Input by the Sri Lanka Tripitaka Project [CPD Classification 4.1.8] [SL Vol Att - ] [\z Att /] [\w I /] [SL Page 001] [\x 1/] Hatthavanagallavihāra vaüso ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŋ ŗ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ŗ ŗ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ŗ ŗ ŗ ŗ Text converted to Classical Sanskrit Extended ŗ ŗ (CSX) encoding: ŗ ŗ ŗ ŗ description character = ASCII ŗ ŗ ŗ ŗ long a ā 224 ŗ ŗ long A â 226 ŗ ŗ long i ã 227 ŗ ŗ long I ä 228 ŗ ŗ long u å 229 ŗ ŗ long U æ 230 ŗ ŗ vocalic r į 231 ŗ ŗ vocalic R č 232 ŗ ŗ long vocalic r é 233 ŗ ŗ vocalic l ë 235 ŗ ŗ long vocalic l í 237 ŗ ŗ velar n ī 239 ŗ ŗ velar N đ 240 ŗ ŗ palatal n ¤ 164 ŗ ŗ palatal N Ĩ 165 ŗ ŗ retroflex t ņ 241 ŗ ŗ retroflex T ō 242 ŗ ŗ retroflex d ķ 243 ŗ ŗ retroflex D ô 244 ŗ ŗ retroflex n õ 245 ŗ ŗ retroflex N ö 246 ŗ ŗ palatal s ÷ 247 ŗ ŗ palatal S ø 248 ŗ ŗ retroflex s ų 249 ŗ ŗ retroflex S ú 250 ŗ ŗ anusvara ü 252 ŗ ŗ anusvara (overdot) § 167 ŗ ŗ capital anusvara ũ 253 ŗ ŗ visarga ū 254 ŗ ŗ (capital visarga 255) ŗ ŗ ŗ ŗ Other characters of the CSX encoding table are ŗ ŗ not included. Accents have been dropped in order ŗ ŗ to facilitate word search. ŗ ĀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŲ Namo tassa bhagavato arahato sammāsambuddhassa 1. Snehuttarāya hadayā malamallikāya Pajjālito matidasāya jinappadãpo Mohaõdhakāramakhilaü mama nãharanto Niccaü vibhāvayatu cāru padattharāsiü 2. Laīkābhisittavasudhādhipatãsu rājā Yo bodhisattaguõavā sirisaīghabodhi Tassāticāru cariyā racanāmukhena Vakkāmi hatthavanagallavihāra vaüsaü 3. Brahmanvayenanugatatthamanomadassã Khyātena sabbayatirājadhuraõdharena Vyāpāritohamitibhānugataü katha¤ca Nissāya pubbalikhitaüvidha vāyamāmi. 4. Arõtha sugatāgamasudhāpagāniddhotakudiņņhivisakalaīkāya laükāya bhagavato aīgãrasassamahānāgavanuyyāne samitisamāgatayakkha rakkhasalokavijayāpadānassa siddhakkhentabhåto sãhaëamahãmaõķalamaõķanāya māno vividharatanākaropalakkhamānamahagghamaõi bhedo maõi bhedo nāma janapado. 5. Laddhāna satthu varaõaīkamana¤¤alabbha Mānaõdinā sumanakåņasiluccayena Ussāpitā vijayaketumatallikeva Suddhoruvālukanadã yamalaīkaroti. 6. Laīkāya yakkhagaõanãharaõe jinassa Cammāsanugganahunāsanaphassadāhā Saüsārarakkhasavapubbhavabubbulaüca Yasmiü vihāti mahiyaīgaõa thåparājā [SL Page 002] [\x 2/] 7. Sadāmahoghāya mahāpagāya Pānãyapānāya samosaņānaü Samuccayo sāradavāridānaü Nånaü gato thāvarathåparåpaü 8. Tassāpagāya vimalambuni dissamāna Mālolavicitaralaü paņibimbaråpaü Bhogehi veņhiya nijaü bhavanaü phaõãhi Påjatthikehi viya rājati nãyamānaü 9. Tassa mahiyaīgaõa mahā vihārassa pariyantagāmake selābhayo nāma khattiyo paņivasanto puttaü paņilabhitvā aīgalakkhaõapāņhakānaü dassesi te tassa kumārassa aīgalakkhaõāni oloketvā "ayaü kumāro khamakasatto nahoti. Dha¤¤apu¤¤alakkhaõasampanno, sakalampi sãhaëadãpaü ekacchattaü karitvā mahantamahantāni acchariyabbhutāni mahāvãracaritāni dassessatã"ti vyākariüsu. 10. Tato selābhaya khattiyo puttassa abhisekādisampattiü sutvā koņippattapamodaparavasopi tasmiü kāle anurādhapure rajjaü kārayatā "vohāratissamahārājato kadāci keci upaddavo jāyissatã ti. Jātaparisaīkotaü kumāramādāya mahiyaīgaõamahāvihāre bodhi aīgaõe parittagge sannipatitassa naõdamahātherapamukhassa mahābhikkhusaīghassa majjhe nipajjāpetvā "eso me bhante kumāro mahāsaīghassa ca mahā bodhipādassa ca saraõaü gacchati taü sabbepi bhadantā rakkhantu saīghabodhi nāmako cāyaü hotu"ti mahāsaīghassa ca bodhi devatāya ca niyyādetvā paņijagganto kumārassa sattavassika kāle kālamakāsi. 11. Atha mātulo naõdamahāthero kumārakaü vihāramānetvā paņijagganto tepiņakaü buddhavacanaü uggaõhāpetvā bāhirasatthesu ca paramakocidaü kāresi. Saīghabodhikumāropi katādhikārattā tikkhapa¤¤attā ca ¤āõavi¤¤āõasampanno hutvā vayappatto lokassa locanehinipiyamānāya råpasampattiyā sava¤jalipuņehi assādiyamānasadācāraguõa sampattiyā ca pattha ņa yasoghoso ahosi. 12. Kimiha bahunā:- kādambinã kadambato siniddhanãlāyataguõaüdhammillakalāpe, paripuõõahariõaīkamaõķalato hilādakarapasādasommaguõaü mukhamaõķale cāmãkarapiüjarakambuvarato medurodārabaõdhurabhāvaü gãvāvayave, kalyāõasiluccayato saühata vilāsaü uratthale, [SL Page 003] [\x 3/] Surasādhisākhato pãvarāyatalalitaråpaü kāmadānapadānadva bāhuyugaëe, samadagaõdhasindhurato gamanalãëhaü karākāradva hatthiyugaëe, cārutaratharucirocamānacāmãkaramukurato tadākāraü sajāõumaõķale jaīghayugaëe, niccā sãnakamalā kamalato rattakomaëadalasiraü caraõayugaëe ādāya yojayatā pāramitādhammasippitā nimmitassa paramadassanãyagaråpavilāsassa tassa attabhāvassa saüvaõõanāganthagāravamāvahati. 13. Dehe sulakkhaõayute navayobbanaķķhe Tassujjale ca pasamāharaõodayena Kā vaõõanā kamalaråpini jātaråpe Lokuttaraü parimalaü parito vahante. 14. Dosārayo hadayaduggapure vijitvā Tatthābhisicca suhadaü viya dhammabhåpaü Atthānusāsanimimassa vadaü girāya Tatthappavattayi sudhã nijakāyakammaü Iti rājakumāruppatti paricchedo paņhamo. 15. Athekadā mātulamahātherā vayappattaü sirisaīghabodhi kumāraü dhammasavanāvasāne āmantetvā evamāha, "kumāra! Mahābhāgadheyya! Idāni tvamasi adhãtasugatāgamo, viditasakala bāhirasattho. Catubbidhapaõķiccakoņippatto, tathāpi abhimānadhane khattiyakule jāti, sabbapatthavyāpitā yobbanavilāsena samalaīkataü sarãraü, appaņimā råpasiri,amānusaü bala¤ceti mahatãya balavanaõtha paramparā'sabbāavinayāna mekekampi tesamāyatanaü kimuta samavāyo?" Yebhuyyena satthasalila vikkhālanāti nimmalāpi kālusiyamupayāni buddhã, anujjhitadhavalatāpi sarāgāeva bhavati navayobbanagabbitānaü diņņhi, apaharati ca vātamaõķali keva sukkhapaõõaü ubabhutarajo bhanti atidåramattano icchāya yobbanasamaye purisaü pakati. Iõdriyabhariõabhārinã sattamatidurantāya mupabhogamigataõahikā tasmā ayamevānassādita visaya rasassa te kālo gurupadesassa. Madanasarappabhārajajjarite hadaye jalamiva galati gurånamanussānaü akāraõaüchavati duppakati no kulaüvā sutaü vā manayassa vaõdanappabhavonadahati kiü dahano? Kiüvāpasamahetunāpi nātivaõķataro bhavati vaķabānaëo salilena, tasmā gāëhatara manusāsãtabbosi. 16. Apagatamale hi manasi elikamaõimhi viya rajanikaramayukhāpavisanti, sukhamupadesaguõā, guruvacanamamalampi salilamiva mahantaü jānimupajanayati savanahataü sålamiva abhabbassa, bhabbassa [SL Page 004] [\x 4/] Tu karino viya sabbābharaõamānanasobhāsamudayamadhikatara mupavahati, anādisiddha taõhākasāyitiõdriyānucaraü hi cittaü nāvahati kannāmānatthaü, tasmā rāja kumārāna¤ca yatãna¤ca satibalena iõdriyavijayo diņņhadhammikasamparāyikambilaü kalyāõajātamupajanayati, iõdriyavijayo ca sambhavati guruvuddhopasevāya tabbavanamavirādhetvā paņipajjato, tasmā tayā āpāõapariyantaü vatthuttayasaraõaparāyaõatā na pahātabbā. Na rāgāpasmāravibodhanaü visayadahanasalila saüsevanaü kātabbaü, passatå hi kalyāõābhinivesi cakkhåõdriyalāëana paravasassa salabhassa samujjalita dãpasikhāpatanaü sotiõdriya sukhānuyuttassa taruõa harãõassa usu pātasammukhãbhavanaü ghāõiõdriya paravasassa madhukarassa madavāraõakaõõatālabhannaü rasaniõdriyatappaõavyasanino puthulomassa balisāghāsavyasanaü phassãõdriyānubhavanalālasassamataīgajassavāriõi baõdhanāpāyaü imehi iõdriyehi militehi ekassa kāmino sadideva pa¤cannaü, visayarasānamupasevāya pattabbaü mahantaü dukkhajālaü kathamupavaõõayāma? Imāni ca subhāsitāni paccavekkhatu anukkhaõaü vicakkhaõo. 17. Nāgārikaü sukhamudikkhati ki¤ci dhãro Jānāti dehapaņijagganamatthatove Saüsevatopi yuvatiü ratimohitassa Kaõķuyane viya banassa sukhābhimāno 18. Ko seveyya paraü poso avamānaü saheyyavava Na ve kalattanigaëaü yadi dukkhanibaõdhanaü, 19. âkaķķhamānā cisikhā smipaü Parammukhāyeva sadā pavattā Dårampi gacchanti guõaü vihāya Pavattanaü tādisameva thãna: 20. Asanthutaü tā purisampi anto Karonti ādāyakatāva bhitti Nettiü savallã viya haõthagāpi Dasāsu sabbāsu ca saīkanãyā 21. Antoruddhā bahiddhāpi nissāsā viya nāriyo Karonti nāsamevassa kodhãmātāsu vissase 22. Mānasa pāpasaüninnaü apāyā vivaņā nanā Samantā pāpamittāva mokkho sabbabhayākathaü [SL Page 005] [\x 5/] 23. Api ca hadayatarukoņara kuņãro kodha kuõķalãna kadāci bahi kātabbo. Api tu'titikkhāmantena acipphaõdantaü upanetabbo. 24. Sataü titikkhākavace viguõņhitā Siyuü durālāpakhagā khalānaü Sabhāpasaüsākusumatta metā Nibajjhare tā guõa mālikāya. 25. Lokādhipaccaü vipuledhane ca Manonukåle tanaye ca dāre Laddhāpi yāyeti na jātu titatiü Bādhetu sātaü na papa¤ca taõhā 26. Vaõõappasādā yassā sukhā va Dhanā ca hāyantupa jãvikāca Yenābhibhåtāripuneva sattā Dosaggi so te hadayaü jahātu, 27. Khedo vipattãsu paņikirayā na Tasmā na dãnappa katiü bhajeyya Pa¤¤ānuyātaü viriyaü vadanti Sabbattha siddhiggahaõaggahaõthaü 28. Vyāpārā sabbabhåtānaü sukhatthāya vidhãyare Sukha¤ca na vinā dhammaü tasmā dhammaparo bhavā'ti. 29. Evamādikaü sappurisanãtipathaü ādisante mahāthere tena kalyāõadhammena asotabbatānādariyaracitabhukåņika mukhena vā disācikkhittacakkhunā ca ahaīkāraparavasena gajanimilitamubbhāvayatā vā attano pa¤¤ādhikkhepamivaca acintayatā cuëāvinihitakomaëa¤jalipuņena tanninnena, tappoõena sirasā ca pãti samudita sādhuvādavikasitakapolenamukhena ca. Sakalāvayavacitthaņaroma¤ca ka¤cukitena dehena ca bhåmiyaü nipajjitvā dãghappamāõa pamāõa māvarattāmaggaphalalābhatoviya visiņņhataraü pamuditamāvikatamāsi. Iti anusāsana paricchedo dutiyo 30. Tato paņņhāya yathāvuttapaņipadaü avirādhetvā samāvaraõena santuņņho tassa saīghabodhi sama¤¤aü gopetukāmo mātulamahāthero dhammikoti vohāraü paņņhapesi. 31. Lakkhaõapāņhakānaü vacanaü saddahanto bhāgineyyaü [SL page 006] Pabbajitukāmampi apabbājetvā "idha vāsato anurādhapure vāso yeva kumārassa yogakkhemāvaho, pu¤¤ānuråpena jāyamānassa vipākassa ca ņhānaü hoti, mahācetiyassa vattapaņivattasamācaraõenaca mahanto pu¤¤akkhaõdho sampajissati" ti ma¤¤amāno taü kumāramādāya gacchanto anurādhapuraü gantukāmo nikkhami. Saīghatissogoņhābhayoti ca lambakaõõā rāja kumārā aparepi duce tassa paüsukãëanato paņņhāya sahāyātena kumārena saddhiü nikkhamiüsu te tayo kumāre ādāya gacchanto mahāthero puretarameva anurādhapuraü pāvisi. Mahātheramanugacchantesu tesu kumāresu jeņņho saīghatisso majjhimo saīghabodhi kaniņņho goņhābhayoti te theraü pacchato anugacchantā tayopi paņipāņi yā tissavāpiyā setumatthakena gacchanti. 32. Tattha setusālāya nisinno koci aõdhovicakkhaõo tesaü tiõõantaü kumārānaü padavi¤¤āsaddaü sutvā lakkhaõānusārena upaparikkhipitvā "ete tayopi sãhaëadãpe paņhavissarā bhavissantã" ti tattha nisinnānaü vyākāsi. Taüvacanaü pacchā gacchanto goņhābhayo sutvā itaresaü gacchantānaü anivedayitvā paccāgamma "katamo ciraü rajjaü kāressati? Caüsaņņhiti¤ca karoti" ti? Pucchitvā pacchimoti vutte haņņhapahaņņho udaggudaggo sãghataraü āgamma tehi saddhiü gacchanto tikhiõa mantitāya gambhãrabhāvato ca ka¤ci ajānāpetvā antopuraü pāvisi. Te tayopi patiråpe nivāse vāsaü gaõhiüsu. 33. Atha kaniņņho "ete dvepi appāyukattā rajje patiņņhitāpi na ciraü jãvanti kira ahameva tesaü rajjaü dupessāmi"ti tadanuråpena upāyenapaņijjanto tesaü rajjalābhāya upāyaü dassento abhiõhaü matteti. Jeņņhopi tasmiü atipiyāsamāno tenopadiņņhameva samācarantorājānaü disvā laddha sammāno sabbesu rājakiccesu pubbaīgamo hutvā na cirasseva rājavallabho ahosi: tasmiü kāle rajjaü kārento vijaya rājā nāma khattiyo tasmiü pasanno sabbesu rājakiccesu tamameva padhānabhåtaü katvā senāpatiü akāsi. 34. Dhammiko pana rajjena anatthikatāya rajjalābhāya cittampi anuppādetvā kevalaü mahātherassa anusāsanamatteneva rājupaņņhānavelāyaü anucaraõamattamācaranto rājagehaü pavisitvā tato tehi saddhiü nikkhamma sāyaü mahā therassa vihāreyeva vasanto attano dhammikānuņņhānaü ahāpetvā mahācetiyo [SL Page 007] [\x 7/] Paņņhānagilānupaņņhānādikaü anavajja dhammaücaranto kālaü vãtināmeti. Tadā saīghatisso sakalarajja¤ca pura¤ca attanohatthagataü katvā ekasmiü dine laddhokāso rājānaü antobhavane yeva goņhābhayena mārāpetvā sayaü rajje patiņņhati. Iti anurādhapurappavesaparicchedo tatiyo. 35. Atha goņhābhayo dhammikaü anicchāmānampi senāpatiņņhāne ņhapetvā āyatiü apekkhamāno sayaü bhaõķāgāriko ahosi. Atha saüghatisso rājā bahuü pu¤¤ca apu¤¤ca pasavanto jambuphalapākakāle saseno sāmacco sabhorodho abhiõhaü pācãna desaü gantvā jambuphalāni khādati. Ra¤¤o yebhuyyena gamanā gamanena upaddutā raņņhavāsino rājupabhogārahesu jambuphalesu visaü yojesuü. Atha so saüghatisso rājā tena visena tattheva kālamakāsi. 36. Atha goņhābhayo aõdhavicakkhaõassa vacanaü anussaranto anukkamena rajjaü dāpetvā pacchā ahaü suppatiņņho bhavissāmi'ti ma¤¤amāno sāmacco saseno saüghabodhikumāraü rajjena nimantesi. So temiya mahābodhisattena diņņhādãnavattā rajjasukhāpariccāgānubhåtaü mahantaü dukkhajālaü anussaritvā punappunaü yāciyamānopi paņikkhipiyeva abhayo gāmanigamarājadhānãsu sabbepi manusse sannipātetvā tehi saddhiü nānāppakāraü yācamānopi sampaņicchāpetuü nāsakkhi. Atha sabbepi raņņhavāsino sāmaccāmahāvihāraü gantvā mahā saüghaü sannipātetvā saügha majjhe saüghabodhikumāro mahā saüghaü bhåmiyaü nipajja namassitvā laddhokāso ekamantaü nisãditvā evaü vattumārabhã. 