणवेत्तलता सप्पुरिसवोहारानं, अकालजदागमो सुचरित हंसानं, पत्थावना कपटनाटकानं, कदलिका कामकरिनो वज्झवाला साधुभावस्स, राहुमुखं [SL Page 008] [\x 8/] धम्मचण्द मण्डलस्स, नहि तं पस्सामि योहि अपरिचितायापि एताय निब्भरमुपगुल्हो न विप्पलद्धो, अपिच, अभिसेकसमये राजञ्ञानं मङ्गलकलसजलेहि विय विक्खालनमुपयाति दक्खिञ्ञं अग्गिहुततधुमेनेव मलिनीभवति हदयं पुरोहित कुसग्ग समज्जतेन विय अपनियते तितिक्खा, उण्हीस पट्ट बण्धनेन विय छादीयती जरागमदस्सनं, आतपत्त मण्डलेन विय तिरोकरीयति परलोकापेक्खणं, चामरपवनेन विय दुरमुद्धुयते सच्चादिता वेत्तलताप्पहारेन विय दुरमपयन्ति सग्गुणा एके रज्जसिरि मदिरा मदमत्ता सकत्थनिप्फादनपरेहि धनपिसिताघासगिज्झेहि सहानलीनीबकेहि दूतं विनोदनं ति, परदाराभिगमनं विद्धताति, मीगवन् परिस्समोति, सुरापानं विलासोति, निच्चप्पमत्तता, सुरभावोति सदारप्पिच्चागं अव्यसनितानि, गुरुवचनावधीरणं अपरप्पनेयत्तमिति अजितहच्चतं सुखोपसेवत्तमीति, नच्चगीत गणाकानुसत्ति रसिकतेहि परिभवसहत्तं खमेति, सेरीभावं पण्डिच्चामिति वण्दिजन नवचनं यसेंघोसोति तरलता उस्साहोति. Avisesa¤¤Šttaæ अपक्खपातित्तमिति: एव दोसगणम्पि गुणपक्खे अज्झारोपयन्तेहि सयम्पि अन्तो ह सन्तेहि पतारणकुसलेहि धुत्तेहि अमानुसोचिताहि थोमानाहि पतारियमाना, चित्तमदमत्त चित्ता निच्चेत न ताय तथेति अत्तनि अज्झारोपयन्ता अलिकाभिमानं मच्चधम्मसमानापि दिब्बं सावतिण्णमिव अमानुसमिव अत्तान मञ्ञमाना आरधदिब्बोचितकिरयानु भावा सब्बजनो पभसनीय भावमुपयन्ति. अत्त मिलम्बनञ्च अनु जीविजनेन करीयमानं अभिनण्दन्ति. 38. मानसा देवताज्झारोपणप्पतारण सम्भूत सम्भावनो पहतं च अन्तो पविट्ठ अपरभुजयुगं विय अत्तनो बाहुयुगं सम्भावयन्ति. तचन्तरित लोचनंसकललाट मासंकन्ति, अलिकसम्भावनाभिमानभरिता न नमस्सन्ति देवतायो न पूजयन्ति समण ब्राह्मणे न मानयन्ती माननीये, न उपतिट्ठन्ति गुरुदस्सनेपि अनत्थकाया सान्तरीत, विसयो पभोगसुखाति अपहसन्ति यतिनो: जराभि भवपलपिमिति न सुणन्ति वुद्धजनुपदेसं, अत्तनो पञ्ञा परिभवोति उसुसन्ति सचिवो पहेसस्स,कुञ्जन्ति एकन्त हितवादिनं एवमादिना काकणेन बहुन्नं दोसानं माकर भूतंरज्जीविभवं अयं न icchÃmÅ'ti अवोच. 39. अथ महाजनेन सादर मज्झेसितो महासंघो कुमारभिमुखो हुत्वा "महाभागधेय्य! थनचुचुके लग्गिताजलुक तिक्खडसनेनतत्थ वेदनुप्पादयन्ति लोहितमेव आकड्ढति, दारको पन कोमलेन मुखपुटेनमातु सुखसञ्ञं उप्पादयन्तो खीरमेव avheti. [SL Page 009] [\x 9/] 40. Evameva रज्जविभवं पत्तो अधीरो बालो बहुं अपुञ्ञमेव सञ्चिणानि, मेधावि धिरपुरिसो पन आयुसङ्खारस्स दुब्बलत्तञ्च धनसञ्चयस्स निस्सारत्तञ्च पञ्ञाय उप परिक्खित्वा दस कुसलकम्मानि पूरेन्तो तादिसेन महता भोगक्खण्धेन महन्तं कुसलरासिं उपचिणाति, त्वमसिकताधि कारो महासत्तधुरण्धरो, एतादिसं पुञ्ञायतनट्ठानं लद्धा धम्मेन समेन लोकं परिपालेन्तो सुगतसासनं पग्गण्हन्तो दानपारमिकोटिप्पत्तं कत्वा पच्छा अभिनिक्खमणञ्च करोन्तो बोधिपक्खियधम्मे paripÃcehÅ"ti अनुसासि. 41. अथ सो महज्झासयो पुरिसवरो महासंघस्स अनुसासनिं मद्दितु मसमण्थो अधिवासेसी. अनन्तरञ्च महाजनकायो संघस्स अनुञ्ञाय सकलं सीलदीपं एकच्छत्तं कत्वा अभिसिञ्चिय धम्मिक सिरिसंघबोधिराजाति वोहारं पट्ठपेसि गोठाभयञ्च सेनापतिट्ठाने ठपेसि. 42. दानं अदा धारयि निच्चसीलं वही तितिक्खं भजि अप्पमादं पजा हितज्झासय सोम्मरूपो धम्मो च सो विग्गभवा विरोची 43. विञ्ञाय लोकस्स हि सो सभावं पधानवत्तानु गतिप्पधानं निधातुकामो जन्तासु धम्मं सयम्पि धम्मा वरणम्हि सत्तो इति रज्जाभिसेक परिच्छेदो चतुत्थो 44. सो राजा महा विहारे महग्घ महाविसालं सलाकग्गं कारापेत्वा अनेकसहस्सानं भिक्खूनं निच्चं सलाक भत्तं पट्ठपेसि. मातुलमहाथेरस्संच सकनाम धेय्येन महन्तं परिवेण विहारं कारापेत्वा अनेकेहि कप्पियभण्डेहि सद्धिं सपरिवार वेणा कानि गामक्खेत्तानि सङसपरिभोगारहानि कत्वा दापेसि सत्तमेव निसीथकाले रहोगतो महाबोधिसत्तस्स दुक्करचरितानि सल्लक्खेन्तो तादिसापदानं अत्तनि सम्पादेतुमासिंसि. तथा हि 45. देहीति वत्थुमसुकं गदितोत्थिकेहि नालं कथेतुम्ह नत्थि न देमिचाति चित्ते महाकरुणाय पहटावकासाव दुरंजगाम विय तस्स भवत्थु तण्हा [SL Page 010] [\x 10/] एवमम्हाकं बोधिसत्तस्स विय बाहिर वत्थुपरिच्चागमहुस्सवो कदा मे भविस्सतिति च, 46. आनीयते निसित सत्थनिपातनेन निक्कड्ढते च मुहु दान्हवायरत्या एवं पुनप्पुन गतागतवेगखिन्नं दुक्खं न तस्स हदयं वत पीळयित्थ एवं किरस्स महासत्तस्स मंस लोहितादि अज्झत्तिकवत्थुदानसमये दुक्खवेदना मनं न सम्बाधेसि. ममापि ईदिसं अज्झत्तिक दानमहामङ्गलं कदा भविस्सतीति च. 47. सो संखपालभूजगो विसवेगवापि सीलस्स भेदनभयेन अकुप्पमानो इच्छं सदेहहरवाभिजने दयाय गन्तुं सयं अपदताय सुसोचनूनं एवं सील रक्खनापदानसिरिं कदा विण्दामीति च, 48. पिवेय्य थञ्ञं अमतं