Dipavamsa, [II], a modern continuation of the Dipavamsa by Ahungala Vimalakitti Mahathera, based on the ed.: Dipawamso, Aluthgama : Vidyavilasi Press 1959 Input by the Sri Lanka Tripitaka Project [CPD Classification 4.1.1] [SL Vol DÅp2- ] [\z DÅp /] [\w II /] [SL Page 001] [\x 1/] [PART II.] [By] [Venarable Pandit] [AHUNGALLE WIMALAKITTI MAHATHERO] [Incumbent] [Ambukkharama Mahavihara] [and] [.Principal] [of ,tgatasasanodaya Pirivena,] [WELITOTA.] [Publised] [BY] [K. ERINERIS DE SILVA ESQR:] [Vidyavilasi Press,] [B, E. 2482] [C. E. 1939.,] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ DÅpavaæso. Namo tassa bhagavato arahato sammÃsambuddhassa. 63. Tato mahà sena narindajo'ÂÂha Sate cha tÃÊÅsatimamhi buddhe RÃjÃ'si kittisasirimeghavaïïo CintÃmaïÅ kÃma dado'vadÃtà 64. VasaÇgato pÃpavataæ mahÃdi Seno vinÃsesi'khilaæhi yaætaæ MahÃmatÅ pÃkatika'¤ca vippa Kata'ÇkarÅ bhÆpati tatra tatra 65. Mahinda therassa pavatti maggaæ Sesaæ sunitvÃ'ggaguïepasÅdÅ So vaïïa bimbaæ' sapamÃïato'va KÃretva theramba thale sa'bhupo 66. Taæ sannivÃsetva mahà mahena Puraæ pavesesa'nurÃdha sa¤¤aæ VÃsÃvidÆre panabhÆpatissa KÃretvÃpÃsÃdaæ varaæ tahiæ taæ 67. Appesi'yiÂÂhÅ'yitarÃna 'bimbe NetvÃ'tra rakkha'¤ca paribbaya'¤ca hapetvà pÆjÃya'nu vassa me'vaæ KÃtuæ niyojesi tathà akaæsu 68. Vasse'ssa ra¤¤o navamekaliÇga Desà sudattopadisampatÅca Sà hemamÃlà muni dantadhÃtu MidhÃ'nayiæsu'ggatahÃsacetà [SL Page 002] [\x 2/] 69. LaÇkissaro taæ paÂigayhu'dagga CittosucÅ suddha silÃmayamhi CaÇgoÂake pakkhipimÃnanÃso Pamoda vÃcaæ samudà haranto 70. DevÃnamÃdÅ piyatissa ra¤¤Ã KÃrÃpitaæ bhÆpati vatthukamhi Sa'dhamma cakkÃkhya gharaæ panesi Taæ danta dhÃtvà vasathaæ punÃ'hu. 71. DisampatÅ vattayi dantadhÃtu Mahà mahaæ khonaca lakkha mattaæ Vitta'mpi vissajjiya pÅti ceto Maho'bhavÅ'yaæ paÂhamo visiÂÂho 72. NetvÃ'nu cassaæ 'va'bhayuttaraæso VihÃra ma'ggaæ pana danta dhÃtuæ PÆjÃvidhi'ÇkÃsi para'mpikÃtu' Masesa 'mevaæ viniyojayittha. 73. Sudatta danto iti hemamÃlà Yetaæ nayiæsÆ'dha muninda dÃÂhaæ Sa'kÅravŠllÃdhivacaæhi bhoggaæ KatvÃna gÃmaæ dadi te vasiæsu 74. Katvà vihÃra'ÂÂha dasa'gga pu¤¤a MaÂÂhÃdhikabbÅsatimamhivasse Kammaæ yathÃ'to'gamibhÆpatindo Sa'nibbuto dÅpavaro'va bhÃso. 75. TassÃ'nujobhÆpati jeÂÂhatisso LaÇkÃya laÇghesi sitÃna pattaæ Sodanta sippamhi pavÅïako'va Vinesi sippejanataæ taha'mpi 76. BuddhaÇkurassi'ddhimayaæ 'varÆpaæ' ×attà tathÃpÅÂha ma'passaya'¤ca Chatta'Çkaruæte maïimaï¬apa'mpi Rajja'ÇkarÅso navacassa ma'ggaæ [SL Page 003] [\x 3/] 77. Tato sutotassa bhavÅ'ha buddha- DÃso disampatyu'dayoru kitti CatÆhi vatthÆhica saÇgahehi Ra¤jesi sopÃïi gaïaæ vada¤¤Æ 78. Bhisakka satthe'ti pavÅïataækho Gato gilÃne supatikirayÃya Dayà paro bhesaja bhattadÃnà Sa'bhÆ patike khalusaÇgahesi 79. GÃme kire'ko thusavaÂÂinÃme Bhikkhaæ caraæ bhikkhu susussita'¤ca SappÃïakaæ khÅrama'bhu¤jiladdhà NipiÊayiæsu kimayo'ssakucchiæ 80. NivedayÅ bhÆpatino tama'tthaæ SutvÃpavattiæ nikhilaæ'mayassa NidÃna'ma¤¤Ãsi sa'taÇkhaïaæ'va VidhÃya vÃhassa sirÃya vedhaæ 81. PÃyetva ratta'mpi gahetvavÅti NÃmetva mattaæ samaïaæbabhÃsa hayassataæ soïitaka'nti sutvà VamÅkimÅ nikkhamu'lohitena 82. SukhÅ bhavÅ bhikkhu pamodama'ssa Ra¤¤o nivedesi tato'pirÃjà SatthappahÃrena kimÅbhayo ca TapassitemenirujÃkate'ti 83. Evaæ narindo pana sallakanta Kirayà pavÅïo'bhavijÅvako'ca Gaï¬Ãmayo'sÅ phaïino'daramhi PhÃletva niggaï¬a 'makÃsi kucchiæ 84. Siriæsaposo sukhito narinda BhisakkaseÂÂhamhi pamodaveto MÃnesi sammà maïinÃ'riyena Kalla'ÇkarÅpÃïi gaïaæ bahuddhà [SL Page 004] [\x 4/] 85. RÃje'kadà bhÆpati bhÆsanena VibhÆsito vÃhiniyà sahÃ'yaæ Purindado gacchati seyyathÃpi DisvÃna sobhaggagataæ mahÅpaæ 86. Pabaddha vero'pi bhavantare'ko KuÂÂhÅ pakuppitva'caniæ'sahanto VipoÂhayaæ kattarayaÂÂhiyÃca Akkocchi'nekabbidhabhÃratÅhi 87. DisvÃni'maæ vippakati mpi kassa NÃ'haæ sarÃmÅ katamappiyaæhi CerÅ'sa'yaæ pecca kadÃci kuÂÂhiæ NibbÃpayissÃmi tadantikassa 88. ùïÃpayÅ so pana tassa città CÃraæ vijÃne'ti gatosa'macco RuÂÂhoki 'mattha'nti sakhe'va pucchi DÃso'sya'yaæme kusalena rÃjà 89. Mamaæ'ca mÃnÃya purÃdvipena PayÃti nissesa 'mavocakuÂÂhi Soporiso bhÆpatino pavattiæ NivedayÅ'yaæ mama pubbaverÅ 90. Vinicchanitvà punaverinotaæ Veraæ vinodetu'mupakkamena Yutta'nti saÇgaïhi'ti tiyojayÅtaæ SinÃnasokhummapavÃdinÃso 91. Santappayitvà sukhitaæ karitvà ¥Ãpesira¤¤o kasiïa'nti etaæ KÃrÃpitaæ so puna bhÆmipÃlo Mato'ti sutvà hadayaæ phali'ssa 92. Evaæhiso vÃpavamÃnasÃnaæ TikicchayÅ bhÆpativyÃdhina'¤ca DÅpÃdhi vÃsÅna'hitÃya gÃme GÃme'pikÃretva'tha vejja sÃlà [SL Page 005] [\x 5/] 93. Vejjeniyojesi tahaæ taha'mpi Tesaæ'vakhettÃnu'pajÅvanÃni AdÃsi hatthassabalÃna'vejje hapesi pakkhandha janÃna'sÃlà 94. KÃresi bhogena samaæ'vadhamma PabhÃsakÃnaæ sa'Âhapesi vaÂÂaæ SÃratthamÃ'dÃya'pivejja satthe SÃratthasaÇgÃha'makÃsi dhÅro 95. KÃretva kekÅ pariveïa ma'ggaæ MahÃvihÃre panagoÊa pÃnu GÃvadvayaæ'dà samaïo'titassa VihÃradÃnÃlaya vÃpiyoca 96. KÃresi ye'vaæpaÂimÃvatassa Rajje mahà dhammakathÅ yatÅso Niruttiyà sÅhalikÃya sutte HitÃyi'mesaæparivattayittha 97. TadatrajÃ'sÅti sirÅghanassa Sama¤¤ikÃ'suæ panasÃvakÃnaæ EkÆnatiæsa ssaradamhi bhupo' PajÃtitulyogami dibba lokaæ 98. Suvidita vanipÃlÃ'nekasampatti puïïaæ Samanubhaviya laÇkà rajja'maggaæ manu¤¤aæ Gamu'muda sakakÃye cÃ'pi hitvà parattha Iti sumariya vi¤¤ÆnocarepÃra magge BhÃïavÃraæ bÃvÅsatimaæ. ------------- Iti sajjanÃnanda saævegajanake dÅpavaæse vasabhÃdi rÃjadÅpanonÃma bÃvÅsatimo paricchedo. [SL Page 006] [\x 6/] TevÅsatimo paricchedo. ---------------- 1. Tato'ssa jeÂÂho tanayo'patisso RÃjÃ'bhavÅ bhÆpati dhamma yutto Ra¤jesi vatthÆhi pajÃcatÆhi PakkhandharogÅ pasavantina'¤ca 2. So bhogasÃlà api dÃna sÃlo' DÅcyaæ subhà maÇgala cetiyamhà ThÆpa'¤ca bimbÃya ma'gga bimbaæ KÃresi pu¤¤a kirayÃyÃ'bhijÃto 3. RÃjuppalaæ pokkharapÃsaya'¤ca VÃlÃdi hassaæ punagijjhakÆÂaæ AmbuÂÂhika'ÇkÃrayi goï¬igÃme VÃpiæ vihÃraæ api khaï¬a rÃjiæ 4. BhÆpÃla gehÃ'paradakkhiïÃya' MuposathÃgÃra varaæ munissa Bimboka ma'cchÅvaraïena cÃ'tra UyyÃna'mÃrakkhiya sÃpadÃno 5 Tasse'vara¤¤e samaye dubhikkha Rogo'bhavÅ tassamasambhava'¤ca BhikkhÆhi sutvà munidhÃtu bimbaæ Sovaïïika'ÇkÃriya ca'smapattaæ 6. hapetva sÃpaæ kÃrasampuvamhÃ' Ropetva ce'sandana ma'ggabimbaæ SÅlaæ samÃdÃya samÃdapetvà Vattetva dÃna'¤ca'bhayaæjanÃnaæ 7. AlaÇkaritvà pura magga vÅthiæ SamotarÅ'tho parivÃritoso SamÃgato tattha sa'bhikkhu saÇgho Bhaïaæ'va suttaæ ratanaæpaïÅtaæ [SL Page 007] [\x 7/] 8. Si¤caæjalaæ rÃjagaho pakaÂÂhe RacchÃpathasmiæ varaïividÆre Padakkhiïa'ÇkÃsya'vihiæsakÃmo NisÃvasÃne'tha'ruïu'ggatamhi 9. Vassaæ pavassÅ mahiyÃ'turÃkho Sukhussava'Çkaæsu yadÃ'tradÅpe DubbhikkharogÃdi bhayaæ bhaveyya NiyojasÅ bhÆpati kattu'mevaæ 10. KalandakuyyÃnamuva'pÃgamitvà Caraætahaæ bhattama'dÃnicÃpaæ Coraæ vadhÃyÃnita mÃ'sukhedÅ Disvà punÃ'netvachavaæsusÃnà 11. Khipitvà lohakkhaliyaæ dhana'¤ca Datvà palÃpetva nisÃya coraæ So kujjhito bhÃnumatu'ggate'va Chavaælahuæ jhÃpayi takkaraæ'va 12. DÅpe mahe thÆpa varÃna'masmiæ ThÆpassa kÃretva'tha thÆparÃme rÃjÃharÅ cumbaÂa ka¤cuka'¤ca Rajjaæ dvitÃÊÅsa samaæ karittha 13. Ra¤¤o'nujà tassa mahÃdinÃmà HetiænipÃtetva'padamhi devÅ Taæ vallabhaæ mÃrayi pabbajitvà KaïiÂÂhako bhÃtari jÅvamÃne 14. Vattitva hÅïÃyahate'sira¤¤o RÃjÃmahesi'Çkari bhÃtu ghÃtiæ GilÃnasÃlà garu pÃÊivuddhiæ KÃresi lohappaÂihÃra'maggaæ 15. RalaggagÃmaæ atha koÂipassà Vanaæ vihÃra'¤ca sa'dÃrayitvà AdÃsi bhikkhÆna'bha yuttaravhe VihÃra ma'ddimhi ca dhÆmarakkhe [SL Page 008] [\x 8/] 16. MahesiyÃïÃyÃ'pi kÃrayitvà Sa'theravÃdÅnama'dà nava'¤ca Kammaæ vihÃresucajiïïakesu KÃrÃpayÅ dÃna rato'ti mattaæ 17. IdhÃ'ga vasse dutiyamhira¤¤o SopÃhiyaæ gÃmiïi cÅna bhikkhÆ Vasaævivassaæ vinayamhi potthe Likhitva'gà tepanagayha sÅlo 18. LaÇkÃyahÃri maïihema bimbe Vaïïesi thÆpe vipulà taÊÃkà SaÂÂhissahassaæ yatayotadÃni Vasiæsu byÃkÃsi'ha sotapassi 19. BodhividÆre vara jambudÅpe VisÃrado brÃhmaïa mÃnave'ko Vi¤¤Ãta vijjo'si tivedavedÅ VÃdatthiko'hiï¬a ma'gà vihÃraæ 20. Sorevatatthera varena saddhiæ Katvà vivÃda'mpi parÃjitosaæ Tasso'pakaÂÂhepanapabbajitvà UggaïhisammÃpiÂakattayaæhi 21. EkÃyano'ya 'nti sa'gaïhi maggo Buddhassaghoso viyaghosatÃya Ghosohi buddho viyamedinÅyaæva Taæ buddhaghoso'ti viyÃkariæsu 22. Tasmiæ tadà theravaro sa'¤Ãïo- DayÃkhya pÃdÅ karaïaæ gabhÅraæ Yada'ttha sÃlini ma'kÃsi dhamma SaÇga¤¤amatthÃyamahà viyatto 23. ParittasuttaÂÂhakatha'¤ca kÃtuæ' Rabhittha taæ revata thera sÅho DisvÃni'maæ'voca giraæ ni'ha'ÂÂha KathÃ'tthi ÃsÅ'nita pÃli mattaæ [SL Page 009] [\x 9/] 24. Mahinda therena katà susuddhà SaÇgÅti mÃ'rÆÊha ma'vekkhi ya'ggaæ TÃsÅhalÅyaÂÂha kathà visiÂÂhà Vattanti dÅpe pana sÅhalÃnaæ 25. Gantvà tahiæ sutvaca mÃgadhÃya Niruttiyà tà parivattaye'ti Vutte pasanno'va imaæ tatohi DÅpaæ sa'ra¤¤o 'ddhani ÃgadhÅmà 26. Mahà vihÃramhi mahà padhÃna Gharaæ gamitvà puna therapÃdo SosÅhalÅyaÂÂha katha'¤ca saÇgha PÃlassa ¤attà suïi theravÃdaæ 27. Vinicchiye'so munino'sayo'ti SaÇghaæ samÃnetva tahaæ dadÃtu Niruttiyà mÃgadhayà mama'ÂÂha Kathaæhi kattuæ'khilapotthakete 28. SaÇgho sa'vÅmaæsituma'ssa gÃthà Dvaya samatthatta ma'dÃsi tasmiæ TipeÂakaæ sÃÂÂhakathaæ pavÅïo SaÇgayha'kÃsÅsa'visuddhimaggaæ 29. Therassa nepu¤¤a ma vekkhi ye'ttha Sabbo'va saÇgho dadi potthake so GanthÃkaredÆradisaÇkarÃkhye VihÃramagge nivasaæ yasassÅ 30. So sÅhalÅyaÂÂha kathÃ'pi sabbà Niruttiyà mÃgadhayà pajÃnaæ HitÃya dhÅro parivattayittha PÃliæ'gahuætheriyi'vÃ'carÅyà 31. Thero visiÂÂhaÂÂha kathà carÅyo Gate sakicce pariniÂÂhitiæ kho So vandituæ bodhi ma'ga¤chi jambu DÅpaæ pamokkho dutiyo 'si'missaæ [SL Page 010] [\x 10/] 32. BhutvÃna dvÃvÅsa samaæ sa'rajjaæ SadÃdayo kÃriya citra kammaæ Mato mahÃnÃma mahÅpatindo Para'ÇgamÅloka mi'maæ pahÃya 33. TassÃ'sira¤¤o damiÊitthi kucchi Bbhavo suto bhÆpati sotthiseno MahÃsidhÅtà pana saÇgha nÃmà GhÃtÃpayÅ taæ tadahe'va kopà 34. SÃchattagÃhassa pavecchirajjaæ AkÃsi vassaæ api savhavÃpiæ Tato samaæ kÃrayi mittaseno SovÅhi corohi mahÃnubhÃvo 35. TadÃni paï¬u damiÊena saddhiæ Yoddhuæ dvipaæ'ruyha puraæ'gamittha Gantvà raïe taæ damiÊohi paï¬u Rajjaæ karÅ pa¤ca samaæ tato'ssa 36. PÃrinda nÃmo'si suto mahÅpo' NusÃsiye'vaæ damiÊo tivassaæ TassÃ'nujo khuddaparinda nÃmo RÃjÃ'bhavÅ sorasavassa ma'ssa 37. HÅtÃbalatthassa subhassayete MorÅya vaæsÅyanarÃpalÃtà Tahaæ tahaæ vÃsama'kaæsu nandÅ VÃpimhi tesaæ'bhavÅ dhÃtuseno 38. Tassa'trajova'mbilayÃgu gÃme Vasittha dÃÂÂho samajÃtikehi So dhÃtuseno palatissabodhÅ Sute labhi dvepuna dhÃtuseno 39. Pabbajjakho mÃtula thera ¤atte VasÅsato'pekkhayamÃ'yati'mpi Taæ paï¬uko jÃniya gaïhathe'naæ Pesesi sÅghaæ mahati'¤casenaæ [SL Page 011] [\x 11/] 40. Kharaæ niyogaæ pana paï¬ura¤¤o MahÃdinÃmo supine viditvà Thero surakkhÅ punabhÃgi neyyaæ LaÇkÃya vebhÆpati hessatÅ'ti 41. Balaæ gahetvà atha dhÃtuseno Khuddena pÃrindabhidhena ra¤¤Ã Yujjhitvà mÃresi tirÅtarÃkhyo RÃjà bhavÅ taæ dutiyamhi mÃse 42. VinÃsayÅ tena raïa'ÇkarÅya Tasmiæ hate dÃÂhiya dÃmiÊe'ko Rajja'nnusÃsÅ tisamaæ'va dhÃtu Senena naÂÂho thiravikkamena 43. Tato'bhavÅ bhÆpati piÂhiyavho Sosatta mÃsaæ'nu bhavitva rajjaæ MaccussavÃsa'ÇgamimÃnaveso Pacchijji'to dÃmiÊa vaæsa thÃmo 44. BhÆpÃ'gatÃgama visasa sasattha nÅtÅ Pu¤¤accitÃ'pi maraïaæ kaÂhinaæ samattà Accetu ma'gga carità nasahiæsu itthaæ VedÅvibhÃvikayirà matada'mpi pu¤¤aæ BhÃïavÃraæ tevÅsatimaæ Iti sajjanÃnanda saævega janake dÅpavaæse' kÃrasa rÃjadÅpano nÃma TevÅsatimo paricchedo. ---------------- [SL Page 012] [\x 12/] CatibbÅsatimo paricchedo. ----------------- 1. Atho sahassechadhike muninda Saævaccharasmiæ suta dhÃtuseno NarÃdhipo'sÅ mita pu¤¤alakkhi Sobhesi laÇkaæ sahajena saddhiæ 2. KhandhÃpayitvÃna mahà savantiæ KedÃrake'kÃsi thirodike'kà RogÅna'sÃlà athakÃla vÃpiæ Gaïhitva bandhesi mahà nadi'¤ca 3. VinÃsitaæ bodhi ghara¤carÃma Neyya'ÇkarÅ so viya dhammasoko SusaÇgaha'Çkà piÂakattayassa TherÅya bhikkhÆna' mahà vihÃre 4. SokÃla vÃpyÃdi vihÃrake'ÂÂha DasÃ'su kÃrÃpayi tappamÃïà VÃpÅcakÃretvu da khuddakehi VihÃra ke'ÂÂhÃrasa vÃpiyoca 5. DÃpesi tesaæ'va disampatindo Soloha pÃsÃde vare sujiïïe Kammaæ nava'ÇkÃrayi jiïïakeca VisÃla thÆpesu ca tÅsu chatte 6. Mahinda bimbaæ udakÃrayitvà NetvÃna therassa susÃna bhÆmiæ Mahà maha'ÇkÃtuma'dà sahassaæ DÅpetu'mÃïÃpayi dÅpavaæsaæ 7. SodantadhÃtussa mahaæ vidhÃya CaÇgoÂakaæ raæsi ma'nagghika'¤ca Mahaggha muttà maïikiïïa hema PupphÃni pÆjesi vasundharindo [SL Page 013] [\x 13/] 8. BodhÅmaha'ÇkÃviya tissarÃjà VisÃla sÃlà paÂimÃca cetye KÃretva pu¤¤aæ vividhaæ karittha VasÅdayo so matimà mahÅpo 9. DveputtÃ'suæ kassapo bhinnamÃto MoggallÃno tulyÃmÃto'ssa ra¤¤o Ekà rammà duhità pÃïatulyà PÃdÃsÅ sobhÃgineyyassataæhi 10. TÃÊesi sodhÅtara'micca'vecca JhÃpesi tassa'mbama'tho'ti kuddho Pabaddhaverosa'hi bhÃgineyyo Rajje palobhetvi'ma'mÃsura¤¤o 11. Pitva'ntarebhediya jÅvagÃhaæ GÃhÃpayÅ bhÆpati dhÃtusenaæ Sa'kassapo'ssÃpayi setachattaæ BhÃtÃ'bhavesÅ' gami jambudÅpaæ 12. Vadhaæ vidhÃyÃ'pi karÅya naggaæ PÃcÅmukhaæ saÇkhalikaæ mahipaæ Taæ bhittiyanto'va karitvaruÂÂho Bandhitva limpesa'tha mattikÃya 13. GÃhÃpayanto panakÃlavÃpiæ SamÃhitaæ bhikkhuma'pu'ÂÂhapetuæ PaæsuækhipÃpesi sa'muddhani'ssa SandiÂÂhiko'yaæ sa'vipÃkavÃro 14. NarÃdhiposÆnuhato yaso'ÂÂhà RasassamÃto vibudhÃna me'vaæ Sahavyataæ pÃpuïi dhÃtuseno DayÃparo kosaliko'va niccaæ 15. Ra¤¤o'ssakÃle pana dÅghasanda- SenÃpatinda ppariveïa sÃmÅ Thero mahÃnÃma bhidho mahÅpà Cero samolokiya dÅpikaæhi [SL Page 014] [\x 14/] 16. Pavatti ma'ggaÂÂha kathÃgata'mpi UpÃgataæ kho sutito gahetvà Yathà tathaæ yÃva mahÃdisena- RÃjaæ mahÃvaæsa ma'kÃ'tihÃsaæ 17. So kassapo pÃpa sakho'vabhÃtu BhÅto gato sÅgagiriæ narehi Bhusaæ durÃroha ma'raæ samantà Taæsodhayitvà varaïena sammà 18. ParikkhipitvÃna tahiæhi sÅhà KÃrena nisseïi gharÃni citre KÃresi tannÃma'si tena selo hapesi rakkha'¤ca nidhÃya cittaæ 19. VasÅgharaætatra'pi dassaneyyaæ KÃretvaso'vÃ'laka mandama'ggaæ Tato paraæ taæ puramu'ttama'Çkà SenÃpatÅ tassa migÃra nÃmo 20. SanÃmika'Çkà pariveïa ma'ggaæ Sakammanà vippaÂisÃri hutvà Katha'nnu mu¤cissa ma'nappaka'nti Pu¤¤a'ÇkarÅ sÅla ma'rakkhi niccaæ 21. SovissarÃdÅsamaïaæ vihÃraæ KÃrÃpayitvÃ'dimavatthujÃtà SubhogagÃme atirittakeca Kiïitva'dÃsÅ panatassabhÆpo 22. DvedhÅtarÃ'suæ mahipassa bodhu- PpalÃdivaïïÃ'ssa vihÃrakassa TÃsa'¤ca nÃma'Çkarisassatasmiæ Dente'ti kammaæ pitughÃtakassa 23. Lokassa gÃrayha bhayÃ'va thera VÃdÅnaicchiæsva'thatesa'meva DÃtu'mpi satthuppaÂimÃya'dÃsÅ' DhivÃsayuæte'ti muninda bhogo [SL Page 015] [\x 15/] 24. NÅyyÃtavuyyÃnavare'calassÃ' Sanne vihÃra'ÇkarisassanÃmà Ta'ndÃsi so dhammarucÅna'pÃra LokÃca bhÅto sakabhÃtarÃca 25. Saævacchare'ÂÂhà rasame'ssa mogga- LlÃnavhayobÃrasamukhyayodhe Gahetva Ãgammi'ha jambudÅpà AmbaÂÂhakolabbisaye pasiddhe 26. Bandhittha senÃnivahaæ kuÂhÃrÅ VihÃrake sutavi'ti'mantya' dissaæ Nigga¤chi rÃjà punamokkha mogga- LlÃno'si sannaddha balo kumÃro 27. AmbaÂÂhakolo'ti kadamba nÃma Pura'nti ma¤¤anti'tihÃsavedÅ GatosurÃnaæ'va sa'yuddha'mindo' PÃgammu'bho'jiæ dhajinÅ'rabhiæsu 28. Tahiæ raïesassa parÃjayaæ so ¥atvÃsiraæ chetva kha'mukkhi pitvà DisampatÅ kosiya ma'tra sattiæ KhipÅjayo'¤¤assa nirussaho'si 29. KammepasÅditvà mahÅpatissa ùÊÃhaïaæ kÃriya tassagattaæ SamattamÃ'dÃya'pisÃdhanaæso' PÃga¤chikhatto nagaraæ patitaæ 30. Sutvà pavattiæ yatayo vihÃraæ SamajjiyÃ'suæ sunivatthakÃ'va SupÃrutÃ'ÂÂhaæsu yathÃkkamaæso SaÇghepasÅditva panammabhatyà 31. Chattena mÃnesi tama'ssa'dÃsi hÃnaæ pane 'ta'ntica chattava¬¬hi VohÃrayiæsÆ pariveïa ma'ggaæ Kata'mpi tannÃma ma'hosi tattha [SL Page 016] [\x 16/] 32. PatvÃna rajjaæ satataæ samena Dhammena pÃlesi pajÃ'tha kuddho Sa'nÅharÅ dÃya ma'macca jÃtÃ' NuvattayiæsÆ pitughÃtaka'nti 33. Tene'va so rakkhasanÃmavÃ'sÅ VinÃsayÅ maccagaïaæ'nugaæ taæ So sota nÃsÃdi'pichedayittha PabbÃjayÅ bhÆri jane tadÃ'to 34. SutvÃna dhammaæ punasanta citto DÃnaæ pavattesi'va vÃrivÃho Phusse'nuvassaæ panapÆïïamÃyaæ PavattayÅ dÃna varaæ cirassaæ 35. PitussalÃjà dadisÃrathiyo DvÃrÃdhi paccaæ sa'hi'dÃsi tassa SÅhÃcalekÃriya daÊhadÃÂhà Koï¬a¤¤a nÃma'mpidvayaæ vihÃraæ 36. Sa'dhammarocÅna'ca sÃgalÅnaæ DÃpesi sÅhà calakaæ vihÃraæ Katvà mahÃnÃma varamhi dÅgha Sandavhaye'dà pariveïadhÅse 37. SorÃjinÅ nÃma'mupassayaæhi KÃretva'tho sÃgalikÃna'maggaæ PÃdÃsibhÆpo pana bhikkhuïÅnaæ Sadà rato sÃsana vuddhikicce 38. DÃÂhÃpabhÆtyavhayakotulamba Kaïïanvayo kassapa bhÆmipÃle Nibbinnaceto upagamma tattha Mereliyaæ vagga ma'kÃsivÃsaæ 39. SilÃdikÃÊo' bhavi tassa putto BhÅto ito kassapato'ca gantvà SojambudÅpaæ sajanena mogga- LlÃnena saddhiæ varabodhi maï¬e [SL Page 017] [\x 17/] 40. VihÃrake pabbaji so kadÃci SaÇghassa sÃdvamba 'madÃsi tasmiæ Pasanna citto'vadi ambasÃma- ×ero'ti tenà 'bhavi taæ sama¤¤o 41. Sokesa dhÃtu'mpi labhitva tassa Rajje idhÃ'nesi 'matÃbhisitto KatvÃ'ssa sakkÃra 'managgha dhÃtuæ Mahaggha caÇgoÂa vare nidhÃya 42. DÅpaÇkaraÇgÅrasa bimba vÃse Va¬¬hetva pujaæ parihÃrakena PavattayÅ so parihÃra 'massÃ' SiggÃhaÂhÃnaæ bhaginiæca'dÃsi 43. So sindhu rakkhaæ pana bandhiyÃ'suæ NibbhÅtikaæ dipa'makÃsirÃjà SamuddavelÃhitanÃvikÃjÅ Senà ŠnanÂi mantya'dhi muttise'ti 44. SenÃpatÅ vuttarako sanÃmaæ PadhÃna gÃra'Çkari bhÆmipÃlo KatvÃna pu¤¤aæ vividhaæ parattha Gamittha aÂÂhÃrasamamhi vasse 45. LaÇkà rajja'malaÇkarittha'ti saho saæsuddhabuddhÅ yaso SambuddhÃgama vuddhipaddhatirato sokassapamhÃjito MoggallÃna mahÅpatÅ na visahÅ jetu'mpi maccuæparaæ YÃte'vaæsumatÅ'yavecca palayaæ hantvà labhavho sivaæ BhÃïavÃraæ catuvÅsatimaæ -------------- Iti sajjanÃnanda saævegajanake dipavaæse tirÃjadÅpanonÃma catubbÅsatimo paricchedo. [SL Page 018] [\x 18/] Pa¤ca vÅsatimo paricchedo. ------------------ 1. Tato tassa suto dhÃtu-seno Ãsi kumÃrako Nara devo deva rÆpo-sahasse saÂÂhime jine 2. KÃritesu vihÃresu-pitarà nava kammakaæ AkÃsantappayÅ saÇghaæ-paccayehi catÆhi'pi 3. AÂÂhÃrasa vihÃreca-kÃresi vÃpiyo tathà KÃretvà dhammasaÇgÅtiæ-sÃsana'¤ca visodhayÅ 4. JÃnakÅharaïaæ nÃma-sakkatÃya niruttiyà MahÃkabba 'makà rÃjÃ-sÅhala jana gÃravaæ 5. ViloketvÃna taæ kabbaæ-jambudÅpà idhà gato Tassa mitto Ãsi kÃli-dÃso kavikavissaro 6. RÃjÃvaïïà dÃsi ghare-ku¬¬e pajja¬¬hakaælikhÅ Yo ve puïïa'Çkare tassa-tuÂÂhidÃyaæ dade'vaca 7. DisvÃna taæ kÃlidÃso-sampuïïa'makarÅ tathà MÃretvà taæ gharetassÃ-sÃ'ttanÃlikhitaæ'vadÅ 8. Asaddahitvà taæ rÃjÃ-kÃlidÃsassa taæ iti Vinicchiya sakhaætassa-pariyesi ito ci'to 9. MÃritoso'ti ¤atvÃna-netvà mata kaÊebaraæ KÃretvà citakaæ tattha-jhÃpesi taæ mahÅpati 10. ÖayhamÃnaæsa'taæ mittaæ-disvu'ggasocanopati Citakaæ uppatitvÃna-mato tassa mahesikà Pa¤ca sokÃturà tena-tÃ'pi tattha matÃcite 11. Tahaæ ÂhÃne cetiyÃni-kÃretvà sattabodhayo Ropayiæsu tato satta-bodhivatthÆ'ti voharuæ 12. Taæ kho ÂhÃnaæ mahÃtitthe-cÃ'nurÃdha puruttame Icce'va 'mevaæ matiyo-tesaæ tesaæ visuæ'bhavuæ [SL Page 019] [\x 19/] 13. Ra¤¤o'pi tassa vÃsattÃ-anurÃdhapure iti Sakkà taæ patigaïhÃtuæ-ne'tthakocà 'pisaæsayo 14. KatvÃ'nekavidhaæ pu¤¤aæ-dayÃvÃso disampati HÃyane navamepÆta-pa¤¤o para'magà ito 15. Tassa'trajo kittiseno-rajja'Çgà kata pu¤¤ako tammÃtulasivo mÃse-navame taæ vinÃsayi 16. RÃjà hutvà sivo pa¤ca-vÅsÃhe jahi rajjakaæ Tatiyo upatisso kho-sivaæ hantvÃ'si bhÆmipo 17. SilÃkÃÊocamÆnÃtho-moggallÃnassa rÃjino bhaginÅ sÃmikassÃ'dÃ-saha bhogena dhÅtaraæ 18. hÃnantarÃdÅhi janaæ-saÇgahesi janÃdhipo tanaye'ko kassapo'ti-upatissassa rÃjino 19. Silà kÃÊo rajja lobhÃ-saÇgaïhitvà mahà balaæ Yujjhituæ pana pÃcÅna-tissacala'magà balo 20. Kassapo'pi dvipaæ 'ruyha-silà kÃÊaæ palÃpiya Aropesi giriæ hatthiæ-tene'va girikassapo 21. Mahà have vattamÃne-pekkhayaæ saparÃjayaæ SÅsaæ chetvà chÆrikÃya-hatthikkhandhe avatthari 22. Sutvà taæ upatissokho-sokasalla'nnugo mato SÃddhahÃyanikorajjÃ-diva'Çgamidisampati 23. RÃjÃ'bhavÅ silÃkÃÊo-gahetvà pubba sa¤¤akaæ Ta'mamba sÃmaïerÃdi-silà kÃÊo'ti ¤ÃpayÅ 24. Sokho'vanipatÅ santo-rajja'ÇkÃresi dhammiyà MÃghÃta'ÇkÃrayÅ bhoge-vejja sÃlÃsuva¬¬hayÅ 25. ùnÅta'mattanà kesa-dhÃtuæ sampÆjayÅ'nisaæ Bodhi pÆja'mpa'nudina-'makÃbimbÃni satthuno 26. Tayo puttÃ'bhavuæ jeÂÂha-moggallÃnassa sÆnuno ùdipÃda padaæ pÃcÅ-desa'¤ca dadi bhÆpati [SL Page 020] [\x 20/] 27. Majjhimo dÃÂhappabhuti-rajjaæ mÃlayikaæ labhÅ VÃsÃpayittho'patissaæ-santike ye'va rÃjino 28. Vasse dvÃdasamera¤¤o-kÃsÅ pura 'mito gato VetullavÃdikaæ dhammaæ-dhÃtu ganthaæhi vÃïijo 29. ùnetvà rÃjino'dÃsi-buddha dhammo'ti sa¤¤ayà Paggaïhi taæ achekattÃ-dhammà dhamma vijÃnane 30. RÃjÃgÃrà vidÆre taæ-gehe katvÃna pÆjayÅ Tathe'va kÃtuæ sakkÃraæ-niyojesi narÃdhipo 31. KatvÃne'so silÃkÃÊo-vividhaæ pu¤¤a sa¤cayaæ Suto rajjaæ gato rÃjÃ-Âhitvà terasahÃyane 32. Tadaccaye majjhimako-dÃÂhappabhÆti nÃmavà Suto rajjaæ gaïhi kama-'matikkamma mahÃbalo 33. Akkamo iti vÃrentaæ-mÃresi saka bhÃtaraæ MoggallÃno taæ suïitvÃ-yuddha sajjo pakuppiya 34. Mahà cakkaæ samÃdÃya-rahera sikhariæ agà RÃjà sannayha siviraæ-khandhÅ karinda bhÆdhare 35. MoggallÃno nisamme'taæ sÃparÃdhà na dÅpikà Tena'¤¤e mÃca yujjhantu-hatthiyuddhaæ karomi'dha 36. Sandesaæ pahiïÅ ra¤¤o-vatvà sÃdhÆ'ti tammukhaæ Gato gajaæ samÃruyha-moggallÃno'si tÃdiso 37. Danti ghaÂÂe'sanirÃva-samosÆyitthanissano DantaghÃte samuÂÂhÃsi-jÃlÃviya'cirappabhà 38. RÃjà parÃjayaæ disvÃva-gaÊaæ chindi nivÃrite Rajja 'mevaæ divasehi-mÃsehi ca chahi jahÅ 39. Tassa'ccaye moggallÃnova-dutiyo Ãsi bhÆbhujo PaÂiccamÃtulaæ culla-moggallÃno'tivohari 40. PaÂitoso'pi kÃveyyo-saÇgahehi mahà janaæ SaÇgahesi mahà saÇghaæ-saÇgaïhi paccayehica 41. TipeÂaka'¤ca vÃcesi-sÃÂÂhakatha 'manuttaraæ Saddhamma bhÃïake pÆjÃ-vidhinà pÆjayÅ'nisaæ [SL Page 021] [\x 21/] 42. KatvÃnaso dhammakabbaæ-Âhapetvà danti sekhare Saddhamma desanosÃne-vÃcesi nagare nisaæ 43. SikharÅ majjhato bandhi-kadambÃpaga'mÃdaraæ DÅghÃyu pada kamma'nti-pattapÃsÃïa vÃpikaæ 44. BandhÃpayÅ dhana vÃpiæ-garÅtara'¤ca vÃpikaæ Saddhamma'¤ca likhÃpesi-sÃsanabbhudayerato 45. PÃletvà sÃsanaæ lokaæ-soraccÃdi guïÃlayo Yathà kammaæ gato rÃjÃ-vasse vÅsatime ito 46. MahesÅ tassa sajane-visayogena ghÃtiya Rajje puttaæ'bhisi¤citvÃ-sà kho rajjaæ vicÃrayÅ 47. KittissirÅ meghavaïïo-dutiyo bhÆpatÅ pana TipupattehichÃdesi-bodhighara'managghikaæ 48. SilÃkÃÊaddhanigÃme-saÇgillavhaya vissute BhayasÅvo mÃnave'ko-Ãsi moriya vaæsajo 50. Tassa'ggabodhi putteko-mahÃnÃgo'tivissuto BhÃgineyyocÃ'bhaviæsu-mahÃnÃgo vanecaro 51. Savaæsike tayo bhÆpe-hantvà bhehisi patthivo VyÃkÃsi mantiko taæhi-sutvà siseva bhÆpatiæ 52. RÃjÃtuÂÂho'vata'ÇkÃsi-rohaïÃ'yuttakaæ sakaæ Tasmiæ punapasÅditvÃ-andhasenÃpati'Çkari 53. Pacceka bhogaæ katvÃso-rohaïaæ'va vasaæ tahaæ DÃÂhappabhutinÃyoddhu-'ÇgÃmoggallÃnabhÅtiyà 54. Osakkitvà kittisiri-megharÃjaddhanÅ puraæ Gantvà ne'kÆnavÅsÃhe-mÃresi taæ mahÅpatiæ 55. RÃjÃhutvà mahÃnÃgo-desa'Çkari yathà purà MatattÃbhÃgineyyassa-tato mÃtula puttakaæ Aggabodhi kumÃraæhi-uparÃja 'makÃguïÅ [SL Page 022] [\x 22/] 56. Katvà bodhi dumindassa-ÃlavÃlaæ harÅmayaæ SadumaæchÃdayÅ bhÆpo-muni bimbÃni sandahi 57. Adà mahà vihÃrassa-gÃme jambelakÃdayo UddhÃdi gÃmake jeta-vanassa dadi bhÆpati 58. Khettattisata dÃnena-niccakÃlika yÃguyà SantappayÅ jeta vane-yatayo sÃtakÃmato 59. Mahà vihÃre saÇghassa-duratissa sarà sato Sahassakhettaæ pÃdÃsi-yÃguyÃsa'sarÃdhipo 60. MayÆra pariveïassa-navaækamma'¤cadÃpayÅ Sujiïïa'manurÃrÃmaæ-paÂisaÇkhÃrayÅ tadà 61. Patthivo so mahÃnÃgo-vividhaæ pu¤¤a sampadaæ Sa¤cinitvà tivassena-bhottuæ phala'magà divaæ 62. SantuÂÂhÃ'mita vibhavà samuttikittÅ BhÆpÃlà janavisaraæ vamiæsu vittaæ Sante'vaæ sumariya yutti magga yuttà BhÃvethÃ,matasiridaæ sade'va pu¤¤aæ BhÃïavÃra pa¤cavÅsatimaæ. -------------- Iti sajjanÃnanda saævega janake dÅpavaæse navarÃja dÅpanonÃma Pa¤cavÅsatimo paricchedo. [SL Page 023] [\x 23/] ChabbÅsatimo paricchedo. ---------------- 1. ùsÅ mahÃnÃga narÃdhipassa Sa'mÃtuleyyo puna aggabodhika DisampatÅ bhÆta samÃdhinà taæ Hira¤¤a gabbho vidadhittha nÆnaæ 2. Sa'mÃtula'Çkà upa medinindaæ BhÃtussa 'dÃsÅ yuva rÃjakattaæ SabhÃgineyyaæ malayà dhipacce hapesi ÂhÃntarakesu yogge 3. RÃjà sacakkaæ yuva bhÆpatissa Dakkhi¤¤a desaæ pana 'dÃsi tattha Vasaæ samÃno siriva¬¬hamÃna VÃpi'¤ca gÃhÃpayi daÊha citto 4. GirÅ vihÃra'¤ca karÅya saÇgha BhogÃya khetta dvisataæ pavecchi DÃÂha vhayaæ dhÅtara'massa rÃjà AdÃsi so kho malayà dhipassa 5. So saÇgha bodhÅ pariveïa'maggaæ KarÅ mahÃsÅva sama¤¤akassa SanÃmaka'Çkà pariveïa'massa PÃdÃsi ye'vaæ parivÃrÃkÃ'pi 6. BudhÃ'ssa ra¤¤o'ddhani sÅhalÅya Niruttiyà 'kaæsu vicitra kabbe PadÅpikà cà 'su' matappavÃho KÃle 'smi'me'ke pana ma¤¤are'ti 7. Kurunda nÃmaæ atha sabba saÇghiæ VihÃrakaæ katva sanÃma vÃpiæ Sa'nÃÊikeropavanaæ mahantaæ Tiyojana 'ÇkÃrayi bhÆmi pÃlo [SL Page 024] [\x 24/] 8. So loha yÆpaæ paÂisaÇkharitvà Mahe 'ssa chattiæsa sahassa bhikkhÆ TicÅvarenÃ'ccayi dÃÂhasÅva bhikkhussa 'vÃde 'kari Âhitva rajjaæ 9. Sa'mÆgasenà patikaæ vihÃraæ KÃretva'tho lajjika gÃma vÃmaæ Bhikkhussa bhogattha 'madà mahÃdÅ- NÃgavhaya'Çkà pariveïa kantaæ 10. Vetulla vÃdo 'tra tadÃ'si joti PÃlo mahà thera varo vivÃdà Vetulla vÃdÅ'pi parÃjayittha RÃjà pasÅditva 'tha mÃnayÅ taæ 11. DÃÂhà pabhÆtya vhayakÃ'di pÃdo Theraæ parajjhitva karamhi jÃtà Gaï¬Ã hato kho bhaginÅ sutagga- Bodhiæ 'dipÃda gga'makà mahÅpo 12. So bhÆpati'neka vihÃra bimba ThÆpe ca vÃpÅ atha kÃrayitvà Gato catuttiæsa samÃya kamma Sarikkhakaæ dibba sukha'nnubhottuæ 13. Tato 'ggabodhÅ dutiyo'si bhÆpo Pubbassa rÃjassa mahallakattà Ta'Çkhudda nÃmenu'da vohariæsu PÃlesi dÅpaæ mahipo manu¤¤aæ 14. DevÅ'ssa dhitÃ'si samÃtulassÃ' SiggÃhaka'Çkà sa'tha saÇgha bhaddaæ hÃnantaraæ 'dÃsi yathà rahaæ '¤ca VeÊuvana'ÇkÃriya sÃgalÅnaæ 15. JambÃdimaærantaragallaka'¤cÃ' Kà mÃtupiÂÂhiæ puna khirikÃya Sa'dhÃtuyà geha'ma ku'ïïaloma Ghara'¤ca chattaæ 'malacetiyamhi [SL Page 025] [\x 25/] 16. Asse'ca kÃlamhi kaliÇga bhÆpo Raïe janÃnaæ maraïa'mpi disvà Saævigga citto'va idhà 'gamitvà SaddhÃya so pabbajÅ jotipÃle 17. PadhÃna ÂhÃna 'Çkari matta sele VihÃrake tassa adÃsa 'macco Mahesi và 'gammi 'ha pabbajuæ te Sutvà mahesÅ ta'mu paÂÂhahittha 18. Amacca therassa sa' vetta vÃsa VihÃrakaæ pÃcina khaï¬a rÃjyaæ AdÃsi so saÇgha varassa ta '¤ca Atha 'ccaya 'Çgà mahipo sa 'thero 19. So jotipÃla tthaviramhi thÆpà RÃmamhi thÆpe abhivandamÃne BhÃgo pabhijjitva pure patittha Dassesi rÃjaæ puna dukkhito'va 20. DisvÃna saævigga mano ta 'matthaæ Tasmi 'Çkhaïe paÂÂhapi kamma'maggaæ Sa'dakkhiïÃya 'kkhaka dhÃtu seÂÂhaæ hapetva pÆjesa'tha loha yÆpe 21. CirÃyamÃne navakammi 'masmiæ RÃjà papa¤cessati dhÃtu gabbhaæ GacchÃma dhÃtuæ pana gayha yaæ taæ' Vocuæ 'sa devà supato'va 'rÃmÅ 22. RÃjà pabuddho pana uttasanto KÃresi sabbaæ na cirena kammaæ DhÃtu varaæ 'netva manu¤¤a loha- PpÃsÃdato va¬¬hayi sampuÂamhi 23. PÃdÃsi laÇkaæ saha sena dhÃtu- Gabbhassa vattesu 'pahÃra hÃriæ Ta 'ÇgopakÃnaæ 'dadi lÃbha gÃmaæ Mahesiyà 'moda pavedayanto [SL Page 026] [\x 26/] 24. Mahesiyà katva ca sassa nÃmaæ DÃÂhaggabodhÅ'ti akÃsi vÃsaæ GaÇgà taÂaæ sela taÂaæ sara'¤ca Tathà valÃhassa 'makÃsi vÃpiæ 25. Sà bhatta vaæsaæ 'disi bhikkhuïÅnaæ KatvÃna so bhatta tariæ mahantiæ Va¬¬hesi pÃÊiæ mahipo para'Çgà Pu¤¤aæ cinitvà dasama ssamÃyaæ 26. Iti vidita muninda ssÃsanà bhumi pÃlà Upacita kusalà sampanna bhogà samattaæ Siri visara'managghaæ hitva maccussa vÃsa' Mupagamu'miti ¤atvà no care ko hi dhamme BhÃïavÃraæ chabbÅsatimaæ -------------- Iti sajjanÃnanda saævega janake dÅpavaæse rÃja dvaya dÅpano nÃma ChabbÅsatimo paricchedo -:-:-:-:-:-:-:-:-: [SL Page 027] [\x 27/] SattavÅsatimo paricchedo. ----------------- 1. Dutiyo saÇghatisso'si-bhÆpo'siggÃhako tato Sahassasmiæ sate eka-pa¤¤Ãsatima hÃyane 2. Khuddaggabodhi rÃjassa-moggallÃno camÆ pati Vasaæ ra¤¤Ã rohaïasmiæ-yuddhatthaæ 'bhimukho'gami 3. Ku¤jaraæ'ruyha puttena-rÃjà sannaddha vÃhano MoggallÃna'mupÃga¤chi-pÃcÅna tissa pabbate 4. Duvinnaæ bala kÃyÃnaæ-saÇgÃme samupaÂÂhite Tasmiæ ra¤¤o mahÃnÃge-madhuka cchÃya'mÃvisi 5. SÃkha'mÃhacca chattaæ 'sa-bhÆmiyaæ pati rÃjino RipusenÃ'haritvà taæ-sÃmino dadi taÇkhaïe 6. Chatta'mussÃpayÅ sela-muddhani ÂÂhitako tadà Patthive'so'ti cintetvÃ-parivÃresi taæ camÆ 7. HatthikkhandhÃ'varÆhitvÃ-puttaæ'maccaæ va sukhkhacaæ Gahetvà pÃvisÅ meru-majjaraæ kÃnanaæ dukho 8. Atha gantvà vedvavanaæ-codito pabbajÅ raho Rohaïaæ gantu kÃmo-so-maïihÅra'mupÃgami 9. Tatra ÂÂhà sevakà tassa-sa¤jÃnitvà tayo jane MoggallÃnassa ¤Ãpesuæ-netvà sÅha giriæ puraæ 10. Tesaæ chindÃpayÅ sÅse-dvÅhi mÃsehi bhÆmipo SaÇghatisso asiggÃho-mato evaæ sudukkhito 11. Nisamma rÃjino putto-icca 'tra sa 'pakuppiya Hattha pÃdÃni tassa'suæ-chindituæ viniyojayÅ 12. Laddha jjayo moggallÃno-pura'mÃgamma nibbhayo LaÇkà rajjà dhipo Ãsi-dalla nÃmena pÃkaÂo 13. SenÃpatiæ mittaduhiæ-malayà dhipati 'Çkari Tassa puttassa 'siggÃha-ÂhÃnaæ dadittha bhÆbhujo 14. Mahà thupa ttayaæ sammÃ-nava vatthehi chÃdayÅ DÃÂhà dhÃtuæ kesa dhÃtuæ-mahÃbodhi '¤ca pÆjayÅ [SL Page 028] [\x 28/] 15. Akà vesÃkhapÆja'¤ca-sÃsanaæ parisodhayÅ tipeÂakassa sajjhÃya-'ÇkÃresi vattayaæ 'canaæ 16. SaÇghassa loïakhettÃni-adÃsi tisatÃdhike MoggallÃna vihÃra'¤ca-kÃrapiÂÂhimhi kÃrayÅ 17. SaÇgÃma piÂÂhigÃma'¤ca-vaÂÂa gÃma vihÃrakaæ KÃresi cetiya gehaæ-tathà rakkha vihÃrakaæ 18. VihÃrÃna 'madà bhÆrÅ-bhoga gÃme janÃdhipo Sa¤cinÅ pacuraæ pu¤¤aæ-vividhaæ sÃta kÃmato 19. Kuddho malaya rÃjassa-ta'mupÃyena mÃrayÅ Tassa putto asiggÃho-nilÅnaæ jeÂÂha tissakaæ 20. UpasaÇkamma tenÃ'pi-yoddhuæ rÃja'mupÃgami BhÆrÅ pajja ra rogena-rÃjasenà matà tadà 21. RÃjasenà pabhijjitvÃ-palÃyitvÃ'tidubbalà EkÃkinaæ palÃyanta-'ma nubandhi mahÅpatiæ 22. SÅhaselassa sÃmante-mÃrayittha narissaraæ Rajja'ÇkÃresi soye'vaæ-chavassÃni disampati 23. JeÂÂha tissa'mahi ohÅnaæ-hantuæ bhava patthivo Pesesi sÃsanaæ ehi-¤atvà so malayaæ agà 24. AsiggÃho anurÃdha-puraæ'gamma nisaæsayo LaÇkÃdhipo Ãsi silÃ-meghavaïïo'ti vissuto 25. Bodhi'¤ca saÇghaæ vanditvÃ-cetiye tÅni bhÆpati SakkÃsa'tha mahÃpÃÊiæ-va¬¬hayittha sukhedhito 26. SilÃmaya munindassa-vihÃre abhayuttare jiïïaæ geha'makÃdatvÃ-kolavÃpi'¤ca rakkhayÅ 27. SirinÃgo jeÂÂhatissa-mÃtulo pÃratÅrakaæ GantvÃna damiÊe'dÃya-gaïhituæ desa'muttaraæ 28. Upakkami tadà rÃja-sutvà yujjhitva ta'mpi ca HantvÃna sese pesse'kÃ-tatra tatra vihÃrake 29. Sampatta vijaye ra¤¤e-vasante sati nibbhaye Bodhi vhayo bhikkhu'bhaye-vihÃre bahule tahiæ [SL Page 029] [\x 29/] 30. Disvà dussÅlake rÃja-'mu pasaÇkamma dhammikaæ Kammaæ yÃcittha tene'va-kÃresi taæ mahÅpati 31. Raho mantiya dussÅlÃ-ta'mmÃretvà kammakaæ PaÂibÃhayuæ bhÆpÃlo-kuddho gaïhiya te tato 32. SarasÅ pÃlake'kÃsi-chinna hatthe sabandhane JambudÅpe sataæ bhikkhÆ-khipÃpesi mahÃmati 33. ParisodhesÅ paggÃhaæ-saraæ tassa ca sÃsanaæ TherÅyavÃdake rÃjÃ-tehi kÃtu 'muposathaæ 34. Nimantetvà paÂikkhitto-kujjhitvÃna 'vabhÃsiya akkhamÃpiya te bhikkhÆ-dakkhiïa'Çgà disampati 35. MÃraïantika rogena-phuÂÂho dehaæ sarajjakaæ Jahitvà navame vasse-para'Çgami'vanÅpati 36. Tato tassa suto Ãsi-rÃjaggabodhi nÃmavà pÃkaÂo 'si sirÅsaÇgha-bodhi nÃmena mÃnito 37. BhÃtaraæ tassu'parajje-mÃïa'mhisicca dakkhiïaæ AdÃsi sammà pÃlesi-raÂÂhaæ saÇghaæ ca mÃnayi 38. Malaye jeÂÂhatissa vho-vasaæ saÇgayha mÃnave Pubba dakkhiïake hattha-gate katvÃna pacchimaæ 39. DÃÂhà sÅvaæ sajÅva'¤ca-gahetuæ pesayÅ lahuæ mÃyetti'mÃgataæ bhÆpo-dÃÂhÃsÅvaæ pana 'ggahÅ 40. JeÂÂhatisso raïa sajjo-rÃjasenaæ samottharÅ RÃjà a¤¤Ãtavesena-palÃto turitaæ tadà 41. NÃva'mÃruyha mÃsamhi-chaÂÂhe rajjà anissaro JambudÅpa'magÃ'pekkho-Ãyati'¤ca yathà tathà 42. Tato'bhavÅ jeÂÂhatisso-mahÅpÃlo mahÃbalo SÃsanaæ paripÃlesi-mÃnanÅye ca mÃnayÅ 43. MahÃdÃragiri'ndÃsi-vihÃre abhayavhaye MahÃvihÃrassa mahÃ-mettabodhi 'madà sato 44. Jetavane goï¬igÃmaæ-pÃdÃsi pacure tato Adà saævasathe rÃjÃ-tasmiæ tasmiæ vihÃrake [SL Page 030] [\x 30/] 45. PaÂisaÇkhÃrayÅ jiïïe-tilakkhena niyÃmato Pu¤¤a 'mevaæ vidhaæ bhÆpo-sa¤cinittha sadÃsayo 46. Tatiyaggabodhi bhÆpÃlo-tadà parataÂaæ gato DÃmiÊaæ bala 'mÃdÃya-kÃÊavÃpi 'mupÃgami. 47. JeÂÂhatisso 'pi senaÇga-'mÃdÃya samupÃgami KÃÊavÃpi sakÃsamhi-yujjhanto attano balaæ 48. DisvÃno 'hÅyamÃnaæ 'vÃ-maccaæ gira 'mimaæ bruvi Mahesiyà samÃroca-devÅ pabbajja Ãgamaæ 49. SajjhÃyitvà cÃ'bhidhammaæ-vatvà pattiæ sarÃjino DehÅ'ti vatvà sattÅyÃ-sÅlaæ chindi sayaæ tato 50. MahÃdevÅ tathà katvÃ-phalitvà hadayaæ matà rÃjà pa¤cahi mÃsehi-para'Çgà bhuvanaæ mato 51. Balavà jitasaÇgÃmo-aggabodhi narÃdhipo Rajjaæ pÃkatika 'ÇkÃsi-puna rajje patiÂÂhiya 52. PadhÃna ghara sÃmissa-haÇkÃraæ sÃmugÃmakaæ KehellarÃjabhÃga'¤ca-adÃsi parivÃrake 53. MahÃmaïiæ jetavane-sÃlagÃmaæ disampati Mayetti kassapà vÃse-'dÃsi pu¤¤a parÃyano 54. CetiyaddÅmhi ambila-padara'ndà puÊatthike Pure 'kÃsi mahÃpÃna-dÅpakaæ suvicittitaæ 55. MÃïaæ 'macco'parÃjÃnaæ-mÃresuæ taæ 'parÃdhitaæ Tato 'nujaæ kassapavha-'mo parajje 'bhisecayÅ 56. DÃÂhÃsÅvo 'ccayaæ sutvÃ-mÃïassa dÃmiÊaæ balaæ Gahetvà tintiïiæ ga¤jÅ-gÃmaæ yujjhitva bhÆpatiæ 57. ParÃjetvÃna dÃÂhopa-tisso'tya'hu suvissuto Tatva 'ggabodhi bhÆpÃlo-jambudÅpaæ palÃtavà 58. LaddhokÃso idhÃ'gamma-rajjaæ'gahi viyujjhiya Loko upadduto ra¤¤aæ-saÇgÃmenÃ'si pÅÊito 59. DÃÂhopatisso nikhilaæ-nÃsayi pubbarÃjunaæ DhÃtvÃvÃsesu sÃra'¤ca-hemaæ bimbesu paggahÅ [SL Page 031] [\x 31/] 60. ThÆpÃrÃme cetiyamhi-gahi sovaïïathÆpikaæ Bhindittha cetiye chatta-'managgharatanÃcitaæ 61. Puna vippaÂisÃrÅ'va-desetuæ sassa kibbisaæ SÃkavatthuvihÃraæ so-bhogena saha kÃrayi 62. BhÃgineyyo'si ratana-dÃÂho mahÃdipÃdako Atha'ggabodhimhi patte-kassapo yuvabhÆpati 63. Senaæ rakkhitu'mappa¤¤o-thÆpÃrÃmamhi cetiyaæ Bhetvà rÃjÆhi mahitaæ-dhanasÃra'¤ca paggahÅ 64. Dakkhiïasmiæ vihÃrasmiæ-bhindi cetyaæ durÃsayo Eva'ma¤¤e'pi bhinditvÃ-aggahÅ dhanasa¤cayaæ 65. Karonta'mevaæ vÃretuæ-nÃsakkhÅ'ghapurakkhataæ RÃjà thÆpÃrÃmacetyaæ-bhinnaæ pÃkatika'Çkari 66. Jito dÃÂhopatissena-aggabodhi disampati Raïasenaæ sajjayituæ-puna rohaïa'meva'gà 67. Tahiæ soÊasame vasse-vyÃdhinà pahaÂo mato TadÃ'nujo yuvarÃjÃ-kassapo balavÃhano 68. DÃÂhopatissa'mapara-patÅraæ'va palÃpiya Rajja'meka'ÇkÃsi dÅpaæ-makuÂa'nne'va dhÃrayÅ 69. Sataæ saÇgamato sassa-desetuæ kibbisaæ bhusaæ ùrÃmavÃpiyo vÃ'pi-kÃrÃpayi hite rato 70. MahÃmahehi sakkÃsi-mahÃcetittayaæ puna ThÆpÃrÃma'¤ca pÆjesi-bhogagÃmavarena'pi 71. YÆpaæ varicavaÂÂimhi-kÃretvà nÃgasÃlakaæ MahÃniÂÂhilagÃma'¤ca-nÃga sÃla nivÃsino 72. Therassa'dÃsa'bhidhammaæ-sÃÂÂhakatha'manuttaraæ Tena vÃcesu'paÂÂhÃya-paccayehi yathÃrahaæ 73. Tato dÃÂhopatisso 'tra-sena'mÃdÃya Ãgato KassapenÃ'have naÂÂho-vasse dvÃdasame'bhavi 74. Kassapo dutiyo patta-vijayo'si mahÃdhiti Bhattaggaæ bhikkhusaÇghassa-va¬¬hesi pu¤¤akÃmato [SL Page 032.] [\x 32/] 75. Dhammaæ vÃcesi mÃnetvÃ-nÃgasÃla nivÃsinà PÃliæ likhÃpayu'ddissa-kaÂandhakÃra vÃsinaæ 76. PaÂisaÇkhÃrayÅ jiïïaæ-kamma'Çkà cetiye navaæ Tathe'va kusala'ÇkÃsi-pahÆtaæ bhÆpatÅ'nisaæ 77. Bahulà tassa puttÃ'suæ-mÃïavho pubbajo'bhavi ChÃpakattà puna tesaæ-vasantaæ rohaïe tadà 78. BhÃgineyyaæ samÃhÆya-mÃnaæ puttehi rajjakaæ Tassa nÅyÃdayÅtvÃna-tahaæ saÇghaæ khamÃpayÅ 79. Dhamma'mevÃ'nuvattitvÃ-sabbaæ saÇgaïhi sÃdaro YathÃkamma'magà rÃjÃ-navame hÃyane paraæ 80. MÃtulassa mahÃra¤¤o-kattabbaæ katva sabbaso DamiÊe nÅharÃpesi-jane saÇgayha mÃïakenà 81. NibbÃsemÃ'ti'maæ tasmiæ-Âhitasmiæ bahi dÃmiÊà Puraæ gahetvÃnÃ'gantuæ-hatthadÃÂhassa pÃrato 82. Pesesuæ sÃsanaæ sajju-mÃïo'pi sÃsanaæ pitu Pesesi rohaïe sassa-nacirenÃ'gato pità 83. Tato mÃïo'bhisi¤cittha-tÃtaæ rajje sa 'dappulaæ NikÃyÃnaæ tisahassa-'madà saÇgaïhi dÅpake 84. HatthadÃÂho damiÊÃnaæ-sutvà sÃsana'mÃgato MÃïo'pi pitaraæ rÃjaæ-rohaïaæ'va savatthukaæ 85. Pesetvà so pubbadesaæ-gantvà vasi jane suto SattÃha 'manurÃdhamhi-dappulo'kÃsi rajjakaæ 86. Rohaïe vasamÃno so-pÃlesi sÃsanaæ janaæ TÅni vassÃni rajja'ÇkÃ-yathÃkammaæ gato paraæ 87. PÃcÅnÃyaæ vasaæ mÃïo-raïaæ kÃtu'mupakkami HatthadÃÂho'pi taæ ¤atvÃ-samÃga¤chi mahÃbalo 88. Tambalamhi mahÃyuddhe-yodhà mÃïaæ vinÃsayuæ HatthadÃÂho dÃÂhopa-tisso sÃvesi savhayaæ 89. Pitucchà sÆnuno agga-bodhissa yuvarÃjataæ Desa'¤ca dakkhiïa'ndÃsi-nissite'pi susaÇgahÅ [SL Page 033] [\x 33/] 90. VihÃre abhayavho'kÃ-kappÆra pariveïakaæ Tipu thulla vihÃraæ hi-kÃrente theriyà yatÅ 91. SÅmÃya'nto'ti vÃresuæ-kÃrayÅ sa'balà tahiæ Pattanikkujjana'Çkaæsu-assaddho'ti vijÃniya 92. KatvÃna vividhaæ pu¤¤aæ-vyÃdhinà pahaÂo bhusaæ Navame hÃyane rajjÃ-mato 'si mahipo dayo 93. Khaïena sampatya 'pasavya yÃtraæ PayÃti sabbà acirappabhÃ'va Tato paraæ tÃsu ratiæ vihÃya Careyya dhammÃbhirato hitatthi BhÃïavÃraæ sattavÅsatimaæ. --------------- Iti sajjanÃnanda saævega janake dÅpavaæse aÂÂha rÃja dÅpano nÃma SattavÅsatimo paricchedo. [SL Page 034] [\x 34/] AÂÂhavÅsatimo paricchedo. ----------------- 1. Tato catuttho'ssa'nujo'ggabodhi NÃmena rÃjà sirisaÇghabodhi ùsÅ dayÃlÆ sa'hi pu¤¤akÃmÅ YatÅna 'bhattagga 'malokayittha 2. hÃnantaraæ 'dÃni yathÃrahaæ so PÃÊiæ mahanti'mpica va¬¬hayittha KÃru¤¤a sampÆta mano mahÅpo MÃghÃtaka 'ÇkÃrayi atra dÅpe 3. Jiïïe vihÃre pariveïakeca AkÃsi so pÃkatike manÃpaæ GÃme adà bhogarahaæ karitvà SaÇghassa dÃse ca Âhapesi kÃmaæ 4. Guïaæ hi tiïïaæ ratanÃna 'magga' Manussarante 'kavaliæ gahetvà Aka 'kkhamÃlaæ kira subbato 'va Pajà nuvattà ta 'mahesu 'mevaæ 5. Kamme niyutto'ssa hi potthakuÂÂho mÃÂambiyaæ geha 'makà padhÃnaæ KappÆranÃme pariveïa kante YÆpaæ akà so damiÊo dhaneso 6. Sa 'potthasÃto dhajinÅ patindo BhÆpÃlanÃmiæ pariveïa 'maggaæ So saÇghatisso'pyu 'pabhÆmi pÃlo KÃresi sehÃluparÃja sa¤¤aæ 7. JeÂÂhà mahesÅ pana tassa jeÂÂhà RÃmÃbhidhÃnaæ pana bhikkhuïÅnaæ Upassayaæ kÃ'ssa adà dvigÃmaæ DhÃtvÃlaya'Çkà malayÃdhipo so [SL Page 035] [\x 35/] 8. So bodhitisso 'kari bodhi tissa VihÃra 'ma¤¤e idha maï¬alÅyà Tathà 'kÃruæ bhÆri vihÃra rÃme KÃlo ayaæ pu¤¤amayo 'va bhÃsÅ 9. Athà 'paraæ bhÆmipatÅ puÊatthÅ Pura'Çgato vÃsa 'makappayittha RogenaphuÂÂho jana 'movaditvà Diva'Çgato soÊasamamhi vasse 10. VicÃrayÅ rajja 'mato 'tra pottha- KuÂÂho 'pabhÆpaæ khipi dÃÂhasÅvaæva KÃrÃghare 'rakkhaïa 'mÃdisitvà Ra¤¤Ã vinu 'bbiæparibhu¤jitu'¤ca 11. Sakkoti so datta 'mala'nti netvà RÃjanvayiæ taæ abhisicca rajje NÃmaæ Âhapetvà 'ssa vicÃrayittha RÃjà vihÃra'Çkari so sanÃmiæ 12. Datto sa'rÃjà 'dvisamaæ'ca rajja Makà tato'hÆya'pi hatthadÃÂhaæ Rajje'bhisi¤ci sva'nusÃsi bhÆpaæ MÃresi mÃsehi chahÅ'bhavasmiæ 13. ùsÅ mahà sammata vaæsa jÃto Sa'kassapassa ddutiyassa ra¤¤o Putto samÃno pana mÃïavammo RÃjÃ'tha laÇkà dharaïÅ talasmiæ 14. Mahesi ra¤¤o malayÃdhipassa DhÅtÃ'si saæghà lalanà surÆpà Santo kumÃro sa'hi hatthadÃÂha RÃjassa kÃle 'gami jambudÅpaæ 15. Sevitva rÃjaæ narasÅha nÃma' MÃrÃdhayÅ sabba pavuttiyà so PiyÃ'ssa kantà catudhÅtaro ca Tahiæ vijÃtà caturo ca 'pacce [SL Page 036] [\x 36/] 16. Evaæ vasante narasÅhara¤¤Ã Saddhiæ raïÃyà 'gami vallabhavho RÃjÃ'have tamhi sa'mÃïavammo Sena'mpi viddhaæsayi vallabhassa 17. So mÃïavammo'pi tahaæ paÂuttaæ Dassesi dibbÃna'raïe harÅ'ca Tasmiæ pamodo nara sÅha rÃjà SavÃhanaæ vÃhini'massa datvà 18. GacchÃhi gaïhÃhi'ti rajja'mÃsuæ Pesesi laÇkaæ puna mÃïavammo ùgammi'maæ saæyuga'mÃrabhittha DÃÂhopatissena parÃjito so 19. Etto tato para'magà sahÃyaæ Disvà punÃ'rÃdhiya taæ narindaæ Sammà vupaÂÂhesi sa'yÃva bhÆpa- Catukka'mà yacca'mapekkhamÃno 20. VÃrasmi 'masmiæ pana mÃïavammaæva Rajje Âhapessa'nti balaæ sayoggaæ DatvÃna nesÅ atha so saseno Sindhu 'ntaritvo'ttara maggahittha 21. Senà puraæ gantu'makhobhayitvÃ' RabhÅ suïitvà iti pottha kuÂÂho Mahà balo paccupago'si sÆro So mÃïavammo dvipa'mÃruhitvà 22. Taæ potthakuÂÂhaæ mahipa'¤ca dvejjhaæ PalÃpayÅ tassa narà palÃtaæ Taæ hatthadÃÂhaæ pana disva tassa SÅsaæ hagetvÃ'ssa ca dassayiæsu 23. Sa'potthakuÂÂho vigato mato'sÅ Tato'tra dÅpe sa'hi mÃïavammo UssÃpayÅ chatta 'manappakÃni Pu¤¤Ãni 'kÃsÅ atha kappa gÃmaæ [SL Page 037] [\x 37/] 24. SepaïïikÃkhya'¤ca vihÃra'maggaæ PadhÃnarakkhe sirinÃma yÆpaæ KÃresi jiïïe saÂisaÇkharittha So pa¤catiæsa ssarade para'Çgà 25. Tato'ccaye pa¤camako'ggabodhi