37. Ayaü hi rājalakkhãnāma yathā yathā dippate, tathā tathā kappuradãpasikheva kajjilaümalinameva kammajātaü kevalamubbamati. Tathāhi ayaü saüvadhanavāridhārā taõhāvisavallãnaü, nenāda madhurabhãtikā ayaü iõdriyamigānaü, parāmāsadhumalekhā sucarita cittakammassa vibbhamaseyyā mohaniddānaü timiruggati pa¤¤ādiņņhãnaü, purassarapatākā avinayamahāsenāya, uppattininnanā kodhavega kumbhilānaü, āpānabhåmi micchādiņņhivadanaü. Saügãti sālā issariya vikāranāņakānaü āvāsadarãdosāsivisānaü, ussāraõavettalatā sappurisavohārānaü, akālajadāgamo sucarita haüsānaü, patthāvanā kapaņanāņakānaü, kadalikā kāmakarino vajjhavālā sādhubhāvassa, rāhumukhaü [SL Page 008] [\x 8/] Dhammacaõda maõķalassa, nahi taü passāmi yohi aparicitāyāpi etāya nibbharamupagulho na vippaladdho, apica, abhisekasamaye rāja¤¤ānaü maīgalakalasajalehi viya vikkhālanamupayāti dakkhi¤¤aü aggihutatadhumeneva malinãbhavati hadayaü purohita kusagga samajjatena viya apaniyate titikkhā, uõhãsa paņņa baõdhanena viya chādãyatã jarāgamadassanaü, ātapatta maõķalena viya tirokarãyati paralokāpekkhaõaü, cāmarapavanena viya duramuddhuyate saccāditā vettalatāppahārena viya duramapayanti sagguõā eke rajjasiri madirā madamattā sakatthanipphādanaparehi dhanapisitāghāsagijjhehi sahānalãnãbakehi dåtaü vinodanaü ti, paradārābhigamanaü viddhatāti, mãgavan parissamoti, surāpānaü vilāsoti, niccappamattatā, surabhāvoti sadārappiccāgaü avyasanitāni, guruvacanāvadhãraõaü aparappaneyattamiti ajitahaccataü sukhopasevattamãti, naccagãta gaõākānusatti rasikatehi paribhavasahattaü khameti, serãbhāvaü paõķiccāmiti vaõdijana navacanaü yaseüghosoti taralatā ussāhoti. Avisesa¤¤Šttaü apakkhapātittamiti: eva dosagaõampi guõapakkhe ajjhāropayantehi sayampi anto ha santehi patāraõakusalehi dhuttehi amānusocitāhi thomānāhi patāriyamānā, cittamadamatta cittā nicceta na tāya tatheti attani ajjhāropayantā alikābhimānaü maccadhammasamānāpi dibbaü sāvatiõõamiva amānusamiva attāna ma¤¤amānā āradhadibbocitakirayānu bhāvā sabbajano pabhasanãya bhāvamupayanti. Atta milambana¤ca anu jãvijanena karãyamānaü abhinaõdanti. 38. Mānasā devatājjhāropaõappatāraõa sambhåta sambhāvano pahataü ca anto paviņņha aparabhujayugaü viya attano bāhuyugaü sambhāvayanti. Tacantarita locanaüsakalalāņa māsaükanti, alikasambhāvanābhimānabharitā na namassanti devatāyo na påjayanti samaõa brāhmaõe na mānayantã mānanãye, na upatiņņhanti gurudassanepi anatthakāyā sāntarãta, visayo pabhogasukhāti apahasanti yatino: jarābhi bhavapalapimiti na suõanti vuddhajanupadesaü, attano pa¤¤ā paribhavoti ususanti sacivo pahesassa,ku¤janti ekanta hitavādinaü evamādinā kākaõena bahunnaü dosānaü mākara bhåtaürajjãvibhavaü ayaü na icchāmã'ti avoca. 39. Atha mahājanena sādara majjhesito mahāsaügho kumārabhimukho hutvā "mahābhāgadheyya! Thanacucuke laggitājaluka tikkhaķasanenatattha vedanuppādayanti lohitameva ākaķķhati, dārako pana komalena mukhapuņenamātu sukhasa¤¤aü uppādayanto khãrameva avheti. [SL Page 009] [\x 9/] 40. Evameva rajjavibhavaü patto adhãro bālo bahuü apu¤¤ameva sa¤ciõāni, medhāvi dhirapuriso pana āyusaīkhārassa dubbalatta¤ca dhanasa¤cayassa nissāratta¤ca pa¤¤āya upa parikkhitvā dasa kusalakammāni pårento tādisena mahatā bhogakkhaõdhena mahantaü kusalarāsiü upaciõāti, tvamasikatādhi kāro mahāsattadhuraõdharo, etādisaü pu¤¤āyatanaņņhānaü laddhā dhammena samena lokaü paripālento sugatasāsanaü paggaõhanto dānapāramikoņippattaü katvā pacchā abhinikkhamaõa¤ca karonto bodhipakkhiyadhamme paripācehã"ti anusāsi. 41. Atha so mahajjhāsayo purisavaro mahāsaüghassa anusāsaniü madditu masamaõtho adhivāsesã. Anantara¤ca mahājanakāyo saüghassa anu¤¤āya sakalaü sãladãpaü ekacchattaü katvā abhisi¤ciya dhammika sirisaüghabodhirājāti vohāraü paņņhapesi goņhābhaya¤ca senāpatiņņhāne ņhapesi. 42. Dānaü adā dhārayi niccasãlaü Vahã titikkhaü bhaji appamādaü Pajā hitajjhāsaya sommaråpo Dhammo ca so viggabhavā virocã 43. Vi¤¤āya lokassa hi so sabhāvaü Padhānavattānu gatippadhānaü Nidhātukāmo jantāsu dhammaü Sayampi dhammā varaõamhi satto Iti rajjābhiseka paricchedo catuttho 44. So rājā mahā vihāre mahaggha mahāvisālaü salākaggaü kārāpetvā anekasahassānaü bhikkhånaü niccaü salāka bhattaü paņņhapesi. Mātulamahātherassaüca sakanāma dheyyena mahantaü pariveõa vihāraü kārāpetvā anekehi kappiyabhaõķehi saddhiü saparivāra veõā kāni gāmakkhettāni saīasaparibhogārahāni katvā dāpesi sattameva nisãthakāle rahogato mahābodhisattassa dukkaracaritāni sallakkhento tādisāpadānaü attani sampādetumāsiüsi. Tathā hi 45. Dehãti vatthumasukaü gaditotthikehi Nālaü kathetumha natthi na demicāti Citte mahākaruõāya pahaņāvakāsāva Duraüjagāma viya tassa bhavatthu taõhā [SL Page 010] [\x 10/] Evamamhākaü bodhisattassa viya bāhira vatthupariccāgamahussavo kadā me bhavissatiti ca, 46. ânãyate nisita satthanipātanena Nikkaķķhate ca muhu dānhavāyaratyā Evaü punappuna gatāgatavegakhinnaü Dukkhaü na tassa hadayaü vata pãëayittha Evaü kirassa mahāsattassa maüsa lohitādi ajjhattikavatthudānasamaye dukkhavedanā manaü na sambādhesi. Mamāpi ãdisaü ajjhattika dānamahāmaīgalaü kadā bhavissatãti ca. 47. So saükhapālabhåjago visavegavāpi Sãlassa bhedanabhayena akuppamāno Icchaü sadehaharavābhijane dayāya Gantuü sayaü apadatāya susocanånaü Evaü sãla rakkhanāpadānasiriü kadā viõdāmãti ca, 48. Piveyya tha¤¤aü amataü ca bālo Vuddhiü gato sova jigucchite taü Sa jātu evaü anubhåya rajjaü Ĩāõassa pāke satataü jahāti Evaü mayāpi acirasseva avassaü abhinikkhamanaü kātabbanti ca, 49. So senako dvijapasibbakasāyisappaü A¤¤āsi dosakalusāya dhiyābbhutaütaü Kā vaõõanāssa khalu dosaviniggatāya Sabba¤¤Štāya dasapāramisādhitāya Evaüvidhā kalyāna¤āõasampatti kadā me samijjhissatãti ca, 50. Vālena so kisakalaõdakajātiyampi Ussi¤cituü salilamussahi sāgarassa Taü muddhatāya na bhave matiyā mahanyā Sampādanāya bhimatassa samatthatāya Evaü vidhāya viriyapāramiyā kadā bhājanaü bhavissāmiti ca 51. Kalāburājena hi khantivādi Vadhaü vidhāyāpi atittakena Hate padenorasi khantisodhe So kåņasaõdhiggahaõaü bubodha Evaü vidhāya khattipāramiyā attānaü kadā alaükarissāmiti ca [SL Page 011] [\x 11/] 52. Micchābhiyogaü na sahiüsu tassa Rāmābhidhānassapi pādukāyo Sacca¤cayā nā¤¤amabhāsidhãro So saccasaõdho catusaccavādã Ahampi ãdisena saccapāramitābalena sabbalokassa catu saccāva bodhana