च बालो वुद्धिं गतो सोव जिगुच्छिते तं स जातु एवं अनुभूय रज्जं ञाणस्स पाके सततं जहाति एवं मयापि अचिरस्सेव अवस्सं अभिनिक्खमनं कातब्बन्ति च, 49. सो सेनको द्विजपसिब्बकसायिसप्पं अञ्ञासि दोसकलुसाय धियाब्भुतंतं का वण्णनास्स खलु दोसविनिग्गताय Sabba¤¤ŠtÃya दसपारमिसाधिताय एवंविधा कल्यानञाणसम्पत्ति कदा मे समिज्झिस्सतीति च, 50. वालेन सो किसकलण्दकजातियम्पि उस्सिञ्चितुं सलिलमुस्सहि सागरस्स तं मुद्धताय न भवे मतिया महन्या सम्पादनाय भिमतस्स समत्थताय एवं विधाय विरियपारमिया कदा भाजनं भविस्सामिति च 51. कलाबुराजेन हि खन्तिवादि वधं विधायापि अतित्तकेन हते पदेनोरसि खन्तिसोधे सो कूटसण्धिग्गहणं बुबोध एवं विधाय खत्तिपारमिया अत्तानं कदा अलंकरिस्सामिति ca [SL Page 011] [\x 11/] 52. मिच्छाभियोगं न सहिंसु तस्स रामाभिधानस्सपि पादुकायो सच्चञ्चया nä¤amabhÃsidhÅro सो सच्चसण्धो चतुसच्चवादी अहम्पि ईदिसेन सच्चपारमिताबलेन सब्बलोकस्स चतु सच्चाव बोधन समत्थो कदा भविस्सामिति च 53. सो मुगपक्ख विदितो सिरिभीरुकाय मुकादिकं वतविधिं समधिट्ठहित्वा तं तादिस अनुभवं असहम्पि दुक्खं यावाभिनिक्खम्मभेदि अधिट्ठितंनो एवं म मापि अधिट्ठान पारमिताय पारिपूरी कदा भविस्सतीति च 54. मेत्तानुभावेन स लोमहंसो पेमानुबद्धेन सबीकरोन्तो सत्ते समत्तेपि च निच्चवेरी सद्दं विरुद्धत्थमकासि धीरो अहम्पि एवंविधाय मेत्तापारमिताय कोटिप्पत्तो कदा भविस्सामीति च. 55. सो एकराजा विदितो समचित्तताय मानावमान नकरेसु तुलासरूपो तोसञ्च रोसमनुपेच्च भजी उपेक्खं सब्बत्थ पीतिविकती हतचेतनोव एवं अहप्पि उपक्खापारमिताय कदा सब्बसाधारणोभविस्सामिति च निच्चं चिन्तेसि. इति पारमितासिंसन परिच्छेदो पञ्चमो 56. एवमनवज्जधम्मेन रज्जं कारेन्ते तस्मिं कदाचि केनचिपजानं अकुसल विपाकेन- जठर पिठरभारक्कन्तवङ्कोरुजाणु सजल जलद कुटाकारघोरोरुकायो कुटिलकठिनदाठाकोटिसण्दट्ठहण्डो नवदिवसकरक्खो रक्खसोदिपमाग 57. सो तेसु तेसु गामपरियन्तेसु निसीदति, ये ये मनुस्सा तमागम्म तं रत्तक्खमुदिक्खन्ति तेसं अक्खिनि रत्तानि भवन्ति. तं खणेयेव रत्तक्खमारको नाम जररोगो पातुभवित्वा मारेति. [SL Page 012] [\x 12/] 58. So yakkho matamate निरासङ्के खादति. तं यक्खं अदस्वापि ये ये नरा तेनातुरा ते ते पस्सन्ति, तेपि सो रोगो आविसति. एवं न चिरोनवयक्खभयेन रोगेन च जनपदो विरलजनो जातो. 59. राजा तं पवत्तिं सुत्वामयि रज्जं कारेन्ते पजानं ईदिसस्स भयस्स उप्पज्जन अननुच्छविकन्ति मञ्ञमानो तदहेव अट्ठंग सीलं स्वादियित्वा अत्तना निच्चं करीयमानानि दसकुसलकम्मानि अनुस्सरित्वा अहं धम्मविजयि भविस्सामीति तंरक्खसं आदिस्वा न उट्ठहिस्सामीति दळ्हतरं अधिट्ठाय वासगब्भे सयि. तस्स तेन आचार धम्मतेजेन राजानुभावेन च सो रक्खसो सन्तत्तो उत्तसित्वा खणम्पि ठातुं असहन्तो आकासेना गन्त्वा बलवपच्चुस समये अन्तोगब्भं पविसितुमसक्कोन्तो बाहिरे ठत्वा रञ्ञो अत्तानं दस्सेसि. रञ्ञा च कोसित्वन्ति पुट्ठो आह. रत्तक्खो नामाहं रक्खसो दुरजनपदेस्मिठितो, अहं खणम्पि ठातुं असक्कोन्तो तवानुभावेन बद्धोवियहुत्वा इधानीतो: भायामि देव तव दस्सनन्ति." 60. अथ राजा सयनतो वुट्ठहित्वा सीहपञ्जरं विवरित्वा ओलोकेत्वा अरे! जम्म! म्म विसयगते मनुस्से कस्मा? खादयीति. महाराज तव विसये मया मारेत्वा एकोपि खादितो नत्थि, अपितुमतकलेबरं सोनसिगालादीनं साधारण भक्खभूतं खादामि, न मे कोचि अपराधो अत्थि, अत्थि चे राजदण्डो मयि vidhÅyatÆ'ti वत्वा पवेधमानो निच्चलभावेन ठातुं असक्कोन्तो भयवेगेन जातलोमहंसो सानुनयमेव माह. "देवस्स रट्ठंथितं धनधञ्ञ समिद्धिसम्पुण्णं देवस्स धन वस्सेन सम्पुण्णमानो रथा मनुस्सा, इदानि याचकापि बहुतरा न होन्ति, अह मीदिसं रट्ठं पत्वापि अलद्धगोचरो अपरिपुण्णमनोरथो जतो पिपासितोव हुत्वा दीन भावेन जीविकं कप्पेमि, तथा ईदिसं भयं पत्तोम्हि अभयं मे देहि महाराजाऽति. 61. अथ राजा तस्स दीनवचनं सुत्वा करुणाय कम्पितहदयो "मा भायित्वं रक्खस! अभयं ते दम्मि इच्छितं tevadÃ"ti आह. एवं रञ्ञोच रक्खस्सच अञ्ञमञ्ञेहि सद्धिं सल्लपन्नानं सद्दं सुत्वा अन्तोगता अनुचरा राजानं परिवारेसुं, अथ कथानुकथाय रक्खसो "अगतो रञ्ञा सद्धिं sallapatÅ"ti सुत्वा सब्बे अमच्चा च नागरा च सेना च सन्निपतित्वा राजङ्गणञ्च राज भवनञ्च पूरेत्वा अरुणे उग्गच्छन्ते महन्तं कोलाहलमकंसु. [SL Page 013] [\x 13/] 62. Atha sorakkhaso सन्निपतितंचतुरङ्गबलञ्च आयुध हत्थं अनेक सहस्सयोधबलञ्च दिस्वा अतिवियभीतो ठातुञ्च रञ्ञो आणत्तिबलेन गत्तुञ्च किमपि भाणितुञ्च न सक्कोति, राजा तदवत्थं तं दिस्वा लद्धाभयोसि इमच्छितं ते kathehÅ'ti आह, धम्मिको राजा न मे किञ्चि भयं उप्पादेस्सतिति ञत्वा राजानमेव माह "देवो जानाति येव सब्बेसं सत्तानं आहरट्ठितिकतं, तथाहि उद्धलोकवासिनो देव सुधाभोजनेन पीणिता जीवन्ति, अधे लोकवासिने नागा भेकभोजनेन सुहिता