Tassa'trajo bhÆpati Ãsi pu¤¤o Kadambagona '¤ca mahÃtalasmiæ So devapÃlÅsu giriæ pura'¤ca 26. KÃresi so antare sobbhakamhi Devaæ vihÃra'Çkari rÃja mÃtiæ Te paæsukulÅna 'ma dÃsa'va¬¬ha MÃna ¤ca yÆpaæ paÂisaÇkharittha 27. Suvaïïa chabbÅsa sahassa mattaæ SamÃpayitvà pati cetiyaddiæ Jiïïa'¤ca sabbaæ paÂisaÇkharittha Sa'pÃïiïaæ'dÃsa'tha dÃna bhaï¬e 28. Dayo mahÃsena vihÃrakassa KarÅya'dÃsÅ vara tÃla vatthuæ Sa'goï¬igÃmÃkhya saraæ vibhinnaæ BandhÃpayÅ sÃdhu pajÃhitatthi 29. Sayaæ'va rajje janatÃ'ssa sammà Sovaggiyaæ kamma'makÃsi niccaæ Chavassa 'mevaæ sukaÂa'Çkaritvà Bhottuæ'va'ga¤jÅ tidivaæ vipÃkaæ 30. TassÃ'nujo 'hosa'tha bhÆmipÃlo Sa'kassapavho tatiyo patÅto MahÃjanaæ saÇgahi saÇgahehi Pità niyaæ putta'miva'gga ceto 31. hÃnantarÃdÅ dadi tassa tassa MÃghÃtaka'ÇkÃrayi so'tra dÅpe VÃïijjagÃmo pavana'¤ca'kÃsÅ Sa'kassapÃcela padhÃnagehaæ [SL Page 038] [\x 38/] 32. So heligÃmamhi ca macchatitthe KÃresi vÃse'mbavanopavanyaæ Eva'mpi a¤¤e cakaritva pu¤¤e AkÃsi rajjaæ chasamaæ manu¤¤aæ 33. Tato kaïiÂÂho'pi mahindanÃmo Sampattarajjo na mahÅ kirÅÂaæ TassÃ'si mitto cirasatthuto hi Mato purÃ'to na ca icchi so taæ 34. Sa'ÃdipÃdo'vi ha rajja'maggaæ VicÃrayÅ kassapa nÃmabhÃtu So aggabodhiæ suta'moparajje hapetva'dÃsÅ puna pubba desaæ 35. Sutassa'dÃsÅ pana dakkhiïÃsaæ DasÃnakaæ so garupÃliyaæ hi Dine dine dÃpayÅ bhikkhuïÅna' Mupassaya'ÇkÃsi sanÃmadheyyaæ 36. Mahindatittho pavanaæ sabhoga' Ma¤¤Ãni'kÃsÅ vividhÃni pu¤¤e KatvÃna rajjaæ matimà tivassaæ Gavesayaæ nÃka'magà sakhaæ'va 37. Mahinda putto karaga'mpi rajjaæ PÃcÅna desà dhipatissa tassa ChaÂÂhaggabodhissa padÃsi pa¤¤o RÃjà silÃmegha sama¤¤ako'si 38. Mahindaputtaæ puna oparajje' Bhisi¤ci kÃle atha gacchate'vaæ ùgamma rÃjaæ pisunà raho'ghÃ' Vocuæ mahÅpo paribhijji tasmiæ 39. Viditva taæ so sakadesa'mÃsu' MÃgamma saÇgaïhi jane tadÃni Balaæ gahetvà 'rabhi sampahÃraæ BhÅmaæ 'si yuddhaæ kadalÅ nivÃte [SL Page 039] [\x 39/] 40. Tahiæ parÃjitva raïe'ggabodhi UpÃvanÅso malayaæ palÃto Tato kata¤¤Æ saka bhÃtuno'pa KÃraæ saranto malayaæ sayaæ'va 41. Gantvà 'ggabodhiæ susamÃdiya'ggaæ Puraæ gamitvà saka dhÅtu saÇghaæ Akà vivÃhaæ saha tena tuïïaæ' Tato samaggà sukhità vasiæsu 42. KadÃci saÇghà patino'ssa agga- Bodhissa dosà pituno niyogà Sà pabbajÅ bhikkhuïi santikasmiæ Tassà tadà mÃtula sÆnu bhÆto 43. Tahaæ ta'mÃdÃya rahassa 'magga- BodhÅ kumÃro tuvaÂaæ palÃto DhavoparÃjo sahitena saddhiæ Yujjhitva gaïhÅ bhariyaæ'sa saÇghaæ 44. VyÃpÃra Ãdi nimako pavanyaæ MÃïa gga bodhÆ pavana'¤ca tacchaæ So hatthi kucchimhi punÃdipiÂÂhi VihÃrake kÃrayi citra yÆpe 45. Jiïïa'¤ca so pÃkatikaæ karitvà Yathà balaæ sa¤cini pu¤¤a pu¤jaæ BhÆpo hi tÃÊÅsatimamhi vasse Rajjaæ vicÃretva diva'Çgamittha 46. Tato mahindassa suto'ggabodhi RÃjà 'bhavÅ sattatamako 'parÃjà Mahindaputtaæ sakaæ 'moparajje' Bhisi¤ci rakkhÅ janasÃsanaæ so 47. Jiïïo mahÃbodhi ghare nava'mpi Kammaæ thira'ÇkÃsi kalanda nÃmaæ ùrÃmakaæ mallanila'¤ca kÃsÅ SalÃka bhattaæ dadi vaæsikÃnaæ [SL Page 040] [\x 40/] 48. GilÃna bhesajja'madà puÊatthi Pure vasa'ÇkÃsi pahÆta pu¤¤aæ Mato suto jÅvati bhÆpatismiæ Cuto'si rÃjà chahihÃyanehi 49. Tato silÃmegha suto mahindo Vasundharindo dutiyo'bhavittha Pitussa kÃlamhi sa 'cakkapacce hatvà vicÃresi sayaæ va rajjaæ 50. Ra¤¤e matasmiæ janake mahante Titthe vasÅ so matimà vinÅto Ra¤¤o'ccayaæ cullapitussa sutvà NÃseyyu'mÃsuæ ta'ma rÅpura'Çgà 51. SaraÂÂhiyà maï¬aliko 'ttarasmi' Macchejja desa'¤ca karaæ na 'daæsu Sutvà saseno 'va tahiæ gamitvà Sabbe'va te nimmathayÅ naya¤¤Æ 52. Matassa ra¤¤o 'ggamahesi guyhaæ Hantuæ niyojesi mahindabhÆpaæ So taæ viditvÃna'pi tÃya rakkhaæ VidhÃya gantvà 'ggahi rajja'maggaæ 53. Vattu'¤ca mÃretu'masakkuïanto Deviæ saka'ÇkÃsi piyaæ piyaæ 'ca VijÃyi sà sÆnuvaraæ'sa opa- Rajjaæ adÃsÅ mahipo sabhogaæ 54. Tato mahÅpo dhajinÅ patissa KÃle'ttano jÃtasutassa yuddhe SÆratta'mikkhitva sutaæ hi senà Pacce ÂhapesÅ suvidÆra dassÅ 55. Tadà silÃmegha mahÅpatissa Sa'bhÃgineyyo'bhavi dappulavho Balaæ samÃdayu'dakÃÊavÃpi MupÃgami saæyuga 'mÃsukÃtuæ [SL Page 041] [\x 41/] 56. SutvÃna so taæ mahÅpo saseno ùga¤ji tesaæ samaraæ 'si bhÅmaæ OhÅyamÃnaæ dhajiniæ sakassa Sa'dappulo 'vekkhiya sampalÃto 57. Su¤¤aæ puraæ icca'pi uttarÅsà Mantvà 'ggahesuæ nagaraæ pavÅro Gantvà puraæ te paÂibÃhayitvà Rajjaæ vicÃresi yathÃnayaæ so 58. PattÃnubalyo malayaæ gato'ca DvebhÃgineyye puna 'hÆya rattiæ Sodappulo 'gamma puraæ saseno Ugghosayanto parirundhi sÅghaæ 59. Mahinda bhÆnÃtha 'ruïu'ggatamhi MÃtaÇga 'mÃruyha dhatÃyudho'va Yujjhitva nipphoÂiya 'rÃtisenaæ PavedayÅ laddhajayo savittiæ 60. ParÃjito dappulako sasena' MÃdÃya 'gà rohaïa 'meva pÃto DverÃjaputte'ggahi jÅvagÃhaæ PÃcÅnadesa'mpi susÃdhayittha 61. Pubbamhi desamhi Âhità 'dipÃdà Sagabha 'mÃhÆya'pi rohaïasmà KatvÃna sandhiæ saritÃtaÂamhi Mahabbalà vÃsa'makappayiæsÆ 62. Nisamma taæ bhÆpati'nikajÃtaæ Lahuæ bahummÃra bhidhÃna gÃme NivesayÅ tesa'mubhinna 'mÃjÅ SudussahÃ'sÅ pana koviÊÃre 63. TatrÃ'pi tesaæ balasaæhatiæ so RÃjà samugghÃtayi dappulo 'tha PalÃtavà dvevihatà 'dipÃdà Tahiæ raïe laddhajayo babhÆva [SL Page 042] [\x 42/] 64. NirÃkula'ÇkÃtu'mimaæ hi thÆpà RÃmamhi sabbaæ atha bhikkhu saÇghaæ So sannipÃtetvi'tare sapa¤¤o Pavatti'mÃrocayi yutti yutto 65. Pasaæsito tehi'pi dappulena Sandhi'ÇkaritvÃ'ssatu pÃragaÇgaæ Datvà puraæ'gamma vase'kachatto DÃmavhaya'Çkà pariveïa'maggaæ 66. SannÅratittha'¤ca puÊatthisa¤¤e Pure karitvÃna 'bhayuttaramhi MahÃdilekhaæ pariveïa 'miÂÂhaæ KÃresi so bhÆpati pu¤¤akÃmÅ 67. Tahaæ tilakkheni'va vejayantaæ So nekabhÆmaæ ratanavhayÆpaæ KÃretva jambonada hema saÂÂhi Sahassamattena muninda bimbaæ 68. KÃresi cÆÊÃmaïi sa¤¤utaæ'va SabbopahÃrena karitva pÆjaæ Tasmiæ cajÅ yÆpamahe sa 'rajjaæ RÆpÅmaya'ÇkÃrayi bodhi sattaæ 69. Bimbaæ hi taæ bhikkhuïupassayamhi RÃjà silÃmeghabhidhe Âhapittha KÃretva jiïïe 'nimisÃna 'vÃse Taha'nta ha'ÇkÃrayi deva bimbe 70. So paÇgulÃnaæ usabhe ca vuttiæ DÃsÅ gavaæ khÅragate 'va sasse Sahassa khettaæ dadi kÃÊavÃpÅ NÅrassa dhÃraæ suthira'Çkarittha 71. Ra¤¤o tadà dha¤¤uparÃjaputto Marittha senÃpati 'ma¤¤apaccaæ hapesi bhÆmÅpati oparajje PavattayÅ rajja 'manissaro'va [SL Page 043] [\x 43/] 72. DisampatÅ sÃdhu vatà nuvatti VassÃni vÅsatya 'nisaæ sa'rajjaæ SammÃnu sÃsittha pajÃ'sute'va Ma¤¤Å diva'Çgà 'ggasukha'nnubhottuæ 73. Sabbo'va satta visaro dhana dha¤¤a vittaæ Hitvà payÃti satanuæ dayita'mpi evaæ ¥atvà sato dhiti yuto vividha'mpi pu¤¤aæ Kubbetha mutti matadaæ satataæ hitatthi BhÃïavÃra maÂÂhavÅsatimaæ -------------- Iti sajjanÃnanda saævega janake dÅpavaæse navarÃja dÅpano nÃma ÂhavÅsatimo paricchedo. [SL Page 044] [\x 44/] EkÆnatiæsatimo paricchedo. ------------------ 1. Atho sahasse tisate - eka pa¤¤Ãsame jine Dutiyo dappulo tassa - suto rÃjÃ'si kittimà 2. YuvarÃja'makà jeÂÂha - sutaæ tassa mahÅpati hÃnantara'madà tassa - tassa 'nejo yathÃrahaæ 3. Assosi rÃjà paccanto - kupito maïi hÅrake Puttaæ senÃpati'¤cÃ'suæ - pesayÅ te upÃgamuæ 4. BhedakÃmà tattha vatvà - pisunà bhubhuje ubho Bhindiæsu verino hutvà - gaïhituæ desa'mÃrabhuæ 5. MahÅpatÅ ti viditvà - gantvà ghÃtesi te ubho SaæsametvÃna taæ desaæ - puÊatthipura mÃ'gamÅ 6. Rohaïà dhipatÅ dÃÂhà - sÅvassa sÆnu khattiyo Mahindo pituno sÆro - sapatto bhÆya vegavà 7. UpasaÇkami rÃjÃnaæ - disvà tuÂÂho mahÅpati SaÇgaïhi tena metti'¤ca - thira'ÇkÃtuæ'sa dhÅtaraæ 8. DevanÃmaæ tassa datvà - pÃhesi rohaïaæ tato Tahaæ vasaæ palÃpesi - pitaraæ paratÅrakaæ 9. PaÂisaÇkhÃrayÅ bhÆpo - jiïïe thÆpe vihÃrake PaÂimÃyo ca kÃresi - gÃme dadi tahiæ tahiæ 10. Vejja sÃlà ca kÃresi - pulatthi pura puÇgave Paï¬Ãvi gÃmamhi bhoga - gÃma sa¤¤utakaæ tathà 11. Sammà vinicchite aÂÂe - potthakesu likhÃpiya UkkoÂana bhayà bhÆpo - Âhapesi rÃja mandire 12. PaÇgula ndhÃna 'sÃlÃyo - kÃrayittha tahaæ tahaæ Pubba lekhe'pya 'vÃretvà - sÃsanaæ paripÃlayÅ [SL Page 045] [\x 45/] 13. MahesÅ cetiya ddÅmhi - kaïÂaka'ÇkÃsi cetiyaæ BhikkhuïÆ passaya'ÇkÃsi - silÃmegha sama¤¤akaæ 14. RÃjà dappula sela vhaæ - vÃsa'mbuyyÃnake subhaæ Sena gga bodhinÃga'¤ca - vÃha dÅpamhi kÃrayÅ 15. Pu¤¤a'Çkatvà bahuæ nekaæ - 'vaniæ bhutvà yathÃkkamaæ Pariccaji bhuvaæ bhÆpo - pa¤ca vassehi pu¤¤avà 16. Mahindo tatiyo Ãsi - rÃjÃtassa suto tato So dhammika silÃmegho - dhammikattà 'ti vissuto 17. KÃtuæ navaæ hi ratana - pÃsÃde 'ti mano rame Sadà dÃpesi geÂÂhumba - daka vÃraæ mahÃmati 18. PaÂisaÇkhÃrayÅ jiïïaæ - cinitvà kusalaæ bahuæ Catutthe sarade rajjà - yathÃkammaæ gato paraæ 19. Atha'ÂÂhamo aggabodhi - kaniÂÂho tassa rÃjino Chatta mu'ssÃpayÅ rÃjà - sattÃnaæ hita 'mÃvahaæ 20. NÃmena pituno ca'ssa - udaya ggÃdi bodhikaæ KÃresi pariveïa'¤ca - kÃretvà bhÆta nÃmakaæ 21. Sabhogaæ sassa verassa - bhikkhÆnaæ tisatassa ca Adà vihÃra cetyÃnaæ - tasmiæ tasmiæ'¤ca gÃmake 22. Maccha maæsa surà dÅna - 'muposatha dinesu hi Pura ppavesaæ vÃresi - sovaggiya 'makà tathà 23. MÃtu paÂÂhÃna nirato - rÃjÃ'hÃradinà sadà Cetiyaæ 'ca aho rattaæ - patimÃnesi mÃtaraæ 24. KatvÃna vividhaæ pu¤¤aæ - mÃtaraæ'va upaÂÂhituæ Vasse'kÃdasame dibba - loka'Çgami disampati 25. Kaïiyo tassa tatiyo - dappulo 'sÅ 'tha bhÆpati CÃritta'mavivajjetvà - sammà rajjaæ vicÃrayÅ 26. Tadà rohaïa dhÅsena - mahindena sunÅhaÂà Puttà rÃjÃna 'magamuæ - pavattÅ suïi bhÆpati [SL Page 046] [\x 46/] 27. Datvà rÃjà balaæ tesaæ - pitarà nesi yujjhituæ Tahiæ raïe parÃjitvà - rÃjÃna 'magamuæ puna 28. Mahindo ¤Ãtinà yena - yujjhanto mari ¤Ãti'pi TadÃrÃjà bhÃgineyya - kittaggabodhino sakaæ 29. DhÅtaraæ devà bhidhÃnaæ - datvÃna rohaïaæ 'nayÅ VÃha dÅpa lavà rÃma - pabbata'ÇkÃrayÅ subhaæ 30. Buddhaæ sovaïïaya'Çkatvà - vihÃre jeta nÃmake Bodhà vÃse va¬¬hayitvà - mahà maha'makÃrayÅ 31. PaÂisaÇkhari jiïïa'¤ca - mahÃpÃÊi'¤ca va¬¬hayÅ SenÃpati'ssa vajiro - kacchavà la'¤ca kÃrayÅ 32. ThÆpà rÃme thÆpa gharaæ - hemaÂÂhikÃhi chÃdayÅ Kambu dvÃre ca kÃresi - tulà bhÃra'¤ca dÃpayÅ 33. RÃjà vasaæ bherimaïi - pÃsÃda nagare vare Rajjaæ soÊasa vassÃni - katvÃ'gami divaæ dayo 34. Tatva'ggabodhi navamo - tassa putto'si patthivo RÃjà samatta dÅpamhi - pÃpà cÃraæ nivÃrayÅ 35. YatÅ cullavihÃresu - gantvà mahà vihÃrakaæ YÃguæ gaïhanti taæ sutvà - tibba nibbinna mÃnaso 36. GÃme tayo ca salila - cÃra dÃpiyabhÆpati Tahiæ tahiæ 'ca yÃguæ hi - gahetuæ yojayÅ sadà 37. SannipÃtetva dÅpe'smiæ - yÃcake divasattayaæ Kambuæ yathecchaæ dÃpesi - dukkhÅnaæ sÃta'mÃvahaæ 38. Pu¤¤a pÃkaæ padassetuæ - tÅhi vassehi rajjato Dibbà 'vhayuæ 'va mahipaæ - santataæ dhamma cÃrinaæ 39. Tadaccaye tassa 'nujo - seno rÃjÃ'si pu¤¤avà MahesÅ rÃjino saÇghà - 'bhavi kantà piyaævadà 40. Mahindo kassapo tassa - udayo 'tya 'nujÃ' bhavuæ Mahindo tesa ma'bhavi - yuvabhÆpatita 'nnugo [SL Page 047] [\x 47/] 41. KadÃci paï¬u mahipo - jambudÅpà ihÃ'gato ùrabhÅ gaïhituæ dÅpaæ - rÃjÃsena'¤ca peseyÅ 42. Paï¬u rÃjo'ttaraæ gaïhi - vasantà damiÊà tahaæ TassÃ'nuyÃtà balavà - yujjhituæ 'rabhi rÃjinà 43. Dassesi paï¬u rÃjÃ'ttaæ - senÃya raïa bhÆmiyaæ Tato'pÅ'hÃvatÅ senà - sÅhalà 'suæ nirussukà 44. Tahaæ raïe pabhijjitvà - palÃtÃrÃja vÃhinÅ Taæ sutvà sÃra'mÃdÃya - bhÆbhujo malaya'Çgami 45. PalÃtattà sasenÃya - mahindo yuvabhÆpati Hatthikkhandhe sayaæ sÅsa - 'mattano chindi mÃnavà 46. Kassapo Ãdi pÃdo'pi - yodhento puna saæyuge MÃrito paï¬u bhÆpena - sasenà pura 'maggahÅ 47. Pure sÃraæ harÃpesi - vihÃre rÃja mandire Sovaïïa bimbaæ ratana - pÃsÃdeca 'bhayuttare 48. Paï¬u bhÆpo sena ra¤¤Ã - sandhiæ kÃtuæ'mamaccake Pesesi tattha taæ tehi - bhÆpo suïittha sÃsanaæ 49. SampaÂicchiya taæ dÆte - saÇgaïhitvà yathicchitaæ Hatthi dvaya'¤cÃ'bharaïe - pesesi tassa bhÆpati 50. Paï¬u rÃjà tena tuÂÂho - nÅyÃdetvà puruttamaæ NÃva'mÃruyha sahasà - sampayÃto sadesakaæ 51. MahÅpÃlo puraæ gamma - vasi tattha sabhÃtaraæ MahÃdipÃda 'mudayaæ - katvà pÃdÃsi dakkhiïaæ 52. MahÃdipÃdo rogena - phuÂÂho kenaci bhÅrunà Pu¤¤a'Çkatvà na cirena - dayo maccuvasa'Çgato 53. Kassapassà 'dipÃdassa - caturo sÆnavo 'bhavuæ mahÃdipÃdaæ jeÂÂhassa - senassa dakkhiïa'¤ca'dà 54. Rohaïà dhÅsa kittagga - bodhino caturo sutà Tisso ca dhitaro Ãsuæ - mahindaæ jeÂÂhakaæ sutaæ [SL Page 048] [\x 48/] 55. MÃretvà rohaïaæ gaïhi - pitucchà tassa bhÃtaro Tasmiæ ruÂÂhà bhaginiyo - dÃya bhÆpa'mupÃgamuæ 56. Disvà te bhÆpatÅ'tÅ ca - mamÃyanto pava¬¬hayÅ Tesaæ jeÂÂhaæ kassapaæ hi - desaæ gaïhitu 'pesayÅ 57. Gantvà savÃhano so'pi - hantvà taæ 'gahi rohaïaæ Sena'¤ca udaya'¤cÃ'pi - pakkositvÃna bhÃtaro 58. Tehi saddhiæ vasÅ tattha - rÃja ka¤¤Ãsu tÅsu hi DÃpesi uparÃjassa -saÇghà nÃmaæ manoramaæ 59. KaïiÂÂhassu 'parÃjassa - mahindassa sabhÃtuno PÃdÃsi tissà nÃma'¤ca - kittà sa¤¤aæ mahÅbhujo 60. Bandhave dÅpike cÃ'pi - saÇgaïhi saÇgahehi ca Sele 'riÂÂhamhi ÃrÃmaæ - paæsukÆlika bhikkhunaæ 61. KatvÃna parihÃra'¤ca - dÃpesi 'neka bhÆmakaæ Jeta vana vihÃramhi - katvà pÃsÃda 'muttamaæ 62. Sabba so vaïïayaæ buddhaæ - kÃretvà tattha va¬¬hayÅ Abhayaddi vihÃramhi - vÅraÇkura sama¤¤akaæ 63. KatvÃna theriyÃna'¤ca - dÃpesi saÇgha senakaæ Deviyà saha kÃresi - ÃvÃsa'nti manoramaæ 64. KÃretvà kesa dhÃtussa - sovaïïaya karaï¬akaæ Sammà pÆjaæ pavattesi - rajjenÃ'pi cajÅmato 65. PuÊatthi nagare ramme - mahÃnettà cale subhaæ MahÃpÃli'¤ca kÃresi - vejja sÃla'¤ca pacchime 66. VihÃre uttare saÇghà - devÅ mahinda senakaæ KÃretvà vÃsaæ vÃsesi - bhikkhavo sà upaÂÂhahi. 67. Bhaddo ca vajiro'maccà - uttaro cÃ'pi rakkhaso PariveïaÇkaruævÃse - tannÃmena ca laddhake 68. RÃjà pu¤¤aæ pava¬¬hento - pulatthi pura muttame Vasaæ vÅsatime vasse - gato dibba sahavyataæ [SL Page 049] [\x 49/] 69. Dhana'¤ca dha¤¤aæ api jÅvita'¤ca ¥ÃtÅ samattaæ acirantanaæ hi Vinassara'ntÅ satimà saritvà VirÃga satto vicareyya sÃre BhÃïÃvÃra mekÆnatiæsatimaæ. ------------------ Iti sajjanÃnanda saævega janake dÅpavaæse charÃja dÅpano NÃmekÆnatiæsatimo paricchedo. --------------------- [SL Page 050] [\x 50/] Tiæsatimo paricchedo. --------------- 1. Ahosi seno dutiyo mahÃdi PÃdo tato mediniyà 'dhipo 'tra Mahesi saÇghà 'bhavi tassa ra¤¤o Tasso 'parÃjà kaïiyo mahindo 2. Mahesi ra¤¤o 'kkhaya 'mattha lakkhiæ TisÃdhanà satti 'ca pu¤¤a vantaæ Sutaæ pasÆtà suta kassapassa PÃdÃsi so dakkhiïa 'mopa rajjaæ 3. Mahinda bhÃtussu 'pabhÆpatissa TissÃya jÃtaæ bhariyÃya saÇghaæ So dhÅtaraæ kassapa sÆnuno hi Akà vivÃhaæ samaye 'ppamattaæ 4. Purà kilÃ'gammi'dha paï¬u rÃjà DÅpaæ vinÃsetva gahetva sÃraæ Gato'ti sutvà viya lajjito so' Macce niyojesi bala'Çgahetuæ 5. TadÃ'gato paï¬u kumÃrako'tra Sakena ra¤¤Ã paribhÆtako'va DisvÃna taæ tuÂÂhamano sasenaæ CamÆpatiæ pesayi tena rÃjà 6. HantvÃna paï¬Æ mahipaæ kumÃraæ Rajje bhisi¤citva purà 'panitaæ SÃraæ samattaæ janataæ gahetvà SenÃpati ga¤cha 'cirena pÅto 7. BhÆpo saseno jayapÃna 'mevaæ Piva'ÇkarÅ pÃkatika'¤ca sÃraæ Ra¤¤o yatÅ vÅsatimamhi vasse Te paæsukÆlà 'pagatà vihÃrà 8. Mahinda nÃmo'pavanipatÅ'pi mahinda senaæ pariveïaka'Çkà Ra¤¤o sa'tettiæsatimamhi vasse Mato'parÃjà 'su 'dayo kaïiÂÂho [SL Page 051] [\x 51/] 9. So loha yÆpaæ paÂisaÇkharitvà Va¬¬hesi sovaïïamaya '¤ca bimbaæ Dhammena sodhesi tayo nikÃye Akà vihÃre paÂimà ca yÆpe 10. Sa'bhÆmipÃlo puna kÃïavÃpiæ BandhÃpayÅ bhÆri dhana bbayÃ'va CetyÃcale vejja khayaæ visÃlaæ KÃresi sammà nipuïa ÇgavesÅ 11. SaÇghà mahesÅ kira saÇgha senaæ' Bhayaddike kÃrayi tuÂhaka vho Sa'sena senà pati nÃmadheyyaæ Sabhoga'maggaæ pariveïaka' mpi 12. Asse'va ra¤¤o'ddhani nÅlavÃsa DiÂÂhi vha vetulla puliÇga 'matra DÅpe patÅtaæ jalitaæ katha¤ci Dharà tale pÃtu'bhavÅ kadà taæ 13. KÃle sirÅhÃsa disampatissa Sa'jambudÅpe madhurà puramhi SammittiyÃkhyanvayiko'siduÂÂho Assaddhiye 'ko kira pÃpa bhikkhu 14. NÅlambaraæ pÃrupiyà 'tiratto Gantvà sa'vesÅ sadumaæ pabhÃte Agà vihÃraæ tapaÂo'va sissà Pucchiæsu'kappo'ya'muda ssubho'ti 15. TampÃkaÂattÃ'va pasaæsitvà TassÃ'nisaæsa'¤ca vadittha bhikkhu TabbÃvakÃrà parama'nti nÅlaæ- SukÃni 'yeva'Çkira pÃrupiæsu 16. VesÅ surà cÃ'ti manobhavo ca PaïÅta 'metaæ ratanattayaæ hi BhuvÅ 'tare kÃvamaïÅ'va ta'nti ViyÃkaritvà racayittha ganthaæ [SL Page 052] [\x 52/] 17. Tato sirÅbhÃsa janÃdhipo taæ Samekkhiyà 'kappa dhare ca ganthaæ Pakkhippa yÆpe nalakicca'mÃsuæ Karittha sesa'mpi'dha nesi koci 18. Seno narindo suta kitti tejo Pu¤¤aæ pahÆtaæ cini tÃïa hetuæ So pa¤catiæsa ssarade janÃnaæ' MakÃmakÃmà jahi'maæ'vani'mpi 19. Tato'nujo tassu 'dayo mahÅpo ùsÅ hitesÅ janatÃya niccaæ SabhÃtujaæ kassapa nÃmadheyyaæ MahÃdipÃda'Çkari bhÆmipÃlo 20. Sa'kassapavhassa sabhÃtujasso' ParÃjino dhÅtara'mÃsu senaæ Piya'ÇkarÅ so 'paratissa savhaæ DhÃresi ¤ÃtÅ kata saÇgaho hi 21. Suto mahindo pavanÅpatissa KittaggabodhÅ'gami rohaïaæ so Tatra ÂÂhitaæ mÃtulakaæ nihantvà Sahatthaga 'ÇkÃsi janaæ vibuddhi 22. Tasmiæ pakuppitva narÃdhipo taæ' Netuæ niyojesi mahindasa¤¤aæ Balaæ gahetvà vajiragga nÃmà Dhipena so'ga¤ji ta 'maggahesÅ 23. Taæ netva ra¤¤onikaÂaæ mahindo NikkaïÂaka'ÇkÃsa 'tha rohaïaæ so Tahaæ'va'dhÅso puna sÃsana'¤ca Va¬¬hesi vÃpÅ ca pabandhi sindhuæ 24. RÃjà tulÃhÃra'madÃsi tÅni Kkhattu'mpi thÆpopavane sa'thÆpaæ SuvaïïapaÂÂena'pi chÃdayittha Kadambanajjaæ thiranijjhara'Çkà [SL Page 053] [\x 53/] 25. Pure vihÃresu saresu jiïïe YÆpesu sammà paÂi saÇkharittha So tiæsalakkhaæ pana vissajitvà Diva'Çgame 'kÃrasamamhi vasse 26. Tadaccaye kassapa nÃmakhatto RÃjà catuttho 'bhavi kassapassa Sa'dakkhiïa'ndà yuvabhÆpatissa TissÃya 'dÃsa'ggabhiseka'miÂÂhaæ 27. Daï¬issaraæ sippina'matthikÃnaæ DÃnaæ sadà dÃpayi dÃnasoï¬o Tadà mahindo pana ÃdipÃdo RaÂÂha'Çgahetu'Çgami rohaïasmà 28. Sutvà mahÅpo kupito anÅkaæ Pesesi yujjhitva mahinda nÃmo Taæ 'jesi rÃjà puna tassa tÃtaæ NesÅ nivattetu'mago'parÃjà 29. So kassapo taæsunivattayittha DatvÃna rÃjà sakadhÅtaraæ'sa Pesesi taæ rohaïa'manvayesu DussÅlake tÅsu vinÅharittha 30. SanÃmakaæ yÆpa'makÃ'bhayaddÅ VihÃra ramme mahipo thalamhi Jale ca pÃïÅna'madÃ'bhaya'¤ca CÃrittakaæ rakkhi purÃtana'mpi 31. Upassayaæ bhÆpaki bhikkhuïÅnaæ KÃresi senÃpati 'laÇgaseno CetyÃcale'kà hadayuïha nÃmaæ Samudda selaæ pariveïa'maggaæ 32. Bhesajja gehÃni ca vejja sÃlà Pure'nurÃdhe ca puÊatthi sa¤¤e KÃresi rÃjà puna rakkhasavho SacÃra gÃmamhi akà vihÃraæ [SL Page 054] [\x 54/] 33. Seno mahÃlekha varo sanÃma Sela'Çkhaya'Çkà mahipassa'macco Sa'coÊarÃjà pariveïa'maggaæ NaÂÂhaæ hi kÃresi yathÃÂÂhitaæ'va 34. TÅsu nikÃyesva'pi maï¬apÃni CitrÃni kÃresi bahu'mpi pu¤¤aæ Katvà yaso sattarasÅ samÃyaæ BhÆpo yathÃkamma'magà parattha 35. Tassa'trajaæ pa¤camaæ kassapa vhaæ Rajje'bhisi¤ci vÅdita gga sattho So dappula'Çkà yuvarÃja'mÃdi PÃdaæ sutaæ cakka camÆ patindaæ 36. Sovaïïa paÂÂe abhidhamma pÃliæ LikhÃpayÅ'dà parihÃra'massa BhaïÅ'bhidhammaæ hi sabhikkhu saÇgho GanthÃkara'Çkà pariveïa'maggaæ 37. Akà pure vejjagharaæ'bhayavhe Sa'bhaï¬ikÃkhyaæ pariveïa seÂÂhaæ So sakkasenÃpati savha'maggaæ SanÃmaka'Çkà vajirÃpiyÃ'ssa 38. Upassaya'ÇkÃriya pÃda la¤che AdÃsi sà theriya bhikkhuïÅnaæ Sakkavha senà patino janentÅ SanÃmakaæ vÃsa 'makÃsi devà 39. Rajjaæ karonte mahipe'tra dÅpe Yujjhitva coÊÃdhibhunà tade'va ParÃjito paï¬upatÅ'padÃyo SandhÃya sena'¤ci'dha pesayittha 40. Datvà balaæ bhÆpati sakkasenà Patiæ pamokkhaæ puna paï¬udesaæ Pesesi senÃpati yodhamÃno Asakkuïaæ jetu'mato'mayena [SL Page 055] [\x 55/] 41. Sa'sakkasenÃpatino sutassa Pitussa ÂhÃnaæ dadi so kavÅso Narissaro dhammapadassa aÂÂha- KathÃya gaïÂhippada'muttama'Çkà 42. Dayo mahindo mahito va santiæ Lokassa vuddhiæ puna sÃsanassa KatvÃna sovaggiya kamma'masmà Para'Çgato so dasamamhi vasse 43. Tasmiæ mate dappulako catuttho Vasundharindo'si tato parÃjaæ SanÃmaka'Çkà kusala'Çkaritvà So sattamÃsehi para'Çgamittha 44. Tadaccaye pa¤cama dappulavho Tasso 'parÃjÃ'bhavi bhÆmipÃlo AdÃ'dipÃdassu'dayassa rÃjo' ParÃjitaæ paï¬upatÅ kadÃci 45 Desaæ sakaæ coÊabhayà jahitvà Ihà 'gato tassa siri'mpi datvà VÃsesi taæ so nagarà bahiddhà Tade'ha khattà pabhavena kena 46. Paï¬ussa pÃpenÅ 'ca viggahuæ so Alaæ hi vÃseni'ha keraÊÃnaæ ¥attaæ kirÅÂÃdi'mahà nidhÃya SuniÂÂhite bhÆpati viggahe'tra 47. Tato mahÃbodhigharassa gÃma' MadÃsi senÃpati rakkhato'ssa AkÃsi vÃsaæ sa'hi'laÇganÃmo RÃjavhaya'ÇkÃ'timanohara'mpi 48. RÃja pane'so vividha'mpi pu¤¤aæ KatvÃna raÂÂhaæ munisÃsana'¤ca PÃletva sammÃ'matapÃna'mÃga Sahavyataæ dvÃdasamhi vasse [SL Page 056] [\x 56/] 49. Tato dayo'sÅ dutiyo mahÅpo Senassa pÃdÃsi atho 'parajjaæ RÃjassa bhÅtà sacivà tapassa Vana'Çgatà rÃju'pabhÆpatÅ ca 50. SÅsÃni tesaæ pana chedayiæsu Tene'va nibbinnamanà tapassÅ Te rohaïa'Çga¤chu pajà paruÂÂhà RÃjà khamÃpesa'tha taæ viditvà 51. RÃjà tato pubbamahÅpatÅnaæ CÃritta'maggaæ paripÃlayitvà Pu¤¤a'¤cinitvà tatiyamhi vasse Kammaæ yathà maccu mukhaæ payÃto 52. Tassa'ccayasmiæ tatiyo sagabbho Seno 'bhisekaæ labhi ÃdipÃdaæ Ako 'dayaæ so yuvarÃja'ma smiæ NarÃdhipo'posathiko bhavitvà 53. Aki¤canÃna'mpi kahÃpanÃnaæ Sahassa'mattà dadi posathesu Daï¬issaraæ dÃna'madà sade'va SujiïïavÃse paÂisaÇkharittha 54. BhÆpo'bhaya bbhÆdhara cetiyasmiæ' Jire silà pattharaïÃya sammà DÃpesi tÃÊÅsa sahassa mattaæ VÃpÅsva 'kà niddhamane sujiïïe 55. MahÃmatÅ 'neka vidha 'mpi pu¤¤aæ KatvÃna sovaggiya sÃtada'mpi Vasundharindo navamamhi vasse Sahavyata'Çga¤chi sudhÃsinaæ so 56. Tato'dayo so tatiyo'pabhÆpo RÃjÃ'si laÇkà dharaïÅ talasmiæ Senà dipÃdaæ upabhÆpati'Çkà So majjako middhasarÆpako'si [SL Page 057] [\x 57/] 57. CoÊo tato'tÃra'mapekkhayaæ'sa Paï¬uppadese abhiseka 'maggaæ Pattuæ lahuæ netu'kirÅÂakÃdiæ Pesesi dÆte na dadÅ sa'rÃjà 58. Atho sa'coÊÃdhipati haÂhena Ta'Çgaïhituæ pesayi'yettha senaæ Paccanta dese kupite tadÃni Senà patÅ'ga¤chi tahaæ sametuæ 59. CamÆpatÅ tattha mato tato hi RÃjà gahetvà makuÂÃdi 'mÃsuæ So rohaïa'Çga¤chi 'dha coÊasenà Pavesanaæ no labhi sampalÃtà 60. Tato vidÆraggadhipassa senà Paccaæ adà so viduragga nÃmo CoÊappadesaæ vihanitva nÅtaæ NesÅ'dha taæ'sesa'manappaka'mpi 61. MahÃvihÃre paÂimÃya satthu CÆÊÃmaïi'Çkà maïiraæsi sobhaæ KatvÃna pu¤¤aæ vividhaæ mahindo Vasse'ÂÂhame'ga¤chi paraæ sa'lokaæ 62. Nikhila dharaïi pÃlà sampadaæ Ãpadassa Pada'manisa'masÃraæ sa¤cinitvà manÃpaæ Vapu'mpi pajahitvà yantya'kÃmà parattha Iti sumariya satto buddhimà sa¤careyya BhÃïavÃraæ tiæsatimaæ. ------------- Iti sajjanÃnanda saævega janake dÅpavaæse Nava rÃja dÅpano nÃma tiæsatimo Paricchedo. ------ [SL Page 058] [\x 58/] Ekatiæsatimo paricchedo. ----------------- 1. Pa¤ca tiæsatime pa¤ca-sate sahassake jine Vassu'ssÃpayi setÃta-pattaæ seno catutthako 2. So kho saddhamma nipuïo-naradevo mahÃkavi Mahinda'mÃdipÃdaæ sa-yuvarÃja'makà sato 3. Kabba satthe'pi kusalo-loha yÆpe nisÅdiya Suttantaæ vaïïayÅ rÃjÃ-dÃÂhà dhÃtu maha'Çkari 4. KÃretvà pariveïa'mpi-sitthagÃmaæ mahÅpati Tivassena diva'Çga¤chi-dibbÃna'miva sÃsituæ 5. Tassa'ccaye mahindo so-yuvarÃjà catutthako RÃjÃ'si matimà vaæse-kÃliÇga cakka vattino 6. JÃtaæ kumÃrikaæ agga-mahesi'ÇkÃsi bhÆpati Tassà duvinnaæ puttÃna-'mÃdipÃda'madà dayo 7. AkÃsi dhÅtaraæ so'pa-rÃjiniæ sumanoramaæ YathÃvidhi ÂhapesÅ'dha-vaæsaæ bhÆpati kovido 8. Vallabho maddituæ rajjaæ-nÃgadÅpaæ balaæ tadà Pesesi rÃjà taæ sutvÃ-senavhaya camÆpatiæ 9. Yujjhituæ pesayÅ tattha-gantvà senaæ camÆpati NÃsetvà vallabhà nÅka-saÇgÃma maï¬alaæ'gahi 10. MahÅpà vallabhÃdÅ'pi-jetuæ patthiva'matra tu Asakkontà narindena-karuæ suhada santhavaæ 11. Tene'va rÃjino tejo-jambudÅpe'pi patthaÂo PaæsukÆlika bhikkhÆna-'magadÃdÅ adà sadà 12. NikÃyattaya bhikkhÆnaæ-dvikkhattuæ lÃbha vÃsÅnaæ Tulà bhÃra'madà rÃjÃ-saÇgha bhoga'manÃgate 13. Na gaïhantÆ'ti mahipÃ-nidhÃpayi silÃlipiæ KÃresi dhammamittena-abhidhammattha vaïïanaæ 14. Vyatta bhikkhÆhi vinayaæ-dÃÂhà nÃgena dhÅmatà VÃcesi abhidhamma'¤ca-mÃnento patthivo sato [SL Page 059] [\x 59/] 15. Suvaïïa mÃli thÆpassa-mÃnetvà paÂÂa ka¤cukaæ VatthÃni tassabhÃjetvÃ-bhikkhÆnaæ dÃpayÅ dayo 16. Hema sajjhuka paÂÂehi-thÆpÃrÃmamhi cetiyaæ ChÃdÃpetvÃna pÆjesi-yathÃrajjaæ mahÃmati 17. JhÃpitaæ coÊa senÃya-mandiraæ pÃdala¤chane MahÃpÃÊi'¤ca kÃresi-dhamma saÇgiïi mandiraæ 18. Mahà mallaka sa¤¤a'¤co-passayaæ kÃriyÃ'riyaæ BhikkhuïÅna'madà yÆpaæ-niÂÂhÃpesi maïivhayaæ 19. Amaccà caturo tassa-pariveïÃni kÃrayuæ Ra¤¤o devÅ kittinÃmÃ-pariveïa'makà tathà 20. Katvà catu vihÃresu-maï¬ape sumanohare DhÃtupÆja'makà tattha-cÃritta'mpi pavattayÅ 21. Perito'pacitÃneka-pu¤¤ehi pu¤¤a mandiro vasse soÊasame dibba-loka'Çgami disampati 22. Tadaccaye tassa suto-kÃliÇga devi sambhavo Seno pa¤camako rÃjÃ-Ãsi dvÃdasa vassiko 23. Yuva rÃja padaæ'dÃsi-kaïiÂÂhasso 'dayassa tu Ra¤¤o senÃpatÅ seno-pitu senÃpatÅ bhavi 24. Senà patimhi paccantaæ-gate udaya nÃmakaæ MahÃmallaæ suttikÃraæ-senÃpati'makà tadà 25. Sutvà taæ kupite sene-bala'mÃdÃya Ãgate PalÃto rohaïaæ rÃjÃ-sÃmacco mandabuddhiko 26. DamiÊa ppÅÊitaæ raÂÂhaæ-sÃsana'¤ca samekkhiya Senena sandhiæ katvÃna-puÊatthi pura'mÃgami 27. Saraæ mahesi'Çkà senÃ-patino dhÅtaraæ'nvayaæ Sà vijÃtà kassapavhaæ-puttaæ gotta sarÆpakaæ 28. Labhaæ pÃpiya saæsaggaæ-majjaæ pivi nirantaraæ Tato byÃpanna citto'ca-kÃlaæ khepayi bhÆpati 29. KhayÃ'sanÃnaæ padaviæ-hitvÃna dullabhaæ varaæ Dasame hÃyane rÃjÃ-maccu vasa'mupÃgami [SL Page 060] [\x 60/] 30. Mahindo pa¤camo tassa-kaniÂÂho tadanantaraæ AnurÃdha pure ramme-chatta'mussÃpayÅ dayo 31. Senena senÃpatinÃ-nÅta jÃtika saÇkule Kasirena tahiæ rÃjÃ-dasa saævaccharaæ vasÅ 32. Ra¤¤o jÃnapadÃ'peta-nÅtimaggassa sabbathà RÃja bhÃgaæ no adaæsu-vuttiæ dÃtu'mpi no sahi 33. KeraÊÃ'laddhavaÂÂà te-rÃja mandira dvÃrake DhatÃyudhÃ'va aÂÂhaæsu-'mmaggato so viniggato 34. GantvÃna rohaïaæ sÅdu-selagÃmamhi bandhiya KhandhÃvÃraæ bhÃtujÃyaæ-deviæ katvà tahiæ vasÅ 35. MatÃya tÃya'cirena-dhÅtaraæ bhÃtubhÆpati Mahesi'Çkà tÃya suto-jÃto kassapa nÃmavà 36. Kappa gallaka gÃmamhi-tato katvà puraæ vasÅ Sesesu pana ÂhÃnesu-a¤¤a ma¤¤aæ 'dhipà bhavuæ 37. ¥atvà pavattiæ taæ coÊa-rÃjà laÇka'mpi gaïhituæ MahÃbalaæ pesaye'ttha-rohaïa'Çgami vÃhinÅ 38. Chattiæse hÃyane ra¤¤o-rÃjabhaï¬e va bhÆpatiæ Sandilesaæ padassetvÃ-jÅvagÃhaæ samaggahÅ 39. Bhaï¬e ca patthivaæ seÂÂhe-pesayÅ coÊarÃjino LaÇkÃtale 'khilaæ sÃra-mo'jahÃrÅ'va te'ggahuæ 40. KumÃraæ kassapaæ taæ hi-va¬¬ento gopayuæ satà DvÃdasavassikaæ coÊa-rÃjà taæ gaïhituæ balaæ 41. Pesesi rohaïaæ desaæ-khobhesi tassa vÃhinÅ Kitti buddho'ti te 'maccÃ-coÊasenaæ vinÃsayuæ 42. Disvà kumÃro jayino-'macce tÃte'cchitaæ varaæ GaïhathÃ'ti brÆvÅ buddho-gÃmaæ pÃveïikaæ varÅ 43. SaÇghikaæ kitti gahitaæ-bhÃgaæ jahitu 'matthayÅ RÃjaputtà laddhavarÃ-'maccà vandiæsu pÃdake 44. CoÊe dvÃdasa vassÃni-vasitvÃna mahindako Vasse'ÂÂhatÃÊÅsatime-diva'ÇgamÅ mahÅpati [SL Page 061] [\x 61/] 45. Kassapassa kumÃrassa-vikkamabbÃhu sa¤¤akaæ KatvÃnÃ'ïÃya vattiæsu-tassa sabbe'ha dÅpikà 46. So'bhisekaæ na patthesi-rÃjaraÂÂhassa 'bhÃvato Sa¤cinitvà dhanaæ yoddhuæ-saÇgaïhi vÃhiniæ bhusaæ 47. Saæyugà rambha kÃlasmiæ-vÃtataÇkena pÅÊito Mato dvÃdasame vasse-samayoso 'sya'rÃjako 48. Kitti nÃmo dinÃna'ÂÂha-nijÃïaæ sampavattayÅ HantvÃna taæ mahÃlÃna-kittivho rÃjataæ'Çgami 49. Rohaïasmiæ vasaæ vasse-tatiye coÊasaæyuge ParÃjito sahatthena-chetvà sÅsaæ mato sayaæ 50. Athe'ko vikkamapaï¬u-kÃÊatitthe vasaæ samaæ Rajja'Çkà jagatÅpÃlo-rÃmÃbhijaniko'bhave 51. GhÃtetvà vikkamaï¬uæ-rohaïe catuhÃyanaæ Rajja'ÇkÃresi taæ colÃ-hantvà devi'¤ca dhÅtaraæ 52. SÃra'¤ca pesayuæ coÊaæ-paï¬usÆnu parakkamo Vassadvaya'makà rajjaæ-taæ'mpi coÊà vighÃtayuæ 53. Tato lokissaro senÃ-pati coÊabalaæ'khilaæ SammÃ'bhibhuya sahasÃ-sato thiraparakkamo 54. Rajja'mpatvà rohaïasmiæ-vasaæ kÃjaragÃmake Bahukkhattuæ kittinÃma-kumÃrena parÃjito 55. Khedaæ patto kitti khatta-'masakkonto'va jetave Kittisesattanaæ yÃto-chassuvassÃni Âhitvi'ha 56. PamÃdikà lobhavÅmÆhikà ca Sabbe vinÃsaæ tuvaÂa'Çgamenti Icce'va 'ma¤¤Ãyi'tara'mpi kiccaæ PahÃya dÅpe suratiæ kareyya BhÃïavÃraæ mekatiæsatimaæ. ---------------- Iti sajjanÃnanda saævegajanake dÅpavaæse DasarÃja dÅpano nÃmekatiæsatimo Paricchedo. -------- [SL Page 062] [\x 62/] Battiæsatimo paricchedo. ----------------- 1. MahÃpa¤¤o mahÃbhÃgo-kittinÃmo patÃpavà ùsi khatto'ssa vaæsÃdi-pavatti ri'ha vuccate 2. RÃjà bhijana samabhÆta-mahinda vhaya rÃjino Devalà lokità cÃ'suæ-duve mÃtula dhÅtaro 3. PasÆtà kassapa sa¤¤aæ-paÂicca mÃtulattajaæ Putte duve moggallÃna-loka vhe lokità sute 4. MoggallÃno jeÂÂhasuto-mahÃsÃmÅ'ti vissuto GuïasÃrehi sÃro so-vÃsaæ kappesi rohaïe 5. Nattà dÃÂhopatissassa-ra¤¤o pabbaji sÃsane PatthasenÃsane vutthaæ-pÃsÃde kÃrite sayaæ 6. Selantarà punÃ'netvÃ-yatindaæ taæ vasÃpayÅ. SelantarasamÆho'si-yato bhikkhu samÆhito 7. DevÃlaye tato rattiæ-bhikkhuæ vÃsetva ekakaæ VibudhÃnumataæ taæ'va-mÆlaÂÂhÃne ÂhapÃpayuæ 8. YathÃnusÃsanaæ tesa-'me va vattanti patthivà DÃÂhopatissanvayajaæ-bodhiæ paÂicca lokitaæ 9. Dhitaraæ buddhanÃmà sÃ-alabhittha manoramaæ MoggallÃnassa taæ'dÃsi-sà taæ paÂicca kitti ca 10. Mittà mahindo ce'te'te-rakkhito caturo jane Alattha jeÂÂha putto so-kitti terasa vassiko 11. Sikkhita dhanusippe'ko-mahÃvÅro mahÃbalo LaÇkaæ kathaæ gahessa'nti-saÇkappo manaso'bhavi 12. Tade'ko buddharÃjo'ti-lokasenÃnino bhayà Malayà cala pÃdesu-cuïïa sÃla vhaye vasÅ 13. Kittissa sÆra virattaæ-saævaccharika nÃyakà SaÇghà sutvÃna so kitti-sevitabbo'ti nicchiya 14. DÆte tadantikaæ nesi-sutvà tassa vaco lahuæ Gehà agà sarÅvagga-piÂÂhigÃmaæ dhanuddharo [SL Page 063] [\x 63/] 15. Vasaæ tahaæ pesayitvÃ-sevake diÂÂha saæÂÂhitaæ Jetvà bodhi vÃla gÃmaæ-cuïïa sÃlaæ samÃgato 16. Tatra ÂÂhito vasa'ÇkÃsi-mÃlayaæ visayaæ lahuæ KittÃmaccassa tanayo-devamallo'pi rohaïaæ 17. Gantvà kumÃraæ sampassi-saseno sÃdaraæ dayo Khatto païïarasa vasso-bandhitvÃna 'siputtikaæ 18. ùdipÃdattanaæ gamma-hira¤¤a malaya'Çgato KhandhÃvÃraæ sa'bandhesi-tato remuïa pabbate 19. TatthÃ'pi saæyuge loka-nÃtha senÃnino balaæ Pamaddiya sakaæ kitti-ppatÃpaæ va¬¬hayÅ bhusaæ 20. Kassape'ko kesadhÃtu-nÃyako rohaïe tadà NijÃïaæ vattayÅ coÊa-sÃmanto taæ pavediya 21. PuÊatthi nagarÃ'ga¤chi-yoddhuæ kÃjara gÃmakaæ KesadhÃtu raïe hetvÃ-dÃmiÊaæ vÃhiniæ lahuæ 22. Yojetvà rakkhake rakkha-silà sÅmÃya nibbhayo PÃvekkhi kÃjaraæ gÃma-'mÃdipÃdo'pi taæ suïi 23. Nihantuæ kesadhÃtuæ so-'nÅka sannahi tejavà KesadhÃtu suïitvà taæ-sippatthala 'mupÃgami 24. Pa¤ca yojana raÂÂhiye-jane cÃ'diya vegasà SamÃsanne rÃjasute-so gato khadiraÇgaïiæ 25. SoÊasavassiko kitti-gato kÃjara gÃmakaæ KesadhÃtu'pi chammÃsa-'manubhotvÃna rohaïaæ 26. SaæyugÃya tahaæ'ga¤jÅ-rÃjasÆnussa vÃhinÅ KesadhÃtu siraæ chindi-tahiæ saÇkula saæyuge 27. YuvarÃjà sa'vijaya-bÃhÆ'ti vidito tahiæ Bheri'¤carÃpiyÃ'macce-Âhapento'pi padantare 28. CoÊe maddÅtu'mavani-pÃla raÂÂhà dhivÃsino UpÃye yojayÅ coÊa-rÃjà sutvÃna taæ tathà 29. SenÃniæ pesayÅ datvÃ-puÊatthi purato balaæ So gantvà kÃjara ggÃmaæ-duppasayha'nti jÃniya [SL Page 065] [\x 65/] 30. Sadesaæ puna rÃ'ga¤chi-yuvarÃjà savÃhinÅ Sippatthale vasaæ ra¤¤o-rÃma¤¤a visaye jane 31. DhanajÃta'¤ca pesesi-mahaggha vasanà dihi PuïïÃ'va tariyo ye'ttha-nesi tuÂÂho sa'bhÆmipo 32. Vasi tammala gÃmasmiæ-karonto jana saÇgahaæ A¤¤ama¤¤assa bhinnattÃ-rÃja raÂÂhiya rantuno 33. No dadiæsu karaæ coÊa-bhÆpo datvà balaæ tahaæ Pesesi sacivaæ so hi-mahÃtittha samotari 34. Kamena rohaïa'ÇgantvÃ-ravidevacale vasaæ Ake'kÃdasame vasse-coÊe'bhimaddituæ tadà 35. MahÃdipÃdo dugga'ÇkÃ-paluÂÂha pabbate vasÅ Taha'mÃju'bhayesaæ'si-kharà nÃsesi dÃmiÊe 36. PalÃyamÃnaæ senÃni-'manubandhiya senino SÅsaæ tamba viÂÂhi gÃme-gaïhÆ'pakaraïehi ca 37. Tato senÃnumatiyÃ-puÊatthi pura'muttamaæ Gato khatto vÃhiniyÃ-taæ sutvà coÊa bhÆpati 38. Gaïhituæ khattiyaæ tibba-kopo laÇkaæ mahabbalaæ Pesesi bÃhujo ta'¤hi-¤atvà senÃpatiæ'nayÅ 39. Saseno pana senindo-'nurÃdha pura santike Vattesi yuddhaæ coÊehi-raïe khattabalaæ pati 40. PahÃya nagaraæ khatto-villikÃbÃïaka'Çgami Hantvà 'macce duve tattha-Âhitvà vÃtagiri'Çgato 41. Yodhento tattha temÃsaæ-paÂibÃhesi dÃmiÊe MÃritassa raïe kesa-dhÃtunetussa sodaro 42. Saraæ nÃsaæ tassa ruÂÂho-gutta sÃlaka maï¬alaæ Khohesi yuvabhÆpÃlo-gantvà maccutthale tadà 43. Senà nivesa'ÇkÃretvÃ-khadiraÇgaïi duggato PalÃpetvÃna kubula-gallà taæ sampalÃpayÅ 44. PalÃyanto sa'coÊÃna-'mupantika'mupÃgami Khattiyo tambala ggÃme-kÃretvà duggamaæ balaæ [SL Page 065] [\x 65/] 45. GantvÃna so mahÃnÃga-kulavhaya pure vasaæ CoÊehi yujjhituæ senaæ-sajjesi thiravikkamo 46. DakkhiïÃsaæ vasaæ kattu-pavÅïe sacive duve Pesesa'¤¤amahÃmacca-yugaæ coÊe pamaddituæ 47. TuvaÂaæ sindhu nikaÂa-mahà panthamhi pesayÅ NÅtà te dakkhiïaæ'maccÃ-coÊasenà nivesane 48. BhÆrÅ vasaæ karitvÃna-mahà tittha 'Çgamuæ lahuæ Sindhu vela¤jase'maccÃ-pesità ca tahiæ tahiæ 49. SenÃnivese lumpetvÃ-puÊatthi pura santikaæ ùgamma pesayuæ dÆte-khattiye'tu'ti tejavà 50. YÃteha'maccehi dvÅsu-kata'maccanta sÆrataæ Sutvà sannayha senaÇgaæ-coÊe ummulitu'Çgami 51. BandhÃpesi tahaæ khandhÃ-vÃraæ coÊÃ'tivikkamà PuÊatthi nagare sabbe-samo sariæsu yujjhituæ 52. Bahiddhà purato coÊÃ-katvà saÇkula saæyugaæ ParÃjità puraæ gantvÃ-dvÃra koÂÂhaka nissità 53. SÃddha mÃsaæ pavattesuæ-gutta dvÃrÃ'pi saæyugaæ Puna khattà nÆvattà te-ravideva calavhayà 54. Puraæ pacissa varaïa-'mullaÇghitvÃna sajjukaæ SamÆlaæ dÃmiÊaæ senaæ-ghÃtayuæ pattasa¤jayo 55. SÃïÃya vijayabÃhu-pure bheri'¤carÃpayÅ CoÊarÃjo'hÅnamano-senà puna napesayÅ 56. MÃsattaya'matikkamma-vandanÅye'bhivÃdayaæ PuÊatthi pura'mÃga¤chi-tadÃ'dimalayo suto 57. Balanetà khattiyassa-verÅ hutvà purantike Andu gÃma'mupÃga¤chi-dhajiniæ'dÃya yujjhituæ 58. Khatto gantvà ta'mÆ hacca-puÊatthi pura'mÃgato VidhÃya rajja kiccÃni-vidhivedi tahiæ tato 59. Saæladdha saÇgÃma jayo-kittimà muttimà suto Sahasse chasate vasse-sampatte navame jine balanetà khattiyassa-verÅ hutvà purantike Andu gÃma'mupÃga¤chi-dhajiniæ'dÃya yujjhituæ 58. Khatto gantvà ta'mÆ hacca-puÊatthi pura'mÃgato VidhÃya rajja kiccÃni-vidhivedi tahiæ tato 59. Saæladdha saÇgÃma jayo-kittimà muttimà suto Sahasse chasate vasse-sampatte navame jine [SL Page 066] [\x 66/] 60. MahÃmahenÃ'nurÃdha-pure'bhiseka maÇgalaæ anubhotvà tato'gamma-puÊatthi nagare vasaæ 61. NÃmenÃ'si sirÅsaÇgha-bodhÅ'ti vidito yaso VÅrabÃhuæ'nujaæ so'pa-rajje'bhisicca dakkhiïaæ 62. Datvà kaïiÂÂha bhÃtussa-jayabÃhussa rohaïaæ Adà ta'mÃdipÃdatte-ÂhapetvÃna yathÃvidhi 63. hÃnantarÃni'maccÃnaæ-pavecchiya yathÃrahaæ YathÃyutti karaæ rajje-gahetuæ viniyojayÅ 64. Chatta gÃhaka netà ca-dhamma gehaka nÃyako BhÃtaro seÂÂhi nÃtho'ti-tayo ra¤¤o bhavuæ ripÆ 65. Te palÃtà jambudÅpa-'mekÆna visa hÃyane ùgammi'ha rohaïa'¤ca-malayaæ dakkhiïaæ tathà 66. Parivattayiæsu rÃjÃ-gantvà malaya rohaïe GhÃtetvà ripavo vÆpa-samesi samaye'cite 67. Dakkhiïaæ samaïÅ bhÃtu-vaæsajaæ savicaæ lahuæ Pesetvà samare verÅ-uttÃsetvÃna sÆlake 68. NirÃtaÇkaæ sa'kÃretvÃ-puÊatthi nagara'Çgato CoÊadese Âhità lÅlÃ-vatiyà saha dhituyà 69. Mu¤citvà jagatÅ pÃla-mahesÅ coÊa hatthato LaÇka'mÃgamma laÇkindaæ-passi so suddhavaæsataæ 70. ¥atvà lÅlÃvati'ÇkÃsi-mahesiæ sà yasodharaæ DhÅtaraæ labhi bhÆpÃlaæ-paÂicca merukandaraæ 71. DhÅtara'¤ca viracamme-'dà sà labhi dvidhÅtaro JeÂÂhà lÅlÃvatÅnÃma-sugalÃ'sÅ kaïiÂÂhikà 72. KÃliÇga rÃja nvayajaæ-tiloka sundariæ varaæ VaæsaÂÂhitiæ'pekkhayaæ so-mahesiyatte'bhisecayÅ 73. Subhaddà sumittà loka-nÃthà ca ratanÃvalÅ RÆpavatÅ'ti'mà pa¤ca-vijÃtà dhÅtaro'pi sà 74. Puttaæ vikkamabÃhÆ'ti-labhittha pu¤¤a lakkhaïaæ Paï¬ura¤¤o'nujaæ mittaæ-sakaæ'dÃsi mahÅpati [SL Page 067] [\x 67/] 75. Sà mÃïÃbharaïo kittÅ-sirimegho'ti vissuto Sirivallabho'tesÆnÆ-pasÆtà sÆkatÅ tayo 76. Suhaddaæ vÅrabÃhussa-sumittaæ jayabÃhuno PÃdÃsi mÃïÃbharaïe-dha¤¤aæ ca ratanÃvaliæ 77. LokanÃthaæ kittisiri-meghavhassa adà yaso MatÃya rÆpavatiyÃ-sugalaæ sirivallabhe 78. RÃjadevÅ bandhumadhu-kaïïavÃdÅ nujaæ subhaæ Adà vikkamabÃhussa-sutÃriæ'bhijanatthiko 79. Tato vikkamabÃhussa-lÅlÃvati'mpi kÃminiæ PÃdà saddhiæ'sabhogena-¤Ãtijanahite rato 80. Cirassaæ parihÅnaæ'dhi-karaïassa vinicchayaæ YathÃvidhi pavattesi-mahipo nÃyakocido 81. PuÊatthinagare ramme-purÃrakkhÃya cu'ïïataæ PÃkÃraæ digghikÃyÃ'mÃ-thira'ÇkÃrayi bhÆmipo 82. Tade'pasampadà kamma-gaïa pÆraka bhikkhunaæ AppahonakatÃyÃ'nu-ruddha rÃjantÅkaæ lahuæ 83. Nareso rÃma¤¤a raÂÂhaæ-dÆte nayittha sopade Saæyama guïa sampanne-vi¤¤Ãta piÂakattaye 84. Pa¤ca vÅsati matte'pi-bhikkhavo thera sammate ùnÃpetvà tato sammÃ-pabbajja'¤co'pasampadaæ 85. DÃpetvà kulaputtÃnaæ-mÃnetvà piÂakattayaæ KathÃpetvÃna jotesi-muninda sÃsanaæ varaæ 86. BahÆvihÃre kÃretvÃ-puÊatthi pura puÇgave NikÃyattayavÃsÅnaæ-'madà bhogehi'nekaso 87. KÃretvà danta dhÃtussa-pÃsÃda'ntimanoharaæ MahÃmaha'¤ca kÃresi-santataæ'va yathÃpurà 88. TulÃbhÃra'¤ca tikkhattuæ-daï¬issaraæ patissamaæ Adà likhÃpayitvÃna-saÇghassa piÂakattayaæ 89. KaïïÃÂa coÊa rÃjÆhi-pesite'ha pahenake ùdiyitvÃ'gatà dÆtÃ-rÃjino'daæsu laddhake [SL Page 068] [\x 68/] 90. Tesa'mubhinnaæ sakkatvÃ-tesÃ'do sakadÆtake KaïïÃÂadÆtehi samaæ-pesayÅ sapahenake 91. CoÊo sÅhala dÆtesu-pattesu visayaæ sakaæ ChedÃpetvà kaïïanÃsÃ-virÆpe'kÃsi dÆtake 92. Disvà tathÃ'gate dÆte-dosuddÅpita mÃnaso Sajje tvà dÃmiÊe dÆte-kantà pasÃdhanehi ca 93. Tuyhaæ rajje mamaæ vÃ'tha-yadi'cche yujjhituæ yahiæ CoÊarÃje'tvi'daæ vatvÃ-pesesi dÆtake lahuæ 94. VijayabÃhu bhÆpassa-vikkamÃtisayassa tu BhÅtiye'ha balassÃ'pi-viggahenÃ'ji no'bhavi 95. BandhÃpayÅ mahÃheÊi-pabhutÅ vÃpi soÊasa Bhinnà ca vÃpiyo tatra-tatra pÃkatikÃ'kari 96. Pabandhiya vibhinnaæso-tilavatthuka mÃtikaæ subhikkha'Çkari nÅrenava-pÆretvà maïi hÅrakaæ 97. SirÅpÃda ppaïÃmÃya-gacchantà mÃnusa'¤jase Kilamantu'timà dÃna-vuttiyà sumanaddike 98. Datvà giÊÅmalaya vhaæ-silÃlekhaæ ÂhapÃpayÅ MahÃvÃse pa¤ca akÃ-mÃtÃpitÃna'lÃhane 99. DhÅro vihÃre bahavo-paÂisaÇkhÃsi jiïïake Pariveïa'Çkà vijaya-bÃhuæ so tittha gÃmake 100. MahÃkavÅ'dÃsi'neka-kÃveyyesu hite rato Paveïi gÃmaæ sadhanaæ-rÃjà maccÃdi sÆnunaæ 101. Siloke racite sutvÃ-yathÃraha'madà dhanaæ BhÆpo'pi sÅhala kabba-racaneso mahÃmati 102. VÅrabÃhÆ'parÃjÃca-baddhaguïa vihÃrake Bandhesi cetiyaæ coÊa-nÃsitaæ vÃpikaæ tahiæ 103. Ra¤¤e samanusÃsante-'parÃjini mate sati hapesi jayabÃhuæ so-'parajje yati kÃmato 104. Datvà vikkamabÃhussa-ÃdipÃda padaæ yaso Tassa'trajassa pÃdÃsi-rohaïaæ gajabÃhuno [SL Page 069] [\x 69/] 105. Tahaæ gantvà mahÃnÃga-kulavhaya puraæ tato KatvÃna rÃjadhÃniæ so-vasi tattha yathÃruci 106. RÃjà sirÅsaÇghabodhi-vijayabÃhu vikkamo CiraÂÂhitika kiccÃni-akÃsi loka sÃsane 107. Sa'pa¤capa¤¤Ãsasamaæ'va ÃïÃ- Cakkaæ pavattetva vasundharindo Samavhito devagaïena dibba- Rajja'mpi kÃtuæ'va diva'Çgamittha BhÃïavÃraæ battiæsatimaæ. ---------------- Iti sajjanÃnanda saævega janake dÅpavaæse sirisaÇghabodhi VijayabÃhu rÃjappavatti dÅpano nÃma Battiæsatimo paricchedo. ----------------- [SL Page 070] [\x /] Tettiæsatimo paricchedo. ------------------ 1. MittÃ'nujaæ bhÆpatino suta'ssà Tayo ca'maccà yatayo ca sabbe MahÃdipÃdassa tu rohaïasmiæ hitassa 'nÃrociya rÃja nÃsaæ 2. SaÇgamma mantetva'tha laÇka rajje' Bhisevana'nduæ yuvarÃjino te Adaæsu mÃïÃbharaïÆ'parajjaæ Tayo sagabbhà jayabÃhunÃ'mà 3. PuÊatthi nÃmà nagarà sasenà GaïhÃma taæ vikkamabÃhu khattaæ Vinikkhamuæ so puna taæ suïitvà Purà viniggamma sakÃ'tivego 4. Pitussa ÃÊÃhaïaÂhÃna'mattà Disvà vinodessa'mitÅ'ti sokaæva Gacchaæ puÊatthiæ nagaraæ saseno PathantarÃÊe bala'mà gataæ so 5. Disve'kavÅro kata sampahÃro PalÃpayitvÃna diso disaæ te ParÃjite sodariye tayo'pi LaÇajjayo yÃva chavÃra'mattà 6. SÃmaccajÅvo sa'puÊatthi sa¤¤aæ Pura'ÇgamÅ tÃta susÃna bhÆmiæ Passaæ daraæ cetayi saæjahitvà hÃnantaraæ'dà sacivesu sammà 7. BhÃtÆhi mÃïÃbharaïavhayo so Sarohaïaæ dakkhiïapassa'mÃsuæ Sahatthaga'Çkatvi'ti vÅrabÃhÆ Suto'vakittissirimeghadhÅse 8. RaÂÂhaæ sahassassa ca dvÃdasa'ttà Datvà tahaæ taæ vasituæ niyujja So kho mahÃnÃga kula ppurasmiæ VasÅ sirÅvallabha nÃmadheyye [SL Page 071] [\x 71/] 9. So bÃhujo'dÃ'ÂÂhasahassa raÂÂhaæ Sa'uddhanadvÃra bhidhÃna gÃmaæ Katvà vasÅ tamhi tu rÃjadhÃniæ MÃtà ca mittà jayabÃhurÃjà 10. KittissirÅ megha sakÃsakamhi Vasiæsu te sodariyÃ'parajjÆ Issà parà vikkamabÃhu ra¤¤Ã Vinikkhamuæ vÃhiniyà hi yoddhuæ 11. ¥atvÃna taæ vikka bÃhu bhÆpo Gamittha tesaæ 'bhimukaæ saseno So dakkhiïasmiæ pana bodhisenÃ- Valavha gÃme samare jinittha 12. Pa¤ca yojanavhayamhi raÂÂhake Te palÃyu'mÃsu duggamaæ tato Sattavo'nubandhi gaïhitu'mpi te ùriyo tu vÅradeva pÃkaÂo 13. Sahatthaga'Çkattu'masesa laÇkaæ MahÃdititthaæ 'vatarÅ sacakko KaÊyÃïito ta'¤ca suïitva rÃjà PÃvekkhi mannÃrama nÃmagÃmaæ 14. MÃresi yuddhe paÂu vÅradevaæ PahÃya chandaæ samare sagabbhà Vasiæsu raÂÂhesu sakesu eka- Cchattaæ pabhÆ no caturo'pi kÃtuæ 15. Pava¬¬hitaæ taæ vijayÃdibÃhu RÃjena lokaæ pana sÃsana'¤ca Dubbuddhayo hÃpayu'matra dÅpe BuddhÃdibhoge api'hacca'nagghe 16. PÃdÃ'nujÅvÅsu ca vikkamÃdÅ Bhujo pajeso hi puÊatthi sa¤¤e Pure videsÅna'madà bhaÂÃnaæ BhÆrÅ vihÃre'pi sadhÃtuka'gge [SL Page 072] [\x 72/] 17. Sa'pattadhÃtussa ca dantadhÃtu Varassa dinne maïimuttake'pi Sovaïïabimbe ca vichejja kÃmaæ Vayaæ nayÅ titthakaro'va tuccho 18. Disvà yatÅ sÃsanaloka'mevaæ NaÂÂhaæ vinibbinnamanÃ'ggapattaæ DÃÂhÃbhadanta'¤ca samÃdiyitvà Lahu'Çgamuæ rohaïa'ma ggabuddhiva 19. Mittà ca devÅ jayabÃhu rÃjà KÃla'Çkaruæ rohaïake tadÃni DevÅ ca mÃïÃbharaïassa mittà PabhÃvatÅ dve ratanÃvalÅ sà 20. Sutaæ pasÆtÃ'mita pu¤¤a lakkhaæ SeÂÂhaæ kumÃra'mpi satejakittiæ hapetva laÇkaæ'khila jambu dÅpaæ Sameka chatta'Çkarituæ samatthaæ 21. TassÃ'risammaddana dÅpabÃhÃ- Yogà parakkantibhujo'ti sa¤¤Ã Anvattha'mà sÅ'tha paraæ 'satÃto Mato'si mÃïÃbharaïo narindo 22. KittissirÅ megha sama¤¤a bhÆpo JeÂÂhassa raÂÂhaæ pana Ãdiyitvà Taæ rohaïaæ'dà sirivallabhassa Dve dhÅtaro'dÃya piyaæ kumÃraæ 23. Gantvà sirÅvallabha santikamhi VasÅ mahesÅ ratanÃvalÅ sà Tato parakkantibhujo kumÃro SajÃtabhÆmi'Çgatavà vasittha 24. Rajjaæ vicÃretva samekavÅsa VassÃni so vikkamabÃhu rÃjà Paraæ yathÃkamma 'magÃ'ssa putto ùsÅ'bhabÃhÆ dutiyo narindo [SL Page 073] [\x 73/] 25. Itthaæ hi tasmiæ gajabÃhu ra¤¤e PuÊatthi sa¤¤e nagare vasante Dve bhÃtaro yujjhiya tena saddhiæ Gamuæ parÃjitva sayaæ purÃni 26. Tato sirÅvallabha maï¬aleso Loka'mpara'Çga¤chi sake purasmiæ KittissirÅ megha naresa ¤atte Dha¤¤o parakkantibhujo kumÃro 27. Pava¬¬hayaæ sikkhita sippa satthÃ' GatÃgamo cheka taro nayamhi MahosadhÃdibbhuta sÆravÅra- SeÂÂhÃpadÃnÃni suïitva tehi 28. Samo na hessaæ mama jÃtiyÃ'la Ma'tra ÂÂhito ce'pi manorathassa Na hehitÅ siddhi'ti rÃjaraÂÂha- PpayÃna'mÃsuæ pavara'ntya'vecca 29. GharÃ'bhinikkhamma sa'jÃti rattiæ Raho kumÃro badalatthalavhaæ PÃto'va gÃma'Çgami dÅghamaggaæ Khepetva senÃpati saÇkhasa¤¤o 30. Rajjassa sÅmÃcarime vasanto Paccuggamitvà sahasÃ'darena PaÂiggahesÅ puna tappayÃnaæ RÃjassa'nÃrociya icca'vecca 31. PÃhesi dÆte mahipassa tena Kata'mpi taæ va¤cana'mÃsu ¤atvà GhÃtÃpayÅ nÅkapatiæ 'sa vitta- RÃsiæ niyojesi bhaÂe gahetuæ 32. KittissirÅmegha vasundharindo Taæ gaïhituæ pesayi cakkajÃtaæ PalÃpayitvÃna sukhena senaæ Tato kumÃro siriyÃlagÃmaæva [SL Page 074] [\x 74/] 33. Atikkamitvà siriyÃlaselÃ- Sanne'ti sannaddharaïÃyudho'va BuddhavhagÃmaæ samupÃgamitvà Tahaæ vasÅ ka¤ci dinaæ vidhi¤¤Æ 34. hitassa kÃÊassarake 'bhabÃhu- RÃjassa senÃpatino'saya'mpi Pesesi ¤Ãtuæ manujaæ salekhaæ SenÃpati'gamma mahÅpasÆnuæ 35. SamÃdaro passi paÂicca païïaæ Maæ passitu'¤cÃ'gamanaæ vara'nti SaÇgaïhi taæ sÃdhu sudhÅ pasanno UpÃgamÅ so gajabÃhubhÆpaæ 36. Paccuggamitvà mahipo kumÃra' MÃropayitvà saÂhitaæ mahebhaæ Pamodavà pÃvisi rÃjagehaæ Vasaæ tahaæ so caturo upÃye 37. Pesetva lekhaæ janikÃya tuïïaæ NijÃnujaæ bhaddavatiæ kumÃriæ ùnÃpayitvà gajabÃhu ra¤¤o Samappaya'tthaæ nijahatthaga'Çkà 38. So ka¤cikÃlaæ nivasaæ bahiddhà Tammaï¬alÅyesu vipakkhapakkhe ¥Ãtu'¤cinitvà nijasÃmibhatti Purassare keca'higuïÂhike'va 39. SÃmuddika¤¤Æ viya keci vejja Nibhe'va mÃdi purise pavÅïe A¤¤Ãtavesena tahaæ taha'mpi Pesesi vuttanta 'mavedayuæ te 40. KumÃraseÂÂhassa tu vikkamÃdi GuïassilÃghaæ kathitaæ janehi Sutvà narindo gajabÃhusaÇkaæ Janesi tasmiæ puriso mahÃ'yaæ [SL Page 075] [\x 75/] 41 ¥atvÃna dussaÇka 'mimaæ pahÃya payÃna'magga'nti vicintayitvà Pure taraæ sassa balaæ janÃdi- PadavhaÂhÃnaæ pahiïitva bhÆpaæ 42. UpÃgamitvà sajane'pi daÂÂhuæ Gacche'ti vatvà yuvarÃjaraÂÂhaæ Rattiæ'bhinikkhamma purà saravha- GÃma'Çgato vÃhiniyà samaæ'va 43. KittissirÅ megha pabhÆ pavÅïa KumÃrapattiæ pana sutva ra¤¤o Gharaæ sametÆ'ti kumÃra¤attaæ PÃhesi dÆte'mhi vilambamÃne 44. UpÃgamitvà ratanÃvalÅ taæ ùdÃya dassesi mahÅpatissa SamekkhiyÃ'modamano kumÃra' Mavoca'maccÃbhimukhamhi'yitthaæ 45. Tumhe kumÃraæ anuvattathe'ti Tesaæ hi nÅyyÃtayi taæ tato hi KittissirÅmeghanarissaro so Mato sikhÅkicca 'makÃ'ssa dehe 46. Tato kumÃro sivasaæsinÅ'va Nakkhattayogamhi mahÃdipÃdaæ Patvà padaæ taæ gajabÃhura¤¤o ¥Ãpesi mÃïÃbharaïassa cÃ'pi 47. SaÇghayha'macce padavippadÃnà Rajjassa sÅmÃya samantakÆÂà ùsÃgarappattanato sasenaæ NivesayÅ tatra ca tatra yoggaæ 48. SamattalaÇka'Çkira chatta'me kaæ Kattu'mpi'dhiÂÂhÃya sadha¤¤ake hi SabbÃdi'middhaæ vijitaæ sakassa KÃtuæ viditvà la'mitÅ'dipÃdo [SL Page 076] [\x 76/] 49 ùhÆya'macce sarakhÃtakÃdiæ BandhÃpiyÃ'suæ kasi kamma vuddhiæ Kattuæ niyojesi vana'mpi vuÂÂhi JÃtaæ vinà lokahitaæ parittaæ 50. Mà ga¤chi sindhuæ maïihemajÃta- ÂhÃnaæ Âhapetvà aparatra khette KÃrÃpituæ vedayi te sajÅvÃ' Rabhiæsu va¬¬hetu 'mato salokà 51. Setummukhà jajjaranÃmanajjÃ' Rattakkaravhà sutakoÂÂhabaddhaæ BandhÃpayitvà suthiraæ gabhÅraæ SumÃtika'ÇkÃrayi setumaggaæ 52. Ubhosu passesu mahÃÂaviæ'sà ChedÃpiyabbÅhi sahassavÃhe Khette pavattÃpayi'dÃni so kho Deso kasÅyà vidito 'si kamme 53. Parakkama ssindhu mahÃsarÃdÅ EkÆna tÃÊÅsa pamÃïa vÃpÅ BandhÃpayitvà paÂisaÇkharitvà Saæva¬¬hayÅ dha¤¤a siriæ vara'mpi 54 Muttà maïibhÃdi vaïijjadabbe TarÅhi desantarakesu'neke Pesetva vittaæ pacuraæ cinitvà Raïatthiko'nekavidhÃyudha'mpi 55. KaïïÃÂa coÊà di padesa vÃsÅ Raïe pavÅïe ci'dha Ãnayitvà SenÃninaæ cheka sahassa saÇkhe Cakke padatvÃ'bhavasa¤caye'pi 56. PaccÃdiyitvà malayÃdirÃja SenÃnino'nekasahassasenà DatvÃna ratta kkura vÃka raÂÂhe NivesayÅ taæ damiÊÃna 'mÅsaæ [SL Page 077] [\x 77/] 57 LaÇkà mahÃlÃna di lamba kaïïa Vaæsubbhave pa¤ca kumÃra seÂÂhe Sahassa saÇkhe 'jibhaÂe pavÅïe Visuæ visuæ moriyaraÂÂhato hi 58. ùnÃpayitve'kapadesakamhi NivesayÅ tappamukhe vidhi¤¤Æ Abbhantare bÃrasa maï¬alÅye Katve'ka'me kassa hi sÆravÅre 59. BhaÂe sahassÃni duve duve'dà NisÃraïe jekasahassa'mekaæ Sajjetva candà tapa cÃpa dhÃrÅ Sa'camma vammà di'madÃsi tesaæ 60. KÃretva kammappaÂavo'va vyÃdha SahassasaÇkhe'pi yathÃnurÆpaæ SatyÃdikaæ tesa'madÃ'dipÃdo Pacceka'mattha'¤ca bala'mpi dvejjhaæ. 61. Katva'ggamaccesu Âhapesi dvÅsu Vibhajja sabbaæ vijita'mpi raÂÂhaæ Samaæ ÂhapesÅ gaïakesu dvÅsu KamÃgatesu sacivesu khatto 62. Samuddarodhe ratanÃkaramhi RaÂÂhe mahÃmÃlayike'taramhi Visu'ÇkaritvÃ'khilasÃraÂhÃnaæ So'vantaraÇgaæ padavi'mpi katvà 63. hapesi'yekaæ sacivaæ matÅmà Sa'daï¬anÃthaæ gajabÃhura¤¤o ùhÆya rakkhaæ malayaæ gahetvà DÃtuæ niyojesa'tha saÇgahetvà 64. MahÃdipÃdassa vaco'tigÃÊhaæ Rakkho paÂiggayha sa'yujjhiyÃ'suæ Nihacca verÅ atha dumbarÃdÅ RaÂÂhÃni gaïhÅ sacive ca sÆre [SL Page 078] [\x 78/] 65 Tasmiæ pasanno'ca ta 'mà nayitvà Sa'kesadhÃtvÅsapadaæ padatvà Pesesi ra¤¤o gahitu'¤ca raÂÂhaæ Jayaæ labhÅ majjhima vaggayuddhe 66 Sa'lokajitvÃïa suto ca rakkha- LaÇkÃdhinetà bala'mÃdiyitvà HÆkittilaÇkÃpabhunà sahe'va Yujjhitva taæ ghÃtiya rerupalliæ 67. RaÂÂhaæ'gahesuæ sa'mahÃdipÃdo Samantamallaæ savasaæ'va sÃmà NetvÃna datvà mahatiæ siri'mpi Ta'Çgaïhituæ yojayi kosavaggaæ 68. So cu'tturÃmallaka vissutÃdÅ MahÃhavaæ katva ripÆ nihacca Ta'mÃdiyiæsÆ malayaæ samattaæ NirÃkula'ÇkÃrayi sutthira'¤ca 69. Sa'rÃjaraÂÂhaæ gajabÃhurÃjà SakaïÂaka'Çkà puna ÃdipÃdo NiyojayÅ daï¬apatÅ sametuæ Likhitvu'pÃyaæ samarassa sÃmaæ 70. SÃmantakÃnaæ pana dÃpayitvà LaÇghetu mà rekhalava'mpi jÃtu NiyojayÅ ta'¤ca paÂicchayuæ'te CamÆpatÅ mÃlayarÃyarÃkhyo 71. Tammalla vÃÊÃna Âhita'mpi kombÃ- Bhi¤¤aæ raïesaæ gajabÃhura¤¤o Taæ chattagÃhÃdhipatiæ sasenaæ PalÃpayÅ yujjhiya gaïhi duggaæ 72. Tato vikikkhamma savÃbhinÅ so NÃvÃhi muttà kara santikaÂÂhaæ SaÇkamma tatra ÂÂhitakena daï¬Ã- Dhipena yujjhitva jale vijesi [SL Page 079] [\x 79/] 73. Atho parakkantibhujassa tassa So rakkhadivÃnabhidho sajÅvo Gokaïïamaccaæ asakiæ sacakkaæ RaïÃtisÆraæ samare vijesi 74. So ÃdipÃdo kira laÇkanÃtha SenÃninaæ jÃnapadavharaÂÂhaæ Pesesi so sÃjipavÅïako'va MahÃbhavaæ katva tahaæ taha'mpi 75. GantvÃ'ggahÅ taæ gajabÃhurÃjà DevÃdilaÇkÃdhipati'¤ca'maccaæ VerÅ nisedhÃya'pi dÃÂhabhÃrà Macca'¤ca pesesi bala'¤ca datvà 76 LaÇkÃdhinÃtho samaraæ hi tehi vattetva tejetva yagÃllaÂhÃnaæ GaïhÅ tato so gajabÃhubhÆpo' PÃyena taæ sassa vasa'mpi kattuæ 77. Paheïake tassa mahagghikÃni Accantabhatyà pahiïÅ sajÅvo So tÃni pesesi sasÃmino'tha DisvÃna tuÂÂho'ssa hi peseyÅ te 78. Niyoga'mÃgamma parakkamÃdi Bhujassa devo sacivo'tisÆro KÃÊassarorÆsaritÃya hÃri' MÃyÃma hatthadvisata'ntisattiæ 79. Taæ vitthata bbÅsati hattha matta MahodalÃbaddha'managgha setuæ KaÂÂhammaya'¤cÃ'pi catubbidhena Balena gantabba'makÃrayittha 80. SÃmantake keci tahaæ Âhapetvà Nikkhamma senÃpati tattha tattha MahÃhavaæ vattaya 'maggadugge Gahesi duggÃni nava'¤ca'kÃsi [SL Page 080] [\x 80/] 81 RÃjà sasÃmantaka rÃmanÅla- Giriæ pamokkhe api ta'nnihantuæ Pesesi terÅ nikaÂaæ ubho'tra PavattayiæsÆ dhajinÅ mahÃjiæ 82. SÃmantakaæ nÅlagiriæ sayodhaæ MÃretva yuddhamhi ka¬akku¬avhaæ Yodha'¤ca a¤¤e ca hi jÅvagÃhaæ Gahetva pesesi sasÃmino te 83. Mahinda macco sacivÃna'mesaæ Pavikkamaæ sutva'bhijÃtamÃno Puraæ'nurÃdhaæ panagayha demi Datvà paÂi¤¤aæ bala'mÃdiyitvà 84. GantvÃ'nurÃdhÃkhyapurÃvidÆre Vattetva yuddhaæ ripavo vijitvà GaïhÅ puraæ rohaïakÃdhipaccaæ Gato sa'mÃïÃbharaïo hi ra¤¤o 85. SÃmantakehÅ bahuso tadÃni Yujjhitva sampatta parÃjayo'ca Raïe manaæ cha¬¬hiya rÃjinÃ'mà Sandhi'Çkaritvà vasi ka¤ci kÃlaæ 86. Tato parakkantibhujassa thÃmaæ SutvÃna sandhiæ gajabÃhura¤¤o PahÃya sandhÃna'makà dipÃda- Varena vÃsa'Çkatavà tathe'va 87 LaÇkÃdhinÃthappamukhà camÅsà Pavattayuæ te gajabÃhunÃ'jiæ Puraæ palÃta'¤ca puÊatthisa¤¤aæ BhÆpaæ'gahesuæ atha jÅvagÃhaæ 88. Jayaddhatà maï¬alikà sayodhà Gehesu dvarÃni ca bhindiyÃ'suæ Vasuæ vilumpuæ pana nÃgarà te Maccà ca sambhÆya bhusaæ paruddhà [SL Page 081] [\x 81/] 89 GantvÃna mÃïÃbharaïopakaÂÂhaæ NivedayitvÃna'tha taæ pavattiæ ùyÃtu amhehi pagayha rajjaæ DemÃ'ti sÃhÃyya'mayÃcayiæsu 90. SutvÃna'maccehi ca mantiyÃ'suæ RÃjaæ pamocetu'mivÃ'gamitvà Vattetva yuddhaæ kaÂÂhina'mpi senaæ NÃsetva gaïhittha puraæ manu¤¤aæ 91. VÅtikkamitvà katipÃha'mitthaæ SÃmantake so gajabÃhura¤¤o Hantvà mahÅpaæ pana kÃrabhÃraæ PavesayitvÃ'ggahi vittarÃsiæ 92. Karaggata'Çkatva thira'nti rajja' Ma¤¤Ãya sÅghaæ dasanaggadhÃtuæ Sa'pattadhÃtu'¤ca samÃtara'¤ca Sarodha'mÃnÃpayi rohaïasmà 93. Hantuæ mahÅpaæ sakamÃtuyÃ'mà Raho sa'mantetva upakkamittha Upadduto so gajabÃhurÃjà SatÃïa'mÃyÃciya ÃdipÃdaæ 94 Pesesi guyhaæ'nucare'tikhinna mano vinaÂÂhesu balesu yuddhe Mocetu'metaæ kasiru'ttari'mpi Modetva'macce padavippadÃnà 95 SavÃhinÅ pesayi te pura'mpi Rodhetva yujjhitvi'bhabÃhurÃjà Pamocito tehi sajÅvakehi PalÃtavÃ'sÅ sa'hi koÂÂhasÃraæ 96 Pavattayanto samaraæ mahantaæ Raïe mate cakkapatimhi tatra Asakkuïanto vasitu'mpi dÃÂhà DhÃtu'¤ca pattaæ sakamÃtara'¤ca [SL Page 082] [\x 82/] 97 Suddhantaka'¤cÃ'diya rohaïaæhi Gato'si mÃïÃbharaïo sa'rattiæ MahÃhavaæ katva'sakiæ sahattha Gata'Çkata'¤cÃ'ggapuraæ'nukampo 98 SaÇghassa'nu¤¤Ãya mahÃdipÃdo DatvÃna dantibbhujarÃjino'tha Saka'¤ca raÂÂhaæ'pagato'si dhÅmà DayÃparattaæ'chariyaæ pabhussa 99 GaÇgÃtaÂaæ katva'tha rÃjadhÃniæ Sukhaæ vasÅ so gajabÃhu bhÆpo Tato'pi mÃïÃbharaïÃdipÃdo RÃjena sandhiæ pana kattukÃmo 100 PÃhesu'do'pÃyana'massa sandhi' Maniccha'mÃga¤chiya maï¬aliddiæ VihÃraka'mme pana rÃjaraÂÂhaæ Dinnaæ parakkantibhujÃdhipassa 101 PÃsÃïa piÂÂhamhi likhÃpayitvà GaÇgÃtaÂÃke nivasaæ tadÃni NipÅÊite'kÃyarujÃya rÃjà BÃvÅsavassÃni mato vasitvà 102 SambhÆya'maccà gajabÃhura¤¤o Athe'tumÃïÃbharaïo'ssa dÆte Sampesayuæ so matasÃsanaæ hi Sutvà parakkantibhujo bala'mpi 103 Sannayhu'pÃga¤chi puÊatthisa¤¤aæ Puraæ tato'maccagaïà sabhattà Rajjibhisekaæ'suvidhÃtu'mevÃ' YÃciæsu'nekabbidha dassanena 104 PaÂiggahetvà subhasÆcake taæ Nakkhattayoge makuÂaæ sirasmiæ DhÃretva rÃjÃbharaïÃbhibhÆsÅ Padakkhiïa'ÇkÃsi puraæ viyi'ndo [SL Page 083] [\x 83/] 105 Tato'pi mÃïÃbharaïÃdipÃdo Rajjatthiko'nekabalaæ gahetvà Sa rÃjaraÂÂhÃbhimukho payÃto Ra¤¤Ã parakkantibhujena vassaæ 106 Tahaæ tahaæ vattayi saæyugaÂÂha- Pa¤¤Ãsamatta'mpi ca tatra tatra Raïesu sampattaparÃjayo'va Manaæ jahÃsÅ samare'yatiæ so 107 Tato parakkantibhujà pajesà Mahabbhayà jÃtamayena phuÂÂho Maccantikasmiæ nijasÆnu'magga' MÃhuya kittissirimeghanÃmaæ 108 Sadà parakkantibhujena vutta Kkamena vatta'ssa'nukÆlako'va VatvÃna evaæ'sa'sahaæ'vatejaæ Para'ÇgamÅ loka'mimaæ jahitvà 109 Nisammatassaccayataæ sa'sÅghaæ BhÆpo parakkantibhujo vidhi¤¤Æ KittissirÅmeghakumÃrahÃri' MÃnÃpayÅ sannikaÂaæ yasassÅ 110. Atha saciva samÆho saÇgamitvà namitvà Naravativaraæ taæ yÃci moÊÅsiva'mpi Vihitu'subhamuhutte laÇka'mekÃtapattaæ Kariya dutiyavasse'kà dutiyÃbhisekaæ BhÃïavÃraæ tettiæsatimaæ ---------------- Iti sajjanÃnanda saævega janake dÅpavaæse pa¤carÃja dÅpano nÃma Tettiæsatimo paricchedo. [SL Page 084] [\x 84/] Catuttiæsatimo paricchedo. ------------------ 1 Pattà bhiseko vasudhÃdhipo so Vossagga saæsattamano'nukampo VassÃpayaæ cÃgapavuÂÂhi'maggaæ SampÆrayÅ jÅvamanassarÃni 2 hÃnantarÃ'dÃsya'rahesu pÅto Bheri'¤carÃpetva vaïibbake'pi SamÃharitvà puna tesu sammà Tadà tulÃbhÃra'madÃ'nucassaæ 3 Sampatthayaæ sÃsana suddhi vuddhiæ' Tekicchake duppaÂipatti yutte Vajjetva vaæsattitayaæ samagga' Makà payÃsena sahaæ sudukkhaæ 4 SÃlà catasso'pi catummukhà so KÃretva majjhe'nudinaæ purasmiæ Akampito bhikkhugaïassa pa¤¤o DÃnaæ pavattesi samatta yuttaæ 5 KÃretva'nekassatasaÇkharogÅ VÃsappayogga'mpi visÃla sÃlaæ Tadattha'maggosadha vitta dha¤¤a RÃsiæ ÂhapasÅ uda vejja vuttiæ 6 Tato parakkantibhujo pajeso NÃmÃvasesaæ nagaraæ puÊatthiæ KÃretu'mÃsuæ'rabhi rÃmaïeyyaæ VisÃlaka'¤cÃ'tha samantato hi 7 Parikkhipitvà pana khandhavÃraæ Purassa pÃkÃrabhicakkato hi Vitthiïïa pÃkÃra niyÆra'muccaæ KÃresi goraæ saradambudaæ'va [SL Page 085] [\x 85/] 8 Khudda'mpi pÃkÃratayaæ tato hi ParikkhipitvÃ'nukamaæ sa'racchaæ KÃrÃpayÅ gabbha sahassa sobhiæ PÃsÃdikaæ sabbadhi satta bhÆmaæ 9 Sa'vejayanta vha mahÅpa gehaæ MÃpesi rÃjà viya vissakammo SarassatÅmaï¬apa sa¤¤a vesma' MakÃrayÅ kappadumena bhÃsiæ 10 Sa'maï¬apa'ÇkÃriya rÃjavesÅ BhujaÇganÃma'¤ca sudhammatulyaæ Disampati mandirasantikasmi' MuyyÃnaka'ÇkÃrayi nandanaæ'va 11 Dhamme vinÅto sa'mahinda nÃmo' Macco'ggasaddhammasuphassitassa DÃÂhà bhadantassa tu va¬¬hanattha' ManuggahenÃ'vanipassa sammà 12 Suvaïïa chaddappaÂihÃra vÃta PÃnÆpasobhiæ bahi rantarÃÊe SusaÇkatÃ'neka vicitta kammaæ PÃsÃdaka'ÇkÃsi harÅgiriæ'va 13 Patibbatà rÆpavatÅ surÆpà VasundharÃdhÅsamahesikantà Suvaïïayaæ thÆpavaraæ mahantaæ MajjhepurekÃrayi dassaneyyaæ 14 TibhÆma pÃsÃdatayena sammà LaÇkÅkataæ sannikaÂe pavittaæ VeÊuvanesÅpatanavhakosi- NÃrabbihÃrattayanÃtha'maggaæ 15 Na'rÃjavesÅbhujaga'¤ca rÃja- KulantakÃkhyaæ vijitaæ tathe'va NÃnappakÃra bbisikhà vicittaæ KÃresi sÃkhÃnagarattaya'¤ca [SL Page 086] [\x 86/] 16 Pure puÊatthimhi sa'rÃjadvÃrà Dikaæ sa cÃtuddasadvÃrahÃriæ Purà tikhuddaæ purapuÇgava'¤ca Sajjesi dibbaæ nagaraæ viye'vaæ 17 VinÃsayuæ coÊabalÃ'nurÃdha- Pura'mpi taæ bhÆpati'macca'mekaæ ùnetva sammÃpaÂisaÇkharitvà YathÃpurà sajja samÃdisÅ so 18 Tato paÂiggayha mahÅpadesaæ Pura'ÇgamitvÃna yathe'vapubbe PÃkÃra racchopavanÃdi sabbaæ KÃresi'macco na cirena sÃdhuæ 19 ParakkamÃkhyaæ nagaraæ narindo LaÇkÅkata'ÇkÃsi purassirÅhi Tahaæ tahaæ'maccagaïà pajÃyo Gaïhantva'pÅÊetva'disÅ kara'nti 20 Matamhi mÃïÃbharaïe'ssa mÃtà SÃmantakÃnaæ sugalà girÃyo Nisamma sà dÃmarikÃ'va hutvà Raïaæ'rabhÅ ce'pi parÃjayo'ssa 21 Patta'¤ca dÃÂhÃpavara'¤ca dhÃtuæ SamÃdiyitvà varajambudÅpaæ PalÃyituæ sogatabhÆbhujassa Pesesi dÆte turitaæ tahiæ sà 22 ParakkamabbÃhu vasundharindo ¥atvÃna taæ cakkapatiæ sa'rakkhaæ ùnetva gantvo'bbhuta sattu dÃvà Nalaæ sunibbÃpaya pattivuÂÂhyà 23 Icce'va'mà dissiya datva senaæ NiyojayÅ rohaïakaæ payÃtuæ Tahaæ tahaæ so gatavà raïesu Laddhajjayo devimukha'mbhiga¤chi [SL Page 087] [\x 87/] 24 BhÆtÃdhikÃrippamukhe'tha senÃ- NÃthe'pi pÃhesi vijetave taæ MahÃbhava'¤cÃ'bhavi tesu'bhosu DhÃtudvayaæ yujjhiya gayha seÂÂhaæ 25 Nivedayuæ bhÆpatino ta'matthaæ SutvÃ'bhisitto'va'matena rÃjà Lahuæ panetuæ vara dhÃtu dvandaæ Pesesi dÆte sacivopakaÂÂhaæ 26 Sandesa'mÃkaïïiya'nÅka nÃthÃdhikÃrino dhÃtuyugaæ puÊatthiæ Pura'mpavesetumane'kamaccaæ RakkhÃya yojÅya mahÃmahena 27 Ma¤judhikÃrissa sakÃsa'mÃsuæ Sampesayuæ so'¤janakammanÃthaæ Paccuggamitvà mahati'¤ca pÆjaæ Pavattayaæ yojiya dhÃtuguttaæ 28 DhÃtudvayaæ sambhamapubbako'va Pesesi ra¤¤o tuvaÂaæ sakÃsaæ SutvÃna dhÃtvÃnayanakkamaæ so Mayà suladdhaæ vata jÅvita'nti 29 Pamodito bhÆpati sÅghasÅghaæ NahÃtavà so suvilepalitto Sumaï¬ito laÇkata sÆnu macca Purakkhato yojana matta ÂhÃnaæ 30 Paccuggamitvà paÂhame'va dhÃtu Padassane'nekamahagghikena MuttÃmaïÃdiccana bhÆrivatthu JÃtena mÃnetvu'da dhÃtu dvandaæ 31 AÇgÅrasasmiæ dharamÃni'ca'gge MudÃhi sandassita sambhamo'va Sabhaæsudhammaæ viya dantadhÃtu Gharaæ pure kÃriya sÃdhu majjhe [SL Page 088] [\x 88/] 32 DhajappatÃkÃdihi nijjarinda VÅthiæ'va pajjaæ samalaÇkaritvà KhaïÃpiya'ggaæ'rumaïiæ sugandha Cuïïena pÆretva tahaæ pasatthaæ 33 Va¬¬hetva sammà radadhÃtusÃmiæ CaÇgoÂakasmiæ ratanammayamhi hapetva taæ hemamaye samugge NidhÃya pattaæ pavara'¤ca dhÃtuæ 34 Sovaïïaye cakkacatukkakasmiæ PatiÂÂhite maï¬apake'sanasmiæ Va¬¬hetva gantvà nagaraæ mahena DÃÂhaggadhÃtussadanaæ vicittaæ 35 Va¬¬hetva dhÃtÆyugalaæ sapa¤¤o PuÊatthisa¤¤e nagare narindo Sabbatra so sattanisaæ padÅpa PÆjÃvidhi'ÇkÃrayi gÃravena 36 Tato sayodhà sacivÃ'ssa ra¤¤o mahÃhavaæ bhiæsanaka'Çkaritvà SajÅvagÃhaæ subhalaæ pamokkha- Macceha'mà gayha disampatissa 37 UpÃnayiæsÆ nikaÂaæ tathe'va NikkaïÂakaæ rohaïaka'Çkaritvà Atippamodo mahipo salokaæ So sÃsanaæ rakkhi dayo matÅmà 38 RÃma¤¤a laÇkÅya janà samattà Accantamittà pana sogatattà Vasiæsu dvÅsÆ visayesu bhÆpà Tathà sade'vÃ'su'mato sucetà 39 Ra¤¤Ã parakkantibhujena sandhiæ RÃma¤¤abhÆpo sucirÃgata'mpi TÃyaæ athe'kaæ samayaæ hi kaïïa- JapÃna'mÃkaïïiya bhÃratiæ so [SL Page 089] [\x 89/] 40 LaÇkinda dÆtesu ca dÅyamÃnaæ Vuttiæ purÃïaæ parihÃpayitvà VikkÅyamÃne'pi gaje bahiddhà MÃvikkiïantÆ'kari sammati'mpi 41 Satassa và rÆpiya tikkalÃnaæ Gajà sahassassa purà sukÅtà Dvayassa và tehi tayassa vÃ'pi Ito sahassÃna'tu vikkiïÅyà 42 DurÃsayo so parimÃïa'mevaæ hapesi vitta'¤ca karÅ ca nÃvà LaÇkesa dÆtehi vilumpayitvà Tesa'mpi'kÃ'nekavidhaæ papÅÊaæ 43 RÃma¤¤adesaæ'vanipo gataæ so VÃcissarÃceravaraæ tathe'va Taæ dhammakittiæ vidÆraæ sachidda NÃvÃya vissajjayi sÃgarasmiæ 44 Kambojadesa'mpati rÃjaka¤¤aæ LaÇkÃdhinà pesayi taæ pasayha RÃma¤¤arÃjÃ'vaharÅ sa'tena' Nekabbidhaæ kÃritavippakÃraæ 45 Sutvà parakkantibhujo sajÅve ùhÆya ra¤¤o arimaddanassa GÃhaæ'thavà hiæsanataæ vidheyyaæ IccÃ'ha so rosa sikhÅ paditto 46 Tahiæ Âhito so damiÊÃdhikÃrÅ PaïÃya mà yojayitÆ'payÃtuæ MahÃsajÅveha'la'micca'voca Sutvà pasanno'ssa giraæ mahÅpo 47 NÃvà ca'nekà satasaÇkhakÃyo SampÃdayitvà pana pa¤camÃsà SamÃharÅ pallava vaÇka titthaæ Samappahoïaæ cita sambala'mpi [SL Page 090] [\x 90/] 48 YuddhÃyudhà dopakara¤¤a'mÃsuæ SamÃharitvà sabale bhaÂese RaïÃya yÃtuæ damiÊÃdhikÃriæ SamappayitvÃ'disi ta'¤ca sabbaæ 49 TarÅsu Ãropiya taæ samaggaæ Samaæ'va pesesi samudda majjhe Rayena gacchaæ taraïÅ samÆho Taso sa'dÅpo nanu dissate'va 50 Taæsaæ viruddhena samÅraïena KÃci bbidesaæ pavisiæsu kÃci NaÂÂhà samudde 'katariÂÂhitÃ'pi BhaÂo'tariæsÆ kira kÃkadÅpaæ 51 Pavattayitvà samaraæ tahiæ te TaddÅpike gaïhiya jÅvagÃhaæ LaÇkÃdhinÃthassa padassayiæsÆ kitti ppuraddippamukhà suvÅrà 52 Te pa¤canÃvÃsu bhaÂà pavÅïà RÃma¤¤adese kusumavhatitthaæ SamotaritvÃna dhatà yudhÃ'suæ Raïa'ÇkarÃïà bhayajaæ kurÆraæ 53 Tahaæ'have'neka sahassa saÇkhaæ Balaæ hanantÃ'va maduddhate'bhà Sikhiæ khipannà pana gÃmakesu Rajjassa bhÃgaæ suvinÃsayiæsu 54 Samotaruæ ye damiÊÃdhikÃrÅ MukhyÃ'pi papphÃla samavha titthaæ BhÅma'Çkarontà samaraæ samaggà RÃma¤¤abhÆpa'¤ca vighÃtayiæsu 55 Sahatthagaæ 'tho ramaïa'Çkaritvà LaÇkissarÃïÃya taha'mpi bheriæ CarÃpayuæ tamhi bhayÃdhutà te SambhÆya sabbe'va sumantayitvà [SL Page 091] [\x 91/] 56 Sama'mpati'mhehi tu yÃvadicchaæ PaÂÂhÃyi'to 'bhe nayituæ karatthaæ LaÇkÃdhipassÃ'nugatÃ'va ÂhÃtuæ KÃmatta'mÃcikkhiya sambhamena 57 LaÇkÃmahÅpappaÂighÃnala'mpi NibbÃpayitvÃna dayÃya saÇgho KhamÃpayÃtu'vanipassa niccaæ' NusÃsakaæ bhikkhugaïaæ salekhe 58 PÃhesu 'mÃsuæ 'vanatÃ'va dÆte SaÇghassa vÃcÃya sanuddayÃya Mudutta'mÃgamma mahÃmahÅpo Sa'saccasandhÃna'makÃsi tehi 59 CoÊiyarÃjà kulasekharÃkhyo Raïatthiko vÃhiniyÃ'gamitvà ParakkamÃkhyassa'tha paï¬ura¤¤o Puraæ parundhÅ madhuraæ gahetuæ 60 Sa'jambudÅpe saraïÃraha'mpi RÃjaæ adisvà saraïaæ raïÃya YÃcitva laÇkÃdharaïÅsa¤attaæ PÃhesi dÆte tuvaÂaæ dharÃpo 61 Nisamma tesaæ vacanaæ sa'laÇkà Dhipo anÃthassa'pi appatiÂÂhà Nayujjate jÃtvi'ti mÃdisassa Vi¤¤Ãya laÇkÃpuradaï¬anÃtha 62 MÃretva rÃjaæ kulasekharÃkhyaæ Parakkamaæ paï¬upatiæ sarajje EhÅ patiÂÂhÃpiya'icca'voca So daï¬anÃtho mahipÃïa'mevaæ 63 SamÃdiyÃ'jikkhamavÃhinÅyà Purakkhato'pÃga mahÃdititthaæ Tadantarasmiæ kulasekharena GantvÃna paï¬ÆmahÅpaæ pura'¤ca [SL Page 092] [\x 92/] 64 Sayaæ gahÅta'nti suïitva ra¤¤Ã Taæ vaæsajassÃ'pi gahetvarajjaæ DetÆ'ti so'tho viniyojito'va Paï¬ussa raÂÂhe talabilla titthaæ 65 SamotaritvÃna tahiæ Âhite'piva PalÃpayitvà damiÊe'tra titthe SenÃnivesa'¤ca karÅya ghore CattÃri vattetva raïe pavÅro 66 Gantvà balaæ dÃmiÊakaæ hi pa¤ca SÃmantakehÅ saha pa¤ca yuddhe KatvÃna rÃmissara'maggahÅ so Tahiæ'have katva navÃ'tibhÅme 67 MahÃraïasmiæ dasame silÃdi- Meghappamukhyeva cha'tha pa¤cake ca SÃmantake jetvu'da dÃmiÊese RÃmissarà yojanikamhi ÂhÃne 68 PatiÂÂhita'Çga¤chi sa'kundukÃlaæ tatrÃ'bhavasmiæ damiÊe pahÆte gahetva laÇkÃya purà hi tehi VidÃrite kÃrayituæ'ruthÆpe 69 LaÇkÃdhipÃïÃyi'dha pesayitvà tahaæ parakkanti pura ppasiddhaæ SenÃnivesa'¤ca pabandhayitvà Punappunaæ ghoraraïa'Çkarittha 70 CoÊÅyake jetva'tha paï¬uraÂÂhaæ Hatthaggata'ÇkÃsi matassa ra¤¤o Paï¬ussa sÆnuæ malaye nilÅna' MÃnesi pesitva sa'lekhahÃraæ 71 Aki¤canassÃ'gamana'mpi vÅra- Paï¬ussa'dhÅrassa tadà vaditvà LaÇkà mahÃrÃja varassa laÇkà Puro sa'païïaæ pahiïÅ pasatthaæ [SL Page 093] [\x 93/] 72 SallakkhiyÃ'sesa bhiseka yogge PasÃdhanÃdÅni'pi pesayanto Rajje'bhisi¤cassu kumÃraka'nti PÃhesi dÆte duratikkamÃïo 73 HaÂÂho kumÃro hi paheïakaæ taæ ra¤¤o disaæ natva paÂiggahesi So daï¬anÃtho atha gaïhituæ sem- PonmÃri'mÃsu'Çgami vikkameso 74 Duggaæ purà gaïhitu'mÃgatÃ'pi Yujjhitva tibbaæ dvisamaæ gahetuæ CoÊà na sakkhiæsva'ridappadÃrÅ Te sÅhalÃ'ddhaæsa'mahassa kÃlaæ 75 NÃ'tikkamitvà varaïe duve ca Bhinditva cattÃri ca gopurÃni Duggaæ paviÂÂhà satasaÇkhiye'pi MÃretva'neke damiÊe'ggahesuæ 76 Atho parakkantabhujena ra¤¤Ã JagajjayÃkhyo dhajinÅ patÅ'pi NÅto upatthambhayituæ'sa laÇkÃ- Purantikaæ so samare pavÅro 77 SamÃgato 'bho'pi tahaæ tahaæ hi ParÃjitaæ taæ samaresva'tho'pi RaïÃyu'pÃgaæ kira rÃjinavhaæ Puraæ pasajjaæ kulasekharÃkhyaæ 78 BhÆpaæ palÃpetu'maraæ purasmà BahÅ'bhavaæ bhiæsanaka'Çkariæsu BhÅtà sabhÆpà damiÊà puranto PidhÃya dvÃrÃni Âhità ahesuæ 79 Te daï¬anÃthappamukhÃ'tidakkhà Yodhà sasajjà varaïaæ purassa DvÃra'¤ca bhetvà pana rÃjinanto Patvà balaæ dÃmiÊakaæ nihantvà [SL Page 094] [\x 94/] 80 Puraæ'gahesuæ kulasekharavho RÃjà palÃto sahasà purasmà LaÇkissarÃïÃya tu vÅrapaï¬uæ Rajje'bhisi¤cetu'mathÃ'rabhiæsu 81 Bheriæ carÃpetva pure samagge SÃmantake cakkapurakkhate'pi Te sannipÃtetva'bhiseka'maggaæ KÃrÃpayuæ paï¬ukumÃrakassa 82 Atho palÃto kulasekharo so YuddhÃya senaæ pabalaæ cinitvà DuggÃ'gamitvÃ'dhipatihi saddhiæ ParÃjito sÅhalikehi yuddhà 83 Tato saseno sakamÃtule dve Tesaæ bala'¤cÃ'pi bahÆhaye ca Gahetva coÊÃdhipatÅ samatte Agà palaÇkoÂÂa sama¤¤a ÂhÃnaæ 84 LaÇkÃpuravho ca jagajjayo ca Gantvà tahaæ yujjhiya tena yodhe GhÃtetva rÃja'¤ca palÃpayitvà SÃtaæ palaÇkoÂÂa 'maraæ'gahesuæ 85 Taæ sÅhalÅyÃ'pa'nu bandhayantà Vinibbhayà te caturà ca coÊaæ GantvÃna yujjhitva'tha coÊa senà GhÃtetva rÃjaæ kulasekharÃkhyaæ 86 PalÃpayuæ ponamarÃvatÅyà ParÃjaye'so carimo'ssa nÆna LaÇkÃpure bhÅmaparakkamo so Sa'sampahÃrabbijayaggahÅtaæ 87 Vasaæ'Çgatassa'gga yasa nnigÃla- DharÃyarassa ddadi coÊadesaæ AkaïÂaka'Çkatvu'dapaï¬uraÂÂhaæ Sato parakkanti bhujassa ra¤¤o [SL Page 095] [\x 95/] 88 KahÃpaïe savhasamaÇkite'va RaÂÂhe tahaæ voharituæ niyujja CoÊà ca paï¬Ævijità gahÅte BhÆrÅ manusse karino haye ca 89 Pesesi laÇkaæ tuvaÂaæ tadÃni RÃjà parakkantibhujo vijetà Sapaï¬uraÂÂhajjitisÆcakaæ hi KatvÃna paï¬ubbijaya'nti gÃmaæ 90 BhovÃdinaæ positacÃgaveto Ta'middha'maggaæ'khilakÃlika'¤ca Katvà adà dÅnahite patiÂÂho KadÃ'diso dissati'dÃtadabbo 91 Vidita vanipatÅ bhà nanta dappugga kumha PuÂanabalamigindekapparakkantabÃhu Dharaïipati silokÃyÃ'jiyà so jayaggaæ Samabhilasi tu rajje gaïhituæ no nikantyà BhÃïavÃraæ catuttiæsatimaæ ---------------- Iti sajjanÃnanda saævega janake dÅpavaæse mahà parakkamabÃhubhÆpatidisÃvijayÃdidÅpanonÃma Catuttiæsatimo paricchedo. [SL Page 096] [\x 96/] Pa¤ca tiæsatimo paricchedo. ------------------- 1 Atho mahÅpo samara ssama'mpi Vinodayitvà muni sÃsanassa Suddhi'¤ca vuddhiæ sucira ÂÂhiti'¤ca Sa'kattukÃmo vinaye naya¤¤uæ 2 Sataæ mahà kassapa thera pÃdaæ Dhura'Çkaritvà parisuddha sÅlaæ Vaæsattaye bhikkhu gaïaæ pavittaæ SusannipÃtetavu'pasampa da'¤ca 3 KÃretva vassaæpati sabba saÇghaæ Sambuddha kÃle'va pavattayittha AdhÅ'ritaæ ka¤ci'pi sÃsanassa Lokassa vuddhi kiraya'massa ra¤¤o 4 BhÆpo'sabhÆrÅ sata saÇkhiyÃnaæ Tappassinaæ jetavanaæ vihÃraæ Nidassituæ jetavanassiri'va KÃresi citra ati vimhitaæ'¤ca 5 SÃrÅsÆta tthera varassa tatra Sahammiyaggabbha sulaÇkata'mpi PÃsÃda'magga'¤ca tivaÇka bimba SÃmissa tannÃma gharaæ mahagghaæ 6 KÃresi nettagga rasa¤ja naæ'va Miginda rÆpÃdihi bhÃsura'mpi VaÂÂaæ subhaæ selamayaæ vicittaæ Dantagga dhÃtu ssadanaæ visÃlaæ 7 Tahiæ ghare pa¤ca sata'¤ca vÅsa' MÃÊÃhaïavhaæ pariveïa ma'ggaæ KÃresi tattho'ru subhadda rÆpa- Vatya gga thÆpe ca duve mahindo [SL Page 097] [\x 97/] 8 Tato'pi laÇkÃtilakaæ paÂÅmÃva Ghara'¤ca savhaæ paÂimaæ Âhita'¤ca SajÅva buddhà yatakaæ manu¤¤aæ KÃresi laÇkà tilako matÅmà 9 SÅmaæ mahantiæ api khaï¬a sÅmà Tisso ca bandhÃpayi pacchima'¤ca SalaÇkataæ'rÃma'mathu'ttaraæ so KÃresi 'rÃma¤ca vibhediya'ddiæ 10 Sa'paï¬u rajjà damiÊe gahÅte VisÃlatÃya ttisatÃdhika'¤ca Sahassa hatthaæ damiÊoru thÆpaæ KÃresi kelÃsa'mivÃ'para¤ca 11 SuvaïïamÃlÅ ca'bhayaddiko'ca So jetavanyaæ maricà di caÂÂi ThÆpe vare neru sarikkhake'te Vasundharindo paÂisaÇkharittha 12 RÃjà purà coÊa vidÃrita'nnu Hatthassataæ'keka mukhà samantà Vitthiïïakaæ tattaka'muccato'pi PÃsÃïa thamhe chasataæ sahassaæ 13 NidhÃya gabbhassata saÇkhiyehi VibhÆsitaæ sobhana nekabhÆmiæ Taæ lohapÃsÃdavaraæ manu¤¤aæ KÃresi kÃmaæ 'chariyÃvahantaæ 14 So saÂÂhi pÃsÃdapabhÃsuraæ hi Sepaïïipupphavhaya yÆpa 'maggaæ NaÂÂha'mpi pÃsÃda varaæ mahinda- Senà sama¤¤aæ pana kÃrayittha 15 Parakkameso vanipo matÅmà Sa'rÃja raÂÂhamhi tahaæ tahaæ hi KÃresi ye'kÆna sataæ nave'pi ThÆpe ca tesattatimatta cetye [SL Page 098] [\x 98/] 16 Sataæ mahÅpo chasahassaka'mpi BimbÃlaye sampaÂisaÇkharitvà Nave ca jiïïe tisataæ paÂÅmà Gehe ca kÃrÃpayi suddha buddhi 17 Chasatti '¤cÃ'pi catussataæ hi NÃnappakÃrappaÂima'kkha hÃrÅ VÃse yatÅnaæ dvisata'¤ca tiæsaæ KÃresi vÃsattha'masesapÅne 18 Rammà chapa¤¤ÃsatidhammasÃlà KÃresi rÃjà nava caÇkameva Sata'¤ca cottÃÊisa gopurÃni Tathà sataæ dvÃnavutiæ vicitre 19 PupphÃsanoke caraïe ca satta SaÂÂhi'¤ca'tho terasa deva vesme ùgantukatthaæ'pavane manÃpe Sa'bÃrasa kkÃrayi vikkamindo 20 SÃlÃ'tithinaæ dvisata'¤ca tiæsaæ KÃresi citrà vara dhamma sÃlà EkÆnatiæsa'¤ca guhe 'katiæsaæ Pa¤co'pavanyo ca tithÅna'sÃlà 21 Pa¤¤Ãsa'mekaæ sura mandirÃni NavÃdhikaæ sattati'meva jiïïe Tato ca a¤¤e paÂisaÇkharitvà MahÃsayo sa¤cini pu¤¤a'mevaæ 22 DayÃparo so vijite'tra sassa Samiddhi siddhi'¤ca'bhipatthayÃno VÃpiæ parakkatti samudda sa¤¤a' Ma¤¤aæ samuddaæ viya vissuta'¤ca 23 VÃpiæ parakkantitaÊÃkanÃmaæ ParakkamassÃgarasavhavÃpiæ Saraæ mahindÃditaÊÃkasa¤¤aæ KÃrÃpaya'¤¤Ã pacuro'ru vÃpÅ [SL Page 099] [\x 99/] 24 Sahassa'mekÃdhikasattati'¤ca Catussataæpallalake matÅmà KÃresi rÃjÃmaïibhÅrakÃdi MahÃsare pÃkatika'¤ca jiïïe 25 Sa'satta saÂÂhi'¤ca catussata'mpi NaÂÂhà nuvÃpÅ ca bahÆ saresu JiïïÃni ÂhÃne tisataæ sahassaæ Thira'¤ca pa¤ca nnavutiæ manu¤¤aæ 26 BandhÃpayÅ khuddaka mÃtikÃyo Pa¤ca ssata'Çkà catutiæsati'¤ca TÅni ssataæ kho tisahassamattà NaÂÂhÃ'pi'kà pÃkatikà mahÅpo 27 VibhÆsitaæ puppha phalÃkulahi TerÆhi kÃresi sa'nandanavhaæ UyyÃna'maggaæ atha nÃÊikera RambhÃdi sÃle pati lakkhaka'mpi 28 Ekeka vaggà pana ropayitvà Lakkhavha'muyyÃna'makÃrayÅ taæ Atvattha sa¤¤Ãya suvissutaæ so SaÇghassa'dÃnÅ yasasa'gga yÃto 29 UyyÃna khÃtehi'parehi laÇkaæ SalaÇkata'Çkà sa'tha laÇka nÃtho Tahaæ tahaæ no yuva rÃja raÂÂhe KÃresi'neka bbidha kicca jÃte 30 SajÃtaÂhÃne sata vÅsa hattha TuÇga'¤ca sÆtÅghara thÆpa rÃjaæ BÃvÅsa cetye ca sata'¤ca bimbà Laye guhÃpa¤cadasa'ssu'kÃsÅ 31 Sa'rohaïasmiæ janikÃya sassa SusÃna ÂhÃne pana khÅra gÃme ùrohato hattha sata'¤ca vÅsaæ KÃresi thÆpaæ ratanÃvalivhaæ [SL Page 100] [\x 100/] 32 ThÆpe vare soÊasa satta bodhi- Gehe ca koÂÂhe puna tattake'pi Citre titÃÊÅsa dvibhÆma bimbà Laye ca kÃresi dvidhammasÃlà 33 ThÆpe ca bimbÃvasathe ca bodhi- KoÂÂhe ca dhÃtÆ nilaye guhÃca DÅghe ca yÆpe vara dhamma sÃlà Sa'caÇkame vÃsa ghare maroke 34 ùgantukoke varaïe ca dvÃra- KoÂÂhe ca potthÃvasathe 'pareca SaÇkhÃrayitvà uruvela sa¤¤e MahÃsare khuddakavÃpiyoca 35 Bandhesi pÃsÃïamayà païÃlÅ KÃretva bhÆrÅ matimà cirassaæ Pavattinaæ sÃsanaloka'mÃsu' MakÃrayÅ vikkama sÃli bhÆpo 36 Sataæ pasattho suta kassapavho DhÅmà mahÃsÃmi tipeÂake ca Satthantarasmiæ nipuïo'va bÃlÃ- Vabodhana'ÇkÃsi pajà hitÃya 37 Sa'laÇkiko dhamma yaso vipassi RÆpÃvatÃrassuta sakkatÅyaæ Ganthaæ varaæ vyÃkaraïaæ 'sa ra¤¤o KÃle pasatthaæ vyaracittha sabbhi 38 Itthaæ visuddha matimà sakala'mpi laÇka' MÃrÃma thÆpa paÂimà ghara gabbharehi VejjÃlayà tithi nikÃya sudhamma sÃlà UyyÃna khÃta sarasÃdihiva'laÇkarittha 39 Dibbà surà sura raïe'tipurà jiniæsu Yuddhaæ sace puna'pi hehiti rajjato'ssa Tettiæsame siri parakkamabÃhurÃjaæ Vasse pavÅra pavaraæ nu samavhayiæsu [SL Page 101] [\x 101/] 40 KÃme samappita mane vibudhe pamatte NÃnÃvidhesu kusalesu hitÃvahesu SikkhÃpituæ diva'magà viya pu¤¤asippÅ Kasmà nu patthivacaraæ na samÃdiseyyuæ BhÃïavÃraæ pa¤ca tiæsatimaæ. ----------------- Iti sajjanÃnanda saævega janake dÅpavaæse mahà parakkama bÃhu bhÆpatino Loka sÃsana kicca dÅpano nÃma pa¤catiæsatimo paricchedo. [SL Page 102] [\x 102/] Chattiæsatimo paricchedo. ----------------- 1. Tadaccaye tassa ra¤¤o-bhÃgineyyo sahassake SattasatekatÃlÅsa-mite sambuddha hÃyane 2 Sato vijayabÃhÆ'ti-vissuto dutiyo sudhÅ LaÇkà dÅpe patthivo'si-kavi ketu yaso cayo 3 Tadà dayo parakkanta-bhujindena damÃya ca KÃrà gÃresu nikkhitte-jÅve mocesi modato 4 KurumÃno rÃja savha-manvatthaæ'va sakaæ sakaæ Tesaæ tesa'madà gÃma-kkhettÃdiæ sa'disampati 5 ùdiæ vijaya bÃhÆ'va-papità sassa mÃgadhaæ Pesetvà ramaïindassa-lekhaæ sakhyaæ ghaÂesi so 6 SÃsanaæ joyatÅ bhikkhÆ-'paÂÂhahÅ paccayehi ca Manu nÅti'mavokkamma-lokaæ ra¤jesi vatthuhi 7 Parakkama bhujaæ rÃja-mupagantuæ'va mÃtulaæ Cinanto vividhaæ pu¤¤aæ-samaæ rajja'makà pabhÆ 8 Mahinda sa¤¤o kÃliÇgo-mittaddÆbhi mahÅpatiæ GhÃtetvà rajja'makari-pa¤cÃhaæ sammatiæ vinà 9 Mahindaæ chaÂÂhamaæ hantvÃ-ra¤¤o vijaya bÃhuno KittinissaÇka nÃmo'pa-rÃjà kÃliÇgiko tato 10 Pattà bhiseko so rajje-puÊatthi pura puÇgave SilÃmayaæ danta dhÃtu-ghara'ÇkÃresi bhÆbhujo 11 Khaï¬a phullaæ saÇkharitvÃ-ratanÃvali cetiyaæ SalaÇkarittha sovaïïa-thÆpikÃya naruttamo 12 SÃbhidhÃnaæ vihÃra'¤ca-pÃsÃda sata bhÆsitaæ KÃretvà bhikkhu saÇghassa-nÅyyÃtayi mahÃsayo 13 Hema sajjhu bbhÃsabhitti-thamhÃtimattÃbhÃsuraæ KambucchaddiÂÂhikaæ kantaæ-hiÇgulammayabhÆmikaæ 14 KÃretvà jambukoÊavhaæ-vihÃraæ tatra citrakaæ PatiÂÂhÃpesi paÂimÃ-sovaïïiyà tisattatiæ 15 Tato soïïa girÅ jambu-koÊo'ti vidito tahiæ Ra¤¤o dÃrumayaæ bimbaæ-kammanta paridÅpakaæ [SL Page 103] [\x 103/] 16 Disampati manakkÃraæ-Âhapesa'jjÃ'pi dissate Pa¤cakkhattuæ pativassaæ-tulà bhÃra'madà sato 17 Soïïa tissaæ maïicoraæ-gaÇgà taÂavhayaæ padiæ VÃpiyo tà pabandhesi-sadà jana hite rato 18 Dakkhiïe sindhu dese'va-likhitvà tambasÃsane GÃma bhÆmi ppadÃnaæ hi-Ãdi'mÃrabhi bhÆbhujo 19 VidhÃya vividhaæ pu¤¤aæ-navame hÃyane dayo Nara devo deva piyo-gami deva sahavyataæ 20 Tadaccaye tassa suto-vÅrabÃhu disampati Katve'kaæ'va nisaæ rajja-'mÃyuæ jahÃsa'kÃmato 21 Akà vikkamabÃhÆ'ti-patthivo dutiyo atho KittinissaÇka bhÆpassa-rajjaæ mÃsattayaæ'nujo 22 Hantvà taæ kittinissaÇka-rÃjino bhaginÅ suto NavamÃsaæ'vanipati-rajja'Çkà co¬agaÇgako 23 Tassa cakkhu'ppÃÂayitvÃ-'vanipaæ apanetva'tho Kitti senà patÅ ra¤¤o-parakkama bhujassa tu 24 KÃresi tisamaæ rajjaæ-lÅlÃvati mahesiyà Tade'va racayÅ kabba-tilakaæ koci paï¬ito 25 Tato yÃhasa mallavho-okkÃsa kulajo pabhÆ Dvicassaæ rajja'makari-ta'mpanetvà mahabbalo 26 ùyasmanta vha senÃnÅ-kittinissaÇkadeviyà KaÊyÃïavatiyà rajjaæ-kÃrÃpayi chahÃyanaæ 27 Sà rÃjinÅ païïa sÃla-gÃme saka sama¤¤ikaæ VihÃra'ÇkÃrayÅ khandhÃ-vÃrÃbhijana sambhavo 28 ùyasmanto camupati-valligÃme vihÃrakaæ SanÃmapariveïa'¤ca-kÃresi kusalatthiko 29 Catubbaïïa'¤ca saÇkiïïaæ-katvÃ'saÇkiïïakaæ tadà DhammÃdhikaraïa'nnÃma-niti sattha'makÃrayÅ 30 AthÃ'yasmanta senÃnÅ-dhammÃsoka samavhayaæ TemÃsikaæ'bhisi¤citvÃ-samaæ rajjaæ vicÃrayÅ [SL Page 104] [\x 104/] 31 Tato kumÃro'ïÅkaÇgo-sabalo'gamma coÊato PuÊatthi nagarÃdhÅsaæ-dhammÃsokaæ mahÅpatiæ 32 SÃyasmantaæ nihantvÃna-so sattarasavÃsaraæ Rajja'Çkà atha tasse'va-camÆnakka balÃdhipo 33 HantvÃ'ïikaÇga mahipaæ-purà rÃjiniyà samaæ KantÃya lÅlÃvatiyÃ-rajja'ÇkÃrayi sundaraæ 34 Tato lokissara khyÃto-bhÆbhujo'dÃya dÃmiÊaæ ùgammi'dha'khilaæ laÇkaæ-savase vattayaæ pabhÆ 35 Nava mÃsaæ sÃsi rajjaæ-puÊatthi nagare subhe Tadà parakkanta camÆ-pati rÃja gga deviyà 36 LilÃvatyà satta mÃsaæ-rajja'ÇkÃrÃpayÅ puna AthÃ'gamma parakkanta-paï¬u rÃjà savÃhinÅ 37 LÅlÃvatiæ'panetvÃna-senÃpati'¤ca vikkamaæ Rajja'ÇkÃsi tivassaæ sa-'puÊatthi nagare vasaæ 38 Atha laÇkà pajà jÃta-kibbisene'va sabbaso LaÇkà laÇkÃra pÃsÃda-phuliÇga sannibho pabhÆ 39 KÃliÇga vaæsajo mÃgha-nÃme'ko patthivo balova Catu vÅsa sahassa cci-yodhe'dÃyi'dha'gamma so 40 LaÇkà rajjaæ nipÅÊetuæ-niyojesi tahaæ tahaæ Tato kharà mahà yodhÃ-'maccÃnaæ'chindayuæ dhanaæ 41 VihÃre paÂimà vÃse-dhaæsesuæ pubba rÃjunaæ Kitti gatta nibhe tuÇge-ratanÃvalÅ mukhyake 42 PÃtentà cetiye dhÃtu-satthussa'ntaradhÃpayuæ Mocetvà rajjuto seÂÂha-potthake vikiruæ tadà 43 Bhinditvà dhÃtu gabbhe ca-dhanasÃraæ samaggahuæva Loka'¤ca sÃsanaæ yodhÃ-nÃsayuæ mÃraseni'ca 44 Nirundhiya puÊatthi vha-puraæ paï¬Æ parakkamaæ Patthivaæ parigaïhitvÃ-tassu'ppÃÂiæsu locane 45 Muttà maïi veÊuriyÃ-dikaæ vittaæ vilumpayuæ KÃliÇga mÃghaæ rajje'ha-'bhisi¤ciæsu yathà ruci [SL Page 105] [\x 105/] 46 LaÇkaæ hattha gata'ÇkatvÃ-puÊatthi nagare vasaæ LaÇkà laÇkata kantÃya-kudiÂÂhi visa lakkhaïe 47 Janaya'¤ca catu bbaïïaæ-saÇkiïïa'makarÅ tadà GÃma kkhettÃdikaæ sabbaæ-sÅhalà dhÅna'muttamaæ 48 SakÅyÃna'madÃpesi-vihÃrà yatanÃni ca Pariveïe ca yodhÃnaæ-vÃsÃya parikappayÅ 49 Tadà mahÃsayà therÃ-dayà vÃcissarÃdayo BhÅtiyà mÃghato danta-dhÃtuæ patta'¤ca satthuno 50 SamÃdiya puÊatthivha-purà kuntamalavhaye Dese nidhÃya ÂhÃnamhi-kheme pÃra'Çgamuæ sayaæ 51 Pasayha me'vaæ katvÃna-mÃgha nÃma mahÅpati LaÇkà rajja'makÃresi-saævacchare'kavÅsatiæ 52 Tadantare durà rohe-'rÃtÅhi subha pabbate Puraæ katvà subho sena-pati tattha vasaæ disaæ 53 SÃsana'¤ca susaærakkhÅ-govindaddimhi rohaïe Puraæ katvà bhuvenaka-bhujo'dipÃda bhÆpati 54 Vasaæ tahaæ sÃsana'¤ca-raÂÂhaæ pÃlesi bhattiyà SaÇkha nÃmo cakka pati-maïimekhala vissÆte 55 Vijite tuÇga gaÇgÃdi-doïiddimhi puraæ varaæ KÃretvÃna vasaæ tamhi-gopesi loka sÃsanaæ 56 Lambakaïïakula bbhÆta-saÇgha bodhi tvayÃgato RÃjà vijayabÃha vhova-ribhayÃ'tha tahiæ tahiæ 57 Vana dugga'mupÃgamma ciraæ tattha vasaæ sayaæ Vanni rÃjattanaæ patvÃ-'macce sihalike'khile 58 Savase vattayaæ sassa-senÃya parivÃrito Nikkhamitvà tato'rÃti-balaæ saæyugasajjitaæ 59 Dhaæsayanto yathÃkÃmaæ-nivasante tahiæ tahiæ PalÃpesa'khile yodhe-dÃmiÊe'pitato tato 60 Jambudoïi cale katvÃ-mÃyÃraÂÂha'makaïÂakaæ VidhÃya nagaraæ rammaæ-rajja'ÇkÃsi vasaæ tahaæ [SL Page 106] [\x 106/] 61 Suto vijayabÃhÆ'ti-tatiyo dharaïissaro Purà pÃraæ gate there-vÃcissaravhayÃdayo 62 Pesetvà sacive'bhi¤¤e-puna'vhÃpesi sambhamaæ NatvÃ'gate mahÃthere-pucchi dhÃtudvayaæ kuhaæ 63 Asukasmi'nti vutte tu-pitiyà puïïa mÃnaso Purakkhatvà mahÃthere-sa'kuntamalayà calaæ 64 Saseno'gami dÃÂhà ca-patto dhÃtu yugaæ tahaæ DisvÃ'matÃbhisitto'va-mahena mahatà sutaæ 65 Jambudoïi puraæ netvÃ-mÃlÆra sikharu'ïïate PÃkÃra gopurà dagga-parihÃra sama¤¤utaæ 66 DivÃgataæ vyamha'miva-dÃÂhÃdhÃtu gharaæ varaæ KÃretvà tattha va¬¬hesi-dhÃtu dvandaæ sa'pu¤¤avà 67 DhÃtu tÃïà dhissarÃnaæ-yatÅnaæ sÃdhu sÅlinaæ NÃnà pÃsÃda sambhÃsaæ-saÇghà rÃma'¤ca kÃrayi 68 Datvà dÃna gga vaÂÂa'¤ca-paÂÂhapÅ'nuddayo tadà PÆjà vidhiæ pavattetuæ-vavatthÃpayi patthivo 69 NÃsitÃnÃ'rÅhi dhamma-pasattha bahu potthake SutvÃne'ti sÃdhu sÅgha-lekhanÃbhi¤¤ake tato 70 Saddhe pasanne pacure-sannipÃtetva bhÆpati LikhÃpayÅ tepiÂakaæ-sammà sambuddha bhÃratiæ 71 Asamaggaæ samagga'¤ca-kÃretvà bhikkhunaæ gaïaæ SattÃha'mupasampatti-maÇgalaæ kÃrayÅ sudhÅ 72 KÃresi saka sa¤¤Ãya-'rÃmaæ vijaya sundaraæ Tato vattala gÃmasmiæ-vihÃraæ vijayabbhujaæ 73 KaÊyÃïi nÃme viddhastaæ-vihÃre damiÊehi so BandhÃpetvà mahà thÆpaæ-kÃresi soïïa thÆpikaæ 74 Tathe'va mÃyà raÂÂhasmiæ-jiïïe ca paÂimà ghare VihÃre pariveïe ca-pÃsÃde paÂisaÇkhari 75 Ra¤¤o parakkanta bhujo-bhuvaneka bhujo sutà Tesu parakkanta bÃhuæ-'trajaæ sapu¤¤a lakkhaïaæ [SL Page 107] [\x 107/] 76 SaÇgha rakkhitÃbhidhÃna-mahà sÃmi padhÃnake NÅyyÃdetvÃna saÇghasmiæ-vijayabÃhu bhÆbhujo 77 Puna tassÃ'pi dÃÂha gga-patta dhÃtu yugaæ tathà SaÇgha'¤ca sakalaæ laÇkaæ-nÅyyadetvÃ'nusÃsayÅ 78 Vidita samaya sattho pu¤¤a pÆgaæ cinitvÃ' Yati phala'miti kaÇkhaæ laÇka pÃmokkha khette Naravara varabÅjaæ nikkhipitvÃna nÃka' Magami catu samaæ so patthivo katva rajjaæ. BhÃïavÃraæ chattiæsatimaæ. --------------- Iti sajjanÃnanda saævega janake dÅpavaæse cuddasa rÃja dÅpano nÃma Chattiæsatimo paricchedo. [SL Page 108] [\x 108/] 1 Atho tassa'ccaye ra¤¤o-parakkamabhujo suto Dutiyo sahasse satta-sate catunavutime 2 HÃyena paÂhamaæ rajjÃ-bhiseka maÇgalaæ varaæ KÃresi jambudoïÅyaæ-purisaæ mahatà mahà 3 So kalikÃlasÃhicca-sabba¤¤Æ paï¬ito iti Sama¤¤aæ'labhi pa¤¤Ãta-paï¬itattà disampati 4 Yuvarajje'bhisi¤citvÃ-bhuvanekabhujaæ'nujaæ RajjabhÃga'madà tassa-sirimà dharaïissaro 5 VidhÃtukÃmo dasana-dhÃtumÃnana 'mÃdito RÃjamandira¤attasmiæ-dÃÂhÃdhÃtugharaæ varaæ 6 KÃretvÃ'nagghikaæ dÃÂhÃ-dhÃtuæ mÃÊuva pabbatà SamÃnesi jambudoïi-puraæ mahussavena so 7 YathÃkkamaæ maïisoïïa-sajjhumayakaraï¬ake tayo kÃresi dhÃtussa-maïinà dhÃraka'mpi ca 8 Tato dhÃtumahaæ katvÃ-dÃÂhÃdhÃtuæ sapÃïinà SamÃdaraæ samÃdÃya-saÇghamajjhamhi satthuno 9 Guïaæ saævaïïayaæ sacca-kiraya'Çkà pÃÂihÃriyaæ DÃÂhà dhÃtu sÃmi varo-sÃdhu dasseyya me iti 10 Ta'Çkhaïa¤¤e'va dasana-dhÃtu kararavindato VehÃsa'muggamitvÃna-canda lekhe'va pÅvaraæ 11 MÃpetvà mÃrajÅ rÆpaæ-chabbaïïa buddha raæsiyo VissajjetvÃna kasiïa-pura'mohÃsiya'bbhutaæ 12 PÃÂiheraæ padassetvÃ-sajanaæ mahipaæ bhusaæ VimbhÃpayanti nabhaso-'ruyha ra¤¤o kareÂhito 13 JÅvitaæ vata me ajja-saphala'nti mudà vadaæ DhÃtu pÃdaæ samuggesu-va¬¬hetvà paÂipÃÂiyà 14 PatiÂÂhÃpiya dhÃtvagga-karaï¬aæ dhÃtu mandire DhÃtupÆja'ÇkÃsi rÃjÃ-sattÃhaæ modamÃnaso 15 Tato mahÃjanà sabbe-sabhikkhÆ maharÃjini