samattho kadā bhavissāmiti ca 53. So mugapakkha vidito siribhãrukāya Mukādikaü vatavidhiü samadhiņņhahitvā Taü tādisa anubhavaü asahampi dukkhaü Yāvābhinikkhammabhedi adhiņņhitaüno Evaü ma māpi adhiņņhāna pāramitāya pāripårã kadā bhavissatãti ca 54. Mettānubhāvena sa lomahaüso Pemānubaddhena sabãkaronto Satte samattepi ca niccaverã Saddaü viruddhatthamakāsi dhãro Ahampi evaüvidhāya mettāpāramitāya koņippatto kadā bhavissāmãti ca. 55. So ekarājā vidito samacittatāya Mānāvamāna nakaresu tulāsaråpo Tosa¤ca rosamanupecca bhajã upekkhaü Sabbattha pãtivikatã hatacetanova Evaü ahappi upakkhāpāramitāya kadā sabbasādhāraõobhavissāmiti ca niccaü cintesi. Iti pāramitāsiüsana paricchedo pa¤camo 56. Evamanavajjadhammena rajjaü kārente tasmiü kadāci kenacipajānaü akusala vipākena- Jaņhara piņharabhārakkantavaīkorujāõu Sajala jalada kuņākāraghororukāyo Kuņilakaņhinadāņhākoņisaõdaņņhahaõķo Navadivasakarakkho rakkhasodipamāga 57. So tesu tesu gāmapariyantesu nisãdati, ye ye manussā tamāgamma taü rattakkhamudikkhanti tesaü akkhini rattāni bhavanti. Taü khaõeyeva rattakkhamārako nāma jararogo pātubhavitvā māreti. [SL Page 012] [\x 12/] 58. So yakkho matamate nirāsaīke khādati. Taü yakkhaü adasvāpi ye ye narā tenāturā te te passanti, tepi so rogo āvisati. Evaü na cironavayakkhabhayena rogena ca janapado viralajano jāto. 59. Rājā taü pavattiü sutvāmayi rajjaü kārente pajānaü ãdisassa bhayassa uppajjana ananucchavikanti ma¤¤amāno tadaheva aņņhaüga sãlaü svādiyitvā attanā niccaü karãyamānāni dasakusalakammāni anussaritvā ahaü dhammavijayi bhavissāmãti taürakkhasaü ādisvā na uņņhahissāmãti daëhataraü adhiņņhāya vāsagabbhe sayi. Tassa tena ācāra dhammatejena rājānubhāvena ca so rakkhaso santatto uttasitvā khaõampi ņhātuü asahanto ākāsenā gantvā balavapaccusa samaye antogabbhaü pavisitumasakkonto bāhire ņhatvā ra¤¤o attānaü dassesi. Ra¤¤ā ca kositvanti puņņho āha. Rattakkho nāmāhaü rakkhaso durajanapadesmiņhito, ahaü khaõampi ņhātuü asakkonto tavānubhāvena baddhoviyahutvā idhānãto: bhāyāmi deva tava dassananti." 60. Atha rājā sayanato vuņņhahitvā sãhapa¤jaraü vivaritvā oloketvā are! Jamma! Mma visayagate manusse kasmā? Khādayãti. Mahārāja tava visaye mayā māretvā ekopi khādito natthi, apitumatakalebaraü sonasigālādãnaü sādhāraõa bhakkhabhåtaü khādāmi, na me koci aparādho atthi, atthi ce rājadaõķo mayi vidhãyatå'ti vatvā pavedhamāno niccalabhāvena ņhātuü asakkonto bhayavegena jātalomahaüso sānunayameva māha. "Devassa raņņhaüthitaü dhanadha¤¤a samiddhisampuõõaü devassa dhana vassena sampuõõamāno rathā manussā, idāni yācakāpi bahutarā na honti, aha mãdisaü raņņhaü patvāpi aladdhagocaro aparipuõõamanoratho jato pipāsitova hutvā dãna bhāvena jãvikaü kappemi, tathā ãdisaü bhayaü pattomhi abhayaü me dehi mahārājā'ti. 61. Atha rājā tassa dãnavacanaü sutvā karuõāya kampitahadayo "mā bhāyitvaü rakkhasa! Abhayaü te dammi icchitaü tevadā"ti āha. Evaü ra¤¤oca rakkhassaca a¤¤ama¤¤ehi saddhiü sallapannānaü saddaü sutvā antogatā anucarā rājānaü parivāresuü, atha kathānukathāya rakkhaso "agato ra¤¤ā saddhiü sallapatã"ti sutvā sabbe amaccā ca nāgarā ca senā ca sannipatitvā rājaīgaõa¤ca rāja bhavana¤ca påretvā aruõe uggacchante mahantaü kolāhalamakaüsu. [SL Page 013] [\x 13/] 62. Atha sorakkhaso sannipatitaücaturaīgabala¤ca āyudha hatthaü aneka sahassayodhabala¤ca disvā ativiyabhãto ņhātu¤ca ra¤¤o āõattibalena gattu¤ca kimapi bhāõitu¤ca na sakkoti, rājā tadavatthaü taü disvā laddhābhayosi imacchitaü te kathehã'ti āha, dhammiko rājā na me ki¤ci bhayaü uppādessatiti ¤atvā rājānameva māha "devo jānāti yeva sabbesaü sattānaü āharaņņhitikataü, tathāhi uddhalokavāsino deva sudhābhojanena pãõitā jãvanti, adhe lokavāsine nāgā bhekabhojanena suhitā vasanti manussā khajjakādinānāvidhena āhārajātena pãõitā jãvanti. Amhādisā yakkha rakkhasādayo pana maüsalohi sassādato tussanti: tesvaha ma¤¤ataro chāte ca pipāsite ca tādisaü karuõāparāyaõaü mahāpurisaü disvā pi aparipuõõamanorato maõdabhāgadheyyo socāmã"ti āha. 63. Tanutcamavoca "matakalebarāni khāditvā vasāmi"ti saccaü mahārāja! Matasarãraü sukkhapaõõaü viya nãrasaü kiü metāya dujjavikāya pasãda deva! Varaü me dehi nava visayethita manusso eko janapado gocaratthāya me dãyatu, tattha manussānaü anapagatuõhavegaü jãvarudhira¤ca jãvamaü sa¤ca khāditvā ciraü sukhena jãvituü sakkā'ti āha. Atha rājā arepāpima! Rakkhasa! Nāhaü pāõavadhaü anujānissāmi cajetaü tava gāhavikāranti. "Tenahi dine dine ekaü manussabaliüdehi"ti. Jãvabalimekampi na demãti vutte "sacca menaü maüdisāna kappa rukkhāpi avakesino jāyantãti hā hatosmi kimahaü karomã"ti visāda dinnayano dummukho domanassappatto appaņihāno aņņhāsi. 64. Atha tassa nariõdassa karuõābhåyasi tahiü jāyamānā manotassa viratyā vyākulaü akāsi. Atha rājā evaü pari vitakkesi. 65. Nānussarāmi vata yācitu māgatānaü Icchāvighāta paritāpa hatajjutãti Hemanta nibbahimamāruta nissirãka Paīkerubhehi sadisāni mukhāni jātu 66. Etassa rakkhassa paresaü dukkhamā pādayituü na kadāci sakkā, aha¤ca ajjhattika dānaü kadādassāmi ti patthemi, tadidaü pattakakālaü jātaü, saka sarãrassa ahameva issaro, mama maüsalohitena etaü santappayāmã ti kata nicchayo amacce āmantetvā evamāha. [SL Page 014] [\x 14/] 67. Imaü sarattaü piyitaü sarãraü Dhāremi lokassa hitattha meva, Ajjātitheyyatta mupeti ta¤ce Ato paraü kiü piya matthi mayhaü Amaccā evamāhaüsu ekassa rakkhassa atthāya sakala lokaü anāthikattu micchato koyaü dhamma maggo devassa atha rājā evamāha. 68. Nicco pahogassa dhanassa cāpi Na yācake daņņhu mahaü labhāmi Evaü vidhaü atthi janantu laddhuü Na devatā rādhanāya pi sakkā 69. Apetha tumhe na me dānantarāyaü karothā'ti āha. Atha amaccā yadicāyaü nicchayo apariccajanãyo amhesu ekeka meva dine dine rakkhassa balikammāya hotåti āhaüsu. Atha rājā "ahameva jãvanto evaü nānājānissāmi"ta sallakattaü sãghaü ettha ānehã ti saüvidhahi. Atha tattha samāgatā sabbe janā taü pavattiü sutvā tassa guõe anurattā sokena kampamānā tahiü patiņņhitena paņighena ati kuddhā visuü visuü evamāhaüsu. 70. Eso rakkhaso sãsacchedamarahatiti keci, kāla megha sadisa metassa mahā sarãraü aneka satānaü sarānaü tuõirabhāvaü netumarahatãti keci, anekesaü khepana satthānaü lakkhabhāvaü mupanetuü yuttamiti ca pare, asikadalikãlāya vajjhoyamiti a¤¤¤o telacolena veņhetvā mahatā pāvakena ujjāletvā dahitabboyamiti apare, idaü sabbaü rājānānu jānāti. Imaü asappurisaü jãvagāhaü gahetvā rajjåhi guëapiõķaveņhanaü veņhetvā baõdhanāgāre pakkhipi tabbanti a¤¤e evamevaü tattha bahudhā kathentānaü kaņukataraü vadhavidhānaü yakkho sutvā tasito militakkhamatadeho viya niccalova ņhito, atha so rājā "ehi sakhe rakkhasa! Mahopakāra karaõa bhåta! 