वसन्ति मनुस्सा खज्जकादिनानाविधेन आहारजातेन पीणिता जीवन्ति. अम्हादिसा यक्ख रक्खसादयो पन मंसलोहि सस्सादतो तुस्सन्ति: तेस्वह मञ्ञतरो छाते च पिपासिते च तादिसं करुणापरायणं महापुरिसं दिस्वा पि अपरिपुण्णमनोरतो मण्दभागधेय्यो socÃmÅ"ti आह. 63. तनुत्चमवोच "मतकलेबरानि खादित्वा vasÃmi"ti सच्चं महाराज! मतसरीरं सुक्खपण्णं विय नीरसं किं मेताय दुज्जविकाय पसीद देव! वरं मे देहि नव विसयेथित मनुस्सो एको जनपदो गोचरत्थाय मे दीयतु, तत्थ मनुस्सानं अनपगतुण्हवेगं जीवरुधिरञ्च जीवमं सञ्च खादित्वा चिरं सुखेन जीवितुं सक्काऽति आह. अथ राजा अरेपापिम! रक्खस! नाहं पाणवधं अनुजानिस्सामि चजेतं तव गाहविकारन्ति. "तेनहि दिने दिने एकं manussabaliædehi"ti. जीवबलिमेकम्पि न देमीति वुत्ते "सच्च मेनं मंदिसान कप्प रुक्खापि अवकेसिनो जायन्तीति हा हतोस्मि किमहं karomÅ"ti विसाद दिन्नयनो दुम्मुखो दोमनस्सप्पत्तो अप्पटिहानो अट्ठासि. 64. अथ तस्स नरिण्दस्स करुणाभूयसि तहिं जायमाना मनोतस्स विरत्या व्याकुलं अकासि. अथ राजा एवं परि वितक्केसि. 65. नानुस्सरामि वत याचितु मागतानं इच्छाविघात परिताप हतज्जुतीति हेमन्त निब्बहिममारुत निस्सिरीक पङ्केरुभेहि सदिसानि मुखानि जातु 66. एतस्स रक्खस्स परेसं दुक्खमा पादयितुं न कदाचि सक्का, अहञ्च अज्झत्तिक दानं कदादस्सामि ति पत्थेमि, तदिदं पत्तककालं जातं, सक सरीरस्स अहमेव इस्सरो, मम मंसलोहितेन एतं सन्तप्पयामी ति कत निच्छयो अमच्चे आमन्तेत्वा एवमाह. [SL Page 014] [\x 14/] 67. इमं सरत्तं पियितं सरीरं धारेमि लोकस्स हितत्थ मेव, अज्जातिथेय्यत्त मुपेति तञ्चे अतो परं किं पिय मत्थि मय्हं अमच्चा एवमाहंसु एकस्स रक्खस्स अत्थाय सकल लोकं अनाथिकत्तु मिच्छतो कोयं धम्म मग्गो देवस्स अथ राजा एवमाह. 68. निच्चो पहोगस्स धनस्स चापि न याचके दट्ठु महं लभामि एवं विधं अत्थि जनन्तु लद्धुं न देवता राधनाय पि सक्का 69. अपेथ तुम्हे न मे दानन्तरायं करोथाऽति आह. अथ अमच्चा यदिचायं निच्छयो अपरिच्चजनीयो अम्हेसु एकेक मेव दिने दिने रक्खस्स बलिकम्माय होतूति आहंसु. अथ राजा "अहमेव जीवन्तो एवं nÃnÃjÃnissÃmi"ta सल्लकत्तं सीघं एत्थ आनेही ति संविधहि. अथ तत्थ समागता सब्बे जना तं पवत्तिं सुत्वा तस्स गुणे अनुरत्ता सोकेन कम्पमाना तहिं पतिट्ठितेन पटिघेन अति कुद्धा विसुं विसुं एवमाहंसु. 70. एसो रक्खसो सीसच्छेदमरहतिति केचि, काल मेघ सदिस मेतस्स महा सरीरं अनेक सतानं सरानं तुणिरभावं नेतुमरहतीति केचि, अनेकेसं खेपन सत्थानं लक्खभावं मुपनेतुं युत्तमिति च परे, असिकदलिकीलाय वज्झोयमिति अञ्ञ्ञो तेलचोलेन वेठेत्वा महता पावकेन उज्जालेत्वा दहितब्बोयमिति अपरे, इदं सब्बं राजानानु जानाति. इमं असप्पुरिसं जीवगाहं गहेत्वा रज्जूहि गुळपिण्डवेठनं वेठेत्वा बण्धनागारे पक्खिपि तब्बन्ति अञ्ञे एवमेवं तत्थ बहुधा कथेन्तानं कटुकतरं वधविधानं यक्खो सुत्वा तसितो मिलितक्खमतदेहो विय निच्चलोव ठितो, अथ सो राजा "एहि सखे रक्खस! महोपकार करण भूत! 71. देय्यञ्च दानप्पवनञ्चचित्तं अत्थि तुवं लोहित मंसकामी समेतु मेतं हिताय दुरापं मनो रथो सिज्झतु नो उभिन्नं ति वत्वा "मम सरीरतो दीयमानं जीवमंसं जीवरुधिरञ्च मयि अनुग्गहेन सम्पटिच्छा' ति रक्खस्स वत्वा सल्लकत्ताभिमुखं दक्खिणबाहुं पसारेसि मंसकत्तनाय. [SL Page 015] [\x 15/] 72. Atha so yakkho ubho कण्णे पिधाय सन्तं पापं पटिहतममंगलं रञ्ञो सोत्थि भवतु, किमिदमापतितं महता मे पाप विपाकेन जीवतु मिच्छतो विसभोजनमिच्च, आतपतिलन्तस्स दावग्गि परिक्खेपो विय च यदि ईदिसो मे संकप्प महाराजे समुज्जो येय्य देव दण्डो मे सिरसि अद्धा पततूति, लोकपाला पि मे सीसं छिण्दन्ति नाह मेवं विधमपराधं karissÃmÅ'ti न सम्पटिच्छि, 73. अथ राजा तेन हि यक्ख! "किं ते मया kÃtabbantÅ'ti आह. अथ सो रक्खसो महाजनानं वध विधानेन रञ्ञो आनाय च भीतो सन्तत्तो "देव! नाह मञ्ञं पत्थयामि किन्तु इतोप्पभूति राजारहेन भोजनेन गामे गामे उपहारबलिं laddhukÃmomhi'ti आह अथ राजा "एवं करोन्तु raÂÂhavÃsino"ti नगरेव सकल रट्ठे च भेरिं चरापेत्वा पानातिपात विरमणाय ओवदित्वा नं यक्खं उय्योजेसि. इति रत्तक्खिदमन परिच्छेदो छट्ठो. अथ कदाचि वस्साधिकतानं देवतानं पमादेन अवग्गहो पातुरहोसि. 74. निदाघवेगेन रवि पतापि उण्हाभितत्ता पचनो बरो च जरातुरेवासिसिरा धरा च पिविंसु ते सब्बधि सब्बिम म्बु 75. अनेताभुसुणेहन विपच्चमान सनीस्सनमेभाहरितेव वाटी तिब्बातपक्कत्तवनन्तराजी रुनाकुला खायति वीरिकानं 76. वस्सानकालेपि पभाकरस्स पतापसन्तापितमन्तलिक्खं समाचितं पण्डरवारिदेहि सवण्दनालेपमिवातिरोची 77. एवं महता गिम्हविप्फुरणेन नदीतळाकसोब्भादीसु सिकताकद्दमावसेसं सोसितेसु केदारेसु मत सस्सेसु बहुधा एळितभूमिभागेसु सलिलभावेन किलन्तेसु मिगपक्खिसु तं पवत्तिं सुत्वा राज करुणाय कम्पितहदयो अट्ठङ्गसीलं समादियित्वा महाचेतियङ्गणमागम्म याव देवो सब्बत्थ वित्थ ताहि सलिलधाराहि सकल लङ्कादीपं पिनेन्तो वस्सं वस्सित्वा महता उदकप्पवाहेन मं न प्लवयिस्सति मरमानोपि ताव न उट्ठहिस्सामीति दळ्हतरं अधिट्ठाय तत्थ सिलापत्थरे sayi. [SL Page 016] [\x 16/] 78. तंखणे तस्स रञ्ञे धम्मतेजेन चकितानं गुणप्पबण्धेन च पसन्तानं देवनागयक्खानं आनुभावेन समन्ततो वस्सवलाहका उट्ठहिंसु तथा हि. 