PasannÃ'tisayaæ'hesuæ-patÃpÃvanatÃ'ttano [SL Page 109] [\x 109/] 16 Sesà narÃdhipà tassa-païïÃkÃrÃni pesayuæ Tesaæ camÆ sasenà ca-sannipÃtetva ekato 17 SenÃnivese kÃretvÃ-tatra tatra Âhite hi ca BalakkÃra'Çkarontehi-dÃmiÊehi viyujjhiya 18 So'ppÃÂetvÃ'rÃti ra¤¤a-thambhaæ samÆlakaæ lahuæ NikkaïÂaka'Çkà siriyÃ-laÇkÃvanitalaÇkitaæ 19 KÃretu'middhaæ laÇkaæ tu-samÃraddhe'ssa rÃjino Vasse'kÃdasame canda-bhÃnÆ'ti vidito tadà 20 JÃvake'ko mahÅpÃlo-laÇka'motari senayà Maya'mpi sogate'tya'mha-mÃyaæ vidhÃya jÃvakà 21 Yodhà visa vididdhehi-bÃïehi diÂÂhadiÂÂhake Jane nipÅÊayantà te-nÃsayuæ laÇka maï¬alaæ 22 RaïÃya jÃva yodhehi-vÅrabÃhu dharÃpatiæ BhÃgineyyaæ sahabalaæ-pesesi sÅhavikkamaæ 23 DÃruïo so vÅrabÃhu-sobbhÃnu raïa pesalo CandabhÃnuæ bhusaæ rundhÅ-saæyugambarapaÇgane 24 Yodhe pavÅre laÇkÅye-niyojÅya tahaæ tahaæ Yujjhitvà jÃvake yodhe-ghÃtetvà secake bhaÂe 25 PalÃpesi atho deva-puraæ gantvÃna kesavaæ Dibbaæ natvÃ'bhipÆjesi-tahaæ nandana sa¤¤akaæ 26 Pariveïa'¤ca kÃretvÃ-jambudoïi puraæ puna Gantvà parakkantibhujaæ-passi rÃjÃ'pi pitimà 27 Tato mahÅpati loka-sÃsanodayike subhe Kicce'rabhÅ kÃrayituæ-dayà sampuïïa mÃnaso 28 PurÃ'rÃtÅha'vahaÂe-'nvayappaveïike subhe GÃma kkhettà dayo tesaæ-tesaæ dÃpesi sÃminaæ 29 VihÃra cetiyà yatte-bhoge pÃdà sanantane PanodiyÃ'lajjÅ gaïaæ-sÃsanaæ parisodhayÅ 30 Atho sÅla samiddhe tu-tipeÂaka dhare yatÅ CoÊato netvi'dhÃ'kÃsi-samaggaæ sÃsana dvayaæ [SL Page 110] [\x 110/] 31 Tamba raÂÂhe lajji bhikkhu-gaïesu seÂÂhata'Çgataæ Dhamma kitti ssutaæ thera-'mÃnetvà samupaÂÂhahi 32 MahÃtherÃnaæ'maÂÂhanna-'maÂÂhÃyatana vÃsinaæ GÃmà ra¤¤ika therÃnaæ-nivÃsà raha rÃmake 33 KÃretvà bahavo'dÃsi-cinitvà gÃma ra¤¤ake Yo dhutaÇga dharà tesaæ-puÂa bhatta mahÅdhare 34 KÃretvà 'ra¤¤a vÃsaæ so-datvà tesa'mupaÂÂhahÅ IdhÃ'gamadharà dÅpe-viralÃ'ti dharÃpatÅ 35 Samatta potthake jambu-dÅpÃ'netvà yaticcayaæ Dhamme paÂutaraæ sabba-satthesu ca sa 'kÃrayÅ 36 YuvarÃjaæ'nujaæ sassa-bhuvanekabhujaæ budho Kosalaæ kÃrayÅ tÅsu-piÂakesu ca sundaraæ 37 VÃcetvà taæ thera dhammaæ-suïataæ bhikkhÆnaæ tahaæ SaÇgha majjhe padÃpesi-thera sammuti'muttamaæ 38 KÃretva'ÂÂhasu vÃresu-saÂÂhitthambhaniketanaæ Vicitta maï¬ape tamhi-yathÃbu¬¬haæ tapodhane 39 NisÅdÃpiya vattento-maha'magga'¤ca paccahaæ hÃnantara'madÃpesi-bhikkhÆna'¤cayathÃrahaæ 40 DÃpetvà sÃmaïerÃna-'mupasampatti'muttamaæ BhÆpo aÂÂhu'pasampatti-maÇgala'ÇkÃrayÅ tadà 41 Atho saya¤jÃta pure-siriva¬¬hananÃmike MahÃvihÃra'ÇkÃresi-vihÃraÇgehi bhÃsuraæ 42 Jambudoïi purà yÃca-seÇkhaï¬a sela ÂhÃniyaæ KÃretvÃna'yana sammÃ-samaæ bheri talopamaæ 43 Vicitta toraïà dÅhi-sajjÃpetvà salaÇkate MahÃrathe'ropayitvÃ-dÃÂhà patta gga dhÃtuyo 44 Mahena mahatà netvÃ-siriva¬¬hana vissÆtaæ Puraæ vihÃraæ majjhamhi-mahaggha maïimaï¬ape 45 BuddhÃsana matthakasmiæ-patiÂÂhÃpiya mÃnanaæ KÃretvà katipÃhaæ tÃ-jambudoïi puraæ nayÅ [SL Page 111] [\x 111/] 46 Siriva¬¬hana pure ramme-parakkama bhuja vhayaæ Pariveïa'¤ca kÃresi-pÃsÃda panti bhÆsitaæ 47 YuvarÃjena tannÃmaæ-bhuvaneka bhuja ssutaæ KÃresi pariveïa¤ca-yÆpa maï¬apa maï¬itaæ 48 Hatthi sela pure rÃjÃ-tannÃmaæ yuva rÃjinà Mahà vihÃra'ÇkÃretvÃ-tatthe'vÃ'ti mano haraæ 49 Mahà mahinda bÃhÆ'ti-pariveïa'¤ca kÃriya Ra¤¤Ã yaÂÃlatissena-kalyÃïi pura puÇgave 50 YÆpaæ kÃrÃpitaæ jiïïaæ-pa¤ca bhÆmaka'muttamaæ PaÂisaÇkhÃrayÅ sammÃ-atho pÃkatika'¤ca'kà 51 Sayita ppaÂimoka ¤ca-tivaÇka paÂimÃlayaæ PaÂisaÇkhÃrayitvÃ'tra-mahÃcetiya cavvaraæ 52 PuthÆlehi chÃdetvÃ-vidhÃpiya samattalaæ Maï¬apaæ kÃrayÅ assa-pÆrato'ti manoramaæ 53 Tato goÂhÃbhaya vhena-rÃjinà kÃritaæ purà VaÂÂadhÃtugharaæ hattha-vanagalla vihÃrake 54 KÃrÃpayÅ'naggha hema-siÇgika'¤ca tibhÆmakaæ Tahaæ sapitubhÆpatta-bhÃva nikkhepa bhÆmiyaæ 55 KÃrÃpetvà cetiya ggaæ-aÂÂhaæsa paÂimà layaæ VidhÃpiya tahaæ bimbaæ-ÂhapÃpayi silà mayaæ 56 MahÃkassapa therassa-mahÃkhÅïà savassa tu DÃÂhÃdhÃtu pane'kÃkÅ-bhÅma tittha vihÃrake 57 VattatÅ'ti suïitvà so-bhÆbhujo tuÂÂha mÃnaso Samaæ senÃya gantvÃna-sampÆje'si dinattayaæ 58 Atha deva pure rÃjÃ-jiïïaæ hari surà layaæ Sutvà vyamhaæ'va kÃretvÃ-navaæ sasirikaæ puraæ 59 Vidhipetvà pati samaæ-'sÃÊhi maÇgala'mussavaæ Niyojesi pavattetuæ-devaccana'makÃrayÅ 60 Patthivo'ccanta pÃmojjo-'sakiæ rajjena pÆjituæ Cintetvà rÃja bhavanaæ-vejayantaæ'va kÃriya [SL Page 112] [\x 112/] 61 Dibbaæ puraæ'va'laÇkatvÃ-puraæ sÅhÃsane vare Danta dhÃtuæ ÂhapetvÃna-mahÃpÆjà pavattayÅ 62 Atho rÃjà caturaÇga-senÃya parivÃrito Sumana ddiæ yaso gamma-vanditvà pada la¤chanaæ 63 Taæ samantà janapadaæ-ratanà kara bhÆsitaæ Dasa gÃvuta matta'mpi-sirÅpÃdassa'dà sato 64 Atho so dharaïÅ pÃlo-cinituæ pu¤¤a sampadaæ DevappatÅrÃjamaccaæ-kattu'mpi loka saÇgahaæ 65 Niyojesi sasa¤¤Ãya-so vÃ'do sacivo dayo gaÇgà siri puraæ gantvÃ-sumanÃnimisassa tu 66 KÃrÃpetvà varaæ rÆpaæ-'laÇkatvà ratanÃdihi Ta'mÃdÃya samantaddiæ-'gami setÆ ca kÃrayaæ 67 SirÅ pÃdaæ namassitvÃ-pÆjetvÃna samÃdaraæ Dibba bimbaæ tahaæ pÃda-cetiyà jira ku¤jare 68 PatiÂÂhapetvà caraïa-la¤cha cetiya maï¬apaæ KÃrÃpetvà taæ samantÃ-caraïa'¤cÃ'pi bandhayÅ 69 SirÅpÃdappanÃmÃya-janÃnaæ gacchataæ bhusaæ PhÃsuyÃ'ddha'¤ca kÃresi-vissÃmasadanÃnica 70 PÃsÃïa rohaïe tattha-tattha bandhÃpayÅ lahuæva Likhipetvà 'khilaæ vuttiæ-silÃthamhe ÂhapÃpayÅ 71 GantvÃ'tha sacivo hattha-vanagalla vihÃrakaæ tubhumaka'¤ca pÃsÃdaæ-kÃretvà rÃjino varaæ 72 ùgamma'nomadassissa-mahÃsÃmissa taæ dadi PaÂÂhapetvà dÃnavaÂÂaæ-silÃlekhaæ ÂhapÃpayÅ 73 AthÃ'macco bhÅmatittha-paÂÂanaæ gatavà tahiæ KÃÊÅ nadÅ mukhe setuæ-'kÃsi chÃsÅtihatthakaæ 74 KadalÅ sena gÃmasmiæ-sÃlaggÃmÃpagÃyaca SÃla pÃdapa sobbhe ca-setu bandhÃpayÅ yaso 75 Sacivo bhÅma tittha vhÃ-vihÃrÃ'kÃÊa sindhuyà hÃne'pi yojanà yÃte-nÃÊikera samÃkulaæ [SL Page 113] [\x 113/] 76 MahuyyÃnaæ parakkanta-bhuja rÃjà bhidhÃnato KÃrÃpayi pÃïi gaïa-hitatthi mahatu'ssahà 77 ChedÃpetvÃna likuca-vanaæ saævasathaæ subhaæ KÃrÃpetvÃna païasa-kÃnanaæ puna ropiya 78 Tahaæ tibhÆmaæ paÂimÃ-gharaæ rÃma'¤ca rammakaæ Bodhi cetiya pÃkÃra-sa¤¤uta'ÇkÃrayÅ mato 79 Saya'Çkate patirÃja-pariveïe'dhipokavi Siddhanta saÇgaha'ÇkÃsi-sÅhalaæ saddalakkhaïaæ 80 Parakkamabhujo rÃjÃ-pÆtakitti kaviddhajo KabbacÆÊÃmaïiæ kabbaæ-kabbÃnaæ'va siromaïiæ 81 Visuddhi magga byÃkhyÃna-'mathe gambhÅra gabbhitaæ Vinicchayassa viniye-byÃkhya'ÇkÃya'ttha sÆcakaæ 82 MayÆrapÃda vha pari-veïe'dhÅso yatissaro PÆjÃvalÅ dhamma ganthaæ-tade'vÃ'kà sabhÃsato 83 Vyattà vyaracayuæ dhÅrÃ-thÆpavaæsaæ tathe'va ca VihÃramhi vaæsaæ hattha-vanagalla sama¤¤ake 84 Dhammakitti ssuto thero-sirimeghÃdi vaïïato PaÂÂhÃya yÃva dutiya-parakkamabhuja vhayaæ 85 Pavatti maggaæ laÇkÃyaæ-saÇghaÂÂiya yathÃkkamaæ Antogadha'ÇkÃsi mahÃ-vaæsamhi suddhabuddhiyà 86 Athe'kadà tu laÇkÃyaæ-yena kenaci hetunà Samatta tÃpako gimho-Ãsi dubbhikkha bhÅti ca 87 BhÆpo vatthuttayaæ nÃtha-devÃdayo mahiddhike PÆjetvà bhikkhu saÇghena-paritta'¤ca bhaïÃpiya 88 RadadhÃtuæ puraæ ramma-kÃretvà padakkhiïaæ SamadhiÂÂhahi devotu-vassatÆ'ti mahÃdayo 89 Ta'Çkhaïa ¤¤e'va pÃvassi-vassanaæ gajjayaæ nabhaæ BhÆsayaæ sassa sampattiæ-dubbhikkhassa'pahÃsayaæ 90 Kavissaro parakkanta-bÃhu rÃjà mahÃsayo PÃva vuddhattanaæ nÅyyÃ-detuæ rajjaæ sakaæ puna [SL Page 114] [\x 114/] 91 BhÃgineyyaæ vÅrabÃhuæ-tathà vijayabÃhu ca Bhuvanekabhujavho ca-tathà tilokamallako 92 ParakkamabbÃhu sa¤¤o-jayabÃhà bhidho tathà Icce'te pa¤ca putteca-samÃhÆyo'vaditva'tha 93 MahÃjanaæ mahÃsaÇghaæ-sannipÃtetva sÃdaraæ Ko ve'tesaæ rajjayoggo-sahatiæpucchi patthivo 94 Mahà saÇgho tahaæ'voca-bhÆpe'te ca mahÃdhitÅ BhÃgadheyyà rajjayoggÃ-'bhavuæ tathÃ'pi jeÂÂhako 95 Suto vijayabÃhavho-rajjakkhamo 'ti tagguïaæ Saævaïïayaæ para'mpÅ'daæ-rajja'meva na kevalaæ 96 PÃletuæ jambudÅpa'mpi-vijjate subha lakkhaïaæ Sutvà bahÆ guïe tassa-bhÃsassu temitakkhako 97 Sutaæ vijayabÃhÆ'ti-viditaæ'hÆya sÃdaraæ SamÃsane samÅpasmiæ-nisÅdÃpiya patthivo 98 AkÃritaæ sayaæ sabbaæ-loka sÃsana kÃriyaæ Kattabba'nti puÊatthivhaæ-nagara'mpi yathà purà 99 Purà dÃÂhà dhÃtu ghare-danta patta gga dhÃtuyo PatiÂÂhÃpaya tatre'ti-nivediya mahÃmati 100 Pubba rÃja gga nagare-'bhiseka maÇgalussavaæ Kattu'micchÃmÅ'ti vatvÃ-rajjaæ Âhapesi takkare 101 Atho vijayabÃhÆ'pi-paÂissutvà tathe'ti so RÃjino pituno rajja-bhÃraæ vahi disampati 102 Mà hotu pituno ra¤¤o-soko 'trajaviyogajo Parakkamabhujavho ca-jayabÃhÆ'ti dve'nuje 103 RÃjantike nivÃsetvÃ-ato tilokamallakaæ Pakkosetvà jambudoïi-purà à dakkhiïaïïavà 104 Tadantarappadesaæ'sa-datvà rakkhÃya rÃjino KoÊambanagarà sanne-mahÃvattala gÃmake 105 Niyojetvà bhuvaneka-bÃhuno'ttarakaæ disaæ Datvà taæ rakkhituæ vÃsaæ-kÃresi subha pabbate [SL Page 115] [\x 115/] 106 Atho so vijayo vÅra-bÃhunà saha sajjito CaturaÇgabalaæ gayha-nikkhamÅ purato tato 107 MahÃduggaæ vÃtagiriæ-gantvà bhÆdharamuddhani RÃjÃgÃra'¤ca kÃretvÃ-pitudattaæ mahÃddhanaæ 108 NidhabhitvÃna'padatthaæ-tahiæ Âhapesi sopuna KÃretvà tattha rÃma'ndÃ-sumaÇgala yatissare 109 Atha gaÇgÃsiripuraæ-gantvà tatra purÃtane NigamaggÃmapÃsÃda-vihÃre khaï¬a phullakaæ PaÂisaÇkhÃrayÅ bhÆpo-sinduravÃna savhaye 110 hÃne vihÃra'¤ca vana-ggÃmapÃsÃda'muttamaæ Pariveïa'¤ca abhaya-rÃjanÃmaæ sa'kÃrayÅ 111 Atho hatthi ssela puraæ-gantvà cullapitussa tu Ra¤¤o'ttabhÃva nikkhepa-ÂhÃnaæpassiya dukkhito 112 Tahaæ tibhÆmakaæ bhÆpo-munelaya'mudu'ttamaæ KÃretvà buddhapaÂimaæ-cullapitu sarikkhakaæ 113 hapesi rÆpaæ kÃretvÃ-sabbà bharaïa sa¤¤utaæ TannÃma pariveïa'¤ca-kÃresi tattha khattiyo 114 Tato nikkhamma mahipo-senaÇgehi purakkhato SubhÃcalapuraæ'ga¤chi-purà yuddhe palÃpito 115 Puna'rapya'vanÅ pÃlo-candabhÃnu suvissuto Paï¬uppabhuti raÂÂhehi-mahÃsenaÇga'mÃdiya 116 Otaritvà mahÃtitthaæ-sajÃvakabhaÂo bahÆ SÅhale ca vasÅ katvÃ-gantvà subhagiriæ puraæ 117 KhandhÃvÃraæ tahaæ bandhÅ-tadà vijayabÃhu'pi Sammantitvà vÅrabÃhu-nÃmena vÅrasÃlinà 118 Gantvà sena'mpi sajjetvÃ-raïÃya candabhÃnunà Dhajiniæ tassa rundhitvÃ-pavattesuæ mahÃraïaæ 119 CandabhÃnubhaÂà yÃcuæ-saraïaæ'Çke tahaæ raïe Ito ci'to'pare yodhÃ-dhÃviæsva'tha bhayaddità 120 Hantvà bahÆ bhaÂe tamhi-candabhÃnuæ palÃpiya Jayacchattà dikaæ tassa-sabbaæ gaïhiya bhÆpati [SL Page 116] [\x 116/] 121 MahÃrÃjantikaæ nesi-taæ khila'¤ca mahÃdhanaæ LaÇkaæ vijitasaÇgÃmo-'kÃtapatta'makà lahuæ 122 AthÃ'pi taæ pura'mucca-varaïapparikhÃvutaæ Sajjetvà bhÆpapÃsÃdaæ-kÃripayi manoramaæ 123 SubhÃcale bhuvaneka-bhujaæ sahajakaæ pana hapesa'tha mahÅpÃlo-'nurÃdhapurapuÇgavaæ 124 GantvÃna thÆpÃrÃmÃdi-cetiyÃnaæ samantato Saæva¬¬hitaæ mahÃra¤¤aæ-chedÃpetvà mahÅpati 125 NavakammÃni kÃretvÃ-thÆpÃnaæ sÃdhu sabbathà Pitura¤¤Ã samÃraddhaæ-ratanÃvalicetiye 126 KatvÃna'niÂÂhitaæ sabbaæ-navakammaæ suniÂÂhitaæ KattukÃmo lahuæ sippÅ-janaæ yojiya sikkhitaæ 127 TakkÃrÃpana bhÃraæ hi-saÇghe Âhapetva sambhamaæ Tato puÊatthi nagaraæ-'ga¤chittha tattha va¬¬hitaæ 128 MahÃvanaæ visodhetvÃ-mahÃrÃjassa'nu¤¤ayà VisÃradehi sippÅhi-siddhaÂÂhÃnÃni pubbike 129 RÃjamandira pÃkÃra-gopurapparikhÃdikaæ Sabbaæ kÃrÃpayitvÃna-yathÃpurà puruttamaæ 130 Puraæ puraÇga sa¤¤uttaæ-katvà niÂÂhÃpayÅ pabhÆ Pure tahaæ siriæ disvÃ-asahanti'marÃvatÅ 131 AdissamÃnÃ'pagatÃ-viyÃ'bhiseka maÇgalaæ KÃtu'mÃgacchatu'dÃni-piturÃjantikaæ lahuæ 132 DÆtaæ pÃhesi nikhilaæ-vatvà vuttiæ yathÃkkamaæ Sutvà dÆtamukhà sabbaæ-pÅto cakkapurakkhato 133 Mahussavena so mÆla-rÃjadhÃni'magà yaso RÃjà vijayabÃhÆ'pi-paccuggantvÃ'nayÅ pabhuæ 134 Ramme pure rÃjino 'tha-'bhisekamaÇgalussavaæ Pavattayittha sattÃha-yathÃkÃmaæ yathÃkamaæ 135 VÅrabÃhuæ rÃjaraÂÂhe-nivattetvÃna satthuno DhÃtuye'nemi rÃjena-jambudoïipura'Çgami [SL Page 117] [\x 117/] 136 Jambudoïi purÃ'yÃva-puÊatthi pura ku¤jaraæ SamÅkataæ mahÃmaggaæ-'laÇkaritvÃna 'nekadhà 137 MahÃrathe mahagghasmiæ-saïÂhapetvà dvidhÃtuyo Pavattento mahÃpÆjaæ-mahena tà puraæ nayÅ 138 PurÃtane dhÃtughare-pallaÇke ratanammaye PatiÂÂhÃpayi dhÃtvagge-vattamÃne mahussave 139 Tato paÂÂhÃya'nudinaæ-'neka pÆjÃvidhiæ mudà mÃsattayaæ pavattesi-rÃja¤¤o 'timanoharaæ 140 Atho'pasampadaæ seÂÂhaæ-maÇgalaæ tattha bhÆpati Sahassatitthe kÃretuæ-pÆjÃvatthuæ mahagghikaæ 141 SaÂÂhitthambhÃlayaæ netvÃ-yatayo sÅlasampadà SannipatantÆ'ti vatvÃ-dÆte pÃhesi sabbadhi 142 SamÃgataæ bhikkhusaÇghaæ-samupaÂÂhiya sÃdaro Pavattesa'ddhamÃsaæ so-upasampattimaÇgalaæ 143 Tato paraæmahÃsÃmi-padÃdiæ yatinaæ varaæ DÃpesi vijayabÃhu-bhÆpo sÃsana mÃmako 144 Pitupatthiva sa¤¤Ãya-loka sÃsana saÇgahaæ KatvÃna taæ'khilaæ ra¤¤o-nivedesi mahÃmati 145 Itthaæ gatta pavutti citta'makhilaæ lokamha'tho sÃsane Yojento janayaæ'bhivuddhi'manisaæ patta gga pu¤¤a ssiri NÅyyÃdetva sutassa rajja'matulaæ dibbattanaæ hÃyane Pa¤cattiæsatime parakkamabhujo laÇkissaro'gà sudhÅ BhÃïavÃraæsattatiæsatimaæ --------------- ItisajjanÃnanda saævegajanake dÅpavaæse paï¬ita parakkamabÃhu bhÆpassa Rajjappavatti dipano nÃma sattatiæsatimo paricchedo. [SL Page 118] [\x 118/] AÂÂhatiæsatimo paricchedo ------------------ 1. Tadaccaye jeÂÂhasuto hi tassa So bodhi sattavhasuto catuttho LaÇkissaro'sÅ vijayÃdibÃhu Rajjaæ'nusÃsaæ dvisamaæ manu¤¤aæ 2 KÃrÃpita'ttena atho puÊatthi Pure vasÅ sÃsanavuddhisatto TadÃni mittaddubhi mittanÃmo SenÃpatÅ'bbhantarikaæ'va ra¤¤o 3 Laddhà sakhaæ tassa padatva la¤caæ DÃsena tene'kadinamhi ratto BhÆpaæ nighÃtÃpayi rajja lobhà Sutvà pavattiæ ta'maraæ'sa ra¤¤o 4 Khatto sagabbho bhuvanekabÃhu So jambudoïinagarà subhaddiæ Duggaæ pura'Çgà atha jambudoïi Pura'Çgamitvà sa'himittanÃmo 5 SÅhÃsane bhÆpati mandirasmiæ Nisajja rÃjÃbharaïÃbhibhÃsaæ Dassesi sabbassa sayaæ'va attaæ Sapakkhikà te sacivà samecca 6 SaÇgaïhituæ saæyugasena 'mÃsuæ BhatippadÃnena samÃrabhiæsu Sattassatà ÂhÃkurakÃdyarÅya Khattà bhaÂà ta'¤ca paÂikkhipitvà 7 Ta'ÇkÃraïà mittamukhe vadema ItÅ'rayitvà puna rÃjavesmaæ Gamiæsu tasmiæ Âhakuro abhÅto Yodho'sinà mittavamÆpatissa [SL Page 119] [\x 119/] 8 SÅghaæ tva'raæ chindi samÃgatehi Kasmà tvaye'taævihita'nti puÂÂho Pune'dame'vaæ bhuvanekabÃhu Khattassa'ïÃyÃ'ti kataæ vadittha 9 HotÆ tathà taæ'riyakhattiyÃte EkÅ bhavitvà bhuvanekabÃhuæ Pabhuæ subhà bhÆdharato hi jambu DoïÅpuraæ netva 'bhisi¤cayiæsu 10 PattÃbhiseko bhuvanekabÃhu RÃjà tato vetanadÃnato'pi SenaÇga'mattÃnupavattana'Çkà Rajjatthike'tho pana pÃratÅrà 11 KÃliÇgarÃyÃrapadhÃnake 'trÃ' Gate bhaÂe sÅhalava¤¤abhÆpe Sabbe'panoditva'tha sabbalaÇkaæ NibberikaïÂa'Çkari sabbathe'va 12 Tahiæ vasitvà sa'hi ka¤ci kÃlaæ SubhÃcala'¤cÃrupura'Çkaritvà Vasaæ tahaæ sassa pite'va saddho TipeÂakaæ vi¤¤Æjanehi sammà 13 LekhÃpayitve'ha tahiæ tahiæ hi VihÃraseyyosu patiÂÂhapesi RÃjà puÊatthinagarà sa'danta- DhÃtuæ varaæ netva subhÃcalasmiæ 14 Pure ÂhapetvÃ'nudinaæ mahantaæ pÆjÃvidhiæ vattayi sÃdaro'va VÃresu'nekesu'pasampada'¤ca KÃrÃpayÅ maÇgala'mussavena 15 Subhaæ bhusaæ so bhuvi bhÆri maggaæ Cinitva sammà bhuvanekabÃhu LaÇkissare'kÃrasavassa'mevaæ Rajja'nnusÃsitva sivaæ diva'Çgà [SL Page 120] [\x 120/] 16 Asse'va ra¤¤o samayamhi paï¬u DesÅyako so'riyacakkavatti Suto'taritve'ha puraæ subhaddiæ Gantvà bhadantaæ dasanaggadhÃtuæ 17 SÃraæ dhana'¤cÃ'pigahetva sabbaæ GantvÃna paï¬uvisayaæ tadÃni Pabhussa tasmiæ kulasekharÃkhya Ra¤¤o adÃsÅ varadantadhÃtuæ 18 Atho catutthabbÅjayÃdibÃhu RÃjassuto'ïhaæ'va nivÃrayanto Dovo parakkantibhujo tatÅyo UssapayÅ seÂÂhasitÃtapattaæ 19 Paï¬uæ purÃnÅta'managghadÃÂhà DhÃtuæ bhadantaæ'bhijanÃgata'mpi SÃmaæ vinÃ'netu'mupÃya'ma¤¤a' Mapassayaæ kehici sikkhitehi 20 Yodhehi saddhi'Çgami paï¬uraÂÂhaæ DisvÃna paï¬Æmahipaæ katha¤ci Tosetva ra¤¤Ã'diya danta dhÃtuæ LaÇkaæ paviÂÂho sa'puÊatthisa¤¤e 21 Pure puraÇgaggagate purÃïe DÃÂhaggadhÃtvÃvasathamhi kante PatiÂÂhapetvà dvijadhÃtu'maggaæ KÃresi dhÃtÆpacitiæ pahÆtaæ 22 Pu¤¤aæ cinitvà vividhaæ mahÅpo Diva'Çgatopa¤camahÃyanamhi Vuttho puÊatthivhapure 'sa'panto ùsÅ parakkantibhujo pajeso 23 TadaccayÃ'tho bhuvanekabÃhu Subhaddi dhisa ppaÂhamassa ra¤¤o Suto dutÅyo bhuvanekabÃhu Khatto dvipaddivhapure'si bhÆpo [SL Page 121] [\x 121/] 24 RÃjaggasampatyucitaæ'nuvassaæ KÃretva so moÊisivaæ visiÂÂhaæ Atho'pasampattimahaæ hi jeÂÂha MÆlamhi mÃsamhipavattayittha 25 SÃhassikÃnaæ satataæ yatÅnaæ Pu¤¤atthiko paÂÂhapi pÃkavaÂÂaæ Cinitva pu¤¤aæ dvisamaæ sa'rajja' Mevaæ'nusÃsitva gamittha maccuæ 26 Atho'trajo tassa parakkamÃdi- Bhujo catuttho vidito kavÅ'ti So hatthiselavhapure vasanto Rajjaæ vicÃresi siva'ÇkarÃïo 27 Tahiæ narindo dasanaggadhÃtu Gharaæ sa'kÃretva tibhÆma'maggaæ DhÃtudvayaæ satthuradaggapattaæ hapetva tasmiæ'paciti'Çkarittha 28 Vasundharindo'nudinaæ radopa HÃrussavaæ sÃdhu pavattayittha SabhÃsato'ssa'ddhani dantadhÃtu VÃrittanÃmaæ viracittha ganthaæ 29 CoÊÅya desà gata'matra nÃnà BhÃsÃsu satthantarakesu'bhi¤¤aæ Ra¤¤o garuttamhi Âhapetva thera' Mekaæ tato theravarà narindo 30 Pa¤¤Ãsa pa¤cassata jÃtakÃni SÃtthaæ samuggayha sabhÃsato'va YathÃkkamaæ te parivattayitvà hapesi lekhÃpiya sabbadhÅ'ha 31 Yaæ titthagÃme pavare vihÃre KÃresi rÃjà vijayÃdibÃhu YÆpo'si dÅgho parijiïïa ko so Tahaæ parakkanti bhujo narindo [SL Page 122] [\x 122/] 32 DÅgha'mpi pÃsÃdavaraæ dvibhÆmaæ KÃretva tasmiæ pariveïanetu Sa'kÃyasatthitthavirassa suddha SÅlassa pÃdÃsi kavissarassa 33 So sÃsanassa 'bbhudayaæ samicchaæ VÃresva'nekesu'pasampada'¤ca KÃresa'tho pa¤casahassanÃÊÅ KerÃgayuttaæ pana titthagÃme 34 KÃresi'yÃrÃmavara'mpi vaïïu- GgÃme vihÃramhi sanÃmadheyyeæ DvibhÆmakaæ dÅghamanu¤¤ayÆpaæ KÃretva saÇghassa padÃsi bhÆpo 35 So rÃjagÃma nnikaÂe narindo GhanÃdinandaæ siri mukhya'maggaæ VihÃrakaæ viddÆma nÃmagÃme KÃretva coÊÅyagarussa 'dÃsÅ 36 MÃyÃdhanavhe vijite nava'mpi Puraæ vidhÃyÃ'maramandiraæ hi KÃretva tasmiæ harirÆpahÃriæ hapetva vattesi baliæ mahantaæ 37 Lokassa so sÃsanakassa vuddhiæ susÃdhayaæ'nekavidha'mpi pu¤¤aæ Katvà narindo vibudhavhito'va Dibbattana'Çkà sakakammasÃdiæ 38 Tadaccaye va¤¤asuto tatÅyo RÃjà bhavÅso bhuvanekabÃhu Tassa'ccaye pa¤camako mahÅpo Rajja'nnusÃsÅ vijayÃdibÃhu 39 HatthÃcalaÂÂhÃniya pacchimassa Ra¤¤o piyà yonaki kucchi jÃto VatthÃdhibhÆ sÆnu ca bhÆmapagga- Mahesiyà sÅhalikÃya putto [SL Page 123] [\x 123/] 40 Duve 'bhavuæ tesu ca vatthusÃmÅ- Baï¬ÃranÃmo sacivopakÃrà LaddhÃna rajjaæ janikÃya laddhiæ Dulladdhikaæ gaïhi tato'ppasannà 41 Sabbe sajÅvà pana buddhabhattiæ JahÃsi yo so idha rÃjatÃya Mantetva'yoggo,ti katha¤ci Ãsuæ MÃrema taæ nicchiya hatthisele 42 Paritta maï¬appa vara'Çkaritvà Tahaæ parittaæ suïitu'nti netvà MÃretva pÃtetva'calà ta'mà suæ Rajje'bhisi¤ciæsva'paraæ kumÃraæ 43 Atho catuttho bhuvanekabÃhu GaÇgà sirivhe nagare manu¤¤e Rajja'nnusÃsitva catuttha vasse Sa'kitti sesattana'mÃga rÃjà 44 SenÃpatÅ sinduravÃna gÃme Sepaïïisele'bhinavaæ vihÃraæ KÃresi laÇkÃtilaka'mpisenÃ- LaÇkÃranÃmo kusalesi niccaæ 45 SenÃni so'vanipatissa bala'mpi laddhà Sambuddha sÃsana varassa visuddhi'mattà KÃresi bhÆpasacivà kusala'Çkaritvà Sagga'Çgamuæ cinuthapu¤¤a'manantada'mbho BhÃïavÃra maÂÂhatiæsatimaæ --------------- Iti sajjanÃnanda saævega janake dÅpavaæse NavarÃjadÅpanonÃmaÂÂhatiæsatimo paricchedo. [SL Page 124] [\x 124/] EkÆnatÃÊÅsatimo paricchedo. ------------------- 1. Atha pa¤camako rÃjÃ-parakkantibhujavhayo Pa¤ca vassaæ rajja'makÃ-gaÇgà siri pure vasaæ 2 Vuttho devappure koci-dhÅmà yatipatÅ tadà Setacchadavhasandesaæ-akÃsi sumanoharaæ 3 VikkamabbÃhu bhÆpÃlo-tatiyo'sitadaccaye Pa¤ca rasa samaæ rajja-'ÇkÃsi rÃjà tahaæ vasaæ 4 BhÆpo so cetiye'kasmiæ-sirivaddhana ÂhÃniye Patta dhÃtuæ munindassa-pavaraæ sunidhÃpayÅ 5 Asse'va ra¤¤o samaye-girivaæsà bhisambhavo PabhurÃjÃ'si'laggakko-nÃranÃmo mahÃyaso 6 PerÃdoïi sucikhyÃte-pure vÃsa'makappayÅ PatÅci dadhi sÃmanta-desaæ gepayituæ puna 7 RayiggÃme vasÅ so hi-kaÊyÃïÅ nagarantike DÃrÆrugÃme mahati-taÊÃke varaïÃdihi 8 BhÃsuraæ nagaraæ rammaæ-jayavaddhana vissutaæ Dugga'¤ca katvà matimÃ-puna tattha vasÅ ciraæ 9 Uttarasmiæ disà bhÃge-dÅpe'smiæ koci desako DamiÊÃnaæ'bhavÃ'yatto-yÃpÃpaÂÂana vissutaæ 10 Tesaæ padhÃna nagara-'mÃsitatrÃ'dhipo tadà Ariyo cakkavattÅ'ti-vidito'nariyo pabhÆ 11 Rajje'smiæ sÅhale sÃlÃ-vatthusmiæ madhugÃmake KoÊamba nagare tesu-ÂhÃnesu janataæ bhusaæ 12 GÃhÃpayaæ karaæ niccaæ-pÅÊesa'dhika dÃruïo TadÃ'lakissaro vÅro-sabalocakkavattinà 13 Yujjhitvà ta'¤ca senaÇgaæ-palÃpetvÃ'riyassahi KaraddÃnaæ nivattesi-'rÃtikaïÂaæ vinodayÅ 14 Tassa ra¤¤o'ccaye senÃ-laÇkÃrassa satÅmato BhÃgineyyo pa¤camako-bhuvanekabhujavhayo [SL Page 125] [\x 125/] 15 GaÇgà siri pure rÃjÃ-bhavi saddhà guïà layo Bhikkhavo sannipÃtetvÃ-dussÅle vicinitva so 16 UppabbÃjetva munino-sÃsanaæ parisodhayÅ Sajjhu satta sahassena-sajjetvà sampuÂaæ tahaæ 17 Va¬¬hesi rada dhÃtvaggaæ-saddhà bhatti purassaro BhÆbhujo carime kÃle-jayavaddhana ÂhÃniye 18 Vasaæ vÅsatime vasse-maccuvasa'mupÃgami TadÃ'pi pabhurÃjoso-lakissarasamavhayo 19 RayiggÃme vasÅ niccaæ-cinanto pu¤¤a sa¤cayaæ Tasse'va ra¤¤o samaye-buvanekabhujassatu 20 Nattà garuÊa cerassa-dhÅmà kavissaravhayo Akà mayÆra sandesaæ-pajja kabbaæ sabhÃsato 21 Bhuvanekabhuje bhÆpe-jayavaddhana ÂhÃniyaæ Gate sÃlo tassa ra¤¤o-senÃlaÇkÃra puttako 22 Dutiyo vÅrabÃhÆ'ti-suto gaÇgà sirÅ pure Rajjaæ patto'si so tassa-jeÂÂho sodariyo tadà 23 VÅrÃlakissaro nÃma-kumÃro sanujassa hi Rajjaæ gaïhitu'mÃgamma-rayiggÃmapure raïe 24 ParÃjito'va so vÅro-jambudÅpa'magà tadà Pa¤came saraderÃjÃ-vÅrabÃhu diva'Çgami 25 Asse'va rÃjino'sÃna-kÃlamhi devarakkhito JayabÃhu mahÃthero-akà nikÃya saÇgahaæ 26 JambudÅpaæ tadà yÃto-so vÅrÃdyalakissaro LaÇka'mÃgamma vijaya-bÃhunÃmena vissuto 27 ChaÂÂho so bhÆpatÅ hutvÃ-jayavaddhana ÂhÃniye VasÅ tadà cÅna senÃ-pati ciæh¯ samavhayo 28 PÆjà dabbe samÃdÃya-siddhaÂÂhÃnÃni vandituæ LaÇkÃdÅpaæ samÃyÃto-dhajiniæ ta'¤ca gaïhituæ 29 RÃjo'ssahittha senÃnÅ-katha¤ci sabalo tato Mu¤citvà nÃma'mÃruyhi-'parasmiæ samaye'ttano [SL Page 126] [\x 126/] 30 Kataæ khepaæ saraæ yuddha-sena'mÃdÃya cÅnato KoÊambatittha'mÃgamma-etha gaïhatha suÇkake 31 DÆtaæ pÃhesi rÃjassa-tassa va¤caka senino Saddahitvà giraæ bhÆpo-tacchato taraïi'Çgami 32 Pasayhaæ taæ gayha pabhuæ-nesi nÃvÃya cÅnakaæ AkÃ'lakissaro rajjaæ-pabhurÃjÃ'tha hatthagaæ 33 Lamba kaïïanvaya jaya-mÃlappiyà kaliÇgajà DevÅ sunettà bÃlatte-Âhitaæ puttaæ'ribhÅtiyà 34 VidÃgamavihÃrÃdhi-patino therasÃmino NÅyyÃdesi mahÃthero-gopesi taæ kumÃrakaæ 35 Tasmiæ soÊasavassaæhi-patte vuttanta'mÃdito KumÃrassa mahÃthero-mahÃmacce'vadittha so 36 Sacivà taæ paÂiggayha-pabhurÃjaæ'lakissaraæ Hantvà rajjaæ kumÃrassa-samappesuæsamÃdarà 37 RayiggÃme vasaæ tÅni-vassÃni jayavaddhanaæ Pura'¤ca rÃjavesma'¤ca-kÃretvà cetiyÃdayo 38 Sogatasmiæ sahassasmiæ-vasse navasatepuna AÂÂhapa¤¤Ãsame chaÂÂho-parakkamabhujavhayo 39 Jayavaddhanapure ramme-rajjÃbhiseka'muttamaæ Patvà lokaæ sÃsana'¤ca-kÃtuæ'rabhi savuddhikaæ 40 Muninda rada dhÃtussa-narindo mandiraæ tahaæ KÃrÃpesi tibhÆmaæ so-dassaneyyaæ manoramaæ 41 Maïikkhacita sovaïïa-samuggesu catusva'pi DÃÂhÃdhÃtubhadantaæ hi-saæva¬¬hesi yathÃkkamaæ 42 Niccaæ pÆjussavaæ dhÃtu-sÃmindassa pavattayÅ BhikkhÆnaæ tÅsu raÂÂhesu-saÇgaha'ÇkÃsi sabbadà 43 SamÃtatthÃya tannÃmaæ-pappaÂabbipine subhaæ Sunettapariveïa'¤ca-saÇghÃrÃma'¤casundaraæ 44 KÃretvÃ'dÃsi saÇghassa-gÃmakkhetta sama¤¤utaæ TepiÂakaæ sÃÂÂhakathÃ-ÂÅkaæ sÃdhu likhÃpiya [SL Page 127] [\x 127/] 45 SÃsanappaggaha'ÇkÃsi-mahiyaÇgaïacetiye Khaï¬aphullaæ pÃkatikaæ-gaï¬alÃdoïiyÃdisu 46 KÃresi'nekavÃresu-upasampattimaÇgalaæ PÆjÃvidhiæ pavattento-kÃresi samahaæ bhusaæ 47 Tadà ra¤¤o'trajaÂÂhÃne-va¬¬hito campakavhayo KumÃro seÂÂhasenÃnÅ-yÃpÃpaÂÂana dhÅpatiæ 48 MahÃbalaæ'riyacakka-vattiæ damiÊanÃyakaæ ParÃjetvà ta'¤ca desaæ-gaïhi so sÅhavikkamo 49 TuÂÂho rÃjà tena tassa-taddesÃdhipatittanaæ Adà tato'parasmi'mpi-samayasmiæ narissaro 50 PÆretvà nÃvaæ vÃïijja-bhaï¬Ãnaæ yÃpapaÂÂanaæ Pesesa'tha vÅra rÃma-mÃlarÃyara vissuto 51 CoÊÃdhipatiko yÃpÃ-paÂÂanantikasÃgare Sabhaï¬aæ taraïiæ gaïhi-kuddho taæ sutva bhÆmipo 52 SatasaÇkhÃ'pi nÃvÃyo-sasenà pesayÅ tahaæ SÅhalà pabalà yodhÃ-mÃretvà coÊadhissaraæ 53 CoÊaraÂÂhe katipaye-pure gaïhiæsu pesale TatoppabhÆti'dhÃ'nesu-karaæ te paÂivaccharaæ 54 RÃjino'ssa'ddhani laÇkÃ-dÅpo satthÃtapenaca Pajjalittha bhusaæ satthÃ-gamadhÃrÅhi vi¤¤uhi 55 Sunetta pariveïÃdhi-patimaÇgala savhayo MahÃsÃmÅ suvidito-dhamma sattha visÃrado 56 Pa¤¤Ãto padumavati-pariveïÃdhipo sato KavÅso vanaratana-sama¤¤o saÇghabhÆpati 57 Tittha gÃmamhi vijaya-bÃhu sa¤¤Ã suvissute Pariveïe'dhibhÆ dhÅmÃ-nimuggo sattha sÃgare 58 RÃhulo saÇgharÃjÃca-chabbhÃsà paramissaro Kavayo'ccÃdayo loka-sÃsanaæ jotayuæ tadà 59 Tesaæ kavÅ nÃma seso-vattamÃne'pi rÃhulo DemaÂÃna byÃta gÃme-khandhÃvÃra nvaya bbhavo [SL Page 128] [\x 128/] 60 VikkamabbÃhu sa¤¤assa-maï¬alesassa atrajo Parakkama bhujindassa-sutaÂÂhÃne pava¬¬hito 61 MahÃvÅdÃgamatthera-varasissosuvissuto Saævuttho tittha gÃmasmiæ-kavi ketÆ 'sikittimà 62 So pa¤cikÃpadÅpa'¤ca-kabbasekhara'muttamaæ SÃrikà nÃma sandesaæ-pada sÃdhana ÂÅkakaæ 63 PÃrÃpatavhasandesaæ-jana sota rasÃyanaæ BhÃsÃsatthantaravuddhi-siddhi'miccha'makà bhusaæ 64 LokopakÃra kattÃca-raïasgallãtivissuto Yatissaro santhavidÆ-sataæ majjhe virÃjito 65 VÁttÁvã sÃmipÃdo ca-guttilakkabbakÃrako Buddhasataka'¤ca vutti-ratanÃkarapa¤cikaæ 66 TathÃyovuttamÃlÃkhyaæ-'kà sirÅrÃmacandako KavibhÃratÅ ca tittha-ggÃmasÃmissa sissakà 67 Dhammakittinvayà yÃto-vimalakitti vissuto MahÃthero viracittha-saddhammaratanÃkaraæ 68 Parakkantibhujindagga-dhÅtÆlaku¬ayappiyo NannÆrutunayÃrmantÅ-nÃmÃvali'makà tadà 69 Nareso ratanamÃlÃ-nighaï¬uæ vyaracittha so Kokilassuvahaæsà di-sandesÃ'pya'bhavuæ tadà 70 Parakkamabhujo rÃjÃ-katvà 'nekavidhaæ subhaæ Dvipa¤¤Ãsatime vasse-kittimà tidiva'Çgami 71 Paputto tassa dutiyo-jayabÃhu tadaccaye Patvà laÇkÃdhipacca'ÇkÃ-rÃjà rajjaæ dvihÃyanaæ 72 Atho campaka pa¤¤Ãto-yÃpà paÂÂana dhissaro Sabalo'gamma rÃjÃnaæ-jayabÃhuæ nighÃtiya 73 Bhuvanekabhujavhena-chaÂÂhamena suvissuto RÃjà hutvà sattavassaæ-rajja'ÇkÃsi yathÃmati 74 Tade'va dutiyo vÅdÃ-gamo mettiya savhayo MahÃthero buddhaguïÃ-laÇkÃraæ racayÅ varaæ [SL Page 129] [\x 129/] 75 Va¬¬hito'pi tassa suta-ÂÂhÃne pabhu tadaccaye Kavittà sattamo vidvÃ-parakkantibhujavhayo 76 Khattorajjaæ pÃpuïitvÃ-jayaddhanaÂhÃniye Vasaæ rajjaæ'nusÃsittha-dasa saævaccharaæ sato 77 Vara mati karuïÃdÅ sagguïassampayÃtà Nicita kusala kammà sÃsanaæ jotayitvà Avanipati samattà ra¤jayitvÃna lokaæ Surapura'mupaga¤chuæbho bhajavho sivaggaæ BhÃïavÃramekÆnatÃÊÅsatimaæ ---------------- Iti sajjanÃnanda saævega janake dÅpavaæse dasarÃja dÅpano NÃmekÆna tÃÊÅsatimo paricchedo. [SL Page 130] [\x 130/] CattÃlÅsatimo paricchedo. ------------------ 1 Dvisahassattiæsatime-sogate vÅra vissuto Parakkantibhujo khatto-aÂÂhamo paï¬ita ssutaæ 2 Parakkantibhujaæ hantvÃ-jayavaddhanaÂhÃniye Rajjaæ sÅhÃsanÃsÅno-bÃvÅsatisama'Çkari 3 Asse'ca rÃjine'kÆna-vÅsatimamhi hÃyane JambudÅpe'kadesamhi-govadesÃdhipo tadà 4 Don [f]prunsisk¯ da almãdÃ-patikÃl jÃtiko'ttajaæ Don l¯ransu da almãdÃ-sama¤¤aæ taraïipatiæ 5 MÃhammadika nÃvÃyo-gaïhituæ pesayi'ssa'tha Aïïavo tiïïa nÃvÃyo-salila bbhama perità 6 AnapekkhamÃnà gÃlu-pura tittha'mupÃgamuæ Tadà laÇkÃya vÃïijje-payutà caturà bhusaæ 7 MuslimjanÃ'bhavuæ tasmiæ-Âhità te bhaya tajjità MÃyÃvino sÅhalinda-ra¤¤o'ggapuÂa bhedanaæ 8 GÃlÆpura'nti vatvÃna-almãdà nÃvikà dhibhuæ MahÅpo'tya'paraæ tasmiæ-dassetvà va¤cayuæ tadà 9 PatikÃl desiko rÃja-patirÆpa'¤ca koÂÂhakaæ YÃci bandhitu'mokÃsaæ-laddhà taæ modamÃnaso 10 IdhÃ'do tassa sampatta-dÅpako pala thambhakaæ PatiÂÂhapetvà ka¤ca 'ddhaæ vasitvÃ'gà sadesakaæ 11 Atho vÅraparakkanta-bÃhura¤¤o'trajo varo DhammassÆto parakkanti-bhujo hi navamo dayo 12 Jayavaddhana pure bhÆpo-Ãsi sodariye nijo Devappure vasaæ desaæ-rakkhittha vijayabbhujo 13 L¯ransu da almãda vha-patikÃljÃtikassi'to PurÃgamanato bhÃvaæ-laÇkÃyÃ'naggha vatthunaæ 14 A¤¤Ãsuæ patikÃljantÆ-tato laÇkaæ sahatthagaæ KattukÃmÃ'bhavuæ buddhe-dvisahassekasaÂÂhime [SL Page 131] [\x 131/] 15 L¯p¯s¯rasda albargã-riya vho patikÃlvaro NÃvÃdhipatiko satta-rasa nÃvà sama¤¤uto 16 Bandhituæ koÂÂhakaæ satta-satasenÃhi nibbhayo KoÊamba tittha'mÃgamma-mÃndhituæ'rabhi koÂÂhakaæ 17 SÅhalà tattha vuttantaæ-sabba'ntaæ nijarÃjino Nivedayiæsu bhÆpo'pi-sÃmacce yuva patthive 18 SamÃhÆya pavattiæ taæ-vatvà sampati ki'mpana Kattabba'nti amÃtehi-mantayÅ sa'narÃdhipo 19 Tato cakkÃyudhavhe'ko-pavÅïo pabhuko tahiæ hito tesaæ bhÃva'mupa-parikkhissaæ samabruvi 20 TaÇkhaïa¤¤e'va rÃjena-Ãïatto tuvaÂaæ pabhu A¤¤Ãtakena kappena-koÊambapura'muttamaæ 21 Patvà tesaæ nisagga'¤ca-samparikkhiya sabbaso VÃÊattaæ patikÃlnÃma-janÃnaæ raïa sÆrataæ 22 ¥atvà laÇkinda nikaÂa-'mÃgammÃ'mhehi yujjhituæ No sakkà tehi'mà jÃtu-vÃso sÃmaggiyà varo 23 IccÃ'rocayi so rÃjÃ-sÃmacco tassa ma¤¤anaæ PaÂigaïhi tato tehi-saddhiæ sÃmaggi'tu'ttarà 24 VÃïijjÃya tu koÊamba-pure koÂÂha'¤ca khuddakaæ Bandhituæ bhaï¬avÃsa'¤ca-tesaæ dÃtuæ'vakÃsakaæ 25 LaÇkÃyÃ'rÃti sampatti-vÃretabbÃ'ti tehi tu ItÅ'disà paÂi¤¤Ã'pi-ubhinna'mabhavÅ tahiæ 26 Bhaï¬ÃgÃra'¤ca koÂÂha'¤ca-bandhitvÃlahu'matthiraæ VÃïijjÃya payojetvÃ-sajÃtijanataæ bhusaæ 27 Atha albargãriyÃdhi-vacano patikÃlpabhÆ SabhÃgineyyassa juvan-silvãrà nÃmikassa tu 28 NÅyyÃdetvà sahakoÂÂhaæ-senaæ romÃnupÆjakaæ NivattÃpiya senÃnÅ-gocaraÂÂha'magà puna 29 Tato paÂÂhÃya laÇkÃya-purà romapurà gatà RomÃnu laddhi vallÅ'si-janayantÅ dale tatà [SL Page 132] [\x 132/] 30 Tato parasmiæ tatiye-vasse bira¯bhidhÃnake PatikÃl yuddha senÃdhi-patismiæ 'gamma koÂÂhakaæ 31 Sutthiraæ bandhituæ'raddhe-mÃhammadika jantunaæ Va¤ca vÃcà nisÃmetvÃ-vÃretuæ koÂÂha bandhanaæ 32 RÃjà dhammaparakkanti-bhujo saæyuga vÃhiniæ Pesesi tatra tuvaÂaæ-tathÃ'pi pakikÃl janà 33 SÅhalaæ yuddha senaÇgaæ-palÃpesu'manussahaæ Tato paÂÂhÃyu'bho sÃmaæ-vattayuæ aciraæ'ca te 34 KÃle'smiæ tambapaïïimhi-badulla pubhdaiane GaÇgÃsiripure perÃ-doïi devapuresu ca 35 NarÃdhipà maï¬alikÃ-sÃdhipacca'mapekkhakà Asamaggà tattha tattha-ruciæ vÃsa'makappayuæ 36 Tato'rÃtibalaæ vuddhi-'magà sabbattha sabbaso SÅhalà abalà kiæ hi-parÃdhÅnaæ vinà siyà 37 BÃvÅsatisamaæ rajjaæ-'nusÃsitva yathÃbalaæ Accaya'ÇgÃ'vanipati-dhammaparakkamabbhujo 38 Tato devapure vuttho-vijayabÃhu sattamo Jayavaddhanavhe seta-cchatta'mussÃpayÅ pure 39 Pubbara¤¤o samayasmiæ-vattitaæ bala'mappakaæ Va¬¬hayanto'dÃni sindhu-nikaÂasmiæ navaæ navaæ 40 Desaæ pasayha'mÃyatta-'makaruæ pakikÃl janà PatiÂÂhapesuæ vÃïijja-sÃlÃyo ca tahaæ tahaæ 41 GhÃtesuæ sÅhale bhÆrÅ-dhanasÃraæ vilumpayuæ SÅhalà dhÅnataæ lesa-matha'mpi namama¤¤are 42 Tato ruÂÂhà tesu bhusaæ-palÃpete'mito lahuæ DaddallamÃnà kopena-rayena daÊha mÃnasà 43 Aïïavantikadesamhi-sÅhalÅyà samosaÂà Visasahassa ppamÃïÃ-bhaÂà nÃnÃyudha'ndharà 44 Gantvà koÊamba koÂÂhaæ taæ-parikkhepuæ samantato SarÃsanehi vijjhantÃ-hanantà sallakehi ca [SL Page 133] [\x 133/] 45 Paharantà laguÊehi-kaÂÂhinaæ dussahaæ raïaæ Pavattayuæ pa¤camÃsaæ-pÅÊayuæ patikÃl jane 46 Accanta byasanà pannÃva-kocin nagarato puna TaraïÅyÃ'gatÃyÃ'suæ-laÇkiketepalÃpayuæ 47 VijayabÃhu rÃjassa-paÂhamÃya mahesiyà BhuvanekabÃhu rayi-ggÃmabaï¬Ãra nÃmako 48 MÃyÃdhanÆ'ti tanayÃ-bhaviæsu bhÃgadheyyakà Mahesiyà matÃya'ssÃ-'nayÅ deviæ paraæ piyaæ 49 JÅvantesu sattajesu-sacivehi sa'mantiya Attaccaye mahesÅyÃ-dutiyÃya sagabbhakaæ 50 DevarÃjavhayaæ rajje-sÃmika'ÇkÃsi dummano Taæ ¤atvÃna kumÃrà te-jayavaddhana ÂhÃniyà 51 PalÃyitvÃna seÇkhaï¬a-sela puÇgava ÂhÃniye VikkamabbÃhu rÃjamhÃ-laddhopakÃrato bhusaæ 52 Tato'gamma puraæ hattha-gataæ katvÃna rattiyaæ Solaman nÃma dheyyona-mÃhammadanarenabhi 53 GhÃtÃpayiæsu'vanipa-'mevaæ sa'catuhÃyanà Puraæ jayavaddhanavhaæ-hitvà maccupura'Çgami 54 Bhuvanekabhujo jeÂÂho-kumÃro sattamo tahiæ LaÇkà sÅhÃsanà sÅno-pite'vÃ'sa'tidubbalo 55 RayiggÃmÃdibaï¬Ãra-kumÃro rayigÃmake MÃyÃdhanavhayo khatto-kÃrite attanaæ subhe 56 SÅtÃvakapure cÃ'suæ-patthivà sahajà ubho Bhuvanekabhujo bhÆpo-'napekkhiyÃ'nuje pabhÆ 57 PatikÃlikehi'mà mettiæ-vattetvà rajja'muttamaæ PasÃsitu'mÃrabhittha-accanta kupito tahiæ 58 MÃyÃdhanavho'vanipo-bhÆpaæ'panetu'rajjato YonakÃdhipatismÃ'pi-laddhopakÃrako balo 59 SarayiggÃmabaï¬Ãra-rÃjo'va jayavaddhanaæ Puraæ rodhetva kalahaæ-tikkhattu'ÇkÃsi rÃjinà [SL Page 134] [\x 134/] 60 NÃhosi saphalo tassa-katha¤cana parakkamo Bhuvanekabhujo rÃjÃ-asuto dhÅtaraæ sakaæ 61 SamuddÃdeviæ vedheya-baï¬Ãra khattiyassa tu Piya'Çkari piyo tassÃ-dhammapÃlavhayo suto 62 RÃjà nattu sakaæ rajja-'mÃyattaæ kattumÃnaso DhammapÃlappamÃïena-rÆpaæ kaÂÂhamayaæ subhaæ 63 Mahaggha ratanubbhÃsaæ-sovaïïamakuÂaæ varaæ KÃretvà sellappu nÃma-Ãraccila mahÃsayaæ 64 Dhura'ÇkatvÃna patikÃl-dese lisban puruttamaæ Pesetvà te tatra ra¤¤Ã-j¯n sama¤¤ena dhÅmatà 65 Pa¤cÃsÅtyadhikasmiæ dvi-sahasse munivacchare PiÊandhÃpayi makuÂaæ-dhammapÃlassa bimbake 66 Donjuvan ityabhidhÃnaæ-paraæ'dÃsi tadussave PatikÃlindass rajja-'mida'mÃya ttakaæ'disi 67 Visuddha buddha saddhamma-suddha laÇka'mpi sabbaso MicchÃladdhi kÃlaÇkehi-lakkhituæ romapÆjake 68 Tena sellappu nÃmena-samaæ mahÃsayenaca Pesesi patikÃlrÃjÃ-sÃdhirajja balatthiko 69 Bhuvaneka bhujo kÃsÃ-samuddanikaÂe sute padese pÆjakà tattha-tattha te samayaæ sakaæ 70 GÃhÃpayuæ daÊhabhatyÃ-desetvà laÇkike jane Bandhetvà palliyo tesaæ-thiraæ vÃsa'Çkaruæ tadà 71 RomÃnupÆjako[f]prunsis-k«ÃviyarnÃma vissuto MannÃramappadesamhi-siva bhatti jane bahÆ 72 Saladdhi'mpÃpayÅ daÊha-parakkamena nÆtanaæ Tadà yÃpÃpaÂÂanasmiæ-'dhipo sankiÊinÃmiko 73 Siva bhatti paro bhÆpo-sajÃti janataæ bhÆsaæ Laddhiyà tÃya vÃretu-'mussahÅ'pya'phalo'bhavi 74 RomÃnupÆjakÃnaæ hi-paskoli'ti samavhayo Dvisahassekanavuti-mattamhi munihÃyane [SL Page 135] [\x 135/] 75 PÆjakehi dvÅhi samaæ-uddharaÂÂha'maghaæ bhusaæ Gantvà sirivaddhanavha-purasmiæ jayavÅrakaæ 76 RÃjaæ samupasaÇkamma-sÃdhetuæ devamandiraæ LaddhÃvakÃsorÃjasso-'pakÃrÃ'yatanaæ thiraæ 77 BandhÃpiya tahaæ vÃsÅ-saladdhiyà samappituæ YatayÅ rÃjinÅ tasmiæ-sogatà kupità bhusaæ 78 Athi'pi mÃyÃdhanuko-bhÆpo saækuddhamÃnaso Bhuvanekabhujindassa-bhÃgaæ yujjhiya rajjato 79 KatvÃ'yattaæ sakaæ rundhi-jayavaddhana ÂhÃniyaæ GovÃdhipatinà nÅtaæ-dakŠsÂr¯ nÃma seninaæ 80 LaddhÃna sÃjisenaÇgaæ-bhuvanekabhujissaro MÃyÃdhanuæ palÃpetvÃ-yÃvasitÃvakÃparaæ 81 AhÃsi dhanasÃra'¤ca-sa¤citaæ rÃjamandire sÅtÃvakapuraæ rammaæ-nÃsesi cittitaæ bhusaæ 82 Bhuvenakabhujaæ rÃjaæ-sattarasasamaæ sakaæ Rajjaæ bhuttaæ sevakenava-mÃresa'tha kumantanà 83 Itthaæ mahÅpà saka rajja lakkhiæ Nubhottu'magga'mpi yathÃbhilÃsaæ AsakkuïantÃ'va suladdhi'mÃyuæ Jahiæsu bho mÃjahatha'ggadiÂÂhiæ BhÃïavÃraæ cattÃÊÅsatimaæ ---------------- Iti sajjanÃnanda saævega janeka dÅpavaæse paraÇgiyÃgamanÃdi dÅpanonÃma CattÃÊÅsatimo paricchedo [SL Page 136] [\x 136/] EkacattÃÊÅsatimo paricchedo -------------------1 Pa¤cÃsÅtyadhike vasse-'pagate dvisahassake SaÇghabodhitvaye jÃto-vÅravikkama vissuto 2 SeÇkhaï¬a sela nagare-patthivo'si mahÃbalo Jane saÇgayha vatthÆhi-pu¤¤a'¤cinitu'mÃrabhi 3 RÃja mandira sÃmante-dhÃtu va¬¬hetva cetiyaæ KÃretvÃna tadÃsanne-dvibhÆma'natimanoramaæ 4 So'posatha mÃlaka'¤ca-bhÆrÅ saÇghaniketane KÃretvà yatinaæ'dÃsi-potthake ca likhÃpayi 5 SambuddhapaÂimÃyo ca-kÃresi dhÃtusampuÂe SamantakÆÂaæ gantvÃna-vanditvà padala¤chanaæ 6 Varamaggaæ sÃdhayituæ-duggamaggaæ visodhiya SÃtatthaæ gacchataæ tasmiæ-parattha sukhakÃmato 7 KÃresa'smehi sopÃne-kÃretu'mupasampadaæ TÅsu raÂÂhesu yatayo-nimantetvà mahÃmahaæ 8 Pavattento dhammakitti-mahÃtheraæ dhuraæ varaæ KatvÃna nadiyaæ bhikkhu-saÇgha'¤ca pa¤catiæsatiæ 9 DÃpesu'pasampada'¤ca-niccaæ pu¤¤aparÃyano Dasavassamattaæ pu¤¤aæ-katvà para'magà ito 10 Tadaccaye tassa suto-jayavÅra iti ssuto RÃjà abhavi seÇkhaï¬a-selavha pura puÇgave 11 Bhuvanekabhujindassa-sattamassa'ccayena taæ Don juvan dhammapÃlavhaæ-kumÃraæ patikÃl janà 12 Pa¤canavutime vasse-dvisahasse mahesino Jayavaddhanavhayasmiæ-pure rajje'bhisi¤cayuæ 13 SabhÃturÃjino maccu-payÃna'¤ca pavattitaæ SutvÃna sabbaæ vuttantaæ-mÃyÃdhanavhayo pabhÆ 14 BhaÂasenaÇga'mÃdÃya-rajjaæ gaïhitu mÃnaso Purantika'magà tasmiæ-dhammapÃlapità tadà [SL Page 137] [\x 137/] 15 Vedheyabaï¬Ãrabhidho-mÃyÃdhanudharÃpatiæ PalÃpesa'tha yujjhitvÃ-tato'cirena mantiya 16 DulladdhitÃye'dha ra¤¤o-jayavaddhana ÂhÃniye Muninda radadhÃtvaggaæ-rÃjarÃjÆhi gopitaæ 17 Rahasse'va samÃdÃya-yatayo sabaravhaye GÃmappadese labuja-gÃme vihÃrapuÇgave 18 KÃrite dvijadhÃtussa-mandirasmiæ manorame Va¬¬hetvÃ'pacitiæ sammÃ-vattayiæsu yathÃbalaæ 19 Atho ra¤¤o'ccayaæ dÆta-mukhà nisamma vegavà GovÃdhipati n¯r¯¤¤o-sama¤¤o sena'mÃdiya 20 ToÊambapura'mÃgamma-pathe rakkhÃya vÃhiniæ NivattÃpiya sabhaÂo-jayavaddhanaÂhÃniyaæ 21 Patvà tahiæ Âhite mukhye-bandhÃpetvÃna sÅhale Pavisitvà rÃjagehaæ-cirassaæ sa¤citaæ dhanaæ 22 Pasayhaæ paharÅ sabbaæ-vimbhità janatà tahiæ BhÅtà palÃtà tasitÃ-mÃyÃdhanu'mupÃgamuæ 23 MÃyÃvÅ sa'hi n¯r¯¤¤o-sakhya'mÃvediyÃ'paraæ DhammapÃlaæ pavÃretvÃ-yuddhasenaÇga'mÃdiya 24 SÅtÃvakapuraæ pacca-'ga¤chi 'Ça kalahaÇkaro MÃyÃdhanÆ vanipatÅ-taæ sutvo'paparikkhiya 25 Tahaæ jaya'mapassanto-puraæhitvÃ'pagà tadà Puraæ pÃvekkhi patikÃl-pati assÃmikaæ subhaæ 26 RÃjagehe'mupÃvissa-mahagghaæ dhanasa¤cayaæ NippabhÅto samÃdÃya-koÊambapura'mÃgato 27 Vedheyo pakikÃljÃti-janÃnaæ'nucitakirayà SaÇkuddho'dikkhamÃno so-gÃlÆpura padesakaæ 28 Gacchanto sammukhÅbhÆte-palliyo vÃ'pi bhattike VinÃsetvà sadevÅyÃ-pa¤cayojanaraÂÂhake 29 PŠlanda iti vikhyÃtaæ-patvà saævasathaæ subhaæ Thiraæ puraæ karitvà taæ-tatthÃ'vasi yathÃruci [SL Page 138] [\x 138/] 30 Tadà koÊambanagare-'dhipo so patikÃlvaro maddituæ vedheyabalaæ-mÃyÃdhanavharÃjinà 31 PaÂissava'ÇkÃsi lahuæ-tato mÃyÃdhanavhayo Saputta rÃjasÅhena-sahe'va patikÃlbalaæ 32 Gahetvà vedheyarÃja-'manubandhi mahabbalo Hitvà niyaæ puraæ rammaæ-vedheyo rakkhaïaæ sakaæ 33 Gavesayaæ devamajjha-desa'Çgami tahaæ'dhipaæ EdirÅmanusÆravhaæ-rÃjaæ ghÃtetva kenaci 34 Samussahi tahiæ bhÆpo-bhavituæ mÆÊhamÃnaso Tasmiæ mÃrÃpane rÃjaæ-saÇkuddhà janatà tadà 35 MÃyÃdhanavharÃja'¤ca-patikÃl jÃtike'pica SamÃyÃcu'mupakÃraæ-sarantyÃ'guæ sudussahaæ 36 VedheyabhÆpo ta'¤¤atvÃ-tato 'gà yÃpapaÂÂanaæ Tahiæ damiÊarÃjena-mettiæ va¬¬hetva so vasÅ 37 Tato kenaci ÂhÃnena-kupito vedhayavhaye GhÃtÃpayÅ taæ damiÊa-rÃjÃ'tisaya kakkhalo 38 Vedheyassa yathà gattaæ-'yattaæ damiÊa rÃjino Saya'¤citaæ dhanadÃraæ-tathà tassÃ'bhavÅ tadà 39 Vedheyamaraïaæ sutvÃ-mÃyÃdhanu narÃdhipo PatikÃlpabhunà saddhiæ-kataæ paÂissavaæ jahi 40 PalÃpetuæ sa'laÇkÃya-patikÃljanataæ lahuæ Thiraæ katvà sakaæ rajjaæ-rÃjasÅhassutena'mà 41 Asakiæ patikÃlavha-janaÂÂhÃnesu yujjhiya Asampattajaye'kasmiæ-kÃle mÃyÃdhanutrajaæ 42 RÃjasÅhakumÃraæ taæ-sasenaæ tehi Ãhavaæ Kattuæ peseyi koÊamba-puraæ pati pathantare 43 MullãriyavhagÃmasmi-'mubhinnaæ kharasaæyugaæ BhavÅ tasmiæ rÃjasÅha-kumÃrassa bhaÂà balà 44 GhÃtesuæ patikÃlpÃïÅ-bhÆrÅ tatra sara'mpi ca Tesaæ rattena lulitaæ-soïava ïïÃ'si sabbaso [SL Page 139] [\x 139/] 45 PunÃ'pi rÃjasÅhavho-kumÃro thiravikkamo MahÃsenaÇga'mÃdÃya-jayavaddhanapaÂÂanaæ 46 KoÊambanagara'¤cÃ'pi-rodhetvÃna samantato VÃretvà pana panthesu-gamanÃgamana'mpica 47 Vattesi tumulaæ yuddhaæ-'rÃtÅhi catumÃsakaæ Tahaæ parÃjayaæ passaæ-pakikÃlanikÃdhipo 48 SeÇkhaï¬asela nagare-jayavirassa rÃjino DÆte pÃhesi turitaæ-senaæ netuæ raïÃya so 49 Pa¤ca sahassa ppamÃïaæ-pesesi paÂuvÃhiniæ RÃjasÅhakumÃro taæ-sutvà dÆta mukhà padaæ 50 SÅghaæ sÅtÃvakapuraæ-'gamÃsi sahavÃhinÅ DonjuvandhammapÃlavho-patthivo jayavaddhanaæ 51 Puraæ pahÃya pÃvekkhi-koÊambanagaraæ bhayà KÃrite'ttÃna'muddissa-tahaæ patissave vasaæ 52 YathÃkÃma'masakkonto-rajjaæ bhottuæ sa'dukkhito ParÃdhÅno'va sarade-dasame accaya'Çgami 53 Saya'Çkate saæyugasmiæ-patikÃljanatÃya'mà ParÃjayo jayavÅraæ-nissÃyÃ'sÅ'ti cintiya 54 SaÇkuddhamÃnaso yuddha-sena'mÃdÃya bhiæsanaæ JayavÅrapatthiva'nnu-bandhitvà sirivaddhanaæ 55 Puraæ patvà rÃjasÅho-kumÃro tena yujjhiya BhÆbhujaæ taæ parÃjesi-jayavÅro palÃtavà 56 SadhÅtuyà sayaæ patvÃ-mannÃrama padesakaæ Romaladdhiæ samÃdÃya-donpilip iti vissuto 57 DhÅtà d¯nakatirÅnÃ-iti nÃmà piyaæ vadà Tesaæ vase vasÅ tasmiæ-yathÃniyati dukkhito 58 Samaraticaturo so rÃjasÅho kumÃro Gamiya sapitura¤¤Ã tatra tatrÃ'jiyÃ'suæ SatatavijayagÃhÅ sakkarenÃ'tidaÊho