71. Deyya¤ca dānappavana¤cacittaü Atthi tuvaü lohita maüsakāmã Sametu metaü hitāya durāpaü Mano ratho sijjhatu no ubhinnaü ti Vatvā "mama sarãrato dãyamānaü jãvamaüsaü jãvarudhira¤ca mayi anuggahena sampaņicchā' ti rakkhassa vatvā sallakattābhimukhaü dakkhiõabāhuü pasāresi maüsakattanāya. [SL Page 015] [\x 15/] 72. Atha so yakkho ubho kaõõe pidhāya santaü pāpaü paņihatamamaügalaü ra¤¤o sotthi bhavatu, kimidamāpatitaü mahatā me pāpa vipākena jãvatu micchato visabhojanamicca, ātapatilantassa dāvaggi parikkhepo viya ca yadi ãdiso me saükappa mahārāje samujjo yeyya deva daõķo me sirasi addhā patatåti, lokapālā pi me sãsaü chiõdanti nāha mevaü vidhamaparādhaü karissāmã'ti na sampaņicchi, 73. Atha rājā tena hi yakkha! "Kiü te mayā kātabbantã'ti āha. Atha so rakkhaso mahājanānaü vadha vidhānena ra¤¤o ānāya ca bhãto santatto "deva! Nāha ma¤¤aü patthayāmi kintu itoppabhåti rājārahena bhojanena gāme gāme upahārabaliü laddhukāmomhi'ti āha atha rājā "evaü karontu raņņhavāsino"ti nagareva sakala raņņhe ca bheriü carāpetvā pānātipāta viramaõāya ovaditvā naü yakkhaü uyyojesi. Iti rattakkhidamana paricchedo chaņņho. Atha kadāci vassādhikatānaü devatānaü pamādena avaggaho pāturahosi. 74. Nidāghavegena ravi patāpi Uõhābhitattā pacano baro ca Jarāturevāsisirā dharā ca Piviüsu te sabbadhi sabbima mbu 75. Anetābhusuõehana vipaccamāna Sanãssanamebhāhariteva vāņã Tibbātapakkattavanantarājã Runākulā khāyati vãrikānaü 76. Vassānakālepi pabhākarassa Patāpasantāpitamantalikkhaü Samācitaü paõķaravāridehi Savaõdanālepamivātirocã 77. Evaü mahatā gimhavipphuraõena nadãtaëākasobbhādãsu sikatākaddamāvasesaü sositesu kedāresu mata sassesu bahudhā eëitabhåmibhāgesu salilabhāvena kilantesu migapakkhisu taü pavattiü sutvā rāja karuõāya kampitahadayo aņņhaīgasãlaü samādiyitvā mahācetiyaīgaõamāgamma yāva devo sabbattha vittha tāhi saliladhārāhi sakala laīkādãpaü pinento vassaü vassitvā mahatā udakappavāhena maü na plavayissati maramānopi tāva na uņņhahissāmãti daëhataraü adhiņņhāya tattha silāpatthare sayi. [SL Page 016] [\x 16/] 78. Taükhaõe tassa ra¤¤e dhammatejena cakitānaü guõappabaõdhena ca pasantānaü devanāgayakkhānaü ānubhāvena samantato vassavalāhakā uņņhahiüsu tathā hi. 79. Dãghāminantāva disāpayāmaü Vitthārayantāva tamaü sikhāhã Chāyā girãnaü viya kāëameghā 80. Gambhãradhãratthanitā payodā Tahiü tahiü vassitumārabhiüsu Samunnadattā sikhino kalāpaü Saõdhārayuü jattamicuttamaīige 81. Muttākalāpā viya tehi muttā Lambiüsu dhārā pasamiüsu reõu Gaõdho subho mediniyāvacāra Vita¤¤amāno jaladānilena 82. Jutãhi jambunadapippharāhi Muhuü disante anura jayanti Meghassanāëituriyānuyātā Vijjullatā naccamivācariüsu 83. Kodhena rattā viya tambavaõõā Ninādavanto jayapãtiyāva Gavesamānā viya gimhaveriü Vyāpiüsu sabbattha tadā mahoghā 84. Evaüvidhe vasse pavattesi rājā namaü mahogho uppilāpadhãti na uņņhāsiyeva atha amaccā cetiyaīgaõe jalaniggamapaõāliyo thakeseü anto sampuõõavāripåro rājānaü uppilāpesi. Atha so uņņhāya cetiyassa mahussavā vidhāya rājabhavanameva gato. 85. Tato adaõķena asatthena rajjamanusāsato ra¤¤o accantamudramānasattaü viditvā unnaëā keci manussā gāmavilopādikaü ācarantā corā ahesuü taü sutvā rājā te core jãvagāhaü gāhāpetvā baõdhanāgāre khipitvā rahasi tesaü ratanahira¤¤ādikaü datvā mā evaü karothāti ovaditvā palāpetvā rattiyaü āmakasusānato chavaråpe ānetvā corahiüsaükārento viya [SL Page 017] [\x 17/] Agginā uttāpetvā nagarato bahi khipāpesi evaü corabhayadva apanetvā ekadā evaü cintesi. 86. Kimanena rajjavibhavena, indaü paripuõõaü sakosaü saparajanaü sahorodhaü sāmaccaü sakhavāhanaü rajjaü kassaci dānaråpena datvā vanaü pavisitvā sãlaü samādāya kāyavivekaü cittavivekadva sampādetuü vaņņatãti abhinikkhamane ratiü janesi. Tadā goņhābhayopi evaråpaü pāpavitakkaü uppādesi. Esa rājā dhammiko sadācārakusalo patidivasaü vãdhãyamānehi dasavidhakusalakammehi āyusaükhāropissa vaķķhati upapãëakakammānica dåramapayanti. Tatoyeva cirataraü jãvissati etassa accayena kadāhaü rajjaü labhissāmi rajjaü patvāpi vaķataro āhaü yuvajanasevanãyaü visayasukhaü kathamanubhavissāmi sãghamimaü ito palāpetvā rajje patiņhahissāmãti cintetvā bahuü sāradhanamādāya uttaradvārato nikkhamitvā pubbacore sannipātetvā balakāyaü gahetvā āgamma nagaradvāraü gaõhi taü pavattiü sutvā rājā "rajjaü kassacidatvā abhinikkhamanaü karissāmiti katasanniņņhānassa mama ayaü kenaci devānubhāvena sannidhāpito ma¤¤e amaccā mayaü ananumatāpi purāyujjhitumāra bhanti evaü sati maü nissāya ubhayapakkhagatassa mahājanassa vipulaü dukkhaü "bhavissati kimanena rajjena phalaü rajjaü tasseva dinnaü hotu"ti vatvā kaüci ajānāpetvā parissāvanamattaü gahetvā dullakkhiyamānaveso dakkhiõadvārena nikkhamitvā malayadesaü gacchanto 87. Sadāsantuņņhacittānaü sakkā sabbattha jãvitu Kutra nāma na vijjanti phalamålajallāyā 88. Iti cintayanto kamena gantvā hatthavanagallaü nāma mahantaü ara¤¤āyantaü pāvisi, Aviralapavālakusumaphalasaüjannavisālasākhāmaõķalehi uccāvacehi panassahakārakapittha timbarujambirajambuvibhita kāmalaka bharãta katirãņakasālasaralavakula punnāga nāgakandambakāsoka nãpacampaka bhintālatālappabhåtihi vividhatarugaõehi samākiõõaü vipulavimalasiluccayapariyapariyantasaīhatanadãsambhedatitthopasaükanta vividhamigayuthavihagavagganisevitaü mahesakkha devatādhiggahãtaü naõdanavanakamanãyaü suëabhamålaphalasalila sukhopabhogaramaõãya taü mahā kānnaü oloketvā idaü me tapovanaü bhavitumarahatiti katālayo kāyavivekacittavivekānaü lābhena ekaggamānaso mettāvihāramanuyujantova¤¤ajãvikāya saüjanitasantosavippharaõapinãtakāyo vāsaü kappeti. Iti abhinikkhamanaparicchedo sattamo. [SL Page 018] [\x 18/] 89. Goņhābhayopi rajjaü patvā katipāhaccayena "mama caõķatāya vãratto pajāvaggo manaü paviņņhaü saīghabodhiü ānetvā rajjaü kāretuü kadāci ussahatã"ti saüjātaparisaīko taü mārāpetuü vaņņatãti abhisaõdhāya "saīghabodhira¤¤o yo sãsaü ānessati tassa sahassaü pāritosikadhananti nagare bheriü carāpesi. Tato malayadesasiko koci duggatapuriso attano kaccena puņabhatta ādāya vana maggena gacchanto bhojana velāya soõķisamãpe nisinnaü saīghabodhirājānaü disvā tassa ākappena pasannahadayo bhattena taü nimantesi rājā taü nasampaņicchi. So purisonāhaü nihãna jātiyaü jāto na pāõavadhaü