79. दीघामिनन्ताव दिसापयामं वित्थारयन्ताव तमं सिखाही छाया गिरीनं विय काळमेघा 80. गम्भीरधीरत्थनिता पयोदा तहिं तहिं वस्सितुमारभिंसु समुन्नदत्ता सिखिनो कलापं सण्धारयुं जत्तमिचुत्तमङिगे 81. मुत्ताकलापा विय तेहि मुत्ता लम्बिंसु धारा पसमिंसु रेणु गण्धो सुभो मेदिनियावचार वितञ्ञमानो जलदानिलेन 82. जुतीहि जम्बुनदपिप्फराहि मुहुं दिसन्ते अनुर जयन्ति मेघस्सनाळितुरियानुयाता विज्जुल्लता नच्चमिवाचरिंसु 83. कोधेन रत्ता विय तम्बवण्णा निनादवन्तो जयपीतियाव गवेसमाना विय गिम्हवेरिं व्यापिंसु सब्बत्थ तदा महोघा 84. एवंविधे वस्से पवत्तेसि राजा नमं महोघो उप्पिलापधीति न उट्ठासियेव अथ अमच्चा चेतियङ्गणे जलनिग्गमपणालियो थकेसें अन्तो सम्पुण्णवारिपूरो राजानं उप्पिलापेसि. अथ सो उट्ठाय चेतियस्स महुस्सवा विधाय राजभवनमेव गतो. 85. ततो अदण्डेन असत्थेन रज्जमनुसासतो रञ्ञो अच्चन्तमुद्रमानसत्तं विदित्वा उन्नळा केचि मनुस्सा गामविलोपादिकं आचरन्ता चोरा अहेसुं तं सुत्वा राजा ते चोरे जीवगाहं गाहापेत्वा बण्धनागारे खिपित्वा रहसि तेसं रतनहिरञ्ञादिकं दत्वा मा एवं करोथाति ओवदित्वा पलापेत्वा रत्तियं आमकसुसानतो छवरूपे आनेत्वा चोरहिंसंकारेन्तो viya [SL Page 017] [\x 17/] अग्गिना उत्तापेत्वा नगरतो बहि खिपापेसि एवं चोरभयद्व अपनेत्वा एकदा एवं चिन्तेसि. 86. किमनेन रज्जविभवेन, इन्दं परिपुण्णं सकोसं सपरजनं सहोरोधं सामच्चं सखवाहनं रज्जं कस्सचि दानरूपेन दत्वा वनं पविसित्वा सीलं समादाय कायविवेकं चित्तविवेकद्व सम्पादेतुं वट्टतीति अभिनिक्खमने रतिं जनेसि. तदा गोठाभयोपि एवरूपं पापवितक्कं उप्पादेसि. एस राजा धम्मिको सदाचारकुसलो पतिदिवसं वीधीयमानेहि दसविधकुसलकम्मेहि आयुसंखारोपिस्स वड्ढति उपपीळककम्मानिच दूरमपयन्ति. ततोयेव चिरतरं जीविस्सति एतस्स अच्चयेन कदाहं रज्जं लभिस्सामि रज्जं पत्वापि वडतरो आहं युवजनसेवनीयं विसयसुखं कथमनुभविस्सामि सीघमिमं इतो पलापेत्वा रज्जे पतिठहिस्सामीति चिन्तेत्वा बहुं सारधनमादाय उत्तरद्वारतो निक्खमित्वा पुब्बचोरे सन्निपातेत्वा बलकायं गहेत्वा आगम्म नगरद्वारं गण्हि तं पवत्तिं सुत्वा राजा "रज्जं कस्सचिदत्वा अभिनिक्खमनं करिस्सामिति कतसन्निट्ठानस्स मम अयं केनचि देवानुभावेन सन्निधापितो मञ्ञे अमच्चा मयं अननुमतापि पुरायुज्झितुमार भन्ति एवं सति मं निस्साय उभयपक्खगतस्स महाजनस्स विपुलं दुक्खं "भविस्सति किमनेन रज्जेन फलं रज्जं तस्सेव दिन्नं hotu"ti वत्वा कंचि अजानापेत्वा परिस्सावनमत्तं गहेत्वा दुल्लक्खियमानवेसो दक्खिणद्वारेन निक्खमित्वा मलयदेसं गच्छन्तो 87. सदासन्तुट्ठचित्तानं सक्का सब्बत्थ जीवितु कुत्र नाम न विज्जन्ति फलमूलजल्लाया 88. इति चिन्तयन्तो कमेन गन्त्वा हत्थवनगल्लं नाम महन्तं अरञ्ञायन्तं पाविसि, अविरलपवालकुसुमफलसंजन्नविसालसाखामण्डलेहि उच्चावचेहि पनस्सहकारकपित्थ तिम्बरुजम्बिरजम्बुविभित कामलक भरीत कतिरीटकसालसरलवकुल पुन्नाग नागकन्दम्बकासोक नीपचम्पक भिन्तालतालप्पभूतिहि विविधतरुगणेहि समाकिण्णं विपुलविमलसिलुच्चयपरियपरियन्तसङ्हतनदीसम्भेदतित्थोपसंकन्त विविधमिगयुथविहगवग्गनिसेवितं महेसक्ख देवताधिग्गहीतं नण्दनवनकमनीयं सुळभमूलफलसलिल सुखोपभोगरमणीय तं महा कान्नं ओलोकेत्वा इदं मे तपोवनं भवितुमरहतिति कतालयो कायविवेकचित्तविवेकानं लाभेन एकग्गमानसो मेत्ताविहारमनुयुजन्तोवञ्ञजीविकाय संजनितसन्तोसविप्फरणपिनीतकायो वासं kappeti. Iti abhinikkhamanaparicchedo sattamo. [SL Page 018] [\x 18/] 89. गोठाभयोपि रज्जं पत्वा कतिपाहच्चयेन "मम चण्डताय वीरत्तो पजावग्गो मनं पविट्ठं सङ्घबोधिं आनेत्वा रज्जं कारेतुं कदाचि ussahatÅ"ti संजातपरिसङ्को तं मारापेतुं वट्टतीति अभिसण्धाय "सङ्घबोधिरञ्ञो यो सीसं आनेस्सति तस्स सहस्सं पारितोसिकधनन्ति नगरे भेरिं चरापेसि. ततो मलयदेससिको कोचि दुग्गतपुरिसो अत्तनो कच्चेन पुटभत्त आदाय वन मग्गेन गच्छन्तो भोजन वेलाय सोण्डिसमीपे निसिन्नं सङ्घबोधिराजानं दिस्वा तस्स आकप्पेन पसन्नहदयो भत्तेन तं निमन्तेसि राजा तं नसम्पटिच्छि. सो पुरिसोनाहं निहीन जातियं जातो न पाणवधं जिविकाय जीवन्तो केवट्टो वा लुद्दको वा भवामि अथ को उत्तम वण्णेहि परिभोगारहे वंसे सञ्जातोम्हि मम सन्तकमिदं भत्तं भोत्तुमरभति कल्ल्याण धम्मिकोति तं पुनप्पुन याचि. अथ राजा 90. छायय गेहं साधाय सेय्यं वत्थं तचेनच असनं थलपत्तेहि साधेन्ति तरवो मम 91. एवं सम्पन्न भोगस्स न तण्हा परसन्तके तव