NijapituvararÃjaæ hantva rajjaæ gahittha BhÃïavÃramekatÃÊÅsatimaæ --------------- Iti sajjanÃnandasaævegajanake dÅpavaæse sÅhalaparaÇgi SaÇgÃma dÅpano nÃmeka tÃÊÅsatimo paricchedo [SL Page 140] [\x 140/] DvicattÃÊÅsatimoparicchedo ------------------- 1 Pa¤cavÅsatime vasse-satasmiæ dvisahassake Atho'tra rÃjasÅhavho-chatta'mussÃpayÅ sitaæ 2 Ye keci rajjassÃ'yattaæ-vadanti te 'khile nije Sagabbha pamukhe sabba-paÂhamaæ mÃrayÅ tadà 3 SÅtÃvakapure cÃsaæ-kurÃmÃno pane'kadà Datvà dÃnaæ mahÃthere-pitu ghÃtaka kibbisaæ 4 NÃsemi'ti kathaæ pucchi-desetvà dhamma'muttamaæ No sakkuïiæsu'rÃdhetu-duÂÂhacittaæ visÃradà 5 Kataæ saya'maghaæ sakkÃ-no'ti nÃsetu 'mÅritaæ Daï¬appahaÂa sappo'va-suïantokupitobhusaæ 6 Pucchitvà sivabhatte'pi-nÃsetuæ sakkuïoti taæ Iti sutvÃ'mata'miva-sivabhatti'magaïhi so 7 GhÃtento bhikkhavo dhamma-potthake cÃ'pi jhÃpayaæ BhedÃpento subhe'rÃme-uppannaæ sumanÃcale 8 Yojesi lÃbha'mÃdÃtuæ-sivatÃpasake tadà MicchidiÂÂhi samÃdÃnÃ-nÃsesi muni sÃsanaæ 9 Patthivassa kharattasmiæ-dulladdhigahaïe tathà Ahesu'mappiyà bhÆrÅ-ratà sugata sÃsane 10 AthÃ'pi sakalaæ laÇkaæ-nirÃtikaïÂakaæ thiraæ KattukÃmo mahÃsenaæ-nÃnÃyudhe ca pÃcure 11 SamÃdÃya 'gato sÅghaæ-koÊamba pura puÇgavaæ Samantato rodhayitvÃ-'rÃtÅhi bhiæsanaæ raïaæ 12 Vattesi samare vatta-mÃnasmi'muddharaÂÂhiyà Janayuæ kalahaæ taæ hi-sutvà koÊamba saæyugaæ 13 PahÃya pÃvekkhi sena-'mÃdiyitvo'ddha raÂÂhakaæ Sametvà taæ kalakalaæ-tasmiæ mukhya'nti saÇkayà 14 PerÃdeïi rÃja vaæse-sambhutaæ vÅrasundaraæ Baï¬Ãraæ sacivaæ yuddha-sÆra'mÃhÆya va¤cato [SL Page 141] [\x 141/] 15 MÃresi niddayo tasmi-'mÃgusmi'¤ca tadattajo Koïappubaï¬Ãra nÃmo-koÊambanagaraæ varaæ 16 ùgamma kittu samayaæ-samÃdÃya'ttano pitu Kata'mÃguæ saraæ donj¯n-sa¤¤Ãya vidito vasÅ 17 RÃjasÅhavhayaæ rÃjaæ-paccuddharaÂÂhapÃïinaæ ViditvÃna'ppasÃdattaæ-patikÃljanatÃdhipo 18 Donj¯n koïappubaï¬Ãra-kumÃraæ raïasÆrinaæ Donpilip iti nÃmena-jayavÅrassa rÃjino 19 BhÃgineyya kumÃrena-saddhiæ mŠn¬¯sa nÃmikaæ SenÃpatiæ dhuraæ katvÃ-datvà sena'ntivikkamaæ 20 Sirivaddhana ÂhÃnÅyaæ-nayÅ vela'mudikkhayaæ sampattesu puraæ tesu-Âhità sÅhalikà tahiæ 21 No virodha'madassesu-tahaæ tesaæ katha¤cana Tasmiæ pilipkumÃrassa-rÃjattaæ patikÃljanà 22 J¯n sama¤¤a kumÃrassa-senÃpati dhuraæ tathà ParinÃmiya'tho'ga¤chuæ-sÅtÃvakapuraæ pati 23 Don j¯n koïappu baï¬Ãra-senÃnÅ patthivaæ sakaæ Don pilip iti vikhyÃtaæ-ghÃtetvÃ'bhavi bhÆbhujo 24 Tato so patikÃljantu-sattÆ ri'va vicintiya Hantuæ taæ janataæ tasmiæ-cinteyÃ'dhika vikkamo 25 PatikÃljanatà tasmiæ-ÂhÃnaæ ¤atvà lahuæ lahuæ PalÃtà koÊambapura-'mÃsuæ sabhÅtikà tato 26 RÃjasÅho dharaïipo-sabba'ntaæ'vecca tacchato Varime vaye Âhito ce'pi-samara kkara kaï¬uniæ 27 Vinodetuæ'va nibbhÅto-'citasÅha parakkamo Koïappubaï¬Ãra sa¤¤a-pabhusattiæ pamaddituæ 28 SenÃparivuto gacchaæ-mahÃnagara desakaæ Pathantare balanavha-ÂhÃnantike mahÃbhavaæ 29 Koïappubaï¬Ãrakassa-camÆhi saha vattayÅ RÃjasÅho sÅhabalo-parÃjito raïÃ'tigo [SL Page 142] [\x 142/] 30 Petaægo¬a vhayuyÃne-pÃdÃbÃdhena pÅÊito RuvanvŠlla iti byÃta-gÃmasÃmantake kharà 31 Vedanà vediyamÃno-ekavÅsati vaccare Kittisesattanaæ'ga¤chi-samare maccuno tathà 32 Atho donj¯na bhi¤¤Ãto-vimaladhammasÆriyo Iti seÇkhaï¬aselasmiæ-setacchattaæ pure tahaæ 33 Dvisahasse sate yÃte-pa¤catiæsati vacchare SamussÃpiya kittussa-samayaæ navakÃbhidhaæ 34 JahÃsi seÂÂhanagaraæ-parikkhippa samantato KÃretvà pana pÃkÃraæ-mahantaæ sahakoÂÂhakà 35 Nivesetvà rakkhabhaÂe-bale tahiæ tahiæ thiraæ LokasÃsana saÇgÃhaæ-kattuæ'rabhi jane suto 36 DÃÂhÃdhÃtuæ munindassa-vicÃretvà kuhi¤ci'ti VihÃre labujaggÃme-iti sutvÃna patthivo 37 AmatenÃ'bhisitto'va-pÅto samandirantike Dvibhumaæ dhÃtusadanaæ-kÃretvÃ'timanoramaæ 38 GÃhÃpetvà tato dhÃtu-bhadantaæ sambhamaæ pure Va¬¬hetvà dhÃtupÃsÃdaæ-pÆjÃvidhiæ pavattiya 39 Namassitvà patidinaæ-cÃritta'¤ca yathÃpurà Pavattetuæ niyojesi-saddhÃbhatti purassaro 40 VirodhÅ'riva ma¤¤anto-patikÃljanatÃyatu No jahÅ paÂighaæ bhÆpo-cirabaddhaæ katha¤cana 41 AthÃ'parasmiæ samaye-koÊamba patikÃlpati So '[f]prunsisku da silvÃkhyo-govÃdhipatino lahuæ 42 Sattiæ vimaladhammassa-rÃjino madditummano ¥Ãpesi bhaÂasenaÇgaæ-pesetuæ nipuïaæ raïe 43 GovÃdhibhÆ'ticaturaæ-lopass¯sà samavhayaæ senÃniæ pamukhaæ katvÃ-datvÃna mahatiæ camuæ 44 Sace laÇka'ÇkareyyÃsi-sÃhatthika'manÆnakaæ BhÃgineyyassa te d¯na-katarÅnÃbhidhaæ piyaæ [SL Page 143] [\x 143/] 45 JayavÅrÃvanipati-dhÅtaraæ bhariyattane Samappiya piyaæ laÇkÃ-rajjaæ dassa'nti pÃvadi 46 TabbÃcà daÊhaceto so-s¯sà camupatÅ tato Sabalo bhÃgineyyena-saddhiæ nÃnÃvidhÃyudhe 47 SamÃdÃyÃ'vatiïïo'va-mannÃramappadesakaæ KumÃriæ katirÅnavha-'mÃnetvà sirivaddhanaæ 48 Puraæ pati gamissanto-madhuggÃmassa santike VÅsasahassappamÃïa-senÃya parivÃrito 49 JayavÅrÃdi baï¬Ãra-vissute'ko pabhÆvaro SamÃgamma s¯sa yuddha-camuyÃ'gà purammukho 50 Vuttantaæ taæ'khilaæ sutvÃ-vimaladhammasÆriyo JayavÅramhi senindaæ-bhedesisamupÃyato 51 S¯savhayo cakkapati-jayavÅrassutaæ pabhuæ GhÃtesa'sipahÃrena-tato sÅhalikà bhaÂà 52 BhÅtà palÃtà s¯savhaæ-hitvà Ãsuæ tahaæ tahaæ Kupite'ke balà yodhÃ-rÃjÃna'mupasaÇkamuæ 53 Balanavhaæ sampahÃra-dharaïiæ pakikÃlbale Sampattasmiæ sasenÃniæ-senaæ haniæsu sÅhalà 54 SajÅvagÃhaæ subhagaæ-kumÃriæ d¯nakatiranaæ GahetvÃna mahesitte-Âhapesuæ maharÃjino 55 Athe'kadà gocaraÂÂha-desÃdhÅso purÃ'gataæ Samuccinitvà senÃniæ-balaæ datve'ha pesayÅ 56 DonjeraïÅm¯daasa-vãdÆ'ti viditaæ tahaæ Samuccinitvà senÃniæ-balaæ datve'ha pesayÅ 57 Tambapaïïiæ samotiïïo-karÃïo ninditakirayaæ SÅhala bbijaya bbhÆmiæ-balanavhaya duggamaæ 58 Bahukkhattuæ'gammatatra-janÃnaæ sakajÃtinaæ Bahunnaæ mÃraïaæ sutvÃ-daÊhatÃya'ttano'nisaæ 59 Jayo và maraïaæ hotu-hanissaæ sÅhale'khile Yuddhasajjo sasenÃya-sayaæ'si parivÃrito [SL Page 144] [\x 144/] 60 Pavattayuæ sÅhalehi-tahaæ bhiæsanakaæ raïaæ parÃjità palÃyiæsu-asavãda vha vÃhinÅ 61 SenÃpatÅ asavãdÆ-nÃmiko'dhika kakkhalo VimaladhammasÆrassa-bhÆpassa bala'makkhamo 62 BhÆpaæ rahasi mÃretuæ-yojesi caraporise Kumantanaæ khara'meko-mudalÅ rÃjabhattiko 63 Vi¤¤ÃpesÅ rÃjino'tha-te'pi mÃnusaghÃtake Balanavhaya duggamhi-ghÃtesuæ rÃjaporisà 64 JahÃsa'thu'ddharaÂÂhÃsaæ-patikÃljanatà ito SamuddanikaÂe dese-vÃsaæ sutthiraka'Çkari 65 Purà yati vihiæsÃya-sopasampada bhikkhunaæ VihÅnattÃ'va vimala-dhammasÆriya bhÆbhujo 66 RakkhaÇga desaæ pesetvÃ-'macce saddhe pavÅïake NandicakkÃdayo'netvÃ-bhikkhavo sÅlabhÆsane 67 GaïÂhamba sa¤¤a titthasmiæ-mahÃvÃluka sindhuyaæ KÃretvÃnu'dakukkhepa-sÅmÃmÃlaka'muttamaæ 68 Dvikasahassassatato-'paritÃÊisavacchare Kulaputtu'pasampanne-kÃretvà bahayo sato 69 PabbÃjetvà guïÅ bhÆrÅ-tathe'va kulaputtake Saddho dhammarato sammÃ-rakkhi sugatasÃsanaæ 70 ChatÃÊÅsatime vasse-satasmiæ dvisahassake ¯landanÃma pa¤¤ÃtÃ-patÅvidisikà janà 71 SattattarÅhi sampattÃ-laÇka'motaru'muttamaæ NÃvikÃdhipatÅ j¯ris-cŠnspÅlbarjan itissuto 72 Patvà puraÇga sampannaæ-sirivaddhanaÂhÃniyaæ Vimaladhamma sÆravha-'mupasaÇkami patthivaæ 73 PaÂiggahetvà taæ sammÃ-tabbijitesu vattanaæ Rajjakkama'¤ca talladdhiæ-raïavutti'¤ca pucchi taæ 74 KathÃya sampayogena-ra¤¤o bhÃva'¤ca vediya PalÃpetu'¤ca laÇkÃya-patikÃljanataæ lahuæ [SL Page 145] [\x 145/] 75 SÃhÃyya'mattano ra¤¤o-nekatiko nivediya Bandhituæ koÂÂhakaæ laÇkÃ-janehi saha nibbharaæ 76 Payojetuæ vaïijjaæ co-'kÃsaæ yÃci narissaraæ RÃjà pamudito tasmiæ-dadi tassÃ'vakÃsakaæ 77 SammadÃtisayo vŠns pil-barjan nÃvikanÃyako Saya'mpi patikÃlÅya-janÃnaæ paÂipakkhataæ 78 ¥Ãpetuæ rÃjino tesaæ-tisso taraïiyo'ïïave Pasayhaæ paggahetvÃna-'vanipaggassa tà dadi 79 PadassetvÃna sambhatta-ta'mitthaæ nÃvikÃdhipo na cirena sakaæ desa-'magamÃsi hite rato 80 Ta¤¤atte hÃyane tesa-'meko sÅ b¯ldavìi'ti Vissuto taraïidhÅso-laÇka'mÃgamma laddhake 81 SeÇkhaï¬asela ÂhÃnÅye-rÃjÃna'mupasaÇkami SaÇgaha'ÇkÃsi mahipo-ta'magghaæ paÂigaïhiya 82 Tato so nÃvikÃdhÅso-paÂhamaæ gahità tarÅ AnÃrociya bhÆpassa-vossajÅ sakakÃmato 83 Ta'mavecca'situæ bhÆpo-pÃcidesa'mupÃgami Tadantare da vìnÃmo-samupÃgamma patthivaæ 84 TaraïÅyo no sandaÂÂhu-'mayÃcitthe 'tu bhÆbhujo Taæ paÂikkhipi bhÆpÃlo-'vatthocitavacÅhi ca 85 Tahaæ taripatÅ majja-matto'sabbhagiraæ vadi Ta'Çkhaïa ¤¤e'va kupito-tasmiæ dubbaca jÃtike 86 BhÆpo taÂataÂÃyanto-da¬¬ho khÃïu'va tinduko Bandhathi'maæ sÃrameyya-'miccu'vÃca pabhÃvacà 87 Ta'Çkhaïaæ'vanipasse'ko-bhaÂo ghÃtesi dubbacaæ Yoggaæ kiraya'mimaæ'voca-pÅÂars upatarÅpati 88 BhÆpo puna puraæ gantvÃ-cinitvà kusalaæ bahuæ Nijaæ'nujaæ pabbajita-'muppabbÃjesi taæ paÂuæ 89 Niyojiya nije rajja-bhÃre yuttiyuto budho Vasse dvÃdasame bhÆpo-yathÃkamma'magà paraæ [SL Page 146] [\x 146/] 90 Itthaæ bhÆpatayo visiÂÂhamatiyà yu ttÃ'pi laddhiæ sivaæ Hitve'ke siriyÃmadena muditÃ'nÅghaæ'nubhutvÃni'ha Ekacce balino samÃdiya varaæ laddhiæ satÃ'smiæ sukhaæ VinditvÃna para'Çgamiæsu satimà medho kare diÂÂhijuæ BhÃïavÃraæ dvitÃÊisatimaæ ---------------- Iti sajjanÃnanda saævegajanake dÅpavaæse ¯landÃgamanÃdi dÅpanonÃma DvicattÃÊÅsatimoparicchedo [SL Page 147] [\x 147/] TicattÃÊÅsatimo paricchedo ------------------- 1 Tadaccaye tassa suto-mÃyÃdhanÆ'pabhÆpati ôvadesÃdhipo ra¤¤o-kaïiÂÂho cÃ'tivikkamo 2 SenÃratanavikhyÃto-rajje sÃmitta 'mabravuæ Siyà yadi raïaæ tesaæ-patikÃljanatÃya tu 3 ParihÃni pathà patti-bhaveyyÃ'ti vicintiya Vidità katirÅnÃ'ti-lokanÃthà mahesikà 4 Rajjaæ sayaæ'nusÃsanti-sacive 'pi samÃniya Rajjassa patirÆpattaæ-sassa sassa pakÃsituæ 5 NivedayÅ kila tesa-'mubhinnaæ'dhika sattinaæ Sabhaæ samupasaÇkante-hanitvà sÃyakena taæ 6 GhÃtesi mÃyÃdhanukaæ-senÃratana khattiyo Rajja'maggahi so ra¤¤o-deviæ katirinavhayaæ 7 Mahesitte'bhisi¤citvÃ-hÃyane dvisahassake Sogatasmiæ sate satta-tÃÊÅsame'si bhÆpati 8 PattÃbhiseko so rÃjÃ-pu¤¤akammaparo dayo saÇgaïhi janataæ niccaæ-saÇgahehi catÆhi'pi 9 DÃÂhà dhÃtu bhadantassa-cÃritta'mavilaÇghiya PÆjÃvidhiæ pavattesi-siva magga rato sudhÅ 10 Rajjato pa¤cama vassa-ppamÃïe rÃjino sakaæ Puraæ patya'savãdavho-patikÃlpati kakkhalo 11 MahÃsamara senÃya-gamittha parivÃrito Taæ suïitvÃ'risenÃya-thÃmattaæ ca'ttanobalaæ 12 Dubbalatta'mavekkhitvÃ-patthivÃnaæ siraæ viya DÃÂhÃdhÃtuæ pa¤casata-raÂÂhaæ va¬¬hetva duggamaæ 13 KhemaÂÂhÃne sugopetvÃ-'paciti'ÇkÃsi gÃravà Ra¤¤o jeÂÂhasutaæ hattha-sÃra'¤ca gabbhiniæ nijaæ 14 Mahesi'¤cÃ'diyitvÃna-tato'gà mahiyaÇgaïaæ Saseno patikÃlindo-asavãdavhayo atho [SL Page 148] [\x 148/] 15 MahÃpura'mupÃvissa-'nagghikaæ rÃjamandiraæ JhÃpetvà balanaÂÂhÃne-balakoÂÂha'¤ca bandhayÅ 16 LokanÃthà rÃjadevÅ-mahiyaÇgaïaku¤jare SubhasÆcakanakkhatte-rÃjasÅhavhayaæ varaæ 17 Rajjakkhamaæ mahÃtejaæ-pasÆtà tanayaæ piyaæ VerijeÂÂho tadà rattiæ-supinaæ passi bheravaæ 18 PaÂipakkhajanà sabbe-supinà bhayatajjità PalÃyiæsu puraæ hitvÃ-jÃta teja ggi dayhità 19 Tato'parasmiæ samaye-lokanÃthà mahesiyà JeÂÂho suto mato rÃja-suriyo pubbarÃjino 20 Tena sokÃturà devÅ-katirÅnavhayà matà Atho sampattasamayaæ-vi¤¤Ãya'khila'mÃdiya 21 Siriva¬¬hana ÂhÃnÅyaæ-patvà sabbaæ yathÃpurà Kattu'mÃrabhi sambuddha-dvijadhÃtuæ samÃniya 22 Va¬¬hetvà dhÃtugehasmiæ-pÆjÃvidhiæ pavattayÅ Patthivassa'ÂÂhamavasse-dabosk¯varsamavhayo 23 ¯landanÃvikÃdhÅso-ÂhÃnÅyaæ sirivaddhanaæ Patvà laÇkissarenÃ'tha-paÂi¤¤a'ÇkÃsi sÃsayà 24 Vattetuæ patikÃlpÃïi-gaïehi saha saæyugaæ Patthivassu'pakÃrassa-karaïÃya paÂissavaæ 25 Dadi so'landasenÃnÅ-tasmiæ tuÂÂho mahÅpati KoÂÂiyÃravhaÂhÃnasmiæ-bandhituæ koÂÂhakaæ thiraæ 26 SÃmaggiyÃ'va laÇkÅya-janehi saha santataæ VÃïijja'¤ca payojetu-'mokÃsaæ dadi'nuddayo 27 Accantasammado bhÆpo-tasmi'molandadhissaraæ Ra¤¤o'nusÃsakanibhaæ-nivattÃpayi sappure 28 PatikÃljÃtikà tasmiæ-kÃle catusahassakaæ SenaÇga'mpi datvÃna-simankorasa nÃmikaæ 29 SenÃni'mappasiddhena-maggena koÂÂiyÃrakaæ Pesayuæ te tahaæ patvo-'landakoÂÂha'¤ca rakkhake [SL Page 149] [\x 149/] 30 NÃsayiæsu bhaÂe tasmÃ-saÇkuddho mahipo tadà Pa¤casahassappamÃïÃ-senÃyo ca'nayÅ tahiæ 31 PalÃyuæ patikÃlavhÃ-ÂhÃnaæ taæ hitva vegino Tesaæ bahÆni vatthÆni-bhaÂe cÃ'diya pÃcure 32 SeÇkhaï¬asela'mÃyÃtÃ-pura'mÃsuæ sadesikà Atho'pu'bho saæyugÃya-sa¤ciniæsu mahabbalaæ 33 Mahesiccayato sassa-sokasallena sallito SenÃratana rÃjindo-gela¤¤enÃ'si pÅÊito 34 Gela¤¤aæ rÃjino sutvÃ-pakikÃljÃtikà janà DisÃdhipatinà hãrat-nÃmena saha rÃjino 35 Kumantayitvà bhÆpassa-tanaye cÆ'varaÂÂhake YuvarÃja'¤ca ghÃtetuæ-yatayiæsva'tha kakkhalà 36 Ta¤¤atà mahipo itthaæ-kumantanakare'pare TÃsetuæ taæ disÃdhÅsaæ-hãratsa¤¤aæ hanÃpayÅ 37 Taddesikà tato ruÂÂhÃ-'rÃtÅ hutvÃ'va rÃjino Janayuæ kalahaæ bhÅmaæ-patikÃljÃtikà api 38 SamÃgatà tesa'mÃsu-'motÃra'mpi gavesakà Pesetvà mahipo senaæ-samesi kalahaæ lahuæ 39 BhÆpasse'kÃdasamasmiæ-vacchare patikÃljane PalÃpetu'mito ma¤¤aæ-dabosk¯var mahÃsayaæ 40 Taddesaæ raïasenaÇga-'mÃnetuæ pesayÅ sato Landesikà tena saddhiæ-kattuæ ne'cchuæ paÂissavaæ 41 Tato so nÃvikÃdhÅso-¬enmÃkavhayaraÂÂhakaæ PatvÃna tasmiæ'dhipati-catutthaæ kirasÂiyan sutaæ 42 RÃjaæ samupasaÇkamma-sappayÃna'mavoca'tha paÂiggahetvÃna tassa-yÃcanaæ guligŠ¬ iti 43 SenÃniæ vissutaæ pa¤ca-raïanÃvà padÃpiya Bosk¯varnÃmikenÃ'smiæ-pesesi sara'mÃyatiæ 44 So phuÂÂharogo bosk¯var-suvissuta mahÃsayo Tariyaæ mato'dhÃ'gacchaæ-guligu¬ iti seniyo [SL Page 150] [\x 150/] 45 Samotiïïo piyaæ laÇkaæ-ra¤¤o sorasavacchare Passi bhÆmipatiæ seÂÂha-purasmiæ taæ samÃdaraæ 46 PaÂigayha saÇgaha'ÇkÃsi-sammà tathÃ'pi buddhimà No icchi mahipo tassa-paÂi¤¤aæ paÂigaïhituæ 47 Tato senÃni bosk¯var-mahÃsayatarisva'pi Paharitvà vatthujÃtaæ-sakaraÂÂha'magà tadà 48 Samantato vattamÃne-patikÃlkoÂÂhake thire UdikkhamÃno landesi-sÃhÃyya'mpi apassayaæ 49 Samaraæ saÇakulaæ kattu-ma¤¤amÃno disampati SÅghasÅghaæ mahÃsenaæ-sajjesÅ'dhikavikkamo 50 TadÃ'dho raÂÂhiyà dve'pi-mudalindà mahÃsayà BhÆpÃlapakkhà rahasi-'bhaviæsu thiramÃnasà 51 Ittha'mbhÆtaæ mahussÃhaæ-bhÆpatissa cirantanaæ ¥Ãtà konstantÅnudasÃ-patikÃladhipo tva'raæ 52 YuddhasenaÇga'mÃdÃya-mahantaæ balavikkamo Ra¤¤o catubbÅsatime-majjhadesaæ gamitva so 53 NÃsesi taæ disaæ gÃma-vilopako'va takkaro DubbalattÃ'vanipassa-bhaÂehi tehi yujjhituæ 54 ôvaraÂÂhaæ palÃto'si-saseno mahipo lahuæ PatikÃladhipo rÃjaæ-nÃnubandhiya paccuhaæ 55 Passaæ nivattittha tasmiæ-kÃle govÃdhipo'tra tu PatikÃlpatino'yattaæ-kÃtuæ laÇkaæ'vilambitaæ 56 PesesyÃ'ïa pamÃdasmiæ-dosa'¤cÃ'ropayÅ bhusaæ Ra¤¤o chabbÅsatimasmiæ-patikÃlpatiko lahuæ 57 BÃvÅsatisahassassa-ppamÃïe sikkhite raïe BhaÂe samÃdiyitvÃna-badullanagara'Çgato 58 Puraæ taæ paharitvÃna-sÅhalehi bhayÃnakaæ Vattesi saæyugaæ daÊhaæ-'ra¤¤adoïivhabhÆmiyaæ 59 ParaÇgikà tamhi rattiæ-pÃpuccÃraïakammunà DevasaæyÃcanenÃ'pi-vÅtikkamuæ bhayaddità [SL Page 151] [\x 151/] 60 DisampatibhaÂà tasmiæ-vijayo no bhave iti Ma¤¤amÃnà jayugghosa-'mugghosayiæsu sammadà 61 PabhÃte samare vatta-mÃne katipayà satà ParaÇgijanataæ hitvÃ-mudalindÃmahÃsayà 62 BhÆpabbalaæ samÃyÃtÃ-raïachekÃ'tivikkamà Tesaæ donkosmovjaya-sekharÃkhyo suvissuto 63 MudaÊindo paraÇgÅya-bhaÂassa sahasà siraæ ChedÃpetvà saÇkunà taæ-dassesu'kvippa nibbhayo 64 So rÃjapakkhapÃtatta-'mitthaæ vi¤¤ÃpayÅ tadà SajÃtikajanà sabbe-ta'Çkhaïaæ rÃjapakkhikà 65 Bhavuæ paraÇgikà tesa-'manapekkhiya jÅvitaæ Pavattayuæ raïaæ rÃja-senÃya bhiæsanaæ kharaæ 66 Mahipassa'ttajo rÃja-sÅho sÆro kumÃrako RaïabhÆmiya'mattÃnaæ-dassento pabale bhaÂe 67 YathÃyoggaæ niyojesi-sosattarasavassiko Dutiyo divase yuddhe-bherave samupaÂÂhite 68 KonstantÅnudasÃnÃma-patikÃlpatinà samaæ TassÃ'khila'mpi senaÇgaæ-vinÃsayiæsu sÅhalà 69 Tato paÂÂhÃya tu laÇka-'mÃyattaæ kattukÃmatà NÃ'bhavittha paraÇginaæ-vighÃtà satti sabbaso 70 SÅhaparakkamo rÃja-sÅho kumÃravissuto Sighaæ senaÇga'mÃdÃya-karakaï¬uæ'vanodituæ 71 Patto mahÃvaïïunajjÃ-nikaÂasmiæ paraÇginaæva BalakoÂÂhe'pi paggaïhi-tato koÊambakoÂÂhakaæ 72 Samantato'va rundhitvÃ-sabalo yujjhituæ'rabhi PatikÃlpatino maccuæ-¤atvà govidhipo tato 73 Kocinnagarato cÃ'tra-mahatiæ yuddhavÃhiniæva SattavÅsatime vasse-rÃjino pesayÅ lahuæ 74 Patte tasmiæ yuddhabale-palÃtà sÅhalÃ'bhavu Ninayiæsu ubho ki¤ci-kÃlaæ sÃmaggiye'kadà [SL Page 152] [\x 152/] 75 Saæsayaæ maraïe ma¤¤a-mÃno mantetva'maccake Sasantake pabbatÃdi-parikkhitte ca raÂÂhake 76 Vibhajja tÅsu pattesu-likhÃpiya'visesato SabhÃturÃjino putte-tanayaæ ca'ttano'rasaæ 77 SamÃnetvà tÃni patte-dÃÂhaggadhÃtusantike hapetvà te bhÃgadheyyo-gÃhÃpesi yathÃpihaæ 78 KumÃrasÅhavhayassa-tadu'caraÂÂhakaæ tathà VijayapÃlasavhassa-mÃtulaæ raÂÂhakaæ subhaæ 79 Pa¤cuddharaÂÂhakaæ rÃja-sÅhassa sakasÆnuno Sampatte'vaæ viloketvÃ-mudito'si mahÅpati 80 Ta taæ raÂÂhaæ samÃyÃtaæ-kumÃrÃnaæ yathÃvidhi Accantakaruïo tesaæ-'dÃsi bhÆpo tadatthiko 81 Iti dharaïiya'massaæ'rÃtikaïÂe pahÆte Atisaya'mapanetvà sodhayitva'ggarajjaæ Anubhaviya yathÃsaæ tiæsavassaæ hi senÃ- Ratana jagati pÃlo dibbaloka'Çgamittha BhÃïavÃraæ titÃÊÅsatimaæ. --------------- Iti sajjanÃnanda saævegajanake dÅpavaæse senÃratana RÃjadÅpano nÃma titÃlÅsatimo paricchedo [SL Page 153] [\x 153/] CatucattÃÊÅsatimo paricchedo -------------------- 1 Tadaccayasmiæ dutiyo'trajo'ssa Raïe pavÅno sutarÃjasÅho SeÇkhaï¬aselavhapure varasmiæ RÃjÃ'si ra¤jesi jane sa'dÃnà 2 Te bhÃgiyà rÃjasutà mahÅpà YathÃvidhippattadisÃsu tÃsu Payambutulyà satataæ samaggà TebhÃtikà vÃsa'makappayiæsu 3 SÃmaggi'missaæ bhavi ce pavattÃ' Paraæ paraÇgÅ manujo'nukampo SeÇkhaï¬aselavhapure naresaæ Taæ rÃjasÅhaæ samupÃgamitvà 4 Sugandhi nÅra'mpi ca gandhasÃra SÃraæ haya'¤cÃ'dadi bhÆpatissa PÅto mahÅpo'pi pavecchi dantiæ Sa'taæ gahetvÃ'ga kadambatitthaæ 5 BhÆpà suladdhaæ dviradaæ digÆda Mãl¯ paraÇgÅ dhipatÅ pahÃsi So vÃïijo sassi'bha gaïhitatta' MÃcikkhi ra¤¤o'bhimukhamhi Âhitvà 6 Sa'vimbhito taæ sutavà narindo Pavuddharoso dviradaæ para'mpi DatvÃ'ssarakkheni'tarena saddhiæ DayodasampÆtamano nayittha 7 Tato'parasmiæ samaye diguda- Mãl¯pabhÆ vikkiïituæ haye dve MahÃpuraæ nesi purà kata'mpi Sara'mpahÃrÅ turage sa'bhÆpo [SL Page 154] [\x 154/] 8 Dvipe vare teni'dha pesite no Dassa'nti vÃhe vadathÃ'didesa Te vÃïijà sappabhuno varassa Vi¤¤Ãpayuæ taæ nikhilaæ pavattiæ 9 PavattijÃta'¤ca suïitva sÃdhuæ Digudamãl¯ patikÃl patindo PadittaghÃto'rabhi rÃjinÃ'tho Jayatthiko so tumulaæ hi yuddhaæ 10 SadesadesantarikaÂÂhavÅsa Sahassamattaæ bala'mÃdiyitvà SeÇkhaï¬asela ppura sannikaÂÂhaæ PayÃsa'bhÅto'va dhatÃyudho so 11 Tadà pavÅro vijayÃdipÃla- Khatto'dhipo mÃtularaÂÂhakamhi SamÃdiyitvà mahati'¤ca sena' MupÃgamÅ patthivapakkhiko'va 12 Patte patÅkÃlanike videsÅ BhayÃvahantaæ balanavhaduggaæ PaÂicca lesaæ paÂighaæ visÃla SenÃvinÃsÃya raïaæ rabheyya 13 Ta'mÅrayitvÃna na yuttaka'nti Parakkamo bhÆpati rÃjasÅho TappÆjakaæ nesi digudamãla- Pabhussa ¤attaæ paÂiyÃtu'metto 14 Lava'mpa'sallakkhiya taæ digÆda Mãlavhayo'pÃharituæ narindaæ KharÃya senÃya samaæ puraggaæ PÃvekkhi nÃddakkhi puramhi ka¤ci 15 Disampati so tadahe'rinÃsa KirayÃvidhÃnaæ'virataæ karÃïo NÅlambuÂhÃnamhi vasÅ'va sÅho Tadà paraÇgÅ jana sa¤cayasmiæ [SL Page 155] [\x 155/] 16 Pura'mpi jhÃpetva parikkamante Gann¯ruvavhe'ribale samantà BhÆpabbhaÂà rundhiya sampahÃraæ DÃtuæ'rabhiæsÆ satataæ ripÆnaæ 17 Samuddhato so patikÃlpatindo Vinibbidho pakkhahato'va pakkhi Kharaæ raïaæ tatra 'sahaæ mahÅpaæ YÃcittha sÃmaæ pamukhaæ panetvà 18 DuÂÂhassa mÃnammanaso katha¤ci Giraæ'gaïetvÃna'nivattayitvà Yoddhuæ nivedesi savÃhinÅnaæ Pavattayuæ bhiæsanaka'mpi yuddhaæ 19 SÃyambhave'smiæ dvisahassake'he SatekasÅtÅsarade pabhÃte SanetarÃ'mà patikÃlpajÃyo Haniæsu tettiæsajane vihÃya 20 SajÅvagÃhaæ gahite paraÇgi Jane samatte vijayÃdipÃle BhÆpe nivattÃpayi guttiyà te Tato paraæ mocayi maï¬aleso 21 So rÃjasÅho kupito tato taæ Khatta'Çgahetuæ vijayÃdipÃlaæ Senaæ niyojesa'tha taæ viditvà ParaÇgi¤atta'Çgami so'tivegova 22 Tadà paraÇgÅhi'pi vÅtachando Govavhayaæ maï¬aliko saraÂÂhaæ NÅto'pi kittussamaya'mpi gayha Mato tahaæ maccadhipo'sa'kÃmà 23 Gann¯ru saÇgÃma purà kumÃra- SÅho sa'ÆvÃdhipatÅ mato'si Tato'ddharaÂÂhe kasine'kasÃmÅ' BhavÅ virÃjÅ sirirÃjasÅho [SL Page 156] [\x 156/] 24 ParaÇgipÃïÅna'bhave'ha vÃso SÃmaggi no hehiti tÃva sÃdhuæ TÅretva ittha'mpi saritva etto PalÃpituæ te sari rÃjasÅho 25 Manorathaæ pÆrayitu'mpi kÃmaæ Sute betÃvivhapuramhi'dhÅsaæ Sohajja'molandajanÃna'maggaæ YÃcitva dÆte'nayi rÃjasÅho 26 Atho betÃvÅpuradhissaro so PÃhesi senÃdhipatiæ idhe'saæ Taæ seniyo gammi'ha passi tena PaÂissava'¤cÃ'kari rÃjasÅho 27 LaÇkÃya te nÅharituæ paraÇgi Jane'tra ra¤¤o gahite ca koÂÂhe DÃtuæ mahÅpo samaramhi vitha Bbaya'¤ca kattuæ sirirÃjasÅhova 28 LandesikÃnaæ satataæ vaïijjaæ LaÇkÃya sabbattha payojitu'¤ca UbbÃhituæ romanupÆjake'tà Bhavuæ paÂi¤¤Ã ca thirà dvipakkhe 29 YathÃpaÂi¤¤aæ dhajinÅhi vŠsÂar- Vol¬savhayo cakkapatÅ raïasmiæ Supesale'so dvisahassakamhi Sate dvyasÅtimmitahÃyanasmiæ 30 LaÇkÃvatiïïo sabalo'va pÃcÅ DisÃya koÂÂhe patikÃl pajÃnaæ Yujjhitva sabbe'ggahi'to parasmiæ Tathe'va vasse madhugÃmakoÂÂhaæ 31 ParaÇgi landesi videsikÃnaæ SÃmaggi mattaæ ci'dha ki¤cikÃlaæ Pavatta'mÃsÅ dvisahassakamhi Satasmi'mekÆnasatamhi vasse [SL Page 157] [\x 157/] 32 SasÅhalo landa sakhà ji senà VÅsaæ sahassaæ thala nÅrato'pi ParikkhipitvÃ'va kadamba koÂÂhaæ ParaÇginaæ'daæsu pahÃra'mÃsuæ 33 VerÅ bha dappa ssira piï¬a bhedÅ Miginda tulyo siri rÃjasÅho GÃme vasaæ raggahavattanÃme BhaÂe payojesi raïe'tisÆro 34 Vattetva yuddhaæ tumulaæ bala'mpiva Hanitva sesa'¤ca palÃpayitvà KoÊambakoÂÂhaæ suthiraæ visÃlaæ HaÂhaæ mahehÃya sudaæ'gahesuæ 35 Saævacchare'to dutiye paraÇgi Janehu'dagga puthulaæ kata'mpi KoÂÂhaæ'gahuæ yÃpanika'ntimaæ hi VÃsÃvasÃnaæ'bhavi'tro'tra tesaæ 36 Atho raïe paggahite'ggakoÂÂhe Landesikà bhÆpatino padÃye YathÃpaÂi¤¤aæ nikatà na dajjuæ Tato'bhavuæ te ripavo'¤¤ama¤¤aæ 37 AÇgÅrasasmiæ dvisahassake dvi- Satamhi vasse tatiye robaÂn¯ks NÃmiÇgirÅsinvayiko satÃto Sakattariæ pÃkatikaæ pabhaggaæ 38 Kattu'mpi laÇkÃyi'dha koÂÂiyÃra TitthÃvatiïïo bhami'to ci'toca PurÃvidesÅna'mihÃ'gatÃnaæ Sasaæsayo nekatikehi bhÆpo 39 Paggaïhituæ te tuvaÂaæ niyogaæ NayÅ tato n¯ks pamukhe gahetvà DisÃpatÅ majjhadisaæ pavesÅ NivattayÅ sorasa'kekagÃme [SL Page 158] [\x 158/] 40 Yuvassa n¯ksnÃmavarassa tÃto Tato mato'sÅ dutiyamhi vasse Suto robaÂn¯kssusu vÅsavassaæ Vasitvi dhÃ'gà niliye'Çgalantaæ 41 MahÃsayo n¯ks vidito tahiæ so BhÆpassa bhÃvaæ atha tassa rajje PakÃsakaæ gantha'makÃsi tassa' NusÃsako bhÆpatino sira'nti 42 Tassu'ddhaÂaæ mÃna'matikkama'nti Tato bhuvÅ daÊhataro'pi koci DisampatÅ no'ti siyà sa'gatthe Nidassità tena'vicÃrakena 43 TathÃ'pi vutto sirirÃjasÅho RÃjà kurÆro na bhave katha¤ci KÃÂhi¤¤a jotÅ ca videsikÃnaæ PajjÃlito cetasi bhÆpatissa 44 Etto purÃïe dvisahassakasmiæva Satamhi tettiæsatimamhi vasse RŠl[f]pic sama¤¤o paÂhamÃgato'tra MahÃsayo iægirisÅ'ti ma¤¤uæ 45 Nekacca'molandapajÃya tibbaæ Saraæ'sahanto'vanipo sakÅyaæ Janaccayaæ daÂÂhu'makÃmakÃmo ViyÃ'tidaÊha kiraya tapparo'si 46 So rÃjadhÃniæ pavaraæ pahÃya Parissamaæ vissamituæ mahÅpo NÅlambuke saævasathe manu¤¤o SÃtaæ vasittho'hitabhÃrako'va 47 Tahaæ vasaæ so dvisahassake dvi Sate'ÂÂhamasmiæ munihÃyanamhi Pure'nuvassaæ'va kata'mpi sÃÊha Mahussava'Çkattu'nadajji bhÆpo [SL Page 159] [\x 159/] 48 Taæ'rabbha jÅvà mahipe tadÃni PurÃdhivÃsÅ kupitÃ'timattaæ BhÆpaæ nihantu'¤ca kumantayitvà NÅlambuke rÃjagahaæ'varundhuæ 49 Tato palÃyato jagatÅpatÅ so Siluddhasa¤¤aæ balakoÂÂha'maggaæ Duggaæ satÃïaæ pihayaæ rayena PÃvekkhi dhÅro tuvaÂaæ nilÅno 50 RÃjaddubhÅ te kalahe pamokkhà SÅghaæ puraæ'gamma mahÅpasÆnuæ Sukhedhitaæ pÆtayasaæ kumÃraæ' Bhisi¤cituæ taæ yatayiæsu rajje 51 TathÃ'pi so rÃjasuto vidÆra DassÅ paÂikkhippa mahipa¤attaæ Gato nilÅyÃ'si tato'pi bhÅtÃ' Tivimbhità medhagikà palÃtà 52 Tasmiæ vivÃde samite narindo Te rÃjadohÅ kalahe padhÃne Jane ca bhÆrÅ yatayo ca keci Gahetva ghÃtÃpayi saÇkite te 53 Tato'paraæ rÃjasuto cirassaæ Kuhiæ gato'tÅ na ca koci macco A¤¤Ãsi bhÆpaæ'va vinà pane'ke MÃrÃpito'tÅ vanipena ma¤¤uæ 54 Tato parasmiæ sarade'ÂÂhamamhi Pransanvaye'ko dhajinÅpatindo LaÇkÃvatiïïo'bhavi monsÅyarda LÃhe'ti khyÃto samare pavÅïo 55 PÃhesi ra¤¤o nikaÂaæ'padÃya Samaæ sadÆte tuvaÂaæ satÅmà ¯landiyÃnaæ disata'mpi tesaæ Saritva sammÃpaÂigaïhi te tu [SL Page 160] [\x 160/] 56 So seniyo seÂÂhakulaæ len¯r¯l MahÃsayaæ pesiya bhÆpa¤attaæ KirayÃparo kicca'midha bbidhÃya SÅghaæ pune'tu'Çgamisindhudesaæ 57 MahÅpatiæ so'pagato'pi tassa TÃru¤¤amÃnuddhatamussitattà BhÆpaæ ca'nandiæ nigaÊe sahatthe PÃpesa'pubbaæ'carimaæ hate'hà 58 KadÃci laddhà mahipà mohoÂÂÃl- Padaæ sadesiæ parinÅya kantaæ Duve labhÅ sÆnuvare'parasmiæ SagottikÃ'jjÃ'pi padissare'tra 59 Munindavasse dvisahassake dvi Satamhi tevÅsatime tato'pi Virodha'molandajane pavattaæ SametukÃmo samupÃya'maggaæ 60 VÅmaæsayitvà sutatappatÅ vŠnva- Joyinsama¤¤o pabhu bhÆpatissa Paheïake pesayi'nagghike ca RÃjappacÃrehi pathe Âhitehi 61 TassÆ'padà tà paharitva dÆtà PalÃpità pÃranadiæ pasayha TenÃ'pi landesipatissa ceto Ratho nahosÅ saphalo katha¤ci 62 Assa'ÇanÅ'landapatÅ vŠnÃdÅ Joyinssama¤¤o rayiklopvŠnÃdÅ JoyinssuvikhyÃtabhidho loranspÅl NÃmo'ti'hÃ'suæ vidità tayo'me 63 Tade'va bhÆpassa nuti'¤ca tanvaæ Sandesa'maggaæ subhatambacÆÊaæ So'laggiyabbaïïamukhÃdi vaÂÂi MahÃsayo'kÃsi sabhÃsato'va [SL Page 161] [\x 161/] 64 BhÆrÅ vihÃre varacetiye ca VijjÃnikÃye paÂisaÇkharitvà So sÃsanaæ paggahakaæ vidhÃya Lokatthasiddhi'Çkari bhÆmipÃlo 65 Sayaæ kumÃraæ carime muhutte Guttaæ padassesi pajÃpamodà Savimhayà taæ makuÂassa sÃmiæ KumÃraseÂÂhaæ paÂigaïhi sammà 66 ThÃmà rÃti mahà mahÅruha cayaæ ummÆlayanto bhusaæ Verabbo pavano'va vÅrapavaro yuddhe'tisÆro sadà Bhutvà rajja'mimaæ siriæ sitayasopa¤¤ÃsamedvÃdhike Vasse savhayasesata'Çgami suto so rÃjasÅho dayo BhÃïavÃraæ catutÃÊÅsatimaæ ---------------- Iti sajjanÃnanda saævegajanake dÅpavaæse putugÅsi vÃsÃvasÃnÃdi dÅpano nÃma CatucattÃÊÅsatimo paricchedo. [SL Page 162] [\x 162/] Pa¤cacattÃÊÅsatimo paricchedo --------------------- 1 Vasse muninde dvisahassake dvi Satamhi sattÃdhikavÅsatÅme Tassa'trajo kho vimalÃdidhamma- SÆro kumÃro dutiyo'tha ra¤¤o 2 RÃjÃ'si seÇkhaï¬agirÅpurasmiæ NÅtÃya pubbe madhurÃpurasmà Mahesiyà bhÆpatino pitussa JÃyattane paÂÂhapi dhÅtaraæ so 3 PattÃbhiseko jinasÃsanasmiæ Pamodito so janacittakunde VikÃsayanto'va dhuvaæ dharÃpo Dhammena gopesi samena rajjaæ 4 Giraæ saranto carimaæ pitussa Ra¤¤o sarajja ssamayaæ samattaæ SÃmaggiyà so ninayÅ ripÆhi Tadà pajÃyo sukhità vasiæsu 5 Saddho sa' bhattosamayamhisatthÆ TibhÆmakaæ dhÃtugharaæ manu¤¤aæ KÃretva pa¤cÃdhikavÅsatÅyà SahassarÆpÅhi varaæ samuggaæ 6 Limpetva soïïena mahagghikÃni KhacÃpayitvà ratanÃni tamhi Va¬¬hetva dÃÂhÃpavaraæ bhadantaæ MahÃmaha'ÇkÃsi samÃnanaæ'va 7 TadÃ'dhisÅlihi manu¤¤alaÇkà RittÃ'si taæ'vekkhiya sopadagge Sandesa'magga'¤ca daditva'macce RakkhaÇgadesaæ pahiïittha rÃjà [SL Page 163] [\x 163/] 8 SantÃnatherÃdiyatÅ'dha'netvà Tettiæsake terasame'ssa ra¤¤o GaïÂhambatitthamhi mahÃpurasmiæ Najjaæ'dakukkhepaka sÅmagehe 9 DÃpetva sikkhaæ kula puttakÃnaæ Pure'va vuddhiæ munisÃsanassa Kubbaæ sanÃmiæ paÂhamaæ mahÅpaæ NidassayÅ sakakirayayà satÃnaæ 10 Itthaæ tadà so vimalÃdidhamma- SÆro nareso vividha'mpi pu¤¤aæ Cinitva bÃvÅsatimamhi vasse KammaæyathÃ'ga¤chi phala'nnubhottuæ 11 Tadaccaye vÅraparakkamÃdi- NarindasÅho mahipassa sÆnu MahÃpurasmiæ sitachatta'magga' MussÃpayÅ pÃïihitaæ'vahanto 12 NÅtà vinÅtà madhurÃpuramhà KumÃrikà tassa mahesikÃ'sÅ Purantike'rÆru savantitÅre UyyÃnavÃmamhi sanÃlikere 13 So kuï¬asÃlÃdhivacaæ hi sÃkhà Puraæ samiddhaæ pavidhÃya tamhi VasÅ tato tassa hi kuï¬asÃla- RÃje'ti bhatyà puna vohariæsu 14 Pure tahaæ saÇghaghare vareca KÃretva vÃsÃpiya samÃïere DÃnÃdipu¤¤aæ satataæ'va kubbaæ Saddhamma ganthe ca likhÃpayÅ so 15 Purà kataæ dhÃtugharaæ satÃta Ra¤¤Ã'si jiïïaæ navakaæ dvibhumaæ KÃretva citraæ radadhÃtugehaæ PÆjÃvidhiæ vattayi'nekadhà so [SL Page 164] [\x 164/] 16 SaÇgayha bhikkhÆ kulaputtake ca PabbÃjayitvà kusalaæ cinanto SamantakÆÂÃdivisuddhasiddha- ÂhÃnÃni gantvà padasÃ'bhivandi 17 Athe'kadà bhÆparipÆpadhÃne' Kacce nihantvà mahipaæ sarajje PaÂÂÅyabaï¬Ãrabhidhaæ Âhapetuæ Kumantayuæ duÂÂhamanà kurÆrà 18 TathÃ'pi rÃjaddubhinaæ mahehà NÃhosi tesaæ saphalà katha¤ci PaÂÂÅyabaï¬Ãrabhidhaæ gahetvà GhÃtesi tuïïaæ'si hatà tato'sà 19 NarindasÅho'pi pite'va'landa Janehi sÃmaggiparo vasittha Mahesiyà tassa matÃya'yÅsÃk- Ogastiramp'landapatÅ'si sokÅ 20 Tade'va gann¯ru varaædhi vÃsÅ Thero'vanÅpÃcariyo sasatthe Dhamme pavÅïo saniruttiyÃ'va Samuggakabbaæ viracittha citraæ 21 Tato garuttaæ gatavÃ'ssa ra¤¤o So sÃmaïero saraïaÇkarÃkhyo SammÃvayÃtÃgamasaddasattho SÃratthasaÇgÃhabhidha'¤ca ganthaæ 22 Purà parakkantibhujassa jambÆ- DoïippurÃdhippatino'ddhanÅ yaæ Thero sa'pa¤cappariveïasÃmÅ Bhesajjama¤jÆsa'makÃsi ganthaæ 23 Tadattha byÃkhyÃnavaraæ'rubodhi- Vaæse madhÆratthapakÃsinÅ'ti Katvà tayo'me sakabhÃsato'va Jotesi sammà munisÃsana'mpi [SL Page 165] [\x 165/] 24 NarindasÅho pana sÅhalÅyà Nvayabbhavo so carimo narindo Tettiæsavassamhi silokasesa Ttana'ÇgamÅ pu¤¤acayaæ cinitvà 25 Tadaccaye tassa mahÅpatissa Mahesiyà sodariyo sabhÃgo SirippatÅtabbijayÃdirÃja- SÅhÃbhidheno'rupure'si rÃjà 26 Ra¤¤o mahesÅ madhurÃya nÃyak- DÃranvaye sambhavikÃ'si kantà Purà sivo ce'pi sa'gayha buddha Laddhiæ mahÅpo thirabhatti saddho 27 Tathe'va devÅ pajahitva micchÃ- DiÂÂhiæ samÃdÃya sudassanaæ hi DhuvÃnuyÃtÃ'vanipassa sÃdhu KirayÃya sambuddhamamÃdhikÃ'sÅ 28 SaÇgayha jÅve satataæ saputte Pite ca pÃlesi bhusaæ'va dÃtà VihÃracetyupavanÃni buddha- Bimbe ca kÃresi'mataÇgavesÅ 29 Sakkassa dÃÂhaæ'viratÃdarena PÆjesi'nekabbidhinà mahipo Disampatismiæ sitasakkirayÃya Janà manÃpà pacurà bhaviæsu 30 DhÃtvÃlayasmiæ'bhinavamhi dhÃtu Va¬¬hÃpanenÃ'pi bhaveyya deso ItÅ'ritaæ so vitathà gahetvà KÃretu'ma¤¤aæ nagaraæ tato'gà 31 Tade'kadà vattakarà samecca Mahabbalà dhÃtusamugga'maggaæ PavÃyamuæ'vÃpurituæ'ca rattiæ Tesaæ pane'hÃ'pagatÃ'phalÃ'sÅ [SL Page 166] [\x 166/] 32 Gamitva maccà tuvaÂaæ pavattiæ Nivedayuæ bhÆpatino mukhamhi Vegena patvà mahipo mahesÅ Guïaæ bhaïanto mahati'¤ca pÆjaæ 33 Pavattayaæ gayha samuddikaæ hi Tasmiæ khaïasmiæ vicarÅ samuggaæ UdikkhamÃno dvijadhÃtu'maggaæ PamodavÃcaæ samudÃharittha 34 JanÃdhipo pubbikabhÆbhujo'va Supesalaæ taæ saraïaÇkarÃkhyaæ SaÇgayha sammà catubhÃïavÃre ByÃkhyaæ likhÃpesi sabhÃsato so 35 CirÃdhivÃsÆ'parimamhi raÂhe Janà paraÇgÅ'ti sutà saladdhiæ Asse'va ra¤¤o'ddhani sÅhalehi MÆlappadÃnà ca samÃdapetuæ 36 Parakkamuæ guyha'manÃrataæ taæ ¥atvà narindo nikhilaæ pavattiæ VÃse ca tesaæ sakapotthake ca NÃsetva te cÃ'pi palÃpayÅ so 37 Tade'pasampannayatÅhi laÇkà Su¤¤Ã'ti sutvà saha pÃbhatehi DatvÃna sandesavaraæ sajÅve Jinatraje netu'mayojjhadesaæva 38 Pesesi bhÆpo dasanaggadhÃtuæ Va¬¬hetu 'mÃsuæ'va diya¬¬hahatthaæ HarÅmayaæ sampÆÂakaæ manu¤¤aæ KÃresi muttÃmaïibhÃsura'mpi 39 Visuddhi'maggaæ jinasÃsanassa Samesayaæ so'mita pu¤¤alakkhi Rajjaæ pabhutvÃ'ÂÂhasamaæ narindo PahÃyi'maæ maccupura'Çgamittha [SL Page 167] [\x 167/] 40 Tadaccayasmiæ dvisahassake dvi Satamhi vasse navutimmitamhi SÃlo'ssa kintissirirÃjasÅha Sa¤¤Ãya khyÃto'si'ha bhÆmipÃlo 41 TassÃ'si devÅ madhurÃya nÃyak- KÃranvaye sambhavikà surÆpà PattÃbhiseko'hitabuddhabhatto Kattuæ'rabhÅ sÃsanavuddhikicce 42 Rajjà mahÅpo saradamhi chaÂÂhe SyÃmÃvanÅpassa tu dhammikassa SapÃbhate'maccavare sa'sÅghaæ Pese tvu'pÃlÅthavirÃdibhikkhu 43 SamÃnayitvà ruciramhi pupphÃ- RÃme nivÃsetva supÅÂÂhahitvà UposathÃgÃravaramhi kante Narissaro sambhamapubbikena 44 SammÃvinÅtassaraïaÇkarÃdi Tapassinaæ suÂÂhu'pasampada'mpi DÃpesi pÅto mahatà mahena PabbÃjayÅ bhÆrikulatraje so 45 Atho pavÅïe vinaye ca dhamme Satthantarasmiæ saraïaÇkarÃkhyo Bhikkhumhi vyatte varasaÇgharÃja- Padaæ padÃsÅ satimà mahÅpo 46 Pu¤¤atthiko bhÆpati bhÆrirÃme SajjhuvihÃrÃdivare sujiïïe Dhanabbayà nekavidhabbidhÃnà Manoharaæ so paÂisaÇkharittha 47 PahÆta vittabbayato'pi gaÇgà RÃmaæ manu¤¤aæ vipula'Çkaritvà MÃnetva niccaæ varadantadhÃtuæ PavattayÅ'sÃÊahimahaæ'nuvassaæ [SL Page 168] [\x 168/] 48 Purà sivÃnaæ datta'mpi bhÃraæ yatinaæ mahantaæ Datvà mahÅpo taha'ma¤jasa'mpi sÃtagga'micchaæ svayana'Çkarittha 49 Tadà parakkantibhujaddutÅya- Ra¤¤Ã'ssa bhÆpassa hi yÃvakÃlaæ LaÇkaggavaæsakkathanaæ samecca Saælikhya'sesaæ mahatÅhayÃ'va 50 Samubbhavo tibboÂuvÃva gÃme SiddhatthanÃmo thaviro visiÂÂho KavÅ mahÃvaæsa sama¤¤a ¤Ãte TihÃsika'ntogadhaka'Çkarittha 51 SumaÇgalo theravaro'ssa saÇgha RÃjassa sisso'gatadhammasattho Milindapa¤haæ madhuratthavÃdiæ SabhÃsato so parivattayittha 52 Baï¬ÃranÃmo'ttaragÃma jÃto Sa'ma¤jariæ kÃrakapupphakÃnaæ Racittha pattÃyamalekhako'pi Kabbammaïikuï¬alakaæ manu¤¤aæ 53 KaÊiÇgasa¤¤aæ baraïaggaïÅtà Cero sa'sandesa'makà kavÅso Tathe'va dhÅrà pacurà hi dhamme Ganthe ca kabbe racayiæsu'neke 54 Ciraæ samaggà vasitÃ'pi landa Jano'dadhibhyÃsikapÃïina'mpi Dhana'¤ca dha¤¤aæ paharitva tehi Pava¬¬hayiæsÆ kalaha'nti mattaæ 55 RÃjÃ'pi kittissirirÃjasÅho Taddesa'mÃgamma padaæ gavesaæ SaÇkuddhaceto pana'landiyehi Paviggaha'ÇkÃsa'sahaæ takicce [SL Page 169] [\x 169/] 56 Saævacchare sorasamamhi ra¤¤o LandesisenÃ'ÂÂhasahassamattà MahÃpuraæ gamma puraæ gahetvà VinÃsayuæ yakkhacamÆ'va verÅ 57 KÃlasmi'masmiæ madhurÃsidese IægirasidhÅso'tra mahÅpa¤attaæ ¯landiyehÅ samare pavatta MÃnamhi sÃhÃyya'mavedayanto 58 SenÃpatindaæ payibas sama¤¤aæ Pesesi so'pÃgami medinÅpaæ TenÃ'pi saddhiæ'vanipo paÂi¤¤aæ KÃsÅ sa'taæ'tikkami kenacÅ'va 59 AthÃ'gato'landapatÅ'pi vŠnŠk- Sama¤¤avà sÅhalikehi saddhiæ Paccatthiko bhÆya'pi majjhadesaæ VinÃsayÅ pesiya bhÆrisenà 60 Tato'pi pacchÃ'gatavà dayo plŠk- LandesidhÅso'vanipena tassa EkÆnavÅsa ssarade paÂi¤¤aæ VidhÃya sÃmaggivasà vasittha 61 Asse'va ra¤¤o carimamhi kÃle SiyÃmupÃlinvayikà yatÅsà SÅmÃvivÃdaæ'vagamitva nÃnà Bhaviæsva'the'ke yatayo vipassÅ 62 Sa¤¤ÃpayiæsÆ kusumÃdirÃmà BhidhÃnato sÃdhu nijaæ nikÃyaæ TathÃ'pare vyattayatÅ hayaddÅ- NÃmà nikÃyaæ pana vohariæsu 63 Tato'pyu pÃlinvayato pabhinno KaÊyÃïisÃmaggisabhÃti'a¤¤o SeÂÂho nikÃyo'bhavi te samattà RÃjantu'pÃlinvayikà hitÃya [SL Page 170] [\x 170/] 64 Sambhatto'mitasattamatthanikaraæ vissajjiyÃ'saæ jahaæ SambuddhÃgamasuddhivuddhipabhavaæ kiccaæ karitvÃ'nisaæ So kittissirirÃjasÅhamahipo tettiæsavasse'ccayaæ YÃto bho kusalaæ cinitva vividhaæ niccaæ bhajavho sivaæ BhÃïavÃraæ pa¤catÃÊÅsatimaæ ----------------- Iti sajjanÃnanda saævega janake dÅpavaæse caturÃjadÅpano nÃma Pa¤cacattÃÊÅsatimo paricchedo [SL Page 171] [\x 171/] ChacattÃÊÅsatimo paricchedo. ------------------- 1 Tato'nujo tassa mahÅpatissa Suvissuto rÃjadhirÃjasÅho VinÃyakasmiæ dvisahassake ti- Satamhi tevÅsatimamhi vasse 2 SeÇkhaï¬aselappurapuÇgasmi' MussÃpayÅ seÂÂhasitÃtapattaæ Sayaæ kavittà janatÃya niccaæ Mane gahetuæ yatayÅ pavutyà 3 CÃrittamagga'ntipurÃgata'mpi Anakkamanto varadantadhÃtuæ PÆjesi saÇghaæ satatÃdarena SantappayÅ so catupaccayehi 4 Asse'va ra¤¤o dutiyamhi vasse Desamhi'dhÅso madhurÃsisa¤¤o MŠkÃrÂnisÃmiÇgirisinvaye'ko LaÇkÃya'molandapajÃya'yatte 5 Dese gahetuæ satariæ manu¤¤e Hiyussama¤¤aæ taraïÅpati'¤ca SavÃhiniæ seniya'mÃsu hŠkÂar- Manr¯bhidhÃna'¤ci'dha pesayittha 6 Te'gammi'dha'ÇgÅrasijanà tikoïa- MÃlavhakoÂÂhaæ'gahu'mÃsu'masmiæ purÃmahÅpaddhani rÃjinÃ'mà Kataæ paÂi¤¤aæ payibas sutena 7 Katha¤ci vÅtikkamitÃya ra¤¤e Sa¤jÃta'mappÅti'maraæ nudetuæ Tathe'va bhÆpÃrihi'raddhayuddhaæ Nivedayaæ tassa ca saÇkhya'maggaæ [SL Page 172] [\x 172/] 8 Sampekkhayaæ so hi mÃkÃrÂnisÃmi SeÇkhaï¬aselappurapuÇgavasmiæ MantÅsabhaæ dÆtavaraæ pavÅïaæ Boyi¬samavhaæ tuvaÂaæ nayittha 9 So'pÃgamitvà mahipa'mpi passi TathÃpi pubbe vihataæ saranto PaÂissavaækattu'ma nicchi ka¤ci Boyi¬sama¤¤Ãgamanaæ'si tucchaæ 10 Hiyussama¤¤e nacirena sindhu Desaæ payÃte puna'retu'masmiæ Sa[f]prãnsama¤¤o pana pransagotto NÃvÃdhipo'gamma haÂhaæ karitvà 11 PalÃpayitve'ÇgarisÅpajÃyo TikoïamÃlaæ paharitva koÂÂhaæ UssÃpayÅ pransadhajaæ tato'hà Iægirasinaæ sà saphalà nahosi 12 Tadà patÅcibbisayesu yuddhe Pavattitasmiæ samathaæ payÃte TikoïamÃlaæ udakoÂÂhaka'mpi LandesikÃyatta'mahosa'nÅhaæ 13 BhÆpassa'tho pa¤carasassa mÃya' MiÇgÅrasivaæsappabhavo raïeso H¯barÂsama¤¤o madhurÃsidhÅso Nayi sÂuvarÂseniya'matrasÅghaæ 14 SenÃpatÅ'gammi'dha sÃjiseno Yujjhitva so tÅni ca sattahÃni TikoïamÃlaæ'gahi'landinaæ Tato'paraæyÃpanapaÂÂana'mpi 15 Tathe'va koÂÂhaæ madhugÃmakamhi Paggaïhi koÂÂha'¤ca kadambatitthe LandesidhÅso apavÅïa j¯vÃn- EngalbŠkavho puna kÃÊatÅtthaæ [SL Page 173] [\x 173/] 16 GÃlÆpura'¤cÃ'pi mahÃdititthaæ NÅyÃtayÅ'yujjhiya sassa kÃmà Ciraæ pavattà pana'landasatti Ito para'Çgà parihÃnikoÂiæ 17 PattÃ'pa'nÃthatta'mapetatejo' Landajjanà keci betÃvidesaæ Gamiæsu etto'ddhaÂa mÃnasÃ'suæ' Pare dhurÅ cÃ'pi cirÃdhivÃsÅ 18 SÃtaæ pihentà pamukhe'ha engal- BŠkÃdayo bhÆri sapÆjakÃca AccantapÃgu¤¤avaïijjajÅvà Vasiæsu sakhyÃ'bhinavÃdhipena 19 YÃvajja tesaæ 'nvayikà samudda sakÃsadesesu padissare'tra KÃlasmi'mesaæ vividhÃni dha¤¤a VaggÃ'bhavuæ bhÆri tadaggupÃyà 20 Te kho vaïijjaæ'ca tadÃgama'mpi SamphÃtikattuæ yatayiæsu bhÅyo KoÊambanÃme nagaramhi repra- MÃdÆ janà drappavi'tipalli ÃsÅ 21 Purà puramhà jayavaddhanavhà Mahehayà puttalama ppasiddhà TehÃ'yate'kà parikhà nikhÃtà YÃvajja sÃdissati sÃtthikÃ'va 22 IægÅrasihatthaggata bhÆmibhÃga RakkhÃbalaæ pubbadisÃya tÃya Vattittha vÃïijjasabhà ya'yattaæ Saævacchare sorasamamhi ra¤¤o 23 LaÇkÃya sÃyattapadesalesaæ' Rabhitva pÃtuæ madhurÃsidhÅso €n¬rÆssama¤¤aæ sutanÅtivediæ Pesesi'dhÃ'suæ cinituæ kara'mpi [SL Page 174] [\x 174/] 24 MahÃsayo'gammi'dha bhÃva'mappa' Mama¤¤amÃno'va purÃgata'mpi Kamaæ vivajjetva kara'Çgahetuæ' RabhÅ yathe'vaæ madhurÃsi dese 25 Tathe'va so saæcinane karassa Yutte purà sÅhalike pahÃya hapesi tasmiæ damiÊe dhuramhi Tato'timattaæ kupità sadesÅ 26 Janà tadÃni'Çgi risÅhi saddhiæ Karuæ mahantaæ kalahaæ kurÆraæ Parakkamà taæ mahatà sametvà Nayaæ purÃïaæ puna saïÂhapittha 27 J¯rj savhara¤¤o tatiyassa byÃto PÃpi sama¤¤o sacivo padhÃno LaÇkÃpavattiæ nikhilaæ samecca PÃcÅnavÃïijja sabhÃya'yattà 28 LaÇkÃ'panetve'ÇgarisÅkirÅÂà DhÅna'ÇkarÅ dÆravidÆ sajÅvo LaÇkaïïavà sanna padesa bhÆrÅ BhÃga'mpi gopete'muda ppavÅïaæ 29 DisampatiÂÂhÃrasamamhi pãdrik= N¯rt nÃmavaæsÃdhipatiæ'nayi'dha Patvà pabhuttaæ paÂhamÃgato si IægÅrasidhÅso paÂu pÃlanasmiæ 30 Tade'va jÃto karatitthagÃme DhammÃdirÃmatthaviro yatÅso Sudukkaraæ bÃrasakabba'maggaæ Viracca ra¤¤o parinÃmi modà 31 DhammÃdinando kiramavhagÃmu Bbhavo vipassÅ ca sabhÃsamÃlyaæ Maïimaïivho yati sÃliŠllã MuttÃvaliæ kabba'makÃsi dhÅro [SL Page 175] [\x 175/] 32 Satthantarasmiæ caturo surÆpo VisÃrado rÃjadhirÃjasÅho KÃrÃpitasmiæ sakabhÃtura¤¤Ã SavantirÃme varacetiya'¤ca 33 Pure manu¤¤e sirivaddhanasmiæ Manoramaæ sampati dissamÃnaæ KÃrÃpayÅ maÇgalamaï¬apa'¤ca So jÃtaka'ÇkÃ'sadisa'¤ca kabbaæ 34 Vidita vividha sattha saævinÅto Muni samayà hita bhatti yutti yutto Vitata sita siloka saæhati'ÂÂhà Rasasaradaæ'nubhavitva rajja sÃtaæ 35 Sa kata siva phala'nnubhottu'metto Kavisiri rÃjadhirÃjasÅharÃjà Diva'magami sukhÃbhilÃsino bho Cinutha'nisaæ kusalaæ matappada'mpi BhÃïavÃraæ chatÃÊÅsatimaæ --------------- Iti sajjanÃnanda saævegajanake dÅpavaæse iægÅrasi landesi saÇgÃmadÅpano nÃma ChavattÃÊÅsatimo paricchedo. [SL Page 176] [\x 176/] SattacattÃÊÅsatimo paricchedo. --------------------- 1 Tassa'ccaye'vanipatissa sutassa'bhÃvà TabbhÃgineyya'makhilaggasajÅvamatyà Ma¤¤aæ'yati'mpi piÊimÃditalavvamacco Rajje'bhisi¤ci sukumÃra susuæ kumÃraæ 2 AÇgÅrase dvikasahassatikassateka TÃÊÅsamamhi sarade upapajja rajjaæ Savhaæ pahÃya paÂhamaæ iti kannasÃmÅ ByÃto'si so'ti sirivikkamarÃjasÅho 3 So sogato'va munino dasanaggadhÃtuæ MuttÃmaïÅhi vividhehima hagghikehi MÃnetva sÃdhu yatayo catupaccayehi SaÇgaïhi pÃïinivaha'¤ca yathÃmanÃpaæ 4 So'rÆdhikÃrapiÊimÃditalavvamacco Ra¤¤o'ggabhÃra'makhilaæ vahi nÆtanattà BhÆpassa bandhubabhavo makuÂassa sÃmi- BhÃvappavÃdaka jane nayi kÃragÃraæ 5 Tesaæ hitatthi'manisaæ dutiyÃdhikÃraæ' RŠvvÃvalavhaya'maghÃtayi so rahassaæ Rajja'nnupekkhamanaso dharaïÅsasÃlo So muttusÃmi gami iÇgirisÅsakÃsaæ 6 ùsÅ tadà pulinatitthamanu¤¤agÃme RÃme'mba rukkhavidite pavare