jivikāya jãvanto kevaņņo vā luddako vā bhavāmi atha ko uttama vaõõehi paribhogārahe vaüse sa¤jātomhi mama santakamidaü bhattaü bhottumarabhati kallyāõa dhammikoti taü punappuna yāci. Atha rājā 90. Chāyaya gehaü sādhāya seyyaü vatthaü tacenaca Asanaü thalapattehi sādhenti taravo mama 91. Evaü sampanna bhogassa na taõhā parasantake Tava jaccādimuddissa garahā mama na vijjatãti Vatvā na icchi eva. 92. Atha so puriso bhåmiyaü nipajjanamassamāno nibandhitva yāci. Tato tassa nibaõdhanaü nivāretumasakkonto sagāravaü sopacāraü dãyamānaü bhatta¤ca sakaparãssāvanaparãputapānãya¤cā paribhu¤jitvā hatthamukhadhovanena parisamatta bhatta kicco annohaü katupakāro kãdisamassa paccupakāraü karissāmiti cintayanto va taü abhimukhãkariya "anurādhapure kā pavattã"ti pucchi, atha so puriso pubbarājānaü palāpetvā goņhābhayo nāma rājā rajjepatiņņhahitvā siri saīghabodhira¤¤o yo sãsaü ādāya dasseti tasha sahassaü pāritosikadhananti nagare bheriü carāpesi kirāti suyati"ti. Tassa vacana samanantarameva tuņņhapahaņņhahadayo mama sahassārahasãsadānena idāni etassa paccupakāro kato bhavissati ajjhattikadānattā dānapāramitāva koņippattā bhavissati ida¤ca vatare- 93. Na puti pugãphalamattakampi Agghanti sãsāni cichivitānaü Sãsantu me vattati bodhiyā ca Dhanassa lābhāya ca addhikassa [SL Page 019] [\x 19/] Api ca. 94. Nāëivanasseva rujākarassa Putippadhānassa kalebarassa Dukkhannubhuta paņijagganne Sadatthayogā saphalaü karomãti- Cintetvā kataticchayo" bho purisa sobhaü pirã sirisaīghabodhi rājānāma, mama sãsaü gahetvā gantvā ra¤¤o dassehã"ti āha. So taü sutvā "deva nāhamevaü vidhaü mahāpātaka kammaü āvajissāma bhāyāmi"ti āha. 95. Atha rājā "mā bhāyi kahāpaõasaggassalābhāya ahameva te upāsaü karissāmi kevalaü tvaü mayā vuttaniyāmeva paņipajjā"ti vatvā sahassalābhagiddhena tena pathikapurisena adhivāsite sãsacchedāya satthaü alabhamāno dhammādhiņņhānateja sā sãsaü saõdhito visuü karitvā dassāmãti cintetvā pallaīkaü suõthiraü baõdhitvā mamedaü sãsadānaü sabba¤¤Šta¤āõa paņilābhāya paccayo bhavatåti somanassapubbakaüpatthanaü katvā taü purisaü attano samãpaü āmantesi. So adhikapuriso pubbe adiņņhāsutapubbadukkarakamma dinnaü sãsaü gahetvā anurādhapuraü gantvā dissemi kotaü sa¤jānāti kotaü saddahissatãti, atha so goņhābhayo sace tena saddahissati ahavettha sakkhihutvā sahassaü dāpessāmi tayātu tattha evaü kattabba"nti paņipajjitabbā karaü upadisitvā ehisappurisa mma santike mbaõato hutvā ubhayartthalānaü ekãkaraõavasena a¤jaliü katvā bāhuü pasārehãti vatvāubhosu passesu nãlama¤¤āsama¤¤ānaü nālinaü ujubhāvāpādanena kaõķhanāëaü sammā ņhapetvā salilaparissāvanne sãsasaõdhiü jala lekhāya paricchaõditvā sakena dakkhiõa hatthamuņņhinā culābaddhaü daëhaü gaõhitvā yāva mama sãraü ādāya addhikaü purisassa hatthe samappemi tāva mama cittakiriya vāyo dhātuvego avicchinno pavattatåti adhiņņhāya cuëābaddhaü uddhābhimukhaü ukkhipi. Tāvadeva sãsabaõdho puthubhåto hutvā tena dakkhiõa hattha muņņhināgahito yeva paggharantiyā lohitadhārāya saddhi addhikassahatthatāle patiņņhāsi, tasmiü yeva khaõe vanādhivatthā devatā sādhuvādamukharā pupphavassaü vassāpetvā sãsassa ārakkhaü gaõhiüsu. 96. Saüsattaratta kalale ddhikapāõikhetteta Nikkhitta sãsa varabãja samubbhavāya, Etassa dānamaya pāramitālatāya Sabba¤¤Štā phalaraso janataü dhinotuü. [SL Page 020] [\x 20/] 97. Atha so addhikapuriso sugaõdhavana kusuma mālāhi taü sãsaü alaükaritvā pugakuhulikāpuņe pakkhipitvā sãghagati vegena anurādhapuraü gantvā goņhābhayassa dassesi, so taü disvā sa¤janitu masakkonto saüsayappatto aņņhāsi. Atha addhikapuriso ra¤¤ā vuttavidhi manussaranto taü sãsaü gahetvā ākāse khipitvā "sāmi! Sirisaüghabodhimahārāja! Tva mettha me sakkhibhavā"ti a¤jalimpaggahetvā ākāsa muddikkhamāno yāci, atha taü devatādhiggahitaü sãsaü nirālambe ambare laddha patiņņhaü goņhābhayassa abhimukhaü hutvā. 98. Rājā hameva suhado sirisaüghabodhi Sãsappadāna vidhināsmi samiddhicitto Tvaü cāsi rajja sirilābha sukhena deva Eso va hotu paņipanna sahassalābho'ti āha. 99. Taü sutvā goņhābhayo sāmacco vimbhãtahadayo sãhāsanaü sajjetvā upari setacchattaü kāretvā idha deva! Otarāti yācitvā tattha otiõõaü taü sãsaü nānāvidhāhi påjāhi ārādhetvā namassamāno khamāpetvā mahatā mahena āëāhanakiccaü kāretvā aīikaü kahāpaõasahassena tosetvā uyyojesi. Iti ajjhattikadāna paricchedo aņņhamo 100. Sirisaüghabodhi ra¤¤o mahesã pana ra¤¤o palātabhāvaü ¤atvā "aha¤ca taü anubbajāmi"ti a¤¤atara vesena dakkhiõadvārena nikkhamitvā maggaü ajānanni ujukamaggaü pahāya taü taü gāmaü pavisitvā sāmikaü apassantã bhayena sālintāya ca pacchitumpi asahamānā malaya desa meva gatoti cintetvā vaīkamaggena gacchantã komalatāya sãghaü gantumasakkonti kālaü yāpetvā tassa ara¤¤āyatanassa samãpagāmasmiü ra¤¤osisadānappavattiü sutvā "sā haü varākã dassanamattampi nālattha" nti soka paripuõõahadayā tameva vanasaõķaü adhiruyha bhattuno kalebaraü vicinantã samãpagāmesu mahajanaü pucchanti avandinasaīiketattā tattha tattha vicarantã samãpagāmavāsino bālakā gopālakā kaņņhabhārikā itthiyo ca etissā vilāpaü sutvā kampita hadayā tāya saddhiü vicarantã. Sā evaü cilåpamānā bhãmiyaü supupphitaü vimalavālukaü vanagumbaü disvā tattha nipatitvā bhåmiyaü parivantamānā atikaruõaü vilāpamakāsi, so padeso ajjāpi vidhavācana"nti vohārãyati. [SL Page 021] [\x 21/] 101. Sā mahatā rodante rodanena taürattiüta ttheva khepetvā puna divase ito cito ca vicaranti mahatā sokagginā ķayhamānā santāpaü adhivāsetuü asakkonti ekasmiü khuddaka jalāsaye nipatitvā nimuggaü yeva mucchāvegena dve tayo muhutte ativāhetvā upaladdhapaņibodhā pariëāhaü nibbāpesi, taü ņhānametarahi ca "nibbāõa pokkharaõã"ti ca sama¤¤aü alabhi. 102. Tato uņņhahitvā anubhåmiü anurukkhaü anusilā talaü gavesamānā soõķi samãpe sayamānaü devatādhiggahena sigālādãhaanupahataü sukkhaü kavaõdharåpaü disvā sokavega phalipataneva hadayena daëhataraü taü aliügitvā sayi, tāva bhone vekallena durāgamanena tattha tattha nipatita sarãra ghātena ca nilanta råpā mucchā samakālameva kālamakāsi. 103. Samãpagāma vāsino sannipatitvā muddhābhi sittassa ra¤¤o ca mahesiyā ca sarãraü amhādisehi phusitu¤ca na yoggaü, vattamānassa ra¤¤o anivedayitvā āëāhana kiccaü kātumpi na yuttanti sammanetatvā vassātapa nivāraõāya kuņiü katvā tiracchānappavesanisedhāya vatiü ca katvā pakkamiüsu. 