जच्चादिमुद्दिस्स गरहा मम न विज्जतीति वत्वा न इच्छि एव. 92. अथ सो पुरिसो भूमियं निपज्जनमस्समानो निबन्धित्व याचि. ततो तस्स निबण्धनं निवारेतुमसक्कोन्तो सगारवं सोपचारं दीयमानं भत्तञ्च सकपरीस्सावनपरीपुतपानीयञ्चा परिभुञ्जित्वा हत्थमुखधोवनेन परिसमत्त भत्त किच्चो अन्नोहं कतुपकारो कीदिसमस्स पच्चुपकारं करिस्सामिति चिन्तयन्तो व तं अभिमुखीकरिय "अनुराधपुरे का pavattÅ"ti पुच्छि, अथ सो पुरिसो पुब्बराजानं पलापेत्वा गोठाभयो नाम राजा रज्जेपतिट्ठहित्वा सिरि सङ्घबोधिरञ्ञो यो सीसं आदाय दस्सेति तस्ह सहस्सं पारितोसिकधनन्ति नगरे भेरिं चरापेसि किराति suyati"ti. तस्स वचन समनन्तरमेव तुट्ठपहट्ठहदयो मम सहस्सारहसीसदानेन इदानि एतस्स पच्चुपकारो कतो भविस्सति अज्झत्तिकदानत्ता दानपारमिताव कोटिप्पत्ता भविस्सति इदञ्च वतरे- 93. न पुति पुगीफलमत्तकम्पि अग्घन्ति सीसानि चिछिवितानं सीसन्तु मे वत्तति बोधिया च धनस्स लाभाय ca addhikassa [SL Page 019] [\x 19/] Api ca. 94. नाळिवनस्सेव रुजाकरस्स पुतिप्पधानस्स कलेबरस्स दुक्खन्नुभुत पटिजग्गन्ने सदत्थयोगा सफलं करोमीति- चिन्तेत्वा कततिच्छयो" भो पुरिस सोभं पिरी सिरिसङ्घबोधि राजानाम, मम सीसं गहेत्वा गन्त्वा रञ्ञो dassehÅ"ti आह. सो तं सुत्वा "देव नाहमेवं विधं महापातक कम्मं आवजिस्साम bhÃyÃmi"ti आह. 95. अथ राजा "मा भायि कहापणसग्गस्सलाभाय अहमेव ते उपासं करिस्सामि केवलं त्वं मया वुत्तनियामेव paÂipajjÃ"ti वत्वा सहस्सलाभगिद्धेन तेन पथिकपुरिसेन अधिवासिते सीसच्छेदाय सत्थं अलभमानो धम्माधिट्ठानतेज सा सीसं सण्धितो विसुं करित्वा दस्सामीति चिन्तेत्वा पल्लङ्कं सुण्थिरं बण्धित्वा ममेदं सीसदानं sabba¤¤Šta¤Ãïa पटिलाभाय पच्चयो भवतूति सोमनस्सपुब्बकंपत्थनं कत्वा तं पुरिसं अत्तनो समीपं आमन्तेसि. सो अधिकपुरिसो पुब्बे अदिट्ठासुतपुब्बदुक्करकम्म दिन्नं सीसं गहेत्वा अनुराधपुरं गन्त्वा दिस्सेमि कोतं सञ्जानाति कोतं सद्दहिस्सतीति, अथ सो गोठाभयो सचे तेन सद्दहिस्सति अहवेत्थ सक्खिहुत्वा सहस्सं दापेस्सामि तयातु तत्थ एवं kattabba"nti पटिपज्जितब्बा करं उपदिसित्वा एहिसप्पुरिस म्म सन्तिके म्बणतो हुत्वा उभयर्त्थलानं एकीकरणवसेन अञ्जलिं कत्वा बाहुं पसारेहीति वत्वाउभोसु पस्सेसु नीलमञ्ञासमञ्ञानं नालिनं उजुभावापादनेन कण्ढनाळं सम्मा ठपेत्वा सलिलपरिस्सावन्ने सीससण्धिं जल लेखाय परिच्छण्दित्वा सकेन दक्खिण हत्थमुट्ठिना चुलाबद्धं दळ्हं गण्हित्वा याव मम सीरं आदाय अद्धिकं पुरिसस्स हत्थे समप्पेमि ताव मम चित्तकिरिय वायो धातुवेगो अविच्छिन्नो पवत्ततूति अधिट्ठाय चुळाबद्धं उद्धाभिमुखं उक्खिपि. तावदेव सीसबण्धो पुथुभूतो हुत्वा तेन दक्खिण हत्थ मुट्ठिनागहितो येव पग्घरन्तिया लोहितधाराय सद्धि अद्धिकस्सहत्थताले पतिट्ठासि, तस्मिं येव खणे वनाधिवत्था देवता साधुवादमुखरा पुप्फवस्सं वस्सापेत्वा सीसस्स आरक्खं गण्हिंसु. 96. संसत्तरत्त कलले द्धिकपाणिखेत्तेत निक्खित्त सीस वरबीज समुब्भवाय, एतस्स दानमय पारमितालताय Sabba¤¤Štà फलरसो जनतं धिनोतुं. [SL Page 020] [\x 20/] 97. Atha so addhikapuriso सुगण्धवन कुसुम मालाहि तं सीसं अलंकरित्वा पुगकुहुलिकापुटे पक्खिपित्वा सीघगति वेगेन अनुराधपुरं गन्त्वा गोठाभयस्स दस्सेसि, सो तं दिस्वा सञ्जनितु मसक्कोन्तो संसयप्पत्तो अट्ठासि. अथ अद्धिकपुरिसो रञ्ञा वुत्तविधि मनुस्सरन्तो तं सीसं गहेत्वा आकासे खिपित्वा "सामि! सिरिसंघबोधिमहाराज! त्व मेत्थ मे sakkhibhavÃ"ti अञ्जलिम्पग्गहेत्वा आकास मुद्दिक्खमानो याचि, अथ तं देवताधिग्गहितं सीसं निरालम्बे अम्बरे लद्ध पतिट्ठं गोठाभयस्स अभिमुखं हुत्वा. 98. राजा हमेव सुहदो सिरिसंघबोधि सीसप्पदान विधिनास्मि समिद्धिचित्तो त्वं चासि रज्ज सिरिलाभ सुखेन देव एसो व होतु पटिपन्न सहस्सलाभोऽति आह. 99. तं सुत्वा गोठाभयो सामच्चो विम्भीतहदयो सीहासनं सज्जेत्वा उपरि सेतच्छत्तं कारेत्वा इध देव! ओतराति याचित्वा तत्थ ओतिण्णं तं सीसं नानाविधाहि पूजाहि आराधेत्वा नमस्समानो खमापेत्वा महता महेन आळाहनकिच्चं कारेत्वा अङिकं कहापणसहस्सेन तोसेत्वा उय्योजेसि. इति अज्झत्तिकदान परिच्छेदो अट्ठमो 100. सिरिसंघबोधि रञ्ञो महेसी पन रञ्ञो पलातभावं ञत्वा "अहञ्च तं anubbajÃmi"ti अञ्ञतर वेसेन दक्खिणद्वारेन निक्खमित्वा मग्गं अजानन्नि उजुकमग्गं पहाय तं तं गामं पविसित्वा सामिकं अपस्सन्ती भयेन सालिन्ताय च पच्छितुम्पि असहमाना मलय देस मेव गतोति चिन्तेत्वा वङ्कमग्गेन गच्छन्ती कोमलताय सीघं गन्तुमसक्कोन्ति कालं यापेत्वा तस्स अरञ्ञायतनस्स समीपगामस्मिं रञ्ञोसिसदानप्पवत्तिं सुत्वा "सा हं वराकी दस्सनमत्तम्पि नालत्थ" न्ति सोक परिपुण्णहदया तमेव वनसण्डं अधिरुय्ह भत्तुनो कलेबरं विचिनन्ती समीपगामेसु महजनं पुच्छन्ति अवन्दिनसङिकेतत्ता तत्थ तत्थ विचरन्ती समीपगामवासिनो बालका गोपालका कट्ठभारिका इत्थियो च एतिस्सा विलापं सुत्वा कम्पित हदया ताय सद्धिं विचरन्ती. सा एवं चिलूपमाना भीमियं सुपुप्फितं विमलवालुकं वनगुम्बं दिस्वा तत्थ निपतित्वा भूमियं परिवन्तमाना अतिकरुणं विलापमकासि, सो पदेसो अज्जापि vidhavÃcana"nti वोहारीयति. [SL Page 021] [\x 21/] 101. Sà महता रोदन्ते रोदनेन तंरत्तिंत त्थेव खेपेत्वा पुन दिवसे इतो चितो च विचरन्ति महता सोकग्गिना डय्हमाना सन्तापं अधिवासेतुं असक्कोन्ति एकस्मिं खुद्दक जलासये निपतित्वा निमुग्गं येव मुच्छावेगेन द्वे तयो मुहुत्ते अतिवाहेत्वा उपलद्धपटिबोधा परिळाहं निब्बापेसि, तं ठानमेतरहि च "निब्बाण pokkharaïÅ"ti च समञ्ञं अलभि. 