patÅto SaddhÃdhano'mitaguïo caturo sasatthe Dhammamhi ¤ÃïavimalavhayasÃmaïero 7 Tasmiæ vihÃrarucire vasato upÃÊÅ- Vaæsamhi pabbajita cullapitussa ¤atte So akkharÃdisamayaæ puthuko samÃno Uggaïhi sÃdhu nacirena savattajÃtaæ [SL Page 177] [\x 177/] 8 KÃlasmi'mamhi suta b¯vala gÃmajÃto DhammÃdinanda yatiso'gata dhammasattho Gacchaæ puraæ puravaraæ siriva¬¬hanÃkhyaæ PÃvekkhi'maæ kavivaro karuïo vihÃraæ 9 NevÃsikena katasaÇgahako yatÅso Matto pasannamanaso'va tadantikaÂÂhaæ TabbhÃtujaæ dayitavutti'mavekkhiyÃ'suæ PabbÃjituæ ta'mabhiyÃci sabhÃgadheyyaæ 10 Taæ tassa'dÃsi sukhitaæ yatino tapassa MÃtÃpitunna'manujÃnanato pamodo Tene'va so saha yatÅ paÂipajja dÅgha' MaddhÃna'mÃga siriva¬¬hanaÂhÃniyaggaæ 11 Tasmiæ tadÃni nagare kusumÃdirÃme' DhÅsassa seÂÂhasaraïaÇkara saÇghara¤¤o SikkhÃpayitva tuvaÂaæ varasekhiyÃdiæ PabbÃjituæ ta'maddi subhagaæ kumÃraæ 12 PabbÃjayitva ta'masesa visesasaÇgha- RÃjà dayo matimataæ pavaro paratthi Taæ gopayaæ thiraguïaæ vinaye ca dhamme SikkhÃpayÅ vividhasatthacayamhi sammà 13 So kho vasaæ taha'masaÇkhata magga'mesÅ Sattassamaæ vinayanÅtiyuto vinÅto Cheko tato gamiya sassa varaæ vihÃraæ KÃlaæ'nayÅ sugatatantigiraæ vadanto 14 SikkhÃpayaæ labhiya sissagaïetapassÅ SampÆrayaæ saya'manÃrata'maggasÅlaæ SeÂÂhopasampada'mahaæ visadaæ'timattaæ Lacchaæ kathaæ matimato'ssa'bhavÅ vitakko 15 Itthaæ gatamhi samaye sa'bhisÃmaïero Battiæsavassavayako upasampadaggaæ KÃlo'ti'dÃni pariyesituma¤¤amÃno Assa'ddhanÅ'vanipatissa sadÃyakena [SL Page 178] [\x 178/] 16 Santena tena sahabandhu sajÅvakena Tassodarena vijayassirivaddhanena Pa¤¤Ãtamaccapavarena'ca saddhikena A¤¤ehi sabbhi katasaÇgahako vipassÅ 17 Dhammissare dvikasahassatikassatadvi TÃÊÅsamamhi sarade varasÃmaïere Pa¤cÃ'pi'dÃya matimo'da tayo gahaÂÂhe ùruyha nÃva'mupasampada'mesayÃno 18 Sindhuæ taraæ sapariso'va vajaæ maramma Rammaæ puraæ samupaga¤chi tahaætadÃni SetebhasÃmigarudhammajanÃdhipÃdhÅ- RÃjavhayo'vanipatÅ kari sÃdhu rajjaæ 19 Tassa'ggabhÆmipatino'pya'nusÃsako hi ¥ÃïÃbhivaæsadhikadhammacamÆpatÅ'ti KhyÃto sato'bhayavibhaÇgadharo'ggasaÇgha RÃjÃvasaæ ratanabhummiyaso vihÃre 20 Samphassitaæ munivarena saritva laÇkaæ SiddhatthasÃsanariyaæ supatiÂÂhita'mpi KÃtuæ kadà katha'mahaæ puna ce labheyyaæ' Bhiïhaæ vihÃsi matimà manasÅkaronto 21 Etto gate'pi sagihÅ cha ca sÃmaïere DisvÃna pucchiya'khila'mpi pavattijÃtaæ Sutvà pasannamanaso sucirÃgate hi ¥ÃtÅ piye'va sajano paÂigayha sammà 22 SetÅbhasÃmimahipassu'da'rocayitvà SakkÃritamhi mahipena subhe vihÃre VÃsetva te dharaïÅ pà pana saÇgahesi PabbajayÅ puna'pi chassu gaïÃvanÅpo 23 MÃsattayaæ sva'vavaditvu'pasampadagga- Pekkhekaritva samayo mahipe'ti'dÃni DÃtu'mpi tesa'mupasampada'mÃha ra¤¤o RÃjà tu te garumahena mahÅpagehà [SL Page 179] [\x 179/] 24 Magga'mpi laÇkariya bhÆpati samhamena NesÅ suvaïïaguhasavhayabaddhasÅmaæ ¥ÃïÃbhivaæsagaïabhÆpapamokkha bhikkhu PaïïÃsa sÃdhikagaïà hi vipattimuttaæ 25 Sampattiyutta'mariyaæ guhakambusÅmaæ Saæsuddha sÅlakiraïÃ'va samosariæsu LaÇkÃgatesu pamukhaæ pada'mesayantaæ SaÇgho sa'¤ÃïavimalavhayasÃmaïeraæ 26 ¥ÃïÃbhivaæsadhivacena hi saÇghara¤¤o' PajjhÃyakena upasampada'massu'kÃsÅ Tacchaæ'va pa¤caitare'pyu'pasampadÃya SampaÂÂhapesi visado tadahe'va saÇgho 27 Itthaæ tadà garuvihÃrakulÃgata'mpi Laddhà susuddha'mupasampada'magga'mamhe PÃmokkhajÅvitaphalaæ'ti labhimha pÅti PÃmojja'matra yatayo guïino pavinduæ 28 Te kho tadà tipiÂakaæ munivutti'maggaæ Sammuggahetva nikaÂe varasaÇghara¤¤o TassÃ'pi bhÆmipatino ca sadÅpayÃne DÅpetu'satthusamayaæ samayo idÃni 29 Patto nivediya'bhiyacu'mudÃ'vakÃsaæ Thero ca bhÆpati ca saÇgahakÃrake'saæva KÃlo'ti vediya mudÃ'khiladhammapotthe Sandesa'magga'mupasampadadipaka'¤ca 30 Tasse'va ¤Ãïavimalavhayatissa seÂÂha Netuppada'¤ca atha rÃjagaruddhura'¤ca MuddÃya la¤chiya mahÅpatino tadÃni DatvaggasÃrapamukhehi marammikehi 31 Vyattehi tÅhi pabalehi yatÅhi seyya SikkhÃratehi nipuïehi visÃradehi LaÇkÃya sÃsanavarassa munissarassa Ditti'¤cagutti'maparaæ vihituæ'nayiæsu [SL Page 180] [\x 180/] 32 AÇgÅrase dvikasahassakatesate cha TÃÊÅsamamhi sarade tari'mÃruhitvà SikkhÃratà nayayutà nirupaddavÃte KoÊambatittha'managhÃ'va samotariæsu 33 PatvÃ'mbarukkhaviditaæ pavaraæ vihÃraæ ByÃtorudÅpa nadiyà sukataÂÂakasmiæ Datvo,pasampada'matho kulaputtakÃnaæ SampaÂÂhapÅ'marapuravhanikÃyaseÂÂhaæ 34 KhÅïÃsaveni'dhapurà hi mahÃmahinda- Therena sÃdhu nihito'ru vihÃravaæso Thero purÃ'marapure'ha mahÃdisÃmÅ Tabbaæsa'mÃdiyatahi'Çgami'gamma laÇkaæ 35 Tassa'nvayamhi dasamo pariyatticheko Thero'si yo guïasi'rÅti abhinnavaæso Tasse'va sissapamukho sa'hi saÇgharÃjà ¥ÃïÃbhivaæsadhivaco'si visÃrado hi 36 Sisso'ssa ¤Ãïavimalo garunetupÃdo HeÂÂhuddharaÂÂhavisayesavi'ha suddhavaæsaæ SampaÂÂhapittha paÂhamaæ'va tato hi mÆla Vaæso nikÃya'miti ajja'pi voharanti 37 Taæ dvissahassatisataÂÂhakasaÂÂhimasmiæ Vasse jinassa garunetudhuraæ para'mpi PÃpetva ¤Ãïavimalaæ thaviraæ'sa Š¬var¬ BÃns savhalaÇkadhipatÅ dadi rÃjalekhaæ 38 So kho tadÃni piÊimÃditalavvamacco RajjÃ'panetva sirivikkamarÃjasÅhaæ IægÅrasiyadhÅnamahipo'va mahÃpurasmiæ Rajjaæ'nusÃsitu'matho pacÆrÆpakÃraæ 39 Icchaæ sahe'ÇgÅrasidhipena ca pãdirik n¯rt NÃmena lekhakavarena boyi¬ sutena VÃraæ sakiæ rahasi'kÃsi susaÇkathÃ'pi NÃhosi tassa saphalà hi kathà katha¤ci [SL Page 181] [\x 181/] 40 PacchÃ'pi rÃjanikaÂe karituæ paÂi¤¤aæ seÇkhaï¬aselanagaraæ varadÆta'mekaæ Sampesitu'¤ca niyamo abhavÅ dvipakkhe BhÆmissarassa dutiye sarade payÃte 41 N¯rtnÃmiko pabhuvaro'tra savÃhiniæ mŠk Ö¯valsutaæ balapatiæ mahipopakaÂÂhaæ Pesesi taæ patipuraæ pavaraæ cajantaæ VÃresu'mÃsu bhaÂakà ratanorudese 42 Ra¤¤o mahÃsacivako paÂigayha seniæ Dassesi bhÆmipatino puna saÇkathÃ'sÅ BhÆpo'pya'jÃniya rahassakathaæ katha¤ci ThÃmaæ sakaæ thiratara'nti sa'ma¤¤amÃno 43 Tassa'tthanà tu paÂiyÃdiyituæ asakku ×eyyatha'mÃha matimà sacivÃnumatyà SenÃpatÅ sagamane kira ki¤ciattha- SÃra'mpa'disva paÂiyÃha kadambatitthaæ 44 Kopetva iægÅrasijane mahipena saddhiæ SaÇgÃmayeyya samare taha'mÃsu bhÆpaæ Hantvà yathÃbhimata'maggabalaæ vidhÃya Sakkoti kÃtu'mucita'nti paÂissava'mpi 45 Cintetva bÃlisamano sa'mahÃdhikÃro IægÅrasidhÅnamanujÃna'gatÃna'muddhaæ RaÂÂhaæ mahammadikavÃïijakÃna'matthiæ BhÆpabbhaÂehi kamukÃdi'mahÃpayittha 46 ¥Ãpesi ce vasumatÅdhipatissa'yuttaæ Lesa'mpi nÃbhavi payojana'matra ki¤ci RuÂÂho'va iægÅrasidhÅpo asaki'mpi vÃraæ VajjÃni sÅhalajanehi kate nisamma 47 BhÆpassa pa¤camasamÃya'rabhitva yuddhaæ MŠk¬¯valavha dhajinÅpati mukhyasenaæ BÃrbu camÆpatipadhÃnaraïÃnika'¤ca Pesesi'yÃsu sirivaddhanaÂhÃniyaggaæ [SL Page 182] [\x 182/] 48 DaÊho'bhaye balagaïà nagaraæ surammaæ SÅghaæ samosaru'matho nagaraæ vihÃya BhupappadhÃnajanatÃgamanaæ samecca N¯rtnÃmaiægÅrasidhipo tuvaÂaæ vidhi¤¤Æ 49 SÃmitta'mÅrita'mito'pi pure'ha rajje Taæ muttusÃmi'midha netva'bhisicca rajje IægÅrasidhÅsabhimata'mpi yathÃpaÂi¤¤aæ Saddhiæ'va tena kari sutthiraka'nti ma¤¤aæ 50 ¥atvÃna ta'¤capiÊimÃditalavva macco Kuddho'pi iægÅrasijanappabalaæ tihantuæ Ma¤¤aæ tadÃni samupÃya'mavecca mÅgas TŠnnãbhidhÃnasacivaæ dutiyÃdhikÃraæ 51 MŠk¬¯valavhadhajinÅdhibhunà samaæ yaæ Kattu kathaæ kira niyojayi tesu'bhosu ùsÅ kathe'ha mahipaæ lahu'miægirasÅnaæ NÅyÃditu'¤ca piÊimÃditalavvamaccaæ 52 Sammà tathu'ttamakumÃrasamavhayena Rajje'bhisi¤citu'matho suta muttusÃmiæ Taæ yÃpapaÂÂana'mito nayitu'¤ca mÆlya' MiægrÅsinaæ patisamaæ dadituæ tathe'va 53 MŠk¬¯valavhayakusÆla'muda ttikoïa MÃla¤ja sa'¤ca paÂipÃdayitu'¤ca tuïïaæ Yuddhaæ nivattayitu'mÃdiniyoga yuttaæ Te kho ubho'thira'makaæsu paÂi¤¤a'mevaæ 54 Cintetvi'ma'mpi suthira'nti samandasenaæ BÃrbuÂsama¤¤adhajinÅpatikaæ purasmiæ TÃva nnivattiya kadambapuraævaraæ mŠk Ö¯valmahÃcamupatÅ gami so asaÇko 55 N¯rtnÃmiko pabhuvaro'piyathÃhaÂaæ'va So jambudoïinagare sacivÃdhipassa Samma'ca tassa'bhimukho kari taæ paÂi¤¤aæ Tasmi'mpi nÃsi saphalà garumantino'sà [SL Page 183] [\x 183/] 56 BÃrbuÂcamÆpativaramhi matamhi mãjar Öãvissuto'ssa padaviæ pavaraæ'si yÃto KoÂÂhe ripÆna,muparÅvijitamhi bhÆrÅ Yujjhitva sÅhalabhaÂà pahariæsu sÅghaæ 57 RÃjassa pa¤camasamÃyahi sattamasmiæ MÃse mahÃpuravaraæ parirodhayitvà VerÅhi yujjhiya lahuæ'dhikadubbalattaæ PÃpesu'miægÅrasibhaÂe sakadesikÃte 58 Tasmi'Çkhaïe camupatÅ kira ¬ãvinÃmo SÃmaæ pavedaya'maraæ dhavaladdhaja'¤ca UssÃpayÅ kharataraæ samaraæ taha'mpi Tuïïaæ nivattiya'khilÃ'va'bhavuæ samaggà 59 Yuddhe tadÃni samite puna muttusÃmiæ Senaæ raïopakaraïe ca samÃdiyitvà KoÊambanÃmanagaraæ kira ¬ãvsa¤¤e SenÃdhipe vajati sindhutaÂantikasmiæ 60 BhÆpÃlasevakagaïà bhimukhappayÃtaæ ÖevÅ ca mÆpati'mayÃcu'da muttusÃmiæ Taæ no dade yadi jano naca koci mu¤ce IccÃ'ha bhÆpabhaÂatÃ'tihaÂÂhaæ karÃïà 61 UllaÇghituæ pana niyoga'masakkuïanto NÅyÃtayÅ'vanipatissa janÃna'mÃsuæ Taæ te'pibhÆmipatino nikaÂaæ nayiæsu GhÃtÃpayÅ narapatÅ atha muttusÃmiæ 62 Sese'pi iægÅrasijane puna Ãnayitvà Öãvivhaya'¤ca sutaramliraïÃdhipa'¤ca HampirascamÆpativara'¤ca vinà samatte PÃtetva te pana haniæsva'dayà papÃtà 63 Mu¤citva tesva'pagato bhaÂakohi bÃnsli NÃmo'ti mattathiramŠk¬ovalavhakoÂÂhaæ Gantvà tahaæ'dhipatimŠjtaraïÅpatindaæ Sabbaæ pavatti'mavadittha tato rasena [SL Page 184] [\x 184/] 64 Nikkhamma mŠjtaripatÅ sabalo tikoïa MÃla'Çgamittha puna grÃn samarÃdhipo va So jambudoïibaladuggama koÂÂhaka'mpi HitvÃ'su'mÃga suthiraæ hi kadambakoÂÂhaæ 65 Itthaæva iægirasibale'pagatu'ddharaÂÂhà Te'to palÃpayitu'mÃsu'midÃni kÃlo Cintetva sÅhalabhaÂà hi parakkamattà IægÅrasidhÅna visayesu samosariæsu 66 KoÊambakoÂÂha'mapi gaïhitu'mÃgatÃya SenÃya saddhi'mavanÅpati rÃjasÅho Ga¤chi patÅci visayaæ raïasajjito'va HaævŠlla nÃma balakoÂÂhasakÃsakamhi 67 BhÅmaæ raïaæ bhavi tahaæ hi parÃjito so LevkãdisÃdhipatikaæ palipÃïasa¤¤aæ Taæ lekhaka'¤ca dhajinÅpatayo raïamhi Kamma¤¤iyà na abhaviæsvi'ti mÃrayittha 68 BhÅtyà palÃyati mahÅpatirÃjasÅhe Maggamhi molligo¬anÃmayuvÃ'ssara¤¤o So sammukhÅbhaviya sÃdhu'mupaÂÂhahittha RÃjà tatoppabhuti tamhi bhusaæ dayo'si 69 RÃjassa chaÂÂhasarade'vanipassa'dhÅna Desesu yaddha'manisa'Çkarituæ niyogaæ IægÅrasisenadhipatÅna'makà sadhÅso SÃïaæ paÂikkhipi punÃ'su vidhÃnavedÅ 70 J¯nsÂan sama¤¤ataraïÅdhipatÅ tadÃïaæ ¥atvà virodhiya raïaccaturaæ bala'¤ca GayhÃ'gamittha sirivaddhanaÂhÃniya ggaæ Rittaæ tadÃni nagaraæ janatÃya'vekkhi 71 Ki¤cÃ'pi iægirasibalaæ tidaha'mpa'dissa MÃno'va sÅhalabhaÂehica rujjhamÃnaæ Disvà puraæ sahabhaÂehi lahuæ palÃto SÃphalya'matra gamane na ca ki¤ci tassa [SL Page 185] [\x 185/] 72 Dosaæ vinicchiya taha'Çgamane tadÃtaæ Mocesi bhÆmipatino pana sattamasmiæ Vassu'ddharaÂÂhiyajano'da raïa'Çkariæsu LaÇkà vasantatilake'va sama'Çgamittha 73 Icce'te dhanalolupà vasumatÅdhÅsà ca a¤¤e pabhÆ HeÂhentà janataæ bhusaæ kharataraæ saÇgÃma'motiïïakà Attattha'mpi parattha jÃta'makhilaæ hÃpenti mÆÊhà viya Kattabbaæ kusalaæ vimuttimatadaæ dantindriyehÅ'nisaæ BhaïÃvÃraæ sattatÃÊÅsatimaæ ----------------- Iti sajjanÃnanda saævega janake dÅpavaæse sirivikkamarÃjasÅha rajjappavatti DÅpanonÃma sattacattÃÊÅsatimo paricchedo [SL Page 186] [\x 186/] AÂÂhacattÃÊÅsatimo paricchedo. --------------------- 1 Idha'ïïavantike dese-'dhÅse n¯rtnÃmike gate Dvisahasse tisatasmi-'maÂÂhatÃÊÅsa sammite 2 Sambuddhavacchare t¯mas-mãÂlan¬khyÃto varo pabhÆ IhÃ'dhipaccaæ patvÃ'ga-so dhÅmà romaladdhinaæ 3 YÃ'landiyehi pa¤¤attÃ-purà pa¤¤attiyo'bhavuæ Viruddhaæ taæ'khilaæ taddhaæ-paÂikkhipittha sabbaso 4 Tasse'va'ÇgÅrasidhÅsassa-sÅhalehi tadà kira NÃhosi paÂipakkhattaæ-sÃhÃyyaæ và katha¤cana 5 Samaye rÃjasÅhassa-kappÃsÅgÃma sambhavo Dhammakkhandho'ti pa¤¤Ãto-buddhimà yatipuÇgavo 6 Laddhà syÃmanikÃyasmiæ-pabbajja'¤co'pasampadaæ Tasmiæ nikÃye netutta-'mupÃgami yathÃvidhi 7 Da¬allanÃmagÃmasmiæ-vÃlukÃrÃma vissute Vasantasmiæ vihÃrasmiæ-yatinderÃmaïeyyake 8 Marammavisayaæ gantvÃ-laddhuæsuddhopasampadaæ TassÃ'sà manaso Ãsi-sÃsanaÂÂhiti'micchato 9 ãdriyan da ÃbãravrÃja-pakkhena dhÅmatà satà Mudalindena cÃ'pya'¤¤a-janehi katasaÇgaho 10 Samaæ catÆhi bhikkhÆhi-sÃmaïerehi dvÅhi'pi Tathà tÅhi gahaÂÂhehi-gÃlutitthà yatissaro 11 Dvisahasse tisatasmi-'mekapa¤¤Ãsasammite Sogate hÃyane nÃva-'mÃruyha tuvaÂaæ subhaæ 12 PatvÃ'marapuraæ rÃja-sambhamena sadÃsayo MaÇgalavhaæ baddhasÅmaæ-parivÃrena'gà mudà 13 TahaæsaÇgho saÇgharÃja-padhÃno upasampadaæ Punasikkha'¤ca'dà tesaæ-ra¤¤Ã ca saÇgharÃjinà 14 Sakkato'nekavidhinÃ-dhammakkhandho yatissaro LaÇka'mÃgamma sahasÃ-akà sÃsanasaÇgahaæ [SL Page 187] [\x 187/] 15 YasassÅ puna netÃdi-padÃni paÂipajja so DhÅmà vyatto sakaæ bhÃraæ-sakasisse nivesayÅ 16 TadantevÃsiko bodhi-pÃdatthalavhagÃmajo Sumano nÃma vikhyÃto-yati dhÅmà supesalo 17 ùdo'pasampadÃnÅta-mÆlavaæsika bhikkhuhi SamaggÅbhÆya sammoda-mÃno vasi dayÃparo 18 AthÃ'parasmiæ samaye-iægÅrasyadhipatÅ yatiæ Taæ mahÃnetupadaviæ-pÃpayittha yathÃvidhi 19 Tasmiæ mahÃnetu pÃde-pÃlente jinasÃsanaæ SÅmÃvivÃda'mÃpannÃ-nÃnatta'magamuæ yatÅ 20 TatopaÂÂhÃya ekacce-yatayo thiramÃnasà Sirisaddhammavaæso'ti-nikÃyaæ ¤Ãpayuæ sayaæ 21 KÃrente rÃjini rajjaæ-rÃjasÅhe parantape SyÃmopÃlinikÃyasmiæ-laddhà pabbajja'muttamaæ 22 Attu¬ÃvaitikhyÃta-gÃmasa¤jÃtako sudhÅ SÅlÃdiguïasampanno-sade'va sÃdhumÃnito 23 DhammarakkhitatissÃkhyo-sÃmaïero susikkhito Gantvo'pasampadaæ suddhaæ-rammaæ'marapuraæ varaæ 24 LaddhukÃmo mokkhamaggaæ-gavesaæthiramÃnaso KatopakÃro saddhehi-sÃmaïerehi dvÅhi'pi 25 Dvisahassattisateka-pa¤¤Ãsatimavacchare TuvaÂaæ nÃva'mÃruyha-taritvÃna'ïïavaæ varaæ 26 Marammanagaraæ'ga¤chi-setÅbhasÃmirÃjino GÃravena subhaæ suddhaæ-suvaïïaguhasa¤¤akaæ 27 BaddhasÅmaæ samÃnetvÃ-te kho sivagavesino SaÇgho ¤ÃïÃbhivaæsavha-saÇgharÃja padhÃnako 28 Suddhopasampadaæ tesaæ-dadittha mahatÃ'darà Ciraæ tahaæ samuggayha-saddhammavinayaæ vasaæ 29 KÃlaæ'vekkhiya so dhÅro-laÇka'mÃgamma phÃsukaæ PabbÃjetvo'cite saddhe-upasampÃdayÅ bahÆ [SL Page 188] [\x 188/] 30 DhammarakkhitatissÃkhya-sambhÆto'bhijano'jja'pi TannÃmena nikÃyo'tra-vattate hitasiddhiyà 31 TadÃsyÃmanikÃyasmiæ-pabbajja'¤cu'pasampadaæ LaddhÃna katalÆgÃma-sa¤jÃto suddhamÃnaso 32 GuïaratanavikhyÃto-yati suddhopasampadaæ LaddhukÃmo vasaæ mramma-visayÃgata bhikkhunaæ 33 NisÃmetvà vuttijÃtaæ-taha'mpi gamane thiraæ MÃnasaæ bandhi saæsuddhÃ-bhisandhi satimà dayo 34 VirÃgasatto so satta-sÃmaïere samÃdiya Dvisahasse tisate'ka-pa¤¤Ãsamamhi sogate 35 SamÃruyha taraæ sindhuæ-tiïïo rÃma¤¤adesake Rammaæ puravaraæ haæsÃ-vatiæ'gamittha saddhayà 36 Ra¤¤o'numatiyà suddhaæ-kaÊyÃïinÃmavissutaæ SÅmaæ netvà sÅhalÅya-yatayo rÃjasambhamà 37 MedhÃnandavhapa¤¤Ãta-mahÃnetupadhÃnako SaÇgho tesaæ suvisadaæ-pÃdÃsi upasampadaæ 38 Vyatto sudhÅ atho laÇka-'mÃgamma kulaputtake PabbÃjetvà bahunna'¤ca-dadi suddhopasampadaæva 39 Itthaæ yatindo kaÊyÃïi-vaæsaæ paÂÂhapi buddhimà So'yaæ nikÃyo dÅpe'smi-hitatthaæ vattate'jja'pi 40 Mate mÅgastŠnnanÃme-dutiyasmiæ'dhikÃrini Taddhurasmiæ piÊimÃdi-talavvãadhikÃrino 41 BhÃgineyyaæ suviditaæ-ŠhŠÊãpoÊasa¤¤akaæ PatiÂÂhÃpiya khyÃtassa-molligo¬asama¤¤ayà 42 Mantissa ciramittassa-sattayojanaraÂÂhakaæ Vibhajitvà pÃlanatthaæ-pÃdÃsi dharaïissaro 43 Tapputhakkaraïe ruÂÂhÃ-janakÃyà tadà tahiæ Kalahaæ va¬¬hayuæ tattha-piÊimÃditalavvako 44 MahÃmatto sakabhÃgi-neyyassa ca satÅmato RatvattaitivikhyÃta-disÃpatissa sassa ca [SL Page 189] [\x 189/] 45 Taddesaæ paÂipÃdetuæ-pÃÂibhogaæ narissaraæ KÃrÃpetvÃna kalahaæ-samathaæ turitaæ nayÅ 46 Janito so kalakalo-tenÃ'ti saÇkayà tahaæ Sandeho cÃ'ppasÃdo ca-ra¤¤o dvittiguïÃ'bhavuæ 47 MãÂlan¬nÃmÃdhipe yÃte-yo'hÃ'dhipatita'Çgami So mãjar janaral vilsan-vikhyÃto satimà pabhÆ 48 Dvisahasse tisatasmiæ-catupa¤¤Ãsame jine Sarade laÇka'mÃgamma-manu¤¤aæ sapariggahaæ 49 Desaæ pÃlesi majjhatta-tÃyara¤¤o dayÃparo BhÆpo tadÃni seÇkhaï¬a-siluccayapure vare 50 MahÃdahaæ manu¤¤a'¤ca-pattirippÆ'tivissutaæ VicittaÂÂhaæsakaæ vÃsaæ-kÃrÃpayi dhanabbayà 51 Tato'parasmiæ samaye-piÊimÃditalavvako MahÃmacco iha rajje-'dhÅnataæ'pekkhayaæ'nisaæ 52 KittissirÅrÃjasÅha-ra¤¤o ¤Ãtiæ paputtikaæ Satrajassa piyattena-parinetuæ disampatiæ 53 SamÃyÃcittha'vakÃsaæ-tenÃ'pi bhÆpatÅ bhusaæ SaÇka'mÃgamma sahasÃ-ÃhÆya mantimaï¬alaæ 54 BahÆni tassa vajjÃni-padassetvÃna mantinaæ Dosà dosaæ vinicchetuæ-pavÃresi sajÅvake 55 Vinicchaye tahaæ desa-dÆsitattaæ'timattakaæ ¥Ãpayuæ taæ 'maccagaïÃ-buddhimantà sarÃjino 56 Tato'pya'tisayaæ kuddho-mahipo dÆÂÂhamÃnasaæ MahÃmattaæ tassa dhurÃ-'panesi tuvaÂaæ tadà 57 So'pi kovapasaæ yÃto-nibbhayo vÅravikkamo MÃrÃpituæ'vanipatiæ-kumantayi bhaÂehi'pi 58 Muhandiraæ dhuraæ dhÃriæ-jÃvamÃnavakaæ tathà JÃvikabbhaÂasaÂÂhi'¤ca-tosetvà la¤cadÃnato 59 Ratti'mekasmi'mahani-rÃjamÃrÃpane thiraæ NiyojayÅ te tadahe-rÃjà jÃgariko'bhavÅ [SL Page 190] [\x 190/] 60 Dhurandharo jÃviko so-bhayato sampalÃtavà KoÊambanagaraæ ga¤chi-jÃtajÅvitasaæsayo 61 ¥atvà kumantanaæ bhÆpo-tappadhÃne'khile jane GÃhÃpayitvà piÊima-talavvapamukhe lahuæ 62 ChedÃpayÅ tesa'mutta-maÇgÃni rÃjadohinaæ MahÃmattasuto tasmiæ-vadhattha'mpi niyÃmito 63 TampattavÃro'posatha-divaso'bhavi so tato Mutto'pi tassa sabbattha-jÃta'Çkà rajjasantakaæ 64 TatopaÂÂhÃya mahipo-bhÅtiyà saÇkayÃ'nisaæ Samayaæ vÅtinÃmesi-dukkhitu'mmattako viya 65 MahÃmattassa bhagini-sutattà sacivaæ pati €hŠÊãpola vikhyÃtaæ-vimatiæ janayÅ bhusaæ 66 TathÃ'pi pakkhapÃtitta-'mattano'pekkhayaæ sayaæ PatiÂÂhÃpayi taæ'maccÃ-dhipaccasmiæ'dhikÃrinaæ 67 UnambuvedhikÃrismiæ-mate molligo¬avhayaæ DutiyÃdhikÃri'ÇkÃsi-hitamittaæcirantanaæ 68 VilsanbyÃte iægirÅsi-dhipatismiæ gate pÆna Dvisahasse tisatasmiæ-pa¤capa¤¤Ãsame jine 69 Saæyugasmiæ sunipuïo-bravunrÅgnÃmavissuto IhÃ'dhipaccaæ patvÃ'ga-sÃdhÅnaæ paripÃlituæ 70 Tasmiæ pabhusmi'mÃyÃte-ra¤¤osadesavÃsihi Va¬¬hi veraæ bhusa'missa-phandanÃnaæ,va santataæ 71 €hŠÊãpolavikhyÃto-sacivÃdhipatÅ'nisaæ RÃjaddubhikirayà kattuæ-'rabhi mÃtulako yathà 72 Saævacchare cuddasame-rÃjasÅhassa rÃjino KittissirÅrÃjasÅha-mahipÃniyamo suto 73 Yuvà vÃhalabaï¬Ãra-nÃmo mahÃdhikÃrinà €hŠÊãpolavikhyÃta-sacivena samaæ'nisaæ 74 RÃjaddohikakiccÃni-vidhÃtuæ'¤ca kumantayi MÃrÃpayÅ patthivo taæ-¤atvà kumantanaæ lahuæ [SL Page 191] [\x 191/] 75 Païïarasamavassamhi-rajjÃ'vanipatÅ sakaæ NÃyakkÃranvayÃyÃtaæ-cÃritta'manugopiyà 76 AkÃsu'payamaæ sassa-duvebhaginiyo tato Tadavissambhite'macce-ŠhŠÊãpolamukhyake 77 Visayesu sakÅyesu-sassa sampatti'muttaraæ KÃtuæ yÃtuæ niyojesi-niyogacaturo pabhÆ 78 ùhŠÊãpolamantÅso-sadesaæ sabaravhayaæ Gato saævasathà tattha-vasi rÃjaæ pakopayaæ 79 Ra¤¤Ã nivedito ce'pi-marÃliyakarassa ca Taha'mappesane kuddho-'vanipo taæ saraæ vasÅ 80 Tappadesajanà tassa-dose bhÆrÅ'nisaæ'nisaæ Nivedayuæ bhÆpatino-patipuÂÂhuæ'khilaæ tahaæ 81 Niyogaæ tassa pesesi-sÅgha'metÆ'ti bhÆpati SamÃtulaæ panÃ'hÆya-kataæ tassÃ'khilaæ saraæ 82 Sakhyato rÃjinà saddhiæ-paÂipakkhatta'muttamaæ Iti cintiya'maccÃdhi-patirÃjÃïa'makkami 83 PatiÂÂha'manapekkhanto-bravunrÅgpabhunà samaæ Samatthatta'ÇkÃsi tadÃ-sacivÃdhipatÅ thiraæ 84 Taddesaæ pÃpayaæ sabbaæ-riputtaæ rÃjinà bhusaæ Janayaæ kalahaæ niccaæ-balaæ saæhari sÆrinaæ 85 Itthaæ virodhe bhÆpassa-tassÃ'pi vidite sati MahÃmattaæ sakadhurÃ-'panetvà puttadÃrake 86 KÃrÃgÃramhi tuvaÂaæ-nivesÃpiya bhÆpati SacivÃdhipacce molli-go¬avhaæ ÂhapayÅ puna 87 Maddituæ veri pabalaæ-mahÃmaccaæ savÃhiniæ Nayittha sabaraggÃmaæ-so gantvà kalahaæ tahiæ 88 Saæsametvà kalakala-'ÇkÃrino pacure jane Paggaïhi tuvaÂaæ sattu-sattiæ maddiya sabbaso 89 Gahite te kalahiye-pa¤¤Ãsapamite jane VinicchiyÃ'dhikaraïaæ-mÃrÃpayittha niddayo [SL Page 192] [\x 192/] 90 €hŠÊãpoÊamantÅso-tÃïa'manvesayaæ viya PalÃtavÃ'si koÊamba-nagaraæ nagaruttamaæ 91 Purà jÃtaæ kalakalaæ-sattayojanaraÂÂhake Vinicchinitve'ha lahuæ-ÃhŠÊãpolamantino 92 BhÃgineyyaæ mÃtulÃkhya-disÃdhipatitaæ gataæ €hŠÊãpolavikhyÃtaæ-mÃnavaæ sacivaæ api 93 PussŠlla iti pa¤¤Ãtaæ-disÃdhipatikaæ tathà ParaïÃtalavikhyÃta-'mupanetuttagaæ yatiæ 94 RÃjaddubhÅ'ti saÇkÃya-niddose te tayo jane MÃrÃpayÅ'pasavyattÃ-pÆretuæ'va manorathaæ 95 RÃjÃ'nibbutaghÃtaggi-kÃrÃgÃre nivesite ŠhŠÊãpolamantissa-Ãhuya puttadÃrake 96 DosÃdosaæ vinicchetuæ-'rabhittha sabhatiæ tahiæ KumÃrihÃmÅ'ti sutÃ-ŠhŠÊãpolamantino 97 Piyà kannà paÂutarÃ-niddosattaæ samabrÆvÅ TathÃ'pi vibudhe cÃ'pi-vedhayanto sudÃruïo 98 MÃretuæ te niyojesi-vindituæ viya sammadaæ DevasaæhindavikhyÃtaæ-ÂhÃnaænetvà saputtakaæ 99 NÅyÃtayuæ taæ vanitaæ-vadhakassa vadhÃya ca RÃjÃ'pi mÃraïaæ tesaæ-pattirippuddhabhÆmiyaæ 100 Mahecchayà Âhito'dikkha-mÃno'si janatÃmukhe Tassà jeÂÂho suto nÅto-vadhatthaæ sakamÃtaraæ 101 DhÃvitvà sahasÃ'liÇgi-ta'Çkhaïa'¤¤eva vegavà Dutiyo tanayo tassÃ-jÃtiyà navavassiko 102 Sagabbha piya mÃbhÃyi-marato pakatiæ tava PadassemÅ'ti vatvÃna-laÇghitvà vadhakÃmukhaæ 103 Chinda ekappahÃrena-gaÊa'mukkhippa'bhÅruko EkakhaggappahÃrena-vadhakassa'ssa gÅvato 104 Siro mutto khaïe tasmiæ-bhÆmiyaæ pati taæ'bhutaæ Passa sÅhalachÃpassa-rattassa rayagÃmitaæ [SL Page 193] [\x 193/] 105 PaÂhamassa'ttajassÃ'pi-tatiyÃya ca matthake Chindi sute catutthasmiæ-tha¤¤aæ pivati mÃtuyà 106 Ta'muddharitvà sahasÃ-chindisÅsa'mudukkhale Pakkhepiyo'da koÂÂetuæ-niyoga'ÇkÃ'ssamÃtuyà 107 KumÃrihÃmi kantà taæ-kÃtu'mpa'sahatÅ Âhità VÅtikkamasi ce ta'¤hi-rÃjÃïaæ sapavassa taæ 108 Dassa'ntya'voca bhÆpÃlo-kulamÃnÅ kulabbadhÆ Musalaæ'dÃya pÃtesi-so'dukkhalamhi khedità 109 Visa¤¤ikà mediniyaæ-pati bhÆpatiko tato Matto titto gato rÃja-mandiraæ'sa'tikakkhalo 110 Sutabbiyogabbhavadukkhasaæhati' MavindamÃnaæ'ticiraæ'va sundariæ KumÃrihÃmiæ ÃhŠÊãpolappiyaæ Piya'¤ca mantissa'nujassa tassa hi 111 Mantissa pussŠlladisÃpatissa tu Piya'¤ca so sÅhalanÅtiyÃ'nugo Saramhi b¯gambaranÃma vissute Timujjità kÃriya tà hanÃpayÅ 112 SamosaÂà tatra janà bhayaÇkaraæ Kirayaæ'tidukkhÃvaha'mikkhamÃnakà Sapiæsu ra¤¤o vilapiæsu rodakà BhavÅ tadà taæ'va puraæ matÃlayo 113 Mantissaro sa'ŠhŠÊãpolanÃmacheko SÃpaccadÃrasaraïamhi pavattijÃtaæ SutvÃ'ssu mocaya'maghaæ'va robor bravunrÅg DesÃdhipantika'magà sakatÃïa pekkho 114 GantvÃna rakkhasanibhaæ'vanipaæ hi rajjà YÃcittha nÅharitu'maggupakÃra'mÃsuæ Cintetva so'bhimatasÃdhaka'mekadÆta' MassÃsayittha samayocitabhÃratÅyà [SL Page 194] [\x 194/] 115 LaÇkÃkÃmini dhÅtunattuhanane sÃmissa kuddhà bhusaæ Rodanti nayanodakaæ'dhikadukà sampaggharanti dhavà Pekkhanti paviyoga'mÃsi nacirenÃ'ssà pihe'ddhÃ'bhavÅ SÃdhu sabbhi samÃgamitva hitadaæ mettiæ bhajavho'nisaæ BhÃïavÃra maÂÂhatÃÊÅsatimaæ ---------------- ItisajjanÃnanda saævegajanake dÅpavaæse sirivikkamarÃjasÅha RÃjÃmaccÃnaæ vipakkhatÃdi dÅpano nÃmaÂÂhacattÃÊÅsatimo Paricchedo [SL Page 195] [\x 195/] EkÆnapa¤¤Ãsatimo paricchedo. -------------------- 1 KÃmitÃ'laÇkatà laÇkÃ-kÃminÅ rÃjarÃjuhi Sakanta'manapekkhanti-sampatÅ've'satÅ'paraæ 2 TassÃ'sayaæ viditvÃ'va-bravunrÅgvidito pabhu UddharaÂÂhaæ samÃyattaæ-kattuæ kÃlo'ti vediya 3 Yuddhopakaraïaæ sabbaæ-sampÃdetuæ'rabhÅ lahuæ Tasse'va'ÇgirasidhÅsassa-yoddhu'muddhaæ hi raÂÂhake 4 Yathocitaæ padassetvÃ-ÃhŠlãpola vissuto Mantiso'dÃsi saïÂhÃnaæ-la¤chetvÃna'khilaæ kamaæ 5 Tade'va j¯n¬oyilnÃmo-kamanvesÅ mahÃsayo Molligo¬asajÅvÃdhi-patino lekhane'nisaæ 6 Pesetvà pakkhapÃtittaæ-kattuæ yatayi'nekadhà Vaccharasmiæ bhÆpatino-pathe sorasame sati 7 VÃïijjÃyo'ddhavijitaæ-gatÃnaæ rÃjaporisà Bhaï¬ake paharitvÃna-heÂÂhÃraÂÂhiyamÃnuse 8 Nesuæ'vanipatŤatta-'miÇgirÅsivarà iti RÃjà tesaæ kaïïanÃsÃ-chedÃpetvÃna pesayÅ 9 Panthe'kacce matà sesÃ-iÇgirÅsyadhipantikaæ PatvÃ'vocuæ kata'mÃguæ-dÃruïaæ dukkhità bhusaæ 10 So pabhÆ kupito tena-lajjito ciya cintayaæ Samaraæ'pekkhitaæ'raddhuæ-tuvaÂaæ taæ padaæ'bhavi 11 Samattaæ yuddhasenaÇga-'maÂÂhadhà vibhajitva so MãjarhukÃdisenÃnÅ-pamukhe'nÅkasa¤caye 12 KoÊamba gÃlu purato-tikoïamÃlato tathà Ma¬akalapukoÂÂhamhÃ-madhugÃmà mahÃpuraæ 13 Pesesi sÅghaæ ŠhŠÊã-polamantissaraæ api Saddhiæ koÊambasenÃya-nayittha nayakocido 14 KoÊambapurato yÃte-balesÅtÃvakaæ puraæ Patte ra¤¤o bhaÂà tehi-yujjhiæsu raïasÆrino 15 Taha'miægÅrasisenÃnÅ-rÃjinà saha yujjhituæ Dvisahasse tisatasmi-'maÂÂhapa¤¤Ãsasammite [SL Page 196] [\x 196/] HÃyane sogate yuddhaæ-pakÃsesi yathÃmati KurÆratararÃjamhÃ-jane mocetukÃmato 17 Yuddhaæ'rabhimha no rajjaæ-'dÃtuæsÅhalikaæ subhaæ DÅpeti pÃkaÂaæ païïe-samarapparidÅpake 18 TatoppabhÆtito sÅha-liyÃpÃïigaïà tahiæ Tahiæ majjhattataæ'vekkha-yiæsu tacchaæ'va cintiya 19 GanãtŠnna itikhyÃta-ÂhÃne molligo¬avhayo MahÃmacco iÇgirÅsi-seniyena samaæ sato 20 SaÇgamma'¤¤Ãtavesena-saÇkatha'¤ca pavattayÅ IægÅrasipabalà senÃ-parikkhepuæ mahÃpuraæ 21 MollÅgo¬avhayo seÂÂha-macco'pi iÇgirÅsinaæ AdhÅna'tta'magà rÃjÃ-kiÇkare sampatÅ iha 22 Mahipo taæ'khilaæ sutvÃ-mahÃpuravara'mpi ca PahÃya sa¤citaæ vatthu-jÃtaæ palÃtavà kuhaæ 23 Ta'Çkhaïa'¤¤eva iægÅrasi-dhÅso'pi caturo raïe SeÇkhaï¬aselanagaraæ-pÃvekkhi sanikaæ subhaæ 24 SÃdhÅnatta'ægirasidhÅso-sabaraggÃmakÃdinaæ AbuvÅ'tho sÅhalÅyÃ-maccÃ'ma¤¤u'¤ca sÃpadaæ 25 DÆraæ dÆraæ palÃyÃtuæ-purà rÃja'mpi gaïhituæ MahÃsenaæ pesayittha-kÃlavediæ'girasidhipo 26 SenÃyi'mÃya ŠhŠÊã-polamantissaro tathà J¯n¬¯yilitivikhyÃta-manti ce'ti duve'gamuæ 27 €hŠÊãpolamaccena-pesito vÅravikkamo EknŠligo¬apa¤¤Ãto-mohoÂÂÃladhurandharo 28 UddhapiÂÂhÃraccigehe-gallŠhÁvatthugÃmake BhÆpama'ggahi devÅhi-dvÅhi saddhiæ nipÅlayaæ 29 Rattiæ bhu¤jati iægÅrasi-dhÅso sutvÃna taæ bhusaæ Paggharanto'vahÃsassÆ-pÅtivÃca'mudÃhari 30 PativÅnÃsu jÃtÅsu-tÅsu maccÃ'tivikkamà LaÇkaæ manu¤¤aæ gahituæ-tisatassamato paraæ [SL Page 197] [\x 197/] 31 VÃyamitvÃ'pi nosakkÃ-dhiti vo saphalÃ'bhavÅ Tato'modaæ pavedemi-para'mpiti'mudÃhari 32 SirivikkamÃdirÃja-sÅhaæ sÅhalabhÆpatiæ Sabandhuæ gahitaæ sÃji-bhaÂena raïasÆrinà 33 MãjarhuknÃmavikhyÃta-senÃdhipatinà samaæ KoÊambakoÂÂhaæ pesesi-iægÅrasipabhÆko lahuæ 34 Aho manoramà laÇkÃ-laÇkike manujÃdhame TissÃye'va yathÃkÃmaæ-yÃtà parakaraæ'si'raæ 35 Ittha'miægÅrasyadhÅnatta-'muddharaÂÂhe gate sati SÅghaæ sÅgha'meÇgalanta-rajjabala'mito paraæ 36 Thiraæ kattuæ'rabhitvÃna-sirivaÂÂhanaÂhÃniye MaÇgalaæ maï¬apaæ citra-'miægÅrasijananÃyakà 37 SÅhaliyà sajÅvà ca-kÃmato'ca samosaruæ Tahiæ nisajja mantetvÃ-laÇkÃya pÃlanakkamaæ 38 SampÃditaæ paÂi¤¤a'¤ca-païïaæ vÃcetva sabbaso Taha'mbhÃvaæ kathÃpesi-sÅhalÅyaniruttiyà 39 Samattà tà paÂi¤¤Ãyo-sampaÂicchiya kÃmato Adhirajje'Çgalantamhi-'dhÅsassa tatiyassa tu 40 J¯rjmahÃrÃjino pakkhÃ-bravunrÅgviditopabhÆ MantÅ ca j¯n¬oyilkhyÃto-jãmssadarlan¬ mahÃsayo 41 SÅhalajanapakkhamhÃ-ŠhŠÊãpolamanti ca Molligo¬asama¤¤o ca-duve'dhikÃrino tathà 42 PiÊimÃditalavvÃkhyo-moïarÃvilasa¤¤ako Ratvatttisema¤¤o ca-tathà mollgo¬avhayo 43 DÆllÁvabhidhÃnoca-mÅllavÃdhivaco tathà GalagamavhavikhyÃto-galago¬avhayo iti 44 DisÃpatÅ ci'me sabbe-samattajanakÃmato Dvisahasse tisatasmi-maÂÂhapa¤¤Ãsasammite 45 Sambuddhe hÃyane patte-mÃse phagguïanÃmike Patte paÂissave hattha-sa¤¤Ãyo paÂÂhapuæ tahiæ [SL Page 198] [\x 198/] 46 Ta'Çkhaïa'¤¤eva seÇkhaï¬a-selavhe purapuÇgave UssÃpesi'ægirasidhajaæ-vattamÃne jayussave 47 DvÃdasaha'matikkanta-'midaæ rajja'marÃjikaæ Tatiya j¯rj mahÃra¤¤o-samappayiæsu sabbaso 48 Tato paÂÂhÃye'Çgalanta-mahÃrÃjÃæ mahÃvidhiæ SarÃjavasato ma¤¤uæ-sÅhalà mahatÃ'darà 49 SalaÇkate dvÃdasahi-kÃraïehi paÂissave Patte sace bhaveyyÃ'pi-dosÃdosaæ kathaæ kathaæ 50 Tahaæ sÃma¤¤adhippÃyo-bhavate'vaæ yathÃvidhi SirivikkamÃdirÃja-sÅharÃjo'si kakkhalo 51 So'panÅto'tra rajjasmÃ-tassa kassaci ¤Ãtinaæ SÅhÃsanÃdhÅnatÃ'si-vÃrità sÃ'pi sabbaso 52 Tassa ra¤¤o bandhavÃna-'miho'pagamanaæ paraæ PaÂikkhittaæ vino'kÃsaæ-sabbathÃ'pekkhatÃ'yatiæ 53 Ito paÂÂhÃyu'ddharaÂÂha-rajja'meÇgalantasÃmino J¯rjmahÃrÃjino sammÃ-sabbathÃ'va pavÃritaæ 54 SogatÃnaæ yathÃsÅsaæ-sade'ca gopitaæ varaæ SayambhÆsÃsanaæ sammÃ-pÃletabbaæ yathÃpurà 55 RÃjarÃjamahÃmaccÃ-dÅhi pubbe supÆjità MÃnità yatayo sabbe-gopetabbà hi sÃdhukaæ 56 Rakkhità va¬¬hitÃ'rÃma-cetiyÃyatanÃni ca CÃrittaæ pubbikaæ sammÃ-pÃletabbaæ yathà tathà 57 Yaæ ya'maÂÂÅyitabbaæ'si-kaïïanÃsÃdichedanaæva Samattaæ tÃdisaæ kammaæ-kÃrene'va nivÃritaæ 58 Vinà laÇkesÃnumatiæ-manujassa nijecchayà kenÃ'pi sasanaæ sabbÃ-kÃrene'va nivÃritaæ 59 PurÃpavattitaæ nÅti-'manugantvà tahiæ tahiæ Niyogaæ ÂhapayÅ tamhi-kÃtuæ'dhikaraïaæ subhaæ 60 PÃlanatthaæ sarajjassÃ-'viheÂhiya mahÃjanaæ Yathocitaæ sa¤cinituæ-karaæ paÂÂhapayÅ nayaæ [SL Page 199] [\x 199/] 61 KÃraïehe'vamÃdÅhi-tadÃni paÂipÃditaæ PaÂissavaæ patta'mÃsÅ-sundaraæ và asundaraæ 62 Rajjaæpati sÅhalÅya-dhissarÃna'mpi yà pihà TÃ'sÃ'suæ vihatÃtesa-'miha sampati kà kathà 63 SirivikkamÃdirÃja-sÅhaæ paravasa'Çgataæ DasamÃsÃdhikaæ kÃlaæ-koÊambapurapuÇgave 64 VÃsetvà saha ¤ÃtÅhi-vell¯rnÃmasuvissutaæ PÃpayittha mahÃduggaæ-tahiæ so vyÃdhinà haÂo 65 Vasitvà soÊasavassaæ-laÇkÃra'jja'midaæ yathà lokantaraæ gato hitvÃ-sabandhujanataæ api 66 Yuddhe'raddhe buddhabhattÃ-jÅvitaæ viya gopitaæ DÃÂhÃdhÃtuæ munindassa-nÅhariæsu mahÃpurà 67 Patte paÂissave sammÃ-sammatasmi'Çgirasijane VissÃsatta'mupÃyÃte-mahena mahatà hitaæ 68 Dadantaæ dantadhÃtvaggaæ-sundaraæ dhÃtumandaraæ Va¬¬hetvÃna yathÃpubbe-pÆjÃvidhiæ pavattayuæ 69 BravunrÅgvidito laÇkÃ-dhÅso'pi tadahe mudà Tahaæ Âhapesa'ccaniya-vatthuæ dhÃtussa gÃravà 70 Atho mollgo¬aÃdi-sacivÃnaæ yathÃpurà AdhikÃrÃdipadavÅ-'dÃsi laÇkissaro dayo 71 €hŠÊãpolamantÅso-parinÃmita'mattano MahÃdhikÃrapadaviæ-paÂikkhipi sakÃmato 72 Tade'Çgalanta rajjassa-pÃlane tapparo sudhÅ Vãlssama¤¤o kumÃro hi-j¯rjmahÃmahipaæ pati 73 €hŠÊãpolamantissa-muttÃmaïisalaÇkataæ HemadÃma'¤ca gÅvÃya-piÊandhetuæ tathà paraæ 74 Sa¤¤a'¤ca ma¬uvãgÃma-kammalekha'nti gÃravaæ GÃmaæ gaba¬a sa¤¤a'¤ca-pariccajiya pesayÅ 75 Tato mÃnuddhate uddha-raÂÂhiye kulike tathà Yate'kacce nasakkÃ'suæ-tosetu'mpi navannayà [SL Page 200] [\x 200/] 76 KÃle vajante'va'mevaæ-vellassajananÃyakà PÅÊayuæ yonake tattha-gaïhantÃ'nucitaæ karaæ 77 PÅÊità te janà sabbe-tato mocetukÃmato HìÅtividitÃnÅka-patino sakhyato paraæ 78 LaÇkindassa nivedetvÃ-dhurà yÃciæsu sundaraæ So puno'paparikkhitvÃ-hajjinÃmassa dhÅmato 79 Muhandiraæ nÃmadhuraæ-varaæ'dÃsi dayÃparo Tato vellassa desÅyÃ-kulikà kupità bhusaæ 80 Tiya¬¬havassaæ iægÅrasi-sÅhalÅyesu'bhosu'pi Pakkhesu sammà sÃmaggi-pavattittha yathÃrahaæ 81 Dvisahasse tisatasmi-'mekasaÂÂhimahÃyane Abhavittho'ddharaÂÂhasmiæ-bhaï¬ana'ntibhayÃnakaæ 82 So'ya'miægÅrasinaæ sabba-balaæ vidahituæ'cito DÃvaggi viya saæva¬¬hi-medhago tuvaÂaæ bhusaæ 83 Vellassavanadesasmi-'meko nibbhÅtiko naro Sa¤cari satataæ ki'nnu-yatÅhi parivÃrito 84 Sa¤¤Ãpayanto attÃnaæ-devanÃmena kenaci Rajja'mÃkaÇkhamÃno'va-tadà kimata sa¤carÅ 85 Vuttho vilsannÃmakhyÃto-badullapuÂabhedane TaddesapÃlako dhÅmÃ-vuttantaæ nikhilaæ tahaæ 86 DÆtammukhà nisÃmetvÃ-hajjinÃma'ntivikkamaæ Taæ devanÃmaviditaæ-gahetuæ pesayÅ lahuæ 87 SajÃtikabhaÂehe'va-saddhiæ hajjisama¤¤ako SÅghaæ gaccha'ntarÃmagge-gahito sÅhalehi so 88 Taæ yonakaæ vÅranaraæ-vane devantikaæ lahuæ NipÅÊetvà pesayiæsu-sÅhalÅyabhaÂà carà 89 Taæ sutvà vimhito vilsan-disÃdhÅso mahÃdhiti SenaÇga'mpi samÃdÃya-gami vellassadesakaæ 90 VÅmaæsitvà kÃraïÃni-tahaæ puna puraæ sayaæ Gacchanto vana panthena-jalaÂÂhÃne pipÃsito 201 91 Nivattittho'dakaæ pÃtuæ-dvÅhi jÃvakajÃtihi GacchantaranilÅne'ko-tahiæ vilsanmahÃsayaæ 92 MÃresi sÅghaæ vijjhitvÃ-muslimsamÃnasevakà ta'Çkaruæ paÂibhÃtya'tra-kopetu'miægirasijane 93 Tato vilsansama¤¤assa-dhuraæ patto mahÃsayo S¯Âars suvissuto dhÅmÃ-mÅllavhadisÃpatiæ 94 DhÆrato tassa vuddhattÃ-'panetvà pana taæ dhuraæ KŠppeÂipolasa¤¤assa-sacivassa pavecchiya 95 Sametu kalahaæ taæ hi-vellassavipinaæ nayÅ Gate tasmiæ ka¤ci'pekkha-mÃno so sacivo'yatiæ 96 Tahaæ kalahakÃrÅnaæ-pamukho viya cintiya Asallakkhiya rÃjÃïaæ-tesa'manto gadho bhavi 97 MŠk¬onolnÃmasenÃnÅ-mahÃsenaæ samÃdiya VellassavanadesÃbhi-mukho'ga¤chi vinibbhayo 98 Gacchati vanamaggena-kodaï¬ehi dhuvaæ dhuvaæ Vijjhiæsu gamikà tassa-pÃtayiæsu mahÃsilà 99 Tathe'va seÇkhaï¬asela-purato dhajinÅpati Raïasenaæ samÃdÃya-gami vellassa desakaæka 100 SamosaÂe'khile tamhi-tumÆle pabale bale Vellassavanadesasmiæ-mŠk¬onolnÃmaseniyo 101 AdhÅrattaæ pÃpayitu-kÃmato tappadesike DippamÃne hutÃsamhi-dÃrupakkhipanaæ viya 102 Tato kopagginà ditta-janakÃyà tahiæ tahiæ DippamÃne hutÃsamhi-dÃrupakkhipanaæ viya 103 KupitÃ'tisayaæ tesaæ-¬ayhamÃnagharesu ca JotijÃlà passamÃnÃ-kalahaæ dÃruïaæ karuæ 104 Bahusva'pi padesesÆ-'pariraÂÂhe tahiæ tahiæ KolÃhalo'yaæ tuvaÂaæ-saÇkulo'sÅ'tipatthaÂo 105 Medhage'smiæ sÅhalÅya-sacive pacure tadà Vinà molligo¬akhyÃtaæ-mahÃdhikÃrinaæ paÂuæ [SL Page 202] [\x 202/] 106 SÅghaæ sÅghaæ gahetvÃna-rÃjaddubhi'ti saÇkayà KÃrÃgÃraæ nivesesu-'miægÅrasijananÃyakà 107 KŠppeÂipolavikhyÃto-sacivo thiravikkamo KalahabbhaÂasenÃdhi-pati nibbhÅtiko'bhavi 108 Va¬¬hamÃne kalakale-niÂÂhure'tisayaæ tadà €hŠÊãpolamantindaæ-gayha koÊambaÂhÃniyaæ 109 Nesuæ nomocayuæ jÃtu-sattasaævaccharÃni'ha VÃsÃpetvà murisiyas-nÃmadÅpa'mapÃpayuæ 110 PavattamÃne'va'mevaæ-tumule kalahe tadà IægÅrasipamukhà senÃ-patayo'pi tahaæ tahaæ 111 SaÇgamma saæsayÃdhÆta-mÃnasà iha sampati Mantayuæ kassa vijayo-bhave nanu parÃjayo 112 Ma¬ugallaitikhyÃto-mantindo nibbhayo tadà KŠppeÂipolanÃmena-sacivena samÃgami 113 Kalahe'dhipatÅ deva-nÃmena vidito naro SirivikkamÃdirÃja-sÅha¤ÃtÅ'ti ¤Ãpitaæ 114 VilbÃvagÃmasambhÆtaæ-dorãsÃmÅ'tivissutaæ Nijecchayà vane rajjaæ-pÃpetvà sundarÃlaye 115 VÃsÃpayittha so rÃjÃ-viya'maccapadÃni'pi DÃtuæ'rabhÅ tassa janÃ-rÃjasammÃnana'Çkaruæ 116 Tato'parasmiæ samaye-tasse'va dutiyaæ pana Patto'dhikÃrataæ manti-ma¬ugallabhidhÃnavà 117 DorãsÃmÅti viditaæ-taæ bhupappatirÆpakaæ KŠppeÂipolasa¤¤a'¤ca-nigaÊesu khipÃpayÅ 118 Te ubho va¤cakà kasmiæ-kÃle kathaæ tato kharà Na¤Ãyate vimuttÃ'ti-katha¤cana tato paraæ 119 DorãsÃmiæ sÃhasikaæ-gahetvà jÅvagÃhakaæ SeÂÂhÃdhikaraïaæ netvÃ-vinicchiya yathÃvidhi 120 NiyÃmitaæ mÃraïÃya-mahÃra¤¤o'nukampayà Mocetvà maccuto kÃrÃ-gÃra'mÃsuæ nivesayÅ [SL Page 203] [\x 203/] 121 Kalahe'rabhite dÃÂhÃ-dhÃtugehe mahÃrahe VÃriva¬¬hanamaccoso-Šllãpolasama¤¤avà 122 DÃÂhÃdhÃtuæ gahetvÃna-dhÃtuæ gopetukÃmato YatÅhi saha gantvÃna-nilÅno'si kuhi¤cana 123 Taæ sutve'ægirasisenÃnÅ-sanikaæ pariyesiya SadhÃtukaæ taæ mantinda-'maggahesuæ mahÃdhiti 124 CodanÃya tÃya ta'¤hi-cuditaæ thiramÃnasaæ SÅghaæ mÃrÃpayÅ sÅsaæ-chetvÃna'naparÃdhikaæ 125 KŠppeÂipola pa¤¤Ãto-sacivo vÃ'tivikkamo PiÊimÃditalavvÃkhya-mahÃdhikÃrino suto 126 TannÃmako ca mantindo-'nurÃdhapurasantike Gahito'bho pavÅrÃ'su-miægÅrasisevakehi te 127 Tasse'va vÅraposassa-kŠppeÂipolasa¤¤ino SÅsaæ chedÃpayitvÃna-kapparaæ siraso tadà 128 E¬inbargnagare vatthu-vijjÃkÃraïikassutaæ Pesayuæ kotukÃgÃraæ-kotukattÃ'va tassa tu 129 PiÊimÃditalavvÃkhya-gahitaæ sacivaæ yuvaæ KhyÃta murisiyasnÃma-dÅpaæ pÃpayi laÇkato 130 Ma¬ugallaitikhyÃtaæ-sacivaæ paggahÅ tadà ChedÃpayÅ tassa siraæ-nivatti kalaho puna 131 Asmiæ kalakale uddha-raÂÂhiyà jananÃyakà Kulikà pacurà ghÃtÃ-vadhakehi yathà bhavuæ 132 Tathe'va tamhi sÃma¤¤Ã-nahutÃdhikajantavo MatÃ'su'miti ma¤¤anti-pamÃïarahitÃ'padà 133 Samite kalahe laÇkÃ-dhipatÅ dhitimà sato PaÂissavaæ pubbika'mpi-pattaæ paritta'ma¤¤athà 134 Katvà niyoge ÂhapayÅ-sÅhalasacivÃmukhe PaÂimu¤citvu'ttamaÇga-veÂhanÃni ca gÃravaæ 135 Kattabbaæ sabbadhiæ'gÅrasi-janehi anivÃriya SÃsanaæ'rabbha yà nÅti-pacchÃ'pi tÃdisÅ bhavÅ [SL Page 204] [\x 204/] 136 Rajje'smiæ ye sÅhaliyÃ-janà seÂÂhadhurandharà Tesaæ tadà vuttiyo'pi-Âhapayiæsu yathÃrahaæ 137 Asse'va laÇkÃpatino-kÃle bŠpÂissamavhayà Tathe'va vŠsliyannÃmÃ-aparà carc sama¤¤ikà 138 Icce'tà pabalà tisso-pÆjakassamitÅ'riha PaÂÂhapesuæ va¬¬hamÃnÃ-yÃvajjÃ'pi pavattare 139 Dvisahasse tisatasmiæ-tesaÂÂhimamhi hÃyane Rajja'mÃkaÇkamÃne'ko-dubbinÅto narÃdhamo 140 Vimaladhammanarinda-sÅharÃje'ti ¤Ãpayaæ Vellassavanadesasmiæ-janetuæ kalahaæ'sahÅ 141 Taæ gayha sÅghaæ yuddhÃdhi-karaïe saævinicchiya Nesuæ murisiyas dÅpaæ-hantuæta'mpiniyÃmitaæ 142 SeÂÂho vinicchayakkÃro-seÂÂhÃdhikaraïe tadà €leksan¬ar¬ iti khyÃto-j¯nsÂannÃma mahÃsayo 143 SavÃyÃmena mahatÃ-laÇkÃyaæ pacure jane Pesse bhujisse kÃresi-paratthanirato dayo 144 Vinicchetuæ'dhikaraïe-sÃdhu sabbadhi sabbaso MahÃsayo so paÂhamaæ-jÆrinÃmasabhaæ'rabhi 145 Samaye'smi'meÇgalantÃ-dhirajje'dhipatÅ guïÅ Tatiyo j¯rjmahÃbhÆpo-kittisesattanaæ gato 146 LaÇkissaro roborÂkhyÃta-bravunrÅgnÃmavà sudhÅ NirÃkula'ÇkaritvÃna-sabbaæ laÇkaæ manoramaæ 147 PÃletvÃ'ÂÂhasamaæ rajjaæ-pÃlanakkamakovido Parissamaæ vinodetuæ-viya'ga¤chi sadesakaæ 148 Gate tasmiæ dvisahasse-tisatasmiæ tisaÂÂhime Munindasarade yuddha-senindo laÇkabhÆtale 149 E¬var¬bÃnssa¤¤apa¤¤Ãto-upalaÇkesataæ gato Vassadvayaæ rajja'midaæ-pÃletvÃna yathÃvidhi 150 Sindhudese yuddhasenÃ-dhipacca'mupago tadà LaÇkÃyÃ'pagato Ãsi-samare caturo bhusaæ [SL Page 205] [\x 205/] 151 Buddhavasse dvisahasse-tisate pa¤casaÂÂhime E¬var¬pãjaÂnÃmadheyyo-laÇkÃdhipatitopago 152 ùgammi'ha yathÃsatti-laÇkoso laÇka'muttamaæ DasamÃsaæ pÃlayitvÃ-sadesa'magamÅ dayo 153 KÃle'ssa pabhunoeko-macco nekatiko jaÊo Patthivanvayiko'tya'ttaæ-dÅpento janataæ bhusaæ 154 Vimohayaæ uddharaÂÂhe-rajjaæ gaïhitukÃmato SeÇkhaï¬aselanagarÃ-sanne kalakalaæ lahuæ 155 Janetu'mussahi'Çgirasi-seniyà ¤atva taæ tadà gÃhÃpayiæsu taædhutta-'manurÃdhapurantike 156 VinicchiyÃ'dhikaraïaæ-bÃlisaæ taæ mahÃpure Sammajjituæ visikhÃyo-niyojesi yathÃvidhi 157 Dvisahasse tisatasmiæ-sogatasmiæ chasaÂÂhime JãmskŠmal nÃmakhyÃto-'palaÇkesattanaæ gato 158 IhÃ'ga laddhakaæ laÇkaæ-pÃlayanto yathÃrahaæ Sadesaæ puna'gà etto-vasitve'ha samaæ sato 159 LaÇkÃmÃtaggatanayo-paguïÃdiguïÃnugo Molligo¬avhayo'macco-tadÃ'gà nÃmasesataæ 160 LaÇkambaruggatasutejapabhà pabhÆpa BhÃnÆ'paraæ giri'maga¤chi atho paro'va BhÆpaæsumÃli'ha tu sampati bhÃti tejo Tassa ppabhÃya janatà mudità bhavantaæ 161 Atimita ripudantÅ kesarÅ tulyasÅha AbhayapabhÆtibhÆpÃsevito rajjabhÃro Aparakara'magà ce kiæ nayÃtÅ tathe'va Amata'miti payÃtuæ bho bhajavho sivaddhaæ BhÃïavÃramekÆnapa¤¤Ãsatimaæ ----------------- Iti sajjanÃnandasaævegajanake dÅpavaæse tatiyassa j¯rj mahÃra¤¤o laÇkÃrajja nÅyyÃtanÃdi dÅpanonÃmekÆna pa¤¤Ãsatimo paricchedo. [SL Page 206] [\x 206/] Pa¤¤Ãsatimo paricchedo. ------------------ 1 Atho'pi dvisahassamhi-tisate sattasaÂÂhime Sambuddhavacchare e¬var¬-bÃnsnÃmavidito sudhÅ 2 Patvà laÇkesataæ laÇka-'mÃga saÇkata santhavaæ SÃtattha'miha vÃsÅnaæ-sarajja cirasaïÂhitiæ 3 Ma¤¤amÃno'va koÊamba-nagarà ÃmahÃpurà Ratha¤jasaæ sÃdhayittha-vanapabbataduggame 4 Tahiæ yutto kiccasÆro-¬¯sannÃma mahÃsayo PÅÊito jararogena-ka¬ugannÃpadesake 5 Mato tato tassamana-kkÃratthambhaæ tahiæ'cale PatiÂÂhÃpayi laÇkeso-puna kaÊyÃïisindhuyaæ 6 hapÃpayÅ doïisetuæ-mahÃvaïïusavantiyà MahÃsetuæ dÃrumayaæ-kÃrÃpayi yathÃrahaæ 7 Rammaæ pŠviliyannÃma-mandiraæ nayanussavaæ Siriva¬¬hanaÂhÃnÅye-kÃrÃpayi vicitrakaæ 8 PÃsÃïakacchadesasmiæ-ratanÃkarasantike MavunÂlŠviniyÃnÃmaæ-rammaæ dhanaparibbayà 9 PÃsÃdaæ kÃrayi pacchÃ-nayisva'sanasÃlataæ Tappadesa'mpi tannÃmÃ-voharanti videsikà 10 LaÇkeso paÂhamaæ laÇkÃ-vÃsÅnaæ gaïanaæ tadà GaïÃpayi sÃtirekaæ-bhavi sÃddhaÂhalakkhakaæ 11 Samaye'smiæ j¯rjbar¬nÃmo-gaÇgÃsiripurantike SÅhapiÂÂhipadesamhi-kopivatthuæ vapÃpayÅ 12 TabbappakÃnaæ laÇkeso-bahavo bhÆpadesake PhÃtikkattuæ laÇka'mimaæ-nimmÆlena pavecchi so 13 IægÅrasijanatà tasmiæ-kÃle mahÃparissamà NagarÃlokavikhyÃta-padesaæ pariyesayuæ 14 Tato paÂÂhÃya taæ desaæ-sukhassitaæ sukhatthikà Sakalà jÃtiyà yanti-pativassaæ mahaddhanà [SL Page 207] [\x 207/] 15 GamanÃgamane tamhi-phÃsuyà pÃïinaæ bhusaæ SodhÃpayÅ mahÃmaggaæ-maggÃmaggavisÃrado 16 Tade'va koÊambapure-paÂhamaæ bahikoÂÂhake PotthakÃvÃsa'makaruæ-nÃnÃpotthakasaÇkulaæ 17 Tado parima raÂÂhasmi-'miægÅrasibalavattane Yo samussahi saÇgÃma-vijayakkamakovido 18 Sa'j¯n¬oyilnÃmakhyÃto-mantÅso thirabuddhimà SeÇkhaï¬aselanagare-maccurÃjavasa'Çgato 19 NimujjÃpiya nÃrÅna-'mudake sasanaæ pati PurÃsÅhalarÃjÆnaæ-yà nÅti taæ pariccaji 20 €hŠÊãpolavikhyÃto-mahÃmaccaggasÅhalo Mato murisiyasnÃma-dÅpasmiæ dukkhito tadà 21 SaramÃnà guïaælaÇkÃ-patibimbaæ sarÆpimaæ hapesuæ koÊambapure-rÃjamandirasammukhe 22 PasÃdetvÃna laÇkeso-laÇkÃdÅpanivÃsino Sakadesa'Çgami satta-vassaævasitvi'hÃ'nagho 23 Dvisahasse tisatasmiæ-catusattatime jine Saævacchare