104. Goņhābhayo sirisaüghabodhirājassa ana¤¤a sādhāraõa guõappabaõdhaü anussaranto daharakālato paņņhāya vatthuttaya saraõaparāyaõataü niccaü sãlarakkhaõaü sugatāgama vicikkhaõattaü sakalakalākosallaü rajje anatthikataü dānasoõķa taü rakkhasadamanādikaü dukkaracaritaka¤ca tassa nāma sacetanassa na pitimāvahati visesato "addhikaduggatassa sahassa lābhāya sahatthena sãsaü kaõņhanālato uddharitvā dānaü sãsassāpi nirālambe ākāse avaņņhānaüvyattatarāya girāya sādhippāya¤cetaü nivedana¤ceti acchariyaü abbhutaü adhiņņhapubbaü assuta pubba¤ca nimmalacaritaü mama mahāparādhakalaīike neva saddhiü cirakālaü pavattãssati, aho ahaü suciraņņhāyinā ãdisena akittãsaddena sādhuhi niõdaniyo bhavissāmi visesato pana niccakālaü kalyāõa mittabhåtassa ãdisassa mahānubhāvassa anaparedhassa mahāpurisassa rajjaü acchiõditvā vadhaü kāresiü a¤¤adatthu mittadubhikammena ahaü paëiveņhito bhavissāmi"ti cintetto yeva bhayasantā pehi nikkhanta sedo pavedhamāno kathamidisā mahāpāpā mocessāmãti upa parikkhã. 105. Atha tassa daõķakammassa karaõavasena uëāraü taraü kusalakammaü kātabbanti paņibhāyi. Atha so amacce sannipātetvā tehi saddhiü sammantetvā kata nicchayo mahā saügheneva tatheva [SL Page 022] [\x 22/] Anusiņņho mahatā balakāyena saddhiü gantvā tassa ara¤¤āyatanassa avidåre senāsannivesaü kāretvā tassa mahāpurisassa dukkarapadāna sakkhãbhåtaü pu¤¤aņņhānaü sayameva gantvā soõķikā samãpe anuråpaņņhānaü sallakkhetvā attano rājānubhāvaü dassento āëāhanaņņhānaü devanagaramiva alaīkārāpetvā kevalehi mahantehi caõdanadāruhi uccataraü citakaü kāretvā bhārena pamāõena ca ra¤¤o sãsasadisaü jambonadakanakehi sakaõņha nāëaü sãsākāraü sippihi kāretvā kavaõdharåpe saüghaņitvā vividha ratana samujjalaü suvaõõakirãņaü pilaõdhāpetvā mahesi¤ca tatheva alaükaritvā te ubhopi kāghikavatthasadisehi mahaggha dukulehi acchādetvā anekaratanakhacitaü suvaõõasayanaü āropetvā caõdana citakamatthake ņhapetvā parisuddhajoti pāvakaü jāletvā aneka khattiyakumāraparivārito sayameva tattha ņhatvā anekasappighaņasatehi si¤citvā āëāhana mahussavaü kāresi. 106. Tatheva dåtiya divasepi mahatā jaõena āëāhanaü nibbāpetvā tasmiü ņhane cetiya bhavanaü vaņņulākāretuü vaņņatãti cintetvā amacce āmantetvā etarahi anekabhåmikaü ativisālaü kanakamaya vaņņulagharaü kāretuü sakatā āyati parihārakānaü abhāvena nappavattati raņņhavilepakāpi suvaõõalobhena nāsenti tasmā alohanãyaü sukhaparihārārahaü pamāõayuttaü vaņņulaghara¤ca cetiyaü ca nacirasseva kātuü yuttanti mantetvā mahābalakāyaü niyojetvā vuttaniyāmeneva dvibhumakaü vaņņula bhavanaü nimmāpetvā tassa abbhantare sugatadhātunidhānaü påjanãyaü cetiyaü ca kārāpetvā mahussadivase mahāsaüghassa taü dassetvā "eso bhante sirisaīghabodhi mahārājā pubbe ekacchattena laīkātale rajjaü kāresi, idāni mayā tassa ra¤¤o cetiyaråpassa kittimaya sarãrassa chattādhichattaü viya dvibhumakaü vaņņulavimānaü kāretvā cetiyasãse kirãņaü viya kanakamayaü thåpika¤ca yojetvā sabbehi devamanussehi māna nãyataü caõdanãyataüva pāpito"ti vatvā cetiyagharassa anekāni gāmakkhettāni parosahassaü parivārajanaüca niyādetvā pabbatapāde anekasatapāsāda pariveõacaīkamana rattiņņhāna divāņņhāna dhammasālāgopurapākārādi avayavasahite vividhe saīghārāme kāretvā tattha vasantassa anekāni sahassassa bhikkhusaüghassa niccaü paccayalābhāya anekāni saparijanāni gāmakkhettāni datvā "mahā lekharaņņhassa samussitadhajāyamāno ayaü mahāvihārolaīkā bhåmisāmikānaü khattiya janānaü kuladhanabhåto sabbehi khattiyehi aparihāpaniya vibhavo niccaü pālanãyo"ti mahājanakāyassa majjhe khattiya kumārānaü ādisitvā [SL Page 023] [\x 23/] Anurudhapuraü gatopi tasse ca pāpakammassa nirākaranāya tesu tesu vihāresu mahantāni pu¤¤akammāni kāropesi, tatoppabhåti laīkādhipaccāmupagate hi khattiyehi mahā maccādãhi ca so hatthavanagallamahāvihāro antarattarā paņisaīkharãyamāno aparihãna parihāro pavattataki. Iti vaņņulavimānuppatti paricchedo navamo 107. Athāparena samayena kadāci kasmiü vihāre nivasato mahā bhikkhusaīghassa antare keci mahāthero ambhokāsiko hutvā antovihāre ekasmiü padese nisiditvā bhāvanamanuyujanto vipassanaü vaķķhetvā mahāmedaniyā nigghosena ākāsaü pårento arahattaü pāpuõi. 108. Tadā upatisso nāma rājā rajjaü kārento nisãthasamaye bhayāvahaü taü paņhavisaddaü sutvā kiü vā mebhavissatiti santāpena niddaü alabhamāno sokena santappeti, atha taü setacchattā dhivatthā devatā "mahāyi mahārāja! Ito kāraõākidvite avamaīgalaü natthi hatthavanagallamahāvihāre keci mahāthero arahattaü pāpuõã" ti āha, tassa arahattappattikāle paņhaviniggosassa kāraõaü kiütu vutte so thero pubbe pu¤¤akammaü karento ākāsena saddhiü paņhaviü unnādetvā arahā bhaveyyanti patthanaü ņhapesi tassa phalamidanti samassāsesi. 109. Taü sutvā rājā avasesabhikkhånaü arahatthappattito visiņņhataro tassa kilesavijayoti pasannahadayo taü mahātheraü namassitvā tassa asavakkhayassa mahussave āsanabhåtaü bhumippadesadva pāsādakaraõavasena sammānissāmãti cintetvā mahābalakāyamādāya tattha gantvā tasmiü padese pa¤cabhåmakaü mahāpāsaü kāretvā vividha cittakammehi samalaīkārāpetvā kanaka khacita tambamaya pattharehi chādetvā devavimānaü viya sajjetvā taü khãõāsava mahāteraü sabhikkhusaīghaü tattha vāsetvā catåhi paccayehi upaņņhāpetvā saparijanāti gāmakkhettāni pāsādasantikāni katvā pakkāmi, 110. Tato dãghassa addhuno accayena malayadesavāsino keci corā ekato hutvā gāmavilopaü katvā mahantena dhanalābhenamattā dhanaü datvā balakāyaü uppādetvā yebhuyye serino hutvā mahanta mahante vihāreva vilumpannā suvaõõapattharacchadanaü gaõhantā mahāpāsādaü viddhaüsitvā pātayiüsu. 111. Tadā moggallāno nāma rājā rajjaü kārento taü pavattiü sutvā tesaü santike care pasetvā dānasāmabhedehi [SL Page 024] [\x 24/] A¤¤ama¤¤aü bhiõdi, te corā bhiõdantā itaretarehi yujjhitvā sayameva dubbalā ahesuü, athaso rājā te asamagge ¤atvā attano senaü gahetvā tattha gantvā te visuü visuü gahetvā niggayha raņņhe abhayabheriü carāpetvā janapadaü suppatiņņhitaü katvā tehi apaviddhavihāre pākatike kāretvā mahāpāsādaü suvaõõa gaõhanakāle pātesuü tã sutvā "pubbeviya suvaõõapattharehi chādito pacchāpi ãdisi vipattijāyissatã"ti ¤atvā tebhåmakaü kāretvā yathāpure pāsādaü nimmāpetvā mattikā pattharehi chādetvā vaņņulabhavanaü paņisaükhāretvā sabbasaīghārāma¤ca pākatikaü kāretvā pakkāmi. Iti pāsāduppatti paricchedo dasamo 112. Atha laīkālaīkārabhåtesu visālapu¤¤iddhivikkamesu ratanattayamāmakesu anekesu laīkānāthesu kittipu¤jāvasesesu jātesu apetanãtimaggesu rajjaparipānocitavidhānavirahitesu mudubhåkesvevāmaccajanesuca yebhuyyena a¤¤ama¤¤aü viruddhesu vattamānesu laīkāvāsãnaü purākatena kenāpi dāruõena pāpakammunā nānādesavāsinã aviditasatthusamayā paviņņhamicchādiņhigahaõā paccatthisenā jambudãpā idhāgamma sakalalaīkādãpaü anekātaīka saīkulamakāsi. 