102. ततो उट्ठहित्वा अनुभूमिं अनुरुक्खं अनुसिला तलं गवेसमाना सोण्डि समीपे सयमानं देवताधिग्गहेन sigÃlÃdÅhaanupahataæ सुक्खं कवण्धरूपं दिस्वा सोकवेग फलिपतनेव हदयेन दळ्हतरं तं अलिंगित्वा सयि, ताव भोने वेकल्लेन दुरागमनेन तत्थ तत्थ निपतित सरीर घातेन च निलन्त रूपा मुच्छा समकालमेव कालमकासि. 103. समीपगाम वासिनो सन्निपतित्वा मुद्धाभि सित्तस्स रञ्ञो च महेसिया च सरीरं अम्हादिसेहि फुसितुञ्च न योग्गं, वत्तमानस्स रञ्ञो अनिवेदयित्वा आळाहन किच्चं कातुम्पि न युत्तन्ति सम्मनेतत्वा वस्सातप निवारणाय कुटिं कत्वा तिरच्छानप्पवेसनिसेधाय वतिं च कत्वा पक्कमिंसु. 104. गोठाभयो सिरिसंघबोधिराजस्स अनञ्ञ साधारण गुणप्पबण्धं अनुस्सरन्तो दहरकालतो पट्ठाय वत्थुत्तय सरणपरायणतं निच्चं सीलरक्खणं सुगतागम विचिक्खणत्तं सकलकलाकोसल्लं रज्जे अनत्थिकतं दानसोण्ड तं रक्खसदमनादिकं दुक्करचरितकञ्च तस्स नाम सचेतनस्स न पितिमावहति विसेसतो "अद्धिकदुग्गतस्स सहस्स लाभाय सहत्थेन सीसं कण्ठनालतो उद्धरित्वा दानं सीसस्सापि निरालम्बे आकासे अवट्ठानंव्यत्ततराय गिराय साधिप्पायञ्चेतं निवेदनञ्चेति अच्छरियं अब्भुतं अधिट्ठपुब्बं अस्सुत पुब्बञ्च निम्मलचरितं मम महापराधकलङिके नेव सद्धिं चिरकालं पवत्तीस्सति, अहो अहं सुचिरट्ठायिना ईदिसेन अकित्तीसद्देन साधुहि निण्दनियो भविस्सामि विसेसतो पन निच्चकालं कल्याण मित्तभूतस्स ईदिसस्स महानुभावस्स अनपरेधस्स महापुरिसस्स रज्जं अच्छिण्दित्वा वधं कारेसिं अञ्ञदत्थु मित्तदुभिकम्मेन अहं पळिवेठितो bhavissÃmi"ti चिन्तेत्तो येव भयसन्ता पेहि निक्खन्त सेदो पवेधमानो कथमिदिसा महापापा मोचेस्सामीति उप परिक्खी. 105. अथ तस्स दण्डकम्मस्स करणवसेन उळारं तरं कुसलकम्मं कातब्बन्ति पटिभायि. अथ सो अमच्चे सन्निपातेत्वा तेहि सद्धिं सम्मन्तेत्वा कत निच्छयो महा संघेनेव tatheva [SL Page 022] [\x 22/] अनुसिट्ठो महता बलकायेन सद्धिं गन्त्वा तस्स अरञ्ञायतनस्स अविदूरे सेनासन्निवेसं कारेत्वा तस्स महापुरिसस्स दुक्करपदान सक्खीभूतं पुञ्ञट्ठानं सयमेव गन्त्वा सोण्डिका समीपे अनुरूपट्ठानं सल्लक्खेत्वा अत्तनो राजानुभावं दस्सेन्तो आळाहनट्ठानं देवनगरमिव अलङ्कारापेत्वा केवलेहि महन्तेहि चण्दनदारुहि उच्चतरं चितकं कारेत्वा भारेन पमाणेन च रञ्ञो सीससदिसं जम्बोनदकनकेहि सकण्ठ नाळं सीसाकारं सिप्पिहि कारेत्वा कवण्धरूपे संघटित्वा विविध रतन समुज्जलं सुवण्णकिरीटं पिलण्धापेत्वा महेसिञ्च तथेव अलंकरित्वा ते उभोपि काघिकवत्थसदिसेहि महग्घ दुकुलेहि अच्छादेत्वा अनेकरतनखचितं सुवण्णसयनं आरोपेत्वा चण्दन चितकमत्थके ठपेत्वा परिसुद्धजोति पावकं जालेत्वा अनेक खत्तियकुमारपरिवारितो सयमेव तत्थ ठत्वा अनेकसप्पिघटसतेहि सिञ्चित्वा आळाहन महुस्सवं कारेसि. 106. तथेव दूतिय दिवसेपि महता जणेन आळाहनं निब्बापेत्वा तस्मिं ठने चेतिय भवनं वट्टुलाकारेतुं वट्टतीति चिन्तेत्वा अमच्चे आमन्तेत्वा एतरहि अनेकभूमिकं अतिविसालं कनकमय वट्टुलघरं कारेतुं सकता आयति परिहारकानं अभावेन नप्पवत्तति रट्ठविलेपकापि सुवण्णलोभेन नासेन्ति तस्मा अलोहनीयं सुखपरिहारारहं पमाणयुत्तं वट्टुलघरञ्च चेतियं च नचिरस्सेव कातुं युत्तन्ति मन्तेत्वा महाबलकायं नियोजेत्वा वुत्तनियामेनेव द्विभुमकं वट्टुल भवनं निम्मापेत्वा तस्स अब्भन्तरे सुगतधातुनिधानं पूजनीयं चेतियं च कारापेत्वा महुस्सदिवसे महासंघस्स तं दस्सेत्वा "एसो भन्ते सिरिसङ्घबोधि महाराजा पुब्बे एकच्छत्तेन लङ्कातले रज्जं कारेसि, इदानि मया तस्स रञ्ञो चेतियरूपस्स कित्तिमय सरीरस्स छत्ताधिछत्तं विय द्विभुमकं वट्टुलविमानं कारेत्वा चेतियसीसे किरीटं विय कनकमयं थूपिकञ्च योजेत्वा सब्बेहि देवमनुस्सेहि मान नीयतं चण्दनीयतंव pÃpito"ti वत्वा चेतियघरस्स अनेकानि गामक्खेत्तानि परोसहस्सं परिवारजनंच नियादेत्वा पब्बतपादे अनेकसतपासाद परिवेणचङ्कमन रत्तिट्ठान दिवाट्ठान धम्मसालागोपुरपाकारादि अवयवसहिते विविधे सङ्घारामे कारेत्वा तत्थ वसन्तस्स अनेकानि सहस्सस्स भिक्खुसंघस्स निच्चं पच्चयलाभाय अनेकानि सपरिजनानि गामक्खेत्तानि दत्वा "महा लेखरट्ठस्स समुस्सितधजायमानो अयं महाविहारोलङ्का भूमिसामिकानं खत्तिय जनानं कुलधनभूतो