roborÂvilmaÂ-h¯rÂannÃmasuvissuto 24 Pappuyya laÇkissaratta-'mihÃ'ga karuïÃparo LaÇkeso'si dhuvaæ dÅpa-vÃsÅnaæ hitasÃdhako 25 Rajje'smiæ paÂhamaæ sãviæs-nÃmena pÃkaÂaæ tadà MÆlÃlaya'¤cÃ'rabhiæsu-janÃnaæ vuddhikÃmato 26 PavattijÃnane a¤¤a-ma¤¤assa phÃsuyà bhusaæ Lekhane pesituæ sÅghaæ-koÊambapurato tadà 27 YÃvaseÇkhaï¬aselavha-puraæ paÂÂhapayÅ rathaæ HeÂÂhÃraÂÂhe' landajanÃ-yonakadamiÊesu hi 28 BhÆbhÃgÃna'madÃnasmiæ-kÃretuæ mandire thire Pa¤¤Ãpayiæsu yaæ nÅtiæ-paÂikkhipiya sabbaso 29 Tesaæ laÇkissaro dÃtÃ-koÊambapura puÇgave Gehe kÃrayituæ sammÃ-bhÆbhÃge'dÃsi mÆlato [SL Page 208] [\x 208/] 30 PurÃmarammavisayaæ-gatena yatisÃminà Saddhiæ puna bodhigaccha-piÂÂhigÃmubbhavo guïi 31 DhammajotisÃmaïero-dhammasatthesu pesalo MahÃvidÃnamudali-ppamukhÃnaæ nivediya 32 LaddhopakÃraæ amara-puraæ gantvÃna saÇayà Suvaïïaguhapa¤¤ÃtÃ-sÅmÃya'mupasampadaæ 33 ¥ÃïÃbhivaæsÃkhya saÇgha-rÃjappamukhabhikkhuhi Labhitvà dhammavinayaæ-sammuggayhÃ'si'hÃ'gato 34 Dhammajjotiyatindo so-vinaya¤¤Æ visÃrado Dvisahasse tisatasmiæ-pa¤ca sattatime jine 35 Vacchare ÆvapabhutÅ-parime vijite dayo PaÂÂhapitthÃ'marapura-nikÃyaæ sabbhi vaïïitaæ 36 KÃle'ssa laÇkÃpatino-kalambujanaraliti Pavattipatta'miægÅrasi-bhÃsÃya susamÃrabhuæ 37 Rajje seÂÂhadhurandhÃrÅ-mantÅhi'rabhitaæ tahaæ dosÃna'madhirajjamhi-pÃkaÂattà nivÃritaæ 38 Rajjaæ pÃlayituæ sammÃ-nÅtisampÃdikà tathà NÅtividhÃyikÃdve'ha-sabhÃ'rabhi tadaddhaniva 39 DhurÅhi paÂhamà yuttÃ-sabhà navahi mantihi Chahe'vÃ' dhurimantihi-laÇkesena samaæbhavi 40 VidhÃyikà ca dutiyÃ-sabhà navahi mantihi Yuttà dhurÅhi mantÅhi-laÇkesena samaæbhavi 41 Pubbuttarà pacchimà ca-majjhimÃdakkhiïà iti Vibhattà pa¤cadhà laÇkÃ-laÇkÃdhÅsena dhÅmatà 42 Ekekissaæ panÃ'sÃya-'meka'mekaæ disÃpatiæ Niyojayittha laÇkindo-niyoga nipuïo guïi 43 PhÃsatthÃyÃ'dhikaraïa-vinicchaye'smi'maddhani NÃnÃdesesu ÂhapayÅ-sÃlà tannÃmikà thiraæ 44 Matassa kaïiyo molli-go¬amaccassa vissuto TannÃmiko ca sacivo-manti dunuvilavhayo 41 Pubbuttarà pacchimà ca-majjhimÃdakkhiïà iti Vibhattà pa¤cadhà laÇkÃ-laÇkÃdhÅsena dhÅmatà 42 Ekekissaæ panÃ'sÃya-'meka'mekaæ disÃpatiæ Niyojayittha laÇkindo-niyoga nipuïo guïi 43 PhÃsatthÃyÃ'dhikaraïa-vinicchaye'smi'maddhani NÃnÃdesesu ÂhapayÅ-sÃlà tannÃmikà thiraæ 44 Matassa kaïiyo molli-go¬amaccassa vissuto TannÃmiko ca sacivo-manti dunuvilavhayo [SL Page 209] [\x 209/] 45 Tathà katipayà mantÅ-yatayo ca tayoti'me SirivikkamÃdi rÃja-sÅharÃjassa kassaci 46 Bandhusso'pariraÂÂhasmiæ-rajjaæ pavÃrituæ tadà Kumantayiæsu taæ ¤atvÃ-rÃjakiccamhi tapparo 47 DisÃnetà mahavala-tŠnnanÃmena pÃkaÂo LaÇkindassa nivedesÅ-sahasà taæ kumantanaæ 48 LaÇkeso sanikaæ rÃja-pose pesetva te'khile GÃhÃpayitvà seÂÂhÃdhi-karaïaæ nesi buddhimà 49 Muttà codanato sabbe-tathÃ'pi dhurino tadà NÅhaÂà dhurato molli-go¬asa¤¤assa'thÃparaæ 50 DisÃpatidhuraæ'dÃsi-catuyojanaraÂÂhake Tato so padaviæ rÃja-vallabho'va sugopayÅ 51 ParihÅne cira'majjhÃ-pane puna'pi saï¬itiæ Samicchanto tadatthÃya-Âhapittha kÃrakaæ sabhaæ 52 Tassaæ sabhÃyo'padesa-vasà Ška¬Šmivhayaæ SamÃrabhuæ satthasÃlaæ-koÊambanagare tadà 53 Pa¤came sarade laÇkÃ-patino'ssa sadÃsayà EsiyÃtikavikhyÃtÃ-sabhÃ'raddhÃ'si sÃdhuhi 54 AmbarukkhÃrÃmanÃme-vihÃre'dhissaro guïÅ LaÇkÃsaæsuddhasambuddha-sÃsanambara bhÃsuro 55 SasÅ'va ¤Ãïavimala-tissanÃmena vissuto MahÃnetà mahÃdhÅro-saddhÃlu sÃsanodaye 56 Satto samavhito'ndena-devÃnaæ sÃsituæ viya Kale'mhi tidivaæ ga¤chi-kurumÃno tamaæ bhuvaæ 57 Vik¯riyÃnÃmasutÃ-kumÃrÅ kÃminÅ piyà Samayasmiæ'dhirajje'smiæ-rÃjinÅ'si tathÃ'vi'ha 58 H¯rÂansamavhayo laÇkÃ-dhipo laÇkaæ chahÃyanaæ PÃletvà modayaæ pÃïi-gaïaæ desaæ sakaæ agà 59 Dvisahasse tisatamhi-'sÅtime munihÃyane LaÇkissaro ihÃ'yÃto-sÂuvarÂmŠkŠnsinÃmavÃva 60 Tadà laÇkÃya sabbatthava-bahulaæ'va pavattitaæ Ketavaæ sabbaso nÅti-maggene'va paÂikkhipi [SL Page 210] [\x 210/] 61 KoÊambapurato yÃva-gÃlunagara'mantare Pesituæ lekhane sÅghaæ-rathaæ paÂÂhapayÅ tadà 62 UmmattakÃrogyasÃlaæ-tathà kÃragharaæ api KÃrÃpayÅ mahÃrogya-sÃlaæ koÊambaÂhÃniye 63 Vejjasatthassa laÇkÃyaæ-vuddhiæ'pekkho'va sissake NayÅ katipaye jambu-dÅpaæ rajjassa mÆlato 64 arnarmahÃsayo sÃdhu-'miægÅrasibhÃsato tadà MahÃvaæsaæ vyatanayÅ-parivattiya buddhimà 65 Ito purà kittubhatta-samajjà maggato iha Yebhuyyena pavattiæsu-pÃÂhasÃlà tahiæ tahiæ 66 MŠkŠnsinÃmalaÇkindo-laÇkÃrajjapathà sudhi ChÃpÃbhivuddhiæpattheno-satthasÃlÃ'rabhÅ bahÆ 67 NesÃdÃnaæ dukkhitattaæ-sutvÃna karuïà paro Tesaæ padesaæ laÇkeso-gantvà tatta'mudikkhiya 68 Dhanabbayà sassa kasÅ-kammaæ kÃtuæ vidhÃya so UggaïhÃpayituæ tesaæ-pÃÂhasÃlà ÂhapÃpayÅ 69 Tahaæ gamanato niccaæ-jararogena pÅÊito LaÇkÃvÃsÃbhilÃsaæ so-hitvÃ'¬¬hu¬¬hasamaæ sudhÅ 70 PÃletvà sÃdhukaæ laÇkaæ-sadesa'Çgami sagguïo Vasittha ce thoka kÃlaæ-bahukiccÃni kÃrayi 71 Atho kolinkŠmalnÃmo-laÇkeso dvisahassake Tisate caturÃsÅti-mite sambuddhahÃyane 72 IhÃ'gato hatthisela-puraæpadhÃnaÂhÃniyaæva Katvà padesaæ vibhaji-vÃyavo'ti yathÃrahaæ 73 YÃvalaÇkissara'mimaæ-'pariraÂÂhe pavattitaæ DÃsavyaæ vÃritaæ nÅti-maggeni'ha visesato 74 SammÃvi¤¤Ãta saddhamma-sattho siddhatthavissuto YatisÅho kaviketu-pÆtakittidayÃlayo 75 VikhyÃtaæ paramadhamma-cetiyaæ satthamandiraæ SamÃrabhitvà lokattha-siddhi'ÇkÃsa'smi'maddhani 76 KÃle'smiæ pÃÂhasÃlÅyÃ-cere paguïataæ bhusaæ PÃpetuæ satthasadanaæ-vidhimantaæ'rabhiæsavi'ha [SL Page 211] [\x 211/] 77 Chabbassa'miha ÂhitvÃna-tasmiæ yÃte sadesakaæ Dvisahasse tisatasmiæ-navutime munivacchare 78 L¯r¬ÂorinÂanitikhyÃto-laÇkeso laÇka'mÃgato Achekattà tassa desa-pÃlanasmiæ sadesike 79 Tosetuæ no sahÅ atra-katha¤cana videsike LaÇkÃdÅpÃdhivÃsÅnaæva-va¬¬henteappasÃdake 80 NiyojayÅ suïÃdÅnaæ-gaïhituæ'nucitaæ karaæ Tadappasannà janatÃ-janayuæ kalahaæ lahuæ 81 Kalahe va¬¬hamÃnasmi-'muddharaÂÂhamhi bhiæsane YuddhanÅtiæ pakÃsetvÃ-mÃdhurÃ'nayi vÃhinÅ 82 Assuta'mpi purÃyuddha-nÅtiæ pati janà bhusaæ Bhayato tajjità sÅghaæ-kalaha'mpi nivattayuæ 83 ¥atve'Çgalantarajjamhi-taæ pavattiæ visÃradà NÅtibbidÆ mahÃmaccÃ-'hÆya laÇkissaraæ tadà 84 VajjÃvajjaæ tassa tahaæ-vinicchiniya sÃdhukaæ DhurÃ'petuæ sassa lahuæ-nivedayiæsu taÇkhaïe 85 MahÃlekhaka padavi-dhÃriæ Šnan mahÃsayaæ Desantaraæ pesayiæsu-laÇkikahitakÃmato 86 So ŠmarsanŠnanÂnÃmo-bhÃsÃsatthavisÃrado LaÇkÃnÃmÃdayo ganthe-viracittha mudà tadà 87 LaÇkissaro bhÆri pajà pamoda- YantÃ'vi'maæ dÅpavaraæ sumedhà Saærakkhayuæ'ke madhurapphalÃnaæ Majjhe asÃdupphalataæ payÃtà 88 Evaæ hi bho attani và parasmiæ Piyattataæ sÃdhu pavattayantà Sugandhapupphà viya sabbhi sevità Saæva¬¬hamÃnà kusalaæ bhavavho BhÃïavÃraæpa¤¤Ã satimaæ -------------- Iti sajjanÃnanda saævega janake dÅpavaæse pa¤calaÇkesadÅpanonÃma pa¤¤Ãsatimo paricchedo [SL Page 212] [\x 212/] Ekapa¤¤Ãsatimo paricchedo. ------------------- 1 Gate tasmiæ dvisahasse-tisate tinavutime Munindasaradasmiæ j¯rj-Šn¬arsannÃmavissuto 2 Patvà laÇkesatta'mÃga-rajje dhanaparikkhayaæ Samecca dhanavuddhiæ so-kattuæ ma¤¤i nakÃriye 3 AnÃrambhe dhÆmaratha-maggassa sahasà idha LaÇkissare appasannÃ-vappakà ca videsikà 4 ThÃmaæ sÃmaggiyà sÅghaæ-dÅpetu'mÃrabhuæ sabhaæ LaÇkindassa lahuæ tassÃ-sabhÃya cÃ'su'maggalà 5 BhÆrÅparÃdhahetuttÃ-majjhime visaye tadà SurÃlayÃ'panÅtÃ'suæ-bahavo hitakÃmato 6 Tasse'va tatiye vasse-pattaæ paÂissavaæ pabhÆ Asallakkhiya rajjena-gopitaæ radadhÃtukaæ 7 PahÃya rajja sambandha-pupphÃrÃmÃdhivÃsino Netussa ca'ssaselavha-vihÃre'dhissarassa ca 8 Yatindassa tathà nÅra-va¬¬hakassa ca mantino PavÃresa'buddhabhatto-jahi sÃsanarakkhaïaæ 9 LaÇkeso pa¤cavassÃni-vasitvana yathÃruci Sadesa'Çgami laÇkÃto-'peto so'petanuddayo 10 HenrÅv¯¬snÃmavikhyÃto-laÇkeso'tha sadÃsayo DvisahassattisataÂÂha-navutime jinahÃyane 11 SamÃyÃto dÅpa'mimaæ-laÇkÃyÃ'yativuddhiyà Kicce kÃrayituæ sÅghaæ-'rabhi sÆro visÃrado 12 So'yaæ laÇkissaro dhÅmÃ-yÃnÃyÃne sukhatthiko TadÃni setuyo magge-kÃrÃpayi dayÃparo 13 KoÊambaseÇkhaï¬asela-ppurÃna'mantare thiraæ SÃdhetuæ duggame dhÅro-mahà dhÆma ratha¤jasaæ 14 PaÂhamaæ khanÅ paæsupu¤jaæ-koÊambapurapuÇgave GaÇgÃsiripure kaïÂa-gacchatitthappadesake [SL Page 213] [\x 213/] 15 Teladoïivhayasmiæ ca-hintÃlopalagÃmake KÃle'smiæ kÃrayi seÂÂhÃ-vitthiïïà setuyo thirà 16 SundarÅna'¤ca bÃlÃnaæ-payojanavasà tadà KoÊambanagare gÃlÆ-mukhadvÃre manoramaæ 17 KÃrÃpayÅ caÇkamana-maggaæ laÇkissaro sudhÅ DÅghavÃpÅ padesamhi-phÃtikkattuæ kasiæ mudà 18 PurÃtanà pÃkatikÃ-vÃpÅ ca parikhà tathà KÃresa'tha navÅnà ca-parikhÃyo khanÃpayÅ 19 VijjuppathÃ'¤¤ama¤¤assa-vuttanta¤Ãpanaæ tadà SamÃrabhiæsu koÊamba-gÃlÆpurÃna'mantare 20 Tade'vÃ'nena maggena-kÃraïÃni nivedituæ SakkÃ'bhavuæ yÃvajambu-dÅpaæ dÅpe'tra vÃsino 21 Ta'Çkamaæ paÂhamaæ viÂs¯n-nÃmo ca kuksamavhayo Icce'te caturo'bho hi-pariyesuæ mahÃsayà 22 JÃtaæ sametuæ kalahaæ-sindhudesamhi vÃhiniæ Pesetu'metto sakko'si-sadayattÃ'va no pabhÆ 23 Tasse'va laÇkÃpatino-manakkÃravasà subhaæ PaÂibimbaæ ÂhapÃpesuæ-sirivaddhanaÂhÃniye 24 DaÂÂhukÃme'ha laÇkindaæ-paÂibimbassa santikaæ Gantvà disvà tassa guïaæ-gÃyanti janatà bhusaæ 25 Nivatti'he'va laÇkesa-karuïÃkara yÃcito Ito gato pa¤cavassaæ-pasitvÃna yathÃvidhi 26 YÃte laÇkissare tasmiæva-dvisahasse catussate Catutthe sogate vasse-patvà laÇkesakaæ iha 27 CÃrlasjasÂinmŠkÃrtÅti-nÃmena viditÃ'gato VikkiïÅ so bhÆpadese-vappakÃnaæ hi rajjato 28 Tato laÇkà vaïijjÃya-ki¤cimattaæ samiddhataæ Gatà viye'ke ma¤¤anti-tÃdi vuddhÅ nadissare 29 Samaye'smi'mambagaccha-vatthugÃme dayÃlayo SaraïaÇkarapa¤¤Ãto-sÅlabhÆsana bhÆsito [SL Page 214] [\x 214/] 30 Laddhà mrammanikÃyasmiæ-pabbajjaæ dvÅhi bhikkhuhi SÃmaïerehi ca dvÅhi-saddhiæ tÅhi gihÅhi ca 31 NÃvaæ'ruyha gÃlutitthÃ-sÅghaæ tiïïo mahaïïavaæ Patto marammavisaye-ratanà puïïaÂhÃniyaæ 32 SaÇghara¤¤o ca bhÆpassa-tahaæ sampattakÃraïaæ NivedayÅ saÇgharÃja-bhÆpatÅ tuÂÂhamÃnasà 33 Saddhe te paÂigaïhitvÃ-'kaæsu sakkaramÃnanaæ Puna tasmiæ visuægÃma-sÅmÃyaæ saÇgharÃjinà 34 UpajjhÃyena te sÃdhÆ-bhikkhusaÇgho yathÃvidhi UpasampÃdayÅ bhikkhÆ-'bhavuæ puïïamanorathà 35 SaraïaÇkarÃkhyo bhikkhu-laddhopasampado sudhÅ PiyasÅlÅ sapariso-sahasà laÇka'mÃgato 36 Dvisahassaccatusata-sattame sarade jine NikÃyaæ rÃma¤¤anÃmaæ-patiÂÂhÃpesi sÃdhukaæ 37 Marammara'ÂÂha mÃnu¤¤a-desato hadayÃlunà ùhaÂattÃ'va tannÃmÃva-voharanti nijanvayaæ 38 MŠkÃrtinÃmalaÇkeso-dhuvaæ rogena pÅÊito TÅnivassÃni'ha ÂhitvÃ-sadesa'Çga¤chi laÇkato 39 ¯brayinnÃmavikhyÃto-'palaÇkesattanaæ tato PatvÃna seniyo rajjaæ-pÃlesi sÃdhikaæ samaæ 40 KÃle'smiæ mantisabhatiæ-vivÃdo Ãsi dÃruïo YuddhasenaÇga'mÃrabbha-vassaæ pati'ha rajjato 41 MantÅsabhÃtÅraïato-kattabba'nti dhanabbayaæ MantÅ chÃ'vocu'madhuro-'palaÇkeso yathÃmati 42 SÃdhusammatiyaæ tassaæ-nopatiÂÂhahi kaÇkhaïe MantÅ mantisabhaæ te cha-vajjetvÃ'pagatÃ'bhavuæ 43 MahÃjanamatabbuddhiæ-pÃpetu kÃmato tadà J¯rjv¯lnÃmo'rabhi dhÅmÃ-sil¯nlÅgsavhasaÇgamaæ 44 RoborÂrobinsanvikhyÃto-dvisahasse catussate Navame hÃyane buddhe-patvà laÇkindataæ sudhÅ [SL Page 215] [\x 215/] 45 IhÃ'ga karuïÃyutto-nÅtidhammavisÃrado Tadà laÇkÃbhivuddhatthaæ-nÃnÃkicce samÃrabhi 46 KoÊambaseÇkhaï¬asela-gÃlupuresu sÃtthikÃka NÃgarikÃnÃmasabhÃ-bhavuæ raÇÃ'tadaddhani 47 PurÃrakkhaïa'mÃrabbha-'rakkhakabhaÂasa¤cayaæ hapetuæ nÅti'meka'¤ca-thira'Çkari tadà sato 48 KoÊambapurato yÃva-seÇkhaï¬aselaÂhÃniyaæ KÃle'smi'mÃrabhuæ dhÆma-rathÃnaæ gamanaæ pana 49 PÃÂhasÃlÃdhikattaæhi-susaælakkhiya tassabhaæ HitvÃna'jjhÃpanaæ nÃma-bhÃgaæ vibhaji rajjato 50 Vi¤¤Ãtasattha saddhammo-nikÃye mÆlavaæsike MahÃnetà mahÃvyatto-dhammÃdhÃravhavissuto 51 KÃle'smiæ tidivaæ-ga¤chi karÃïo timiraæ bhuvaæ SaÇgamma sogatà tassa-dassesu'ntimagÃravaæ 52 CiraÂÂhitiæ mahesissa-sÃsane'pekkhayaæ tadà Iddamalgo¬avikhyÃto-disÃdhÅso sadÃsayo 53 SyÃmamrammanikÃyesu-dhamme ca vinaye bhusaæ Vyatte bahussute cheke-yatÅse pacure vare 54 PŠlma¬ullaitikhyÃte-nagare sumanorame SamÃnetvà dhammasÃlaæ-dhammavinayapotthake 55 Saddho sodhetu'majjhesi-chekÃ'jjhiÂÂhà yatissarà PaÂigayha visodhetuæ-potthake susamÃrabhuæ 56 SattamÃsaæ hi vinaya-piÂakaæ saævisodhiya GÃyiæsu atha saÇghassa-majjhe buddhimataæ varà 57 YathÃphÃsu yathÃkÃla-'ma¤¤a'mpi piÂakadvayaæ Sodhetvà sirisambuddha-sÃsanaÂÂhitika'Çkaruæ 58 Bandhitaæ putugÅsÅhi-koÊambakoÂÂhabandhanaæ BhedÃpayÅ'dhirajjasmi-'mÃïaæ laddhÃna so pabhÆ 59 Tato paÂÂhÃya koÊamba-nagaraæ rÃmaïeyyakaæ KÃrÃpayittha laÇkeso-phÃsutaæ sukhakÃmato [SL Page 216] [\x 216/] 60 DesantarÃnÅtadha¤¤a-vaggÃna'¤ca tadaddhani KaraggÃho samÃraddho-rajje nÅtipathÃnugo 61 Samaye'smiæ vejjasattha-sÃlaæ koÊambaÂhÃniye PatiÂÂhÃpayi tabbuddhi-kÃmato'va sadÃsayo 62 Vik¯riyÃnÃma mahÃ-rÃjinÅdutiyattajo €l[f]pra¬khyÃtobhÃgadheyyo-kÃle'smiæ laÇka'mÃgato 63 LaÇkikà rÃjinÅsÆnuæ-paÂigaïhiæsu sÃdarà CÃrlashenridasoyisÃ-nÃma khyÃto dhanissaro 64 Visesato samÃnÅya-taæ kumÃraæ samandiraæ SaÇgaha'ÇkÃsi sakkaccaæ-janasambhamabhÃjanaæ 65 Dhanino tassa mantissa-bimbaæ tagguïadÅpakaæ NayanÃrogyasÃlÃbhi-mukhe dissati sampati 66 Samaye'smi'mpilaÇkÃyaæ-janarÃsiæ gaïÃpayÅ Catubbisatilakkhaæ'si-tisataæ'sitikaæ tadà 67 Dasavassa'mpati tato-paÂÂhÃya paÂipÃÂiyà Gaïituæ janatà laÇkÃ-dÅpasmiæ niyamo'bhavi 68 Sante bÃdhe saæsametuæ-gÃmesu ca tahiæ tahiæ GÃmasabhÃnÃmavini-cchayasÃlà tadÃ'rabhuæ 69 So harkivlasroborÂkhyÃto-robinsannÃmavÃsudhÅ LaÇkeso sattavassÃni-sadesa'Çgami Âhitvi'ha 70 Sirimà viliyamhenrÅ-grugarÅnÃmavissuto Dvisahassaccatusata-sorasamamhi sogate 71 LaÇkindattaæ patva dÅpa-'mimaæ patto dayÃparo JÃtikulÃgamabbheda-'masallakkhiya sabbaso 72 Vuddhiæsamicchaæ laÇkÃyaæ-kiccÃnÃ'rabhi buddhimà Tato tasmiæ pasÅdiæsu-laÇkinde laÇkikà bhusaæ 73 Ciraæ vanagataæ rammaæ-'nurÃdhapurapuÇgavaæ SodhetvÃna samiddhattaæ-pÃpetu kÃmato tadà 74 Katvà padhÃnanagara-'manurÃdhapuruttamaæ Vibhaju'ttaramajjha'nti-desaæ vibhÃgakovido [SL Page 217] [\x 217/] 75 KoÊambanagare cÃru-bhÆbhÃge dassaneyyake TidivÃvagataæ veja-yantaæ'va'kkhirasa¤janaæ 76 KotukÃgÃra'muttuÇga-'mÃyÃtaæ purabhÆsanaæ KÃrÃpayu'mamhi kÃle-vissajjiya mahaddhanaæ 77 PurÃtanehi bhaï¬ehi-'nagghehi vividhehi ca Potthakehi papuïïo'si-jane vimhÃpayaæ bhusaæ 78 Cirassaæ sÃÊavallÅhi-vanatta'mupagaæ varaæ PaÂisaÇkhÃretu'soïïa-mÃlithÆpaæ pabhinnakaæ 79 Laddhà sadupakÃra'¤ca-rajjato iha saddhayà SumanasÃro hi bhikkhu-nÃraæviÂavhagÃmajo 80 Tathà saddhehi pakato-pakÃro'rabhi kÃriye PaÂisaÇkhÃrito tena-bhÃgo pabhijji sabbaso 81 Tato khedagatà tasmiæ-janà saÇgamma bhattiyà Cetiyava¬¬haniæ nÃma-sabhaæ'rabhiæsu sogatà 82 ChekÃnaæ kammakÃrÃnaæ-kammantaæ taæ yathÃvidhi NÅyÃtayuæ thÆparÃjÃ-gÃmiïÅnÃmadÅpako 83 Parisamattakammanto-nacirene'va pÃïinaæ Nettapanthe yathÃpubbe-virocissati sÃdhukaæ 84 Tadu'ssukamano tasmiæ-nagaramhi manorame ValisÅhahariccanda-nÃmo vÃdÅbhakesarÅ 85 AnurÃdhapure suddha-nagaramhi manorame PurÃïacetyÃyatana-vihÃrÃdÅna'rajjato 86 Yaæ yaæ'bhavi viruddhattaæ-kÃraïÃni punappunaæ YathÃnayaæ kivedetvÃ-niraggala'makà sato 87 Tadà pavattità suddha-nagarasmiæ surÃlayà maæsasÃlà tathà Ãsuæ-te sabbe'pi pidhÃpità 88 JÃtikÃgama sambandha-kiccesu sakajÅvitaæ Jahi so ajja tannÃmaæ-lasate lapita¤jase 89 Asse'va laÇkissarassa-niyoga'manugà tadà BaÂuvantu¬ÃvanÃma-gÃmajÃto suvissuto [SL Page 218] [\x 218/] 90 VisÃrado sirideva-rakkhito ca mahÃsayo SirisumaÇgalakhyÃto-kaviketu yatissaro 91 NiruttiyÃ'gataæ mÃga-dhikÃya etihÃsikaæ mahÃvaæsa'mubho santÃ-sabhÃsÃya visodhiya 92 Parivattayiæsu mahÃ-parissamena sampati PÃkaÂo so'vi'tihÃsa-vedinaæ moda'mÃvaho 93 KoÊambanagare vÃyu-balena paÂhamaæ tadà DÅpÃlokaæ kÃrayiæsu-divÃ'ca ratti dissate 94 PerÃdoïipurà yÃva-nÃvalapiÂidesakaæ Tathà koÊambapurato-ÃpÃïadurato tadà 95 Parakkamena mahatÃ-sammà dhÆmarathÃyanaæ KÃrÃpayitthÃ'yata'mpi-laÇkikahitakÃmato 96 SeÇkhaï¬aselanagare-Ãdo jalanala¤jasà PÃïÅyaæ pÃïinaæ pÆta-'madÃpayittha sÃtadaæ 97 KÃle'ssa vãlsnÃmakhyÃto-mahÃrÃjiniyÃ'trajo KumÃro laÇka'mÃga¤chi-laÇkikaccanabhÃjano 98 KoÊambatitthe taraïÅ-rakkhÃpÃkÃra'muttaraæ Kattu'micchaæ mÆlasÅlaæ-kumÃrena ÂhapÃpayÅ 99 Sadà daÂÂhu'va laÇkindaæ-kotukÃgÃrasammukhe PaÂibimbaæ ÂhapÃpesuæ-tassa tagguïadipakaæ 100 Samattajanatà sÃdhu-guïasÃlini nasundaraæ LaÇkindabimbaæ passanti-guïaæ gÃyÅ piyaÇkaraæ 101 JagatividitalaÇkÃvÃpipaÇkeruhÃbha- JananikaravikÃsa grugiralaÇkesayuro TatavisadasilokÃbhÃvitÃno pavÅïo Iha vihari virÃjo so guïÅ sogato'va BhÃïavÃrameka pa¤¤Ãsatimaæ ----------------- Iti sajjanÃnanda saævega janake dÅpavaæse pa¤calaÇkesa dÅpano nÃmeka Pa¤¤Ãsatimo paricchedo. [SL Page 219] [\x 219/] DvÃpa¤¤Ãsatimo paricchedo. -------------------- 1 GrugarisuvissutalaÇkadhipasmiæ JanaghaÂapÅnana kiccaniyutte Varatararajja'mimaæ paripÃla- Yati satataæ vidure pihayante 2 TikhiïamatÅ tatakittininÃdà Caturatarà vividhe pana satthe Vidunikarà paribhÃvitacittà Suvisadasatthatapaæ tanayiæsu 3 SuviditasakkatabhÃsiyasattho Madhuragiro caturo vinayasmiæ Sutakahavã siri¤Ãïadinando Yatipati viddasu saævilasittha 4 SirighanasÃsanavuddhyabhilÃsÅ VinayavinicchayabyÃkhya'makÃsÅ Sa'viditadhÅradinandabhidhÃno Yatipati dhÅdhitimà viharittha 5 Vihari'va tÃragaïÃvutacando Kavikavi sÃsanadevavirÃjo Viracayi sÃsanavaæsadidÅpaæ Sa'vimalasÃrabhidho garunetà 6 Vinayanaye nipuïo suvinÅto VinayamahÃdikanissayakattà Thiramatimà siri pa¤¤adisÅha Yatipavaro viharÅ saraïesÅ 7 Apagatasatthatape sati vijjo- Dayapariveïavaraæ'rabhi bhaddaæ Suvitatadhammasusatthalatagga- Pabhavabhave'ha'dhipaccupago'si [SL Page 220] [\x 220/] 8 Sa'sirisumaÇgalanetuvarÃbhÃ- Karavidito ghanamohatamoghaæ Apahara'mÃsu hi pÃtubhavitvà JinavarasÃsanavuddhi'makÃsÅ 9 Iha'riva patthakitti videse Sa'hi satimà matimà munivutyaæ Aticaturo vividhe'pi ca satthe Vihari mudà bhuvanatthavaho'va 10 Yatipatisantika'mÃgamiya'ggo SatisasivijjadibhÆsaïasavho Kaci ciradhÅtabhidhammapasattho Puna gami bhÃratadesanivÃsÅ 11 Yatipavare tidiva'Çgatavante Taha'matha'dhissarataæ pana patvà NisitamatÅ sudhiketu sa'¤ÃïÅ- Ssarayatipatyu'da sÃdhu vasittha 12 Suviditasatthaghare vara'majjha- Kkhakadhura'mÃga naye munino so Thirahadayo siridevadimitta- Yatipavaro viduro viharittha 13 Adhipatitaæ gatavà vasi vijjo- Dayapariveïavare kaviseÂÂho ParicitasakkatamÃgadhisattho RatanadisÃrabhidhÃnayatindo 14 Gatavati netari devasabhaæ hi Sa'hi gami tappariveïadhipaccaæ PiyaratanavhayanÃyakathero Vilasati sampati viddasu seÂÂho 15 AparasamÃya tato janarÃsÅ DasabalasÃsanavuddhyabhilÃsÅ SuviditavijjadilaÇkativijjÃ- Layapavaraæ rabhu'muggatanandi [SL Page 221] [\x 221/] 16 Atinipuïo varatepiÂakasmiæ Yatipati dhammadilokasama¤¤o Adhipati tappariveïavarÃ'do Vihari'ha vuddhividhiæ kurumÃno 17 Taha'madhipo puna desavidese Tatayasasaæhati sakkatasatthe Suvinipuïo siridhammadirÃma- Yatipati viddasu sÃmi vihÃsi 18 AtisayavissutatappariveïÃ- Dhipati yatissaradhammadinando SuviditapÃvacano matimà so Pamudamano taha'majja vibhÃti 19 ViditagabhÅrabhidhammavibhÃgo Aticaturo'riyasatthavayasmiæ Suvilasi nandarirÃmabhidhÃno Yatipati sÃbhijanaæ paritÃyaæ 20 PaÂutarasissabhabhassarabhÃvo PiyaratanavhayanÃyakavando Bhaviya do¬andÆva saævasathasmiæ Akari'ha satthatapaæ subhadÅpe 21 JinavarabhÃratipaddhatidakkho Kavijanavaïïitavutti variÂÂho SuviditadhammadilaÇkatinetà Vasi'riha viddasu vitthatakitti 22 AvatamÃgadhisakkatasattho PulinatalavhayarÃmadhivÃsÅ Sa'sirisumaÇgalaneturavindo Apagatamohatama'Çkari laÇkaæ 23 CiraparibhÃvitanussaticitto Varatarakoggala gÃmabhavo so Yatipati sagguïavissÆta dhamma- Tilakabhidho iha saæviharittha [SL Page 222] [\x 222/] 24 Paricitatannivaco vividhagga janagaïasevitako mudaceto Gaïapati viddasu seÂÂhasubhuti- Thaviravaro mitabhÃïi vihÃsÅ 25 Upagamiya'ntika'massa siyÃma- MahipakumÃravaro saraïesÅ YatinikaÂe lahu pabbaji saddho Iha vasi'dhÅtamunindagiro so 26 Jinatanayo tatasuddhasiloko Bhavi vanavÃsavihÃradhivÃsÅ Sa'hi siri dhammadirÃmayatindo Suvilasi lokahitaæ kurumÃno 27 Nipuïataro muni bhÃratimagge Tikhiïagiro sutavÃdibhasÅho SubhadipaduttamarÃmadhivÃsÅ Yati guïanandabhidhÃnapasiddho 28 Ihaparadassana kaïÂakarÃsÅ Tada'bhavu'mÃsa girÃvudhato te Atiparisodhiya gotamaladdhiæ Suthira'makà paravÃdavibhedÅ 29 SuviditatantikabhÃsiyasattho SupaÂitaguttilakabbakavyÃkhyaæ Rucira'makÃ'sabhatissabhidhÃno Yatipati viddasu sÃdhu lasittha 30 YatiguïasampadabhÆsanasajjo Tapasiri mÃnitavutti sudhÅhi CiraparibhÃvitametti sa'indÃ- SabhayatinÃyakasÃmi vihÃsÅ 31 Matamunivutti saratthalagÃmu- Bbhava sutapu¤¤adisÃrabhidhÃno Yatipati ku¤jara sÃsanabhÃraæ Vahi matimà dhitimà piyasilÅ [SL Page 223] [\x 223/] 32 Vilasi'ha modamano nijavutyà JanagaïamÃnasahÃri vibhÃvÅ Sa'sugatapÃlabhidho yatinetà Yatinikaraæ paripÃlaya'maggaæ 33 Migapati'và 'hitavÃdibhagumbe BŠdigama vissutasaævasathasmiæ Bhavi sudhisevitavutti vihÃsÅ Sa'ratanapÃlabhidhÃnayatindo 34 Sucimati vitthatakittininÃdo SuviditasakkatamÃgadhibhÃso Sudhi vilasÅ baÂuvannatu¬Ãva- SsutasiridevadirakkhitanÃmo 35 ViditasusÅhalaiægirasibhÃso Visadayasokiraïo saciveso Vidusabhatiæ vilasÅ luvis¯sÃ- Vijayadisekharavissutasa¤¤o 36 Caturataro narasÅhabhidhamme NisitamatÅ vinaye ca'tisÆro Kavipavaro yasavà vasi dhamma- RatanabhidhÃnamahÃsayaseÂÂho 37 BahuvidhabhÃsavidÆ sa'vihÃrÃ- DhivacanagÃmabhavo thirabuddhi Vasi'riha khuddakabaï¬aranÃma- Ssuviditamantivaro hadayÃlu 38 Visadayaso paradukkhapatiÂÂho JinavarasÃsanasaïÂhitikÃmÅ Dhanapati kÃruïiko lasi sŠmpson- Narapatipakkhabhidho mudalindo 39 SakaparabhÃsavidÆ puthubuddhi Nayanipuïo yasavà guïavÃso Iha vidito kavi jãmsdadialvis- Adhivacano vasi mantivariÂÂho [SL Page 224] [\x 224/] 40 SatatasudhÅsabhabhassarakitti Avagatasatthavayo viduro so LuvÅvijayÃdikasÅhabhidhÃno VilasÅ'ha sÃdhu suvissutamantÅ 41 Suvinipuïo sakabhÃsiyasatthe Jananikaraæ sagirÃya pihento Vasi'riha paï¬itanÃmapasiddho Guïi guïava¬¬hanamanti tu¬Ãve 42 Suviditagambhiratakkadisattho Nayanipuïo sudhivaïïitakitti Suguïagaïo raïasÅhabhidhÃno Vilasi'ha sajjanasaÇgamamajjhe 43 Viha'riha sajjanavuttinivÃso Puthudhaninaæ pavaro yasanÃdo Thirahadayo karuïo emo silvÃ- ViditabhidhÃnamahÃsayaseÂÂho 44 SuviditasatthavidÆ tatakitti Viracayi laÇkatihÃsiyaganthaæ Sa'hi sayiman suta silvabhidhÃno Vilasi'va tÃmarasaæ mudalindo 45 SubhataravaralaÇkÃkÃsabhÃsosadhÅso Viya muduguïajÃtà santataæ pÃïipÆgaæ GrugarividitalaÇkÃdhissaro pa¤cavassaæ Suvilasi sakadese pÅnayitva'sma'peto 46 Iha paÂutaradhÅrà dÅpitÃ'smi'¤ca kÃle BabhucutadavidÆre dÅpavÃsÅna'matthaæ VividhapacurasatthÃlokadittiæ kariæsu Tathari'va vidurà bho satthaloka'Çkarotha BhÃïavÃraæ dvÃpa¤¤Ãsatimaæ ------------------- Iti sajjanÃnanda saævega janake dÅpavaæse lokasÃsanuddÅpaka dÅpanonÃma DvÃpa¤¤Ãsatimo paricchedo. [SL Page 225] [\x 225/] Tepa¤¤Ãsatimo paricchedo. ------------------- 1 Muninde dvisahasseka-vÅsatime catussate RoborÂlon¬annÃmakhyÃto-laÇkindo'si ihÃ'gato 2 Cirassaæ dha¤¤arogÃnaæ-bÃhullaæ'rabbha sabbaso ParihÃnipathÃpannÃ-'bhavuæ samiddhiyo idha 3 KÃle'ssa laÇkÃpatino-nÃnÃdha¤¤aggavappanà Ki¤cimattaæ samiddhatta-'maga¤chi viya khÃyati 4 DevÃna'mpiyatissena-ra¤¤Ã kÃrÃpitÃyi'dha DutiyaïïavasaÇkÃsa-tissÃya vÃpiyà bhusaæ 5 NÅraniggamane magge-sodhetvà vÃpibandhanaæ PaÂisaÇkhÃrayÅ bhinnaæ-rajjadhanaparibbayà 6 Karnal¯lk¯ÂnÃmakhyÃto-samaye'smiæ mahÃsayo BlavŠskinÃmikÃyÃ'tra-lalanÃyÃ'gami samaæ 7 So kho amarikÃdesÅ-Š¬var¬prãrÃbhidhÃninà NÅti¤¤unà iÇgirisi-bhÃsÃya parivattitaæ 8 MohoÂÂivattapa¤¤Ãta-gÃmubbhavassa dhÅmato GuïÃnandassa yatino-vÃdaæ pÃïadurabbhavaæva 9 Passitvo'paparikkhitvÃ-sammà gotamasÃsane PasÅditvÃ'gamane'ha-saraïaæ ratanattayaæ 10 Gato vuddhiæ sÃsanassa-munino patthayaæ tadà SaÇgamitvà sogatehi-padhÃnehi yathÃvidhi 11 Paramavi¤¤Ãïatthavhaæ-patiÂÂhÃpesi saæsadaæ Tatoppabhuti dÅpe'smiæ-nÃnÃdisÃsu'nekadhà 12 Tahiæ tahiæ tassamiti-maggena jananÃyakà Pacurà pÃÂhasÃlÃyo-bhattiyà susamÃrabhuæ 13 Visesato sogatÃnaæ-vissutà sà sabhà subhà YÃvajja vattate sÃdhu-hitatthasÃdhikà bhusaæ 14 YathÃpurà tathe'vÃ'smiæ-kÃle'pi laÇkike jane GaïÃpayittha laÇkeso-pamÃïaæ jÃnituæ viya 15 Tadà sattavÅsalakkhe-kÆnasaÂÂhisahassakà SattasataÂÂhatiæsati-janarÃsÅ bhavuæ iha [SL Page 226] [\x 226/] 16 EÇgalantasabhÃya'¤ca-prusbiÂãriyasaæsade Daduæ rajjà pÆjakÃnaæ-nibbese taæ nivÃritaæ 17 Paccatthikehi'maæ laÇkaæ-rakkhituæ bhaÂavÃhiniæ VolanÂiyarnÃmakhyÃtaæ-paÂÂhapittha yathÃvidhi 18 DhÆraratha¤jasaæ laÇkÃ-patino'ssa'ddhanÃ'yataæ YÃvahŠÂankÃÊatittha-mÃtulappurato'karuæ 19 €lbarÂvikÂarnÃmadheyyo-j¯rjsama¤¤o ca vissutà Dve kumÃrà ihà yÃtÃ-kÃle'smiæ bhÃgadheyyakà 20 HŠrŬayasnÃmamantÅ-seÂÂhÃdhikaraïe tadà VinicchayakkÃradhuraæ-pattÃ'do sÅhalo sudhÅ 21 SuvikhyÃto dhammapÃla-nÃmena thiramÃnaso SÆravÅro ¤Ãtadhammo-ratanattayamÃmako 22 Patvà desantaraæ suddha-buddhadhammaæ tahiæ tahiæ Sa¤¤ÃpayÅ mahussÃho-sÃsanodayakÃmato 23 Apetasaddhammasa¤¤aæ-jÃtagotamasÃsanaæ JambudÅpaæ gamma buddha-laddhiæ vyatanayÅ tadà 24 KalkaÂÃnagare ramme-vihÃraæ dhammarÃjikaæ BÃrÃïasyaæ mÆlagandha-kuÂi'ÇkÃrapayÅ mudà 25 So kho'tisaddho laddhÃna-pabbajja'¤co'pasampadaæ NibbhÅtiko'va sÆjÆ'si-kittisesopago tahiæ 26 LaÇkissaro roborÂlon¬an-nÃmakhyÃto chahÃyanaæ TimÃsÃdhikakÃlaæ so-vasitvà gà sadesakaæ 27 Dvisahasse catusate-sattavÅsatime jine Patvà laÇkesataæ g¯r¬an-nÃmo laÇka'mapÃpuïi 28 Sappa¤¤assa dayÃlussa-Ãdo mantanasaæsade Kathe'va'massÃ'bhavittha-laÇkikahitakÃmato 29 LaÇkÃrakkhaka saÇgÃma-senaÇgaæ pacca'nÆsamaæ Kataæ dhanabbaya'mÆna-karaïattaæ nivedi so 30 DhanÃgÃre oriyanÂal-nÃme vatthupabhaÇgataæ NissÃya mahatÅbhÅti-janatÃyÃ'si dussahà 31 TaddhanÃgÃrato tasmiæ-kÃle vissajjità ci'ha MÆlapattavayà rajjÃ-rÆpimÆle patiddade [SL Page 227] [\x 227/] 32 Buddhimà icca'bhÃsittha-laÇkindo janatà bhusaæ PÅti'mÃvedayuæ tasmiæ-bhayabyÃkulamÃnasà 33 TatopaÂÂhÃya rajjÃ'pi-pacurà mÆlapattakà VissajjitÃni tasmÃ'va-rajjaæ vuddhi'magà tadà 34 VihÃradevÃlayÃnaæ-dhanadha¤¤assa yuttito Pavattanaæ pihentÃnaæ-vi¤¤Æna'¤ca mahehayà 35 VihÃradevÃlayÃïÃ-khyÃtà nÅti visesikà Pa¤¤attÃ'si tato ki¤ci-sÃphalyaæ nÃ'bhavÅ iha 36 NÃthabhattimataæ seÂÂhaæ-vesÃkhussavacÃsaraæ Sindhusaævaccharadinaæ-sÅhalapaÂigaïhitaæ 37 MÃhammadussavaæ hajji-perunÃlnÃmikaæ dinaæ Dinattaya'mimaæ laÇkÃ-pativissÃmika'Çkari 38 Tadà badullanagaraæ-katvà paÂhÃnaÂhÃniyaæ Disaæ ÆvÃbhidhÃnena-vibhaji bhÃgakovido 39 KoÊambapuravÃsÅnaæ-jalaæjalanaÊa¤jasà DÃtuæ lÃbugÃmanÅrÃ-sayaæ pÆrayi vÃrino 40 Vik¯riyÃrÃjiniyÃ-makuÂassa piÊandhanà Vasse pa¤¤Ãsame puïïe-tadÃ'si'ha mahacchaïo 41 MahindatthalathÆpo'smiæ-kÃle bhijjati bhÅtiyà PaÂisaÇkhÃrayÅ tassa-cetiyassa'ddhakaæ lahuæ 42 YÃvannavaggÃmahapu-talavhapurato tadà DhÆmaratha¤jasaæ dÅgha-'makÃrayi yathÃvidhi 43 KÃle'smiæ nÅranikkhanta-magge nagaravÃpiyà PaÂisaÇkhÃrayÅ rajje-mahaddhanaparibbayà 44 RÆpÅnaæ vissajitvÃna-pa¤cavÅsasahassakaæ Tadà pÃkatika'Çkaæsu-rajjato yodhadigghikaæ 45 Mantanassabhatiæ nÅti-dÃyikÃyo'ddharaÂÂhake Mantidhuraæ sÅhalÃna-'mekaæ Âhapesi buddhimà 46 Tathe'va laÇkissaro so-mÃhammadikajÃtinaæ PÃdÃsye'kaæ mantidhuraæ-kÃru¤¤aparamo tadà 47 MajjhimÃsÃya sabara-ggÃmÃse'ti visuæ disaæ KatvÃna tassaæ ratana-puraæ mukhyapura'Çkari [SL Page 228] [\x 228/] 48 Tade'va devanagara-titthe dÅpÃlaye subhe JotÃpayittha paÂhamaæ-pajjotaæ kittijotimà 49 LaÇkeso kasiyà vuddhi-'mapekkhe'so'mhi dÅpake Vivarittha kasikamma-vijjÃgÃraæ guïÃlayo 50 NaÂÂhÃvasiÂÂhe kammante-porÃïe rakkhituæ idha PurÃvijjÃrakkhakÃ'ti-Âhapesi kÃrakaæ sabhaæ 51 Mahesino sÃsanavuddhisambhavaæ SamicchamÃnà janatà suvissutà Samecca bhatyà sugatÃdisÃsano- DayÃbhidhÃnaæ pariveïa'mÃrabhuæ 52 Tahaæ'dhipaccÆpagato'dimo dhiyà Kavi ssutejena ravÅ muduttayà Sasi tthira'ddi vimalÃdisÃradhi- PatÅ virocitthi'ha satthabhÃsato 53 SadesadesantarasamphuÂÃriya SsilokanÃdo kaviketuvissuto MahÃgaïÅ tappariveïamaggato Mahatthasiddhi'Çkari sÃdhu pÃïinaæ 54 Vasi'ha paramavi¤¤ÃïatthanÃmassabhÃya' Madhipati bhaviya'tthaæ vÅsavassappamÃïaæ Sumariya parisÃyaæ tÃya Ãrãmiranda- Viditadhivacano so buddhimà vuddhikÃmo 55 SuvisadatatakittÅ ¤ÃtasatthÃgamÃdi Viracayi varasÅmÃlakkhaïaddÅpatiæ yo Varakavitilako so vissuto'sse'va kÃle ParavavimalasÃrattheranetà diva'Çgà 56 Iha janahitakÃrÅ santataæ sattajÃta- Manakamalavanaæ yo bodhayÅ laÇkadhÅso GaditayasaninÃdo khyÃtag¯r¬ansama¤¤o Sudhi gami sakadesaæ sattavassaæ vasitvà BhÃïavÃraæ tipa¤¤Ãsatimaæ ---------------- Iti sajjanÃnanda saævega janake dÅpavaæse laÇkesattaya dÅpano nÃma Tepa¤¤Ãsatimo paricchedo. [SL Page 229] [\x 229/] Catupa¤¤Ãsatimo paricchedo. ------------------- 1 Atha vigatavatÅ'to tamhi laÇkÃpatismiæ CatusatacatutiæsÃdhikyake dvissahasse Naravarasaradasmiæ ma¤julaÇkaæ hi hŠvlok Viditadhivacano'pÃga¤chi laÇkissare'so 2 Dayamuduhadayo so desatÃïakkamasmiæ PaÂutaramatimÃ'smiæ dÅpake vattamÃnaæ JanagaïaparimÃïaæ tassa kÃle'pi pubbe Yatha'riva pari¤Ãtuæ saÇgaïÃpesi dhÅmà 3 Narapatisamayasmiæ vattitaæ vÅhisuÇka- Gahaïa'manucita'nti manti j¯rjv¯l sama¤¤o Sumariya varamedho dunnayaæ ta'¤hi nÅtiæ Apanayi janaphÃti'ÇkÃmi laÇkissarena 4 Tada'pi'riha janÃnaæ vuddhi'mÃkaÇkhamÃnÃ' Rabhi suvidita'maggaæ ŠknikalsatthasÃlaæ Pavaraparamavi¤¤Ãïatthasa¤¤asabhÃto Sanika'makari'rambhaæ'nandavijjÃlayaggà 5 SurasuravaravÃïÅccantacheko sa'¤Ãïa- TilakayatipatÅ'so bhÃratÅyà vibhÃvÅ Iha suviditavijjobhÃsasatthÃlayaggaæ JanagaïahitakÃmÅ sÃrabhi tamhi kÃle 6 Janahitanirate 'so kantakaÊyÃïinajjaæ Atisayaputhusetuæ khyÃtavik¯riyavhaæ Tatha'riva sakanÃmiæ'nÃmayÃgÃra'muccà Yata'matirucihŠvlokpÃkaÂa'ÇkÃrayittha 7 SudhivaraguïasÃlÅ laÇkadhÅso sa'dhÆma- Rathapatha'matidÅghaæ kÃrayÅ'hÃ'su sammà Vasiyi'ha sarade so pa¤ca hŠvloksama¤¤o Apagami sakadesaæ pÅnayaæ pÃïipÆgaæ [SL Page 230] [\x 230/] 8 AtisayasutalaÇkÃdhissarasmiæ payÃte Suvisada yasanÃdo rijvenÃmo sirÅmà Ima'mupagami laÇkaæ patva laÇkissarattaæ caturatarakathÅ so buddhimà suddhabuddhyà 9 SubhataravaralaÇkaæ phÃtikattuæ'bhilÃso Vividhapacuradha¤¤uppattihetukirayÃto Bahutaradhanavuddhi sÃdhuvassÃpayanto Iha jananikaraæ santosayÅ santataæ'va 10 Tadi'ha pabhujanà sambhattiyà sogatÃbya- Suvi suta pariveïaæ saddhikà sÃrabhiæsu SuviditasirisÃdimaÇgalavhe'rugÃme Taha'madhi pati'rÃsÃ'disaæ'netà vibhÃvÅ 11 Tidiva'mupagatasmiæ tamhi'dhÅse kavÅse Viditasamayasattho ganthakattà pavÅïo Taha'madhipatibhÃvaæ patva dhÅmà sa'¤Ãïa- Vimalasutayatindo satthalokaæ karittha 12 Tada'pi'ha matasattho sikkhito buddhadhamme Sunisitamati seÂÂho indajotÅ yatÅnaæ Labhiya janagaïÃnaæ'jjhesanaæ kovido pÃ- Vacanudayasama¤¤aæ satthasÃlaæ'rabhittha 13 VisadayasaninÃdo tassa kÃlamhi dhamma- Ratana yatipatindo dhammasatthappavÅïo Suvidita pariveïaæ'nandanÃmaæ'rabhitvà PavarataramatÅyÃ'kÃsi lokatthasiddhiæ 14 Iha suviditakaÊyÃïÅrudesamhi kante Tatha'riva sutayÃpÃpaÂÂanaÂÂhÃniyamhi AvitaruciralaÇkassa'ssa kÃlamhi dhÆma- Rathapathakaraïa'¤cÃ'suæ'rabhiæsÆ'dha rajjà 15 PacurapavaravÅthipaïyasÃlÃbhi citre Ruciratarapurasmiæ khyÃtakoÊambasa¤¤e Nikhilajanasukhatthaæ kÃrayÅ sÃdhu vijju- Rathagamana'mudÃ'yaæ sà bavusÂar¬samajjà [SL Page 231] [\x 231/] 16 Vividhajanapapuïïe kantakoÊambanÃme Viditapuravarasmiæ hÃrititthe padhÃne VarataraïitaÊÃkaæ kÃtave ma¤¤amÃno Nikhani paÂhamapaæsÆpu¤jakaæ laÇkadhiso 17 VipuladharaïibhÃraæ sÃrahÃraæ vahantÅ TatasuvisadakittÅvalli'vi'ndussa lekhà NikhilahadayahÃrÅ khyÃtavik¯riyavhà Upagami samaye'smiæ rÃjinÅ maccurÃjaæ 18 Itu'pagatavatÅyà nÃmasesaæ hi tÃyaæ PavaravidhiniyogÃ'hÃ'dhirajje ca tassà PamukhapavarasÆnu sattamo'¬var¬sama¤¤o ThiramatiguïavÃso so mahÃbhÆpatÅ'si 19 Labhiya varaniyogaæ tÃtara¤¤o vidhÅmà PiyataravaralaÇkaæ daÂÂhukÃmo'mhi kÃle Upagami dhitimÃ'smiæ vãlskumÃro variÂÂho Sapadi'ha paÂigaïhÅ sÃdhukaæ pÃïirÃsÅ 20 Tadi'ha janagaïÃnaæ satthapÃgu¤¤akÃmÃ' Rabhu'muda sutan¯rmannÃmavijjÃlayaggaæ NayanagadavinÃsÃya'ggavik¯riyavhaæ hapayÅ ta'dapi kÃtuæ'rogya sÃlaæ'dimasmiæ 21 AmarapuranivÃsÅ saddhikà vittasÃmÅ SukhacitamaïimuttÃbhÃsuraæ sundaraæ'va Kanakamayakaraï¬aæ'dÃya laÇkaæ gamitvà MunivararadadhÃtuæ pÆjayuæ tena bhatyà 22 Viditasamayasattho sÅlanandÃbhidhÃno Yatipati'riha saddhammÃkarÃkhyaæpasiddhaæ Varamati pariveïaæ sÃdhubhÃvÃ'rabhitvà Akari sucirakÃlaæ sÃsanapphÃtimaggaæ 23 NaravaravarapÃïÅ saÇgamitvà tadÃni Samudaya'mabhilÃsÅ sÃsana'ÇgÅ rasassa Paramataruïabuddhassaæsadaæ sÃrabhiæsu Sa'hi janahitasÃraæ sÃdhayatya'jja yÃva [SL Page 232] [\x 232/] 24 Ya'makari varacetyaæ kÃkavaïïÃditissaviditadharaïipÃlo sÃdhu tissorurÃme Atisayaviri'yeko sÃmaïero hi sabbhi Saha kira paÂisaÇkhÃrÃpaya'ppaæ vinaÂÂhaæ 25 Puna'rapi apare'smiæ maccuvÃsaæ payÃte hapiya samiti'maggaæ cetyavuddhiæ padhÃnà Labhiya sadupakÃraæ sogatÃnaæ pahÆtaæ Puthutaradhitiyà taæ sÃdhu niÂÂhÃpayiæsu 26 Samudaya'miha pÃcÅnaggabhÃsÃna'micchaæ Varamati samaye'smiæ'jjhÃpanajjhakkhakohi Vidurajanacayaæ so'netva mantetva sammà Rabhi vara samitiæ pÃcÅnabhÃsopakÃraæ 27 Taha'madhipatitaæ es em bar¯snÃmakhyÃto Matisacivavaro'pÃgamma so lekhakattaæ Dadiya sutaguïÃdiva¬¬hanÃkhyassudhissa Saradamanu parikkhaæ sÃrabhÅ mÃgadhÃdiæ 28 Tatha'riva sudhi hÃrvar¬nÃmamantissaro ca MatisacivavariÂÂho khyÃta¬enhemsama¤¤o Sacivadhipati mŠkrenÃmiko'jjhakkhakà te Sabhati'madhipatittaæ patva vuddhi'Çkariæsu 29 VidurajanavirÃje saæsade'smiæ tato hi Para'matimatimà ã em guïassekharÃkhyo GuïaratanabhidhÃno so hŠra¬pubbiko'va Sudhitasutamudalindà pÃlayuæ lekhakattaæ 30 Taha'madhipati'dÃni sorobinsansama¤¤o Matisacivavaro tabbuddhisiddhi'Çkareyya Thiramatiguïavà Šã'bhayassekharÃkhyo Vahati sa'mudalindo lekhakattaæ hi tassaæ 31 VarakavicayarÃjikÃrakÃkhyassabhÃya Sahitasutasamajjà satthakÃmÅna'matthaæ Satata'manibha'maggaæ sÃdhayantÅ'timattaæ Vilasati'riha dÅpe'nÅtikà yÃvaajja [SL Page 233] [\x 233/] 32 Munisamayabhivuddhiæ'pekkhamÃnà tade'vÃ' Rabhu'muda sutavijjÃnandavijjÃlayaggaæ Taha'madhipatibhÃvaæ patva dhammÃdirÃmÃ- Dhivacanathavireso satthaloka'Çkarittha 33 VividhavidhividhÃnà dÅpa'maggaæ samiddhaæ Kari'yidha dhuvasÃraïÅyavutti pajÃhi SudhiguïanÅdhibhÆto rijvenÃmo sa'laÇkÃ- Dhipati gami sadesaæ ettha vasse'ÂÂha Âhitvà 34 Atha piyaguïayutto blãksama¤¤o hi laÇkÃ- Dhipatita'mupagantvà pÃpuïÅ dvissahasse Sa'catusatachatÃÊÅsÃdhike buddhavasse Parama'miha'bhivuddhiæ cintayanto'timattaæ 35 Pabhujanagaïa'mÃnetvÃna bhatyà sa'mukhyo Kasikiriyasabhaæ sammÃ'rabhÅ'nuddayÃlÆ hapitakasisamajjÃmaggato'smiæ hi dÅpe Pacuratarasadattho sambhavÅ bhÃvamÃno 36 Sa'hi nagaravarasmiæ seÂÂhatitthe manu¤¤aæ VarataraïitaÊÃkaæ cÃ'yatà tuÇga'maggaæ Atisaya piyanettÃrogyasÃlaæ visÃlaæ Vivari manujajÃte pÅti'mÃvedayante 37 Bhuvi tatarucikittÅ buddhimà suddhaceto SuviditavaracÆÊÃlaÇkatisyÃmarÃjà Samupagamiya laÇkaæ desacÃro tade'va Iha'dhipatipadhÃnà sesasammÃnito'va 38 SakamudupadadhÆlÅpÆtalokesasakka- NarapatimakuÂassa'gga¤¤adhammassuphassaæ Alabhi dasanadhÃtu yà munindassa taæ'va Namitu'mahitukÃmo'gà mahÃÂhÃniyaggaæ 39 Taha'mavanipatindo'diccabandhussa tibba- SuvisadaradadhÃtuæ disva natvà mahitvà Pavarasuthirabhatyà phassituæ pÃïinà taæ Asamayasa'mayÃcÅ tÃyake taæ pasanno [SL Page 234] [\x 234/] 40 Api ca vidita vÃrÅva¬¬hanakhyÃtamantÅ Nadadi kamavirodha'ntÅ'ha vatva'kkama¤¤Æ Atha narapatiseÂÂho rosavessÃnarena AtisayajalamÃno'pÃgamÅ dhÃtugehà 41 RucirapavaralaÇkÃmÃtupÃmokkhasÆnu SajanahitabhilÃsÅ sÆravÅro nibhÅto Iha jananayanehÅ mocayaæ'sÆ tadà j¯n- KotalÃvalabhidhÃno pa¤cataæ manti yÃto 42 Munivacanapathasmiæ sikkhito satthavedÅ- Riha suvidita dhammÃrÃma thero yatindo Varamati pariveïaæ taæ hi vijjÃdibandhuæ Rabhiya'dhipati tasmiæ sÃdhayaæ bhÃsiyatthaæ 43 Sirimati sirilaÇkÃdhissare blãksama¤¤e Gatavati catuvassaæ Âhitvi'to sassa desaæ Samacatusatapa¤¤ÃsÃdhike dvisahasse Sirighasaradasmiæ henrimŠklamsamavho 44 Upagami sirilaÇkÃdhissaro bhÆya dhÅmà Idha janasamavuttÅ mantanassaæsadaæ so MahipavaraniyogÃ'kÃ'dhirajje visesaæ Tada'pi pavaradÅpe vÃsinaæ vuddhiyÃ'si 45 Dasasu viditamantisve'ttha vÃsÅna'chandà SupaÂitacatumantÅ uccinetuæ'vakÃsaæ hapayÅ catusu tesvi'ægÅrasinaæ dve ca mantÅ Tatha'riva apare'ko'landiyÃna'¤ca manti 46 Nivasata'miha dosa¤¤Æna'meko ca mantÅ Bhavu'miti catumantÅ channa'ma¤¤esa'meko Uparimavijitamhà mantiko heÂÂharaÂÂhà AparapavaramantÅ dve sudaæ sÅhalÃnaæ 47 Tatha'riva damiÊÃnaæ dve ca mantÅ'dha muslim Iti viditajanÃnaæ ce'kamantÅ'tiche'te Tadi'ha matimatà laÇkÃdhinà pÃpitÃ'suæ PavaradhuradadhÃne'kÃrasÃ'suæ ca mantÅ [SL Page 2354] [\x 354/] 48 VasumatiparakittÅpatthivÃsannikÃsa- Dayavisadasiloko buddhimà sÃmakÃmo Mahipati sutaŠ¬var¬savhayo sattamo so Gami'riha samayasmiæ kittisesattanaæhi 49 Puna sutagarurajje rÃjino tassa seÂÂha- Piyataratanayo so pa¤camo j¯rj sama¤¤o SudhivaraguïasaÇgo muttikittÅ samÃno Vidhiniyamavasà sÅhÃsanÃsÅnako'sÅ 50 Valahago¬asama¤¤o devavÃso'si gaÇgÃ- Sirinagaravarasmiæ tatu devÃlayasmiæ Patisama'managha'mpyÃ'sÃÊhikaæ pÃÂihÅraæ Pacurajanasametà sÅhalaæ vattayanti 51 Tatha'riva ciravÃsÅ yonakà tamhi gaÇgÃ- Siripurapavarasmiæ kÃrayuæ palli'mekaæ Taha'matha samaye'smiæ dibbavÃse purÃ'va Hanati turiyabherÅ palli¤attà manu¤¤Ã 52 Vajati nadisakÃsaæ pÃÂihÅre manÃpe Mahamadikajanà tappallisÃmantakasmiæ Turiyahanana'mÃsuæ vÃraïÅya'ntya'vocuæ Taha'matisamitattà sogatà vimbhitÃ'va 53 Akariya kalahaæ taæ majjhimÃsÃpatissa SurasadanadhikÃrÅ vedayÅ abbhutatthaæ Sa'himahamadikÃnaæ pakkhapÃtÅ bhavitvà Taha'matha turiyÃnaæ vÃdanaæ vÃrayittha 54 Puna siranilayÃdhikÃri mantÅ ta'matthaæ Anaya'dhikaraïaæ seÇkhaï¬aselappurasmiæ SunisitanayavedÅ nicchayakkÃraseÂÂho Samanugamiya pubbiæ taæ paÂi¤¤a'¤ca pattaæ 55 Ta'madhÅkaraïa'maggaæ samparikkhitva sÅghaæ Nayamanu'da disÃdhÅsassa kÃmaæ vipakkhaæ PuthumativaramantÅ p¯l i pÅris sama¤¤o Visada'makari seÂÂhaæ nicchayaæ nÅtidakkho [SL Page 236] [\x 236/] 56 Tada'pi asahamÃno majjhimÃsÃdhipo so Pavaradhikaraïaætaæ netva tamhà sapakkhaæ Katha'mpi labhi tuïïaæ tiraïaæ a¤¤adÃni Samatha'manayi bÃdhaæ laÇkadhÅso'nukampo 57 SuviditasurabhÃso mÃgadhÃdo pavÅïo Kavi siririyavaæsakhyÃtanetÃ'mhi kÃle PabhujananikarenÃ'rÃdhito maÇgalÃkhyaæ Rabhi'riha pariveïaæ'dhissaro bhÆya bhÃti 58 JinajanasamudÃyo yaæ parakkantibÃhuæ' Rabhi sutapariveïaæ'dhissaro tamhi netà Sirijinaratanavho therasÅho yasassÅ Vipulatarasadattha'ÇkÃsi tammaggato'va 59 Puna'riha sirilaÇkeso surÃsuÇkanÅtiæ hapayÅ pahari setÆsuÇkagÃhaæ tadÃni Adhika'makari nÃvÃnÅtadabbÃna'suÇkaæ Tada'pi nikhilalaÇkÃdassana'¤cÃ'bhavittha 60 Kati'riti samaye'smiæ pÃïayo laÇkadhÅso Avagamitu'mapekko saÇgaïÃpesi satte Tada'pi kiriya'mÃsuæ niÂÂhapetvÃna dhÆma- Rathagamana'makÃresÃ'madhuggÃma'mÃdo 61 Viditapuravarasmiæ kantakoÊambanÃme Sukhanita'parakÃle bãrenÃme taÊÃke Atisayaviriya'æsaæ pÆrayÅ paæsunÃ'jja VaragharavisikhÃyo dissare mÃlinÅ'va 62 Munisamayudayesi sÃdhu muddÃ- Payitu'muda'ÂÂhakathà rabhittha tantyaæ Sakavipuladhanabbayà sa'hãvÃ- Vitaraïiyo sayimansama¤¤amanti 63 Ghanatimisavidhaæsi raæsimÃlÅ- Ravisadiso tanayittha satthalokaæ Suvitatavarakitti desadese Sa'sirisumaÇgalanetusÃmipÃdo [SL Page 237] [\x 237/] 64 ViditapavarasatthabhÃvavijjo- Dayapariveïadhipo mahÃvibhÃvÅ Gami diva'mamarÃna'sÃsituæ'va dharaïitalaæ timiraæ tato'bhavittha 65 Anunaya'manisaæ hi pÃlya laÇkaæ Jananikaraæ pihayaæ hi pa¤cavassaæ Sahadhika'miha Âhitva'ga¤chi mŠklam- Viditabhidho vijitaæ'sa laÇkadhÅso 66 Varakavivisarà patitakittÅ Garumahipà dhanino'khile'va kÃmaæ Sakasakatanuyo pahÃya'ga¤chÆæ Kimuta paresa'manantada'Çkuruvho BhÃïavÃraæ catupa¤¤Ãsatimaæ ----------------- Iti sajjanÃnanda saævega janake dÅpavaæse catulaÇkesa dÅpano nÃma Catupa¤¤Ãsatimo paricchedo. [SL Page 238] [\x 238/] Pa¤capa¤¤Ãsatimo paricchedo. -------------------- 1 Dvisahassaccatusata-chapa¤¤Ãsamite jine laÇkissaro roborÂcÃmars-sama¤¤o'si idhÃ'gato 2 So kho munindasamayaæ-bhÃsaæ mÃgadhikaæ tathà PÃkaÂo'si vija¤¤Ã'ti-bhÃsantaravisÃrado 3 Tene'va sogatà sabbe-tasse'hÃ'gamanaæ pati BhÅyyo pasannà sammoda-vÃca'mavedayuæ tadà 4 Tasse'va laÇkÃpatino-kÃle koÊambaÂhÃniye vicarittha cÃmarsdha¤¤Ã-gÃraæ sammodamÃnaso 5 Purà laÇkÃya'mÃraddho-yÃvasindhupadesakaæ SÃdhetvÃna dhÆmaratha-maggo niÂÂhÃpito tadà 6 Vyatto so pÃlibhÃsÃya-tabbuddhikÃmato