113. Tadātāya paccatthisenāya gālhataraü nippiëiyamānā rāja rāja mahāmattādayo anekasahassajanakāyā ca bhayavakitahadayāsakatāõa gavesino jaķķitagāmanigamanagarā tattha tattha gariduggādo kicchena vāsaü kappesuü tato sugatadasanadhāturakkhādhikatā uttaramåëavāyino mahāyatayo dantadhātudva pattadhātuvaradva gahetvā kunnamalayābhidhānaü giriduggaü duppavesaüjanapadamupāgamma tatthāpi tampaņijaggitumasamatthā bhåmiyaü nidabhitvā yathākāmaü gatā. 114. Tato pubbe jayamahābodhidumiõdena saha sakalajambudãpādhipatinā dinakarakulatilakena dhammāsokanariõdena pesitānaü attanā samāna gottānaü rājaputtānaü nattapannatādiparamparāgatassa vijayamallanarādhipassa orasaputto vijayabāhu nariõdā nāma rājā suci¤¤ātabbasamayantaro sattasamāciõõa sunãtipatho sampannabalavāhano jambuddoõiü nāma puravaraümāpetvā tattha vasanto mahatā balakāyena katasakalapaccatthivijayokunta malayabhåmippadesato bhagavato dantadhātubhaņņārakaü pattadhātuvara¤ca āharāpetvā surasandanasadisamativirocamānaü vimānaü māpetvā tasmiü taü dhātuyugaëaü nivesetvā mahatā upahāravidhānā [SL Page 025] [\x 25/] Sādaramupaņņhahanto bhagavato caturāsãtidhammakkhaõdhane mahantaü pra¤¤āpadānaü janayanto dhammikasirisaīghabodhimahārājasirodānāpadānasiddhakčkhattabhute anekakhãõāsavasahassa caraõarajoparipåtamanoharabhåmibhāge goņhābhayamahārājena kārite hatthavanagallamahāvihāramaõķanāyamāne vaņņulavimānepurā raņņha vilopāgatāya colake raëādikāya titthiyasenāyamahācetiyaü udare bhinnamatte jãvite viya dhātubhaņņārake antarahite hadayavatthumaüsamãva suvaõõarantādikama paharitvā viddhastaü piõõudhāravidhãnā paņisaüvaronto pupphādhānatta yato paņņhāya sakkaccaü vināpetvā mahantaü suvaõõa thåpikāmabhadva kāretvā saparijanāni gāmakkhettādãni ca datvā tattha nivasantānaü bhikkhånaü nibaddhadānavaņņaü paņņhapetvā taü hatthavanagalla mahā vihāraü sabbathā samiddhamakāsi, 115. Atha tasmiü laīkānāthe kittisarãrāvasese jāte tassa tujavaro parakkamabhujo nāmarājā amhākaü bhagavato arahato sammāsambuddhassa bodhimåle nisãditvā mārabalaü vidhametvā sambodhirajjappattito paņņhāya aņņhasatādhikavassasahasse catuvãsatiyā ca vaccharesu atikkantesu sampattarajjābhiseko anekavidhasaīgahavatthuhi saīgahitamahājano catupaccayadānena satatasamārādhitā nekasahassabhikkhusaīgho bhujabalavidhutārātirājakulāvalepo aneka maõi rattasamubbhāsitaratanakaraõķaka¤ca pa¤cahi suvaõõasahassehi sovaõõakaraõķaka¤ca pa¤cavãsatiyā rajatasahassehi rajatakaõķaka¤ca dāņhādhātubhadantassa kārāpetvā atãca pasannahadayo suhumuttena tattha sampayanto attanonagara¤ca dhantadhātumaõdira¤ca sakka¤caü samalaīkārāpetvā bahumāna purassarodasanadhātuvaramādāya anekāni bhagavato cariyāpadānānã samanussaritvā purā nekabhupatayo pāņihãrasaõdassanena pasāditā iti pavattakathāmataraseneva me savanayugaëaü paripãnitamadhunāpi kenaci pāņihāriyavisesena mama cakkhupaņilābho saphalo kātabboti sādaramārādhanamakāsi. 116. Tasmiü khaõe sā dasanadhātu tassa karapaīakaje rājahaüsivilāsamātanvatã pāņihãramakāsi. Kathanti ce? Yathā antimabhave mātu tucchito jātamattova bodhisatto naravarakaratopanãtadukulacumbaņakato otarantova bālo samānopi soëasavassuddesiko viya amaõķitopi anekavatthābharaõavibhusito viya bhåmiyā gacchantopi ākāsena gacchanto viya sabbesaü janānaü paņihāsi, tatheva tattha tadā dantadhātubhaņņārako sugabimbā kāra salakkhaõāvayavena råpena bhāsamāno anekavidharaüsinikare vikiranto tattha santipatitānaü janānaü mānanaü jānesi. Vuttaü hi. [SL Page 026] [\x 26/] 117. "Laīkādhināthakarapaīkaja rājahaüsi Nimmāya sā dasanadhātu muniõdaråpaü Nekehi raüsivisarehi samujjalantã Sabbādisā ca vidisā samalaīkarittha. 118. Disvā tamabbhåtamatãca pasannacitto Sampattacakkaratano viya cakkavatti Seņņhehi nekaratanābharaõādikehi Påjesi dhātumasamaü manujādhinātho 119. Tato jinadantadhātuvarappasādakālamhi tejobalaparakkamamahimo parakkamabāhumahānariõdo pulatthipuranivāsiniü kataloka sāsanavilopaü sarājikamanekasahassasaükha colakeraëavāhinica nekadesamahipālamattamātaīgakesarivikkamaü duratikkamaü lokasāsanasaīgahakaraõavasena vacitasakalalokaü sampannabalavāhanaü laīkārajjagahaõatthinaü tambaliīgavisayāgatamatisāhasaü vaõdabhānumanujādhipaüva sasāmantakabhavanamupanãya sakala laīkādãpamekacchattaüvidhāya attanopitumahārājato diguõaülokasāsanasaīgahaü karonto kadāci saīghassa kaņhinacãvarānidātukāmo kappāsaparikammakantanādikāni sabbakaraõãyāni ekāheneva naņņhapetvā paccekamanekamahaggha garubhaõķamaõķitāni sasāmaõikaparikkhārāni asãtimattāni kaņhinacãvarāni dāpetvā lokassa sādhuvādena dasadisaü påresi. 120. Evama¤¤ānipi bahåni lokavimbhayakarāni pu¤¤apadānāni sampādento so parakkamabāhumahānariõdo hatthavanagalla vihāre attano pitumahāra¤¤o āëāhanaņņhāne mahācetiyaü baõdhāpetvā tattheva aõekakhãõāsavasahassaparibhuttaü pāsādavaraü cirakāla cinaņņhaü sutvā dhanuketakivatthuvaüse jātaü saddhādiguõasampatti samuditaü patirājadeva nāmakaü amaccavaraü pesetvā tena anekasahassadhanapariccāgena bhumittitayamaõķitaü sumanobharaü pure piyataü pāsādaü kārāpetvā tattha nivasantānaü anekasaü bhikkhunaü nibaddha paccayadānaü pavattesi. 121. Tattheva vaņņulavimānassa heņņhimatale gopānasiyo ņhapetvā samantā chadanaråpaü kāretvā dvibhumakaü vimānaü tibhumakamakāsi tatthevalaīkādãpe abhåtapubbaü jinamaõdiraü kārāpetukāmo vaņņulavimānato uttaradisābhāge paņhamaü porisappamāõaü silātalapariyantaü khaõitvā paüsåni apanetvā nadãvālukāhi påretvā ku¤jararājavirājitaādhārabaõdhakato paņņhāya yāva phupikaü aņņhaüsavibhāgena [SL Page 027] [\x 27/] Bhitticchadanāni vibhattāni katvā paccekaü nānāvaõõavicittānamaņņhavidhānaü bhittãbhāgānamupari keliparihāsarasajanakanānāvesavilāsabhåsitapahåtabhåtakiükaraparigataviņaddhakama- õķalamaõķitaü pamukhapariyante vividhacittaråpamanoharamuccataraü iķhikāhi nivitaü katasudhāparikammaü makaratoraõamaõķala¤ca nimminitvā antoviracitāti manoharamālākammalatā kammādi nānāvidha cittakamma samujjalaü suvihitasopānadvārakavāņaü samalaīkataņņhānalãëhamanohara sajãvajinasaü kāsapaņibimbaråpavibhåsitaü paņibimbassa dakkhiõato ghanasilāvihita sugataråpapatimaõķitaü tibhåmakaü mahā vimānaü kāresi. Iti aņņhaüsa vimānuppattiparicchedo ekādasamo. 122. Viddhastasaükharaõato navakammunāvā Khettādidānavidhināca anāgatepi Ye sādhavo pariharanti imaü vihāraü Nāmadva kārampi tesamihālikhantu