सब्बेहि खत्तियेहि अपरिहापनिय विभवो निच्चं pÃlanÅyo"ti महाजनकायस्स मज्झे खत्तिय कुमारानं आदिसित्वा [SL Page 023] [\x 23/] अनुरुधपुरं गतोपि तस्से च पापकम्मस्स निराकरनाय तेसु तेसु विहारेसु महन्तानि पुञ्ञकम्मानि कारोपेसि, ततोप्पभूति लङ्काधिपच्चामुपगते हि खत्तियेहि महा मच्चादीहि च सो हत्थवनगल्लमहाविहारो अन्तरत्तरा पटिसङ्खरीयमानो अपरिहीन परिहारो पवत्ततकि. इति वट्टुलविमानुप्पत्ति परिच्छेदो नवमो 107. अथापरेन समयेन कदाचि कस्मिं विहारे निवसतो महा भिक्खुसङ्घस्स अन्तरे केचि महाथेरो अम्भोकासिको हुत्वा अन्तोविहारे एकस्मिं पदेसे निसिदित्वा भावनमनुयुजन्तो विपस्सनं वड्ढेत्वा महामेदनिया निग्घोसेन आकासं पूरेन्तो अरहत्तं पापुणि. 108. तदा उपतिस्सो नाम राजा रज्जं कारेन्तो निसीथसमये भयावहं तं पठविसद्दं सुत्वा किं वा मेभविस्सतिति सन्तापेन निद्दं अलभमानो सोकेन सन्तप्पेति, अथ तं सेतच्छत्ता धिवत्था देवता "महायि महाराज! इतो कारणाकिद्विते अवमङ्गलं नत्थि हत्थवनगल्लमहाविहारे केचि महाथेरो अरहत्तं पापुणी" ति आह, तस्स अरहत्तप्पत्तिकाले पठविनिग्गोसस्स कारणं किंतु वुत्ते सो थेरो पुब्बे पुञ्ञकम्मं करेन्तो आकासेन सद्धिं पठविं उन्नादेत्वा अरहा भवेय्यन्ति पत्थनं ठपेसि तस्स फलमिदन्ति समस्सासेसि. 109. तं सुत्वा राजा अवसेसभिक्खूनं अरहत्थप्पत्तितो विसिट्ठतरो तस्स किलेसविजयोति पसन्नहदयो तं महाथेरं नमस्सित्वा तस्स असवक्खयस्स महुस्सवे आसनभूतं भुमिप्पदेसद्व पासादकरणवसेन सम्मानिस्सामीति चिन्तेत्वा महाबलकायमादाय तत्थ गन्त्वा तस्मिं पदेसे पञ्चभूमकं महापासं कारेत्वा विविध चित्तकम्मेहि समलङ्कारापेत्वा कनक खचित तम्बमय पत्थरेहि छादेत्वा देवविमानं विय सज्जेत्वा तं खीणासव महातेरं सभिक्खुसङ्घं तत्थ वासेत्वा चतूहि पच्चयेहि उपट्ठापेत्वा सपरिजनाति गामक्खेत्तानि पासादसन्तिकानि कत्वा पक्कामि, 110. ततो दीघस्स अद्धुनो अच्चयेन मलयदेसवासिनो केचि चोरा एकतो हुत्वा गामविलोपं कत्वा महन्तेन धनलाभेनमत्ता धनं दत्वा बलकायं उप्पादेत्वा येभुय्ये सेरिनो हुत्वा महन्त महन्ते विहारेव विलुम्पन्ना सुवण्णपत्थरच्छदनं गण्हन्ता महापासादं विद्धंसित्वा पातयिंसु. 111. तदा मोग्गल्लानो नाम राजा रज्जं कारेन्तो तं पवत्तिं सुत्वा तेसं सन्तिके चरे पसेत्वा दानसामभेदेहि [SL Page 024] [\x 24/] अञ्ञमञ्ञं भिण्दि, ते चोरा भिण्दन्ता इतरेतरेहि युज्झित्वा सयमेव दुब्बला अहेसुं, अथसो राजा ते असमग्गे ञत्वा अत्तनो सेनं गहेत्वा तत्थ गन्त्वा ते विसुं विसुं गहेत्वा निग्गय्ह रट्ठे अभयभेरिं चरापेत्वा जनपदं सुप्पतिट्ठितं कत्वा तेहि अपविद्धविहारे पाकतिके कारेत्वा महापासादं सुवण्ण गण्हनकाले पातेसुं ती सुत्वा "पुब्बेविय सुवण्णपत्थरेहि छादितो पच्छापि ईदिसि vipattijÃyissatÅ"ti ञत्वा तेभूमकं कारेत्वा यथापुरे पासादं निम्मापेत्वा मत्तिका पत्थरेहि छादेत्वा वट्टुलभवनं पटिसंखारेत्वा सब्बसङ्घारामञ्च पाकतिकं कारेत्वा पक्कामि. इति पासादुप्पत्ति परिच्छेदो दसमो 112. अथ लङ्कालङ्कारभूतेसु विसालपुञ्ञिद्धिविक्कमेसु रतनत्तयमामकेसु अनेकेसु लङ्कानाथेसु कित्तिपुञ्जावसेसेसु जातेसु अपेतनीतिमग्गेसु रज्जपरिपानोचितविधानविरहितेसु मुदुभूकेस्वेवामच्चजनेसुच येभुय्येन अञ्ञमञ्ञं विरुद्धेसु वत्तमानेसु लङ्कावासीनं पुराकतेन केनापि दारुणेन पापकम्मुना नानादेसवासिनी अविदितसत्थुसमया पविट्ठमिच्छादिठिगहणा पच्चत्थिसेना जम्बुदीपा इधागम्म सकललङ्कादीपं अनेकातङ्क सङ्कुलमकासि. 113. तदाताय पच्चत्थिसेनाय गाल्हतरं निप्पिळियमाना राज राज महामत्तादयो अनेकसहस्सजनकाया च भयवकितहदयासकताण गवेसिनो जड्डितगामनिगमनगरा तत्थ तत्थ गरिदुग्गादो किच्छेन वासं कप्पेसुं ततो सुगतदसनधातुरक्खाधिकता उत्तरमूळवायिनो महायतयो दन्तधातुद्व पत्तधातुवरद्व गहेत्वा कुन्नमलयाभिधानं गिरिदुग्गं दुप्पवेसंजनपदमुपागम्म तत्थापि तम्पटिजग्गितुमसमत्था भूमियं निदभित्वा यथाकामं गता. 114. ततो पुब्बे जयमहाबोधिदुमिण्देन सह सकलजम्बुदीपाधिपतिना दिनकरकुलतिलकेन धम्मासोकनरिण्देन पेसितानं अत्तना समान गोत्तानं राजपुत्तानं नत्तपन्नतादिपरम्परागतस्स विजयमल्लनराधिपस्स ओरसपुत्तो विजयबाहु नरिण्दा नाम राजा सुचिञ्ञातब्बसमयन्तरो सत्तसमाचिण्ण सुनीतिपथो सम्पन्नबलवाहनो जम्बुद्दोणिं नाम पुरवरंमापेत्वा तत्थ वसन्तो महता बलकायेन कतसकलपच्चत्थिविजयोकुन्त मलयभूमिप्पदेसतो भगवतो दन्तधातुभट्टारकं पत्तधातुवरञ्च आहरापेत्वा सुरसन्दनसदिसमतिविरोचमानं विमानं मापेत्वा तस्मिं तं धातुयुगळं निवेसेत्वा महता उपहारविधाना [SL Page 025] [\x 25/] सादरमुपट्ठहन्तो भगवतो चतुरासीतिधम्मक्खण्धने महन्तं प्रञ्ञापदानं जनयन्तो धम्मिकसिरिसङ्घबोधिमहाराजसिरोदानापदानसिद्धकृखत्तभुते अनेकखीणासवसहस्स चरणरजोपरिपूतमनोहरभूमिभागे गोठाभयमहाराजेन कारिते हत्थवनगल्लमहाविहारमण्डनायमाने वट्टुलविमानेपुरा