bhusaæ MajjhimaÂÂhakathaæ seÂÂhaæ-papa¤casÆdanissutaæ 7 Pariveïe'dhipatinÃ-vijjÃlaÇkÃravissute DhammasatthappavÅïena-bhÃsantara vijÃnatà 8 DhammÃrÃmasama¤¤ena-yatindena vipassinà SodhÃpetvÃna sahasÃ-muddÃpayi yathÃkkamaæ 9 Tathe'va kÃle'parasmiæ-jÃtakaÂÂhakathaæ'riyaæ IægÅrasibhÃsÃya mudÃ-parivattiya so budho 10 EÇgalantamahÃdÅpe-mahaddhanaparibbayà MuddÃpetvÃna sambhatyÃ-tanayittha sadÃsayo 11 Byatto'si ce'pi kusalo-bhÃsÃsatthavisÃrado Tasse'va kÃle loko'pi-vipattimukha'mÃgami 12 JarmanpraæsaitikhyÃta-vaæsikesu mahÃhavo Sudussaho bhÆrisatta-ghÃtako cÃ'si sabbaso 13 VattamÃne raïe tamhi-rajja'meæglantanÃmikaæ SamaggahÅ pransapakkhaæ-sÃhÃyyena lahuæ tadà 14 SaÇkulasse'va yuddhassa-laÇkÃtova mahaddhanaæ Tathe'va raïasÆre ca-pesayu'æglantarajjakaæ 15 DhanahÃniæ janahÃniæ-raÂÂhahÃniæ savÃhini Anapekkhiya yujjhiæsu-samÆpabbÆÊhakà bhusaæ [SL Page 239] [\x 239/] 16 Pavattite catuvassaæ-tasmiæ saÇkula saæyuge JarmannÃmà jÃtikà te-parÃjiæsva'tha taæ samÅ 17 MahÃsaæyugakÃlamhi-laÇkÃya'¤ca bhayÃnakaæ Bhaï¬anaæ'si sÅhalÅya-yonakÃnaæ'napekkhitaæ 18 Sabbattha sabbadà sabbe-sogatà pativaccharaæ VesÃkhussava'maccantaæ-pavattentÅ'ha pÅtiyà 19 Dvisahasse catusate-kÆnasaÂÂhimahÃyane VesÃkhapuïïamadine-sogatÃnaæ mahÃmahe 20 SeÇkhaï¬aselanagare-vattamÃne tadussave Tato tato chaïaæ daÂÂhuæ-janakÃyà samosaÂà 21 SambuddhamÃmakà sesÃ-radadhÃtuæ namassiya PÆjetvÃ'nekavidhinÃ-munindaguïadÅpakaæ 22 PÅtigÅtiæ pavedentÃ-vattentà turiyaddhanaæ TÃsu tÃsu visikhÃsu-sa¤cariæsu mudà nisaæ 23 PÅtiyà caramÃnesu-sogatesu sugÅtiyà GÃyamÃnesu santesu-mÃhammadikajantavo 24 Tadakkhamà tappalli-nikaÂe rÃsibhÆya ca VisÆkaæ dassayuæ tasmiæ-sogatÃnaæ sudussahaæ 25 SakkharÃdÅhi ca'¤¤ehi-pahÃra'madduæ bhusaæ TaÇkhaïaæ sogatà bhÅyyo-kupità nibbhayà tahiæ 26 Akaruæ kalahaæ bhÅmaæ-sÅghaæ laÇkÃtale bhusaæ DÃvaggi viya saæva¬¬hi-kalahaggi tahiæ tahiæ 27 SambuddhajanasambhÆtaæ-kalahaæ jÃtikattato Ma¤¤amÃnà kittubhattÃ-sÅhalà sogatÃnugà 28 Yahiæ yahiæ yonakà hi-nivasanti tadà bahÆ Tahiæ tahiæ ca gÃmesu-nigamesu puresu ca 29 Tappalliyo païyasÃlÃ-sadumÃni bahÆni ca Bhindiæsu atha jhÃpesuæ-mÃresuæ pacure jane 30 Asmiæ kalakale bhÅyyo-vuttantà vitathà rayà PatthaÂÃ'suæ tato saccaæ-¤Ãtuæ kocÃ'pinÃ'sabhi 31 Bhaï¬ane va¬¬hamÃnasmiæ-mÃrsall¯itivissutaæ YuddhanÅtiæ pakÃsesi-janÃnaæ bhaya'mÃvahaæ [SL Page 240] [\x 240/] 32 PubbuttarÃsà vajjetvÃ-tassà saÇgÃmanÅtiyà TadÃni laÇkà nikhilÃ-sigha'mantogadhÃ'bhavi 33 YÃva vattati sà nÅti-tÃva rattiæ sagehato PaÂikkhipÅ nikkhamanaæ-janÃnaæ sabbaso bahi 34 Ekattha sattaÂÂhajanÃ-sÅhalà hi samosaÂà Divà tiÂÂhanti ta'¤cÃ'pi-paÂikkhittaæ'si sabbathà 35 Yassa kassaci gehasmiæ-nettiæsachÆrikÃdayo YekecÃ'suæ'yudhà sabbe-'panÅtà kalaho samÅ 36 Taha'miægÅrasirajjassa-virodhaæ ka¤ci sÅhalà Kattha cÃ'pi nadassesuæ-tathÃ'pi'ægÅrasimÃnusà 37 Kumantana'nti ma¤¤antÃ-sÅhalÃnaæ visesato KÃrÃgÃraæ nivesesuæ-sÅhalajananÃyake 38 Rajje niyoga'mÃgamma-apare pabhusÅhale SÃma¤¤e pacure jÅve-haniæsu rÃja porisà 39 Samite kalahe'kacce-pamukhe'ti sasaæsaye YuddhÃdhikaraïaæ netvÃ-vinicchiya yathÃruci 40 NiyÃmità mÃraïÃye-'kacce'pya'naparÃdhakà KÃrÃgÃrÃya niyamÃ-yÃvajÅvaæ'bhavuæ tadà 41 Tadà kÃragÃragate-mocetuæ pabhusÅhale ùr¬lin¯rÂannÃmakhyÃto-bŠvansa¤¤Ãsuvissuto 42 [F]prunsisdasoyisÃnÃma-pa¤¤Ãto nÅtikovidà Buddhimantà tathÃca'¤¤e-yatayuæ'nuddayÃparà 43 Kalahe'smiæ yonakÃna-'malÃbho bhavi yattako SÅhalÃnaæ dhanaæ'dÃya-tesaæ'dhika'maduæ tadà 44 PonnambalamrÃmanÃthan-mantÅso caturo kathÅ SÅhalÃna'madosattaæ-mantanassabhatiæ iha 45 AccantabyattakathayÃ-dÅpetvÃna tato'paraæ EÇgalanta'magà seÂÂha-maccÃna'¤ca nivedituæ 46 Sirimà jãmspÅrisnÃmo-mantÅso nayakovido Sirimà jayatilaka-khyÃto mantissaro sudhÅ 47 Tathà ca'¤¤e seÂÂhamantÅ-nÅtiyà caturà bhusaæ Subyattà te desapÃla-kkamadhammavisÃradà [SL Page 241] [\x 241/] 48 Nimujje sÅhale dukkha-sindhusmi'mativegasà Gantve'ÇgalantÃdhirajjaæ-mocetuæ yatayuæ tadà 49 LaÇkÃto gatamantÅna-'madhirajjaæ vibhÃvinaæ Yatanaæ nÃ'phalaæ Ãsi-sabbathe'va tadÃni taæ 50 Sudussahà yuddhanÅti-bhayadà pÃïinaæ bhusaæ MÃsattayaæ pavattà sÃ-laÇkÃkantaæ nipÅÊayÅ 51 TivassamitakÃlaæ taæ-vutthaæ cÃmars samavhayaæ LaÇkesa'mavhita'metto-dese vÃsÃpayÅ sake 52 LaÇkese'pagate cÃmars-nÃmena vidite ito Dvisahassaccatusate-kÆnasaÂÂhimite jine 53 €n¬arsannÃmapa¤¤Ãto-laÇkissaro dayÃparo MahÃrÃjaniyogÃ'ga-pu¤¤apiï¬Æpamo iha 54 Daï¬anÅtyà tÃÊitÃya-laÇkÃkÃminiyà bhusaæ Vilapantiyà sa'laÇkeso-samassÃsayi'dhÃ'gato 55 SÅhalÅyayonakÃnaæ-kalahaæ'rabbha sÅhalà YuddhÃdhikaraïà kÃrÃ-gÃra'Çgamu'madosakà 56 Tasse'va laÇkissarassa-dayÃpayaddità janà MuttÃ'suæ dukkhito bhÆrÅ-nÃnÃvyasanapÅÊità 57 YÃvajÅvaæ kÃraghare-vasituæ ye'pi sÅhalà NiyÃmitÃ'suæ bahavo-mocesi karuïÃparo 58 JÃtaæ kalakalaæ paccÃ-'yÃcanappattake tadà LaÇkesassa daduæ sabbe-sÃdaro'paparikkhiya 59 ParipÃka¤Ãïo santa-bhÃvo laÇkissaro sudhÅ Tesaæ tesaæ patthanà tÃ-sÃdhayittha yathÃbalaæ 60 Daï¬akammavasà laÇkÃ-vÃsÅnaæ gahitaæ tadà DhanarÃsiæ dÃpayittha-puna tesaæ yathÃvidhi 61 Vividhabbidhinà laÇkÃ-jane tÃto sute viya Vuddhiæ pÃpetu'manisaæ-'sÃ'pekkho pÆtamÃnaso 62 Ito'dhikatare ÂhÃna-ntarÃdÅni visesato SÅhalÃnaæ padÃpetuæ-sabhÃ'raddhÃ'si sÃdhukaæ 63 Kalahassi'massa hetu-bhÆtaæ bhava'mito purà YathÃvuttaæ purÃïamhi-valahÃgo¬avissute [SL Page 242] [\x 242/] 64 DevÃlaye pÃÂihÅra-vutiyÃbÃdha'mittaraæ VÅmaæsitvà tappamukhe-sÅhale yonake'khile 65 PatiÂÂhÃpiya sÃmaggi-dhamme vatvà guïaæ tahiæ ItopaÂÂhÃya cÃritta-vidhinà pÃÂihÃriyaæ 66 Yathà purà tathà sammÃ-pavattetuæ yathÃvidhi Niyojesi sa'laÇkeso-yuttidhammaparÃyano 67 ¥ÃïÅ dhanÅ janà bhÆrÅ-saÇgamitvÃ'smi'maddhani Sabhaæ'rabhuæ jÃtikÃkhyaæ-laÇkÃvuddhi'mapekkhakà 68 VijjÃlaÇkÃravikhyÃta-pariveïÃdhipaccago SiridhammÃrÃmanÃmo-yatÅso kavipuÇgavo 69 SamussÃpiya saæsuddha-kittiketuæ visÃrado VimhÃpayaæ diva'Çga¤chi-laÇkikajanataæ bhusaæ 70 LaÇkÃya vuddhiæ sampekkha-mÃne'raddhe sukiccake SÅhalÃna'mabhÃgyena-karuïÃguïabhÆsito 71 LaÇkeso'darÃrogena-phuÂÂho so subhasÃdhako Anapekkho'va laÇkÃya-'magà maccumukhaæ dukhà 72 Dvivassaæ yo'nusÃsittha-laÇkÃyaæ pÅnayaæ jane Tasse'va Šn¬arsannÃmaæ-vattate'jja janammukhe 73 Dhamme pavÅïo vinaye ca bimbÃ- RÃmÃdhipo'ssa'ddhani santavutti DhÅrÃdinando garunetupÃdo' BhidhÃnasesattana'mÃga dhÅmà 74 Iti'riha'vanipÃlopammacitto janesu' MitasubhaguïapÅno'nuddayodaddabhÃvo Janavisara'manantassakirayÃhÃ'timattaæ Tatavisadasiloko tosayÅ yo pite'va 75 Iha jananikarà taæ Šn¬rasannÃmakhyÃtaæ Dhuvamanasi kareyyuæ sÃdhu laÇkissaraæ hi Tatha'riva guïavantà vyattajivhÃjiresu SuviditavarakittÅnÃÂikà naccayantu BhÃïavÃraæpa¤capa¤¤Ãsatimaæ ----------------- Iti sajjanÃnanda saævegajanake dÅpavaæse sÅhalayonakÃnaæ ViggahadÅpano nÃmapa¤capa¤¤Ãsatimo paricchedo. [SL Page 243] [\x 243/] Chapa¤¤Ãsatimo paricchedo ------------------ 1 Tasmiæ paraæ loka'mupÃgate sati LaÇkissaro henrimŠniæsamavhayo So dvissahasse sarade catussate DvÃsaÂÂhime laÇka'mupÃgamÅ jine 2 LaÇkÃya'micchaæ vipulaæ samiddhataæ Kammaæ kasiæ'jjhÃpanaka'¤ca santataæ SamphÃtikÃretu'manantakaddhitiæ SandhÃrayaæ pÃïimanÃni gaïhi so 3 LaÇkÃya sabbattha tadà sudÃruïo Rogo jaro dussahako samuÂÂhahiva Dha¤¤Ãna'maccantavipattihetuto Dubbhikkhako sambhavi pÅÊadÃyako 4 KhÅïÃsavo seÂÂhamahÃmahindako LaÇkÃya thero yadahe mahesino Ropesi sammÃ'riyasÃsanaÇkuraæ JeÂÂhamhi taæ puïïamahaæ sanantanÃva 5 BhÆpà sariæsu'ssavavesato mudà Taæ nÃsaruæ gacchati gacchatÅ'ddhani KoÊambakoÂÂhe kusumappadÃyikà Sammà sabhà taæ'rabhi pÃÂihÃriyaæ 6 KÃle'mhi dÅpe'tra nivÃsinaæ bhusaæ PorÃïikammantanasaæsadassa tu KÃmaæ paÂissaÇkharaïe manorathaæ ¥atvÃna so'dÃ'nubalaæ balesinaæ 7 SaÇgÃmanÅtyÃdihi sampabodhità Sabbe tadatthaæ satataæ sughosayuæ MukhyÃjanà jÃtika saæsadÃnugà ùyÃcanÃpatta'masesakÃmato [SL Page 244] [\x 244/] 8 EÇgalantarajjamhi videsabhÃrake PÃmokkhamaccamhi padÃpayuæ lahuæ LaÇkissarassaddutiye'ssa hÃyane Laddhuæ paÂissaÇkharaïaæ hitÃvahaæ 9 Ec.Jã.SÅ.PrãrÃkhyakathissaroca jãms- PÅrissama¤¤o nayadhammakovido ÖÅ.BÅ.JayÃditilako visÃrado YÃcuæ ta'meÇgalanta'mupecca te sudhÅ 10 [F]pŠ¬rikrica¬senadhibhÆ dhanissaro Vittaæ tadatthaæ vipula'mpi vissajÅ Te vÃyamuæ vyatta ruïÃcalamsuto VÃcissaro vissÆtacandasÃgaro 11 Taæ sÃdhukaæ so sacivÃdhipo tadà KÃru¤¤aceto paÂigayha bhattiyà LaÇkissaraæ henrimŠniæsamavhayaæ ùhÆya lan¬annagaraæ puruttamaæ 12 Mantetva tenÃ'pi samaæ visesato VÅmaæsayitvÃna dadittha ki¤ci yaæ LaÇkÃjanà tena ca titti'mappakaæ NÃ'gamma khippaæ apanetu'mussahuæ 13 LaÇkissaro ÂhÃnucitaggabuddhimà Mukhye jane'vhÃya ca tassa vajjane Dassetva dosaæ puna vacchare'paraæ DÃsyaæ paÂissaÇkharaïaæ hitatthadaæ 14 TÃve'dame'vaæ paÂiyÃdadera'laæ IccÃ'ha taæ mukhyajanaccayo'yatiæ SampekkhamÃno paÂigaïhi sÃdhukaæ Tassaæ sabhÃyaæ paÂisaÇkhatÃya tu 15 MantÅ dhurÅ coddasa mantino'ddhurÅ TevÅsatÃ'suæ paÂhamaæ hi sossavaæ Taæ dvissahassamhi catussate catu- SaÂÂhimmite mÃraji hÃyane'rabhuæ [SL Page 245] [\x 245/] 16 LaÇkissaro so'disi yaæ paÂissavaæ DÃtuæ paÂissaÇkharaïaæ yadà subhaæ Tasmiæ'payÃte samayamhi laÇkikà Sammà paÂissaÇkharaïÃya ghosayuæ 17 VÅmaæsiyu'gghosana'matravÃsinaæ ¥atvà paÂissaÇkharaïe manorathaæ SeÂÂho'dipÃdo hi videsabhÃrako DÃtuæ samicchi sa'paratthakÃmato 18 Ra¤¤o'dhirajje'numati'¤ca mantinaæ LaddhÃna laÇkÃnavamantanassabhaæ Katvà thiraæ sÃdhu tayo vinÃ'va MantÅ'pare uccinituæ mahÃjane 19 ThÃmaæ Âhapetvo'pasabhÃpati'¤ca MantÅna'mekaæ adhurÅna'muttariæ PÃpetu'mitthaæ'cinituæ balaæ paraæ DatvÃna laÇkÃjanataæ supÅnayÅ 20 Tassaæ navÅnÃya sahÃya bÃrasava MantÅ dhure'vaæ adhurÅ ca mantino Te sattatiæsÃ'su'masesato tadà EkÆnapa¤¤Ãsa bhaviæsu mantino 21 Taæ dvissahasse sarade catussate AÂÂhÃdhike saÂÂhimite tathÃgate PÅtiggirà vattayatÅ janaccaye SammodamÃno vivarittha saæsadaæ 22 KÃle'ssa laÇkÃdhipatissi'ha jjanà Tussiæsu laddhà mahatiæ sabhaæ yathà DhÅmà sa'bhÆyo'pasabhÃpatÅ'ha jãms- PÅrissama¤¤o'tra jane sutosayÅ 23 KÃle'mhi so sÂabsvidito'ggalekhako Hoækoædhipaccaæ sudhi patva'gà tahiæ Patvà mahÃlekhakataæ naya¤¤Æ grem- Tomsansama¤¤Ãvidito'si'hÃ'gato [SL Page 246] [\x 246/] 24 Byatto vipassÅ pariveïaku¤jara- Byuhe dayo kÃraïiko'dimo tadà Byato'si Šn¬rÆsamarÃdisekharo SatthodayesÅ lasate mahÃsayo 25 LaÇkÃya'majjhÃpanadhissaro dayo VÃyÃma'maggaæ vidadhÅ tadatthikaæ Öenhemsama¤¤o sa'murÅsiyassuto DÅpe mahÃlekhakataæ hi patva'gà 26 SiddhatthavijjÃlaya'masmi'maddhani SammÃ'rabhitvà bhuvanÃbhivuddhide Kicce mahante sa'robor¬soyisÃ- MantÅ'karÅ patthaÂakitti buddhimà 27 DÅpe'tra kÃle'mhi visiÂÂhasatthiyaæ Taæ vissavijjÃlaya'mÃrabhuæ subhaæ PerÃdidoïÅnagare vare kasÅ- VijjÃlayaæ saævivarittha so pabhÆ 28 Pubbe'va laÇkÃya'midÃni pÃïinaæ SaÇkhya'ÇgaïÃpesi vijÃnituæ mitaæ DesantarÃnÅtapadhÃnadha¤¤ato NÃvÃ'suÇkaæ diguïa'ÇkarÅ tadà 29 So rÃjakicce niratÃna'vattane' Dhikye ÃkasÅ puna sobhane ghare Tesaæ hi koÊambapuramhi kÃrayÅ MŠniæÂavunnÃma'si bhÆpadesako 30 DevÃtidevena suphassitaæ purà LaÇkaæ manu¤¤aæ pana da¬hukÃmato ByÃto japanavaæsakumÃrapuÇgavo KÃle'smi'mÃgÃ'tra kirÅÂasÃmiko 31 J¯rjkhyÃtara¤¤oddhani pa¤camassi'ha JeÂÂho suto vãlsvidito kumÃrako LaÇkaæ samÃgÃ'tisayaæ samÃdaro PÃïÅgaïo taæ paÂigaïhi gÃravà [SL Page 247] [\x 247/] 32 LaÇkÃya gantvÃna patÅcisaæyuge Maccu'ÇgatÃnaæ saraïattha'mucchitaæ Thambhaæ patiÂÂhÃpayi nÅpaÂhÃniye GÃlÆ pathadvÃra samÅpa bhÆmiyaæ 33 KoÊambapa¤¤Ãtapure puthuæ bhusaæ TelÃsayaæ paÂÂhapi gÃmapa¤cake Lã¬ÅmŠniænÃma'manÃmayÃlayaæ LaÇkissaro saævivarittha'nuddayo 34 LaÇkÃvisiÂÂhodayakÃmato tadà NÅrabbalà vijjutapaæ visesato NipphÃdituæ vaÂÂavanappadesake Kammanta'maggaæ'rabhu'mÃsu rajjato 35 Rajje niyogÃ'tra visesa¤Ãïino Tasmiæ pavÅïo vimalassurindako LÆkaskulÃdÅtilako visÃrado MantÅ ca te dve pamukhÃ'bhavuæ tahiæ 36 PÃmokkhanÅticcaturo sadÃsayo €l.€l.ÖyupÃdhiæ paÂhamaæ dharitva yo Ettho'paga¤chÅ lalitÃbhayÃdiko So rÃjapakkho sutamanti rÃjate 37 VijjodayÃkhyassutasatthamandire' DhÅso yasassÅ nayamaggavattako Tejassi ¤ÃïissaranetupuÇgavo KÃle'mhi'gà dibbapuraæ kavissaro 38 ùrÃdhito sÃdhujanehi bhattiyà VidvÃnuyÃto vimalÃdikitti so Thero vinÅto sugatÃdisÃsano- DayÃkhyasatthÃlaya'mÃrabhiæ puna 39 HenrÅmŠniælaÇkadhipo chavassato Dhikya'mpi kÃlaæ janataæ visesato Vuddhiæ sa'pÃpetva sutosayitvi'to Desaæ sakaæ pÃpuïi sÃtakÃmato [SL Page 248] [\x 248/] 40 Tasmiæ'payÃte'tra visiÂÂhalekhako LaÇkÃdhipacca'Çgami tÃvakÃlikaæ So kho klamŠnÂÅvidito dayÃparo HoækoæpadesÃdhipatÅ bhavitva'gà 41 LaÇkÃya'tho sÃsitu'mittaraæ Šlak- SŠn¬ar¬ sama¤¤o samayaæ niyÃmito ùsÅ tadà vissuta bŠljiyanmahÃ- BhÆpo tadÃ'ga¤chi'ha desacÃrako 42 So dvissahassamhi catussate navÃ- Dhikyamhi saÂÂhippamite jine sudhÅ PatvÃna laÇkissarataæ hiyukli[f]r¬- Sa¤¤Ã sucinnaiæ varalaÇka'mÃgato 43 DaÂÂhuæ'va laÇkaæ tatakittisaæhati RŠmsÃdiko sikkhitamŠk¬onalsuto Mantissaro sammatadesapÃlana- ¥Ãyo sadhÅtÆhi samaæ ihÃ'gami 44 Bondussa suÇkaæ gahitaæ ito purà Yaæ taæ nihÅnaæ vinivÃritaæ tadà DantÃna'mÃrogyagharaæ manoharaæ Lokatthikaæ saævivaÂaæ tadaddhani 45 Sabbattha laÇkÃya'visesabhÃvato JÅvÃna'matthaæ sadhanabbayÃ'nisaæ BhÆrikirayà yo'kari seÂÂhanuddayo PŠ¬rkrca¬senadinÃyako sudhÅ 46 Buddho yahiæ bodhi'mabujjhi bodhagaæ Nattu'¤ca pÆjetu'pasannamÃnaso Taæ jambudÅpaæ samupecca gÃravà PÆjÃvidhiæ sÃdhu'makÃsi vandiya 47 Tasmi'Çkhaïe jÃtarujÃya tamhi so Loke pabhÆjÅvanugÃmiko viya SÃsuæ jahÃsa'ssa mataæ vapuæ ihÃ' NetvÃna laÇkÃsuhadaæ hi jhÃpayuæ [SL Page 249] [\x 249/] 48 Tasse'va nÃmaæ saramÃnakà janà Bimbaæ'sa lohammaya'mÃsu kÃriya Vik¯riyoyyÃnavare puruttame DaÂÂhu'mpatiÂÂhÃpayu'mattamÃnasà 49 LaÇkissaro satthudaya'mpi'hÃ'yatiæ Ma¤¤aæ tadÃvassika'magga'matthikaæ So saddakosaæ'khilasÅhaliægirasi- VÃcatthasÃliæ garu'matra rajjato 50 KÃretukÃmo vibhajÅ mahaddhanaæ ¥ÃïÅ guïÅ satthavaye visÃrado ÖÅ.BÅ. JayÃdÅtilako sajÅvako PÃmokkhakattÃ'bhavi saddakosake 51 ã.Em.Guïassekharavissuto casaæ Öabliv.E[f]pŠdi guïava¬¬hanassuto SaæsuddhabuddhÅ sacivà supesalà Dve'tÆ'pakattuppadaviæ dadhuæ tahiæ 52 LaÇkÃdhipo'dÃni tikoïamÃlikaæ NiÂÂhÃpitaæ dhÆmaratha¤jasaæ bhusaæ Santosaghose sati vattamÃnake Accantamodo vivarÅ janappiyo 53 ¥Ãye Âhapetuæ iha gÃmabhojake Tesa'mpi vuttÅ suniyÃmità tadà So pÃÂhasÃlÃcariyÃna'vetane' Dhikye akà satthudayÃbhilÃsato 54 Rajje yathà satthagharesva'dhÃrito SabbhÃsapÃÂhÃlayasa¤caye tathà VissÃma vuttÅ pana dÃtu'muttariæ SÃdhuæ garÆnaæ niyamova'bhavÅ tadà 55 SammÃguïassÃlijanehi sannaya- BbedÅhi pÅnaæ sumanoharaæ sadà SampÃlituæ laÇka'mimaæ subhakkamaæva Yutta'nti yojetu'saraæ sadÃsayo [SL Page 250] [\x 250/] 56 Lan¬anpuresassa sakaæ manogataæ Tacchaæ niveditvi'ha pÃlanakkame Tattaæ gavesetu'parikkhakaæ sabhaæ Pesetu'metthÃ'su nivedayÅ tadà 57 KÃle'mhi pohaddaramullagÃmajo ¥ÃïÃdinandoyatisaÇghanÃyako So dÅpavaæse paÂhamaæsakaæ mudà MuddÃpayitvà tanayittha sÃsayaæ 58 MÃdampagÃmubbhavako varassiri- SaddhammavaæsÃkhyanikÃyanÃyako DhÅmÃ' sa'dhammattilakavhavissuto KÃle'mhi nÃka'Çgami therapuÇgavo 59 Jarman kulabbhÆta higins sama¤¤ikà Kantà visiÂÂhà pamadÃna'matthikaæ SatthÃlayaæ sÃdhu miyÆsiyassutaæ Pubbe ito'kÃsi'rabhitva yà hitaæ 60 SuddhÃsayÃ'smiæ'dhani komalà piyà Sà indavaæsà viya sÃdhuvÃïini Kantà yasosesupagà yasolatà TappÃÂhasÃlÃ'si mahatthasÃdhikà 61 LaÇkissaro'tra janataæ satataæ pihento DhÅmà kli[f]par¬ suvidito sirimà yasassÅ SÃddhaæ samaæ iha vasitva naresakÃmà LaddhÃ'dhipacca'mupagà malayaddhadÅpe BhÃïavÃraæ chapa¤¤Ãsatimaæ ---------------- Iti sajjanÃnanda saævega janake dÅpavaæse rajjapaÂisaÇkharaïÃdi dÅpanonÃma Chapa¤¤Ãsatimo paricchedo [SL Page 251] [\x 251/] Sattapa¤¤Ãsatimo paricchedo. -------------------- 1 Tato timÃsappamitaæ-kÃlaæ plŠcarsamavhayo LaÇkeso dutiyo laÇkaæ-pÃlayittha yathÃvidhi 2 Tamhi kÃle vissavijjÃ-layaæ koÊambaÂhÃniye Athavà seÇkhaï¬asela-purapuÇgavasantike 3 KÃretu'nti kuhaæ vÃdo-Ãsi mantanasaæsade Vinicchetuæ samesitvÃ-akbÃrnÃmikakÃrakaæ 4 Maï¬alaæ'cini sabbesaæ-'numatyà tamhi maï¬ale Yogga'nti tÅraïaæ'hosi-seÇkhaï¬aselaÂhÃniye 5 Dvisahassaccatusata-sattatimitasogate Pa¤¤Ãto sŠnlinÃmena-patvà laÇkesataæ sudhÅ 6 Pappuyya laÇkaæ sadaye-'rogyasÃlà tathÃ'pare DaÂÂhukÃmo kÃraghare-sa¤carittha paratthiko 7 Samattaloke vidite-muttimà kittimà sudhÅ KÃru¤¤o gandhipa¤¤Ãto-seÂÂhaposo tadÃni'ha 8 Sampatto khantiparamo-khadÃrkammantikaæ bhusaæ Dhanaæ sa¤cinituæ Ãsi-laÇkikà mahatÃ'darà 9 Cirassuta'madiÂÂha'ntaæ-janakÃyà tahiæ tahiæ SamosaÂà vimbhitÃ'va-passantà vÅraporisaæ 10 SÃdhukaæ paÂigaïhiæsu-janasambhamasambhavo Tahaæ tahaæ sa¤caranto-sa¤cinittha mahaddhanaæ 11 Salamonkiras¯palnÃmo-'bhayasekharavissuto Mantissaro tadà vyatto-yasosesattanaæ gato 12 Kli[f]par¬laÇkesasamaye-rÃjakÅyaæ parikkhakaæ NiyÃmitaæ sabhaæ nesu-'mihe'ÇgalantadÅpato 13 Öonom¯rsÃmipamukhÃ-tassaæ sabbhà catujjanà KÃle'mhi laÇka'mÃga¤chuæ-buddhimantà visÃradà 14 Sukhyattà te suppasiddha-nagarÃni tahiæ tahiæ Gantve'ha rajje pÃmokkha-dhurandharajane tathà 15 Pa¤¤ÃsatamitÅseÂÂha-niyojite ca porise NÃnÃkulikapÃmokkha-bhÆrÅ jane ca sabbaso [SL Page 252] [\x 252/] 16 Sampucchitvà kÃraïÃni-vÅmaæsitvÃna sÃdhukaæ LaÇkikÃna'masÃmaggiæ-hÅnabhÃve ca vÃcato 17 ¥atvà vasitvà dvemÃsaæ-sÃtirekacatuddinaæ Gantve'ÇgalantadÅpaæ te-desapÃlanakovidà 18 VidesabhÃramaccassa-buddhimantassa sabbathà LaÇkÃtattaæ nivedentÃ-daduæ vÃttaæ susaÇkhaÂaæ 19 Samaye'smiæ nÃÊatittha-sakÃsamhi bhayÃnakaæ DhÆmarathaghaÂÂanaæ'si-matà tasmiæ bahujjanà 20 ¯rmsbig¯rnÃmavikhyÃto-tadà videsabhÃrako MahÃmacco idhÃ'ga¤chi-seÂÂhavijjÃlaye tathà 21 Samolokiya rajjasmiæ-kiccÃlaye parikkhiya Ka¤cikÃlaæ vasitve'ha-pÆna lan¬anpuraæ gato 22 TadÃ'nÃgariko dhamma-pÃlo sÃsanamÃmako PavÃretuæ buddha dhammaæ-buddhimante yatÅ tayo 23 EÇgalantamahÃdÅpaæ-pesayittha dhanabbayà DvivassamitakÃlaæ te-vasiæsu yatayo tahiæ 24 Rajje'smiæ matimà tesu-pariveïa parikkhako Thero vajira¤Ãïo'si-paravÃhŠra gÃmajo 25 B¯r¬lannÃmiko laÇkÃ-mahÃlekhakataæ sudhÅ patvà tadÃni'hÃ'ga¤chi-desapÃlanakovido 26 Loke pasiddho kÃveyyo-pavÅïo sabbhi vaïïito VissavijjÃlaye'dÅso-santiniketanÃbhidhe 27 RavindanÃtho so tÃg¯r-pa¤¤Ãto dÃtakittimà MÃnu¤¤alaÇkopagato-Ãse'tarahi buddhimà 28 SuddhÃnurÃdhanagare-porÃïe'si manorame DumÃnaæ'nuttaro bodhi-sogatÃnaæ sironibho 29 Tassa bodhidumindassa-sÃkhaæ nihÅnajÃtiko Asikkhite'ko puriso-chettuæ'rabhi vidummano 30 ¥atvà janà taæ pavattiæ-sogatà kupità bhusaæ Bubhità ta'mupÃga¤chuæ-hitvà jÅvitadohaÊaæ 31 TaÇkhaïaæ kaÂhinaæ jÃtaæ-kalahaæ sunivattiya Rajje padhÃnà dhurino-te samassÃsayuæ tahiæ [SL Page 253] [\x 253/] 32 PonnambalamkhyÃtaruïÃ-calamnÃmo'tra vÃsinaæ HitesÅ buddhime'dÃni-nidhana'Çgà thirÃsayo 33 Tassa sagguïasaÇghÃtaæ-ma¤¤amÃnà kata¤¤uno KÃrÃpayuæ paÂibimbaæ-vissajitvà mahaddhanaæ 34 DivÃgataæ vyambhanibhaæ-garumantisabhÃlayaæ KÃrÃpitaæ navaæ sŠnli-laÇkeso vivarÅ mudà 35 SyÃmopÃlinikÃyasmiæ-yatÅsÃnaæ vipassÅnaæ MahÃvivÃdo'paÂÂhÃsi-a¤¤ama¤¤¤avibhedako 36 VattamÃne tamhi vÃde-samathatta'manÃgate SelantÃyatanakhyÃta-pariveïÃdhipo sato 37 SaraïaÇkarÃkhyo'nanda-dhammadassÅ'ti vissuto Netà mahÃkavÅ dhamma-vinayamhi visÃrado 38 SakantevÃsike sammo-'pasampÃdetukÃmato SyÃmaraÂÂhà yatÅ'netuæ-sikkhÃkÃme bahussute 39 Tahiæ mahÃnikÃyasmiæ-yatipÃmokkhasantikaæ Parisaæ pesayÅ datvÃ-sandesaæ'cantagÃravà 40 Yatissarà tato syÃma-desikà sabbhi vaïïità SabhÃge pariyesitvÃ-bhikkhÆ ta'mupasampadaæ 41 KÃtu'mpya'tha bhave'vassa-'mupasampattipekkhake Tahaæ'netuæ nivedesuæ-saddhÃbhattipurassarà 42 Tada'nu¤¤aæ paÂiggayha-sÃsanaÂÂhitikÃmato SelantÃyatanakhyÃta-pariveïantike tadà 43 UdakukkhepasÅmÃyaæ-sindhuyaæ sÃmaïerake Mahatà gÃraveno'pa-sampÃdesuæ yathÃvidhi 44 Tato paÂÂhÃya tatre'va-yÃvajja pativaccharaæ PavattetÆ'pasampattiæ-buddhasÃsanamÃmako 45 PaïasatthalagÃmasmiæ-gaïãgo¬Šllavissute VijayassirivaddhanÃ-rÃme'raddhe munelaye 46 DaÂÂhuæ laÇka'mupÃyÃto-vaïïavejjasamavhayo SyÃmakumÃro vikhyÃto-Âhapesi maÇgalaæ silaæ 47 LaÇkÃbhivuddhi'micchanto-niccaæ nÅtivisÃrado JãmispÅrisnÃmakhyÃto-sÅhalajananÃyako [SL Page 254] [\x 254/] 48 AkÃmakÃmo laÇkÃya-janÃnaæ sÃdhusammato Öonom¯rsÃmino vÃttaæ-katha¤ci paÂigaïhituæ 49 Anicchanto viya kitti-deha'mettha nidhÃpiya Paraæ lokaæ gato mantÅ-sabhÃyo'pasabhÃpati 50 Tato mantisabhÃyo'pa-sabhÃpatidhuraæ sudhÅ SarbÃronjayatilaka-mantÅso patva vissuto 51 TatodÃtayasojÃto-sadà sambhamahÃjano AlaÇkarittha mantinda-saæsadaæ vÃïibhÆsano 52 Japanpa¤¤Ãtavijite-takÃmatsusamavhayo DisampatikumÃro'si-tadà laÇka'mupÃgato 53 SŠssanÅvisayÃdhÅso-[f]pe¬riknÃma suvissuto BhÆpo'gammi'ha ÂhitvÃna-katipÃha'magà tadà 54 Vipattimukha'mÃpannaæ-laÇkikajanataæ purà Mocetuæ yatayÅ yo hi-vÃdÅbhakesaropamo 55 PonnambalamrÃmanÃthan-nÃmo mantissaro sudhÅ SoÂÂho variÂÂho j¯rjra¤¤Ã-saæladdhÃgÃravappado 56 Visadaæ yasasogandha-sÃraæ disebhamuddhani Limpetvà nÃmasesattaæ-samaye'smi'mapÃpuïÅ 57 LaÇkeso rajjato loka-hitÃya'rabhitaæ iha SammadÃ'yubbedavijjÃ-layaæ saævivarÅ tadà 58 HarbarÂsÂÁnlipa¤¤Ãto-laÇkeso tisamaæ sudhÅ SÃddhaæ rakkhiyi'maæ dÅpaæ-laddhà ÂhÃnantaraæ'pagà 59 YÃte sÂÁnlinÃme'to-b¯r¬lansavhavissuto DvimÃsa'mupalaÇkeso-rajjaæ pÃlesi sundaraæ 60 SucinnalaÇko laÇkeso-gremtomsannÃmavissuto TisattatÃdhike vasse-dvisahassecatussate 61 IdhÃ'gato surÆpo so-karuïÃguïabhÆsito Sammà pÃlayituæ rajjaæ-'rabhi pÃlanakovido 62 PavattitÃ'riha purÃ-vavatthÃdÃyikà sabhà VissajjitÃ'tha ¬onom¯r-sÃminà paÂisaÇkhaÂaæ 63 VÃttamanugataæ rajja-mantanasamitiæ paraæ Dvisahassaccatusata-catusattatisammite [SL Page 255] [\x 255/] 64 Munindasarade'raddhaæ-'cinituæ janachandato MantÅ dhurÅ tayo Ãsu-'maÂÂha laÇkesakÃmato 65 PÃpità mantino sabba-janakÃmavasÃnugà Bhaviæsu pa¤¤Ãsa mantÅ-sabhà puïeïa'kasaÂÂhiyà 66 Sabbe vetanikà mantÅ-maï¬alo'ccanità tato SabhÃpatÅ co'pasabhÃ-pati satta'ssu'maccakà 67 Tadà mahÃlekhako'si-ÂiralnÃmo vicakkhaïo SeÂÂho'dhikaraïe jŠksan-sama¤¤o nÅtikovido 68 Vahi bhaï¬ÃgÃradhuraæ-vil[f]pra¬vu¬snÃmavissuto Tayo'me dhurino'maccÃ-Ãsu'maccantasikkhità 69 SabhÃpatÅ taha'mÃsi-vyatto nÅtivisÃrado [F]prunsismolamurãnÃma-khyÃto cheko kathissaro 70 YasassÅ guïavà dakkho-buddhimo'pasabhÃpati BhavÅ [f]porŠsÂarubhaya-sekharassutanÃmavà 71 SattasÆ'pasabhÃpaccaæ-kÃrakasamitÅsu hi Patto'si subramaniyam-sama¤¤Ãvissuto sudhÅ 72 MahÃra¤¤Æ sirime'ti-padà nÃmo salaÇkato BhÃsÃsatthavidÆ suddha-siloko'nuddayÃparo 73 ÖÅ.BÅ. JayatilakÃkhyo-sabhÃnÃyakataæ kavÅ SakadesakiccabhÃrÃ-maccatta'¤ca vahÅ tahiæ 74 Pu¤¤avà kittimà sÂÅvan-senÃnÃyakavissuto Manti seÂÂho kasikamma-macco'sya'¬¬ho'nukampiko 75 VÃcissaro nÅtivedÅ-janappiyakatho sadà LaÇkÃmba pÅnayaæ seÂÂho-suto setayaso budho 76 Si.Öabliv.Öabliv. VikhyÃto-kannaÇgarasamavhayo DayÃparo seÂÂhamantÅva-'jjhÃpanasacivo'bhavi 77 ¥ÃïÅ guïÅ sÅ.BaÂuvan-tu¬ÃvanÃmapÃkaÂo DisÃrakkhÃsabhÃbhÃra-sacivattaæ vahÅ dayo 78 PÃnabokkãtipa¤¤Ãto-mantÅso sukhakÃmato SukhÃrakakhÃkiccabhÃra-sajÅvo'si guïÃlayo 79 Janappiyo manti perÅ-sundaramnÃmiko bhavÅ KammakÃrÃdivÃïijja-bhÃrÃmaccudhurandharo [SL Page 256] [\x 256/] 80 MaggÃmaggavidÆ mÃkan-marikkÃrnÃmavissuto Pasiddhamaggakammanta-bhÃramaccattanaæ vahi 81 Pavittakitti j¯n henrÅ-mÅdeïiyeti pÃkaÂo Dhatvà mantidhuraæ'ga¤chi-maccuvasa'matoparaæ 82 Tassa dhÅtà molamurã-sabhÃpatipajÃpati PattÃ'si taæ mantidhuraæ-paÂhamà sÃ'si mantinÅ 83 Nãsamsaravanamuttu-vissutà kÃminÅ piyà MantinyÃ'su'ttarÃsÃya-koÊambapurapuÇgave 84 LaÇkÃya'jjhÃpanavuddhi-'micchaæ niccaæ sadà bhusaæ TaÇkiccapassuto yo'si-so kho daÊhaparakkamo 85 VyÃpÃrakusalo dhÅmÃ-tatodÃtayasocayo Robor ¬i. Soyisà nÃma-vikhyÃto thiramÃnaso 86 BalapiÂÂhipadesasmiæ-dhatvà mantidhuraæ varaæ Satataæ tamhi visaye-vuddhiyÃ'nekadhà bahÆ 87 KirayÃnipphÃdayaæ'sesa-mane pÅnesi sabbaso SabbalaÇkÃsamÃdÃna-vinicchayassakÃrako 88 PÅÊito'ccantagela¤¤aæ-diÂÂheni'ha'khile jane Nimujjayanto'tisayaæ-tadà kasirasÃgare 89 Mantissaro so pa¤catta-'mupago'sÃ'napekkhako TaÇkhaïaæ kaïïakaÂukaæ-rÃvaæ sutvÃna vimbhità 90 Kinvi'daæ kinvi'daæ sacca-'metaæ nÆ'ti lapuæ janà NidhÃya vilapuæ sÅsa-matthakesu kare dukhà 91 SamosaÂÃ'nekajÃti-janà saÇkhyÃpathÃtigà dassesuæ seÂÂhamantissa-carimaæ gÃravaæ bhusaæ 92 SÆravÅraguïassÃliæ-laÇkÃmÃtà kirayakkhamaæ PiyaÇkarekatanaya-'mapassantÅ rurodati 93 KÃkavaïïatissara¤¤Ã-kÃritaæ sãruvÃpiyaæ MaÇgalavhaæ mahÃcetyaæ-vattittha cirajiïïakaæ 94 Pa¤casaævaccharà pubbe-sÃsanaÂÂhitikÃmato VÅrasÅhamudalinda-pamukhà sogatà janà 95 Sabhaæ'rabhitvà maÇgala-mahÃcetiyava¬¬hatiæ PaÂisaÇkhÃrayuæ sÅghaæ-laddhÃdhÃrÃ'va sabbaso [SL Page 257] [\x 257/] 96 SuniÂÂhÃpitakammante-cetiyasmiæ mahussavà hapesuæ thÆpikaæ moda-mÃnasÃ'gga'miha'ddhani 97 JinasÃsanasaævuddhiæ-'pekkhamÃnà mahÃsayà Saddhike'dÃni sugata-sÃsanodayavissute 98 Pariveïe dassaneyyaæ-vissajjiya mahaddhanaæ Dvibhumakaæ mandiraæ yaæ-kÃrayiæsu mahehayà 99 GremtomsannÃmavikhyÃto-laÇkeso tejavÃyaso PamodanÃdamajjhasmiæ-vivarÅ taæ mudÃ'layaæ 100 LaÇkissare pÃlayante-laÇkaæ sammà mudà bhusaæ J¯rjmahÃmahipo seÂÂha-sesabhÆpasikhÃmaïi 101 VidesabhÃropamahÃ-lekhakapadaviæ garuæ PÃdÃsi tassa mudito-kassa cÃ'pya'nivediya 102 NÃva'mÃruyha gacchanto-laÇkinde'Çgalantadesakaæ Tariyaæ taÇkhaïaæ bÃÊha-gilÃno'danapuruttamaæva 103 AvaruyhÃ'rogyasÃlaæ-pattu'ssannÃmayo bhusaæ Taha'maccayataæ pÃpa-katha¤cana'napekkhitaæ 104 Taæ pavattiæ suïitvÃna-socanÅyaæ sudussahaæ Accantadukkhità Ãsuæ-laÇkikà katavedino 105 Vapussa tassa carimaæ-gÃravaæ dassayuæ tahiæ Maraïaæ'sa'dhirajjassa-Ãsi hÃni sirÅmato 106 Vassadvayaæ visadakitti sa'sÃdhikaæ grem- Tomsansama¤¤avidito matime'dha Âhitvà LaÇkissaro jahi tanuæ viya vÃmalaÇkaæ SÃdhusva'sÃdhusu na pÃpimato viseso 107 Evaæ hi bho'navarataæ kasirubbhavasmi' MÃdÅnava'mpya'namataggabhave vibhÃvÅ DisvÃna jÃtimaraïaæ vinihacca saccaæ Pattuæ cinÃtha kusalaæ'nalasà pahÆtaæ BhÃïavÃraæ sattapa¤¤Ãsatimaæ ------------------ Iti sajjanÃnanda saævega janake dipavaæse rajjamantana sabhÃdi DÅpanonÃma sattapa¤¤Ãsatimo paricchedo. [SL Page 258] [\x 258/] AÂÂhapa¤¤Ãsatimo paricchedo. -------------------- 1 LaÇkissare tamhi gate pavÅïe iralsama¤¤o dutiyo'tra'dhÅso Sato yathÃsatti vicakkhaïo so MÃsattayaæ rakkhi manu¤¤alaÇkaæ 2 Satthussa vasse dvisahassakamhi Catussate chÃdhikasattatÅme LaÇkesataæ patva sutikkha¤Ãïo IhÃ'gato sÂabsviditÃbhidhÃno 3 Ciraæ pari¤¤ÃtavisiÂÂhalaÇko Dayaddaceto'vitabhÆriraÂÂho SambhÃvito sabbhi visuddhakitti Sambhattiye'maæ'rabhi sÃsituæ so 4 So rajjamantÅsabhatiæ patindo TadÃ'padà kenaci gÃravÅyà hÃnantarÃto'pagato'si cheko Aho'bbhutaæ kammabalaæ viloka 5 SabhÃdhipaccaæ puna nÅtibyatto Patto [f]porŠs¯bhayasekharÃkhyo Tato naya¤¤Æ'pasabhÃpatittaæ YÃto'si mantÅ vijayammaïÅ so 6 SuvaïïamÃlÅvarathÆpara¤¤o Gabbhamhi dhÃtvagganidhiæ tadÃni MahÃmudà cetiyava¬¬hanÃkhyà KÃresi sammà vidità sabhà sà 7 NÃnÃdisÃto'gatabhÆripÃïi- GaïÃkulaæ suddhapuraæ'nurÃdhaæ HarÅmayÃnekavidhÃni pÆjÃ- VatthÆni muttÃmaïibhÃsurÃni [SL Page 259] [\x 259/] 8 Sambhattiyà buddhajanà pahaÂÂhà TandhÃtugabbhe nidahiæsu sammà PunappaÂissaÇkharaïe nidhÃna- Vatthuna'maggha'mpi kathà katheyya 9 PÃcÅnaraÂÂhesu bhusaæ visÃlaæ Samiddhataæ pÃpuïi yaæ pasiddhaæ Japansama¤¤o vijite manu¤¤e SusaÇgamo'dÃni'si sogatÃnaæ 10 ByÃtehi nÃnÃvijitehi tasmiæ Samosaruæ mukhyajanà pavÅïà KantÃya laÇkÃya niyojitaggà Tahiæ samajjà pahità pasiddhà 11 Vyatto kathÅso matanÅti harbaÂ- NissaÇkanÃmo piyarÆpaputto Tassaæ samajjÃya niyojitÃya PadhÃnataæ kÃruïiko vahittha 12 Gate'ægirasÅnaæ vasa'mettha ra¤¤o ParamparÃyÃ'gata sÅhalÅyaæ Purà sirÅvikkamarÃjasÅhÃ- SÅnaæ harÅmuttamaïÅvirÃjaæka 13 SÅhÃsanaæ'nagghavasÆvisesà Pabhassaraæ hemamayaæ kirÅÂaæ Pesesu'meÇgalantanarÃdhipassa PÃlesi so tÃni cira'ntibhatyà 14 ¥atvÃna vuttanta'mimaæ ca mattaæ Vatthudvayaæ taæ pavaraæ vicitraæ Laddhu'¤ca daÂÂhuæ pihamÃnasà te LaÇkÃjanà sÅhalavaæsabhÆtà 15 YasassÅnaæ pa¤camaj¯rjmahÅpaæ YÃciæsva'nekajjha'matho dayÃlÆ DisampatÅ vatthudukaæ'sa kÃle SasÆnuno datvi'dha pesayÅ taæ [SL Page 260] [\x 260/] 16 Tasse'va ra¤¤¤o garusampadassa Suto vinÅto tatiyo yasassÅ HenrÅbhidhÃnassutaglosÂarÃdi- PÃdo'paga¤chÃ'diya ta'mpi laÇkaæ 17 TadÃni koÊambapuraæ mahinda- Puraæ parÃjetu'vivÃ'tibhaddaæ SalaÇkaritvà mahatÃ'darena KumÃraseÂÂhaæ supaÂiggahesuæ 18 ùnandanando sukumÃrakhatto SeÇkhaï¬aselÃkhyapuraæ vicitraæ Gantvà subhe maÇgalamaï¬apasmiæ LaÇkesapÃmokkhakasÅhalÃnaæ 19 SÅhÃsanaæ seÂÂhakirÅÂaka'¤ca PÃdÃsi bhÆpÃlaniyogapubbo DisvÃna pÃmojjamanà janà ne Vaïïiæsu j¯rjbhÆpatino guïoghaæ 20 KÃle'mhi laÇkÃdharaïÅtalasmiæ JarÃmayo Ãsi sudÃruïo'va Puresu gÃmannÅgamesu tasmiæ Tasmiæ janà tÃya rujÃya phuÂÂhà 21 Mahà ahesuæ bahavo sahassa- SaÇkhà tadÃnÅ yatayo'¤¤abhattà Tahaæ tahaæ gamma dayÃpapuïïa- ManÃ'turÃnaæ parisaÇgahesuæ 22 SuvaïïamÃlÅvaracetiyassa Sabhà paÂissaÇkharaïe niyuttà ùdevatÃkoÂÂha'masesa'mÃsuæ BandhÃpayitvà puna dibbakoÂÂhe 23 SaÇgamma saddhehi janehi saddhiæ Cinitva pÆjÃrahavatthujÃtaæ MahussavenÃ'tipamodapubbaæ Yathà purà dhÃtunidhi'Çkarittha [SL Page 261] [\x 261/] 24 KÃle'ssa j¯rjbhÆpatino'bhisekà SaævaccharÃ'suæ pana pa¤cavÅsà Sabbe'va laÇkÃya tato kata¤¤Æ Mahacchaïaæ sÃdhu pavattayiæsu 25 Vi¤¤ÃtapubbÃparabhÃsasattho pavittakittissuti tassa kÃle ùrtar¬ŠnÅyelvijayÃdisekha- RÃkhyo diva'Çga¤chi mahÃsayo so 26 PahÆtabhÃsÃnipuïà sumedhà KathissarÃ'maccagaïà ca mantÅ Te rajjamantÅsabhatiæ nisinnà Lokatthasiddhiæ akaruæ'nurÆpaæ 27 So dvissahassamhi catussatasmi' MaÂÂhÃdhike sattatime muninde Vassamhi cÃrittavasÃ'tra rajja- MantÅsabhaæ vissaji laÇkanetà 28 Tato timÃsaæ pana'tikkamitvà Samuccinitvà puna seÂÂhamantÅ Taæ rajjamantissamitiæ navaæ hi LaÇkissaro saævivarittha pÅtyà 29 NavÅnamantÅsabhatiæ matÅmà Öabliv. DorãsÃmi saphÃpatÅ'siva SusantabhÃvo vidadhe susantÃ- [F]p¯nsãkanÃmo'pasabhÃpatittaæ 30 Janappiyo santavaco sato Ãr- Es. Tennak¯n nÃmasuto vinÅto Tadà tathà sattasu kÃrikÃsu SabhÃsu tÃsÆ'pasabhÃpatÅ'si 31 Sataæ pasattho vahatÅ yasassÅ ÖÅ.BÅ. JayÃdÅtilako sirÅmà KavÅ sabhÃnÃyakataæ sadesa- KattabbahÃraæ sacivattana'¤ca [SL Page 32] [\x 32/] 32 So bhÃgyavà vikkamasÃlivyatta- KittÅ purà vaïïitanÃmadheyyo KannaÇgaro mantivaro idÃni AjjhÃpanÃmaccadhuraæ dadhÃti 33 DhanÅ guïÅ vissÆtakitti ¬Å.Es.- SenÃdinetà janatà hitesi Pubbe'va seÂÂho kasikammamacca- Dhurandharo'sÅ kasiyà pavÅïo 34 KhyÃto kulÅno yasavà sa'es.Öab- Liv.ùr. Öayasbaï¬aranÃyakÃkhyo SudhÅ disÃpÃlakamaccaÂhÃna- Ntaraæ dadhÃti susucheka mantÅ 35 KirayÃpavÅïo sudhi kammakÃra- VÃïijjamaccappadaviæ pasiddho Ji.SÅ. EsÃdÅ korayà bhidhÃno DadhÃti mantÅ taruïo surÆpo 36 Sade'va jÃtyÃgamabhattiyutto Cirantanabbuttivido vidhi¤¤Æ ùrtar da silvÃdhivaco yasassÅ Manti sukhÃrakkhasajÅvako'si 37 Samicchi laÇkÃjanatÃbhivuddhiæ Subuddhi jã.El. KotalÃvalÃkhyo MantÅ sa'maggassutakammabhÃrÃ- Maccappadaæ saævidadhe vidhi¤¤Æ 38 Ciraæ pasiddho satimà naya¤¤Æ iralsama¤¤o sacivo matÅmà LaÇkÃmahÃlekhadhuraæ vahitvà VissÃmataæ patva agà sadesaæ 39 Tato tatodÃtayasovitÃno Dayaddaceto paricinnalaÇko Em.Em. VŠ¬arbanvidito sajÅvo LaÇkÃmahÃlekhadhuraæ dadhÃti [SL Page 263] [\x 263/] 40 PÃmokkhako'dhÅkaraïamhi jã.SÅ.- H¯var¬sama¤¤o sacivo'si dhÅmà HakshŠmsamavho satimà sa'bhaï¬Ã- GÃrÅyamaccappadaviæ dadhÃti 41 Tayo ci'me'maccavarà pasiddhà Dhurandharà chekatarà bhaviæsu YathÃpurà vuttasabhà tathe'va SabbaÇgapuïïà vitathà na'se'sà 42 Samattavanyaæ visadekakitti PpabhÃva'maggaæ tanayittha yo so BhÆmissaro pa¤camaj¯rjsama¤¤o MahÃdayo sassa pajÃsu daÊhaæ 43 KÃle'ssa laÇkÃpatino sakÅye SantÃpayaæ suddhayasottabhÃvaæ NidhÃya seÂÂhaæ navarajjabhÃraæ Dhattuæ'va'ga¤chi bhuvanaæ para'mpi 44 Tato'va lan¬anpuriyà pajà ca Sabandhavo dukkhamanà yathÃ'suæ SasÃmibhattà katavedino'tra DÅpe janÃ'ccantadukhà rudiæsu 45 Tato sato j¯rjmahipassa jeÂÂha- Suto patÅto piyavãlskumÃro DayodapÆtaggamano'ÂÂhame¬var¬- NÃmena sÅhÃsanasÅnako'si 46 Navodayaæ vatrabhuno dhajassa Viya'ssa bhÆpassa sato vipassÅ Samattasatto'nnayanà sakÅyà Nandiæsu hÅyyo taguïe vadantà 47 E¬var¬mahÃbhÆpatisattajÃtaæ Samonavassaæ paritosayitvà PakÃsayaæ bhÃgasabhÃva'magga- Rajjassa bhÃraæ jahi kenacÅ'va [SL Page 264] [\x 264/] 48 Atho sagabbho mahipassa tassa Y¯kÃdipÃdo vidhinà sunÅto ChaÂÂhena j¯rjkhyÃtabhidhena sÅhÃ- Sanamhi'sÅno janatà hitÃya 49 PatiÂÂhitaæ taæ puna ÃdipÃdaæ Rajje nisamma'¤¤adisampatÅnaæ Purà bhusaæ cetasi dhÆmito'va HutÃvaho'sÅ'va samuÂÂhito hi 50 PatÃpavà suddhayaso'dhirajje MahÃmahÅpo'si yathe'va kante LaÇkaggarajje'pi disampatÅ so RÃjÃ'khilÃnaæ lasataæ hitÃya 51 VijjodayÃkhyassutasatthasÃlo- DayÃcalabbhÆtasusattharaæsÅ HatandhakÃro ratanÃdisÃra- NetaæsumÃlÅ'gami'dÃni'yatthaæ 52 VisiÂÂhadhamme nipuïo marÆnaæ' Bhidhamma'mÃsuæ vadituæ'va dhÅmà DevÃdinando garusaÇghaneto' PasaÇgarÃjà gami devalokaæ 53 VibhÃti pa¤cammaïagÃmajÃto SeÇkhaï¬aselavhapure varasmiæ PupphÃdirÃmÃdhipatÅ yasassÅ SumaÇgalavho garunetupÃdo 54 Ramme vihÃre hayaselasa¤¤o' DhÅso purasmiæ siriva¬¬hanÃkhye GuïÅ guïÃdÅratano sa'mullã- GÃmubbhavo netuvaro vibhÃti 55 Saddhammasatthe paÂu saÇgharÃja- SatthÃlayasmiæ'dhipatÅ'nunetà SiddhatthanÃmo thaviro matÅmà VirÃjate sÃsanavuddhikÃmÅ [SL Page 265] [\x 265/] 56 VirÃjate sampati yuttiyutto SaddhammavaæsÃdhivace nikÃye Netuttamo kÃruïiko sa'sÅla- Kkhandhavhathero satimà vinÅto 57 VibhÃti vaæse sumanavhanetu- PÃdassa'dÃnÅ garusaÇghanetà SaÇgepayaæ sÃbhijanaæ hi medhÃ- NandÃbhidhÃno thaviro dhitÅmà 58 Yo sakkatÃdo nipuïo'si satthe So gotamÅkhyÃtavihÃradhÅso SudhÅ yatindo'maravaæsathero VirÃjate viddasu matthakasmiæ 59 Vi¤¤ÃtasatthÃgamako'si'noma- DassÅ mahÃnetuvaro vibhÃvÅ ParakkamabbÃhusama¤¤asatthÃ- LayÃdhipo bhÃsati sampatÅ'ha 60 Satthe ca dhamme vinaye pavÅïo PÃÊÁïagÃmamhi bhavo vibhÃvÅ SusaÇkatho so vajirÃdi¤Ãïa- Ssuto mahÃnetuvaro'jja bhÃti 61 SatthÃgame chekataro susÅlo'- Pasenathero matimà yatÅso VikhyÃtasaddhammudayÃkhyavijjà Layamhi'dhÅso lasate'jja sammà 62 Sataæ pasattho pulinattalavhÃ- RÃmÃdhipo netuvaro dayÃlÆ SirÅnivÃsatthaviro sasatthe Dhamme pavÅïo matimÃ'jja bhÃti 63 SambhÃvito sabbhi pasiddhavijjÃnandÃkhyavijjÃlayadhissaro hi ¥ÃtÃgamo sampati dhammasiddhi- Yatissaro saælasate vibhÃvÅ [SL Page 266] [\x 266/] 64 VirÃjate so vidurÆpolÃkhya- GÃmamhi jÃto piyatissanÃmo SatthabbidÆ netuvaro'ddharaÂÂha- Mrammanvaye paï¬itupÃdhikhyÃto 65 DesantarappatthaÂakittisaæhati BhÆmissarÃdÅhi katÃdaro bhusaæ Baï¬Ãranetà salamon ¬ayassuto BhÃtÅ'ha dÅpe mudalindasattamo 66 SambhÃti jÅ.PÅ. MalalÃdisekhara- KhyÃto vinÅto dhitiyà visodhiya Åkaæ mahÃvaæsika'maggarajjato MuddÃpayÅ iægirasivaïïato sudhÅ 67 LaÇkÃya'yattà tatiyassa j¯rjmahÃ- BhÆpassa Ãpa¤camaj¯rjjanÃdhipaæ Vuttanta'masmiæ itihÃsikaæ mahÃ- Vaæsamhi antogadhaka'Çkarittha yo 68 Dhamme ca satthe caturo'tihÃsiye' DhÅso sudhammÃkarasatthamandire Pa¤¤Ãdinando kavi saÇghanÃyako VirÃjate so vidurÃna'mantare 69 DharaïipatipadhÃnà lokapÃlà patÃpÅ SuvisadatatakittÅ sÃsanabbhÃradhÃrÅ ViparinatasabhÃvaæ dassayiæsÆ bhavasmiæ Tatha'riva mahataæ konÆ'taresaæ janÃnaæ 70 Iti viditajanà bho patthayantà hitatthaæ GarukasiravighÃtaæ niccasÃtaæ païÅtaæ Gamitu'malasabhÃvaæ hitva tumhe'ppamattà Cinutha cinutha pu¤¤Ã santataæ santada'mpi BhÃïavÃramaÂÂha pa¤¤Ãsatimaæ ----------------- Iti sajjanÃnanda saævega janake dÅpavaæse punarajjamantana SabhoccinanÃdi dÅpano nÃmaÂÂhapa¤¤Ãsatimo paricchedo. [SL Page 267] [\x 267/] EkÆnasaÂÂhitamo paricchedo. ------------------ 1 DuÂÂhagÃmiïiabhaya-ra¤¤Ã vikkamasÃlinà TatodÃtasilokena-sambuddhamÃmakena hi 2 KÃrÃpitaæ purà soïïa-mÃlicetyaæ pabhinnakaæ KatÃdhÃrà sogatehi-saddhehi ca mahehayà 3 Cetiyava¬¬hanÅkhyÃtÃ-sabhà sajjanasa¤¤utà BandhÃpetvÃna kammantaæ-mahaddhanaparibbayà 4 NiÂÂhÃpesÅ thÆparÃjÃ-kelÃso dutiyo viya RÃjate'jja pajÃcakkhÆ-mukhe mokkhamudÃvaho 5 Kadà hessati thÆpassa-thÆpikÃrohaïaæ sivaæ Mahituæ namituæ kÃmÃ-'pekkhanti pÃïisa¤cayà 6 Dvisahasse catusate-'sitime munihÃyane VesÃkhamÃse dutiye-budhÃhani site subhe 7 LokekodÃtayasayo-mahÃbhÃgassa dhÅmato ChaÂÂhassa j¯rjsama¤¤assa-mahipassa sirÅmato 8 PiÊandhanaæ kirÅÂassa-Ãsi janamudÃvahaæ Mahacchero chaïo tasmiæ-divase abbhuto bhavi 9 LaÇkikà sakalà sÃdhu-guïabhÆsanabhÆsitaæ BhÆpaæ sarÃjato ma¤¤a-mÃnà idha tahiæ tahiæ 10 Tadussavaæ gÃravena-vissajjiya mahaddhanaæ Pavattayiæsu ruciraæ-sÃmibhattipurassarà 11 TadÃni koÊambapure-purà kumbhasamubbhave Isismiæ gahite sindhu-nÅraæ pÃïipuÂena tu 12 RatanÃnaæ yathÃloko-nÃnÃvijjutapo tathà Nettacittaharo Ãsi-tattha tattha virocanà 13 BhÆpassa tassa niyatiæ-daÂÂhu'meke'dhirajjakaæ Gamiæsu koÊambapuraæ-janatÃyo samosaruæ 14 Samaye'smiæ mrammaraÂÂhe-saÇgharÃjapadhÃnako Vyatto bahussuto saÇgho-karuïÃpuïïamÃnaso [SL Page 268] [\x 268/] 15 VÃlutÃtitthagÃmasmiæ-sambhÆtassa sivesino SudassanÃbhidhÃnassa-yatindassa vibhÃvino 16 UpasaÇgharÃjapadaæ-'dÃsi sambhamapubbako So'pamahÃsÃmi'riha-rÃjate hitasÃdhako 17 LaÇkeso rejin¯l¬e¬va¬-vikhyÃto sÂabs samavhayo Yasassi buddhimà laÇkÃ-vuddhimaggaæ visodhiya 18 PÅnetvà laÇkike laddhÃ-vissÃmattaæ yathÃvidhi Sadesa'Çgà vasitvÃna-sÃddhaæ tisaradaæ iha 19 Em.Em. VŠ¬arbanpa¤¤Ãto-'palaÇkeso tato sudhÅ SÃddhaæ timÃsaæ pÃlesi-laÇkaæ laÇkodaye rato 20 Dvisahassaccatusate-kÃsÅtisammite jine HÃyane sirimà en¬rÆ-kŠl¬ikoÂnÃmavissuto 21 LaÇkissaro ihÃ'yÃto-desapÃlanakovido Appamatto laÇka'mimaæ-sÃsituæ'rabhi sÃdhukaæ [SL Page 269] [\x 269/] DÅpavaæsa dutiyaæsa kattuvaæso. ------------------- 1 Sirighanamunino tilokakantÃ- RiyatilakassakhilÃbhivanditena Varacaraïayugena phassitaæ hi Vipulabhivuddhimihicchato pasatthaæ 2 DharaïipatisikhÃmaïÅsarikkhÃ- Vanitatasuddhasilokasaæhatissa Nikhilajanapamodasambhavassa- Trajapavaro sutadhammasokara¤¤o 3 Suviditavisayesu lokanÃtha- VarasamayaÂÂhitimicchatova sisso SuvihatakhilapÃpamÃnasassa Munisutamoggaliputtatissanetu 4 Sakavaragaruno niyogamaggaæ Labhiyucitaddhamavecca seÂÂhabuddhi VitatayasamahÃmahindakhÅïÃ- Savathaviro subhalaÇkadÅpamÃga 5 Naravarasaradamhi sattatiæsÃ- Dhikadvisate sahi sÃsanaggamatra AdhipatipiyatissabhÆpatissa PatiÂhapayÅ labhiya ggametthasakhyaæ 6 Gatavatiha mahÃmahindasekkha-- BbhavasuvisuddhamahÃvihÃravaæse Atisayamudayaæ marammaramme Sutavijite sirikhettaÂhÃniyambhà 7 JinasamayabhivuddhipekkhamÃno Varamatimà mahasÃminÃmathero Iha sahaparisova pÃpuïitvà Parivajiya ppaÂhama ÂÂhitaæ hi sikkhaæ [SL Page 270] [\x 270/] 8 AtivisadamahÃvihÃravaæsÃ- Gatamalabhittha navaæ pasatthasikkhaæ Pamuditamanaso tato maramma- Purapavaraæ samupecca suddhasÅlo 9 TahamariyamahÃmahindavaæsaæ Sunidahi tassa nirÃkulamhi vaæse Guïasirithavi sutassiloko Bhavi dasamo nipuïo hi dhammasatthe 10 TipiÂakamunibhÃratÅpavÅïo Yatipavarassa hi tassa seÂÂhasisso Tahamabhavi pasatthadhammasenÃ- Patimukha¤ÃïabhivaæsasaÇgharÃjà 11 Gaïajagatipatissa tassa sisso MarapuranÃmamahÃvihÃravaæsaæ Iha patiÂhapayittha seÂÂha¤Ãïa- VimalabhidhÃnamahÃyatissareso 12 Vipulamati tadantavÃsiko so Atha sanikÃyapasatthaseÂÂhabhÃraæ Suviditamunivutti dhammadhÃra- GaruyatisÃmivaro vahittha sammà 13 Sutasakagaruno hi tassa bhÃvÃ- Nugatamano piÂakattayamhi satthe Atisayanipuïova sakkatÃdo Vasi yatiku¤jara ¤Ãïanandathero 14 Tikhiïamatiyatissarassa tassa Lasi caturo sahitamhi seÂÂhasisso AriyabhijanalaÇkatippasiÂÂho SavimalasÃrabhidho mahÃyatÅso 15 Yatipatisiri¤Ãïanandasissa- Ssutapavaro vinaye timattadakkho Vasi marapuramÆlavaæsa saÇgha- Garusutabuddhasirissuto yatindo [SL Page 271] [\x 271/] 16 PavaravimalasÃranetusissa- Trajaviditagamama¤judhammapu¤jo Vasi siririyavaæsalaÇkatÅ hi SavimaladhÅrasuto mahÃyatindo 17 Viduragaïanisevitaggabuddha- SirivimalÃdikadhÅrasÅhasisso ViditasugatasÃsanodayÃkhye AdhipatitaÇgami satthamandirasmiæ 18 AtisayarucirÃsanopalÃkhya- SsutavaragÃmabhavo pasatthavutti Munidharaïipatissuto samÃno Savimalakittisama¤¤Ãtathero 19 Sasigajayuganettasammitasmiæ Munisaradessayujamhi puïïamÃyaæ Sudhimatamanugova dÅpavaæse Itidutiyaæsa makÃsi sÃnuvÃdaæ 20 Vidurajanagaïà pasatthabuddhÅ AnagatibhÃvamupecca niccamasmiæ Mama vipulaparissamamhi saccaæ Yathariva sammudità bhavantu santà