रट्ठ विलोपागताय चोलके रळादिकाय तित्थियसेनायमहाचेतियं उदरे भिन्नमत्ते जीविते विय धातुभट्टारके अन्तरहिते हदयवत्थुमंसमीव सुवण्णरन्तादिकम पहरित्वा विद्धस्तं पिण्णुधारविधीना पटिसंवरोन्तो पुप्फाधानत्त यतो पट्ठाय सक्कच्चं विनापेत्वा महन्तं सुवण्ण थूपिकामभद्व कारेत्वा सपरिजनानि गामक्खेत्तादीनि च दत्वा तत्थ निवसन्तानं भिक्खूनं निबद्धदानवट्टं पट्ठपेत्वा तं हत्थवनगल्ल महा विहारं सब्बथा समिद्धमकासि, 115. अथ तस्मिं लङ्कानाथे कित्तिसरीरावसेसे जाते तस्स तुजवरो परक्कमभुजो नामराजा अम्हाकं भगवतो अरहतो सम्मासम्बुद्धस्स बोधिमूले निसीदित्वा मारबलं विधमेत्वा सम्बोधिरज्जप्पत्तितो पट्ठाय अट्ठसताधिकवस्ससहस्से चतुवीसतिया च वच्छरेसु अतिक्कन्तेसु सम्पत्तरज्जाभिसेको अनेकविधसङ्गहवत्थुहि सङ्गहितमहाजनो चतुपच्चयदानेन सततसमाराधिता नेकसहस्सभिक्खुसङ्घो भुजबलविधुतारातिराजकुलावलेपो अनेक मणि रत्तसमुब्भासितरतनकरण्डकञ्च पञ्चहि सुवण्णसहस्सेहि सोवण्णकरण्डकञ्च पञ्चवीसतिया रजतसहस्सेहि रजतकण्डकञ्च दाठाधातुभदन्तस्स कारापेत्वा अतीच पसन्नहदयो सुहुमुत्तेन तत्थ सम्पयन्तो अत्तनोनगरञ्च धन्तधातुमण्दिरञ्च सक्कञ्चं समलङ्कारापेत्वा बहुमान पुरस्सरोदसनधातुवरमादाय अनेकानि भगवतो चरियापदानानी समनुस्सरित्वा पुरा नेकभुपतयो पाटिहीरसण्दस्सनेन पसादिता इति पवत्तकथामतरसेनेव मे सवनयुगळं परिपीनितमधुनापि केनचि पाटिहारियविसेसेन मम चक्खुपटिलाभो सफलो कातब्बोति सादरमाराधनमकासि. 116. तस्मिं खणे सा दसनधातु तस्स करपङकजे राजहंसिविलासमातन्वती पाटिहीरमकासि. कथन्ति चे? यथा अन्तिमभवे मातु तुच्छितो जातमत्तोव बोधिसत्तो नरवरकरतोपनीतदुकुलचुम्बटकतो ओतरन्तोव बालो समानोपि सोळसवस्सुद्देसिको विय अमण्डितोपि अनेकवत्थाभरणविभुसितो विय भूमिया गच्छन्तोपि आकासेन गच्छन्तो विय सब्बेसं जनानं पटिहासि, तथेव तत्थ तदा दन्तधातुभट्टारको सुगबिम्बा कार सलक्खणावयवेन रूपेन भासमानो अनेकविधरंसिनिकरे विकिरन्तो तत्थ सन्तिपतितानं जनानं माननं जानेसि. वुत्तं hi. [SL Page 026] [\x 26/] 117. "लङ्काधिनाथकरपङ्कज राजहंसि निम्माय सा दसनधातु मुनिण्दरूपं नेकेहि रंसिविसरेहि समुज्जलन्ती सब्बादिसा च विदिसा समलङ्करित्थ. 118. दिस्वा तमब्भूतमतीच पसन्नचित्तो सम्पत्तचक्करतनो विय चक्कवत्ति सेट्ठेहि नेकरतनाभरणादिकेहि पूजेसि धातुमसमं मनुजाधिनाथो 119. ततो जिनदन्तधातुवरप्पसादकालम्हि तेजोबलपरक्कममहिमो परक्कमबाहुमहानरिण्दो पुलत्थिपुरनिवासिनिं कतलोक सासनविलोपं सराजिकमनेकसहस्ससंख चोलकेरळवाहिनिच नेकदेसमहिपालमत्तमातङ्गकेसरिविक्कमं दुरतिक्कमं लोकसासनसङ्गहकरणवसेन वचितसकललोकं सम्पन्नबलवाहनं लङ्कारज्जगहणत्थिनं तम्बलिङ्गविसयागतमतिसाहसं वण्दभानुमनुजाधिपंव ससामन्तकभवनमुपनीय सकल लङ्कादीपमेकच्छत्तंविधाय अत्तनोपितुमहाराजतो दिगुणंलोकसासनसङ्गहं करोन्तो कदाचि सङ्घस्स कठिनचीवरानिदातुकामो कप्पासपरिकम्मकन्तनादिकानि सब्बकरणीयानि एकाहेनेव नट्ठपेत्वा पच्चेकमनेकमहग्घ गरुभण्डमण्डितानि ससामणिकपरिक्खारानि असीतिमत्तानि कठिनचीवरानि दापेत्वा लोकस्स साधुवादेन दसदिसं पूरेसि. 120. एवमञ्ञानिपि बहूनि लोकविम्भयकरानि पुञ्ञपदानानि सम्पादेन्तो सो परक्कमबाहुमहानरिण्दो हत्थवनगल्ल विहारे अत्तनो पितुमहारञ्ञो आळाहनट्ठाने महाचेतियं बण्धापेत्वा तत्थेव अणेकखीणासवसहस्सपरिभुत्तं पासादवरं चिरकाल चिनट्ठं सुत्वा धनुकेतकिवत्थुवंसे जातं सद्धादिगुणसम्पत्ति समुदितं पतिराजदेव नामकं अमच्चवरं पेसेत्वा तेन अनेकसहस्सधनपरिच्चागेन भुमित्तितयमण्डितं सुमनोभरं पुरे पियतं पासादं कारापेत्वा तत्थ निवसन्तानं अनेकसं भिक्खुनं निबद्ध पच्चयदानं पवत्तेसि. 121. तत्थेव वट्टुलविमानस्स हेट्ठिमतले गोपानसियो ठपेत्वा समन्ता छदनरूपं कारेत्वा द्विभुमकं विमानं तिभुमकमकासि तत्थेवलङ्कादीपे अभूतपुब्बं जिनमण्दिरं कारापेतुकामो वट्टुलविमानतो उत्तरदिसाभागे पठमं पोरिसप्पमाणं सिलातलपरियन्तं खणित्वा पंसूनि अपनेत्वा नदीवालुकाहि पूरेत्वा कुञ्जरराजविराजितआधारबण्धकतो पट्ठाय याव फुपिकं अट्ठंसविभागेन [SL Page 027] [\x 27/] भित्तिच्छदनानि विभत्तानि कत्वा पच्चेकं नानावण्णविचित्तानमट्ठविधानं भित्तीभागानमुपरि केलिपरिहासरसजनकनानावेसविलासभूसितपहूतभूतकिंकरपरिगतविटद्धकम- ण्डलमण्डितं पमुखपरियन्ते विविधचित्तरूपमनोहरमुच्चतरं इढिकाहि निवितं कतसुधापरिकम्मं मकरतोरणमण्डलञ्च निम्मिनित्वा अन्तोविरचिताति मनोहरमालाकम्मलता कम्मादि नानाविध चित्तकम्म समुज्जलं सुविहितसोपानद्वारकवाटं समलङ्कतट्ठानलीळ्हमनोहर सजीवजिनसं कासपटिबिम्बरूपविभूसितं पटिबिम्बस्स दक्खिणतो घनसिलाविहित सुगतरूपपतिमण्डितं तिभूमकं महा विमानं कारेसि. इति अट्ठंस विमानुप्पत्तिपरिच्छेदो एकादसमो. 122. विद्धस्तसंखरणतो नवकम्मुनावा खेत्तादिदानविधिनाच अनागतेपि ये साधवो परिहरन्ति इमं विहारं नामद्व कारम्पि तेसमिहालिखन्तु